Matsyapurana, Adhyayas 1-176 Based on the ed. Calcutta: Caukhamba Vidyabhavan, 1954. Input by Oliver Hellwig PADA INDEX ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ The transliteration emulates Devanagari script. Therefore, word boundaries are usually not marked by blanks अकपिः कपिरेव च MatsP_9.15d akarotkÃmapŬita÷ MatsP_11.54d अकरोत्पुष्पवाहनः MatsP_100.34d अकरोद्बलदर्पितम् MatsP_24.46b अकरोद्यः स्वतेजसा MatsP_24.10b अकल्मषस् तथा धन्वी MatsP_9.17a अकस्मात्कोपितान्योन्यं MatsP_47.254a अकस्मात्साश्रुनयना MatsP_131.42c अकस्मादतिहासस्ते MatsP_21.20a अकस्माद्वै क्षीणपुण्यो ययातिः MatsP_38.21a अकामो वा सकामो वा MatsP_107.4a अकारणं किं क्षयकृज्जनानां MatsP_23.45c अकार्यं क्रियते mƬhai÷ MatsP_158.3c अकार्याण्युपचक्रमुः MatsP_131.39d अकार्षीर्विप्रियं मम MatsP_32.19b अकाले च द्रुमाः सर्वे MatsP_163.44a अकिंचित्करतां गताः MatsP_153.147b अकिंचित्करतां यातः MatsP_154.25a अकृच्छ्रस्तु पदे पदे MatsP_154.20d अकृताश्वो रणाश्वश्च MatsP_12.34a अकृत्रिमपराक्रमम् MatsP_153.189b अकृत्वा पादयोः शौचं MatsP_7.53c अकोपनश्च सत्यश्च MatsP_112.11a अक्रूरस्तामवाप्तवान् MatsP_45.28b अक्रूरः सुषुवे तस्मात् MatsP_45.27c अक्रूराद् उग्रसेनायां MatsP_45.31a अक्रोधनस् त्व् आयुसुतस् MatsP_50.37a अक्रोधनः क्रोधनेभ्यो विशिष्टस् MatsP_36.6a अक्रोधने नियच्छति MatsP_28.3b अक्रोधनैः शौचपरैः MatsP_16.20a अक्षकोट्योर्युगान्यस्य MatsP_125.44c अक्षताभिः प्रकल्पयेत् MatsP_74.6d अक्षताभिः सपुष्पाभिस् MatsP_16.28c अक्षताभिः सपुष्पाभिः MatsP_102.26c अक्षताभिः समन्ततः MatsP_72.29d अक्षताभिः सुपुष्पाभिः MatsP_101.25c अक्षतैस्तु नराः स्नाता MatsP_65.4e अक्षतैः पूज्यते विष्णुस् MatsP_65.4c अक्षयं फलमाप्नोति MatsP_65.2c अक्षयं ब्रह्म यद्विदुः MatsP_167.2d अक्षयान्सर्वतोमुखान् MatsP_44.7b अक्षयायोपकल्पते MatsP_17.22b अक्षया संततिस्तस्यास् MatsP_65.4a अक्षय्योदकम् एव च MatsP_17.50b अक्षः सहैव चक्रेण MatsP_125.49a अक्षारमष्टावथ विंशतिं च MatsP_57.15d अक्षो मन्दर एव च MatsP_133.17d अखण्डव्रतम् आचरेत् MatsP_100.35b अगच्छद्यत्र घोरं स MatsP_47.117c अगमच्छूलपाणिनः MatsP_11.21b अगमज्ज्ञानतेजसा MatsP_171.13d अगमत् कामरूपधृक् MatsP_72.18b अगमत् क्वापि सुव्रता MatsP_11.7d अगमत्परमं क्षोभं MatsP_150.31a अगमत् पाकशासनः MatsP_24.26b अगमत्पाकशासनः MatsP_153.191b अगमद्भयविह्वला MatsP_11.35d अगमद्रूपमोहिता MatsP_24.12d अगमद् वडबारूपम् MatsP_12.4a अगम्यमपि दैवतैः MatsP_154.300b अगम्यं मनुजैः सदा MatsP_118.72d अगम्यं मानुषैर् अन्यैर् MatsP_118.1c अगम्यानि परस्परम् MatsP_113.27d अगम्यैर्मनसा युतम् MatsP_117.18d अगस्तिफलमेव च MatsP_96.9b अगस्त्य इति शान्तात्मा MatsP_61.36e अगस्त्य इत्युग्रतपाः MatsP_61.19c अगस्त्यभवनं चैव MatsP_163.74a अगस्त्यस्य सदा बुधैः MatsP_61.42d अगस्त्यः कौशिकस्तथा MatsP_145.92b अगस्त्यो ऽथ दृढद्युम्न MatsP_145.113c अगाद्राज्ञा सहैव तु MatsP_12.7b अगाधसलिले तस्मिन् MatsP_167.35a अगृह्णादसमञ्जसम् MatsP_12.42b अगोत्रचरणो मुनिः MatsP_40.12b अगोपाश्चागता गावः MatsP_25.34c अगोपाः स्वनिवेशनम् MatsP_25.32d अग्न आयाहि वरद MatsP_97.12c अग्नयश्च चतुर्दश MatsP_51.39d अग्नयस्ते ऽभिमानिनः MatsP_51.41b अग्नयः सूत सर्वदा MatsP_51.1b अग्नयो मा प्रणश्यन्तु MatsP_71.7a अग्नयो ऽष्टौ सुताः स्मृताः MatsP_51.37d अग्निकन्या तु सुच्छाया MatsP_4.38c अग्निकल्पमिवारणम् MatsP_28.12b अग्निकार्यं विमत्सरः MatsP_17.28b अग्निकुण्डनिभेक्षणम् MatsP_132.19b अग्नितीर्थमिति ख्यातं MatsP_108.27a अग्निदग्धास्तु ये जीवा MatsP_17.42a अग्निदीप्तमुखास्तथा MatsP_163.2d अग्निना ह्यपि ताः स्त्रियः MatsP_140.59d अग्निपुत्रः कुमारस्तु MatsP_5.26a अग्निप्रणयनं कृत्वा MatsP_93.9a अग्निप्रस्कन्दनगतस् MatsP_33.24c अग्निप्रस्वेदसम्भूताः MatsP_2.9a अग्निप्रायगुणौ पुनः MatsP_5.25d अग्निमान्निर्वपेत्पित्र्यं MatsP_16.23a अग्निमाविशते रात्रौ MatsP_128.10c अग्निम् Ŭe नमस्तुभ्यम् MatsP_97.12a अग्निरापः क्षितिर्विष्णुर् MatsP_93.15c अग्निर्मूर्धा दिवो मन्त्र MatsP_93.34c अग्निर्मूर्धा दिवो मन्त्रं MatsP_72.28a अग्निर्विकेश्यां जज्ञे तु MatsP_128.49c अग्निवर्णमजं देवम् MatsP_132.19a अग्निवर्णविभूषितम् MatsP_132.19d अग्निवायुसमीरिताम् MatsP_163.25d अग्निष्टुदतिरात्रश्च MatsP_4.42a अग्निष्टोमफलं भवेत् MatsP_53.33d अग्निष्टोमफलं स्मृतम् MatsP_58.53b अग्निष्टोमसहस्रस्य MatsP_63.27e अग्निष्वात्ता इति ख्याता MatsP_14.2a अग्निष्वात्ता इति त्रिधा MatsP_141.16b अग्निष्वात्तादयस्तेषाम् MatsP_19.5a अग्निष्वात्तादिमध्यत्वं MatsP_18.21a अग्निष्वात्तार्तवाः स्मृताः MatsP_141.17b अग्निष्वात्ताश्च ये स्मृताः MatsP_126.69d अग्निष्वात्तास्तथा सौम्या MatsP_102.20c अग्निष्वात्तास्तथैव च MatsP_141.4d अग्निष्वात्तास्तथैव च MatsP_141.13d अग्निष्वात्तास् त्रयश्चैव MatsP_126.71c अग्निसाक्षिकमक्षतम् MatsP_154.484b अग्निहोत्रक्रमेणैव MatsP_50.18c अग्निं चक्षुं रविर्ज्योतिः MatsP_171.52a अग्निं च लोकाधिपतिश्चकार MatsP_8.4b अग्निं दूतं वृणीमह MatsP_93.41c अग्निं सुमनसं ख्यातिं MatsP_4.43c अग्निः pŬÃæ व्यपोहतु MatsP_67.10d अग्निः समुद्रवासस्तु MatsP_121.77c अग्निः सो ऽवभृथो ज्ञेयो MatsP_51.27c अग्नीनामिव धम्यताम् MatsP_135.28d अग्नीनां शृणुत क्रमम् MatsP_51.18d अग्नीषोमयमानां तु MatsP_15.32a अग्नीषोमयमाभ्यां तु MatsP_16.33a अग्नीषोमविधिज्ञाय MatsP_47.160a अग्नींश्च विधिवज्जुह्वन् MatsP_35.13c अग्नेरुपरि पातयेत् MatsP_93.101f अग्नेर्दशगुणो वायुर् MatsP_123.50a अग्नेर्मन्युमतः पुत्रो MatsP_51.29c अग्नेर्व्युष्टौ रजन्यां वै MatsP_128.3a अग्ने विवस्वदुषस MatsP_93.35a अग्नौ कुर्यादनुज्ञातो MatsP_16.32a अग्नौ बहुविधं हविः MatsP_143.7d अग्न्यभावे ऽपि विप्रस्य MatsP_15.32c अग्न्यादित्यसहस्राभम् MatsP_132.19c अग्न्याधानक्रिया यस्मान् MatsP_141.32c अग्रतः केशवस्य च MatsP_101.21b अग्रतः पद्ममालिखेत् MatsP_62.16b अग्रतः शिवयोः पुनः MatsP_60.29b अग्रतः शिवयोः पुनः MatsP_64.12b अग्रतः स्थापयेद्बुधः MatsP_99.10d अग्रतो विकिरेद्भुवि MatsP_17.41d अग्रं निवेद्य देवाय MatsP_120.2c अग्र्यां समुद्रमहिषीं MatsP_116.8a अघनाशाय मङ्गला MatsP_64.20b अघोरकल्पवृत्तान्त- MatsP_53.31c अघोरहृदयायेति MatsP_95.11a अघोराः पितरः सन्तु MatsP_17.53c अघौघध्वंसनो भव MatsP_88.4d अघौघविध्वंसकराय तच्च MatsP_54.13b अङ्कुशं कुलिशं यथा MatsP_153.202b अङ्गजा इति विख्याता MatsP_3.12c अङ्गजागमनं विभो MatsP_4.1b अङ्गत्वेन व्यवस्थितः MatsP_93.72b अङ्गदैरङ्गुलीयकैः MatsP_119.35b अङ्गना भरताश्रमे MatsP_13.45b अङ्गभूतं च विख्यातम् MatsP_22.50a अङ्गभूता निगद्यते MatsP_4.7d अङ्गलीनं शुचिस्मिता MatsP_120.17b अङ्गलोक्यान्वरांश्च यान् MatsP_121.44b अङ्गस्तथा कलिङ्गश्च MatsP_48.77c अङ्गस्पर्शो विधीयते MatsP_18.4d अङ्गस्य तु निबोधत MatsP_48.29d अङ्गं स जनयामास MatsP_48.25a अङ्गानां ज्योतिषस्य च MatsP_144.22b अङ्गानि चतुरो वेदान् MatsP_53.5c अङ्गारक इति ख्यातिं MatsP_72.16a अङ्गारकसमन्वितम् MatsP_93.17b अङ्गारकाय संयावं MatsP_93.19c अङ्गारवाहिका तद्वन् MatsP_22.34c अङ्गारव्रतम् इत्येतत् MatsP_72.5c अङ्गा वङ्गा मद्गुरका MatsP_114.44a अङ्गिरश् चाभवत् पश्चात् MatsP_3.6c अङ्गिरःप्रमुखाश्चैव MatsP_106.17a अङ्गिराथर्वणः स्मृतः MatsP_51.10b अङ्गिरा भृगुरेव च MatsP_126.10b अङ्गिराश्चैव त्रितश्च MatsP_145.100a अङ्गिराः पुलहः क्रतुः MatsP_145.89b अङ्गुलानामष्टशतम् MatsP_145.13a अङ्गुलानां शतानि च MatsP_123.34d अङ्गुलानां सहस्रं तु MatsP_145.13c अङ्गुलीपृष्ठविन्यस्त- MatsP_119.31a अङ्गुलीयपवित्रकैः MatsP_59.14b अङ्गुलेनोच्छ्रिता वप्रास् MatsP_81.14a अङ्गुलोच्छ्रयसंयुक्तं MatsP_93.96c अङ्गुष्ठमात्रं पुरुषं तथैव MatsP_61.46a अङ्गुष्ठमात्रं पुरुषं तथैव MatsP_72.34a अङ्गुष्ठाद् दक्षिणाद् दक्षः MatsP_3.9c अङ्गो नाम प्रजापतिः MatsP_10.3b अचलप्राणिसंकुलम् MatsP_154.227b अचलं ब्रह्मणो वरात् MatsP_4.37b अचिन्तयित्वा तत्कर्म MatsP_150.40c अचिन्त्यं ब्रह्म निर्द्वंद्वम् MatsP_27.37c अचिन्त्यायाम्बिकाभर्त्रे MatsP_132.25c अचिन्त्याः खलु ये भावास् MatsP_113.6a अचिरात्तु प्रकाशेन MatsP_124.4c अचिरादेव तन्वङ्गि MatsP_154.375a अचिरादेव सम्प्राप्ता MatsP_32.26c अचिरेणैव कालेन MatsP_1.29a अचिरेणैव कालेन MatsP_103.14a अच्छावाकमथोरुभ्यां MatsP_167.9c अच्छोदं नाम च सरः MatsP_14.3a अच्छोदं नाम विश्रुतम् MatsP_121.7b अच्छोदा तु तपश्चक्रे MatsP_14.3c अच्छोदाधोमुखी दीना MatsP_14.9a अच्छोदा नाम तेषां तु MatsP_14.2c अच्छोदे शिवकारिणी MatsP_13.48b अछेद्यैरायसैर् दृढैः MatsP_146.41b अजन्मा तु विशिष्यते MatsP_148.35d अजभू rëÂrapÃlaÓca MatsP_44.75a ajamŬhasya धूमिन्यां MatsP_49.70a ajamŬhasya नीलिन्यां MatsP_50.1a ajamŬhasya पत्न्यस्तु MatsP_49.44a ajamŬhasya भूमिन्यां MatsP_49.47c ajamŬha÷ पुनर्जातः MatsP_50.15c ajamŬha÷ समीयिवान् MatsP_50.19b ajamŬho dvimŬhaÓca MatsP_49.43c ajamŬho ऽस्वहार्यश्च ह्य् MatsP_145.102a अजमीशानमव्यक्तम् MatsP_154.345a अजयद्भूषयच्चापि MatsP_154.111a अजयन्नसुरा देवांस् MatsP_47.227c अजय्यां ज्वलनस्ततः MatsP_153.206d अजरा ज्याभवच्चापि MatsP_133.38c अजर्यम् ऋतुयोगतः MatsP_118.45b अजवीथिरिति स्मृता MatsP_124.58d अजवीथिस् तु दक्षिणा MatsP_124.53b अजवीथ्यादयस् त्रयः MatsP_124.53d अजवीथ्यां दक्षिणायां MatsP_124.79c अजश्च त्रिपथश्चैव MatsP_126.52a अजाकर्णे ऽश्वकर्णे वा MatsP_15.33a अजातको ऽभवद्वेधा MatsP_154.354c अजातपुत्रा विक्रान्तास् MatsP_44.84a अजातस्य महात्मनः MatsP_47.10d अजातिजाः किमिति न षड्जमध्यम् MatsP_154.459c अजातो वनजातश्च MatsP_44.82c अजानन्किल तत्कार्यम् MatsP_7.52a अजामांसं च राहवे MatsP_93.20d अजाय बुद्धिदाय च MatsP_47.138b अजाश्चैव तु हंसाश्च MatsP_171.41c अजाश्वमेषोष्ट्रखरान् MatsP_6.33a अजिह्मस्यास्तिकस्य च MatsP_17.57b अजीजनत्पुत्रमेकम् MatsP_12.13a अजीजनत्सुतानष्टौ MatsP_24.33a अजीजनत्सोमकन्या MatsP_4.50c अजीर्णं निर्गतं मुने MatsP_146.9d अजेयं वज्रदुश्छिदम् MatsP_146.43d अजेशः शासनः शास्ता MatsP_153.19c अजैकपादहिर्बुध्न्यो MatsP_5.29a अजैकपादुपस्थेयः MatsP_51.22c अजो ऽपि यः क्रियायोगान् MatsP_1.3a अज्ञातवस्तुचरितं MatsP_119.36a अज्ञातसमयो राजा MatsP_11.47a अज्ञानेन तु यस्येह MatsP_108.16a अञ्जनं चापि दातव्यं MatsP_59.6c अञ्जनाशोकवर्णाश्च MatsP_161.59c अञ्जसा मण्डलं कुर्यात् MatsP_58.21c अटंस्तीर्थप्रसङ्गेन MatsP_167.15a अट्टशूला नानपदाः MatsP_47.258a अट्टहासं तथा तीर्थं MatsP_22.67a अट्टाट्टहासेषु च चामरेषु MatsP_139.39a अट्टालकान्समारुह्य MatsP_135.19c अट्टालकाश्च नृत्यन्ते MatsP_134.12a अट्टालकेषु च तथा MatsP_134.28a अट्टालकैर् यन्त्रशतघ्निभिश्च MatsP_129.35a अणुर् ज्यायान् सनातनः MatsP_2.27d अणुहस्य तु दायादो MatsP_49.57c अणुहो नाम वीर्यवान् MatsP_49.56d अण्डजो ह्यण्डजाज्जातः MatsP_154.151a अण्डादस्मात्त्वं विभागं करोषि MatsP_154.8d अत ऊर्ध्वं तु देहिनः MatsP_142.62d अत ऊर्ध्वं प्रवक्ष्यामि MatsP_50.12c अत ऊर्ध्वं प्रवक्ष्यामि MatsP_50.73c अत ऊर्ध्वं प्रवक्ष्यामि MatsP_122.91c अत ऊर्ध्वं प्रवक्ष्यामि MatsP_124.1a अत ऊर्ध्वं प्रवक्ष्यामि MatsP_144.1a अतश्चाङ्गिरसो विद्वान् MatsP_127.5a अतसीपुष्पसंनिभैः MatsP_118.38d अतस्तत्प्राप्तये क्लेशः MatsP_154.339c अतस्तुते प्रवक्ष्यामि MatsP_156.5a अतस्तु विद्वान्कर्मज्ञो MatsP_44.65c अतस्तुष्टिकरो भव MatsP_83.32b अतस्तु सर्वकल्याणं MatsP_47.6c अतस्ते ऽत्र न दास्यामि MatsP_157.24c अतस्ते सुरवल्लभाः MatsP_7.65d अतस्त्वमेव सा बुद्धिर् MatsP_154.377c अतस्त्वं स्तूयमानस्य MatsP_27.35c अतः कर्त्रा तु शास्त्रेषु MatsP_154.155a अतः कीर्तिर्दृढास्तु मे MatsP_83.33b अतः परं प्रवक्ष्यामि MatsP_17.1a अतः परं प्रवक्ष्यामि MatsP_54.1a अतः परं प्रवक्ष्यामि MatsP_78.1a अतः परं प्रवक्ष्यामि MatsP_85.1a अतः परं प्रवक्ष्यामि MatsP_87.1a अतः परं प्रवक्ष्यामि MatsP_89.1a अतः परं प्रवक्ष्यामि MatsP_90.1a अतः परं प्रवक्ष्यामि MatsP_91.1a अतः परं प्रवक्ष्यामि MatsP_103.1a अतः परं प्रवक्ष्यामि MatsP_123.12a अतः परं प्रवक्ष्यामि MatsP_141.30a अतः परं प्रवक्ष्यामि MatsP_141.58a अतः परं ह्रसन्तीभिर् MatsP_124.36a अतः पाहि दिवाकर MatsP_97.11d अतः पाहि सनातन MatsP_83.28d अतः पृथिव्या वक्ष्यामि MatsP_124.8c अतः शान्तिं प्रयच्छ मे MatsP_77.5d अतः शान्तिं प्रयच्छ मे MatsP_93.64d अतः शान्तिं प्रयच्छ मे MatsP_93.66d अतः शान्तिं प्रयच्छ मे MatsP_93.67d अतः शान्तिं प्रयच्छ मे MatsP_93.68d अतः शान्तिं प्रयच्छ मे MatsP_93.69d अतः शान्तिं प्रयच्छ मे MatsP_93.70d अतः शान्तिं प्रयच्छ मे MatsP_93.72d अतः शान्तिं प्रयच्छ मे MatsP_93.99f अतः श्रीरक्षयास्तु मे MatsP_83.35b अतः सर्वं विजानता MatsP_16.34d अतः सूर्यरथस्यापि MatsP_125.37c अतिकामातुरो विभुः MatsP_3.43d अतिकालमिला ततः MatsP_11.66b अतिकोपं नृपं प्रति MatsP_24.18b अतिक्रान्तश्च मर्यादां MatsP_32.30c अतिक्रामति साम्प्रतम् MatsP_11.59b अति चन्द्रं च सूर्यं च MatsP_161.46a अतिथिस्तु कुशाज्जज्ञे MatsP_12.52a अतिथीनन्नपानैश्च MatsP_34.5a अतिथीन् पूजयन्नित्यं MatsP_35.14a अतिथींश्च लभेमहि MatsP_16.50d अतिभक्त्या पितॄनर्च्य MatsP_24.56a अतिमुक्तकमण्डपैः MatsP_118.26d अतिरूपेण सम्पन्ना MatsP_92.25c अतिवादांस्तितिक्षति MatsP_28.1b अतिविद्यासु कौशलम् MatsP_66.1d अतीतानागतानां च MatsP_126.33c अतीतानागतानां च MatsP_145.64a अतीतानागतानि स्युर् MatsP_144.91a अतीतानागताश्चैते MatsP_9.37a अतीतानागतेषु वै MatsP_142.64d अतीतास्तु सहातीतैर् MatsP_128.45c अतीते चोत्तरायणे MatsP_58.5b अतीते जन्मनि पुरा MatsP_115.7a अतीते योगशायिना MatsP_2.20b अतीन्द्रियशरीरिका MatsP_4.3d अतीन्द्रियेन्द्रिया तद्वद् MatsP_4.3c अतीव च गजासुरम् MatsP_153.49b अतीवेष्टतमं यतः MatsP_62.21b अतुलां समवाप्नुहि MatsP_30.35d अतृप्त इव कामानां MatsP_24.69a अतृप्तो यौवनस्याहं MatsP_32.37a अतैललवणं भुक्त्वा MatsP_75.7a अतो ऽदत्तां च पित्रा त्वां MatsP_30.26c अतो दृष्टिविभिन्नैस्तैः MatsP_144.9c अतो देशान्प्रवक्ष्यामि MatsP_114.55a अतो निःसंशयं कायं MatsP_154.378a अतो ऽस्या लक्षणं गात्रे MatsP_154.188a अतो ऽंशजो बृहत्कीर्तिर् MatsP_48.42c अत्यद्भुतानि चत्वारि MatsP_142.66c अत्यद्भुतास्यहो पुत्रि MatsP_154.373a अत्यन्तकुशलो ह्य् असि MatsP_48.104d अत्यन्तरुचिरं शुभम् MatsP_117.11d अत्यन्तं हि महत्कार्यं MatsP_154.194e अत्ययेष्विव सागराः MatsP_138.4d अत्यर्थं राजते यस्मात् MatsP_141.41a अत्याश्चर्यवती रम्या MatsP_146.12a अत्र देवान्पितॄंश्चैते MatsP_141.60a अत्रयो ऽथ भरद्वाजाः MatsP_114.43a अत्र वाप्यः सरांसि च MatsP_130.4d अत्र वो वर्णयिष्यामि MatsP_145.56a अत्र संतानवर्धनम् MatsP_16.54b अत्राक्षयामुत्र चतुर्भुजत्वम् MatsP_95.35b अत्रानुवंशश्लोको ऽयं MatsP_44.19a अत्रानुवंशश्लोको ऽयं MatsP_50.88a अत्रापि परिकल्पयेत् MatsP_90.5b अत्राप्युदाहरन्तीमम् MatsP_72.6a अत्रिणा त्वं समेष्यसि MatsP_120.43b अत्रिणा सुमहात्मना MatsP_118.61d अत्रिर् अर्धस्वनश्चैव MatsP_145.106c अत्रिश् चैव वसिष्ठश्च MatsP_9.27a अत्रिः सर्गविधौ पुरा MatsP_23.2b अथ कङ्कस्य दुहिता MatsP_44.61a अथ कामान्महाबाहुर् MatsP_47.10a अथ कृत्वा तिलप्रस्थं MatsP_80.4a अथ कृष्णाजिनस्थितः MatsP_69.38d अथ ग्रसनमालोक्य MatsP_150.1a अथ चारुपताकभूषितं paÂahìambaraÓaÇkhanÃditam MatsP_137.29/a अथ चैत्ररथिवीरो MatsP_44.18a अथ चैद्यवराद्विद्वान् MatsP_50.15a अथ छिद्रमभूत्पुरा MatsP_168.4d अथ जग्राह कार्मुकम् MatsP_151.10b अथ तद्भीमवक्त्रस्य MatsP_72.11c अथ तद्वचनं श्रुत्वा MatsP_72.24a अथ तं देशमभ्यागाद् MatsP_27.14a अथ तं नीललोहितम् MatsP_132.20d अथ तान्दानवान्ब्रह्मा MatsP_129.13c अथ तान्म्लानमनसस् MatsP_137.4a अथ तृतीयं वक्ष्यामि MatsP_122.49a अथ तेजोमयः शुभ्रः MatsP_127.1c अथ त्रेतायुगस्यादौ MatsP_142.40c अथ दाशरथिर् वीरश् MatsP_48.95c अथ दिग्जयसिद्ध्यर्थम् MatsP_11.43a अथ दीर्घेण कालेन MatsP_30.1a अथ दीर्घेण कालेन MatsP_45.11a अथ दीर्घेण कालेन MatsP_144.80a अथ दृष्ट्वा तु दुर्धर्षं MatsP_150.87c अथ देवा भयोद्विग्नाः MatsP_25.14a अथ देवाश्च पितर MatsP_145.26a अथ देवासुरं युद्धम् MatsP_24.37c अथ देवो महादेवः MatsP_47.1a अथ दैत्यपुराभावे MatsP_140.44a अथ दैवपरिध्वस्ता MatsP_131.39a अथ धर्मरथस्याभूत् MatsP_48.94a अथ नन्दीश्वरस्तूर्णं MatsP_140.50a अथ नारदवाक्येन MatsP_154.274a अथ नारायणो देवः MatsP_154.358c अथ निष्क्रम्य राजासौ MatsP_31.10a अथ पापहरं वक्ष्ये MatsP_86.1a अथ पुष्पाक्षतान् पश्चाद् MatsP_17.50a अथ प्रदक्षिणं चक्रे MatsP_3.36a अथ ब्रह्मण आदेशाल् MatsP_61.35a अथ भद्ररथस्यासीद् MatsP_48.100a अथ भीतस्तथेन्द्रो ऽपि MatsP_7.50a अथ भुवनपतिर्गतिः सुराणाम् MatsP_137.31a अथ भूत्वा कुमारी सा MatsP_44.55a अथ मङ्गलशब्दश्च MatsP_100.16c अथ मूलफलैरपि MatsP_143.20d अथ मोक्षमवाप्नुयात् MatsP_93.115d अथ यमवरुणमृदङ्गघोषैः MatsP_138.56a अथ यः पवमानस्तु MatsP_51.11a अथ योगवतां श्रेष्ठम् MatsP_169.1a अथ रजतविशुद्धभावभावो MatsP_134.32a अथ रुक्मरथस्यासीत् MatsP_49.73c अथ रुद्रो महागौरीं MatsP_158.21a अथर्वऋग्यजुःसाम्नां MatsP_145.61a अथर्वणश्चोत्तरतः MatsP_58.37a अथर्वणेन संस्नातां MatsP_58.46a अथर्ववेदिनं तद्वद् MatsP_93.129c अथ लोकमिमं जित्वा MatsP_40.17a अथ वज्रधरो यमो ऽर्थदः स च नन्दी स च षण्मुखो गुहः MatsP_140.40/a अथवा ऋत्विजौ शान्तौ MatsP_93.105a अथवा कर्मसंततिः MatsP_11.16b अथवा खादिरं बुधः MatsP_69.29b अथवादित्यवारेण MatsP_66.5a अथवा ब्रह्मनक्षत्रं MatsP_57.4c अथवा मृगलिप्सया MatsP_30.15d अथवा रजतान्वितम् MatsP_15.31b अथवा रजतान्वितैः MatsP_17.21d अथवा वासुदेवस्त्वम् MatsP_1.26a अथवा शुक्लसप्तम्याम् MatsP_68.14e athavëÂaÓataæ तथा MatsP_58.50b अथ विद्रवमाणं तद् MatsP_153.36a अथ विष्णुमुखैर्देवैः MatsP_154.28a अथ वीरमरूंश्चैव MatsP_121.45a अथ व्रतवती तस्माद् MatsP_45.20a अथ शम्भोर्भवाय च MatsP_64.6b अथ शिष्टान्प्रवक्ष्यामि MatsP_145.20a अथ श्रीरङ्गसंज्ञितम् MatsP_22.43b अथ सख्येन वृद्धे ऽसौ MatsP_46.7a अथ सत्यधृतेः पुत्रो MatsP_49.70e अथ संज्ञामवाप्याशु MatsP_152.36a अथ संध्यावटे रम्ये MatsP_106.43a अथ सा नवमे मासि MatsP_44.56a अथ सेनजितः पुत्राश् MatsP_49.50a अथाग्रेसरसंपत्त्या MatsP_153.5c अथाङ्गानि तु सूर्यस्य MatsP_125.42c अथाचान्तेषु चाचम्य MatsP_17.49c अथाच्युतो ऽपि विज्ञाय MatsP_152.20a अथाजयत्प्रजाः सर्वा MatsP_24.56c अथातः शृणु भूपाल MatsP_73.1a अथातः सम्प्रवक्ष्यामि MatsP_79.1a अथातः सम्प्रवक्ष्यामि MatsP_84.1a अथातः सम्प्रवक्ष्यामि MatsP_88.1a अथातः सम्प्रवक्ष्यामि MatsP_92.1a अथातः सम्प्रवक्ष्यामि MatsP_101.1a अथादाय धनुर्घोरम् MatsP_150.117c अथाद्य एकस्त्वमवादि नान्यथा MatsP_154.400a अथानङ्गवती तुष्टा MatsP_100.22a अथानम्य चापं हरिस्तीक्ष्णबाणैर् MatsP_153.188a अथानादित्वमस्यास्ति MatsP_154.362a अथान्तरिक्षस्य च भीतिरासीत् MatsP_23.44b अथान्यदपि वक्ष्यामि MatsP_98.1a अथान्यद्रूपमास्थाय MatsP_171.3a अथान्यानि चापानि तस्मिन्सरोषा MatsP_153.182a अथान्यामपि वक्ष्यामि MatsP_63.1a अथान्यामपि वक्ष्यामि MatsP_65.1a अथान्यामपि वक्ष्यामि MatsP_80.1a अथान्विषन्तो राजानं MatsP_12.1a अथापश्यन्त दैतेया MatsP_150.216c अथाभवद् भीषणभीमसेन- MatsP_23.41c अथाभिदृष्टं mahadambujìhyaæ MatsP_100.14a अथाभिमुखम् आयान्तं MatsP_150.101a अथाभिमुखम् आयान्तं MatsP_153.169a अथाभिषेकमन्त्रेण MatsP_93.49a अथायान्निकटे विष्णोः MatsP_153.2c अथालक्ष्मीरसूया च MatsP_131.17a अथावलेपं तं ज्ञात्वा MatsP_121.34a अथाश्वमेधेन ततः MatsP_50.66a athëÂaka÷ पुनरेवान्वपृच्छत् MatsP_38.12b athëÂaka÷ पुनरेवान्वपृच्छन् MatsP_42.21a अथासुरः प्रेक्ष्य महास्त्रमाहितं MatsP_153.151a अथास्त्रवृष्ट्या दैत्यानां MatsP_153.85a अथास्त्रं मौसलं नाम MatsP_153.87a अथास्य लोकैः सर्वो यः MatsP_40.17e अथास्य हृदयं भित्त्वा MatsP_150.82a अथाहं वर्णयिष्यामि MatsP_114.5a अथेह्येहीति शब्देन MatsP_25.36a अथैके दानवाः प्राप्य MatsP_136.46a अथैवाद्भुतमित्येते MatsP_171.28a अथोत्तराफल्गुनिभे भ्रुवौ च MatsP_55.15c अथोर्ध्वमप्यत्र वदन्ति केचित् MatsP_61.49d अथोवाच सहस्राक्षं MatsP_153.10c अथोशिज इति ख्यात MatsP_48.32a अथौंकारसहायस्तु MatsP_161.35c अददल्लोभतो मोहात् MatsP_93.109c अददाद्देवयानाय MatsP_42.19a अदर्शनं तेन मनोरथो यथा MatsP_154.402c अदहच्च तदा सर्वं MatsP_166.12a अदहत्तत्तपोवनम् MatsP_44.2d अदहत्सप्त सागरान् MatsP_72.12b अदहद्रविनन्दन MatsP_4.48d अदह्यन्त समन्ततः MatsP_150.138b अदानवं वा भविता MatsP_139.12c अदामहं पृथिवीं ब्राह्मणेभ्यः MatsP_42.24a (a)दारयत्पृथिवीं ततः MatsP_153.95d अदितिर्दक्षपुत्रिका MatsP_154.351d अदितिर्दितिर्दनुर्विश्वा ह्य् MatsP_146.18a अदितिर्दितिर्दनुश्चैव MatsP_6.1c अदितिर्दितिर्दनुः काला MatsP_171.29a अदितिस्तु प्रिया स्मृता MatsP_47.9b अदितिः कश्यपाज्जज्ञ MatsP_171.55c अदितिः कस्य मातेयं MatsP_154.350c अदितेरपि पुत्रत्वम् MatsP_172.5a अदितेः कश्यपाज्जाता MatsP_154.351a अदित्यामभवत् सुतः MatsP_11.2b अदित्याः पुत्रकारणम् MatsP_172.6b अदित्यै च कटिं देव्याः MatsP_64.5c अदुष्टो वाङ्मनःकायैस् MatsP_145.45c अदृश्यत वरारोहा MatsP_120.13c अदृश्यः सर्वभूतानां MatsP_47.178c अदृश्यः सर्वभूतानां MatsP_48.91a अदृष्टजन्मनिधना ह्य् MatsP_154.366a अदृष्टस्तु हतस्तेन MatsP_45.8c अदृष्टा विहरन्ति च MatsP_144.93d अदृष्टिर्मरणं चैव MatsP_144.18c अदैवतम् अदैत्यं वा MatsP_139.13c अदैवं तद्विजानीयात् MatsP_16.6a अद्भिर् जीवेति सो ऽब्रवीत् MatsP_47.110b अद्भिः पुनश्चैव समुच्छ्रिताभिः MatsP_126.38b अद्भुतस्य सुतो वीरो MatsP_51.36c अद्भुतः स महायशाः MatsP_51.35d अद्भ्यो दशगुणश्चाग्निः MatsP_123.49c अद्यप्रभृत्यनावृष्टिर् MatsP_2.3a अद्य भार्या न ते विभो MatsP_61.29b अद्य मे तारितं कुलम् MatsP_103.16d अद्य मे तारितं कुलम् MatsP_108.19b अद्य मे पितरस्तुष्टास् MatsP_103.17a अद्य मे सफलं जन्म MatsP_103.16c अद्य मे सफलं जन्म MatsP_108.19a अद्य यास्यामः संग्रामं MatsP_139.11a अद्यापि कुर्वन्ति दिशाम् अधीशाः MatsP_8.11c अद्यापि देवलोके ऽस्मिञ् MatsP_53.10c अद्यापि न निवर्तन्ते MatsP_5.7c अद्यापि पितृतीर्थं तत् MatsP_22.22a अद्याप्यास्ते तपोधनः MatsP_11.38d अद्यास्मानपहाय त्वम् MatsP_29.9a अद्याहं पूतदेहो ऽस्मि MatsP_103.17c अद्यैवमभिजानामि MatsP_29.7a अद्रोहश्चाप्यलोभश्च MatsP_143.31c अधनश्चोत्तमं धनम् MatsP_171.68b अधमोत्तमं न तेष्वस्ति MatsP_122.101a अधमोत्तमौ न तेष्वास्तां MatsP_123.21c अधर्म एष इति वः MatsP_21.6a अधर्म एष देवेन्द्र MatsP_61.10c अधर्मनिरतश्चासीद् MatsP_10.4c अधर्मभयसंविग्नः MatsP_32.34c अधर्मश्चानिष्टफल MatsP_145.28c अधर्मस्त्रिभिरुत्थितः MatsP_165.12b अधर्मं चरमाणस्य MatsP_43.16c अधर्मः पादविग्रहः MatsP_165.2b अधर्मात्त्राहि मां राजन् MatsP_31.21a अधर्मात्त्वां विमुञ्चामि MatsP_30.34a अधर्माभिनिवेशित्वं MatsP_144.45a अधर्मेण जितो धर्मः MatsP_32.28a अधर्मेणावृतो लोको MatsP_104.11a अधर्मो धर्मघाताय MatsP_143.13a अधर्मो बलवानेष MatsP_143.12a अधर्मो मां स्पृशेदेवं MatsP_30.33a अधर्मो ऽयं ततो न स्याद् MatsP_70.60c अधःशय्याश्च सर्वशः MatsP_144.83b अधःशिरास्तु यो ज्वालाम् MatsP_107.15a अधः सुस्राव नेत्राभ्यां MatsP_23.6a अधार्मिकाश्च ये केचित् MatsP_144.55a अधावद्भृकुटीवक्रो MatsP_153.39a अधिकं ब्रह्मणो विदुः MatsP_53.68d अधिका तु तथा बभौ MatsP_120.24d अधिकान्यष्टपञ्चाशद् MatsP_124.68a अधिकाः पद्मरागाः स्युः MatsP_67.24a अधिकृत् कालयोगात्मा MatsP_176.7c अधिकृत्य चतुर्मुखः MatsP_53.45b अधिकृत्य च षण्मुखः MatsP_53.42b अधिकृत्य पराशरः MatsP_53.16b अधिकृत्याब्रवीत्कृष्णो MatsP_53.53c अधिकृत्याब्रवीत्पुनः MatsP_53.55b अधिकृत्याब्रवीत्सप्त- MatsP_53.51a अधिको धामसम्भवः MatsP_23.12b अधिदैवं च यद्दैवम् MatsP_164.21a अधिपास् तान्वदस्व नः MatsP_8.1d अधिपुरुष उच्यते MatsP_3.45d अधियज्ञं सुसंज्ञितम् MatsP_164.21b अधिरुह्यानुजीविभिः MatsP_92.14b अधिवासनपूर्वं च MatsP_89.6a अधिवासविहारविधावुचितो MatsP_154.35c अधिवासाय शार्ङ्गिणः MatsP_69.9d अधिष्ठाता चतुर्मुखः MatsP_4.7b अधिष्ठानं शिरो मेरोर् MatsP_133.17c अधिसोमकृष्णपुत्रस्तु MatsP_50.78a अधिसोमकृष्णश् चैतेषां MatsP_50.77a अधीत्य च द्विजो ऽप्येतन् MatsP_110.15c अधीयते तदा vedä MatsP_144.42c अधीयानः पण्डितं मन्यमानो MatsP_39.24a अधुना कृष्णपूजनात् MatsP_7.60b अधुना दर्शिते मार्गे MatsP_154.510a अधुना नृपमन्दिरे MatsP_70.28b अधृष्यां सर्वभूतानां MatsP_150.70a अध्यतिष्ठद्रणाकाङ्क्षी MatsP_173.8c अध्यर्धविकृता अपि MatsP_125.10d अध्यापयिष्यामि च यं MatsP_26.21c अध्यावसं वर्षसहस्रमात्रं MatsP_38.15c अध्याश्रितं च यत्सौख्यं MatsP_154.214c अध्यास्ते लोकनाथो ऽपि MatsP_154.130c अध्वर्युपुरुषेषु च MatsP_143.8d अध्वर्युप्रैषकाले तु MatsP_143.11a अध्वश्रमविनाशनम् MatsP_18.7d अनग्निपक्कम् अश्नाति MatsP_101.70a अनग्निरनिकेतश् चाप्य् MatsP_40.12a अनघो नाम वैभ्राजः MatsP_21.11a अनङ्ग इति लोकेषु MatsP_154.271c अनङ्गकलहाकुलम् MatsP_20.28d अनङ्गवत्या च पुनस् MatsP_100.23c अनङ्गशरतप्ताभिः MatsP_70.6a अनङ्गस्यानुकीर्तनैः MatsP_70.34f अनङ्गाङ्गहरं हरम् MatsP_54.3d अनङ्गात्मकमीश्वरम् MatsP_70.41d अनङ्गायेत्युरो हरेः MatsP_7.17b अनड्वानिव वर्तसे MatsP_48.55d अनन्तधाम्नेति च जानुजङ्घे MatsP_57.8b अनन्तपुण्यफलदम् MatsP_93.67c अनन्तपुण्यानघ भीमपूर्वा MatsP_69.65d अनन्तफलदं भवेत् MatsP_22.1b अनन्तफलदं भवेत् MatsP_22.60d अनन्तफलदं स्मृतम् MatsP_22.43d अनन्तफलदायकम् MatsP_70.62b अनन्तफलमीप्सुभिः MatsP_22.77d अनन्तमपराजितम् MatsP_70.15d अनन्तममरेश्वर MatsP_69.2b अनन्तमिह जायते MatsP_74.18f अनन्तरश्मिभिर्युक्ते MatsP_172.39c अनन्तरं च कान्तानाम् MatsP_153.172a अनन्तरं च वक्त्रेभ्यो MatsP_3.4a अनन्तरं च वक्त्रेभ्यो MatsP_53.3c अनन्तरं ययातिस्तु MatsP_32.27c अनन्तरं शान्तमभूत्तदस्त्रं MatsP_151.33a अनन्तरं स्फुलिङ्गानां MatsP_150.97c अनन्तरूपाय सदैव तुभ्यम् MatsP_154.265a अनन्तरोर्मिभिः सूक्ष्मम् MatsP_168.4c अनन्तस्याप्रमेयस्य MatsP_154.187a अनन्तं गीतवादनम् MatsP_82.30b अनन्तं तस्य पुण्यं स्यात् MatsP_140.86c अनन्तं श्राद्धदानयोः MatsP_22.70b अनन्ता नाम नामतः MatsP_4.33d अनन्तायै करद्वयम् MatsP_60.22d अनन्तैश्वर्यनाथाय MatsP_95.13a अनन्यचेता यमदिङ्मुखः सन् MatsP_61.47d अनपत्यो ऽभवच्छ्यामः MatsP_46.28a अनभ्यासेन रोगाद्वा MatsP_55.1c अनमित्ररघू नृपौ MatsP_12.47d अनमित्रसुतो निघ्नो MatsP_45.3a अनमित्रस्य संजज्ञे MatsP_45.25a अनमित्रं शिबिं चैव MatsP_45.2c अनमित्राच्छिनिर्जज्ञे MatsP_45.22a अनमित्रान्वयो ह्य् एष MatsP_45.24c अनयत्कालनेमिनः MatsP_150.242f अनया चित्तशुद्ध्या ते MatsP_146.56c अनया देवसामग्र्या MatsP_154.212a अनया सह सम्प्रीतिम् MatsP_30.35c अनया संस्तुतो भक्त्या MatsP_47.172a अनयोर्विजयी कः स्याद् MatsP_24.39a अनर्घ्यमणिवज्रार्चिः MatsP_161.70c अनवेक्ष्य ययौ तस्मात् MatsP_27.13c अनसूया तथा लोके MatsP_52.9a अनसूयुर् द्विजाग्न्येभ्यः MatsP_42.27c अनाक्रम्य त्रिविष्टपम् MatsP_148.32b अनागतमतीतं च MatsP_134.14c अनागतानि सर्वाणि MatsP_50.73a अनागतैः सुरैः सार्धं MatsP_51.47a अनाचार्या वयं देवास् MatsP_47.88a अनात्मज्ञासि गिरिजे MatsP_155.11a अनाथान् पाहि सुव्रत MatsP_1.31d अनाददानश्च परैरदत्तं MatsP_40.3c अनादिनिधना दिव्याः MatsP_142.49a अनाधृष्टिः शिनिश्चैव MatsP_46.3a अनाधृष्टेर्यशस्विनी MatsP_46.24b अनामया ह्यशोकाश्च MatsP_113.76c अनामया ह्यशोकाश्च MatsP_114.65a अनामित्रो वनमगाद् MatsP_12.48a अनायतनम् आसाद्य MatsP_136.55c अनायासेषु कार्येषु MatsP_52.9c अनायुधा सायुधायाः MatsP_27.11a अनायुषायास्तनया MatsP_171.59c अनायुः सिंहिका मुनिः MatsP_171.29b अनार्यशब्दान्विविधान्प्रचक्रुः MatsP_138.29f अनाविलमसंभ्रान्त्या MatsP_154.519a अनावृष्टिभयं चैव MatsP_144.32c अनावृष्टिश्च महती MatsP_20.4c अनावृष्टिहतास्ते वै MatsP_144.71a अनाशकफलं ब्रूहि MatsP_108.2a अनाशकफलं विभो MatsP_108.3b अनाश्रिताय वेध्याय MatsP_47.151c अनास्तृतगुहाशायी MatsP_119.44a अनाहताय शर्वाय MatsP_47.139c अनाहताश्च वियति MatsP_135.44a अनिकेतगृहस्थेषु MatsP_41.2a अनिकेतास्तथैव च MatsP_144.82d अनित्यतां सुखदुःखस्य बुद्ध्वा MatsP_38.11a अनिन्द्रान्वः करोम्यहम् MatsP_47.94d अनियोज्ये नियोगे मां MatsP_26.12a अनिरुद्धो रणे ऽरुद्धो MatsP_47.23c अनिर्देश्यानिवार्याणाम् MatsP_51.18c अनिर्देश्ये तमोमये MatsP_145.65d अनिर्देश्यो ह्यहिर्बुध्न्यो MatsP_51.23a अनिर्याप्य सुरैर्वैरं MatsP_148.32c अनिवार्यमथाम्बरे MatsP_153.190d अनिवार्या भवस्यापि MatsP_11.16c अनिश्चयावगमनाद् MatsP_144.8a अनिष्पन्दाः सुगन्धिनः MatsP_114.71d अनीकान्यसुरस्य च MatsP_150.60d अनीचकम् इति स्मृतम् MatsP_122.23b अनुक्रोशं क्षमा धृतिः MatsP_143.32b अनुक्रोशाच्छोचतां मां नरेन्द्र MatsP_38.20d अनुगच्छत मां दैत्यास् MatsP_47.192c अनुगम्य पदान्यष्टौ MatsP_69.51a अनुगायन्ती ललना MatsP_25.29c अनुग्रहकरं देवं MatsP_172.38a अनुग्रहेण मे छिन्द्धि MatsP_154.161c अनुजग्मू रथं शार्वं MatsP_133.66c अनुजा त्व् अभवत्कृष्णा MatsP_46.15a अनुज्ञातः कचो गन्तुम् MatsP_25.66c अनुज्ञाप्य ततः शौरिं MatsP_47.5c अनुज्ञाय सुतां शैलो MatsP_154.299c अनुज्ञां स यदा ततः MatsP_10.6b अनुत्तमं नाम तपः MatsP_23.2c अनुद्गीर्णो ऽक्षतिर्मेने MatsP_154.144c अनुद्धताभ्यां लवणाचलस्य MatsP_92.31d अनुद्धृतैरुद्धृतैर्वा MatsP_102.2a अनुनीतो ऽपि न ददाव् MatsP_10.6a अनुभूतान्सहस्रशः MatsP_15.22d अनुभूयोत्सवं देवा MatsP_154.108c अनुमतिश्च राका च MatsP_141.51a अनुमन्त्र्य यथाजवम् MatsP_133.57d अनुमन्त्र्य विचक्षणः MatsP_58.14d अनुमन्यस्व मां ब्रह्मन् MatsP_25.23c अनुमासं समाचरेत् MatsP_18.12b अनुयातः सहस्रशः MatsP_174.5b अनुयाता दुहित्रा तु MatsP_154.132a अनुयातो ऽथ हृद्येन MatsP_154.241c अनुयास्यति मां तत्र MatsP_29.17c अनुयास्याम्यहं तत्र MatsP_29.25c अनुरागेण वा ततः MatsP_70.59b अनुवव्राज संभ्रान्तः MatsP_32.25a अनुवंशे पुराणज्ञा MatsP_44.57a अनुव्याहृत्य विष्णुं स MatsP_47.107a अनुशाधि ततो ऽनघ MatsP_132.5d अनुष्ठेयं च तत्पुनः MatsP_70.32d अनूपोत्थं वनोत्थं च MatsP_118.44c अनृणश्च सदा भवेत् MatsP_107.21d अनृतव्रतलुब्धाश्च MatsP_144.35a anekakusumÃpŬà MatsP_154.534c अनेकगुणसंयुतम् MatsP_12.13b अनेकपुष्पाभरणैश्च शोभिताम् MatsP_23.29b अनेकप्राणिरूपाश्च MatsP_154.531c अनेकभयदं भवेत् MatsP_93.91d अनेकरुद्रार्चितपादपद्मः MatsP_23.36b अनेकलोकान्स महत्तमादीन् MatsP_58.56a अनेकवक्त्रनयनो MatsP_72.12c अनेकाकारबहुलं MatsP_148.9c अनेकाकारविन्यासाश् MatsP_148.48a अनेकानि सहस्राणि MatsP_166.20a अनेकैश्चाटुभिर्देवी MatsP_155.15a अनेनकर्मणा युक्ताः MatsP_109.24c अनेन तोषितश्चाहं MatsP_121.36a अनेन विधिना दद्याद् MatsP_89.9a अनेन विधिना दद्यान् MatsP_80.7a अनेन विधिना देवी MatsP_63.14c अनेन विधिना नरः MatsP_92.13b अनेन विधिना बुधः MatsP_17.64d अनेन विधिना यस्तु MatsP_59.17a अनेन विधिना यस्तु MatsP_61.54c अनेन विधिना यस्तु MatsP_63.26a अनेन विधिना यस्तु MatsP_66.16a अनेन विधिना यस्तु MatsP_67.22a अनेन विधिना यस्तु MatsP_74.18a अनेन विधिना यस्तु MatsP_75.10a अनेन विधिना यस्तु MatsP_78.9c अनेन विधिना यस्तु MatsP_79.13a अनेन विधिना यस्तु MatsP_83.44a अनेन विधिना यस्तु MatsP_84.9a अनेन विधिना यस्तु MatsP_85.8a अनेन विधिना यस्तु MatsP_86.6a अनेन विधिना यस्तु MatsP_90.9a अनेन विधिना यस्तु MatsP_93.78a अनेन विधिना यस्तु MatsP_93.136c अनेन विधिना यस्तु MatsP_95.33a अनेन विधिना यस्तु MatsP_99.19a अनेन विधिना विद्वान् MatsP_80.10a अनेन विधिना शुक्ल- MatsP_78.7a अनेन विधिना श्राद्धं MatsP_16.57c अनेन विधिना सर्वम् MatsP_18.12a अनेन विधिना सर्वम् MatsP_75.8a अनेन विधिना सर्वं MatsP_7.21a अनेन विधिना सर्वं MatsP_74.15c अनेन विधिना सर्वं MatsP_77.9a अनेन विधिना सर्वं MatsP_79.10a अनेन विधिना सर्वं MatsP_81.24a अनेन विधिना सर्वं MatsP_98.9a अनेनैव क्रमेण तु MatsP_76.5b अनेनैव गृहेण त्वम् MatsP_140.51e अनेनैवोपमानेन MatsP_109.17c अनोकशायी लघु लिप्समानश् MatsP_40.5c अनो त्वं प्रतिपद्यस्व MatsP_33.21a अनोश्चैव सुता वीरास् MatsP_48.10a अनोस्तु म्लेच्छजातयः MatsP_34.30d अन्तकश्चाभवद्दोग्धा MatsP_10.19a अन्तरग्रमथापि वा MatsP_154.363b अन्तरस्य सुयज्ञस्य MatsP_44.22c अन्तरं चाक्षुषं चैतन् MatsP_9.26a अन्तरं त्रिगुणं स्मृतम् MatsP_124.45b अन्तरान्निर्गतश्चैव MatsP_140.34a अन्तरा पूर्यते परः MatsP_126.73b अन्तरिक्षजितां स्मृतः MatsP_114.16b अन्तरिक्षं दिवं चैव MatsP_121.30c अन्तरिक्षं समाविश्य MatsP_156.8c अन्तरिक्षे च पुष्करम् MatsP_109.3b अन्तरिक्षे वितानकम् MatsP_153.92b अन्तरिक्षे समुद्रेषु MatsP_142.73c अन्तरिक्षे सुराश्चासन् MatsP_154.104a अन्तरेण ततो ऽप्युमाम् MatsP_62.18d अन्तरेप्सुरयं द्विजः MatsP_47.196d अन्तरैस्तद्दुरासदम् MatsP_129.34f अन्तर्गिरिबहिर्गिरी MatsP_114.44b अन्तर्दीपैः सुदीपितम् MatsP_139.21b अन्तर्धानस् तु मारीचं MatsP_4.45a अन्तर्बिलगतस्तदा MatsP_45.8d अन्तर्वत्न्यस्मि ते भ्रातुर् MatsP_48.34c अन्तर्हितायां संध्यायां MatsP_143.2a अन्तःपुरे जुगोपैनं MatsP_48.59a अन्तः प्रविश्याथ कथं कथंचिन् MatsP_23.45a अन्तःसलिलसंयुक्तां MatsP_161.41a अन्तिनारं महीपतिम् MatsP_49.7b अन्तिनारो मनस्विन्यां MatsP_49.7c अन्तेषु स विनिक्षिप्य MatsP_35.12a अन्त्यं तु विभजेत्त्रिधा MatsP_18.19d अन्धकस्य सुतो दृप्तः MatsP_156.11c अन्धकं च महाभोजं MatsP_44.48a अन्धकाख्यो ऽष्टमस्तेषां MatsP_47.44c अन्धकानामिमं वंशं MatsP_44.85a अन्धकार इवार्णवे MatsP_175.17b अन्धकारकदेशात्तु MatsP_122.86a अन्धकारसमावृतः MatsP_150.99b अन्धकारात्परे चापि MatsP_122.82a अन्धं वृद्धं च तं ज्ञात्वा MatsP_48.61e अन्धं वृद्धं च मां ज्ञात्वा MatsP_48.66c अन्धाय प्राहिणोत्तदा MatsP_48.62b अन्धाः शकाः पुलिन्दाश्च MatsP_50.76a अन्नदानपुरोगाणि MatsP_133.32a अन्नदानं यथाशक्त्या MatsP_93.110a अन्नमेव जनार्दनः MatsP_83.43b अन्नमेव ततो लक्ष्मीर् MatsP_83.43a अन्नवस्त्रसमन्वितम् MatsP_101.31d अन्नहीनः कृतो यस्माद् MatsP_93.110c अन्नहीनो dahedrëÂraæ MatsP_93.111a अन्नं गाश्च समाप्नोति MatsP_101.80c अन्नं च नो बहु भवेद् MatsP_16.50c अन्नं तु सदधिक्षीरं MatsP_17.30a अन्नं ब्रह्म यतः प्रोक्तम् MatsP_83.42a अन्नाद्भवन्ति भूतानि MatsP_83.42c अन्नाद्येनोदकेन वा MatsP_16.4b अन्नेन जीवन्त्यनिशं मनुष्याः MatsP_126.39c अन्ने प्राणाः प्रतिष्ठिताः MatsP_83.42b अन्नैर् नानाविधैर् भक्ष्यैर् MatsP_95.26c अन्नैर्नानाविधैस्तथा MatsP_69.50b अन्मफलं परमं त्विति चोचुः MatsP_154.478d अन्य ईदृक्कथं भवेत् MatsP_1.26b अन्यच्च फलमूलकम् MatsP_96.4b अन्यच्च सर्ववेदानाम् MatsP_4.7a अन्यत्कार्मुकमादाय MatsP_153.77a अन्यत्रापि निगद्यते MatsP_16.52b अन्यथा गर्भपतनम् MatsP_7.47c अन्यथा त्वमरो ह्यहम् MatsP_156.19b अन्यथा न भविष्यति MatsP_156.20d अन्यथा फलदं पुंसां MatsP_93.141a अन्यथा मानृतं वचः MatsP_143.23d अन्यदाचरिताहाराः MatsP_129.9a अन्यदादाय कार्मुकम् MatsP_151.24b अन्यद्ययातिचरितं MatsP_25.2a अन्यद्वपुर्विदधातीह गर्भ MatsP_39.12a अन्यद्विस्तरतो वद MatsP_164.1d अन्यस्त्रीसंप्रवेशस्तु MatsP_156.5c अन्यस्यै वरवर्णिनि MatsP_20.35b अन्यानपि यथाशक्त्या MatsP_99.17a अन्यान्यपि यथाशक्ति MatsP_60.43a अन्यान्यपि यथाशक्त्या MatsP_96.20c अन्यामपि प्रवक्ष्यामि MatsP_76.1a अन्यास्ताभ्यो ऽपि संजाताः MatsP_122.74c अन्यां योनिं पुण्यपापानुसारां MatsP_39.18c अन्यूनानतिरिक्तात्मा MatsP_123.33a अन्ये च बहवस्तीर्थाः MatsP_104.7a अन्ये च बहवस्तीर्थाः MatsP_108.31c अन्ये चात्र प्रसीदन्ति MatsP_141.61c अन्ये तु प्रस्थितास्तान्वै MatsP_144.14a अन्ये तेभ्यः परिज्ञाता MatsP_114.19c अन्ये त्वन्यत्र चोदिताः MatsP_121.80b अन्ये दानवपुंगवाः MatsP_136.44b अन्ये पयोधरारावाः MatsP_135.16a अन्ये ऽपि दानवा वीरा MatsP_148.55c अन्ये ऽपि शतशस्तस्य MatsP_148.43c अन्ये विदारिताश्चक्रैः MatsP_140.12c अन्येषां च प्रवर्तते MatsP_142.46b अन्येष्वपि दिनर्क्षेषु MatsP_69.19c अन्येष्वपि हि मासेषु MatsP_96.3a अन्ये हयगतास्तत्र MatsP_173.24c अन्यैर्भुजैः प्रदीप्तानि MatsP_174.39a अन्यैश्च विविधाकारै MatsP_122.46c अन्योन्यपितरो ह्येते MatsP_141.79c अन्योन्यमुद्दिश्य विमर्दतां च MatsP_138.32a अन्योन्यमेवम् उक्त्वा च MatsP_32.8a अन्योन्यवेगाभिहताः MatsP_172.14c अन्योन्यशापाच्च तयोर् MatsP_61.34a अन्योन्यस्याधिकानि च MatsP_123.59b अन्योन्यस्याविरोधेन MatsP_142.67a अन्योन्यं गृहमाश्रिताः MatsP_135.21d अन्योन्यं चन्द्रसूर्यौ तु MatsP_141.43c अन्योन्यं चापि चुक्रुधुः MatsP_131.40d अन्योन्यं चाभिसंपूज्य MatsP_31.25c अन्योन्यं सम्प्रजज्ञिरे MatsP_144.86b अन्योन्यं स्पर्धिनौ भृशम् MatsP_25.10b अन्यौ तु तनयौ वीरौ MatsP_45.25c अन्वास्यैव च रुद्रस्य MatsP_136.20a अन्वाहार्यकम् इत्युक्तं MatsP_16.43c अन्वाहार्यं तु पार्वणम् MatsP_16.51d अन्वितः स रथोत्तमः MatsP_136.55b अन्विष्यन्दुःखमाप्नोति MatsP_5.11e अन्वेति सद्यः पुरुषेण सृष्टम् MatsP_39.10b अप एव ससर्जादौ MatsP_2.28c अपकारस्य नेष्यते MatsP_154.217d अपकारिषु देवानां MatsP_134.20c अपकृष्य समाहितः MatsP_157.20b अपक्रान्ते तु त्रिपुरे MatsP_137.24a अपक्राम ब्रवीम्यहम् MatsP_140.51f अपक्वं दधि दुग्धं च MatsP_64.16c अपतन्गगनादुल्का MatsP_163.43c अपत्यं कृत्तिकानां तु MatsP_5.27a अपत्यं यदि ते लब्धं MatsP_32.5c अपत्यानि मदीयानि MatsP_11.7a अपध्यातास् त्वया ह्य् अद्य MatsP_47.211c अपध्यातो जनेश्वरः MatsP_50.40b अपध्वस्ता विसंज्ञाश्च MatsP_175.16a अपनेष्यामि ते तेजो MatsP_11.27c अपमानो वधः प्रोक्तः MatsP_146.50a अपराह्ण इति स्मृतः MatsP_124.89d अपराह्णगते सूर्ये MatsP_163.50c अपराह्णव्यतीताच्च MatsP_124.90c अपराह्णस्ततः परम् MatsP_22.81d अपराह्णे तु सम्प्राप्ते MatsP_22.2a अपरांश्चैव चतुरो MatsP_171.24c अपरिच्छिन्नतत्त्वार्था MatsP_156.38c अपरिच्छिन्नतत्त्वार्था MatsP_158.4c अपरिच्छिन्नवाक्यार्थे MatsP_154.176c अपरे कुञ्चितैर्गात्रैः MatsP_150.183c अपरे क्षीरिणो नाम MatsP_113.71c अपरे तु परिच्छिन्ना MatsP_154.323c अपरे दानवेन्द्रास्तु MatsP_151.6a अपरे बहुशस्तस्य MatsP_150.35a अपरे मुष्टिभिः पृष्ठं MatsP_150.36c अपरौ मन्त्रिणौ दृष्ट्वा MatsP_20.22a अपर्णां च ततः परम् MatsP_62.17b अपलायंस्तपोधन MatsP_61.4f अपवाह्य रथं दूरम् MatsP_150.242e अपश्यज्जाम्बवन्तं तम् MatsP_45.12e अपश्यत्कृत्तिकाः स्नाताः MatsP_158.41a अपश्यत्सर्वतीर्थानि MatsP_161.51c अपश्यत्स्वां तनुं ध्वस्तां MatsP_150.22c अपश्यद्देवकुक्षिस्थान् MatsP_167.28c अपश्यद्देवमागतम् MatsP_162.2d अपश्यामस् तथान्तिकात् MatsP_44.58b अपसर्पणविग्रहाः MatsP_133.36f अपसव्यं ततः कृत्वा MatsP_102.20a अपस्यतिम् अपस्यन्तं MatsP_4.35c अपस्यौषः सुचित्तिश्च MatsP_145.103c अपहृत्य विमानगणं स कृतो MatsP_154.34a अपः पवनमेव च MatsP_135.66b अपः पृथ्वीं च संश्रिता MatsP_128.5d अपाकर्षत्ततो दूरं MatsP_146.65c अपापशीलं धर्मज्ञं MatsP_29.5a अपामधीशं वरुणं धनानां MatsP_8.3c अपामर्थे प्रकाशकः MatsP_122.61d अपामार्गो ऽथ पिप्पलः MatsP_93.27b अपां गर्भसमुत्पन्नो MatsP_126.49a अपां चैव समुद्रेकात् MatsP_123.28c अपां मन्त्रः प्रकीर्तितः MatsP_93.42b अपां योनिः स्मृतः स्वाम्भः MatsP_51.26a अपां विदारणाच्चैव MatsP_122.62a अपां वृद्धिः क्षयो दृष्टः MatsP_123.35a अपां सारमयस्येन्दो MatsP_126.60a अपि जन्मायुतैर्दृष्टान् MatsP_15.22c अपि तुष्टिकृतः श्रुतकामफला MatsP_154.33a अपि दुष्कृतकर्मा तु MatsP_104.14c अपि नरकगतान्पितॄन् अशेषान् MatsP_69.63c अपि नरकगतान्पितॄन् अशेषान् अपि दिवमानयतीह यः करोति MatsP_55.33/b अपि नाकमभूत्किल यज्ञभुजां MatsP_154.33c अपिबद्वीर्यमाहितम् MatsP_158.35d अपि वर्षशतैरपि MatsP_122.90d अपि वै नीचजन्मनाम् MatsP_165.5d अपीदानीं स धर्मात्मा MatsP_31.9e अपुत्रजन्मिनः शेषाः MatsP_154.152c अपुत्रस्त्वभवद्राजा MatsP_44.51c अपुत्राणां सपुत्राणां MatsP_17.58c अपुत्राश्च प्रजाः प्रायो MatsP_154.509c अपुत्रो न्यवसद्राजा MatsP_44.33a अपूर्वप्रथमाय च MatsP_47.160d अपूर्वः को भवेद्योद्धा MatsP_159.38c अपूर्वां तनुमाश्रितम् MatsP_162.3b अपूर्वां तनुमास्थितः MatsP_162.15b अपृच्छच्छौनकः पुरा MatsP_93.1b अपृच्छच्छ्लक्ष्णया गिरा MatsP_154.123d अपृच्छत्कुशलं तदा MatsP_154.124d अपृच्छत्पाकशासनम् MatsP_154.115b अपृच्छत्साधु ते भावो MatsP_156.29a अपृच्छन्नन्दिकेश्वरम् MatsP_95.4d अपृच्छन्नारदः पुरा MatsP_54.3b अपृच्छंस्ते सुरास्तारां MatsP_24.5c अपृथुस्वरं बहुतरमत्र वक्ष्यते MatsP_154.459d अपेतधर्मा ब्रह्महा चैव स MatsP_25.62c अपो नदीसमुद्रेभ्यो MatsP_128.18a अपो वायुं पृथिवीं चान्तरिक्षम् MatsP_39.11b अप्यक्षरं वेदविदो वदन्ति MatsP_55.30d अप्यवज्ञा कृता भृशम् MatsP_34.22d अप्येकैकं सप्त शतान्यहानि MatsP_41.14b अप्रकाशाविलावृते MatsP_114.70b अप्रज्ञातमलक्षणम् MatsP_2.25d अप्रणम्यावलेपेन MatsP_70.21c अप्रतर्क्यमनोहरम् MatsP_156.25b अप्रतर्क्यमहौजसम् MatsP_154.277b अप्रतीतानि तस्य वै MatsP_145.75d अप्रतीपांस्ततो मन्त्रान् MatsP_47.75c अप्रद्वेषो ह्यनिष्टेषु MatsP_145.52a अप्रधृष्यैः समन्ततः MatsP_153.88b अप्रमत्तोद्यता नित्यम् MatsP_26.15e अप्रमत्तो भवेद्द्विजः MatsP_105.15d अप्रमाणं तु तत्रोक्तम् MatsP_109.4c अप्रमेयपराक्रमम् MatsP_153.85d अप्राप्तकामा सम्प्राप्ता MatsP_156.34c अप्राप्तान्दानवेन्द्रस्तु MatsP_153.79c अप्राप्ता यातनास्थानं MatsP_141.73a अप्राप्तो मेदिनीतलम् MatsP_35.4b अप्राप्यमपि सांप्रतम् MatsP_154.161b अप्राप्य सलिलं भूमौ MatsP_150.173c अप्राप्यं दीर्घमायुश्च MatsP_41.3a अप्रियं क्रियते व्यक्तं MatsP_137.7a अप्सरा इति सामान्या MatsP_61.26a अप्सराः पूर्वचित्तिश्च MatsP_126.19a अप्सरोगणगन्धर्वैर् MatsP_83.45a अप्सरोगणगन्धर्वैः MatsP_80.11a अप्सरोगणनादितम् MatsP_163.75d अप्सरोगणसंगीतैः MatsP_107.5a अप्सरोगणसंयुतौ MatsP_61.22d अप्सरो ऽनुगुप्तो राजा MatsP_121.3a अप्सरोनृत्यसंकुलम् MatsP_153.161d अप्सरोभिर्विनोदितः MatsP_153.218b अप्सरोभिः परिवृतस् MatsP_78.10c अप्सरोभिः समक्षं हि MatsP_61.25c अप्सरोयुगसंज्ञितम् MatsP_22.58b अबन्ध्यानक्षयानपि MatsP_153.131d अबलानां चमूर्ह्यासीद् MatsP_140.9c अबलावयवा इव MatsP_140.9d अबुद्धिपूर्वकं तद्वै MatsP_145.66a अबुद्धिपूर्वकं तेन MatsP_142.44c अबुध्यद्दानवीं मायाम् MatsP_156.36c अबुध्यद्वीरको नैव MatsP_156.37c अब्दकैश्च तथार्जुनैः MatsP_118.6d अब्दभेकमिह यस्तु मानवः MatsP_97.17b अब्दमेकं विमत्सरः MatsP_101.23d अब्दं वसति यो राशौ MatsP_127.6c अब्दान्ते गोप्रदो भवेत् MatsP_101.35b अब्दान्ते गोप्रदो भवेत् MatsP_101.42d अब्दान्ते हेमवारणम् MatsP_101.61b अब्दो यो मानुषः स्मृतः MatsP_142.9b अब्भक्षा वायुभक्षाश्च MatsP_175.35a अब्रवीत् sampramƬhe«u MatsP_47.191c अब्रवीद्वचनं तुष्टो MatsP_134.9c अब्रह्मचर्ये चर्या च MatsP_175.41c अब्राह्मणं कर्तुमिच्छन्ति रौद्रा MatsP_25.48a अब्राह्मम् इति वोच्यते MatsP_109.14b अब्रुवंल्लौमहर्षणिम् MatsP_125.1b अभक्ष्याहारदोषेण MatsP_144.77c अभयं वो ददाम्यहम् MatsP_161.32b अभयेत्युष्णतीर्थेषु MatsP_13.41a अभवत्कल्पमेघाभः MatsP_150.177a अभवत्क्रूरसत्त्वानां MatsP_154.98c अभवत्पाकशासनः MatsP_7.51b अभवत्पूरितं जगत् MatsP_153.87d अभवत्पृथिवी देवी MatsP_154.101c अभवत्सुरतोन्नता MatsP_154.99b अभवद्दैत्यसैन्यस्य MatsP_173.22a अभवद्ब्रह्मवादिनी MatsP_20.27b अभवद् वंशवर्धनः MatsP_12.15b अभवद्विस्तृतं नभः MatsP_168.7d अभवन्किंकरास्तस्य MatsP_148.27a अभवन्दानवबल MatsP_136.51c अभवन्मुनयो नागा MatsP_154.434a अभवन्व्यग्रमूर्तयः MatsP_154.486b अभवन्सुखिनः सर्वे MatsP_154.97c अभाग्यैर्वंशशालिभिः MatsP_150.215d अभावभूतः स विनाशमेत्य MatsP_39.17c अभावे बहुशय्यानाम् MatsP_69.54a अभिगच्छन्ति ता नद्यो MatsP_122.75a अभिगच्छन्ति ता नद्यो MatsP_122.89c अभिगच्छन्ति ताश्चान्या MatsP_122.35a अभिगम्य च विप्राणां MatsP_81.20c अभिगम्य तदा चैनं MatsP_72.2c अभिगम्य स्थिताश्चैव MatsP_50.60c अभिगम्याय काम्याय MatsP_132.28a अभिघार्यं ततः कुर्यान् MatsP_16.24a अभिजग्मुर्गृहं तस्य MatsP_47.179c अभिजग्मुः प्रसह्यैतान् MatsP_47.93c अभिजघ्नुः परस्परम् MatsP_136.35d अभिजातः पुनर्वसुः MatsP_44.64b अभिजित्पूर्वतः स्वातिं MatsP_124.54a अभिजिद्रौहिणोदये MatsP_22.2b अभिजीवेति सो ऽब्रवीत् MatsP_47.108d अभिज्ञातास्ततश्चान्ये MatsP_114.19a अभिज्ञानं विधारयन् MatsP_156.35b अभितः कैटभार्दनः MatsP_69.11b अभितः परिपाठयेत् MatsP_69.44f अभितः प्रसमीक्षितुम् MatsP_170.25d अभिदुद्राव वेगेन MatsP_150.87a अभिदुद्राव वेगेन MatsP_150.100c अभिद्रुतमभिप्लुतैः MatsP_150.214d अभिद्रुतस्तथा घोरैर् MatsP_150.37a अभिद्रुतं सस्यमिवालिवृन्दैः MatsP_131.50d अभिध्याय ततश्चक्रम् MatsP_47.102c अभिनन्द्य पुनः पुनः MatsP_16.29b अभिनन्द्य पुनः पुनः MatsP_21.33b अभिनन्द्य मुहुर्मुहुः MatsP_1.5d अभिनन्द्यं सुरैरपि MatsP_25.2d अभिप्रेतं न जीवितम् MatsP_136.22b अभिभवति स शत्रूनायुरारोग्ययुक्तः MatsP_93.161d अभिभवत्रिपुरं सदानवेन्द्रं MatsP_137.34c अभिमन्युरजायत MatsP_50.56b अभिमन्युस्तु दशमो MatsP_4.42c अभिमन्योः परीक्षित्तु MatsP_50.57a अभिमानधना वीरा MatsP_150.105a अभिमानिनो ह्यतीता ये MatsP_124.10c अभिमानी द्विजैः स्मृतः MatsP_51.12f अभिमानी प्रकीर्तितः MatsP_128.51b अभिमानेन तिष्ठन्ति MatsP_128.45a अभिवन्दय पुत्रिके MatsP_154.137d अभिवादनवादिनः MatsP_134.5d अभिवाद्य तु तौ तत्र MatsP_141.7a अभिवाद्याग्रतः स्थिता MatsP_32.27b अभिवृत्तास्तु ते मन्त्रा MatsP_142.45a अभिशप्तो वनं ययौ MatsP_50.64d अभिशाप्यो ऽथ केनचित् MatsP_45.34d अभिषिक्तः स्वराज्ये च MatsP_112.3c अभिषिक्तो गुणान्वितैः MatsP_67.18b अभिषिक्तो गुहः प्रभुः MatsP_159.6b अभिषिक्तो विधानेन MatsP_159.8a अभिषिक्तो ऽसुरैः सर्वैः MatsP_147.28a अभिषिच्य ततः पूरुं MatsP_34.28c अभिषिच्य मनुः पुत्रम् MatsP_11.42a अभिषिच्य सुतमृषिः MatsP_49.34d अभिषेकं ततः कृत्वा MatsP_24.8a अभिषेकं तु कृत्वाद्य MatsP_112.20c अभिषेक्तुकामं च नृपं MatsP_34.15a अभिषेधसि तस्मात्त्वं MatsP_49.23e अभिष्टुतः सत्यरतैस् तपोधनैर् MatsP_138.57c अभिसंगता परमभीष्टतमा MatsP_100.13a अभीक्ष्णं परिदृश्यते MatsP_163.37d अभीतो ऽतिपराक्रमः MatsP_153.97d अभीरुग्रहयान् भयात् MatsP_133.55b अभीष्टोपस्करैर्युक्तां MatsP_71.13c अभूच् छब्दगुणात्मकम् MatsP_3.23d अभूत्ततो मन्त्रसमाधिमानसः MatsP_153.149d अभूत् पञ्चगुणान्विता MatsP_3.26d अभूत्स विजयी तदा MatsP_24.37b अभूदनावृष्टिरतीव रौद्रा MatsP_100.13c अभूद्गगनगोचरम् MatsP_150.19b अभूद्गमनगोचरम् MatsP_153.83d अभूद्दुर्भिक्षमुल्बणम् MatsP_20.4b अभूद्धनं मे विपुलं महद्वै MatsP_38.5a अभूद्धैरण्मयं जगत् MatsP_53.14b अभूद्भुवनभूतले MatsP_154.297b अभूद् वर्षशतत्रयम् MatsP_24.37d अभूमिर् वर्जभूमिश्च MatsP_45.33c अभूल् लोकपितामहः MatsP_2.36f अभेदश्चापि दम्पत्योस् MatsP_66.2a अभेदात्पूजितेन स्यात् MatsP_52.23c अभ्यक्तं मधुकेन तु MatsP_48.69b अभ्यङ्गं वर्जयेन्नरः MatsP_101.6b अभ्यद्रवत्तदा देवं MatsP_136.60c अभ्यद्रवद्रणे क्रुद्धो MatsP_151.11c अभ्यद्रवद्रणे दैत्यो MatsP_150.123c अभ्यधावत्सुसंक्रुद्धो MatsP_136.52c अभ्यन्तरमतीन्द्रियम् MatsP_23.3d अभ्यन्तरं स पर्येति MatsP_124.65a अभ्यन्तरं स पर्येति MatsP_124.66c अभ्यन्तरे प्रकाशन्ते MatsP_124.83a अभ्ययुर् बालकास्तदा MatsP_32.17d अभ्यर्चेद्धनसंचयैः MatsP_60.43d अभ्यर्च्य ताभ्यामुत्सृष्टं MatsP_17.17c अभ्यर्च्याभिलिखेत्पद्मं MatsP_72.30a अभ्यर्च्यासनपूर्वकम् MatsP_17.14d अभ्यसन् यावद् आभूत- MatsP_2.16c अभ्रस्थाः प्रपतन्त्यापो MatsP_125.33c अभ्रं नीलमिवाम्बरम् MatsP_136.1d अमङ्गलं तद्यत्नेन MatsP_17.23c अमरपतेर्भवने प्रपूज्यते च MatsP_98.15d अमरवधूजनकिंनरैश्च पूज्यः MatsP_62.39d अमरवधूजनमालयाभिपूज्यः MatsP_77.17d अमरवरपुरे ऽपि दारुणो MatsP_137.30a अमरं शरवृष्टिं च MatsP_171.52c अमराणां पितामहः MatsP_3.2b अमराधिपतिः स्वयम् MatsP_133.46d अमरा नाक एव हि MatsP_148.33b अमरान्मुनिसत्तम MatsP_93.26b अमरान्वरदेनाह MatsP_154.17c अमरा बहु bhëata MatsP_154.40d अमरासुरमेतदशेषमपि MatsP_154.30c अमरेशपुरोहितम् MatsP_73.7d अमरेशं ददर्श ह MatsP_154.204d अमरेश्वरपूजितः MatsP_90.9d अमलायै तथोदरम् MatsP_63.5b अमानुषेभ्यो मानुषश्च प्रधानो MatsP_36.6c अमा वसेतामृक्षे तु MatsP_141.42a अमावास्या कुहूः स्मृता MatsP_141.49d अमावास्या ततः स्मृता MatsP_141.42d अमावास्याब्दसूनवः MatsP_141.15d अमावास्याममावास्यां MatsP_141.6c अमावास्या विशत्यर्कं MatsP_141.50c amÃvÃsyëÂakÃk­«ïa- MatsP_17.2c अमावास्यां तथा तस्य MatsP_126.73a अमावास्यां तु पार्वणम् MatsP_141.47f अमावास्यां निवसत MatsP_141.5c अमावास्यां निशाकरम् MatsP_126.66d अमावास्यां सुराश्च ते MatsP_126.66b अमावास्येति विश्रुता MatsP_14.8b अमांसमक्षारमभुक्तशेषम् MatsP_55.17d अमितौजाः सुविक्रमः MatsP_121.62b अमित्राण्यपि मित्राणि MatsP_93.148c अमी कथं ककुभि कथाः प्रतिक्षणं MatsP_154.463a अमी पृथग्विरचितरम्यरासकं MatsP_154.462a अमी सुराः पृथगनुयायिभिर्वृताः MatsP_154.457c अमुञ्चच्चार्चिषां वृन्दं MatsP_163.37a अमुत्राक्षय्यकारकम् MatsP_62.1b अमूर्तयः पितृगणा MatsP_13.3c अमूर्तरयसं वीरं MatsP_49.8a अमूर्तश्चाभवल्लोको ह्य् MatsP_150.99a अमूर्तं मूर्तिमद् वापि MatsP_4.8a अमृतत्वं विभाव्यते MatsP_124.110b अमृतस्वादुकण्टकम् MatsP_118.62d अमृतस्वादुसलिलां MatsP_116.7a अमृतं पिबतां ये तु MatsP_92.11a अमृतं पिबतो वक्त्रात् MatsP_77.13a अमृतं सूर्यतेजसा MatsP_126.61b अमृता जीवनाः सर्वा MatsP_128.20a अमृताय नमो नमः MatsP_73.10d अमृतायै नमः स्तनौ MatsP_63.8d अमृतारम्भनिर्मुक्तं MatsP_174.41c अमृतेन सुरान्सर्वान् MatsP_128.23c अमृतोत्पादशङ्किताः MatsP_43.35d अमेयमहिमोदयम् MatsP_154.345b अमेयमानाय नमः स्तुताय MatsP_154.265d अमोघदर्शनः स त्वं MatsP_170.25a अमोघदर्शनाः सर्वे MatsP_120.38a अमोघदर्शनो ऽसि त्वं MatsP_170.26c अमोघरेताश्च भवान् MatsP_49.22c अमोघरेतास्त्वं चापि MatsP_48.36a अमोघरेतास्त्वं चापि MatsP_48.39c अमोघरेतास्त्वं चापि MatsP_49.19c अमोघं तव विज्ञानम् MatsP_29.27c अमोघं दर्शनं मुने MatsP_154.200b अमोघं धार्मिकस्य तु MatsP_50.9d अमोघाय प्रशान्ताय MatsP_47.155c अमोघां हेमभूषणाम् MatsP_150.71b अम्बरीषस्तथैव च MatsP_145.101b अम्बरे ऽम्भसि च तथा MatsP_138.20c अम्बुदैराकुलमिव MatsP_135.34a अम्बुभक्षः स चाब्दांस्त्रीन् MatsP_35.15c अम्भः सामुद्रमाविश्य MatsP_61.5a अम्भोदसदृशत्विषः MatsP_140.10b अम्मयं तैजसं तथा MatsP_128.52d अम्लानकुब्जान्यथ सिन्दुवारं MatsP_57.16c अम्लानपुष्पाभरणं सितं च MatsP_83.19b अम्लानमालान्वितसुन्दरीणां MatsP_139.40a अयजत्पुत्रलिप्सया MatsP_49.27d अयज्ञियाश्च देवताः MatsP_161.27d अयनादयनं यावद् MatsP_101.38a अयने दक्षिणोत्तरे MatsP_124.62d अयने दक्षिणोत्तरे MatsP_124.92b अयने दक्षिणोत्तरे MatsP_125.8d अयने विषुवे पुण्ये MatsP_82.25a अयने विषुवे पुण्ये MatsP_83.7c अयने विषुवे युग्मे MatsP_17.2a अयने विषुवे वापि MatsP_98.2a अयमश्वो ऽपि नारीत्वम् MatsP_12.7a अयमेव क्रियायोगो MatsP_52.11c अयं गुरुर् हितो ऽस्माकं MatsP_47.198c अयं चन्द्रप्रभो नाम MatsP_12.3c अयं तु गर्भो देवक्यां MatsP_47.6e अयं तु नवमस्तेषां MatsP_114.9a अयं तु मे महाभाग MatsP_48.35a अयं त्वशक्तावर्धेन MatsP_58.52c अयं धर्मो ह्ययं नेति MatsP_145.26c अयं नो दश वर्षाणि MatsP_47.196a अयं लोकस्तु वै samrì MatsP_114.16a अयं वाङ्मयपारगः MatsP_95.2b अयं वै देवसर्वस्वं MatsP_150.219c अयं स दैत्यचक्राणां MatsP_150.220a अयाचतो भयं नास्ति MatsP_30.27c अयुक्तमथ वक्तव्यम् MatsP_154.161a अयुक्तं सत्यमर्हति MatsP_167.21d अयुतेनाहुतीनां च MatsP_93.6c अयुद्धेन प्रपत्स्यामः MatsP_47.89c अयोगतश्चाप्यचरन् MatsP_163.35a अयोगे केशधरणम् MatsP_175.41a अयोग्य इति तामाह MatsP_13.13c अयोमुखश्च विख्यातः MatsP_163.71a अयोमुखः शम्बरश् च MatsP_6.17c अरञ्जयच्छविं देव्या MatsP_154.95c अरण्यवासी सुकृतं दधाति MatsP_40.7c अरण्यसंस्थो भवितुं यतात्मा MatsP_40.6d अरण्यां पावको यथा MatsP_154.52d अरण्ये वसतो यस्य MatsP_40.9a अरत्निमात्रं कुण्डं च MatsP_69.39c अरत्निर्विस्तरेण तु MatsP_93.142d अराजकमयार्दिताः MatsP_10.6d अराजके युगांशे तु MatsP_144.67a अराज्यभोजशब्दं त्वं MatsP_33.20c अराः संवत्सरास्तस्य MatsP_125.43c अरिघ्नममरादीनां MatsP_174.37a अरिमृगयाम् अददात्सुलब्धबुद्धिः MatsP_137.31b अरिष्टकवरिष्टकैः MatsP_118.24d अरिष्टवर्गसहितान्य् MatsP_69.44e अरिष्टाजनयद् बहून् MatsP_6.45d अरिष्टा सुरसा तथा MatsP_6.1d अरिष्टा सुरसा तथा MatsP_146.18b अरिष्टो धृष्ट एव च MatsP_11.41b अरिष्टो बलिपुत्रश्च MatsP_173.20a अरुणश्च पतत्रिणाम् MatsP_6.34b अरुणस् तत्त्वदर्शी च MatsP_9.21a अरुणस्य सुताव् उभौ MatsP_6.35b अरुणं चारुणिं चैव MatsP_171.43c अरुणावरजं श्रीमान् MatsP_174.47a अरुणोदं मानसं च MatsP_113.46a अरुन्तुदं पुरुषं तीव्रवाचं MatsP_36.9a अरुन्धती जपन्त्येतत् MatsP_13.60c अरुन्धती सतीनां तु MatsP_13.52a अरुन्धत्याम् अजायत MatsP_5.19b अरूपवन्ति रूपाणि MatsP_172.17c अरूपाः शौण्डिकेराश्च MatsP_114.54a अरे पापा दुराचारा MatsP_49.66a अरेर्गृह्य रथं तस्य MatsP_140.32c अरोगा वैद्यनाथे तु MatsP_13.40c अरोगाः पूर्णमानसाः MatsP_142.75b अर्कनिर्मण्डले सोमे MatsP_141.54c अर्कपुष्पैः कदम्बैश्च MatsP_95.25a अर्कं नागादिवोद्यन्तम् MatsP_174.37c अर्कः पलाशखदिराव् MatsP_93.27a अर्काय चित्रासु च गुल्फदेशम् MatsP_55.7b अर्कायेति च पूजयेत् MatsP_75.3d अर्घार्थं पितृपात्रेषु MatsP_18.18c अर्घो मे प्रतिगृह्यताम् MatsP_61.53d अर्घ्यपाद्यादिकं नृपः MatsP_24.16d अर्घ्यं दत्त्वा विसृजाथ MatsP_97.13a अर्घ्यं दद्यात्प्रयत्नेन MatsP_102.26e अर्घ्यावाहनवर्जितम् MatsP_16.5d अर्चयद् इन्दुनामभिः MatsP_57.3d अर्चयन्तो दितेः पुत्रास् MatsP_131.13c अर्चयित्वा परिश्रमात् MatsP_141.7d अर्चयिष्ये ऽहमर्च्यं त्वाम् MatsP_25.24c अर्चयेत्पार्वतीपतिम् MatsP_95.25d अर्चयेत्पुण्डरीकाक्षम् MatsP_70.34e अर्चयेत्सूर्यनामभिः MatsP_55.5b अर्चयेदिति केशवम् MatsP_7.18b अर्चयेद्विष्णुमव्ययम् MatsP_7.21d अर्चयेन्मधुसूदनम् MatsP_7.15d अर्चास्वपि ततः पादौ MatsP_11.31c अर्चां हरेर्वस्त्रगवा सहैव MatsP_54.22b अर्चितो ऽस्तु बृहस्पतिः MatsP_25.24d अर्चिष्मान्पचनो ऽग्निस्तु MatsP_128.9a अर्जयन्तस् तथार्जवम् MatsP_131.36b अर्जुनं त्रिपुरं चैव MatsP_22.42a अर्जुनं शप्तवान्प्रभुः MatsP_43.41d अर्जुनं संप्रसादयन् MatsP_43.38d अर्जुनाय प्रयच्छत MatsP_44.9b अर्जुनेन महामुनिः MatsP_44.13d अर्जुनेन रणाजिरे MatsP_6.29d अर्णवे दुर्गमाय च MatsP_47.150d अर्थकामावुभौ स्मृतौ MatsP_125.46b अर्थकृच्छ्रमपि प्राप्य MatsP_31.18c अर्थशास्त्रविकल्पाश्च MatsP_144.22c अर्थशास्त्रं समास्थाय MatsP_7.63c अर्थः शापमदात्तस्मै MatsP_24.18c अर्थे धर्मे च कामे च MatsP_131.10c अर्थो धर्मश्च कामश्च MatsP_142.67c अर्धचन्द्रमजिह्मगम् MatsP_153.75d अर्धचन्द्रार्धवक्त्राश्च MatsP_163.2c अर्धचन्द्रैः शितैस्ततः MatsP_150.77d अर्धभारेण वत्सः स्यात् MatsP_82.6a अर्धमाससमाप्तौ तु MatsP_126.69a अर्धमासस्य पर्वाणि MatsP_141.32a अर्धरात्रं संयमने MatsP_124.32a अर्धं पुरुषरूपवत् MatsP_3.31b arpayetsmitabhëiïÅ MatsP_70.45d अर्यमा प्रीयतामिति MatsP_80.5d अर्हं पूरोरिदं राज्यं MatsP_34.27a अलकान्माधवायेति MatsP_81.11a अलक्षितो गणेशेन MatsP_156.23c अलक्ष्मीनाशनं परम् MatsP_22.93d अलक्ष्मीः केन हन्यते MatsP_68.1b अलक्ष्म्या व्यापितासुराः MatsP_131.38b अलक्ष्यं विसृजन्तस्ते MatsP_149.11c अलङ्घनीयं भवतु MatsP_129.21a अलमुद्धर्तुमिहैव यः करोति MatsP_69.63d अलंकुरु गृहं मम MatsP_11.60d अलंकृत्य गुणान्वितम् MatsP_55.24b अलंकृत्य गुणान्वितम् MatsP_57.22b अलंकृत्य च भूषणैः MatsP_96.18b अलंकृत्य विधानतः MatsP_71.16b अलंकृत्य विधानतः MatsP_78.5d अलंकृत्य हृषीकेशं MatsP_100.19c अलं क्लेशेन महता MatsP_68.13a अलं ते तपसा वत्स MatsP_147.17a अलं नीलोत्पलाभेन MatsP_154.25c अलं वाचा श्रमेण ते MatsP_155.23b अलातचक्रवद्यान्ति MatsP_127.18a अलाबुपात्रं नागानां MatsP_10.19c अलाबूनां तथा क्वचित् MatsP_118.27d अलिप्समानस्य तु मे यदुक्तं MatsP_42.12a अलोकः सर्वतः स्मृतः MatsP_123.56d अलोभ इति संज्ञितम् MatsP_145.46d अल्पतेजोबलाः पापा MatsP_144.34c अल्पवित्तस्य वा ग्रहः MatsP_93.79b अल्पवित्तो ऽपि यः कुर्याद् MatsP_89.3a अल्पवित्तो ऽपि शक्तितः MatsP_86.2d अल्पवित्तो यथाशक्त्या MatsP_99.17e अल्पशिष्टाः प्रजास्तदा MatsP_144.84b अल्पशिष्टाः स्त्रियः सुताः MatsP_144.85d अल्पशेषाः प्रजास्ततः MatsP_144.73d अल्पाक्षरपरिस्फुटम् MatsP_154.2b अल्पाक्षरो न मन्त्रः किं MatsP_160.8c अल्पेन तपसा नृप MatsP_100.30d अल्पेन तपसा यत्र MatsP_117.16a अल्पेनैव प्रयत्नेन MatsP_108.6c अल्पेष्वेकाग्निवत्कृत्वा MatsP_58.52e अवगच्छासुरद्विषम् MatsP_167.64b अवगन्तुम् इहार्हसि MatsP_154.390d अवगन्तुं हि मां तत्र MatsP_154.223c अवगम्यार्थमखिलं MatsP_154.119a avagìhà महोदधिम् MatsP_121.74b avagìhe ह्युभयतः MatsP_121.65c अवगाहो महात्मा च MatsP_46.18a अवगाह्य च पीत्वा च MatsP_108.26a अवगाह्य च पीत्वा तु MatsP_104.15c अवगाह्य ह्युभयतः MatsP_113.11a अवतस्थुर्लवणार्णवोपरिष्टात् MatsP_137.34b अवतस्थुः पुराण्येव MatsP_137.23c अवतस्थुः शरा भूत्वा MatsP_133.26c अवतानैस्तथा गुल्मैर् MatsP_161.42c अवतारयामास महीं MatsP_48.99a अवतिष्ठन्ति पादतः MatsP_144.49b अवतीर्यासुरध्वंसी MatsP_4.18a अवदद्राजपुत्रो ऽपि MatsP_21.21a अवदाताः पताकास्तु MatsP_133.37c अवध्यत्वं च वै ददौ MatsP_47.125d अवध्यममरेन्द्राणां MatsP_161.33c अवध्यस्तारको दैत्यः MatsP_154.47a अवध्यस्य मृगेन्द्रस्य MatsP_163.5c अवध्यं शेषतो भवेत् MatsP_129.25b अवध्यः सर्वभूतानाम् MatsP_148.20a अवध्यः सर्वभूतानां MatsP_153.13c अवध्या नूनमेते वै MatsP_7.61c अवध्यायामृतायैव MatsP_47.143a अवध्या ये ऽमराणां वै MatsP_6.24c अवध्याः सर्वदेवानां MatsP_6.29a अवनात्तु रविः स्मृतः MatsP_124.4d अवनेजनपूर्वं तु MatsP_17.47a अवन्तिश्च विशांपते MatsP_43.46d अवमत्य विमानानि MatsP_154.129a अवमानः पदे पदे MatsP_155.5d अवलम्ब्य महीस्थितिम् MatsP_154.389b अवलेपेन तेन तु MatsP_47.201b अवलेपेन मोहितः MatsP_148.23d अवशः परिवर्तते MatsP_154.183d अवश्यमर्थी प्राप्नोति MatsP_155.4c अवश्यम्भाविनं दृष्ट्वा MatsP_143.24c अवश्यं त्रिदशास्तेन MatsP_161.22a अवश्यं भाविनो ह्य् अर्थाः MatsP_47.213a अवश्यं भाव्यमर्थं तु MatsP_47.225a अवश्यं समवाप्स्यसि MatsP_100.33f अवश्यानि वशी कुर्यात् MatsP_93.148a अवष्टब्धम् अथास्फाल्य MatsP_155.16a अवसत्तां क्षपां तत्र MatsP_154.495a अवसत्पृथिवीपालो MatsP_36.2c अवसर्पिणी न तेष्वस्ति MatsP_122.39c अवसादं ययुर्दैत्याः MatsP_152.16a अवादीस्त्वं वयसास्मि प्रवृद्ध MatsP_38.3a अवाप चानलात् पुत्राव् MatsP_5.25c अवाप तपसा तदा MatsP_23.28f अवाप तादृशं रूपं MatsP_115.4c अवाप तादृशं रूपं MatsP_115.6c अवाप मधु चैव हि MatsP_141.21f अवाप वसुधाधिपः MatsP_118.64b अवापाथ हरेः सुता MatsP_5.24d अवापुर्महतीं चिन्तां MatsP_133.48c अवाप्तावेकदेहेन MatsP_61.18c अवाप्तिं श्रद्धया चैव MatsP_141.82c अवाप्नोति न संशयः MatsP_7.47d अवाप्नोति सुपुष्कलान् MatsP_104.17d अवाप्य पृथिवीमिमाम् MatsP_44.26d अवाप्य लोकान्स हि वीतरागः MatsP_171.66c अविचारेण सर्वाभिर् MatsP_70.32c अविचार्य बलाबलम् MatsP_47.93d अविचार्य बलाबलम् MatsP_143.19b अविचिन्त्यः सहस्रदृक् MatsP_170.13b अविज्ञातगतिं तथा MatsP_5.25b अविज्ञेयमविज्ञातं MatsP_2.26a अविब्रुवन्ती किंचिच्च MatsP_32.26a अविभागेन देवानाम् MatsP_145.65c अविरुद्धान्वने दृष्ट्वा MatsP_118.59a अविरोधेन धर्मस्य MatsP_26.15c अविरोधेन धर्मस्य MatsP_34.7c अविवाह्याः स्म राजानो MatsP_30.18c अवेक्षेथा धर्मवतीमवेक्षां MatsP_25.56c अव्यक्तप्रकृतिर्देवः MatsP_163.107c अव्यक्तप्रकृतिर् बुधः MatsP_161.20d अव्यक्तप्रभवं दिव्यं MatsP_162.5a अव्यक्तम् अपरे जगुः MatsP_3.15b अव्यक्तात्मा महात्मा वा- MatsP_145.87c अव्यक्तादिविशेषान्तव् MatsP_145.54a अव्यक्ताधिपतिः स्मृतः MatsP_52.22d अव्यक्तानन्तसलिलं MatsP_172.30c अव्यक्ताय च महते MatsP_47.164a अव्यक्तेन तु धार्यते MatsP_123.52d अव्यक्तो व्यक्तलिङ्गस्थो MatsP_172.3a अव्यग्रः krŬate लोके MatsP_167.32c अव्यङ्गता शिवे भक्तिर् MatsP_72.3c अव्यङ्गरूपाय जितेन्द्रियाय MatsP_97.15e अव्यङ्गाङ्गाय विप्राय MatsP_71.15a अव्यङ्गाङ्गाय सौम्याय MatsP_95.31a अव्यङ्गाङ्गीभिरत्र च MatsP_68.25b अव्यङ्गावयवं पूज्य MatsP_70.42c अव्यङ्गावयवैर्ब्रह्मन् MatsP_93.50a अव्याकृतमिदं त्वासीन् MatsP_128.3c अव्यूहेनैव सर्वाणि MatsP_125.2c अव्रणान्सागरानिति MatsP_67.4d अशक्तस्तु पुनर्दद्याद् MatsP_56.10e अशक्तस्तु फलान्येव MatsP_96.19a अशक्तस्त्वमिहार्णवे MatsP_170.11d अशक्तः कार्यकरणे MatsP_33.6a अशक्ता गन्तुमन्यतः MatsP_140.60b अशक्ता धारणे ततः MatsP_23.8b अशक्ते नक्तमिष्यते MatsP_63.22f अशक्ते नक्तमिष्यते MatsP_83.40d अशक्तो विंशतेरूर्ध्वं MatsP_91.3a अशक्नुवन्स देवानां MatsP_47.49c अशक्यं परिसंख्यातुं MatsP_141.84c अशक्या इति ते ऽप्यग्नि- MatsP_61.5c अशक्या परिसंख्यातुं MatsP_114.86e अशक्यो ऽयं जीवयितुं द्विजातिः MatsP_25.44c अशनिनिपातपयोदनिःस्वनः MatsP_133.70d अशपच्चेति नः श्रुतम् MatsP_24.64d अशपद्वीरकं पुत्रं MatsP_156.39e अशाखा अपलाशिनीः MatsP_93.29b अशिल्पजीवी विगृहश्च नित्यं MatsP_40.5a अशीतिमण्डलशतं MatsP_125.57a aÓÅtirhimavächaila MatsP_113.25a अशीतिश्च सहस्राणि MatsP_47.21a अशीतिश्चैव वर्षाणि MatsP_142.32a अशीतिं च सहस्राणि MatsP_47.56c अशीत्या maï¬alächatam MatsP_124.66b अशीलेषु प्रदुष्टेषु MatsP_132.1a अशून्यशयनं नाम MatsP_71.5a अशून्यशयनं हरेः MatsP_71.18b अशून्यं तव सर्वदा MatsP_55.26b अशेषत्रितये पिता MatsP_18.28b अशेषदुष्टशमनम् MatsP_69.18a अशेषदुष्टशमनं MatsP_68.12c अशेषभुवनालयाम् MatsP_80.3d अशेषम् एतत्कथितम् MatsP_53.7a अशेषयज्ञफलदम् MatsP_69.17c अशेषयज्ञफलदं MatsP_93.159a अशेषयज्ञफलदाः MatsP_82.23c अशेषसत्त्वक्षयकृत्प्रवृद्धस् MatsP_23.42a अशेषसुरपूजितम् MatsP_69.18b अशेषाघविनाशनम् MatsP_69.17d अशोकमधुवासिन्यै MatsP_60.24a अशोकवनभूतानि MatsP_130.16a अशोकवनिकाभ्याशे MatsP_31.2c अशोकवनिकाभ्याशे MatsP_31.10c अशोकश्चास्तु मे सदा MatsP_81.25d अशोकस्य शुभानना MatsP_154.506d अशोकं käcanaæ दद्याद् MatsP_101.9c अशोकं च वराशोकं MatsP_131.48c अशोकाय च जानुनी MatsP_99.6b अशोकायै नमो जङ्घे MatsP_62.11c अशोकाश्च तमालाश्च MatsP_161.65a अशोकैश् चक्रमर्दनैः MatsP_118.21d अश्नीयात्तदनुज्ञया MatsP_92.16d अश्नीयात्तैलवर्जितम् MatsP_71.11b अश्नीयाद्घृतसंयुतम् MatsP_72.40d अश्मकुट्टा ह्यशनकाः MatsP_175.35c अश्मन्तकैस्तथा कालैर् MatsP_118.23a अश्रद्दधानाः पुरुषाः MatsP_108.11c अश्रद्दधानो ह्यशुचिर् MatsP_109.7a अश्रद्धेयमनुत्तमम् MatsP_109.4d अश्रद्धेयं न वक्तव्यं MatsP_109.6a अश्रुपातमिवानिशम् MatsP_153.172b अश्वऋक्षमुखाः केचित् MatsP_4.53a अश्वकर्मा स वै सेनां MatsP_144.52c अश्वक्रान्ते रथक्रान्ते MatsP_102.10a अश्वजित्तनयस्तस्य MatsP_49.49c अश्वतीर्थं च विख्यातम् MatsP_22.70a अश्वत्थदलसंनिभम् MatsP_93.126b अश्वत्थं च वटं चैवो- MatsP_56.7a अश्वत्थं भास्करं गङ्गां MatsP_101.23a अश्वत्थामा शरद्वांश्च MatsP_9.32a अश्वत्थामा सुबाहुश्च MatsP_45.32c अश्वत्थे वन्दनीया तु MatsP_13.50a अश्वत्थोदुम्बरप्लक्ष- MatsP_58.10a अश्वमित्रं चित्ररश्मिं MatsP_171.53c अश्वमेधफलं तस्मिन् MatsP_106.33a अश्वमेधफलं तस्य MatsP_108.4c अश्वमेधफलं प्राहुर् MatsP_93.160a अश्वमेधफलं लभेत् MatsP_53.15d अश्वमेधशतं साग्रम् MatsP_24.10a अश्वमेधसमं प्राहुर् MatsP_58.54a अश्वमेधसहस्राणि MatsP_93.138a अश्वमेधं च पुत्रार्थम् MatsP_44.64c अश्वमेधः पदे पदे MatsP_108.9d अश्वमेधे ददौ राजा MatsP_44.27a अश्वमेधैस्तु बहुभिः MatsP_108.7a अश्वयुक्छुक्लनवमी MatsP_17.6a अश्वरूपेण महता MatsP_11.35a अश्वव्रतमिदं स्मृतम् MatsP_101.71f अश्वाकृष्टः प्रतापवान् MatsP_11.44b aÓvÃrƬhaÓca मथनो MatsP_151.5a अश्वास्तमेकवर्णास्ते MatsP_126.51c अश्वा हरभरातुराः MatsP_133.54b अश्वाः सनागाः शतशस्त्वर्बुदानि MatsP_42.24d अश्विनाव् इति निश्चितम् MatsP_11.36d अश्विनी कृत्तिका याम्या MatsP_124.54c अश्विनोर्मन्त्र उच्यते MatsP_93.48b अश्विनौ च महाबलौ MatsP_174.2b अश्विनौ तु प्रचक्रमे MatsP_150.205d अश्विनौ पूर्वपादयोः MatsP_127.23b अश्विन्यां च ततः पुत्राः MatsP_45.32a अश्विभ्याभिति शुश्रुम MatsP_46.10b अष्टकापतयः काव्याः MatsP_141.17c अष्टकेन च वीर्यवान् MatsP_35.5d अष्टको लोहितश्चैव MatsP_145.111c अष्टघण्टोत्कटस्वनाम् MatsP_151.22b अष्टचक्रेण यानेन MatsP_163.107a अष्टचक्रैकनेमिना MatsP_125.38d अष्टधा समजायत MatsP_60.7d अष्टपत्त्रं सकर्णिकम् MatsP_55.21b अष्टभिर् लोहितैरश्वैः MatsP_127.4c अष्टभिः केशवेन च MatsP_153.57d अष्टमस्त्वदितेः सुतः MatsP_128.46d अष्टमं निरृतिं वसुम् MatsP_171.47d अष्टमूर्तेरधिष्ठानम् MatsP_93.66c अष्टमे द्वापरे विष्णुर् MatsP_47.245a अष्टम्यां कृतनैत्यकः MatsP_77.7b अष्टम्यां भोजयेद्द्विजान् MatsP_78.6b अष्टरश्मिशनेस्तत्तु MatsP_128.55a अष्टविंशतिरेव वा MatsP_93.28b अष्टषष्टिश्च वा पुनः MatsP_58.41d अष्टाङ्गः käcana÷ स्मृतः MatsP_127.4b अष्टादश पुराणानि MatsP_53.70a अष्टादशभुजो हरः MatsP_22.14b अष्टादशभ्यस्तु पृथक् MatsP_53.64a अष्टादशविधं तु तत् MatsP_171.12b अष्टादश सहस्राणि MatsP_53.22e अष्टादश सहस्राणि MatsP_53.48c अष्टादशानां धान्यानाम् MatsP_96.4a अष्टानां देवयोनिनाम् MatsP_145.7d अष्टाभिः शर्कराभारैर् MatsP_92.2a अष्टावात्मगुणास् तस्मिन् MatsP_52.8a अष्टावात्मगुणाः प्रोक्ताः MatsP_52.11a अष्टाविंशतिमं जगुः MatsP_69.6d अष्टाविंशतिविस्तृतः MatsP_113.40d अष्टाविंशत्सहस्राणि MatsP_142.24e अष्टाविंशे पराशरात् MatsP_47.245b अष्टाविंशे भवित्री त्वं MatsP_14.13c अष्टाव् एते यतस्तस्मात् MatsP_22.86c अष्टाशीतिसहस्राणि MatsP_113.24e अष्टाशीतिसहस्राणि MatsP_124.102c अष्टाशीतिसहस्राणि MatsP_124.107a अष्टोत्तरं च तीर्थानां MatsP_13.53c अष्टौ च वसवस्तद्वद् MatsP_52.21c अष्टौ तानि चरित्राणि MatsP_145.38c अष्टौ तु जापकाः कार्या MatsP_58.11c अष्टौ तु होमकाः कार्या MatsP_93.130a अष्टौ ते वातरंहसः MatsP_127.11b अष्टौ शतसहस्राणि MatsP_142.26a अष्टौ षड्वाप्यथ पुनश् MatsP_62.32c असङ्गः käcano दिव्यो MatsP_125.40c असङ्गा गतयस्तेषां MatsP_142.73a असङ्गैस् तन्मनोजवैः MatsP_126.50b असङ्गो युयुधानस्य MatsP_45.23c असत्संकीर्णवृत्तेषु MatsP_28.9c असद्ग्रहस्य का प्रीतिर् MatsP_154.342a असद्भिरिव मे मतम् MatsP_175.45d असद्वृत्तस्य दानव MatsP_129.22d असपत्नमिदं सर्वम् MatsP_47.60c असमञ्जसस्तु तनयो MatsP_12.43c असमर्था यदा रणे MatsP_152.4d असमर्थो ऽभवद्वक्तुम् MatsP_154.412c असम्भ्रान्तस्तपोधनः MatsP_47.194b असम्भ्रान्तो रणे विष्णुर् MatsP_151.10a असहन्ती विवस्वतः MatsP_11.4d असह्यकोपाय नमो ऽस्तु तुभ्यम् MatsP_154.265b असंकरेण विज्ञेयस् MatsP_128.79a असंकल्पव्रतक्रियां MatsP_175.41b असंख्यं गुरु दुःसहम् MatsP_154.167d असंख्येयाः पृथिव्यास्ते MatsP_169.10c असंतोषाद्भयाद्दुःखान् MatsP_145.62c असंधार्ये ऽमितात्मनि MatsP_136.7b असंभावित एवास्तु MatsP_150.24c असंभ्रान्तेन भृगुणा MatsP_47.113a असंयुक्तैश्च कण्टकैः MatsP_173.12b असंशयं मामसुरा द्विषन्ति MatsP_25.47c असंश्रुतान्यशब्दं तं MatsP_117.3c असंस्कृतप्रमीतानां MatsP_17.44a असामञ्जाः सुतस्तस्य MatsP_44.83c असावनीशः स तथैव राजंस् MatsP_41.4c असितं सितकर्मस्थं MatsP_40.15c असिताङ्गीति नासिकाम् MatsP_60.25b असितो देवलश्चैव MatsP_145.106a असितो मुनिसत्तमः MatsP_48.83b असिपत्त्रवने चैव MatsP_141.71a असिरत्नं च नन्दकम् MatsP_162.25b असिलोमा पुलोमा च MatsP_6.20a असिहस्तैः समन्ततः MatsP_175.4d असीनां च निपात्यताम् MatsP_136.36b असुरघ्नाय स्वाघ्नाय MatsP_47.149a असुरवरवधार्थमुद्यतानां MatsP_137.35c असुरं भीमदर्शनम् MatsP_150.193b असुराणां जयाय च MatsP_47.81d असुराणां प्रणाशनम् MatsP_47.12d असुराणां प्रणाशनम् MatsP_47.234d असुराणां प्रणाशनम् MatsP_47.246b असुराणां भविष्यति MatsP_131.31d असुराणां महौजसः MatsP_47.59b असुराणां विनाशाय MatsP_163.52a असुराणां विनाशाय MatsP_176.2c असुराणां हिताय वै MatsP_47.84d असुरानमरेश्वरः MatsP_138.1b असुरान् समुपाह्वयत् MatsP_47.182d असुरान्सुरसा तु वै MatsP_171.59b असुरा ये महाबलाः MatsP_47.26d असुराश्च पिशाचाश्च MatsP_47.50c असुरास्तु निजघ्नुर्यान् MatsP_25.12a असुराः पर्वतोपमाः MatsP_161.86b असुराः सुरधर्षिताः MatsP_150.160d असुराः सुरशत्रवः MatsP_136.43b असुरेन्द्रपुरे शुक्रं MatsP_25.21c असुरेन्द्रसुता सुभूः MatsP_30.11c असुरैरपि दुग्धेयम् MatsP_10.20c असुरैर्वध्यमानाः स्म MatsP_133.6c असुरैर्हन्यमाने तु MatsP_26.10a असुरैः सुरायां भवतो ऽस्मि दत्तो MatsP_25.51a असुरो नाम कैटभः MatsP_170.1d असूयां संविहाय च MatsP_131.33b असृग्रेतः पुष्परसानुयुक्तम् MatsP_39.10a असृजद्घोरसंकाशं MatsP_163.27c असृजद्भूरितेजसम् MatsP_169.1b असृजद्वै पितामहः MatsP_171.25b असृजन्दानवेश्वराः MatsP_163.6b असृजन्नरसिंहस्य MatsP_162.28c असृजन्मानवांस्तत्र MatsP_172.8a असृजन्मुखतो द्विजान् MatsP_4.28b असेव्यमप्रतिष्ठं च MatsP_140.77a असौ कियन्तं कालं च MatsP_166.21c असौ गणेश्वरो देवः MatsP_154.544a असौ गृह्येदमब्रवीत् MatsP_47.107d अस्तं गतमिवाभाति MatsP_175.11a अस्तं गते पुनः सूर्ये MatsP_128.14c अस्तं याति दिवाकरे MatsP_128.10b अस्ति नास्तीति यत्फलम् MatsP_109.25d अस्ति विद्याबलं च ते MatsP_29.27d अस्तु जन्मनि जन्मनि MatsP_96.16d अस्तु मे सप्तजन्मसु MatsP_76.10d अस्तुवन्गोपतिं शम्भुं MatsP_132.20e अस्तु विष्णो सदा मम MatsP_70.52d अस्तोदयास्तथोत्पाता MatsP_125.8c अस्त्युत्तरेण कैलासाच् MatsP_121.24a अस्त्रप्रभावे च विवर्धमाने MatsP_135.74d अस्त्रवृष्टिं समन्ततः MatsP_153.84d अस्त्रं चकार सावित्रम् MatsP_150.113c अस्त्रं च समुदीरयत् MatsP_153.90d अस्त्रं त्रैलोक्यदुर्धर्षं MatsP_153.114c अस्त्रं पाशुपतं चैव MatsP_162.25e अस्त्रं ब्रह्मशिरश्चैव MatsP_162.23a अस्त्रं मुक्त्वा यशो ऽर्थिना MatsP_24.24d अस्त्रं हयशिरश्चैव MatsP_162.26a अस्त्राणां च महौजसाम् MatsP_148.20b अस्त्राणि तेजांसि धनानि धैर्यं MatsP_153.168a अस्त्राणि व्यर्थतां जग्मुर् MatsP_153.145c अस्त्राणि सर्वशस्त्राणि MatsP_93.56c अस्त्राण्यादातुमभवन्न् MatsP_152.4c अस्त्रे प्रतिहते तस्मिन् MatsP_151.28a अस्त्रैः प्रज्वलितैः सिंहम् MatsP_162.29a अस्त्वस्मिन्गहने कुञ्जे MatsP_120.9a अस्थानासद्ग्रहप्रियाम् MatsP_154.343b अस्थितिं च कलौ दृष्ट्वा MatsP_145.5c अस्थिभूषणभूषितम् MatsP_148.91d अस्मच्छासनसंस्थितः MatsP_146.56b अस्मत्पक्षैर्विधीयताम् MatsP_154.118d अस्मत्स्वामी भवत्वयम् MatsP_23.10d अस्मदीयं वरानने MatsP_11.6d अस्मद्गृहेष्वमरपर्वत नाशयाशु MatsP_83.27b अस्मद्वाक्येन यो मुक्तो MatsP_146.50c अस्मन्नाम्ना च वर्तताम् MatsP_158.43d अस्माकमपि वै सो ऽर्थः MatsP_154.377a अस्माकं चैव यद्वृत्तं MatsP_103.20a अस्माकं जातिधर्मो वै MatsP_148.2c अस्माकं तु मतिर्ह्यासीत् MatsP_45.18c अस्माकं तु वरं वृत्तिर् MatsP_175.34c अस्माकं न प्रजायते MatsP_146.2d अस्माकं ब्रूहि मानद MatsP_146.14d अस्माच्छतगुणः प्रोक्तः MatsP_93.119a अस्माद् उद्धर्तुमर्हसि MatsP_27.21d अस्मादेव पुरा भूता MatsP_167.6c अस्माद्दशगुणः प्रोक्तो MatsP_93.92a अस्माद्दुःखमहार्णवात् MatsP_147.14d अस्माद्रथंतरात्कल्पात् MatsP_69.5a अस्मान्संताप्य बहुशः MatsP_103.4a अस्माभिर्यौवनेन किम् MatsP_24.60d अस्माल्लोकादमुं लोकं MatsP_128.34a अस्मिन्कः प्रभवेद्योगो ह्य् MatsP_136.7a अस्मिन्किल पुरे वापी MatsP_136.50a अस्मिन्गर्भे वरानने MatsP_7.36d अस्मिन्नर्थे निगद्यते MatsP_124.5d अस्मिन्नः शरणं भव MatsP_70.17d अस्मिन्न् एव तपोवने MatsP_7.37b अस्मिन्नेव पराः सर्वाः MatsP_154.338e अस्मिन्न् एवं गते काले MatsP_48.36c अस्मिन्मर्त्ये द्विजोत्तमाः MatsP_20.22d अस्मिन्विवाहे त्वं श्लाघ्यो MatsP_30.34c अस्मिंश्छिद्रे तदामर्षाद् MatsP_47.85c अस्य ते विधियोगस्य MatsP_154.340c अस्य देवाः शरीरस्थाः MatsP_162.6a अस्य प्रदानस्य यदेव युक्तं MatsP_42.12c अस्य भारतवर्षस्य MatsP_124.6a अस्य योजनमात्रे ऽपि MatsP_61.12a अस्य संजायते यतः MatsP_17.71d अस्यापत्यस्य ते विप्र MatsP_175.54a अस्यां च कल्याणतिथौ विवस्वान् MatsP_69.61c अस्यां निधाय सर्वांस् तान् MatsP_1.31c अस्याः शृणु ममात्रापि MatsP_154.190c अस्याः स्वच्छनखोज्ज्वलौ MatsP_154.191b अहन्यहनि देवेन्द्रं MatsP_24.22a अहन्य् अहनि वा बुधः MatsP_13.57d अहमग्निर्हव्यवाहो MatsP_167.51c अहमपि रथवर्यमास्थितः MatsP_137.35a अहमादौ करिष्यामि MatsP_148.4c अहमापः समुद्राश्च MatsP_167.57c अहमिज्या क्रिया चाहम् MatsP_167.56c अहमित्येव वादिनः MatsP_131.41d अहमिन्द्रपदे शक्रो MatsP_167.52a अहमेकः प्रजापतिः MatsP_167.55d अहमेकाक्षरो मन्त्रस् MatsP_167.64c अहमेव तवान्तकः MatsP_150.242b अहमेवंविधः सृष्टस् MatsP_4.14a अहमेवाद्य हसिता MatsP_21.23a अहर्नाभिस्तु सूर्यस्य MatsP_125.43a अहर्वै प्रविशत्य् अपः MatsP_128.14d अहल्या च यशस्विनी MatsP_50.7d अहल्या सम्प्रसूयत MatsP_50.8b अहसत्तेन योगात्मा MatsP_21.18a अहस्तु ग्रसते रात्रिं MatsP_124.92c अहस्तु चरते नाभेः MatsP_124.69a अहस्तु यदुदक्चैव MatsP_142.10c अहस्तु विषुवे स्मृतम् MatsP_124.91d अहस्ते दश पञ्च च MatsP_124.86b अहं कन्यासहस्रेण MatsP_29.23a अहंकारगृहीताश्च MatsP_165.17a अहंकारनिवृत्तश्च MatsP_112.10c अहंकारश् च महतो MatsP_3.18a अहंकारः स्मृतः क्रोधो MatsP_3.13c (a)हंकारात्मा तथैव च MatsP_145.87d अहंकाराद् अभून् मदः MatsP_3.11b अहंकारावृते लोके MatsP_60.3c अहंकारोत्थितार्चिषः MatsP_153.36d अहं किल भवं देवं MatsP_154.325c अहं क्रोधश्च कामश्च MatsP_161.15a अहं च कामुको नाम MatsP_11.62c अहं च रथवर्येण MatsP_135.11a अहं चैव विबोधितः MatsP_131.30b अहं चैव सरिद्दिव्या MatsP_167.55a अहं जरां तवादाय MatsP_24.66a अहं ज्योतिरहं वायुर् MatsP_167.57a अहं तन्वाभिनवया MatsP_24.63c अहं तु तव पुत्रस्य MatsP_175.66a अहं तु नाभिगृह्णामि MatsP_42.11c अहं तु शरणं याता MatsP_154.283a अहं ते जनको वत्स MatsP_167.42a अहं त्वामनुयास्यामि MatsP_155.27a अहं धर्मस्तपश्चाहं MatsP_167.54c अहं नारायणो ब्रह्मन् MatsP_167.50a अहं नेमिः सुरो नैव MatsP_150.162a अहं पुराणः परमं MatsP_167.59c अहं भूतस्य भव्यस्य MatsP_167.60a अहं भूमिरहं नभः MatsP_167.57b अहं मन्ये पूर्वमेको ऽभिगन्ता MatsP_42.18a अहं ययातिर्नहुषस्य पुत्रः MatsP_38.1a अहं योगी युगाख्यस्य MatsP_167.52c अहं वर्षमहं सोमः MatsP_167.58a अहं विद्याधिपः स्मृतः MatsP_167.56d अहं वीरक ते माता MatsP_158.6a अहं वो ऽध्यापयिष्यामि MatsP_47.184a अहं सर्वाणि सत्त्वानि MatsP_167.53a अहं सहस्रशीर्षाख्यो MatsP_167.50c अहं सारथिरित्युक्त्वा MatsP_133.51c अहं सांख्यमहं योगो MatsP_167.56a अहं हि पूर्वो वयसा भवद्भयस् MatsP_38.2a अहिर्बुध्न्यश्च भगवान् MatsP_171.39c अहिंसायां तु यो धर्मो MatsP_106.48c अहिंसायां व्यवस्थितः MatsP_104.16b अहिंसाव्रतमित्युक्तं MatsP_101.35e अहीनगुस्तस्य सुतः MatsP_12.54a अहीनजनसेवितम् MatsP_117.15b अहीनशरणं नित्यम् MatsP_117.15a अहीनं रत्नसम्पदा MatsP_117.15d अहीनः पश्यति गिरिम् MatsP_117.15c अहीनाङ्गो ऽप्यरोगश्च MatsP_108.4a अहीनाङ्गो ह्यरोगश्च MatsP_107.9c अहो कष्टतरं चैतद् MatsP_4.1a अहो कालो हि दुर्जयः MatsP_137.8b अहो कृतार्था वयमेव सांप्रतं MatsP_154.396a अहो धनमहो कुलम् MatsP_11.65b अहो धन्यो ऽसि शैलेन्द्र MatsP_154.130a अहो बत विधेर्वीर्यं MatsP_43.40c अहो माहात्म्यमुत्तमम् MatsP_72.22b अहो मुह्यामि शुष्यामि MatsP_154.160c अहोरगनिशाचरा MatsP_148.98d अहोरात्रमधीयते MatsP_142.48f अहोरात्रं भुवो भ्रमन् MatsP_124.76b अहोरात्रं रथेनासाव् MatsP_126.42a अहोरात्रं विशत्य् अपः MatsP_128.16b अहोरात्रात्पतंगस्य MatsP_124.47a अहोरात्रे गते पश्चाद् MatsP_77.7a अहोरात्रे गते पश्चाद् MatsP_78.6a अहोरात्रेण चैकेन MatsP_1.19a अहोरात्रे विभजते MatsP_142.5a अहो रूपम् अहो रूपम् MatsP_3.33c अहो रूपम् अहो रूपम् MatsP_3.35a अहो लावण्यम् उत्तमम् MatsP_11.65d अहो ऽवतारिताः सर्वे MatsP_154.125a अहो विवञ्चिताः स्मेति MatsP_47.205a अहो वृत्तमहो रूपम् MatsP_11.65a अहो हि कालस्य बलम् MatsP_137.8a अह्नो मुहूर्ता विख्याता MatsP_22.83a अंशस्तस्यां प्रतिष्ठितः MatsP_144.28d अंशुमान् विष्णुर् एव च MatsP_6.4d अंशुमान् सप्तधातुश्च MatsP_126.52c अंशो भगश्च द्वावेतौ MatsP_126.17c आकर्णकृष्टैर्भूयश्च MatsP_150.226a आकर्णाकृष्टकार्मुकः MatsP_151.11b आकर्णाकृष्टचापस्तु MatsP_150.56a आकर्षंस्तमधोमुखः MatsP_127.28d आकल्लैर् अविचारकैः MatsP_118.11b आकापतिररिंदमः MatsP_163.35d आकारयेत् कनकधेनुविराजमानम् MatsP_83.24d ÃkÃrayetkusumavastravilepanìhyam MatsP_83.21b आकारयेद्रजतपुष्पवनेन तद्वद् MatsP_83.23c आकारं गूहयंस्ततः MatsP_156.36d आकार्य रूप्यामथ वा च ताम्रीम् MatsP_98.12b आकाशप्रतिमा राजंश् MatsP_119.23a आकाशमूष्मणा तप्तं MatsP_2.7a आकाशविकृतेर् वायुः MatsP_3.24a आकाशशायी वर्षासु MatsP_101.69a आकाशसरसो भ्रष्टैः MatsP_149.13c आकाशस्य उदाहृतः MatsP_93.47b आकाशं छिद्रसम्भूतं MatsP_168.8c आकाशं विश्वपक्षिणाम् MatsP_4.5b आकाशं शब्दतन्मात्राद् MatsP_3.23c आकाशं समदृश्यत MatsP_151.25d आकाशं स्वर्णसंकाशं MatsP_140.46c आकाशात्काशपाण्डुरः MatsP_154.299b आकाशे तु स्थितो विष्णुर् MatsP_172.43c आकाशे मुमुचुः सर्वे MatsP_153.145a आकीर्णेन विराजता MatsP_83.45b आकृष्णेति च सूर्याय MatsP_93.33c आकृष्येते यदा ते तु MatsP_125.56a आक्रन्दितानां च रवो ऽतिमिश्रः MatsP_140.69d आक्रम्य नन्दी वृषभस् MatsP_133.60c आक्रान्तिरूर्जिताकारा MatsP_154.76c आक्रान्ते तु क्रिया युक्ता MatsP_148.72a आक्रामन्तो दिवं भान्ति MatsP_42.17c आक्रुश्यमानो नाक्रोशेन् MatsP_36.7a आक्रुष्टो ऽभिहतो यस्तु MatsP_145.45a आक्रोशे ऽपि समप्रख्ये MatsP_138.7a आक्रोष्टारं निर्दहति MatsP_36.7c आखण्डलो ऽग्निर्भगवान् MatsP_93.52a आखुः स्निग्धमिवाम्बरम् MatsP_150.68d आख्यातमिति कीर्त्यते MatsP_53.61d आख्यातमेतन्निखिलं हि सर्वं MatsP_39.20c आख्यातं ते चरितं नाहुषस्य MatsP_42.29b आख्यातं ते पार्थिव सर्वमेतद् MatsP_39.5c आख्याता गौतमा वराः MatsP_50.12b आख्यातास्त्वेवमृषयः MatsP_113.79a आख्यानकमिति स्मृतम् MatsP_53.65b आख्यास्याम्यहम् आदत्स्व MatsP_30.9a आख्याहि त्वरितं राजन् MatsP_103.19c आख्याहि नो यथातथ्यं MatsP_113.59a आख्याहि मे यथातथ्यं MatsP_111.6a आख्येयम् आनन्दकरं शिवस्य MatsP_55.30b आगतं जलदाभासं MatsP_134.5a आगतौ तत्र यत्रास्तां MatsP_146.48c आगत्य चाथ सृष्टिं च MatsP_5.10c आगत्य चैव त्रिपुरात् MatsP_135.1c आगत्य परया मुदा MatsP_7.30b आगत्य मधुसूदनम् MatsP_57.7b आगत्यानन्दयामास MatsP_147.19a आगमिष्यति ते वने MatsP_11.46b आगमिष्यति योगात्मा MatsP_70.13c आगमेन भवान्धर्मं MatsP_143.13e आगम्य तमजं देवम् MatsP_132.20c आगम्योवाच देवेशो MatsP_157.7e आग्नीध्रकाश्यपानां तु MatsP_127.27c आग्नीध्रश्चाग्निबाहुश्च MatsP_9.4c आग्नेयमधिकृत्य च MatsP_53.37d आग्नेयमस्त्रमकरोद् MatsP_153.100a आग्नेयं तत्प्रचक्षते MatsP_53.28d आग्नेयं रुद्रसंहिताम् MatsP_93.133b आघ्रायापनुदामि ते MatsP_48.82d आघ्रायापनुदामि वै MatsP_48.81d आचक्षे वो दानवा बालिशाः स्थ MatsP_25.65a आचक्ष्व नो यथातत्त्वं MatsP_114.59c आचक्ष्व मे संशयात्पृच्छतस्त्वम् MatsP_39.12d आचख्यौ च महाभागा MatsP_27.27a आचचक्षे च रोषवान् MatsP_11.22d आचम्य च विधानतः MatsP_102.13b आचरामि शुचिस्मिते MatsP_32.4b आचान्तः प्रयतः शुचिः MatsP_102.3b आचान्तः प्रागुदङ्मुखः MatsP_69.29d आचान्तेषु पुनर्दद्याज् MatsP_16.47a आचारश्चैव तद्विदाम् MatsP_52.7d आचारेण दमेन च MatsP_25.19b आचार्यम् उत्प्रेक्षितभूतसर्गम् MatsP_154.267b आचार्यस्त्वभिपूजयेत् MatsP_58.27d आचार्यः प्रक्षिपेद्भूमाव् MatsP_58.14c आचार्ये तत्त्ववेदिनि MatsP_95.30d आचार्ये द्विगुणं दद्यात् MatsP_59.16c आचार्ये व्रतमास्थिते MatsP_47.87b आचार्यैरुपदिश्यते MatsP_134.18b आचार्यैरुपदिश्यते MatsP_145.28b आचार्यैर्नोपदिश्यते MatsP_134.18d आचार्यैर्नोपदिश्यते MatsP_145.28d आचार्यो द्विगुणं पुनः MatsP_58.17d आचार्यो वो ह्य् अहं काव्यो MatsP_47.192a आच्छादयत यत्नेन MatsP_153.81a आजगाम तदा तत्र MatsP_147.5a आजगाम महातेजा MatsP_171.3c आजगाम मुदा युक्तो MatsP_154.113a आजगाम समुद्यम्य MatsP_150.39c आजगामामररिपुः MatsP_156.13a आजगामाश्रमपदं MatsP_157.7c आजग्मुर्हृषितास्तत्र MatsP_147.24c आजग्मुः कौतुकात्पुरा MatsP_24.15d आजग्मुः परमं क्षोभम् MatsP_138.4c आजग्मुः पितरस्तुष्टाः MatsP_14.4a आजघान तदा शक्त्या MatsP_140.34c आजघ्नुः समरे क्रुद्धा MatsP_151.6c आजघ्ने गदयोरसि MatsP_150.40b आजन्ममरणान्तिकात् MatsP_102.4d ÃjamŬhasya केशिन्यां MatsP_49.46c आजहार नरोत्तमः MatsP_44.64d आजहाराश्वमेधानां MatsP_44.23c आजानुबाहवश्चैव MatsP_142.71a आजीवनाय मनुजेषु च सर्वदा स्यात् MatsP_96.24b आजीवयति दैवतैः MatsP_137.15b आजुहावाविदूरस्थान् MatsP_154.392c आज्ञा मे सम्प्रदीयताम् MatsP_154.202b आज्यपा नाम लोकेषु MatsP_15.20c आज्यं च समिधस्तथा MatsP_58.31b आटरूषपरूषकैः MatsP_118.11d आटव्याः शबरास्तथा MatsP_114.48b ìirnÃmÃntaraprek«Å MatsP_156.12c ìiÓcakÃra विपुलं MatsP_156.15a आतिष्ठस्व रथं राजन् MatsP_42.15a आतिष्ठेत मुनिर् मौनं MatsP_40.14c आत्तसंतानकुसुमं MatsP_119.33c आत्मजाम् इत्य् अकल्पयत् MatsP_3.32d आत्मज्ञाय विशेषाय MatsP_47.164c आत्मतेजोद्भवाः पुण्या MatsP_168.8a आत्मदोषैर् नियच्छन्ति MatsP_27.30a आत्मनश्चापि यत्प्रियम् MatsP_58.17f आत्मनस्तपसा तुल्यं MatsP_37.2c आत्मनः पितुरेव च MatsP_17.51d आत्मनः शुभमाचरन् MatsP_7.52b आत्मनः सदृशान्पुत्रान् MatsP_171.25a आत्मना च विसर्जयेत् MatsP_69.50d आत्मना वाथ पितृभिस् MatsP_54.30c आत्मनैवाभिपूर्यते MatsP_123.31b आत्मनो न विनाशो ऽस्ति MatsP_154.181c आत्मनो ऽपि यथाविघ्नं MatsP_70.58c आत्मनो विपुलं वंशं MatsP_44.85c आत्मप्राणैः प्रियतमा MatsP_26.7a आत्मरूपप्रकाशेन MatsP_167.3a आत्मवत्सर्वभूतेषु MatsP_145.44a आत्मवन्तो ह्यदाम्भिकाः MatsP_145.29b आत्मानम् अर्पयामास MatsP_20.37c आत्मानं त्वां च भर्तारं MatsP_11.61c आत्मानं स पुनर्जातं MatsP_154.195c आत्मार्थे वा परार्थे वा MatsP_145.48a आत्मीयं नृपतिः पुत्रं MatsP_21.34c आत्मीयं स पितामह MatsP_23.10b आत्मेशायात्मवश्याय MatsP_47.161a आत्मोपमश्च भूतेषु MatsP_112.11c आदत्ते पुरुषोत्तमः MatsP_166.4d आदत्ते रश्मिभिर्जलम् MatsP_125.31d आदत्ते स तु nìÅnÃæ MatsP_128.17c आदातुं फलमूलानि MatsP_146.76a आदाय परिघं घोरं MatsP_135.48c आदाय सर्वाणि जगाम दैत्यो MatsP_150.108c आदावन्ते च मध्ये च MatsP_74.10a आदाव् आत्महिताय त्वं MatsP_49.31c आदावेव विशां पते MatsP_58.18f आदिकर्ता स्वयं प्रभुः MatsP_161.20b आदिकल्पे तु देवानां MatsP_142.45c आदित्प्रत्नस्य रेतस MatsP_93.47a आदित्य इति गद्यते MatsP_128.35d आदित्यतरुणाभासो MatsP_113.39c आदित्यनिलयो राहुः MatsP_127.10a आदित्यमुस्तकैः कुम्भैः MatsP_118.17a आदित्यमेति सोमाच्च MatsP_127.10c आदित्यमेति सोमाच्च MatsP_128.62a आदित्यलोकमाप्नोति MatsP_101.79c आदित्यवर्णः पुरुषो MatsP_167.51a आदित्यवंशमखिलं MatsP_11.1a आदित्यशयनं नाम MatsP_55.3a आदित्यश्चन्द्रमा भौमो MatsP_93.54a आदित्यश्चन्द्रमाः सार्धं MatsP_68.26c आदित्यश्च विजानाति MatsP_155.7c आदित्यश्चादिभूतत्वाद् MatsP_2.31c आदित्यसदृशाननौ MatsP_170.5b आदित्यसमतेजसम् MatsP_31.27d आदित्यस्य चतुर्मुखः MatsP_53.31b आदित्यस्य च वासरम् MatsP_97.4b आदित्यस्य दिनं भवेत् MatsP_55.4b आदित्यस्य दिनं भवेत् MatsP_74.5b आदित्यस्य महात्मनः MatsP_108.29b आदित्यस्य सरस्वत्यां MatsP_171.57c आदित्यं च तथोत्तरे MatsP_97.7d आदित्यं पूर्वतस्ततः MatsP_98.4b आदित्यात्स तु निष्क्रम्य MatsP_128.61c आदित्या द्वादश स्मृताः MatsP_6.3d आदित्या द्वादश स्मृताः MatsP_6.5b आदित्यानां प्रभुर्मतः MatsP_67.9b आदित्यान्द्वादशैव हि MatsP_171.55d आदित्याभिमुखाः सर्वाः MatsP_93.98a आदित्याय नमः करौ MatsP_99.7b आदित्याय नमो ऽस्त्विति MatsP_68.36b आदित्या वसवः साध्याः MatsP_132.3a आदित्या वसवो रुद्रा MatsP_174.2a आदित्या वसवो विश्वे MatsP_153.25c आदित्याश्च सुरास्तद्वत् MatsP_9.29c आदित्यैर् वसुभिः सह MatsP_162.7b आदित्यैर्वसुभिः साध्यैर् MatsP_161.6a आदित्यो द्विजरूपेण MatsP_44.3a आदित्यो ऽहं नरेश्वर MatsP_44.3d आदिदेवस्तथा विष्णुर् MatsP_47.31a आदिदेवं सनातनम् MatsP_163.96d आदिदेश चिरादम्बु- MatsP_61.8c आदिद्वयं पक्षयन्त्रं MatsP_133.19c आदिष्टस्त्वं शिवेनेह MatsP_95.4e आदिष्टं कविपुत्रेण MatsP_25.25c आदिष्टः पुरुहूतेन MatsP_61.3c आदिष्टो ब्रह्मणा पूर्वम् MatsP_23.2a आदिष्टो ऽसि पुरा ब्रह्मन् MatsP_70.18a आदिसर्गश्च यः सूत MatsP_8.1a आदृक्स्वसा न जननी च तदाभिशस्ता MatsP_100.12d आदौ त्रेतायुगे ततः MatsP_142.44b आद्ये कृते नाधर्मो ऽस्ति MatsP_144.5c आद्रियन्तां च शस्त्राणि MatsP_148.78a आधत्त पितरो गर्भम् MatsP_16.54a आधातव्या तपस्विभिः MatsP_175.44b आधाय नियमं मोहाद् MatsP_170.10c आधारणे महत्त्वे वा MatsP_145.27c आधाराधेयभावेन MatsP_123.53a आधिपत्यं कथं भवेत् MatsP_61.2b आधिपत्ये व्यवस्थिताः MatsP_19.5b आध्वर्यवं च प्रस्थानैर् MatsP_144.16a आननं ह्यग्निरभवच् MatsP_133.41a आनन्दकमिति प्रोक्तं MatsP_122.23c आनन्दकृत्पदमुपैति मुनीन्द्र सो ऽपि MatsP_96.25d आनन्दकृत्स्थानम् उपैति विष्णोः MatsP_70.63d आनन्ददां सकलदुःखहरां तृतीयां MatsP_64.28a आनन्ददिवसाहारि MatsP_154.199a आनन्दभूताय पुनर्भ्रुवौ च MatsP_57.11b आनन्दव्रतमुच्यते MatsP_101.32d आनन्दात्मा महेश्वरः MatsP_7.28d आनन्दाय नमः प्रभो MatsP_64.4d आनन्दायेत्यतः परम् MatsP_79.7d आनन्दायै सुनन्दायै MatsP_63.12a आनन्दाश्च सुखाश्चैव MatsP_122.38a आनन्दाश्रुपरीताक्षाः MatsP_154.372a आनयत्यात्मवेगेन MatsP_125.25a आनर्तस्याभवत्पुत्रो MatsP_12.22a आनर्ता अर्बुदैः सह MatsP_114.51b आनर्तो नाभ देशो ऽभून् MatsP_12.22c आनर्तो नाम वीर्यवान् MatsP_43.49d आनर्तो नाम शर्यातेः MatsP_12.21c आनीय व्याहृतं चात्र MatsP_100.23e आ नीलनिषधायतः MatsP_113.36b आनुपूर्व्याच्च मे शंस MatsP_25.5c आनुपूर्व्यात्समासेन MatsP_122.48c आनुपूर्व्येण सर्वशः MatsP_122.90b आनृशंस्येन शूद्रांश्च MatsP_34.5c आपतन्ति गभस्तिभिः MatsP_128.33b आपदुद्धरणे तु तत् MatsP_47.102d आपद्यमानो नरयोनिमेताम् MatsP_39.12c आपन्नेषु सुरेषु वै MatsP_47.237d आपवस्य महात्मनः MatsP_44.1b आपवः स विभुर्भूत्वा MatsP_168.1a आपवो जलमास्थितः MatsP_44.12b आपस्तम्बस्ततश्चक्रे MatsP_7.34c आपस्तम्बः करोत्विष्टिं MatsP_7.33c आपस्य पुत्राश् चत्वारः MatsP_5.22a आपादतलमस्तकम् MatsP_48.69d आ पादतलमस्तको MatsP_145.10c आपानगोष्ठीषु तथा MatsP_120.31a आपानभूमीषु सुखप्रमेयं MatsP_139.32c आपानभूमौ गलितैर् MatsP_117.9a आपुराद्वासुकेर्ह्रदात् MatsP_104.5b आपूरयन्ददौ तेन MatsP_126.56c आपूरितम् इवाम्बरम् MatsP_153.103d आपूर्यते परो भागः MatsP_126.55a आपूर्यमाणो ह्युदधिर् MatsP_123.31a आपृच्छे त्वां गमिष्यामि MatsP_26.15a आपो ज्योतिरयः स्मयः MatsP_9.9d आपो दृश्यन्ति भासुराः MatsP_128.15b आपो ध्रुवश्च सोमश्च MatsP_5.21a आपो ऽमृतरसोपमाः MatsP_168.8b आपो हि ष्ठेति मन्त्रेण MatsP_58.46c आपो हि ष्ठेत्युमायास्तु MatsP_93.38c आपो ह्यनुश्रिताश्च याः MatsP_125.29d आप्तोर्यामाः सुरोत्तमाः MatsP_140.81b आप्नोति धनसम्पदः MatsP_64.24b आप्नोति धाम च पुरंदरलोकजुष्टम् MatsP_96.24d आप्नोति परमं पदम् MatsP_88.1d आप्नोति शिवसंयुतान् MatsP_84.1d आप्नोति सुरपूजितम् MatsP_85.1d आप्नोति सुरपूजितान् MatsP_83.2d आप्नोतीह न संशयः MatsP_83.45f आप्यायते सुषुम्नेन MatsP_141.22c आप्याययत्सुषुम्नेन MatsP_141.26c आप्याययन्तस्त्रिदशान् MatsP_153.21a आप्यायस्वेति तु जपेद् MatsP_57.5c आप्यायस्वेति सोमाय MatsP_93.34a आप्यायेते दिवानिशम् MatsP_128.12d आ प्रयागप्रतिष्ठानाद् MatsP_104.5a आप्लुतौ तरसाश्विनौ MatsP_150.199b आबबन्ध च पाणिना MatsP_154.442d आभीरकन्यातिकुतूहलेन MatsP_69.59c आभीराः कालतोयकाः MatsP_114.40b आभूतसम्प्लवस्थानाम् MatsP_124.110a आभूतसम्प्लवान्ते तु MatsP_124.111c आभूतसम्प्लवे तस्मिन्न् MatsP_2.20a आभ्यां संघर्षणोद्भूतं MatsP_168.9a आमन्त्रयित्वा सुश्रोणीं MatsP_27.23c आमन्त्र्य तु विधानतः MatsP_102.9f आमन्त्र्य हिमशैलेन्द्रं MatsP_154.496c आमपात्रे महीपते MatsP_10.22d आमर्दकम् अलम्भुषम् MatsP_22.50b आमलक्यस्तथा जम्बू- MatsP_161.61c आमश्राद्धं यदा कुर्याद् MatsP_18.27a आमुक्तैः कुण्डलैर्हारैर् MatsP_136.29c आम्बिकेयस्य मैनाकं MatsP_122.25a आम्बिकेयात्परो रम्यः MatsP_122.17a आम्रनिष्पावमधुक- MatsP_96.11a आम्रातकं कपित्थानि MatsP_96.5c आम्रातकेश्वरं तद्वद् MatsP_22.50c आयतस्तु कुमारीतो MatsP_114.10a आयतः पूर्वपश्चिमे MatsP_113.25b आयतः शतयोजनम् MatsP_163.77d आयता छिद्रसंयुता MatsP_93.125b आयतास्ते महाशैलाः MatsP_121.76a आयसं तु क्षितितले MatsP_129.33c आयसं राहवे दद्यात् MatsP_93.62a आयसं हेमभूषितम् MatsP_150.64b आयसः शिशुमारकः MatsP_58.18d आयसे ÓakrapŬinÅm MatsP_10.20d आयसैः परिघैः पूर्णं MatsP_173.11c आयाति त्रिपुरं हन्तुं MatsP_134.22c आयाति स्म निषेवित MatsP_83.45d आयान्ति पापानि न संशयो ऽस्ति MatsP_55.32d आयान्तीम् अवलोक्याथ MatsP_153.29a आयान्तीं तां समालोक्य MatsP_150.72a आयान्तु यजमानस्य MatsP_67.8c आयान्तु यजमानस्य MatsP_93.25c आयुधानां महानोघः MatsP_140.15e आयुधानि समादाय MatsP_136.30c आयुधान्दुष्प्रधर्षिणः MatsP_153.91d आयुधान्दैत्यवक्षसि MatsP_150.74b आयुधैरुपशोभितम् MatsP_172.23d आयुधैश्चन्द्रवर्चसैः MatsP_140.11b आयुधैस्त्रस्तनक्षत्रः MatsP_140.16c आयुरारोग्यदा नित्यं MatsP_14.19c आयुरारोग्यमेव च MatsP_82.27b आयुरारोग्यमैश्वर्यम् MatsP_74.18e आयुरारोग्यमैश्वर्यं MatsP_77.1c आयुरारोग्यसम्पत्त्या MatsP_64.24c आयुरारोग्यसम्पन्नः MatsP_85.9c आयुरारोग्यसम्पन्नो MatsP_92.15c आयुर् दृढायुर् अश्वायुर् MatsP_24.33c आयुर् धनानि सौख्यं च MatsP_10.29a आयुर् नाम्ना तु भगवान् MatsP_51.33c आयुर्वेदविकल्पाश्च MatsP_144.22a आयुश्च विपुलं पुंसां MatsP_66.2c आयुषो नहुषः पुत्रौ MatsP_24.34c आयुषो महिमान्पुत्रो MatsP_51.34a आयुष्प्रदाता पौराणः MatsP_167.42c आयुष्प्रमाणं जीवन्ति MatsP_113.66c आयुष्प्रमाणं जीवन्ति MatsP_114.73a आयुष्मन्तो महाबलाः MatsP_142.59b आयुष्मान्कीर्तिमांश्चैव MatsP_32.41c आयुष्मांश्च वपुष्मांश्च MatsP_48.83c आयुष्याभिर्यशस्याभिर् MatsP_118.30c आयुस्तेषामनामयम् MatsP_113.55b आयुः पुत्रान् धनं विद्यां MatsP_19.11c आयुः सौभाग्यमेव च MatsP_61.2d आयूरूपं बलं मेधा MatsP_142.54a आरट्टदेशजास्तस्य MatsP_48.7c आरण्याय गृहस्थाय MatsP_47.138c आरण्यैः सह संसृष्टा MatsP_163.47a आरभेच्छुक्लपक्षस्य MatsP_96.2e आरभेच्छुभसप्तमीम् MatsP_80.2d आरभेन्नियमेन तु MatsP_81.3d आरम्भयज्ञः क्षत्रस्य MatsP_142.50a आराधनमनुत्तमम् MatsP_62.4d आराधय गुरुं मम MatsP_26.15f आराधयन्नुपाध्यायं MatsP_25.26c आराधयन्महादेवं MatsP_11.19a आराधयामास विभुं MatsP_21.12a आराध्यमानपादाब्ज- MatsP_154.418c आरामाश्च सभाश्चात्र MatsP_130.5a आरामेषु सचूतेषु MatsP_131.7c आरामैश्च विहारैश्च MatsP_130.25a आरुरोह सुरद्विपम् MatsP_174.3d आरुह्य मम गात्राणि MatsP_102.11e आरुह्य समरे विभुः MatsP_174.47b आरुह्यागात् सुरान्स्वयम् MatsP_150.214b आरुह्याजौ निमिर्दैत्यो MatsP_151.3c आरुह्यैतेषु गन्तव्यं MatsP_42.14c ÃrƬha÷ पाकशासनः MatsP_153.59d ÃrƬha÷ शुम्भदानवः MatsP_148.55b आरोग्यबलवन्तश्च MatsP_122.101c आरोग्यसौभाग्ययुता च लक्ष्मीः MatsP_92.32b आरोग्यं धर्मशीलता MatsP_142.54b आरोग्यं धर्मशीलता MatsP_142.55d आरोग्यं भास्करादिच्छेद् MatsP_68.41a आरोग्यं सुखबाहुल्यं MatsP_123.20c आरोग्या बलिनश्चैव MatsP_122.39a आरोग्यायुःप्रमाणाभ्यां MatsP_121.81a आरोग्यायुःप्रमाणाभ्यां MatsP_123.43a आरोप्य कलशं तत्र MatsP_69.38a आरोप्य रज्जुयोगेन MatsP_2.11a आरोप्य लोकमनयद् MatsP_23.10a आरोहति रथं देवे ह्य् MatsP_133.54a आरोह मे श्रोणिमिमां विशालां MatsP_139.37c आरोहसंक्रमवतीं MatsP_136.12c आर्जवाद्ब्रह्मचर्येण MatsP_123.42c आर्तवा ऋतवो ऽथाब्दा MatsP_141.57c आर्तवाहाः कलाः स्मृताः MatsP_125.44d आर्तानां हि दरिद्राणां MatsP_105.2a आर्तेषूपार्जितेषु च MatsP_52.10b आर्द्रानन्दकरी नाम्ना MatsP_64.23a आर्द्रानन्दकरीमिमाम् MatsP_64.1d आर्द्रामघारोहिणीषु MatsP_17.3a आर्द्रासु केशाः पुरुषोत्तमस्य MatsP_54.20a आर्या म्लेच्छाश्च सर्वतः MatsP_114.20b आर्षस्येह समुद्भवम् MatsP_145.64d आर्षं धर्मं ब्रुवाणो ऽहं MatsP_26.19a आर्षं वै सेवतः कर्म MatsP_175.32c आर्षेण विधिनानेन MatsP_106.3c आर्षेणानुक्रमेण ह MatsP_142.43d आर्षेणैव विवाहेन MatsP_106.8c आर्ष्टिषेणश्च्यवनश्च MatsP_145.98c आलब्धेषु च मध्ये तु MatsP_143.9a आलभन्त महर्षयः MatsP_171.28d आलिखेत्पद्ममग्रतः MatsP_102.26b आलिङ्ग्योवाच देवता MatsP_156.2d आलोकनकुतूहलात् MatsP_3.39b आलोकयन्नदीं पुण्यां MatsP_117.1a आलोकस्तत्र चार्वाक्च MatsP_123.47c आलोकान्तः स्मृतो लोको MatsP_124.93c आलोकितं तेन सुरारिगर्भे MatsP_72.23c आलोक्य हिमवद्द्युतिः MatsP_150.134d आलोक्याम्बरगोचरम् MatsP_150.198d आवन्ताश्च कलिङ्गाश्च MatsP_114.36a आवर्तनाभिगम्भीरां MatsP_116.10c आवर्तः सान्तरो मध्ये MatsP_128.81c आवर्ताक्षिप्तदुःसहम् MatsP_43.34d आवसन्संयुताः कान्तैः MatsP_120.33c आवहः प्रवहश्चैव MatsP_163.32a आवाभ्यामुह्यते लोको MatsP_170.16a आवाभ्यां छाद्यते विश्वं MatsP_170.14c आवाभ्यां परमीशाभ्याम् MatsP_170.11c आवामर्थश्च कामश्च MatsP_170.16c आवाहनविधानकम् MatsP_92.9b आवाहनविसर्जनम् MatsP_16.41d आवाहनविसर्जने MatsP_93.120b आवाहनं च कथयामि शिलोच्चयानाम् MatsP_83.26d आवाहनाग्नौकरणं MatsP_18.9c आवाहयेद्व्याहृतिभिस् MatsP_93.16e आवाह्य विकिरेद्यवान् MatsP_17.16d आविभूतास् तथा वेदाः MatsP_3.2c आविर्भवज्जटाभिश् च MatsP_3.40e आविर्भावं व्यचिन्तयत् MatsP_128.5b आविर्भूतं तत्रो वक्त्रं MatsP_3.37a आविवेश मुखे रात्रिः MatsP_154.94a आविवेशान्तरं जन्म MatsP_154.95a आविशन्तस्तु दानवान् MatsP_131.19d आविष्टा मम तेजोभिः MatsP_44.8a आवृणोदसुरोत्तमः MatsP_162.29b आवृतः पशुभिः सर्वैर् MatsP_122.48a आवृतो वालखिल्यैश्च MatsP_126.45c आवृत्तादिक्षुवेणुवत् MatsP_141.30d आवृत्य तिष्ठति द्वीपः MatsP_123.13a आवृत्य दिवि लीलया MatsP_174.45b आवृत्य सर्वतो व्योम MatsP_163.22c आवृत्यावस्थितो महान् MatsP_123.45d आ वो राजेति रुद्रस्य MatsP_93.38a आशावेशादिभिर्ह्यहम् MatsP_154.285b आशास्तं मुमुचुर्गर्भम् MatsP_23.8a आशास्थानं मनोज्ञस्य MatsP_128.53a आशिषश्च विशां पते MatsP_124.99b आशीर्भिर् अमृतोद्गार- MatsP_154.135a आशीर्वादांश्च वेदगान् MatsP_131.14b आशौचं च पितर्यपि MatsP_18.1d आश्रमभ्रंशनानि च MatsP_132.8b आश्रमाणां यथाविधि MatsP_114.14b आश्रमाणां विपर्यासः MatsP_165.18a आश्रमाणि च पुण्यानि MatsP_167.15c आश्रमेषु महाभागान् MatsP_161.25a आश्रयन्ति स्म प्रत्यन्तान् MatsP_144.71c आश्रयन्ति हितप्रदम् MatsP_154.324b आश्रयाः पुण्यशीलानां MatsP_169.7c आश्रित्य दानवीं मायां MatsP_150.147c आश्रित्य वरुणं प्रभुम् MatsP_58.37d आश्रित्य सुमनोहराम् MatsP_119.41b आश्रित्याभूतसंप्लवम् MatsP_124.103b आश्रित्याभूतसंप्लवम् MatsP_124.107d आश्वासयामास सुरान् MatsP_161.21c आश्विने पञ्चदश्यां तु MatsP_53.24a ëìhark«aæ भवेत्क्वचित् MatsP_64.2b ëìhasyÃpi दशमी MatsP_17.7c ëìhÃdicaturmÃsam MatsP_101.6a ëìhÃdicaturmÃsaæ MatsP_101.37a ëìhÃdivrataæ यस्तु MatsP_101.11a ëìhe उग्रमर्चयेत् MatsP_56.3d ëìhe च नवाम्बुजैः MatsP_62.24d ëìhe चाथ जीरकम् MatsP_63.16b ëìhe वा दशम्यां तु MatsP_99.2c आसञ्छुभानीन्द्रियाणि MatsP_172.49c आसनत्रयमानीय MatsP_24.17a आसनेषूपकॢप्तेषु MatsP_16.29c आसने स्वर्णमण्डिते MatsP_131.21b आसन्पूर्वं महामुने MatsP_164.9b आसन् स्वायम्भुवान्तरे MatsP_9.3d आ सप्तरात्रोदयम् एतदस्य MatsP_61.49a आसमुद्रादिति स्थितः MatsP_123.9b आससाद रणे दैत्यं MatsP_152.9a आसंस्ते ह्यविशेषाश्च MatsP_123.55c आसादितं धान्यफलामिषाद्यम् MatsP_100.13f आसाद्य जगदीश्वर MatsP_59.3d आसाद्य पृच्छन्ति तदा MatsP_135.25c आसाद्य मुनिपुंगव MatsP_88.3b आसाद्यामरसंयुतम् MatsP_92.4b आसारधूलिध्वस्ताङ्गा MatsP_154.38c आसीत्त्रेतायुगे तु वै MatsP_142.54d आसीत्त्रैलोक्यविख्यातः MatsP_172.10c आसीत् पुरवसात् पुत्रः MatsP_44.44c आसीत्पुरा बृहत्कल्पे MatsP_92.17a आसीत्प्रलापेषु च सम्प्रसन्ना MatsP_139.29d आसीत्सत्यधृतेः शुक्रम् MatsP_50.9c आसीत्समुद्रे सलिलं प्रतप्तम् MatsP_140.71b आसीत्सुधर्मतनयः MatsP_49.71c आसीत्सुयोधनो राजा MatsP_103.3c आसीत्स्वायम्भुवे ऽन्तरे MatsP_143.42b आसीदङ्गेषु तां नदीम् MatsP_121.34d आसीद् अत्याकुलं जगत् MatsP_47.37b आसीद् इन्द्रसमो राजा MatsP_48.13c आसीद्दशयुगं पुनः MatsP_47.59d आसीद्दशयुगं पुनः MatsP_47.60d आसीद् दिविरथापत्यं MatsP_48.92c आसीद्द्वैधं तु तत्पुनः MatsP_144.15b आसीद्बृहद्रथाच्चैव MatsP_48.102a आसीद्विद्वानृषिः पुरा MatsP_48.32b आसीनश्चासने चित्रे MatsP_161.71a आसीनं च शयानं च MatsP_27.9a आसीनं नारदं प्रेक्ष्य MatsP_134.9a आसीनाः käcanagire÷ MatsP_131.21c आसीनो दानवाधिपः MatsP_134.8d आसीन् नियतवाङ्मनाः MatsP_35.15d आसीन्मरुत्ततनयौ MatsP_44.25a आसीन्महिष्मतः पुत्रो MatsP_43.10c आसुरी यातुधानी च MatsP_144.105c आसुरो मास्तु मे भावः MatsP_146.73a आस्तां तद्धर्मसद्भाव- MatsP_154.346a आस्तां शूलधरो हरः MatsP_23.19d आस्ते ज्वलितकुण्डलः MatsP_161.72d आस्ते त्वं विगतज्वरः MatsP_170.10d आस्ते ब्रह्मा तदिच्छातः MatsP_154.180a आस्ते भोगविवर्जितः MatsP_72.28d आस्ते सुरवरश्रेष्ठो MatsP_164.12c आस्थाय नियमं तस्थौ MatsP_21.25a आस्थायानशनं पुनः MatsP_20.14d आस्थिता न बिभेषि किम् MatsP_32.19d आस्थितो ऽब्दशतत्रयम् MatsP_23.7d आस्फोटयन्तो बहवः MatsP_173.27a आस्फोटस्त्वशनेरिव MatsP_43.40b आस्फोट्य सिंहनादं च MatsP_136.46c आस्यमानन्दकारिणे MatsP_70.37b आस्यं यज्ञमुखाय वै MatsP_81.9d आस्यं हरेर्भार्गवनन्दनाय MatsP_54.17c आस्येन तु यदाहारं MatsP_40.17c आहत्य भेरीं गम्भीरां MatsP_148.39a आहरेदपसव्यं तु MatsP_16.27a आहारमिच्छन्भार्यां स्वां MatsP_146.75a आहारं ददतां वर MatsP_44.5b आहारं भैक्ष्यमाचरेत् MatsP_108.15d आहारादृद्धिरिष्यते MatsP_144.84d आहाराभिमुखो दैत्य MatsP_147.6c आहारार्थं च सर्वशः MatsP_144.77b आहार्यतनयश्चैव MatsP_49.38c आहुकश्चाप्यवन्तीषु MatsP_44.70a आहुकश्चाहुकी चैव MatsP_44.66c आहुकस्य भृतिं प्राप्ता MatsP_44.69c आहुकात्काश्यदुहिता MatsP_44.70c आहुतीभिः प्रयत्नेन MatsP_93.92c आहुतीभिः प्रयत्नेन MatsP_93.119c आहुत्येवानलार्पणात् MatsP_154.410d आहुश्च युद्धे मा भैषीः MatsP_138.12a आहूतस्तु तयोद्भूत- MatsP_154.551c आहूतः प्रादुरभवत् MatsP_25.37a आहूताध्यायी गुरुकर्मसु चोद्यतः MatsP_40.2a आहूते ऽवस्थिते तस्मिन् MatsP_150.213c आहूतेषु च देवेषु MatsP_143.9c आहृत्य नारदायैवं MatsP_53.72a आहृत्य परिवेषयेत् MatsP_17.28d इकारे ऽस्मिन्निवर्तते MatsP_145.54b इक्षवो रसराजाश्च MatsP_60.8c इक्षुदण्डगुडान्वितम् MatsP_62.28d इक्षुदण्डगुडान्वितम् MatsP_80.8b इक्षुदण्डफलादिकैः MatsP_89.5b इक्षुदण्डसमन्वितम् MatsP_7.11b इक्षुदण्डसमन्वितम् MatsP_70.51b इक्षुदण्डानथो दद्यात् MatsP_7.26c इक्षुदा त्रिदिवाचला MatsP_114.31b इक्षुयुक्तं दशाङ्गुलम् MatsP_101.9d इक्षुर्लौहितम् इत्येता MatsP_114.23a इक्षुश्च पञ्चमी ज्ञेया MatsP_122.32c इक्षुसारो ऽमृतात्मवान् MatsP_77.14b इक्ष्वाकुकुलवर्धनौ MatsP_12.51d इक्ष्वाकुप्रमुखा जग्मुस् MatsP_12.1c इक्ष्वाकुप्रमुखाश्चास्य MatsP_9.30a इक्ष्वाकुर् अर्कवंशस्य MatsP_12.15c इक्ष्वाकुर्ज्येष्ठदायादो MatsP_12.19c इक्ष्वाकुवंशप्रभवाः MatsP_12.57c इक्ष्वाकुवंशं वक्ष्यामि MatsP_12.25c इक्ष्वाकुः कुशनाभश्च MatsP_11.41a इक्ष्वाकोरश्वमेधेन MatsP_12.10a इक्ष्वाकोश्चाश्वमेधेन MatsP_12.11c इक्ष्वाकोः पुत्रताम् आप MatsP_12.26a इच्छतस्तस्य धीमतः MatsP_43.19b इच्छाद्वेषरताच्चैव MatsP_124.104c इच्छामि कर्तुं तद्दुर्गं MatsP_129.19a इच्छाम्यहं सुरलोकाद्विहीनः MatsP_37.4c इच्छाशरीरो दुर्जेयो MatsP_154.240a इच्छां चक्रे न तां प्रति MatsP_14.7d इच्छे चक्रप्रहारेण MatsP_45.15a इच्छेयं तत्त्वतो मायाम् MatsP_167.48a इज्या दानं तपः सत्यं MatsP_142.74a इज्यायुतवणिज्यादि MatsP_114.12c इज्यावेदात्मकः श्रौतः MatsP_145.40c इज्या श्रौतस्य लक्षणम् MatsP_145.30d इण्डर्यो ऽशोकवर्तिकाः MatsP_63.20b इतरश्चानिष्टफल MatsP_134.18c इतरासां तु राशयः MatsP_82.20b इतरेषामसंख्याताः MatsP_150.190a इतरेषु ससंध्येषु MatsP_142.20a इतश्चेतश्च धावन्तः MatsP_135.21a इतश्चेतश्च सलिलं MatsP_150.171a इतश्चेतश्च संभ्रान्ता MatsP_150.184a इति कथयिष्यति यादवेन्द्रसूनुः MatsP_69.63b इति कथितमिदानीमुत्सवानन्दहेतोः MatsP_93.161a इति कलुषत्रिदारणं जनानामपि पठतीह शृणोति चाथ भक्त्या MatsP_100.37/a इति कश्चिन् न बुध्यते MatsP_166.22b इति कार्पासशैलेन्द्रं MatsP_88.5a इति क्रियायोगपरायणस्य MatsP_52.26a इति चाचिन्तयत्तदा MatsP_129.28b इति चाह प्रजापतिः MatsP_3.33d इति चित्ते ऽवधार्य तम् MatsP_70.44d इति चिन्तयतां पापं MatsP_20.6a इति चिन्तामवस्थितः MatsP_167.22d इति चिन्तायुतो दैत्यो MatsP_130.1a इति चिन्त्य हरस्तस्या MatsP_156.35a इति चैवमुदीरयेत् MatsP_17.54d इति चोच्चारयन्वाचं MatsP_136.41c इति जागरणं ताभ्यां MatsP_100.26a इति तत्र पुरे ऽमरद्विषाणां सपदि हि पश्चिमकौमुदी तदासीत् MatsP_139.45/a इति तद्वचनं श्रुत्वा MatsP_20.37a इति तद्वचनं श्रुत्वा MatsP_72.26c इति ते ऽन्योन्यमाविद्धा MatsP_135.25a इति त्वां प्रवृणोम्यहम् MatsP_30.33d इति दत्त्वा च तत्सर्वम् MatsP_96.18a इति दद्यादिति यजेद् MatsP_39.27a इति दनुतनयान्मयस्तथोक्त्वा MatsP_134.31a इति देव्याः समाचरेत् MatsP_93.44b इति दैत्या अघोषयन् MatsP_135.39b इति द्विनवतिः प्रोक्ता MatsP_145.116c इति धर्मव्यवस्थितिः MatsP_17.56d इति नक्षत्रपुरुषम् MatsP_54.29a इति निःशेषमथवा MatsP_154.45a इति पठति य इत्थं यः शृणोतीह सम्यङ् MatsP_82.31a इति पठति शृणोति वातिभक्त्या MatsP_54.31a इति पठति शृणोति वाथ भक्त्या MatsP_98.15a इति पठति शृणोति वा य इत्थं MatsP_57.28a इति पठति शृणोति वा य इत्थं MatsP_62.39a इति पठति शृणोति वा य इत्थं रविशयनं पुरुहूतवल्लभः स्यात् MatsP_55.33/a इति पठति शृणोति श्रावयेद्यः प्रसङ्गात् MatsP_63.29a इति परिगणयन्तो दितेः सुता ह्य् MatsP_137.34a इति पैतामहो विधिः MatsP_136.6d इति pragìhasaækaÂe सुरासुरे सुसंगरे MatsP_153.143a इति प्राह पुनः पुनः MatsP_3.35b इति प्रियाय वल्लभा वदन्ति यक्षयोषितः MatsP_153.141c इति ब्रह्मण्युदाहृतः MatsP_93.45d इति भक्तिस्तदा जाता MatsP_100.21a इति भववचनप्रचोदिते MatsP_137.36a इति भौमाय कीर्तयेत् MatsP_93.34d इति मत्वा शमं व्रजेत् MatsP_34.11d इति मन्त्रविदो विदुः MatsP_93.41b इति मन्त्रः प्रशस्यते MatsP_93.40d इति मन्त्रो बुधैः स्मृतः MatsP_93.46b इति मयवचनाङ्कुशार्दितस्तं MatsP_138.49a इति मर्त्येषु गद्यते MatsP_53.43d इति मामाह शर्मिष्ठा MatsP_27.34c इति मामीश्वरो ऽब्रवीत् MatsP_47.220b इति मे दर्शनागमः MatsP_143.21b इति मे निश्चिता मतिः MatsP_31.9d इति यत् परिकीर्तितम् MatsP_3.13b इति राहोरुदाहृतः MatsP_93.37b इति वर्णसमन्वितः MatsP_113.38f इति वर्णाः प्रकीर्तिताः MatsP_113.16d इति वह्नेरुदाहृतः MatsP_93.41d इति विज्ञापयद्देवं MatsP_136.51a इति विष्णोरुदाहृतः MatsP_93.43b इतिवृत्ता भवेन्नारी MatsP_7.46c इति वेदविदो विदुः MatsP_134.19d इति वेदेषु पठ्यते MatsP_93.42d इति वै राजन्न् अधिकः कथंचित् MatsP_38.3b इति व्यवस्य दुर्धर्षा MatsP_150.104a इति व्याहृत्य तान्काव्यो MatsP_47.202c इति शक्रस्य शस्यते MatsP_93.43d इति शैन्याः प्रकीर्तिताः MatsP_45.24b इति श्रुत्वा तु वचनम् MatsP_154.299a इति सत्यं ब्रवीमि ते MatsP_32.4d इति संचिन्त्य बलवान् MatsP_136.11a इति संमन्त्र्य हृष्टास्ते MatsP_139.14a इति संसारभीतस्य MatsP_57.25a इति सा तस्य वचनात् MatsP_11.63c इति सुहृदो वचनं निशम्य तत् MatsP_138.52a इति सोमसुताय वै MatsP_93.35b इति स्तनत्ककुभि रसन्महार्णवे MatsP_154.466a इतिहासकथादिना MatsP_99.11d इतिहासकथां पुनः MatsP_69.33d इतिहासपुराणानि MatsP_69.55a इतिहासं पुरातनम् MatsP_72.6b इति होमः प्रकीर्तितः MatsP_93.40b इति होवाच पार्थिवः MatsP_143.20b इतीदमुक्त्वा स महाप्रभावस् MatsP_25.64a इतीन्द्रशापात्पतितौ MatsP_61.18a इतीरते गिरिमवधानशालिनः MatsP_154.465a इतो यास्यसि भार्गव MatsP_29.9b इतो योजनमात्राच्च MatsP_125.10c इत्थं देवो भक्तिभाजां शरण्यस् MatsP_154.15e इत्थं निवेद्य यो दद्याद् MatsP_91.9a इत्थं निवेश्यामरशैलमग्र्यं MatsP_83.19c इत्थं स्तुतः शंकर Ŭya ईशो MatsP_154.270a इत्यधीयीत मे श्रुतम् MatsP_39.27b इत्यनेकविधैर्देवि MatsP_154.83c इत्यनेन विधिना समाचरेद् MatsP_97.17a इत्यन्योन्यम् अनूच्चार्य MatsP_138.13c इत्यष्टकेहोपचितं हि विद्धि MatsP_39.16c इत्यष्टौ च प्रकीर्तिताः MatsP_51.39b इत्याकर्ण्य वचस्ताभ्यां MatsP_21.29a इत्यात्थ पुरुषर्षभ MatsP_30.24d इत्यादि चास्त्राणि च पूज्य नित्यं MatsP_55.17a इत्यादिबहुलं श्रौतं MatsP_142.41c इत्यामन्त्र्य च यो दद्यात् MatsP_87.6a इत्याह भगवान्प्रभुः MatsP_17.71b इत्युक्तमात्रो नृपतिः MatsP_143.25a इत्युक्तवति देवर्षौ MatsP_154.131a इत्युक्तवति शैलेन्द्रे MatsP_154.202c इत्युक्तवानृषीन्ब्रह्मा MatsP_113.56a इत्युक्तश्चोदयामास MatsP_150.153c इत्युक्तस्तारको दैत्यः MatsP_148.17a इत्युक्तस्तु तदा रत्या MatsP_154.286a इत्युक्तस्तु तदोवाच MatsP_156.19c इत्युक्तस्तैस्तदा शैलो MatsP_154.412a ityuktastyaktapëÃïa- MatsP_154.551a इत्युक्तः प्रययौ कामः MatsP_154.218a इत्युक्तः präjalirvahnir MatsP_158.35c इत्युक्तः शंकरः शङ्कां MatsP_156.33a इत्युक्तः शैलराजस्तु MatsP_154.292a इत्युक्तः स तथोवाच MatsP_146.40a इत्युक्तः स्वात्मभूर्देवः MatsP_154.46a इत्युक्ता कौशिकी देवी MatsP_157.19a इत्युक्ता गिरिजा तेन MatsP_155.3a इत्युक्ता तपसः सत्यं MatsP_154.425a इत्युक्ता तु ततो देवी MatsP_154.529c इत्युक्ता तु ततो मात्रा MatsP_154.138c इत्युक्ता तु ततो वेगाद् MatsP_154.141a इत्युक्ता तु तदा देवी MatsP_158.2a इत्युक्ता तु निशा देवी MatsP_154.85a इत्युक्ता तु यदा नैव MatsP_154.296a इत्युक्ता प्रेषयामास MatsP_154.548a इत्युक्ता मुनयस्तस्थुस् MatsP_154.387a इत्युक्ता मुनयस्ते तु MatsP_154.328a इत्युक्ता मुनयस्ते तु MatsP_154.417a इत्युक्ता मुनयो जग्मुस् MatsP_154.409a इत्युक्ता रमणेन सा MatsP_120.29b इत्युक्ता शिरसावन्द्य MatsP_154.272a इत्युक्ता सा तथाकरोत् MatsP_146.27d इत्युक्ता सा तथेत्युक्त्वा MatsP_156.7c इत्युक्ता सा तदा देवी MatsP_146.38a इत्युक्ता सा तु कुपिता MatsP_154.341a इत्युक्ता सा पुनः प्राह MatsP_155.20a इत्युक्ता सा मया देव MatsP_147.12a इत्युक्तास्तु ततो विप्रा MatsP_154.513a इत्युक्तास्तु सुरास्तेन MatsP_159.20a इत्युक्तास्त्रिदशास्तेन MatsP_154.55a इत्युक्ता हर्षपूर्णाङ्गी MatsP_154.510e इत्युक्ता हि सखी मया MatsP_27.35d इत्युक्ता ह्य् असुरास्तेन MatsP_47.193a इत्युक्ता ह्य् असुराः सर्वे MatsP_47.224a इत्युक्ताः समनह्यन्त MatsP_148.79c इत्युक्तो गरुडस्तेन MatsP_152.8c इत्युक्तो दानवेन्द्रस्तु MatsP_156.31a इत्युक्तो देवराजस्तु MatsP_154.207a इत्युक्तो दैत्यनाथस्तु MatsP_147.18c इत्युक्तो दैत्यसिंहस्तु MatsP_156.18a इत्युक्तो धूर्जटिस्तेन MatsP_154.391a इत्युक्तो नारदस्तेन MatsP_134.16a इत्युक्तो नाहुषस्तदा MatsP_34.28b इत्युक्तो मदनस्तेन MatsP_154.211a इत्युक्तो ऽमरतां मेने MatsP_156.21a इत्युक्तो मुनिभिः सो ऽथ MatsP_154.385c इत्युक्तोवाच गिरिजा MatsP_158.44a इत्युक्तो वै भगवता MatsP_135.13a इत्युक्त्वा गिरिणा सार्धं MatsP_154.421a इत्युक्त्वा च ततः शक्तिं MatsP_160.25a इत्युक्त्वा तारकाधीशः MatsP_176.13a इत्युक्त्वा ताः परिष्वज्य MatsP_70.10e इत्युक्त्वा दानवाः सर्वे MatsP_150.221a इत्युक्त्वा देवदेवेन MatsP_133.48a इत्युक्त्वा देवदेवेशस् MatsP_95.4a इत्युक्त्वा नारदः शीघ्रं MatsP_154.204a इत्युक्त्वा निद्रयाविष्टा MatsP_146.31c इत्युक्त्वान्तर्दधुः सर्वे MatsP_24.21c इत्युक्त्वान्तर्दधे विष्णुः MatsP_21.26c इत्युक्त्वा पद्मजः कन्यां MatsP_146.57a इत्युक्त्वा पितरं जग्मुस् MatsP_21.10a इत्युक्त्वा पूजिता याता MatsP_154.378c इत्युक्त्वा मन्दिरात्तस्मान् MatsP_155.24a इत्युक्त्वा योगमास्थाय MatsP_13.16a इत्युक्त्वा विरतः शैलो MatsP_154.175a इत्युक्त्वा विरराम सः MatsP_146.55b इत्युक्त्वा स गणस्तेषां MatsP_14.21a इत्युक्त्वा स मयो दैत्यो MatsP_137.22a इत्युक्त्वा स महाभागो MatsP_112.18a इत्युक्त्वा स मुनिर् ब्रह्मंस् MatsP_100.34a इत्युक्त्वा सहितास्तेन MatsP_32.16c इत्युक्त्वा सा ततश्चक्रे MatsP_154.317c इत्युवाच महाभागो MatsP_148.64c इत्युवाच स दानवान् MatsP_131.24d इत्युवाच हुताशनम् MatsP_140.63d इत्युवाचाविचारयन् MatsP_29.1d इत्य् ऊचुस् ते द्विजोत्तमाः MatsP_21.4d इत्येतच्छौनकाद्राजा MatsP_43.1a इत्येतत्कीर्तितं सम्यग् MatsP_47.262c इत्येतत्तपसो रूपं MatsP_145.42c इत्येतत्सत्यलक्षणम् MatsP_145.41d इत्येतदिह संख्यातं MatsP_124.9c इत्येतदृषिभिर्गीतं MatsP_142.16a इत्येतद्दानलक्षणम् MatsP_145.50d इत्येतद्धारयद्विश्वं MatsP_121.82c इत्येतद्वै तदुच्यते MatsP_44.69d इत्येतद्वै प्रसंख्यातं MatsP_124.18c इत्येतल्लक्षणं प्रोक्तं MatsP_144.106e इत्येतानि मयोक्तानि MatsP_114.85c इत्येतानि समीक्ष्याहं MatsP_32.34a इत्येतान्यभयान्याहुस् MatsP_39.27c इत्येता योनयो ह्यक्ताः MatsP_51.44a इत्येते अपरान्तास्तु MatsP_114.51c इत्येते ऋषयः प्रोक्तास् MatsP_145.93a इत्येते ऋषिकाः सर्वे MatsP_145.96a इत्येते कुलपर्वताः MatsP_114.18b इत्येते त्वत्रयः प्रोक्ता MatsP_145.108a इत्येते दीर्घतमसा MatsP_48.78c इत्येते द्वादशादित्या MatsP_171.57a इत्येते नामभिश्चैव MatsP_126.53a इत्येते निवसन्ति स्म MatsP_126.24c इत्येते पर्वताविष्टाश् MatsP_121.78a इत्येते पर्वताः सप्त MatsP_122.64a इत्येते पावकस्याग्नेर् MatsP_51.32a इत्येते पितरो देवा MatsP_141.79a इत्येते पितरो देवाः MatsP_141.57a इत्येते पौरवाः स्तुताः MatsP_49.79d इत्येते वै नदीपुत्रा MatsP_51.17a इत्येते सप्त विज्ञेया MatsP_145.110a इत्येते ह्यग्नयः प्रोक्ताः MatsP_51.40a इत्येतैः कारणैः शुद्धैस् MatsP_124.109c इत्येतैः कारणैः सिद्धाः MatsP_124.105c इत्येव च गणेश्वराः MatsP_135.39d इत्येवमनुशुश्रुम MatsP_43.19d इत्येवमावेद्य भयं MatsP_134.24a इत्येवमुक्त्वा भृगुनन्दनो ऽपि MatsP_72.44a इत्येवमुच्यमानास्तु MatsP_129.15c इत्येवमृषिजातिस्तु MatsP_145.88c इत्येव हि परिक्रान्ता MatsP_145.16c इत्येवं क्षुभिताः सप्त MatsP_163.33c इत्येवं त्रिदशैरुक्तः MatsP_132.10a इत्येवं द्विज नक्तानि MatsP_55.18a इत्येवं परुषाण्युक्त्वा MatsP_135.32c इत्येवं पीयमानस्य MatsP_126.64c इत्येवं मण्डलं शुक्लं MatsP_128.27c इत्येवं mayabhëitam MatsP_131.37b इत्येवं मानसं तत्रा- MatsP_130.6a इत्येवं रचयित्वा तौ MatsP_82.10e इत्येवंवादिनं तत्र MatsP_140.25a इत्येवं वैदिकी श्रुतिः MatsP_19.3d इत्येवं संनिवेशो ऽयं MatsP_123.62a इत्येवं संनिवेशो वै MatsP_128.79c इत्येवं सूर्यवीर्येण MatsP_126.58a इत्येष एकचक्रेण MatsP_126.40a इत्येष दीर्घतमसो MatsP_48.89a इत्येष पर्वसंधीनां MatsP_141.52a इत्येष पितृमान्सोमः MatsP_141.29a इत्येष पौरवो वंशो MatsP_50.89a इत्येष प्रचयो ऽग्नीनां MatsP_51.47c इत्येष प्रतिसंधिर्वः MatsP_144.101c इत्येष विषयः प्रोक्तः MatsP_141.81a इत्येष संनिवेशो वः MatsP_122.75c इत्येष संनिवेशो वै MatsP_128.83c इत्येष सोमसूर्याभ्याम् MatsP_141.82a इत्येषा वैदिकी श्रुतिः MatsP_142.9d इत्येषो ऽर्कवशेनैव MatsP_128.81a इदमद्यापि देवेषु MatsP_53.59c इदमनघं शृणोति यः स्मरेद्वा MatsP_77.17a इदमन्तःपुरस्थानं MatsP_130.4a इदमाचरतो ब्रह्मन्न् MatsP_100.35a इदमापत्परित्राणं MatsP_133.44c इदमाह प्रजापतिः MatsP_109.21d इदमाह महासुरः MatsP_136.21d इदमिह मदनेन पूर्वमिष्टं MatsP_60.49a इदमुक्ता तपस्विनी MatsP_14.10b इदम् ऊचुर् महाभागाः MatsP_14.11a इदमेव कृतं महेन्द्रमुख्यैर् MatsP_69.62a इदमेव पितॄणां च MatsP_57.26a इदमेव पुराणेषु MatsP_53.2a इदमेवाद्भुतोद्वेग- MatsP_68.36c इदं च देवेष्व् अमृतायितं च MatsP_53.74c इदं च परिचिन्तितम् MatsP_100.20b इदं चोदाहरन्त्यत्र MatsP_50.42c इदं तत्परमं दिव्यं MatsP_160.33c इदं धन्यमिदं स्वर्ग्यम् MatsP_110.14a इदं नौ बुद्धिकारणम् MatsP_170.24d इदं पवित्रं यशसो निधानम् MatsP_22.94a इदं पवित्रं यशसो निधानम् MatsP_53.74a इदं पितॄणामतिवल्लभं च MatsP_53.74b इदं पुण्यमिदं धर्म्यं MatsP_110.14c इदं पुंसवनं महत् MatsP_140.87b इदं भरतसत्तम MatsP_112.15b इदं भूतविवृद्धये MatsP_125.26b इदं महापातकभिन् नराणाम् MatsP_55.30c इदं महापापहरं च पुंसाम् MatsP_22.94b इदं मुने समाख्याहि MatsP_146.2e इदं वक्ष्यति भास्करः MatsP_68.12b इदं वक्ष्यति शार्ङ्गभृत् MatsP_70.8b इदं वचनमब्रवीत् MatsP_136.48d इदं वचनमब्रुवन् MatsP_34.15d इदं वचनमब्रुवन् MatsP_133.43d इदं वचनमब्रुवन् MatsP_136.25d इदं वर्षसहस्रात्तु MatsP_34.31c इदं वसिष्ठेन पुरार्जुनेन MatsP_55.32a इदं वृत्तमिदं ख्यातं MatsP_135.7a इदं व्रतमशेषाणां MatsP_69.16c इदं श्रुत्वा पठित्वा च MatsP_140.87c इदं सत्यमिदं सुखम् MatsP_110.14b इदं सत्यं विजानीयात् MatsP_110.13a इदं समाहूय वचो ऽभ्युवाच MatsP_25.64d इदं स्वस्त्ययनं पुण्यम् MatsP_140.87a इदं हृदयदारणम् MatsP_159.39d इदानीमपि यद्वक्ष्ये MatsP_70.25e इदानीमलमेतेन MatsP_72.14c इदानीं कथयामि ते MatsP_72.5b इदानीं प्राह यद्विष्णुः MatsP_52.1a इदानीं वा कथं नाम MatsP_140.23c इदानीं वेद्मि चात्मानं MatsP_108.20c इदानीं शृणुत द्विजाः MatsP_1.10b इदानीं श्रोतुमिच्छामो MatsP_161.1a इन्दीवरश्यामकराय शौरेः MatsP_57.11d इन्दुतुल्याननः प्रभुः MatsP_132.10d इन्दुमौलिं त्रिलोचनम् MatsP_154.256b इन्दुशेखरसंयुताम् MatsP_60.17d इन्दुस्तस्य च पुत्रो ऽभूद् MatsP_12.29c इन्दोर्लवणभाजनम् MatsP_101.81b इन्दोः किरणकल्पेन MatsP_136.13a इन्द्र ऐन्द्री च देवताः MatsP_93.15d इन्द्रकीलं महानादं MatsP_22.52c इन्द्रगोपकसंकाशं MatsP_114.79c इन्द्रचापाङ्कितोरस्का MatsP_135.35c इन्द्रजित् सप्तजिच्चैव MatsP_6.19a इन्द्रतुल्यपराक्रमः MatsP_50.50b इन्द्रद्युम्नप्रसङ्गेन MatsP_53.48a इन्द्रद्युम्नसरांस्यपि MatsP_121.55d इन्द्रद्वीपसमीपे तु MatsP_121.57a इन्द्रद्वीपः कशेरुश्च MatsP_114.8a इन्द्रनीलकतारकौ MatsP_82.9d इन्द्रनीलद्युतिः शूली MatsP_94.6a इन्द्रनीलमहास्तम्भं MatsP_119.27a इन्द्रबाहुस्तथैव च MatsP_145.113d इन्द्रम् इद्देवतातेति MatsP_93.39c इन्द्रव्रतमिदं स्मृतम् MatsP_101.69d इन्द्रशत्रुनिषूदनम् MatsP_7.34b इन्द्रशत्रुर् भवस्वेति MatsP_7.35a इन्द्रश्चक्रे विभीषिकाम् MatsP_146.63b इन्द्रश्चैव विवस्वांश्च MatsP_126.10a इन्द्रसेनः सुतस्तस्य MatsP_50.6c इन्द्रस्य वाह्याश्च गजाः MatsP_133.10a इन्द्रस्यावरजो विभुः MatsP_172.5d इन्द्रस्येव बृहस्पतिः MatsP_29.11d इन्द्रहन्तारम् ऊर्जितम् MatsP_7.32d इन्द्रं दृष्ट्वा वशीकृतम् MatsP_47.96d इन्द्रं देवाश्च मूकवत् MatsP_47.96b इन्द्रं साभ्यचरत्तदा MatsP_47.95b इन्द्राग्निसोमसूक्तानि MatsP_17.38a इन्द्रादीनां विशेषतः MatsP_59.10b इन्द्राद्धनंजयश् चैव MatsP_46.9c इन्द्राद्धनंजयश्चैव MatsP_50.50a इन्द्राय जुहुयात्ततः MatsP_93.39d इन्द्राय सोमाय कटी च मूले MatsP_55.8d इन्द्रायेन्दो मरुत्वत MatsP_93.43c इन्द्राविष्णू बभूवतुः MatsP_47.100b इन्द्रास्त्रयस्ते विज्ञेया MatsP_47.59a इन्द्रियक्षोभजनकः MatsP_4.14c इन्द्रियग्राममावृत्य MatsP_154.225c इन्द्रियाणि ततः पञ्च MatsP_3.18c इन्द्रियाणीह यस्य वै MatsP_145.48b इन्द्रियावयवाः सूक्ष्मास् MatsP_3.21c इन्द्रेणामृतमन्थने MatsP_47.48b इन्द्रेणैव तु विक्रम्य MatsP_47.49a इन्द्रो धाता भगस् त्वष्टा MatsP_6.4a इन्द्रो निवारयामास MatsP_7.58a इन्द्रो ऽपि बिभ्यते यस्य MatsP_136.3a इन्द्रो ऽब्रवीज्जहि ह्येनां MatsP_47.101a इन्द्रो वज्रधरस्तदा MatsP_140.76b इन्द्रो वत्सः समभवत् MatsP_10.18a इन्द्रो विष्णुर्भगस्त्वष्टा MatsP_171.56a इभास्ये च ततः पश्चाद् MatsP_125.26a इमं प्राप्तो ऽस्यरिंदम MatsP_120.36d इमं भौमं नरकं क्षीणपुण्यः MatsP_41.6a इमं भौमं नरकं ते पतन्ति MatsP_39.4a इमं भौमं नरकं ते पतन्ति MatsP_39.7c इमं मन्त्रमुदीरयेत् MatsP_7.19d इमं मन्त्रमुदीरयेत् MatsP_85.4d इमं मन्त्रमुदीरयेत् MatsP_97.10d इमं मन्त्रमुदीरयेत् MatsP_102.24d इमं मन्त्रं पठन्दद्याद् MatsP_91.7c इमं मे संशयं छिन्द्धि MatsP_108.7c इमं लोकं स चाप्नोति MatsP_61.55a इमं हैमवतं वर्षं MatsP_113.28c इमान्मन्त्रानुदीरयन् MatsP_92.9f इमान्मन्त्रानुदीरयेत् MatsP_90.6d इमामघौघपटल- MatsP_79.14a इमामनन्तफलदां MatsP_62.36a इमामनन्तफलदां MatsP_74.20a इमामनन्तफलदां MatsP_76.11a इमा विभूतयः प्रोक्ताश् MatsP_52.22a इमाव् उत्पाद्य तनयौ MatsP_14.18a इमां ज्ञातुं तवानघ MatsP_167.48b इमां पठेद्यः शृणुयान्मुहूर्तं MatsP_80.13a इमां मिथ्याभिशस्तिं यो MatsP_45.34a इमां विसृष्टिं विज्ञाय MatsP_44.46c इमां शिवचतुर्दशीममरकामिनीकोटयः MatsP_95.37c इमां शृणु गिरं मत्तो MatsP_154.177a इमांश्चोदाहरन्त्यत्र MatsP_44.67a इमां संख्यां निबोधत MatsP_124.41d इमे च तोयदाभासा MatsP_135.8c इमौ च शिष्यौ द्वौ मह्यं MatsP_47.223a इयं च मे सखी दासी MatsP_30.10a इयं चापि कुमारी ते MatsP_30.36a इयं विहारवेला ते ह्य् MatsP_11.59a इयं सायन्तनी वेला MatsP_11.60a इयेष त्रिदशालयम् MatsP_25.66d इयेष सुरपुंगवान् MatsP_153.119f इरा गर्भशिरास् तथा MatsP_6.18b इरापुंष्पसमायुक्तैः MatsP_118.35a इरावती नदी तद्वत् MatsP_22.19c इरा सर्वम् अजीजनत् MatsP_6.46b इलस् तु प्रथमस्तेषां MatsP_11.40c इलस्य नाम्ना तद्वर्षम् MatsP_12.14a इलं ज्येष्ठं स धार्मिकः MatsP_11.42b इलः किम्पुरुषत्वे च MatsP_12.16a इलः प्रायान्महीम् इमाम् MatsP_11.43b इलः शरवणे पुरा MatsP_11.47b इला कृतार्थमात्मानं MatsP_11.64c इला त्वं वरवर्णिनी MatsP_11.62b इला रूपसमाक्षिप्त- MatsP_11.54a इलावृतम् अभूत्तदा MatsP_12.14b इलावृतमिति ख्यातं MatsP_135.2a इलावृतात्परं नीलं MatsP_113.30c इलिना तु यमस्यासीत् MatsP_49.9a इलेति साभवन्नारी MatsP_11.48c इलोदरे च धर्मिष्ठं MatsP_24.9c इलो ऽभून्मनुनन्दनः MatsP_12.14d इल्वलो नमुचिश्चैव MatsP_6.27a इव्यौषधिमयो गिरिः MatsP_121.25b i«ubhirgìhaviddhÃÓca MatsP_140.39c i«ubhistìyamÃnÃste MatsP_135.36a इषुभिः प्राणभोजनैः MatsP_135.29d इषूंश्चाशीविषोपमान् MatsP_150.117d इषेत्वोर्जे च भास्कर MatsP_97.12b इष्टं वै नाभिनन्दति MatsP_145.52b इष्टान्येव यथार्थानि MatsP_154.360c इष्टा रवेरतः पुण्या MatsP_77.14c इष्टैः सह ततः शान्तो MatsP_16.55c इष्टो यज्ञरसो ऽव्ययः MatsP_176.7d इष्ट्वा तस्मिन्प्रजापतिम् MatsP_50.62d इह चत्वर एव च MatsP_130.3d इह चाट्टालकद्वारम् MatsP_130.2c इह चाट्टालगोपुरम् MatsP_130.2d इह चानन्दकृत्पुंसां MatsP_101.70e इह तिष्ठन्ति धार्मिकाः MatsP_145.34d इह नाम बृहस्पते MatsP_49.22b इह पठति शृणोति वा य एतद् MatsP_61.57a इह लोकहितार्थाय MatsP_53.59a इह लोके च सौभाग्यम् MatsP_82.27a इहलोके परत्र च MatsP_7.6d इह लोके परत्र च MatsP_93.73d इह लोके परत्र च MatsP_96.22d इह लोके परे चैव MatsP_49.69c इहलोके वरान् पुत्रान् MatsP_7.28a इह लोके शुभं रूपम् MatsP_61.2c इह लोके सदानन्दम् MatsP_64.24a इह वामुत्र गोपुरम् MatsP_130.2b इह वामुत्र वा कृतम् MatsP_54.30b इह स्वर्गापवर्गार्थं MatsP_114.14c इहामुत्र च कर्मसु MatsP_143.5b इहामुत्र सुखायोक्तं MatsP_154.163c इहैव फलदं पुंसाम् MatsP_93.155a इहैवायाहि मे ऽन्तिकम् MatsP_167.37b इहोत्पन्ना मनुष्येषु MatsP_47.27a इहोदितस्य दृश्यन्ते MatsP_121.80a ईजे च विधिवन्मखैः MatsP_24.55d ईदृशस्य सुतस्यास्ति MatsP_154.546a ईदृशी प्रमदा दृष्टा MatsP_131.30c ईदृशीं रूपसम्पत्तिं MatsP_72.21e ईदृशो रथसम्पत्त्या MatsP_133.47c ईप्सितं देहि सुव्रते MatsP_10.14b ईप्सितार्थफलप्रदाम् MatsP_79.15b ईप्सितांल्लभते कामान् MatsP_104.18e ईप्सितांल्लभते कामान् MatsP_105.5a ईर्ष्याद्वेषनिवृत्त्या च MatsP_124.108c ईर्ष्यासूया भयं कुतः MatsP_122.43b ईर्ष्यासूया भयं तथा MatsP_122.99d ईशं पुनश्चित्ररथं चकार MatsP_8.6d ईशं प्रति विचिन्त्यताम् MatsP_154.215b ईशं समुद्रं ससरिन्नदानाम् MatsP_8.6b ईशानसदृशद्युतिम् MatsP_154.229b ईशानाय भयघ्नाय MatsP_132.22c ईशाने विन्यसेत्सदा MatsP_98.6b ईशान्यै च कुचद्वयम् MatsP_60.21d ईशायै च कीटं देव्याः MatsP_60.20a ईश्वरस्य हि तस्यैषा MatsP_172.2a ईश्वरस्वरघोषेण MatsP_134.2a ईश्वरं नीललोहितम् MatsP_47.168b ईश्वरः सर्वभूतानां MatsP_111.5a ईश्वरा ऋषयश्चैव MatsP_145.96c ईश्वराज्ज्ञानम् अन्विच्छेन् MatsP_68.41c ईश्वराणां सुतास्तेषां MatsP_145.84c ईश्वराणां सुतास्त्वेषाम् MatsP_145.91a ईश्वरानुग्रहाद्भूमिर् MatsP_114.81c ईश्वरा मोदिताः सर्व MatsP_138.2a ईश्वरायेति शूलिनम् MatsP_60.23f ईश्वरेच्छावशः सो ऽपि MatsP_3.28a ईश्वरेण विनिर्मितः MatsP_128.82d ईश्वरैर् ब्रह्मवादिभिः MatsP_126.44b ईष ऊर्जश्च तर्जश् च MatsP_9.12a ईषत्कोपसमाविष्टो MatsP_154.238c ईषत्संक्षोभयामास MatsP_168.4a ईषद्धर्मे ऽधिकां पुनः MatsP_24.17d ईषा चास्य कला स्मृता MatsP_125.45d ईषादण्डः प्रमाणतः MatsP_125.39d ईहन्ते ह्यनुकम्पया MatsP_126.32d ईहामृगगणाकीर्णं MatsP_173.4a ईहामृगमुखाश्चान्ये MatsP_163.1c उक्तवानहमात्मस्थं MatsP_167.44c उक्तवान्मानसः सुतः MatsP_171.9b उक्तवांस्त्वं वदस्व मे MatsP_72.9d उक्तं चाक्षय्यकारकम् MatsP_57.2b उक्तानन्ततृतीयैषा MatsP_62.33c उक्ता मां रमयस्वेति MatsP_61.27c उक्ता वै शैलजा प्राह MatsP_158.46a उक्ता श्राद्धकृतां च वै MatsP_141.64b उक्ताः शंभोर्महात्मनः MatsP_171.18d उक्तो न प्रतिजग्राह MatsP_143.15e उक्त्वाहं वः प्रपतिष्याम्य् अनन्तरं MatsP_41.6c उक्षाणमास्थितः संख्ये MatsP_174.18c उग्रभोगीन्द्रभूषणम् MatsP_154.230b उग्रसेनः सहापत्यो MatsP_44.76c उग्राय च कपर्दिने MatsP_132.21d उग्राय च शिवाय च MatsP_47.133d उग्रायुधस्य दायादः MatsP_49.78c उग्रायुधः कस्य सुतः MatsP_49.60a उग्रायुधः सूर्यवंश्यस् MatsP_49.61a उग्रायुधेन तस्यार्थे MatsP_49.59e उग्रारमात्मानमिव द्वितीयम् MatsP_151.34b उच्चार्या मन्त्रसंततिः MatsP_68.32b उच्चीय स्वयम् उद्ग्रथ्य MatsP_120.8a uccairgurÆnprabhëante MatsP_131.42a उच्चैः प्रणतसर्वाङ्गो MatsP_175.64c उच्चैः सन्तः प्रकाशन्ते MatsP_42.13c उच्छिष्टभागधेयः स्याद् MatsP_17.44c उच्छिष्टाः संवृतास्तथा MatsP_131.43d उच्छेषणं तु तत्तिष्ठेद् MatsP_17.56a उच्छेषणं भूमिगतम् MatsP_17.57a उच्छ्रायविस्तराभ्यां च MatsP_93.123a उच्छ्रितः शतयोजनम् MatsP_163.69b उच्छ्वसन्त इवोरगाः MatsP_133.58d उच्यते विविधैर्देवैः MatsP_164.24c उज्जहार ततो ऽवटात् MatsP_27.22d उज्जहार पितॄनार्तान् MatsP_133.55c उज्जहार महाप्राणो MatsP_136.57c उज्ज्वालनादुज्ज्वलरुपमस्याः MatsP_92.31a उज्ज्वालिताश्च तत्पत्न्या MatsP_92.26a उज्झितं तासु वेधसा MatsP_154.156f उञ्छं मूलं फलं शाकम् MatsP_143.30c उतथ्यश्च शरद्वांश्च MatsP_145.103a उतथ्यो वामदेवश्च MatsP_145.92a उतान्यदेहसंप्राप्त्या MatsP_154.338a उताहोस्वित्स्वेन कामेन याति MatsP_39.12b उत्कण्ठायेति वैकुण्ठम् MatsP_70.37a उत्कण्ठिन्यै नमः कण्ठम् MatsP_63.8c उत्कण्ठिन्यै नमः कण्ठं MatsP_64.7a उत्कलस्योत्कला नाम MatsP_12.17c उत्कलः कविरेव च MatsP_145.102b उत्कलो वै गहस् तद्वद् MatsP_12.17a उत्कृष्टकेदार इवावनीतले MatsP_154.404a उत्कृष्टान्मन्त्रजापेन MatsP_58.30a उत्क्षिपन्ताविवार्णवम् MatsP_170.6b उत्क्षिप्तमन्तरिक्षे तद् MatsP_60.6a उत्क्षिप्य चिक्षिपुर् वाप्यां MatsP_136.44c उत्क्षिप्य लम्बोदरदीर्घबाहुम् MatsP_61.47c उत्तमं केन हेतुना MatsP_12.4b उत्तमं वपुरास्थितः MatsP_172.43d उत्तमः पलसाहस्रो MatsP_86.2a उत्तमः षोडशद्रोणैः MatsP_84.2a उत्तमः स्याद्घृताचलः MatsP_89.2b उत्तमः स्यान्महाचलः MatsP_92.2b उत्तमा गुडधेनुः स्यात् MatsP_82.5a उत्तमाधममध्यमम् MatsP_154.357b उत्तमान्युत्तमाङ्गानि MatsP_158.45c उत्तमैर्वातसम्भवैः MatsP_127.3d उत्तमो दशभिर् द्रोणैर् MatsP_87.2a उत्तमो दशभिर्भारैर् MatsP_85.2a उत्तमो रजताचलः MatsP_91.2b उत्तरक्रमणे ऽर्कस्य MatsP_124.77a उत्तरश्रवणं तदा MatsP_114.4d उत्तरश्रवणं भूयः MatsP_114.2c उत्तरश्रवणे भूयः MatsP_113.79c उत्तरं तस्य रक्तं वै MatsP_113.38e उत्तरं नरवाहनः MatsP_174.19d उत्तरं पुनरेव ते MatsP_114.58b उत्तरं प्रार्थयञ्छिवम् MatsP_154.412d उत्तरं यदगस्त्यस्य MatsP_124.97a उत्तराणां च वर्षाणां MatsP_113.58c उत्तरान्स कुरून्गत्वा MatsP_106.9c उत्तरान्स कुरून्प्राप्य MatsP_105.20e उत्तराभिमुखीं धेनुं MatsP_58.45c उत्तरायाः प्रमाणं तु MatsP_124.51a उत्तरार्धं तथोत्तरम् MatsP_113.20d उत्तराश्चैव कुरवः MatsP_113.44c उत्तरां च दिशं चरन् MatsP_124.50d उत्तरे चास्य शृङ्गस्य MatsP_113.69a उत्तरे चैव भूम्यर्धे MatsP_128.13a उत्तरेण गुरुं विद्याद् MatsP_93.11c उत्तरेण च विन्यसेत् MatsP_90.4d उत्तरेण तु श्वेतस्य MatsP_113.64a उत्तरेण त्वथर्वणौ MatsP_58.28d उत्तरेण प्रतिष्ठानाच् MatsP_111.9a उत्तरेण प्रतिष्ठानाद् MatsP_106.32a उत्तरेण प्रवक्ष्यामि MatsP_108.29a उत्तरेणाप्यथर्ववित् MatsP_93.134d उत्तरे तु रविं देवं MatsP_97.9c उत्तरे स्थापयेद्बुधः MatsP_93.129d उत्तरैः कुरुभिर्यस्मात् MatsP_83.34c uttarottarabhëiïa÷ MatsP_135.25b उत्तरोत्तरमेतेषां MatsP_121.80c उत्तरो मार्ग उच्यते MatsP_124.56b उत्तस्थाविन्धनैरिद्धः MatsP_136.17c उत्तस्थुर्नारदं दृष्ट्वा MatsP_134.5c उत्तस्थुर्वापीमासाद्य MatsP_136.45c उत्तानकरता सदा MatsP_154.51b उत्तानकरतां सदा MatsP_154.188d उत्तानपर्णे सुभगे MatsP_93.44a उत्तानपादपुत्रो ऽसौ MatsP_125.5c उत्तानपादस्तस्याथ MatsP_127.22a उत्तानपादात्तनयान् MatsP_4.35a उत्तानपादो ऽजनयत् MatsP_4.36a उत्तानहस्तता प्रोक्ता MatsP_154.170c उत्तानहस्ता सततं MatsP_154.146c उत्तानो वरदः पाणिर् MatsP_154.51c उत्तानो वरदः पाणिर् MatsP_154.189a उत्तारभूतं दासत्वं MatsP_70.9a उत्तिष्ठ जीवितं रक्ष MatsP_152.24c उत्तिष्ठति पुनः पुनः MatsP_124.34b उत्तिष्ठति पुनः सूर्ये MatsP_128.13c उत्तिष्ठति महायशाः MatsP_164.8b उत्तिष्ठति विभावसुः MatsP_124.31b उत्तिष्ठ दितिनन्दन MatsP_146.72b उत्तिष्ठ धात्रि गच्छ त्वं MatsP_29.18a उत्तिष्ठन्क्रमशश्चात्र MatsP_154.493c उत्तिष्ठन्ति पुनर्भीमाः MatsP_136.49c उत्तिष्ठन्स तु दृश्यते MatsP_124.29d उत्तिष्ठ भद्रे शर्मिष्ठे MatsP_29.19c उत्तीर्णं तपसस्तं तु MatsP_148.25a उत्थापयति विद्यया MatsP_27.19b उत्थापयामास ततः कचो ऽपि MatsP_25.58b उत्थाय कृतनैत्यकः MatsP_75.5d उत्थाय वाससी शुक्ले MatsP_102.13c उत्थितः सागरं भित्त्वा MatsP_163.76c उत्थितेन मया दृष्टा MatsP_147.10a उत्पतद्भिश्च गगनम् MatsP_175.4c उत्पतन्त्यास् तदाकारा MatsP_3.39a उत्पत्तिश्च ककुद्मिनः MatsP_121.15b उत्पत्तिं प्रलयं चैव MatsP_2.22a उत्पत्तिं विस्तरेणैव MatsP_5.1c उत्पत्य दुद्रुवुश्चेलुः MatsP_135.15c उत्पत्स्यन्ते नृपाश्च ये MatsP_50.69b उत्पत्स्यन्ते नृपाः पुनः MatsP_50.75b उत्पथान्मार्गमागच्छेन् MatsP_134.19a उत्पद्यन्ते तथैव च MatsP_144.104d उत्पद्यन्ते प्रलीयन्ते MatsP_6.7a उत्पन्नमात्रश्चोवाच MatsP_175.51a उत्पन्नास्ते महौजसः MatsP_47.26b उत्पन्नाः कलिशिष्टेषु MatsP_144.93a उत्पन्नाः शूद्रयोना तु MatsP_48.66a उत्पन्नाः स्वधया ते तु MatsP_15.27a उत्पन्नाः स्वयमीश्वराः MatsP_145.90b उत्पन्नो दक्षिणाद्धस्तात् MatsP_10.9a उत्पन्नो यादवे कुले MatsP_47.27d उत्पपात पुरं वरम् MatsP_137.23b उत्पलं करवीरं च MatsP_81.28a उत्पलाक्षी सहस्राक्षे MatsP_13.33c उत्पलायै च लोचने MatsP_62.14b उत्पलावर्तके लोला MatsP_13.44c उत्पलेन समन्वितम् MatsP_99.14d उत्पलैरसितैः सदा MatsP_62.22b उत्पलैः कुमुदैः पद्मैर् MatsP_136.14a उत्पस्यन्तीह शास्त्राणां MatsP_144.21c उत्पाट्यमानेषु गृहेषु नार्यस् त्व् MatsP_138.29e उत्पातकालश्च धृतिर्मतिश्च MatsP_162.12c उत्पातदुःखाः स्वल्पार्था MatsP_47.260c उत्पातभयशंसिनः MatsP_163.33b उत्पाताभिनिवेदितम् MatsP_134.15b उत्पातावेदितानि च MatsP_134.21b उत्पाता वै सुदारुणाः MatsP_136.51d उत्पातेषु तवानघ MatsP_134.14b उत्पात्य चोत्पाट्य गृहाणि तेषां MatsP_138.28a उत्पादयितुमर्हसि MatsP_48.60f उत्पाद्य सचराचरम् MatsP_9.38b उत्पेतुश्चाम्बरे तदा MatsP_138.2b उत्पेतुः सहसा ते वै MatsP_47.86c उत्प्लुत्य गगनस्थितम् MatsP_150.7b उत्प्लुत्याथ यमस्तस्मान् MatsP_150.9a उत्फुल्लकमलाननाम् MatsP_116.11b उत्सङ्गे समुपाविशत् MatsP_154.137b उत्सन्ना याजिनो यज्ञे MatsP_50.61c उत्सर्गानन्दनादान- MatsP_3.20c उत्सवानन्दसम्भारे MatsP_17.65c उत्सादयन्ते दनुपुत्रवृन्दान् MatsP_135.78c उत्सादयित्वा वृषलान् MatsP_47.252c उत्साद्य पार्थिवान्सर्वांस् MatsP_144.64c उत्सार्य प्रमथान्मयः MatsP_139.1b उत्सार्य स महाबलः MatsP_10.31b उत्सिक्तं पञ्चभिः शरैः MatsP_43.37b उत्सीदन्ति तथा चैव MatsP_144.38c उत्सीदन्ते तथा यज्ञाः MatsP_144.47c उत्सृजन्तं तु तद्रेतो- MatsP_48.38c उत्सृजेद्गामुदङ्मुखीम् MatsP_59.11f उत्सृज्य गात्रं भूपृष्ठे MatsP_150.37c उत्सृष्टानां च सम्भ्रमे MatsP_145.46b उत्सेधः शाखिनां परः MatsP_145.14b उत्सेधो वृक्षराजस्य MatsP_114.76a उत्सेधो हस्तिनां स्मृतः MatsP_145.13b उदकान्तर्गतेन च MatsP_53.7b उदकान्नसमन्वितम् MatsP_64.14d उदकुम्भद्वयं कुर्याद् MatsP_96.12a उदकुम्भश्च दातव्यो MatsP_18.14c उदकुम्भसमन्वितम् MatsP_95.15b उदकुम्भसमन्विताम् MatsP_78.4d उदकुम्भसमायुक्तम् MatsP_99.10c उदकुम्भं विमत्सरः MatsP_18.26b उदकेन शुचिस्मिता MatsP_120.12b उदकेन सहोह्यते MatsP_127.15b उदकेनावृतं महत् MatsP_123.48d उदक्पन्था न पर्यन्तम् MatsP_124.107c उदक्पादां सवत्सकाम् MatsP_82.4d उदक्सेनो बभूव ह MatsP_49.59b उदगायतो महाशैलो MatsP_113.35a उदग्धिमवतः शैलस्य्- MatsP_125.23a उदग्याने तथा सूर्यः MatsP_124.73a उदङ्मुखः प्राङ्मुखो वा MatsP_81.4a उदङ्मुखाः प्राङ्मुखा वा MatsP_93.32a उदङ्मुखो दक्षिणतो MatsP_58.29a उदतिष्ठंस्तपोधनः MatsP_44.13b उदधिमगात्त्रिपुरं पुनर्निहन्तुम् MatsP_137.33d उदपात्रं च कांस्यं च MatsP_16.26a उदपात्रं तपोधनाः MatsP_143.30d उदयतीन्दौ पूर्वे तु MatsP_123.30a उदयश्च महाशैल MatsP_163.69a उदयस्योदयं वर्षं MatsP_122.20c उदयं पिञ्जरं चैव MatsP_169.6c उदयाग्रं महामणिः MatsP_139.15b उदयात्पयसां योगात् MatsP_123.32a उदयादित्यसंकाशैः MatsP_118.38a उदयास्तगचक्रेण MatsP_174.22a उदयास्तमयाभ्यां च MatsP_124.36c उदयास्तमये वासाव् MatsP_124.34a उदयास्तमये ह्यत्र MatsP_128.16a उदयास्ते पुरोभावी MatsP_154.579a उदये ऽस्तमये चेन्दोः MatsP_123.33c उदयो नाम पर्वतः MatsP_122.8d उदरं चाभिपूजयेत् MatsP_60.21b उदरात्प्रतिहर्तारं MatsP_167.9a उदारः कीर्तिवर्धनः MatsP_9.13b उदासी भद्रसेनश्च MatsP_46.13c उदिते च सहस्रांशौ MatsP_131.20a उदिते तु पुनः सूर्ये MatsP_128.11a उदिते तु सहस्रांशौ MatsP_140.1a उदितो वर्धमानाभिर् MatsP_124.35c उदीचीं दिशम् आश्रिताः MatsP_48.9d उदीच्यान्मध्यदेशांश्च MatsP_144.55c उद् उत्तमं वरुणमित्य् MatsP_93.42a (u)दुम्बरं प्लक्षमेव च MatsP_56.7b udƬhà वरवर्णिनी MatsP_60.15d उदैक्षन्नारदं देवी MatsP_154.136a उद्गच्छति दिवाकरः MatsP_124.31d उद्गच्छद्भिरिवाम्बुदैः MatsP_135.14d उद्गाताभूच्चतुर्मुखः MatsP_23.20d उद्गातारं च सामगम् MatsP_167.7b उद्गायता उदीच्यां तु MatsP_121.74a उद्घुष्टं देवबन्दिभिः MatsP_160.1b उद्दिश्य ताममावास्यां MatsP_141.43a उद्धर्तुमुपोषणं व्रतं वा MatsP_81.1b उद्धूत्य पार्थिवीं छायां MatsP_128.60c उद्धृतासि वराहेण MatsP_102.11a उद्धृतो ऽस्मि त्वया मुने MatsP_154.197b उद्धृत्य चरणौ तदा MatsP_154.141b उद्धृत्य चैनां तरसा MatsP_27.23a उद्ध्वल्य गात्रं शुभ्रेण MatsP_154.258a उद्भवः पाचिरेव च MatsP_24.50b उद्भिदान्युदकानि स्युर् MatsP_123.25a उद्भिदान्युदकान्यत्र MatsP_121.72a उद्भिदान्युदकान्यत्र MatsP_122.100a उद्भूतः स्वेन तेजसा MatsP_174.31b उद्भूता शर्करा यतः MatsP_92.12b उद्भूताश्च महार्णवाः MatsP_150.210b उद्यतश् चरणः सकृत् MatsP_11.14b उद्यन्तं द्विषतां हेतोर् MatsP_173.13a उद्यन्सूर्यः प्रदृश्यते MatsP_124.28b उद्यमो ऽर्थजिगीषया MatsP_154.291b उद्यम्योत्तमतेजसा MatsP_174.37d उद्यानानि च भग्नानि MatsP_133.9a उद्यानान्यत्र वा तथा MatsP_130.5b उद्याने स्त्रीभिरन्वितम् MatsP_20.19d उद्योगं विपुलं चक्रुर् MatsP_173.1c उद्वहत्कनकोन्नद्ध- MatsP_154.88a उद्विग्नाश्च सुराः सर्वे MatsP_148.14a उद्वेष्टयन्वै वेगेन MatsP_125.58c उन्नतश्चेव स स्मृतः MatsP_122.65b उन्नतश्रोणिजघना MatsP_11.49a उन्नतस्य तु विज्ञेयं MatsP_122.65c उन्नतो नाम विश्रुतः MatsP_122.53d उन्नाम्य वदनं देवी MatsP_155.28a उन्नेतारं च याजुषम् MatsP_167.10d उन्मीलन्ति निमीलन्ति MatsP_163.45c उपगच्छन्ति ता नद्यो MatsP_121.60c उपगम्याब्रवीद्दक्षः MatsP_13.17c उपगीतं तथा मुख्यैः MatsP_117.8c उपचारैर् अतन्द्रिता MatsP_47.115d उपचेरुर्महादैत्यं MatsP_161.73a उपतस्थुरवाङ्मुखाः MatsP_47.207b उपतस्थुर्नगाश्चापि MatsP_154.431a उपतस्थुर्महाबलम् MatsP_161.29b उपतस्थुर्मुनिगणा MatsP_175.24c उपतस्थुः पयोदाभा MatsP_131.5c उपतस्थुः सुरगणाः MatsP_174.34c उपतस्थे पितामहम् MatsP_154.57b उपतस्थे पितॄनपि MatsP_141.8d उपतस्थे रतियुतः MatsP_154.208c उपतस्थौ झषध्वजः MatsP_154.241b उपतिष्ठतामित्येतद् MatsP_18.10c उपतिष्ठन्ति तान्द्विजान् MatsP_16.18b उपतिष्ठन्ति तान्द्विजाः MatsP_51.19d उपतिष्ठन्ति राजानं MatsP_161.76c उपतिष्ठ स्वलंकृत्य MatsP_49.18a उपतिष्ठेत्प्रयत्नतः MatsP_52.12d उपत्यका सुशैलस्य MatsP_118.66c उपदानवी मयस्यासीत् MatsP_6.21c उपदानवी सुतांल्लेभे MatsP_49.10a उपदेक्ष्यत्यनन्तात्मा MatsP_70.9c उपदेक्ष्याम्यहं ततः MatsP_70.32b उपदेव्यां प्रजज्ञिरे MatsP_46.17d उपदेशेन बहुना MatsP_154.209a उपद्रवाः प्रतीकाराः MatsP_133.34c उपद्रवैः कुलमिव MatsP_139.21c उपद्रष्टा हरिः स्वयम् MatsP_23.21b उपनिन्युर्भरद्वाजं MatsP_49.29c उपनिर्गमो दानवानां MatsP_130.5c उपभेदान्प्रवक्ष्यामि MatsP_53.60a उपभोगसमर्थानि MatsP_144.88a उपभोगेन शाम्यति MatsP_34.10b उपयुक्ताः क्रियास्वेते MatsP_145.18a उपयुज्य च तां पुनः MatsP_20.8b उपयेमे पिनाकधृक् MatsP_60.11d उपयेमे स विश्वात्मा MatsP_3.43a उपयोग्यतया विवृतं सुचिरं MatsP_154.37a उपयोज्यातिभक्तितः MatsP_19.4d उपरागादिपर्वसु MatsP_18.22d उपरागानुगामिनीम् MatsP_67.20d उपरागे शशिक्षये MatsP_83.8b उपरिष्टाच्च कृत्स्नशः MatsP_114.57f उपरिष्टात्तु ये तेषां MatsP_128.68c उपरिष्टाद् वितानिकम् MatsP_93.18d उपरोधो ऽवमागतः MatsP_137.8d उपर्युपर्यधिष्ठितम् MatsP_128.76b उपर्युपस्थितस्तस्याः MatsP_2.19c उपलम्भः सदालम्भो MatsP_45.29a उपलिप्ते महीपृष्ठे MatsP_17.45c उपवासफलात्प्राप्तं MatsP_115.13a उपवासव्रतं कृत्वा MatsP_75.2e उपवासं परित्यज्य MatsP_101.73a उपवासी त्रयोदश्याम् MatsP_7.21c उपवासी भवेन्नरः MatsP_101.19b उपवासी भवेन्नित्यम् MatsP_63.22e उपवासी भवेन्नित्यम् MatsP_83.40c उपवासी विभूषणैः MatsP_101.80b उपवासी शुचिः संध्यां MatsP_106.43c उपवासे ऽप्यशक्तानां MatsP_55.2a उपवासेष्वशक्तस्य MatsP_55.1a उपवासैर्व्रतैर्दिव्यैर् MatsP_68.11c उपविष्टश्चिरं तपः MatsP_48.85b उपविष्टस्त्वमेकस्मिन् MatsP_100.16a उपविष्टा ततस्तस्य MatsP_158.40a उपविष्टा दृढं विद्धा MatsP_131.23c उपविष्टां च ददृशे MatsP_30.6c उपविष्टां महासने MatsP_64.3f उपविष्टाः श्रमोन्मुक्तास् MatsP_154.317a उपविष्टो महासने MatsP_154.205b उपविष्टो ह्यधोमुखः MatsP_150.139b उपविष्टौ मयस्यान्ते MatsP_131.22c उपवेश्यानुमन्त्रयेत् MatsP_16.30b उपसङ्गस्य तु सुतौ MatsP_47.22a उपसर्प्य ततस्तस्या MatsP_154.278c उपसंहारकृद्रुद्रस् MatsP_13.14a उपस्करसमन्विताम् MatsP_71.17b उपस्थितं मत्तपसः प्रभावात् MatsP_25.44b उपस्थितं शरदमलार्कतेजसम् MatsP_168.16b उपस्थितार्तिर्दैत्यो ऽथ MatsP_153.43c उपस्थेया द्विजैः स्मृताः MatsP_51.23d उपस्थेयाश्च täӭणु MatsP_51.17d उपस्पृष्टोदकान्विप्रान् MatsP_16.30a उपहत्य तथान्योन्यं MatsP_144.44a उपहारं पतिष्यतः MatsP_154.580d उपहिंसन्ति चान्योन्यं MatsP_144.66c उपाध्यायस्य च पुनर् MatsP_69.47a उपायैर्दुर्लभान्भावान् MatsP_154.323a उपासङ्गधरं लेभे MatsP_46.16c उपासत गिरिं मूर्ता MatsP_154.428c उपासते दितेः पुत्राः MatsP_161.77c उपासते स्म संध्यां ये MatsP_108.30a उपासन्ति महात्मानं MatsP_161.84a उपासन्ते ह्यहर्निशम् MatsP_154.42b उपासामाचरत्तस्याः MatsP_146.28c उपास्य विधिवत्स्वयम् MatsP_54.29b उपास्य विधिवन्नरः MatsP_57.18b उपास्य संध्यां विधिवत् MatsP_69.35a उपांशु परमार्थवित् MatsP_93.30b उपेक्षसे चेज् जगतामुपद्रवं MatsP_154.401a उपेतः कुसुमायुधः MatsP_4.21b उपोषितस् तथाभ्यङ्गाद् MatsP_115.13c उपोषितेनर्क्षदिनेषु भक्त्या MatsP_54.20c उपोषितैर्नरैस् तस्मात् MatsP_115.14a उपोष्य दत्त्वा क्रमशः MatsP_76.7a उपोष्य पूजयामास MatsP_115.12a उपोष्य विधिनानेन MatsP_69.20c उपोष्य विधिवन्नरः MatsP_60.40d ubhayatrÃvagìhau च MatsP_122.7a उभयोरपि पक्षयोः MatsP_75.8b उभयो रहसिस्थयोः MatsP_158.28b उभयोर्धावतो राजन् MatsP_41.1c उभयोः këÂhayormadhye MatsP_124.76c उभाभ्यामपि हस्ताभ्याम् MatsP_17.28c उभाभ्यां भयविह्वलौ MatsP_150.133b उभावपि महात्मानौ MatsP_171.4c उभे ëìhamÆlaæ तु MatsP_124.53c उभे तुल्यफले स्मृते MatsP_108.32b उभे ते पुण्यलक्षणे MatsP_126.14d उभौ शम्बरसूदनम् MatsP_61.10b उमया तमधिष्ठितः MatsP_23.5b उमया समयस्तत्र MatsP_11.45c उमया सह शंकरम् MatsP_95.8d उमा च दानकाले तु MatsP_60.37c उमात्मजं देववरं कुमारम् MatsP_135.79b उमा देवी विनायके MatsP_13.40b उमापतिरुवाचेदं MatsP_69.4c उमापतिविनायकौ MatsP_69.27b उमापते रवेर्वापि MatsP_55.6a उमापि पितुरुद्यानं MatsP_156.8a उमापि प्राप्तसंकल्पा MatsP_157.19c उमामहेश्वरस्यार्चाम् MatsP_55.5a उमामहेश्वरं हैमं MatsP_60.42a उमामहेश्वरं हैमं MatsP_64.22a उमामहेश्वरं हैमं MatsP_95.27c उमा रतिः सती तद्वन् MatsP_63.21c उमारूपी छलयितुं MatsP_156.24c उमालोके वसेत्कल्पं MatsP_84.9c उमां च शशिनस्तथा MatsP_93.13b उमेति चपले पुत्रि MatsP_154.293a उमेति चपले पुत्रि MatsP_154.297c उमेति नाम तेनास्या MatsP_154.298a उमैकपर्णापर्णा च MatsP_13.8c उरगाय त्रिनेत्राय MatsP_132.25a उरगौ वासुकिश्चैव MatsP_126.3c उरभ्रांश्च तथा मेषान् MatsP_118.56a उरः कामश्रियै नमः MatsP_62.12d उरः श्रीवत्सधारिणे MatsP_69.23b उरुक्षवाः स्मृता ह्य् एते MatsP_49.40a उर्वशीति च नाम्नेयं MatsP_61.26c उर्वशीपुलिनं तथा MatsP_22.65d उर्वशी बुधसूनुतः MatsP_24.32d उर्वशी यस्य पत्नीत्वम् MatsP_24.12c उर्वशीरमणे पुण्ये MatsP_106.34a उर्वशीसदृशीनां तु MatsP_106.37c उर्वशी संमता त्यक्त्वा MatsP_115.5c उर्वशीं तु सदा पश्येत् MatsP_106.36a उर्वो भाव्यः सुतस्तस्य MatsP_50.85a उलूकं रुचिरा नारी MatsP_131.29a उलूकः शकुनिस्तथा MatsP_6.14b उल्काभिरभिहन्यते MatsP_163.42b उल्कासंघातमण्डितम् MatsP_150.113d उल्काः प्रज्वलिताश्चन्द्रे MatsP_163.42c उवाच ऋषिभिर्दृष्टं MatsP_114.61c उवाच कश्यपो वाक्यम् MatsP_7.32c उवाच कोपरक्ताक्षी MatsP_154.341c उवाच कोपरक्ताक्षी MatsP_155.3c उवाच च गरुत्मन्तं MatsP_152.6c उवाच चापि वचनं MatsP_154.437a उवाच चैनं मधुरं MatsP_153.3a उवाच चैनां मधुरं निरीक्ष्य MatsP_154.270d उवाच चैनां सुभगे MatsP_29.14c उवाच तस्मै भगवान् MatsP_147.5c उवाच तं बली राजा MatsP_48.63c उवाच तारकं देवो MatsP_148.15e उवाच तां वरारोहां MatsP_146.69c उवाच तुष्टश्च गुहस्ततस्तान् MatsP_159.18d उवाच दानवश्रेष्ठान् MatsP_147.29c उवाच दानवान्भूयो MatsP_139.1c उवाच दानवान्सर्वान् MatsP_162.14c उवाच दीनया वाचा MatsP_21.5c उवाच दूतं दुष्टात्मा MatsP_159.27c उवाच देवताः सर्वाः MatsP_172.44a उवाच देवान्देवेशो MatsP_133.13c उवाच देवीं नैतत्ते MatsP_154.524a उवाच देवो भविता MatsP_15.8a उवाच दैत्यराजानं MatsP_147.16c उवाच दैत्यो दैत्यानां MatsP_137.4c उवाच नन्दिनं भक्तः MatsP_140.49c उवाच पितरं गिरिम् MatsP_154.287d उवाच पुरसूदनः MatsP_62.2b उवाच प्रहरंस्तत्र MatsP_140.21c उवाच प्रहसन्वाक्यं MatsP_129.22a उवाच प्राज्ञो वाक्यं तु MatsP_150.13c उवाच präjalirbhÆtvà MatsP_148.17c उवाच präjalirvÃkyaæ MatsP_146.72e उवाच भगवान्प्रीतो MatsP_146.4c उवाच मधुना सह MatsP_154.280b उवाच ममता तं तु MatsP_48.34a उवाच मातरं भक्त्या MatsP_146.44c उवाच माता तां देवीम् MatsP_154.137c उवाच युधि शैलादिं MatsP_140.19c उवाच रविनन्दनः MatsP_58.1b उवाच वचनं काले MatsP_25.33c उवाच वदतां वरः MatsP_72.10b उवाच वरुणश्चित्तं MatsP_61.29c उवाच वसुदेवस्तं MatsP_47.3c उवाच वाक्यं संत्रस्तो MatsP_146.35c उवाच वाचा शैलेन्द्रः MatsP_154.292c उवाच वार्यतां पुत्रो MatsP_175.53c उवाच वीरकं माता MatsP_155.28c उवाच वीरको देवं MatsP_154.389c उवाच शक्रं सुप्रीता MatsP_146.29c उवाच शङ्खाम्बुजशार्ङ्गपाणिः MatsP_152.31d उवाच शतपत्त्राक्षी MatsP_140.61a उवाच शोकसंतप्ता MatsP_27.24c उवाच सद्धर्मविधानगोप्ता MatsP_37.6d उवाच सान्त्वं विविधं MatsP_49.62c उवाच सेन्द्रानमरान् MatsP_133.46c उवाच सो ऽपि संहृष्टो MatsP_154.196c उवाच हर्षपूर्णाक्षो MatsP_129.14a उवाचादित्यसंकाशान् MatsP_154.318c उवाचानाविलं वाक्यम् MatsP_154.2a उवाचारुणमुद्भ्रान्तः MatsP_150.151e उवाचाविष्टसंभ्रान्ति- MatsP_155.10c उवाचासितलोचना MatsP_146.38d उवाचेदं वचो रोषान् MatsP_61.13c उवाचैतान्न भेतव्यं MatsP_47.212e उवाचोदितपूर्णेन्दु- MatsP_158.10c उवास बहुलाः समाः MatsP_47.120f उवास बहुलाः समाः MatsP_121.26d उशना तु सुयज्ञस्य MatsP_44.23a उशना वाक्यमाददे MatsP_174.52d उशन्तस्त्वा तथायन्तु MatsP_17.25c उशिजस्य यवीयान्वै MatsP_48.33a उशिजः स स्थितो भुवि MatsP_49.17b उशीनरस्य पत्न्यस्तु MatsP_48.16a उशीनरस्य पुत्रास्तु MatsP_48.17a उशीनरस्य पुत्रो ऽयं MatsP_42.19c उशीनरं च धर्मज्ञं MatsP_48.15c उशीरबिन्दुश्च गिरिश् MatsP_163.87c उशीरसलिलं तद्वद् MatsP_64.17c उषा रात्रिः स्मृता विप्रैर् MatsP_124.85c उषाव्युष्टैर्यथान्तरम् MatsP_124.85b उषित्वा वनवासं स MatsP_35.2a उष्णं गोशकृतं तथा MatsP_62.6b उष्णात्परे पावनकः MatsP_122.85c उष्णिगेव तु सप्तमम् MatsP_125.47d उष्णीषिणे सुवक्त्राय MatsP_47.129a उष्णे शीतानि तोयानि MatsP_161.48c उह्यन्ते वातरंहसा MatsP_127.15d ऊचुरागत्य मुनयस् MatsP_154.314a ऊचुर्ब्रह्मर्षयस्तं तु MatsP_175.26a Æcurmadhurabhëiïyà MatsP_154.383a ऊचुर्मुनिवराः प्रीताः MatsP_154.409e ऊचुर् वसिष्ठप्रमुखा MatsP_7.7a ऊचुश्च परमप्रीताः MatsP_154.372c ऊचुस् तमसुराः सर्वे MatsP_47.198a ऊचुस्ते कल्पिता वृत्तिस् MatsP_21.7c ऊचुः कचमुपागम्य MatsP_25.14c ऊचुः पुनरुदारार्थं MatsP_154.417c ऊचुः प्रहसिताननाः MatsP_154.450b ऊरुद्वयं चापि जलोदराय MatsP_57.8c ऊरुद्वयं चैव सहस्रभानोः MatsP_55.8b ऊरुभिर् गजहस्ताभैः MatsP_153.133a ऊरुः पूरुः शतद्युम्नस् MatsP_4.41c ऊरू च जलशायिने MatsP_81.6d ऊरू चानन्तवैराग्य- MatsP_95.12c ऊरू मङ्गलकारिण्यै MatsP_62.12a ऊरू सौभाग्यनाथाय MatsP_69.24c ऊरू स्मरायेति पुनर् MatsP_7.16c ऊरोर् अजनयत् पुत्रान् MatsP_4.43a ऊर्जाः सप्तर्षयः स्मृताः MatsP_9.13d ऊर्जे वर्ज्यं च माक्षिकम् MatsP_63.17b ऊर्णादवाः समुद्गकाः MatsP_114.56b ऊर्ध्वगो भीमवेगश्च MatsP_163.92a ऊर्ध्वचारी नृपो भूत्वा MatsP_143.25c ऊर्ध्वपादः पिबेन्नरः MatsP_107.15b ऊर्ध्वबाहुर्महातेजास् MatsP_171.1c ऊर्ध्वबाहुः स दैत्येन्द्रो MatsP_146.59a ऊर्ध्वरेतास्ततो ऽसौ वै MatsP_48.43a ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद् MatsP_39.7a ऊर्ध्वं नक्षत्रमण्डलात् MatsP_128.75d ऊर्ध्वं ब्रह्माण्डखण्डव्यतिकरविहितव्यत्ययेनापतन्ति MatsP_1.1b ऊर्ध्वं मुहूर्तात्कुतपाद् MatsP_22.87a ऊर्ध्वं शतसहस्रांशुः MatsP_124.40a ऊर्ध्वं स वै चतुर्विंशद्- MatsP_123.15c ऊर्ध्वोत्तरमृषिभ्यस्तु MatsP_124.112a ऊर्मिभ्रुकुटिसंत्रासाच् MatsP_43.31c ऊर्वस्तु तपसाविष्टो MatsP_175.48a ऊर्वस्योरुं विनिर्भिद्य MatsP_175.50a ऊर्वः सपूर्वतेजस्वी MatsP_175.23c ऊर्षो ऽथ जमदग्निश्च MatsP_145.98a ऊष्मपाः फेनपाश्चैव MatsP_154.540a ऊष्मपैः सोमपैस्तथा MatsP_141.63d ऊष्माग्नेस्तु समाविशत् MatsP_128.11b ऋक्षराजं महाबलम् MatsP_45.12f ऋक्षवन्तं गिरिं गत्वा MatsP_44.32a ऋक्षं चैव प्रसेनजित् MatsP_45.7d ऋक्षं सा जनयामास MatsP_50.19c ऋक्षः प्रसेनं च तथा MatsP_45.7c ऋक्षाज्जज्ञे महातपाः MatsP_50.25b ऋक्षाणां चरते रविः MatsP_124.74d ऋक्षाणि चरते रविः MatsP_124.33b ऋक्षात्संवरणो जज्ञे MatsP_50.20a ऋक्षांस्तरक्षूंश्च बहून् MatsP_118.54a ऋक्षे ऽनुराधासु च माधवाय MatsP_54.12c ऋक्सामयजुषां तथा MatsP_145.43b ऋक्सामयजुषां पते MatsP_98.8f ऋग्भ्याम् आवाहयेत्पितॄन् MatsP_17.25d ऋग्यजुःसाममन्त्रैश्च MatsP_59.12c ऋग्यजुःसाममन्त्रैश्च MatsP_67.18c ऋग्यजुःसामसंहिताः MatsP_142.41b ऋग्वेदः सामवेदश्च MatsP_133.31a ऋचो यजूंषि सामानि MatsP_142.47a ऋचो यजूंषि सामानि MatsP_145.32a ऋचो यजूंषि सामानि MatsP_145.57c ऋजुतामार्यबुद्धित्वं MatsP_148.70c ऋजुवक्रानुवक्रगः MatsP_127.4f ऋज्वायताः प्रतिदिशं MatsP_122.5c ऋज्वीं कोटरवर्जिताम् MatsP_93.101b ऋणप्रमोचनं नाम MatsP_107.20c ऋणैः सर्वैः प्रमुच्यते MatsP_107.21b ऋतवः सार्वकामिकाः MatsP_154.428d ऋतवो मूर्तिमन्तश्च MatsP_148.26c ऋतवो मूर्तिमन्तस्तम् MatsP_154.42a ऋतश्च ऋतधामा च MatsP_9.36c ऋतुकामां स्त्रियं यस्तु MatsP_32.33a ऋतुकालश्च सम्प्राप्तो MatsP_31.7c ऋतुकाले तु सम्प्राप्ते MatsP_31.5a ऋतुपर्णस्ततो ऽभवत् MatsP_12.46b ऋतुप्राप्तौ च भामिनी MatsP_31.7b ऋतुभिश्च कृतः षड्भिर् MatsP_133.38a ऋतुभ्यो ह्यार्तवा अभवन् MatsP_141.14d ऋतुरग्निः स्मृतो विप्रैर् MatsP_141.14a ऋतुराजेन दुर्जय MatsP_154.210f ऋतुं यो याच्यमानाया MatsP_32.32a ऋतुं संवत्सरं विदुः MatsP_141.14b ऋतुं सा कमलेक्षणा MatsP_31.6d ऋते औषधकारणम् MatsP_96.4d ऋते देवं महेश्वरम् MatsP_136.7d ऋते शर्वात्पिनाकिनः MatsP_154.368b ऋतौ रेतः पुष्परसानुयुक्तम् MatsP_39.14b ऋत्विगाचार्यसोमपान् MatsP_16.11b ऋत्विग्भिश्चाथ होतव्यं MatsP_58.31c ऋत्विग्भ्यश् चतुरः शैलान् MatsP_92.9e ऋत्विग्भ्यस्तु समं दत्त्वा MatsP_58.49c ऋत्विग्भ्यः क्रमशो मुने MatsP_83.36d ऋत्विग्भ्यः प्रतिपादयेत् MatsP_86.3d ऋत्विग्भ्यः प्रतिपादितम् MatsP_23.22d ऋत्विग्भ्यः शान्तचेतसा MatsP_93.104b ऋत्विग्भ्यः शान्तमानसः MatsP_89.6f ऋत्विङ्मण्डपसम्भारश् MatsP_59.4a ऋत्विजस्तान्समाहितः MatsP_59.13d ऋत्विजः सुसमाहितान् MatsP_93.59b ऋत्विजां दक्षिणायाश्च MatsP_145.43c ऋत्विजो ऽसृजदुत्तमान् MatsP_167.11d ऋद्धां महीमददां ब्राह्मणेभ्यः MatsP_42.23b ऋद्धिश्चाभवदाकुला MatsP_154.430b ऋद्ध्या परमया युक्तः MatsP_153.10a ऋभवो ऽथ ऋभाद्याश् च MatsP_9.24a ऋषते परमं यस्मात् MatsP_145.81c ऋषद्वसन्त्यो वर्षेषु MatsP_123.29a ऋषभः परिकीर्त्यते MatsP_113.23d ऋषभः पर्वतश्चैव MatsP_163.78c ऋषयश्च तपोधनाः MatsP_110.9d ऋषयश्च तपोधनाः MatsP_162.8b ऋषयश्च तपोधनाः MatsP_163.96b ऋषयश्चैव मानुषाः MatsP_145.26b ऋषयस्तपसा वेदान् MatsP_142.48e ऋषयस्तान्निबोधत MatsP_145.91b ऋषयः संशितव्रताः MatsP_113.57b ऋषयः सिद्धचारणाः MatsP_104.20d ऋषयः सिद्धचारणाः MatsP_106.14b ऋषयः सिद्धचारणाः MatsP_106.15d ऋषये प्रत्यपादयत् MatsP_48.68b ऋषयो मुनयः सिद्धास् MatsP_105.9c ऋषयो मुनयो गावो MatsP_93.55c ऋषयो ये ऽग्निहोत्रिणः MatsP_124.98b ऋषयो वा न मां शापैः MatsP_161.12a ऋषिकाणां सुता ये तु MatsP_145.86c ऋषिकोटिसहस्राणि MatsP_143.29c ऋषिगन्धर्वकिंनरैः MatsP_106.36d ऋषिजो बृहच्छुक्लश्च MatsP_145.104a ऋषिणा स्निग्धया गिरा MatsP_154.136d ऋषिपत्नि वरानने MatsP_61.53b ऋषिपुत्रा ऋषीकास्तु MatsP_145.85c ऋषिपुत्रान्निबोधत MatsP_145.117b ऋषिपुत्राः श्रुतर्षयः MatsP_145.117d ऋषिपुत्रैः पुनर्वेदा MatsP_144.11c ऋषिपुत्रो न ते कश्चिज् MatsP_26.20c ऋषिभिर्देवगन्धर्वैर् MatsP_23.11a ऋषिभिर्धर्मतत्त्वज्ञैः MatsP_145.55c ऋषिभिर् ब्रह्मणः सुतैः MatsP_142.56b ऋषिभिस्तत्त्वदर्शिभिः MatsP_143.15d ऋषिभिः क्रतवः प्रोक्ता MatsP_112.12a ऋषिभ्यः शक्रसंनिधौ MatsP_53.48b ऋषिमात्रेण सत्तमाः MatsP_164.18d ऋषिरत्येव रमणे MatsP_123.29c ऋषिर् अभ्यागतः कश्चिद् MatsP_32.3a ऋषिरूपेण सुव्रता MatsP_7.4b ऋषिर्दीर्घतमा अपि MatsP_145.104b ऋषिर्दीर्घतमाश्चैव MatsP_145.94c ऋषिर् यथाङ्गिरा मान्यः MatsP_26.3a ऋषिर्हिंसागतौ धातुर् MatsP_145.80a ऋषिवंशप्रसङ्गेन MatsP_142.39c ऋषिवंशेषु भगवंश् MatsP_175.26c ऋषिवासस्तथैव च MatsP_46.13d ऋषिवीरजनाकरम् MatsP_163.66b ऋषिश्च ऋषिपुत्रश्च MatsP_30.19c ऋषिश्चान्यो ऽघमर्षणः MatsP_145.111b ऋषिसूर्यग्रहादयः MatsP_128.39d ऋषिस्तस्मात्परत्वेन MatsP_145.85a ऋषिं वाजसनेयकम् MatsP_50.64b ऋषिं विज्ञापयामासुः MatsP_175.25c ऋषी अत्रिर्वसिष्ठश्च MatsP_126.7a ऋषीकाणां सुता ह्येते MatsP_145.117c ऋषीका ये च विश्रुताः MatsP_145.96d ऋषीणाम् अवलङ्घितौ MatsP_170.15b ऋषीणां गृहमेधिनाम् MatsP_124.102d ऋषीणां तप्यतां तेषां MatsP_145.61c ऋषीणां तारका येन MatsP_145.63a ऋषीणां देवतानां च MatsP_143.35c ऋषीणां परमं गुह्यम् MatsP_112.15a ऋषीणां भावितात्मनाम् MatsP_114.3d ऋषीणां यादृशत्वं हि MatsP_145.63c ऋषीणां संनिधौ पूर्वं MatsP_108.8c ऋषींस्ते ऽभिभवन्ति हि MatsP_142.68d ऋषेर् अङ्गिरसः पौत्र MatsP_26.2a ऋषेर् अङ्गिरसः पौत्रं MatsP_25.22a ऋषेः सुपुत्रं तमथापि पौत्रं MatsP_25.45c ऋष्यन्तमथ दुष्यन्तं MatsP_49.10c ऋष्यवन्तप्रसूतास् ता MatsP_114.26e ऋष्यशृङ्गप्रसादेन MatsP_48.96a एक इत्युच्यते लोकैर् MatsP_170.13a एक एव भ्रमत्येष MatsP_127.28a एककालाद्भवन्ति हि MatsP_145.71b एकचक्रस्य वै स्मृतः MatsP_125.43b एकचक्रेण वै भ्रमन् MatsP_126.42b एकचक्रो महाबाहुर् MatsP_6.19c एकचित्तः प्रशान्तात्मा MatsP_9.3a एकतस्तारको दैत्यः MatsP_153.165c एकतो निर्विशे ऽङ्गवत् MatsP_157.11d एकत्रिंशच्च सा स्मृता MatsP_124.42b एकत्रिंशत्तथा कोट्यः MatsP_142.30c एकत्रिंशत्तु वै स्मृतम् MatsP_124.61b एकत्वं स्थास्यते पुरम् MatsP_135.12b एकदेहानि तिष्ठन्ति MatsP_175.28c एकदेहोद्भवा वर्णाश् MatsP_30.20a एकपादस्थितश्चासीत् MatsP_35.17a एकपादार्धपादाश्च MatsP_173.26c एकपादे निवर्तन्ते MatsP_142.20c एकप्रहारकरणैर् MatsP_153.88a एकभक्तं नरः कुर्याद् MatsP_101.23c एकभक्तं विमत्सरः MatsP_97.4d एकमप्यर्चयेद्भक्त्या MatsP_93.113c एकमाध्वर्यवं पूर्वम् MatsP_144.15a एकम् एवाहम् इच्छामि MatsP_1.14c एकरात्रं सुराः सार्धं MatsP_126.62a एकरात्रोषितः स्नात्वा MatsP_107.21a एकवर्णगताः प्रजाः MatsP_144.77d एकवर्णमभूत्किल MatsP_144.78b एकश्चेति विभाव्यते MatsP_164.23b एकस्त्वमनपत्यश्च MatsP_175.27a एकस्थमभवत्तदा MatsP_60.2d एकस्मिन्नथ मण्डले MatsP_141.5d एकं कालं तु भुञ्जानो MatsP_106.40c एकं तु ऋग्वेदतुरंगमस्य MatsP_138.40a एकं तु कनकान्वितम् MatsP_113.68d एकं पवित्रमेको ऽर्घ MatsP_18.10a एकं भानुमती पुत्रम् MatsP_12.42a एकं मणियुतं तत्र MatsP_113.68c एकं मुक्त्वा महादेवं MatsP_132.14c एकं वर्षसहस्रं तु MatsP_33.21c एकं वै देवदेवस्य MatsP_119.31c एकः पिण्डो विधीयते MatsP_18.10b एकः स्थास्यसि देवेषु MatsP_2.12a एकाग्नेरेक एव स्यान् MatsP_16.40c एकादश गणाधिपाः MatsP_52.21d एकादश गणेश्वराः MatsP_5.30d एकादशचमूपतिः MatsP_103.3d एकादश महाबलान् MatsP_45.28d एकादश सहस्राणि MatsP_113.66a एकादश सहस्राणि MatsP_114.68c एकादश्यां च नक्ताशी MatsP_101.58a एकादश्यां निराहारः MatsP_69.31a एकादश्यां निराहारः MatsP_81.4c एकादश्यां निराहारः MatsP_99.3a एकानंशा पुरा ह्यसि MatsP_157.16b एकानंशेति लोकस्त्वां MatsP_154.75a एकान्तरितनक्ताशी MatsP_101.5c एकान्तसुखिनः प्रजाः MatsP_122.42d एकान्तसुखिनो नराः MatsP_122.101d एका पञ्चदशी रात्रिर् MatsP_141.42c एकापि गुरवे देया MatsP_83.38a एका पुत्रमुपादाय MatsP_140.63a एकामपि प्रदद्याद्वा MatsP_74.17a एकामपि सुसंस्कृताम् MatsP_69.54b एकामप्युक्तवत्कृत्वा MatsP_65.6a एका मूर्तिस् त्रयो भागा MatsP_3.16c एकाम्भकमतः परम् MatsP_22.50d एकाम्भके कीर्तिमती MatsP_13.28c एकार्णवगता मही MatsP_169.14b एकार्णवजलव्यापी MatsP_166.19c एकार्णवजलीभूता MatsP_166.16c एकार्णवमथो जगत् MatsP_167.18b एकार्णवविधिं प्रभुः MatsP_166.21d एकार्णवे जगत्सर्वं MatsP_170.2c एकार्थतायां तु समाहितायां MatsP_31.17c एकाशीतिर्निगद्यते MatsP_53.43b एका षष्टिसहस्राणि MatsP_12.41a ekëÂakÃbhavat पश्चाद् MatsP_15.24a एकाहाज्जायते युग्मं MatsP_113.75a एकां कन्यां च सुभगां MatsP_46.16e एकीकृत्य चतुर्मुखः MatsP_23.8d एकेन महिषं क्रुद्धो MatsP_151.13a एकेषु त्रिषु यत्किंचिद् MatsP_136.6a एकेषुपातमोक्षेण MatsP_132.12c एकैकमनुरक्ताश्च MatsP_113.76a एकैकमन्तरं तद्वद् MatsP_124.63c एकैकमुभयत्र च MatsP_16.30d एकैकमुभयत्र वा MatsP_17.13d एकैकशो मम ब्रूहि MatsP_154.537c एकैकस्मिन्पुरे तस्मिन् MatsP_130.23a एकैकस्य पुरस्य तु MatsP_129.30d एकैकस्यापि पर्याप्ता MatsP_150.142c ekaikasyëÂakaÓatam MatsP_93.28a एकैकं तु पुनः खण्डं MatsP_146.33c एकैकं दन्तपवनं MatsP_56.8c एकैकं दानवं जघ्ने MatsP_150.225c एकैकं नाम कीर्तयेत् MatsP_76.8b एकैकं प्राशनं स्मृतम् MatsP_95.23f एकैकं शतशश्चक्रे MatsP_152.3c एकैकं सप्तधा हरिः MatsP_7.56d एकैकं समरे ततः MatsP_153.196b एकैकः षष्टिभिः शरैः MatsP_150.192d एकैकेन चतुर्दश्योर् MatsP_95.25c एकैकेन प्रहारेण MatsP_153.89c एकैको ऽपि क्षमो ग्रस्तुं MatsP_150.142a एकैको ऽपि जगत्सर्वं MatsP_150.141c एको ऽत्ययात् सर्वं वेगेन वाहान् MatsP_42.18d एकोद्दिष्टमतो वक्ष्ये MatsP_18.1a एकोद्दिष्टं परित्यज्य MatsP_18.23c एकोद्दिष्टं समाचरेत् MatsP_18.9b एकोद्दिष्टं समाचरेत् MatsP_18.25d एकोद्दिष्टे मृते ऽहनि MatsP_18.23b एकोननवतिं पुनः MatsP_124.14b एकोनपञ्चाशत्कृता MatsP_146.37a एकोनविंशतिर्ह्येते MatsP_145.99c एकोनविंश्यां त्रेतायां MatsP_47.243a एकोनाशीतिर् उच्यते MatsP_124.16b एको ऽप्यनेकतामाप MatsP_7.61a एको बाहुसहस्रेण MatsP_43.32a एको ऽभ्युपायो दण्डो ऽत्र MatsP_148.69a एको वेदश्चतुष्पादस् MatsP_142.75c एको वेदश्चतुष्पादः MatsP_144.10a एत एकादशानन्त- MatsP_153.20a एतच्चतुर्दशगुणं MatsP_142.36a एतच्चतुर्युगं त्वेवं MatsP_142.2c एतच्चानुपनीतो ऽपि MatsP_17.63a एतच्छतसहस्राणाम् MatsP_124.61a एतच्छीलव्रतं नाम MatsP_101.39c एतच्छ्रुत्वा ऋषीणां तु MatsP_114.3a एतच्छ्रुत्वा चकारासौ MatsP_7.29c एतच्छ्रुत्वा तु ऋषय MatsP_114.58a एतच्छ्रुत्वा तु वचनं MatsP_148.64a एतच्छ्रुत्वा तु वज्राङ्गः MatsP_146.52c एतच्छ्रुत्वा प्रयागस्य MatsP_108.1a एतच्छ्रुत्वाब्रवीत्सूतः MatsP_143.4e एतच्छ्रुत्वा वचस्तस्य MatsP_150.242c एतच्छ्रुत्वा वचस्ते तु MatsP_113.57a एतच्छ्रुत्वा वचो देवः MatsP_147.16a एतत्कलियुगं प्रोक्तं MatsP_142.27e एतत्कान्तिव्रतं नाम MatsP_101.45e एतत् कामव्रतं नाम MatsP_101.10e एतत्कार्तयुगं वृत्तं MatsP_165.5a एतत् कीर्तिव्रतं नाम MatsP_101.24e एतत्कुर्वन्न सीदति MatsP_68.37d एतत्कुर्वन्समाचरेत् MatsP_66.12b एतत्कुर्वन्समाचरेत् MatsP_76.8d एतत्कृत्वा मनोमयम् MatsP_175.46b एतत् कृष्णव्रतं नाम MatsP_101.58e एतत् तत्त्वात्मकं कृत्वा MatsP_3.29c एतत्तदमृतं सोमम् MatsP_141.21e एतत्तीर्थेषु यच्छ्राद्धं MatsP_22.80a एतत्तु वचनं श्रुत्वा MatsP_146.4a एतत्पितृमहत्त्वं हि MatsP_141.81c एतत्पुण्यं पवित्रं वै MatsP_111.14c एतत्प्रजापतेः क्षेत्रं MatsP_104.5e एतत्प्राहुर्दिवौकसः MatsP_22.88d एतत् फलव्रतं नाम MatsP_101.62e एतत्समस्तकलुषापहरं जनानाम् MatsP_96.24a एतत् सम्पद्व्रतं नाम MatsP_101.20c एतत्सर्वं तात आचक्ष्व पृष्टः MatsP_39.13c एतत्सर्वं प्रवक्ष्यामि MatsP_128.2a एतत्सर्वं प्रशस्यते MatsP_68.14f एतत्सर्वं प्रसंख्याय MatsP_50.71c एतत्सर्वं विदित्वा तु MatsP_103.20c एतत्सर्वं विनिक्षिप्य MatsP_67.7e एतत्सर्वं समाख्यातं MatsP_68.40a एतत्सर्वं समाचक्ष्व MatsP_4.23c एतत्सर्वं समाचरेत् MatsP_95.17d एतत्सर्वेषु कुण्डेषु MatsP_93.125c एतत्संबोधयामस्त्वां MatsP_34.18c एतत्संशुद्धमैश्वर्यं MatsP_154.366c एतत्सारस्वतं नाम MatsP_101.18c एतत् सौरव्रतं नाम MatsP_101.63e एतत्स्नानमवाप्स्यति MatsP_68.11f एतत्स्वाभाविकं तेषां MatsP_145.8c एतत्स्वाभाविकं स्मृतम् MatsP_123.20b एतत् स्वायम्भुवं प्रोक्तं MatsP_9.6c एतदस्त्विति तत्प्रोक्तम् MatsP_16.51c एतदाख्याहि निखिलं MatsP_164.6a एतदाप्यायनं सदा MatsP_17.58b एतद् आयुर्व्रतं नाम MatsP_101.22c एतदाश्चर्यभूतस्य MatsP_172.9a एतदासीत्तमोमयम् MatsP_2.25b एतद् इच्छामहे श्रोतुम् MatsP_48.104c एतदिच्छामहे श्रोतुं MatsP_141.1e एतदिच्छाम्यहं श्रोतुं MatsP_25.5a एतदुद्देशतः प्रोक्तं MatsP_13.53a एतदृतुमुखं ज्ञेयम् MatsP_141.47e एतदेकार्णवं सर्वं MatsP_2.10a एतदेव तु पप्रच्छ MatsP_141.2a एतदेव पुरा पृष्टः MatsP_25.3a एतद् एव प्रजासृष्टिं MatsP_3.15c एतदेव प्रसाधनम् MatsP_144.102b एतदेव यदा पद्मम् MatsP_53.14a एतदेव व्रतान्ते तु MatsP_79.11a एतदेवंविधानं स्यात् MatsP_82.21c एतद् एवाद्भुतोद्वेग- MatsP_68.5c एतदेवार्चयिष्यन्ति MatsP_163.97c एतद्गणपाला युयुधुर्ययुर्गजेन्द्राः MatsP_138.48d एतद्गौरीव्रतं नाम MatsP_101.8c एतद्दत्त्वा विभवतः MatsP_143.31a एतद्दानवसैन्यं तत् MatsP_173.31a एतद्दिव्यमहोरात्रम् MatsP_142.9c एतद्देवव्रतं नाम MatsP_101.3c एतद् देवीव्रतं स्मृतम् MatsP_101.59d एतद्दौर्भाग्यमतुलम् MatsP_154.167c एतद्धास्यं वरानने MatsP_21.21d एतद्धि कथितं सम्यग् MatsP_70.60a एतद्धेनुव्रतं नाम MatsP_101.49e एतद्ब्रवीहि नः सर्वं MatsP_113.3a एतद्ब्रह्मव्रतं नाम MatsP_101.48c एतद्भागवतानां तु MatsP_96.21a एतद्भाद्रपदाद्यं तु MatsP_62.26c एतद्रथपथावृताः MatsP_137.20d एतद्रुद्रव्रतं नाम MatsP_101.4e एतद्रुद्रव्रतं नाम MatsP_101.43c एतद्वचो निशम्यैव MatsP_171.13a एतद्वः कथितं सर्वं MatsP_115.15a एतद्वः सर्वमाख्यातं MatsP_15.43c एतद् विश्वव्रतं नाम MatsP_101.83e एतद्विष्णुपदं दिव्यं MatsP_124.112c एतद्वीरव्रतं नाम MatsP_101.28e एतद्वृक्षत्रयं मूर्ध्नि MatsP_92.5c एतद्वेदविदो विदुः MatsP_70.33b एतद्वेदितुम् इच्छामस् MatsP_125.3c एतद् वेदितुम् इच्छामः MatsP_114.2a एतद्व्रतमनुत्तमम् MatsP_66.4b एतद्व्रतं त्वयैकेन MatsP_47.122a एतन्नः सर्वमाख्याहि MatsP_111.1c एतन्नामुत्र शोभनम् MatsP_93.155b एतन्महापातकनाशनं स्यात् MatsP_68.42a एतन्मे देहि देवेश MatsP_148.21a एतन्मे सर्वमाख्याहि MatsP_104.3c एतन्मे सर्वमाख्याहि MatsP_108.22c एतन्मे संशयं ब्रूहि MatsP_109.5e एतस्मात्कारणात्तज्ज्ञैः MatsP_169.16a एतस्मात्कारणाद्दैवः MatsP_158.50c एतस्मान्नापरं किंचिद् MatsP_96.22c एतस्मिन्नन्तरे चैव MatsP_112.4a एतस्मिन्नन्तरे जातः MatsP_146.71a एतस्मिन्नन्तरे दैत्यो MatsP_153.126*a एतस्मिन्नन्तरे ब्रह्मा MatsP_146.48a एतस्मिन्नन्तरे ब्रह्मा MatsP_148.14c एतस्मिन्नन्तरे ब्रह्मा MatsP_175.53a एतस्मिन्नन्तरे मेघा MatsP_172.13a एतस्मिन्नन्तरे राजा MatsP_103.2c एतस्मिन्नन्तरे वायुर् MatsP_148.60a एतस्मिन्नन्तरे शक्रो MatsP_154.111c एतस्मिन्नेव काले तु MatsP_44.12a एतस्मिन्नेव काले तु MatsP_121.35a etäjanapadÃnÃryÃn MatsP_121.51a etäjanapadÃnvidu÷ MatsP_50.4b etäjanapadÃæÓcak«u÷ MatsP_121.46a एतान् अद्विष्टान्मद्रेशो MatsP_118.58c एतानि करकोपरि MatsP_63.20d एतानि पितृतीर्थानि MatsP_22.25c एतानि पितृतीर्थानि MatsP_22.35c एतानि पुण्यनामानि MatsP_102.8a एतानेव ततो मन्त्रान् MatsP_67.19a एतान्दत्त्वा वरांस्तस्मै MatsP_47.125a एतान्मच्छीतनिर्दग्धान् MatsP_176.12a एतान्महाराज विशेषधर्मान् MatsP_58.55a एतान्यपि न देयानि MatsP_15.39a एतान्यपि विशिष्टानि MatsP_122.69a एतान्यपि सदा श्राद्धे MatsP_22.53a एतान्यस्त्राणि दिव्यानि MatsP_162.28a एतान्वै मरुतां गणान् MatsP_171.55b एताभिः पाहि cëÂÃbhis MatsP_66.9c एता मध्यास्तथान्याश्च MatsP_128.21a एतावत्संनिवेशस्तु MatsP_123.64a एतावदेव श्रोतव्यं MatsP_123.64c एतावन्तं च कालं वै MatsP_47.216c एतावन्मे विदितं राजसिंह ततो MatsP_38.20a एतावानेव लोकस्तु MatsP_124.83c एतासामपि सर्वासां MatsP_65.6c एतासां द्विलवः कालः MatsP_141.51c एतास् तिस्रः स्मृतास्तस्य MatsP_47.240a एतास्तु वीथयस् तिस्रो MatsP_124.58a एतास्त्वामभिषिञ्चन्तु MatsP_93.53e एतांल्लब्ध्वा वरान्काव्यः MatsP_47.126a एतांश्चान्यांश्च सुबहून् MatsP_118.52c एताः पञ्च वरिष्ठा वै MatsP_171.33c एताः सत्याशिषः सन्तु MatsP_17.55a एताः सप्त महाभागाः MatsP_122.34a एताः सरिद्वराः सर्वा MatsP_133.24c एताः सहस्रशश्चान्या MatsP_161.76a एते गणेशाः krŬante MatsP_154.524c एते ऽङ्गस्यात्मजाः सर्वे MatsP_48.103c एते चान्ये च गिरयो MatsP_163.89c एते चान्ये च बहवस् MatsP_143.39c एते चान्ये च बहवस् MatsP_161.66c एते चान्ये च बहवो MatsP_110.2c एते चान्ये च बहवो MatsP_161.83c एते चान्ये च बहवो MatsP_163.53a एते जनपदाः ख्याता MatsP_114.54c एते जना गिरिप्रख्याः MatsP_135.7c एते तपसि तिष्ठन्ति MatsP_175.36a एते तु पितरो देवा MatsP_141.80a एते त्वामभिषिञ्चन्तु MatsP_93.57e एते दिव्या वरास्तात MatsP_161.16a एते देवगणानां च MatsP_169.7a एते देवगणा विप्राः MatsP_6.6c एते देवगणैः सार्धं MatsP_51.43c एते देवासुरे वृत्ताः MatsP_47.54c एते देशा उदीच्यास्तु MatsP_114.43e एतेन क्रमयोगेण MatsP_124.43c एतेन क्रमयोगेण MatsP_128.15c एते नव सुता राजन् MatsP_3.12a एते पर्वतराजानः MatsP_113.18a एते पातकिनः सर्वे MatsP_109.7c एते भोज्याः प्रयत्नेन MatsP_16.13c एतेभ्यः पुत्रपौत्राणां MatsP_6.15a एते मनुष्याः पितरो MatsP_141.65c एते मन्त्रकृतः सर्वे MatsP_145.105a एते मन्त्रकृतो ज्ञेया MatsP_145.116a एते ऽमृतत्वं सम्प्राप्ता MatsP_44.59c एते युगसहस्रान्ते Mats_9.39a एते युगस्वभावा वः MatsP_144.108a एते युगस्वभावास्तु MatsP_144.91c एते रत्नमयाः सप्त MatsP_122.83a एते रात्र्यहनी दिव्ये MatsP_142.10e एते रिपूणां प्रबलाभिरक्षितं MatsP_135.71c एते रुद्राः समाख्याता MatsP_5.30c एते वसन्ति वै सूर्ये MatsP_126.2c एते वसन्ति वै सूर्ये MatsP_126.9a एते वंश्या यतेः पक्षाः MatsP_50.14a एते वाहा ग्रहाणां वै MatsP_127.12a एते विशन्ति मुदिता MatsP_154.539e एते विहरणीयेषु MatsP_51.41c एते वै भ्राम्यमाणास्ते MatsP_127.13a एते वैवस्वते वंशे MatsP_12.57a एते शरद्वतः पुत्रा MatsP_50.12a एते शान्तभयाः प्रोक्ताः MatsP_122.37c एतेषामन्तरे देशो MatsP_169.8a एतेषामेव देवानां MatsP_126.28c एतेषां च समारम्भास् MatsP_137.20a एतेषां पीवरी कन्या MatsP_15.5c एतेषां पुत्रपौत्राश्च MatsP_51.6c एतेषां मानसानां तु MatsP_5.31a एतेषां मानसी कन्या MatsP_13.7a एतेषां मानसी कन्या MatsP_15.18a एतेषां मानसी कन्या MatsP_15.23a एतेषां मासि मासि च MatsP_63.18b एतेषु देवगन्धर्वाः MatsP_122.27c एतेषु पितृतीर्थेषु MatsP_22.39a एतेषु पितृतीर्थेषु MatsP_22.66c एतेषु श्राद्धतीर्थेषु MatsP_22.64a एतेषु श्राद्धदातारः MatsP_22.71c एतेषु श्राद्धदातारः MatsP_22.74c एतेषु सर्वदेवानां MatsP_22.53c एतेष्वपि सदा श्राद्धम् MatsP_22.43c एते सर्वे महात्मानो ह्य् MatsP_46.17c एते सहस्रकिरणा MatsP_6.5a एते सहैव सूर्येण MatsP_126.31c एते स्मृता देवकृत्याः MatsP_141.20a एते स्वभावाः पुष्यस्य MatsP_144.30c एते ह्य् अङ्गिरसः पक्षं MatsP_50.5c एतैः पर्वतपादैस्तु MatsP_123.10a एतौ जनपदौ द्वौ तु MatsP_123.11c एतौ द्वौ पर्वतौ वृत्तौ MatsP_123.8a एनमाश्रित्य लोकेषु MatsP_150.220c एनं देशं समागतः MatsP_30.15b एभिर्भीमैर्महाबलैः MatsP_154.538d एभिर्मन्त्रैर्विचक्षणः MatsP_102.3f एभिर्मन्त्रैर्विधानतः MatsP_71.5d एभिर् व्यर्थं प्रस्तुतो दानवैर्हि MatsP_25.48b एभिर् व्याप्तं नराधिप MatsP_9.37d एभिस्तु सह दैवतः MatsP_47.31b एभिः संपादितं भुङ्क्ते MatsP_3.27c एभ्य एकतमं कस्मान् MatsP_154.337c एभ्यो यत्स्रवते तोयं MatsP_169.9a एलापत्त्रमहापद्म- MatsP_6.40a एलापत्त्रस्तथा सर्पः MatsP_126.10c एलापुरमलं पुरम् MatsP_22.49d एलामुखः कालियश्च MatsP_163.56c एव कुर्वित्यनुज्ञातः MatsP_20.7c एव कृत्वा विधानतः MatsP_58.40b evamaÇgÃrakëÂakam MatsP_72.41b एवमन्यैश्च वसुधा MatsP_10.28c एवम् अप्सरसां पश्यन् MatsP_120.35a एवमभूत्सुरनारिकुलानां MatsP_154.478a एवमभ्यर्च्य तत्सर्वं MatsP_79.9a एवमभ्यर्च्य तं मेरुं MatsP_83.31a एवमर्थवशात्तस्य MatsP_125.49c एवमस्त्विति चाप्युक्त्वा MatsP_129.25c एवमस्त्विति तं देवो MatsP_146.74a एवमस्त्विति तं सो ऽग्निः MatsP_175.62a एवमस्त्विति तां गृह्य MatsP_175.71a एवमस्त्विति ते ऽप्युक्त्वा MatsP_61.42a एवमस्त्विति देवीं स MatsP_155.33c एवमस्त्विति विश्वात्मा MatsP_1.16a एवमस्त्विति विश्वात्मा MatsP_21.15c एवमस्त्विति संहृष्टः MatsP_176.1a एवमस्त्वित्यथोक्तस्तैः MatsP_120.39a एवमस्योदये कुर्वन् MatsP_73.5a एवमाजौ बली दैत्यः MatsP_150.187c एवमात्मानमात्मा मे MatsP_175.47a एवमादित्यवारेण MatsP_70.46a एवमादित्यसंज्ञा च MatsP_53.63e एवमादिपुराणेशो MatsP_167.65c एवमादिश्य तान्सर्वान् MatsP_58.30c एवमादीनि देवीनां MatsP_47.14e एवमादीनि पुत्राणां MatsP_47.20a एवमादीनि वाक्यानि MatsP_68.34c एवमाद्या दनोः सुताः MatsP_6.20d एवमाद्यास् तु बहवो MatsP_6.12a एवमाप्यायते सोमः MatsP_126.59a एवमाप्यायते सोमः MatsP_141.28a एवमाप्यायितः सोमः MatsP_141.25c evamÃbhëya तं क्रोधान् MatsP_167.41a evamÃbhëya देवेशम् MatsP_47.168a एवमामन्त्र्य तान्सर्वान् MatsP_83.35c एवमामन्त्र्य तां धेनुं MatsP_82.16a एवमामन्त्र्य तैः कुम्भैर् MatsP_67.18a एवमायुर्धनं विद्यां MatsP_21.39c एवमावर्तमानास्ते MatsP_124.102a एवमावाहयेदेतान् MatsP_93.26a एवमावाह्य तत्सर्वं MatsP_16.40a एवमासाद्य तत्सर्वम् MatsP_58.18e एवमासाद्य तत्सर्वं MatsP_16.27c एवमाहुर्मनीषिणः MatsP_110.3d एवमाहुः परे लोके MatsP_175.37c एवमुक्तस्ततो विष्णुर् MatsP_153.9c एवमुक्तस्ततो विष्णुं MatsP_47.98a एवमुक्तस्तथा सम्यग् MatsP_48.37a एवमुक्तस्तथेत्युक्त्वा MatsP_159.22a एवमुक्तस्तदा शान्तिम् MatsP_72.18a एवमुक्तस्तदोत्थाय MatsP_146.72c एवमुक्तस्तपस्तेपे MatsP_11.18a एवमुक्तस्तया राजा MatsP_31.24a एवमुक्तस्तु ऋषिभिस् MatsP_113.59c एवमुक्तस्तु देवेन MatsP_21.13c एवमुक्तस्तु सह तैस् MatsP_27.3a एवमुक्तस्तु संक्षुब्धस् MatsP_147.15a एवमुक्तः प्रत्युवाच MatsP_33.28a एवमुक्तः स गर्भेण MatsP_49.23a एवमुक्तः स दैत्येन्द्रः MatsP_147.3a एवमुक्तः स भगवान् MatsP_1.28a एवमुक्तः स राजर्षिस् MatsP_24.66c एवमुक्तः स राजर्षिः MatsP_34.1a एवमुक्तः सहस्राक्ष MatsP_148.74a एवमुक्तः सुरेन्द्रस्तु MatsP_61.13a एवमुक्ता जगामाथ MatsP_11.26a एवमुक्ता जयन्ती सा MatsP_47.117a एवमुक्ताब्रवीदेनं MatsP_44.34c एवमुक्ताब्रवीदेनं MatsP_47.174a एवमुक्ताब्रवीद् एनं MatsP_47.187a एवमुक्ताब्रवीदेनं MatsP_49.18c एवम् उक्तास् ततः सर्वे MatsP_3.42a एवमुक्तास्तु देवेन MatsP_133.5a एवमुक्ताः सुरास्तेन MatsP_154.27a एवमुक्ते गते दूते MatsP_159.29a एवमुक्तो ऽथ देवर्षिस् MatsP_48.61a एवमुक्तो द्विजश्रेष्ठो MatsP_29.28a एवमुक्तो बृहस्पतिः MatsP_48.40b एवमुक्तो ऽब्रवीच्छम्भुर् MatsP_95.2a एवमुक्तो ऽब्रवीदेनं MatsP_48.48a एवमुक्तो ऽब्रवीदेनां MatsP_47.175a एवमुक्तो ऽब्रवीदेनां MatsP_49.20a एवमुक्तो ऽब्रवीद्दक्षः MatsP_13.23a एवमुक्तो ऽब्रवीद्देवो MatsP_47.82a एवमुक्तो ऽब्रवीद्दैत्यान् MatsP_47.63c एवमुक्तो ऽब्रवीद् राजा MatsP_1.14a एवमुक्तो मनुस्तेन MatsP_2.1a एवमुक्तो ययातिस्तु MatsP_30.37a एवमुक्त्वा गता सा तु MatsP_49.26a एवमुक्त्वा गिरिसुता MatsP_158.1a एवमुक्त्वा ततो ऽन्योन्यं MatsP_47.91a एवमुक्त्वा तु भगवान् MatsP_161.34a एवमुक्त्वा तु भगवान् MatsP_163.104a एवमुक्त्वाथ नन्दीशस् MatsP_112.21a एवमुक्त्वा नृपश्रेष्ठ MatsP_26.22a एवमुक्त्वा स bhagavä MatsP_161.17a एवमुक्त्वा स भगवांस् MatsP_2.15c एवमुक्त्वासुराः सर्वे MatsP_47.200a एवमुक्त्वा स्वपेद्भूमाव् MatsP_69.33c एवमुच्चार्य तान्कुम्भान् MatsP_69.53a एवमुच्छिन्नमूलैश्च MatsP_175.29a एवमुत्सृष्टशपाया MatsP_157.4a एवमेकार्णवीभूते MatsP_167.1a एवमेकार्णवे जाते MatsP_2.14c एवमेकार्णवे तस्मिन् MatsP_52.2a एवमेकोनपञ्चाशद् MatsP_7.57c एवमेतत्तवाप्यत्र MatsP_154.338c एवमेतन्महीपाल MatsP_120.47a एवमेव तु विज्ञेया MatsP_121.63c एवमेव निसर्गो वै MatsP_113.78a एवमेव स्थितस्तु वै MatsP_123.9d एवमेव हि संसारो MatsP_154.357c एवमेवेत्युवाच तम् MatsP_148.74b एवमेवैष भगवान् MatsP_167.11a एवमेष पुराणेषु MatsP_58.50e एव याति युगे युगे MatsP_172.5b एवं करोति यः सम्यक् MatsP_60.44a एवं कष्टमनुप्राप्ता ह्य् MatsP_144.73c एवं कष्टमनुप्राप्ताः MatsP_47.261a एवं किल मिथः प्रोक्तः MatsP_47.218a एवं कुन्ती समाख्याता MatsP_46.7c एवं कुरुष्व कौन्तेय MatsP_108.33a एवं कुर्यात्कृपणं मां यथात्थ MatsP_41.17d एवं कुर्वन्न सीदति MatsP_61.53f एवं कृतयुगस्यादौ MatsP_1.34a एवं कृतयुगादिषु MatsP_144.88b एवं कृतस्य संतानः MatsP_144.88c एवं कृतापचारस्य MatsP_23.27a एवं कृताभिसंधी तौ MatsP_47.230a एवं कृते ततो देवा MatsP_154.5c एवं कृते तपस्तप्त्वा MatsP_154.72c एवं कृतोत्तरास्ते तु MatsP_143.24a एवं कृत्वाधिवासनम् MatsP_58.26b एवं कृत्वाधिवासनम् MatsP_58.38b एवं क्षपातिवाह्या च MatsP_69.46c एवं क्षपातिवाह्याथ MatsP_58.40c एवं क्षयं गमिष्यन्ति ह्य् MatsP_144.84a एवं गतिविशेषेण MatsP_124.79a एवं चतुर्षु पार्श्वेषु MatsP_124.33c एवं चन्द्रमसं देवं MatsP_126.53c एवं चोपरमो भवेत् MatsP_131.34d एवं ज्ञात्वा तु राजेन्द्र MatsP_108.11a एवं ज्ञात्वा विजानीहि MatsP_26.4a एवं ज्ञानं च योगश्च MatsP_110.20a एवं ज्ञानेन सम्पूर्णः MatsP_108.17a एवं तदा षड्वदनस्तु सेन्द्रान् MatsP_159.18c एवं तीर्थसहस्राणि MatsP_108.28c एवं तीर्थे न गृह्णीयात् MatsP_105.15a एवं तेषु क्रियावत्सु MatsP_144.96c एवं त्रयोदशं यावन् MatsP_70.57a एवं त्रिभिः पुरैर्युक्तं MatsP_129.34c एवं दग्धा मही सर्वा MatsP_2.6c एवं दिनक्रमात्पीते MatsP_126.65c एवं दृष्ट्वा तु तत्तीर्थं MatsP_106.26a एवं दैत्याः पुरा काव्य- MatsP_47.231c एवं द्वादश तान्विप्रान् MatsP_69.45a एवं द्वादश विप्राः स्युर् MatsP_93.130c एवं द्वीपसमुद्राणां MatsP_123.28a एवं द्वीपाः समुद्रैस्तु MatsP_123.27a एवं ध्रुवे नियुक्तो ऽसौ MatsP_127.19a एवं नारदशापेन MatsP_70.25a एवं नारायणस्यार्थे MatsP_169.15a एवं निमन्त्र्य नियमं MatsP_16.19c एवं नियमकृत्सुप्त्वा MatsP_74.13a एवं नियमकृत्सुप्त्वा MatsP_81.5a एवं नियमकृत्सुप्त्वा MatsP_95.8a एवं निरुदके देशे MatsP_154.511a एवं निरुद्यमा देवैः MatsP_47.233a एवं निवेद्य तत्सर्वम् MatsP_60.29a एवं निवेद्य तत्सर्वं MatsP_54.27a एवं निशम्य वचनं MatsP_154.371c एवं परस्परोत्पन्ना MatsP_123.54c एवं परस्यापि परं पदं यत् MatsP_163.101a एवं परिभवे भीमे MatsP_150.191a एवं पात्राणि संकल्प्य MatsP_17.24a एवं पुत्रास्त्रयो ऽप्येत MatsP_171.18c एवं पुरूरवाः पुंसोर् MatsP_12.15a एवं पुष्करमध्ये तु MatsP_124.40c एवं पृष्टः स विश्वात्मा MatsP_69.4a एवं पृष्ट्वा तु राजानं MatsP_32.14a एवं prakrŬatostatra MatsP_154.522a एवं प्रत्यनुनीतो वै MatsP_47.212c एवं प्रत्याहृता तेन MatsP_47.112a एवं प्रधार्यात्महिते निविष्टो MatsP_38.5c एवं प्रयाति काले तु MatsP_148.31a एवं प्रसादं सम्प्राप्य MatsP_120.47c एवं प्राचीमन्वदहत् MatsP_44.11a एवं बद्ध्वा धनुर्ज्यायाम् MatsP_43.37a एवं ब्रह्मा च विष्णुश्च MatsP_111.11c एवं ब्रुवाणं नृपतिं ययातिम् MatsP_38.12a एवं ब्रुवाणं शुक्रं तु MatsP_47.209a एवं भगवता तेन MatsP_169.17a एवं भवतु गच्छामो MatsP_47.177a एवं भव त्वं भूयश्च MatsP_157.12c एवंभूता गर्भभूता भवन्ति MatsP_39.11d एवं भूयो ऽपरान्घोरान् MatsP_163.6a एवं मन्त्रकृतः सर्वे MatsP_145.97a एवं मन्त्रगुणानां तु MatsP_145.60c एवं मां वेत्थ दुष्प्रज्ञां ह्य् MatsP_154.343a एवं मे बुध्यते बुद्धिर् MatsP_148.73c एवं ययातिशापेन MatsP_48.3a एवं यस्तु पुमान्कुर्याद् MatsP_71.18a एवं युगाद्युगानां वै MatsP_144.99c एवं योगस्य सम्प्राप्ति- MatsP_109.22a एवं योगं च धर्मं च MatsP_109.25a एवं रश्मिसहस्रं तु MatsP_128.26c एवं राजन्स महात्मा ययातिः MatsP_42.28a एवं वदन्ती सा तत्र MatsP_13.58c एवं वर्षशतं दिव्यं MatsP_144.85a एवं वर्षशतं पूर्णं MatsP_144.79a एवं वर्षशतं साग्रं MatsP_167.30a एवं वर्षसहस्राणि MatsP_61.7a एवं वसन्ति वै सूर्ये MatsP_126.34a एवं विदित्वा तु पुनर्ययाते MatsP_37.5c एवं विद्मस्त्वत्प्रणीतश्चकास्ति MatsP_154.9b एवंविधाश्च ये केचिद् MatsP_144.42a एवंविधे तु संग्रामे MatsP_150.184c एवं विलप्य बहुशस् MatsP_21.32c एवं विलुलिते तस्मिन् MatsP_153.53c एवं विवादः सुमहान् MatsP_143.35a एवं विवृत्तः क्षेत्रज्ञः MatsP_145.78c एवं विश्वभुगिन्द्रस्तु MatsP_143.15c एवं विष्ण्वादयो मताः MatsP_154.366b एवं वृणोषि कामं त्वं MatsP_47.176e एवं वृत्तं ह्रीनिषेवी बिभर्ति MatsP_42.20e एवंवृत्तिर् अभून्नृपः MatsP_35.15b एवं वृद्धिं समगमन् MatsP_171.63c एवं वैक्लव्यमापन्नो MatsP_103.11c एवं वै द्विविधो धर्मः MatsP_145.33c एवं शरीरमासाद्य MatsP_4.19a एवं शानैश्चरं तथा MatsP_128.42b एवं शापप्रसादाभ्याम् MatsP_4.21a एवं शूद्रो ऽपि सामान्य- MatsP_17.70a एवं श्रुत्वा कथां दिव्याम् MatsP_125.1a एवं श्रुत्वा ततो वाक्यं MatsP_146.11c एवं श्रुत्वा तु शैलेन्द्रो MatsP_154.195a एवं श्रुत्वा मनुः प्राह MatsP_9.1a एवं श्रुत्वा शङ्कुकर्णो MatsP_136.48a एवं षड्विंशकं प्रोक्तं MatsP_3.28c एवं स तुर्वसुं शप्त्वा MatsP_33.15a एवं स नाहुषो राजा MatsP_35.1a एवं सपादाः पञ्चैते MatsP_53.72e एवं सम्पूजयेद्भक्त्या MatsP_93.77a एवं सम्पूज्य गायत्रीं MatsP_66.10a एवं सम्पूज्य गोविन्दम् MatsP_69.27a एवं सम्पूज्य गोविन्दम् MatsP_71.11a एवं सम्पूज्य गोविन्दं MatsP_81.12a एवं सम्पूज्य देवेशम् MatsP_70.41c एवं सम्पूज्य विधिवद् MatsP_62.16a एवं सम्पूज्य विधिवद् MatsP_63.12c एवं सम्पूज्य विधिवद् MatsP_64.12a एवं सम्पूज्य षष्ठ्यां तु MatsP_75.5a एवं स राजा तपसि प्रसक्तः MatsP_119.45a एवं सर्वं विस्तरतो यथावद् MatsP_42.29a एवं सर्वेषु भूतेषु MatsP_109.14c एवं स लोकपालत्वम् MatsP_11.21a एवं सहस्रपर्यन्तं MatsP_165.19c एवं संचिन्त्य वेगेन MatsP_150.25c एवं संध्यांशके काले MatsP_144.50a एवं संवत्सरं यावत् MatsP_60.32a एवं संवत्सरं यावद् MatsP_57.18a एवं संवत्सरं यावद् MatsP_60.40c एवं साधयती तत्र MatsP_156.10c एवं सा भक्षिता धेनुः MatsP_20.11a एवं सा सूर्यवीर्येण MatsP_141.24c एवं सुरास्तु ते सर्वे MatsP_159.10e एवं सूर्यनिमित्ते ते MatsP_126.73e एवं सूर्यं नमस्कृत्य MatsP_102.31c एवं स्तुतो विरिञ्चिस्तु MatsP_154.17a एवं स्थितः स तेनादौ MatsP_4.32c एवं स्नात्वा ततः पश्चाद् MatsP_102.13a एवं स्वल्पार्थदर्शिनी MatsP_160.5d एवं हि मे कथयति MatsP_27.32c एवं ह्यविकलं श्राद्धं MatsP_141.77a एष ईदृशकः स्वप्नो MatsP_131.31a एष एव विधिर्दृष्टः MatsP_58.51c एष एव विधिः स्मृतः MatsP_83.38d एष एव सुतस्ते ऽस्तु MatsP_154.547a एष काव्यो ह्यमित्राय MatsP_47.114c एष चाहं च पुत्रक MatsP_175.60b एष ताम्रान्वयः प्रोक्तो MatsP_6.33c एष तारामयः प्रोक्तः MatsP_127.19c एष तारामयः स्तम्भो MatsP_127.25a एष तूद्देशतः प्रोक्तस् MatsP_22.78a एष त्रेतायुगे भावस् MatsP_142.76c एष त्वां न विमोक्ष्यामि MatsP_48.48c एष देव्याः सदैव तु MatsP_154.51d एष देव्याः सदैव तु MatsP_154.189b एष धर्मः सतां ब्रह्मन् MatsP_47.187c एष धर्मः स्मृतः कृत्स्नो MatsP_144.31a एष न चैष स एष यदग्रे MatsP_154.476a एष नागं मनुष्येषु MatsP_43.29a एष नारायणो भूत्वा MatsP_172.4a एष पुत्रि ग्रहीष्यति MatsP_154.423b एष पौष्करको नाम MatsP_171.71c एष ब्रह्मा य ऋत्विग्भ्य MatsP_93.45c एष मुक्तः शतक्रतुः MatsP_146.54b एष मे दक्षिणो राजन् MatsP_27.20a एष मे व्यवसायश्च MatsP_154.370c एष यज्ञो महानिन्द्रः MatsP_143.15a एष राजा भृगूद्वह MatsP_32.30b एष रुद्रः समास्थाय MatsP_134.22a एष वर्षामि शिशिरं MatsP_176.11c एष विष्णुरिति ख्यात MatsP_172.5c एष वेगं समुद्रस्य MatsP_43.30a एष वै गुरुरस्माकम् MatsP_47.196c एष वो विरजाः पन्था MatsP_42.16c एष सन्निलयो यस्माद् MatsP_145.80c एष स पद्मभवो ऽयमुपेत्य MatsP_154.477a एष स यत्र सहस्रमखाद्या MatsP_154.475a एष सर्गो मयेरितः MatsP_141.85b एष स्त्रीलम्पटो देवो MatsP_155.31a एषा कलियुगावस्था MatsP_144.48a एषा चतुर्युगाख्या तु MatsP_142.29a एषा चतुर्युगाख्या तु MatsP_142.35a एषा चतुर्युगावस्था MatsP_142.28a एषा ते स्वस्य वंशस्य MatsP_175.70a एषा त्रेतायुगगतिर् MatsP_165.9a एषा त्वं विष्पुना देवि MatsP_47.108a एषा त्वां विष्णुना सार्धं MatsP_47.99a एषा दुर्विषहा माया MatsP_175.72a एषा द्वादशसाहस्री MatsP_142.23a एषामनन्तमभवत् MatsP_6.42a एषा मायाभिरीश्वर MatsP_136.23b एषां चतुर्युगाणां तु MatsP_144.102c एषां निसर्गसंख्यां च MatsP_142.1c एषां ब्रह्मा तथाकरोत् MatsP_142.55b एषु तीर्थेषु यः कृत्वा MatsP_13.54c एषैव मम मर्यादा MatsP_154.512e एषो उषा अपूर्व्या इत्य् MatsP_93.48a एषो ऽग्निर् अन्तकाले तु MatsP_175.61a एषो ऽस्माकं भयापह MatsP_159.21f एषो ऽहं सगणं दैत्यं MatsP_161.33a एष्टव्या बहवः पुत्रा MatsP_22.6a एहि आयुधम् आदाय MatsP_135.24c एहि दर्शय पौरुषम् MatsP_138.12d एहि वत्सेति चाप्युक्ता MatsP_154.136c एहि वीरक चापल्यात् MatsP_154.550a एह्यागच्छावयोर् युद्धं MatsP_170.11a एह्येहि पृथुसुश्रोणि MatsP_11.59c ऐक्ष्वाकी चाभवद्भार्या MatsP_44.45c ऐक्ष्वाकी सुषुवे शूरं MatsP_46.1a ऐक्ष्वाक्यलभतापत्यम् MatsP_46.24a ऐडेक्ष्वाकुकुलं शुभम् MatsP_50.74d ऐडेक्ष्वाक्वन्वये चैव MatsP_50.74a ऐरावणं कटीदेशे MatsP_153.62a ऐरावताद्या अपहृता MatsP_133.10c ऐरावतीति विख्यातां MatsP_115.19a ऐरावती वितस्ता च MatsP_114.21c ऐरावती सरिच्छ्रेष्ठा MatsP_118.2a ऐरावते चतुर्दन्ते MatsP_153.22c ऐलस्य च समागमः MatsP_141.82b ऐलस्य दिवि संयोगं MatsP_141.3c ऐलः पुरूरवा विद्वान् MatsP_141.8a ऐलः पुरूरवाः सूत MatsP_141.1c ऐलो राजा पुरूरवाः MatsP_145.114d ऐश्वरं हि बलं मम MatsP_27.37d ऐश्वर्यमवगच्छस्व MatsP_154.418a ऐश्वर्यमृषिसंस्कृतम् MatsP_23.28d ऐश्वर्यलोभमोहाद्वा MatsP_106.7a ऐश्वर्यस्य फलं यत्तत् MatsP_136.9a ऐश्वर्यं किमु कुर्वतः MatsP_72.22d ऐश्वर्यं दैत्यसिंहस्य MatsP_161.87c ऐश्वर्यं प्रति संघर्षस् MatsP_25.8c ऐश्वर्यं लोककर्तृताम् MatsP_154.355d ऐश्वर्येणाणिमाद्येन MatsP_142.68a ऐषीकमस्त्रमकरोद् MatsP_153.97c ऐषीकमस्त्रं च चकार जम्भस् MatsP_151.31c ऐषीकेणागमन्नाशं MatsP_153.98a ओजसा तेजसा चैव MatsP_32.7a ओत्तरे चैव दक्षिणे MatsP_125.23b ओषधय इति होमयेत् MatsP_93.145d ओषधी चोत्तरकुरौ MatsP_13.49a ओषधीनां सहस्राणां MatsP_174.26c ओषधीभिस्तथैव च MatsP_23.11b ओषधीशः क्रियायोनिर् MatsP_176.8a ओषधीषु च जातासु MatsP_143.3a ओषधीषु बलं धत्ते MatsP_128.25c ओषध्यः प्रवरायाश्च MatsP_171.42a ओषध्यो मूर्तिमत्यश्च MatsP_154.431c ओष्ठौ कुमुद्वन्तवनप्रियाय MatsP_57.10d ओं ओं ब्रह्मणा चाथ सूर्येण MatsP_52.23a ओंकारप्रभवास्ता वा MatsP_133.34a ओंकारवक्त्रा गायत्री MatsP_154.76a ओंकारं गृह्य सत्वरम् MatsP_161.35b ओंकारं पितृतीर्थं च MatsP_22.26c औचेयुश्च हृषेयुश्च MatsP_49.5a औचेयोर्ज्वलना नाम MatsP_49.6c औण्ड्रा mëà दशार्णाश्च MatsP_114.52c औत्तमिप्रमुखास् तद्वद् MatsP_3.47c औत्तमीयं प्रवक्ष्यामि MatsP_9.11a औत्तानपादे प्रब्रूहि MatsP_143.18c औत्पातिकं तु दैत्यानां MatsP_134.4a औत्पातिकं पुरे ऽस्माकं MatsP_134.10a औदुम्बरमये घृतम् MatsP_55.18d औदुम्बरं नारिकेलं MatsP_96.8a औदुम्बरः शमी दूर्वा MatsP_93.27c औदुम्बराय दध्नाय MatsP_102.23a औदुम्बरीं तथार्द्रां च MatsP_93.101a औरभ्रेणाथ चतुरः MatsP_17.31c औरसस्तु बृहस्पतेः MatsP_49.30b और्वस्तुष्टस्तयोः प्रादाद् MatsP_12.40c और्वस्याग्नेः प्रभां ज्ञात्वा MatsP_175.63c और्वानलो ऽपि विकृतिं MatsP_2.5a और्वेण निर्मिता पूर्वं MatsP_175.72c और्वो ऽग्निः पुत्रकाम्यया MatsP_12.40b और्वो नामान्तको ऽनलः MatsP_175.50b और्वो बृहस्पतिश्चैव MatsP_9.8c और्वो ऽसौ वडवामुखः MatsP_121.77d औशनः शत्रुतापनः MatsP_44.24b औशिजो भ्रातृजन्यस्ते MatsP_48.35c औषधानि च दिव्यानि MatsP_10.26a औषधानि च रत्नानि MatsP_93.57a औषधानि च सर्वशः MatsP_4.50b औषधीभिर्विचित्राभिर् MatsP_118.30a क इदं कस्मा अदादिति MatsP_70.54c क एष वसुदेवस्तु MatsP_47.7a ककुद्मति च रुद्रस्य MatsP_121.15a ककुद्मानौषधीगिरिः MatsP_121.14d ककुद्मान्स हि bhëate MatsP_122.60d ककुद्मिनस्तु तद्वर्षं MatsP_122.68c ककुद्मी चापरं नाम MatsP_12.23c कक्षान्ते दानवाः स्थिताः MatsP_135.8b कक्षावालम्ब्य पाणिभ्याम् MatsP_150.139a कक्षीवांश्च त्रयस्त्रिंशत् MatsP_145.104c कक्षेयुश्च सनेयुकः MatsP_49.5b कङ्कबर्हिणवाजितैः MatsP_153.175d कङ्कस्तु पञ्चमस्तेषां MatsP_122.57c कङ्कस्यापि ककुन् नाम MatsP_122.67c कङ्कः शङ्कुश्च भूयसः MatsP_44.74d कङ्का चेति वराङ्गनाः MatsP_44.76b कङ्कालं मुसलं तथा MatsP_162.21b कङ्कोलकैर्लवङ्गैश्च MatsP_118.25a कङ्कोलैलाकतुण्डीर- MatsP_96.7c कचमाङ्गिरसं तदा MatsP_29.4d कचमाहुर्मुदान्विताः MatsP_26.23d कच सुस्वागतं ते ऽस्तु MatsP_25.24a कचस्तात न दृश्यते MatsP_25.34d कचस्तात न दृश्यते MatsP_25.40d कचस्तात भविष्यति MatsP_25.35b कचस्तात भविष्यति MatsP_25.41b कचस्तु तं तथेत्युक्त्वा MatsP_25.25a कचस्य चरतो भृशम् MatsP_25.30b कचस्य नाशस्तव चैवोपघातः MatsP_25.53b कचस्य नाशे मम नास्ति शर्म MatsP_25.53c कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये MatsP_25.46c कचः प्रेतगतिं गतः MatsP_25.42b कचः शुक्रं ननाम स MatsP_25.37b कचादवेत्य तां विद्यां MatsP_27.1c कचे त्वयि पुनः पुनः MatsP_26.10b कचेनाभ्यागता वनात् MatsP_25.33b कटकेन स्वपाणिना MatsP_154.444b कटकैर्मणिराजितैः MatsP_136.29b कटकैर्हेमसूत्रकैः MatsP_69.45d कटिं नमः शार्ङ्गधराय विष्णोः MatsP_54.11a कटिं सुरतवासिन्यै MatsP_63.10a कटिः शशाङ्कस्य सदार्चनीया MatsP_57.9b कटुकान्टिट्टिभान् भटान् MatsP_118.48d कट्फलैर्बदरैर्नीपैर् MatsP_118.17c कट्फलैलावलीफलैः MatsP_118.9b कठोरधाम्ने भरणीषु कण्ठं MatsP_55.12a कणधूममवाक्शिराः MatsP_47.82d कणधूमम् अवाङ्मुखम् MatsP_47.118b कण्टकैर् मूलकैर्मूल- MatsP_118.29a कण्ठमाल्यगुणैः काचित् MatsP_120.18a कण्ठम् उत्कण्ठिने नमः MatsP_99.8b कण्ठसूत्राणि शक्तिमान् MatsP_93.108d कण्ठसूत्रैः सकनकैर् MatsP_93.147a कण्ठस्थलं वज्रकठोरमुग्रम् MatsP_151.34d कण्ठे गृहीत्वा पितरम् MatsP_154.137a कण्डनी पेषणी चुल्ली MatsP_52.15c कण्डरीकसुबालकौ MatsP_20.24b कण्डरीको ऽपि धर्मात्मा MatsP_21.31a कण्वः समभवत्किल MatsP_49.46d कतमः स्यादयं लोक MatsP_167.22c कतरस्त्वेतयोः पूर्वं MatsP_41.1a कतरो विनियोगो वा MatsP_103.8c कति द्वीपाः समुद्रा वा MatsP_113.1a कतिस्विद् देवमुनयो MatsP_40.8a कथमङ्गस्य चात्मजः MatsP_48.104b कथमर्घप्रदानं तु MatsP_61.43a कथमाराधनं तस्या MatsP_60.13a कथमाराधयेदीशं MatsP_154.327c कथमारोग्यमैश्वर्यम् MatsP_69.2a कथमारोग्यमैश्वर्यं MatsP_72.3a कथमाशीविषात् सर्पाज् MatsP_30.24a कथमिन्द्रेण भगवन् MatsP_35.6c कथमेकं प्रशंससि MatsP_109.4b कथमेकार्णवे शून्ये MatsP_164.10a कथमेतदिति ब्रुवन् MatsP_133.50d कथय त्वं समासेन MatsP_103.24c कथयन्ति दितेः पुत्रा MatsP_139.11c कथयन्तीह तेषु च MatsP_144.95b कथयन्तु भवन्तो मे MatsP_7.6a कथयस्व मुनिश्रेष्ठ MatsP_134.15c कथयामास विश्वात्मा MatsP_52.3a कथयित्वा द्विजश्रेष्ठ MatsP_68.39c कथयिष्यति विश्वात्मा MatsP_69.17a कथयिष्यत्यतस्तासां MatsP_70.19c कथयिष्यामि ते राजंस् MatsP_106.3a कथयिष्यामि ते वत्स MatsP_104.4a कथयेदिह धीमतः MatsP_43.52d कथं कर्मक्षयो भवेत् MatsP_20.1d कथं कव्यानि देयानि MatsP_19.1a कथं कार्यमिति ब्रुवन् MatsP_133.48d कथं कार्यमिति ब्रुवन् MatsP_137.3d कथं कृत्वा सुखं भवेत् MatsP_31.8b कथं कौशिकदायादाः MatsP_20.1a कथं गच्छत्यमावास्यां MatsP_141.1a कथं च तादृशं प्राप्तं MatsP_154.288c कथं च दग्धो रुद्रेण MatsP_4.22c कथं च पतिता ह्य् अस्मिन् MatsP_27.18a कथं च मित्रावरुणौ MatsP_61.20c कथं च विविधैर्भावैर् MatsP_154.221a कथं च वैष्णवी सृष्टिः MatsP_164.2c कथंचित्प्रमुखास्तत्र MatsP_154.482c कथं चोत्थाय भगवान् MatsP_164.8c कथं चोत्पादितास्तेन MatsP_48.31a कथं जगाम भगवान् MatsP_129.1a कथं जाता महीतले MatsP_13.10d कथं ज्येष्ठमतिक्रम्य MatsP_34.18a कथं तस्मिन्क्षीणपुण्या भवन्ति MatsP_39.3a कथं तीर्थफलं तेषां MatsP_108.12c कथं तु ते सखी दासी MatsP_30.11a कथं तु मे मनस्विन्याः MatsP_30.22a कथं तु लोकान् असृजद् MatsP_3.1c कथं त्रेतायुगमुखे MatsP_143.1a कथं त्वं गिरिशं विना MatsP_154.376b कथं दासी भविष्यसि MatsP_29.24d कथं देवगृहाणि स्युः MatsP_128.1c कथं देवासुरकृते MatsP_47.40a कथं न दोषमगमत् MatsP_4.1c कथं न शोचे यमहं न रुद्याम् MatsP_25.45d कथं नाम भवेद्दुर्गं MatsP_129.28c कथं नारायणो ऽस्माकं MatsP_70.21e कथं निर्मितवांश्चैव MatsP_164.9c कथं पश्यति नः समम् MatsP_24.16b कथं पाद्मे महाकल्पे MatsP_164.4a कथं पिपीलिकालापं MatsP_21.23c कथं पुण्यफलं भवेत् MatsP_108.12d कथं पुत्री प्रयास्यति MatsP_154.416b कथं पृच्छामि वै कृष्णं MatsP_103.10a कथं प्रयागगमनं MatsP_104.2a कथं प्रीणाति तत्पितॄन् MatsP_16.3d कथं बलेः सुता जाताः MatsP_48.30a कथं भवति पृष्ठतः MatsP_40.10d कथं भवन्ति कथमाभवन्ति MatsP_39.6c कथं भवन्ति कथमाभवन्ति MatsP_39.9c कथं भिक्षुः कथम् आचार्यकर्मा MatsP_40.1b कथंभूता गर्भभूता भवन्ति MatsP_39.9d कथं मत्स्येन कथितस् MatsP_146.1a कथं मद्गात्रसंभवः MatsP_158.44b कथं मुच्येव सहितौ MatsP_47.100c कथं यज्ञविधिर्नृप MatsP_143.18b कथं यज्ञविधिस्तव MatsP_143.11f कथं यज्ञः प्रवर्तितः MatsP_143.4d कथं योगेन तत्प्राप्तिः MatsP_109.18c कथं वा भविता मम MatsP_2.2d कथं शरवणे जातो MatsP_146.3c कथं शान्तिकपौष्टिकम् MatsP_93.1d कथं शास्त्रविशारद MatsP_23.1b कथं शुक्रस्य दौहित्रं MatsP_34.16a कथं स ज्ञायते द्विजः MatsP_32.6b कथं सत्त्वरुतज्ञो ऽभूद् MatsP_21.1a कथं सत्त्वरुतज्ञो ऽभूद् MatsP_21.1a कथं सर्वमिदं प्रोक्तं MatsP_111.1a कथं स शुक्रतनयां MatsP_25.4c कथं ससर्ज भगवंल् MatsP_1.7a कथं सूतात्मजः कर्णः MatsP_48.104a कथं स्यात्पुरसूदन MatsP_61.2f कथं स्यात्पुरसूदन MatsP_61.20f कथंस्विद्वसतो ऽरण्ये MatsP_40.10a कथं हेममयं जगत् MatsP_164.2b कथान्ते तत्र शक्रेण MatsP_36.3c कथान्ते भीमसेनेन MatsP_69.12a कथासु शौनकाद्यास् तु MatsP_1.5c कथासु सम्प्रवृत्तासु MatsP_62.3a कथां मर्त्यो महामतिः MatsP_160.30b कथितस्ते ऽनुपूर्वेण MatsP_171.65c कथितं त्वेकदेशिकम् MatsP_141.84b कथितं नरसिंहस्य MatsP_164.1a कथितं पूर्वमेव तु MatsP_43.11b कथितं वै मया विभो MatsP_110.18b कथितानि च पात्राणि MatsP_10.33c कथितानि पुराणानि MatsP_1.6a कथितास्तामसे ऽन्तरे MatsP_9.16d कथितो ऽयुतहोमो ऽयं MatsP_93.84c कथितो विस्तरेण तु MatsP_8.1b कथेयममृतात्मिका MatsP_146.2b कथेयं पापनाशिनी MatsP_146.12b कथेयं सूतनन्दन MatsP_146.1d कथ्यन्ते सर्वयादवाः MatsP_47.29d कथ्यमानं त्वया विप्र MatsP_35.7c कथ्यमानं निबोध त्वं MatsP_122.1c कथ्यमानं मया श्रुतम् MatsP_104.4d कथ्यमानं मया श्रुतम् MatsP_108.8d कदम्बनीलोत्पलकेतकानि MatsP_57.16a कदम्बं कुब्जकं जातिः MatsP_81.28e कदम्बा बकुला धवाः MatsP_161.56d कदम्बाश्चैव भव्याश्च MatsP_161.64a कदम्बैरथ मालत्या MatsP_62.24e कदम्बैर् गिरिकुटजैः MatsP_118.16d कदम्बोत्पलमालतीः MatsP_60.38b कदर्थन्ते हि देहिनः MatsP_154.322b कदलीदलसंस्थितम् MatsP_7.13b कदाचित्परवीरहा MatsP_44.27d कदाचिदपि जायते MatsP_13.63d कदाचिदपि जायते MatsP_71.19b कदाचिदपि लङ्घयेत् MatsP_62.34d कदाचिदारुह्य रथं MatsP_24.22c कदाचिदाश्रमे तस्य MatsP_1.17a कदाचिदास्थानगतः MatsP_92.21c कदाचिदाहारनिमित्तमस्मिन् MatsP_100.13d कदाचिदुद्यानगतस् MatsP_20.28a कदाचिदुद्यानगतामपश्यद् MatsP_23.29a कदाचिद्गन्धतैलेन MatsP_154.501c कदाचिद्गन्धमादने MatsP_61.21b कदाचिन्मृगयां यातः MatsP_45.6a कदाहम् ईदृशं पुत्रं MatsP_154.546c कद्रूर्मुनिश्च लोकस्य MatsP_146.19a कद्रूर्विश्वा मुनिस् तद्वत् MatsP_6.2c कनकरजतचित्रवेदिकायां MatsP_161.88a कनकविमलहारभूषिताङ्गं MatsP_161.89a कनकस्य तु दायादाश् MatsP_43.12c कनकं देवभूषणम् MatsP_114.79b कनकालंकृतां कृत्वा MatsP_58.43a कनकाह्वं च चिर्भिटम् MatsP_96.10b कनको नाम वीर्यवान् MatsP_43.12b कनिष्ठः स्यात् त्रिभिः शतैः MatsP_83.12d कनिष्ठाद्वृष्णिनन्दनात् MatsP_45.22b कनिष्ठा भारकेण तु MatsP_82.6b कनिष्ठाय सुवर्चसे MatsP_47.127b कनीयककरम्भकौ MatsP_44.82d कनीयानपि स प्रभुः MatsP_34.26d कनीयान्मम दायादो MatsP_34.23c कनीयान्मार्गम् इच्छति MatsP_5.11d कनीयान् राज्यमर्हति MatsP_34.18b कनीयान्सत्यविक्रमः MatsP_24.65b कन्दमूलमथो ऽखनन् MatsP_144.82b कन्दराणां तथाचल MatsP_154.125d कन्दराणि च शैलस्य MatsP_118.65c कन्दराणि व्यशीर्यन्त MatsP_153.111a कन्दरे सिद्धसेविते MatsP_154.62d कन्दर्प इव रूपवान् MatsP_69.15d कन्दर्पः कामिदर्पकः MatsP_154.249b कन्दर्पाय नमो गुह्यं MatsP_81.7a कन्दर्पाय नमो मेढ्रम् MatsP_99.7a कन्याकुम्भवृषस्थे ऽर्के MatsP_16.58a कन्या च दशमी पुनः MatsP_3.12b कन्या चेयं मम शुभा MatsP_45.15c कन्या तोयवहा सरित् MatsP_15.28b कन्यादानानि यानि च MatsP_135.4b कन्या द्वादश पार्थिव MatsP_171.30b कन्यानां लभते शतम् MatsP_106.37d कन्या भूत्वा च लोकान्स्वान् MatsP_14.15a कन्याममरवर्णिनीम् MatsP_27.16b कन्या याजनयत्सुतान् MatsP_49.9b कन्यायाः सम्प्रसूयत MatsP_44.35d कन्या योगवतीस्ततः MatsP_13.8b कन्या विश्वारणिस्तथा MatsP_154.485b कन्या सत्कार्यमुत्तमम् MatsP_154.406b कन्या हि कृपणा शोच्या MatsP_154.158c कन्यां चारुमतीं तथा MatsP_47.16f कन्यां सम्प्राप्तयौवनाम् MatsP_25.28b कन्येयं वरवर्णिनी MatsP_30.11b कपर्दिकानां शुक्तीनां MatsP_119.11c कपर्दिने करालाय MatsP_47.128a कपर्दिसैन्ये प्रबभुः समन्ततो MatsP_140.43c कपर्दी परमार्तवत् MatsP_140.49b कपालकृतभूषणात् MatsP_154.333b कपालमालां विपुलां MatsP_154.436c कपालमोचने शुद्धिर् MatsP_13.47a कपालसर्पेन्दुधनुर्धराय MatsP_55.16b कपालिनं परित्यज्य MatsP_153.46c कपालिने च वीराय MatsP_47.136c कपाली गजदानवम् MatsP_153.40b कपाली चापि पिङ्गलः MatsP_171.39d कपाली पिङ्गलो भीमो MatsP_153.19a कपाली भिक्षुको नग्नो MatsP_154.330c कपाली वाक्यमाकर्ण्य MatsP_153.38a कपालीशादयो रुद्रा MatsP_153.18c कपाले रजतप्रभम् MatsP_154.442b कपालेषु समाविशेत् MatsP_7.41b कपिञ्जलान्कलविङ्कांस् MatsP_118.51a कपित्थं मधुकातसी MatsP_15.38d कपित्थानि च रात्रिषु MatsP_131.43b कपित्थइ रक्तचन्दनैः MatsP_118.6b कपिलश्च महीपुत्रो MatsP_163.90c कपिलश्च यतीश्वरः MatsP_171.19d कपिलश्चासुरिश्चैव MatsP_102.18a कपिलश्चैव पञ्चमः MatsP_50.3d कपिलं नाम विश्रुतम् MatsP_122.68d कपिला च पयस्विनी MatsP_83.38b कपिलादिभिर् उच्यते MatsP_3.29b कपिलाय पिशङ्गाय MatsP_47.153c कपिला याभवत्पुरा MatsP_20.26d कपिलाश्वश्च विख्यातो MatsP_12.32c कपिलां च पयस्विनीम् MatsP_75.9d कपिलां च सुशोभनाम् MatsP_67.24b कपिलां पाटलावर्णां MatsP_105.16a कपिलां पूजयेद्भक्त्या MatsP_80.3a कपिलां वस्त्रसंयुक्तां MatsP_55.24c कपिले सर्वदेवानां MatsP_93.64a कपिलो दुर्मुखश्चापि MatsP_6.41c कपिलो ब्राह्मणो वरः MatsP_171.4b कपिशो नामतस्तथा MatsP_6.17d कपोतरोमा तस्याथ MatsP_44.62c कपोलमाजिघ्रसि किं ममेदम् MatsP_139.37b कपोललीलालिकदम्बसंकुले MatsP_148.100d कबन्धनृत्यसंकुले स्रवद्वसास्रकर्दमे MatsP_153.135a कमनीयचलल्लोल- MatsP_154.586a कमप्यत्र सुरर्षभाः MatsP_132.13b कमलप्रभवश्चैव MatsP_163.62c कमलं käcanaæ दत्तं MatsP_100.2c कमलं च यथाशक्त्या MatsP_98.7c कमलाक्षे महोत्पला MatsP_13.33d कमलामम्बिकां तथा MatsP_58.25b कमलायै मुखस्मिते MatsP_63.6b कमलासनकृष्णयोः MatsP_60.4b कमलोदरमन्दिरे MatsP_3.43f कम्पनं शातनं चैव MatsP_162.23c कम्पमाना विचेतना MatsP_27.26d कम्पयन्ताविव हरिं MatsP_170.6c कम्पं तस्याकरोन्महान् MatsP_146.64d कम्पितं मानसं चैव MatsP_163.86a कम्पितानि समन्ततः MatsP_163.58d कम्पितास्ते तु दानवाः MatsP_153.107b कम्बलाश्वतराभ्यां च MatsP_133.20a कम्बलाश्वतरावुभौ MatsP_110.8b कम्बलाश्वतरावुभौ MatsP_126.22b कम्बलाश्वतरौ नागौ MatsP_104.5c कम्बलाश्वतरौ नागौ MatsP_106.27a कया नश्चित्र आभुवद् MatsP_93.37a करटै राजतोत्पलैः MatsP_118.41d करणजातमिहास्तु ममाचलं MatsP_158.19c करपङ्कजकुड्मलम् MatsP_154.141d करपादायुतैर्युतः MatsP_72.13b करपार्ष्णिभिरेव च MatsP_153.214d करमर्दैः कासमर्दैर् MatsP_118.24c करवाण्यहमद्य तम् MatsP_29.21b करवाव पुरंदर MatsP_61.11d करवीरपुरं तथा MatsP_22.75b करवीरं च सर्वदा MatsP_60.40b करवीरेण रक्तेन MatsP_75.3e करवीरे महालक्ष्मीर् MatsP_13.40a करसम्पुटयोजितः MatsP_102.9b करस्ते न विभासते MatsP_154.25b करं तस्यामरद्विषः MatsP_153.48d करंधमस्तु त्रैसारिर् MatsP_48.2a करान्कुर्याद्विशां पते MatsP_69.36d कराभ्यामतिभीषणौ MatsP_170.5d करालवदनः खड्ग- MatsP_94.7a करालान्कृतमालांश्च MatsP_118.57c करालान्मृगमातृकान् MatsP_118.56d करावुत्पलधारिण्यै MatsP_64.7c करास्फोटेन पातयन् MatsP_153.34b करिगिरिरविमेघसंनिभाः सजलपयोदनिनादनादिनः MatsP_133.69/a करिभ्यां संयुतं नरः MatsP_101.72b करिव्रतमिदं स्मृतम् MatsP_101.72f करिष्यति जगत्पतेः MatsP_69.9f करिष्यतीति भगवान् MatsP_166.22a करिष्यथ विशेषतः MatsP_5.10d करिष्यन्ति जगत्त्रयम् MatsP_2.10b करिष्यन्ति वरान्मम MatsP_72.15d करिष्यसे ऽतो बलभिच्चरा वयम् MatsP_154.403b करिष्यामि यतात्माहं MatsP_69.33a करिष्ये त्वद्वचो देव MatsP_146.54a करिष्ये भोजनं विभो MatsP_99.3d करिष्ये स्थानमुत्तमम् MatsP_175.54b करीन्द्रकरतुल्याभिर् MatsP_153.104a करीन्द्रैर्वाचलोपमैः MatsP_153.133b करीन्द्रोन्मत्तगामिनीम् MatsP_158.21d करीरकुटजं शमी MatsP_96.7d करुणाहास्यबीभत्स- MatsP_158.24a करूषस्य तु कारूषा MatsP_12.24c करूषायानपत्याय MatsP_46.25a करेण कालीं वपुषा MatsP_174.38c करेण तच्च जग्राह MatsP_160.10c करेणार्क इवाम्बुदम् MatsP_140.25d करेणावेष्ट्य दानवः MatsP_153.113d करेणुमत्यां चैद्यायां MatsP_50.55c करे दर्वीं निधाय वै MatsP_16.37b करैश्छिन्नैः शिरोभिश्च MatsP_135.41a करोच्छ्रया इव गजाः MatsP_136.31c करोति याशेषमखण्डमेतत् MatsP_70.63a करोति यो ऽप्यागमशुद्धबुद्धिः MatsP_58.55b करोति विकरोति च MatsP_3.15d करोति विकरोति च MatsP_164.25b करोति सप्त cëÂau वा MatsP_60.46c करोत्यालोडयन्नेव MatsP_43.35a करोत्युद्वृत्तवेगां तु MatsP_43.32c करोत्येतेषु मानवः MatsP_13.55d करो दुर्वारजृम्भितः MatsP_154.253b करोमि विक्रमेणैतत् MatsP_138.53c करो ऽयमब्जसंनिभो ममास्तु कर्णपूरकः MatsP_153.138a करौ मधुजिते नमः MatsP_81.8d करौ सौभाग्यदायिन्यै MatsP_62.13a कर्कोटकधनंजयौ MatsP_133.33b कर्कोटकधनंजयौ MatsP_163.56b कर्कोटकसुतं जित्वा MatsP_43.29c कर्कोटकीवितानैश्च MatsP_118.28c कर्णकश्च ऋषिः सिद्धस् MatsP_145.107a कर्णद्वयं दैत्यनिषूदनाय MatsP_57.12b कर्णप्रावरणान्प्राप्य MatsP_121.58e कर्णप्रावरणास् तथा MatsP_4.52d कर्णस्य वृषसेनस्तु MatsP_48.103a कर्णं चैव महाबलम् MatsP_103.5b कर्णं प्रति यथोदितम् MatsP_48.108f कर्णाङ्गुलिपवित्राणि MatsP_93.108c कर्णान्तकृष्टैर्विमलैः MatsP_153.176a कर्णाभ्यां पिबतां तृप्तिर् MatsP_146.2c कर्णिकापूर्वपत्त्रे तु MatsP_97.8c कर्णिकायां च पुरुषं MatsP_79.8a कर्णिकायां च भास्करम् MatsP_97.9d कर्णिकायां न्यसेत्सूर्यम् MatsP_98.4a कर्णिकारसमद्युतिः MatsP_94.4b कर्णिकारैश्च पुष्पितैः MatsP_163.70d कर्णिकारैः सशामलैः MatsP_118.3b कर्णिकाश्च तथा तेषां MatsP_119.10a कर्णिनालीकनाराच- MatsP_149.9a कर्णोत्तंसं चकारेशो MatsP_154.444c कर्तव्यतां नाध्यगच्छत् MatsP_153.122a कर्तव्यतां स संचिन्त्य MatsP_148.74c कर्तव्यस्यावशेषितम् MatsP_153.122d कर्तव्यं चापि नो भयम् MatsP_134.26d कर्तव्यं तस्य वै विभो MatsP_61.43b कर्तव्यं द्विजपुंगव MatsP_96.22b कर्तव्यं न विदुः किंचिद् MatsP_135.59c कर्तव्यं नाध्यगच्छत MatsP_153.2b कर्तव्यं भूतिकामेन MatsP_82.30c कर्तव्यं भूतिमिच्छता MatsP_75.7d कर्तव्यं भूतिमिच्छता MatsP_93.82b कर्तव्यं भूतिमिच्छता MatsP_93.110b कर्तव्यं भूतिमिच्छता MatsP_93.155d कर्तव्यं विधिवद्भक्त्या MatsP_60.32c कर्तव्याः शक्तितस्तद्वच् MatsP_93.106c कर्तव्याः शक्तितो देया MatsP_100.36a कर्तव्यो भगवान्सुखी MatsP_175.74b कर्तव्यो ऽर्कसुतस् तथा MatsP_94.6d कर्तव्यो लवणाचलः MatsP_84.2b कर्तव्यो वरदः शशी MatsP_94.2d कर्तव्यो ऽष्टशतं पुनः MatsP_68.18d कर्ता चैव वृकोदरः MatsP_69.13b कर्ताहं विबुधर्षभाः MatsP_133.3b कर्तुर्जन्मदिनर्क्षं च MatsP_68.37a कर्तुं दर्पणविभ्रमम् MatsP_154.447b कर्तुं धर्मव्यवस्थानम् MatsP_47.246a कर्तुं धर्मव्यवस्थानं MatsP_47.39a कर्तुं धर्मस्य संस्थानम् MatsP_47.12c कर्त्रा प्रणीता मर्यादा MatsP_154.149a कर्त्रे परशवे चैव MatsP_47.144c कर्दमश्च प्रजापतिः MatsP_124.95b कर्दमस्य प्रजापतेः MatsP_15.20d कर्दमालं तथैव च MatsP_22.76b कर्दमे करिणो यथा MatsP_152.16b कर्दमो वालखिल्याश्च MatsP_145.92c कर्पूरं चागुरुं यवाः MatsP_95.23b कर्मज्ञानोद्भवं ब्रह्म MatsP_52.6c कर्मणश्च फलं ह्येतन् MatsP_154.358a कर्मणा केन पार्थिवः MatsP_115.9b कर्मणा केन स दिवं MatsP_35.6a कर्मणा च चतुर्विधम् MatsP_171.67b कर्मणानेन पद्मभूः MatsP_4.1d कर्मणा मनसा वाचा MatsP_105.13a कर्मणां गहना गतिः MatsP_172.2b कर्मणां तु विपर्ययः MatsP_144.4b कर्मण्यग्रे तथर्त्विजः MatsP_143.7b कर्म नामावगच्छताम् MatsP_170.13d कर्मबुद्धिगुणान्वितम् MatsP_3.21b कर्मभिर्विस्मयं तेषां MatsP_154.527a कर्मभिर्वैष्णवैः प्रभुम् MatsP_45.14b कर्मयोगस्य लक्षणम् MatsP_52.4b कर्मयोगं च वक्ष्यामि MatsP_52.5a कर्मयोगं च सांख्यं च MatsP_52.3c कर्मयोगं विना ज्ञानं MatsP_52.12a कर्मयोगः प्रशस्यते MatsP_52.5d कर्मयोगेण नारद MatsP_92.28b कर्मयोगोद्भवं ज्ञानं MatsP_52.6a कर्मस्तोत्रं तथैव च MatsP_145.58d कर्मस्वेतेषु ये सक्ता MatsP_141.63a कर्मारम्भः प्रसिध्यति MatsP_142.53f कर्षतैनं शितैः शूलैर् MatsP_153.37c कर्षं कर्षं दिने दिने MatsP_148.12b कर्षाग्निं यस्तु साधयेत् MatsP_107.9b कर्षिता pŬitÃsmi च MatsP_147.13b कलत्रपुत्रक्षयप्राणनाशे MatsP_138.30a कलत्राणां तथैव च MatsP_132.7b कलधौतमयांस्तद्वल् MatsP_91.4c कलधौतशतत्रयम् MatsP_100.22d कलप्रलापेषु च दानवीनां MatsP_139.24a कलविङ्कांश्च कोकिलान् MatsP_118.46d कलहं वर्जयन्तश्च MatsP_131.36a कलहेषु च सज्जन्ते MatsP_131.41a kalÃkëÂhÃÓca वीर्यवान् MatsP_34.9b कलापग्रामकांश्चैव MatsP_121.49a कलापेक्षी प्रतीक्षते MatsP_141.10d कलाभिर्दिवसक्रमात् MatsP_141.55d कला वै नास्ति षोडशी MatsP_141.56b कलां नार्हति षोडशीम् MatsP_110.6d कलां नार्हन्ति षोडशीम् MatsP_93.76b कलां नार्हन्ति षोडशीम् MatsP_110.19f कलां पूरयितुं यत्नात् MatsP_150.143a कलाः क्षीयन्ति कृष्णास्ताः MatsP_141.24a कलिकलुषविदारणं मुरारेः MatsP_54.31c कलिकलुषविदारिणीमनन्ताम् MatsP_69.63a कलिकलुषविमुक्तः पार्वतीलोकमेति MatsP_63.29b कलिङ्गमथ वालुकम् MatsP_96.5d कलिङ्गाश्चैव सर्वशः MatsP_114.47d कलिङ्गास्ताम्रलिप्तकाः MatsP_163.72d कलिजैरङ्गुलैः स्मृतम् MatsP_145.10b कलिमासाद्य वै युगम् MatsP_144.37d कलियुगप्रमाणं च MatsP_50.70c कलिरेव प्रकीर्तितः MatsP_142.22d कलिशिष्टेषु तेष्वेवं MatsP_144.90a कलिश्च कलहश्चैव MatsP_131.17c कलिश्चेति चतुर्युगम् MatsP_114.57d कलिश्चेति चतुष्टयम् MatsP_142.23d कलिश्चैवं चतुर्युगम् MatsP_142.17d कलिसंध्यांशभागेषु MatsP_144.51c कलिः प्रमारको रोगः MatsP_144.32a कलेश्चैव क्षयस्तथा MatsP_144.88d कलौ गङ्गा विशिष्यते MatsP_106.57d कलौ सम्परिवर्तते MatsP_165.18b कल्की तु विष्णुयशसः MatsP_47.247c कल्पकाममहाद्रुमाः MatsP_154.431b कल्पकालोद्धतज्वाला- MatsP_148.82c कल्पकोटिशतं साग्रं MatsP_21.41c कल्पकोटिशतं साग्रं MatsP_62.36c कल्पक्षये विनिर्वृत्ते MatsP_9.38c कल्पते न कदाचन MatsP_148.72d कल्पद्रुमलताकीर्णं MatsP_11.44c कल्पद्रुमसमन्वितैः MatsP_121.1d कल्पपादपसंकटम् MatsP_154.304d कल्पप्रमाणो द्विगुणो MatsP_142.37a कल्पमाहुस्तु तद्विदः MatsP_142.36b कल्पमेकं वसेत्स्वर्गे MatsP_77.16c कल्पमेकं वसेन्नरः MatsP_53.19f कल्पयत्पुरकल्पवित् MatsP_130.6b कल्पवृत्तं मुनीश्वराः MatsP_53.51b कल्पव्रतमिदं स्मृतम् MatsP_101.50f कल्पस्य परिमाणकम् MatsP_48.26d कल्पस्य मुनिसत्तमाः MatsP_53.40b कल्पं च दिवि मोदते MatsP_79.13d कल्पं विष्णुपदे स्थित्वा MatsP_101.10c कल्पं शिवपुरे वसेत् MatsP_13.55b कल्पं स्थास्यति वा खस्थं MatsP_139.12a कल्पादाववतीर्णस्तु MatsP_80.11e कल्पादावुदकार्णवे MatsP_53.6d कल्पादौ बुद्धिपूर्वं तु MatsP_128.83a कल्पादौ सप्तमं द्वीपं MatsP_100.4a कल्पादौ सम्प्रयुक्ताश्च MatsP_126.45a कल्पाननेकान्दिवि मोदते च MatsP_58.55d कल्पान्तघोरसंकाशो MatsP_150.33a कल्पान्तदहनालोकाम् MatsP_153.206c कल्पान्तवृष्टिकर्तारः MatsP_125.14c कल्पान्ताग्नेर् नियामकाः MatsP_125.14d कल्पान्तानलसंनिभम् MatsP_150.218b कल्पान्ताम्बुधराभेण MatsP_153.54c कल्पान्ताम्भोदसंनिभः MatsP_150.113b कल्पान्ते तत्समग्रं हि MatsP_111.4a कल्पान्ते भूपतिर्नूनम् MatsP_101.32c कल्पान्ते भूपतिर्भवेत् MatsP_101.35f कल्पान्ते राजराजः स्यात् MatsP_101.30e कल्पान्ते राजराजः स्यात् MatsP_101.54e कल्पान्ते राजराजः स्यात् MatsP_101.81e कल्पान्ते राजराजः स्याद् MatsP_101.71e कल्पान्ते राज्यभाग्भवेत् MatsP_101.58f कल्पान्ते लैङ्गमित्युक्तं MatsP_53.38a कल्पितानि यथाक्रमम् MatsP_125.42f कल्पितैस्तरुपुत्रकैः MatsP_154.510d कल्पे कल्पे चतुर्दश MatsP_145.1b कल्पे कल्पे ततो लोकान् MatsP_78.10a कल्पे कल्पे तथैव च MatsP_6.7b कल्पे तत्पुरुषं वृत्तं MatsP_53.42c कल्पे महावीरवरप्रधान MatsP_69.58b कल्पे वक्ष्यामि तानि च MatsP_144.108d कल्पेष्वथ सहस्रशः MatsP_142.46d कल्यमुत्थाय मानवः MatsP_43.51d कल्याणत्वान्नरपतेस् MatsP_44.53a कल्याणप्राप्तयस्तव MatsP_154.338f कल्याणिनी नाम पुरा बभूव या MatsP_69.65a कल्याणिनी माधवलोकसंस्था MatsP_70.63b कल्याणिन्यां ततः प्राणो MatsP_5.24a कल्याणीनां च कथितं MatsP_70.62c कल्याणी मलयाचले MatsP_13.35d कल्यादिषु भवन्ति ये MatsP_143.10d कवचं चापि käcanam MatsP_150.202d कवचं भवति वारणम् MatsP_93.81b कवये राजवृक्षाय MatsP_47.130c कवलानिव यूथपः MatsP_153.33d कविं चैव महायशाः MatsP_49.39d कविः पृथुस् तथैवाग्निर् MatsP_9.15c कवे सर्वार्थसिद्ध्यर्थं MatsP_73.4c कश्चन्द्रार्कविलोचनः MatsP_154.348d कश्च भ्रामयते तानि MatsP_125.3a कश्चित्स्त्रीवध्यतां प्राप्तो MatsP_153.12a कश्चिदन्यो ममोदरात् MatsP_25.55b कश्चिदेवाप्यनिन्धनः MatsP_128.8b कश्चैव पुरुषो नाम MatsP_166.21a कश्यपश्च क्रतुश्च तौ MatsP_126.17d कश्यपश्च महातपाः MatsP_146.48b कश्यपश्च्यवनस्तथा MatsP_145.91d कश्यपस्य प्रवक्ष्यामि MatsP_6.1a कश्यपः प्राह तां पुनः MatsP_7.36b कश्यपात्संयतव्रता MatsP_6.44d कश्यपाद् इति नः श्रुतम् MatsP_6.7d कश्यपाद् बलदर्पितम् MatsP_6.16b कश्यपाय त्रयोदश MatsP_4.55b कश्यपाय त्रयोदश MatsP_5.13b कश्यपाय त्रयोदश MatsP_146.16b कश्यपो गौतमस्तथा MatsP_9.27b कश्यपो व्रतमाहात्म्याद् MatsP_7.30a कष्टमित्यसकृत्प्रोच्य MatsP_137.13c कष्टं कष्टमिति ब्रुवन् MatsP_140.47d कष्टं कुलमवाप्स्यसि MatsP_14.14b कष्टाः कष्टपराक्रमाः MatsP_133.4b कस्तमो घोरमासाद्य MatsP_167.40a कस्तं नार्चितुमर्हति MatsP_40.15d कस्ते कामः समृध्यताम् MatsP_47.173b कस्ते सखाभवच्चाग्रे MatsP_153.6a कस्त्वं पुष्करमध्यस्थः MatsP_170.10a कस्त्वं युवा वासवतुल्यरूपः MatsP_37.7a कस्माच्च भगवान् विष्णुर् MatsP_1.7c कस्माच्च विपुलं तेजो MatsP_92.22c कस्माच्छ्वसिषि चातुरा MatsP_27.17d कस्माज्जातो जनार्दनः MatsP_154.350d कस्मात्ते सख्यमुत्तमम् MatsP_7.1d कस्मात् संतापमष्टकाहं भजेयम् MatsP_38.11b कस्मादीशेन संयोगं MatsP_70.18c कस्मादेवं शिबिरौशीनरो ऽयम् MatsP_42.18c कस्माद्गृह्णासि मे वस्त्रं MatsP_27.8a कस्माद्दाक्षायणी पूर्वं MatsP_13.10a कस्माद्विभूतिर् अमलामरमर्त्यपूज्या MatsP_100.8a कस्माल् लोकपितामहः MatsP_3.1b कस्मिन्काले च तच्छ्राद्धम् MatsP_22.1a कस्मिन्काले विनिर्वृत्ता MatsP_146.1c कस्मिन्दत्तं कथं याति MatsP_16.3a कस्मिन्वासरभागे तु MatsP_22.1c कस्मिन्वासरभागे वा MatsP_16.2c कस्मिंश्चित्कारणान्तरे MatsP_154.61b कस्यचिच् च क्वचिद्दृष्टं MatsP_154.217e कस्यचिन् नेह दृश्यते MatsP_52.12b कस्य चेयं स्नुषेति च MatsP_44.34d कस्य तुल्यं भवेद्वपुः MatsP_1.26d कस्य त्वं वा किंनिमित्तं त्वमागाः MatsP_37.10d कस्य त्वं सुभगे का वा MatsP_47.171a कस्य पुत्रश्च शंस मे MatsP_30.13d कस्य प्रादुरभूद्ध्यानात् MatsP_154.353a कस्य भर्तुरहं दत्ता MatsP_11.53a कस्य भूः कस्य वरुणः MatsP_154.348c कस्य वंशे स कथ्यते MatsP_49.60b कस्य वंशोद्भवः पुरा MatsP_146.13b कस्य हेतोः कपालित्वं MatsP_1.8c कस्याग्निः कस्य मारुतः MatsP_154.348b कस्यार्चयन्ति लोकेषु MatsP_154.349a कस्यैतद्गगनं भूरितः MatsP_154.348a कस्यैते दारका राजन् MatsP_32.13a कस्यैते प्रतिदृश्यन्ते MatsP_42.13a कह्लारसरसस्तटे MatsP_70.3d कह्लारैश्च विदार्या च MatsP_118.29c कंचित्कालमुपास्यथ MatsP_47.79b कंचित्कालं निवत्स्यति MatsP_154.63b कंचित्कालं महाद्युते MatsP_154.285d कंचित्पश्यामि वासव MatsP_37.2d कं ब्रह्महत्या न दहेदपीन्द्रम् MatsP_25.48d कं वः कामं प्रयच्छामि MatsP_159.19a कं वा कामं प्रयच्छामि MatsP_146.77c कंसस्ताम् अभ्यघातयत् MatsP_46.16f कंसस्तेषां तु पूर्वजः MatsP_44.74b कंसः सर्वानघातयत् MatsP_46.13f कंसा कंसवती तथा MatsP_44.75d कंसादिदर्पमथनः MatsP_69.8c कः समुत्सहते चान्यो MatsP_167.45a कः समुत्सहते ज्ञातुं MatsP_164.19a कः स्त्रियं द्रष्टुमर्हति MatsP_31.12d कः स्रष्टा कश्च ते गोप्ता MatsP_170.12c काकगृध्रमुखास्तथा MatsP_163.3d का कथान्येषु जन्तुषु MatsP_11.16d काकोलीक्षीरकाकोली MatsP_118.29**a काक्षीवांस्तु ततो गत्वा MatsP_48.84c काङ्क्षितव्ये समागमे MatsP_175.56b का च सृष्टिः पुराभवत् MatsP_4.23b kÃcëÂaÇkahatà इव MatsP_135.37d काचित्कमलगन्धाभा MatsP_120.5a काचित्कान्तार्पितं सुभ्रूः MatsP_120.30a काचित् तत्र समन्मथम् MatsP_120.17d काचित्पपौ वरारोहा MatsP_120.27c काचित्पिबन्ती ददृशे MatsP_120.26c काचित्पुष्पोच्चये सक्ता MatsP_120.4a काचित्पृष्ठकृतादित्या MatsP_120.20a kÃcitprarƬhÃÇgaruhÃpi नारी MatsP_139.35b काचित्प्राहाङ्गना भृशम् MatsP_120.16b काचित्प्रियस्यातिचिरात्प्रसन्ना MatsP_139.29c काचित्प्रियं परित्यज्य MatsP_140.60a काचित् सत्वरिता दूत्या MatsP_120.25a काचित्स्वनेत्रचपल- MatsP_120.28a काचिदपि स्वयमेव पतन्ती MatsP_154.473c काचिद् Ãtìayat कान्तम् MatsP_120.12a काचिद् आदर्शनकरा MatsP_120.24a काचिद् उच्चीय पुष्पाणि MatsP_120.7a काचिदुवाच कलं गतमाना MatsP_154.472c काचिदेवं रहो नीता MatsP_120.9c काचिद्भुग्ना सखीदत्त- MatsP_120.19a काचिद्वरस्त्री स्वकपोलमूले MatsP_139.26b का चिन्ता सम्भ्रमे सति MatsP_135.24b काच्छीकाश्चैव saurëÂrà MatsP_114.51a käcanaæ कमलोत्तमम् MatsP_97.13d käcanaæ कल्पपादपम् MatsP_101.50b käcanaæ कामदेवं च MatsP_7.23c käcanaæ गरुडं कृत्वा MatsP_53.41a käcanaæ पुरुषं तद्वत् MatsP_18.13a käcanaæ पुरुषोत्तमम् MatsP_54.24b käcanaæ वृषभं तद्वद् MatsP_80.4c käcanaæ सलिलं स्त्रियः MatsP_109.20d käcanÃmbujadÅrghikam MatsP_154.480d käcanÃmburuhasraji MatsP_153.21d käcanÅæ च ततः कुर्यात् MatsP_68.30a käcane परमासने MatsP_134.7d käcÅkalÃpaÓca सहाङ्गरागः MatsP_139.41a käcÅnÆpuraÓabdena MatsP_106.39a käcÅbhra«ÂairmaïibhirviprakÅrïai÷ MatsP_139.43b काठिन्याङ्कस्त्वमस्मभ्यं MatsP_155.19a कातरतां सखि मा कुरु mƬhe MatsP_154.472d कात्यायन्यै शिरस्तथा MatsP_62.14d का त्वं चारुमुखी श्यामा MatsP_27.17a काद्रवेयौ तथा नागौ MatsP_126.22a कान्तकेयूरभास्वरः MatsP_150.212d कान्तदेहछविर्विभुः MatsP_150.212b कान्तनिःश्वासवातेन MatsP_120.6c कान्तपाणिसमर्पितम् MatsP_120.27d कान्तपीतावशेषितम् MatsP_120.30b कान्तसंग्रथितैः पुष्पै MatsP_120.7c कान्तसंनामितलता MatsP_120.10a कान्तसंन्यस्तमानसाः MatsP_120.23d कान्तं च tìayÃmÃsa MatsP_120.13a कान्तं मन्दरमेव च MatsP_169.6b कान्तः पञ्चदशैः सार्धं MatsP_141.29c kÃntÃmbutìanÃk­«Âa- MatsP_120.14a कान्तिकीर्तिफलप्रदम् MatsP_101.45f kÃntimächubhadarÓana÷ MatsP_160.31b कान्तिर्द्युतिर्धृतिर्मेधा MatsP_148.27c कान्तिसंतानहासिना MatsP_150.80b कान्तिः सर्वेषु भावेषु MatsP_154.430a कान्तेन कृतशेखरा MatsP_120.8b कान्तेन कृष्यताम्भसि MatsP_120.18b कान्तेन परिमोचिता MatsP_120.5d कान्तेनान्विष्य यत्नतः MatsP_120.15d कान्तेनाभिसमुज्झिता MatsP_120.4d कान्त्या चन्द्रोपमस्तूर्णं MatsP_134.3c कान्त्या धृत्या श्रिया रत्या MatsP_55.26c कान्यकुब्जे तथा गौरी MatsP_13.28a कापालमथ कैङ्करम् MatsP_162.22b कापि कृतव्यवधानमदृष्ट्वा MatsP_154.474c काप्यखिलीकृतमण्डनभूषा MatsP_154.472a का बाधा ते किमप्रियम् MatsP_103.19f कामकेशवयोर्नरः MatsP_7.14d कामकेशवयोः सदा MatsP_70.52b कामक्रोधवशानुगाः MatsP_144.69b कामक्रोधविहीनेन MatsP_93.104a कामगानां समृद्धानां MatsP_125.12c कामगैस्तैर्मनोजवैः MatsP_126.43d कामतः कर्मबन्धनाः MatsP_21.32b कामतो ऽद्य च धर्मतः MatsP_26.19d कामदेवश्चतुर्मुखम् MatsP_4.13b कामदेवस्य साम्प्रतम् MatsP_100.32b कामदेवं सपत्नीकं MatsP_70.50a कामदेवात्मने नमः MatsP_70.40b कामदेव्यै जगत्प्रिये MatsP_63.11d कामद्वेषौ तथैव च MatsP_144.26d कामनामानि कीर्तयेत् MatsP_7.25b कामनाम्ना हरेरर्चां MatsP_7.15a कामबाणाभितप्ताङ्ग्यो MatsP_23.23c कामबाणार्दितो विभुः MatsP_3.33b कामभोगप्रणाशिनीम् MatsP_33.11b कामभोगफलप्रदाः MatsP_15.19d काममेव शपस्व माम् MatsP_26.18d कामयते स्वयमेव विहर्तुम् MatsP_154.473b कामयामास कामार्तो MatsP_11.34c कामयामास तास्तदा MatsP_23.26d कामयामास देवो ऽपि MatsP_11.8a कामरूपा महोत्साहा MatsP_154.526c कामरूपी जनार्दनः MatsP_7.20b कामरूपे शतक्रतुः MatsP_153.23b कामरूपैः सकृद्युक्तैः MatsP_126.43c कामला कमलालये MatsP_13.31b कामवृत्तेषु संयतः MatsP_41.2b कामशास्त्रप्रणेता च MatsP_21.30a कामस्ते ऽयं भविष्यति MatsP_154.375b कामस्य दयितां भार्यां MatsP_154.281a कामस्य बाणैः सुकृतं निधानम् MatsP_139.32b कामं कमललोचन MatsP_147.8d कामं चेर्ष्यां च कोपं च MatsP_131.33a कामः कमललोचने MatsP_154.314d कामाक्षी गन्धमादने MatsP_13.26d कामातुरतया तथा MatsP_3.38d कामात्मा स महात्मापि MatsP_48.37c कामाय पादौ सम्पूज्य MatsP_7.16a कामाय पादौ सम्पूज्य MatsP_70.35a कामार्थः परिहीनो मे MatsP_24.62c कामिनस्तपसा हीना MatsP_165.15c कामिनामतिदुर्लभम् MatsP_117.12b कामिनां हृदयं किल MatsP_154.253d कामिनी विद्यते क्वचित् MatsP_20.30b कामेन käcanamayena विराजमानम् MatsP_83.21a कामेभ्यो न तथा गुरुः MatsP_147.8b का मे माता भवेदिह MatsP_11.52d कामैश्च द्विजसत्तमान् MatsP_34.4d कामैषिभिर् इवाकीर्णां MatsP_136.15c कामो ऽप्याह तवोन्मादो MatsP_24.19a कामो ऽयं ते भविष्यति MatsP_154.284b काम्यनैमित्तिकाद्यास्ते MatsP_51.42c काम्यास्विष्टिष्वभीमानी MatsP_51.38a कायावरोहणं नाम MatsP_22.29c कायेनातिविशालेन MatsP_154.504a कारणं तत्प्रवक्ष्यामि MatsP_111.7c कारणं तु यदव्ययम् MatsP_154.213b कारणं लोकसुन्दरि MatsP_154.279d कारणात्साधनाच्चैव MatsP_145.23c कारणानि भृगूद्वह MatsP_32.34b कारणे cëÂalak«aïe MatsP_145.49b कारणेनेह शब्दिताः MatsP_125.13d कारण्डवैश्चक्रवाकैः MatsP_161.53c कारयित्वा तु käcanam MatsP_76.2d कारयित्वाथ käcanam MatsP_57.19b कारयित्वा निवेदयेत् MatsP_98.7d कारयित्वा सुवासिनीः MatsP_62.20b कारयेच्छक्तितस्तदा MatsP_91.3b कारयेच्छक्तितो नरः MatsP_96.11d कारयेत्सकलां निशाम् MatsP_81.19d कारयेत्संहतानुच्चान् MatsP_89.4c कारयेद्द्विभुजं तथा MatsP_97.13f कारयेद्यत्नतो बुधः MatsP_93.88b कारिणीं सुमनोहराम् MatsP_116.8d कारुण्यादनुकम्पया MatsP_47.212b कारूषाश्च सहैषीका MatsP_114.48a कार्तयुगभवैः सार्धं MatsP_144.94e कार्तवीर्यमुपस्थितः MatsP_44.3b कार्तवीर्यस्य यो जन्म MatsP_43.52c कार्तवीर्यस्य राजर्षेर् MatsP_43.23c कार्तवीर्यार्जुनो नाम MatsP_43.50c कार्तवीर्येण विक्रम्य MatsP_44.1c कार्तवीर्यो ऽत्रिसम्भवम् MatsP_43.15b कार्ता नामेह सामगाः MatsP_49.76d कार्तिकेयश्च विश्रुतः MatsP_159.3d कार्तिकेयो ऽमरारिहा MatsP_160.10d कार्तिरुग्रायुधो ऽसौ वै MatsP_49.77a कार्त्तिकी फाल्गुनी चैत्री MatsP_17.8c कार्त्तिके चैत्रवैशाखे MatsP_99.2a कार्त्तिके पृषदाज्यकम् MatsP_60.35b कार्त्तिकेयस् ततः स्मृतः MatsP_5.27b कार्त्तिकेयेन वर्ण्यते MatsP_53.61b कार्त्तिकेये यशस्करी MatsP_13.44b कार्त्तिके शतपत्त्रकैः MatsP_62.22d कार्त्तिक्यादितृतीयायां MatsP_101.42a कार्त्तिक्यां गोप्रदो भवेत् MatsP_101.37d कार्त्तिक्यां च वृषोत्सर्गं MatsP_101.65a कार्त्तिक्यां तत्पुनर्हैमं MatsP_101.12a कार्त्तिक्यां पुण्डरीकस्य MatsP_53.27c कार्पासजातिवर्गेण MatsP_118.33c कार्पासपर्वतस् तद्वद् MatsP_88.2a कार्पासाचलमुत्तमम् MatsP_88.1b कार्पासाद्रे नमस्तुभ्यम् MatsP_88.4c कार्मुकभ्रूयुगोपेता MatsP_11.51c कार्मुकाणां विकृष्टानां MatsP_138.11a कार्यकारणभावेन MatsP_145.67e कार्यमाप्यायनं बुधः MatsP_15.32b कार्यमेतच्च देवानां MatsP_154.411a कार्यसाधनसत्वरम् MatsP_154.112b कार्यस्तिलैर्यवघृतेन समित्कुशैश्च MatsP_83.26b कार्यस्तेषां च विष्कम्भश् MatsP_129.31a कार्यस्यापि बलाबले MatsP_28.8d कार्यस्योपायपूर्विकाम् MatsP_154.219b कार्यं किमत्र तद्ब्रूहि MatsP_148.63c कार्यं चैव तु देवानां MatsP_50.41c कार्यं त्वनेकैश्च पुनर्द्विजौघैः MatsP_83.15d कार्यं वेदविदा पितुः MatsP_18.11d कार्याकार्यमजानतः MatsP_108.13b कार्याकार्ये न देवानां MatsP_4.6a कार्याकार्ये न वागम्या- MatsP_48.50c कार्याणां तु गतागतम् MatsP_28.8b कार्याणि वचनानि च MatsP_70.31f कार्यावयुतहोमे तु MatsP_93.105c कार्येषु च किमिष्यते MatsP_68.1d कार्योत्पत्तिर् न विद्यते MatsP_123.60d कार्ष्णायसमयं दिव्यं MatsP_173.10a कार्ष्णायसमयं यत्तु MatsP_130.7a कार्ष्णायसं समारुह्य MatsP_127.8c काल एष स्मृतो बुधैः MatsP_124.90b कालक्षमम् अधोक्षजः MatsP_153.10d कालक्षये चैव सुराः पिबन्ति MatsP_126.36d कालचक्रमिवागतम् MatsP_162.1b कालचक्रं तथाघोरं MatsP_162.19c कालञ्जरान्विकर्णांश्च MatsP_121.54a कालञ्जरे सप्त च चक्रवाका MatsP_21.9c कालञ्जरे सप्त च चक्रवाका MatsP_21.28c कालत्वेन व्यवस्थिता MatsP_11.39d कालदण्डविभीषणम् MatsP_150.197d कालदण्डास्त्रमकरोत् MatsP_151.28c कालदंष्ट्रः परावसुः MatsP_61.4d कालधर्ममनुप्राप्ता MatsP_92.28a कालधर्मम् उपेयिवान् MatsP_24.71b कालधौतानि कारयेत् MatsP_59.7b कालधौतानि षोडश MatsP_96.6d कालनेमिपुरोगमाः MatsP_160.13b कालनेमिप्रभृतयो MatsP_150.222a कालनेमिमुखा दैत्याः MatsP_160.3a कालनेमिमुखाः सर्वे MatsP_160.18a कालनेमिमुवाच ह MatsP_150.161d कालनेमिरथं प्रति MatsP_150.238b कालनेमिरथो यतः MatsP_150.152b कालनेमिरनन्तरम् MatsP_150.205b कालनेमिर्जनार्दनम् MatsP_150.222d कालनेमिर्निमिस्तथा MatsP_148.42d कालनेमिर्महाबलः MatsP_150.207b कालनेमिर्महासुरः MatsP_150.147b कालनेमिर्महासुरः MatsP_150.180b कालनेमिर्महासुरः MatsP_150.187d कालनेमिर्महासुरः MatsP_150.231b कालनेमिस् त्रिभिः शरैः MatsP_150.226b कालनेमिः सुरान्बद्धांश् MatsP_154.3a कालनेमी रुषातुरः MatsP_150.176d कालनेमी रुषाविष्टस् MatsP_150.161a कालनेमी रुषाविष्टः MatsP_150.158a कालनेमे विदस्व माम् MatsP_150.162b कालपाशान्समाविध्यन् MatsP_174.13a कालपुच्छांश्च तोरणान् MatsP_118.57d कालमुद्गरमक्षोभ्यं MatsP_162.24a कालमेघावगुण्ठिता MatsP_172.19b कालयुक्तश्च मुद्गरम् MatsP_174.11b कालयोगिमहापर्व- MatsP_172.36c कालवीयेश् च विख्यातो MatsP_6.28a कालशाकेन चानन्ता MatsP_17.35c कालशाकेन चाप्यथ MatsP_118.29***b कालशुक्लमहामेषम् MatsP_148.55a कालस्तत्र तु सर्वदा MatsP_123.25d कालस्त्वद्विक्रमस्याद्य MatsP_27.2c कालस्य तद्वशं सर्वम् MatsP_136.6c कालस्य नातिमहतः MatsP_35.3c कालस्य ब्रह्म जज्ञानम् MatsP_93.40c कालस्यावयवाश्च ये MatsP_93.57b कालस्यैव वशे सर्वं MatsP_136.5a कालं कमलपत्त्राक्षः MatsP_146.59c कालं कार्यार्थसाधकम् MatsP_47.79d कालं काल इवापरः MatsP_136.2d कालं जगति योजयन् MatsP_176.4d कालं नयति पार्थिवः MatsP_119.44b कालं वर्षसहस्रकम् MatsP_146.61b कालं वर्षसहस्रान्तं MatsP_34.8c कालः कुहूसिनीवाल्योः MatsP_141.54a कालः क्लेशपरः स्मृतः MatsP_144.25b कालः पाकश्च पक्ता च MatsP_164.24a कालः सायं स उच्यते MatsP_124.90d कालः स्वाभाविकः स्मृतः MatsP_122.41d कालाख्यायां प्रवृत्तायां MatsP_143.2c कालागुरुविलिप्ताङ्गं MatsP_148.28c काला तु चन्द्रभागायाम् MatsP_13.48a काला तु वै कालकेयान् MatsP_171.59a कालात्कान्तो ऽचिरादपि MatsP_154.271b कालात्मा सर्वभूतात्मा MatsP_97.11a कालानुगानां मेघानां MatsP_138.11c कालापेक्षः स तिष्ठति MatsP_47.220d कालापेक्षः स तिष्ठति MatsP_141.7b कालापेक्षः स वै प्रभुः MatsP_48.91b कालाम्बुदाभाः प्रमथा विनेदुः MatsP_138.28d कालाम्रश्च महाद्रुमः MatsP_113.52d कालाम्रस्य रसं पीत्वा MatsP_113.55c कालिका च नदी पुण्या MatsP_22.35a कालिकांश्चैव शूलिकान् MatsP_121.45b काली कालञ्जरे गिरौ MatsP_13.31d कालीयका द्रुकालाश्च MatsP_161.62c काली विचित्रवीर्यं तु MatsP_50.45c कालुष्यं दूषयन्मनः MatsP_154.583d काले कमलसंभवः MatsP_146.71d काले क्रुद्धे कथं कालात् MatsP_136.5c काले तस्मिन्पुरे यस्तु MatsP_139.5a काले ऽतीते ऽपराह्णिके MatsP_141.34b काले ऽतीते महति ततो ऽतिमात्रम् MatsP_38.19b कालेन प्रापणीयेन MatsP_145.68c कालेन महता पश्चात् MatsP_24.71a कालेन महतापि च MatsP_92.27d कालेन स मयः पुरा MatsP_130.11d कालेनाकस्मिकेन च MatsP_144.62d कालेनाग्रहणं दृष्ट्वा MatsP_53.8c कालेनाधिष्ठितस्तेषु MatsP_141.19c कालेनाल्पेन गच्छति MatsP_124.70d काले निर्मलचेतसाम् MatsP_154.102d कालेनैकेन कारणात् MatsP_145.71d काले ऽन्नमशुचिर्यथा MatsP_33.22b काले न्यायागतं पात्रे MatsP_141.75c काले प्रशिथिले प्रभुः MatsP_47.34d काले यथोक्ते संजाते MatsP_2.17a काले संध्यंशके तदा MatsP_47.261b कालो ज्ञेयो ऽपराह्णिकः MatsP_141.33f कालोदयमथापि च MatsP_131.36d कालो नैव च तेष्वस्ति MatsP_122.44a कालो मेयो ध्वस्तसंख्याविकल्पः MatsP_154.13d कालो ऽयमिति चालक्ष्य MatsP_154.449c कालो वर्षसहस्रिकः MatsP_146.71b कालो विस्तारतो महान् MatsP_135.22d कालो वै द्विलवः स्मृतः MatsP_141.52b कालो हि भगवान्रुद्रस् MatsP_133.39a काल्यमाना इतस्ततः MatsP_141.69d कावेरी कपिलोदकम् MatsP_22.26d कावेरी कुड्मला नदी MatsP_22.45b कावेरी चोत्तरा पुण्या MatsP_22.63c कावेरी महती तथा MatsP_114.23f कावेरीं कृष्णवेणीं च MatsP_51.13a काव्यमाराधयस्वैनं MatsP_47.116a काव्यमेवाभिदुद्रुवुः MatsP_47.69b काव्यशापाभिभूतास्ते MatsP_47.232a काव्यश्चैवाथ मुद्गलः MatsP_145.102d काव्यस्तानसुरांस्तदा MatsP_47.191d काव्यस्य गात्रं संस्पृश्य MatsP_47.169a काव्यस्य रूपमास्थाय MatsP_47.182c काव्यस्यानुपदं पुनः MatsP_47.206f काव्यस्योशनसः शापान् MatsP_33.2c काव्यस्योशनसः शापान् MatsP_33.26c काव्यस्योशनसो ऽन्तिकम् MatsP_32.26d काव्यं ज्ञात्वा वरेण तु MatsP_47.181b काव्यं तूशनसं परे MatsP_25.9d काव्यं दृष्ट्वा स्थितं देवा MatsP_47.70c काव्यं प्रीतो भवस्तदा MatsP_47.121d काव्यं मां वो विजानीध्वं MatsP_47.189a काव्यं सर्वे दितेः सुताः MatsP_47.179b काव्यं स्मृत्वा महाव्रतम् MatsP_34.1b काव्यः स्वयं वाक्यमिदं जगाद MatsP_25.61c काव्याच्च समरो नाम MatsP_49.54a काव्यादुशनसस्तदा MatsP_25.14b काव्यानां तु वरा ह्य् एते MatsP_49.40c काव्याश्चैव तु ये प्रोक्ताः MatsP_126.70a काव्ये कृतवती तदा MatsP_47.119f काव्येन स बृहस्पतिः MatsP_47.203b काव्येनाक्लिष्टकर्मणा MatsP_47.224b काव्येनोक्तं महद्धितम् MatsP_47.200d काव्येनोशनसा स्वयम् MatsP_34.24d काव्यैतत्कथयामि ते MatsP_32.30d काव्यो बृहस्पतिश्चैव MatsP_145.91c काव्यो याज्यानुवाच ह MatsP_47.207d काव्यो विद्याबलाश्रयात् MatsP_25.11b काव्यो वो ऽहं गुरुर्दैत्या MatsP_47.194c काव्यो ह्य् एष इदं सर्वं MatsP_47.67a काशचामरराजिताम् MatsP_116.4b काशपुष्पप्रतीकाश MatsP_61.50a का शान्तिर्हृदये मम MatsP_148.32d काशिका सुकुमारी च MatsP_114.32a काशिनो दृढविक्रमाः MatsP_136.30d काशी बलधराद्भीमाज् MatsP_50.54c काशैः शशाङ्ककाशैश्च MatsP_118.32c काश्चित्पश्यति भूपालं MatsP_120.11a काश्चित्प्रियान्परित्यज्य MatsP_140.65a काश्मरं dìimaæ शक्त्या MatsP_96.6c काश्मीरीपर्णिभिस्तथा MatsP_118.8d काश्यपः सहवत्सारो MatsP_145.105c काश्यपांस्तु निबोधत MatsP_145.105b काश्यपेनाभिमन्त्रिता MatsP_102.11d काश्या सुपार्श्वतनया MatsP_47.24a këÃyiïaÓca निष्कच्छास् MatsP_144.40c këÂhayorantaraæ चैतद् MatsP_124.60c këÂhayorantaraæ ह्येतद् MatsP_124.62a këÂhayorubhayoÓcaran MatsP_125.57b këÂhayorlekhayoÓcaiva MatsP_124.62c këÂhÃgatasya सूर्यस्य MatsP_124.26a këÂhà निमेषा दश पञ्च चैव MatsP_142.4a këÂhÃyà मण्डलस्य तु MatsP_124.51b këÂhÃyÃæ तन्निबोधत MatsP_124.45d këÂhendhanastu निर्मथ्यः MatsP_128.8c këÂhe समुद्गे प्रक्षिप्य MatsP_48.57a कासमर्दीसहासद्भिः MatsP_118.29**c कासि कस्यासि कल्याणि MatsP_154.279a कांचित्प्राप्यावधारयत् MatsP_156.33b कांश्च मुद्गरवृष्टिभिः MatsP_150.34b कांश्चित्क्रुधा चोद्धतमुष्टिपातैः MatsP_150.159d कांश्चित्खड्गेन तीक्ष्णेन MatsP_150.158c कांश्चित् पिपेष गदया MatsP_150.34a कांश्चित् पिपेषाथ रथस्य वेगात् MatsP_150.159c कांश्चिदुत्थाय मुष्टिभिर् MatsP_150.38a कांश्चिद्गदाभिर्घोराभिः MatsP_150.158e कांश्चिद्घोरैः परश्वधैः MatsP_150.158f कांश्चिद्बाणैरजिह्मगैः MatsP_150.33d कांश्चिद्बिभेद शूलेन MatsP_150.33c कांश्चिन् नाराचवृष्टिभिः MatsP_150.158d कांस्यतालप्रवर्तकः MatsP_154.543d कांस्यदोहसमन्विताः MatsP_69.48d कांस्यदोहां पयस्विनीम् MatsP_105.16d कांस्यपात्राक्षतान्वितम् MatsP_57.20d कांस्यपात्रे ऽथवा पुनः MatsP_73.2b कांस्ये कृत्वा चरुं ततः MatsP_16.32d किङ्किणीजालनिर्घोषं MatsP_173.3a किङ्किणीजालमालिना MatsP_89.10b किङ्किणीजालमालिना MatsP_153.73b किङ्किणीजालमालिनाम् MatsP_148.49b किङ्किणीजालशब्दानि MatsP_130.18a कितवस्तु कृतो विहितो भवता MatsP_154.32b किमज्ञातं महादेव MatsP_69.3a किमतः परमं तपः MatsP_175.40d किमथ कुसुमायुधः MatsP_4.22d किमनन्तरमत्रास्ति MatsP_153.122c किमनेन प्रयोजनम् MatsP_146.49d किमन्यच्छ्रोतुमिच्छथ MatsP_51.47f किमन्यद्बहु bhëyate MatsP_154.146f किमन्येन महासुर MatsP_136.22d किमप्याशङ्क्य मनसा MatsP_21.19c किम् अभीष्टवियोगशोकसंघादलम् MatsP_81.1a किमर्थमभवन्नृप MatsP_21.20b किमर्थमल्पयोगेन MatsP_109.5c किमर्थमिह जायते MatsP_47.32d किम् अर्थं च कृता संज्ञा MatsP_10.2a किमर्थं चापि रोदिषि MatsP_154.279b किमर्थं तद्वनं दग्धम् MatsP_44.1a किमर्थं तात भर्ता मे MatsP_13.13a किमर्थं तु सुरश्रेष्ठ MatsP_154.311c किमर्थं तेन ते नीपाः MatsP_49.60c किमर्थं पुत्रं भूयस्त्वं MatsP_147.6a किमर्थं पौरवो वंशः MatsP_25.1a किमर्थं मां निषेवसे MatsP_47.171d किमर्थं रुदितं त्वया MatsP_103.19d किमर्थं वद कल्याणि MatsP_20.33a किमर्थं वृजिनं सुभ्रूः MatsP_32.2c किमर्थं संघशो भूताः MatsP_47.31c किमर्थं हि द्रुतं ब्रूतं MatsP_170.27a किमर्थं हीयते श्रिया MatsP_25.1d किमलभ्यं ददामि ते MatsP_157.8b kimìe दानवश्रेष्ठ MatsP_156.16a किम् आलपसि मां शठ MatsP_20.33d किमिच्छसि वरारोहे MatsP_47.173a किमित्येतदभूच्चित्रं MatsP_12.5a किमिदं त्विति पप्रच्छ MatsP_140.48c किमिदं रूपमागतम् MatsP_162.5b किमिष्टं व्रतमुत्तमम् MatsP_55.1d किम् उ जननाथ ततो यदुद्भवः स्यात् MatsP_60.49d किमुत्तरं वदत्यर्थे MatsP_154.550c किमुद्वेगाद्भुते कृत्यम् MatsP_68.1a किम् उ श्राद्धकृतां नृणाम् MatsP_22.26b किमेतत्संशयो मम MatsP_156.34d किमेतदिति पप्रच्छुर् MatsP_135.21c किमेतदिति पुत्रकाः MatsP_21.5d किमेतदिति वृत्रहा MatsP_7.58d किमेतदिति शंकरम् MatsP_154.523b किमेतन्नैव जानामि MatsP_135.22a किमेभिः कमलैः कार्यं MatsP_100.20c किमेभिः krŬase देव MatsP_153.3c किमेवं वर्तसे भीरु MatsP_147.11c किम्पुरुषाद्यानि यान्यष्टौ MatsP_121.71c कियता चैव कालेन MatsP_164.7a कियता वाथ कालेन ह्य् MatsP_164.8a कियद्वत्स्यामि भूतले MatsP_11.53b कियन्तं वा स्वपिति च MatsP_164.7c कियन्ति चैव वर्षाणि MatsP_113.1c किरन्बाणसहस्राणि MatsP_150.60a किरातानपि चैव हि MatsP_121.53d किराताश्चामरैः सह MatsP_114.56d किरातांश्च पुलिन्दांश्च MatsP_121.49c किरातैः किङ्किरातैश्च MatsP_118.12a किरीटकवचोज्ज्वलाः MatsP_151.4d किरीटकुण्डलोदग्रौ MatsP_170.3c किरीटकोटिस्फुटकान्तिसंकटं MatsP_153.153a किरीटच्छन्नमूर्धजम् MatsP_172.23b किरीटमणिकान्तिभिः MatsP_154.191d किरीटं विश्वरूपिणे MatsP_81.11b किरीटोत्कटवन्ति च MatsP_136.38b किल दातुं च तां वरम् MatsP_14.4b किल देव त्वया स्थितये जगतां MatsP_154.32c किल पादपमण्डले MatsP_11.57d किल विश्वात्मना सती MatsP_60.15b किलान्विषन् वने तस्मिन् MatsP_11.57a किलासीद्राजपुत्रस्तु MatsP_50.41a किलेति वाचा विधुरैर् vibhëyate MatsP_154.399d किल्बिषं दानव त्वया MatsP_159.26b किशोर इति चोदितः MatsP_173.21b किशोरस्त्वतिसंहर्षात् MatsP_173.21a किंकरास्तस्य शैलस्य MatsP_154.432c किंकराः प्रहरन्ति च MatsP_150.36d किं करोमि k­täjali÷ MatsP_171.11d किं करोमि पितामह MatsP_171.15b किं करोमि महामते MatsP_11.15d किं करोमीति चाब्रवीत् MatsP_10.13d किंकारणं कार्तयुगप्रधान MatsP_39.1c किं किमेतदिति प्रोक्ता MatsP_13.17a किं कुर्मस्तव साहाय्यं MatsP_171.9c किं कुर्यां वै किंच कृत्वा न तप्ये MatsP_38.11c किंचिच्छान्तभुजो ऽभवत् MatsP_152.6b किंचिच्छीष्टास्तु यूयं वै MatsP_47.74a किंचिच्छेषे निशाकरे MatsP_126.67b किंचिच् छ्याममुखोदग्र- MatsP_154.87a किंचित्कम्पितमूर्धा तु MatsP_154.139a किंचित्कालं चरेयं वै MatsP_33.27a किंचित्किंचिद्धरो ऽभवत् MatsP_158.24b किंचित्कोपसमन्वितः MatsP_158.33d किंचित् तिष्ठत्यधोमुखः MatsP_103.7d किंचित्संत्रस्तमानसः MatsP_150.55b किंचित्स्फुरितजीवितम् MatsP_153.49d किंचिदस्ति महामते MatsP_170.14b किंचिदाकुञ्चितं चैव MatsP_119.32c किंचिदाकुलतां प्राप्ते MatsP_154.93c किंचिदाघूर्णितो ऽभवत् MatsP_152.13d किंचिदायस्तचेतनः MatsP_150.193d किंचिदुद्भ्रान्तमानसः MatsP_159.38b किंचिदुवाच मितं श्रुतिमूले MatsP_154.477d किंचिद्व्रतमिहोच्यताम् MatsP_54.5d किंचिद्व्रतं समाचक्ष्व MatsP_74.1c किंतु कल्मषनाशनम् MatsP_68.13d किंतु कार्यं विवक्षितम् MatsP_154.407d किंतु नातपसा युक्तो MatsP_148.4a किं तु पञ्चशरस्यैव MatsP_154.206c किं ते प्रियं करवाण्यद्य वत्से MatsP_25.52a किं त्वयानुदरालीन- MatsP_154.26a किंत्ववश्यं त्वया मर्त्ये MatsP_13.20c किं त्वं कुप्यसि भिक्षुकि MatsP_27.11b किं त्वं नो मिषतां राज्यं MatsP_47.62c किं त्वं बिभेषि धनद MatsP_154.23c किं त्वां प्रति वदे प्रियम् MatsP_154.209b किं त्व् एतत् क्रियतां शुभे MatsP_7.33b किंनराणां गणैः क्वचित् MatsP_117.8d किंनराणां तरस्विनाम् MatsP_150.189b किंनराप्सरसां गणैः MatsP_91.10b किंनराः श्वेतवसनाः MatsP_148.92c किंनरोद्गतिनादिताम् MatsP_159.35d किंनरोद्गीतसंगीत- MatsP_154.517a किंनरोरगराक्षसान् MatsP_153.126*d किं न वेत्सि जगत्प्रभो MatsP_154.212d किं नामधेयगोत्रे वः MatsP_32.14c किंनामा किंनरानुगः MatsP_154.544b किंनामा त्वं कुतश्चासि MatsP_30.13c किंनामानः किमात्मकाः MatsP_154.537b किंनाम्नी महिषी तस्य MatsP_48.30c किं नु स्यान्मम चिन्तेयं MatsP_167.20c किंनुस्विद् एतत् पततीव सर्वे MatsP_37.8c किं नो राज्येन गोविन्द MatsP_103.6c किं पुत्रि प्राप्तुकामासि MatsP_157.8a किं पुनर्दुर्भगा हीना MatsP_154.159c किं पुनर्मांसचक्षुषा MatsP_141.59d किं पुनः श्राद्धदा विप्रा MatsP_15.14c किं पुना राजधर्मेण MatsP_103.22a किं प्रयाताश्च तिष्ठध्वं MatsP_150.143c किं प्राप्तं किंच कर्तव्यं MatsP_31.8a किं फलं तु महामुने MatsP_108.22b किं बाल योद्धुकामो ऽसि MatsP_160.4c किं भीत इव bhëase MatsP_154.21b किं भूयः कथयामि वः MatsP_113.78d किं भोगैर्जीवितेन वा MatsP_103.6d किं ममानेन कारणम् MatsP_154.288b किं मां त्वं नोपसर्पसि MatsP_167.42d किंयोगः कश्च योगवान् MatsP_166.21b किंरूपं केन मन्त्रेण MatsP_82.1c किंविशिष्टाः कस्य धामोपयान्ति MatsP_39.3c किंशुकैः कुसुमांशुकैः MatsP_118.9d किंसंज्ञश्चैव भगवांल् MatsP_167.49a किं स्वित्कृत्वा लभते तात संज्ञां MatsP_39.21a कीटं प्रीतिमते नमः MatsP_70.35d कीटाः पतंगाश्च भवन्ति पापान् MatsP_39.19c कीदृशं भोजनं दद्मि MatsP_44.4c कीर्तनात्पापनाशिनी MatsP_108.24d कीर्तनाद्वर्धते पुण्यं MatsP_108.21c कीर्तनान्मुच्यते पापाद् MatsP_104.15a कीर्तनाल्लभते पुण्यं MatsP_108.25c कीर्तनीयस्य लोकेषु MatsP_172.9c कीर्तनीयं सदा नृभिः MatsP_15.43f कीर्तयन्तो महात्मनः MatsP_44.57d कीर्तयेत्सूर्यदेवत्यं MatsP_68.17a कीर्तितस्तु मया द्विजाः MatsP_144.101d कीर्तितस्ते महाभाग MatsP_171.71e कीर्तितं भारतं त्वया MatsP_114.59d कीर्तितं वो यथा मया MatsP_44.14b कीर्तिमन्तं ध्रुवं तथा MatsP_4.35d कीर्तिर्जयन्तं भर्तारं MatsP_23.25c कीर्तिर्लक्ष्मीर्धृतिर्मेधा MatsP_93.53a कीर्तिं हि वा नार्जयते हिमाभां MatsP_148.36c कीर्त्यमानं निबोध मे MatsP_172.9d कुकर्माणौ दृढव्रते MatsP_100.25b कुकुरस्य सुतो वृष्णिर् MatsP_44.62a कुकुरं भजमानं च MatsP_44.61c कुक्कुटं कामरूपिणम् MatsP_159.10d कुक्कुटान् këÂhakukkuÂÃn MatsP_118.50d कुक्षावेव महामुनिः MatsP_167.14b कुक्षिद्वयं च कोटव्यै MatsP_60.20c कुक्षिद्वयं नारद रेवतीषु MatsP_54.12a कुक्षिभीमो विभीषणः MatsP_6.11d कुक्षिं नापूरयत्यपि MatsP_119.24b कुक्षौ काव्यस्य भामिनि MatsP_26.13d कुक्षौ चर सुखं मम MatsP_167.63b कुक्षौ स्पृष्ट्वेदम् अब्रवीत् MatsP_48.74d कुङ्कमस्य च भागशः MatsP_118.35b कुङ्कुमस्याप्यभावे तु MatsP_72.30c कुङ्कुमेन सकर्णिकम् MatsP_62.16d कुङ्कुमेन सकर्णिकम् MatsP_77.3b कुङ्कुमेनाभिषिञ्चिताः MatsP_93.143d kuÇkumenëÂapattrakam MatsP_72.30b कुङ्कुमैः कामवल्लभैः MatsP_118.17b कुजम्भमहिषादिभिः MatsP_147.28b कुजम्भस्तत्समालोच्य MatsP_150.100a कुजम्भस्य रथो युक्तः MatsP_148.50a कुजम्भस्याभवद्ध्वजे MatsP_148.46d कुजम्भं भीमविक्रमम् MatsP_150.87b कुजम्भं महिषासुरः MatsP_150.130d कुजम्भः कर्म तद्दृष्ट्वा MatsP_150.121c कुजम्भाय मुमोच ह MatsP_150.80d कुजम्भेनाथ संसक्तो MatsP_150.109a कुजम्भे mƬhacetasi MatsP_150.112d कुजम्भो ऽधावत क्षिप्तं MatsP_150.118a कुजम्भो ऽनन्तरस्ततः MatsP_148.42b कुजम्भो भैरवस्वनः MatsP_150.76b कुजम्भो राक्षसेश्वरम् MatsP_150.87d कुञ्जकानां तु जातिभिः MatsP_118.18d कुञ्जदेशैरलंकृताः MatsP_117.14b कुञ्जरः पर्वतः श्रीमान् MatsP_163.79a कुञ्जरैः कालनेमिनः MatsP_148.51b कुटिलत्वं च वर्त्मभ्यो MatsP_155.19c कुटिलस्येव हृदये MatsP_154.583c कुटिलैर् अलकै रतिः MatsP_154.257d कुटुम्बिने देयमनुद्धताय MatsP_97.15f कुटुम्बिने नैव तु दाम्भिकाय MatsP_72.35d कुट्टयन्ते परस्परम् MatsP_140.11d कुट्टयामास कोपनः MatsP_153.195d कुठारान्सह खड्गैश्च MatsP_153.131a कुण्डगोलाश्वपालकाः MatsP_16.14d कुण्डधारेण पातितम् MatsP_47.118d कुण्डधारो ऽस्य धूमकृत् MatsP_47.84b कुण्डमण्डपवेदीनां MatsP_93.120e कुण्डलाङ्गदभूषित MatsP_102.29b कुण्डलानि च हैमानि MatsP_58.16c कुण्डलोष्णीषभूषणाः MatsP_148.56b कुण्डिकेराश्च विक्रान्तास् MatsP_43.49a कुत आगतः कतमस्यां दिशि MatsP_41.5c कुत एव च दुर्भिक्षं MatsP_122.4a कुत एव तु दुर्भिक्षं MatsP_122.93c कुतपा इति विश्रुताः MatsP_22.86d कुतर्कदुष्टाय विनिन्दकाय MatsP_55.29b कुतश्च कश्चासि कथं त्वमागाः MatsP_42.21d कुत्र चास्य निवासः स्याद् MatsP_175.57a कुत्राधिकतया स्थिता MatsP_154.127d कुत्सितान्कनकच्छविः MatsP_158.50b कुत्स्नाभिश्चाप्यनेकशः MatsP_118.31d कुथप्रावरणान्ययौ MatsP_121.56d कुथप्रावरणाश्चैव MatsP_114.56a कुनखी श्यावदन्तश्च MatsP_16.14c कुन्तलाः काशिकोशलाः MatsP_114.35d कुन्तान्प्रासान् असींस्तीक्ष्णान् MatsP_153.33a कुन्तिभोजे सुतां ददौ MatsP_46.7b कुन्तिस् तस्यात्मजो ऽभवत् MatsP_44.38d कुन्ती च द्रौपदी चैव MatsP_103.12c कुन्तीपुत्रो युधिष्ठिरः MatsP_103.2d कुन्तेर्धृष्टः सुतो जज्ञे MatsP_44.39a कुन्दकुङ्कुमपुष्पैस्तु MatsP_62.23c कुपथा अपथास्तथा MatsP_114.55d कुपथान्प्लावयन्ती सा MatsP_121.55c कुपथान्भीमरोमकान् MatsP_121.47d कुपथां वाजिवासिकाः MatsP_114.47b कुपितस्य तु शूलिनः MatsP_72.11b कुपितं तु तमालोक्य MatsP_160.13a कुपितः प्रत्युवाच ह MatsP_49.23b कुपिता मयि तन्वङ्गी MatsP_156.34a कुपुत्रदोषैः प्रहतानुविद्धं MatsP_140.71c कुपुत्रः स्वं महाकुलम् MatsP_153.173d कुप्यते नो ध्रुवं रुद्रो MatsP_131.35a कुबेरकप्रियालकैः MatsP_118.37b कुबेरः सह गुह्यकैः MatsP_121.2d कुबेरानुचरस्तस्मिन् MatsP_121.18a कुबेरानुचरा ह्येते MatsP_121.63a कुब्जकं करवीरं च MatsP_60.38c कुब्जाभ्रं तु तथा तीर्थम् MatsP_22.65c कुमारजनकाय च MatsP_132.23d कुमारपतिसंयुता MatsP_68.29b कुमारवनमाश्रित्य MatsP_24.19c कुमारशत्रुनिघ्नाय MatsP_132.23c कुमारश्चन्द्रसंनिभः MatsP_24.2b कुमारश्च व्यजायत MatsP_31.5d कुमारश्चापि सो ऽभवत् MatsP_158.50d कुमारस्तं निरस्याथ MatsP_160.9c कुमारस्य व्यथा नाभूद् MatsP_160.15c कुमारं जनयद्विभुः MatsP_50.45b कुमारं तारको दृष्ट्वा MatsP_160.4a कुमारं देवगर्भाभम् MatsP_31.27c कुमारं रणदारुणम् MatsP_160.13d कुमारं सामरं जघ्नुर् MatsP_160.15a कुमारः कोपमाविशत् MatsP_160.16d कुमारान्देवरूपिणः MatsP_32.12b कुमारान्पर्यपृच्छत MatsP_32.14b कुमाराः सूर्यवर्चसः MatsP_7.55d कुमारिवध्यो ऽसि रणं विमुञ्च MatsP_152.32a कुमारी च शुभं पतिम् MatsP_93.117d कुमारी च सरिद्वरा MatsP_163.86d कुमारी वाथ रोगिणी MatsP_62.35b कुमारी वा नरेश्वर MatsP_60.47b कुमारी वा वरानने MatsP_63.28b कुमारी विधवा च या MatsP_64.25b कुमारी विधवाथवा MatsP_62.38b कुमारी शुक्लवाससी MatsP_62.8b कुमारे प्रोक्तवत्येवं MatsP_160.9a कुमारो ऽपि तमग्रस्थं MatsP_160.6a kumudavarotpalaphullapaÇkajìhyÃm MatsP_136.64b कुमुदस्य द्वितीयस्य MatsP_123.7c कुमुदस्य स्मृतः श्वेत MatsP_122.65a कुमुदं तूत्तरे तस्य MatsP_123.11a kumudäjanavÃmanÃ÷ MatsP_133.10b कुमुदा माधवी गौरी MatsP_63.21a कुमुदायै च कन्दराम् MatsP_63.5d कुमुदालंकृते हंसो MatsP_139.16a कुमुदा विमलानन्ता MatsP_62.30a कुमुदैश्चन्द्रसंनिभैः MatsP_118.40b कुमुदैः संवृतानि च MatsP_161.52d कुमुदो नाम पर्वतः MatsP_122.52b कुम्भयोने नमो ऽस्तु ते MatsP_61.50d कुम्भाज्जन्म तपोधन MatsP_61.18d कुम्भान्कोणेषु शोभनान् MatsP_68.20d कुम्भान्पुनर्द्वादश धेनुयुक्तान् MatsP_98.10c कुम्भान् सजलगर्भांस्तान् MatsP_58.26c कुम्भान्सर्वेषु वृक्षेषु MatsP_59.9a कुम्भाः स्युर्द्रवधेनूनाम् MatsP_82.20a कुम्भीपाकेद्धवालुके MatsP_141.70d कुम्भेन रत्नचित्रेण MatsP_148.97a कुम्भेष्वावाहयेत्सुरान् MatsP_67.7f कुम्भो नमः पापविनाशनाय MatsP_57.15b कुम्भोपरि निवेशयेत् MatsP_89.4b कुरङ्गनयनः श्रीमान् MatsP_68.10c कुरङ्गनयनः श्रीमान् MatsP_70.4c कुरबकैर् हिमवरैर् MatsP_118.19c कुररानप्यजीजनत् MatsP_6.31d कुररान्कालकूटांश्च MatsP_118.47c कुरवस्तत्र तद्वर्यं MatsP_113.69c कुरुक्षेत्रमकल्पयत् MatsP_50.20d कुरुक्षेत्रसमा गङ्गा MatsP_106.49a कुरुक्षेत्रं तु तत्स्मृतम् MatsP_50.22b कुरुक्षेत्रं महापुण्यं MatsP_22.18c कुरुक्षेत्रं विशिष्यते MatsP_109.3d कुरुक्षेत्राच्छतगुणं MatsP_22.27c कुरुक्षेत्राद्दशगुणा MatsP_106.49c कुरुक्षेत्रे महानृषिः MatsP_20.2b कुरु तीर्थाभिषेचनम् MatsP_108.31b कुरुते जगतः कृत्यम् MatsP_154.357a कुरुते वैशसं महत् MatsP_165.23d कुरुध्वमृषिसत्तमाः MatsP_5.6d कुरुध्वं निर्भयाः काले MatsP_139.4a कुरु नाकसदां प्रियम् MatsP_154.210b कुरु पाशधरस्य वै MatsP_176.2b कुरु प्रसादं भगवन् MatsP_4.16c कुरुभिर्देवगन्धर्वैर् MatsP_69.11a कुरु राजेन्द्र निर्वाणम् MatsP_100.33e कुरु व्रतमिदं सम्यक् MatsP_69.56c कुरुषे त्वं सहायताम् MatsP_134.20d कुरु साहाय्यमुत्तमम् MatsP_25.15b कुरुः संवरणात् ततः MatsP_50.20b कुरून्वै भारतानपि MatsP_121.49d कुरोस्तु दयिताः पुत्राः MatsP_50.23a कुर्मस्तव prabhëitam MatsP_139.10b कुर्याच्छर्करयोपेतां MatsP_7.13c कुर्याच्छिवचतुर्दशीम् MatsP_95.33b कुर्याज्जागरणं चापि MatsP_84.5c कुर्यात्कमलसप्तमीम् MatsP_78.9d कुर्यात्कल्याणसप्तमीम् MatsP_74.18b कुर्यात्तत्र त्रिमेखलम् MatsP_69.39d कुर्यात्तपो धर्ममवेक्षमाणः MatsP_41.17b कुर्यात्तु गुरुशुश्रूषां MatsP_7.44a कुर्यात्पात्रचतुष्टयम् MatsP_18.18b कुर्यात्पापविनिर्मुक्तः MatsP_99.19c कुर्यात्पुष्पार्चनं बुधः MatsP_17.49b कुर्यात्पूर्ववदर्चनम् MatsP_95.18b कुर्यात्सर्वेषु पर्वसु MatsP_17.63b कुर्यात्स सर्वपापेभ्यस् MatsP_63.26c कुर्यात्संवत्सरं यावद् MatsP_79.10c कुर्यात्सारस्वतं व्रतम् MatsP_66.16b कुर्यादस्योदये निशि MatsP_61.44b कुर्यादहरहर्यज्ञैर् MatsP_52.13c कुर्यादहरहः श्राद्धम् MatsP_16.4a कुर्यादाप्यायनं बुधः MatsP_16.33b कुर्यादामान्नतः सदा MatsP_17.70d कुर्याद्ब्राह्मणपुंगवः MatsP_59.12f कुर्याद्यः शुभसप्तमीम् MatsP_80.10b कुर्याद्यः स्वल्पवित्तवान् MatsP_92.3b कुर्याद्वृक्षोत्सवं बुधः MatsP_59.17b कुर्यान्मन्दारसप्तमीम् MatsP_79.13b कुर्यामपूर्वं न कृतं यदन्यैर् MatsP_41.18a कुर्यां न चैवाकृतपूर्वमन्यैर् MatsP_42.4c कुर्युर्ब्राह्मणपुंगवाः MatsP_93.32b कुर्वतः पितृतर्पणम् MatsP_1.17b कुर्वन्कामान्विधानतः MatsP_93.114d कुर्वन्ति सहिताः सदा MatsP_118.67d कुर्वन्त्याभीषुसंग्रहम् MatsP_126.27b कुर्वन्दोषमवाप्नुयात् MatsP_56.11b कुर्वन्दोषं समश्नुते MatsP_77.12d कुर्वन्दोषात्पतत्यधः MatsP_95.32d कुर्वन्धर्मव्यवस्थानम् MatsP_47.234c कुर्वन्नधो याति न संशयो ऽत्र MatsP_98.12f कुर्वन्नशून्यशयनं MatsP_71.20e कुर्वन्बृहस्पतेः पूजां MatsP_73.11c कुर्वंल्लीलाः सहस्रशः MatsP_174.13d कुर्वाणः सप्तमीं चेमां MatsP_76.13a कुर्वाणा नैव बुबुधे MatsP_120.25c कुर्वाणा भीममूर्तयः MatsP_138.18b कुर्वाणाः कलहैषिणः MatsP_131.47d कुर्वित्युक्तस्तु तैः पुनः MatsP_17.25b कुलक्षयम् अवाप्नुते MatsP_93.109d कुलजन्मवयोरूप- MatsP_154.415a कुलमेकं द्विधा भूतं MatsP_125.18c कुलशीलसमायुक्तः MatsP_58.12c कुलं कुलवहो यथा MatsP_136.59d कुलं च वद मे ऽनघ MatsP_11.61d कुलानामुभयात्मनाम् MatsP_154.163b कुलानां शतमेकं च MatsP_47.28a कुलानि तारयेद्राजन् MatsP_108.5a कुलान्यूर्ध्वं यथा तथा MatsP_140.54d कुलालचक्रपर्यन्तो MatsP_124.69c कुलालचक्रभ्रमवन् MatsP_125.52c कुलालचक्रमध्यस्थो MatsP_124.72c कुलिशाङ्गसुतो दितिजो ऽतिबलः MatsP_154.31d कुलिशेन तु devaràMatsP_146.33b कुलीनस्त्वं हि मे मतः MatsP_27.20d कुलीयाश्च सिरालाश्च MatsP_114.49a कुलीशपाणिः सुरलोकपुंगवः MatsP_135.70d कुले जायेत रूपवान् MatsP_106.45d कुवलाश्वस् ततो ऽभवत् MatsP_12.31b कुशगुल्मैस्तथा रम्यैर् MatsP_118.33a कुशद्वीपस्य वर्णितः MatsP_122.75d कुशद्वीपस्य विस्ताराद् MatsP_122.78c कुशद्वीपं च कृत्स्नशः MatsP_122.49b कुशद्वीपं निबोधत MatsP_122.48d कुशद्वीपः समुद्रेण MatsP_122.76c कुशद्वीपे कुशस्तम्बो MatsP_123.37a कुशद्वीपे कुशोदका MatsP_13.49b कुशद्वीपेन क्षीरोदः MatsP_122.49c कुशद्वीपे prabhëitÃ÷ MatsP_122.64b कुशलस्याङ्कुरे तावत् MatsP_154.116a कुशलं तपसः शैलः MatsP_154.124a कुशलाकुशलाभ्यां तु MatsP_145.53c कुशलाकुशलौ चैव MatsP_145.25c कुशश्यामाकशालयः MatsP_15.35b कुशाग्रस्यात्मजश्चैव MatsP_50.29a कुशाग्रेण विसर्जयेत् MatsP_17.59d कुशाग्रो नाम विश्रुतः MatsP_50.28d कुशाश्च समिधः क्रमात् MatsP_93.27d कुशाः कृष्णास्तिलास्तथा MatsP_22.88b कुशिकान्स्वर्गभौमकान् MatsP_121.54b कुशेशय इति प्रोक्तः MatsP_122.58a कुशेशयं च विख्यातं MatsP_22.75c कुष्ठचूर्णान्वितं पुनः MatsP_64.17b कुष्ठरोगमवाप्नोति MatsP_11.32c कुष्ठी तं नाभ्यपूजयन् MatsP_50.41b कुसुममोदिनीं नाम MatsP_156.1c कुसुमानां तथा क्वचित् MatsP_117.10b कुसुमानि विचिन्वती MatsP_120.10b kusumÃpŬadhÃriïÅm MatsP_159.36b kusumÃyudhapŬità MatsP_14.6b कुसुमायुधसंनिभाः MatsP_14.5b कुसुमैरक्षतैर्वार्भिर् MatsP_62.19e कुसुमैः पाटलाभिश्च MatsP_118.19a कुसुमोत्करमण्डिताम् MatsP_120.34d कुसुमोत्करमण्डिते MatsP_120.26b कुसुम्भक्षीरजीरकम् MatsP_60.27d कुसुम्भं कुङ्कुमं तथा MatsP_60.9b कुस्तुम्बुरु tathëÂakam MatsP_60.28b कुहूमात्रव्रतोदये MatsP_141.9d कुहूमात्रं पित्रुद्देशं MatsP_141.10a कुहूमात्रा कुहूः स्मृता MatsP_141.51d कुहेति कोकिलेनोक्तं MatsP_141.49a कूजन्तं किंनरं यथा MatsP_133.64b कूजन्ते प्रमथासुराः MatsP_136.37d कूजन्निनादांश्च करोति घोरान् MatsP_138.39d कूटशाल्मलिजं फलम् MatsP_96.10d कूटागारोत्कटानि च MatsP_130.14d कूटागारोत्कटानि च MatsP_140.56b कूटैश्चित्रैर्मणिमयैः MatsP_123.14a कूपवापीषु सर्वासु MatsP_58.51a कूपं चैव तु सामुद्रं MatsP_106.30c कूपे मत्स्यः सरोवरे MatsP_1.22d कूपे वीरुत्तृणावृते MatsP_27.18b कूर्मकल्पानुगं शिवम् MatsP_53.46b कूर्मपृष्ठोन्नता मध्ये MatsP_93.124c कूर्मरूपी जनार्दनः MatsP_53.47d कूर्मस्य पादौ शरणं व्रजामि MatsP_54.15c कूर्मादि स्थापयेन्मध्ये MatsP_58.24a कूष्माण्डं जातवेदसम् MatsP_58.34b कूष्माण्डं मातुलिङ्गं च MatsP_96.5a कूष्माण्डानां प्रतानैश्च MatsP_118.27c कृकवाकुर्मया दत्तो MatsP_11.17a कृच्छ्रं चान्द्रायणादिकम् MatsP_7.4d कृच्छ्राद्वार्त्ता प्रसिध्यति MatsP_144.24d कृच्छ्रान्ते गोप्रदः कुर्याद् MatsP_101.66a कृतकर्मा महाबाहुः MatsP_45.16c कृतकृत्यमिवात्मानं MatsP_120.8c कृतकृत्याः स्थ दानवाः MatsP_134.26b कृतकृत्यो भविष्यसि MatsP_112.20d कृतकृत्यो भविष्यसि MatsP_120.43d कृतकृत्यो यथाकामं MatsP_120.45a कृतकौतुकमङ्गलाम् MatsP_154.274d कृतगोदानमङ्गलः MatsP_67.21d कृतघ्नान्नास्तिकांस् तद्वन् MatsP_16.16a कृतजप्यः स्वभवनम् MatsP_57.7a कृतत्रेतादियुक्ता सा MatsP_142.29c कृतदेवार्चनो राजा MatsP_120.48a कृतदेशं क्वचित्क्वचित् MatsP_117.17d कृतनानाप्रसाधना MatsP_154.429d कृतपुण्यप्रतिश्रयाः MatsP_113.44d कृतप्रतिकृताकाङ्क्षी MatsP_148.18c कृतप्रतिकृताकाङ्क्षी MatsP_150.2c कृतप्रहारातुरदीनदानवं MatsP_135.73a कृतभूषणभीषणात् MatsP_154.333d कृतमत्याकुलं त्विदम् MatsP_144.9d कृतमथ वरुणेन नन्दिना वा MatsP_60.49c कृतमन्यो हरिष्यति MatsP_43.42d कृतमाला ताम्रपर्णी MatsP_114.30a कृतयुगप्रमाणं च MatsP_50.70a कृतरक्षा सुभूषा च MatsP_7.45a कृतवर्माग्रजस् तेषां MatsP_44.81c कृतवर्मा तथैव च MatsP_43.13b कृतवाचस्तथा गर्गः MatsP_145.100c कृतवानसि सर्वगुणातिशयं MatsP_154.34c कृतवानात्ममायया MatsP_170.21d कृतवान्महदद्भुतम् MatsP_26.24b कृतवासुकिपर्यङ्क- MatsP_154.233a कृतवांस्त्रिपुरं दैत्यस् MatsP_130.12a कृतविद्ये कचे प्राप्ते MatsP_27.1a कृतवीर्यस्तदाराध्य MatsP_68.11a कृतवीर्यः कृताग्निश्च MatsP_43.13a कृतवीर्यः प्रतापवान् MatsP_68.7f कृतवीर्यात्ततो ऽर्जुनः MatsP_43.13d कृतवीर्येण वै पृष्ट MatsP_68.12a कृतवैराः सहामरैः MatsP_148.19b कृतशौचं महापुण्यं MatsP_22.16c कृतसंस्कारमङ्गला MatsP_154.507b कृतसिंहरवोपेतैर् MatsP_135.14c कृतस्तु खण्डशो दैत्यः MatsP_153.118e कृतस्थलाप्सराश्चैव MatsP_126.4c कृतस्थानाधिपो ऽवसत् MatsP_130.7d कृतस्नानजपःपश्चाद् MatsP_95.8c कृतस्नानजपः शुचिः MatsP_60.30b कृतस्नानजपः शुचिः MatsP_75.3b कृतस्नानजपः शुचिः MatsP_80.2b कृतस्नानजपः शुचिः MatsP_99.5b कृतस्नानजपो विप्रैः MatsP_74.13c कृतस्नानाय तं पट्टं MatsP_67.21e कृतस्य तु श्रुतादेवी MatsP_46.5a कृतं कुबेरेण पुरंदरेण MatsP_55.32b कृतं तु तैर्बहुसरस् MatsP_121.32a कृतं ते कामलुब्धया MatsP_32.2d कृतं त्रेता द्वापरं च MatsP_114.57c कृतं त्रेता द्वापरं च MatsP_142.17c कृतं त्रेता द्वापरं च MatsP_142.23c कृतं त्रेतायुगं च वै MatsP_142.37d कृतं त्वया यद्धि न तस्य कर्ता MatsP_42.21e कृतं त्वया वीरभद्र MatsP_72.14a कृतं द्विजिह्वनयनं MatsP_133.22a कृतं नाम युगं तत्र MatsP_68.7c कृतं पाण्डुरगोपुरम् MatsP_133.7d कृतं मयेनाद्भुतवीर्यकर्मणा MatsP_130.27b कृतं युगमथोच्यते MatsP_142.24f कृतं शास्त्राकुलं त्विदम् MatsP_144.15d कृतं सर्वमिति प्रभो MatsP_154.203b कृतं सूर्येण रञ्जितम् MatsP_140.46d कृतं स्वयं रुचिरमथात्रिणा शुभं MatsP_118.74c कृतः पुराणां विष्कम्भो MatsP_132.16a कृतः शरवणे पुरा MatsP_12.6b k­täjali÷ पूर्वमुदीर्य मन्त्रम् MatsP_72.35f कृताधोवसनं शुभम् MatsP_117.4b कृतानामकृतैः सह MatsP_145.53b कृतान्त इव संक्षये MatsP_150.158b कृतान्तशरवृष्टिं तां MatsP_150.4c कृतान्तं मर्दितं दृष्ट्वा MatsP_150.12a कृतान्तः केशवो ऽरिहा MatsP_150.220b कृतान्तः क्रोधमूर्छितः MatsP_153.205b कृतान्तः सर्वभूतानां MatsP_167.54a कृतान्तानलसंनिभम् MatsP_150.192b कृतान्तो ऽग्रेसरस्तस्य MatsP_148.30c कृतान्येतानि तत्त्वानि MatsP_123.59a कृतापराधसंत्रासं MatsP_154.42c कृताभरणसंस्कारां MatsP_154.274c कृताभिरागोज्ज्वलकुङ्कुमाङ्कुरे MatsP_148.100c कृताभिषेकस्तु नरः MatsP_106.47a कृता मायानिवारणैः MatsP_130.26f कृता मुहूर्तेन सुखेन गन्तुं MatsP_138.34c कृतार्थमागतं दृष्ट्वा MatsP_47.179a कृतार्थः स तदा हृष्टः MatsP_47.203c कृतार्थः सो ऽपि धर्मात्मा MatsP_48.90c कृतार्था भरतर्षभ MatsP_27.1d कृतार्थो दानवेश्वरः MatsP_175.71d कृतार्थो ऽन्तरधीयत MatsP_47.204b कृतार्थो ऽहं त्वया विभो MatsP_49.31d कृतार्थो ऽहं यशस्विना MatsP_48.87b कृतावलेपां तां मत्वा MatsP_48.53c कृतासनपरिग्रहान् MatsP_154.317d कृतास्त्रा बलिनः शूरा MatsP_43.45c कृताहारः कृसरया MatsP_75.2c कृताः कृच्छ्रेण दानवाः MatsP_47.233b कृते तु नैमिषं क्षेत्रं MatsP_106.57a कृते तु वन्दने तस्या MatsP_154.142a कृते प्रतिकृतिक्रियाम् MatsP_150.23b कृते वै पुत्रजन्मनि MatsP_49.32b कृतेष्विह यदश्नुते MatsP_83.3d कृतो जलधरोपमः MatsP_136.62d कृतो नाम सुतो महान् MatsP_49.75b कृतोपवीती देवेभ्यो MatsP_102.16c कृतो मतिमता भृशम् MatsP_47.114f कृतो महान्सिंहरवो मुहूर्तम् MatsP_135.75b कृतो मुहूर्तेन समुद्रदेशः MatsP_138.22c कृतौजाश्च चतुर्थो ऽभूत् MatsP_43.13c कृत्तमाल्यं विलुलितं MatsP_120.21a कृत्तिकामेलनादेव MatsP_159.2a कृत्तिका हिमशैलजाम् MatsP_158.42d कृत्यं स्यादितरेषु च MatsP_68.15f कृत्वा कन्याश्च शक्तितः MatsP_101.27b कृत्वा गोमयमण्डलम् MatsP_101.25d कृत्वा च पितृतर्पणम् MatsP_69.35b कृत्वा च यामप्सरसाम् अधीशा MatsP_69.59a कृत्वा ताभ्याम् अशाठ्येन MatsP_92.27a कृत्वा तु käcanaæ पद्मम् MatsP_55.21a कृत्वा तु käcanaæ पद्मम् MatsP_75.3c कृत्वा तु käcanÅæ गौरीं MatsP_63.23c कृत्वा तु गुरवे दद्यान् MatsP_92.9c कृत्वा तु मनुजेश्वरः MatsP_119.43d कृत्वा तु यज्ञपात्राणि MatsP_58.49a कृत्वा दद्याच्छतेन वा MatsP_77.11b कृत्वा दद्यात् पुनर्वसौ MatsP_55.18b कृत्वा दाम्पत्यमर्चयेत् MatsP_81.22d कृत्वा दाम्पत्यमर्चयेत् MatsP_101.36b कृत्वा देवा रथं चापि MatsP_133.43a कृत्वा द्विधा हिमवन्तं MatsP_121.44c कृत्वा धर्मव्यवस्थानं MatsP_9.28c कृत्वा धर्मव्यवस्थानं MatsP_9.31a कृत्वाधावंस्तथासुराः MatsP_136.46d कृत्वा नक्तं मधौ पुनः MatsP_101.9b कृत्वा नक्तं समाचरेत् MatsP_101.65b कृत्वा नीलवृषोत्सर्गं MatsP_95.27a कृत्वान्यं देहम् अन्या दृक् MatsP_154.356c कृत्वा पुष्पोच्चयं भूरि MatsP_120.2a कृत्वा प्रत्यवनेजनम् MatsP_17.47d कृत्वा प्रहारं प्रविशामि वीरं MatsP_135.80a कृत्वा बलिनिवेदनम् MatsP_59.9d कृत्वा बीजावशिष्टां तां MatsP_144.62a कृत्वा ब्राह्मणवाचनम् MatsP_54.8d कृत्वा ब्राह्मणवाचनम् MatsP_58.5d कृत्वा ब्राह्मणवाचनम् MatsP_66.5d कृत्वा ब्राह्मणवाचनम् MatsP_67.3b कृत्वा ब्राह्मणवाचनम् MatsP_68.15b कृत्वा ब्राह्मणवाचनम् MatsP_93.4b कृत्वा ब्राह्मणवाचनम् MatsP_93.86b कृत्वा ब्राह्मणवाचनम् MatsP_96.2f कृत्वाभिषेकं तु नरः MatsP_106.29a कृत्वा मन्त्रैश्च तैः पुनः MatsP_143.4b कृत्वा मरुद्गणं देवैः MatsP_7.64a कृत्वा मायां ततो रूपम् MatsP_156.25a कृत्वा मुखान्तरे दन्तान् MatsP_156.26a कृत्वा यत्फलमाप्नोति MatsP_93.138c कृत्वा यातः पितामहः MatsP_146.58b कृत्वा यावत्पुनर्माघ- MatsP_75.8c कृत्वा युद्धानि घोराणि MatsP_137.5a कृत्वा वै ब्राह्मणान् सर्वान् MatsP_69.50a कृत्वा वैश्रवणं वत्सम् MatsP_10.22c कृत्वा शक्त्या च käcanam MatsP_101.13d कृत्वा सत्यवतीसुतः MatsP_53.70b कृत्वा सम्पूजयेदिमान् MatsP_52.25b कृत्वा संवत्सरं विभोः MatsP_101.33b कृत्वा सायन्तनीं संध्यां MatsP_99.2e कृत्वा सृष्ट्यादिकं सर्वं MatsP_15.27c कृत्वासौ यज्ञमथनं MatsP_72.13c कृत्वा स्नात्वाथ सर्षपैः MatsP_73.8b कृत्वा स्नानं पुनर्द्विजान् MatsP_79.3d कृत्वा स्वायम्भुवं मनुम् MatsP_10.15d कृत्वी नाम च योगिनी MatsP_15.9b कृत्वीभर्ता महायशाः MatsP_49.57b कृत्वोपलेपनं पुष्पैर् MatsP_11.60c कृत्वोपलेपनं शम्भोर् MatsP_101.21a कृत्वोमारूपसंस्थानं MatsP_156.27a कृत्स्नशश्च निबोधत MatsP_145.97b कृत्स्नः परिवृतो मेरुर् MatsP_174.10c कृत्स्नः श्रुतिपथं गतः MatsP_30.14b कृत्स्नानि मयि तिष्ठन्ति MatsP_47.65a कृत्स्नो ऽयं विषयस्तव MatsP_36.5d कृपणा dainyabhëiïÅ MatsP_154.156d कृपया परयाविष्टो MatsP_49.65a कृपं रिपुं जयं वृत्तं MatsP_4.39a कृपा च पाशिनी चैव MatsP_114.32c कृपापरो नो भव भव्यमूर्ते MatsP_159.17d कृपुचन्द्रं पृथूदकम् MatsP_22.51b कृमेः पुत्रो महावीर्यः MatsP_50.25c कृशस्य वृषला पुरी MatsP_48.21b कृशा धमनिसंतताः MatsP_129.10b कृशानवे प्रचेताय MatsP_47.149c कृशायास्तु कृशो जज्ञे MatsP_48.18c कृष्ण इत्यन्धका मताः MatsP_44.84d k­«ïacÃmarajÃlìhye MatsP_151.2a कृष्ण जन्मनि जन्मनि MatsP_54.26d कृष्णत्वं मानुषेषु च MatsP_172.1d कृष्णदंष्ट्राट्टहासानि MatsP_153.115c कृष्णद्वैपायनो नाम MatsP_50.46c कृष्णपक्षभुजां प्रीतिर् MatsP_141.11e कृष्णपक्षस्त्वहस्तेषां MatsP_141.78c कृष्णपक्षस् त्वहस्तेषां MatsP_142.6c कृष्णपक्षं शुक्लपक्षं MatsP_133.18c कृष्णपक्षेषु सर्वदा MatsP_16.58b कृष्णपिङ्गजटासटाः MatsP_154.532b कृष्णमाहात्म्यमुत्तमम् MatsP_53.34d कृष्णवर्त्मा समभवत् MatsP_168.6e कृष्णवेणा च निम्नगा MatsP_163.61b कृष्णवेणी च वञ्जुला MatsP_114.29b कृष्णस्तुष्टः सुतं ददौ MatsP_46.25b कृष्णस्य जन्माभ्युदयं MatsP_46.29a कृष्णं कबन्धं च तथा MatsP_163.36c कृष्णं कृष्णमिवाचलम् MatsP_172.21d कृष्णं वृद्धमयस्मयम् MatsP_128.55b कृष्णाजिनप्रदानं च MatsP_115.2c कृष्णाजिनं चतुर्हस्तं MatsP_82.3a k­«ïäjanasamaprabhÃ÷ MatsP_10.8b कृष्णान्यथ च पीतानि MatsP_133.37a कृष्णाय च जयन्ताय MatsP_47.151a कृष्णाय पादौ सम्पूज्य MatsP_69.22c कृष्णायां मधुसूदनः MatsP_71.3b कृष्णायोमयमुच्छ्रितम् MatsP_148.47d कृष्णा वै वातरंहसः MatsP_127.9b k­«ïëÂamÅmatho वक्ष्ये MatsP_56.1a k­«ïëÂamÅmupo«yaiva MatsP_56.11c k­«ïëÂamÅ«u सर्वासु MatsP_56.5a कृष्णा ह्याप्याययन्ति च MatsP_126.65b कृष्णां गामर्कसूनवे MatsP_93.61d कृष्णां गां कृष्णवाससम् MatsP_56.9b कृष्णेत्युक्त्वा हरेणाहं MatsP_155.30a कृष्णेन शतबाहुना MatsP_102.11b कृष्णेन सहितैः सर्वैः MatsP_112.3a कृष्णे वर्धन्ति ताः कलाः MatsP_126.64d कृष्णैर्लोहितकैरपि MatsP_161.42b कृष्णो गौरः प्रभुः शम्भुर् MatsP_15.10c कृष्यतस्तु महाराजो MatsP_50.21a कृष्यतां धनुषां शराः MatsP_135.31b कृष्यमाणस्ततः शक्रो MatsP_50.21c कृष्यमाणौ ततस्तस्य MatsP_170.22a कृष्यामभिरता वैश्याः MatsP_165.3c कृसरामथ वाग्यतः MatsP_69.28b केकया भद्रकास्तथा MatsP_48.20b केकयो भद्रकस्तथा MatsP_48.19d केकरानेककर्णांश्च MatsP_121.53c केचिच् चलितवादिनः MatsP_135.19d केचिच्छिन्नाः परश्वधैः MatsP_138.14b केचिच्छूलविदारिताः MatsP_138.15b केचिच्छ्वापदवाहनाः MatsP_173.25d केचित्खरोष्ट्रयातारः MatsP_173.25c केचित् तान् प्रत्यवस्थिताः MatsP_144.14b केचित् तु निपुणास्तत्र MatsP_154.322c केचित् प्रधानम् इत्य् आहुर् MatsP_3.15a केचित्प्रासप्रहारैश्च MatsP_150.34c केचित्प्रियां तत्र च साधयन्ति MatsP_139.33b केचित्प्रियां सम्प्रति बोधयन्ति MatsP_139.33c केचित् सिंहाननास्तथा MatsP_4.53b केचिदिच्छन्ति भानवः MatsP_82.20d केचिदुद्भूतवाससः MatsP_135.21b केचिदुष्ट्रमुखास् तथा MatsP_4.53d केचिद् बहुपदा नराः MatsP_4.52b केचिद्बाहुभिराहताः MatsP_138.14d केचिद्वृक्षा मनोरमाः MatsP_113.71b केचिन् नदन्ति दनुजास् MatsP_135.20c केचिन्मुद्गरचूर्णाश्च MatsP_138.14c केचिन्मेषाजरूपिणः MatsP_154.531b केतकी सिन्दुवारं च MatsP_81.28c केतकैः श्वेतकेतकैः MatsP_118.12b केतक्यशोकसरलाः MatsP_161.56a के तत्र चर्त्विजो नाथ MatsP_58.2c केतनाश् चेतनास्तथा MatsP_128.19d केतवः स्युर्वरप्रदाः MatsP_94.8d केतुना नागराजेन MatsP_174.9a केतुना मकरेणापि MatsP_148.45c केतुभ्यश्छागमुत्तमम् MatsP_93.62b केतुमान्राजसश्च सः MatsP_124.95d केतुमालं च पश्चिमे MatsP_113.44b केतुमालाः परिश्रुताः MatsP_113.49b केतुर् अश्विनयोर् अभूत् MatsP_148.97b केतुर्जलाधिनाथस्य MatsP_148.94a केतुवक्रावुभौ स्मृतौ MatsP_128.64d केतुवीर्यः शतह्रदः MatsP_6.18d केतुवेषप्रतिच्छन्नं MatsP_174.46c केतुं कृण्वन्न् अपि ब्रूयात् MatsP_93.37c केतूनामपि शान्तये MatsP_93.37d केतोर्वै चित्रगुप्तं च MatsP_93.15a केतोर्हैमस्तदाभवत् MatsP_148.47b केतौ चास्तु महाबलः MatsP_157.17b केदारे मार्गदायिनी MatsP_13.29b केन कर्मविपाकेन MatsP_115.4a केन चार्थेन नृपते ह्य् MatsP_30.15a केनचिद्दैत्यनायक MatsP_137.12b केन जातः कुमारकः MatsP_24.5d केन ते ऽपकृतं भीरु MatsP_146.77a केन नाम्ना विधीयसे MatsP_170.12d केन वा कारणेनैव MatsP_111.6c केन वा विक्लवीभूतः MatsP_103.19e केन वासि न योजितः MatsP_170.12b केनात्मानं चेतयते पुरस्तात् MatsP_39.17d केनाद्य त्वं तु प्रहितो ऽसि राजन् MatsP_41.5a केनापि तुल्यस्तपसा ययाते MatsP_37.1d केनाप्यतिशयात्मना MatsP_154.148d के प्रजापतयस्तावद् MatsP_164.9a केयूरकटकानि च MatsP_58.16d केयूरमौलीवलयोत्कटानाम् MatsP_162.35b केयूरवलयोज्ज्वलौ MatsP_170.3d केयूरेण विभूषितः MatsP_150.233b केवलं गह्वरीभूते MatsP_164.11c केवलं ज्येष्ठभावेन MatsP_108.32c केवलं तोयतो नृपः MatsP_119.44d केवलं धर्मसेतवः MatsP_142.48b केवलं धर्महेतवः MatsP_144.47d केवलं पाशबन्धेन MatsP_154.5a केवलं रूपवर्जितः MatsP_115.8d केवलं वृत्तिकामतः MatsP_44.31d केशनिस्तोयकारिणी MatsP_120.20b केशपाशनिबन्धना MatsP_120.14b केशवस्य च धीमतः MatsP_70.25b केशवस्य च सर्वदा MatsP_93.74b केशवस्य न पूजनात् MatsP_100.29d केशवं लवणाचलम् MatsP_100.21d केशवः क्लेशनाशनः MatsP_69.8d केशवः क्लेशनाशनः MatsP_69.51d केशवायेति नारद MatsP_99.8d केशवार्पितमानसः MatsP_120.35d केशवे दिवमागते MatsP_70.11d केशवेन च धीमता MatsP_70.18b केशवे भक्तिमुत्तमाम् MatsP_54.25d केशाकुलमुखी भाति MatsP_120.14c केशान्पृष्ठं च पूजयेत् MatsP_95.14b केशाः सुषुम्नाधिपतेः प्रपूज्याः MatsP_57.12d केशाः स्थिता ललाटेन MatsP_142.70a केशिना दानवेन्द्रेण MatsP_24.23c केशिनी चैव विश्रुता MatsP_49.44d केशिप्रभृतयो दैत्याः MatsP_24.12a केशेषु जग्राह विविक्तभूमौ MatsP_23.30d केशेषु निरृतिं दैत्यो MatsP_150.126c केषु केषु मयानघे MatsP_13.23b केसरः पर्वतस्यापि MatsP_122.25c केसराणि समन्ततः MatsP_169.10b कैकेयस्य सुता भार्या MatsP_45.19a कैकेया दशनामकाः MatsP_114.42b कैकेय्यां श्रुतकीर्त्यां तु MatsP_46.5c कैर्हव्यैः प्राप्स्यते सुखम् MatsP_175.56d कैलासदक्षिणे प्राच्यां MatsP_121.10c कैलासपादसम्भूतं MatsP_121.3c कैलासशिखराकारं MatsP_163.68a कैलासशिखरासीनम् MatsP_54.3a कैलासशिखरासीनो MatsP_62.2c कैलासश्चैव शैलेन्द्रो MatsP_163.85a कैलासं मुञ्जवन्तं च MatsP_169.5c कैलासात्पश्चिमामाशां MatsP_121.19a कैलासात्पश्चिमोदीच्यां MatsP_121.14c कैलासो नाम पर्वतः MatsP_121.2b कैवर्ताभीरशबरा MatsP_50.76c कैशिकस्य चिदिः पुत्रस् MatsP_44.38a कोकिलारुतवन्ति च MatsP_130.16b कोकिलालिकुलाकुले MatsP_70.3b कोकिलाशंसितेन च MatsP_139.4b कोटयश्चतुरशीतिस् MatsP_5.31c कोटयस्तास् त्रयस्त्रिंशद् MatsP_148.99c कोटयः सप्तसप्ततिः MatsP_6.15b कोटयो दीप्तवर्चसाम् MatsP_150.97d कोटवी कोटितीर्थे तु MatsP_13.36a कोटिकोटिगुणं भवेत् MatsP_22.47b कोटितीर्थं समासाद्य MatsP_106.44a कोटिरेका तु सा स्मृता MatsP_124.13d कोटिवर्षसहस्राणां MatsP_106.44c कोटिशः कोटिशः कृत्वा MatsP_153.27a कोटिशो येन दारिताः MatsP_24.12b कोटिसंख्या ह्यसंख्याता MatsP_154.538a कोटिहोमं विदुः प्राज्ञा MatsP_93.159c कोटिहोमं समाचरेत् MatsP_93.136d कोटिहोमः स्वयम्भुवा MatsP_93.119b कोटिहोमे चतुर्हस्तं MatsP_93.121a कोटिहोमेन नश्यन्ति MatsP_93.139c कोटीश्च चतुरशीतिं MatsP_4.30c कोट्यस्तावन्ति तारकाः MatsP_128.70d कोट्यस्त्वेकादश स्मृताः MatsP_124.17d को दोषो राजपुत्रस्य MatsP_50.40c कोद्रवोदारचणकाः MatsP_15.38c को नाम सदृशो भवेत् MatsP_133.49b को नाम हन्तुं त्रिपुरं समर्थो MatsP_129.36c को नु धर्मो ऽत्र भविता MatsP_21.7a को ऽन्यो मन्मायया गुप्तां MatsP_137.16a कोपकम्पितमूर्धा च MatsP_155.20c कोपतीक्ष्णाक्षरं भवः MatsP_155.10b कोपव्याकुललोचनः MatsP_147.3b कोपसंरक्तलोचनः MatsP_159.27b कोपं तीव्रं न तत्याज MatsP_155.15c कोपात् संरक्तलोचनः MatsP_61.13b कोपाद्वा युद्धलुब्धाश्च MatsP_140.11c कोपानलादीप्तमुखाः MatsP_131.26c कोपाल्लोकैकलोचनः MatsP_150.151f कोपावृताक्षः स तु तारकाख्यः MatsP_138.35a कोपास्फालितदीर्घाग्र- MatsP_153.34a को ऽपि त्वमसुरेश्वरः MatsP_1.25d कोपोपरक्ता बहुधा नदन्तः MatsP_138.33b को भवानिति विस्मयात् MatsP_167.25b को मां नाम्ना कीर्तयति MatsP_167.38a को मे पिताथवा भ्राता MatsP_11.52c कोयष्टीन् खञ्जरीटकान् MatsP_118.47b को ऽर्थो वर्णालिकाव्यक्तः MatsP_154.376a कोलाहलस्य धर्मात्मा MatsP_48.11c कोविदारैः सुपुष्पितैः MatsP_118.7b कोशाद् आकाशनिर्मलम् MatsP_153.208b को ऽसौ यदुरिति प्रोक्तो MatsP_4.22a को ऽस्य कालस्य संभवः MatsP_164.7d को हि देवत्वमासाद्य MatsP_109.17a को ह्यन्यः स्थातुमर्हति MatsP_167.49d कौकुरुण्डिश्च दाल्भ्यश्च MatsP_9.14a कौटिहोमात् तदश्नुते MatsP_93.138d कौतुकेन परामृश्य MatsP_154.278a कौतूहलसमन्वितः MatsP_167.33b कौतूहलं समुत्पन्नं MatsP_115.3c कौपीनाच्छादनं यावत् MatsP_40.12c कौमारं व्रतमास्थाय MatsP_175.27c कौशल्यस्य महात्मनः MatsP_49.75d कौशल्या विजया तथा MatsP_47.14d कौशल्या सुषुवे सुतान् MatsP_44.47b कौशाम्ब्यां तु निवत्स्यति MatsP_50.79b कौशिकी चन्द्रिका तथा MatsP_22.62d कौशिकी तु तृतीया च MatsP_114.22c कौशिको गालवस्तथा MatsP_9.32b कौशिको नाम धर्मात्मा MatsP_20.2a कौशेयचर्मवसना MatsP_154.533a कौष्माण्डं शान्तिमेव च MatsP_93.132b कौष्माण्डा गौतमाश्चैव MatsP_48.88c कौस्तुभस्य स्फुटत्विषः MatsP_150.227d कौस्तुभोद्भासितोरस्कः MatsP_150.212c क्रकचाभनखानि च MatsP_153.115d क्रतुभिर्यजमानाश्च MatsP_167.28a क्रतुमङ्गिरसं गयम् MatsP_4.43d क्रतुविध्वंसकं हरम् MatsP_132.15b क्रतुः पुलस्त्यः पुलहस्तपोधनाः MatsP_133.67b क्रथनः पिठरस्तथा MatsP_161.80b क्रथो विदर्भपुत्रस्तु MatsP_44.38c क्रमते मण्डलानि तु MatsP_124.66d क्रमप्राप्तान्तिकं शनैः MatsP_154.234b क्रममाणं महीपतिः MatsP_50.11b क्रमशः शृणु नारद MatsP_83.41b क्रमागतं मयाप्येतत् MatsP_142.39a क्रमादायातमुत्तमम् MatsP_22.57b क्रमादेतदुदीरयेत् MatsP_95.19b क्रमादेतानि सर्वदा MatsP_57.17b क्रमाद्वैभावरं तमः MatsP_154.583b क्रमान्माघादि सर्वत्र MatsP_63.22a क्रमान्मुक्तिप्रदं देव MatsP_54.5c क्रमेण जठरान्तरे MatsP_154.94d क्रमेण परिवृत्ता सा MatsP_142.35c क्रमेण परिवृत्तास्ता MatsP_144.103a क्रमेण महदादयः MatsP_145.69b क्रमेण रूपसौभाग्य- MatsP_154.110c क्रमेण वृद्धिमानीता MatsP_154.110a क्रमेण संवर्धयतीह गर्भम् MatsP_39.14d क्रमेणाश्रमसंप्राप्तिर् MatsP_154.153c क्रमेणैतेन विज्ञेये MatsP_145.12a क्रव्यादग्निः सुतस्तस्य MatsP_51.31c क्रव्यादाः प्राणिनस्तत्र MatsP_118.61a क्राणा शिशुर्महीनां च MatsP_93.47c क्रियतां यद्ब्रवीमि तत् MatsP_133.14d क्रियतां वै समुद्यमः MatsP_154.411d क्रियतां समरोद्योगः MatsP_148.77c क्रियते ख्यायते च वै MatsP_165.4d क्रियते भिन्नदर्शनैः MatsP_144.17b क्रियते संक्षयो महान् MatsP_140.16d क्रियते स्तिमिताक्षेण MatsP_154.26c क्रियन्ते च भ्रमन्ति च MatsP_132.8d क्रियापरा यज्ञपतिं च स्तुत्वा MatsP_159.18a क्रियावतां प्रसंख्यैषा MatsP_124.103c क्रियावन्तः प्रजावन्तः MatsP_142.51c क्रिया श्रेष्ठा दया स्मृता MatsP_145.44d krŬa कन्दुकलीलया MatsP_160.4d krŬadbhirupaÓobhitam MatsP_117.8b krŬane यत्र धिष्ठितौ MatsP_154.521b krŬantaÓcÃÇganÃyutÃ÷ MatsP_160.28b krŬantaæ योगवर्त्मना MatsP_167.45d krŬantaæ विविधैर्भावैर् MatsP_20.20a krŬantÅnÃæ तु कन्यानां MatsP_27.4a krŬantÅnÃæ यथासुखम् MatsP_120.3b krŬante यज्ञियाः शुभाः MatsP_114.83d krŬantyapsarasÃæ गणाः MatsP_116.13d krŬantyo ऽभिरताः सर्वाः MatsP_30.3c krŬanneva सुखोद्भिन्नः MatsP_43.30c krŬanmayÆranÃrÅbhir MatsP_154.518a krŬamÃnÃn तु विस्रब्धान् MatsP_32.12c krŬamÃnÃstu गन्धर्वैर् MatsP_120.11c krŬÃkelikalÃyutam MatsP_154.588f krŬÃguhamanoramam MatsP_154.516b krŬÃrthaæ वरवर्णिनी MatsP_30.1d krŬÃvihÃraæ गन्धर्वैः MatsP_120.1c krŬÃsÅt संतता तयोः MatsP_158.28d krŬitÃni स पर्वते MatsP_120.35b krŬodyÃnasahasrìhyaæ MatsP_154.480c क्रीणीष्वैनांस् तृणकेनापि राजन् MatsP_42.3c क्रुद्धस्तु महिषो दैत्यो MatsP_150.134a क्रुद्धः प्राणान्हरिष्यति MatsP_150.145b क्रुद्धः स्वमस्त्रमादाय MatsP_47.103e क्रुद्धादाशीविषात् सर्पाज् MatsP_30.23a क्रुद्धायाः पतिता भुवि MatsP_121.31d क्रुद्धे ऽपि भयचञ्चला MatsP_20.32d क्रूरग्रहैः pŬitÃnÃm MatsP_73.10c क्रूरं कलियुगं स्मृतम् MatsP_165.14d क्रूरं देव्याश्चिकीर्षितम् MatsP_47.103d क्रूरं देव्याश्चिकीर्षितम् MatsP_121.33b क्रूरायाविकृतायैव MatsP_47.142a क्रूराशीविषभीषणैः MatsP_150.119b क्रूराः सर्पाः सुपर्णाश्च MatsP_102.14c क्रूराः साम महात्मनाम् MatsP_148.70b क्रूरे कर्मणि निर्भयाः MatsP_20.11d क्रूरैः संत्यज्य धर्मिताम् MatsP_148.19d क्रूरो लब्धसमाश्रयः MatsP_148.67b क्रेता न कश्चित्कमलेषु जातः MatsP_100.15c क्रोधरक्तविलोचना MatsP_156.39d क्रोधरक्तेक्षणा भृशम् MatsP_27.33b क्रोधवेगपरायणा MatsP_27.13d क्रोधश्च कामश्च तथैव हर्षो MatsP_162.13c क्रोधसंरक्तनयना MatsP_27.34e क्रोधसंरक्तलोचनः MatsP_45.13d क्रोधसंरक्तलोचना MatsP_32.25d क्रोधसंरक्तलोचनाः MatsP_47.198b क्रोधः क्रूरतरासङ्गाद् MatsP_154.221c क्रोधाच्छशाप राजर्षिं MatsP_44.14a क्रोधाद्रक्तविलोचनः MatsP_150.226d क्रोधायाः सर्वभूतानि MatsP_171.61a क्रोधे चैवातिवादे वा MatsP_28.8c क्रोधेन नश्यते कीर्तिः MatsP_158.4a क्रोधेनोशनसा शप्तो MatsP_32.36a क्रोधेर्ष्यावस्थया युक्ता MatsP_131.37c क्रोधो ऽसूयाक्षमाधृतिः MatsP_144.36d क्रोधो हन्ति स्थिरां श्रियम् MatsP_158.4b क्रोशतां नाकवासिनाम् MatsP_154.248d क्रोशाधिकपरीमाणं MatsP_119.6c क्रोष्टुर्नीलो ऽन्तिको लघुः MatsP_43.7b क्रोष्टोरेवाभवत्पुत्रो MatsP_44.15c क्रोष्टोः शृणुत राजर्षेर् MatsP_44.14c क्रौञ्चद्वीपस्य पर्वताः MatsP_122.83b क्रौञ्चद्वीपस्य विस्तरात् MatsP_122.92b क्रौञ्चद्वीपं यथा तथा MatsP_122.78b क्रौञ्चद्वीपः स्मृतो येन MatsP_13.7e क्रौञ्चद्वीपे गिरिः क्रौञ्चस् MatsP_123.37c क्रौञ्चद्वीपेन संवृतः MatsP_122.79b क्रौञ्चमस्त्रं तथैव च MatsP_162.22d क्रौञ्चस्तस्याग्रजो ऽभवत् MatsP_13.7d क्रौञ्चस्तु प्रथमो गिरिः MatsP_122.81b क्रौञ्चस्य कुशलो देशो MatsP_122.84c क्रौञ्चः सप्तर्षिशैलश्च MatsP_163.89a क्रौञ्चाकारकशम्बरान् MatsP_118.57b क्रौञ्चात्परे पावनकः MatsP_122.81c क्लिश्यते चापरस्तत्र MatsP_109.10a क्लेदं च रुधिरं चैव MatsP_11.17c क्लेशमेवानुवर्तसे MatsP_175.27d क्लेशं घोरतरं स्मरामि MatsP_25.50d क्व गता मन्दिरान्मम MatsP_11.58d क्व गते ते ममोत्पले MatsP_120.28d क्व च भावविपर्ययः MatsP_175.42b क्वचिच् च कुसुमैर्युक्तम् MatsP_117.11c क्वचिच् च तमसावृतम् MatsP_117.7b क्वचिच् च ददृशे राजा MatsP_120.23a क्वचिच् चापि समुच्छ्रितैः MatsP_117.18b क्वचिज्जायेत्कचिन्म्रियेत् MatsP_154.363d क्वचिज् जीवेज्जरामयः MatsP_154.364b क्वचित्केसरिवर्चसम् MatsP_173.7b क्वचित् क्वचिद् विमलविदूरवेदिकं MatsP_154.467c क्वचित् तुरंगमण्डली विकृष्यते श्वजातिभिः MatsP_153.137a क्वचित्पिशाचजातकैः प्रपीतशोणितासवैः MatsP_153.137b क्वचित्प्रवृत्तं मधुराभिगानं MatsP_139.32a क्वचित्समाः शतं जीवेत् MatsP_154.364c क्वचित्संस्पृष्टसूर्यांशुं MatsP_117.7a क्वचित्स्थितो ऽतिभीषणः श्वचञ्चुचर्वितो बकः MatsP_153.136b क्वचिदाजाश्च सर्वशः MatsP_118.63b क्वचिद्गर्भगतो नश्येत् MatsP_154.364a क्वचिद् गलज्जलधररम्यनिर्झरम् MatsP_154.467d क्वचिद्धातुविमिश्रितम् MatsP_117.5d क्वचिद्बाल्ये विपद्यते MatsP_154.364d क्वचिद्राजन्महिष्यश्च MatsP_118.63a क्वचिद्विकृष्टलोचनः शवस्य रौति वायसः MatsP_153.135d क्वचिद्विद्याधरगणैः MatsP_117.8a क्वचिद्वृको गजासृजं पपौ निलीयतान्त्रतः MatsP_153.136d क्वचिन्मिलन्मरकतवेश्मवेदिकम् MatsP_154.467b क्व दाराः क्व च संयोगः MatsP_175.42a क्व नन्दी सह रुद्रेण MatsP_136.19a क्व पुत्रि गच्छसीत्युच्चैर् MatsP_156.2c क्व बन्दिभिरिति प्रभो MatsP_154.3d क्व मातर्गच्छसि त्यक्त्वा MatsP_155.25c क्व मे पृच्छा भविष्यति MatsP_135.24d क्व यासि कुपितान्तरा MatsP_155.26d क्व यास्यसि मृतो ह्यसि MatsP_138.12b क्वादित्यस्य प्रभा याति MatsP_154.375c क्षणमेकं भविष्यति MatsP_139.3d क्षणं न संतिष्ठति जीवलोकः MatsP_144.107c क्षणं फुल्लनानातमालालिकाले MatsP_154.576c क्षणं मातुरङ्के शुभे निष्कलङ्के MatsP_154.577b क्षणं विनोद्यमानस्तु MatsP_153.219e क्षणं वृक्षमूले विलोलो मराले MatsP_154.576d क्षणं सिंहनादाकुले गण्डशैले MatsP_154.576a क्षणाच्चक्रे विपर्ययम् MatsP_150.156d क्षणात्प्रशान्तनिर्ह्रादं MatsP_150.18c क्षणादपि विधीयताम् MatsP_129.23b क्षणादाश्रममागमत् MatsP_112.4d क्षणाल्लब्धचित्ताः स्वयं विष्णुशक्रानलाद्याः सुसंहत्य तीक्ष्णैः पृषत् MatsP_153.187/a क्षणेन तिलशो जातं MatsP_150.203a क्षणेन प्लावयामास MatsP_162.30c क्षणेन भविता विप्रास् MatsP_154.386c क्षणेन लब्धसंज्ञस्तु MatsP_150.231a क्षणेनापूरितं बभौ MatsP_153.104d क्षणेनाभ्यागतस्तदा MatsP_112.2b क्षणेनैकेन तल्लभ्यं MatsP_147.7c क्षणे स्वल्पपङ्के जले paÇkajìhye MatsP_154.577a क्षताधरोष्ठा द्रुतदोषरक्ता MatsP_139.31a क्षत्रधर्मव्यवस्थितम् MatsP_103.21b क्षत्रस्य याजिनः केचिच् MatsP_50.62a क्षत्रस्य विजयं ज्ञात्वा MatsP_50.60a क्षत्रं प्रति द्विजोत्तमाः MatsP_50.41d क्षत्रं ब्रह्मणि संश्रितम् MatsP_30.19b क्षत्रादिः सूतकान्ते तु MatsP_18.8c क्षत्राः पारशवाः शूद्रास् MatsP_50.75c क्षत्रियत्वे ऽश्वमेधे च MatsP_13.15c क्षत्रियस्य तु याजिनः MatsP_50.61b क्षत्रियस्य विशेषतः MatsP_103.22b क्षत्रियाणां वरा ह्येते MatsP_145.115a क्षत्रियाः क्षत्रियैर्विशः MatsP_142.52b क्षत्रियेषु दश द्वे च MatsP_18.2c क्षत्रियोपनिवेश्याश्च MatsP_114.42c क्षत्रोपेता द्विजातयः MatsP_49.38b क्षत्रोपेता द्विजातयः MatsP_49.41b क्षत्रोपेता द्विजातयः MatsP_50.5b क्षत्रोपेतास्तु भार्गवाः MatsP_50.14b क्षन्तुमर्हसि भामिनि MatsP_20.35d क्षपयन्तस्तनूः प्रियाः MatsP_129.8b क्षपयित्वा तु ते ऽन्योन्यं MatsP_47.254c क्षपा यथा चार्कदिनावसाने MatsP_139.28d क्षमयैव निरस्यति MatsP_28.4b क्षमस्वेति दितिं पुनः MatsP_7.63b क्षमातेजोयुता हि ते MatsP_122.93d क्षमातेजोयुतेष्विह MatsP_122.4b क्षमावान् रविनन्दनः MatsP_1.11d क्षयकाल इवानिलाः MatsP_133.59d क्षयकाले ऽचलो यथा MatsP_152.15b क्षयमेति कलौ युगे MatsP_165.12d क्षयमेष प्रणीयताम् MatsP_61.9d क्षयवृद्धियुतां रम्यां MatsP_116.5c क्षयवृद्धी तव व्यक्ते MatsP_176.4a क्षयवृद्धी निशाकरे MatsP_126.73f क्षयवृद्धी समुद्रस्य MatsP_123.34a क्षयं गता मे यदि शक्रलोकाः MatsP_37.4b क्षयं यान्ति पितामह MatsP_71.20b क्षयाज्जलनिधेश्छिद्रम् MatsP_168.7c क्षयातिशयदुःखं च MatsP_10.32c क्षयिते च पुनः पुनः MatsP_141.28b क्षये प्रादुर्भवन्ति वै MatsP_163.34b क्षयोदयाभ्यां परिवर्तमानः MatsP_144.107d क्षात्त्रेण विधिना जिता MatsP_43.18d क्षान्तिर्मुनीनामक्षोभ्या MatsP_154.77c क्षान्ती रक्षातुरस्य तु MatsP_52.8d क्षामकुक्षिश्चिखादिषुः MatsP_157.6b क्षामदेहाः सुदारुणाः MatsP_127.11d क्षारवृक्षविनिर्मितः MatsP_58.15b क्षितौ तारयते मर्त्यान् MatsP_106.51a क्षितौ विवृद्धिं बहुधा प्रयान्ति MatsP_39.4d क्षिपद्भिर् उग्रैर् ज्वलितैर् महाबलैर् महास्त्रपूगैः सुसमावृतो बभ MatsP_162.36/a क्षिप्तं पुरं तन्मकरालये च MatsP_140.84d क्षिप्ता जीवन्ति दानवाः MatsP_136.50d क्षिप्तेषुरिव सर्पति MatsP_124.26d क्षिप्तैरसंख्यैः परिघातहीनैः MatsP_152.27d क्षिप्तो ऽसौ पृथुतामागात् MatsP_1.23a क्षिप्त्वागत्य च मण्डपम् MatsP_58.46d क्षिप्यमाणैश्च मुसलैः MatsP_175.5a क्षिप्रमस्त्रं स्मर प्रभो MatsP_153.125d क्षिप्रं संत्यज्य तच्चापं MatsP_153.76c क्षिप्रा च ऋषभा नदी MatsP_114.27b क्षिप्रा नदी महाकालस् MatsP_22.23:2c क्षिप्रेषवे सदश्वाय MatsP_47.153a क्षीणकर्मा दिवश्च्युतः MatsP_105.7b क्षीणकर्मा दिवश्च्युतः MatsP_106.37b क्षीणकर्मा दिवश्च्युतः MatsP_106.45b क्षीणकर्मा दिवश्च्युतः MatsP_107.6b क्षीणप्रहरणा रणे MatsP_172.12b क्षीणमांसास्थिशोणितः MatsP_40.16b क्षीणशेषो निशाकरः MatsP_141.50b क्षीणं शशिनमेधते MatsP_128.29b क्षीणः संभ्रान्तमानसः MatsP_150.124d क्षीणायुर्लभते चायुः MatsP_171.68c क्षीणे कलियुगे तस्मिंस् MatsP_47.262a क्षीणेन्दौ धवले तु वै MatsP_141.48b क्षीणे पुण्ये पतितो ऽस्यद्य राजन् MatsP_37.3d क्षीणे वंशे तु सोमकः MatsP_50.15d क्षीणे वंशे प्रजेच्छया MatsP_48.23d क्षीणे वित्ते त्यज्यते मानवैर्हि MatsP_39.2b क्षीयते वर्धते चैव MatsP_23.14c क्षीयते ऽस्तमिते च वै MatsP_123.30d क्षीयन्ते च ताः शुक्लाः MatsP_126.65a क्षीयन्ते चोर्ध्वरेतसः MatsP_124.111d क्षीयमाणेषु दैत्येषु MatsP_150.67a क्षीरकुम्भोपरि पुनः MatsP_57.20c क्षीरधारां प्रपातयेत् MatsP_69.39b क्षीरधेनुश्च विख्याता MatsP_82.19a क्षीरपाणां प्रदृश्यते MatsP_68.4b क्षीरमाश्वयुजे मासि MatsP_60.35a क्षीरमूर्जस्करं बलम् MatsP_10.18b क्षीरं छिन्नप्ररोहणम् MatsP_10.27b क्षीरं दद्याद्धिरण्यं च MatsP_66.11e क्षीरं शाकं च दध्यन्नम् MatsP_63.20a क्षीरारुणोदसरसाथ वनेन चैवं MatsP_83.21c क्षीरार्णवे सपत्नीकः MatsP_71.3c क्षीरेण भोजनं दद्याद् MatsP_59.14e क्षीरोदश्च महार्णवः MatsP_167.55b क्षीरोदसागरे चाहं MatsP_167.58c क्षीरोदस्य समुद्रस्योत्- MatsP_124.48a क्षीरोदस्योत्तरं कूलं MatsP_163.105c क्षीरोदाद्द्विगुणो मतः MatsP_122.77d क्षुण्णभूरेणुपिञ्जराम् MatsP_159.34b क्षुत्पिपासाभिभूतास्ते MatsP_141.68c k«utpŬitenÃtha तदा न किंचिद् MatsP_100.13e क्षुद्भयघ्नीभिरेव च MatsP_118.31b क्षुद्राणां गजयोर्युद्धे MatsP_140.17a क्षुधा मे बाधते तात MatsP_175.51c क्षुधाविष्टः स शैलस्य MatsP_146.75c क्षुधाविष्टैश्च सर्वशः MatsP_144.80d क्षुधाव्याकुलितेन्द्रियम् MatsP_121.35d क्षुभ्यन्त इव सागराः MatsP_138.9d क्षुरं समभिमन्त्र्य च MatsP_93.152d क्षुरेण परिकर्तयेत् MatsP_93.153b क्षेत्रजान्पञ्च पार्थिवान् MatsP_48.24d क्षेत्रजावस्य धीमतः MatsP_14.18b k«etraj¤avadbhëase त्वं हि धर्मम् MatsP_38.13d क्षेत्रज्ञश्चेति यः श्रुतः MatsP_166.9d क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये MatsP_41.8d क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये MatsP_41.13d क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये MatsP_42.1d क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये MatsP_42.6d क्षेत्रज्ञं त्वां मन्यमाना हि सर्वे MatsP_39.13d क्षेत्रज्ञानं तथापि च MatsP_145.76d क्षेत्रज्ञेन परिज्ञातं MatsP_145.79c क्षेत्रपालः स एव हि MatsP_43.27b क्षेत्रं वा भवनान्वितम् MatsP_99.16b क्षेत्रं ह्यनभिसंधितः MatsP_145.78d क्षेत्राणि तेषामादत्ते MatsP_128.33c क्षेत्राण्येतानि वै सूर्यम् MatsP_128.33a क्षेत्रे वैचित्रविर्यके MatsP_50.46d क्षेपणीयैश्च मुद्गरैः MatsP_173.11d क्षेमकं चैव तत्कृतम् MatsP_122.25b क्षेमकं प्राप्य राजानं MatsP_50.88e क्षेमकाश्च नवैः सह MatsP_122.38b क्षेमधन्वा ततः स्मृतः MatsP_12.53b क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां नः MatsP_83.27c क्षेमा च जाह्नवी चैव MatsP_102.7c क्षेमात्सुनीथः संजज्ञे MatsP_49.79a क्षेमाय सहमानाय MatsP_47.144a क्षेमो नाम महायशाः MatsP_49.78d क्षोभयन्तो महार्णवम् MatsP_138.17d क्षोभयन्तौ महाबलौ MatsP_170.2d क्षोभं यथा वायुवशात्समुद्राः MatsP_138.38d क्षोभितास्तेन दैत्येन MatsP_163.73c क्षोभ्यमाणे महोदधौ MatsP_43.33b क्षोभ्यं मनः प्रयत्नेन MatsP_4.15c क्षौमपुच्छौ कांस्यदोहाव् MatsP_82.9c क्ष्माभृतः सम्प्रधर्षयन् MatsP_11.43d क्ष्वेडन्तश्च तथा परे MatsP_173.27b खगतास्तु विरेजुस्ते MatsP_138.2c खगैर् मधुररावैश्च MatsP_136.15a खट्वाङ्गान् लुब्धकांस् तथा MatsP_118.47d खड्गचर्मगदापाणिः MatsP_94.4c खड्गपाणिः प्रविश्य सः MatsP_45.12d खड्गमांसेन चैव हि MatsP_17.35d खड्गलोहामिषमधु- MatsP_15.35a खड्गव्यग्रो ऽतिभीमश्च MatsP_67.12c खड्गशूलगदाधरः MatsP_67.15b खड्गं जग्राह वेगेन MatsP_150.122c खड्गापवर्जिताः केचित् MatsP_138.14a खड्गास्त्रो निरृतिर्देवो MatsP_150.86c खड्गी चक्री शरासनी MatsP_43.25b खड्गेन कमलानीव MatsP_150.89c खड्गेन राक्षसेन्द्रस्य MatsP_153.193c खड्गैश्च परिघैस्तथा MatsP_136.39b खण्डनां जनमण्डले MatsP_155.4d खण्डशैलशिलावृक्षैर् MatsP_135.33e खद्योत इव संज्वलन् MatsP_145.72d खद्योतप्रकरा इव MatsP_163.18d खद्योतरूपी विचरन्न् MatsP_128.5a खद्योता इव पर्वते MatsP_163.7d खनन्तः पृथिवीं दग्धा MatsP_12.43a खपवित्राणि कृत्वादौ MatsP_17.18c खमुल्लिखद्भिर्बहुभिर् MatsP_117.2a खरविधूतलाङ्गूलं MatsP_148.46c खरस्तु विक्षरन्दर्पान् MatsP_173.17a खराः खरमुखाश्चैव MatsP_163.1a खर्जूरैर्नारिकेलैश्च MatsP_118.8a खर्जूर्यो नारिकेलाश्च MatsP_161.62a खात्पपात सुरार्पिता MatsP_1.16d खादन्त्यो विविधान्भक्ष्यान् MatsP_30.4a खाद मारय दारय MatsP_138.13b खादामः कपिलामेतां MatsP_20.5c खादिरं रजतान्वितम् MatsP_16.25b खाने दाने तथैव च MatsP_93.120d खिलीभूतविभूतिकम् MatsP_153.167f खुरै रौप्यैः समन्विताम् MatsP_57.21b खे खेचराणां प्रवरो यथार्कः MatsP_37.7d खेचरस्य रथस्य तु MatsP_125.52b खेचराश्च सतीपुत्राः MatsP_163.91a खेचराः खेचरारावा MatsP_131.25a खेचरैश्च महाग्रहैः MatsP_161.7d खे रोहिणीं तां च प्रियां समेत्य MatsP_139.25c khyÃtamadbhutamŬhu«am MatsP_46.1b ख्यातस्त्विन्द्रसमो विभुः MatsP_50.25d ख्यातं मातेमतां वर MatsP_44.66d ख्यातिमन्तो महावीर्या MatsP_45.19e ख्यातिं लोके गमिष्यति MatsP_24.70b ख्याती च पुण्डरीका च MatsP_122.88c ख्यातो लोकेषु षण्मुखः MatsP_159.3b ख्यायते तस्य नाम्ना स MatsP_44.63c ख्यायते यस्य नाम्नासौ MatsP_48.7a गगनक्षोभणं खगम् MatsP_174.40d गगनस्थगणेश्वरम् MatsP_154.227d गगनस्थश्च भगवान् MatsP_163.37c गगनस्थः स दैत्येन्द्रः MatsP_153.129c गगनं विलिखन्निव MatsP_163.76f गगनादवनीतले MatsP_159.31b गगनावरणाभानि MatsP_130.19c गगनेन सदोच्छ्रयतां हि गतः MatsP_154.35b गगने समदृश्यत MatsP_149.10b गगने संश्रिता गुणाः MatsP_166.8d गङ्गया तु हृते तस्मिन् MatsP_50.78c गङ्गा च यमुना चैव MatsP_108.32a गङ्गातटं समाश्रित्य MatsP_100.33c गङ्गातीरसमन्वितम् MatsP_110.12d गङ्गातोयाप्लुतास्थिकाः MatsP_121.27b गङ्गा त्रिपथगामिनी MatsP_102.8d गङ्गाद्याः सरितः सर्वाः MatsP_93.23a गङ्गाद्वारं तथैव च MatsP_22.10b गङ्गाद्वारे प्रयागे च MatsP_106.54c गङ्गाद्वारे रतिप्रिया MatsP_13.36d गङ्गा भावयते शुभा MatsP_121.51b गङ्गामाकाशगोचराम् MatsP_125.20d गङ्गामिव महेश्वरः MatsP_136.16b गङ्गामेव निषेवेत MatsP_106.58a गङ्गाम्बुप्लावितात्मानं MatsP_154.379c गङ्गाम्भसि समुत्सृजत् MatsP_48.57b गङ्गायमुनयोर्मध्ये MatsP_36.5c गङ्गायमुनयोर्मध्ये MatsP_104.17a गङ्गायमुनयोर्मध्ये MatsP_105.3c गङ्गायमुनयोर्मध्ये MatsP_105.13c गङ्गायमुनयोर्मध्ये MatsP_106.8a गङ्गायमुनयोर्मध्ये MatsP_106.19a गङ्गायमुनयोर्मध्ये MatsP_107.9a गङ्गायमुनयोर्मध्ये MatsP_110.6a गङ्गायमुनयोर्मध्ये MatsP_144.63c गङ्गायमुनसंगमम् MatsP_106.14d गङ्गायमुनसंगमम् MatsP_107.7d गङ्गायमुनसंगमे MatsP_105.18b गङ्गायमुनसंगमे MatsP_106.24d गङ्गाया उत्तरे तटे MatsP_107.2b गङ्गायामप्यवर्धत MatsP_1.24b गङ्गायां भरतर्षभ MatsP_112.16d गङ्गायां मङ्गला नाम MatsP_13.34a गङ्गायां यो ऽभिपद्यते MatsP_107.4b गङ्गायाः पितरः सदा MatsP_22.18b गङ्गायाः प्रवहावधिः MatsP_114.10b गङ्गायाः स्मरणान्नरः MatsP_104.14b गङ्गार्थे स तु राजर्षिर् MatsP_121.26c गङ्गा शिवजला शुभा MatsP_122.30b गङ्गा सप्तविधा स्मृता MatsP_122.88d गङ्गा सर्वत्र पूज्यते MatsP_108.32d गङ्गासागरमित्याहुः MatsP_22.11c गङ्गासागरमेव च MatsP_110.2b गङ्गासागरसंगमे MatsP_106.54d गङ्गा सिन्धुः शतद्रुश्च MatsP_133.23a गङ्गा सिन्धुः सरस्वती MatsP_114.20d गङ्गां त्रिपथगामिव MatsP_163.29d गङ्गाः सप्तविधाः स्मृताः MatsP_122.29d गङ्गोद्भेदस्तु गोमत्यां MatsP_22.13a गङ्गोद्भेदं महाफलम् MatsP_22.24b गच्छतस्तु पदे पदे MatsP_108.4d गच्छत्यसावनुदिनं परिवृत्य रश्मीन् MatsP_126.36a गच्छ त्वं तस्य दत्ताऽसि MatsP_47.116c गच्छ त्वं नासि नो गुरुः MatsP_47.198d गच्छ त्वं स्वेन कर्मणा MatsP_48.56d गच्छन्ति नरकं घोरं MatsP_109.22c गच्छन्ति पितृलोकस्थान् MatsP_19.1c गच्छन्ती चाम्बरं तद्वत् MatsP_61.28a गच्छन्तो नियतक्रमात् MatsP_128.77b गच्छन्प्रगृह्य संसारे MatsP_79.14c गच्छन्समीपमार्गेण MatsP_70.5a गच्छ यावन्न भेत्स्यसे MatsP_157.21d गच्छ विन्ध्याचलं तत्र MatsP_157.17c गच्छ विष्णोः परं पदम् MatsP_69.20d गच्छ शक्रवधाय च MatsP_146.46b गच्छ संसाधयस्वैनं MatsP_47.115a गच्छ सोम सहायत्वं MatsP_176.2a गच्छ सोमसुतात्मजम् MatsP_61.30d गच्छासुर विमुक्तो ऽसि MatsP_150.241c गच्छास्मात्संगराद्द्रुतम् MatsP_152.24d गच्छेत्तु परमं पदम् MatsP_108.5d गच्छेत्त्रिदिववासिनाम् MatsP_146.39d गच्छेद्यानेन यो नरः MatsP_106.7b गजचर्माम्बरावृतम् MatsP_153.52d गजच्छायाव्यतीपाते MatsP_17.3c गजबृंहितबृंहितैः MatsP_153.68d गजमायां व्यपोथयत् MatsP_153.116b गजरूपी महाम्भोद- MatsP_153.29c गजवक्त्रोत्पलैः शुभैः MatsP_118.40d गजस्कन्धगताः परे MatsP_173.24d गजस्य तु तुरंगमैः MatsP_148.50d गजस्य दन्तमात्मजं प्रगृह्य कुम्भसंपुटम् MatsP_153.139b गजस्य पदरक्षिणः MatsP_151.4b गजं तं निहतं दृष्ट्वा MatsP_153.69c गजानश्वान्महारथान् MatsP_153.89d गजानामगलन्मेदः MatsP_150.170a गजानामाकुलं कुलम् MatsP_117.13d गजानां पर्वतानां च MatsP_125.18a गजाश्वरथ्यावल्मीक- MatsP_67.5a गजाश्वरथ्यावल्मीक- MatsP_93.23c गजाश्वरथ्यावल्मीकात् MatsP_58.38c गजाश्वरथ्यावल्मीकात् MatsP_68.23a गजासुरानङ्गपुरान्धकादि- MatsP_55.16c गजाः शलनिभाः पेतुर् MatsP_149.14c गजेन्द्रमैरावतनामधेयम् MatsP_8.7d गजेन्द्राभोगवपुषं MatsP_173.7a गजेषु तुरगेषु च MatsP_150.182d गजैर्मत्तैश्च युज्यते MatsP_149.7b गजैश्चाचलसंनिभैः MatsP_150.186d गजैस्तुरंगैः पादातैः MatsP_149.13a गजो गदानिपातेन MatsP_153.67a गजोडुपे सुसंस्थितास्तरन्ति शोणितं ह्रदम् MatsP_153.142d गजो दानवनन्दनः MatsP_151.23b गजौष्ठसदृशी तद्वद् MatsP_93.125a गणतीर्थं तथैव च MatsP_22.72b गणपान्गणपाकृतीन् MatsP_135.51d गणपालाश्च सर्वशः MatsP_138.1d गणपांश्च महेश्वरः MatsP_135.5f गणपाः ख्यातविक्रमाः MatsP_135.50b गणमध्ये प्रवर्तिता MatsP_154.549d गणमप्सरसां तथा MatsP_6.45b गणस्तथा परो रौद्रो MatsP_163.91c gaïäjaghnustu द्राघिष्ठाः MatsP_138.54c गणा द्वादश सप्तकाः MatsP_126.25b गणाधिपत्यं दिवि कल्पकोटि- MatsP_95.35c गणा मन्वन्तरेषु वै MatsP_126.34d गणांश्च स गणाधिपः MatsP_162.14d गणितं योजनानां तु MatsP_124.17c गणिता ह्येकसप्ततिः MatsP_144.102d गणेश क्षारसदृशी MatsP_157.2c गणेशाधिपो देवतानन्दकारी MatsP_154.577d गणेशा विधुरा जाता MatsP_135.64e गणेशांस्तांस्तथा दृष्ट्वा MatsP_154.536c गणेशाः कतिसंख्याताः MatsP_154.537a गणेश्वरगणार्चितः MatsP_154.545d गणेश्वरमहत्तमान् MatsP_135.52b गणेश्वराभ्युद्यतदर्पकाशिनो MatsP_136.68a गणेश्वरा लोकवराधिपाश्च MatsP_135.81d गणेश्वराश् चपलतया न गम्यतां MatsP_154.455c गणेश्वरास्ते ऽसुरपुंगवाश्च MatsP_138.33c गणेश्वरास्ते सुरसंनिकाशाः MatsP_135.78a गणेश्वराः कोपवृताः प्रतीयुः MatsP_138.30d गणेश्वरैः कृतस्तत्र MatsP_138.46e गणैर्गणेशाधिपतिं तु मुख्यम् MatsP_140.83b गणैः किलकिलो ध्वनिः MatsP_155.25b गणो वसति भास्करे MatsP_126.6b गण्डदेशे ऽहनद्दृढम् MatsP_153.61b गण्डशैलैश्च शैलैश्च MatsP_173.30a गतमज्जौघशोणितम् MatsP_150.168d गतयुद्धोत्सवोद्यमम् MatsP_153.50b गतश्चासुरपुंगवः MatsP_153.46d गतस्तदधिपः प्रभुः MatsP_130.9d गतः पुरं वैदिशनामधेयम् MatsP_100.14d गतः स्वभवनं तदा MatsP_112.22d गतः स्वर्गमिति श्रुतिः MatsP_35.5b गतागतज्ञः प्रेतानां MatsP_141.78a गतागतं मनुष्येण MatsP_128.84e गताग्निवदने क्षयम् MatsP_140.60d गतानि तिलशस्ततः MatsP_153.94d गतानेतानिमान्वीरांस् MatsP_49.65c गता मयरविप्रभाः MatsP_129.26d गतायां bìhamityuktvà MatsP_61.30a गतायां सो ऽपि तं त्यजत् MatsP_49.26b गता यूयं पराभवम् MatsP_47.208d गता विष्णोः परं पदम् MatsP_19.12f गता साश्वमुखानपि MatsP_121.58f गतासुः स पपातोर्व्यां MatsP_160.26a गतां सक्तां च वाससि MatsP_27.12b गताः प्रसादं दितिपुत्रनाशात् MatsP_163.95d गतिमग्र्यां च विन्दति MatsP_65.7d गतिमन्ति ध्रुवाणि च MatsP_114.86b गतिम् अन्विष्यमाणानां MatsP_106.55c गतिमाप्नोति निन्दिताम् MatsP_11.32b गतिरेषा विधीयते MatsP_124.47b गतिश्चन्द्रार्कयोस्तथा MatsP_113.2d गतिश्च परमा स्मृता MatsP_109.1f गतिस्तत्र निबोधत MatsP_124.26b गतिं कां च न पश्यन्तो MatsP_150.181c गतिं च परमां दिव्यां MatsP_109.5a गतिं न विविदुश्चापि MatsP_153.146c गतिं यास्यन्ति क्षत्रियाः MatsP_43.24b गतिः सूर्यस्य वै नक्तं MatsP_124.78c गते तु नाहुषे तस्मिन् MatsP_27.24a गते दूरं विभावरी MatsP_154.90d गते ऽन्तरे चाक्षुषनामधेये MatsP_8.12c गते पितामहे दैत्या MatsP_129.26c गते वर्षसहस्रे तु MatsP_31.6a गते वर्षसहस्रे तु MatsP_158.31a गतेषु ऋषिसंघेषु MatsP_143.37a गतेषु तेषु देवो ऽपि MatsP_154.514a गतेषु तेषु सृष्ट्यर्थं MatsP_3.42c गतेषु सुरसंघेषु MatsP_47.97a गतो दिवि दिवाकरः MatsP_163.36b गतो दैत्यो हरान्तिकम् MatsP_156.27b गतो द्वारवतीश्वरः MatsP_70.10f गत्यर्थाद् ऋषतेर् धातोर् MatsP_145.82a गत्यालापाश् च तत्क्रियाः MatsP_3.20d गत्वा च तत्र ब्रह्मत्वम् MatsP_171.13c गत्वाथ मोहयामास MatsP_24.47a गत्वा भूमिं यथाविधि MatsP_119.39b गत्वा भूलोकमुत्तमम् MatsP_7.2d गत्वा विद्याधरानपि MatsP_121.59b गत्वा शतपदं बुधः MatsP_69.28d गदतो मे निबोधत MatsP_43.5d गदन्तं विप्रम् आयान्तं MatsP_21.27c गदया जम्भदैत्यस्तु MatsP_151.20c गदया दन्तिनश्चास्य MatsP_153.61a गदाचूर्णितमस्तकाः MatsP_140.39b गदाजलजपाणये MatsP_99.9d गदानां मुसलानां च MatsP_140.14a गदापरिघसम्पूर्णं MatsP_173.5c गदापाणिरदृश्यत MatsP_174.17b गदापाणिरवस्थितः MatsP_173.14b गदापाणिर्द्विबाहुश्च MatsP_94.2c गदापाणिर्धनाधिपः MatsP_150.12b गदाभिर्मुसलैस्तथा MatsP_162.31b गदाभिः कुणपैरपि MatsP_152.2b गदा भूत्वा शक्तयश्च MatsP_133.28c गदामथोद्यम्य निमिः प्रचण्डां MatsP_152.33c गदामादाय भैरवीम् MatsP_150.69b गदायाः प्रतिघातार्थं MatsP_150.15c गदां जग्राह केशवः MatsP_150.237d गदां जग्राह भीषणाम् MatsP_151.17b गदां जग्राह माधवः MatsP_152.14b गदां महिषवाहनः MatsP_150.15b गदां मुमोच दैत्याय MatsP_160.11a गदिने पीतवस्त्राय MatsP_70.39c गदिने वरदाय वै MatsP_69.23d गदिनो विकृताननाः MatsP_94.8b गदी शूली करालश्च MatsP_163.92c गन्तव्यं धर्मनिश्चयैः MatsP_106.2b गन्तारो नरकं वयम् MatsP_42.10d गन्तुकाममिवाम्बरम् MatsP_148.95b गन्तुमैच्छत्स्वकं पुरम् MatsP_154.286d गन्धधूपादिकं दद्यात् MatsP_17.47c गन्धधूपाधिवासितैः MatsP_130.21b गन्धधूपानुलेपनम् MatsP_16.26d गन्धधूपार्हणादिभिः MatsP_16.39d गन्धधूपौ निवेदयेत् MatsP_77.3d गन्धपुष्पादिकं पुनः MatsP_17.19b गन्धपुष्पार्चनादिभिः MatsP_70.42d गन्धपुष्पैर् अलंकृत्य MatsP_17.17a गन्धपुष्पैश्च संपूज्य MatsP_17.16a गन्धपुष्पैः समर्चयेत् MatsP_78.3b गन्धमादनपर्वते MatsP_154.434d गन्धमादनपार्श्वे तु MatsP_113.48a गन्धमादनशृङ्गे तु MatsP_92.7c गन्धमाल्यगुडान्वितैः MatsP_80.4d गन्धमाल्यफलैर्भक्ष्यैः MatsP_98.6c गन्धमाल्यादिकं सर्वं MatsP_72.32c गन्धमाल्यानुलेपनैः MatsP_80.3b गन्धमाल्यानुलेपनैः MatsP_95.8f गन्धमाल्यैः शुभैर्धूपैस् MatsP_159.7a गन्धमाल्यैः समर्चयेत् MatsP_63.13d गन्धमाल्योदकेन च MatsP_52.19b गन्धर्वकिंनरोद्गीतम् MatsP_153.161c गन्धर्वगणगुह्यकैः MatsP_13.17b गन्धर्वजननी मुनिः MatsP_171.60b गन्धर्वनगरं तेषु MatsP_153.88c गन्धर्वनगरैश् चापि MatsP_153.84a गन्धर्ववनशोभावान् MatsP_83.33a गन्धर्वविद्याधरकिंनराणाम् MatsP_8.6c गन्धर्वविद्याधरलोकभाक्स्यात् MatsP_78.11d गन्धर्वस्त्वथ वारुणः MatsP_114.8d गन्धर्वा ऋषिभिः सह MatsP_161.18b गन्धर्वाणामप्सरसां MatsP_165.22a गन्धर्वाणां दशायुतम् MatsP_150.188b गन्धर्वाणां मनोरमम् MatsP_117.10d गन्धर्वाधिपतिर्भवेत् MatsP_101.84d गन्धर्वानुकुले च ते MatsP_121.66d गन्धर्वानुगताः सदा MatsP_116.13b गन्धर्वान्किन्नरान्यक्षान् MatsP_121.48c गन्धर्वाप्सरसश्चैव MatsP_126.26c गन्धर्वाप्सरसां क्वचित् MatsP_117.9b गन्धर्वाप्सरसां गणाः MatsP_15.3d गन्धर्वाप्सरसां गणाः MatsP_120.36b गन्धर्वाप्सरसां गणैः MatsP_126.46d गन्धर्वाप्सरसां गणैः MatsP_161.8d गन्धर्वाप्सरसां नृपः MatsP_120.40b गन्धर्वाप्सरसां मध्ये MatsP_105.4c गन्धर्वाप्सरसो ऽसुराः MatsP_102.14b गन्धर्वा राक्षसा यक्षाः MatsP_153.26a गन्धर्वासुरराक्षसाः MatsP_113.42d गन्धर्वास्त्रविनिर्मितम् MatsP_153.88d गन्धर्वास्त्रं महाद्भुतम् MatsP_153.83b गन्धर्वा हेमभूषणाः MatsP_148.86d गन्धर्वा ह्युर्वशी च या MatsP_126.19b गन्धर्वांश्च मनोरमान् MatsP_115.5b गन्धर्वाः साप्सरोगणाः MatsP_114.82d गन्धर्वेभ्यस्तदा ददौ MatsP_120.2d गन्धर्वैरप्सरोभिश्च MatsP_43.22c गन्धर्वैरप्सरोभिश्च MatsP_126.2a गन्धर्वैरसुरैर् हृताः MatsP_51.32d गन्धर्वैश्च पुरा दुग्धा MatsP_10.24a गन्धर्वैश्च समाकीर्णां MatsP_116.1c गन्धर्वो नारदस्तथा MatsP_43.23b गन्धर्वोरगरक्षसाम् MatsP_5.1b गन्धर्वोरगरक्षसाम् MatsP_6.29b गन्धर्वौ गायतां वरौ MatsP_126.4b गन्धर्वौ dh­tarëÂraÓca MatsP_126.22c गन्धवत्यः शुभास्तत्र MatsP_161.55a गन्धवन्ति च पुष्पाणि MatsP_161.50c गन्धवन्ति च माल्यानि MatsP_154.100a गन्धवन्ति महान्ति च MatsP_130.18b गन्धं गुग्गुलमेव च MatsP_58.39b गन्धं धूपं ततो दद्याद् MatsP_7.14a गन्धान्पद्मदले तथा MatsP_10.24d गन्धारपुत्रो धर्मस्तु MatsP_48.8a गन्धारविषयो महान् MatsP_48.7b गन्धारस्तस्य चात्मजः MatsP_48.6d गन्धेन सुरमातङ्गा MatsP_153.56e गन्धैर्माल्यैस्तथा धूपैर् MatsP_69.27c गन्धैर्मौल्यैस्तथा धूपैर् MatsP_70.41e गन्धो घ्राणं शरीरं च MatsP_166.6c गन्धोदकतिलैर्युक्तं MatsP_18.18a गन्धोदकं पुष्पवारि MatsP_64.16a गन्धोदकेन तु पुनर् MatsP_63.3c गभस्तिभिः प्रदीप्ताभिः MatsP_166.1c गभस्तिभ्यस्तदामृतम् MatsP_126.68d गमनं च तथैव च MatsP_48.50d गमनादेव तत्फलम् MatsP_106.48d गमितो भस्मसात्तूर्णं MatsP_154.249a गमिष्यति युगक्षये MatsP_2.5b गमिष्यन्ति परं पदम् MatsP_15.11b गमिष्यसि धरात्मज MatsP_72.16b गमिष्यामि गृहं स्वं वै MatsP_49.25c गम्भीरमुरजध्वानैर् MatsP_153.103c गम्भीरं परिवर्तुलम् MatsP_119.5b गम्भीराम्बुधरं प्रावृट्- MatsP_154.387c गम्भीरावर्तदुस्तरः MatsP_154.224d गम्भीरास्फोटनिर्ह्राद- MatsP_150.177c गम्यागम्यं न जानीषे MatsP_48.56a गम्यां रहसि याचितः MatsP_32.33b गयस्य तु गया मता MatsP_12.17d गया च चैत्रकं चैव MatsP_110.2a गयापिण्डप्रदानेन MatsP_22.25a गरुडप्रमुखाः स्मृताः MatsP_146.22b गरुडश्चातिसत्त्वौजा MatsP_171.50c गरुडं चाभिपूजयेत् MatsP_69.26f गरुडं दशभिश्चैव MatsP_153.180c गरुडः पततां नाथः MatsP_6.34a गरुडोत्पातपातिनः MatsP_136.33b गरुडो ऽपि सकेशवः MatsP_152.36b गरुत्मन्कच्चिदश्रान्तस् MatsP_152.7a गरुत्मन्तमपश्यन्तः MatsP_150.218a गरुत्मानधिकस्तत्र MatsP_93.99a गर्गशिष्यास्तदाभवन् MatsP_20.3d गर्गस्य चैव दायादः MatsP_49.37c गर्गादेशाद्वने दोग्ध्रीं MatsP_20.5a गर्गाः संकृतयः काव्याः MatsP_49.41a गर्जतां देवदैत्यानां MatsP_149.2a गर्जत्सु तुरगेषु च MatsP_134.2d गर्जन्त इव चाम्बुदाः MatsP_153.21b गर्जन्त इव तोयदाः MatsP_136.31b गर्जन्त इव तोयदाः MatsP_138.8f गर्जन्त इव तोयदाः MatsP_138.9b गर्जन्तमिव तोयदम् MatsP_173.10d गर्जन्ति सहसा हृष्टाः MatsP_136.40a गर्तस्योत्तरपूर्वेण MatsP_93.7c गर्ताश्च तत्र सप्त स्युस् MatsP_58.9a गर्भभूतिकरं प्रियम् MatsP_70.58d गर्भस्थं भगवानृषिः MatsP_48.40d गर्भस्थाने च तन्मातुः MatsP_154.68a गर्भस्थो ऽपि निषेधसि MatsP_48.41b गर्भस्थो म्रियते कश्चिद् MatsP_144.33c गर्भः कुप्येद्बृहस्पते MatsP_48.35b गर्भः परिणतश्चायं MatsP_49.19a गर्भिणी सूतिका नक्तं MatsP_62.35a गर्भिण्या वरवर्णिनि MatsP_7.37d गर्भे ऽस्मिन्यत्नमाचर MatsP_7.48b गर्भोत्पन्नान्निबोधत MatsP_145.93d गर्भो भूत्वोदरे तासाम् MatsP_23.7c गर्हयन्तः पितामहम् MatsP_171.37d गर्हिता सर्वकर्मसु MatsP_22.82d गलद्रक्तवसासृजः MatsP_150.175b गवाक्षान्तरमासाद्य MatsP_154.530a गवामङ्गेषु तिष्ठन्ति MatsP_93.73a गवामयुतदानस्य MatsP_91.9c गवामर्थाय सत्तमः MatsP_171.36b गवा सार्धं कुटुम्बिने MatsP_101.2b गवां क्रोष्टा हि दारुणे MatsP_106.5b गवां च हस्तिनां चैव MatsP_145.11c गवां धर्मं तु वै श्रुत्वा MatsP_48.51a गवां व्रतं च काण्वं च MatsP_58.36c गवां शतसहस्रस्य MatsP_107.8a गवां शतसहस्रेभ्यो MatsP_105.21a गविष्ठश्च महासुरः MatsP_161.79b गवेषणसुताव् उभौ MatsP_47.22d गवेषणं महाभागं MatsP_46.19c गव्येन पयसा सिद्धां MatsP_69.28a गव्येन हविषा तद्वत् MatsP_7.25c गहनं प्रविवेश ह MatsP_146.75d गहनैः सर्वतो gƬhaæ MatsP_148.9a गह्वरेष्ठाय वेधसे MatsP_47.155b गाङ्गेय इति देवैस्तु MatsP_154.505a gìhakaïÂhagrahÃlagna- MatsP_154.93a gìhamevÃhave हताः MatsP_136.43d गात्रभङ्गं तथैव च MatsP_7.41d गात्रमभ्यज्य शैलजा MatsP_154.501d गात्रसंवाहनैः काले MatsP_47.120c गात्राणि सगणो नृपः MatsP_112.19b गात्राण्यसुरसैन्यानाम् MatsP_150.138a गात्रे वज्राचलोपमे MatsP_153.213d गाथा भागमभीप्सुभिः MatsP_22.5b गान्धर्वमस्त्रं दयितम् MatsP_162.25a गान्धर्वमस्त्रं संधाय MatsP_153.89a गान्धारानौरसान्कुहून् MatsP_121.46d गान्धारान्पारदांश्चैव MatsP_144.57a गान्धारा यवनाश्चैव MatsP_114.41a गान्धारी चैव माद्री च MatsP_45.1a गान्धारी जनयामास MatsP_45.1c गान्धारी लक्ष्मणा तथा MatsP_47.13d गामग्निं ब्राह्मणं शास्त्रं MatsP_109.20c गामिना नगदेवता MatsP_156.39b गामेकामपि शक्तितः MatsP_56.10f गायत्रं ज्येष्ठसाम च MatsP_58.35d गायत्री चैव त्रिष्टुप्च MatsP_125.47a गायत्री प्रीयतामिति MatsP_66.11f गायत्री ब्रह्मणस्तद्वद् MatsP_4.7c गायत्री ब्रह्मणःपार्श्वं MatsP_4.9c गायत्री ब्रह्मवादिनी MatsP_4.24b गायत्री वेदवदने MatsP_13.50c गायत्रीं पूजयेद्भक्त्या MatsP_66.6c गायत्रीं वेदपूजिताम् MatsP_171.23d गायत्र्यै घुटिके नमः MatsP_63.10d गायन्ती चरितं महत् MatsP_24.27d गायन्तीति परिश्रुतम् MatsP_44.57b गायन्नृत्यन्वादयंश्च MatsP_25.27c गायेयुः सामगा राजन् MatsP_58.36e गा रक्षन्तं वने दृष्ट्वा MatsP_25.31a गारुडं तदिहोच्यते MatsP_53.53d गार्ध्रपत्त्रध्वजप्रायम् MatsP_148.91c गार्हस्थ्यं मा प्रणाशं मे MatsP_71.6c गावश्च करकान्विताः MatsP_100.27d गावश्च सुरभीसुताः MatsP_146.21d गावः कृष्णाः सुवर्णं च MatsP_56.10c गावः शीतार्दिता इव MatsP_150.181d गावः शीतार्दिता इव MatsP_153.147d गा वै दद्यात्कुरुश्रेष्ठ MatsP_69.48a गा वै दद्यात्त्रयोदश MatsP_74.16b गावो ऽजाश्वाश्च विज्ञेया MatsP_145.17c गावो यज्ञेश्वराश्च वै MatsP_171.40d गावो विश्वसृतश्च याः MatsP_128.21d गावो ऽष्ट वा सप्त सकांस्यदोहा MatsP_98.11c गाश्च दद्याच्चतुर्विंशत् MatsP_83.37a गाश्च वै शक्तितो दद्याद् MatsP_101.63c गाश्चैव शयनानि च MatsP_69.53b गां च दद्यात्स्वशक्त्या तु MatsP_78.8c गां च यत्कर्मणः फलम् MatsP_109.19b गां दत्त्वा शिवमभ्येति MatsP_101.70c गिरश्च भयदाः पुरे MatsP_134.12d गिरं गिरीशश्रुतिभूमिसंनिधौ MatsP_154.403d गिरा मधुरया युतः MatsP_148.15f गिरा मधुरवर्णया MatsP_154.553d गिरावस्मिन्महाभाग MatsP_154.281c गिरिका सप्त वै सुतान् MatsP_50.26d गिरिकूटमिवोच्छ्रितम् MatsP_172.24b गिरिकूटा इवात्यये MatsP_136.38d गिरिजाप्यसितापङ्गी MatsP_154.588a गिरिजां स्पष्टया गिरा MatsP_157.7f गिरिजे नैव कल्पना MatsP_155.12b गिरिजोवाच सस्नेहं MatsP_154.553c गिरिणा पादपेन च MatsP_161.13b गिरितनयाव्रतम् इन्द्रवाससंस्थः MatsP_62.39b गिरिपुत्रि न कृत्रिमः MatsP_156.29b गिरिपुत्र्या मनोभव MatsP_154.210d गिरिपुत्र्यास्त्वनन्तरम् MatsP_157.4b गिरिपुष्पितकश्चैव MatsP_163.76a गिरिप्रस्रवणानि च MatsP_122.100b गिरिप्रस्रवणानि च MatsP_123.25b गिरिप्राकारसंनिभाः MatsP_130.22d गिरिभिर्वसुधा दुग्धा MatsP_10.25c गिरिभिश्च गणेश्वराः MatsP_135.59b गिरिर्यथा संततवर्षिभिर् घनैः कृतान्धकारान्तरकंदरो द्रुमैः MatsP_162.36/b गिरिर्वज्रहतो यथा MatsP_90.11d गिरिशस्तपसि स्थितः MatsP_154.281d गिरिशस्य विभूतिभिः MatsP_154.393d गिरिशं कामवल्लभा MatsP_154.272b गिरिशं mƬhacetana÷ MatsP_156.24d गिरिशं शूलपाणिनम् MatsP_132.18b गिरिशं शैलजा तदा MatsP_155.20b गिरिशं हन्तुमुद्यतः MatsP_156.26d गिरिशाय नमो ऽर्काय MatsP_47.132a गिरिशृङ्गैर्महाप्रभैः MatsP_163.17d गिरिशृङ्गोपलानां च MatsP_140.15a गिरिशेनामरद्विषि MatsP_156.14d गिरिशो धूम्रलोहितः MatsP_121.22b गिरिसुते भवतीमहमाश्रये MatsP_158.12d गिरिः सूर्यप्रभो महान् MatsP_121.11d गिरीणां गह्वराणि च MatsP_150.171d गिरीन्द्र इव पक्षवान् MatsP_136.60b गिरीन्द्रसदृशद्युतिः MatsP_135.48b गिरीन्द्रा इव कम्पन्तो MatsP_138.8e गिरीन्द्रांश्च हरीन्व्याघ्रान् MatsP_135.65c गिरेः कन्दरमुत्तमम् MatsP_148.7d गिरेः सम्प्राप्य ते प्रस्थं MatsP_154.380c गीतनृत्यादिकं च यत् MatsP_66.8b गीतनृत्यैरुपासते MatsP_126.26d गीतमङ्गलनिर्घोषान् MatsP_62.20a गीतमङ्गलनिःस्वनैः MatsP_69.46d गीतवादित्रनिर्घोषं MatsP_71.10a गीतवाद्यमनोहरम् MatsP_148.40d गीतवाद्यविनिर्घोषैः MatsP_105.6a गीतस् तस्मिन्पुराभवत् MatsP_44.19b गीतं वाद्यं च कारयेत् MatsP_7.14b गीतो विप्रैः पुरातनैः MatsP_50.88b गीयते तस्य वेश्मसु MatsP_154.43d गीर्णो भगवतस्तस्य MatsP_167.14a गीर्भिश्चैवानुकूलाभिः MatsP_47.120a गीर्भिः परममन्त्राभिस् MatsP_174.48c गुञ्जातककसेरुकैः MatsP_118.41b गुडकुम्भसमायुक्तम् MatsP_53.33c गुडकुम्भं च सर्जिकाम् MatsP_64.21b गुडकुम्भोपरि स्थितम् MatsP_70.50b गुडक्षीरघृतादिभिः MatsP_55.20d गुडक्षीरघृतादिभिः MatsP_74.12d गुडक्षीरघृतान्वितैः MatsP_62.9d गुडधेनुप्रदो भवेत् MatsP_101.53b गुडधेनुप्रसङ्गेन MatsP_82.23a गुडधेनुविधानस्य MatsP_82.2a गुडधेनुविधानं मे MatsP_82.1a गुडधेनुसमन्वितम् MatsP_53.19b गुडधेनुसमन्वितम् MatsP_81.24d गुडधेनुसमन्वितम् MatsP_81.27b गुडधेनुः प्रशस्यते MatsP_82.24d गुडधेन्वादयो देयास् MatsP_82.25c गुडपर्वत देहि वै MatsP_85.7b गुडपर्वतमुत्तमम् MatsP_85.1b गुडपात्रसमन्वितम् MatsP_75.6b गुडपात्रं तिलैर्युक्तं MatsP_99.11a गुडव्रतस्तृतीयायां MatsP_101.53c गुडशर्करवत्सला MatsP_20.31d गुडाचलस्तृतीयस्तु MatsP_83.5a गुडेन लवणेन च MatsP_74.11d गुडौदनं रवेर्दद्यात् MatsP_93.19a गुणज्ञे श्रोत्रिये दद्याद् MatsP_95.30c गुणत्रयम् उदाहृतम् MatsP_3.14b गुणपूर्णामिवाङ्गनाम् MatsP_136.13d गुणवान् रूपसम्पन्नो MatsP_107.19a गुणवान्वित्तसम्पन्नो MatsP_105.12c गुणसाम्येन वर्तन्ते MatsP_145.65a गुणसौभाग्यसंयुता MatsP_54.5b गुणहीनास्तु तिष्ठन्ति MatsP_144.28a guïìhyai÷ सूपशाकैस्तु MatsP_17.29c गुणान्देवावृधस्यापि MatsP_44.57c गुणान्वक्तुं हि शक्यते MatsP_154.541d गुणास्फोटैश्च धन्विनाम् MatsP_153.69b गुणेभ्यः क्षोभमाणेभ्यस् MatsP_3.16a गुप्तो मातलिना तदा MatsP_174.10b गुरवे तं निवेदयेत् MatsP_89.6d गुरवे धेनुसंयुताम् MatsP_99.15f गुरवे पीतवाससी MatsP_93.61b गुरवे रौप्यपर्वतम् MatsP_91.6d गुरवे लवणाचलः MatsP_92.23d गुरवे विनिवेदयेत् MatsP_68.30d गुरवे विनिवेदितः MatsP_20.10b गुरुणा चाभ्यनुज्ञातः MatsP_26.18c गुरुत्वं ते गुणौघानां MatsP_154.126a गुरुदारप्रसक्तेषु MatsP_33.14a गुरुधी रन्तिदेवश्च MatsP_49.37a गुरुपुत्रस्य पुत्रो मे MatsP_26.9a गुरुपुत्रीति कृत्वाहं MatsP_26.18a गुरुपुत्री सदा मम MatsP_26.7d गुरुभिश्चागुरुद्रुमैः MatsP_118.20b गुरुभुक्तमिवोदरे MatsP_29.4b गुरुर्द्वैपायनो ऽब्रवीत् MatsP_164.17d गुरुर्वा येन तुष्यति MatsP_93.63d गुरुवीतश्च मान्धाता MatsP_145.101a गुरुशापादजायत MatsP_12.25b गुरुशुश्रूषणादिकम् MatsP_92.27b गुरुं चैव न मन्यन्ते ह्य् MatsP_131.40c गुरुं सम्पूज्य विधिवद् MatsP_99.16c गुरूक्तान्युपदिष्टानि MatsP_151.9c गुरूणि मुसलानि च MatsP_140.6d गुरून्देवानतर्पयत् MatsP_112.1d गुरोरुष्य सकाशे च MatsP_25.66a गुरोर् गुरुतरा शुभे MatsP_26.12d गुरोर्गौरत्वगर्भितम् MatsP_157.9b गुरोः सकाशात्प्राप्य विद्यां सविद्यः MatsP_25.56d गुरोः सकाशात्समवाप्य विद्यां MatsP_25.57a गुरौ सति गुरोर्देयं MatsP_95.32a गुर्वीम् अरिविमर्दिनीम् MatsP_150.14d गुल्फावनन्ताय च रोहिणीषु MatsP_54.9b गुल्फौ व्योमात्मने नमः MatsP_95.13d गुल्मैश्चेक्षोर् मनोरमैः MatsP_118.33b गुह आस्थाय वरदो MatsP_133.64c गुहजन्म तु कार्त्स्न्येन MatsP_146.14c गुहं तद्गतमानसाः MatsP_159.20d गुहागृहमनोहरम् MatsP_154.304b गुहायाभ्येति शैलजा MatsP_154.296b गुहारण्ये विभावरी MatsP_154.95d गुहो दिनकरप्रभः MatsP_146.10d गुह्यकानां गणैरपि MatsP_174.16b गुह्यकैः परिवारितः MatsP_121.9b गुह्यकैः परिवारितः MatsP_121.14b गुह्यमेतत्सनातनम् MatsP_108.18d गुह्यं मन्त्रं मामकेभ्यो ब्रवीमि MatsP_42.22c गृध्रध्वजा महावीर्या MatsP_148.88c गृध्रासनगता नित्यं MatsP_94.8c गृध्री गृध्रान्कपोतांश्च MatsP_6.32a गृहप्रतापैः क्वथितं समन्तात् MatsP_140.72a गृहमात्मानमेव च MatsP_139.18d गृहमेधिनश्च यज्वानो ह्य् MatsP_141.17a गृहमेष्यति वः सदा MatsP_70.30b गृहवित्तानुसारतः MatsP_82.6d गृहसाम्यं प्रदायाथ MatsP_24.8c गृहस्थश्च भवेत्ततः MatsP_18.16d गृहस्थः साधुरुच्यते MatsP_145.23d गृहस्था ये तु यज्वानो MatsP_141.16c गृहस्य पुरतो भक्त्या MatsP_69.36a गृहस्योत्तरपूर्वेण MatsP_93.86c गृहं कृत्वा न्यवेशयत् MatsP_31.2d गृहं च दयितं हि मे MatsP_140.62d गृहं च शक्तिमान्दद्यात् MatsP_77.10c गृहं चोपस्करान्वितम् MatsP_101.15d गृहं पुत्रं कलत्रं च MatsP_18.6c गृहं मे भुवनत्रयम् MatsP_154.4d गृहं हिमगिरेः परम् MatsP_154.85d गृहाण छिन्द्धि भिन्द्धीति MatsP_138.13a गृहाण पाणिं विधिवन् MatsP_26.5c गृहाण यौवनं मत्तश् MatsP_33.29c गृहाणार्घ्यं नमो ऽस्तु ते MatsP_72.36d गृहाणार्घ्यं नमो ऽस्तु ते MatsP_73.4d गृहाणि तस्मिंस्त्रिपुरे MatsP_140.57c गृहाणि त्रिपुरे पुरे MatsP_130.20b गृहाणि प्रापयेद्बुधः MatsP_69.53d गृहाणि वसुमन्त्येषां MatsP_139.20c गृहाणि हृषिताश्च ते MatsP_131.2d गृहाणि हे नाथ पितः सुतेति MatsP_138.29c गृहाणेदं स्वयौवनम् MatsP_34.13b गृहाणेमां मया दत्तां MatsP_30.32c गृहाण्यादरपूर्वकम् MatsP_158.29d गृहान्तरितभित्तिकम् MatsP_154.517b गृहान्नो मत्तकाशिनि MatsP_47.177b गृहान्परित्यज्य वनं गतो ऽसि MatsP_37.1b गृहीतदीप्तास्त्रविशालवह्निः MatsP_23.41b गृहीतनिर्मलोदग्र- MatsP_158.49c गृहीतमृषिपुत्रेण MatsP_30.22c गृहीतार्घं मुनिवरम् MatsP_154.123c गृहीतां तां समालोक्य MatsP_151.23c गृहीतो राहुणा चन्द्र MatsP_163.42a गृहीत्वा गिरिसंनिभः MatsP_150.26b गृहीत्वा दक्षिणे पाणाव् MatsP_27.22c गृहीत्वा धावयेद्दन्तान् MatsP_69.29c गृहीत्वा पट्टिशं दैत्यो MatsP_153.192c गृहीत्वा ब्राह्मणस्तत्र MatsP_68.24c गृहीत्वा मुद्गरं भीमम् MatsP_150.64a गृहीत्वा वरुणः सर्व- MatsP_154.487c गृहीत्वा शैलगौरवाम् MatsP_150.106b गृहीत्वा स्वसुतां ततः MatsP_154.275d गृहीत्वोपस्थिता गृहम् MatsP_158.41d गृहेण प्रपलायितः MatsP_140.79b गृहे शम्भुं समर्चयेत् MatsP_55.6d गृहे स वसते नृणाम् MatsP_51.31b गृहैः patadbhirjvalanÃvalŬhair MatsP_140.71a गृह्णातु वंशकर्तारं MatsP_12.41c गृह्णीयान्नियमं बुधः MatsP_99.2f गृह्णीयाल्लवणव्रतम् MatsP_63.14b गृह्यते यो दिवाकरः MatsP_141.48d गेयतां भरतेन च MatsP_24.27b गेयनृत्योपहाराश्च MatsP_154.541a गेयं प्रवृत्तं त्वथ शोधयन्ति MatsP_139.33a गेयं प्रवृत्तं त्वथ साधयन्ति MatsP_139.32d गोकर्णतीर्थे वैराग्यात् MatsP_11.18c गोकर्णं गजकर्णं च MatsP_22.37a गोकर्णा गजकर्णाश्च MatsP_154.533c गोकर्णे भद्रकर्णिका MatsP_13.29d गोकुलाकुलतीरान्तां MatsP_116.9c गोक्षीरं घृतपायसम् MatsP_17.36b गोक्षीरं मधुरा रसाः MatsP_15.34d गोक्ष्वेडकांस्तथा कुम्भान् MatsP_118.48a गोघृतं शर्करान्वितम् MatsP_17.30b गोचर्मगिरिवर्तकान् MatsP_118.49b गोतीर्थं सिन्धुसागरम् MatsP_110.1d गोत्रजो ऽन्यो न वर्तते MatsP_175.27b गोत्रनामाभिजनतः MatsP_32.6c गोत्रं तथा वर्धतां नस् MatsP_17.54a गोत्रे च नामनी चैव MatsP_30.8c गोत्रेण वै चन्द्रमसो MatsP_144.51a गोत्रैर्दर्भकरो न्यसेत् MatsP_17.24d गोदानं तु विशिष्यते MatsP_105.22b गोदाने श्राद्धदाने वा MatsP_13.57c गोदावरी भीमरथी MatsP_114.29a गोदावरीं वितस्तां च MatsP_51.13c गोदाश्रमे त्रिसंध्या तु MatsP_13.36c गोधर्मं तु परं मत्वा MatsP_48.54a गोधर्मं भक्तितस्तु सः MatsP_48.52b गोधर्मात्प्रार्थयन्सुताम् MatsP_48.56b गोधूमसंचयमयः कलधौतयुक्तः MatsP_83.22b गोधूमैश्चणकैरपि MatsP_73.6d गोपतित्वं समासाद्य MatsP_171.18a गोपतिं संप्रसादयत् MatsP_48.51d गोपायन्ति स्म भूतानि MatsP_126.32c गोपायन्ते प्रजास्तत्र MatsP_123.44a गोपुराणां शतं शतम् MatsP_130.23b गोपुराभरणानि च MatsP_137.23d गोपुरेष्वपि चापरे MatsP_135.19b गोब्राह्मणहिते रतः MatsP_104.16d गोब्राह्मणानां वित्तेन MatsP_52.18c गोभानुस्तस्य चात्मजः MatsP_48.1b गोभानोस्तु सुतो वीरस् MatsP_48.1c गोभिरस्तं स गच्छति MatsP_124.36b गोभिर् विभवतः सर्वान् MatsP_59.13c गोभिर्विभवतः सार्धं MatsP_79.11c गोभिः सुवर्णैश्च धनैश्च मुख्यैर् MatsP_42.24c गोभूहिरण्यदानादि MatsP_71.4c गोभूहिरण्यदानेन MatsP_107.3a गोभूहिरण्यधान्यानि MatsP_70.31c गोभूहिरण्यवासांसि MatsP_17.51a गोभूहिरण्यवासोभिर् MatsP_52.19a गोभूहिरण्यवासोभिः MatsP_56.5c गो ऽभ्याहते तमसि वै MatsP_48.84a गोमती गोकुलाकीर्णा MatsP_163.63c गोमती धौतपापा च MatsP_114.22a गोमती वरणा तद्वत् MatsP_22.30a गोमन्ते गोमती नाम MatsP_13.27a गोमयेनानुलिप्तायां MatsP_68.16a गोमयेनानुलिप्तायां MatsP_82.3c गोमयेनानुलिप्तायां MatsP_83.11a गोमयेनानुलेपयेत् MatsP_72.29b गोमयेनोपलिप्तायां MatsP_16.28a गोमयेनोपलिप्ते तु MatsP_16.22a गोमहिष्यो वराङ्गनाः MatsP_6.44b गोमूत्रघृतगोक्षीर- MatsP_56.6a गोमूत्रं गोमयं क्षीरं MatsP_62.25a गोमूत्रं गोमूयं क्षीरं MatsP_95.22c गोमूत्रेण तु मण्डलम् MatsP_16.28b गोमेदकं प्रवक्ष्यामि MatsP_123.1a गोमेदके तु गोमेदः MatsP_123.38c गोमेदपित्तकानां च MatsP_119.16c गोमेदस्य तु विस्तृतौ MatsP_123.11d गोमेदस्य परद्वीपे MatsP_124.50c गोमेदं यत्स्मृतं वर्षं MatsP_123.7a गोमेदाद्द्विगुणं हि सः MatsP_123.12d गोमेदाद्द्विगुणेन तु MatsP_123.19b गोमेदेन समावृतः MatsP_123.1d गोयुक्तमिव भास्करम् MatsP_167.24b गोयुगेन समन्वितम् MatsP_101.62d गोरोचनं सगोमूत्रम् MatsP_62.6a गोलाङ्गूलान् सवानरान् MatsP_118.54b गोवन्मृगयते मुनिः MatsP_40.17d गोवर्धनं हरिश्चन्द्रं MatsP_22.51a govastrakäcanairviprÃn MatsP_101.64c गोविन्दः परिशङ्कितः MatsP_45.9b गोविन्दः प्रत्युवाच ह MatsP_45.10d गोविन्दात्परतश्चापि MatsP_122.81a गोविन्देन हतो व्यक्तं MatsP_45.9c गोविन्दो नाम पर्वतः MatsP_122.80d गोविन्दो ऽपि न तं लेभे MatsP_45.5c गोवीथी रेवती स्मृता MatsP_124.57b गोशकृन्मूत्रवारिणा MatsP_17.45d गोशीर्षयुक्तैर्हरिचन्दनैश्च MatsP_139.30a गोशृङ्गोदकमेव च MatsP_64.16d गोशृङ्गोदशिरीषार्क- MatsP_56.6c गोष्ठे वा जलसंनिधौ MatsP_16.22d गोष्ठे वा भवनाङ्गणे MatsP_83.10b गोष्ठे वा सलिलान्तिके MatsP_15.33b गोसहस्रप्रदानस्य MatsP_53.49c गौडदेशे द्विजोत्तमाः MatsP_12.30d गौतमस्तु ततो ऽभवत् MatsP_48.84b गौतमस्याभ्यपद्यत MatsP_48.53b गौतमेश्वरमेव च MatsP_22.67b गौरप्रायः शुचिर्जनः MatsP_122.87b गौरवात्तानुवाच सः MatsP_154.385d गौरवाधीनतां प्राप्ताः MatsP_154.320a गौरं तु पर्वतश्रेष्ठं MatsP_121.24c गौराश्वेन तु रौक्मेण MatsP_127.5c गौर् इतीयं च विख्याता MatsP_10.2c गौरी कन्या तृतीया च MatsP_49.8c गौरी कुमुद्वती चैव MatsP_122.88a गौरीतीर्थमनुत्तमम् MatsP_22.30d गौरी तुष्टिः प्रभा मतिः MatsP_66.9b गौरीपदं सदयिता दयिता प्रयाति MatsP_64.28d गौरी मे प्रीयतामिति MatsP_64.22f गौरी मे प्रीयतामिति MatsP_101.8b गौरी मे प्रीयतां नित्यम् MatsP_64.20a गौरीलोके महीयते MatsP_63.28f गौरीलोके महीयते MatsP_85.8d गौरीलोके महीयते MatsP_101.53d गौरीलोके वसेत्कल्पं MatsP_101.16c गौरीलोके वसेत्कल्पं MatsP_101.43a गौरीशिखरमेव च MatsP_22.75d गौरीं दृष्ट्वा तु सुन्दरीम् MatsP_158.21b गौरेका प्रति तारयेत् MatsP_105.21d गौरेव रक्षां कुरुते MatsP_105.22e गौर् नाम कन्या येषां तु MatsP_15.15a गौर्यनुग्रहलालिता MatsP_62.38d गौर्यै नमस्तथा नासाम् MatsP_62.14a ग्रथितैस्तु वचोभिश्च MatsP_126.26a ग्रथितैः स्ववचोभिश्च MatsP_126.46a ग्रन्थयः संधयस्तथा MatsP_141.31d ग्रन्थयित्वा तथा स्रजः MatsP_120.2b ग्रन्थिकैस्तु सुरागदैः MatsP_118.35d ग्रन्थिभेदविवर्जिताम् MatsP_54.24d ग्रसनस्तु समायान्तम् MatsP_150.40a ग्रसनस्तु समालोक्य MatsP_150.31c ग्रसनस्य रथं प्रति MatsP_150.6b ग्रसनस्य रथो युक्तां MatsP_148.49a ग्रसनस्यातिपौरुषम् MatsP_150.3d ग्रसनस्यान्तको ऽरिहा MatsP_150.40d ग्रसनं पतितं दृष्ट्वा MatsP_150.10c ग्रसनं वदने दृढम् MatsP_150.9d ग्रसनः कटिवस्त्रैस्तु MatsP_150.44a ग्रसनः क्रोधमूर्छितः MatsP_150.37b ग्रसनः पट्टिशेन तु MatsP_151.20d ग्रसनः प्राप्य चेतनाम् MatsP_150.22b ग्रसनः श्रममाप्तवान् MatsP_150.38d ग्रसने लोकनायके MatsP_152.1b ग्रसनो घोरसंकल्पः MatsP_150.26c ग्रसनो ऽतिपराक्रमः MatsP_150.2b ग्रसनो दानवेश्वरः MatsP_150.5b ग्रसनो नाम दानवः MatsP_148.38b ग्रसनो भ्राम्य मुद्गरम् MatsP_150.27d ग्रसनो लब्धसंज्ञो ऽथ MatsP_150.14a ग्रसमाना इवाकाशं MatsP_133.58a ग्रस्तान्युदीर्णानि तदा MatsP_163.10c ग्रस्तुमैच्छत् सुरावुभौ MatsP_150.131b ग्रस्तुमैच्छद्रणे दैत्यः MatsP_152.19c ग्रस्ते सहस्ररूपाणां MatsP_158.26a ग्रस्तो ऽभूद्दैत्यनादैश्च MatsP_135.17c ग्रहचन्द्रार्करचिते MatsP_172.39a ग्रहताराबलं लब्ध्वा MatsP_68.15a ग्रहताराबलं लब्ध्वा MatsP_93.86a ग्रहताराबलेन च MatsP_66.5b ग्रहत्वम् अगमत्पुनः MatsP_72.18d ग्रहनक्षत्रपुष्पितम् MatsP_172.28b ग्रहनक्षत्रबन्धुरे MatsP_172.40b ग्रहनक्षत्रबुद्बुदम् MatsP_172.31b ग्रहनक्षत्रमण्डलैः MatsP_68.26d ग्रहन्निवृत्त्या सूर्यात्तु MatsP_125.36c grahapŬÃæ व्यपोहतु MatsP_67.9d grahapŬÃæ व्यपोहतु MatsP_67.13d ग्रहपूजां समाचरेत् MatsP_93.78b ग्रहयज्ञत्रयं कुर्याद् MatsP_93.156a ग्रहयज्ञत्रयं गेहे MatsP_93.158a ग्रहयज्ञत्रयं नरः MatsP_93.137b ग्रहयज्ञविधानान्ते MatsP_93.154a ग्रहयज्ञस्त्रिधा प्रोक्तः MatsP_93.5a ग्रहयज्ञं समारभेत् MatsP_93.2b ग्रहवर्णानि देयानि MatsP_93.18a ग्रहशान्तिविधानेन MatsP_24.46c ग्रहशान्तिं प्रवक्ष्यामि MatsP_93.3c ग्रहसाम्यं ततः पुनः MatsP_11.38f ग्रहस्नानं समाचरेत् MatsP_67.22b ग्रहा इन्दूदये यथा MatsP_137.9d ग्रहा गावो नरेन्द्राश्च MatsP_93.80a ग्रहाणां चैव सर्वशः MatsP_125.1d ग्रहाणां प्रथमो भव MatsP_72.15b ग्रहाणां लोकपालानां MatsP_83.39c ग्रहान्ग्रहाधिदेवांश्च MatsP_93.4c ग्रहान्ग्राहान्भुजंगमान् MatsP_135.65b ग्रहान्तरम् अथैकैकम् MatsP_128.75c ग्रहा ये क्रूरसात्त्विकाः MatsP_128.68d ग्रहा लोकहितावहाः MatsP_93.10d ग्रहा लोकहितावहाः MatsP_94.9b ग्रहाश्च चन्द्रसूर्यौ च MatsP_128.76c ग्रहाश्च योगाश्च महीरुहाश्च MatsP_162.12b ग्रहाश्च सूर्यश्च दिशश्च सर्वाः MatsP_163.95b ग्रहास्तारागणैः सह MatsP_124.82d ग्रहास्तारागणैः सह MatsP_127.25d ग्रहास्तिष्ठन्ति शृङ्गगाः MatsP_163.38d ग्रहास्त्वामभिषिञ्चन्तु MatsP_93.54c ग्रहांल्लोकपतींस्ततः MatsP_58.23b ग्रहेभ्यो विधिवद्धुत्वा MatsP_58.32a ग्रहैः सह तमोनुदः MatsP_163.41b ग्राम एव चरन्भिक्षुस् MatsP_41.2c ग्रामणीर् ऋतजिच्चैव MatsP_126.23c ग्रामणीः सर्वदेवानाम् MatsP_174.3c ग्रामणीः सर्वभूतानां MatsP_171.6c ग्रामण्यौ रथकृत्तस्य MatsP_126.5a ग्रामं च शक्तिमान्दद्यात् MatsP_99.16a ग्रामाश्च गुरवे भक्त्या MatsP_100.27a ग्रामांस्तथाश्रमांश्चैव MatsP_44.10a ग्रामे वा वसतो ऽरण्यं MatsP_40.9c ग्रामे वा वसतो ऽरण्यं MatsP_40.10c ग्रामेषु च पुरेषु च MatsP_143.3d ग्रामो भवति पृष्ठतः MatsP_40.9b ग्रामो भवति पृष्ठतः MatsP_40.10b ग्रामो भवति पृष्ठतः MatsP_40.11d ग्राम्यारण्यैश्च सर्वशः MatsP_122.48b ग्राम्याश्च मृगपक्षिणः MatsP_163.47b ग्रावस्तुतं तु पादाभ्याम् MatsP_167.10c ग्रासान्पयःसर्पिर्युतानुपोष्य MatsP_57.15e ग्राहयित्वा यथाविधि MatsP_105.17b ग्रीवाग्निऋक्षे ऽधरमम्बुजेशे MatsP_55.12c ग्रीष्मे चाल्पमिवोदकम् MatsP_136.56b ग्रीष्मे पञ्चतपे तथा MatsP_129.7d ग्रीष्मे पञ्चाग्निसंतप्ता MatsP_156.9c ग्रीष्मे ऽपि तत्स्थितं तोयं MatsP_58.54c ग्रीष्मे हिमे च वर्षासु MatsP_126.35a ग्लामि सीदामि नारद MatsP_154.160d घटन्त इव पर्वतैः MatsP_133.50b घटन्ते विबुधोद्यमैः MatsP_154.322d घटयित्वा विना भृतिम् MatsP_92.25d घटयेत्पौरुषं नरः MatsP_148.35b घटशक्त्या यथेच्छया MatsP_159.25d घटास्यो ऽकम्पनश्चैव MatsP_161.81c घटोदरो महापार्श्वः MatsP_161.80a घट्टयन्सुरसैन्यानां MatsP_153.74a घण्टाकर्णः शङ्कुकर्णो MatsP_135.51a घण्टा भवेदशक्तस्य MatsP_71.10c घण्टासंघातमण्डिते MatsP_153.22b घण्टाहस्ता त्रिलोचना MatsP_157.14b घण्टेश्वरं बिल्वकं च MatsP_22.69a घनधातुह्रदो यथा MatsP_153.65d घना इव तपात्यये MatsP_140.7d घर्मार्ता रथिनो ऽपि च MatsP_150.170d घातयेथाः प्रजां मम MatsP_146.34d घातिते चाहमाज्ञप्तो MatsP_157.23a घातुकांश्चक्रवाकांश्च MatsP_118.48c घारिकान् अप्यपूपांश्च MatsP_63.19c घूर्णिकामागतां पुनः MatsP_27.24d घूर्णिकासुरमन्दिरम् MatsP_27.26b घृतकुम्भवसोर्धारां MatsP_93.100e घृतकुम्भं द्विजातये MatsP_101.68b घृतधारां तया सम्यग् MatsP_93.101e घृतधेनुप्रदो ऽन्ते च MatsP_101.57c घृतधेनुसमन्वितम् MatsP_53.17b घृतधेनुस् तथापरा MatsP_82.18b घृतधेन्वा सहैव तु MatsP_101.38d घृतपर्वतरूपेण MatsP_89.8c घृतपात्रसमन्वितम् MatsP_61.45d घृतपात्रं सकनकं MatsP_74.14c घृतपात्रं हिरण्मयम् MatsP_98.7b घृतपात्रेण संयुतम् MatsP_66.11d घृतपात्रेण संयुतम् MatsP_70.43b घृतपायससंयुतैः MatsP_80.5b घृतमण्डोदकेन च MatsP_122.76d घृतमाश्वयुजे तद्वद् MatsP_63.17a घृतव्रतमिदं प्राहुर् MatsP_101.68c घृतस्तस्यात्मजो ऽभवत् MatsP_48.8b घृतहोमं तु कारयेत् MatsP_73.9b घृताचलमनुत्तमम् MatsP_89.1b घृताचलमनुत्तमम् MatsP_89.9b घृताच्च विदुषो जज्ञे MatsP_48.8c घृते तद्विद्ध्यवस्थितम् MatsP_89.8b घृतेन स्नपनं कुर्याच् MatsP_101.25a घृतेनाभ्यञ्जनं कृत्वा MatsP_69.21c घृतोदकप्रस्रवणैश्च दिक्षु MatsP_83.16d घृतोदकः समुद्रो वै MatsP_122.79a घोरनिर्ह्रादकारिणः MatsP_172.14b घोरवज्रप्रहारैस्तु MatsP_150.202a घोरहुङ्कारभीषणे MatsP_154.246d घोरं तपस्यते बाला MatsP_154.419c घोरः कोलाहलस्तथा MatsP_47.45d घोरः क्षयकरो महान् MatsP_47.38d घोरः संवर्तकः स्मृतः MatsP_51.29d घोरा घोरनिदर्शनाः MatsP_163.52d घोरार्चिर्दग्धपादपः MatsP_150.172d घोरां किंकरवाहिनीम् MatsP_150.30d घोरेण तमसाविष्टाः MatsP_175.14c घोरेण तमसावृता MatsP_172.19d घोरे वर्षसहस्रके MatsP_47.121b घोरोत्पाताः समुत्थिताः MatsP_163.53b घोरो हालाहले हतः MatsP_47.51d घोषाणि नगराणि च MatsP_44.10b घ्नन्ति देवगणान्सर्वान् MatsP_172.11c घ्राणगन्धकरण्डकौ MatsP_82.10d घ्राणदेशानुसर्पिणम् MatsP_119.33d घ्राणेन गन्धं जिह्वयाथो रसं च MatsP_39.16a चकमे हव्यवाहनः MatsP_51.12d चकम्पे च मही देवी MatsP_151.29c चकम्पे 'calarìiva MatsP_160.11d चकम्पे मारुतेनेव MatsP_150.237a चकार कर्कशां भूयो MatsP_7.30c चकार त्रिपुरं दुर्गं MatsP_130.1c चकार धिषणाधिपः MatsP_24.48b चकार पश्चाद् भुवनाण्डगर्भः MatsP_8.10d चकार प्रियमापगा MatsP_44.52d चकार भरणं तदा MatsP_48.44b चकार मघवा ततः MatsP_146.33d चकार मन्त्रवच्छ्राद्धं MatsP_20.9c चकार यक्षकामिनी तरुं कुठारपाटितं MatsP_153.139a चकार रूपमतुलं MatsP_153.119c चकार वर्मजातानि MatsP_153.181c चकार विधिना सर्वं MatsP_154.483c चकार विमुखान्सुरान् MatsP_160.20d चकार शक्रं मरुतामधीशम् MatsP_8.4d चकार सप्तधा गर्भं MatsP_146.33a चकार स महत्तपः MatsP_161.2d चकार सोपवासश्च MatsP_115.12c चकाराग्रेसरान्हरिः MatsP_153.16b चकारानिलं लीलयैवासुरेशः MatsP_153.186d चकारान्धानि च प्रभुः MatsP_150.169d चकाराम्बरमात्मनः MatsP_153.51b चकारास्त्रं समन्ततः MatsP_150.98b चकारौद्वाहिकं कृत्यं MatsP_154.494a चकिताभ्येति नर्मदा MatsP_43.31d चकोराः शतपत्राश्च MatsP_161.67c चक्रनेमिप्रमाणेन MatsP_122.79c चक्रन्दुस्त्रिपुरे नार्यः MatsP_140.66c चक्रभूता दिवि स्थिताः MatsP_127.26b चक्रमक्षे निबद्धं तु MatsP_125.48a चक्रमैनाकयोर्मध्ये MatsP_121.76c चक्रवत्परिवर्तनाः MatsP_144.74d चक्रवत्परिवेष्टितः MatsP_122.104b चक्रवर्ती ततो यज्ञे MatsP_49.11a चक्रवर्ती बभूव ह MatsP_43.26d चक्रवर्ती बभूव ह MatsP_44.18d चक्रवर्ती महामनाः MatsP_48.14d चक्रवाकचतुष्टयम् MatsP_21.1d चक्रवाकचतुष्टयम् MatsP_21.1d चक्रवाकमिव ध्रुवम् MatsP_113.76b चक्रवाकं चर्मकोटं MatsP_22.41c चक्रवाकाधरां शुभाम् MatsP_116.11d चक्रवाकोपशोभितम् MatsP_154.303b चक्रवांश्च गिरिश्रेष्ठो MatsP_163.81a चक्रशूले च käcane MatsP_101.40d चक्रं गृह्य गदाधरः MatsP_174.37b चक्रं जग्राह दुर्धरम् MatsP_153.197b चक्रं तदाकाशगतं विलोक्य MatsP_151.35a चक्रं तु भ्रमते पुनः MatsP_124.75b चक्रं निमिः स्वास्त्रवरं मुमोच MatsP_151.31b चक्रं पपात ग्रसनस्य कण्ठे MatsP_151.36b चक्रं रथो मणिर्भार्या MatsP_142.63a चक्रं विष्णोर् अकल्पयत् MatsP_11.29b चक्राणि कुणपान्प्रासान् MatsP_150.73a cakrëÂakavibhÆ«itam MatsP_148.39d चक्रिणे वामबाहुं च MatsP_81.9a चक्रुरत्यद्भुतं रणम् MatsP_151.14d चक्रुरस्त्राणि दिव्यानि MatsP_151.30c चक्रुर् आनन्दितं बलम् MatsP_173.30d चक्रुश्चन्द्रं च सूर्यं च MatsP_133.18a चक्रुस्ते देहनिर्यासं MatsP_135.36c चक्रुस्ते रथमुत्तमम् MatsP_133.16d चक्रुः क्रूरेण मनसा MatsP_150.116c चक्रुः संहत्य संग्रामं MatsP_136.34c चक्रुः सुभैरवं तत्र MatsP_163.47c चक्रे käcanarÃjate MatsP_133.18b चक्रे कृत्रिमपुत्रकैः MatsP_154.501b चक्रेण भास्वता सूर्यः MatsP_125.38e चक्रेण मधुसूदन MatsP_154.25d चक्रेण महिषः क्रुद्धो MatsP_151.8a चक्रे तदुपबृंहितम् MatsP_53.70d चक्रे बाणमयं जालं MatsP_150.77a चक्रे भार्गवसत्तमः MatsP_12.51b चक्रे विलोलं निःशेषं MatsP_146.64a चक्रे समाहितः श्राद्धम् MatsP_20.8a चक्रे सोमास्त्रनिःसृष्टं MatsP_150.135a चक्रे स्वां कोटिशस्तनुम् MatsP_150.167d चक्रैश्च दैत्यप्रवराश् MatsP_173.30c चक्रैश्च शङ्कुभिश्चैव MatsP_149.8c चक्रैः शक्तिभिरेव च MatsP_152.2d चक्रो बधिरकश्चैव MatsP_121.74c चक्रो मैनाक एव च MatsP_121.72d चक्षुर्भ्यां समवेक्षितुम् MatsP_140.24d चक्षुर्मनुमजीजनत् MatsP_4.40b चक्षुषं ब्रह्मदौहित्र्यां MatsP_4.39c चक्षुषा मनसा वाचा MatsP_171.67a चक्षुष्मांश्च ततो ऽभवत् MatsP_48.83d चक्षुःश्रोत्रमयाय च MatsP_47.158b चक्षुःश्रोत्रे लभते केन संज्ञाम् MatsP_39.13b चक्षुःस्थलं ध्वान्तविनाशनाय MatsP_55.10a चक्षूंषि दानवेन्द्राणां MatsP_150.169c चचार चाप्तेन्द्रियगर्वदृप्तः MatsP_138.36c चचार परमं तपः MatsP_44.51d चचार मध्ये लोकानां MatsP_174.23c चचार वसुधामिमाम् MatsP_144.59b चचार विपुलं तपः MatsP_61.21d चचार विपुलं तपः MatsP_148.10d चचार विषयान्प्रियान् MatsP_34.2d चचार सुखमुत्तमम् MatsP_34.7d चचार सुरभीसुतः MatsP_48.45b चचाल भूर् द्वीपसमुद्रगर्भा MatsP_23.40d चचाल सकला पृथ्वी MatsP_147.22a चञ्चद्वीचिविराजिताम् MatsP_116.6d चञ्चलस्यन्दनोदग्र- MatsP_159.34c चण्डकिंकरवृन्देन MatsP_148.82a चण्डानां कच्छपैः सह MatsP_119.12b चण्डानां भीमकर्मणाम् MatsP_150.29d चण्डा विद्युद्गणोपेता MatsP_172.14a चण्डिका मकरन्दके MatsP_13.42b चतस्रश्चक्रवर्तिनाम् MatsP_142.73b चतस्रः प्रमदास्तत्र MatsP_131.26a चतस्रो जज्ञिरे तेषां MatsP_47.18a चतस्रो ऽरिष्टनेमये MatsP_5.13d चतस्रो ऽरिष्टनेमये MatsP_146.16d चतुरङ्गबलान्वितौ MatsP_148.86b चतुरङ्गस्य पुत्रस्तु MatsP_48.96c चतुरङ्गा पताकिनी MatsP_148.65b चतुरङ्गुलविस्तारा MatsP_93.90a चतुरङ्गुलविस्तृताः MatsP_16.24d चतुरङ्गो महायशाः MatsP_48.95d चतुरङ्घ्रिस् त्रिलोचनः MatsP_131.29f चतुरशीतिकैश्चैव MatsP_145.10a चतुरस्तान्स राजर्षिर् MatsP_24.64c चतुरस्त्विलिनात्मजात् MatsP_49.10b चतुरस्रमुदङ्मुखम् MatsP_83.10d चतुरस्रमुदङ्मुखम् MatsP_93.87b चतुरस्रं च परितो MatsP_58.22c चतुरस्रं तु सर्वतः MatsP_93.121b चतुरस्रं समन्ततः MatsP_93.94d चतुरस्रं समन्ततः MatsP_102.3d चतुरस्रं समन्ताच्च MatsP_81.13a चतुरस्रं समन्तात्तु MatsP_93.89c चतुरस्रः समाहितः MatsP_113.13b चतुरस्रः समुच्छ्रितः MatsP_113.37d चतुरस्रा तथा रम्या MatsP_119.20c चतुरस्रा मनोहरा MatsP_119.23b चतुरस्रामुदङ्मुखाम् MatsP_93.8d चतुरस्रा समन्ताच्च MatsP_93.127a चतुरस्रां चतुर्मुखाम् MatsP_58.6d चतुरः सामवेदिनः MatsP_69.44d चतुराशीतिसूच्छ्रितः MatsP_113.40b चतुरो नियतान्वर्णान् MatsP_48.28c चतुरो वाथ वा तस्य MatsP_72.41c चतुर्थम् अभवत् पश्चाद् MatsP_3.38a चतुर्थस्य पुनः कार्यं MatsP_18.20a चतुर्थं तु तथा ӭणु MatsP_119.33b चतुर्थं तु वदाम्यतः MatsP_15.24d चतुर्थं श्रुतकर्माणं MatsP_50.52c चतुर्थं सोममीश्वरम् MatsP_171.46d चतुर्थः पर्वतो द्रोणो MatsP_122.56a चतुर्थांशेन वत्सः स्याद् MatsP_82.6c चतुर्थांशेन विष्कम्भ- MatsP_84.3c चतुर्थांशेन विष्कम्भ- MatsP_90.2c चतुर्थीकर्म कर्तव्यं MatsP_58.48a चतुर्थी जलसंज्ञिता MatsP_82.18d चतुर्थी ह्लादिनीत्युक्ता MatsP_122.72c चतुर्थे ऽह्नि तथोत्सवः MatsP_59.15d चतुर्थो घृतसंवृतः MatsP_13.7f चतुर्थो ऽमृतमन्थनः MatsP_47.43b चतुर्थो हरिवाहनः MatsP_50.27d चतुर्थो हेमपर्वतः MatsP_83.5b चतुर्थ्यङ्गारकदिने MatsP_72.27a चतुर्थ्यां त्वद्दिने नराः MatsP_72.17b चतुर्थ्यां नक्तभुग्दद्याद् MatsP_101.61a चतुर्दन्तैर्गन्धवद्भिः MatsP_148.52a चतुर्दश सहस्राणि MatsP_53.32a चतुर्दशसु तावन्तो MatsP_144.105a चतुर्दशसु तावन्तो MatsP_145.3c चतुर्दशीषु सर्वासु MatsP_95.18a चतुर्दशे तु सम्प्राप्ते MatsP_55.20a चतुर्दशेषु वर्तन्ते MatsP_126.34c चतुर्दशैव मनवः MatsP_114.1c चतुर्दशोत्तरं चान्यच् MatsP_12.27c चतुर्दश्यामथापि वा MatsP_96.2d चतुर्दश्यां तु नक्ताशी MatsP_101.67a चतुर्दश्यां निराहारः MatsP_95.7a चतुर्द्विगुणपीनांसं MatsP_172.23a चतुर्बाहुस्तदा जातो MatsP_47.2c चतुर्भागेण कल्पयेत् MatsP_89.3d चतुर्भिरधमः स्मृतः MatsP_84.2d चतुर्भिर् एभिः पृथुनामधेयो MatsP_8.12a चतुर्भिर्बह्वृचैर्होमस् MatsP_69.43c चतुर्भिर्मध्यमः प्रोक्तो MatsP_92.2c चतुर्भिः संप्रवर्षति MatsP_128.24d चतुर्भिः सागरैर्युक्तो MatsP_174.12a चतुर्भिः सारथिं चास्य MatsP_150.235a चतुर्भिः स्नपनं द्विजैः MatsP_93.50d चतुर्भुजं हेममये निविष्टं MatsP_72.34c चतुर्भुजः श्वेतरोमा MatsP_94.3c चतुर्भुजामिन्दुयुतां MatsP_63.24c चतुर्भूतावशिष्टे ऽस्मिन् MatsP_128.4a चतुर्मासं द्विजातये MatsP_101.62b चतुर्मुखत्वम् अगमत् MatsP_3.1a चतुर्मुखस्य या लक्ष्मीर् MatsP_82.14a चतुर्मुखं कुम्भमुखे निधाय MatsP_61.46c चतुर्मुखं तदा प्राह MatsP_154.28c चतुर्मुखः स भगवान् MatsP_2.36e चतुर्मुखाल्लब्धवरास् MatsP_6.25a चतुर्मुखो यः स त्रिलोचनश्च MatsP_138.38b चतुर्युगकृता क्वचित् MatsP_122.40b चतुर्युगस्य संख्याता MatsP_142.28c चतुर्युगाख्या व्याख्याता MatsP_142.37c चतुर्युगाणां सर्वेषाम् MatsP_144.102a चतुर्युगाणि यानि स्युः MatsP_142.1a चतुर्युगान्तपर्याये MatsP_172.17a चतुर्युगाभिसंख्याते MatsP_168.11a चतुर्योजनविस्तीर्णं MatsP_153.161a चतुर्योजनविस्तृतम् MatsP_148.40b चतुर्लक्षप्रमाणेन MatsP_53.9c चतुर्लक्षमिदं प्रोक्तं MatsP_53.58a चतुर्लोकसमन्वितः MatsP_2.12d चतुर्वक्त्रः स्वयं प्रभुः MatsP_125.16b चतुर्वक्त्रेण नारद MatsP_100.2b चतुर्वर्णाः सलीलाश्च MatsP_133.29c चतुर्विंशतिधा येन MatsP_49.76a चतुर्विंशत्सहस्राणि MatsP_53.40c चतुर्विंशत्सहस्राणि MatsP_113.12e चतुर्विंशत्सहस्राणि MatsP_113.19c चतुर्विंशसहस्राणि MatsP_53.18e चतुर्विंशे युगे रामो MatsP_47.244a चतुर्वेदेषु यत्पुण्यं MatsP_106.48a चतुर्षु च नमो ऽस्तु ते MatsP_47.166d चतुर्षु युक्ताश्चत्वारो MatsP_174.20a चतुर्ष्वपि च कुम्भेषु MatsP_68.24a चतुर्हस्तप्रमाणं च MatsP_69.37c चतुर्हस्तसमायुक्तं MatsP_102.3c चतुर्हस्तायतं पुनः MatsP_93.93b चतुर्हस्तां शुभां कुर्याद् MatsP_69.37a चतुर्हस्तां शुभां वेदीं MatsP_58.6c चतुश्चक्रं सुविपुलं MatsP_173.2c चतुष्कोणेषु तान्कृत्वा MatsP_72.32a चतुष्पदं द्विपदं चापि सर्व MatsP_39.11c चतुष्पदा द्विपदाः पक्षिणश्च MatsP_39.20a चतुष्पदानि सत्त्वानि MatsP_171.62a चतुष्पदाय मेध्याय MatsP_47.140c चतुःशालोत्तमानि च MatsP_130.16d चतुःशीर्षाः पञ्चशीर्षाः MatsP_163.55c चतुःषष्टिसहस्राणि MatsP_142.26c चत्वारश्चाश्रमाः सम्यग् MatsP_167.29c चत्वारश्चैव दिग्गजाः MatsP_125.17d चत्वारस्तत्समाश्रिताः MatsP_121.63b चत्वारस्तुरगाभवन् MatsP_133.31d चत्वारस्ते महात्मानस् MatsP_124.94c चत्वारः करकाः कार्या MatsP_72.31a चत्वारः पुरुषोत्तम MatsP_43.15d चत्वारः सलिलाकराः MatsP_169.14d चत्वारि कर्माणि भयंकराणि MatsP_39.25a चत्वारि घृतपात्राणि MatsP_64.14a चत्वारि नियुतानि स्युर् MatsP_142.27a चत्वारि भारते वर्षे MatsP_114.57a चत्वारि भारते वर्षे MatsP_142.17a चत्वारि मुनिसत्तमाः MatsP_58.47d चत्वारि शृङ्गाणि च राजतानि MatsP_83.16a चत्वारि सक्तुपात्राणि MatsP_64.15c चत्वारिंशच्च पञ्च च MatsP_124.46d चत्वारिंशत्तथैव च MatsP_51.6d चत्वारिंशत्सहस्राणि MatsP_142.34a चत्वारो देववर्चसः MatsP_9.7b चत्वारो ऽपि वरानने MatsP_30.20b चत्वारो भुवमन्यवः MatsP_49.35d चत्वारो लवणोदधिम् MatsP_121.78b चत्वारो लोकविश्रुताः MatsP_43.12d चत्वारो लोकविश्रुताः MatsP_48.19b चत्वारो लोकविश्रुताः MatsP_49.50b चत्वारो वा विमत्सरः MatsP_93.106d चत्वारो वेदवेदिनः MatsP_93.104d चत्वार्याहुः सहस्राणि MatsP_142.19a चत्वार्याहुः सहस्राणि MatsP_165.1a चन्दनं कुङ्कुमोदकम् MatsP_64.16b चन्दनं गन्धदो यथा MatsP_138.44d चन्दनं नेत्रपट्टं च MatsP_64.21c चन्दनं वस्त्रयुग्मं च MatsP_66.14c चन्दनागुरुणा तद्वत् MatsP_93.143c चन्दनाश्चैव मेध्याश्च MatsP_128.19c चन्दनेनानुलिप्ताङ्गं MatsP_117.6a चन्दनेनाभिषेचिताः MatsP_69.49b candanenëÂapattrakam MatsP_98.3b चन्दनोदकपुष्पैश्च MatsP_98.8a चन्द्र ऋक्षग्रहाः सर्वे MatsP_128.28c चन्द्रकान्तस्तथा द्रोणः MatsP_121.73c चन्द्रखण्डनृमुण्डाली- MatsP_153.17a चन्द्रखण्डं पितामहः MatsP_154.435d चन्द्रग्रहे विनिर्वृत्ते MatsP_67.21c चन्द्रतः षोडशो भागो MatsP_128.63a चन्द्रताराग्रहैः सर्वैः MatsP_128.20e चन्द्रतारार्कसंकाशम् MatsP_92.14a चन्द्रप्रभाभिर्विपुलं MatsP_174.50a चन्द्रप्रभामरुणसारथिनाभिभूय MatsP_139.47a चन्द्रप्रभाश् चन्द्रवर्णाः MatsP_113.54a चन्द्रप्रभो नाम गिरिः MatsP_121.6c candraprasthastathÃdriràMatsP_163.87d चन्द्रबिम्बसमप्रभाः MatsP_118.71d चन्द्रभा इति च स्मृता MatsP_122.72d चन्द्रभागा इरावती MatsP_133.23b चन्द्रभागा दृषद्वती MatsP_22.20b चन्द्रभागामिरावतीम् MatsP_51.13d चन्द्रभास्करवर्णाभैर् MatsP_136.14c चन्द्रभूर्यव्यतीपाते MatsP_141.53a चन्द्रमाश्च सनक्षत्रैर् MatsP_162.7a चन्द्रमाश्च सनक्षत्रैर् MatsP_163.41a चन्द्रमाः सूर्यमण्डलात् MatsP_141.46d चन्द्रमाः स्रवते सुधाम् MatsP_141.19d चन्द्रलोकफलप्रदम् MatsP_101.75d चन्द्रलोकमवाप्नोति MatsP_57.26e चन्द्रवत्परिवेष्टितः MatsP_122.77b चन्द्रव्रतमिदं प्रोक्तं MatsP_101.75c चन्द्रशीतलगात्राश्च MatsP_113.54c चन्द्रश्चक्रे द्वितीयकम् MatsP_150.135d चन्द्रश्चन्द्रनिभाननाः MatsP_139.3b चन्द्रश्चन्द्रांशुतापनः MatsP_6.11b चन्द्रसूर्यग्रहा इव MatsP_163.11d चन्द्रसूर्यग्रहा दिवि MatsP_127.14b चन्द्रसूर्यांशुसंकाशैः MatsP_163.77a चन्द्रसूर्योपरागयोः MatsP_67.24d चन्द्रसूर्यौ जहुः कान्तिं MatsP_147.23c चन्द्रसूर्यौ सनक्षत्राव् MatsP_114.70a चन्द्रसौम्यतराननम् MatsP_132.20b चन्द्रस्तोयधरैरिव MatsP_135.17d चन्द्रस्य पार्श्वोपगतैर् विचित्रा MatsP_139.43d चन्द्रस्याप्यायते तनुः MatsP_126.58b चन्द्रस्याप्यायिता तनुः MatsP_141.24d चन्द्रः प्रभाभिः कुरुते ऽधिराज्यम् MatsP_139.25d चन्द्रः षडङ्गुलः कार्यो MatsP_57.19c चन्द्रा च वृषपर्वणः MatsP_6.22b चन्द्राट्टहासे तरुणप्रदोषे MatsP_139.22b चन्द्रातपेन संपृक्ता MatsP_155.2a चन्द्रादित्यग्रहैरिव MatsP_163.9d चन्द्रादित्यग्रहैः सह MatsP_113.5b चन्द्रादित्यपथानुगम् MatsP_153.119d चन्द्रादित्यावश्विनौ च MatsP_148.86a चन्द्रादित्योपरागे तु MatsP_67.1a चन्द्रादित्यो ऽपराह्णे तु MatsP_141.39c चन्द्रादित्यौ ग्रहैः सह MatsP_125.6b चन्द्रादित्यौ प्रकाशतः MatsP_124.3b चन्द्रार्ककिरणोद्द्योतं MatsP_172.24a चन्द्रार्कग्रहनक्षत्रा MatsP_128.77c चन्द्रार्कग्रहनक्षत्रेष्व् MatsP_128.51a चन्द्रार्कमुकुटं क्वचित् MatsP_117.5b चन्द्रार्कवाहनो नित्यम् MatsP_93.69c चन्द्रार्कशक्रशक्तिर्या MatsP_82.13c चन्द्रार्कावमितद्युती MatsP_148.96d चन्द्रार्कौ दीपमार्गेषु MatsP_148.30a चन्द्रावयवभूषणः MatsP_135.5d चन्द्रावयवलक्ष्माणं MatsP_132.20a चन्द्रांशुभिर्भासमानम् MatsP_139.21a चन्द्रे लेखोपरि स्थिते MatsP_141.35d चन्द्रो जृम्भति सो ऽम्बरम् MatsP_139.15d चन्द्रो ऽत्रिनयनोद्भवः MatsP_139.17d चन्द्रो ऽथ कुन्दकुसुमाकरहारवर्णो MatsP_139.46a चन्द्रोदय इव ग्रहाः MatsP_139.20f चन्द्रोदयात्समुद्भूतः MatsP_135.18a चन्द्रोदयात्समुद्भूतः MatsP_135.38a चन्द्रोपरागकलुषं MatsP_67.15c चन्द्रोपरागजां pŬÃæ MatsP_67.16c चन्द्रोपरागसम्भूताम् MatsP_67.10c चन्द्रोपरागं सम्प्राप्य MatsP_67.3a चन्द्रो ऽयं द्विजरूपेण MatsP_57.22c चपलश्चपलाः श्रियः MatsP_148.6b चपलः श्वेतवाहनः MatsP_176.8d चपलाश्च गणास्तस्थुर् MatsP_154.493a चपलो रञ्जिताननः MatsP_154.542d चमरान् सृमरांश्चैव MatsP_118.55e चमसाध्वर्यवस्तत्र MatsP_23.22a चमूश्च सा दुर्जयपत्त्रिसंतता MatsP_148.102c चम्पकाश्च मनोरमाः MatsP_161.57d चम्पनामा बभूव ह MatsP_48.97b चम्पस्य तु पुरी चम्पा MatsP_48.97c चर कामान् यथेप्सितान् MatsP_33.29d चरणाक्रान्तमूर्धजा MatsP_146.31d चरणाश्रयम् अर्थवित् MatsP_154.413d चरणैर्व्यभिचारिभिः MatsP_154.146d चरणौ पद्मसंकाशाव् MatsP_154.191a चरतः पृथिवीं सर्वां MatsP_167.30c चरते ऋक्षमण्डलम् MatsP_125.36d 'चरदब्दसहस्रकम् MatsP_146.59b चरन्गृहस्थः कथमेति देवान् MatsP_40.1a चरन्ती न बिभेमि ते MatsP_32.20d चरन् देशानेकचरः स भिक्षुः MatsP_40.5d चरन्नसावुदीच्यां च ह्य् MatsP_124.66a चरवः प्रतिदैवतम् MatsP_58.14b चरवः प्रतिदैवतम् MatsP_93.32d चराचरगुरुं विभुम् MatsP_154.28d चराचरगुरुः श्रीमान् MatsP_161.9a चराचरविनाशाय MatsP_163.41c चराचरसमन्विताः MatsP_52.22b चराचरस्य जगतः MatsP_154.527c चराचरं जगदखिलं ह्यपूरयन् MatsP_154.465d चराचराचारविचारवर्यम् MatsP_154.267a चराचराणि भूतानि MatsP_153.166c चराचराणि भूतानि MatsP_154.485c चराचरे भूतसर्गे MatsP_154.168a चरामि महदत्युग्रं MatsP_133.3c चरितं बुधपुत्रस्य MatsP_115.1a चरितार्थः ससैनिकः MatsP_47.251b चरितार्थः ससैनिकः MatsP_47.253b चरितैरुपबृंहितम् MatsP_53.42d चरिष्णुर् Ŭya÷ सुमतिर् MatsP_9.33c चरिष्यामि यथेच्छया MatsP_33.30d चरुभक्षादिकं पुनः MatsP_93.31b चरुं गोक्षीरसंयुतम् MatsP_68.16d चरुं गोक्षीरसंयुतम् MatsP_69.41b चरुं च पुत्रसहिता MatsP_68.35c चरुं च सममुष्टिभिः MatsP_16.23b चरेत्सोग्रं तपस्ततः MatsP_41.3d चरेन्नृशंसं हि न जातु राजा MatsP_41.16d चरेयं धर्ममुत्तमम् MatsP_31.21d चरेयं यौवनेन ते MatsP_33.21d चरेयं विषयानहम् MatsP_24.61d चरेयं विषयानहम् MatsP_33.3d चर्म चोत्कृत्य भैरवम् MatsP_153.50d चर्म चोदयखण्डेन्दु- MatsP_150.123a चर्मण्वती च सिन्धुश्च MatsP_163.62a चर्मपरीततनुः शशिमौली MatsP_154.476b चर्मलम्बोत्तरीयकम् MatsP_154.231d चर्मशूली वरप्रदः MatsP_94.7b चलद्ध्वजप्रवरसहस्रमण्डितं MatsP_154.468a चलध्वजैर्व्रजत विहारशालिभिः MatsP_154.458b चलन्मत्स्यावलिभ्रुवम् MatsP_116.11f चलितं ते पुनर्धर्मं MatsP_124.100a चलितामरचामरैः MatsP_159.35b चव्यकैः कामिवल्लभैः MatsP_118.15d चाकाशस्य तलेषु च MatsP_140.58d चाकृत्वा पादधावनम् MatsP_131.44b चाक्षुषस्तु मनुश्चैव MatsP_171.49c चाक्षुषस्य सुता दश MatsP_9.25b चाक्षुषस्यान्तरे देवा MatsP_9.23c चाक्षुषस्यान्तरे प्रोक्ता MatsP_9.24c चाक्षुषस्यान्तरे मनोः MatsP_6.3b चाक्षुषस्यान्तरे मनोः MatsP_115.8b चाक्षुषस्यान्वये राजा MatsP_115.8a चाक्षुषान्तरसंक्षये MatsP_2.14d चाग्रेसरमहारथाः MatsP_148.57d चाचार्यश्चैव तद्विधः MatsP_59.4b चाजपालस्ततो नृपः MatsP_12.49b चाटुयुक्तमथो कर्म ह्य् MatsP_154.40c चातपत्रैर्महाद्रुमैः MatsP_140.4b चातुर्वर्ण्यसमन्विताः MatsP_122.28d चातुर्वर्ण्यसमो वर्णैश् MatsP_113.37c चातुर्वर्ण्यस्तु सौवर्णो MatsP_113.12c चातुर्वर्ण्यस्य चैव हि MatsP_145.56d चातुर्वर्ण्यस्य वैकृत्याद् MatsP_165.8c चातुर्होत्रप्रयोजकाः MatsP_133.29b चात्मानं तपसा गिरिम् MatsP_155.9b चादहत्त्रिपुरे ऽनलः MatsP_140.67d चादाय द्वारि तिष्ठति MatsP_154.3b चादृश्यत्वमुपागताः MatsP_138.42d चानुमासं समर्चयेत् MatsP_62.32d चान्द्रायणं च यः कुर्याद् MatsP_101.75a चान्नदानेन सप्तधा MatsP_141.62d चान्येषां तु ध्वजास्तथा MatsP_148.48b चापतूणेष्व् अनूनगाः MatsP_133.26b चापल्यमूर्ध्नि विध्वस्त- MatsP_154.222a चापैर्विस्फार्यमाणैश्च MatsP_175.5c चामरग्राहिणी कीर्तिः MatsP_24.14a चामरासनदर्पणैः MatsP_55.23b चामरासनसंयुताम् MatsP_71.13b चामुण्डा मूर्ध्न्यबन्धयत् MatsP_154.436d चामृता विन्ध्यकन्दरे MatsP_13.41b चारणाश्च नभोगताः MatsP_135.43b चारयामास वै तपः MatsP_168.1b चारस्यान्ते विशत्यर्कं MatsP_125.37a चाराध्यैव पिनाकिनम् MatsP_12.8b चारित्रं मन्दपन्नगम् MatsP_171.54b चारुकेशी घृताची च MatsP_161.75c चारुचामीकरप्रभैः MatsP_136.15b चारुदेष्णश्च साम्बश्च MatsP_46.26c चारुदेष्णं रणे शूरं MatsP_47.15c चारुभद्रं सुचारुकम् MatsP_47.16d चारुरत्नशिरोज्ज्वलम् MatsP_119.35d चारुरूपं रथस्य ते MatsP_133.21d चारुरोह रथं हरः MatsP_133.53d चारुहासं कनिष्ठं च MatsP_47.16e चारो वातश्च द्वावेतौ MatsP_126.16a चार्जुनस्य महात्मनः MatsP_50.89d cëÂamyÃæ क्षीरभोजनम् MatsP_76.4b चिकीर्षितं हि मे ब्रह्मंस् MatsP_47.174c cikrŬurasibhi÷ शुभ्रैर् MatsP_174.32c cikrŬuste शतघ्नीभिः MatsP_173.29c चिक्षेप gajarìiva MatsP_140.27d चिक्षेप दानवेन्द्राय MatsP_153.203c चिक्षेप दानवेन्द्राय MatsP_153.209a चिक्षेप प्रमथाग्रणीर् MatsP_140.35d चिक्षेप मुद्गरं घोरं MatsP_150.6c चिक्षेप मूर्ध्नि संक्रुद्धो MatsP_150.71c चिक्षेप यममूर्धनि MatsP_150.28b चिक्षेप वेगाद्दैत्येन्द्रो MatsP_153.66c चिक्षेप सेनापतये ऽभिसंध्य MatsP_151.34c चिक्षेपान्यान्करेण तु MatsP_153.30d चिक्षेपाश्विरथं प्रति MatsP_150.198b चिक्षेपास्त्राणि सिंहस्य MatsP_162.18c चिछेद च धनूंषि तु MatsP_153.181d चिछेद च ननाद च MatsP_138.46b चिछेद ज्यामथैकेन MatsP_150.57c चिछेद तिलशः क्रुद्धो MatsP_150.229c चिछेद तिलशो रणे MatsP_151.18b चिछेद दशधाकाशे MatsP_153.80a चिछेद निशितैः शरैः MatsP_150.78d चिछेद पुङ्खदेशेषु MatsP_153.175a चिछेद बाणजालं तद् MatsP_150.77c चिछेद महिषासुरः MatsP_151.15d चिछेद रथकूबरम् MatsP_150.194d चिछेद रिपुवक्त्राणि MatsP_150.90a चिछेद लघुसंधानो MatsP_150.62a चिछेद वृत्रहन्ता वै MatsP_7.57a चिछेद शतशो दैत्यो ह्य् MatsP_150.68c चिछेद शरवर्षेण MatsP_150.5a चिछेदाथ धनुर्विष्णोर् MatsP_151.15a चिछेदास्य शरव्रातान् MatsP_150.120a चिताभस्म समाधाय MatsP_154.442a चित्तप्रसादजननं MatsP_154.515a चित्तभ्रमविनाशनम् MatsP_68.5d चित्तविसंष्ठुलता गुरुरागात् MatsP_154.478b चित्तव्याकुलकारकः MatsP_131.15b चित्तव्यामोहनाकारां MatsP_158.21c चित्तं दैत्यस्य तद्रथम् MatsP_150.42b चित्ते ब्रह्मकला नाम MatsP_13.52c चित्रकन्दरसंस्थानं MatsP_154.304a चित्रकर्मामरद्विषः MatsP_150.120d चित्रकल्पद्रुमाश्रयम् MatsP_148.9b चित्रकूटस्तथैव च MatsP_22.64d चित्रकूटा तथैव च MatsP_114.25d चित्रकूटे तथा सीता MatsP_13.38c चित्रगुप्तस्य चाज्ञातम् MatsP_93.41a चित्रगुप्ताय वै नमः MatsP_102.23d चित्रपञ्चपताके तु MatsP_151.2c चित्रभानुर्यदा भवेत् MatsP_124.50b चित्रयोधी जनार्दनः MatsP_152.3b चित्ररत्नपरिष्कृतम् MatsP_148.97d चित्ररूपां कथामिव MatsP_136.12d चित्रलेखामथोर्वशीम् MatsP_24.23d चित्रलेखा शुचिस्मिता MatsP_161.75b चित्रवर्मरथायुधाः MatsP_148.87b चित्रवल्लीफलं तद्वत् MatsP_96.10c चित्रवेत्रलताकुले MatsP_154.120b चित्रशस्त्रास्त्रसंहतिम् MatsP_153.32b चित्रशालाविशालानि MatsP_130.16c चित्रश्चित्ररथश्चास्य MatsP_44.17c चित्रसानुमहागिरिः MatsP_123.13d चित्रसानुः स्थितो महान् MatsP_123.14d चित्रसेनश्च गन्धर्वस् MatsP_126.14a चित्रसेनश्च गन्धर्वः MatsP_126.18c चित्रं नानागुहागृहम् MatsP_148.8d चित्रं लोकं सनातनम् MatsP_164.9d चित्राक्ष्यौ द्वे कुमार्यौ तु MatsP_46.12c चित्राम्बरश्चोद्धृतकेशपाशः MatsP_139.42a चित्राय रोहिताय च MatsP_47.137d चित्रासु संपूज्यतमं मुरारेः MatsP_54.19b चित्रास्त्रकवचोज्ज्वलौ MatsP_150.191d चित्रास्त्रैरस्त्रकोविदः MatsP_150.190d चित्रेष्वायतनेषु च MatsP_11.33b चित्रौदनं च केतुभ्यः MatsP_93.20e चिन्तयञ्जलमध्यस्थो MatsP_167.20a चिन्तयन्तीति ददृशे MatsP_11.53c चिन्तयन्स पुनः पुनः MatsP_103.3b चिन्तयन्स पुनः पुनः MatsP_103.8b चिन्तयंस्तपसा युक्तो MatsP_147.9c चिन्तयाथ परीतात्मा MatsP_44.53c चिन्तयानः पुनः पुनः MatsP_105.12b चिन्तयामास चेतसा MatsP_158.2b चिन्तयामास दानवः MatsP_159.29b चिन्तयामास धर्मज्ञा MatsP_31.7a चिन्तयामास बुद्ध्या वै MatsP_160.12c चिन्तयामास भामिनी MatsP_11.52b चिन्तयामास स तदा MatsP_159.38a चिन्तयाविष्टदुःखार्ता MatsP_32.1c चिन्तयित्वेति मदनो MatsP_154.226a चिन्तयिष्यामि तत्र वै MatsP_154.295d चिन्तामणिप्रभृतयो MatsP_154.430c चिन्तावशमुपागतः MatsP_103.20d चिन्तां हृदि समुद्वहन् MatsP_154.143d चिरप्रवृत्तानि युगस्वभावात् MatsP_144.107b चिरं विहृत्याथ जगाम तारां MatsP_23.31c चिराच्च म्रियते जनः MatsP_122.3d चिराच्च म्रियते जनः MatsP_122.93b चिराभ्यासे न मोहिताः MatsP_47.197d चिरिबिल्वैः समाकुलैः MatsP_118.22b चिर्भिटस्य प्रतानैश्च MatsP_118.28a चीरकृष्णाजिनधरा MatsP_47.88c चीरकृष्णाजिनधरा MatsP_144.72c चीरचर्माजिनधराः MatsP_47.260a चीर्णवान् विपुलं तपः MatsP_1.11b चीर्णं नान्येन केनचित् MatsP_47.122b चुकोप भार्गवस्तेषाम् MatsP_47.201a चुकोपाथ सती देहं MatsP_13.14c चुक्रुशुर्दानवाः प्रेक्ष्य MatsP_135.57c चुक्रोध भृगुरीश्वरः MatsP_47.104b चुम्बने प्रमदा यथा MatsP_131.29d चूतपल्लवसंछन्नं MatsP_93.21c चूताङ्कुरास्त्रं सस्मार MatsP_154.207c चूता नीपाः प्रस्थपुष्पाः MatsP_161.56c चूर्णीकृतमहावीचि- MatsP_43.34a चूर्णैरुद्वर्तयामास MatsP_154.502a चूर्ण्यन्ते ऽभिहता दैत्याः MatsP_135.37c चूलिका यवनास्तथा MatsP_50.76b चेतनाचेतनं ज्ञात्वा MatsP_145.54c चेतनाचेतनेष्विह MatsP_51.41d चेतनाधिकृतं सर्वं MatsP_145.67c चेतनार्थं प्रवर्तते MatsP_145.66b चेतनेनाप्यधिष्ठितम् MatsP_145.66d चेतसश्चापि निर्वृतिः MatsP_154.329d चेतसा सततं गिरौ MatsP_156.6b चेतः शान्तं च देहिनाम् MatsP_154.98d चेत्येतल्लक्षणं स्मृतम् MatsP_145.55b चेरतुस्तौ विगलितौ MatsP_170.22c चेरुर्दैत्यवधे हृष्टाः MatsP_153.27e चेरुर्मन्मथचारताम् MatsP_139.14d चेरुर्व्यात्तानना दिवि MatsP_174.33d चेलः किम्पुरुषो ऽभवत् MatsP_12.11d चेलुर्महीधराः सर्वे MatsP_147.22c चेलुः शिखरिणो मुख्याः MatsP_150.209c चेशानाय सुचक्षुषे MatsP_47.152d चेश्वरान् ब्रह्मवादिनः MatsP_48.64b चेषोस्तेजो रथाङ्गधृक् MatsP_133.41d चेष्टा नानाविधाकाराः MatsP_120.3c चेष्टायै कर्मणामहः MatsP_142.5d चैकत्वेन व्यवस्थिताः MatsP_2.9d चैकैकशतयोजनम् MatsP_129.31b चैतन्यात्सिद्धिरुच्यते MatsP_145.76b चैतान्पुनः सर्वदिशाधिनाथान् MatsP_8.9b चैत्रमासं समासाद्य MatsP_54.8c चैत्रस्य बहुले पक्षे MatsP_159.4a चैत्रस्यैव सिते पक्षे MatsP_159.5a चैत्रादिचतुरो mÃsä MatsP_101.31a चैत्रा परिणता सती MatsP_44.32d चैत्रा परिणता सती MatsP_44.36b चैत्रे तु मल्लिकाशोकैर् MatsP_62.24a चैत्रे मासि सिते पक्षे MatsP_7.10a चैद्योपरिचराज्जज्ञे MatsP_50.26c चैद्योपरिचरो वीरो MatsP_50.26a चोत्क्षुभ्यमाणः स रथे ऽम्बरस्थः MatsP_138.39b चोदन्तं वर्णितं मुहुः MatsP_53.35b चोदयामास शनकैस् MatsP_154.142c चोदयामास सैन्यानि MatsP_150.88a चोदितः कालधर्मतः MatsP_161.27b चोदितः शैलमहिषी- MatsP_154.145a चोदितेन कपर्दिना MatsP_133.59b चोदितो देवराजेन MatsP_175.22c चोदितो हिमभूधरः MatsP_154.274b चोद्यमानं सिसृक्षया MatsP_3.23b चोद्यमाना बलेन च MatsP_136.34d चोरजातींस्तथैव च MatsP_144.58b चोलः कर्णस्तथैव च MatsP_48.5b चोलाः कुल्यास्तथैव च MatsP_114.46d चौरैरपहृताः सर्वा MatsP_70.24e चौरैरपि जिते ऽर्जुने MatsP_70.12b चौर्यं भवति नाहुष MatsP_32.35d च्छन्दयामास वै बलिम् MatsP_48.59d च्छविवक्त्रसरोरुहाम् MatsP_154.86d च्यवनस्तस्य पुत्रस्तु MatsP_50.24c च्यवनस्य कृमिः पुत्र MatsP_50.25a च्यवनस्य तु शापेन MatsP_68.9c च्युतः प्रतिष्ठां यत्र लब्धासि भूयः MatsP_37.5b छक्रचापविडम्बकम् MatsP_154.585b छतकोटिप्रविस्तरम् MatsP_53.10d छतद्रुसलिले ह्रदे MatsP_22.12b छतमस्य तथाभवत् MatsP_12.27d छतान्यष्टाधिकानि च MatsP_142.31d छत्त्रया चातिच्छत्रया MatsP_118.29**b छत्त्रं च मे मौक्तिकजालबद्धम् MatsP_148.37f छत्रमिन्दुकरोद्भासि MatsP_154.490c छत्रुभिश्चापराजितः MatsP_101.28d छत्रुमर्मविभेदिनः MatsP_150.55d छत्रैश्चामरजालैश्च MatsP_159.7c छद्मना ब्रह्म तिष्ठति MatsP_111.9b छन्दयित्वा निवारितः MatsP_154.48b छन्दांसि च ससर्जादौ MatsP_4.29c छन्दोगः पश्चिमे जपेत् MatsP_93.133d छन्दोभिर्वाजिरूपैस्तैर् MatsP_125.41a छन्दोरूपैश्च तैरश्वैर् MatsP_126.43a छन्ना काचिच् चिरात्प्राप्ता MatsP_120.15c छम्भोर् वा केशवस्य च MatsP_101.25b छयनासनभोजनैः MatsP_144.39d छरान्रणविशारदान् MatsP_44.37b छरेणामितविक्रमः MatsP_10.12b छर्कराघृतपायसैः MatsP_77.8b छल्यं सोमस्तमोनुदः MatsP_133.41b छाखिनां सफलाः फलाः MatsP_118.69d छागलाण्डं तथैव च MatsP_22.71b छागलाण्डे प्रचण्डा तु MatsP_13.42a छातन् महानद्भुतवीर्यसत्त्वः MatsP_138.36b छादयन्तो नभस्तलम् MatsP_172.13d छादयांचक्रिरे मेघा MatsP_163.19c छादयित्वात्मनो देहं MatsP_168.1c छाद्यमानौ धर्मशीलौ MatsP_170.15c छापात्तस्य महात्मनः MatsP_50.62b छायया दृश्यते क्वचित् MatsP_4.9b छाया न परिवर्तते MatsP_163.50b छायायां जनयामास MatsP_11.10a छाया स्वपुत्रे ऽभ्यधिकं MatsP_11.10c छाये तं भज भर्तारम् MatsP_11.6c छित्त्वा बाहुसहस्रं ते MatsP_43.43a छित्त्वा वज्रेण tächarÃn MatsP_175.12b छिद्यमानेषु पक्षेषु MatsP_121.78c छिद्रदर्शी सुनेत्रकः MatsP_20.18b छिद्रेण जलसम्पूर्णम् MatsP_69.38c छिन्दन्ति तासामसुराङ्गनानां MatsP_139.41c छिन्द्धि मे संशयं विभो MatsP_4.2d छिन्नदीर्घमहाकराः MatsP_149.14b छिन्नपक्षा इवाद्रयः MatsP_175.16d छिन्नमूलमिदं पदम् MatsP_175.26d छिन्नस्रग्दामहाराश्च MatsP_140.13a छिन्नाः करिवराकारा MatsP_136.39c छिन्ने धनुषि गोविन्दो MatsP_151.17a छिन्नोत्तमाङ्गाङ्घ्रिकराः करालाः MatsP_138.34d छिन्नोत्तमाङ्गाः शरपूरिताङ्गाः MatsP_135.75d छिर इत्यभिपूजयेत् MatsP_81.11d छिवलोके महीयते MatsP_101.26d छिवः सर्वौषधो गिरिः MatsP_121.24b छिष्टशब्दं प्रचक्षते MatsP_145.34b छुक्रयोनिश्च स स्मृतः MatsP_128.30d छुक्रस्यापि शचीपतिम् MatsP_93.14b छुक्लमाल्याम्बरो गृही MatsP_61.44d छुचो नाम महाबलः MatsP_12.20b छुभदा त्व् इलिना ह्य् अभूत् MatsP_49.9d छुभदां शुभसप्तमीम् MatsP_74.3d छुभांल्लोकान् येन गच्छेत्क्रमेण MatsP_39.21d छूद्राणामन्तकृद्बभौ MatsP_144.58d छूद्रा धर्मार्थकोविदाः MatsP_144.42d छूलमादाय दीप्तिमान् MatsP_133.65b छृणुध्वं द्विजसत्तमाः MatsP_20.17d छृणु सारस्वतं व्रतम् MatsP_66.3b छेत्तुमैच्छदमर्षणः MatsP_150.127b छैब्यस्य तनये ह्य् उभे MatsP_48.105d छैलराजमुखाम्बुजात् MatsP_154.175d छ्रद्धया च विमत्सरः MatsP_52.20b छ्राद्धमिन्दुक्षये सदा MatsP_16.21d छ्राद्धं तत्र न कारयेत् MatsP_22.82b छ्रुतकीर्तिं धनंजयात् MatsP_50.52b छ्वेतश्चक्षुःश्रवाश्च वै MatsP_126.51b जगतश्च दयां कुरु MatsP_175.53d जगतस्तु परीक्षणम् MatsP_11.20d जगतस्त्रासजननं MatsP_175.6c जगतः कण्टकस्य वै MatsP_159.23b जगतः कर्मसाक्षिणः MatsP_154.441d जगतः परिपालकाः MatsP_148.76b जगतः पृथिवीपते MatsP_1.33d जगतः प्रथमं भागं MatsP_174.27a जगति कः प्रणताभिमतं ददौ MatsP_158.13a जगति कां च न vächati शंकरो MatsP_158.13c जगतो ऽथ महर्षिभिः MatsP_10.5d जगतो दहनाकाङ्क्षी MatsP_175.49c जगत्कण्टकमुद्धर MatsP_153.14b जगत्कृत्वा तमोमयम् MatsP_150.110b जगत्क्लेशविनाशनम् MatsP_23.3b जगत्तथा निर्घृणतां तव स्पृशेत् MatsP_154.400b जगत्त्रयोपसंहृतौ समे समस्तदेहिनाम् MatsP_153.135b जगत्पालनमेकतः MatsP_153.166b जगत्यनुष्टुप्तथैव च MatsP_125.47b जगत्यभूत्तुमुल इवाकुलीकृतः MatsP_154.466c जगत् सपातालदिवं प्रतप्तम् MatsP_140.75b जगत्सर्वं चराचरम् MatsP_150.142b जगत्सर्वं विबोधसे MatsP_102.29d जगत्संहरणार्थाय MatsP_165.23c जगत्संहारभैरवम् MatsP_154.247d जगत्सौभाग्यदेवता MatsP_13.18b जगत् स्थास्नु चरिष्णु च MatsP_2.26b जगत्स्वामिन्नमस्ते ऽस्तु MatsP_102.28c जगदन्नेन वर्तते MatsP_83.42d जगदर्थं त्वरान्विताः MatsP_154.313b जगदानन्दकारक MatsP_93.66b जगदानन्ददायिना MatsP_154.448d जगदापूरयत्तदा MatsP_154.504b जगदापूरितं सर्वैर् MatsP_154.538c जगदुद्धरणायैष MatsP_154.411c जगदे वाक्यमिदं नवेन्दुमालिम् MatsP_138.52d जगद्दलनभैरवम् MatsP_150.15d जगद्दीपो ऽथ bhagavä MatsP_150.154c जगद्धरणसम्भूतैः MatsP_153.171a जगद्धात्र्या जनार्दन MatsP_60.13b जगद्धाम नमो ऽस्तु ते MatsP_1.27d जगद्धृदयघट्टकः MatsP_150.177d जगद्बभूवामरराजदुष्टैर् MatsP_131.50c जगद्भक्ष्ये त्यजस्व माम् MatsP_175.51d जगद्यास्यति संक्षयम् MatsP_2.7d जगद्विधानैकविधौ जगन्मुखे MatsP_154.403a जगद्विश्वमिदं पुरा MatsP_143.41b जगद्वीक्ष्य स कोपेन MatsP_61.38c जगद् वेधा अजीजनत् MatsP_3.29d जगद् व्याकुलतां यातं MatsP_150.18a जगन्नाथो निरामयः MatsP_154.184d जगन्मयं पद्मविधिं महार्णवे MatsP_169.18d जगर्जुरुच्चैः कृतसिंहनादाः MatsP_152.35b जगर्जुर्जलदा दिक्षु ह्य् MatsP_150.210a जगर्हे तानृषिगणान् MatsP_175.31c जगाम कक्षां संद्रष्टुं MatsP_155.34c जगाम कौतुकाविष्टा MatsP_158.39a जगाम गिरिशान्तिकम् MatsP_157.19d जगाम जगतां नाथः MatsP_159.22c जगाम जगतीसारं MatsP_154.226c जगाम तपसे भूयः MatsP_11.42c जगाम तपसे रजिः MatsP_24.42d जगाम तपसे वनम् MatsP_146.42b जगाम तपसे वनम् MatsP_146.58d जगाम त्रिदशालयात् MatsP_148.15b जगाम त्रिदिवं देवो MatsP_148.24c जगाम त्रिदिवं प्रति MatsP_154.204b जगाम त्रिदिवं बली MatsP_146.46d जगाम त्रिदिवं हृष्टः MatsP_175.71c जगाम त्वरिता तूर्णं MatsP_154.85c जगाम दीनः सुरभर्तुरन्तिकम् MatsP_150.108f जगाम दैत्यश्च चकार सर्वम् MatsP_72.44b जगाम द्विजसत्तमः MatsP_26.22d जगाम धनुरादाय MatsP_44.31a जगाम धरणीतलम् MatsP_150.82b जगाम निरृतिः क्षिप्रं MatsP_150.133c जगाम पश्चाच्चरणैर् MatsP_153.63a जगाम भार्गवी वेश्म MatsP_32.8c जगाम भूतेश्वरसिद्धजुष्टः MatsP_23.37b जगाम भूयो ऽपि जनार्दनस्य MatsP_151.36e जगाम मन्दरगिरिं MatsP_154.496e जगाम वृषभध्वजः MatsP_1.8d जगाम शरणं देवम् MatsP_154.256a जगाम शिवमन्दिरम् MatsP_92.28d जगाम शुभयोगेन MatsP_154.276a जगाम स यथागतम् MatsP_4.21d जगाम स्वकमालयम् MatsP_146.74b जगाम स्वकमालयम् MatsP_153.217b जगाम स्वगिरिं शुभम् MatsP_156.7d जगाम स्वपुरं हृष्टः MatsP_30.37c जगाम हरितं वनम् MatsP_32.11d जगाम हरिरीश्वरः MatsP_161.36b जगाम हरिरीश्वरः MatsP_163.105d जगाम हिमपर्वतम् MatsP_115.17d जगामाकाश एव हि MatsP_161.17b जगामात्मार्थसिद्धये MatsP_21.10d जगामाथ यथागतम् MatsP_47.202d जगामाथ विनिश्चयम् MatsP_44.53d जगामाद्रिसुता द्रुतम् MatsP_156.8b जगामावृत्य रोदसी MatsP_35.17d जगामाशु स्वमन्दिरम् MatsP_154.299d जगामेन्द्रस्य शंसितुम् MatsP_148.60d जगामेलावृतं भोक्तुं MatsP_12.19a जगामोपवनं रम्यं MatsP_154.272c जगामोपवनं शम्भोर् MatsP_11.44a जगुर् गन्धर्वकिंनराः MatsP_154.492b जगुर्गन्धर्वमुख्याश्च MatsP_154.105c जगुर्गन्धर्वमुख्याश्च MatsP_154.491c जगुर् गन्धर्वसत्तमाः MatsP_161.73d जगुर्हर्षसमाविष्टा MatsP_147.25a जगुश्च ननृतुश्च वै MatsP_154.492d जगृहुस्तं भरद्वाजं MatsP_49.26e जग्मतुस्तेन कामार्थाव् MatsP_24.18a जग्मतुस्तौ यथागतम् MatsP_31.25d जग्मतुः शापनाशाय MatsP_61.34c जग्मतुः स्वाश्रमं मुदा MatsP_147.19d जग्मुरार्तिं परां मृधे MatsP_175.8d जग्मुर्जगद्गुरुं द्रष्टुं MatsP_154.6a जग्मुर्देवा यथागतम् MatsP_61.42b जग्मुर्ननर्दुस्तु विषक्तहस्ताः MatsP_140.83d jagmurbhayanipŬitÃ÷ MatsP_146.6b जग्मुर्भयं सप्त तथैव लोकाश् MatsP_23.40c जग्मुर्भ्रातृपथा तदा MatsP_5.11b जग्मुर्यत्परमंपदम् MatsP_9.6b जग्मुर् वैवस्वतात्मजाः MatsP_12.11b जग्मुस्तं प्रणिपत्येशं MatsP_154.55c जग्मुस्ते कृष्णमव्ययम् MatsP_49.68d जग्मुस्ते वै यथागतम् MatsP_143.36d जग्मुः स्वमन्दिराण्येव MatsP_154.513c जग्मुः स्वानालयान्मुदा MatsP_154.108d जग्मुः स्वानेव भवनान् MatsP_160.28c जग्रसुस्तिमयो दैत्यान् MatsP_138.19c जग्राह चक्रमष्टारं MatsP_150.194a जग्राह चक्रं तपनायुताभम् MatsP_151.34a जग्राह च गदां दिव्यां MatsP_160.19c जग्राह तं दीर्घतमाः MatsP_48.45c जग्राह तं स धर्मात्मा MatsP_48.58c जग्राह niÓitÃnbÃïä MatsP_150.55c जग्राह पट्टिशं दैत्यः MatsP_150.83a जग्राह परशुं दैत्यो MatsP_150.67c जग्राह परिघं तदा MatsP_152.12d जग्राह मुदितः स्रग्वी MatsP_154.491a जग्राह मुद्गरं घोरं MatsP_151.19a जग्राह मुद्गरं भीमं MatsP_150.197c जग्राह वामहस्तेन MatsP_150.7c जग्राह वामहस्तेन MatsP_153.204c जग्राह विततं धनुः MatsP_150.154d जग्राह विपुलं धनुः MatsP_150.233d जग्राह शक्तिमुग्राग्राम् MatsP_151.22a जग्राह शक्तिं विमलां MatsP_160.22c जग्राहाथ धनुर्दैत्यः MatsP_150.195a जग्राहाश्वांस्ततो ऽग्रजः MatsP_133.51d जघन्यदिवसे पुनः MatsP_126.67d जघान कुम्भदेशे तु MatsP_153.40a जघान कोटिशो देवान् MatsP_153.214c जघान gìhÃæ गरुडं शिरस्तः MatsP_152.33d जघान घननीहार- MatsP_150.112a जघान पञ्चभिर्बाणैर् MatsP_152.11a जघान भिन्दिपालेन MatsP_152.10a जघान शक्रो वज्रेण MatsP_24.49a जघानास्त्रैरसंख्येयैर् MatsP_153.196c जघानोरसि केशवम् MatsP_153.192d जघानोरसि क्षिप्रमिन्द्रं सुबाहुं MatsP_153.183c जघ्नतुः समरे दैत्यं MatsP_150.192a जघ्नुर्दैत्येश्वरं सर्वे MatsP_153.213a जघ्नुर्नारायणं सर्वे MatsP_151.8c जघ्नुर् बृहस्पतेर् द्वेषान् MatsP_25.31c जघ्नुस्ते वै ह्य् उभाव् अपि MatsP_49.62d जघ्नुः शूलैश्च दैत्येन्द्रं MatsP_153.41a जघ्नुः सगरुडं रणे MatsP_150.224d जघ्ने किंकरसंश्रयान् MatsP_150.38b जघ्ने कुमारं गदया MatsP_160.20a जघ्ने घोरास्त्रलाघवात् MatsP_150.157d जघ्ने जनार्दनं चापि MatsP_152.13a जघ्ने पिशाचमुख्यानां MatsP_150.189c जघ्ने मर्मसु तीक्ष्णाग्रैर् MatsP_150.193a जघ्ने मुहूर्तमात्रेण MatsP_150.188a जघ्ने रथस्य मूर्धन्यान् MatsP_150.41a जघ्ने स कोटीः संक्रुद्धश् MatsP_150.190c जङ्गमस्थावरात्मनाम् MatsP_146.19d जङ्गमस्थावरेषु च MatsP_125.30b जङ्गमानि तथैव च MatsP_162.9d जङ्गमाविव पर्वतौ MatsP_170.4d जङ्गमैः स्थावरैः केन MatsP_143.16c जङ्घां जानुं तथा शान्त्यै MatsP_63.4c जङ्घे च वरदाय वै MatsP_81.6b जङ्घे ऽभिपूज्ये वरदाय चैव MatsP_54.9c जङ्घे वै मोहकारिणे MatsP_70.35b जङ्घे शोकविनाशिन्यै MatsP_64.4c जङ्घे सौभाग्यदाय च MatsP_7.16b जज्ञाते देवसंनिभौ MatsP_45.31d जज्ञाते देवसंमितौ MatsP_44.78b जज्ञाते द्वौ सुतौ वरौ MatsP_171.57d जज्ञिरे ऋतवस्तस्माद् MatsP_141.14c जज्ञिरे च सुतास्तस्यां MatsP_171.36c जज्ञिरे तु परस्परम् MatsP_145.70b जज्ञिरे त्रिदशोपमाः MatsP_44.71d जज्ञिरे पञ्च पुत्रास्तु MatsP_44.28a जज्ञिरे सत्यभामायां MatsP_47.17a जज्ञे इन्द्रमहर्षीणाम् MatsP_143.16b जज्ञे कम्बलबर्हिषः MatsP_44.83b जज्ञे दशरथात्मजः MatsP_47.244d जज्ञे ऽधिसोमकृष्णाख्यः MatsP_50.66c जज्ञे परमकोपनः MatsP_175.50d जज्ञे पुनः पुनर्विष्णुर् MatsP_47.234a जज्ञे बाहुसहस्रं वै MatsP_43.19a जज्ञे बृहदनुर् नृपः MatsP_49.47d जज्ञे यक्षगणांश्चैव MatsP_171.61c जज्ञे विपुलदक्षिणः MatsP_44.18b जज्ञे वै सर्वगं सुतम् MatsP_50.54d जज्ञे शूरो महायशाः MatsP_46.15d जज्ञे शौरिः कुलोद्वहः MatsP_46.16b जज्ञे सर्वगुणोपेतो MatsP_49.56a जज्ञे सो ऽनुव्रतो नृपः MatsP_46.5d जज्ञे ऽस्य मृगकेतनः MatsP_47.23d जज्ञे स्वकुलवर्धनः MatsP_48.96b जज्वलुर्देवसैन्यानि MatsP_153.99a जज्वलुः सर्वभूतानि MatsP_148.13c जज्वाल कायं जम्भस्य MatsP_153.101c जज्वाल मदनस्ततः MatsP_154.239d जटाजटिलकंधरः MatsP_157.5b जटायुषः कर्णिकारः MatsP_6.36a जटिने ब्रह्मचारिणे MatsP_132.26b जठरं पाकशासनः MatsP_146.32d जठरे ऽसौ नृणां पचन् MatsP_51.28b जठरे हव्यवाहनः MatsP_69.14b जडा हृदयवर्जिता MatsP_157.2b जडीकृतदिगन्तरम् MatsP_150.17d जत्रुदेशे तु पत्त्रिभिः MatsP_153.78b जननि शुम्भनिशुम्भनिषूदनी MatsP_158.16b जननी ब्रह्मदत्तस्य MatsP_15.10a जननी या मनोर्देवी MatsP_4.24c जननी लोकधर्मस्य MatsP_154.193a जनने ऽप्येवमेव स्यात् MatsP_18.4a जनन्यथ दिलीपस्य MatsP_15.19a janapŬÃvinÃÓanam MatsP_68.3d जनमेजयमन्दिरे MatsP_6.42d जनमेजयम् ऊचिवान् MatsP_49.65b जनमेजयस्य राजर्षेर् MatsP_48.13a जनमेजयः परीक्षितः MatsP_50.57c जनमेजयः शतानीकं MatsP_50.65c जनमेजयाच्छतानीकस् MatsP_50.65a जनमेजयो महाराज MatsP_48.12c जनयामास कोटिशः MatsP_6.46d जनयामास तनयान् MatsP_4.41a जनयामास तस्यां तु MatsP_11.8c जनयामास दुर्जयम् MatsP_146.43b जनयामास धर्मज्ञान् MatsP_6.47c जनयामास धर्मतः MatsP_6.31b जनयामास धर्मात्मा MatsP_4.54a जनयामास धर्मात्मा MatsP_48.63a जनयामास विश्रुतौ MatsP_48.15b जनयामास वै प्रजाः MatsP_48.79d जनयामास वै सुतम् MatsP_48.101b जनयामास वै सुरान् MatsP_171.45d जनयिष्यति चेश्वरः MatsP_154.59d जनयिष्यति तं प्राप्य MatsP_154.53a जनयिष्यति यं शर्वा MatsP_154.70a जनयिष्यसि पूर्वजम् MatsP_48.71d जनस्तपाय सत्याय MatsP_47.163c जनः स्वच्छन्दचेष्टितः MatsP_150.24d जनानां वृत्तयस्तिस्रो MatsP_175.34a जनानुरागो नैवासीद् MatsP_115.16c जनार्दन मया श्रुतम् MatsP_115.1b जनार्दनमयोधयन् MatsP_152.5b जनार्दनस्य श्रवणेन सम्यक् MatsP_54.16b जनार्दनैः शैलकरीन्द्रसंनिभैः MatsP_130.28b जनिता कतम ऋषिः MatsP_48.30d जनिता चापि जातस्य MatsP_154.150a जनितुः स ह्यसार्थकः MatsP_154.149d जने प्रीतिकरं नॄणां MatsP_101.6e जन्तवश्च क्षुधाविष्टा MatsP_144.74a जन्तवः स्थाणुजङ्गमाः MatsP_154.97b जन्तुमत्स्यगणाकीर्णं MatsP_172.32a जन्तुर्जज्ञे ऽथ वैदर्भ्यां MatsP_44.45a जन्तूनामिह संस्कारो MatsP_123.60a जन्तूनां नोपपद्यते MatsP_154.156b जन्तोस्तस्यामजायत MatsP_44.45d जन्म कुम्भादगस्त्यस्य MatsP_61.20e जन्म तस्य वृथा भूतम् MatsP_148.35c जन्मदाया जगन्मातुः MatsP_154.94c जन्म नानाप्रकारकम् MatsP_154.359b जन्म नानाप्रकाराणां MatsP_146.20a जन्मनां शतसाहस्रं MatsP_99.20a जन्मप्रभृति पापिष्ठौ MatsP_100.25a जन्ममृत्युजरार्दिताः MatsP_154.179b जन्मान्तरसहस्रेभ्यो MatsP_109.10c जन्मान्तरेष्वपि न पुत्रवियोगदुःखम् MatsP_96.24c जन्माभवत्तव तु लुब्धकुले ऽतिघोरे MatsP_100.11c जन्मायुतं स राजा स्यात् MatsP_101.22a जन्मार्बुदं सुरूपः स्याच् MatsP_101.28c जपन्नास्ते उदङ्मुखः MatsP_72.28b जपयज्ञाश्च ब्राह्मणाः MatsP_142.50d जपहोमपरः शान्तस् MatsP_167.16c जपहोमादिना नरः MatsP_52.25d जपाकुसुम्भकुसुमं MatsP_60.39c जपारक्तोत्तरासङ्गा MatsP_148.88a जपेयुर्मनसा देवम् MatsP_58.37c जपेयुः पौरुषं सूक्तं MatsP_58.33c जमदग्निश्च सप्तैते MatsP_9.28a जम्बीरकैर्भूस्तृणकैः MatsP_118.36c जम्बीरं कदलीफलम् MatsP_96.6b जम्बीरैः श्वैतकद्रुमैः MatsP_118.23b जम्बूखण्डस्य विस्तारं MatsP_114.60a जम्बूद्वीप इति स्मृतः MatsP_169.8b जम्बूद्वीपपतिर्भवेत् MatsP_105.11d जम्बूद्वीपपतिर्भवेत् MatsP_106.53b जम्बूद्वीपपतिर्भवेत् MatsP_107.11b जम्बूद्वीपप्रमाणेण MatsP_113.23c जम्बूद्वीपस्य विस्तारस् MatsP_113.22a जम्बूद्वीपस्य विस्ताराद् MatsP_122.2a जम्बूद्वीपस्य संस्थानं MatsP_169.8c जम्बूद्वीपं यथाविधम् MatsP_113.7b जम्बूद्वीपं रत्नवटं MatsP_163.64c जम्बूद्वीपात्प्रवर्तन्ते MatsP_123.41c जम्बूद्वीपेन संख्यातं MatsP_122.26c जम्बूद्वीपो वनस्पतेः MatsP_114.75b जम्बूफलरसं पीत्वा MatsP_114.78a जम्बूफलरसाहारा MatsP_114.71c जम्बूभिर् नृपजम्बुभिः MatsP_118.19d जम्बूमार्गं महापुण्यं MatsP_22.21c जम्बूमूलगता पुनः MatsP_114.77b जम्बूरसमिलावृते MatsP_114.77d जम्बूवर्षः किम्पुरुषः MatsP_114.62c जम्बूवृक्षस्तथाश्वत्थो MatsP_113.47c जम्बूवृक्षः सनातनः MatsP_114.74b जम्बूश्चैव नदी पुण्या MatsP_121.67c जम्भकश्चैव सप्तत्या MatsP_150.223c जम्भकश्चोष्ट्रवाहनः MatsP_151.5b जम्भकः किङ्किणीजाल- MatsP_148.54c जम्भस्तीक्ष्णैस्तु सायकैः MatsP_151.16b जम्भस्तु कर्म तद्दृष्ट्वा MatsP_150.54c जम्भस्तु वध्यतां प्राप्तो MatsP_153.12c जम्भस्य तु धनाधिपः MatsP_150.71d जम्भस्यासीदयोमयम् MatsP_148.46b जम्भं तु निहतं मत्वा MatsP_150.76a जम्भं द्वादशभिस्तीक्ष्णैः MatsP_151.13c जम्भं प्रत्युद्ययौ रुषा MatsP_150.12d जम्भं शरणमागच्छद् MatsP_153.85c जम्भः क्रोधपरिप्लुतः MatsP_150.56b जम्भः शक्त्या महारणे MatsP_151.8b जम्भः स्वसैन्यं दनुजेन्द्रसिंहः MatsP_150.108d जम्भाय तां समुद्दिश्य MatsP_151.22c जम्भास्त्रक्षतसर्वाङ्गं MatsP_153.159c जम्भो जज्वाल कोपेन MatsP_153.70c जम्भो दानवनन्दनः MatsP_153.76d जम्भो ऽपि परमेकैकं MatsP_150.61c जम्भो भीमपराक्रमः MatsP_150.10d जम्भो भुजगरूपवान् MatsP_153.118d जम्भो भूधरसंनिभः MatsP_153.97b जम्भो रुषा तम् आयान्तं MatsP_150.13a जम्भो वचो विष्णुमुखान्निशम्य MatsP_152.33a जयतीन्द्रश्च रुद्रश्च MatsP_135.39c जयत्यसौ धन्यतरो हिमाचलस् MatsP_154.397a जयत्सु विप्रेषु तथा MatsP_134.2c जयद्रथं तु राजानं MatsP_48.106a जयध्वजश्च वैकर्ता MatsP_43.46c जयध्वजस्य पुत्रस्तु MatsP_43.47a जयन्कोलाहले सर्वान् MatsP_47.53c जयन्तस्तु जयन्त्यां तु MatsP_45.26c जयन्तं विजयं चैव MatsP_22.72c जयन्ति यान्देवगणा MatsP_13.4a जयन्तीमिदमब्रवीत् MatsP_47.113f जयन्तीमिदमब्रवीत् MatsP_47.170d जयन्ती हस्तिनापुरे MatsP_13.27d जयन्त्या हितकाम्यया MatsP_47.181d जयन्त्याः पाणिमुद्वहन् MatsP_47.177d जयशब्दश्च देवानां MatsP_133.56c जयशब्दं पुरस्कृत्य MatsP_172.42a जयं चाप्रतिमं युद्धे MatsP_48.28a जयं प्राप्योद्धतं दैत्यो MatsP_150.49c जयं शुक्रेण bhëitam MatsP_47.225d जयः पुंसां विशेषतः MatsP_56.1d जया तीर्थमनुत्तमम् MatsP_22.48b जयाय त्रिदिवौकसाम् MatsP_147.15d जयाय प्रार्थितो राजा MatsP_24.39c जयायै गुल्फयोर् द्वयोः MatsP_60.18d जयार्थं च दिवौकसाम् MatsP_176.2d जया वराहशैले तु MatsP_13.31a जये चानिश्चितात्मनाम् MatsP_140.9b जयेम चन्द्रादिदिगीश्वरैः सह MatsP_136.68d जयैषिणस्ते जयकाशिनश्च MatsP_135.81c जरया संधितश् च सः MatsP_50.31d जरया संधितो यस्माज् MatsP_50.32a जरयाहं प्रतिच्छन्नो MatsP_33.30a जरसा शिथिलीकृतः MatsP_33.5b जराक्लेशविवर्जितः MatsP_123.26b जरादोषस्त्वयोक्तो यस् MatsP_33.23c जरा नाम निषादो ऽभूत् MatsP_46.22a जराभिभूतः पुत्रान् स MatsP_24.58a जरामरणवर्जिता MatsP_4.31d जरामरणवर्जिताः MatsP_4.30d जराम् आर्छन् महाघोरां MatsP_24.57c जरामृत्युभयघीभिः MatsP_118.31a जरामेनां प्रशास्तु वः MatsP_24.63b जरा मे प्रतिगृह्यताम् MatsP_24.61b जरायुर्मेरुमुख्याश् च शैलास् तस्याभवंस् तदा MatsP_2.33/a जरा येन धृता मम MatsP_34.23d जरा वली च मां तात MatsP_33.2a जरा वली च मां तात MatsP_33.26a जराशोकक्लमापेतां MatsP_161.40a जराशोकसमाकुला MatsP_7.5b जरासंक्रमणे पुरा MatsP_48.3b जरासंधस्ततः स्मृतः MatsP_50.32b जरासंधस्य पुत्रस्तु MatsP_50.33a जरासंधो महाबलः MatsP_50.32d जरां गृहीत्वा प्रचचार लोके MatsP_36.4b जरां ग्रहीतुं धर्मज्ञ MatsP_33.7c जरां त्व् एतां त्वमन्यस्मिन् MatsP_32.38c जरां प्राप्तो ऽसि भूमिप MatsP_32.38b जरां प्राप्य ययातिस्तु MatsP_33.1a जरां मा देहि नवया MatsP_24.65c जरां मृत्युं तमश्चैव MatsP_48.82c जरां वर्षसहस्रं मे MatsP_33.16c जरां सद्यो ऽन्वपद्यत MatsP_32.36d जरेयं मा विशेत माम् MatsP_32.37d जर्जरो धूर्वहो यथा MatsP_150.85d जलकुम्भयुतानि च MatsP_101.30b जलकुम्भान्महावीर्य MatsP_69.42a जलकुम्भी प्रमार्जनी MatsP_52.15d जलकुम्भे च पूर्ववत् MatsP_61.36b जलकुम्भे ततो वीर्यं MatsP_61.31c jalakrŬÃvihÃre«u MatsP_70.20a जलगर्भा इवाम्बुदाः MatsP_135.40d जलजस्थलजैः पुष्पैः MatsP_154.303c जलजं वाथ कुर्वीत MatsP_17.20a जलजानां समाश्रयः MatsP_119.11b जलजैरुपशोभिताम् MatsP_116.10b जलजैश्च तथा वणैर् MatsP_118.37c जलजैश्च विराजिता MatsP_119.22d जलजैः स्थलजैर्मूलैः MatsP_118.42a जलतेजोमये शुक्ले MatsP_128.38c जलदा इव दुर्दिनम् MatsP_135.35d जलदुर्गबलाद्ब्रह्मन् MatsP_61.7c जलधयो ललितोद्धतवीचयो MatsP_158.18a जलधररावमृदङ्गगह्वरः MatsP_137.30b जलधाराभिर् अम्बरात् MatsP_153.104b जलधारेति विश्रुतम् MatsP_122.20d जलधारो महागिरिः MatsP_122.9d जलधीनां महावेला MatsP_154.81c जलधेनुसमन्वितम् MatsP_53.13d जलपुष्पाक्षतोदकम् MatsP_16.47b जलपूरितं तथा कुम्भं MatsP_63.13a जलप्रवेशं यः कुर्यात् MatsP_107.12a जलमध्ये तु कारयेत् MatsP_58.45d जललिप्सुः प्रतर्षितः MatsP_30.5b जलवर्षमनन्तरम् MatsP_163.21b जलवर्षे च शोषिते MatsP_163.25b जलवासी समभवत् MatsP_161.3c जलस्थैस्तीर्थवासिभिः MatsP_22.89b जलस्य पूर्णे कलशे निविष्टाम् MatsP_54.22a जलं दद्यादयाचितम् MatsP_101.31b जलाधिपर्क्षे परिपूजनीयम् MatsP_55.10b जलाधीशाहृतां स्थास्नु- MatsP_154.445a जलान्तरं प्रविष्टस्य MatsP_146.61c जलार्णवगतस्येह MatsP_164.4c जलार्द्रवसनं सूक्ष्मम् MatsP_120.17a जलाशयगतं विष्णुम् MatsP_58.1a जले krŬaæÓca विधिवन् MatsP_168.14c जले गामवतारयेत् MatsP_58.43b जले च नावगाहेत MatsP_7.39a जले ऽप्येषा व्यवस्थेति MatsP_154.581a जलेशस्तूग्रदुर्धर्षं MatsP_153.210a जलेशो भगवान्स्वयम् MatsP_148.84b जलैः स्नानं समाचरेत् MatsP_102.2b जल्पनाच्चिन्तनात्तथा MatsP_145.47b जवनाचलकम्पनः MatsP_153.65b जवीनरश्च विक्रान्तः MatsP_50.3c जहि कोपं शुचिस्मिते MatsP_155.13b जहि जम्भं जगद्वरम् MatsP_153.13b जहि शत्रून्पुरंदर MatsP_27.2d जह्नुस्त्वजनयत्पुत्रं MatsP_50.34c jìyena परिभूयते MatsP_155.4b जातकर्मादिकाः क्रियाः MatsP_135.3d जातकर्मोत्सवे तदा MatsP_24.5b जातकौतूहलाः सर्वे MatsP_113.57c जातखेदा वराङ्गना MatsP_120.13b जातमात्रस्तु दैत्येन्द्रस् MatsP_147.27c जातमात्रं च तस्यापि MatsP_68.9a जातमात्रः स तेजांसि MatsP_24.4a जातमात्रा तु सा देवी MatsP_154.64c जातमात्रेष्वपत्येषु MatsP_144.87a जातरूपपरिष्कृतैः MatsP_113.42b जातरूपमयं शुभम् MatsP_163.81d जातरूपमयैर्द्रुमैः MatsP_163.70b जातरूपमयैः शृङ्गैर् MatsP_163.75c जातरूपविचित्राणि MatsP_154.489c जातरूपस्य पार्थिव MatsP_119.10b जातवेदसे सुनवाम MatsP_93.46c जातस्त्रिभुवने पुमान् MatsP_154.47d जातस्त्वमप्यनुदिनं किल पापकारी MatsP_100.11d जातस्य मृतवत्सायाः MatsP_68.14c जातं च निष्प्रभं सर्वं MatsP_172.18a जातं पुत्रचतुष्टयम् MatsP_6.8d जातः करसहस्रेण MatsP_43.14a जातः कंसं हनिष्यति MatsP_47.6f जाता च सर्वविजितामरसुन्दरीणाम् MatsP_100.8b जाता जातिस्मरास्तु ते MatsP_20.14b जाताथवा वैश्यकुलोद्भवापि MatsP_69.60a जाता प्रालेयशैलस्य MatsP_154.406c जाता यत् तेन मानसाः MatsP_3.5d जाता वृद्धस्य धार्मिकाः MatsP_48.17d जाता वृद्धस्य धार्मिकाः MatsP_49.45d जाता वै विश्रुता भुवि MatsP_49.55b जाताश्च दानवानां ते MatsP_133.11c जाता ससर्ज षड्वर्गान् MatsP_154.354a जातां तु भगवांस्तदा MatsP_154.112d जाताः पार्थिवसत्तमाः MatsP_12.27b जातिदोषाद् विबृंहसि MatsP_140.22d जातिधर्मेण वा भेद्या MatsP_148.68c जातिस्मरत्वमगमत् MatsP_21.29c जातिस्मरत्वं प्राप्तास्ते MatsP_20.12c जातिस्मरत्वं लभते MatsP_110.16c जातिस्मराः सप्त जाता MatsP_20.15a जातीपुष्पैर्मार्गशीर्षे MatsP_62.23a जातीफलैः पूगफलैः MatsP_118.9a जातीलतापरिक्षिप्तं MatsP_119.3a जाती सरोजं शतपत्त्रिका च MatsP_57.16b जातु पाणिं ग्रहीष्यति MatsP_26.20d जातूकर्ण्यपुरःसरः MatsP_47.245d जाते महासुरे तस्मिन् MatsP_147.24a जातो भद्ररथः किल MatsP_48.99d जातो मानुषयोन्यां तु MatsP_48.23c जात्यञ्जनमयो गिरिः MatsP_122.55b जात्यञ्जनमयो गिरिः MatsP_123.3b जात्या चम्पकजात्या च MatsP_118.14c जानामि त्वां च संशान्तं MatsP_27.21a जानीते देवमायया MatsP_167.17d जानीवस्त्वां विश्वयोनिं MatsP_170.24a जानुजङ्घे नमो गौर्यै MatsP_63.10c जानुदेशे नखक्षता MatsP_120.19b जानुनाकुञ्चितस्त्वेको MatsP_119.29a जानुनाक्रम्य धिष्ठितम् MatsP_150.126d जानुनी चार्चयेद्बुधः MatsP_95.13b जानुनी भूतधारिणे MatsP_69.24d जानुभिः पतिता भूमौ MatsP_133.54c जानुभ्यामवनीं गत्वा MatsP_154.258c जानुभ्यामवनौ स्थित्वा MatsP_159.12a जानुभ्यां शिरसा चैव MatsP_119.39a जाने लोकविधानस्य MatsP_154.406a जान्व् आच्य सव्यं यत्नेन MatsP_16.36a जान्वाच्य सव्यं सव्येन MatsP_17.48a जामदग्न्यस्तथा षष्ठो MatsP_47.243c जामदग्न्यस्य तत्तीर्थं MatsP_22.57a जाम्बवत्याः सुताव् एतौ MatsP_46.26a जाम्बवत्याः सुतो जज्ञे MatsP_47.18c जाम्बवन्तं स जग्राह MatsP_45.13c जायते देवभूषणम् MatsP_114.80d जायते भासुरं च यत् MatsP_114.79d जायते मानवर्धनः MatsP_3.18b जायते मानुयेष्विह MatsP_47.106d जायते मानुषेष्विह MatsP_47.39b जायते विपुले कुले MatsP_107.6d जायते संश्रयाश्रयः MatsP_159.30b जायते हरिरीश्वरः MatsP_47.35b जायन्ते चक्रवर्तिनः MatsP_142.65d जायन्ते च तदा शूरा MatsP_142.59a जायन्ते च समुत्सुकाः MatsP_131.42d जायन्ते तत्र मानवाः MatsP_165.15d जायन्ते तत्र मानवाः MatsP_165.16d जायन्ते निधनेष्विह MatsP_124.101d जायन्ते पूर्ववत्प्रजाः MatsP_144.90b जायन्ते ब्रह्मवादिनः MatsP_13.5b जायन्ते मानवास्तत्र MatsP_114.63c जायन्ते मानवाः शुभाः MatsP_113.73b जायन्ते यत्र मानवाः MatsP_113.61d जायन्ते यत्र मानवाः MatsP_114.66d जायन्ते यत्र मानवाः MatsP_165.2d जायन्ते यत्र वै प्रजाः MatsP_113.61b जायन्ते रविनन्दन MatsP_165.11d जायन्ते ह कृते युगे MatsP_145.7b जायमानास्तु पूर्वे वै MatsP_124.101a जायमाने तु दैत्येन्द्रे MatsP_147.21c जायेत तस्मादद्याहं MatsP_44.54c जालंधरे विश्वमुखी MatsP_13.45c जालं सुरभुजेरितम् MatsP_153.174b जाह्नव्यास्तु शिवासख्यास् MatsP_154.503c जिगीषतां सुरश्रेष्ठ MatsP_148.65c जिगीषया ततो देवा MatsP_25.9a जिगीषुः प्रायशो जनः MatsP_148.18d जिघांसुर्देववाक्येन MatsP_158.24c जिघृक्षुर्वारि यत्किंचिद् MatsP_30.15c जिज्ञासवस्तच्चरितं MatsP_24.16a जिज्ञासुस्तत्पुरो हरेः MatsP_21.24d जित एष शशाङ्को ऽत्र MatsP_150.153a जितः स शक्रो नाकस्माज् MatsP_159.30a जिता मे दानवाः सर्वे MatsP_172.45a जितार्कज्वलनज्वाला MatsP_154.421c जितेन्द्रियः सर्वतो विप्रमुक्तः MatsP_40.5b जिते मयि विनाशिता MatsP_150.24b जिते ऽस्मिन्निर्जिताः सुराः MatsP_150.219d जित्वा धनदमाहवे MatsP_150.107d जित्वा राज्यं महाबलः MatsP_146.23d जित्वा वयं भविष्यामः MatsP_134.27a जिनधर्मं समास्थाय MatsP_24.47c जिह्वा च परिमार्जनी MatsP_142.70b जिह्वा रसश्च स्नेहश्च MatsP_166.7a जीमूत इव वेगवान् MatsP_163.93d जीमूतघननिर्घोषो MatsP_163.93c जीमूतघननिःस्वनः MatsP_163.93b जीमूतघनसंकाशो MatsP_163.93a जीमूतपुत्रो विमलस् MatsP_44.41a जीमूतमिव सागरे MatsP_167.23d जीमूता नाम ते मेघा MatsP_125.9c जीमूतो द्रावणश्चैव MatsP_121.75c जीर्णमूला यथा द्रुमाः MatsP_135.64f जीर्णं रोगिणमेव च MatsP_50.43b जीर्णः शिशुरिवादत्ते MatsP_33.22a जीर्णोद्यानेषु वेश्मसु MatsP_154.539b जीर्णो भुङ्क्ते न च स्त्रियम् MatsP_33.18b जीवकोटिशतानि च MatsP_61.12b जीवग्राहं ग्राहयितुम् MatsP_150.205c जीवग्राहान्स जग्राह MatsP_150.93c जीवत्पुत्रा च भामिनी MatsP_68.26b जीवन्ति च महासत्त्वा MatsP_113.77c जीवन्ति ते महाभागाः MatsP_113.63c जीवन्ति ह्यजरामयाः MatsP_142.72d जीवन्ते तत्र ताः प्रजाः MatsP_142.75f जीवन्त्या नास्ति मे कृत्यं MatsP_155.9c जीवन्नेव मृतो वत्स MatsP_146.51c जीवन्मे त्वं क्व यास्यसि MatsP_48.48b जीवरक्षामहोरगाम् MatsP_154.88b जीवलोकं विलोकय MatsP_160.24b जीवात्मा कथ्यते बुधैः MatsP_3.28b जीवानामरणीम् इव MatsP_136.15d जीवितं यत्र मे स्थितम् MatsP_29.11b जीविताद्दुर्भगाच्छ्रेयो MatsP_154.290a जीवितो न म्रियत्यग्रे MatsP_154.365c जीविष्यन्ति तदा दैत्याः MatsP_136.10c जुगुप्समानो भोजत्वं MatsP_46.28c जुगोपापरमग्निस्तु MatsP_153.24c जुहाव च सविस्तरम् MatsP_7.35b जुहुयाद्रुद्रसूक्तेन MatsP_68.17c जुहुयाद्वारुणैर्मन्त्रैर् MatsP_58.31a जृम्भन्त इव शार्दूलाः MatsP_138.9a जृम्भमाणो दिशो दश MatsP_175.52b जेता सर्वस्य क्षत्रस्य MatsP_50.32c जेपुर्जप्यं मुनिवरा MatsP_147.23a जैगीषव्यस्य चापरा MatsP_13.9b ज्ञातवंशः कुलान्वितः MatsP_16.8d ज्ञातस्त्वं मत्स्यरूपेण MatsP_1.27a ज्ञातिस्तस्य तु चात्मजः MatsP_44.37d ज्ञातिः सुहृत्स्वजनो यो यथेह MatsP_39.2a ज्ञातीनां सुखमावह MatsP_29.19d ज्ञातीनां सुखमावहेत् MatsP_29.25b ज्ञातींस्तथात्मानमथैकविंशम् MatsP_40.7b ज्ञातुमस्या वचः प्रोचुः MatsP_154.328c ज्ञातुं वा पुनरागतिः MatsP_141.59b ज्ञातुं शंकरचेष्टितम् MatsP_158.31d ज्ञात्वा काव्यो यथातत्त्वं MatsP_47.212a ज्ञात्वा कुहूमुपासाते MatsP_141.10b ज्ञात्वाग्निं कल्पकालादाव् MatsP_128.5c ज्ञात्वा चिराच्च तं देवं MatsP_11.37c ज्ञात्वा तदिङ्गितं शैलो MatsP_154.144a ज्ञात्वा तस्या ह्यभिप्रायं MatsP_121.33a ज्ञात्वा तु तस्य संकल्पं MatsP_147.4c ज्ञात्वा तु तां गिरिसुतां MatsP_156.11a ज्ञात्वा नारीप्रवेशं तु MatsP_158.8c ज्ञात्वा भ्रातॄन् अथो पुनः MatsP_5.10b ज्ञात्वा मनोगतं तस्या MatsP_157.7a ज्ञात्वा विष्णुस्ततस्तस्या MatsP_47.103c ज्ञात्वा विस्मयम् आगमत् MatsP_20.38b ज्ञात्वा श्राद्धानि कुर्वन्ति MatsP_15.29c ज्ञात्वोर्ध्वम् अध एव च MatsP_5.6b ज्ञानधर्मः स उच्यते MatsP_145.22d ज्ञानभूताय वै कटिम् MatsP_95.12b ज्ञानमन्तर्हितं हि मे MatsP_135.22b ज्ञानमूर्तिरिवामला MatsP_154.373b ज्ञानयोगसहस्राद्धि MatsP_52.5c ज्ञानयोगस्य साधकः MatsP_52.11d ज्ञानं वृष्टं तु विश्वार्थे MatsP_168.12c ज्ञानं वैराग्यमैश्वर्यं MatsP_145.75a ज्ञानात्क्षेत्रज्ञ उच्यते MatsP_145.77b ज्ञानात्प्राप्नोति कैवल्यं MatsP_143.34c ज्ञाने ज्ञानी स उच्यते MatsP_145.54d ज्ञानोत्पत्तिस्तु जायते MatsP_144.20d ज्ञापयामास राजानं MatsP_44.55c ज्ञायते चरितो ऽपि वा MatsP_47.109b ज्ञास्यसे ऽनन्तरेणेति MatsP_135.22c ज्ञेयं सप्तर्षिमण्डलम् MatsP_128.74b ज्ञेया देवगृहास्तु वै MatsP_128.43d ज्ञेया मन्वन्तरेष्विह MatsP_144.105b ज्ञेया मन्वन्तरेष्विह MatsP_145.3d ज्ञेयाः पैतामहर्षयः MatsP_171.28b ज्याघातकठिनत्वचा MatsP_43.28b ज्याघोषेण च शूराणां MatsP_149.3c ज्यामघस्तु तदाश्रमे MatsP_44.30b ज्यामघस्य महात्मनः MatsP_44.46d ज्यामघस्याभवद्भार्या MatsP_44.32c ज्यामघः परिघो हरिः MatsP_44.28d ज्येष्ठपञ्चदशी सिता MatsP_17.8d ज्येष्ठमास तथा शान्तिं MatsP_93.133c ज्येष्ठसाम च वाचयेत् MatsP_93.102d ज्येष्ठसामविदे देयं MatsP_95.30a ज्येष्ठसाम सरौहिणम् MatsP_17.38d ज्येष्ठस्य तु विरम्यताम् MatsP_48.34d ज्येष्ठस्यापि यदोर्वंशः MatsP_25.1c ज्येष्ठस्योत्तमतेजसः MatsP_43.5b ज्येष्ठं पुत्रं बृहस्पतेः MatsP_25.14d ज्येष्ठं प्रति यतो राज्यं MatsP_34.19c ज्येष्ठं यदुमतिक्रम्य MatsP_34.16c ज्येष्ठः ककुत्स्थो नाम्नाभूत् MatsP_12.28c ज्येष्ठः पुत्रशतस्य च MatsP_12.23d ज्येष्ठः पुत्रशतस्यासीद् MatsP_12.26c ज्येष्ठः पुत्रो व्यजायत MatsP_48.77b ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् MatsP_32.5d ज्येष्ठाय मध्यमाय च MatsP_47.134d ज्येष्ठा विशाखा मैत्रं च MatsP_124.59a ज्येष्ठासु कण्ठे हरिरर्चनीयः MatsP_54.15d ज्येष्ठास्ते भीमविक्रमाः MatsP_47.4d ज्येष्ठास्वनङ्गाय नमो ऽस्तु गुह्यम् MatsP_55.8c ज्येष्ठे कमलमन्दारैर् MatsP_62.24c ज्येष्ठे पञ्चतपाः सायं MatsP_101.76a ज्येष्ठे पशुपतिं चार्चेद् MatsP_56.3c ज्येष्ठे मन्दारकुसुमं MatsP_60.34a ज्येष्ठे मासि तिलैर्युक्तम् MatsP_53.15c ज्येष्ठो यदुस्तव सुतस् MatsP_34.17a ज्योतिरेवाश्रिता गुणाः MatsP_166.7d ज्योतिर्भासिषु लोकेषु MatsP_15.13a ज्योतिषाम् अधिपः शशी MatsP_176.7b ज्योतिषामपि तेजस्त्वम् MatsP_154.99a ज्योतिषामीश्वरं व्योम्नि MatsP_174.26a ज्योतिषां चक्रमादाय MatsP_124.27a ज्योतिषां चक्रमादाय MatsP_127.28c ज्योतिषां चेश्वरेश्वरः MatsP_176.3b ज्योतिषां चोपरि स्थितः MatsP_176.6b ज्योतिषां मांसचक्षुषा MatsP_128.84f ज्योतिष्मन्तस्तु ये देवा MatsP_5.20a ज्योतिष्मान् द्युतिमान् हव्यो MatsP_9.5a ज्योतीरसस्य रम्यस्य MatsP_119.15c ज्योतींषि मेघा इव चाश्मवर्षाः MatsP_138.27d ज्योतींषि रविमण्डले MatsP_125.2b ज्योतींषि सुकृताम् एते MatsP_128.43c ज्योत्स्नया सचराचरम् MatsP_23.6d ज्योत्स्नापूर्णे पुरे ऽसुराः MatsP_139.18b ज्योत्स्नावितानरहितो ऽभ्रसमानवर्णः MatsP_139.46b ज्योत्स्नावितानेन जगद्वितत्य MatsP_139.25b ज्वलज्ज्वलनभीषणः MatsP_72.12d ज्वलतो ऽदीपयन्दीपांश् MatsP_139.20e jvalatkäcanakuÂÂimam MatsP_154.479d ज्वलत्फणिफणारत्न- MatsP_154.584a ज्वलत्यहर्निशं भीमो MatsP_154.254a ज्वलदुल्कासमाचितम् MatsP_150.18d ज्वलनं चोदयामासुर् MatsP_158.31c ज्वलनः सर्वकामकृत् MatsP_154.336b ज्वलनाङ्गसमद्युतिः MatsP_163.39d ज्वलनात्सर्वतोमुखात् MatsP_30.23b ज्वलनात् सर्वतोमुखात् MatsP_30.24b ज्वलनार्कसमप्रभैः MatsP_154.128b ज्वलन्त इव पावकाः MatsP_136.30b ज्वलन्तमिव तेजोभिर् MatsP_167.24a ज्वलन्तीमिव तेजसा MatsP_161.40d ज्वलन्तो ऽग्निशिखा इव MatsP_42.13d ज्वलन्मणिस्फटिकहाटकोत्कटं MatsP_154.498a ज्वलितं ज्वलनाभासम् MatsP_153.202a ज्वलिताग्निसमप्रभाः MatsP_161.58d ज्वलितानि समन्ततः MatsP_163.8d ज्वलितौषधिदीपितम् MatsP_154.480b ज्वालापूरितदिङ्मुखः MatsP_153.24d ज्वालाभस्मकृतं स्मरम् MatsP_154.254d ज्वालामालासमाकुलम् MatsP_150.16b ज्वालामाली ह्यनिन्धनः MatsP_175.49b ज्वालास्याः कृष्णपिङ्गलाः MatsP_154.531d ज्वालाहुङ्कारघस्मरः MatsP_154.250b झटिति सिद्धनुते भवती यथा MatsP_158.13b त एते krŬità गिरौ MatsP_154.529b त एते मनुजोत्तमाः MatsP_154.525d त एव पूजने मन्त्रास् MatsP_83.39a त एव मुनिसत्तम MatsP_93.135d त एवोपस्करा मताः MatsP_83.39b त एवोपस्कराः स्मृताः MatsP_82.21d tak«akakrŬanÃya च MatsP_47.130d तक्षको वत्सको ऽभवत् MatsP_10.19d तक्षयामास वै तक्षा MatsP_138.44c तगरातिविषामांसी- MatsP_118.35c तच्च कर्म तयोर्दृष्ट्वा MatsP_150.196c तच्च तेषामधिष्ठानं MatsP_132.12a तच्च द्वादशसाहस्रं MatsP_53.55c तच्च पद्मं पुराणज्ञाः MatsP_169.3a तच्च लुब्धकदाम्पत्यं MatsP_100.28c तच्च षोडशसाहस्रं MatsP_53.30a तच्चाभवत्कस्य कुले MatsP_21.1c तच्चाभवत्कस्य कुले MatsP_21.1c तच्चाश्रमपदं पुण्यं MatsP_118.59c taccëÂÃdaÓasÃhasraæ MatsP_53.60e तच्चेदं सर्वमाख्यातं MatsP_48.108e तच्छब्दस्पर्शरूपवत् MatsP_3.25b तच्छीघ्रं पावयात्मानम् MatsP_154.410c तच्छुश्रूषुरवस्थितः MatsP_7.50d तच्छृणुध्वं वराङ्गनाः MatsP_70.25f तच्छ्रुत्वा कौतुकाद्देवी MatsP_154.523a तच्छ्रुत्वा तु ततो देवी MatsP_158.38c तच्छ्रुत्वा दानवाः सर्वे MatsP_148.6c तच्छ्रुत्वा देवराजस्तु MatsP_148.62a तच्छ्रुत्वा निर्गतः शक्रः MatsP_146.35a तच्छ्रुत्वा विबुधा वाक्यं MatsP_161.23a तच्छ्रुत्वोवाच गिरिजा MatsP_157.9a तज्जरां ते न कामये MatsP_33.18d तज्जरां नाभिकामये MatsP_33.6d तटाश्च तापसैर्यत्र MatsP_117.14a तडागवटचत्वरैः MatsP_130.25b तडागविधिरुच्यते MatsP_58.50f तडागविधिवत्सर्वम् MatsP_59.3c तडागस्य समीपतः MatsP_58.6b तडागादिषु यो विधिः MatsP_58.4b तडागानीव पक्षिणः MatsP_135.31d तडागारामकूपानां MatsP_58.1c तडागारामकूपेषु MatsP_5.28c तडित्संघातमण्डिताम् MatsP_150.72b तडिन्माली रविरिवांशुमाली MatsP_138.49b तण्डुलप्रस्थदानं च MatsP_70.46c तण्डुलै रक्तशालीयैश् MatsP_68.16c तण्डुलै रक्तशालीयैः MatsP_72.31c तण्डुलैस् तूपसंयुतम् MatsP_101.50d तत आमन्त्र्य नारदः MatsP_154.119b तत आहूय धर्मज्ञं MatsP_70.42a तत उद्वेजिताः सर्वे MatsP_154.309c तत उल्कासहस्राणि MatsP_172.16a तत एकादशाहे तु MatsP_18.8a तत एकोनपञ्चाशन् MatsP_6.47a तत एव पुनश्चापि MatsP_35.5a तत एव रथं तूर्णं MatsP_137.26c तत एवं कृते ऽस्माभिस् MatsP_139.8a ततक्षुर्विविधैः शस्त्रैः MatsP_153.45a तत शक्रो धनेशश्च MatsP_153.144a ततश्च कारयेच्छय्यां MatsP_96.12c ततश्चक्राणि दिव्यानि MatsP_163.8a ततश्चचाल वसुधा MatsP_153.163c ततश्चन्द्रावलोकस्तु MatsP_12.54c ततश्च प्रेषयामास MatsP_159.23c ततश्च सायकैः सर्वान् MatsP_135.51c ततश्चाचम्य विधिवद् MatsP_102.26a ततश्चान्तर्दधे दैत्यो MatsP_153.129a ततश्चावर्षदनलं MatsP_150.169a ततश्चाशीविषो घोरो MatsP_153.116c ततश्चिक्षेप दैत्येन्द्रो MatsP_160.10a ततश्चिन्ताकुलो दैत्यः MatsP_159.39a ततश्चैवात्मसम्बोधः MatsP_144.89c ततश्च्युतो ऽन्यलोके ऽस्मिंस् MatsP_140.80e ततस्तत्याज भृङ्गाङ्गं MatsP_157.13a ततस्तत्र समाप्लाव्य MatsP_112.19a ततस्तदन्तरं लब्ध्वा MatsP_7.54c ततस्तदा स वै कल्किश् MatsP_47.253a ततस्तद्वचनं श्रुत्वा MatsP_21.5a ततस्तन्मयतां यातः MatsP_154.237c ततस्तमसि संशान्ते MatsP_150.116a ततस्तमः समुद्भूतं MatsP_153.164c ततस्तमः संहृतं तद् MatsP_172.46c ततस्तमुर्वशी गत्वा MatsP_24.32a ततस्तयोर् मिथस्तत्र MatsP_27.7a ततस्तस्मिन्महातोये MatsP_168.14a ततस्तस्मिन्सरोवरे MatsP_158.47d ततस्तस्मै धनं दत्त्वा MatsP_21.33c ततस्तस्या निरुद्धाया MatsP_121.32c ततस्तं दीर्घतमसं MatsP_48.80a ततस्तं मणिमाददात् MatsP_45.8b ततस्तं स्तम्भितं दृष्ट्वा MatsP_47.96a ततस्ता ऊचुरखिलं MatsP_158.42c ततस्तानग्रतः स्थित्वा MatsP_17.59a ततस्तानब्रवीत्काव्यः MatsP_47.79a ततस् तान् अब्रवीद् ब्रह्मा MatsP_3.41a ततस्तानागतान्दृष्ट्वा MatsP_47.183a ततस्तान् कृप्यमाणांस्तु MatsP_49.64c ततस्तान्बाध्यमानांस्तु MatsP_47.94a ततस्ताभ्यां तु जनितः MatsP_154.66a ततस्तामगमद्ब्रह्मा MatsP_171.35c ततस्तारकः प्रेतनाथं पृषत्कैर् MatsP_153.185a ततस्तावाहतुर्गत्वा MatsP_170.23a ततस्तावूचतुस्तत्र MatsP_170.9a ततस्ताश्चोदिता देवम् MatsP_154.450a ततस्तास्तु म्रियन्ते वै MatsP_144.86c ततस्ता हर्षसम्पूर्णाः MatsP_158.46c ततस्तां कृत्तिका ऊचुर् MatsP_158.45a ततस्तां निहतां दृष्ट्वा MatsP_150.30c ततस्तां प्रोक्ष्य शीताभिर् MatsP_47.110a ततस्तां योज्य शिरसा MatsP_47.108c ततस्तां सर्वभूतानि MatsP_47.111a ततस्तां संनिर्वायाह MatsP_154.451a ततस्तु इन्द्रप्रतिमः MatsP_145.109a ततस्तु ऋषिभिर्दुग्धा MatsP_10.16c ततस्तु कर्मक्षयमाप्य सप्त- MatsP_98.14a ततस्तु कुरुनन्दन MatsP_106.23d ततस्तु गीतनृत्यादि MatsP_81.19c ततस्तु गीतवाद्येन MatsP_81.22a ततस्तु चतुरो मासान् MatsP_64.15a ततस्तु तर्पणं कुर्यात् MatsP_102.13e ततस्तु तस्यास्त्रवराभिमन्त्रितः MatsP_153.152a ततस्तु ते गणाधीशा MatsP_154.445c ततस्तु त्वरया युक्तः MatsP_47.103a ततस्तु त्वरितः शुक्रस् MatsP_29.14a ततस्तु नलिनी चापि MatsP_121.55a ततस्तु निशितैर्बाणैर् MatsP_150.58a ततस्तु पावनी प्रायात् MatsP_121.57c ततस्तु प्रलयः कृत्स्नः MatsP_142.36c ततस्तु मण्डलं कृत्वा MatsP_81.12c ततस्तु मेघरूपेण MatsP_146.67a ततस्तु मेघरूषेण MatsP_146.64c ततस्तु मेरुसावर्णिर् MatsP_9.36a ततस् तु मैत्रावरुणिं MatsP_12.4c ततस्तु वायुभक्षो ऽभूत् MatsP_35.16a ततस्तु वितथो नाम MatsP_49.32c ततस्तु विष्णुं गरुडं च दैत्यः MatsP_152.27b ततस्तु वृषभं हैमम् MatsP_95.15a ततस्तु वैश्वदेवान्ते MatsP_17.62a ततस्तु शङ्खानकभेरिमर्दलाः MatsP_140.43a ततस्तु शरकानने MatsP_146.10b ततस्तु शरजालेन MatsP_153.80c ततस्तु शिशिरे चापि MatsP_126.21a ततस्तुष्टस्तु भगवान् MatsP_45.14c ततस्तुष्टस्तु भगवांस् MatsP_23.17a ततस्तु ह्लादिनी पुण्या MatsP_121.52a ततस्तूर्णं हृषीकेशस् MatsP_45.13a ततस्ते ऋषयो दृष्ट्वा MatsP_143.36a ततस्ते कृतसंवादा MatsP_47.76a ततस्तेजोमयं रूपम् MatsP_11.4c ततस्ते ददृशुः सर्वे MatsP_12.2a ततस्ते दानवाः सर्वे MatsP_47.197a ततस्ते धिष्णवः स्मृताः MatsP_51.16d ततस्तेनाप्यसौ मुनिः MatsP_61.33d ततस्तेनाभिशापेन MatsP_47.106a ततस्तेनावमानेन MatsP_47.208c ततस्ते पुनरुत्थाय MatsP_25.11c ततस्ते ब्रह्मणो ऽभ्याशं MatsP_146.6a ततस्ते भग्नसंकल्पाः MatsP_153.154c ततस्ते मानवा जग्मुर् MatsP_12.8c ततस्ते यादवाः सर्वे MatsP_45.18a ततस्ते योगमास्थाय MatsP_21.38c ततस्ते योगिनां वराः MatsP_21.35d ततस्ते वध्यमानास्तु MatsP_47.69a ततस्तेषु प्रनष्टेषु MatsP_144.64a ततस्तेषु विनष्टेषु MatsP_5.12a ततस्तेषु विपन्नेषु MatsP_152.16c ततस्ते हृष्टमनसो MatsP_47.184c ततस्तैर् निष्प्रतीकरैस् MatsP_160.17c ततस्त्रयोदशे मासि MatsP_7.22c ततस्त्रयोदशे मासि MatsP_70.47a ततस्त्रयोदशे मासि MatsP_74.16a ततस्त्रेताभिधीयते MatsP_142.18b ततस्त्वनेकवर्णाः स्युश् MatsP_58.14a ततस्त्वपरितुष्टास्ते MatsP_47.206c ततस्त्वभज्यन्त बलं हि पार्षदाः MatsP_135.73b ततस्त्वं प्राप्स्यसे देवि MatsP_48.69e ततस्त्वामागतावावाम् MatsP_170.25c ततस्त्वां घोरतपसा MatsP_167.44a ततस्त्वृतुवशात्काले MatsP_125.32c ततस्त्वेतद्ब्रवीमि ते MatsP_47.4b ततः कच न ते विद्या MatsP_26.17a ततः कचस्तं गुरुमित्युवाच MatsP_25.58d ततः कदाचिदथ वै MatsP_167.31a ततः कन्यासहस्रेण MatsP_29.22a ततः करणसंदेहो MatsP_154.244c ततः कल्पशतान्ते तु MatsP_85.9a ततः कल्पशतान्ते तु MatsP_92.15a ततः कामयमानेन MatsP_61.27a ततः कामं संनिवर्त्य MatsP_49.24a ततः काम्यं समाचरेत् MatsP_93.140d ततः कालावकृष्टास्ते MatsP_20.12a ततः काले च कस्मिंश्चिद् MatsP_32.11a ततः काले तु कस्मिंश्चिद् MatsP_146.8a ततःकालेन महता MatsP_3.44c ततः कालेन महता MatsP_21.12c ततः कालेन महता MatsP_48.85c ततः कालेन महता MatsP_60.3a ततः कालेन महता MatsP_61.38a ततः कालेन महता MatsP_70.11a ततः काले व्यतीते तु MatsP_47.255a ततः काव्यस्तु तान्दृष्ट्वा MatsP_47.69c ततः काव्यं समासाद्य MatsP_47.207a ततः काव्यो ऽनुचिन्त्याथ MatsP_47.71a ततः काव्यो ऽब्रवीत्तु तान् MatsP_47.188d ततः काव्यो भृगुश्रेष्ठः MatsP_29.1a ततः किंनरगन्धर्व- MatsP_153.219c ततः कुम्भमयो गिरिः MatsP_122.94d ततः कृतमवर्तत MatsP_47.262b ततः कृतमवर्तत MatsP_144.87b ततः कृतमवर्तत MatsP_144.90d ततः कृत्वान्तरे दद्यात् MatsP_16.41a ततः केतुमतस्त्वश्वा MatsP_127.11a ततः केदारमुत्तमम् MatsP_22.11b ततः केनापि कालेन MatsP_146.24a ततः केशवस्यापतच्छार्ङ्गमग्रे MatsP_153.184d ततः कोपं नियम्य सः MatsP_47.212d ततः कोपं न्ययच्छत MatsP_121.36d ततः कोपानलोद्भूत- MatsP_154.246c ततः क्रतुर् अजायत MatsP_3.7b ततः क्रतुं मरुत्सोमं MatsP_49.28c ततः क्रमेण दिवसे MatsP_154.90c ततः क्रमेण दुर्वारं MatsP_150.98c ततः क्रमेण विभ्रष्टं MatsP_150.150c ततः क्रुद्धो महादैत्यस् MatsP_160.19a ततः क्रोधपरीतस्तु MatsP_150.51c ततः क्रोधविवृत्ताक्षो MatsP_152.14a ततः क्षणेन निष्पन्न- MatsP_154.388a ततः क्षपयतस्तस्य MatsP_153.114a ततः क्षयं गमिष्यन्ति MatsP_47.261c ततः क्षीणायुधप्राणा MatsP_152.4a ततः क्षीरनिकायेन MatsP_166.15a ततः क्षीरेण केवलम् MatsP_62.8d ततः क्षुब्धाम्बुधिनिभा MatsP_136.27a ततः खड्गं समाकृष्य MatsP_153.208a ततः खड्गेन च शिरश् MatsP_150.127a ततः पञ्चदशे भागे MatsP_126.67a ततः पतत एवास्य MatsP_153.50c ततः पद्मसहस्राणां MatsP_23.16a ततः पपातामरराजजुष्टात् MatsP_37.6a ततः परमथो वह्नि- MatsP_61.8a ततः परं किम्पुरुषाद् MatsP_114.66a ततः परं प्रवक्ष्यामि MatsP_122.78a ततः पर्युक्षणादिकम् MatsP_16.34b ततः पलायतस्तस्य MatsP_150.102a ततः पितृत्वमापन्नः MatsP_18.20c ततः पीतक्षयं सोमं MatsP_126.55c ततः पीतसुधं सोमं MatsP_141.22a ततः पीत्वार्णवान् सर्वान् MatsP_166.2a ततः पुण्यतमं नास्ति MatsP_106.19e ततः पुण्यतमं नास्ति MatsP_110.10c ततः पुण्यां तिथिमिमां MatsP_69.20a ततः पुनरुवाचेदं MatsP_154.139c ततः पुराणश्रवणं MatsP_75.7c ततः पुरीं पुरुहूतस्य रम्यां MatsP_38.15a ततः पुलहनामा वै MatsP_3.7a ततः पुष्पवरो देशस् MatsP_114.39c ततः पृथुरजायत MatsP_10.10b ततः प्रक्ष्यथ मामतः MatsP_154.317b ततः प्रजास्तु ताः सर्वा MatsP_144.75a ततः प्रजास्तु सम्भूय MatsP_144.82a ततः प्रज्वलितः क्रोधात् MatsP_163.31a ततः प्रणामनम्रां तां MatsP_3.35c ततः प्रतिहतः सो ऽथ MatsP_153.102a ततः प्रतिहता विन्ध्ये MatsP_121.51c ततः प्रदक्षिणीकृत्य MatsP_55.28a ततः प्रदक्षिणीकृत्य MatsP_70.55a ततः प्रनष्टे तस्मिंस्तु MatsP_47.204c ततः प्रभात उत्थाय MatsP_75.3a ततः प्रभात उत्थाय MatsP_79.3c ततः प्रभात उत्थाय MatsP_99.5a ततः प्रभाते तं कुम्भं MatsP_7.18c ततः प्रभाते विमले MatsP_58.41a ततः प्रभाते विमले MatsP_69.47c ततः प्रभाते संजाते MatsP_71.12a ततः प्रभाते संजाते MatsP_80.6c ततः प्रभुत्वाद्भावानां MatsP_154.245c ततःप्रभृति चाश्वानां MatsP_138.42a ततः प्रभृति ते देवान् MatsP_61.6a ततः प्रभृति न भ्रातुः MatsP_5.11c ततःप्रभृति मित्रत्वम् MatsP_24.26a ततः प्रभृति यो विप्रो MatsP_70.56a ततः प्रभृति शापेन MatsP_47.233c ततःप्रभृति शापेन MatsP_50.61a ततःप्रभृति सर्वशः MatsP_50.60b ततःप्रभृति सर्वशः MatsP_50.61d ततः प्रभृति संक्रान्ताव् MatsP_18.22c ततः प्रमुदिता देवा MatsP_163.96a ततः प्रवर्तिते तासां MatsP_144.3a ततः प्रविश्य स बिलं MatsP_45.7a ततः प्रशमिते वायौ MatsP_153.109c ततः प्रशान्ते शैलास्त्रे MatsP_153.97a ततः प्रसादयामास MatsP_4.13a ततः प्रसादयामास MatsP_48.67a ततः प्रसादितो देव MatsP_70.8a ततः प्रसाद्य देवेशः MatsP_7.63a ततः प्रहृष्टवदनो MatsP_167.46a ततः प्रातस्तनात्तु वै MatsP_141.45f ततः प्राप्ता त्वदन्तिकम् MatsP_156.32d ततः प्राप्स्यथ वै जयम् MatsP_47.75f ततः प्रासाशनिगदा- MatsP_149.7c ततः प्लवंगमातंगा MatsP_114.44c ततः शक्रः पुरंदरः MatsP_140.2b ततः शक्रः प्रकुपितो MatsP_153.126a ततः शतेन बाणानां MatsP_153.177a ततः शनिं च तपतीं MatsP_11.9c ततः शनैश्चरो ऽप्यश्वैः MatsP_127.8a ततः शमदमाभ्यां च MatsP_161.4a ततः शरांस्तदादित्यस् त्व् MatsP_44.9a ततः शरैः प्रमथगणैश्च दानवा MatsP_140.42a ततः शशाङ्कतिलकः MatsP_140.49a ततः शान्तिं प्रयच्छ मे MatsP_93.65d ततः शिवपुरं व्रजेत् MatsP_101.22b ततः शुक्लाम्बरधरः MatsP_93.58a ततः शुक्लाम्बरधरा MatsP_68.29a ततः शुक्लाम्बरधरां MatsP_59.11a ततः शुक्लाम्बरः पद्मम् MatsP_74.6c ततः शुक्लाम्बरैः शूर्पं MatsP_81.18a ततः शुभानि कर्माणि MatsP_105.12a ततः शुश्राव वचनं MatsP_120.46c ततः श्रान्तभुजो यमः MatsP_150.46d ततः श्वेतश्चतुर्बाहुः MatsP_61.36c ततः षष्टिसहस्राणि MatsP_12.42c ततः षोडश नद्यस्तु MatsP_51.12c ततः स कूपे तं मत्स्यं MatsP_1.22a ततः स चिन्तयामास MatsP_7.58c ततः स चिन्तयाविष्टो MatsP_154.296c ततः स जाम्बवन्तं तं MatsP_45.16a ततः स तस्य पुत्रो ऽभूद् MatsP_21.16c ततः स तुष्टो मार्कण्डः MatsP_103.19a ततः स दिवि सोमं वै ह्य् MatsP_141.8c ततः सदेवनक्षत्रं MatsP_2.7c ततः स दैत्योत्तमपर्वताभो MatsP_138.37a ततः स नृपशार्दूलः MatsP_24.70c ततः सप्तैव ते जाताः MatsP_7.55c ततः स भगवान्गत्वा MatsP_11.34a ततः सभ्यावसथ्यौ च MatsP_51.12a ततः स मनुना क्षिप्तो MatsP_1.24a ततः समापतन्देव्या MatsP_154.313a ततः समाप्ते ऽवभृथे MatsP_23.23a ततः समीक्ष्य विष्णुस्तां MatsP_47.102a ततः समुदिता वर्णास् MatsP_142.51a ततः स मेघरूपी तु MatsP_150.180a ततः सम्मुखम् उद्वीक्ष्य MatsP_119.38c ततः सरसि तस्मिंस्तु MatsP_50.11a ततः सर्वासु मायासु MatsP_163.30a ततः सर्वां स दक्षिणाम् MatsP_44.11b ततः सशङ्खानकभेरिभीमं ससिंहनादं हरसैन्यमाबभौ MatsP_135.83/a ततः स शतरूपायां MatsP_4.25c ततः सशिष्यो गिरिशः पिनाकी MatsP_23.36c ततः सस्मार भगवान् MatsP_154.310a ततः सहस्रं विप्राणाम् MatsP_58.50a ततः संचिन्त्य दैत्येन्द्रः MatsP_148.23a ततः संजपतस् तस्य MatsP_3.30c ततः संजीवनीं विद्यां MatsP_25.36c ततः संत्यज्य दानवः MatsP_150.49b ततः संध्यांशके काले MatsP_144.65a ततः संवत्सरस्यान्ते MatsP_24.1a ततः संवत्सरे पूर्णे MatsP_18.15c ततः संशोषयामास MatsP_168.7a ततः सा कश्यपोक्तेन MatsP_7.49c ततः सा कुपिता सती MatsP_154.69b ततः सा तपसा तप्ता MatsP_7.5c ततः सा तस्य शनकैस् MatsP_154.236c ततः सा दानवेन्द्रस्य MatsP_153.111c ततः साध्यगणानीशस् MatsP_4.30a ततः सा लज्जिता तेषां MatsP_24.6a ततः सा वै प्रणश्यति MatsP_144.2d ततः सा संनतिर्दृष्ट्वा MatsP_21.19a ततः साहसकर्तारः MatsP_129.12c ततः सांवत्सरप्रोक्ते MatsP_58.42a ततः सिंहरवो घोरः MatsP_138.46c ततः सिंहरवो भूयो MatsP_133.56a ततः सिंहसहस्राणि MatsP_153.115a ततः सुतास्तु सौवीर्याद् MatsP_51.32c ततः सुराणां प्रवराभिरक्षितुं MatsP_135.69c ततः surÃdhipastvëÂram MatsP_153.90c ततः सुरान्विजेष्यामो MatsP_148.5a ततः सुरारयः सर्वे MatsP_131.23a ततः सूर्ये पुनश्चान्या MatsP_126.9c ततः सृष्टिं विशेषेण MatsP_5.6c ततः सो ऽथाब्रवीद्वाक्यं MatsP_171.15a ततः सो ऽन्तर्जले चक्रे MatsP_146.61a ततः सो ऽन्तर्हिते तस्मिन् MatsP_47.170a ततः सो ऽभूद्बृहद्वपुः MatsP_154.503d ततः स्तम्भद्वयोपरि MatsP_93.101d ततः स्थित्वैकदेशे तु MatsP_10.13c ततः स्निग्धेक्षिताः शान्ता MatsP_154.395a ततः स्मितमुखाम्बुजः MatsP_154.46d ततः स्वगृहमागत्य MatsP_47.177c ततः स्वदेहसंभूताम् MatsP_3.32c ततः स्वदेहादुत्कृत्य MatsP_148.12a ततः स्वधाभृतं तद्वै MatsP_141.21c ततः स्वधावाचनकं MatsP_17.52c ततः स्वपुरमाविशत् MatsP_27.12d ततः स्वयम्भूर् अव्यक्तः MatsP_2.26c ततः स्वयंभूर्भगवान् MatsP_161.5a ततः स्वर्गात्परिभ्रष्टः MatsP_105.7a ततः स्वर्गात्परिभ्रष्टः MatsP_106.37a ततः स्वर्गात्परिभ्रष्टः MatsP_106.45a ततः स्वर्गात्परिभ्रष्टः MatsP_107.6a ततः स्वर्गात्परिभ्रष्टो MatsP_105.11c ततः स्वर्गात्परिभ्रष्टो MatsP_106.53a ततः स्वर्गात्परिभ्रष्टो MatsP_107.11a ततः स्वल्पेन कालेन MatsP_150.242a ततः स्वस्तीति चोक्त्वा तु MatsP_112.4c तताप दानवानीकं MatsP_150.168c तताप परमं तपः MatsP_129.4b ततो ऽकम्पत वाहिनी MatsP_153.165b ततो गच्छेत राजेन्द्र MatsP_106.15a ततो गते भगवति नीललोहिते MatsP_154.497a ततो गतेषु देवेषु MatsP_154.56a ततो गत्वा पुलस्त्यस्तु ह्य् MatsP_43.38c ततो गत्वा प्रयागं तु MatsP_104.18a ततो गत्वासुरान्दृष्ट्वा MatsP_47.188a ततो गन्धर्वगीतेन MatsP_154.495c ततो गरुत्मतस्तस्मात् MatsP_153.118a ततो गावो निवृत्तास्ता MatsP_25.32c ततो गृहीत्वा पिण्डेभ्यो MatsP_16.42a ततो ऽगृह्णाद्विधुः सुतम् MatsP_24.7b ततो गोमायुरूपेण MatsP_146.66c ततो गोरूपमास्थाय MatsP_10.12c ततो ग्रसनमूर्धनि MatsP_150.19d ततो ग्रहबलिं कुर्याद् MatsP_17.56c ततो घोरतमं भूयः MatsP_171.20c ततो घोरं दितेः सुताः MatsP_148.4d ततो ऽच्छिन्नं शरव्रातं MatsP_153.171c ततो जगत्पतिप्राण- MatsP_154.96a ततो जगाद त्रिपदां MatsP_171.23c ततो जज्वलुरस्त्राणि MatsP_153.165a ततो जनानां संजाताः MatsP_60.8a ततो जम्भो महासुरः MatsP_153.119b ततो जयम् उदीरयेत् MatsP_1.2d ततो जलधरैर्व्योम MatsP_153.103a ततो जलात् समुत्तीर्य MatsP_27.5a ततो जवान्महासेनस् MatsP_160.23c ततो जाते हि वितथे MatsP_49.34a ततो जेष्यामहे ऽसुरान् MatsP_47.228b ततो ज्वालाकुलं व्योम MatsP_150.98a ततो ज्वालाकुलं सर्वं MatsP_150.149c ततो ऽतिवाहयेद्वेलाम् MatsP_67.20c ततो ऽत्रिर् भगवान् ऋषिः MatsP_3.6b ततो दण्डं समुद्यम्य MatsP_153.205a ततो ददाह सम्प्राप्तान् MatsP_44.9c ततो दशापि ते रुद्रा MatsP_153.40c ततो दास्यामि ते शुभम् MatsP_154.140b ततो दिनकरे गते MatsP_154.578b ततो दिव्यमजरं प्राप्य लोकं MatsP_38.16a ततो दीर्घतमा नाम MatsP_48.42a ततो दृष्ट्वा महात्मानं MatsP_162.1a ततो देवगणाः सर्वे MatsP_166.6a ततो देवनिकायानाम् MatsP_153.196a ततो देवश्रवाः पुनः MatsP_46.2d ततो देवः पिनाकधृक् MatsP_156.36b ततो देवा जयं प्रापुर् MatsP_47.230c ततो देवा न्यवर्तन्त MatsP_47.78a ततो देवान्समाह्वयन् MatsP_47.225f ततो देवाश्च नागाश्च MatsP_161.18a ततो देवासुरैः पृष्टः MatsP_24.38c ततो देवास्तु तान्दृष्ट्वा MatsP_47.66a ततो देवास्तु संरब्धा MatsP_47.68c ततो देवा ह्य् अमन्त्रयन् MatsP_47.227d ततो देवाः सगन्धर्वाः MatsP_111.10c ततो देवीं सदार्चयेत् MatsP_62.10b ततो देवैश्च मुनिभिः MatsP_154.508a ततो देवैश्च सम्प्रोक्तो MatsP_132.17a ततो देवैः सगन्धर्वैः MatsP_133.52a ततो द्विकालवेलायाम् MatsP_78.4c ततो ऽद्वितीयं तं हत्वा MatsP_25.39c ततो द्वितीयाप्रभृति MatsP_126.59c ततो धनेशः संक्रुद्धो MatsP_150.62c ततो धात्री तत्र गत्वा MatsP_29.19a ततो ऽधिपं दक्षिणतश्चकार MatsP_8.10a ततो ध्वजैर्भुजैश्छत्त्रैः MatsP_149.12c ततो नदत्सु तूर्येषु MatsP_163.105a ततो नष्टा रविप्रभा MatsP_153.164b ततो नानास्त्रवर्षेण MatsP_150.111c ततो नारायणास्त्रं तत् MatsP_153.127a ततो निक्षिप्य मकर- MatsP_58.44c ततो निगद सत्तम MatsP_125.3d ततो निमीलितोन्निद्र- MatsP_154.230c ततो निरुत्तरो राजा MatsP_21.24c ततो निर्मांसतां गतः MatsP_148.12d ततो निवार्य तद्बाण- MatsP_153.174a ततो निहतपुत्राभूद् MatsP_146.25a ततो निःशेषितप्रायां MatsP_150.92a ततो ऽनुरूपमायं च MatsP_171.47a ततो ऽनुसृष्टो देवेन MatsP_47.84a ततो ऽन्तरिक्षे दिव्या वाग् MatsP_154.297a ततो ऽन्तरिक्षे शंसन्ति MatsP_150.99c ततो ऽन्यकामसंयोग- MatsP_124.109a ततो ऽन्यद् अभवत् तस्य MatsP_3.38c ततो ऽन्या पञ्चविंशतिः MatsP_124.64b ततो ऽपकृष्टे च तमःप्रभावे MatsP_135.74c ततो ऽपराह्णे पितरो MatsP_126.67c ततो ऽपश्यत विस्तीर्णां MatsP_161.38a ततो ऽपहसितास्तु तैः MatsP_154.39d ततो ऽपि संशयो भूयस् MatsP_154.66c ततो बद्धभुजं दैत्यं MatsP_150.128c ततो बहुतिथे काले MatsP_154.500c ततो बाणमयं सर्वम् MatsP_151.25c ततो बाणमादाय कल्पानलाभम् MatsP_153.183b ततो बाणं त्रिधा देवस् MatsP_140.45a ततो बिन्दुसरः स्मृतम् MatsP_121.32b ततो बृहन्ति चापानि MatsP_135.29a ततो बृहस्पतिं गर्भो MatsP_49.21c ततो बृहस्पतिः शक्रम् MatsP_24.46a ततो ऽब्रवीत्पिता तं वै MatsP_48.86c ततो ऽब्रवीद्वृषस्तं वै MatsP_48.46c ततो ब्रह्मादयो देवा MatsP_104.6c ततो ब्रह्मा भुवं नाम MatsP_171.14a ततो भगवतस्तस्य MatsP_166.10c ततो भगवतः कुक्षिं MatsP_167.66c ततो भगवती रात्रिर् MatsP_154.57a ततो ऽभयं विष्णुवचः MatsP_173.1a ततो भरतवंशान्ते MatsP_4.19c ततो भवो जगद्धेतोर् MatsP_154.250c ततो ऽभिगम्य शर्मिष्ठां MatsP_32.2a ततो ऽभिरूपे स मुनिर् MatsP_154.205a ततो ऽभिव्याहृते तस्य MatsP_47.110c ततो ऽभिशप्तो भृगुणा MatsP_47.104c ततो ऽभिषेकमन्त्रेण MatsP_59.12a ततो ऽभिसंध्य दैत्यांस्तान् MatsP_151.11a ततो भुजंगरूपेण MatsP_146.65a ततो भूतानि जायन्ते MatsP_170.20a ततो भोगवतीं गत्वा MatsP_106.46a ततो भौमरथश्चापि MatsP_127.4a ततो भ्रमरझङ्कार- MatsP_154.234c ततो मङ्गलशब्देन MatsP_58.21a ततो मन्त्रानवाप्स्यसि MatsP_47.82f ततो मन्दतरं ताभ्यां MatsP_124.75a ततो ऽमरमहागजः MatsP_153.63d ततो ऽमरामरगुरुं MatsP_137.28a ततो मरुद्भिरानीय MatsP_49.15a ततो महात्मातिबलो MatsP_168.2a ततो महीस्थस्य हरिः शरौघान् MatsP_152.29c ततो महोत्सवो जातो MatsP_147.25c ततो मातामहा राजन् MatsP_17.66c ततो मानुषयोन्यां स MatsP_48.79c ततो मां गिरिशो ऽब्रवीत् MatsP_154.283d ततो मुष्टिभिरन्योन्यं MatsP_150.46a ततो मुहूर्तमात्रेण MatsP_150.22a ततो मुहूर्तादस्वस्थो MatsP_150.82c ततो मुहूर्ते ब्राह्मे तु MatsP_154.427a ततो मेना महागृहे MatsP_154.91b ततो मेना मुनीन्वीक्ष्य MatsP_154.413a ततो ऽम्बुधय उद्भूतास् MatsP_153.164a ततो यन्त्रमयान् दिव्यान् MatsP_153.91c ततो यवीयसः पत्नीं MatsP_48.53a ततो यः पावको नाम्ना MatsP_51.27a ततो याति परं पदम् MatsP_77.16d ततो याति परां गतिम् MatsP_78.10d ततो याति परां गतिम् MatsP_84.9d ततो याति परां गतिम् MatsP_86.6f ततो युगान्ते भूतानाम् MatsP_175.60a ततो युधिष्ठिरो राजा MatsP_103.23a ततो ऽयोमुसलैः सर्वम् MatsP_153.87c ततो रणे देवबलं MatsP_135.1a ततो रथादवप्लुत्य MatsP_153.214a ततो रथैर्विप्रयुक्तैर् MatsP_175.4a ततो राजा भवेदिह MatsP_88.5d ततो राजा भवेदिह MatsP_101.43b ततो रूक्षो मरुद्ववौ MatsP_153.163d ततो ऽर्चयेद्विप्रवरं MatsP_72.37c ततो लयान्ते सर्वस्य MatsP_1.33a ततो लोकान्परमानभ्युपेतः MatsP_38.14d ततो लोकान्परमानभ्युपेतः MatsP_38.15d ततो लोकान्परमानभ्युपेतः MatsP_38.16d ततो लोकान्महतश् चाजर्यं वै MatsP_38.14b ततो ऽल्पसत्त्वक्षयदा MatsP_2.4a ततो वज्रमयं वर्षं MatsP_150.201c ततो वज्रं महेन्द्रस्तु MatsP_153.199c ततो वज्रास्त्रम् अकरोत् MatsP_153.96a ततो वर्षति षण्मासान् MatsP_125.34a ततो वर्षमवर्तत MatsP_153.93d ततो वर्षशतस्यान्ते MatsP_144.85c ततो वर्षशतान्ते सा MatsP_7.52c ततो वर्षसहस्रान्ते MatsP_24.68c ततो वर्षसहस्रान्ते MatsP_147.21a ततो वव्रे वरान्सोमः MatsP_23.18a ततो वहत्यथादित्यं MatsP_126.1c ततो वादितवादित्रैश् MatsP_140.4a ततो वामानि पूजयेत् MatsP_63.3f ततो वायुर्ववौ रूक्षो MatsP_153.64c ततो वासिष्ठप्रमुखा MatsP_3.34a ततो विकवचा देवा MatsP_153.181e ततो विनाशिताः सर्वे MatsP_24.41c ततो विनीतो जानुभ्याम् MatsP_154.389a ततो विप्रान्समाहूय MatsP_95.16c ततो विफलनेत्राणि MatsP_150.110c ततो विभूषणान्यस्य MatsP_156.9a ततो विलप्य बहुशो MatsP_154.255c ततो विलोकितात्मानं MatsP_154.447c ततो विष्णुगृहं व्रजेत् MatsP_102.31f ततो विष्णुपदं व्रजेत् MatsP_93.136f ततो विष्णुः प्रकुपितः MatsP_150.230a ततो विष्णुः प्रकुपितो MatsP_150.233c ततो विसर्जयामास MatsP_121.37c ततो विसर्जयामास MatsP_121.38c ततो विस्मितचित्ता तु MatsP_154.135c ततो विहरणीयांस्तु MatsP_51.24a ततो विहाय शर्वस्तां MatsP_154.68c ततो ऽवृणुत भार्यार्थं MatsP_50.44c ततो वै क्षीयमाणे तु MatsP_123.31c ततो वै devamŬhu«am MatsP_45.2b ततो व्यावृत्य वदनं MatsP_152.19a ततो व्याहृतिमन्त्रेण MatsP_74.12a ततो ऽश्मवर्षं दैत्येन्द्रा MatsP_163.17a ततो ऽश्मवर्षे विहते MatsP_163.21a ततो ऽश्विनौ समरुतः MatsP_153.212a ततो ऽसुरवरः श्रीमांस् MatsP_135.60a ततो ऽसुरान्परित्यज्य MatsP_47.61e ततो ऽसुरा भीमगणेश्वरैर्हताः MatsP_136.66a ततो ऽसृघ्रददुस्तारा MatsP_149.16a ततो ऽसृजद्वामदेवं MatsP_4.27a ततो ऽस्त्रतेजसा व्याप्तं MatsP_150.165c ततो ऽस्त्रतेजसा सर्वं MatsP_151.25a ततो ऽस्त्रं गारुडं चक्रे MatsP_153.117c ततो ऽस्त्रं विस्फुलिङ्गाङ्कं MatsP_150.115a ततो ऽस्त्रैर्वारयामास MatsP_160.17a ततो ऽस्य किंचिच् चलितस्य धैर्याद् MatsP_152.31c ततो ऽस्य वरदाः सर्वे MatsP_61.39a ततो ऽस्य विविशुर्वक्त्रं MatsP_153.120a ततो ऽहनि गते तस्मिन् MatsP_165.20a ततो हरिरुवाचेदं MatsP_153.123c ततो हरिर्द्रुतपदपद्धतिः पुरः MatsP_154.453a ततो हरो हिमगिरिकन्दराकृतिं MatsP_154.452a ततो ऽहं संविधास्यामि MatsP_156.7a ततो हालाहलः स्मृतः MatsP_47.45b ततो हाहारवो घोरः MatsP_150.21c ततो हिमगिरेर्वेश्म MatsP_154.479a ततो हिमवतो वायुर् MatsP_125.24c ततो होमं समाचरेत् MatsP_93.33b तत्कथं ते महादेवाद् MatsP_154.332c तत्करिष्यामि ते वचः MatsP_33.28d तत्कर्तव्यं त्वया देवि MatsP_154.58c तत्कर्मणाप्यस्य भवेदिहान्तः MatsP_25.48c तत्कर्म दृष्ट्वा दितिजास्तु सर्वे MatsP_152.35a तत्कर्म विश्ववेदानां MatsP_164.20a तत्कायान्मथ्यमानात्तु MatsP_10.7c तत्कार्यं मे न संशयः MatsP_13.20b तत्कार्यं समुपस्थितम् MatsP_148.61d तत्कालदण्डास्त्रनिवारणाय MatsP_151.31d तत्कालसंज्ञिता ह्येषा MatsP_141.49c तत्कालं सूर्यमुद्दिश्य MatsP_141.37a तत्कुरुध्वं वराननाः MatsP_70.62d तत्कुरुष्व महामते MatsP_171.10d तत्कुलीनैस्तु बान्धवैः MatsP_141.64d तत्कृत्वा हृदये चैव MatsP_139.6c तत्केयूररवानुगा MatsP_160.25d तत्कोटिगुणमिष्यते MatsP_22.80b तत्क्षणात्तौ महीतले MatsP_61.18b तत्क्षणादेव नश्यति MatsP_108.33d तत्क्षणादेव मुच्यते MatsP_63.26d तत्क्षिप्तं वडवानले MatsP_68.33b तत्तत्कायविभेदतः MatsP_158.36b तत्तत्कुर्याद्विलासिनी MatsP_70.45b तत्तत्तीव्रं व्रतं बुद्ध्वा MatsP_25.30c तत्तत्त्वं सर्वदर्शिनाम् MatsP_164.20d तत्तत्प्राप्य न विहन्येत धीरो MatsP_38.6c तत् तत्रादृश्यद् अखिलं MatsP_153.167e तत्तथा हसितं तस्य MatsP_72.8c तत्तदावां विचिन्तय MatsP_170.17d तत्तद्गुणवते देयम् MatsP_145.50c तत्तद्गुणवते देयं MatsP_72.39c तत्तद् दद्यादमत्सरी MatsP_59.16b तत्तपः कवयो विदुः MatsP_164.22b तत्तपोरक्षिता वृक्षा MatsP_4.48a तत्तल्लोकेश्वराद् भवेत् MatsP_171.70b तत्तस्मात्तपसे पुनः MatsP_154.69d तत्तस्य शंतनुत्वं हि MatsP_50.44a तत्तीर्थं परमं स्मृतम् MatsP_107.20d तत्तीर्थं भजते पुनः MatsP_106.39d तत्तीर्थं भजते पुनः MatsP_107.16d तत्तीर्थं भजते पुनः MatsP_107.19d तत्तीर्थं लभते पुनः MatsP_106.42d तत्तीर्थं स्मरते पुनः MatsP_107.3d तत्तीर्थं स्मरते पुनः MatsP_107.11d तत्तीर्थं हव्यकव्यानाम् MatsP_22.58a तत्तु रन्ध्रं समासाद्य MatsP_146.32c तत्तुषारसमुद्भवम् MatsP_125.24b तत्तृप्तये ऽन्नं भुवि दत्तमेतत् MatsP_17.43c तत्तेजसश् च तत्रैष MatsP_2.35c तत्ते सम्पादयाम्यद्य MatsP_47.173c तत्ते ऽहं कथयिष्यामि MatsP_164.18a तत्ते ऽहं सम्प्रदास्यामि MatsP_29.16c तत्ते ऽहं सम्प्रवक्ष्यामि MatsP_25.7a तत्त्रिधा जगति स्थितम् MatsP_97.2d तत्त्वमाप्नोति शाश्वतम् MatsP_52.7b तत्त्वानाम् अविनिश्चयः MatsP_144.3d तत्त्वानामविनिश्चयः MatsP_144.25d तत्त्वां पृच्छामि नहुषस्य पुत्र MatsP_37.1c तत्त्वां पृच्छामि स्पृहणीयरूपं MatsP_37.10c तत्परं परमर्षीणाम् MatsP_164.21d तत्पापनाशनायामी MatsP_52.16c तत्पिण्डाग्रं प्रयच्छेत MatsP_16.44c तत्पिण्डो येषु संस्थितः MatsP_18.22b तत्पीतं क्रमशो जलम् MatsP_158.47b तत्पुत्राश् चाक्षया मताः MatsP_5.31d तत्पुनर् वक्तुमर्हसि MatsP_95.1d तत्पुरं देवतारिभिः MatsP_131.4b तत्पुरं न हि हन्यते MatsP_129.29d तत्पुरं सकलं बभौ MatsP_135.34d तत्पुरं सहमानवम् MatsP_133.15b तत्पुराणमिहोच्यते MatsP_53.40d तत्पुराणं च यो दद्यात् MatsP_53.15a तत्पुष्पैरर्चयेद्धरिम् MatsP_57.17d तत्पौषे मासि यो दद्यात् MatsP_53.33a तत्प्रमाणं प्रसंख्याय MatsP_142.2e तत्प्रमाणं मया चोक्तं MatsP_143.22c तत्प्रमाणं विदुर्बुधाः MatsP_53.17f तत्प्रसङ्गात्तयोर्मध्ये MatsP_100.25c तत्प्रसङ्गात्समभ्यर्च्य MatsP_100.21c तत्प्रसङ्गादनुष्ठितम् MatsP_100.26b तत्प्रसादात्प्रभायुक्तं MatsP_118.60a तत्प्रसीदतु मां भवान् MatsP_29.8d तत्प्रसीदाशु भगवन् MatsP_161.19c तत्प्रहारमचिन्त्यैव MatsP_152.10c तत्प्रहारमचिन्त्यैव MatsP_153.61c तत्प्राप्तं वह्निवदने MatsP_146.9a तत्प्रामाण्यात्परे स्थिताः MatsP_154.408d तत्प्रीत्या मौनमास्थिता MatsP_146.62b तत्प्रेरितः प्रकुरुते MatsP_154.359a तत्फलोद्भवसंपत्तौ MatsP_154.116c तत्याजासुरनन्दनः MatsP_153.128b तत्र कन्यापुराणि च MatsP_130.24d तत्र कन्यामवाप्य सः MatsP_44.33d तत्र कल्पशतं तिष्ठेत् MatsP_86.6e तत्र कश्चोद्भवस्तुभ्यं MatsP_170.12a तत्र काननजा द्रुमाः MatsP_161.66d तत्र कार्य उदङ्मुखैः MatsP_69.43d तत्र कालानलाः सर्वे MatsP_113.49c तत्र कृत्वा jalakrŬÃæ MatsP_158.39c तत्र क्षयादियोगात्तु MatsP_154.367a तत्र गत्वा च संस्थानं MatsP_106.28a तत्र गोदावरी नदी MatsP_114.37b तत्र चार्थपराः सर्वे MatsP_165.11a तत्र जाम्बूनदं नाम MatsP_114.79a तत्र जीवन्ति मानवाः MatsP_113.67d तत्र तत्र निलिल्यिरे MatsP_150.183b तत्र तत्र प्रजापतिः MatsP_4.8f तत्र तत्र युधिष्ठिर MatsP_106.25b तत्र तत्र व्यदृश्यन्त MatsP_150.174a तत्र तत्र सरांसि च MatsP_161.51b तत्र ते द्वादशादित्यास् MatsP_106.12a तत्र ते पुरुषाः श्वेता MatsP_113.53a तत्र ते पूजितास्तेन MatsP_154.409c तत्र ते भुञ्जते जनाः MatsP_123.45b तत्र ते शुभकर्माणः MatsP_113.49a तत्र तैरक्रमैरश्वैः MatsP_126.40c तत्र त्रिपथगा देवी MatsP_121.27c तत्र त्रेतायुगे क्षीणे MatsP_144.1c तत्र दत्तं नरैः श्राद्धम् MatsP_22.60c तत्र दत्तं हुतं जप्तं MatsP_65.3c तत्र दानं प्रकर्तव्यं MatsP_106.10a तत्र दिव्यो महावृक्षः MatsP_113.50c तत्र देवगणाश्चैव MatsP_113.42c तत्र देवा उपासन्ते MatsP_123.40c तत्र देवा निजघ्नुर्यान् MatsP_25.10c तत्र देवी सरस्वती MatsP_4.8d तत्र दैत्याः सविस्मयाः MatsP_148.7b तत्र दैत्यैर्महानादो MatsP_136.62a तत्र द्रक्ष्यथ शूलिनम् MatsP_154.386d तत्र द्वारे स विप्रेन्द्रश् MatsP_154.120a तत्र पुण्या जनपदाश् MatsP_122.3c तत्र पुण्या जनपदाश् MatsP_122.28c तत्र पुण्या जनपदाश् MatsP_122.93a तत्र प्राप्स्यसि सान्वयः MatsP_33.20d तत्र ब्रह्मर्षिभिः प्रोक्तम् MatsP_23.10c तत्र मण्डपमध्यस्था MatsP_100.17c तत्र मरकतखण्डानि MatsP_119.12c तत्र मेघास्तु वृष्ट्यर्थं MatsP_122.9a तत्र यन्नास्ति पार्थिवः MatsP_118.44d तत्र ये च व्यवस्थिताः MatsP_144.94b तत्र यौ तौ महाशृङ्गौ MatsP_119.1a तत्र रत्नान्यनेकानि MatsP_122.62c तत्र रत्नान्यनेकानि MatsP_122.97c तत्र लोके स गच्छति MatsP_105.9d तत्र वर्तस्व वंशाय MatsP_175.30a तत्र वासो देवयान्याः MatsP_27.6a तत्र विष्णुप्रचोदितः MatsP_92.14d तत्र वृक्षा मधुफला MatsP_113.70a तत्र वेणुलताभिश्च MatsP_118.32a तत्र वेदाश्च यज्ञाश्च MatsP_110.9a तत्र श्राद्धं प्रदातव्यम् MatsP_22.77c तत्र सर्वे च मानवाः MatsP_114.71b तत्र संनिहितो नित्यं MatsP_104.19e तत्र संवत्सराः सृष्टा MatsP_142.24a तत्र संवर्तको नाम MatsP_121.77a तत्र सावहिता तावत् MatsP_154.420c तत्रस्था धिष्णवो ऽपरे MatsP_51.17f तत्रस्थानां तु तेषां वै MatsP_141.71c तत्र स्थितं मां देवसुखेषु सक्तं MatsP_38.19a तत्र स्थितो मुनिवरः MatsP_154.133a तत्र स्नात्वा च जप्त्वा च MatsP_112.22a तत्र स्नात्वा च पीत्वा च MatsP_106.27c तत्र स्नात्वा च पीत्वा च MatsP_108.25a तत्र स्नात्वा दिवं यान्ति MatsP_104.6a तत्र स्नात्वा दिवं यान्ति MatsP_106.54e तत्र स्नात्वा दिवं यान्ति MatsP_108.28a तत्र स्नानं समाचरेत् MatsP_109.2f tatrÃk«akrŬayà देवी MatsP_154.520c तत्रागस्त्यैः परिवृता MatsP_121.62c तत्राङ्गनानाम् अतिकोमलानाम् MatsP_140.69b तत्राङ्गस्य तु दायादो MatsP_48.91c तत्राचलौ समुत्पन्नौ MatsP_122.11c तत्रानेन विधानेन MatsP_16.58e तत्रान्तरे ऽभ्याजगाम MatsP_61.32c तत्रापश्यत देवेन्द्रम् MatsP_150.214c तत्रापश्यत्त्रिनेत्रस्य MatsP_154.228c तत्रापश्यन्महाशाखं MatsP_154.305a तत्रापश्यंस्ततो द्वारि MatsP_154.382a तत्रापि च महावृक्षो MatsP_113.62a तत्रापि चैकरात्रेण MatsP_1.20c तत्रापि जातौ श्रेष्ठायां MatsP_154.152a तत्रापि ज्ञानवैराग्यात् MatsP_20.16a तत्रापि तस्याः परिचारिकेयं MatsP_69.60c तत्रापि देवताः सन्ति MatsP_140.81a तत्रापि नद्यः सप्तैव MatsP_122.70a तत्रापि पर्वताः शुभ्राः MatsP_122.4c तत्रापि पर्वताः सप्त MatsP_122.50c तत्रापि पूर्ववत्कुर्याद् MatsP_17.28a तत्रापि शतमुच्यते MatsP_113.51f तत्रापि श्रेयसां ह्याशा MatsP_154.172a तत्राप्याह पुनर् दीनः MatsP_1.23c तत्राप्येते नियमतो ह्य् MatsP_154.486a तत्राब्रवीत्कालनेमिर् MatsP_150.140c तत्राभिषेकं यः कुर्यात् MatsP_106.21a तत्राम्बराणि संत्यज्य MatsP_154.307a तत्रावसं वर्षसहस्रमात्रं MatsP_38.14c तत्रावसं वर्षसहस्रमात्रं MatsP_38.16c तत्राशक्तं ततो गन्तुं MatsP_140.81c तत्राश्रमे कालमुवास कंचित् MatsP_119.45c tatrëÂamo मुहूर्तो यः MatsP_22.83c तत्रासते प्रजाकामा MatsP_124.98a तत्रासीनं महाबाहुं MatsP_161.77a तत्रासीनां महाहर्म्ये MatsP_154.86a तत्रासुरेष्वासुरपुंगवेषु MatsP_139.23c तत्रास्ति चापरं शृङ्गं MatsP_118.68a तत्रास्ति राजञ्छिखरं MatsP_118.67a तत्रास्ते स महानृषिः MatsP_44.12d तत्राहमुषितो भद्रे MatsP_26.13c तत्रेदं नाशगा जनाः MatsP_140.78d तत्रेष्टप्रापको धर्म MatsP_145.28a तत्रेष्ट्वा क्रतुभिः सिद्धः MatsP_121.29a तत्रैव दृष्ट्वा ते ऽन्योन्यं MatsP_131.38c तत्रैव परिगद्यते MatsP_53.63f तत्रैव संस्थितो विद्वांस् MatsP_145.74a तत्रैव स्थापयेद्बुधः MatsP_58.24d तत्रैवादर्शनं ययौ MatsP_129.26b तत्रैवानुभविष्यति MatsP_24.31d तत्रैवान्तरधीयत MatsP_1.16b तत्रैवान्तरधीयत MatsP_2.15d तत्रैवान्तरधीयत MatsP_7.49b तत्रैवान्तरधीयत MatsP_14.21b तत्रैवान्तरधीयत MatsP_21.16b तत्रैवान्तरधीयत MatsP_24.9b तत्रैवान्तरधीयत MatsP_47.169d तत्रैवान्तरधीयत MatsP_68.39d तत्रैवान्तरधीयत MatsP_95.4b तत्रैवान्तरधीयत MatsP_100.34b तत्रैवान्तरधीयत MatsP_112.18d तत्रैवान्तरधीयत MatsP_112.21b तत्रैवेह प्रवर्तते MatsP_145.73b तत्रैषा पितृभिर्गीता MatsP_22.5a तत्रोपविश्य दाम्पत्यम् MatsP_71.16a तत्रोवास सुखी मासं MatsP_120.39c तत्रोवासाश्रमे पुनः MatsP_119.40d तत्सत्यं चारुहासिनि MatsP_32.20b तत्समस्ततपोघोरं MatsP_154.416a तत्समीपे सरो दिव्यम् MatsP_121.7a तत्समीरहृतश्रमः MatsP_117.1b तत्सरः कनकाम्बुजम् MatsP_158.39b तत्सर्वमरविन्दाक्ष MatsP_166.4c तत्सर्वं क्षन्तुमर्हसि MatsP_47.167d तत्सर्वं क्षयमाप्नुयात् MatsP_54.30d तत्सर्वं च वदस्व मे MatsP_60.13d तत्सर्वं जाह्नवी स्मृता MatsP_110.7d तत् सर्वं नाशम् अगमत् MatsP_3.40a तत्सर्वं नाशमाप्नुयात् MatsP_95.34d तत्सर्वं नाशमायाति MatsP_76.12c तत्सर्वं नाशमायाति MatsP_90.11c तत्सर्वं पुरुषवरः प्रभुः पुराणः MatsP_164.28d तत्सर्वं मामनुस्मर MatsP_167.61b तत्सर्वं वक्तुमर्हसि MatsP_59.2d तत्सर्वं वः प्रदास्यामि MatsP_47.65c तत्सर्वं विदुषे तद्वद् MatsP_77.7c तत्सर्वं विस्तरेण तु MatsP_53.26b तत्सर्वं विस्तरेण त्वं MatsP_2.24c तत्सर्वं समुदीरयेत् MatsP_17.40b तत्सर्वं हिमशैलस्य MatsP_154.433c तत्संकुलरणाजिरम् MatsP_149.16f तत्संगमेन तावत्त्वं MatsP_154.72a तत्संदिश्यासुरान्काव्यो MatsP_47.80c तत्संयोगेन भवतोः MatsP_170.13c तत्सुतस्तु सुयोधनः MatsP_12.28d तत्सुरासुरसंयुक्तं MatsP_175.3a तत्सैन्यम् उत्सारितवांस् MatsP_163.16c तथा ऋषीणां वक्ष्यामि MatsP_145.64c तथा कमलसप्तमीम् MatsP_74.3b तथा कर्कोटकानि च MatsP_119.13d तथा कर्मवशानि तु MatsP_3.18f तथा कलत्रसम्बन्धो MatsP_71.8c तथा कलियुगस्यान्ते MatsP_144.78c तथा कादम्बकान्हंसान् MatsP_118.47a तथा कापालिनश्च ह MatsP_144.40d तथा कामकृतेनेह MatsP_124.105a तथा कालञ्जरं शुभम् MatsP_22.23:2d तथा कालस्य निश्चयः MatsP_125.8b तथा कालेयकद्रुमैः MatsP_118.5d तथा किम्पुरुषान्नरान् MatsP_121.49b तथा किंनरगन्धर्वान् MatsP_6.45c तथा कीचकवेणुभिः MatsP_118.32b तथा kuÇkumacƬakÃn MatsP_118.51b तथा कुमारो ऽमरकोटिसंयुतः MatsP_135.70b तथा कुर्मो यथा रुद्रो MatsP_139.10c तथा कृतवतीं तदा MatsP_48.68d तथा कोटिशताधिकम् MatsP_22.58d तथा krŬanakairapi MatsP_159.7b तथा क्षीरकशाकेन MatsP_118.29***a तथा खरपथान्देशान् MatsP_121.56a तथागतं तु तं दृष्ट्वा MatsP_150.86a तथा गन्धोदकेन तु MatsP_60.17b तथा गावस्तु सौरभाः MatsP_171.62b तथा गुग्गुलवृक्षैश्च MatsP_118.21a तथा गुल्फौ नमः श्रियै MatsP_62.11b तथा गृध्राः शितिकण्ठाः पतंगाः MatsP_39.6b तथा गौरखरानपि MatsP_118.55f तथाङ्गुल्यः पवित्राणि MatsP_58.17a तथा च कदलीखण्डैर् MatsP_118.34a तथा च कदली नदी MatsP_22.51d तथा च käcanaæ देवं MatsP_70.54a तथा चक्रधरा नृपाः MatsP_110.10b तथा चक्रे बलान्वितः MatsP_148.38d तथा च गिरिकर्णिका MatsP_22.38b तथा च धरणीतीर्थं MatsP_22.69c तथा च धूतवाहिनी MatsP_114.26b तथा च नारदो वाक्यं MatsP_154.203a तथा च पुरुषोत्तमः MatsP_22.37b तथा च प्रियमेलकम् MatsP_22.52d तथाच बदरीतीर्थं MatsP_22.72a तथा च मातलिं दैत्यो MatsP_153.180a तथा चर्मण्वती नदी MatsP_22.29d तथा च वश्यकर्मणि MatsP_93.142b तथा च सरयूरपि MatsP_133.24b तथा च सरयूः पुण्या MatsP_22.19a तथा चानुमतिः शुभा MatsP_133.36d तथा चासंकरेण वा MatsP_125.2d तथा चासुरयोषितः MatsP_147.24d तथा चित्राङ्गदो नृपः MatsP_14.17d तथा चित्रोत्पलापि च MatsP_114.25f तथा चैत्ररथं वनम् MatsP_131.48b तथा छिन्नोरुजानवः MatsP_150.185d तथा जन्मेश्वरं महत् MatsP_22.41d तथा जालंधरो गिरिः MatsP_22.63d तथा तत्र प्रवर्तते MatsP_122.40d तथा तथा प्रमुच्ये ऽहं MatsP_106.1c तथा तपत्यसौ सूर्यस् MatsP_126.29c तथा तस्य प्रवर्तते MatsP_145.67f तथा तितिक्षुर् अतितिक्षोर् विशिष्टः MatsP_36.6b तथा तिर्यक्स्थितश्चैव MatsP_47.126e तथा तीर्थनिवासिभिः MatsP_22.93b तथा तुर्वसुनापि वा MatsP_34.22b तथा तैत्तिरिकाश्चैव MatsP_114.49c तथा त्वमनवद्याङ्गि MatsP_26.6c तथा त्वमपि देवर्षे MatsP_112.20a तथा दुरवगाह्येभ्यो MatsP_155.18c तथा देवकुलेषु च MatsP_70.28d तथा देवगृहाणि स्युर् MatsP_127.15c तथा देवाः सहाप्सराः MatsP_116.18d तथाद्य लोके न रमे ऽन्यदत्ते MatsP_42.9c तथा द्रुह्युमनुं पूरुं MatsP_24.54a तथा धत्तूरकैरपि MatsP_95.24b तथा नदनदीपतिः MatsP_163.62b तथा नदीतटं शुभम् MatsP_22.65b तथानन्तफलावाप्तिर् MatsP_76.10c तथानन्तफलावाप्तिर् MatsP_96.16c तथा नलिमुखानपि MatsP_121.53b तथा नागाः सुपर्णाश्च MatsP_106.17c तथा नातिशयश्चैव MatsP_145.16a तथा नारदपर्वतः MatsP_121.74d तथा निधानानि शरीरिणश्च MatsP_150.108b तथा निवृत्तो ह्यव्यक्तः MatsP_145.72c तथा निषधनं नृप MatsP_171.53d तथानुराधासु नमो ऽभिपूज्यम् MatsP_55.8a तथानुः पूरुरेव च MatsP_34.17d तथा नेपालकम्बलः MatsP_22.85b तथा नो वद मानद MatsP_129.2f तथान्यदपि यच्छ्रुतम् MatsP_95.1b तथान्यं गन्धमादनम् MatsP_169.5d तथान्यान्यधिकानि च MatsP_124.42d तथान्ये तु महर्षयः MatsP_82.21b तथान्ये देवदैत्याश्च MatsP_13.62a तथान्ये ये बहिश्चराः MatsP_50.75d तथान्ये वाज्यपाः पुनः MatsP_102.21b तथान्येषां विदांवर MatsP_114.60b तथापकृष्टसंभ्रान्त- MatsP_116.17c तथा पञ्च शतानि च MatsP_53.32b तथा पद्मावती चैव MatsP_45.21c तथा परिवहः श्रीमान् MatsP_163.33a तथा परैर्महाभल्लैर् MatsP_160.21a तथा पर्णमयं पुनः MatsP_17.19d तथा पशुगणेषु वै MatsP_143.9b तथा पापविनाशनम् MatsP_161.1d तथा पापहरं नाम MatsP_22.31c तथापि दिवसाकारं MatsP_119.6a तथापि परिचोदकः MatsP_154.117b तथापि येषु स्थानेषु MatsP_13.25a तथापि लज्जावनतः MatsP_4.11a तथापि वस्तुन्येकस्मिन्न् MatsP_154.202a तथा पुष्करपर्वतः MatsP_163.88b तथा पुष्करिणी रम्या MatsP_119.22a तथा पुष्करिणीषु च MatsP_58.51b तथा पूर्वसरस्वती MatsP_163.63d तथा पूर्वातिथिश्च यः MatsP_145.107b तथाप्यराजत विधुर् MatsP_23.28a तथा प्रकृतयः शुभाः MatsP_9.20d तथाप्रतिहतां शक्तिं MatsP_162.22c तथा प्रवर्ततां यज्ञो ह्य् MatsP_143.23c तथा प्रवृत्ताः क्षेत्रज्ञाः MatsP_145.71c तथा बन्धुजनेन च MatsP_66.2b तथा बलं तत्त्रिदशैर् अभिद्रुतम् MatsP_135.72d तथा बहु किमुक्तेन MatsP_155.23a तथाब्दमासाः पक्षाश्च MatsP_141.31a तथा ब्रह्ममणेरपि MatsP_119.17d तथा ब्रह्मर्षयः परे MatsP_106.17b तथा भद्रकदम्बस्तु MatsP_113.47a तथाभरणधान्यैश्च MatsP_71.14c तथा भव वरप्रदा MatsP_66.7d तथा भाद्रपदस्य च MatsP_17.6d तथा भीमरथी सरित् MatsP_22.44d तथाभूता गर्भभूता भवन्ति MatsP_39.20b तथा भोगवती चापि MatsP_163.80a तथा भ्रमन्ति ज्योतींषि MatsP_127.17c तथा भ्रमन्ते तिमयः सनक्राः MatsP_138.21b तथा मत्तांश्च मातंगान् MatsP_118.55c तथा मत्स्यनदी पुण्या MatsP_22.48c तथा मधुमहोरगौ MatsP_171.49d तथा मन्दोदरी कुहूः MatsP_6.21d तथा मन्दोदरीतीर्थं MatsP_22.40c तथा मन्वन्तरं शुभम् MatsP_9.11b तथा मन्वन्तराणि च MatsP_50.72d तथा मन्वन्तरादौ च MatsP_17.5c तथा ममापि देवेश MatsP_70.53c तथा ममास्तु विश्वात्मा MatsP_96.17c तथा मरकतप्रख्यैः MatsP_118.34c तथा मातामहानपि MatsP_102.24b तथा मान्यश्च पूज्यश्च MatsP_26.3c तथा माम् उद्धराशेष- MatsP_55.27c तथा माम् उद्धराशेष- MatsP_62.29c तथा मामुद्धराशेष- MatsP_99.13c तथा मायाधरं परम् MatsP_162.24d तथा मित्रपदं नाम MatsP_22.11a तथा मे सन्तु सिद्धयः MatsP_55.26d तथा मे सन्तु सिद्धयः MatsP_66.8d तथा मे स्वस्ति चायुषः MatsP_69.52d तथा यज्ञवराहस्तु MatsP_22.13c तथा यमस्य चायं गौर् MatsP_93.40a तथा ये धर्मदूषकाः MatsP_144.41b तथा रजस्तमो भूयः MatsP_144.5a तथा रत्नानि यच्छन्तु MatsP_93.75c तथा रसानां प्रवरः MatsP_85.6c तथा राक्षसान्भीतभीतान्दिशासु MatsP_153.186b तथा राजमणेर्नृप MatsP_119.17b तथा रुद्रसरः पुण्यं MatsP_22.23:1a तथार्घ्यपिण्डभोज्यादौ MatsP_17.22c तथार्चयेद्भाद्रपदाद्वये च MatsP_54.11c तथार्बुदसरस्वती MatsP_22.37d तथार्यम्णे च नैरृते MatsP_79.6d tathÃvagìhe नभसि MatsP_139.17c तथा वर्षसहस्रं तु MatsP_165.14a तथावसं नन्दने कामरूपी MatsP_38.18a तथा वसिष्ठतीर्थं नु MatsP_22.67c तथा वह्निशिखाकारैर् MatsP_118.40c तथा वाजिश्रवा अपि MatsP_145.103b तथा वाराणसी पुण्या MatsP_22.7a तथा वा सुरुचिश्च यः MatsP_126.14b तथा विजानीहि नरेन्द्रसिंह MatsP_41.9d तथा विदित्वा मुग्धत्वाद् MatsP_120.29c तथा विद्वान्मधुच्छन्दा MatsP_145.111a तथा विधेयं विधिवत् MatsP_154.194c तथा विशोकता मे ऽस्तु MatsP_75.4c तथा विशोकता मे ऽस्तु MatsP_81.26c तथा विश्वपदं परम् MatsP_22.34b तथा विश्वप्रसादिनी MatsP_102.7b तथा विश्वभुगिन्द्रस्तु MatsP_143.5c तथा वृक्षशिलावज्र- MatsP_135.37a तथा वेणा नदी पुण्या MatsP_22.33a तथा वेणुहयश्च यः MatsP_43.8d तथा वेत्रवती नदी MatsP_163.63b तथा वै पूतनानुगम् MatsP_171.54d तथा वै रेणुको गिरिः MatsP_163.88d तथा वैशिषिकेषु च MatsP_145.21b तथा वैश्रवणो राजा MatsP_154.337a तथा शक्रो ऽपि समरे MatsP_24.25a तथा शङ्कुशिरोधरः MatsP_6.17b तथा शङ्खं च शोभनम् MatsP_57.21d तथा शतसहस्राणाम् MatsP_124.14a तथा शतसहस्राणाम् MatsP_124.16a तथा शतसहस्राणां MatsP_124.18a तथा शतसहस्राणि MatsP_124.46c तथा शतसहस्राणि MatsP_124.49c तथा शतसहस्राणि MatsP_142.31a तथा शर्यातिरेव च MatsP_45.33b तथा शाकुनकं शुभम् MatsP_93.134b तथा शीघ्रं निवर्तते MatsP_124.70b तथाशीतिं चैव तु वत्सराणाम् MatsP_39.8b तथा शुक्रोदये त्विह MatsP_73.1d तथा शेषस्य भागशः MatsP_119.14b tathÃÓmÃnast­ïakëÂhaæ च सर्वं MatsP_38.10c तथा श्राद्धेषु दृष्टान्तो MatsP_141.76c tathëìhÅ च पूर्णिमा MatsP_17.8b तथा षोडशहस्तः स्यान् MatsP_58.7a तथा षोडशहस्तः स्यान् MatsP_93.128a tathëÂÃdaÓadhà कृत्वा MatsP_53.10a tathëÂÃv एणजेन तु MatsP_17.32d तथा सक्तून् सुसंकृतान् MatsP_65.5b तथा स तु समुद्रो ऽपि MatsP_123.32c तथा सर्वफलत्याग- MatsP_96.14c तथा सर्वेषु लोकेषु MatsP_109.15a तथा सर्वैश्चराचरैः MatsP_154.107d तथा सहस्रलिङ्गं च MatsP_22.59a तथा संकर्षणो विभुः MatsP_93.51d तथा संयोगभागेन MatsP_125.50a तथा सागरसम्भवम् MatsP_17.20b तथा सामलनाथश्च MatsP_22.41a तथा सिद्धवनं शुभम् MatsP_22.54d तथासीनानुपासते MatsP_16.18d तथा सुपुष्पावरणैश् MatsP_118.15c तथा सुरूपतारोग्यम् MatsP_81.25c तथा सुरूपतारोग्यं MatsP_54.25c तथा सूरणकन्दकम् MatsP_96.9d तथा सौमित्रिसंगमः MatsP_22.52b तथास्तमित आदित्ये MatsP_72.29a तथा स्त्रीवक्त्रपद्मानि MatsP_140.67c तथास्त्वित्युक्तवान् प्रभुः MatsP_48.61b तथास्थिसंचयाद् ऊर्ध्वम् MatsP_18.4c तथास्पृहा परद्रव्ये MatsP_52.10c तथास्य वसतो ऽरण्ये MatsP_40.11c तथा स्वर्गे क्षीणपुण्यं मनुष्यं MatsP_39.2c तथाहं दुर्जयः शिशुः MatsP_160.8b तथा हुतहुताशनः MatsP_120.48b तथा हुंफडितीति च MatsP_93.152b तथा हेमसखो गिरिः MatsP_163.84d तथा ह्यस्मिंस्तु दक्षिणे MatsP_128.13b तथा ह्यालोक आकाशे MatsP_123.57a तथा ह्यालोक आकाशे MatsP_123.58c तथा ह्येवं प्रवर्तते MatsP_144.45d तथेक्षुवंशावृतकन्दरस्तु MatsP_83.16c तथेति चोवाच हिमांशुमाली MatsP_23.47a तथेति प्राह राजा तु MatsP_21.37c तथेति सत्कृत्य स धर्ममूर्तिर् MatsP_92.33a तथेति समनुज्ञाप्य MatsP_47.83a तथेति सम्पूज्य स पिप्पलादं MatsP_72.45a तथेत्युक्तश्च तैः पुनः MatsP_17.54b तथेत्युक्तस्ततो राजा MatsP_49.66c तथेत्युक्तस्तया पुनः MatsP_7.48d तथेत्युक्तः स आजह्रे MatsP_23.20a तथेत्युक्तः स रविणा MatsP_11.28c तथेत्युक्तास्ततस्ते तु MatsP_12.11a तथेत्युक्त्वा k­täjali÷ MatsP_154.85b तथेत्युक्त्वा तु शैलेन्द्रं MatsP_154.313c तथेत्युक्त्वा तु स प्रायाद् MatsP_25.20c तथेत्युक्त्वा तु सा देवम् MatsP_11.7c तथेत्युक्त्वा महादेवं MatsP_133.16c तथेत्युक्त्वोपचक्राम MatsP_27.3c तथेदमखिलं जगत् MatsP_162.11d तथेन्द्रः पाकशासनः MatsP_154.335d तथेन्द्रायेश्वराय च MatsP_58.32b तथेशानं च कार्त्तिके MatsP_56.4d तथेशानाय चोदरम् MatsP_95.11d तथेष्टापूर्तसंज्ञितम् MatsP_2.23d तथैकमतिथिं कृत्वा MatsP_20.9a तथैकां गां पयस्विनीम् MatsP_70.51d तथैकां गां पयस्विनीम् MatsP_77.10b तथैते भाविता मन्त्रा MatsP_143.21c तथैरावतमुत्तमम् MatsP_124.52b तथैव ऋणमोचनम् MatsP_22.66b तथैव कथितं मया MatsP_109.17f तथैव क्रन्दन्ति विभिन्नदेहाः MatsP_138.21d तथैव च ततः कुर्यात् MatsP_16.39a तथैव च पितामहाः MatsP_110.18d तथैव च पुनः कुहूः MatsP_122.32d तथैव चातुर्होत्रस्य MatsP_145.56c तथैव जनसौभाग्यम् MatsP_66.1c तथैव जल्पधीमानौ MatsP_9.16a तथैव तण्डुलप्रस्थं MatsP_66.11c तथैव तु पुनर्भूयो MatsP_167.26c तथैव त्रिदिवं देवाः MatsP_161.32c तथैव दाक्षिणात्यांश्च MatsP_144.56c तथैव न विमुञ्चति MatsP_4.9d तथैव परमर्षयः MatsP_106.16d तथैव परिकीर्तितम् MatsP_122.66b तथैव पितृतीर्थं तु MatsP_22.56a तथैव प्रतिपत्स्यामि MatsP_33.10c तथैव प्रपितामहः MatsP_141.80d तथैव बाह्यतः सूर्यो MatsP_125.58a तथैव भगवान्भूयो MatsP_167.41c तथैव भवतः सभा MatsP_162.10d तथैव मधुसूदन MatsP_71.9d तथैव यत्नः कर्तव्यश् MatsP_12.8a तथैव विनिवेदयेत् MatsP_72.32d तथैव विष्णुमभ्यर्च्य MatsP_69.22a तथैव विष्णोः शिरसि MatsP_69.39a तथैव व्याध्युपद्रवाः MatsP_144.18d तथैव शान्तिकाध्यायं MatsP_17.39a तथैव शारदातीर्थं MatsP_22.73c तथैव शृणुत द्विजाः MatsP_5.3d तथैव स मुनिः कुक्षिं MatsP_167.25c तथैव सर्वकामाप्तिर् MatsP_70.52c तथैव सह संख्यातो MatsP_142.11e तथैव संध्या पादेन MatsP_144.28c तथैव साब्रवीद् भूमिर् MatsP_10.15a तथैव सो ऽग्निस्त्रिपुराङ्गनानां MatsP_140.68c तथैवाकाशगामिनः MatsP_102.15b तथैवाग्निर्ज्वलते मानुषेषु MatsP_42.25b तथैवाथर्वणां साम्नां MatsP_144.16c तथैवाद्येह मग्नानां MatsP_153.9a तथैवानन्तपुण्यकृत् MatsP_62.4b तथैवान्यत्प्रवक्ष्यामि MatsP_60.1a तथैवान्यां प्रवक्ष्यामि MatsP_64.1a तथैवान्ये व्यराजन्त MatsP_161.58a तथैवाभिचरन्पुनः MatsP_93.2d तथैवाभिजनस्तोत्रं MatsP_145.59a तथैवामरकण्टकम् MatsP_22.27b तथैवामृतमुत्तमम् MatsP_171.41d तथैवायुः परिक्रान्तं MatsP_145.5a तथैवार्कपलाशयोः MatsP_68.18b तथैवाश्विकुमारकौ MatsP_93.16f tathaivëÂaÓataæ पुनः MatsP_68.19b तथैवाहं परायणम् MatsP_167.59d तथैवाहं वृणोमि तम् MatsP_31.9b तथैवेक्षुरसेन च MatsP_63.3b तथैवेष्टवधेन च MatsP_68.2d तथैवैकार्णवजले MatsP_167.32a तथैवोक्तस्तपोधनाः MatsP_12.15d तथैवोच्चाटनादिकम् MatsP_93.140b तथैवोत्सर्पिणी पुनः MatsP_122.39d तथैवोद्यानभूमिषु MatsP_59.3b तथैवोरुं श्रियै नमः MatsP_63.4d तथैवोशीरगुग्गुलम् MatsP_67.7d तथैवौघवती नदी MatsP_22.70d तथैवौण्ड्राश्च पौण्ड्राश्च MatsP_163.73a तथोत्तरं सो ऽन्तरजो हरस्य MatsP_138.24a तथोत्सवमहालये MatsP_17.11b तथोदकुम्भसंयुक्तौ MatsP_96.19c तथोदरं चाप्यमृतोदराय MatsP_57.9c तथोद्वेगाद्भुतेषु च MatsP_93.84b तथोपदेष्टारमपि MatsP_62.21c तथोपदेष्टारमपि MatsP_66.15a तथोपस्करपादुकैः MatsP_59.14d तथोरुं चम्पकप्रिये MatsP_63.10b तथोरू वरदे नमः MatsP_60.19f तथोल्कामुखसंस्थिताः MatsP_163.4b तथौत्सुक्यं विशीर्यते MatsP_165.13b तथ्यम् इत्यभिजज्ञिवान् MatsP_31.24b तथ्यमित्यभिजानती MatsP_32.8d तथ्यमेतद्वचः पुत्र MatsP_175.54c तदक्षयमुदाहृतम् MatsP_22.2d तदग्रं च वषट्कृतम् MatsP_133.36b तदङ्गत्वेन चैवात्र MatsP_82.24c तदङ्गे पद्मलक्षणम् MatsP_156.35d तदचिन्त्यस्य लक्षणम् MatsP_113.6d तदचिन्त्वैव दितिजो MatsP_159.33a तदजिते ऽप्रतिमे प्रणमाम्यहं MatsP_158.17c तदञ्जनं त्रैककुदं MatsP_121.15c तदण्डशकलद्वयम् MatsP_2.32b तदद्भुतमिवाभवत् MatsP_49.67d तदद्भुतम् इवाभवद् MatsP_47.112d तदद्भुतं daityasahasragìhaæ MatsP_173.32a तदद्य दर्शयिष्यामि MatsP_136.9c तदधस्तात्प्रसर्पति MatsP_128.60b तदध्यात्मविदां चिन्त्यं MatsP_164.20e तदनन्तफलं स्मृतम् MatsP_22.36b तदनुज्ञया रूपवान्यो MatsP_70.58a तदन्तर्नयने स्थितम् MatsP_23.4b तदन्तर्भगवानेष MatsP_2.31a तदन्तिकस्थे मदने MatsP_154.248a तदन्ते पुष्पदामानि MatsP_101.38c तदन्नमभवच्छुद्धं MatsP_10.16a तदप्यत्र न वेत्थ किम् MatsP_154.347d तदप्याहुस् त्रिमेखलम् MatsP_93.121d तदप्राप्तं वियत्येव MatsP_153.172c तदब्जकृतशेखरा MatsP_158.39d तदभावे कथां कुर्यात् MatsP_7.14c तदभावे द्विजातये MatsP_95.32b तदभिमतमदात्ततः शशाङ्की MatsP_134.33c तदभ्यर्च्यापसव्यवत् MatsP_16.28d तदर्थो ऽत्र चतुर्लक्षं MatsP_53.11a तदर्धेनाधमस्तद्वद् MatsP_86.2c तदर्धेनाधमः स्मृतः MatsP_91.2d तदर्धेनापि शक्तितः MatsP_77.11d तदर्धेनाल्पवित्तवान् MatsP_85.2d तदवस्थागतं दृष्ट्वा MatsP_150.130c तदवस्थान्हरिर्दृष्ट्वा MatsP_153.148a तदविघ्नेन मे यातु MatsP_99.4a तदश्मवर्षं सिंहस्य MatsP_163.18a तद् अष्टादशकं चैकं MatsP_53.54a तदष्टादशसाहस्रं MatsP_53.35c तदस्त्रतेजसा तस्य MatsP_153.128c तदस्त्रमुग्रं दृष्ट्वा तु MatsP_151.30a तदस्त्रयुग्मं जगतां क्षयाय MatsP_23.44c तदहर्ब्राह्ममुच्यते MatsP_165.19d तदहं त्रिपुरं धक्ष्ये MatsP_133.14c तदहं श्रोतुमिच्छामि MatsP_67.1c तदंशस्तु सुदेष्णाया MatsP_48.77a तदा कपाली जग्राह MatsP_153.48c तदा कल्पान्तरे ऽनघ MatsP_53.4b तदा काममधुस्त्रीणां MatsP_61.24a तदा क्रुद्धेन महता MatsP_163.58c तदा च तासां व्रतमङ्गनानाम् MatsP_70.64b तदा जम्भो ऽभवच्छैलो MatsP_153.108a तदा तन्महदद्भुतम् MatsP_175.64b तदा तस्मिन्गते शुक्रे ह्य् MatsP_47.84c तदा तामरसाननः MatsP_137.4b तदा तु विहरंस्तासु MatsP_51.15c तदा ते भविता मृत्युर् MatsP_156.20c तदा तेषां द्विजन्मनाम् MatsP_21.4b तदात्मनः सर्वमवेक्ष्य राजा MatsP_100.7c तदा त्वमरसंक्षये MatsP_150.191b तदा ददे पूर्वम् अहं नरेन्द्र MatsP_41.11d तदा दानवो ऽमर्षसंरक्तनेत्रः MatsP_153.182d तदादानं च संधानं MatsP_150.119c तदादाय शिरस्त्वरन् MatsP_47.107b तदादावेव संक्षोभ्य MatsP_154.220a तदा दितिर् दैत्यमाता MatsP_7.4a तदादित्याश्च साध्याश्च MatsP_161.28a तदा दुग्धा यथेप्सितम् MatsP_10.28d तदा देवत्वमाप्स्यसि MatsP_61.17d तदा देवरथे ऽभ्ययुः MatsP_133.28d तदा देवं सनातनम् MatsP_170.23b तदा देवाय धीमते MatsP_154.196b तदा देवाः पुण्यभाजो भवन्ति MatsP_42.23d तदा निश्चलमूर्धानो MatsP_43.36a तदानुरागयोगाच्च MatsP_10.35c तदा पञ्चशरस्यापि MatsP_70.34c तदापतन्तं सम्प्रेक्ष्य MatsP_140.5a तदा पुण्यतमो ऽभवत् MatsP_154.103d तदा पुत्रत्वमेष्यसि MatsP_4.18d तदा पुत्रे महात्मनि MatsP_24.67b तदा पुत्रे महात्मनि MatsP_34.1d तदाप्रभृति यज्ञो ऽयं MatsP_143.42c तदाप्रभृति या प्रीतिस् MatsP_26.10c तदा प्रयागतीर्थं च MatsP_111.4c तदा प्रवर्तते धर्मो MatsP_142.74c तदा प्राह मनुर्भीतः MatsP_1.25c तदा बलं संविविशुर्मदोद्धताः MatsP_135.71d तदा भवपदन्यासाद् MatsP_138.41a tadÃbhëatsmaya¤chanai÷ MatsP_156.31b तदा भूयः समुत्थितः MatsP_171.11b तदा मठेषु ते दीपाः MatsP_139.20a तदा मुच्येत बन्धनात् MatsP_18.28d तदा मृतैर्गजैरश्वैर् MatsP_152.5a तदा मृत्युर्मम भवेद् MatsP_156.19a तदा मैथुनयोगतः MatsP_5.4d तदारम्भो विशिष्यते MatsP_22.84d तदा राज्यं सम्प्रदायैव तस्मै MatsP_36.4c तदाराध्य पुमान्विप्र MatsP_97.3a तदार्जवं स समाधिस्तदार्यम् MatsP_41.4d तदार्णवे तोयमुदीर्णवेगम् MatsP_140.72b तदालिङ्ग्य महासुरम् MatsP_156.28b तदा विष्णुसहायेन MatsP_47.52a तदावेक्ष्य जगन्नाथः MatsP_70.7a तदा वै दत्तवानृषिः MatsP_171.31d तदा वै पौष्करो राजन् MatsP_171.64a तदा शनिदिने कुर्याद् MatsP_97.4c तदा शरवणान्तिकम् MatsP_12.1d तदा शराद्विनिष्पत्य MatsP_136.58a तदा शर्मिष्ठया हताम् MatsP_27.28b तदा शिवः क्रोधपरो बभूव MatsP_23.35d तदाश्मौघैर् दैत्यगणाः MatsP_163.19a तदाश्रमपदं प्राप्तो MatsP_118.73c तदाश्रमपदं महान् MatsP_146.63d तदाश्रमं मनोहारि MatsP_118.69a तदाश्रमं श्रमशमनं मनोहरं MatsP_118.74a तदाश्रमं समन्ताच्च MatsP_118.72a तदाश्रयं यस्य सुता तपस्यति MatsP_154.397b तदाश्रित्य पुरं दुर्गं MatsP_133.8a तदा षड्वदनं रणे MatsP_160.12b tadëìhe च यो दद्याद् MatsP_53.17a तदा स गच्छति द्रष्टुं MatsP_141.6a तदा स तु करिष्यति MatsP_47.250b तदा सत्यं च शौचं च MatsP_165.4a तदा सम्पूर्णमानसः MatsP_154.276b तदा सम्यक्समाचरेत् MatsP_64.2f तदा संस्पृष्टवान्महीम् MatsP_163.59d तदासुरैर्दर्पितवैरिमर्दनैर् MatsP_130.28a तदासृजन्महामायां MatsP_175.18a तदा सो ऽभ्यन्तरे सूर्यो MatsP_125.56c तदा स्नानं नरः कुर्यात् MatsP_57.5a तदास्य वसतो ग्रामे MatsP_40.13c तदा स्वमेव तद्रूपं MatsP_154.73c तदाहारत्वमागतान् MatsP_19.6b तदा हि प्रेषितो देवैः MatsP_25.20a तदा हिरण्यकशिपोर् MatsP_163.51a तदा ह्यर्थपदात्मकौ MatsP_145.68b तदा ह्येव तु दैवतैः MatsP_142.56d तदिच्छामो वरं देव MatsP_170.26a तदिदं साम्प्रतं सर्वं MatsP_70.61c तदिदानीं प्रवक्ष्यामि MatsP_2.20e तदिदानीं प्रवक्ष्यामि MatsP_62.3c तदिदानीं प्रवक्ष्यामि MatsP_82.2c तदिदानीं समाचक्ष्व MatsP_52.1c तदुक्तफलदायकम् MatsP_58.53d तदुत्थतेजसा व्याप्तम् MatsP_153.83c तदुद्वर्तनकं गृह्य MatsP_154.502c तदुपस्पृश्य राजेन्द्र MatsP_104.20e तदेकमपराधं मे MatsP_20.35c तदेकादश रुद्रांस्तु MatsP_153.16a तदेकादशसाहस्रं MatsP_53.38c तदेको निर्वृतेः पुत्रो MatsP_44.40a तदेतच्छमलक्षणम् MatsP_145.47d तदेतदखिलं सर्वं MatsP_167.62c तदेतदद्यापि गृहं MatsP_140.78e तदेतन्निर्दहिष्यामि MatsP_135.12c तदेतन्नैमिषारण्यं MatsP_22.15a तदेतन्नो भयस्थानम् MatsP_134.15a तदेतान्येवमादीनि MatsP_134.21a तदेतेभ्यो विनिर्गतम् MatsP_53.64d तदेमां संयमिष्यसि MatsP_1.32d तदेव च तदन्यासु MatsP_144.104a तदेव च सुखोदयम् MatsP_122.22d तदेव धवमित्युक्तं MatsP_122.25e तदेव परमार्थवत् MatsP_16.13b तदेव फलमिच्छतः MatsP_55.1b तदेव मुनिभिः शुभम् MatsP_122.23d तदेव शैशिरं नाम MatsP_122.22a तदेव स्मरते तीर्थं MatsP_105.7e तदेवं हृदयं कृत्वा MatsP_103.22c तदेवाक्षय्यमिच्छता MatsP_72.39d तदेवाण्डं समभवद् MatsP_2.29a तदेवासितम् इत्युक्तं MatsP_122.24c तद् एवैकार्णवे तस्मिन् MatsP_2.21c तदेवोपस्थितं सर्वं MatsP_154.414c तदेष वै वेदमयः MatsP_167.12a तदैवं दानवो मयः MatsP_129.23d तदैवोत्तारणायालं MatsP_70.10c तदोत्तङ्कपुरःसरे MatsP_47.242d तदोत्पन्ना इति श्रुतिः MatsP_47.185d तदोपलमहावर्षं MatsP_153.96c तदोपस्पर्शनात्तस्य MatsP_44.52c तदोपामन्त्रयन्देवाः MatsP_47.228c तदोमासहितो देवो MatsP_154.499a तदोशना विप्रहितं चिकीर्षुः MatsP_25.61b तदोंकारमयं गृह्य MatsP_133.57a तदोंकारसहायेन MatsP_163.94e तदौषधीनामधिपं चकार MatsP_8.2c तद्गच्छ त्वं महासेन MatsP_176.10a तद्गृहोदरगोचरः MatsP_154.522d तद्घनीभूतदैत्येन्द्रम् MatsP_175.17a तद्दक्षिणद्वारमरेः पुरस्य MatsP_138.26c तद्दानकर्तृकत्वेन MatsP_84.6c तद्दानवबलं महत् MatsP_175.13b तद्दिनं चातिवाहयेत् MatsP_81.23d तद्दिनं नरशार्दूल MatsP_69.55c तद्दिशो जगृहुर्धाम MatsP_23.7a तद्दीप्तिरधिका तस्माद् MatsP_23.13a तद्दुर्गं दुर्गतां प्राप MatsP_131.1c तद्दृष्ट्वा दानवानीकं MatsP_150.151c तद्दृष्ट्वा दुष्करं कर्म MatsP_150.203c तद्दृष्ट्वा दुष्कृतं कर्म MatsP_150.63c तद्देवेशो वचः श्रुत्वा MatsP_140.76a तद्द्रुह्यो वै प्रियः कामो MatsP_33.19c तद्द्विधाप्येकतां यातं MatsP_153.167a तद्धविस्तव पुत्रस्य MatsP_175.59c तद्ध्याननिष्ठैकमना बभूव MatsP_23.32d तद्बलं दानवेन्द्राणां MatsP_150.151a तद्बलं दैत्यसिंहस्य MatsP_148.58c तद्बुद्ध्वा नीतिपूर्वं तु MatsP_47.85a तद्ब्रह्माण्डपुराणं च MatsP_53.56c तद्भवाननुमन्यताम् MatsP_32.39d तद्भागवतमुच्यते MatsP_53.20d तद्भागवतमुच्यते MatsP_53.21d तद्भूतमधिभूतं च MatsP_164.21c तद्भ्रातुस्तत्समस्य त्वं MatsP_4.18c तद्यथार्थकमेव त्वं MatsP_154.210a तद्यथा शीघ्रमेवैषां MatsP_154.194a तद्यथा शैलजा देवी MatsP_154.118a तद्युक्तफलदानेन MatsP_96.15c तद्युक्तं वैष्णवं विदुः MatsP_53.16d तद्युक्तो ऽपि न मोक्षाय MatsP_52.17c तद्युगं युगसंकाशं MatsP_133.30a तद्युद्धमभवद्घोरं MatsP_175.6a तद्योगेन पुरत्रयम् MatsP_140.44d तद्रक्तधारारुणघोरनाभि MatsP_151.36d तद्रथस्याभवद्द्युतिः MatsP_153.72b तद्रसेत्यभिसंज्ञितम् MatsP_169.13b तद्रहस्यं महर्षीणाम् MatsP_164.20b तद्रुद्रस्य जिघांसवः MatsP_139.11b तद्रूपकान्त्या हृतमानसेन MatsP_23.31b तद्रूपगुणसामान्याद् MatsP_3.45c तद्रूपालोकनेच्छया MatsP_3.36d तद्रूपालोकनेच्छवः MatsP_23.23b तद्रेतसस् ततो जाताव् MatsP_11.36c तद्रेतस्त्वपतद्भूमौ MatsP_49.24c तद् वक्त्रं चावृणोत् प्रभुः MatsP_3.40f तद्वक्ष्यामि निबोधत MatsP_142.2d तद्वक्ष्यामि निबोधत MatsP_142.40b तद्वक्ष्यामि प्रसंख्याय MatsP_124.10a तद्वक्ष्यामीह लक्षणम् MatsP_145.63d तद्वच्च दश cëÂau च MatsP_93.106a तद्वत्कमलसप्तमीम् MatsP_78.1b तद्वत्कल्मषनाशिनीम् MatsP_77.1b तद्वत्कृष्णचतुर्दश्याम् MatsP_95.17c तद्वत्तुरगसंघात- MatsP_159.34a तद्वत्पिण्डादिके कुर्याद् MatsP_16.41c तद्वत्संकल्प्य चतुरः MatsP_18.19a तद्वदग्नेश्च माहात्म्यं MatsP_53.69a तद्वदत्रापि कारयेत् MatsP_84.5b तद्वदामन्त्रणं पूजां MatsP_85.3a तद्वदावाहनं कुर्याद् MatsP_90.5c तद्वदिक्षुफलैर्युतम् MatsP_64.22b तद्वद्गां käcanodbhavÃm MatsP_80.7d तद्वद्गोमिथुनं शुक्लं MatsP_63.25a तद्वद्दैवोपघातानां MatsP_93.81c तद्वद्धेममयान्सर्वांल् MatsP_84.4c तद्वद्धेममृगं दद्यात् MatsP_101.35c तद्वद्धेमरथं दद्यात् MatsP_101.72a तद्वद्धेमशलाकया MatsP_59.6d तद्वद्धैमफलं दत्त्वा MatsP_76.5c तद्वद्धोमसुरार्चनम् MatsP_89.6b तद्वद्धोमं समाचरेत् MatsP_93.100b तद्वद्बलिभिरध्यस्तं MatsP_131.4a तद्वद्भूमावरिंदम MatsP_60.29d तद्वद्रुद्राय नारद MatsP_68.17d तद्वद्वाचस्पतेः पूजां MatsP_73.7a तद्वद्वृत्तां च कर्णिकाम् MatsP_74.7b तद्वद्वृद्धातुराणां च MatsP_68.4c तद्वद्वृद्धातुराणां च MatsP_68.15e तद्वधोपायमात्मनः MatsP_156.21d तद्वर्तिनां प्रवणं पापलोकम् MatsP_38.4b तद्वर्षं विस्तृतायतम् MatsP_135.2b तद्वस्त्रयुग्मं पद्मं च MatsP_75.6c तद्वंशं चानुपूर्वशः MatsP_51.1d तद्वंश्यान्वयभूतस्य MatsP_164.15c तद्वंश्या ये च राजानो MatsP_23.1c तद्वाराहम् इहोच्यते MatsP_53.39d तद्वासरादौ सम्पूज्य MatsP_66.4c तद्विघाताय वक्ष्यामि MatsP_68.3a तद्विचारो नृणां शुभः MatsP_4.6d तद्विधानं जगन्नाथ MatsP_60.13c तद्विरुद्धं च यत्फलम् MatsP_53.67d तद्विश्रामाय नारद MatsP_61.35d तद्विष्णोः परमं पदम् MatsP_82.26d तद्विष्णोः परमं पदम् MatsP_124.113b तद्विस्तारस्तु द्व्यङ्गुलः MatsP_81.14b तद्वृत्तान्ताश्रयं तद्वत् MatsP_53.14c तद्वृत्तान्तोद्भवं लोके MatsP_53.21c तद्वैकुण्ठवचः श्रुत्वा MatsP_153.14c तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे MatsP_39.3d तद्वैश्रवणसंश्लिष्टं MatsP_174.49a तद्वै सहस्रं बाहूनां MatsP_43.41a तद्वै स्वाभाविकं स्मृतम् MatsP_122.43d तद्व्रतं शृणु नारद MatsP_54.6d तनयं देवरक्षिता MatsP_46.16d तनयेषु पुरा किल MatsP_49.14b तनुक्षये च सायुज्यं MatsP_160.33e तनुताम्रनखाङ्कुरा MatsP_11.51d तनुप्रच्छादिताननाम् MatsP_146.76d तनुभिर्मां सरस्वति MatsP_66.9d तनुलोमा सुदशना MatsP_11.50c तनुस्तवापि सहजा MatsP_154.74a तनुस्ते त्यक्तभूषणा MatsP_154.18b तनुस्ते वरुणोच्छुष्का MatsP_154.22a तन्तिपालश्च तन्तिश्च MatsP_46.27a तन्तुमालैर् धवैर्भव्यैः MatsP_118.8c तन्त्रीत्रयलयोपेतं MatsP_154.43a तन्त्रीप्रलापास्त्रिपुरेषु रक्ताः MatsP_139.31c तन्त्रीस्वरविमिश्रितम् MatsP_120.31d तन्नः प्रब्रूहि पृच्छताम् MatsP_47.33d तन्नः प्रब्रूहि पृच्छताम् MatsP_47.40d तन्नः प्रब्रूहि पृच्छताम् MatsP_48.31b तन्निबोध युधिष्ठिर MatsP_112.14d तन्निशम्याब्रवीद्दैत्यः MatsP_154.4a तन्निष्ठस्तत्परो हि सः MatsP_48.52d तन्निःश्रेयस् तेन संयोगमेत्य MatsP_39.28c तन्नेत्रविस्फुलिङ्गेन MatsP_154.248c तन्नो ब्रूहि महाव्रत MatsP_147.6d तन्नो ब्रूहि यथातथम् MatsP_49.16d तन्नो विस्तरतो वद MatsP_129.1d तन्नो व्यपहृतं दैत्यैः MatsP_133.12c तन्मध्ये पर्वतं कुर्याद् MatsP_83.11c तन्मध्ये ऽमावसुं नाम MatsP_14.5c तन्मध्ये ये तु निष्कामास् MatsP_20.23a तन्मन्त्राभ्यां विधानतः MatsP_68.16f तन्ममाचक्ष्व पृच्छतः MatsP_115.3d तन्मया कृतमेव हि MatsP_154.206b तन्मया त्रिपुरं कृतम् MatsP_129.28d तन्मयो ऽसि महाशैल MatsP_92.12c तन्मात्स्यमिति जानीध्वं MatsP_53.51c तन्मां पश्य समापन्नं MatsP_175.67a तन्मुखाभिमुखाः सर्वे MatsP_127.26a तन्मुखालोकनाद् ऋते MatsP_3.34d तन्मे कथय माधव MatsP_66.2d तन्मे निगदतः शृणु MatsP_93.2f तन्मे पृष्टः शंस सर्वं यथावच् MatsP_39.21c तन्मे ब्रूहि जनार्दन MatsP_62.1d तन्मे ब्रूहि पितामह MatsP_108.13d तन्मे ब्रूहि महामुने MatsP_106.2d तन्मे मथ्नाति हृदयम् MatsP_28.12a तन्मे राजन्ब्रूहि सर्वं यथावत् MatsP_38.13c तन्मौल्यलाभाय पुरं समस्तं MatsP_100.15a तन्वङ्गि himaÓailaràMatsP_155.19f तन्वा मे यौवनात्सुखी MatsP_24.65d तप आरभ्य तिष्ठति MatsP_47.117d तप उग्रं चचार ह MatsP_7.3d तपता लोकमव्ययम् MatsP_174.22d तपनमण्डलमण्डितकंधरे MatsP_158.12a तपनस्तेजसो योगाद् MatsP_128.35c तपनस्य सुता देवी MatsP_104.19a तपनस्य सुता देवी MatsP_108.23a तपनस्य सुता देवी MatsP_110.5a तपनं च महाबलम् MatsP_162.24b तपनीयसवर्णैश्च MatsP_118.38c तपन्तश्च जपन्तश्च MatsP_126.32a तपन्ति रुद्रसंश्रिताः MatsP_106.12b तपश्चकार तत्रैव MatsP_119.41c तपश्चक्रे सुदारुणम् MatsP_15.6b तपश्चक्रे सुदुश्चरम् MatsP_61.37d तपश् चचार प्रथमम् MatsP_3.2a तपश्चचार शीतांशुर् MatsP_23.16c तपश्च दानं च शमो दमश्च MatsP_39.22a तपश्च समतात्मकम् MatsP_143.33b तपसश्च तथारण्ये MatsP_145.24a तपसः सांप्रतं राजा MatsP_154.48c तपसः सौम्यदर्शने MatsP_154.293d तपसा ऋषितां गताः MatsP_145.93b तपसा कर्शितः क्षामः MatsP_40.16a तपसा च दमेन च MatsP_26.2d तपसा च महाबलाः MatsP_129.27b तपसा जगदव्ययम् MatsP_175.24b तपसा ज्ञातुमर्हसि MatsP_47.174b तपसा तपनप्रभान् MatsP_129.13d तपसा तस्य तुष्टेन MatsP_100.2a तपसा तस्य भीतेन MatsP_61.22a तपसा तस्य भीषिताः MatsP_148.14b तपसा तेजसा चैव MatsP_171.22a तपसा ते तु महता MatsP_48.17c तपसा ते मुनिश्रेष्ठ MatsP_175.65c तपसा तोषितो यस्य MatsP_6.13a तपसा तोषितो विष्णुर् MatsP_24.36c तपसा दुष्करेणाप्तः MatsP_157.10a तपसा नियमेन च MatsP_161.4d तपसा निर्मितः किल MatsP_171.30d तपसा निर्मितात्रिणा MatsP_119.20d तपसानेन सुव्रत MatsP_161.10b तपसा परितोषितः MatsP_156.15d तपसा पुष्करेक्षणः MatsP_47.2b तपसा पुष्करेक्षणः MatsP_47.246d तपसा प्राप्तुमिच्छसि MatsP_156.16b तपसा ब्रह्मचर्येण MatsP_154.525a तपसा भावितस्तु सः MatsP_48.85d तपसा भावितात्मनाम् MatsP_168.12b तपसा संव्यवस्थिता MatsP_156.10d तपसा स्वर्गमाप्तवान् MatsP_22.60b तपसा हि प्रसिद्धेन MatsP_141.59c तपसा ह्यतियोगतः MatsP_118.45d तपसि भ्रष्टसंदेह MatsP_154.291a तपसि स्थिरसंयमः MatsP_146.74d तपसे कृतनिश्चयः MatsP_115.17b तपसे चित्रवाससे MatsP_47.129d तपसे बुद्धिरभवत् MatsP_21.4a तपसे मे रतिर्देव MatsP_146.54c तपसोग्रेण तोषितः MatsP_121.38b तपसो ऽन्त इति श्रुतम् MatsP_145.74b तपसो ऽन्ते भगवती MatsP_146.43a तपसो ऽन्ते महातेजा MatsP_49.45c तपसो ऽन्ते ऽस्य भगवान् MatsP_161.22c तपसो ऽस्मान्मदाज्ञया MatsP_157.8d तपस्तप्त्वा सुदुश्चरम् MatsP_4.33b तपस्तस्य स्थिरात्मनः MatsP_154.225b तपस्तीव्रं समाश्रितः MatsP_167.43d तपस्तेजोमयी ह्युमा MatsP_154.421d तपस्तेपे महाराजन् MatsP_120.35c तपस्तेपे वराश्रमे MatsP_49.61b तपस्तेपे सुदारुणम् MatsP_175.23b तपस्तोषित आगतः MatsP_129.14d तपस्त्वं क्रूरमापन्नो ह्य् MatsP_146.56a तपस्यतो महाभागाः MatsP_154.315c तपस्यन्तं तु तं विप्रा MatsP_129.4c तपस्यन्तं तु संप्रति MatsP_154.326b तपस्यन्हिमशैलस्य MatsP_154.62c तपस्येव रतिर् मेऽस्तु MatsP_146.73c तपस्विशरणं शैलं MatsP_117.12a तपस्विशरणोपेतां MatsP_116.3a तपस्वी ब्राह्मणश्च त्वां MatsP_43.43c तपस्वी सत्यवाग्घविः MatsP_4.41d तपः कर्तुं पुनर्दैत्यो MatsP_147.4a तपः कार्यं ममान्तिके MatsP_13.21b तपः कृत्वा तु लप्स्यसे MatsP_146.40d तपः कृत्वावतारिता MatsP_12.44d तपः कृत्वा सुदारुणम् MatsP_10.10d तपः परमदारुणम् MatsP_3.39d तपः परमदारुणम् MatsP_156.15b तपः परमदुश्चरम् MatsP_145.61d तपः परिभवन्मम MatsP_167.38b तपःप्रधानान्यभिमर्षकेण MatsP_39.23b तपःश्रेष्ठौ गुणश्रेष्ठौ MatsP_171.58a तपः सत्यं च सप्तैते MatsP_61.1c तपः सर्वैस्तु कारणैः MatsP_143.40d तपांसि दीर्घचीर्णानि MatsP_154.102a तपांसि विविधानि च MatsP_171.69b तपांस्येतानि सो ऽकरोत् MatsP_148.11d तपो घोरं करिष्यामि MatsP_147.15c तपो घोरं समाश्रितः MatsP_171.1d तपो घोरं समास्थितः MatsP_167.16d तपोदीर्घेण चक्षुषा MatsP_47.210f तपोद्युतिपरंतपौ MatsP_9.17d तपोधनवनानि च MatsP_131.49d तपोधनवनेषु च MatsP_131.7d तपोधनवनेषु च MatsP_132.1d तपोधनः सो ऽप्यभिधाय चैवं MatsP_70.64a तपोनिधीनां निधिर् अप्रमेयः MatsP_25.64b तपोनिष्ठे त्वयोज्झितः MatsP_155.27d तपोबलगुणान्वितैः MatsP_24.43d tapobalìhyà सा तस्य MatsP_146.66a तपोभागी तपोयोगी MatsP_9.18a तपोभिर्दीर्घचरितैर् MatsP_155.5a तपोभिः प्राप्यते ऽभीष्टं MatsP_154.289a तपोमूलमिदं स्मृतम् MatsP_143.41d तपोमूलस्तपोधनः MatsP_9.17b तपोयोगसमन्विताः MatsP_15.4d तपोरतिस्तपस्यश्च MatsP_9.17c तपोराशित्वमागते MatsP_148.13b तपोराशिरजायत MatsP_146.60d तपोवनानि रम्याणि MatsP_44.10c तपोवनाश्च ऋषयस् MatsP_116.18c तपोवीर्यसमाश्रयात् MatsP_24.66d taptakäcanabhÆ«aïam MatsP_172.22b तप्तकुण्डलभूषणम् MatsP_174.43b तप्तहेमपरिष्कारं MatsP_153.160c तप्यते भूधरात्मजा MatsP_154.312d तप्यमानाय सलिले MatsP_132.26c तप्येत यदि तत्कृत्वा MatsP_41.3c तमधो ह्यशपंस्तदा MatsP_143.24d तमन्तकमुखासक्तम् MatsP_150.134c तमन्वयुर्देवगणा MatsP_174.48a तमपृच्छन्नरेश्वरम् MatsP_21.19d तमप्रतर्क्यं जनयन्नजय्यं MatsP_151.36a तमप्रतिमकर्माणं MatsP_161.78a तमब्रवीत्केन चेहोपनीतो MatsP_25.49c तमब्रवीत्ततः पूरुः MatsP_24.65a तमभ्यर्थयितुं वयम् MatsP_154.376d तमर्घं विधिवत्तदा MatsP_154.123b तमर्घ्येण च पाद्येन MatsP_134.6a तमवेहि रजोरूपं MatsP_2.37c तमसा चातिनिबिडं MatsP_119.4a तमसा नीलवर्चसा MatsP_175.16b तमसा पिप्पली श्येनी MatsP_114.25e तमसा पुष्पवाहिनी MatsP_163.64b तमसा रजसाथ वै MatsP_170.14d तमसा समवस्थितम् MatsP_131.28b तमसा संवृतः प्रभुः MatsP_167.3b तमसा संवृते लोके MatsP_163.28a तमसो ऽन्तेषु पर्वसु MatsP_127.10d तमस्तीव्रं समन्ततः MatsP_163.27d तमहं शरणं गता MatsP_154.370b तमः कृत्स्नं व्यनाशयत् MatsP_150.115b तमः प्रोत्सार्य महसा MatsP_176.6c तमाकम्पितमालक्ष्य MatsP_150.237c तमागतमभिप्रेक्ष्य MatsP_26.23a तमागत्याब्रवीद्ब्रह्मा MatsP_156.15c तमागम्य जलाश्रयम् MatsP_146.71f तमापतन्तं वेगेन MatsP_140.31a तम् आयान्तम् अभिप्रेक्ष्य MatsP_153.74c तम् आयान्तं वियत्येव MatsP_151.20a तम् आराधयितुं शक्तो MatsP_25.17c तमालक्ष्य ततो दैत्यः MatsP_150.47c तमालवनगन्धश्च MatsP_163.71c तमालोक्य पलायन्तं MatsP_153.1a तमालोक्य यमः श्रान्तं MatsP_150.39a तम् आलोक्यासुरेन्द्रास्तु MatsP_150.219a तमासाद्य रणे घोरम् MatsP_150.192c तमास्थितं च मेघौघ- MatsP_150.218c तमाह परमेश्वरः MatsP_21.15d तमांसि नैशानि द्रुतं निहत्य MatsP_139.25a तमांस्युत्सार्य भगवांश् MatsP_139.15c तमिच्छावो वधश्चैव MatsP_170.28c तमीशं सर्वयज्ञानां MatsP_164.20c तमीशेति स्वयम्भुवः MatsP_93.39b तम् उच्छ्रितम् अथात्यन्तं MatsP_119.5a तमुपासन्त सर्वशः MatsP_161.85d तमुपास्य ततः सोमं MatsP_141.10c तमुवाच ततस्त्वष्टा MatsP_11.23a तमुवाच ततो देवः MatsP_154.588e तमुवाच ततो दैत्यं MatsP_148.21c तमुवाच ततो हृष्टा MatsP_146.45a तमुवाच महादेवः MatsP_158.33c तमुवाचामरैर्युतः MatsP_154.216d तमुह्यमानं वेगेन MatsP_48.58a तम् ऊचुर् ऋषिसत्तमाः MatsP_146.11d तमूचुर्नृपतिं गत्वा MatsP_120.36a तमृक्षपतिमञ्जसा MatsP_45.13b तमृक्षपूगानुगतं MatsP_174.25a तमृते देवसत्तमम् MatsP_166.23d तमेकं रहसि दृष्ट्वा MatsP_31.11a तमेव च महामनाः MatsP_171.14d तमेव जहि हृद्यो ऽर्थ MatsP_159.21e तमेव त्वरिता ययुः MatsP_47.206d तमेव देशं सम्प्राप्ता MatsP_30.2c तमेव देशं सम्प्राप्तो MatsP_30.5a तमेव द्विजसत्तमम् MatsP_70.44b तमेव नृपसत्तमम् MatsP_32.15d तमेव पुरतः कृत्वा MatsP_4.37c तमेव पूजयेद्भक्त्या MatsP_93.113a तमेव मुद्गरं गृह्य MatsP_150.8a तम् एवंवादिनं दैत्यं MatsP_140.21a तमेवंवादिनं शुक्र MatsP_72.10a तमेवासुरधर्मं त्वम् MatsP_32.19c तमेवेच्छाम निर्वृताः MatsP_164.26b तमो घोरमनन्तरम् MatsP_150.114d तमोजातस्य चात्मजः MatsP_44.83d तमो दीर्घं प्रवेक्ष्यसि MatsP_48.41d तमो दीर्घं प्रवेक्ष्यसि MatsP_49.23f तमोन्धन्वम् उपागते MatsP_132.2d तमोभूतमथाकरोत् MatsP_175.13d तमोभूतमभूज्जगत् MatsP_163.31d तमोभूतमिवाभवत् MatsP_175.17d तमोभूतान्यपातयन् MatsP_175.15d तमोमयमिवाकरोत् MatsP_149.10d तमोवृत्तं कलौ स्मृतम् MatsP_144.45b तया चकार सहितः MatsP_20.27c तया चाभ्युपपन्नांस्तान् MatsP_47.93a तया दत्तश्चतुर्दश्यां MatsP_92.23c तयाभितप्तस्य हरेर् MatsP_60.4e तया भिन्नतनुत्राणो MatsP_140.36a तया 'भिभूतौ तौ देवाव् MatsP_47.100a तया भुशुण्ड्या च पिपेष मेषं MatsP_152.28c तया वामभुजं विष्णोर् MatsP_150.232a तया वृष्ट्या बाध्यमाना MatsP_150.181a तयाशन्या पतितया MatsP_153.110c तया समाहितस्तत्र MatsP_171.23a तया सह स पार्थिवः MatsP_20.28b तया सहावसद्देव्या MatsP_47.178a तया सहैव देवेशं MatsP_60.16a तया सार्धमकामया MatsP_48.38b तयासुरवरः श्रीमांस् MatsP_135.63a तया हतस्ततो दैत्यश् MatsP_160.11c तयोरक्रोधनो वरः MatsP_28.6d तयोरनुगतो दैत्यः MatsP_150.207a तयोरन्नं चतुर्विधम् MatsP_100.23d तयोरेवागमद्गतिम् MatsP_171.18b तयोर्देवासुराः समम् MatsP_47.37d तयोर्धनशतत्रयम् MatsP_100.22b तयोर्निपातेन समुद्रभूम्योर् MatsP_23.44a तयोर्मण्डलयोस्तु वै MatsP_141.47b तयोर्मध्ये तु विज्ञेयो MatsP_113.34a तयोर्वंशं च मे शृणु MatsP_48.105f तयोस्तद्वचनं श्रुत्वा MatsP_171.7a तयोः पूर्वतरं गतः MatsP_41.2d तयोः षष्टिसहस्राणि MatsP_6.23c तयोः संयुक्तयोस्तस्मात् MatsP_154.67a तयोः सुतप्ततपसोर् MatsP_154.63c तयोः सुतप्ततपसोः MatsP_154.65c तरतो ऽपि दिशं चरन् MatsP_124.48b तरवः सुरमुख्याश्च MatsP_92.25a तरवो जम्बुकाः खगाः MatsP_102.14d तरवो हेमनिर्मिताः MatsP_92.30d तरसा तस्य चान्तकः MatsP_150.6d तरंगव्रातसंक्रान्त- MatsP_116.15a तरुणादित्यसंकाशो MatsP_163.83c तर्कये त्वां महात्मानं MatsP_167.49c तर्जयन्ति स्म देवताः MatsP_173.28d तर्पणं तूभयेनैव MatsP_22.90c तर्पणाख्यं तु यो ऽग्निमान् MatsP_16.21b तर्पयन् पितृदेवताः MatsP_35.13b तर्पयामास मेदिनीम् MatsP_166.14d तर्पयामास वै पितॄन् MatsP_141.13b तर्पयेत कथं पितॄन् MatsP_141.1d तर्पयेत यथाकामं MatsP_70.57c तर्पयेद् अक्षतौदकैः MatsP_102.19f तर्पयेद्भक्तितः शुभान् MatsP_95.16d तर्पयेद् वस्त्रगोदानै MatsP_99.17c तल्लक्षणं तु देवानां MatsP_145.15a तव गर्भः कृतो मया MatsP_146.36d तव चतुरानन साम्यतामुपैति MatsP_69.64d तव चैव निरूप्यते MatsP_160.6d तव चैव महाव्रत MatsP_175.66b तव जन्म भविष्यति MatsP_61.16d तव तरया रज आपद्यते च MatsP_39.10c तव तात वदस्व तत् MatsP_21.7d तव दर्शनलालसाः MatsP_154.390f तव दानवशत्रुजित् MatsP_133.44b तव नतो ऽस्मि नतार्तिविनाशिनि MatsP_158.11d तव नमो ऽस्तु जगत्त्रयसंश्रये MatsP_158.19*b तव पद्ममयं जगत् MatsP_164.4b तव पुष्करमन्दिरम् MatsP_100.30b तव पौत्रः पुनर्बलिः MatsP_47.217d तव भक्तिमतस्तथापि वक्ष्ये MatsP_81.2c तव भक्त्या तथैव च MatsP_129.18d तव यज्ञे सुरोत्तम MatsP_143.12d तव यशसो निधिर्धीर तारकाख्यः MatsP_138.50b तव रूपं भविष्यति MatsP_72.16d तव वा नाहुष गृहे MatsP_31.12c तव शून्यं जनार्दन MatsP_54.26b तवाङ्कः शशसंनिभः MatsP_176.5b तवाद्य सुखमावयोः MatsP_100.24d तवाधीनानि सर्वदा MatsP_93.71b तवापचाराद्देव्येष MatsP_48.73a तवापि दुष्टसंपर्कात् MatsP_155.21c तवापि सुमहत्तरः MatsP_154.203d तवासहन्ती भगवन् MatsP_11.23c तवास्मान्प्रति चापल्यं MatsP_154.200c तवाहं नामसंश्रयम् MatsP_155.11d तवैतद्वचनं भुवि MatsP_50.59b तवैव स्यात्पराजयः MatsP_175.67d तवैवाराधने रतम् MatsP_175.67b तवोदितं विश्वजनीनमन्यत् MatsP_101.85b तवोपघाते जीवितुं नास्मि शक्ता MatsP_25.53d तस्तम्भ देवी बलवद् MatsP_47.95c तस्थावचेष्टो दनुजो MatsP_150.125a तस्थुर्निर्मलमूर्तयः MatsP_154.435b तस्थुर्मनोभिर् इष्टार्थ- MatsP_154.16c तस्थुर्मेरुगिरौ यथा MatsP_135.5b तस्थुस्ते जीवितार्थिनः MatsP_150.140b तस्थुः सगरुडध्वजाः MatsP_153.163b तस्थौ गिरिरिवाचलः MatsP_150.50b तस्थौ गिरिसुताबाहु- MatsP_154.587a तस्थौ तस्मिञ्छिवेच्छया MatsP_133.60d तस्थौ दिक्पालकैः सार्धम् MatsP_153.57c तस्थौ भवः सोद्यतबाणचापः MatsP_138.40c तस्थौ साभरणो देवो MatsP_154.488c तस्थौ सुरगणानीके MatsP_174.11c तस्थौ हिमगिरेः शृङ्गे MatsP_153.23c तस्माच्च ऋषिता मता MatsP_145.82d तस्माच्च धर्मकामार्थी MatsP_11.33a तस्माच्च लोकेष्वपराजितत्वम् MatsP_92.32a तस्माच्च स वरं वव्रे MatsP_48.60a तस्माच्चैद्या नृपाः स्मृताः MatsP_44.38b तस्माच्छनैश्चरश्चोर्ध्वं MatsP_128.73c तस्माच्छमितुम् अर्हथ MatsP_143.22d तस्माच्छान्तिकमेवात्र MatsP_93.155c तस्माच्छान्तिं प्रयच्छ मे MatsP_82.15d तस्माच्छान्तिं प्रयच्छ मे MatsP_83.29d तस्माच्छान्तिं प्रयच्छ मे MatsP_84.7d तस्माच्छान्तिं प्रयच्छ मे MatsP_85.7f तस्माच्छान्तिं प्रयच्छ मे MatsP_93.71d तस्माच्छान्त्यै भवत्विह MatsP_87.4d तस्माच्छिबिर् अभिगन्ता रथेन MatsP_42.20f तस्माच्छिबे नाभिनन्दामि वाचम् MatsP_42.9d तस्माच्छ्राद्धानि दातृभिः MatsP_13.6d तस्माच्छ्रेष्ठो हि वः शिबिः MatsP_42.19d तस्माज्जज्ञे महात्मवान् MatsP_48.100d तस्माज्जज्ञे स वीर्यवान् MatsP_50.65b तस्माज्जयायामरपुंगवानां MatsP_148.37a तस्माज्जरा त्वाम् अचिराद् MatsP_32.31c तस्माज्ज्योतिष्मती तु या MatsP_121.65b तस्मात्करम्भः कारम्भिर् MatsP_44.42c तस्मात्कर्णो ऽभवन्नृपः MatsP_48.102d तस्मात्कर्मणि युक्तात्मा MatsP_52.7a तस्मात्काण्वायना द्विजाः MatsP_49.47b तस्मात्कालादनन्तरम् MatsP_124.89b तस्मात्किमन्यजननीजठरोद्भवेन MatsP_100.10a तस्मात्कूपान्नराधिपः MatsP_27.23b तस्मात्तच्चन्द्रसंक्षये MatsP_16.43d तस्मात्तत्परमं पदम् MatsP_52.6b तस्मात्तत्पितृवल्लभम् MatsP_17.23b तस्मात्तं देवदानवाः MatsP_100.5d तस्मात्तं शंतनुं विदुः MatsP_50.43d तस्मात्ताम्रा भवन्त्यापो MatsP_128.14a तस्मात्तु पर्वणो ह्यादौ MatsP_141.33a तस्मात्तुभ्यं तमो दीर्घम् MatsP_48.81c तस्मात्तु स समुद्भूतो MatsP_146.10c तस्मात्ते दुष्करं कर्म MatsP_43.42c तस्मात्ते परुषा रूक्षा MatsP_157.2a तस्मात्ते स्थिरतां गताः MatsP_123.55b तस्मात्त्वद्देहमचिराद् MatsP_4.12c तस्मात्त्वमनया वृत्त्या MatsP_7.48a तस्मात्त्वमपि दैत्येन्द्र MatsP_72.43c तस्मात्त्वमप्यत्र विधानपूर्वं MatsP_92.32c तस्मात्त्वयाहम् एवेह MatsP_21.24a तस्मात्त्वय्युपपद्यते MatsP_158.35b तस्मात्त्वं पाहि नो ऽनिशम् MatsP_89.8d तस्मात्त्वं पुत्रि तपसः MatsP_14.13a तस्मात्त्वं प्रतिपद्यसे MatsP_33.23d तस्मात्त्वं सत्त्वमालम्ब्य MatsP_69.56a तस्मात्त्वं सप्तकृत्वेह MatsP_47.105c तस्मात्त्वां देवदानवाः MatsP_72.21b तस्मात्पञ्चदशे सोमे MatsP_141.56a तस्मात्परिमिता भेदाः MatsP_123.61a तस्मात्पर्वतरूपेण MatsP_84.8c तस्मात्पाते तव जिज्ञासमानाः MatsP_37.9d तस्मात्पापं न चिन्तयेत् MatsP_103.22d तस्मात्पाहि नगोत्तम MatsP_86.5d तस्मात्पाहि शिलोच्चय MatsP_86.4d तस्मात्पुष्टिर्ध्रुवास्तु मे MatsP_83.34b तस्मात्प्रकृष्टां भूमिं तु MatsP_124.70c तस्मात्प्रजा समुच्छेदं MatsP_33.12c तस्मात्प्रनष्टसंज्ञा वै MatsP_47.202a तस्मात्प्रभवते दिव्या MatsP_121.7c तस्मात्प्रभवते पुण्या MatsP_121.17a तस्मात्प्रभवते पुण्या MatsP_121.23a तस्मात्प्रभवते पुण्यो MatsP_121.12c तस्मात् प्रवहते दिव्या MatsP_121.4c तस्मात्प्रसादं कुरु मे MatsP_11.27a तस्मात्प्रातर्गतात्कालान् MatsP_124.88c तस्मात्प्रेतपुरं प्रेतो MatsP_18.6a तस्मात्सत्यरथः स्मृतः MatsP_12.37d तस्मात्सत्यव्रतो नाम MatsP_12.37c तस्मात्सर्वप्रयत्नेन MatsP_109.2e तस्मात्सर्वश्च जज्ञिवान् MatsP_50.30d तस्मात्सर्वेषु दानेषु MatsP_105.22a तस्मात् संतपते दिवा MatsP_128.11d तस्मात्संतापं वर्जयाम्यप्रमत्तः MatsP_38.11d तस्मात्संध्येति तामाहुर् MatsP_124.85a तस्मात्सा तपसोग्रेण MatsP_44.35c तस्मात्सान्त्वं सदा वाच्यं MatsP_36.13a तस्मात्सुषेणाद्भविता MatsP_50.81c तस्मात् सैव भविष्यति MatsP_154.420d तस्मात्सो ऽमर उच्यते MatsP_154.365d तस्मात्सोमस्य विप्रोक्तः MatsP_141.56c तस्मात्सोमो ऽभवच्छिशुः MatsP_23.5d तस्मात्स्मार्तः सूतो धर्मो MatsP_145.33a तस्मात्स्वाहा व्यजीजनत् MatsP_51.2d तस्मादग्निद्विजमुखान् MatsP_52.25a तस्मादग्निः प्रकाशते MatsP_128.10d तस्मादग्रे हरेर्नित्यम् MatsP_82.30a तस्मादण्डात् साभिधानादचिन्त्यः MatsP_154.8b तस्माददृश्यो भूतानां MatsP_47.220c तस्मादनन्तफलदस् MatsP_22.84c तस्मादनपराधो ऽहं MatsP_4.16a तस्मादनुमतिर्नाम MatsP_141.40c तस्मादपि परिभ्रष्टो MatsP_107.18c तस्मादपि भरद्वाजाद् MatsP_49.33a तस्मादभ्रस्य वै स्थितिः MatsP_125.35d तस्मादयुतहोमस्य MatsP_93.141c तस्मादर्घः प्रदातव्यो ह्य् MatsP_61.42c तस्मादवप्लुत्य हताच्च मेषाद् MatsP_152.29a तस्मादात्मगुणोपेतः MatsP_52.18a तस्मादादित्यवारेण MatsP_97.3c तस्मादानन्दकारी त्वं MatsP_92.10c तस्मादाप्यायते नक्तं MatsP_141.38c तस्मादायुर्बलं रूपं MatsP_144.46a तस्मादुत्सृज्य राजेन्द्र MatsP_100.33a तस्मादुपरि कामं तु MatsP_7.13a तस्मादुमा कालरात्रिर् MatsP_133.39c तस्माद् ऋषेर् ममापत्यम् MatsP_32.4c तस्मादेकेन वपुषा MatsP_61.16a तस्मादेव तु राजर्षेः MatsP_32.10a तस्मादेव प्रहीयते MatsP_113.24d तस्मादेवं वर्जनीयं नरेन्द्र MatsP_39.5a तस्मादेवं शपामि वः MatsP_49.63d तस्माद्दशगुणस्तु वै MatsP_123.51d तस्माद्दशरथः किल MatsP_48.94d तस्माद्दशरथो जातस् MatsP_12.49c तस्माद्दिवश्चरान्सर्वान् MatsP_154.367c तस्माद्दिवा त्वमावास्यां MatsP_141.48c तस्माद्दिष्टं बलवन्मन्यमानो MatsP_38.7c तस्माद् दीर्घतमाङ्गेषु MatsP_48.74c तस्माद्दीर्घेण कालेन MatsP_124.73c तस्माद्दुर्गविधानं हि MatsP_129.23a तस्माद् दुर्जनम् आक्रान्तुं MatsP_148.71c तस्माद्देया द्विजोत्तमे MatsP_105.22f तस्माद्देवातिथिः स्मृतः MatsP_50.37b तस्माद्देवा भवन्त्विति MatsP_7.61d तस्माद्द्वादशभागेन MatsP_113.24a तस्माद् द्वे सम्प्रसूयताम् MatsP_121.68d तस्माद् द्वे सम्प्रसूयताम् MatsP_121.69d तस्माद्धृतार्चिर्विश्वात्मा MatsP_89.7c तस्माद्ध्रसन्ति वै कृष्णाः MatsP_141.27c तस्माद्ध्रसन्ति वै कृष्णे MatsP_126.57c तस्माद्बृहद्रथो नृपः MatsP_48.101d तस्माद्भवत्या यः कामो MatsP_26.20a तस्माद्भवद्भ्यामद्यैव MatsP_61.9c तस्माद्भागीरथी सा वै MatsP_121.41c तस्माद्भीरु मतो मम MatsP_30.26b तस्माद्भूतेन्द्रियाणि च MatsP_145.69d तस्माद्यानं विवर्जयेत् MatsP_106.7d तस्माद्यानि प्रगृह्यन्ते MatsP_127.15e तस्माद्राजा बृहद्रथः MatsP_50.31b तस्माद्राज्ञो वसोः कन्या MatsP_14.14c तस्माद्वरप्रदानं वः MatsP_70.22a तस्माद्विद्याम् अवाप्नुहि MatsP_25.55d तस्माद्विधानं वक्ष्यामि MatsP_83.4a तस्माद्विशिष्यते यज्ञात् MatsP_143.40c तस्माद्वीर्येण दिव्येन MatsP_153.13a तस्माद्वृत्तेन प्रीतेन MatsP_47.219c तस्माद्वै तपसा बुद्ध्या MatsP_47.122c तस्माद्वै धार्मिकस्तु सः MatsP_145.77d तस्माद्वै साम्प्रतैर्देवैर् MatsP_124.11c तस्मान्न कश्चिद्दोषः स्यात् MatsP_4.10c तस्मान्नक्तं पुनः शुक्ला ह्य् MatsP_128.15a तस्मान्नक्षत्रता स्मृता MatsP_128.32d तस्मान्न जातु रुष्टस्य MatsP_155.14c तस्मान्न तपसा ते ऽस्ति MatsP_154.295a तस्मान्न दक्षिणाहीनं MatsP_93.82a तस्मान्न निश्चयाद्वक्तुं MatsP_143.28a तस्मान्न नीचं मतिमान् MatsP_153.5a तस्मान्न पापमद्यावां MatsP_61.11c तस्मान्न वाच्यो ह्येकेन MatsP_143.27a तस्मान्न हिंसायज्ञं च MatsP_143.30a तस्मान्न हिंसा यज्ञे स्याद् MatsP_143.29a तस्मान्नः पाहि पर्वत MatsP_90.8d तस्मान्नाप्नोति तद्यज्ञात् MatsP_143.41c तस्मान्नित्यमुपादत्ते MatsP_122.10c तस्मान्निधेयमाकाशे MatsP_18.7a तस्मान्निरुत्सुकस्त्वं वै MatsP_47.221c तस्मान्नृपतिसत्तमात् MatsP_31.26d तस्मान्मदीयं भवनं MatsP_11.25c तस्मान्मध्यंदिनात्कालाद् MatsP_124.89c तस्मान्मनोविशुद्ध्यर्थं MatsP_102.1c तस्मान्मान्यश्च पूज्यश्च MatsP_26.9c तस्मान्माम् उद्धराशेष- MatsP_83.30c तस्मान्मां पतितां कूपाद् MatsP_27.21c तस्मान्मृत्युर्जितस्तु तैः MatsP_124.106d तस्माल्लोका ह्य् अन्तवन्तस्तवेमे MatsP_37.3c तस्मिञ्छासति rëÂraæ तु MatsP_50.67a तस्मिञ्छैले निषूदितः MatsP_122.16d तस्मिञ्जन्मन्यसौ विप्रो MatsP_115.11c तस्मिन्काले तु भरतो MatsP_49.27a तस्मिन्काले तु संस्मृत्य MatsP_156.21c तस्मिन्काले यदृच्छया MatsP_31.10b तस्मिन्काले व्यवस्थितौ MatsP_141.36d तस्मिन्क्रुद्धे तु दैत्येन्द्रे MatsP_163.31c तस्मिन्क्षणे द्वारवरं रिरक्षो MatsP_138.35c तस्मिन्गतानि साफल्यं MatsP_154.102c तस्मिन्गते तु भगवान् MatsP_146.71c तस्मिन्गिरौ निवसति MatsP_121.8c तस्मिन्गिरौ निवसति MatsP_121.13c तस्मिन्गिरौ निवसति MatsP_121.22a तस्मिन्द्वीपे तु विज्ञेयौ MatsP_123.2c तस्मिन्द्वीपे नगाः श्रेष्ठा MatsP_122.80a तस्मिन्नत्यन्तदारुणे MatsP_149.1b तस्मिन्नपसृते दूरं MatsP_150.29c तस्मिन्नपि गते पुत्रे MatsP_171.17a तस्मिन्नमः सवित्रे तु MatsP_77.3c तस्मिन्नम्भसि मन्थिते MatsP_168.6d तस्मिन्नहनि सर्वदा MatsP_116.2d तस्मिन्नहनि सा देवी MatsP_60.15a तस्मिन्नारायणस्यार्चाम् MatsP_57.3c तस्मिन्नावाहयेद्देवान् MatsP_93.97e तस्मिन्नावाहयेद्रविम् MatsP_98.3d तस्मिन्निपतिते भूमौ MatsP_152.15c तस्मिन्निर्मांसतां याते MatsP_148.13a तस्मिन्निवसतस्तस्य MatsP_48.44c तस्मिन्निवसति श्रीमान् MatsP_121.2c तस्मिन्नुत्पातलक्षणे MatsP_172.17d तस्मिन्नेव पुरे जातास् MatsP_21.2a तस्मिन्नेव युगे क्षीणे MatsP_47.247a तस्मिन्नेव युगे ब्रह्मन् MatsP_70.2a तस्मिन्पद्मे ततो दद्याद् MatsP_97.10c तस्मिन्पराङ्मुखे दैत्ये MatsP_152.25a तस्मिन्पुरे युद्धमतिप्रवृत्ते MatsP_138.30b तस्मिन्पुरे वै तरुणप्रदोषे MatsP_139.22a तस्मिन्प्रतिहते चास्त्रे MatsP_153.101a तस्मिन्प्रतिहते ह्यस्त्रे MatsP_150.167a तस्मिन्प्रवर्तते वर्षं MatsP_125.24a तस्मिन्प्रवितते यज्ञे MatsP_44.64a तस्मिन्प्रशान्ते वज्रास्त्रे MatsP_150.205a तस्मिन्बाणं मुमोच ह MatsP_151.24d तस्मिन्महति राज्यस्थे MatsP_148.26a तस्मिन्महति वर्तिते MatsP_150.176b तस्मिन्महोत्सवे प्राप्ते MatsP_154.106c तस्मिन्युगे च सम्भूतिर् MatsP_145.2c तस्मिन्राजञ्शिलातले MatsP_119.22b तस्मिन्वर्षे महावृक्षो MatsP_113.67a तस्मिन्विनिहते जम्भे MatsP_153.154a तस्मिन्विनिहते दैत्ये MatsP_152.1a तस्मिन्विनिहते दैत्ये MatsP_160.27a तस्मिन्समागमे सुभ्रूः MatsP_31.26a तस्मिन्सरसि पद्मानि MatsP_119.8c तस्मिन्सरसि या भूमिर् MatsP_119.10c तस्मिन्सरसि संभृतम् MatsP_50.10d तस्मिन्सरो महज्जातं MatsP_158.37c तस्मिन्स वसति ब्रह्मा MatsP_123.40a तस्मिन्सागरसम्प्लवे MatsP_137.20b तस्मिन्सुतुमुले रणे MatsP_152.6d तस्मिन्सैन्ये महासुराः MatsP_148.58b तस्मिन्सो ऽग्निर्निवसति MatsP_122.60a तस्मिन्स्नानादिकं भवेत् MatsP_22.27d तस्मिंल्लोकभयंकरे MatsP_147.21d तस्मिंल्लोकरथे शुभे MatsP_133.35b तस्मिंश्च त्रिपुरे दुर्गे MatsP_129.19c तस्मिंश्च वीर्यवृद्ध्यर्थं MatsP_133.42a तस्मिंस्तदन्तरे देवो MatsP_150.127c तस्मिंस्तमसि संकुले MatsP_149.11b तस्मिंस्तस्मिन्महाशब्दो MatsP_153.35c तस्मिंस् तस्मिंस् तदाहारे MatsP_141.75a तस्मिंस्तु व्युत्थिते दैत्ये MatsP_175.73a तस्मिंस्तु हिमभूधरे MatsP_154.105b तस्मिंस्तूष्णीं स्थिते दैत्ये MatsP_146.55c तस्मै कन्या द्वादशान्या MatsP_171.31a तस्मै कन्याः सुवर्चसः MatsP_23.15d तस्मै तस्मान्न दीयते MatsP_18.21d तस्मै दत्ता वरास्तेन MatsP_43.15c तस्मै नारायणो हरिः MatsP_23.17b तस्मै भगवते भक्त्या MatsP_167.47c तस्मै यक्षाधिपो बली MatsP_150.78b तस्मै विप्राय सा दद्यान् MatsP_70.43c तस्मै सा निम्नगोत्तमा MatsP_44.53b तस्य कर्तुर्नियोगेन MatsP_154.154a तस्य कर्माश्विनौ दृष्ट्वा MatsP_150.200c तस्य kalmëapÃdastu MatsP_12.46c तस्य këÂhà स्मृता घोणा MatsP_125.45a तस्य किम्पुरुषाः सर्वे MatsP_114.64c तस्य गात्रेषु देहिनः MatsP_107.10b तस्य चासीद् दृढरथः MatsP_44.42a तस्य चाहं प्रवक्ष्यामि MatsP_141.3a तस्य चित्ररथः स्मृतः MatsP_50.80b तस्य चिन्तयमानस्य MatsP_168.3a तस्य चोत्तरपूर्वेण MatsP_93.94a तस्य जम्बूफलरसो MatsP_114.76c तस्य तल्लाघवं दृष्ट्वा MatsP_151.14a तस्य तस्य मयस्तत्र MatsP_131.6c तस्य ताव् अच्छती संध्या MatsP_142.19c तस्य तावच्छती संध्या MatsP_165.1c तस्य तावच्छती संध्या MatsP_165.6c तस्य तावच्छती संध्या MatsP_165.10c तस्य तावद्विधिं वक्ष्ये MatsP_93.7a तस्य तीरे महद्वनम् MatsP_121.13b तस्य त्वं मम चेश्वरः MatsP_29.12d तस्य दानवहस्तिनः MatsP_153.66b तस्य देवबलस्य ते MatsP_174.20d तस्य देवस्य वेत्थ त्वं MatsP_154.213a तस्य दैत्यस्य दूषितम् MatsP_150.132b तस्य दैत्येश्वरस्य तु MatsP_146.14b तस्य धारां च शिरसा MatsP_69.38e तस्य न ज्ञायते किंचित् MatsP_166.23c तस्य नाम्ना निगद्यते MatsP_123.37d तस्य नाम्ना समाख्यातो MatsP_114.75a तस्य नो गतिमाख्याहि MatsP_140.79c तस्य पत्नीत्रयं तद्वत् MatsP_11.2c तस्य पत्नीद्वयं ह्य् आसीच् MatsP_48.105c तस्य पत्नी महाव्रता MatsP_146.61d तस्य पातयतः सेनां MatsP_153.31c तस्य पादात्प्रभवति MatsP_121.22c तस्य पादे महद्दिव्यं MatsP_121.12a तस्य पादे महद्दिव्यं MatsP_121.16c तस्य पादे महद्दिव्यं MatsP_121.25c तस्य पीतवतः सुखम् MatsP_175.58d तस्य पीत्वा फलरसं MatsP_113.51a तस्य पीत्वा फलरसं MatsP_113.67c तस्य पुत्रचतुष्टयम् MatsP_12.49d तस्य पुत्रशतं त्व् आसीत् MatsP_43.45a तस्य पुत्रशतान्येव MatsP_43.47c तस्य पुत्रस्तु तारकः MatsP_146.5b तस्य पुत्रः पृथुर्नाम MatsP_12.29a तस्य पुत्रास् त्रयः स्मृताः MatsP_50.38d तस्य पुत्रास् त्रयो जाता MatsP_12.32a तस्य पुत्रो दिलीपस् तु MatsP_12.44a तस्य पुत्रो बृहद्रथः MatsP_48.107b तस्य पुत्रो ऽभवद्वीरो MatsP_12.53c तस्य पुत्रो महाकविः MatsP_51.37b तस्य पुत्रो महायशाः MatsP_49.36d तस्य पुत्रो महावीतः MatsP_123.17c तस्य पुत्रो हरिश्चन्द्रो MatsP_12.38a तस्य पुत्रो ह्य् अकल्मषः MatsP_48.2d तस्य पुत्रौ कुशलवाव् MatsP_12.51c तस्य पुष्करवासिनः MatsP_100.4b तस्य पूजामकुर्वन्तं MatsP_61.33a तस्य बाहुसहस्रेण MatsP_43.33a तस्य बाहुसहस्रेण MatsP_43.39c तस्य भानुमती नाम MatsP_92.19a तस्य भार्या भविष्यति MatsP_44.35b तस्य भार्या विशाला तु MatsP_49.39a तस्य भार्ये भगिन्यौ द्वे MatsP_44.50a तस्य भीमरथः सुतः MatsP_44.41b तस्य भ्राता पितृव्यो यश् MatsP_48.44a तस्य मध्ये ऽतिरात्रस्य MatsP_44.65a तस्य मध्ये वनस्पतिः MatsP_122.26d तस्य मन्वन्तरे शुभे MatsP_69.5d तस्य माल्यवतः पार्श्वे MatsP_113.51c तस्य मूर्तिं मनीषिणः MatsP_3.21d तस्य मूर्ध्नि पपात च MatsP_153.209b तस्य यज्ञे जगौ गाथां MatsP_43.23a तस्य रश्मिसहस्रेण MatsP_128.18c तस्य राजगुणैः सर्वैः MatsP_115.16a तस्य राज्ञो ऽभवद्भार्या MatsP_20.26a तस्य राज्यं प्रतिश्रुत्य MatsP_49.62a तस्य रामस्तदा त्व् आसीन् MatsP_43.44a तस्य वंशकराः प्रभो MatsP_48.25f तस्य विद्या फलिष्यति MatsP_26.21d तस्य विस्तीर्णयशसः MatsP_35.9a तस्य शाखो विशाखश्च MatsP_5.26c तस्य शान्ता सुताभवत् MatsP_48.95b तस्य शुक्रस्य कन्याहं MatsP_27.19c तस्य शैलस्य देवताम् MatsP_156.1d तस्य श्रीर्विपुला कीर्तिर् MatsP_80.10c तस्य सत्त्वस्य माहात्म्याद् MatsP_100.30c तस्य सत्यधृतिः स्मृतः MatsP_49.70d तस्य सत्यरथः पुत्रस् MatsP_48.94c तस्य सम्भूतयो ह्य् अमी MatsP_52.20f तस्य संजायते नृप MatsP_82.28d तस्य संतापकारिणः MatsP_22.86b तस्य संध्या तु पादतः MatsP_144.27d तस्य सा तद्वचो देवी MatsP_48.70a तस्य सापानम् आसाद्य MatsP_48.70c तस्य सेनो ऽभवत्सुतः MatsP_48.22d तस्य स्नानं प्रवक्ष्यामि MatsP_67.2c तस्य ह्य् अलौकिको ह्य् अग्निर् MatsP_51.10c तस्या ऊचुः कुमारकाः MatsP_32.16b तस्याग्रे वाग्यतस्तस्थौ MatsP_171.8c तस्यात्मजश् चन्द्रगिरिर् MatsP_12.55a तस्यात्मजानामयुतं बभूव MatsP_100.7a तस्यादूषयदाश्रमम् MatsP_146.66d तस्याधस्ताद्वृक्षगणे MatsP_119.2c तस्यानन्दाद्बृहस्पतेः MatsP_49.24b तस्यानरण्यः पुत्रो ऽभून् MatsP_12.47a तस्यान्त एष सम्प्राप्तो MatsP_132.11c तस्यान्तवन्तः पुरुषस्य लोका MatsP_39.24c तस्यान्ते पूर्वपश्चिमे MatsP_114.11d तस्यान्ते स महादेवो MatsP_69.7a तस्यान्नममृतं भूत्वा MatsP_19.7a तस्यान्ववायः सुमहान् MatsP_50.22c तस्यान्ववाये महति MatsP_49.72c तस्यान्ववाये वक्ष्यामि MatsP_50.77c तस्यापकर्तुं विविधैरुपायैर् MatsP_23.33c तस्यापरे चाम्बिकेयः MatsP_122.16a तस्यापरेण रजतो MatsP_122.14c तस्यापरेण sumahä MatsP_122.9c तस्यापरेण sumahä MatsP_122.12a तस्यापरे तु गात्रेषु MatsP_150.36a तस्यापानं विना चैव MatsP_48.74a तस्यापि ते फलरसं MatsP_113.62c तस्यापि त्रिशती संध्या MatsP_142.21c तस्यापि निष्कृतिं देव MatsP_71.1c तस्यापि सिद्धिं भगवान्विधत्ते MatsP_72.45d तस्यापि सिद्धिं मुनयो वदन्ति MatsP_68.42d तस्यापि सुमहातपाः MatsP_50.8d तस्याप्येषो ऽनयः प्राप्तो MatsP_136.4c तस्याभावाय bhagavä MatsP_154.59c तस्यामक्षयकारकम् MatsP_14.8d तस्यामावाहयेत्सुरान् MatsP_93.9b तस्या मे नियतस्त्वेष ह्य् MatsP_155.5c तस्यामेव ततः षष्ठ्याम् MatsP_159.6a तस्यामेव सुरभ्यां च MatsP_171.40c तस्यायुतायुः पुत्रो ऽभूद् MatsP_12.46a तस्या ये बिन्दवः केचित् MatsP_121.31c तस्यारक्षत्पदं सव्यं MatsP_153.24a तस्यारम्भितशब्देन MatsP_135.53a तस्या रूपसहस्राणि MatsP_158.25c तस्यार्णवस्य क्षुब्धस्य MatsP_168.6c तस्यालौल्येन कर्मणा MatsP_120.40d तस्याविनयमाख्यातुं MatsP_154.45c तस्या विस्पन्दितं तोयं MatsP_125.21c तस्या व्रजन्त्याः कोपेन MatsP_155.17a तस्याशु वर्तितुं देवी MatsP_157.6c तस्याशोभन्त ते बाणा MatsP_150.227a तस्याश्चक्रुः सुरस्त्रियः MatsP_154.427b तस्याश्चार्धप्रमाणं च MatsP_124.13a तस्याश्रमस्योत्तरतस् MatsP_121.1a तस्याश्वमेधे वितते MatsP_143.6c तस्यासन्दानवा रौद्रा MatsP_151.4a तस्यासन् भूरिदक्षिणाः MatsP_43.21b तस्यासीज्जनमेजयः MatsP_49.59d तस्यासीत्तनुजः सर्पो MatsP_44.63a तस्यासीत् पुत्रमिथुनं MatsP_44.66a तस्यासीत्संनतिमतः MatsP_49.75a तस्यासीद्विजयो युद्धे MatsP_44.33c तस्यास्तदुदकं स्वादु MatsP_119.23c tasyÃstadbhëitaæ श्रुत्वा MatsP_157.12a तस्यास्तीरभवा वृक्षाः MatsP_116.17a तस्यास्तीरे महद्वनम् MatsP_121.5b तस्यास्तीरे वनं दिव्यं MatsP_121.8a तस्यास्योदीरितानां ध्वनिर् अपहरताद् अश्रियं वः श्रुतीनाम् MatsP_1.1d तस्याहं शासकस्ते ऽद्य MatsP_159.26c तस्या ह्यभिमतं कामं MatsP_154.312e तस्यां कक्षीवदादींश्च MatsP_48.62c तस्यां कदाचिदासीनः MatsP_69.10a तस्यां जज्ञे महाबाहुः MatsP_46.14c तस्यां तपसि वर्तन्त्याम् MatsP_146.63a तस्यां तस्यां गीयसे वै त्वमन्तम् MatsP_154.12b तस्यां तु जायमानायां MatsP_154.97a तस्यां देवव्रतं नाम MatsP_50.45a तस्यां प्रक्षालयामास MatsP_136.16c तस्यां प्रतिहतायां तु MatsP_163.27a तस्यां रूपमदोन्मत्ता MatsP_116.13a तस्यां विदर्भो ऽजनयच् MatsP_44.37a तस्यां विधाय तत्पद्मम् MatsP_55.24a तस्यां वै धूमवर्णायाम् MatsP_50.19a तस्यां व्रजन्त्यां देवेश- MatsP_155.25a तस्यां स जनयामास MatsP_49.7a तस्यां सभायां दिव्यायाम् MatsP_161.86a तस्यां सभायां दैत्येन्द्रो MatsP_161.69c तस्यां सम्पूजयेद्विष्णुम् MatsP_71.5c तस्यां सम्पूज्य गोविन्दं MatsP_71.4a तस्यां सुकृतमक्षयम् MatsP_65.4b तस्याः क्रुद्धस्तु शंकरः MatsP_121.34b तस्याः क्लेदयदाश्रमम् MatsP_146.67b तस्याः पुत्रार्थमुद्यतः MatsP_147.15b तस्याः पुत्रो ऽभवन् मनुः MatsP_3.44d तस्याः सकाशाद्यः शर्वस् त्व् MatsP_154.52c तस्याः सप्तर्षयो यथा MatsP_154.319d तस्याः सौभाग्यशंसिनाम् MatsP_154.142d तस्येन्द्रः कर्मणा विभुः MatsP_24.42b तस्येयं निष्कृतिः कृता MatsP_27.30d तस्येश्वरो ऽस्मि यद्येतद् MatsP_29.13c तस्यैते परमेशस्य MatsP_154.179c तस्यै ददुस्तया चापि MatsP_158.47a तस्यै दद्यात्फलं पुष्पं MatsP_62.28e तस्यै मानुषलोके त्वं MatsP_61.30c तस्यैव कृत्यमुद्दिश्य MatsP_129.5a तस्यैव चानन्तफलं भविष्यम् MatsP_42.12d तस्यैव तीरे सरसस् MatsP_146.62a तस्यैव तु पुनर्नक्तं MatsP_124.77c तस्यैव देवदेवस्य MatsP_120.42c तस्यैव पर्वतेन्द्रस्य MatsP_118.1a तस्यैव वरतेजसा MatsP_167.14d तस्योत्तरमिदं ब्रह्मन् MatsP_72.4a तस्योत्पन्नं भयं तीव्रं MatsP_167.19a तस्योपरि निवेशयेत् MatsP_7.12d तस्योरुं सहसा भित्त्वा MatsP_175.49a तस्योर्ध्वं चरते शशी MatsP_128.71d तं कृष्णो ऽनुप्रसीदति MatsP_171.67d तं गर्भं त्रिदशाधिपः MatsP_7.55b तं च यत्नेन सम्पूज्य MatsP_93.79c तं च संवत्सरं विदुः MatsP_133.39b तं चाप्यभ्यवदत्काव्यः MatsP_30.30c तं चाप्यर्पयदम्भसि MatsP_154.503b तं चैकं पुरमुत्तमम् MatsP_140.81d तं tatìa स्तनान्तरे MatsP_152.11d तं तपन्तमिवादित्यं MatsP_175.24a तं तमाप्नोति पुष्कलम् MatsP_75.12b तं तु मुद्गरम् आयान्तम् MatsP_150.198c तं तु योगमहापारं MatsP_172.37a तं दीर्घतमसं बलिः MatsP_48.65b तं दृष्ट्वा गिरिशस्तुष्टस् MatsP_156.28a तं दृष्ट्वा cëÂamÃæÓena MatsP_23.5c तं दृष्ट्वा तु पिबन्तं सा MatsP_47.118a तं दृष्ट्वा तु महाशब्दं MatsP_45.12a तं दृष्ट्वा दानवाः क्रुद्धाश्चेरुः स्वैः स्वैर्बलैर्वृताः MatsP_151.1/a तं दृष्ट्वा निशि मुञ्चति MatsP_127.20b तं दृष्ट्वा प्रस्रुतानल्प- MatsP_154.553a तं दृष्ट्वा मम संप्रष्टुं MatsP_32.7c तं दृष्ट्वा सर्वभूतानि MatsP_150.208a तं दृष्ट्वा स हतस्तेन MatsP_45.10c तं दृष्ट्वा स्त्रीवधं घोरं MatsP_47.104a तं देवं भयविह्वला MatsP_154.283b तं नन्दिभुजनिर्मुक्तं MatsP_135.55a तं नो ब्रूहि तपोधन MatsP_70.19b तं परिष्वज्य सार्द्राक्ष MatsP_136.21c तं पिबन्ति सदा हृष्टा MatsP_114.77c तं पुत्रो देवयानेयः MatsP_24.60a तं प्रविशन्तमगात्प्रविलोक्य MatsP_154.470a तं बाणं शत्रुदारणम् MatsP_150.96d तं भवं भूतभव्येशं MatsP_132.18a तं भेजे जनमेजयः MatsP_49.61d तं मुमोचाथ वेगेन MatsP_151.19c तं मेरुशिखराकारं MatsP_133.45a तं योगवन्तं विज्ञाय MatsP_168.13a तं रक्षो ऽधिपतिः प्राप्तं MatsP_150.124a तं रथं देवराजस्य MatsP_153.162c तं वटं रक्षति सदा MatsP_104.10a तं वरेण्यं परमेष्ठी MatsP_166.10a तं विना नैव जीवामि MatsP_25.35c तं विना नैव जीवामि MatsP_25.41c तं विनिर्जित्य समरे MatsP_24.24a तं विवेश महीपतिः MatsP_119.3d तं वृद्धं संददर्श ह MatsP_21.27d तं वै तुष्टुवुरेव च MatsP_129.13b तं शुक्रवृषपर्वाणौ MatsP_25.6c तं स दृष्ट्वा सहस्राक्षः MatsP_154.113c तं समाधाय गुणवत् MatsP_170.18c तं हनिष्यति दानवम् MatsP_146.7d तं हसन्तं सुविस्मिता MatsP_21.19b tächi«ÂÃnsampracak«ate MatsP_145.35d täӭणुष्व नराधिप MatsP_16.7b tìayÃmÃsa गदया MatsP_150.129a tìayÃmÃsa gìhata÷ MatsP_150.230d tìayÃmÃsa नन्दिनम् MatsP_135.48d tìayÃmÃsa मूर्धनि MatsP_153.194d tìitÃÇgirasena तु MatsP_47.205d tìità pŬitÃpi च MatsP_147.1b tìitÃ÷ सुरकण्टकाः MatsP_160.17d tìyamÃnÃtha कान्तेन MatsP_120.12c ताण्डवेशाय शूलिनः MatsP_64.9d तात पुत्रेति मातेति MatsP_140.66a तात लोकेष्वपि त्रिषु MatsP_28.13b तादृक् कृत्वा पुनर्हरिः MatsP_154.356d तादृङ्मुनिः सिद्धिमुपैति मुख्यां MatsP_40.4c ता दृष्ट्वा रहिता गास्तु MatsP_25.33a तानब्रुवं पतमानस्तदाहं MatsP_38.21c तानमर्षाच्च सम्प्रेक्ष्य MatsP_150.105c तानस्त्रान्दानवैर्मुक्तांश् MatsP_152.3a तानाक्रम क्षिप्रमपेतमोहः MatsP_41.15d तानाचार्यान्प्रचक्षते MatsP_145.29d तानादाय गृहं गच्छ MatsP_120.37c तानि कर्माणि पृच्छामि MatsP_109.19c तानि चक्राणि वदने MatsP_163.11a तानि चैकक्षणेन तु MatsP_132.16f तानि ते सन्ति जाह्नवि MatsP_102.5d तानिदानीं वदस्व नः MatsP_59.2b तानिदानीं समाचक्ष्व MatsP_51.1c तानि देवगृहाणि स्युः MatsP_128.40a तानि देवाः पुनः पुनः MatsP_128.45b तानि पापं दहन्तु वै MatsP_67.17d तानि वक्ष्यामि तत्त्वतः MatsP_13.25d तानि वर्षाणि सप्त वै MatsP_113.26d तानि विन्द्याद् यथाक्रमम् MatsP_124.51d तानि सर्वाणि चक्राणि MatsP_163.10a तानि सर्वाणि देवेशः MatsP_70.27e तानि सर्वाणि सो ऽदहत् MatsP_166.12*d तानुत्पाद्य पुनर् योगात् MatsP_15.11c तानुवाच ततः काव्यः MatsP_47.71c तानुवाच ततो देवी MatsP_154.315a तानेव विप्रान्प्रथमं MatsP_16.42c तान्गृहीत्वा सुतांस्तस्य MatsP_171.19a तान्घनौघान्स तिमिरान् MatsP_172.20a तान्दानवांश्चैव nigƬhabuddhÅn MatsP_25.64c तान्दिव्यान् पर्वतान्विदुः MatsP_169.4d तान्दृष्ट्वा नष्टचेतस्कान् MatsP_150.146c तान्देशान्प्लावयन्ति स्म MatsP_121.43a तान्निबोध क्रमादिह MatsP_95.18d तान्पण्डितो नावसृजेत्परेषु MatsP_36.11d तान्पुनर् जीवयामास MatsP_25.11a तान्प्रमथ्याथ दनुजो MatsP_150.107a तान्प्रवक्ष्यामि नामतः MatsP_24.53b तान्यजन्ति तदा देवाः MatsP_143.10c तान्य् अवर्ज्यानि नित्यशः MatsP_39.27d तान्यस्त्राणि प्रयुक्तानि MatsP_151.9a तान्यासन्वाजिनां तेषां MatsP_133.32c तान्युत्तमाङ्गान्यभितो विभान्ति MatsP_162.35c तान्येतानि परं लोके MatsP_111.3c तान्येवाण्डकपालानि MatsP_125.16c तान्येवामृतकल्पानि MatsP_1.6c तान्वै नुदन्ते प्रपतन्तः प्रयातान् MatsP_39.8c तान्सर्वान्कीर्तयिष्यामि MatsP_50.74e तान्सर्वान्सो ऽग्रसद्दैत्यः MatsP_153.33c तान्सर्वान्हन्ति सर्वशः MatsP_144.55b तापसैरुपशोभिताम् MatsP_116.7b तापी पयोष्णी निर्विन्ध्या MatsP_114.27a ताभिर्वसन्तसमये MatsP_70.3a ताभिः शापाभितप्ताभिर् MatsP_70.8c ताभिः सखीभिः सहिता MatsP_30.3a ताभ्यः सर्वमभूज्जगत् MatsP_4.55f ताभ्यामाराधितः पूर्वम् MatsP_12.40a ताभ्यां तु तत्पश्चिमतो निरुद्धम् MatsP_138.25d ताभ्यां तु तदपि त्यक्तं MatsP_100.24a ताभ्यां देववरिष्ठाभ्याम् MatsP_136.55a ताभ्यां निष्पेषनिर्ह्राद- MatsP_150.17c ताभ्यां बलाभ्यां संजज्ञे MatsP_175.1a ताभ्यां बाणप्रहारैः स MatsP_150.193c ताभ्यो ऽन्यानि गणानि तु MatsP_128.59d ताभ्यो ऽन्ये देहिनः स्मृताः MatsP_146.20b तामथ ब्राह्मणीं स्त्रीं च MatsP_27.22a तामथो मधुराक्षरम् MatsP_154.314b तामपि श्रोतुमर्हसि MatsP_165.9d तामपृच्छत्स दृष्ट्वैव MatsP_27.16a तामप्युपोष्य विधिवद् MatsP_76.5a तामप्रतर्क्यां सम्प्रेक्ष्य MatsP_150.15a तामप्राप्तां निमिर्बाणैश् MatsP_151.18a ताम् अप्सरोविनिर्मुक्तं MatsP_116.14a तामब्रवीत्ततो ब्रह्मा MatsP_157.15a तामम्बरस्थां जग्राह MatsP_151.23a तामवस्थां विलोक्य तु MatsP_150.95b तामसस्य सुताः सर्वे MatsP_9.18c तामसं नाम विश्रुतम् MatsP_9.15b तामसीं राक्षसेश्वरः MatsP_150.109d तामसेनास्त्रजालेन MatsP_175.13c तामसेषु शिवस्य च MatsP_53.69b तामस्मै प्रददौ देवः MatsP_146.57c तामस्य विनियोक्ष्यामि MatsP_154.222c तामापतन्तीं सम्प्रेक्ष्य MatsP_163.13a ताम् आराधयितुं शक्तो MatsP_25.18c तामाराध्य पुमान्भक्त्या MatsP_60.12c तामियेष महाव्रतः MatsP_44.55d तामुपोष्याथ कमलं MatsP_76.2c तामुवाच ततः सो ऽथ MatsP_48.71a तामुवाच स कोपेन MatsP_157.21a तामेतां प्रतिपत्स्यथ MatsP_47.214b तामेव तु विनिष्क्रम्य MatsP_140.35a तामेव मायां गृह्णीष्व MatsP_175.69a तामेव रात्रिं प्रयतेत विद्वान् MatsP_40.6c ताम्रगण्डकपृष्ठौ तौ MatsP_82.8c tÃmracƬÃnsvarïacƬÃn MatsP_118.50c ताम्रपर्णी तथा मूली MatsP_114.31c ताम्रपर्णो गभस्तिमान् MatsP_114.8b ताम्रपात्रसमन्वितम् MatsP_61.45f ताम्रपात्रं गुडोपेतं MatsP_7.12c ताम्रपात्रासनगतं MatsP_70.50c ताम्रपात्रेण संयुतम् MatsP_80.4b ताम्रपात्रे तिलप्रस्थं MatsP_80.9a ताम्रपात्रे ऽष्टपत्त्रकम् MatsP_79.5b ताम्रपात्रे सुविस्तृते MatsP_58.13d ताम्रपात्रैरधिष्ठितान् MatsP_59.8b ताम्रपात्रोपरि पुनः MatsP_95.29a ताम्रपात्रोपरिस्थिताम् MatsP_68.30b ताम्रलिप्तांस्तथैव च MatsP_121.50d ताम्रश् चक्रो जलंधमः MatsP_47.17d ताम्रं तालफलं कुर्याद् MatsP_96.9a ताम्रा क्रोधवशा इरा MatsP_6.2b ताम्रा क्रोधवशा इरा MatsP_146.18d ताम्रा क्रोधाथ सुरता MatsP_171.29c ताम्राणि षोडशैतानि MatsP_96.11c ताम्रा त्वप्सरसां माता MatsP_171.60c ताम्रा मारीचबीजतः MatsP_6.30b ताम्राय चैव भीमाय MatsP_47.133c ताम्रोलूकध्वजा रौद्रा MatsP_148.90c ताम्रौ कुलीरमण्डूकाव् MatsP_58.18c तारकश्चण्डविक्रमः MatsP_147.27d तारकस्य निहन्ता स MatsP_154.50a तारकस्य पुरं तत्र MatsP_130.10a तारकस्य वचः श्रुत्वा MatsP_148.38a तारकस्य वधार्थाय MatsP_159.23a तारकस्य वधो महान् MatsP_146.1b तारकस्य वरं दातुं MatsP_148.15a तारकस्य विनाशकः MatsP_154.64b तारकस्य सुसंप्राप्य MatsP_153.200c तारकस्यान्तकारकः MatsP_154.60b तारकस्याभवत्केतू MatsP_148.45a तारकं दानवाधिपम् MatsP_160.23d तारकं प्रति दृश्यते MatsP_154.66d तारकः कमलाक्षश्च MatsP_61.4c तारकाख्यपुरःसराः MatsP_135.26b तारकाख्यपुरे तस्मिन् MatsP_135.46a तारकाख्यपुरे दैत्यास् MatsP_135.26a तारकाख्यश्च वीर्यवान् MatsP_129.5d तारकाख्यस्तु भीमाक्षो MatsP_138.43a तारकाख्यस्य पूजार्थं MatsP_136.62c तारकाख्यः प्रतापवान् MatsP_135.60b तारकाख्यः प्रतापवान् MatsP_135.63b तारकाख्यः सुभीमाक्षो MatsP_136.52a तारकाख्येन चेषुभिः MatsP_135.64d तारकाख्येन दानवाः MatsP_136.34b तारकाख्येन वार्यन्ते MatsP_135.64a तारकाख्ये निषूदिते MatsP_138.46f तारकाख्ये हते युद्धे MatsP_139.1a तारकाख्यो गणेश्वरम् MatsP_138.45d तारकाख्यो जयत्येष MatsP_135.39a तारकाख्यो ऽधिपस्तत्र MatsP_130.7c तारकाख्यो ऽपि दैत्येन्द्रो MatsP_136.60a तारकाख्यो ऽभिवादितः MatsP_136.18b तारकाचित्रकुसुमे MatsP_172.40a तारकाद् atipŬitam MatsP_61.38b तारकादिनिदर्शिभिः MatsP_143.22b तारकासंनिवेशस्य MatsP_124.19a तारकासुर तच्छ्रुत्वा MatsP_159.25c तारके दैत्यनन्दने MatsP_148.26b तारको दानवाधिपः MatsP_153.214b तारको नाम दैत्येन्द्रः MatsP_154.59a तारको भावमाविशत् MatsP_153.156d तारको ऽभिभविष्यति MatsP_154.53b तारको मुनिसत्तमाः MatsP_147.29b तारको लोकमारकः MatsP_150.144d तारको ऽसुरनायकः MatsP_160.19b तारणात्तारका ह्येताः MatsP_128.34c तारणात्तारका ह्येताः MatsP_128.56c तारमुत्क्रोशविस्तारं MatsP_173.9a तारयेदेकविंशतिम् MatsP_76.13d तारयेद्द्रुमसंमितान् MatsP_59.19b तारा किष्किन्धपर्वते MatsP_13.45d तारागणैरिव गतः परितः स्फुरद्भिः MatsP_100.9d तारागणैर् ज्योतिरिवास चन्द्रः MatsP_139.42d ताराग्रहाणां वक्ष्यामि MatsP_127.1a ताराग्रहान्तराणि स्युर् MatsP_128.76a तारानक्षत्ररूपाणि MatsP_128.65c तारानक्षत्ररूपाणि MatsP_128.66c तारानुरक्तस्य सुखागमेषु MatsP_23.32b tÃrÃpŬastato ऽभवत् MatsP_12.54d तारा यथा चन्द्रमसो दिवान्ते MatsP_139.38d तारारूपे प्रदर्शिते MatsP_158.26b ताराविग्रहधारिणाम् MatsP_119.18b तारां स ताराधिपतिः स्मरार्तः MatsP_23.30c तारिताः पितरस्तेन MatsP_108.17c तारोदराद्विनिष्क्रान्तः MatsP_24.2a तार्क्ष्यश्चारिष्टनेमिश्च MatsP_126.19c तार्क्ष्यो वै सर्वपक्षिणाम् MatsP_167.53d तालजङ्घा इति श्रुताः MatsP_43.47d तालजङ्घास् तथैव च MatsP_43.49b तालजङ्घो महाबलः MatsP_43.47b तालमात्रं वरायुधैः MatsP_135.42b तालहस्तौ वृषाकृती MatsP_142.71b तावच्चावाङ्मुखः कालं MatsP_146.60a तावच्छक्रगजो यातो MatsP_153.58c तावत्कालं तु प्रह्लादो MatsP_47.58c तावत्क्षणेनैव जघान कोटीर् MatsP_151.32c तावत्पञ्चाग्निमध्यगः MatsP_146.60b तावत्स गन्धर्वगणैर् अशेषैः MatsP_98.13c तावत्स्वर्गे महीयते MatsP_105.6d तावत्स्वर्गे महीयते MatsP_106.33d तावत्स्वर्गे वसेद्ब्रह्मन् MatsP_99.21c तावदन्नं न चाश्नीयात् MatsP_73.6e तावदिच्छेच्च चीवरम् MatsP_40.12d तावदिच्छेच्च भोजनम् MatsP_40.13b तावदुच्छेषणं तिष्ठेद् MatsP_16.54c तावदुत्पत्तिरुच्यते MatsP_123.59d तावदेव प्रपत्स्यति MatsP_50.59d तावदेव प्रयच्छामि MatsP_133.2c तावदेवाधिकानि तु MatsP_127.21b तावद्युगसहस्राणि MatsP_96.23e तावद्वर्षसहस्राणि MatsP_64.13e तावद्वर्षसहस्राणि MatsP_105.19c तावद्वर्षसहस्राणि MatsP_106.52c तावद्वर्षसहस्राणि MatsP_107.10c तावन्तो ऽस्य मरीचयः MatsP_127.16b तावन्न शोकमभ्येति MatsP_75.11c तावप्यस्त्रैश्चिछिदतुः MatsP_150.196a तावभिप्रायमालक्ष्य MatsP_150.132a तावल्लोका दिवि ते संस्थिता वै MatsP_41.9c तावश्विनौ रणाद्भीतौ MatsP_150.206a तावुभौ तु निधाय सः MatsP_141.9b ताव् उभौ समवेक्ष्य च MatsP_47.193b ताव् ऊचतुर् अलङ्घ्यो ऽयं MatsP_12.9c तावूचतुस्ततः शक्रम् MatsP_61.10a ताश्च कृष्णाय सो ऽददात् MatsP_45.21d तासामल्पावशिष्टानाम् MatsP_144.84c तासां चतुःशतं nìyo MatsP_128.19a तासां तु नामधेयानि MatsP_122.36a तासां नद्युपनद्यश्च MatsP_114.34a तासां नद्युपनद्यो ऽन्याः MatsP_121.60a तासां नामानि विस्तरात् MatsP_5.14d तासां पुत्रान् निबोधत MatsP_5.16d तासां पुत्रान् निबोधत MatsP_6.2d तासां भर्तृगणस्तदा MatsP_23.27b तासां शिरसि पातयेत् MatsP_62.20f तासां सकाशाल्लोकानां MatsP_146.19c तासां स नरपुंगवः MatsP_120.31b तासां सहस्रशश्चान्या MatsP_122.89a तासां स्वरूपं वक्ष्यामि MatsP_82.17c तासां heturyëÂamÅ चापि गीता MatsP_154.12a तासु जाताः कुलोद्वहाः MatsP_48.17b तासु तास्विह योनिषु MatsP_141.74d तासु वीर्यम् अवासृजत् MatsP_2.28d तासु षोडशधात्मानं MatsP_51.15a तासूत्पन्नाश्च धिष्णवः MatsP_51.16b तासूत्पन्नाः सुतास्तस्य MatsP_45.19c तास्तमर्घ्येण सम्पूज्य MatsP_70.14a तास्तास्तस्याभवन्किल MatsP_47.218d तास्तु तेषां ततो भक्त्या MatsP_69.49c तास्विमे kurupäcÃlÃ÷ MatsP_114.34c तां किंकरमयीं चमूम् MatsP_150.31d तां क्लिश्यन्पाकशासनः MatsP_146.67d तां च वेगेन चिक्षेप MatsP_150.238a तां जरां नाभिकामये MatsP_33.22d तां तु दृष्ट्वा ततस्ताभ्याम् MatsP_100.20a तां त्वमेव स्मरस्व मे MatsP_26.10d तां दृष्ट्वा रुदतीं गिरिः MatsP_154.278b तां नाशमागतां दृष्ट्वा MatsP_151.18c तां पत्नीमतिदुःखिताम् MatsP_146.40b तां प्राहिणोत्स वेगेन MatsP_151.17c तां भूतविकृतिं दृष्ट्वा MatsP_150.210c तां भूषणनिबद्धां च MatsP_159.35c तां वापीं सृज्य स मयो MatsP_136.16a तां विलोक्य महाभागो MatsP_154.134c तां विलोक्य स दैत्येन्द्रः MatsP_146.76e तां विविक्ते समालोक्य MatsP_154.57c तां स दीर्घतमा देवीं MatsP_48.68c तां सृष्टिं च समासतः MatsP_9.2d तांस्तु तर्केण साधयेत् MatsP_113.6b तांस्तु त्रस्तान्समालोक्य MatsP_153.155a तांस् तु दृष्ट्वा महाभागः MatsP_5.5a तांस्ते ददामि पतमानस्य राजन् MatsP_41.15a तांस् ते ददामि पत मां प्रपातं MatsP_42.3a तांस्ते ददामि मा प्रपत प्रपातं MatsP_41.10a तांस्तेन तर्पयामास MatsP_141.20c तांस् त्वं लोकान्प्रतिपद्यस्व राजन् MatsP_42.5a तांस् त्वं लोकान्प्रतिपद्यस्व राजन् MatsP_42.8a ताः कन्याः सहितास्तदा MatsP_27.5b ताः पिबन्ति सदा हृष्टा MatsP_122.37a ताः प्रयत्नेन वार्याश्च MatsP_134.30c ताः सर्वाः शीतजलाः शुभाः MatsP_114.30d तिग्मवेगाः समन्ततः MatsP_163.22b तिग्मात्मा तस्य चात्मजः MatsP_50.85b तिग्माद्बृहद्रथो भाव्यो MatsP_50.85c तिग्मायुधाय व्याख्याय MatsP_47.147c तितिक्षुरभवत्पुत्र MatsP_44.24a तितिक्षुरभवद्राजा MatsP_48.22a तितिक्षुं चैव ताव् उभौ MatsP_48.15d तितिक्षुः सा क्षमा स्मृता MatsP_145.45d तितिक्षोस्तु प्रजां शृणु MatsP_48.21d तिथाव् अमावसुर् यस्याम् MatsP_14.7c तिथिमिह सकलार्थभाङ्नरेन्द्रस् MatsP_69.64c तिथिः सा सार्वकामिकी MatsP_55.4d तिन्तिडीकरमर्दकम् MatsP_96.7b तिन्तिडीकैस्तथा लोध्रैर् MatsP_118.22c तिमिङ्गिलांस्तत्क्वथितांस्तथान्यान् MatsP_140.72d तिमिनक्रक्षयो ऽभवत् MatsP_140.17d तिमिनक्रगणे चैव MatsP_140.13c तिमिरघ्नस्त्वम् ­k«aràMatsP_176.9d तिमिरातुरवाहनाम् MatsP_150.112b तिमिरोद्गारिकिरणं MatsP_173.10c तिमिरौघपरिक्षिप्ता MatsP_172.18c तिरोभावयितुं बुद्धिर् MatsP_121.34c तिरोभूयातिनिर्मला MatsP_154.236d तिर्यक्च मण्डलो वायुर् MatsP_123.50c तिर्यक्पृष्ठमधश्चोर्ध्वं MatsP_150.90c तिर्यक्स तु विधीयते MatsP_124.68d तिर्यगूर्ध्वं तु विस्तीर्णः MatsP_114.10c तिर्यग्यामः प्रकीर्तितः MatsP_114.15b तिर्यग्योनिगतानां च MatsP_165.22e तिर्यग्योनिरतेषु च MatsP_33.14b तिर्यग्योनिषु मूर्तिषु MatsP_141.74b तिलधेनुसमन्वितम् MatsP_53.29d तिलधेनुसमन्वितम् MatsP_53.41b तिलधेनुसमायुक्तं MatsP_53.38e तिलधेनुसमोपेतं MatsP_101.26a तिलधेनुस्तृतीया तु MatsP_82.18c तिलपात्रं हिरण्यं च MatsP_74.12e तिलपात्रं हिरण्यं च MatsP_101.32a तिलपात्राण्यतः परम् MatsP_64.15d तिलपात्रे च सौवर्णे MatsP_78.2c तिलपुष्पकुशेशयैः MatsP_118.15b तिलराशिसमन्वितम् MatsP_101.46b तिलशैलं विधानतः MatsP_87.1b तिलशैलः प्रकीर्तितः MatsP_87.2d तिलशो नतपर्वभिः MatsP_153.181b तिला एवाभिरक्षणम् MatsP_87.5b तिलाचल नमो ऽस्तु ते MatsP_87.5d तिलाचलमनुत्तमम् MatsP_87.6b तिलान् यवकुशोदकम् MatsP_56.6b तिलार्थस्तु यवैः कार्यो MatsP_17.69a तिलांश्च विष्णुदेवत्यैर् MatsP_69.40c तिलाः कुशाश्च mëÃÓca MatsP_87.4c तिलाः कृष्णाश्च विधिवत् MatsP_95.23c तिलाः पात्राणि सद्वासो MatsP_16.26c तिलाः सव्याङ्गमेव च MatsP_15.34b तिलैः स्नानं विधीयते MatsP_98.2f तिलैः स्नानं समाचरेत् MatsP_60.14d तिलैः स्नानं समाचरेत् MatsP_63.2d तिलैः स्नानं समाचरेत् MatsP_69.21d तिलोत्तमाप्सराश्चैव MatsP_126.23a तिलोदकं च संप्राश्य MatsP_64.18a tilodakäjalirdeyo MatsP_22.89a तिलो ऽसीति तिलान्कुर्याद् MatsP_17.19a तिष्ठ तिष्ठ सुदुर्बुद्धे MatsP_160.24a तिष्ठते च गतभ्रमः MatsP_148.33d तिष्ठतेत्यब्रवीत्तावत् MatsP_153.71c तिष्ठते त्रिपुरं pŬya MatsP_135.23c तिष्ठते परमेश्वरः MatsP_111.10b तिष्ठध्वमिति जापकान् MatsP_58.30b तिष्ठध्वं कालपर्ययात् MatsP_47.74d तिष्ठध्वं प्रोद्यतायुधाः MatsP_134.28d तिष्ठध्वं लङ्घनीयानि MatsP_134.29c तिष्ठध्वं शस्त्रपाणयः MatsP_134.28b तिष्ठन्ति ऋषयस्तु ते MatsP_144.98b तिष्ठन्ति च युधिष्ठिर MatsP_111.13b तिष्ठन्ति चेह ये सिद्धा MatsP_144.93c तिष्ठन्ति फलदायिनः MatsP_15.2d तिष्ठन्ति रक्षणायात्र MatsP_111.8c तिष्ठन्ति हि शरीरिणः MatsP_106.52b तिष्ठन्तीषु च दौर्गत्य- MatsP_70.13a तिष्ठन्तीह कृते युगे MatsP_144.97d तिष्ठन्तीह च धर्मार्थं MatsP_145.35c तिष्ठन्तीं पार्श्वतो दृष्ट्वा MatsP_47.170c तिष्ठन्ते लोकसत्तमाः MatsP_111.6d तिष्ठन्त्याभूतसंप्लवम् MatsP_124.94d तिष्ठेत्प्रसन्नवदना MatsP_7.45c तिष्ठेह यदि वा पुनः MatsP_120.37d तिस्रस्ता वै प्रतीच्यगाः MatsP_121.40d तिस्रस्तु वीथयो ह्येता MatsP_124.56a तिस्रः कमललोचनाः MatsP_45.20d तिस्रः कुरुकुलोद्वहाः MatsP_49.44b तिस्रः कोट्यस्तथापगाः MatsP_112.16b तिस्रः कोट्यस्तथा पराः MatsP_110.11d तिस्रः कोट्यस्तु विस्तारात् MatsP_124.15c तिस्रः कोट्यस्तु सम्पूर्णा MatsP_124.49a तिस्रः कोट्यः प्रवीराणां MatsP_47.25a तिस्रः कोट्यो ऽर्धकोटिश्च MatsP_110.7a तिस्रः कोट्यो ऽर्धकोटी च MatsP_102.5a तीक्ष्णखड्गयुतो भीमः MatsP_148.85a तीक्ष्णतोमरहेतयः MatsP_148.93b तीक्ष्णदंष्ट्रोत्कटाननः MatsP_150.131d तीक्ष्णधारेण शूलेन MatsP_152.18a तीक्ष्णाग्रान् बुद्धिमोहेन MatsP_156.26c तीक्ष्णाननैश्च नाराचैश् MatsP_152.2c तीक्ष्णान्मर्मविभेदिनः MatsP_150.234b तीक्ष्णायुधास्त्रज्वलनैकरूपः MatsP_23.42b तीक्ष्णांशवे च श्रवणे च कुक्षौ MatsP_55.9c तीरे देवी सखीयुता MatsP_158.40b तीरे भूत्वा तु सर्वशः MatsP_121.54d तीरे वंशौकसारायाः MatsP_121.61a तीर्णानां सुकृतात्मनाम् MatsP_128.34b तीर्थदेवमयी यस्माद् MatsP_93.64c तीर्थमिक्षुमती नाम MatsP_22.17c तीर्थमिन्द्रियनिग्रहः MatsP_22.79b तीर्थमौशनसं परम् MatsP_22.30b तीर्थयात्रादिकं भवेत् MatsP_108.16b तीर्थयात्राविधिक्रमम् MatsP_106.3b तीर्थराजम् अनुप्राप्य MatsP_109.16c तीर्थवारि ससर्षपम् MatsP_67.7b तीर्थश्राद्धप्रदा यान्ति MatsP_15.17a तीर्थश्राद्धानुकीर्तनम् MatsP_22.91d तीर्थं च कल्पयेद्विद्वान् MatsP_102.2c तीर्थं चम्पा नदी शुभा MatsP_22.40d तीर्थं चैव युधिष्ठिर MatsP_110.20b तीर्थं तत्रापरं भवेत् MatsP_106.46d तीर्थं तु नरकं स्मृतम् MatsP_108.27d तीर्थं तु नैमिषं नाम MatsP_22.12c तीर्थं तु पुष्करं नाम MatsP_22.61a तीर्थं तु समुदाहृतम् MatsP_22.79d तीर्थं त्रैयम्बकं नाम MatsP_22.46a तीर्थं त्रैलोक्यविश्रुतम् MatsP_106.32d तीर्थं निरञ्जनं नाम MatsP_108.29c तीर्थं पाशुपतं नाम MatsP_22.55a तीर्थं पुण्यं सदा शुचिः MatsP_110.16b तीर्थं ब्रह्मसरस्तद्वच् MatsP_22.12a तीर्थं मातृगृहं नाम MatsP_22.75a तीर्थं मायापुरी शुभा MatsP_22.10d तीर्थं मेघकरं नाम MatsP_22.39c तीर्थं रैवतकं तथा MatsP_22.73b तीर्थं वसुप्रदं नाम MatsP_22.71a तीर्थं वेदशिरो नाम MatsP_22.70c तीर्थं वैनायकं नाम MatsP_22.31a तीर्थं सारस्वतं नाम MatsP_22.62a तीर्थं सोमेश्वरं परम् MatsP_22.28b तीर्थानां तु परं तीर्थं MatsP_106.53c तीर्थानां तु सहस्राणि MatsP_109.1c तीर्थानां वायुरब्रवीत् MatsP_102.5b तीर्थानां वायुरब्रवीत् MatsP_110.7b तीर्थानां संग्रहो मया MatsP_22.78b तीर्थानि जलदा नदाः MatsP_67.8b तीर्थानि जलदा नदाः MatsP_93.57d तीर्थानि यानि शस्तानि MatsP_22.3a तीर्थानुगमनं पुण्यं MatsP_112.15c तीर्थान्ते ऽनशनेन तु MatsP_20.16d तीर्थायतनगोष्ठेषु MatsP_17.11c तीर्थे श्राद्धं समाचरेत् MatsP_22.80d तीर्थेषु केषु च कृतं MatsP_22.1e तीर्थेषु च त्वं द्रष्टव्या MatsP_13.23c तीर्थेष्वायतने वापि MatsP_83.10a तीव्रतोयमयं विषम् MatsP_174.33b तीव्रव्रतपरायणः MatsP_21.12b तीव्रव्रतपरायणाः MatsP_13.8d तीव्राग्नित्वादुपोषणे MatsP_69.16b तुकरान्बर्बराकारान् MatsP_121.45c तुङ्गभद्रा नदी पुण्या MatsP_22.44c तुङ्गभद्रा सुप्रयोगा MatsP_114.29c तुङ्गानि वेश्मानि सगोपुराणि MatsP_138.27a तुतोष दोषाकरखण्डधारी MatsP_154.270c तुतोष स जनो राज्ञस् MatsP_120.40c तुत्थकस्य तु खण्डानि MatsP_119.14a तुभ्यं कर्मात्मने नमः MatsP_47.158d तुभ्यं दत्तं स्वयम्भुवा MatsP_47.219d तुभ्यं देवात्मने नमः MatsP_47.159d तुभ्यं नोक्तं युगद्वयम् MatsP_142.39b तुभ्यं ब्रह्मात्मने नमः MatsP_47.160f तुभ्यं भूतात्मने नमः MatsP_47.161d तुभ्यं मन्त्रात्मने नमः MatsP_47.157d तुभ्यं मोक्षात्मने नमः MatsP_47.165d तुभ्यं लोकात्मने नमः MatsP_47.163d तुभ्यं सदा भक्तकृपापराय MatsP_154.259d तुभ्यं सर्वात्मने नमः MatsP_47.164d तुभ्यं सांख्यात्मने नमः MatsP_47.162d तुमुरास् तुम्बराश्चैव MatsP_114.53c तुमुले देवसंक्षये MatsP_150.184d तुमुलो ऽतिमहानभूत् MatsP_149.3d तुमुलो ऽतिमहानासीत् MatsP_149.1c तुमुलो विग्रहस्तदा MatsP_175.1b तुम्बरैश्चाप्यतुम्बरैः MatsP_118.14d तुम्बिलम्बिजटाचयम् MatsP_154.232d तुम्बीघटकरण्डकम् MatsP_146.64b तुम्बुरुर् नारदश्चैव MatsP_126.4a तुरगाणां सहस्रेण MatsP_148.39c तुरगा निःश्वसन्तश्च MatsP_150.170c तुरगा वाजिनां वराः MatsP_48.7d तुरगाश्च समापिताः MatsP_150.174d तुरंगमातंगबलौघसंकुला MatsP_148.102a तुरंगरथसंकुलम् MatsP_148.59b तुरंगान्खरगर्दभान् MatsP_118.58b तुरंगाश्च सहस्रशः MatsP_149.15d तुरंगैर्बहुभिर्गजः MatsP_149.6d तुरंगैर्हेमभूषणैः MatsP_148.52d तुरीयभागेण चतुर्दिशं च MatsP_83.20a तुरीयांशेन कल्पयेत् MatsP_91.3d तुरीयांशेन मानवः MatsP_92.3d तुर्वसुस्तदनन्तरम् MatsP_34.17b तुर्वसुं चाप्यजीजनत् MatsP_24.53d तुर्वसो तव यास्यति MatsP_33.12d तुर्वसो प्रतिपद्यस्व MatsP_33.9a तुर्वसोर्यवनाः सुताः MatsP_34.30b तुर्वसोस्तु प्रवक्ष्यामि MatsP_47.263c तुर्वसोस्तु सुतो गर्भो MatsP_48.1a तुर्वसोः पौरवं वंशं MatsP_48.3c तुल्यत्वे निष्परिग्रहाः MatsP_47.257b तुल्यप्रभावद्युतिरीश्वराणाम् MatsP_38.17d तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः MatsP_25.65d तुल्यरूपधरो बभौ MatsP_135.60d तुल्यं फलमवाप्नोति MatsP_106.21c तुल्या महेन्द्रपुर्यापि MatsP_124.24a तुल्यास्ते वीर्यरूपतः MatsP_123.21d तुल्यास्ते साम्प्रतैस्त्विह MatsP_124.10d तुल्याहुतिवषट्क्रियाः MatsP_141.52d तुल्योत्तरकुरूणां तु MatsP_123.25c तुल्यो भूत्वा तु स्वर्भानुस् MatsP_128.60a तुल्यो यज्ञफलैः पुण्यैस् MatsP_112.14c तुषारचयसंछन्नो MatsP_163.87a तुषारराशिः कमलाकराणां MatsP_140.68a तुषारवर्षं वर्षन्ति MatsP_125.19c tu«ÃrÃnbarbarächvetÃn MatsP_144.57c तुषिता नाम ये देवाश् MatsP_6.3a तुष्टस्तस्य जनार्दनः MatsP_21.12d तुष्टस्ते ऽहं शरान्दद्मि MatsP_44.7a तुष्टः कमलसंभवः MatsP_156.19d तुष्टः प्रोवाच वज्राङ्गं MatsP_146.71e तुष्टात्मानो ऽतिसात्त्विकाः MatsP_148.75d तुष्टाव मधुसूदनम् MatsP_119.39d तुष्टावैनं तदा ऋक्षः MatsP_45.14a तुष्टास्मि द्विजसत्तम MatsP_29.27b तुष्टाः सम्प्राप्तसर्वेच्छाः MatsP_160.29c तुष्टिर्धातारमव्ययम् MatsP_23.24d तुष्टिं प्रकुरुते हरिः MatsP_90.8b तुष्टिः क्रान्तिश्च मातरः MatsP_93.53d तुष्टुवुर्नामभिर्दिव्यैर् MatsP_163.96c तुष्टुवुर् विविधैः स्तोत्रैः MatsP_12.9a तुष्टुवुश्च जनार्दनम् MatsP_174.48d तुष्टुवुः सोमदेवत्यैर् MatsP_23.11c तुष्टुवुः स्पष्टवर्णार्थैर् MatsP_154.6e तुष्टुवे नीललोहितम् MatsP_47.126f तुष्टेन गौरता दत्ता MatsP_158.7c तुष्टो ऽहं कामदयिते MatsP_154.284a तुष्ट्यर्थं दश वर्षाणि MatsP_47.181c तुष्ट्यै च वदनं पुनः MatsP_63.8b तुष्ट्यै ललाटमलकान् MatsP_62.14c तुष्यतीह दिवाकरः MatsP_78.1d तुष्यतीह सरस्वती MatsP_66.3d तुहिनगभस्तिसमानशीतलोदाम् MatsP_115.20b तुहिनगिरिभवां महौघवेगां MatsP_115.20a तुहिनयशाः सरितं ददर्श राजा MatsP_115.21b तुहिनसदृशहैमवर्णपुञ्जां MatsP_115.21a तुहिनाचलदौहित्रस् MatsP_146.7c तूपरागादिपर्वसु MatsP_82.25d तूर्णं देवैर् अभिद्रुतान् MatsP_47.69d तूर्णं सकाशं काव्यस्य MatsP_32.24c तूर्याणां चैव निर्घोषैर् MatsP_149.2c तृड्बुभुक्षे तथैव च MatsP_131.17b तृणवृक्षलतागुल्मम् MatsP_6.46a तृणशून्यैः करवीरैर् MatsP_118.21c तृणाग्राणीव मारुतः MatsP_163.16d तृणेष्वेवापरं तृणम् MatsP_144.98d तृतीयनयनानलः MatsP_2.5f तृतीयनेत्रानलभीमवक्त्रः MatsP_23.37d तृतीयमनलाकुलम् MatsP_154.247b तृतीयमसृजत्प्रभुः MatsP_171.17b तृतीयमाभ्युदयिकं MatsP_17.65a तृतीयश्च पराशरः MatsP_145.108d तृतीयश्च सनातनः MatsP_102.17d तृतीयश्चापराजितः MatsP_171.38d तृतीयश्चैव सौवर्णो MatsP_122.95c तृतीयस्तु वराहश्च MatsP_47.43a तृतीयं तु तमोमयम् MatsP_128.61b तृतीयं तु तयोर्मध्ये MatsP_119.1c तृतीयं तु भुजं तस्य MatsP_119.33a तृतीयं व्योम्नि भास्वरम् MatsP_124.112d तृतीयः कल्पपादपः MatsP_92.5b तृतीयः कोटिहोमस्तु MatsP_93.6a तृतीया चतुरङ्गुला MatsP_93.123b तृतीया चैत्रमासस्य MatsP_17.6c तृतीयानां फलं भवेत् MatsP_65.6d तृतीया परिकीर्तिता MatsP_122.31d तृतीयायाम् अथार्चयेत् MatsP_60.16b t­tÅyÃyÃmathëÂamyÃæ MatsP_13.57a तृतीयायां जनप्रिय MatsP_60.14b तृतीयायां तु यो नरः MatsP_101.70b तृतीयायां मुने व्रतम् MatsP_96.2b तृतीयायां वरानने MatsP_62.27b तृतीयायां शिवालये MatsP_101.77b तृतीयायां सदा मनो MatsP_60.32b तृतीयायां समभ्यर्च्य MatsP_65.7a तृतीया यैरुपोषिता MatsP_65.2b तृतीयां पापनाशिनीम् MatsP_63.1b तृतीयां पापनाशिनीम् MatsP_64.1b तृतीयां विधिवन्नरः MatsP_65.6b तृतीयां शुक्लपक्षतः MatsP_63.2b तृतीयां सर्वकामदाम् MatsP_65.1b तृतीये वामनस्यार्थे MatsP_47.239c तृतीयैषा सनातनी MatsP_64.23b तृतीयो ऽपि स उच्यते MatsP_122.85b तृप्तः खिन्नश्च पार्थिवः MatsP_34.8b t­ptäj¤Ãtvà ततः कुर्याद् MatsP_16.46a t­ptäj¤Ãtvodakaæ दद्यात् MatsP_17.45a तृप्तिमेकां प्रयच्छस्व MatsP_44.3c तृप्तिर् द्वादशवार्षिकी MatsP_17.35b तृप्तिश्च तेनार्धमासं सुराणां MatsP_126.39a तृप्तिं विधत्ते परमां MatsP_119.24c 'तृप्तो ऽहं तेन पुत्रकाः MatsP_24.62d तृप्यन्ति पितरस्तथा MatsP_17.32b तृषा बुभुक्षा सर्वोग्रा MatsP_133.27c तृषिताश्चातका यथा MatsP_154.387d तृष्णा मुष्णाति निष्णाता MatsP_154.162c ते कङ्कगोमायुपलाशनार्थं MatsP_39.4c ते कारणात्मकाश्चैव MatsP_123.61c ते k­täjalaya÷ सर्वे MatsP_172.41c ते गदापरिघैरुग्रैः MatsP_173.28a ते च चक्राह्वयास्तदा MatsP_21.2b ते च वेश्यात्मकाः कृताः MatsP_133.25b ते चापि भास्वरैर्देहैः MatsP_136.45a तेचाप्यनन्ता नरदेव लोकाः MatsP_42.9b ते cÃsÅnpaÂÂiÓäÓaktÅ÷ MatsP_140.6a तेजश् चाविर् अभूत् ततः MatsP_3.24d तेजसः समवायो ऽथ MatsP_133.41c तेजसा च बलेन च MatsP_44.6b तेजसा च समावृतः MatsP_11.35b तेजसा च सुरान्सर्वांस् MatsP_47.123a तेजसा तमसावृतम् MatsP_174.51b तेजसा तस्य सर्वतः MatsP_148.13d तेजसा तेज उत्तमम् MatsP_126.25d तेजसा भास्कराकारः MatsP_161.36c तेजसा वपुषा चैव MatsP_172.21c तेजसा विगतप्रभाः MatsP_92.18b तेजसा सुरसत्तमः MatsP_153.99d तेजसा सूर्यसंनिभः MatsP_100.1d तेजसा स्वेन वो ऽसुराः MatsP_47.64b तेजस्तु भवतामपि MatsP_154.24d तेजस्ते तु परिष्कृतम् MatsP_150.99d तेजस्विनः कुले जातः MatsP_11.63a तेजस्विनः सुवृत्ताश्च MatsP_48.76c तेजस्वी स भवेदिह MatsP_101.41b तेजःसंवसनार्थं वै MatsP_133.42c तेजो ऽभिज्वलितद्रुमः MatsP_153.109b तेजोभिश्चाप्यते कश्चित् MatsP_128.8a तेजोभिः सर्वलोकेभ्य MatsP_125.31c तेजोमयं वेदशरीरमाप MatsP_69.61b तेजो ऽमृतमयं दिव्यं MatsP_89.1c तेजोविकाराद् अभवद् MatsP_3.25c तेजोवितानादभवद् MatsP_23.12c ते तत्कालप्रतीक्षिणः MatsP_154.387b ते तपोभिर्दिवं गताः MatsP_143.39d ते तम् आयान्तम् आहवे MatsP_150.221d ते तस्मिंस्त्रिपुरे दैत्या MatsP_135.45a ते तस्य सत्यसंधस्य MatsP_172.45c ते तं स्वर्णोत्पलासीनं MatsP_132.4a ते तारकाख्याभिगता गताजौ MatsP_138.38c ते तारकाख्येन मयेन मायया MatsP_135.67a ते तु खिन्ना विवादेन MatsP_143.17a ते तु तद्वचनं श्रुत्वा MatsP_5.7a ते तु धर्मव्यवस्थार्थं MatsP_144.97c ते तु ब्राह्मणविन्यासैः MatsP_144.12a ते तु वैराग्ययोगेन MatsP_20.14c ते तृप्तिमखिलां यान्तु MatsP_102.25c ते ते चान्ये च देवौघाः MatsP_68.27c ते तेपुर्दानवास्तपः MatsP_129.7b तेऽत्येते सोमलौकिकाः MatsP_141.65b ते त्वां भवन्तं प्रतिपालयन्ति MatsP_42.2d ते ऽदर्शयन्प्रदेशिन्या MatsP_32.15c ते दह्यमाना ह्यौर्वेण MatsP_175.21a ते दानवगणा सर्वे MatsP_162.16a ते दानवशरा घोरा MatsP_163.7a ते दानवाः पाशगृहीतहस्ता MatsP_162.33a ते दुर्गमाः शैलचिता MatsP_169.11c ते दृष्ट्वा रुक्मशैलाभम् MatsP_162.3a तेन कर्णस्तु सूतजः MatsP_48.108d तेन चक्रेण सो ऽश्विभ्यां MatsP_150.194c तेन चाभ्राणि जायन्ते MatsP_125.31a तेन चासौ वृकोदरः MatsP_69.14d तेन चोद्भूतफलित- MatsP_154.101a तेन जज्ञे मनोरमः MatsP_114.39d तेन जीवन्ति ते चिरम् MatsP_114.68b तेन ज्ञातो युधिष्ठिरः MatsP_103.13b तेन ज्वालासमूहेन MatsP_150.150a तेन तत्परिवर्जयेत् MatsP_5.11f तेन तत्प्रशमं यातं MatsP_151.27c तेन तिष्ठन्ति ते गर्भे MatsP_48.75c तेन तीर्थफलं चैव MatsP_106.10c तेन तृप्तिर्नराधिप MatsP_44.8d तेन तृप्तो भवेयं वै MatsP_44.5c तेन तेन पुरं शून्यं MatsP_138.55c तेन ते भवने जाता MatsP_20.13c तेन ते मरुतस्तस्य MatsP_49.29a तेन त्रिपथगा स्मृता MatsP_106.51d तेन त्वं rÆpaväjÃta÷ MatsP_72.20a तेन त्वां प्रणमाम्यहम् MatsP_44.6d तेन दानवमानवान् MatsP_142.69b तेन दानेन दत्तेन MatsP_109.12a तेन दासीसहस्रेण MatsP_30.2a तेन दैत्यसहस्राणि MatsP_150.66c तेन दैत्यस्य हृदयं MatsP_150.230c तेन नादेन त्रिपुराद् MatsP_135.15a तेन पट्टिशघातेन MatsP_150.85a तेन प्रत्यूहरुष्टेन MatsP_154.282a तेन प्रीतास्मि ते ऽनघ MatsP_48.81b तेन मिथ्यापवादेन MatsP_45.17c तेन मुक्तेन बाणेन MatsP_140.46a तेन मे व्याकुलं मनः MatsP_154.168d तेन यान्ति परां गतिम् MatsP_110.20d तेन राजन्समागम्य MatsP_120.43c तेन राज्ञा समं ययौ MatsP_29.14b तेन रात्रौ न दृश्यते MatsP_124.39d तेन रूपेण निर्वृतिः MatsP_154.419d तेन रोधेन संछन्ना MatsP_166.16a तेन वाक्येन सो ऽभवत् MatsP_143.26b तेन वाल्मीकये पुनः MatsP_53.72b तेन विष्णुपदे गिरौ MatsP_48.93b तेन वैखानसं सरः MatsP_163.85d तेन वैश्यत्वमिष्येत MatsP_113.15b तेन शब्देन मकरा MatsP_138.17a तेन सत्येन जीवस्व MatsP_47.109c तेन सन्तः प्रचक्षते MatsP_145.20f तेन सर्वमिदं जितम् MatsP_28.1d तेन सर्वमिदं जितम् MatsP_28.3d तेन साप्यक्षया स्मृता MatsP_65.4d तेन सार्धमिमां श्रियम् MatsP_146.30d तेन सैन्येन संवृतः MatsP_135.13d तेन स्वर्गं न गच्छति MatsP_52.16b तेन हेम्ना विनिर्मिताः MatsP_92.24d तेनाग्नौकरणं कुर्यात् MatsP_18.27c तेनाननं स्वं समलंकरोति MatsP_139.26d तेनानन्ता दिवि लोकाः स्थिता वै MatsP_42.7c ते नानाविधरूपाश्च MatsP_140.3a तेनान्तवन्तः प्रतिपालयन्ति MatsP_41.14d तेनापीह प्रसंख्याय MatsP_142.3c तेनापूर्यत तान्देवांस् MatsP_158.36a तेनाभिवादं भवतां न युञ्जे MatsP_38.2b तेनामङ्गलभागयम् MatsP_13.14b तेनार्षं बुद्धिपूर्वं तु MatsP_145.66c तेनावृतः समुद्रो ऽयं MatsP_122.3a तेनासौ चरति व्योम्नि MatsP_125.42a तेनासौ तरणिर्देवो MatsP_125.50c तेनासौ निगृहीतश्च MatsP_48.46a तेनासौ सविता स्मृतः MatsP_128.36d तेनास्त्रेण तदस्त्रं च MatsP_153.100c तेनास्य क्षत्रभावः स्याद् MatsP_113.16c तेनास्य शूद्रता सिद्धा MatsP_113.15e तेनास्य सशरं चापं MatsP_153.76a तेनाहं व्याकुलः पुत्रि MatsP_47.114e तेनाहं सह संगम्य MatsP_175.75a ते निवासास्तु भागशः MatsP_169.12b तेनेदं निर्मितं पूर्वं MatsP_49.42c तेनेदं bhëitaæ त्वया MatsP_109.7d तेनेयं पृथिवी सर्वा MatsP_43.18a तेनैव गृहमुख्येण MatsP_140.52c तेनैव च सहोद्भूतो ह्य् MatsP_170.1c तेनैव तत्कर्मफलं MatsP_14.12a तेनैव भावेन रतीमवाप MatsP_139.27d तेनैव यमुना गता MatsP_108.24b तेनोपलनिपातेन MatsP_153.94c तेनोर्ध्वं वक्त्रम् अभवत् MatsP_3.40c तेनौषधीशः सोमो ऽभूद् MatsP_23.13c ते ऽन्योन्यं नावबुध्यन्त MatsP_175.14a तेपतुर्मयपार्श्वगौ MatsP_129.6b तेपतुः परमं तपः MatsP_129.5b ते ऽपि चान्तर्जलोद्भवाः MatsP_2.34d ते ऽपि तस्यायताः कार्याश् MatsP_16.24c ते ऽपि तेनैव मार्गेण MatsP_5.11a ते ऽपि मत्स्यान्हरन्तीह MatsP_144.77a ते pŬyamÃnà गुरुभिर् MatsP_135.59a ते पुनः प्रीणयन्ति तम् MatsP_15.39d तेपे संवत्सरं पुनः MatsP_35.16d ते प्रदास्यामि यौवनम् MatsP_33.17b ते बभूवुर् द्विजोत्तमाः MatsP_20.23b ते बाह्यकायां सृञ्जय्यां MatsP_44.50e ते ऽब्रुवन्देवकार्येण MatsP_154.390e ते भारतस्य वर्षस्य MatsP_121.79c ते ऽभिरुह्य रथान्सर्वे MatsP_42.17a तेभ्य एव पुनः प्राप्तुं MatsP_15.30a तेभ्यस्तु कथयामास MatsP_114.4c तेभ्यस्तु दक्षमेकं सा MatsP_4.49c तेभ्यस्त्वाख्यातवान्पुनः MatsP_113.59d तेभ्यः प्रव्राजितो राज्याज् MatsP_44.30a तेभ्यः शान्ती च मध्वी च MatsP_121.71a तेभ्यः सर्वे तु मनवः MatsP_15.29a तेभ्यः स्थूलैस्तैः पुराणैः प्रतीतो MatsP_154.15a तेभ्यो ऽदादभयं तु सा MatsP_47.91d तेभ्यो ऽधस्तात्तु चत्वारः MatsP_128.69c तेभ्यो ऽपरे तु ये त्वन्ये MatsP_141.66a तेभ्यो ऽपरे पाण्डवेयाः MatsP_50.53c तेभ्यो ऽपरे ऽपि ये त्व् अन्ये ह्य् MatsP_50.75a तेभ्यो ऽभवन्महात्मभ्यो MatsP_172.8c तेभ्यो ह्रस्वं न विद्यते MatsP_128.68b ते मन्त्रा वै पुनस्तेषां MatsP_142.46e ते ऽमृतत्वं हि भेजिरे MatsP_124.109d ते यज्ञाः प्राक्प्रवर्तिताः MatsP_142.57f ते ययुर्यत्र शैलजा MatsP_154.421b ते यान्ति परमां गतिम् MatsP_111.5d ते यूयं यदि अन्ये च MatsP_132.15a ते यूयं यदि मन्यध्वं MatsP_137.19a ते रक्षन्ति परस्परम् MatsP_122.44d ते रुदन्तो द्रवन्तश्च MatsP_171.37c ते वक्ष्यामि प्रसंख्याय MatsP_124.63a ते वध्यमाना दैत्येन MatsP_150.65a ते वध्यमाना बलिभिर् MatsP_175.8a ते वध्यमाना विमुखाः MatsP_172.12a ते वनं तपसे पुनः MatsP_21.10b ते विनाशमुपस्थिताः MatsP_131.47b तेषामग्रे जगद्बन्धुः MatsP_129.12a तेषामग्रेसरो जम्भः MatsP_148.42a तेषामधर्मिणां शास्ता MatsP_144.50c तेषामनन्तमभवत् MatsP_6.37a तेषामन्तरविष्कम्भो MatsP_113.18c तेषामन्तरविष्कम्भो MatsP_122.63c तेषामपि न वेत्थ किम् MatsP_154.350b तेषामप्यूर्ध्वरेतसाम् MatsP_124.107b तेषामभावः संपाद्यो MatsP_133.4c तेषाम् अमृष्य तत्कर्म MatsP_150.225a तेषामयमभूल्लोकः MatsP_4.26c तेषामर्चयतां देवान् MatsP_131.16a तेषामस्तः स उच्यते MatsP_124.38b तेषामहं समुद्धर्ता MatsP_148.19e तेषामाप्यायनं धूमः MatsP_125.17a तेषामाप्यायनायैतद् MatsP_102.16a तेषामायाम उच्यते MatsP_113.22b तेषामायुरुपक्रान्तं MatsP_145.4c तेषाम् आयुष्प्रमाणं च MatsP_50.69c तेषामायुः प्रकीर्तितम् MatsP_114.68d तेषामिद्धस्तु तेजसा MatsP_126.29d तेषामुत्सादनार्थाय MatsP_47.27c तेषामुपरि चत्वारि MatsP_113.46c तेषां कृत्वा प्रदक्षिणम् MatsP_16.48d तेषां गतिं च सत्तत्वं MatsP_141.58c तेषां च पञ्च दायादा MatsP_48.29a तेषां जनपदाः स्फीताः MatsP_48.5c तेषां जनपदाः स्फीताः MatsP_48.20a तेषां तज्ज्ञानमुच्यते MatsP_145.88b तेषां तपःप्रभावेन MatsP_129.10c तेषां तु दृश्यते चन्द्रे MatsP_121.79a तेषां तु वायुप्रतिमौजसां वै MatsP_162.35a तेषां तु सर्गाश् चत्वारो MatsP_44.48c तेषां ते क्षीरिणां क्षीरं MatsP_113.74c तेषां ते धर्मसामर्थ्यात् MatsP_141.60c तेषां त्रिपुरयुक्तानां MatsP_131.11a तेषां त्वरन्ति चेतांसि MatsP_154.407c तेषां त्वं प्रतिकर्तुं वै MatsP_146.46a तेषां दायनिमित्तं ते MatsP_47.41a तेषां दुर्योधनः श्रेष्ठः MatsP_50.48a तेषां देहनिकृन्तनम् MatsP_138.7b तेषां नामानि मे शृणु MatsP_122.51b तेषां निवापे दत्तं हि MatsP_141.64c तेषां निसर्गं वक्ष्यामि MatsP_114.57e तेषां निसर्गो देशानाम् MatsP_122.90a तेषां पञ्च कुलाः ख्याता MatsP_43.48a तेषां पन्थाः स दक्षिणः MatsP_124.99d तेषां परे जनपदा MatsP_114.46a तेषां पुत्रानृषीकांस्तु MatsP_145.93c तेषां प्रार्थयतां शीतं MatsP_150.172a तेषां भेदश्च योगश्च MatsP_125.8a तेषां मध्ये जनपदास् MatsP_113.26c तेषां मध्ये जलौकसाम् MatsP_20.21b तेषां मध्ये तु जाह्नवी MatsP_104.13b तेषां मनुष्यतर्केण MatsP_113.5c तेषां महार्णवो यत्र MatsP_169.13a तेषां मूत्रं पुरीषं वा MatsP_114.81a तेषां मूलेषु सम्भवः MatsP_144.99b तेषां मेधाविनां पूर्वं MatsP_144.21a तेषां योगस्तु वै बुधैः MatsP_128.79b तेषां रूपं न बुद्धवान् MatsP_150.161b तेषां रूपानुरूपैश्च MatsP_145.19a तेषां लोकान्तरस्थानां MatsP_141.72a तेषां वर्षाणि वक्ष्यामि MatsP_122.19a तेषां वर्षाणि वक्ष्यामि MatsP_122.64c तेषां वंशकरः श्रीमान् MatsP_49.53c तेषां वंशविवर्धनौ MatsP_24.54d तेषां विपर्ययोत्पन्ना MatsP_144.18a तेषां विवादः sumahä MatsP_143.16a तेषां विहरणीया ये MatsP_51.17c तेषां वृद्धिर्बहुविधा MatsP_114.86c तेषां वै ब्राह्मणो वरः MatsP_30.20d तेषां वै वर्षपर्वताः MatsP_113.21b तेषां व्रातसहस्राणि MatsP_70.27a तेषां शक्यं न संख्यातुं MatsP_128.84c तेषां शतप्रधानानां MatsP_44.20c तेषां श्रुत्वा तु तां रम्यां MatsP_154.405a तेषां श्रेष्ठश्च पर्जन्यश् MatsP_125.17c तेषां स उदयः स्मृतः MatsP_124.37d तेषां स परमो ध्रुवः MatsP_127.27d तेषां स पूजां पूजार्हः MatsP_134.7a तेषां सप्तर्षयो धर्मं MatsP_144.95a तेषां सर्गं निबोधत MatsP_5.20d तेषां स व्यवहारो ऽयं MatsP_114.13a तेषां सहस्रशश्चान्ये MatsP_114.18c तेषां संघर्षणोद्भूतः MatsP_166.11c तेषां संभावितो मम MatsP_167.21b तेषां सामादि नैवास्ति MatsP_148.77a तेषां सांनिध्यमत्रैव MatsP_106.23c तेषां सुतप्ततपसाम् MatsP_142.43c तेषां स्वयमुपस्थितम् MatsP_122.100d तेषां स्वसारः पञ्चासन् MatsP_44.75c तेषां स्वसारः सप्तासन् MatsP_44.72c तेषां हिमकरोत्सृष्टाः MatsP_176.14a तेषां हीनाश्च ये परे MatsP_113.22d तेषु जीवन्ति मानवाः MatsP_123.19d तेषु दर्भेषु तं हस्तं MatsP_16.38c तेषु देवो न वर्षति MatsP_121.71d तेषु नद्यश्च काः स्मृताः MatsP_113.1d तेषु नद्यश्च सप्तैव MatsP_122.29a तेषु भीतेषु जन्तुषु MatsP_132.2b तेषु वर्षेषु भागशः MatsP_121.81d तेषु सर्वेषु तानि वै MatsP_121.82b तेषु संवत्सरो ह्यग्निः MatsP_141.18a तेषु साधुषु वस्तव्यं MatsP_28.11c तेषु स्नात्वा दिवं यान्ति MatsP_108.31e तेष्वतीतेषु वै तदा MatsP_144.64d तेष्वनन्तं भविष्यति MatsP_72.17d तेष्वासीनेषु सर्वेषु MatsP_131.24a ते सङ्गता गुणवन्तस्तु सर्वे MatsP_41.7b ते समागम्य मुनयः MatsP_154.310c ते सर्पा दर्पसम्पूर्णाश् MatsP_133.26a ते सर्वकामानाप्स्यन्ति MatsP_154.84c ते सर्वे गगने दृष्टा MatsP_163.34c ते सर्वे स्थिरयौवनाः MatsP_113.55d ते संगताः स्थावरजङ्गमेशाः MatsP_37.12c ते संप्रयोगाल्लोकस्य MatsP_124.108a ते ऽसिभिश्चन्द्रसंकाशैः MatsP_136.35a ते ऽस्त्रशूलप्रमथिताः MatsP_175.9a ते हता विजयेन तु MatsP_6.25b तैत्तिरिस्तस्य चात्मजः MatsP_44.62d तैरस्त्रैर्दानवैर्मुक्तैर् MatsP_153.132a तैराख्यातां भवतां यज्ञभूमिं MatsP_38.22a तैरासीद्गगनं चक्रैः MatsP_163.9a तैरेव कुम्भैः स्नपनं MatsP_59.12e तैरेव सार्धं भवनैः पपात MatsP_140.73c तैरेवं तु प्रसंख्यातं MatsP_51.45a तैर्गरुत्मद्भिरासाद्य MatsP_153.118c तैर्बाणैः किंचिदायस्तो MatsP_150.228a तैर्यन्त्रैरभवद्बद्धम् MatsP_153.92a तैर्वा विनिहता युद्धे MatsP_136.20c तैर्विपाटितगात्रो ऽसौ MatsP_153.116a तैर्विमिश्रा जानपदा MatsP_114.20a तैर्हन्यमानो ऽपि महास्त्रजालैर् महाबलैर् दैत्यगणैः समेतैः MatsP_162.37/a तैलधौतं रणान्तकम् MatsP_150.194b तैलधौतानजिह्मगान् MatsP_151.10d तैलधौतानजिह्मगान् MatsP_153.77d तैलधौतेन दानवः MatsP_150.57d तैलधौतैरजिह्मगैः MatsP_150.53d tailapŬaæ यथा चक्रं MatsP_127.17a तैलं राजिं तथा चैत्रे MatsP_63.15c तैश्च निःशेषिता दैत्याः MatsP_148.19c तैश्च सर्वैर्विहीनेयं MatsP_154.173c तैस्तैरुपायैर्भूयिष्ठं MatsP_47.73c तैस्तैर्मनोनुकूलैश्च ह्य् MatsP_47.115c तैस्त्रिभिर्दानवाग्निभिः MatsP_129.11d तैस्त्रिंशता रात्र्यहनी समेते MatsP_142.4d तैः शिष्टैश्चलितो धर्मः MatsP_145.36a तोमराङ्कुशपट्टिशैः MatsP_173.29b तोमराणां परश्वधाम् MatsP_140.14b तोमरान्प्लावयती च MatsP_121.58a तोमरैरङ्कुशैः सितैः MatsP_149.8d तोमरैश्च परश्वधैः MatsP_173.12d toyadìambarÃkulam MatsP_172.31d तोयदाभ्यामिवाम्बरम् MatsP_174.45d तोयदाम्बुमधुस्रवम् MatsP_172.27b तोयमत्ता इवाम्बुदाः MatsP_135.20d तोययोनिर्निशाकरः MatsP_175.74d तोयं कल्लोलमालिनम् MatsP_150.172f तोया चैव महागौरी MatsP_114.28a तोयार्थिनः पुरो दृष्ट्वा MatsP_150.172e तोयाशनस्तत्र ह्युवास मासं यावत्सितान्तो नृप फाल्गुनस्य MatsP_120.41/b तोषयामास भार्गवीम् MatsP_25.28d तोषयित्वा तथा युद्धे MatsP_137.5c तोषितश्च यथाशक्ति MatsP_48.72c तोषितो गिरिशो विभुः MatsP_47.189b तौ चक्रयुगयोस्तु वै MatsP_125.51d तौ च मन्त्रिवराव् उभौ MatsP_21.29d तौ तत्र विचरन्तौ स्म MatsP_170.7a तौ तु देववरावुभौ MatsP_61.25b तौ तु वै प्रतिपद्यावत् MatsP_141.36c तौ दम्पती कृतार्थौ तु MatsP_147.19c तौ दानवाभ्यां विषमैः प्रहारैर् MatsP_152.34c तौ पादयोस्तु विन्यासाद् MatsP_170.6a तौ प्राप्तावूचतुस्तत्र MatsP_171.5a तौ मित्रावरुणौ पृष्ठात् MatsP_167.8c तौ रजस्तमसौ विष्णोः MatsP_170.2a तौ रथौ स तु निष्पिष्य MatsP_150.199c तौ स्यातां मे वरप्रदौ MatsP_96.15d त्यक्तकर्मा जितेन्द्रियः MatsP_40.14b त्यक्तजीवितचेतसाम् MatsP_149.4d त्यक्तशस्त्रास्त्ववस्थिताः MatsP_47.88b त्यक्तसखीप्रणया हरम् ऐक्षत् MatsP_154.472b त्यक्तसत्यपरिश्रयः MatsP_154.44d त्यक्तानां कुलयोषिताम् MatsP_17.44b त्यक्ताहारक्रियश्चैव MatsP_119.44c त्यक्ताहारपरिच्छदः MatsP_120.1b त्यक्तुं भक्तामनागसम् MatsP_26.11d त्यक्त्वाग्निहोत्रशुश्रूषां MatsP_11.58c त्यक्त्वा तद्विस्मयाकुला MatsP_154.529d त्यक्त्वा दिव्यां तनुं विष्णुर् MatsP_47.34a त्यक्त्वा देवं गृहाणि तु MatsP_144.68b त्यक्त्वा महीं परमोदारकर्मा MatsP_42.28c त्यक्त्वा यज्ञं पुनर्गतः MatsP_47.62d त्यक्त्वा रथपथं भीतौ MatsP_150.132c त्यक्त्वा रथौ तु तौ वेगाद् MatsP_150.199a त्यक्त्वा विवक्षुर्नगरं MatsP_50.79a त्यक्त्वा व्रतात्मकं मौनं MatsP_154.319a त्यक्त्वा सम्पूजयेत्सदा MatsP_68.37b त्यक्त्वाहारमुपस्थितम् MatsP_147.7d त्यक्त्वैरावतदन्तिनम् MatsP_153.159d त्यक्ष्यामि त्वां सबान्धवम् MatsP_29.6b त्यक्ष्यामीति त्वदुद्भवम् MatsP_13.14d त्यजति ब्राह्मणः शिष्यान् MatsP_29.20a त्यजतैनं बृहस्पतिम् MatsP_47.192d त्यजन्ति सद्यः खेचरा देवसंघाः MatsP_39.2d त्यजाशु देवेन्द्रसमानरूप MatsP_37.11b त्यजेतामसुरान् द्विजौ MatsP_47.229b त्यागं vächetkadÃcana MatsP_148.73b त्यागो ह्यप्राप्तकामानां MatsP_147.8a त्रपुषैर्नर्तिकानां च MatsP_118.27a त्रय एते गणाः प्रोक्ताश् MatsP_15.24c त्रय एव मुहूर्तास्तु MatsP_124.90a त्रय एवाधना राजन् MatsP_31.22a त्रयश्च त्रिंशता सार्धं MatsP_126.63c त्रयस्ते योगपारगाः MatsP_21.32d त्रयस्तेषाममूर्तयः MatsP_13.2d त्रयस् त्रय इवाग्नयः MatsP_129.6d त्रयस् त्रिषु नियच्छति MatsP_128.26b त्रयस्त्रिंशच्छतानि तु MatsP_126.63d त्रयस्त्रिंशत्तथैव च MatsP_124.61d त्रयस्त्रिंशत्सहस्राणि MatsP_126.64a त्रयस्त्रिंशन्महर्षिभिः MatsP_123.40d त्रयं स्याद् दम्भसंज्ञकम् MatsP_175.41d त्रयः परमकीर्तयः MatsP_43.8b त्रयः परमकीर्तयः MatsP_44.84b त्रयः परमकीर्तयः MatsP_49.43b त्रयः परमकीर्तयः MatsP_145.114b त्रयः परमधार्मिकाः MatsP_48.10b त्रयः पादाः क्रमेण तु MatsP_144.101b त्रयः प्रोक्ता महर्षयः MatsP_49.40d त्रयाणामपि लोकानां MatsP_109.3c त्रयाणामपि संस्थितिः MatsP_52.24b त्रयाणां ते त्रयो ऽग्नयः MatsP_51.6b त्रयी वार्त्ता दण्डनीतिः MatsP_145.36c त्रयीविद्या दण्डनीतिः MatsP_123.24a त्रयोदशगुणं धर्मम् MatsP_171.28c त्रयोदश सहस्राणि MatsP_114.72c त्रयोदशानां मध्ये तु MatsP_124.74c त्रयोदशार्धमृक्षाणां MatsP_124.71c त्रयोदशैते विज्ञेया MatsP_145.113a त्रयो देवा विजज्ञिरे MatsP_3.16b त्रयो दैत्या न्यवारयन् MatsP_151.20b त्रयो मर्त्या भयावहाः MatsP_131.26b त्रयोविंशतिसाहस्रं MatsP_53.17e त्रयोविंशात् पुनर्यदा MatsP_69.5b त्रयो ऽस्यां जनिताः पुत्रा MatsP_32.29a त्रय्यारुण इति स्मृतः MatsP_12.37b त्रस्तानां भैरवं रवम् MatsP_117.13b त्राणं नो ऽद्य भविष्यति MatsP_136.5d त्राणार्थं वै चकार सः MatsP_140.80f त्राता गोप्ता नो भवानन्तमूर्तिः MatsP_154.15f त्रातारं मनसा जग्मुर् MatsP_172.12c त्रायस्व जहि दैत्येन्द्रं MatsP_161.30c त्रासयन्तो बलं महत् MatsP_136.32d त्रासयामासुरोजसा MatsP_162.16d त्रासितास्म्यपविद्धास्मि MatsP_147.1a त्रासितास्म्यपविद्धास्मि MatsP_147.13a त्रिकालमेव स्नायीत MatsP_108.15c त्रिकालं जायते ज्ञानं MatsP_110.20e त्रिकालं हि युधिष्ठिर MatsP_108.30b त्रिकोणं कुण्डमिष्यते MatsP_93.149b त्रिगर्ता मण्डलाश्चैव MatsP_114.56c त्रिगुणं तद्विकारेण MatsP_3.25a त्रिगुणं मण्डलं चास्य MatsP_128.58c त्रिगुणाय त्रिवेदाय MatsP_1.3c त्रिगुणायेति रुद्राय MatsP_60.19a त्रिचक्रोभयतो ऽश्वश्च MatsP_126.48c त्रिचतुष्पञ्चसप्तकम् MatsP_102.9d त्रिजगन्निर्दहन् क्षोभं MatsP_2.6a त्रिजगन्निर्दहन्भूयः MatsP_72.13e त्रिदशगणपतिर्ह्युवाच शक्रं MatsP_137.31c त्रिदशगणपते निशामयैतत् MatsP_137.32a त्रिदशानां महोत्सवे MatsP_160.27b त्रिदशेशालयं शीघ्रं MatsP_26.22c त्रिदशैर् मघवांस्तदा MatsP_27.3b त्रिदशोदारफलदं MatsP_172.26a त्रिदिवद्वारचक्रेण MatsP_174.22c त्रिदिवस्यापि संमतौ MatsP_171.58b त्रिदिवारोहिभिर्ज्वालैर् MatsP_175.52a त्रिदैवतमयं हरः MatsP_140.45b त्रिदैवतमयो ऽभवत् MatsP_133.40d त्रिधन्वनः सुतो जातस् MatsP_12.37a त्रिधन्वा च ततो ऽभवत् MatsP_12.36d त्रिधा इव हुताशश्च MatsP_140.53c त्रिधा तुल्यो ऽभवत्पुनः MatsP_128.6b त्रिधा विष्णुर्भविष्यति MatsP_69.7d त्रिनल्वायतमक्षयम् MatsP_173.2b त्रिनेत्र एवमुक्तस्तु MatsP_133.13a त्रिनेत्र कलहप्रियः MatsP_133.7b त्रिनेत्रस्त्रिपथाधिपः MatsP_140.45d त्रिनेत्रः पुष्पकं यथा MatsP_130.12b त्रिनेत्रानसृजत्पुनः MatsP_4.30b त्रिनेत्रायेति नेत्राणि MatsP_95.9c त्रिनेत्रायेश्वराय च MatsP_47.136b त्रिपथामिति विश्रुताम् MatsP_125.21b त्रिपर्वोच्छ्रितमेखलाः MatsP_58.9b त्रिपिण्डमाचरेच्छ्राद्धम् MatsP_18.23a त्रिपुरगतं सहसा निरीक्ष्य शत्रुम् MatsP_137.31d त्रिपुरघ्नाय तीर्थाया- MatsP_47.147a त्रिपुरघ्नाय विश्वेशम् MatsP_60.22c त्रिपुरनिकेतनं दानवाः प्रविष्टाः MatsP_137.32b त्रिपुरपुरजिघांसया हरिः MatsP_137.36c त्रिपुरपुरं प्रविवेश केशवः MatsP_136.63d त्रिपुरपुरं सहसा विवेश राजा MatsP_134.31d त्रिपुरमभिसमीक्ष्य देवता विविधबला ननदुर्यथा घनाः MatsP_137.29/b त्रिपुरस्यापि रक्षणे MatsP_139.8b त्रिपुरस्योपनिर्गमाः MatsP_130.26d त्रिपुरं च भयावहाः MatsP_131.18b त्रिपुरं तद्भविष्यति MatsP_129.34d त्रिपुरं तद्यथा दुर्गं MatsP_129.2c त्रिपुरं त्रिदशर्षभाः MatsP_132.12b त्रिपुरं त्विति नः श्रुतम् MatsP_130.6d त्रिपुरं दानवा गतम् MatsP_137.14d त्रिपुरं नाल्पवीर्येण MatsP_132.14a त्रिपुरं परिदृश्यते MatsP_135.6b त्रिपुरं पुरमागतः MatsP_134.3d त्रिपुरं प्रभवत्तद्वद् MatsP_135.18c त्रिपुरं प्रभवत् तद्वद् MatsP_135.38c त्रिपुरं प्रययौ हरः MatsP_140.2d त्रिपुरं प्रविवेश सः MatsP_140.50d त्रिपुरं यदि ते प्रियम् MatsP_129.21b त्रिपुरं येन तद्दुर्गं MatsP_133.7c त्रिपुरं विविशुः सह MatsP_131.17d त्रिपुरं शाश्वतं ध्रुवम् MatsP_139.12b त्रिपुरं स हनिष्यति MatsP_132.15d त्रिपुरं संकुलं जातं MatsP_131.4c त्रिपुराद् अपसर्पितः MatsP_140.52d त्रिपुराद्युद्धलालसाः MatsP_136.28d त्रिपुरायतने हरम् MatsP_131.13d त्रिपुरारिनिषेवितः MatsP_121.1b त्रिपुरारिस्त्रिलोचनः MatsP_137.24b त्रिपुरेण तु दानवाः MatsP_137.26b त्रिपुरेण ययौ तूर्णं MatsP_137.22c त्रिपुरे तत्पुराण्यपि MatsP_130.24b त्रिपुरे तु गणेश्वराः MatsP_135.47b त्रिपुरे तु महान्घोरो MatsP_136.53a त्रिपुरे त्रिदशः शरम् MatsP_140.47b त्रिपुरे त्रिदशारिणाम् MatsP_131.11b त्रिपुरे दानवेन्द्राणां MatsP_131.15c त्रिपुरे वर्तते ध्रुवम् MatsP_134.4b त्रिभागा ऋषिकुल्या च MatsP_114.31a त्रिभिर्धर्मो व्यवस्थितः MatsP_165.7b त्रिभिर्भारैः कनिष्ठः स्यात् MatsP_85.2c त्रिभिर्मासैः स मुच्येत MatsP_108.15e त्रिभिर्वप्रैस्तु संयुता MatsP_93.127b त्रिभिः कनिष्ठो विप्रेन्द्र MatsP_87.2c त्रिभिः कामार्थसिद्धये MatsP_73.6f त्रिभिः सपिण्डीकरणे MatsP_18.28a त्रिमुहूर्तागते तु वै MatsP_124.87d त्रिमेखलं चैकवक्त्रम् MatsP_93.142c त्रिरात्रं परतः स्मृतम् MatsP_18.3d त्रिरात्रं यदि तिष्ठति MatsP_106.31b त्रिरात्रोपोषितो दद्यात् MatsP_101.79a त्रिरात्रोपोषितो भूत्वा MatsP_107.2c त्रिलोचनं विजानीहि MatsP_154.384a त्रिलोचनाय च हरं MatsP_60.23a त्रिवनं चैव धार्मिकम् MatsP_49.8b त्रिवर्गपरिमोषितैः MatsP_143.14d त्रिवर्गमतिवर्तते MatsP_29.3d त्रिवर्गमभ्यधात्तच्च MatsP_53.45c त्रिवर्गसाधनं पुण्यं MatsP_53.4c त्रिवर्गार्थनिदर्शनः MatsP_167.65b त्रिवर्णायतलोचने MatsP_47.186d त्रिविक्रमस्य माहात्म्यम् MatsP_53.45a त्रिविधं श्राद्धमुच्यते MatsP_16.5b त्रिविष्टपे ऽशोभत पाकशासनः MatsP_148.101f त्रिवेणुं शातकौम्भिकम् MatsP_133.22b त्रिशङ्कुर् बर्बरद्राव- MatsP_16.16c त्रिशतेनाधमः स्मृतः MatsP_90.2b त्रिशिखां भ्रुकुटीं चास्य MatsP_163.29a त्रिशूलवज्रोत्तमकम्पनैश्च MatsP_138.31b त्रिशूलवरधारिणम् MatsP_4.27b त्रिशूलवरधारिणाम् MatsP_5.31b त्रिशूलं चापि रुद्रस्य MatsP_11.29c त्रिशूलाय हरस्य च MatsP_64.7f त्रिशृङ्गपर्वतश्चैव MatsP_163.86c त्रिषु द्वीपेषु विद्यते MatsP_122.99b त्रिषु द्वीपेषु सर्वशः MatsP_123.21b त्रिषु लोकेषु किंचन MatsP_36.12b त्रिषु लोकेषु भारत MatsP_106.19f त्रिषु लोकेषु भारत MatsP_106.30b त्रिषु लोकेषु भारत MatsP_110.10d त्रिषु लोकेषु वञ्चिताः MatsP_106.25d त्रिषु लोकेषु विख्याता MatsP_95.5c त्रिषु लोकेषु विश्रुतम् MatsP_104.5f त्रिषु लोकेषु विश्रुतम् MatsP_106.19d त्रिषु लोकेषु विश्रुता MatsP_104.19b त्रिषु लोकेषु विश्रुता MatsP_108.23b त्रिषु लोकेषु विश्रुता MatsP_110.5b त्रिषु लोकेषु विश्रुता MatsP_135.3b त्रिषु सत्तास्वरूपकम् MatsP_153.167d त्रिषु स्थानेषु दुर्लभा MatsP_106.54b त्रिसंध्यं पूज्य दाम्पत्यम् MatsP_101.80a त्रिसंध्या तीर्थमुत्तमम् MatsP_22.45d त्रिसारिरपराजितः MatsP_48.1d त्रिसुपर्णः षडङ्गवित् MatsP_16.7d त्रिंशच्च këÂhÃæ गणयेत्कलां तु MatsP_142.4b त्रिंशतो घर्मसर्जनाः MatsP_128.22b त्रिंशत्कलाश्चैव भवेन्मुहूर्तस् MatsP_142.4c त्रिंशत्कलो मुहूर्तस्तु MatsP_124.86a त्रिंशत्कोट्यस्तथा पराः MatsP_110.3b त्रिंशदन्यानि वर्षाणि MatsP_142.13c त्रिंशद्भागं च मेदिन्या MatsP_124.41a त्रिंशद्यानि तु वर्षाणि MatsP_142.11a त्रिंशद्ये मानुषा मासाः MatsP_142.7a त्रिंशद्वर्षसहस्राणि MatsP_122.102a त्रिंशद्वर्षसहस्राणि MatsP_123.19c त्रिः कृत्वाथ प्रदक्षिणम् MatsP_102.31d त्रिःस्नाता पाटलाहारा MatsP_154.308a त्रीणि कृत्वा तपः पुरा MatsP_4.36d त्रीणि चाप्यग्निकुण्डानि MatsP_110.4a त्रीणि तानि महान्ति वै MatsP_113.68b त्रीणि द्वे चैकमेव च MatsP_128.67b त्रीणि पात्राणि पूरयेत् MatsP_17.18b त्रीणि प्राचीमभिमुखं MatsP_121.39a त्रीणि लक्षाणि गन्धर्वी- MatsP_153.126*c त्रीणि लक्षाणि जघ्ने स MatsP_150.189a त्रीणि वर्षशतान्येवं MatsP_142.12a त्रीणि वर्षसहस्राणि MatsP_142.13a त्रीणि वर्षसहस्राणि MatsP_142.75e त्रीणि वर्षसहस्राणि MatsP_165.6a त्रीणि वर्षाणि पुष्करे MatsP_50.67d त्रीनिमान् कृतवांल्लोकान् MatsP_171.7c त्रीन्कुमारानजीजनत् MatsP_32.10d त्रीन्दधार चचार च MatsP_174.28d त्रीन्मासान्हारिणेन तु MatsP_17.31b त्रींल्लोकान्प्रति सामान्यात् MatsP_124.4a त्रींस्त्रीन्पादांश्च सिद्धयः MatsP_144.48d त्रुट्यत्स्रग्दामपतितं MatsP_120.18c त्रेता त्रीणि सहस्राणि MatsP_142.21a त्रेतादौ संहता वेदाः MatsP_142.48a त्रेताद्वापरयोस्तथा MatsP_50.70b त्रेताधर्मास्तु वै स्मृताः MatsP_142.74b त्रेताधर्मो विधीयते MatsP_165.7d त्रेतायां चक्रवर्तिनः MatsP_142.61b त्रेतायां तु विधिः स्मृतः MatsP_142.75d त्रेतायां धर्मशालिनः MatsP_142.51b त्रेतायां पुष्करं परम् MatsP_106.57b त्रेतायां विकृतिं यान्ति MatsP_165.8a त्रेतायां सप्तमं प्रति MatsP_47.239b त्रेतायां संबभूव ह MatsP_47.242b त्रेतायुगमिहोच्यते MatsP_165.6b त्रेतायुगसमः कालस् MatsP_122.40c त्रेतायुगस्य संख्यैषा MatsP_142.25e त्रेतायुगस्वभावेन MatsP_142.77a त्रेतायुगानि तेष्वत्र MatsP_142.65c त्रेतायुगे तु प्रथमे MatsP_47.241a त्रेतायुगे ह्यविकले MatsP_142.53e त्रेतासंख्यां निबोधत MatsP_142.76d त्रेतासृष्टं प्रवक्ष्यामि MatsP_142.38a त्रैकाल्यदर्शनं चैव MatsP_48.27c त्रैगुण्यविषयावर्तं MatsP_172.32c त्रैपुरा वैदिशास्तथा MatsP_114.53b त्रैपुरास्ते सुरारयः MatsP_137.1b त्रैयम्बकमिदं व्रतम् MatsP_101.67d त्रैलोक्यऋद्धिसम्पन्नः MatsP_153.158c त्रैलोक्यजनमोहिनीम् MatsP_61.24f त्रैलोक्यदहनं महत् MatsP_162.20b त्रैलोक्यदहनात्मकात् MatsP_154.48d त्रैलोक्यनाथं शक्रं तु MatsP_146.23a त्रैलोक्यमभवत्क्षणात् MatsP_150.149d त्रैलोक्यमिदमव्यग्रं MatsP_47.60a त्रैलोक्यरथमुत्तमम् MatsP_133.45b त्रैलोक्यलक्ष्मीस्तद्देशे MatsP_153.218c त्रैलोक्यलक्ष्मीहरणाय शीघ्रम् MatsP_148.37b त्रैलोक्यसुन्दरीम् एनाम् MatsP_60.11c त्रैलोक्यस्थितिकालो हि MatsP_124.110c त्रैलोक्यं दक्षिणा तेन MatsP_23.22c त्रैलोक्यं परिगृह्यताम् MatsP_172.45b त्रैलोक्यं पाकशासने MatsP_47.61d त्रैलोक्यं प्राक्प्रशासति MatsP_47.35d त्रैलोक्यं वशमानीय MatsP_161.26c त्रैलोक्यं वो हृतं सर्वं MatsP_47.72a त्रैलोक्यं सचराचरम् MatsP_150.165d त्रैलोक्यं समलंकृतम् MatsP_117.14d त्रैलोक्यं हतकण्टकम् MatsP_146.31b त्रैलोक्याक्रमणे पुरा MatsP_47.46d त्रैलोक्याधिपतिर्भूत्वा MatsP_57.26c त्रैलोक्याप्यायनाय वै MatsP_102.13f त्रैलोक्याम्भोमहोदधिम् MatsP_172.34b त्रैलोक्ये कालपर्ययात् MatsP_47.61b त्रैलोक्ये त्र्यम्बकेण तु MatsP_47.50b त्रैलोक्ये bhayasaæmƬhe MatsP_132.2c त्रैलोक्ये यानि भूतानि MatsP_67.17a त्रैलोक्ये सचराचरे MatsP_25.8d त्रैलोक्यैश्वर्यतां गतः MatsP_47.56d त्र्यक्षरश्चैव तारकः MatsP_167.64d त्र्यङ्गुलस्य च विस्तारः MatsP_93.97a त्र्यङ्गुलाभ्युच्छ्रिता तद्वद् MatsP_93.122c त्र्यम्बकश्च सुरेश्वरः MatsP_5.29d त्र्यम्बकाय च शान्तये MatsP_132.22b त्र्यम्बकाय नमस्ते ऽस्तु MatsP_95.20a त्र्यरत्निमात्रो यूपः स्यात् MatsP_58.15a त्र्यहस्नानात्तु तत्फलम् MatsP_107.8d त्र्यहं तिलप्रदो भूत्वा MatsP_101.46c त्र्यहं पयोव्रते स्थित्वा MatsP_101.50a त्र्युषणं पुष्करिं चैव MatsP_49.39c त्वग्द्रुमैः पारिजातकैः MatsP_118.25b त्वचा सा चाभवद्दीप्ता MatsP_157.14a त्वचा स्पर्शं मनसा देवभावम् MatsP_39.16b त्वत्कन्दरसमाश्रितैः MatsP_154.128d त्वत्क्षेत्रे पावकद्युतिः MatsP_154.193d त्वत्तो ऽद्भुतम् अरिंदम MatsP_170.26b त्वत्तो नो ऽस्तु महाव्रत MatsP_170.28d त्वत्तो ऽपत्यवती लोके MatsP_31.21c त्वत्तो ऽपरः को भुवनेष्विहास्ति MatsP_154.268d त्वत्तो भौमं नरकमहं शृणोमि MatsP_39.6d त्वत्तो वरमनुत्तमम् MatsP_1.14d त्वत्तो ऽहं जहि मा चिरम् MatsP_47.101d त्वत्तो ऽहं मरणं प्रभो MatsP_45.15b त्वत्तो हि मे पूज्यतरो MatsP_32.22c त्वत्प्रसादादधोक्षज MatsP_69.3b त्वत्प्रसादादिदं सर्वं MatsP_21.38a त्वत्प्रसादान्न संशयः MatsP_175.75d त्वत्प्रसादेन भगवन्न् MatsP_146.55a त्वत्प्रियार्थं समाख्यातं MatsP_108.18c त्वत्सर्गादौ महीपते MatsP_2.15b tvatsaækalpenÃntamÃyÃptigƬha÷ MatsP_154.13c त्वत्सादृश्यान्मया दत्तम् MatsP_20.35a त्वत्स्तुतिं चाप्यधीयानो MatsP_154.284c त्वदङ्घ्रियुग्मं हृदयेन बिभ्रतो MatsP_154.399a त्वदधीनास्मि भद्रं ते MatsP_30.17c त्वदन्यमनघं विदुः MatsP_55.27b त्वदभिधास्यति मय्यभयंकराः MatsP_158.18d त्वदीयमंशं प्रविलोक्य कल्मषात् MatsP_154.398a त्वदीयं यौवनं त्व् अहम् MatsP_33.4b त्वदुक्तमेतत्सकलं MatsP_113.3c त्वद्गुणानां विचारणे MatsP_154.199f त्वद्दर्शनात्तु धर्मात्मन् MatsP_108.20a त्वद्भक्तानां सदा रवे MatsP_76.10b त्वद्भक्तिबुद्ध्या कृतवांस् MatsP_155.11c त्वद्भक्तिः प्रतिजन्म च MatsP_75.4d त्वद्वचश्चेति तत्तया MatsP_26.21b त्वद्वाक्येनामृतस्येव MatsP_1.9c त्वन्नामाख्यं भविष्यति MatsP_69.57b त्वन्निश्चयस्य दृढतां MatsP_154.374c त्वन्मयं सर्वलोकेषु MatsP_176.3c त्वन्मुखक्षीरसिन्धूत्था MatsP_146.2a tvamadharmarathÃrƬha÷ MatsP_134.20a त्वमनन्त करोषि जगद्भवतां MatsP_154.30a त्वम् अनुज्ञातुमर्हसि MatsP_30.16d त्वमरातिक्षतो यथा MatsP_154.21d त्वमर्धं पिब पावक MatsP_158.34d त्वम् अवश्यं भविष्यसि MatsP_14.14d त्वमस्मिन्नपि साम्प्रतम् MatsP_152.7b त्वमस्य जगतो माता MatsP_13.18a त्वमात्थ मुनिपुंगव MatsP_154.173d त्वमादिकर्ता भव सौकरे ऽस्मिन् MatsP_69.58a त्वमादित्यपथादूर्ध्वं MatsP_176.6a त्वमायुधं वहसि विहाय संभ्रमम् MatsP_154.456d त्वमावां पाहि हेत्वर्थम् MatsP_170.24c त्वमिति ब्रह्मवादिभिः MatsP_154.76b त्वमिहार्हसि मानद MatsP_4.13d त्वमीहा प्राणिहृच्छया MatsP_154.78d त्वमुताहोस्वित्पार्थिवस्थानम् अस्ति MatsP_41.5d त्वमुमायां भविष्यसि MatsP_154.74d त्वमेको ऽभिभविष्यसि MatsP_47.123b त्वमेव चैको विविधाकृतक्रियः MatsP_154.399c त्वमेव नो गतिस्तत्त्वं MatsP_154.384c त्वमेव भगवानीशो MatsP_83.28a त्वमेवमेको भुवनस्य नाथो MatsP_154.269c त्वमेवान्तकरो हरे MatsP_153.8d त्वमेवावरणं यस्माल् MatsP_88.4a त्वमोंकारो ऽस्यङ्कुराय प्रसूतो MatsP_154.7a त्वया कातरभैरवः MatsP_153.124b त्वया किमुक्तः कथयेह सत्यम् MatsP_36.4d त्वया कृतमिदं वीर MatsP_69.57a त्वया कृतं युद्धमतीव भीमम् MatsP_23.46b त्वयागस्त्येन शोषितः MatsP_61.17b त्वया चन्द्रनिभानने MatsP_26.13b त्वया च सम्यक्पृष्टेन MatsP_110.18a त्वया चैव दिवाकर MatsP_11.24d त्वया चोक्तं हि देवर्षे MatsP_154.167a त्वया दायादवान् अस्मि MatsP_24.69c त्वयादिष्टो ऽद्य वै प्रभो MatsP_47.83f त्वया दुःखं निरूप्यते MatsP_154.176b त्वया देवः प्रकोपितः MatsP_154.550b त्वया धर्मो ऽर्जितस्तेन MatsP_175.30c त्वया न दानवा दृष्टा MatsP_160.5a त्वयापि दानवा देवि MatsP_154.71a त्वया पृष्टमिदं सम्यग् MatsP_57.2a त्वया पृष्टस्य धर्मस्य MatsP_69.12c त्वया भुक्ता यं च काले यथा च MatsP_38.13b त्वया मात्रा कृतार्थो ऽस्तु MatsP_154.547c त्वया मुनिवराधुना MatsP_154.198b त्वया मे वरवर्णिनि MatsP_49.20d त्वया मोदकचूर्णं तु MatsP_20.34a त्वया यत्नो विधातव्यो ह्य् MatsP_7.36c त्वया रक्ष्यः प्रयत्नतः MatsP_156.5d त्वया रात्रौ mahäÓruta÷ MatsP_100.16d त्वया विना महाबाहो MatsP_136.22c त्वया विरहितं शून्यं MatsP_156.30a त्वया शप्तस्तथा विभो MatsP_4.16b त्वया शैलेन्द्रसत्तम MatsP_154.194d त्वया सह पुनर्योगः MatsP_2.2c त्वया सार्धमिदं विश्वं MatsP_2.14a त्वयि चन्द्रास्तु मे सदा MatsP_57.24d त्वयि जानामि भार्गव MatsP_29.8b त्वयि तुल्यमहो जनको ऽसि यतः MatsP_154.30d त्वयि दृष्टे महामुने MatsP_103.17b त्वयि ममास्तु मतिः सततं शिवे MatsP_158.19*c त्वयि सत्यं च धर्मश्च MatsP_29.8c त्वयि सर्वं प्रतिष्ठितम् MatsP_102.12b त्वयि स्थिते कथम् एवाभिबाधते MatsP_25.51d त्वयैव चतुरानन MatsP_4.14b त्वयैव पीतौ तौ नूनम् MatsP_120.29a त्वयैवादित्य सर्वदा MatsP_75.4b त्वयैवोक्तं पुरा विभो MatsP_4.15d त्वयोक्ता तनया ततः MatsP_154.297d त्वयोक्ता मुनिपुंगव MatsP_154.170b त्वयोक्तौ व्यभिचारिणौ MatsP_154.171d त्वय्यदृष्टे वयं तेन MatsP_47.210c त्वय्यहं परमं गुरो MatsP_25.23b त्वरन्त्वमी ब्रह्मणो लोकपा ये MatsP_41.6d त्वरमाणा ययौ वेश्म MatsP_154.425c त्वरया निर्ययौ दुःखान् MatsP_27.28c tvarÃbaddhÃrdhacƬÃste MatsP_154.393a त्वराविस्मितचेतसः MatsP_160.3d त्वरितं घूर्णिके गच्छ MatsP_27.25a त्वरितं देवयान्याथ MatsP_30.28a त्वरितायुस्ततो ऽभवत् MatsP_50.36d त्वरितास्तु हिमाचलम् MatsP_154.409b त्वरितो धर्मपुत्रस्तु MatsP_103.15e त्वष्टा त्वष्टगजं घोरं MatsP_173.18a त्वष्टा पद्भ्यामृते महत् MatsP_11.30d त्वष्टा ममाज्ञया तद्वत् MatsP_69.9e त्वष्टा विष्णुर्जमदग्निर् MatsP_126.21c त्वष्टुः समीपमगमद् MatsP_11.22c त्वष्ट्रे धात्रे तथा कर्त्रे MatsP_47.158a त्वष्ट्रे नमः सप्ततरंगमाय MatsP_55.9b त्वं कचास्मद्धितं कर्म MatsP_26.24a त्वं कान्तिः कान्तिवपुषां MatsP_176.9a त्वं कान्तिः कृतभूषाणां MatsP_154.80c त्वं कालरात्रिर्निःशेष- MatsP_154.82c त्वं गतिः क्रतुयाजिनाम् MatsP_154.81b त्वं गतिः सर्वदेहिनाम् MatsP_154.79b त्वं च कीर्तिमतां कीर्तिस् MatsP_154.79c त्वं च याचसि कामं मां MatsP_31.20c त्वं च रत्नमयो नित्यं MatsP_90.7c त्वं च लीला विलासिनाम् MatsP_154.81d त्वं चापि राजन्कुरु सर्वमेतद् MatsP_72.44c त्वं चाप्येवं भविष्यसि MatsP_33.24d त्वं चास्य धाता गर्भस्य MatsP_49.13e त्वं चोक्तवान्सुताया मे MatsP_154.160a त्वं ज्ञास्यसि युधिष्ठिर MatsP_109.17d त्वं तडिमालेः स मयः सुवर्णमाली MatsP_138.52b त्वं तवाहं न वै पुनः MatsP_155.12d त्वं तात गन्तासि लोकान् MatsP_42.8d त्वं पाणिमग्रहीदग्रे MatsP_30.21c त्वं भद्रे धर्मतः पूज्या MatsP_26.7c त्वं भवातन्द्रितो मुने MatsP_154.116d त्वं भूरिति विशां माता MatsP_154.77a त्वं भ्रान्तिः सर्वबोधानां MatsP_154.81a त्वं मत्तः प्रतिवीर्यश्च MatsP_176.3a त्वं मया तु निमन्त्रितः MatsP_16.19b त्वं महोपायसंदोहा MatsP_154.78a त्वं मां नूनं न बुध्यसे MatsP_27.19d त्वं मां पाहि नगोत्तम MatsP_84.6d त्वं मुक्तिः सर्वभूतानां MatsP_154.79a त्वं मूर्तिः सर्वदेहिनाम् MatsP_154.79d त्वं मे प्रियतरः पुत्रस् MatsP_33.25c त्वं मे रक्षितुमर्हसि MatsP_49.65d त्वं मे वंशकरः सुतः MatsP_24.69d त्वं मे सर्वं विजानासि MatsP_154.174a त्वं यदो प्रतिपद्यस्व MatsP_33.3a त्वं रवे तारयस्वास्मान् MatsP_79.12c त्वं राजन्वेत्थ मां सदा MatsP_31.13b त्वं वरीयान् भविष्यसि MatsP_33.25d त्वं शान्तिर्दुःखकर्मणाम् MatsP_154.80d त्वं सर्वदेवगणधामनिधे विरुद्धम् MatsP_83.27a त्वं सुरासुरनाथो ऽसि MatsP_146.53c त्वं सो ऽनन्तस्तस्य कर्तासि चात्मन् MatsP_154.14b त्वं सोमः सोमपायिनाम् MatsP_176.9b त्वं स्निग्धैरिव निर्जितः MatsP_154.23b त्वं हि नः परमो गुरुः MatsP_161.31b त्वं हि नः परमो देवो MatsP_161.31c त्वं हि नः परमो धाता MatsP_161.31a त्वं हि मे प्रियकृत्सुतः MatsP_34.13d त्वं हि राजन्वृतो मया MatsP_30.27b त्वं हि वेत्थ यथातथम् MatsP_47.174d त्वामहं शरणं गतः MatsP_1.21d त्वामहं शरणं गतः MatsP_69.30d त्वामहं शरणं गतः MatsP_95.6d त्वामहं शरणं गतः MatsP_95.22b त्वामहं शुभकल्याण- MatsP_80.3e त्वामात्मानं लब्धयोगा गृणन्ति MatsP_154.11c त्वामाहुरग्र्यं पुरुषं पुराणम् MatsP_163.99d त्वामाहुरग्र्यं पुरुषं पुराणम् MatsP_163.100d त्वामाहुरग्र्यं पुरुषं पुराणम् MatsP_163.101d त्वामाहुरग्र्यं पुरुषं पुराणम् MatsP_163.102d त्वामाहुरग्र्यं पुरुषं पुराणम् MatsP_163.103d त्वामिन्दुमौलिं शरणं प्रपन्ना MatsP_154.267c त्वामेकं पुरुषोत्तमम् MatsP_170.24b tvëÂrasya निर्मितान्याशु MatsP_153.94a tvëÂraæ चैव सुभैरवम् MatsP_162.23d tvëÂrÅ संज्ञा तथा मनुम् MatsP_11.3d tvëÂrÅ स्वरूपरूपेण MatsP_11.5c त्वां द्रष्टुकामो मार्कण्डेयो MatsP_103.15c त्वां द्रष्टुं दीप्ततेजसः MatsP_154.390b त्वां परित्यज्य गच्छति MatsP_62.29b त्वां परित्यज्य गच्छति MatsP_81.25b त्वां परित्यज्य संतिष्ठेत् MatsP_66.7c त्वां प्राप्यापश्यदसुरो MatsP_153.7a त्वां वर्तमानं हि सतां सकाशे MatsP_37.11c त्वां विना स तु दानवः MatsP_153.13d दक्ष एव बभूव ह MatsP_50.37d दक्षपुत्रान्समागतान् MatsP_5.5d दक्षयज्ञविनाशनम् MatsP_72.14b दक्षश्चैव महाबाहुः MatsP_171.49a दक्षस्ताः प्रददौ तदा MatsP_171.31b दक्षस्य परमेष्ठिनः MatsP_60.7b दक्षस्य यज्ञे वितते MatsP_13.12a दक्षस्यापत्यमेता वै MatsP_171.30a दक्षस्याशीतिकोटयः MatsP_4.51b दक्षं मरीचिमत्रिं च MatsP_171.27a दक्षः पुत्रसहस्राणि MatsP_5.4e दक्षः प्राचेतसस्तथा MatsP_5.12d दक्षः प्राचेतसो ददौ MatsP_23.15b दक्षः प्राचेतसो ऽभवत् MatsP_13.59b दक्षात्प्राचेतसाद् ऊर्ध्वं MatsP_5.2c दक्षादनन्तरं वृक्षान् MatsP_4.50a दक्षा पृथ्वी च विहगा MatsP_102.6c दक्षारिरुद्रस्तपनायुताभः MatsP_138.26a दक्षिणप्रक्रमे वापि MatsP_124.78a दक्षिणप्रवणे स्थले MatsP_16.22b दक्षिणं गदिने नमः MatsP_81.9b दक्षिणं जानुमालभ्य MatsP_16.19a दक्षिणं पाण्डुगण्डवत् MatsP_3.37b दक्षिणाग्निः स उच्यते MatsP_51.9d दक्षिणाग्निः स वै स्मृतः MatsP_51.10d दक्षिणाग्नौ प्रतीते वा MatsP_16.33c दक्षिणाग्रान् प्रयत्नतः MatsP_17.46b दक्षिणाङ्गानि सम्पूज्य MatsP_63.3e दक्षिणा च पुनस्तद्वद् MatsP_59.15e दक्षिणाचलवर्त्मनि MatsP_61.40d दक्षिणा दिक्प्रशस्यते MatsP_15.33d दक्षिणादिङ्निवृत्तो ऽसौ MatsP_124.47c दक्षिणान्तेषु सर्पति MatsP_124.33d दक्षिणापथगामिनी MatsP_15.28d दक्षिणापथनद्यस्ताः MatsP_114.29e दक्षिणापथवासिनः MatsP_114.46b दक्षिणाभिमुखः कुर्यात् MatsP_16.37a दक्षिणाभिमुखी भवेत् MatsP_92.8d दक्षिणाभिस्तथैव च MatsP_93.92d दक्षिणाभिः प्रयत्नेन MatsP_93.59c दक्षिणाभिः प्रयत्नेन MatsP_93.113e दक्षिणाभिः फलेन च MatsP_93.119d दक्षिणाम्बरचारिणम् MatsP_24.22d दक्षिणा राजशार्दूल MatsP_58.48c दक्षिणार्धं तु द्वीपस्य MatsP_123.10c दक्षिणावलयः कालः MatsP_58.3a दक्षिणां कुक्षिमुद्गतः MatsP_158.48b दक्षिणां दिशमाकाङ्क्षन् MatsP_16.49a दक्षिणे चक्रवत्सूर्यस् MatsP_124.70a दक्षिणे तद्वदर्काय MatsP_79.6c दक्षिणेन गिरिर्यो ऽसौ MatsP_125.22c दक्षिणेन तु नीलस्य MatsP_113.34c दक्षिणेन तु नीलस्य MatsP_113.60c दक्षिणेन तु पाणिना MatsP_155.28b दक्षिणेन पुनर्मेरोर् MatsP_124.21c दक्षिणेन भगीरथम् MatsP_121.41b दक्षिणेन यजुर्विदः MatsP_58.34d दक्षिणेन यजुर्विदौ MatsP_58.28b दक्षिणेनेन्द्रनीलकैः MatsP_90.3b दक्षिणे ऽर्यमनामानं MatsP_97.9a दक्षिणे विश्वकर्मा तु MatsP_128.30a दक्षिणे स्यन्दनस्य तु MatsP_125.51b दक्षिणोत्तरमध्यानि MatsP_124.51c दक्षिणोपक्रमे सूर्यः MatsP_124.26c दक्षेण पीतमात्रं तद् MatsP_60.6c दक्षेण लोकजननी MatsP_13.11c दक्षो नाम प्रजापतिः MatsP_146.15b दक्षो यज्ञेषु शूलभृत् MatsP_13.13d दग्धदावश्चिरोषितः MatsP_154.19d दग्धमनोभव एव पिनाकी MatsP_154.473a दग्धवान्स त्रिलोचनः MatsP_133.40b दग्धं कृत्वा च चूर्णवत् MatsP_25.39d दग्धानि दग्धानि गृहाणि तत्र MatsP_140.70c दग्धार्धचन्द्राणि सवेदिकानि MatsP_140.70a दग्धुमेवोद्यतः कोपाच् MatsP_10.12a दग्धे देवासुरनरे MatsP_164.10c दग्धेष्वपि परंतप MatsP_2.12b दग्धो ऽसौ झषकेतुस्तु MatsP_154.282c दग्ध्वा तन्नगरत्रयम् MatsP_140.53b दग्ध्वा संप्लाव्य च तथा MatsP_166.18c दण्ड एव विधीयताम् MatsP_148.77b दण्डनीतिः प्रवर्तते MatsP_142.74f दण्डपाणिर्भविष्यति MatsP_50.87b दण्डपाणेर्निरमित्रो MatsP_50.87c दण्डमन्त्रं सुदारुणम् MatsP_162.19b दण्डश्चाङ्गचतुष्टयम् MatsP_148.66b दण्डस्यालम्बनेनेव ह्य् MatsP_154.20c दण्डहस्तौ रविप्रभौ MatsP_133.61b दण्डं महिषवाहनः MatsP_150.39d दण्डं मुमोच कोपेन MatsP_150.16a दण्डान्वितः पाशवरायुधश्च MatsP_138.25b दण्डिनौ वरदौ कार्यौ MatsP_94.5c दण्डेन चोग्रेण च धर्मराजः MatsP_135.77a दण्डैरपि सुदारुणैः MatsP_162.32d दत्तकर्णो मुहुर्मुहुः MatsP_154.544d दत्तपञ्चाङ्गुलं यथा MatsP_117.6b दत्तमक्षयमित्याहुः MatsP_17.36c दत्तमाराधयामास MatsP_43.15a दत्तस्ते किंकरो देवि MatsP_157.18c दत्तस्याक्षय्यकारिकाः MatsP_17.5b दत्तस्याक्षय्यकारिकाः MatsP_17.8f दत्तं कोटिशताधिकम् MatsP_22.54b दत्तं कोटिशतोत्तरम् MatsP_22.55d दत्तं तद्भुज्यते कथम् MatsP_19.2d दत्तं ममाम्बुजगृहं च मुनीन्द्र धात्रा MatsP_100.8d दत्तं सौभाग्यमित्यस्मात् MatsP_60.28c दत्तं स्वधा पुरोधाय MatsP_15.31c दत्ता जन्मनि जन्मनि MatsP_93.74d दत्तात्रेयं तथा व्यासम् MatsP_99.14c दत्तात्रेयो बभूव ह MatsP_47.241b दत्ता भद्राय धर्माय MatsP_171.34a दत्ता भवति चाखिला MatsP_53.52d दत्तायुष्कौ पुनर्भूयो MatsP_170.27c दत्तार्घो गिरिराजेन MatsP_154.494c दत्ता हिमवता बालाः MatsP_13.9c दत्तां च प्रतिगृह्णतः MatsP_30.27d दत्तां वहस्व पित्रा मां MatsP_30.27a दत्ताः पिण्डास्त्रयस्तु वै MatsP_141.72d दत्तो निश्च्यवनस्तम्बः MatsP_9.8a दत्त्वा किम्पुरुषो वीरः MatsP_12.10c दत्त्वा कुर्यात्फलयुतं MatsP_76.4c दत्त्वा च पूरवे राज्यं MatsP_34.29a दत्त्वा च ब्राह्मणेभ्यश्च MatsP_43.3c दत्त्वा द्विजाय करकम् MatsP_64.14c दत्त्वा परं पदं याति MatsP_101.14c दत्त्वा ब्रह्मपदं याति MatsP_101.50e दत्त्वा भवन्तो ह्य् अभयं MatsP_47.87c दत्त्वा शिवपदं गच्छेद् MatsP_101.39a दत्त्वा शिवपदं व्रजेत् MatsP_101.28b दत्त्वाशीः प्रतिगृह्णीयाद् MatsP_17.53a दत्त्वा सम्प्रतिपत्स्यामि MatsP_33.4c दत्त्वा संस्रवमादितः MatsP_17.26d दत्त्वा सितद्वितीयायाम् MatsP_101.81a दत्त्वा सुवर्णकमलं MatsP_63.13c दत्त्वेन्द्राय तदा राज्यं MatsP_24.42c दत्त्वैनं नन्दगोपस्य MatsP_47.6a ददतो न तु गृह्णतः MatsP_27.10d ददतो ऽप्रतिगृह्णतः MatsP_27.34b ददत्कृतोपवासः स्याद् MatsP_101.71c ददर्श कन्यां तां तत्र MatsP_27.15c ददर्श कीटमिथुनम् MatsP_20.28c ददर्श गिरिगोचरः MatsP_158.25d ददर्श च तदा तत्र MatsP_32.12a ददर्श चापि पुरुषं MatsP_167.23a ददर्श तपनीयाभां MatsP_116.3c ददर्श देवयानीं च MatsP_30.5c ददर्श मेनामापाण्डु- MatsP_154.86c ददर्श यौवनं प्राप्ता MatsP_31.6c ददर्श रुदतीं नारीम् MatsP_154.277a ददर्श शंकरं कामः MatsP_154.234a ददर्शातिमनोरमाम् MatsP_115.19b ददर्शात्रिं मुनिं राजा MatsP_120.45c ददाति वृषभध्वजः MatsP_140.85d ददामि सर्वकामांस्ते MatsP_146.72a ददाव् अर्धासनं तदा MatsP_24.14d ददावस्मै धनाधिपः MatsP_159.9d ददावस्य पितामहः MatsP_154.505d ददाव् इन्द्राय चोर्वशीम् MatsP_24.25d ददाह च कथं देवस् MatsP_129.1c ददाह च बलं सर्वं MatsP_135.63c ददाह प्रमथानीकं MatsP_140.38c ददाह वक्त्रेक्षणपङ्कजानि MatsP_140.68d ददाहात्मानमात्मना MatsP_13.10b ददाहात्मानम् आत्मना MatsP_13.58d ददुर्मुदितचेतस्काः MatsP_159.11a ददुश्चापि वरं सर्वे MatsP_160.29a ददृशुर्दानवा रणे MatsP_163.29b ददृशुर् दानवाश्च तम् MatsP_25.39b ददृशुर्दानवाः सोमं MatsP_174.27c ददृशुस्ते स्थितं देवं MatsP_172.41a ददृशुः प्रेक्षका इव MatsP_153.167b ददृशुः शंकराश्रमम् MatsP_154.380d ददृशे च तथा तत्र MatsP_118.46a ददृशे तं च देवेशो MatsP_158.33a ददृशे शयने शर्वं MatsP_158.32c ददृशे स नराधिपः MatsP_117.4d ददौ कान्तस्य भामिनी MatsP_120.7b ददौ krŬanakaæ त्वष्टा MatsP_159.10c ददौ नक्षत्रसंज्ञिताः MatsP_4.55d ददौ यदा तां न कथंचिद् इन्दुस् MatsP_23.35c ददौ वायुश्च वाहनम् MatsP_159.10b ददौ विष्णुस्तदायुधम् MatsP_159.9b ददौ सत्राजितायैनं MatsP_45.17a ददौ स दश धर्माय MatsP_4.55a ददौ स दश धर्माय MatsP_146.16a ददौ हुताशनस्तेजो MatsP_159.10a दद्याच्च शिखरं पुनः MatsP_66.14d दद्याच्छक्त्या च दक्षिणाम् MatsP_17.50d दद्याच्छयनसंयुक्तम् MatsP_58.17e दद्यात्कनकपर्वतम् MatsP_86.6b दद्यात्ततः प्रभाते तु MatsP_91.6c दद्यात्तेनैव मन्त्रेण MatsP_72.38a दद्यात्पितृभ्यः प्रयतो मनुष्यः MatsP_17.10b दद्यात्सदैवातिथीन्भोजयेच्च MatsP_40.3b दद्यात्समाप्ते दध्यन्नं MatsP_56.9c दद्यादग्नौ जले ऽपि वा MatsP_16.52d दद्यादनेकव्रतदानकाय MatsP_97.15d दद्यादर्घ्यं द्वयोर् द्वयोः MatsP_17.68b दद्यादिदमुदीरयेत् MatsP_88.3d दद्याद् इष्टानुपस्करान् MatsP_78.9b दद्यादुदकपात्रैस् तु MatsP_16.35c दद्यादेकपलादूर्ध्वं MatsP_86.2e दद्यादेकां पयस्विनीम् MatsP_105.21b दद्यादेतेन मन्त्रेण MatsP_70.51c दद्यादेवं समा यावत् MatsP_99.14e दद्याद्गन्धादिकांस्ततः MatsP_17.26b दद्याद्गुडमयं गिरिम् MatsP_85.8b दद्याद्द्विकालवेलायाम् MatsP_80.5c दद्याद्द्विकालवेलायां MatsP_63.18c दद्याद्द्विकालवेलायां MatsP_76.3e दद्याद्द्विकालवेलायां MatsP_101.14a दद्याद्द्विजायात्महिताय सर्वम् MatsP_54.23b दद्याद्धान्यमयं गिरिम् MatsP_83.44b दद्याद्धेनुसमन्वितम् MatsP_53.24b दद्याद्धेनुसमन्वितम् MatsP_101.19d दद्याद्यदिष्टं विप्राणाम् MatsP_17.51c दद्याद्रत्नमयं गिरिम् MatsP_90.9b दद्याद्वस्त्राणि सूक्ष्माणि MatsP_101.7c दद्याद्विप्राय गोयुगम् MatsP_101.59b दद्याद्विप्राय भोजनम् MatsP_66.13d दद्याद्विप्राय वाससी MatsP_101.2d दद्याद् विंशत्पलादूर्ध्वं MatsP_101.52a दद्याद्वेदविदे पुनः MatsP_79.9b दद्याद्वेदविदे सर्वं MatsP_80.9c दद्यान्मन्त्रेण पूर्वाह्णे MatsP_55.25c दद्यान्मन्त्रेण पूर्वाह्णे MatsP_57.20e दद्याल्लवणपर्वतम् MatsP_84.9b दधनाच्चोदधिः स्मृतः MatsP_123.35d दधाना हेमभूषणाः MatsP_153.26d दधार रूपं मेघस्य MatsP_150.130a दधारायुधजातानि MatsP_174.39c दधारोदर एव हि MatsP_147.20d दधिक्षीरघृतैक्षवम् MatsP_101.7b दधिचन्दनसम्मिश्रं MatsP_62.6c dadhidhenustathëÂamÅ MatsP_82.19d दधि भाद्रपदे तथा MatsP_63.16d दधिमण्डोदकं स्थितः MatsP_122.92d दधिवाहनपुत्रस्तु MatsP_48.92a दधिसक्तून्पयश्चैव MatsP_131.43a दधि सर्पिः कुशोदकम् MatsP_62.25b दधि सर्पिः कुशोदकम् MatsP_95.22d दधीचो ह्यात्मवानपि MatsP_145.97d दध्ना चान्यत्र वा बहिः MatsP_118.63d दध्ना चैव समन्विताः MatsP_93.28d दध्ना लवणमिश्रेण त्व् MatsP_48.69a दध्मुश्च शङ्खानकगोमुखौघान् MatsP_152.35f दध्यक्षतफलोदकैः MatsP_17.67b दध्यक्षतविभूषितम् MatsP_68.21b दध्यक्षतविभूषितम् MatsP_93.21b दध्यक्षतसमन्विताम् MatsP_58.45b दध्योदनं च जीवाय MatsP_93.20a दध्यौ लोकक्षये प्राप्ते MatsP_136.2c दध्रे सरभसं स्विद्यद् MatsP_154.439c दनुजत्वे तथा माया MatsP_19.9a दनुजा विकृताननाः MatsP_135.8d दनुतनयनिनादमिश्रितः MatsP_137.30c दनुवंशविवर्धनाः MatsP_6.28b दनुस्तु dÃnaväjaj¤e MatsP_171.58c दनुः पुत्रशतं लेभे MatsP_6.16a dantakëÂhaæ ततः कृत्वा MatsP_79.2c दन्तधावनपूर्वकम् MatsP_75.2d दन्तधावनपूर्वकम् MatsP_81.4b दन्तधावनपूर्वकम् MatsP_98.2d दन्तपङ्क्तिः क्षणास्तु वै MatsP_125.45b दन्ता द्विजानामधिपाय पूज्याः MatsP_57.10b दन्तिभिन्नमहाद्रुमम् MatsP_117.12d दन्तैर्भित्त्वा धरां वेगात् MatsP_153.67c दन्तैश्चापि करेण च MatsP_153.47d दन्तैश्चाप्यहनत्सुरान् MatsP_153.113b दन्तोलूखलिनस्तथा MatsP_175.35b दमस्यैतत्तु लक्षणम् MatsP_145.48d दमो भूतदया शमः MatsP_143.31d दम्पती भवतः क्वचित् MatsP_71.19f दम्पत्योस्तु नराधिप MatsP_100.21b दम्भश्चैव तपस्विनाम् MatsP_144.30b दम्भी देवलकादयः MatsP_16.15d दया ते विगता चिरम् MatsP_155.23f दया देहेषु का हि नः MatsP_136.19d दया नियमिनामिति MatsP_154.77d दयानीतिव्यतिक्रमम् MatsP_148.70d दयामयत्वं तव केन कथ्यते MatsP_154.401b दयामुत्सृज्य पाशभृत् MatsP_150.129b दयालुरुन्मूलितभक्तभीतिः MatsP_154.269d दया सर्वेषु भूतेषु MatsP_52.8c दयितद्युतिमण्डितम् MatsP_154.70b दयितं षण्मुखप्रिय MatsP_140.64d दयितां रक्तमानसः MatsP_154.236b दरदोर्जगुडांश्चैव MatsP_121.46c दरिद्रं वनवासिनः MatsP_21.6d दरिद्रो ऽप्यतिसत्त्ववान् MatsP_92.29b दरीमुखैः क्वचिद्भीमैः MatsP_117.7c दर्पणोपस्करान्वितम् MatsP_57.18d दर्पपूर्णानना ततः MatsP_27.34f दर्पितानाम् इवाग्नीनाम् MatsP_135.28b दर्पितानां ततश्चैषां MatsP_135.28a दर्पितो भासि दानव MatsP_136.41b दर्पेण विनयेन च MatsP_175.3d दर्भगन्धोदकैः स्नानं MatsP_64.2e दर्भनिर्मितमेखला MatsP_154.307d दर्भपाणिरशेषतः MatsP_17.29b दर्भपाणिर्विमत्सरः MatsP_91.7d दर्भपाणिस्तु विधिना MatsP_102.3a दर्भपाणिस्तु विधिना MatsP_102.23e दर्भयुक्तो विमत्सरः MatsP_16.36b दर्भवत्सु विधानवत् MatsP_16.29d दर्भानास्तीर्य सर्वतः MatsP_82.3d दर्भा मांसं च पाठीनं MatsP_15.34c दर्भासनं तु दत्त्वादौ MatsP_17.18a दर्भे विकिरयोश्च यः MatsP_17.44d दर्वीत्रयं तु कुर्वीत MatsP_16.25a दर्शनं दानमेव वा MatsP_17.21b दर्शनात्तस्य तीर्थस्य MatsP_104.12a दर्शनादपि चैतानि MatsP_22.44a दर्शनादेव ते मुने MatsP_108.19d दर्शनाद्दर्श उच्यते MatsP_141.43d दर्शनाय पिनाकिनः MatsP_154.392d दर्शनैस्तारकादिभिः MatsP_142.45b दर्शनोत्सुकमानसः MatsP_154.451d दर्शयन्पाणिलाघवम् MatsP_150.229d दर्शयामास भार्गवः MatsP_30.29b दर्शस्य च वषट्क्रियाः MatsP_141.47d दर्शायाः सुव्रतो ऽभवत् MatsP_48.18d दशकूपसमा वापी MatsP_154.512a दशकेन विभूषितम् MatsP_150.123b दशकोटीश्वरा दैत्या MatsP_148.41c दशग्रामसहस्राणां MatsP_106.38c दशग्रीवश्च वाली च MatsP_161.81a दश च द्व्यधिका मासाः MatsP_142.8e दश चन्द्रमसो हयाः MatsP_126.53b दश चान्यानि भागशः MatsP_142.31b दश cëÂau च धर्मवित् MatsP_82.28b दश cëÂau च धर्मवित् MatsP_93.138b दश cëÂau तथा स्मृतम् MatsP_124.67d दश तीर्थसहस्राणि MatsP_106.23a दश तीर्थसहस्राणि MatsP_110.3a दश तीर्थसहस्राणि MatsP_110.11c दश तीर्थसहस्राणि MatsP_112.16a दश दैत्या महारथाः MatsP_150.222b दश द्वो च समर्चयेत् MatsP_62.32b दशधा भावयन्दिशः MatsP_23.28b दशधा मुनिपुंगव MatsP_83.2b दशनल्वप्रमाणतः MatsP_161.71b दशनारीसहस्राणां MatsP_92.20c दशनालिर् महाहनुः MatsP_153.211d दशनैरप्यदंशयन् MatsP_150.36b दशनोष्ठेक्षणायुधः MatsP_173.23d दश पञ्च च तत्सुताः MatsP_12.26d दश पञ्च च सर्वदा MatsP_22.83b दशपञ्चमुहूर्तं वै MatsP_124.91c दश पञ्च मुहूर्ताह्नो MatsP_124.91a दशपुत्रसमा कन्या MatsP_154.157c दशपुत्रसमो द्रुमः MatsP_154.512d दश पुत्रानजीजनत् MatsP_9.11d दश पुत्रा महाबलाः MatsP_11.40b दश पुत्राः स्मृता भुवि MatsP_9.30b दश पूर्वान्दशापरान् MatsP_106.28d दश पूर्वान्दशापरान् MatsP_108.5b दशभिर्दशभिः शरैः MatsP_153.179d दशभिर्मध्यमः प्रोक्तः MatsP_88.2c दशभिर्मध्यमः प्रोक्तः MatsP_89.2c दशभिर्मारुतं मूर्ध्नि MatsP_153.178a दशभिर् वातरंहसैः MatsP_127.2b दशभिर्वाथ निष्केण MatsP_77.11c दशभिश्चैव यत्तास्ते MatsP_150.224c दशभिस्तु महाभागैर् MatsP_127.3c दशभिस्तुरगैर्दिव्यैर् MatsP_126.50a दशभिः क्रूरकर्मकृत् MatsP_150.58d दशभिः पञ्चभिश्चैव MatsP_141.11c दशभिः पञ्चभिश्चैव MatsP_141.55c दशभिः पलसाहस्रैर् MatsP_91.2a दश भीमपराक्रमाः MatsP_44.81b दशमः शर्कराचलः MatsP_83.6d दश मासांस्तु तृप्यन्ति MatsP_17.33a दशमी ब्रह्मणः सुता MatsP_3.12d दशमी स्यात् स्वरूपतः MatsP_82.19f दशमो भाव्यसम्भूतो MatsP_47.248a दशमो यः प्रजापतेः MatsP_25.4b दशम्याम् एकभक्ताशी MatsP_101.83a दशम्यां लघुभुग्विद्वान् MatsP_81.3c दश यज्ञसहस्राणि MatsP_43.20a दशयोजनमण्डले MatsP_11.46d दशयोजनविस्तृतः MatsP_153.108b दशरात्रं पयस्तथा MatsP_18.7b दशवत्सरशेषस्य MatsP_146.29a दशवर्षशतानि च MatsP_113.63b दश वर्षशतानि च MatsP_113.77b दश वर्षशतानि च MatsP_161.3b दश वर्षशतानि सः MatsP_25.66b दश वर्षसहस्राणि MatsP_44.12c दशवर्षसहस्राणि MatsP_113.55a दशवर्षसहस्राणि MatsP_113.63a दश वर्षसहस्राणि MatsP_113.77a दश वर्षसहस्राणि MatsP_114.63a दश वर्षसहस्राणि MatsP_146.40c दश वर्षसहस्राणि MatsP_146.42c दश वर्षसहस्राणि MatsP_161.3a दश वर्षाणि भामिनि MatsP_47.175d दश वर्षाणि भार्गवः MatsP_47.178b दश वंशविवर्धनाः MatsP_9.18d दशवापीसमो ह्रदः MatsP_154.512b दशशतनयनवपुः समुद्यतः MatsP_137.36b दश शूरानकल्मषान् MatsP_4.41b दश सत्राजितः शुभाः MatsP_45.19b daÓahastamathëÂau वा MatsP_69.36c daÓahastamathëÂau वा MatsP_93.87c दशह्रदसमः पुत्रो MatsP_154.512c दशाङ्गुलोच्छ्रिता भित्तिः MatsP_93.97c दशाधत्त सुतान्प्रभुः MatsP_4.47b दशाधिकं तथाकाशं MatsP_123.51a दशानामङ्गजो ऽप्यलम् MatsP_13.21d दशानां त्वं च भविता MatsP_13.15a दशाप्सरसि सूनवः MatsP_49.4d दशार्णा च नदी शुभा MatsP_22.33d दशार्हस्तस्य वै पुत्रो MatsP_44.40c दशावताररूपाणि MatsP_99.14a दशाश्वमेधकं नाम MatsP_106.46c दशाश्वमेधिकं पुण्यं MatsP_22.10a दशाहं शावमाशौचं MatsP_18.2a दशेदाशीविषस्त्वेकं MatsP_30.25a दशेमान् मानसान् ब्रह्मा MatsP_3.8c दशैते रैवतात्मजाः MatsP_9.22b दशैते वंशवर्धनाः MatsP_9.5d दशैव पूर्वान्दश चापरांस्तु MatsP_40.7a दशोत्तराणि पञ्चाहुर् MatsP_123.34c दशोर्ध्वं चोच्छ्रितो गिरिः MatsP_124.81d दस्युभिर्भगवान्सर्वाः MatsP_70.17a दस्यून्निग्रहणेन च MatsP_34.5d दस्रौ सुतत्वात् संजातौ MatsP_11.37a दहनस्तु ततः सुतः MatsP_51.34b दहनः सर्वभूतानां MatsP_175.61c दहनेन सहस्रशः MatsP_140.57f दहनो ऽथेश्वरश्च वै MatsP_171.39b दहामि मघवन्बलात् MatsP_47.99b दह्यन्ते दहनाभानि MatsP_140.57e दह्यन्ते दानवेन्द्राणाम् MatsP_140.59c दह्यमानम् इवाम्बरम् MatsP_172.15d दह्यमाना दिवौकसः MatsP_175.20b दह्यमानेषु तेष्वेव MatsP_125.30a दह्यमानेषु लोकेषु MatsP_129.11c दह्यमानेष्वनीकेषु MatsP_153.99c दंशिता युद्धसज्जाश्च MatsP_134.28c दंशिता लोकपालास्तु MatsP_153.163a दंशिताः सायुधाः सर्वे MatsP_47.85e दंशिताः सायुधाः सर्वे MatsP_47.225e दंशितोष्ठकसंपुटः MatsP_153.30b दंष्ट्रया तु वराहेण MatsP_47.47c दंष्ट्रान्खड्गान्वराहांश्च MatsP_118.58a दंष्ट्रिणां नियुतं तेषां MatsP_6.43c दंष्ट्रिणे विश्ववेधसे MatsP_47.141b दंष्ट्रोत्कटमुखातटः MatsP_157.5d दाक्षायण्यः सुताः स्मृताः MatsP_128.50b dìimà बीजपूरकाः MatsP_161.64b dìimaiÓcampakadrumai÷ MatsP_118.18b दातव्यमेतत्सकलं द्विजाय MatsP_72.35c दातव्यमेतत्सकलं नरेण MatsP_61.49b दातव्यं तदिहोच्यताम् MatsP_82.1d दातव्यं भूतिमिच्छता MatsP_79.11d दातव्यं भूतिमिच्छता MatsP_81.27d दातव्यं याचमानस्य MatsP_31.20a दातव्या यजमानेन MatsP_93.103c दातव्या वेदविदुषे MatsP_71.15c दातव्या हेमभूषिताः MatsP_93.63b दाता परेभ्यो न परोपतापी MatsP_40.4b दाता भवति धार्मिकः MatsP_106.47d दाता भवति नित्यशः MatsP_106.42b दाता महीभृतां नाथो MatsP_154.484c दातारं च युधिष्ठिर MatsP_109.25b दातारो नो ऽभिवर्धन्ताम् MatsP_17.54c दातारो नो ऽभिवर्धन्तां MatsP_16.49c दातारो यत्र भोगिनः MatsP_109.24b दाता वै लभते भोगान् MatsP_109.19a दानकाले च ये मन्त्राः MatsP_83.41c दानकाले च सर्वत्र MatsP_64.19c दानधर्ममशेषं तु MatsP_53.1c दानधर्मविधिं चैव MatsP_2.23a दानधर्मानशेषतः MatsP_54.1b दानप्रधानः शूद्रः स्याद् MatsP_17.71a दानमन्त्रान्निबोधत MatsP_84.5d दानमन्त्रान् प्रवक्ष्यामि MatsP_87.3c दानमाहात्म्यमुत्तमम् MatsP_83.1b दानमेतेषु सर्वेषु MatsP_22.54a दानवश्चण्डपौरुषः MatsP_150.105d दानवस्य चिकीर्षितम् MatsP_152.20b दानवस्य युयुत्सवः MatsP_153.123b दानवस्य ससर्ज ह MatsP_135.54d दानवस्याच्युतो ऽरिहा MatsP_150.240d दानवं तमसूदयत् MatsP_156.37b दानवं देवकदनं MatsP_175.17c दानवं प्रति devaràMatsP_153.126b दानवः क्रूरविक्रमः MatsP_153.12d दानवः क्रोधमूर्छितः MatsP_150.67b दानवाकुलमत्यर्थं MatsP_135.34c दानवा देवशत्रवः MatsP_131.23d दानवा दैवतैः सार्धं MatsP_175.2a दानवा धर्मकामाणां MatsP_140.22a दानवानभिसंध्य ते MatsP_153.145b दानवानामनीकिनीम् MatsP_160.17b दानवानामभूत्पुरा MatsP_6.23d दानवानामुपद्रवे MatsP_140.57d दानवानाह दानवः MatsP_134.25d दानवानां च दैविकम् MatsP_150.157b दानवानां च लोहितम् MatsP_138.18d दानवानां तथैव च MatsP_134.21d दानवानां द्विजोत्तमाः MatsP_147.25d दानवानां पुनर्देवो MatsP_134.24c दानवानां बलानि तु MatsP_150.110d दानवानां भयात्तद्वद् MatsP_132.6c दानवानां भयापहः MatsP_153.108d दानवानां महाचमूम् MatsP_150.111d दानवानां महामृधे MatsP_172.43b दानवानां शरीरेषु MatsP_154.539c दानवानां सहस्राणि MatsP_150.175c दानवा निःसृता दृष्ट्वा MatsP_136.53c दानवानीकसंवृतः MatsP_150.13b दानवान् उपसृत्य ह MatsP_47.68d दानवान्दानवारयः MatsP_136.33d दानवान् युधि संगतान् MatsP_25.10d दानवान्वीक्ष्य मध्यगान् MatsP_136.2b दानवा बलदर्पिताः MatsP_163.4d दानवा भीमदर्शनाः MatsP_138.5b दानवा भ्रान्तचेतसः MatsP_152.4b दानवाय व्यसर्जयत् MatsP_150.228d दानवा युद्धदुर्मदाः MatsP_151.30b दानवा युद्धलालसाः MatsP_135.15b दानवा युध्यतेदानीं MatsP_136.26a दानवा रूपसम्पदा MatsP_135.30d दानवा वरनिर्भयाः MatsP_133.8b दानवाश्च दनोः पुत्रा MatsP_146.21c दानवाश्च पराजिताः MatsP_47.230d दानवाश्च महाबलाः MatsP_138.10b दानवाश्चान्धकाहवे MatsP_47.50d दानवासुरदैत्येषु MatsP_70.26c दानवास्तस्य तेजसः MatsP_150.217d दानवास्तं ततः कचम् MatsP_25.30d दानवास्त्रिपुरालयाः MatsP_131.39b दानवास्त्रिपुरालयाः MatsP_132.5b दानवास्त्रिपुरालयाः MatsP_135.25d दानवास्त्रिपुरालयाः MatsP_139.9b दानवा ह्य् अबलास्तथा MatsP_47.231b दानवाः क्रोधमूर्छिताः MatsP_151.14b दानवाः पार्षदर्षभान् MatsP_135.32d दानवाः प्रमथानेतान् MatsP_136.47a दानवाः प्रमथास्तथा MatsP_135.42d दानवाः शरपुष्पाभाः MatsP_138.15c दानवाः समरे जघ्नुर् MatsP_175.7c दानवाः समुपाश्रिताः MatsP_137.25d दानवीषु पुरा मया MatsP_70.61b दानवेन बलीयसा MatsP_153.121b दानवेन वरेषुभिः MatsP_140.29b दानवेन्द्रनिवारणम् MatsP_150.201b दानवेन्द्रबलं प्रति MatsP_150.178d दानवेन्द्रबलं प्रति MatsP_153.60b दानवेन्द्ररणे त्वभूत् MatsP_153.200b दानवेन्द्रवसासिक्तं MatsP_153.197c दानवेन्द्रसमीरिताः MatsP_163.7b दानवेन्द्रस्तमप्राप्तं MatsP_150.229a दानवेन्द्रस्य कर्मणा MatsP_150.62d दानवेन्द्रं तदा चक्रे MatsP_153.83a दानवेन्द्रं निषूदितम् MatsP_156.37d दानवेन्द्रं निहन्म्यहम् MatsP_161.33d दानवेन्द्रा महाबलाः MatsP_153.51d दानवेन्द्राय संयुगे MatsP_153.207b दानवेन्द्राः पराङ्मुखाः MatsP_153.154b दानवेन्द्रेण कम्पितः MatsP_163.85b दानवेन्द्रे महाबले MatsP_153.53d दानवेन्द्रैर्नवाम्भोद- MatsP_150.215a दानवेन्द्रो ऽतिदुर्जयः MatsP_150.125d दानवेन्द्रो मदोत्कटः MatsP_153.112b दानवेन्द्रो ऽस्त्रतेजसा MatsP_150.204d दानवे वीर्यशालिनि MatsP_152.15d दानवेषु दुरात्मसु MatsP_132.1b दानवेषु सहस्रशः MatsP_61.4b दानवेष्वतिमानिषु MatsP_152.16d दानवैरपि भैरवः MatsP_136.62b दानवैर्जितकाशिभिः MatsP_175.8b दानवैर्दुष्टमानसैः MatsP_153.3d दानवैर्भ्राम्यमाणानां MatsP_132.7c दानवैर्लोममोहान्धैः MatsP_132.8c दानवैर्विद्रुतं द्रुतम् MatsP_132.9b दानवैः शंकरानुगाः MatsP_136.42b दानवैः सह मानद MatsP_134.23d दानवो ऽतिपराक्रमः MatsP_150.100b दानवो दानवेश्वरः MatsP_175.25b दानवो दारुणाकृतिः MatsP_150.82d दानवोपस्थितं महत् MatsP_134.24b दानवो ऽम्बुधिनिःस्वनः MatsP_140.19d दानवो वृषसत्तमः MatsP_129.27d दानवो ऽसौ सुदुर्जयः MatsP_156.23b दानशक्तिः सविभवा MatsP_19.10c दानशीला तृतीयायां MatsP_7.46a दानं च मधुरा च वाक् MatsP_36.12d दानं दत्त्वा द्विजाग्र्येभ्यो MatsP_112.22c दानं प्राप्तश्रिये च किम् MatsP_148.68d दानं विप्रेषु दापयेत् MatsP_106.6d दानं शौचं सत्यमथो ह्य् अहिंसा MatsP_42.20a दानं सत्यं तपो लोको MatsP_145.38a दानान्यन्यानि मे शान्तिर् MatsP_93.76c दानेन सर्वकामाप्तिर् MatsP_17.71c दानैर्व्रतोपवासैश्च MatsP_52.25c दान्तैर् अनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः MatsP_83.25d दामोदरायेत्यभिपूजनीयम् MatsP_54.12b दामोदरायेत्युदरं MatsP_69.24a दामोदरायेत्युदरं MatsP_81.7c दामोदरायेत्युदरं MatsP_99.7c दायादस्तस्य चाङ्गो वै MatsP_48.102c दायादस्तस्य चाप्यासीद् MatsP_49.3a दायादस्तस्य धनुषस् MatsP_50.30c दायादो ऽङ्गिरसः सूनोर् MatsP_49.30a दायादो वितथस्यासीद् MatsP_49.35a दायिनी त्वं विभावरी MatsP_154.83b दारयन्तश्च दानवान् MatsP_153.20d दारयामास दारुणम् MatsP_150.81b दारयामास धरणीं MatsP_150.200a दारयोगं विना स्रक्ष्ये MatsP_175.46c दाराग्निहोत्रसम्बन्धम् MatsP_142.41a दाराग्निहोत्रसम्बन्धम् MatsP_145.30c दारितास्यो हरिर्यथा MatsP_136.52b दारुणैर् मर्मभेदिभिः MatsP_150.58b dÃruïaistìitÃstadà MatsP_150.34d दाल्भ्यो नाम महातपाः MatsP_70.13d दावाग्निः प्रज्वलंश्चैव MatsP_150.172c दाशार्हाच्चैव व्योमात्तु MatsP_44.40e दाशास्तथा दाशपुरे मृगाश्च MatsP_21.9b दाशास्तथा दाशपुरे मृगाश्च MatsP_21.28b दाशी ते परिचारिका MatsP_29.23b दाशेयी जनयत्सुतम् MatsP_50.45d दासत्वे ऽपि भविष्यति MatsP_70.10d दासभोग्यासु चाम्बुधौ MatsP_70.12d दासवर्गस्य तत्पित्र्यं MatsP_17.57c दासीत्वम् अभिजातासि MatsP_29.20e दासीं कन्यासहस्रेण MatsP_29.17a दास्यामि तेषां स्थानानि MatsP_146.37c दास्यामो यदि ते गर्भः MatsP_158.43a दास्या शर्मिष्ठया सह MatsP_30.17b दिक्पालान्पूजयेत्ततः MatsP_69.38b दिक्पालास्त्वामवन्तु ते MatsP_93.52f दिक्षु भूमौ तमेवोग्रं MatsP_153.53a दिक्षु यक्षाधिपस्य तु MatsP_150.77b दिक्षु सर्वासु ये रक्षां MatsP_5.32a दिक्ष्वष्टासु च सर्वशः MatsP_114.81b दिग्गजाः पृथुभिः करैः MatsP_125.21d दिग्भिश् चैव विदिग्भिश् च MatsP_161.7a दिग्लोकपालैर् गणनायकैश्च MatsP_135.75a दिग्वाससा तथोक्तास्ते MatsP_133.16a दिण्डिपुण्यकरं तद्वत् MatsP_22.76c दितिजने पविक्षतशृङ्गतटः MatsP_154.35d दितिजसहस्रशतैर्निषेव्यमाणम् MatsP_161.89d दितिजस्य शरीरमवाप्य गतं MatsP_154.38a दितिजानिदमब्रवीत् MatsP_137.13d दितिजाः काव्यमाह्वयन् MatsP_47.62b दितिजेन महामरुभूमिसमः MatsP_154.34b दितितनयबलं विमर्द्य सर्वं MatsP_136.63c दितितनयं स मृगाधिपो ददर्श MatsP_161.89b दितिर्दैत्याधिपं च सा MatsP_146.45b दितिर्दैत्यान्व्यजायत MatsP_171.58d दितिर् वरमयाचत MatsP_146.25b दितिं विमानमारोप्य MatsP_7.64c दितिः पुत्रद्वयं लेभे MatsP_6.7c दितिः सर्वमशेषतः MatsP_7.29d दितेश्छिद्रान्तरप्रेप्सुर् MatsP_7.51a दितेः कथितमुत्तमम् MatsP_7.9b दितेः पार्श्वमुपागमत् MatsP_7.50b दितेः पुत्राः कथं जाता MatsP_7.1a दितेः सकाशाल्लोकास्तु MatsP_146.21a दितेः सुता दैवतराजवैरिणः MatsP_130.27c दित्यां गर्भम् अथाधत्त MatsP_7.36a दिधक्षन्तमिव प्रजाः MatsP_175.47d दिधक्षन्निव lokÃæstrŤ MatsP_175.50c दिनं पयोव्रतस्तिष्ठेत् MatsP_101.49c दिनं पयोव्रतस्तिष्ठेद् MatsP_101.52c दिनान्तानुगतो भानुः MatsP_154.581c दिने ऽन्यस्याः समन्मथ MatsP_20.34d दिलीपस् तस्य चात्मजः MatsP_50.38b दिलीपस्य प्रतीपस्तु MatsP_50.38c दिलीपात्तु भगीरथः MatsP_12.44b दिलीपादजकस्तथा MatsP_12.48d दिव इत्यभिपातयेत् MatsP_93.48d दिवम् आवृत्य तिष्ठति MatsP_114.76b दिवसकरमहाप्रभाज्वलन्तं MatsP_161.89c दिवसानां यथा तु वै MatsP_124.86d दिवसे दिवसे स तु MatsP_146.51d दिवस्पतिपुरोगमैः MatsP_154.507d दिवं भूमिं समकरोत् MatsP_2.32a दिवं यास्यन्तु मे पूर्वे MatsP_121.27a दिवाकर इवाबभौ MatsP_163.28d दिवाकर नमस्तुभ्यं MatsP_78.4a दिवाकर नमस्ते ऽस्तु MatsP_102.31a दिवाकरनिभे दिव्ये MatsP_161.71c दिवाकरनिशाकरौ MatsP_141.6b दिवाकरसमप्रभाः MatsP_161.86d दिवाकरं तथाग्नेये MatsP_97.6c दिवाकरायेत्यभिपूजनीया MatsP_55.12b दिवाकरो ऽप्यत्र हिरण्मयः स्यात् MatsP_83.15b दिवा तदूर्ध्वं रात्र्यां तु MatsP_141.45c दिवापरशिराः क्वचित् MatsP_7.54b दिवा पर्व त्वमावास्यां MatsP_141.48a दिवा मन्दगतिः स्मृता MatsP_124.77b दिवारात्रिप्रवेशनात् MatsP_128.14b दिवा शीघ्रं विधीयते MatsP_124.78b दिवास्वप्नपरा मातः MatsP_146.36a दिवास्वप्नं च सर्वदा MatsP_16.57b दिवि कल्पमुषित्वेह MatsP_101.78c दिवि कल्पशतं वसेत् MatsP_101.71d दिवि krŬÃyane«u च MatsP_148.34d दिवि चेह च पुण्यार्थां MatsP_35.10c दिवि चेह च सर्वशः MatsP_35.9d दिवि तारयते देवांस् MatsP_106.51c दिवि दिव्यशरीरेण MatsP_14.11c दिवि दिव्येन तेजसा MatsP_128.76d दिवि देवगणा यथा MatsP_148.25d दिवि दैवतपूजिते MatsP_146.37d दिवि भुव्यन्तरिक्षे च MatsP_102.5c दिवि भुव्यन्तरिक्षे च MatsP_110.7c दिवि यावत्तु मण्डलम् MatsP_124.19b दिवि सन्ति सुवर्चसः MatsP_15.1b दिवि सन् दक्षिणापथे MatsP_121.76d दिवोदासश्च राजर्षिर् MatsP_50.7c दिवोदासस्य दायादो MatsP_50.13a दिवोदासस्य वै प्रजाः MatsP_50.12d दिव्य एष विधिः स्मृतः MatsP_142.11f दिव्यगन्धमनोरमा MatsP_161.43d दिव्यगन्धवहस्तत्र MatsP_161.72a दिव्यगन्धानुलिप्ताङ्गं MatsP_119.37a दिव्यचन्दनभूषित MatsP_102.28d दिव्यज्ञानसमुद्भवा MatsP_4.4b दिव्यतानेन गीतानि MatsP_161.73c दिव्यतेजोमयवपुः MatsP_10.9c दिव्यतेजोमयी भूप MatsP_4.4a दिव्यतोयेन हविषा MatsP_166.14c दिव्यत्वे ऽप्यनुगच्छति MatsP_19.7b दिव्यधूपेन धूपितम् MatsP_119.37b दिव्यनानास्त्रतीक्ष्णार्चिर् MatsP_150.214a दिव्यनानास्त्रपाणयः MatsP_153.212d दिव्यनानास्त्रपाणयः MatsP_154.534b दिव्यपीताम्बरधरो MatsP_24.1c दिव्यपुष्पफलोपेतो MatsP_122.58c दिव्यपुष्पलताकीर्णं MatsP_154.301c दिव्यपुष्पविवासिताम् MatsP_150.70d दिव्यप्रभृतपाणयः MatsP_154.106d दिव्यप्रस्रवणोपेतं MatsP_154.302c दिव्यभावां तां च पुरीं MatsP_70.16a दिव्यभोगोपभोगानि MatsP_130.26a दिव्यमण्डनमङ्गानां MatsP_154.428a दिव्यमाप ततः स्थानम् MatsP_4.37a दिव्यमायाविनिर्मितम् MatsP_11.64b दिव्यमाल्यानुलेपनान् MatsP_70.15b दिव्यमाल्यानुलेपनाः MatsP_14.4d दिव्यया संख्यया द्विजाः MatsP_142.16b दिव्यरक्ताम्बरधरौ MatsP_170.3a दिव्यरत्नपरिष्कृतम् MatsP_151.19b दिव्यरत्नमयैर्वृक्षैः MatsP_161.41c दिव्यरूपधराः सर्वे MatsP_14.4c दिव्यरूपा वियच्चराः MatsP_154.535d दिव्यरूपो ज्वलञ्श्रिया MatsP_47.2d दिव्यविरुत्समन्वितः MatsP_122.58d दिव्यवृत्ताश्च ये केचिद् MatsP_144.41c दिव्यश्छायापथस् तत्र MatsP_121.29c दिव्यसिद्धिविभूतिकम् MatsP_154.352d दिव्यस्तोत्रं महेश्वरे MatsP_47.126d दिव्यस्य संनिवेशो वै MatsP_124.12a दिव्यं कनकभूषितम् MatsP_24.17b दिव्यं कृष्णवपुर्हरिः MatsP_172.20d दिव्यं च नन्दनं तत्र MatsP_121.5a दिव्यं तेषां न्यवर्तत MatsP_144.79b दिव्यं दिव्यप्रभावतः MatsP_133.43b दिव्यं देवावृधं नृप MatsP_44.47d दिव्यं वर्षसहस्रकम् MatsP_14.3d दिव्यं वर्षसहस्रं तु MatsP_142.15e दिव्यं वर्षसहस्राख्यं MatsP_167.38c दिव्यं सौगन्धिकं गिरिम् MatsP_121.5d दिव्यः सर्वौषधिगिरिः MatsP_121.19b दिव्यः संवत्सरो ह्येष MatsP_142.12c दिव्या एव न मानवाः MatsP_4.5d दिव्याथ सौरभेयी च MatsP_161.74c दिव्या देवर्षिभिः सह MatsP_175.24d दिव्यानां पार्थिवानां च MatsP_128.35a दिव्यानां साधनात्साधुर् MatsP_145.23a दिव्यानि च विमानानि MatsP_172.16c दिव्यानुभावसंयुक्ताम् MatsP_69.9c दिव्याभरणभूषितः MatsP_24.1d दिव्याभरणभूषिताः MatsP_30.6b दिव्या मासास्त्रयस्तु वै MatsP_142.11d दिव्यामृतजलां पुण्यां MatsP_125.21a दिव्यामृतमयापगाः MatsP_113.70b दिव्यामृतरसोपमम् MatsP_169.9b दिव्याय च महाय च MatsP_47.163b दिव्यारण्यं विशोकं च MatsP_121.13a दिव्यावाशीविषद्युती MatsP_150.155b दिव्यास्तरणसंस्तृते MatsP_161.71d दिव्यास्तीर्थशताधाराः MatsP_169.9c दिव्यास्त्रतूणीरधरं MatsP_173.4c दिव्यास्त्रपरिमन्त्रितैः MatsP_152.21d दिव्यास्त्राणि महाबलाः MatsP_153.144d दिव्यां रम्यां मनोरमाम् MatsP_161.38b दिव्यां हैमवतीं शुभाम् MatsP_116.1b दिव्याः सम्भूतयो द्विजाः MatsP_47.240b दिव्येन चक्षुषा सिंहम् MatsP_162.2c दिव्येन च प्रमाणेन MatsP_142.33a दिव्येनैव प्रमाणेन MatsP_142.16c दिव्येयमादिसृष्टिस्तु MatsP_4.3a दिव्ये रात्र्यहनी वर्षं MatsP_142.10a दिव्ये लोकमये रथे MatsP_172.41b दिव्यैरस्त्रैर्महाबलः MatsP_152.20d दिव्यैस्तम् उपशोभितम् MatsP_117.9d दिव्यो गिरिवरो हि सः MatsP_122.96b दिव्योपायप्रभावजम् MatsP_130.1b दिव्यो मासस्तु स स्मृतः MatsP_142.11b दिव्यौषधिसमन्वितः MatsP_113.41d दिव्यौषधिसमन्वितः MatsP_122.95b दिव्यौषधिसमन्विताः MatsP_154.431d दिशते यन्मनोगतम् MatsP_132.28d दिशश्च käcanairdadyÃd MatsP_101.83c दिशश्च मायया चण्डैः MatsP_150.149a दिशश्च सुमनोहरा MatsP_154.100d दिशश्चोपदिशस्तथा MatsP_163.22d दिशं तां तां सवाहना MatsP_153.56b दिशः खं विदिशो भूमीर् MatsP_150.60c दिशां गजानामधिपं चकार MatsP_8.7c दिशां भागे च पश्चिमे MatsP_119.2d दिशो दश विकीर्णा वै MatsP_163.18c दिशो भीतानि संत्यज्य MatsP_153.215c दिशो ऽवरुद्धाः क्रुद्धेन MatsP_150.51a दिशो वा व्रजतासुराः MatsP_29.10b दिशो विदिश एव च MatsP_150.148b दिश्युत्तरस्यां मेरोस्तु MatsP_124.23c दिष्टक्षये स्वां प्रकृतिं भजन्ते MatsP_38.10d दिष्टं बलीय इति मत्वात्मबुद्ध्या MatsP_38.6d दिष्टं बलीय इति मन्यमानो MatsP_38.8c दिष्टं हि बलवत्तरम् MatsP_47.213d दिष्ट्या ते तारितं कुलम् MatsP_108.21b दिष्ट्या ते सफलं जन्म MatsP_108.21a दिष्ट्या त्वां दैत्य पश्यामि MatsP_136.24a दीनाननुग्रहैरिष्टैः MatsP_34.4c दीनान्धकृपणैः समम् MatsP_100.28b दीनान्पशुगणांस्तदा MatsP_143.11d दीना रम्ये स्थले तु सा MatsP_154.273b दीपनैवेद्यसंयुतैः MatsP_60.16d दीपप्रज्वालनं तद्वत् MatsP_17.49a दीपयन्विश्वमखिलं MatsP_23.6c दीपान्नभाजनैर्युक्तां MatsP_71.12c दीपाश्चम्पकपुष्पाभा MatsP_139.19c दीपैरिव महोज्ज्वलैः MatsP_118.17d दीपोद्द्योतितभित्तिके MatsP_154.584b दीपोद्यानगृहेषु च MatsP_17.11d dÅptakäcanavarïÃbhair MatsP_105.4a दीप्तकायाम् अनुत्तमाम् MatsP_12.2d दीप्ततोयाशनिपनैर् MatsP_172.15a दीप्तपीताम्बरधरं MatsP_172.22a दीप्तमाकाशगं दिव्यं MatsP_173.8a दीप्तशृङ्ग इवाचलः MatsP_173.14d दीप्तस्याग्नेरिवाहुतिम् MatsP_162.28d दीप्तं ददृशतुस्तदा MatsP_170.7d दीप्तानलसमप्रभम् MatsP_135.54b दीप्तान्यन्तर्जलस्थानि MatsP_163.58a दीप्तामग्निशिखाम् इव MatsP_27.15d दीप्तिमद्भिः सदस्यैश्च MatsP_174.5c दीप्तिव्रतमिदं स्मृतम् MatsP_101.41d दीप्तो मारयितुं दैत्यान् MatsP_158.50a दीप्तौ मुमूर्षू संक्रुद्धौ MatsP_170.9c दीप्यते नाकपृष्ठस्था MatsP_161.46c दीप्यमानं रविं यथा MatsP_32.7b दीप्यमानाभिरेव च MatsP_118.30b दीप्यमानैश्च रश्मिभिः MatsP_174.21d दीयतामादिदेशाथ MatsP_100.22c दीयतां मे सखा शक्र MatsP_175.74c दीयते सलिलं मया MatsP_102.16b दीयमानं तु यद्दानं MatsP_72.25c दीर्घकालमिति श्रुतिः MatsP_36.2d दीर्घबाहुरजाज्जातश् MatsP_12.49a दीर्घबाहुर्महासिना MatsP_150.90d दीर्घं ध्यायसि चात्यर्थं MatsP_27.17c दीर्घाणि तस्य चत्वारि MatsP_113.32c दीर्घायुरभवन्नरः MatsP_68.38b दीर्घायुरस्तु बालो ऽयं MatsP_68.26a दीर्घायुरस्तु बालो ऽयं MatsP_68.32c दीर्घायुरारोग्यकुलान्नवृद्धिर् MatsP_95.35a दीर्घायुरारोग्यकुलाभिवृद्धि- MatsP_57.1a दीर्घायुरिति bhëate MatsP_167.39d दीर्घायुर्लोकपूजितः MatsP_167.47b दीर्घायुष्यं समाप्नोति MatsP_87.7a दीर्घाश्चैवातिशुष्काश्च MatsP_141.68a दीर्घिकाभिरलंकृतम् MatsP_154.302d दीर्घेण तपसा युक्तैस् MatsP_143.22a दीर्घो ऽतिविपरीतकः MatsP_154.370d दुदोह स नराधिपः MatsP_10.15b दुद्राव खड्गं निष्कृष्य MatsP_138.45c दुद्राव हन्तुं स क्रूरं MatsP_140.30c दुद्रुवुर्जातसंरम्भा MatsP_135.50c दुद्रुवुश्च गणाधिपाः MatsP_135.57d दुद्रुवुस्तस्य हस्तिनः MatsP_153.56f dundubhistìita÷ सुरैः MatsP_122.13d दुन्दुभ्यायैकपादाय MatsP_47.138a दुराचारैर्दुरागमैः MatsP_144.35d दुराचारो ऽतिकोपनः MatsP_159.21d दुराधर्षतरो विप्र MatsP_30.24c दुराधर्षतरो विप्रस् MatsP_30.26a दुराधर्षतरो विप्रः MatsP_30.23c दुरापं दीर्घसत्त्रं वै MatsP_50.67c दुरितक्षयकारकाः MatsP_67.8d दुरितक्षयकारकाः MatsP_93.25d दुरितं शुभचाराणां MatsP_126.31a दुरिष्टैर्दुरधीतैश्च MatsP_144.35c दुर्गतावनयग्रस्तं MatsP_136.24c दुर्गन्धिसत्त्वभुजगावरणं समन्तात् MatsP_100.12b दुर्गमा तु शिला तथा MatsP_114.28b दुर्गमे पाणिमग्रहीत् MatsP_30.31b दुर्गमे विषमे घोरे MatsP_105.22c दुर्गशैलो महाचितः MatsP_122.11b दुर्गहीनं हि संत्यजेत् MatsP_153.5b दुर्गं दुर्गतरं च यत् MatsP_136.5b दुर्गं वै त्रिपुरस्यास्य MatsP_136.4a दुर्गं व्यवसितः कर्तुम् MatsP_129.28a दुर्गः शैलो महाचितः MatsP_121.21d दुर्गामन्त्रो ऽयमुच्यते MatsP_93.46d दुर्जनः सुजनत्वाय MatsP_148.72c दुर्जने प्रणयं यथा MatsP_151.21d दुर्जनेषु कृतं साम MatsP_148.69c दुर्जनैर्लब्धरन्ध्रस्य MatsP_153.4a दुर्जयस्तारको दैत्यो MatsP_153.11c दुर्जयः स महेश्वरः MatsP_136.8d दुर्जयानां सुरैरिह MatsP_150.163b दुर्जया भुवनत्रये MatsP_148.99b दुर्जेयस्तस्य पुत्रस्तु MatsP_43.49e दुर्दमस्य सुतो धीमान् MatsP_43.12a दुर्दमं दमनं सुभ्रुं MatsP_46.12a दुर्दमो नाम पार्थिवः MatsP_43.11d दुर्दर्शो दुर्बलः कृशः MatsP_33.5d दुर्धरेणापि दानवः MatsP_153.54d दुर्धर्षां पावकैरपि MatsP_175.69d दुर्बलं भूतिमास्थितम् MatsP_47.119d दुर्बोधित्वं वृषादपि MatsP_155.22d दुर्भगत्वं वृथा लोको MatsP_154.289c दुर्भगाया मम द्वौ तु MatsP_32.29c दुर्भाग्येण शरीरेण MatsP_154.288a दुर्भिक्षफलदो भवेत् MatsP_93.110d दुर्भिक्षम् अशुभावहम् MatsP_2.3d दुर्मतिस्त्यक्तमङ्गलः MatsP_109.7b दुर्मित्रियास् तस्मै सन्तु MatsP_93.152a दुर्योधनं च राजानं MatsP_103.5c दुर्लभः सत्पतिः स्त्रीणां MatsP_154.164a दुर्लभेन शुभेन च MatsP_118.33d दुर्विज्ञेया गतिर्यतः MatsP_154.148b दुर्वृत्तस्यापतद्दृढः MatsP_150.20b दुर्वृत्तं त्वां त्यजाम्यद्य MatsP_48.56c दुश्चरं पृथिवीपतिः MatsP_43.14d दुश्चिकित्स्यमुखात्मकः MatsP_154.254b दुष्कराभ्यां युगे युगे MatsP_170.16b दुष्टं लोके गर्हणीयं च कर्म MatsP_39.5b दुष्टांश्च प्राणिनो रौद्रान् MatsP_159.32c दुष्पुत्रदोषाद्दह्यन्ते MatsP_140.54c दुष्प्रकम्प्यः प्रकम्पितः MatsP_163.57d दुष्प्रजा ते भविष्यति MatsP_33.8d दुष्प्राप्यं मानुषैः पुण्यं MatsP_104.20a दुष्प्रेक्ष्ये गजदानवः MatsP_153.34d दुष्प्रेक्ष्यो भास्करो बालस् MatsP_160.8a दुष्यन्तस्य तु दायादो MatsP_48.4a दुष्यन्तः पौरवस्यापि MatsP_48.2c दुष्यन्तात्समितिंजयः MatsP_49.11b दुस्तरान्नरकाद्घोराद् MatsP_154.197a दुस्तरौ सर्वदेहिनाम् MatsP_170.15d दुहिता चैव कस्य त्वं MatsP_27.18c दुहिता दानवेन्द्रस्य MatsP_30.10c दुहिता देवयान्यसि MatsP_27.35d दुहिता प्रतिगृह्णतः MatsP_27.35b दुहिता लोकभाविनी MatsP_154.61d दुहिता वृषपर्वणः MatsP_24.52b दुहिता वृषपर्वणः MatsP_27.6d दुहिता वृषपर्वणः MatsP_27.34d दुहिता वृषपर्वणः MatsP_32.28d दुहिता साभवत्तस्य MatsP_60.10c दुहिता हिमभूभृतः MatsP_154.548d दुहितां किमुपेक्षसे MatsP_29.7d दुहितां प्रशशंस च MatsP_154.296d दुहितुर्नाप्रियं सोढुं MatsP_29.10c दुहितुर्वृषपर्वणः MatsP_28.12d दुहितुस्तान्मुनींश्चैव MatsP_154.413c दुहितृत्वं गता देवि MatsP_13.18c दुहितृत्वं गता यस्मात् MatsP_10.35a दुहित्रा वृषपर्वणः MatsP_27.27d दुहित्रा वृषपर्वणः MatsP_27.31d दुहित्रा वृषपर्वणः MatsP_29.26b दुहित्रा सुमहायशाः MatsP_29.28b दुहित्रा स्नेहविक्लवः MatsP_154.292b दुःखपारमपश्यन्ती MatsP_147.2a दुःखप्रचुरताल्पायुर् MatsP_144.44c दुःखमोक्षविचारणा MatsP_144.19d दुःखशोकमहार्णवात् MatsP_147.2d दुःखशोकविवर्जिताः MatsP_10.30d दुःखसंसारकर्दमात् MatsP_99.13d दुःखसंसारसागरात् MatsP_55.27d दुःखसंसारसागरात् MatsP_62.29d दुःखसंसारसागरात् MatsP_83.30d दुःखस्यान्तमपश्यन्ती MatsP_147.14a दुःखं कन्याश्रयं मुने MatsP_154.161d दुःखं महत्प्राप्य जलावमग्नं MatsP_140.75c दुःखान्निर्वेदमागमन् MatsP_144.74b दुःखामर्षितरोषास्ते MatsP_135.58a दुःखितानाम् अशायिनाम् MatsP_141.71d दुःखिते मयि दुःखिता MatsP_47.171b दुःखितो वाक्यमब्रवीत् MatsP_27.29d दुःखे न तप्येत सुखे न हृष्येत् MatsP_38.8a दुःखेनाभिप्लुतानां च MatsP_144.46c दुःशीलत्वमुपागताः MatsP_131.46b दुःसंचाराभवत्पृथ्वी MatsP_153.134a दुःसाध्यः शंकरो देवः MatsP_154.212c दुःसेव्यत्वं हिमादपि MatsP_155.19d दुःस्वप्नं प्रशममुपैति पठ्यमानैः MatsP_92.35a दुःस्वप्नेषु प्रशस्यते MatsP_68.36d दूतं दानवसिंहस्य MatsP_159.24a दूतेन मारुतेनाशु- MatsP_156.39a दूतो देवानामब्रवीदुग्ररूपो MatsP_38.19c दूयमानेन चेतसा MatsP_147.11b दूयमानेन चेतसा MatsP_154.5d दूरमस्तावनीधरम् MatsP_154.578d दूर्वया च कुशैर्युतान् MatsP_17.67d दृढधन्विने कवचिने MatsP_47.154c दृढनेमिसुतश्चापि MatsP_49.71a दृढनेमिः प्रतापवान् MatsP_49.70f दृढप्रहारहृषिताः MatsP_135.43c दृढभक्तो महेश्वरे MatsP_140.52b दृढमाधत्त कार्मुकम् MatsP_153.75b दृढविद्धो हि वित्तपः MatsP_150.59b दृढव्रतमिदं स्मृतम् MatsP_101.44f दृढं भारसहं सारम् MatsP_151.24a दृढं वक्षसि केशवः MatsP_153.198b दृढाश्वस्य प्रमोदश्च MatsP_12.33a दृढाश्वो दण्ड एव च MatsP_12.32b दृढाहताश्चोत्तमवेगविक्रमाः MatsP_140.42b दृढाहताः पतन् पूर्वं MatsP_135.42c दृढेन मुष्टिबन्धेन MatsP_153.39c दृढेनाभ्यहनद्धृदि MatsP_150.57b दृप्तशत्रुविनाशिनीम् MatsP_150.69d दृश्यतां मे तपोबलम् MatsP_47.99d दृश्यते दृश्यते यत्र MatsP_140.80a दृश्यते देवमानुषैः MatsP_114.86d दृश्यते देवसद्मगः MatsP_42.16d दृश्यते न च संश्रान्तं MatsP_117.13c दृश्यते ऽन्वयदर्शनात् MatsP_145.15b दृश्यते भासुरा रात्रौ MatsP_121.30a दृश्यन्ते कालनिर्मिताः MatsP_163.53d दृश्यन्ते गिरिशृङ्गवत् MatsP_130.23d दृश्यन्ते च विनाशगाः MatsP_131.37d दृश्यन्ते दैवहेतवः MatsP_154.509d दृश्यन्ते नारसिंहे ऽस्मिंस् MatsP_162.11c दृश्यन्ते पतिता भूमौ MatsP_150.185a दृश्यन्ते भयदाः स्वप्ना MatsP_134.11a दृश्यन्ते विविधोत्पाता MatsP_163.52c दृश्यन्ते सदृशास्तव MatsP_32.13d दृश्यमानाश्च तैः सह MatsP_122.28b दृश्येत् कचो मद्गतो देवयानि MatsP_25.52d दृषद्वत्यां द्विजोत्तमाः MatsP_50.67f दृषद्वत्याः सुतश्चापि MatsP_48.18e दृष्टचन्द्रा त्वमावास्या MatsP_141.45a दृष्टपूर्वं सुविस्मिते MatsP_154.524b दृष्टवान्क्रियमाणं च MatsP_72.19c दृष्टवान्पर्वताग्रेषु MatsP_161.55c दृष्टं ते पौरुषं शक्र MatsP_159.28a दृष्टं देहे तु कुत्रचित् MatsP_154.362d दृष्टः कथं हि कष्टाय MatsP_131.31c दृष्टः परमधर्मज्ञाः MatsP_113.78c दृष्टा कामार्तचक्षुषा MatsP_120.20d दृष्टानुभूतमर्थं च MatsP_145.41a दृष्टास्त्रिपुरवासिभिः MatsP_138.3f दृष्टिदोषं ददासि मे MatsP_155.2d दृष्टिभिन्नैः क्वचित्क्वचित् MatsP_144.13b दृष्टीनां विभ्रमेण तु MatsP_144.9b दृष्टो वै दितिनन्दनाः MatsP_131.31b दृष्ट्वा कक्षीवदादिकान् MatsP_48.63d दृष्ट्वा कचं चापि तथाभिरूपं MatsP_25.60c दृष्ट्वा कपालिनो रूपं MatsP_153.52c दृष्ट्वा काव्यमुवाचेदं MatsP_27.26c दृष्ट्वा क्षोभमगाद्रुद्रः MatsP_136.54c दृष्ट्वा च तं पतितं वेदराशिम् MatsP_25.58a दृष्ट्वा च तं पात्यमानं MatsP_47.119a दृष्ट्वा च त्वाधिष्ठितं देवमार्गे MatsP_37.9a दृष्ट्वा च त्वां सूर्यपथात्पतन्तं MatsP_37.8a दृष्ट्वा चाप्सरसं जले MatsP_50.10b दृष्ट्वा चेन्द्रो नालभत MatsP_47.113c दृष्ट्वा जगन्मयीं तां तु MatsP_158.27a दृष्ट्वा जग्राह कृपया MatsP_50.11c दृष्ट्वा तच्छफरीरूपं MatsP_1.18a दृष्ट्वा तदस्त्रमाहात्म्यं MatsP_151.26c दृष्ट्वा तद्ध्यानचक्षुषा MatsP_12.5d दृष्ट्वा तद्युद्धममरैर् MatsP_153.189a दृष्ट्वा तं ममताब्रवीत् MatsP_49.25b दृष्ट्वा तं मरुतः शिशुम् MatsP_49.26d दृष्ट्वा तानर्दितान्देवः MatsP_150.66a दृष्ट्वा तां व्यथितस् तावत् MatsP_3.33a दृष्ट्वा तां साश्रुलोचनाम् MatsP_32.24b दृष्ट्वा तु तावुवाचेदं MatsP_146.49a दृष्ट्वा तु तेजसो राशिं MatsP_154.133c दृष्ट्वा तेषां तु बालानां MatsP_32.18a दृष्ट्वा दिव्येन चक्षुषा MatsP_47.175b दृष्ट्वा दिव्यैश्च लक्षणैः MatsP_47.3b दृष्ट्वा दुहितरं काव्यो MatsP_27.29a दृष्ट्वा दृष्ट्वा च तां वापीं MatsP_136.25a दृष्ट्वा दृष्ट्वाहसन्नुच्चैर् MatsP_135.30c दृष्ट्वा देवास्ततो ऽसुरान् MatsP_47.93b दृष्ट्वा देवेन्द्रविक्रमः MatsP_120.44b दृष्ट्वा दैत्यस्य तत्क्रौर्यं MatsP_150.208c दृष्ट्वाननं मण्डलदर्पणस्थं MatsP_139.27a दृष्ट्वा पराङ्मुखान्देवान् MatsP_160.22a दृष्ट्वा परांस्त्रियं चात्र MatsP_155.32c दृष्ट्वा प्रीतो महादेवो MatsP_168.9c दृष्ट्वा भद्राणि पश्यति MatsP_104.15b दृष्ट्वा भद्राणि पश्यति MatsP_108.25d दृष्ट्वा भूतानि भगवांल् MatsP_168.10a दृष्ट्वा मुद्गरम् आयान्तम् MatsP_153.190c दृष्ट्वा मूर्तिं स्थूलसूक्ष्मां चकार MatsP_154.12c दृष्ट्वा राजानमग्रतः MatsP_121.35b दृष्ट्वा विनिहतं दैत्यं MatsP_153.51c दृष्ट्वा विभ्राजमानं तम् MatsP_20.19c दृष्ट्वा विस्मितवानहम् MatsP_72.21f दृष्ट्वा वै शैलजां शिवः MatsP_146.8b दृष्ट्वा श्रमातुरं दैत्यं MatsP_153.49c दृष्ट्वा सक्तं तु रुद्राभ्यां MatsP_153.44c दृष्ट्वा सतिमिरा दिशः MatsP_150.20d दृष्ट्वा स दानवबलं MatsP_148.60c दृष्ट्वा संख्यातुमर्हसि MatsP_141.37b दृष्ट्वा सुप्तोत्थितामिव MatsP_47.111b दृष्ट्वासुरगणा देवान् MatsP_47.86a दृष्ट्वा स्पृष्ट्वा पितुर्वै स ह्य् MatsP_48.85a दृष्ट्वैव कौतुकाविष्टस् MatsP_119.3c दृष्ट्वैव तं चारुनितम्बभूमिं MatsP_117.21a दृष्ट्वैवम् आगतं विप्रं MatsP_30.29c देयम् अग्निमता सदा MatsP_16.58f देयं तेभ्यो विजानता MatsP_10.34b देयं पश्चात्तिलोदकम् MatsP_18.10d देयं श्राद्धं विजानता MatsP_17.5d देयः प्रभाते सहिरण्यवारि- MatsP_57.15a देया च कपिला शुभा MatsP_18.14b देया तत्रापि शक्तितः MatsP_58.48b देया तत्रापि शक्तितः MatsP_59.15f देवकश्चोग्रसेनश्च MatsP_44.71a देवकस्य सुता वीरा MatsP_44.71c देवकार्यं च ते तदा MatsP_14.10d देवकार्यादपि पुनः MatsP_15.40c देवकार्यार्थमुद्यताः MatsP_154.407b देवकार्येषु वर्जयेत् MatsP_17.23d देवकी च यशस्विनी MatsP_47.7b देवकी मथुरायां तु MatsP_13.38a देवकी श्रुतदेवी च MatsP_44.73a देवक्यां जज्ञिरे शौरेः MatsP_46.13a देवक्यां तु महातेजा MatsP_46.15c देवक्यां वसुदेवस्य MatsP_47.2a देवक्याः समपूरयत् MatsP_47.10b देवक्षत्रो ऽभवद्राजा MatsP_44.43a देवगन्धर्वकिंनराः MatsP_154.129d देवगन्धर्वनागेन्द्र- MatsP_154.109a देवगन्धर्वयक्षौघैर् MatsP_174.5a देवगर्भसमाव् उभौ MatsP_44.71b देवगर्भसमो जज्ञे MatsP_44.43c देव तस्मिन्प्रभो वधम् MatsP_170.28b देवता त्वमनिन्दिते MatsP_156.4b देवतानां च पितरः MatsP_15.41a देवतानां च सर्वासां MatsP_165.21a देवतानां ततः स्थाप्या MatsP_93.9c देवतानां निधिश्चास्ति MatsP_154.336a देवतानां पितॄणां च MatsP_52.13a देवतानां पितॄणां च MatsP_70.31a देवतानां प्रतिष्ठादि MatsP_2.24a देवतानां महेश्वर MatsP_133.10d देवतानां समीरितम् MatsP_120.46d देवता ब्रूत निर्वृताः MatsP_159.19b देवताभ्यर्चने ऽपि वा MatsP_105.14d देवतायतनानि च MatsP_167.15d देवतायतनेषु च MatsP_58.2b देवता विदिता हि वः MatsP_134.30b देवतां मातृसंमताम् MatsP_156.3d देवताः पुरुषोत्तम MatsP_71.7b देवताः प्रभुरव्ययः MatsP_111.2d देवतूर्यनिनादिषु MatsP_174.8b देवत्वे प्रेत्य मानुषे MatsP_14.12d देवदत्ताः सुताः पञ्च MatsP_50.49a देवदर्शनसंहृष्टो MatsP_167.19c देवदानवगन्धर्वा MatsP_93.55a देवदानवगन्धर्वा MatsP_104.20c देवदानवगन्धर्वा MatsP_106.14a देवदानवसंकुलम् MatsP_175.6b देवदारुमहावृक्ष- MatsP_117.19a देवदारुमहावृक्षैस् MatsP_118.5c देवदारुवने पुष्टिर् MatsP_13.46a देवदारुवनैर्नीलैः MatsP_117.4a देवदुन्दुभयस्तथा MatsP_135.44b देवदूतो ऽम्बरालये MatsP_148.60b देवदेवनिकायिनाम् MatsP_148.99d देवदेवप्रसादतः MatsP_118.73d देवदेवरथे सुरम् MatsP_136.53d देवदेवश्च शूलभृत् MatsP_22.13d देवदेवस्त्रिलोचनः MatsP_131.35b देवदेवस्य कीर्तयेत् MatsP_71.10b देवदेवस्य चक्रिणः MatsP_119.29b देवदेवस्य तत्रापि MatsP_22.15c देवदेवस्य धीमतः MatsP_11.33d देवदेवस्य पूजयेत् MatsP_70.38d देवदेवं जनार्दनम् MatsP_120.22d देवदेवं जनार्दनम् MatsP_120.32b देवदेवं यज्ञमयं MatsP_161.29c देवदेवाज्जनार्दनात् MatsP_120.47d देवदेवाय रंहसे MatsP_47.128d देवदेवैः सुरारयः MatsP_140.8d देवदेवो जनार्दनः MatsP_119.28b देवदैत्यगुरू तद्वत् MatsP_94.5a देव दैत्याः पुरा देवैः MatsP_129.16c देवद्वि तु मयश्चातः MatsP_140.80c देवनक्षत्रनन्दनः MatsP_44.43d देवनात्परतश्चापि MatsP_122.80c देवनो गिरिरुच्यते MatsP_122.80b देवपत्न्यो द्रुमा नागा MatsP_93.56a देवपुत्रान् महारथान् MatsP_46.8d देवपुत्रोपमाः शुभाः MatsP_32.13b देवपूज्यो भविष्यसि MatsP_1.34d देवपूर्वं नियोजयेत् MatsP_18.17b देवप्रहरणानां च MatsP_129.20c देवप्रहरणाः स्मृताः MatsP_6.6b देवबाहुः सुबाहुश्च MatsP_9.19c देवब्रह्मऋषीन् सर्वांस् MatsP_102.19e देवभागसुतश्चापि MatsP_46.23a देवभूतमनोवास MatsP_148.18a देवमातर एव च MatsP_93.55d देवमाता सरस्वत्यां MatsP_13.43a देव मा मे वियुज्यताम् MatsP_71.8d देवमार्गस्ततो जज्ञे MatsP_46.2c देवमुत्पलशीर्षकम् MatsP_119.38b देवयानि तथैव त्वं MatsP_26.8c देवयानि पितुस्तव MatsP_30.18d देवयानि यथा त्वया MatsP_26.19b देवयानि विजानीहि MatsP_28.1c देवयानि विजानीहि MatsP_28.3c देवयानि शुचिस्मिते MatsP_29.16b देवयानी करोतु तम् MatsP_29.18d देवयानी च दयिता MatsP_25.18a देवयानी च मत्कृते MatsP_29.21d देवयानी च सुव्रता MatsP_24.52d देवयानीदमब्रवीत् MatsP_26.1d देवयानी नृपश्रेष्ठ MatsP_29.26c देवयानी नृपोत्तम MatsP_30.1b देवयानी प्रसाद्यताम् MatsP_29.13d देवयानी प्रसूतासौ MatsP_31.8c देवयानीमतोषयत् MatsP_25.27d देवयानी यदुं पुत्रं MatsP_24.53c देवयानी वने हता MatsP_27.27b देवयानी वराङ्गना MatsP_31.5b देवयानी शुचिस्मिता MatsP_32.1b देवयानी शुचिस्मिता MatsP_32.11b देवयानीं कचस्तदा MatsP_26.22b देवयानीं च भारत MatsP_25.26d देवयानीं तपोवने MatsP_27.29b देवयानीं न्यवेशयत् MatsP_31.1d देवयानीं यदावहम् MatsP_31.15b देवयानीं शुचिस्मिताम् MatsP_30.6d देवयानीं शुचिस्मिताम् MatsP_30.35b देवयान्यथ भार्गवम् MatsP_25.33d देवयान्यथ भूयो ऽपि MatsP_25.40a देवयान्यपि तं विप्रं MatsP_25.29a देवयान्यपि निन्दिता MatsP_27.24b देवयान्यब्रवीदिदम् MatsP_32.2b देवयान्यब्रवीद् इदम् MatsP_32.23b देवयान्या तु सहितः MatsP_31.4a देवयान्या प्रचोदितः MatsP_29.20b देवयान्या भुजिष्यास्मि MatsP_31.23a देवयान्याश्च राजेन्द्र MatsP_27.7c देवयान्याश्च संयोगं MatsP_25.7c देवयान्याश्चानुमते MatsP_31.2a देवयान्यास् तदान्तिके MatsP_32.17b देवयान्यां तु तुष्टायां MatsP_25.19c देवयान्यां भृगूद्वह MatsP_32.37b देवयान्याः सुतं प्रभो MatsP_34.16b देवयान्याः सुशोभने MatsP_29.20f देवरं वरवर्णिनी MatsP_48.34b देवराज वरप्रद MatsP_176.11b देवराजविराजितम् MatsP_174.49d देवराजसमद्युतिः MatsP_25.6b देवराजसमो ह्य् आसीद् MatsP_35.8a देवराजस्य दुर्जयम् MatsP_148.81b देवराज्ये बलिर्भाव्य MatsP_47.220a देवरातस्तथा बलः MatsP_145.110d देवरातो बभूव ह MatsP_44.42d देवरामागणेन च MatsP_120.22b देवरामा मनोरमाः MatsP_120.11d देवरूपान्कुमारकान् MatsP_70.16d देवर्षिगणपन्नगान् MatsP_5.4b देवर्षिगणपूजितम् MatsP_83.1d देवर्षिगणसंनिधौ MatsP_35.7d देवर्षिगन्धर्वयुतः MatsP_122.8a देवर्षिमथ सस्मार MatsP_154.112a देवर्षिर्नारदः प्रभुः MatsP_134.3b देवर्षे दक्षिणोत्तरे MatsP_113.32b देवलस्यात्मजा शुभा MatsP_20.26b देवलोकच्युतास्तत्र MatsP_113.73a देवलोकच्युताः सर्वे MatsP_114.67a देवलोकच्युताः सर्वे MatsP_114.72a देवलोकाद् ब्रह्मलोकं MatsP_36.2a देवलोकाः प्रकीर्तिताः MatsP_61.1d देवलोके तथेन्द्राणी MatsP_13.51a देवलोके ऽद्वितीयं च MatsP_72.16c देवलोके महीयते MatsP_83.44d देववन्मुदितो भृशम् MatsP_31.4d देववानुपदेवश्च MatsP_44.72a देववानुपदेवश्च MatsP_45.31c देववापीजलैः कुर्वन् MatsP_119.43a देववेश्मप्रभङ्गाश्च MatsP_132.8a देवशत्रुर्महाबलः MatsP_136.17b देवशीर्षधरं भुजम् MatsP_119.31b देवश्रवःसमुद्भवम् MatsP_46.23d देवश्रवा देवरातः MatsP_145.112a devasaæghairapŬitam MatsP_116.20b देवसीमन्तिनीनां तु MatsP_147.18a देवसुन्दररूपेण MatsP_47.246e देवसेनेति विश्रुताम् MatsP_159.8d देवस्त्रीकुचचन्दनैः MatsP_116.16b देवस्थानानि तानि वै MatsP_128.44d देवस्य देवस्य निवेशने च MatsP_38.17a देवस्य प्रतिरूपिणी MatsP_158.25b देवस्यैश्वर्यमद्भुतम् MatsP_154.374b देवं द्रष्टुमिहायातः MatsP_167.25a देवं नारायणं प्रभुम् MatsP_172.12d देवं वञ्चयितुं त्विह MatsP_157.22b देवः प्रहसिताननः MatsP_156.33d देवः षड्वदनो विभो MatsP_146.3d देवाचार्येण धीमता MatsP_47.188b देवाचार्येण मोहिताः MatsP_47.210d देवाचार्यो ऽङ्गिरःसुतः MatsP_128.48b देवाचार्योपरि स्थितः MatsP_128.73d देवाचार्यो बृहस्पतिः MatsP_127.5b देवाचार्यो ऽयमङ्गिराः MatsP_47.192b devächakramuvÃca ह MatsP_153.148b deväjitvà सकृच्चापि MatsP_47.214c देवातिथेस्तु दायादो MatsP_50.37c देवात्प्राप्य महेश्वरात् MatsP_47.75d देवा देवरथं च तम् MatsP_137.27b देवा देवर्षिभिः सह MatsP_24.4d देवादेवैर् अतीतास्तु MatsP_124.11a देवादेशाच्च तानग्निर् MatsP_4.48c देवा दैत्यपराजिताः MatsP_172.40d देवा दैत्याश्चोपशृण्वन्तु सर्वे MatsP_25.63d देवाद्यन्तं प्रकुर्वीत MatsP_16.48a देवाधिदेवं वरदं MatsP_172.37c देवानजनयत्सुतान् MatsP_171.51d देवान् अतर्पयद् यज्ञैः MatsP_34.4a देवानभिमुखे तस्थौ MatsP_173.31c देवानाक्रम्य मूर्धनि MatsP_47.216b देवानामधिपं प्राह MatsP_135.5e देवानामपि यो देवः MatsP_163.43a देवानामपि सर्वेषाम् MatsP_93.30a देवानामब्रवीद्धरिः MatsP_61.25d देवानामब्रवीद्धरिः MatsP_61.26b देवानामसुराणां च MatsP_47.38c देवानामसुरैः सह MatsP_47.36d देवानामेति सात्म्यताम् MatsP_41.1b देवा नारायणादयः MatsP_154.351b देवानां käcanaæ पात्रं MatsP_10.18c देवानां काय उच्यते MatsP_145.15d देवानां क्व भयं महत् MatsP_133.1d देवानां च प्रजापतेः MatsP_129.20d देवानां चाभवत्सैन्यं MatsP_150.166a देवानां जन्मभूमिर्या MatsP_135.3a देवानां तत्समुत्थस्त्वं MatsP_92.11c देवानां दानवं रूपं MatsP_150.157a देवानां दानवानां च MatsP_5.1a देवानां दानवान्प्रति MatsP_153.145d देवानां दानवाहवः MatsP_160.16b देवानां दानवैः सह MatsP_148.63b देवानां पञ्च योनयः MatsP_9.24d देवानां पशुमूर्तयः MatsP_145.18d देवानां पशुमूर्तयः MatsP_145.20d देवानां यत्र वृत्तानि MatsP_135.4a देवानां ये प्रधानतः MatsP_148.79d देवानां वाहनानि च MatsP_175.14b देवानां विप्रदुद्रुवुः MatsP_153.215b देवानां सिंहनादश्च MatsP_135.17a देवानां हव्यवाहो ऽग्निः MatsP_51.5c देवानां हिमभूधर MatsP_154.194f देवानिन्द्रपुरोगमान् MatsP_175.7d देवानीकस्य तस्थिवान् MatsP_174.15b देवानीकः प्रतापवान् MatsP_12.53d देवानीकेषु दुर्जयाम् MatsP_150.180d देवानीकेषु भीषणैः MatsP_153.132b देवानीकैः सहाद्भुतम् MatsP_150.116d देवान् ऊचुस्तदासुराः MatsP_47.76b देवानृषीनुपादाय MatsP_143.28c devÃnnipŬitÃnd­«Âvà MatsP_160.16c देवान्पितॄंश्च मनुजांश्च सुतर्पयन्वै MatsP_126.36b देवान्सर्वान्विजित्याजौ MatsP_156.12a देवान्सेन्द्रपुरोगमान् MatsP_133.44d देवापिस्तु ह्य् अपध्यातः MatsP_50.39e देवापिः शंतनुश्चैव MatsP_50.39a देवा ब्रह्मपुरःसराः MatsP_133.19b देवाभ्रपर्वतश्चैव MatsP_163.88c देवा मुमुदिरे दैत्या MatsP_7.35c देवा यक्षास्तथा नागा MatsP_102.14a देवा यज्ञमवाप्नुयुः MatsP_143.37b देवाय दद्यादर्घ्यं च MatsP_56.9a देवा यान्भावयन्त्यलम् MatsP_14.1d देवायार्घ्यं न्यसेद्भुवि MatsP_98.8b देवारिणस्तस्य पुरस्य द्वारं MatsP_138.25c देवारिर्दितिजो वीरो MatsP_163.94a देवार्चनविधौ विद्वान् MatsP_13.58a देवार्हश्चैव नाभश्च MatsP_44.82a देवार्हस्य सुतो vidvä MatsP_44.83a देवालयेषु भवनेषु च धार्मिकाणाम् MatsP_96.25b देवा विद्धा इवेषुभिः MatsP_133.48b देवावृतः परेणापि MatsP_122.82c देवावृन् नाम पर्वतः MatsP_122.82b देवा वैवस्वते ऽन्तरे MatsP_47.236d देवाश्च तुषिता नाम MatsP_9.9a देवाश्च पितरश्च वै MatsP_141.79b देवाश्च पितरो दिवि MatsP_141.79d देवाश्च सौम्याश्च तथैव काव्याः MatsP_126.37d देवाश्चाभूतरजसस् MatsP_9.20c देवासुरकृते तदा MatsP_47.39d देवासुरक्षयकराः MatsP_47.55a देवासुरगणैस् तद्वत् MatsP_140.17c देवासुरप्रमाणं तु MatsP_145.9c देवासुरमनुष्याणाम् MatsP_24.37a देवासुरमनुष्यादि MatsP_4.55e देवासुरमनुष्याश्च MatsP_145.6c देवासुरविचेष्टितम् MatsP_47.262d देवासुरविमर्देषु MatsP_47.35a देवासुरविमर्देषु MatsP_174.42a देवासुरसुपूजितम् MatsP_101.54d देवासुरं यथा वृत्तं MatsP_47.40c देवासुरे तदा तस्मिन् MatsP_47.227a देवासुरे हता ये च त्व् MatsP_47.26c देवास्तदासुरान्दृष्ट्वा MatsP_47.226a देवास्तान्भावयन्ति हि MatsP_141.57d देवास्तान् समयोधयन् MatsP_47.226d देवास्तान्समुपाद्रवन् MatsP_47.85d देवास्ते ऽप्यसुरार्दिताः MatsP_47.70b देवास्त्वरितमानसाः MatsP_158.31b देवास्त्वां शरणं गताः MatsP_161.30b देवांशस्तु महान्स्मृतः MatsP_51.36d देवांशाः सर्व एवेह ह्य् MatsP_47.26a देवांश्च प्रयतः सदा MatsP_24.56b देवांश्च सेन्द्रकान्हत्वा MatsP_134.27c देवांस्तपोधनांश्चैव MatsP_131.46c देवांस्त्रिभुवनश्रेष्ठान् MatsP_115.5a देवांस्त्रिभुवनस्थांश्च MatsP_161.26a देवाः प्रीतिं समाजग्मुः MatsP_172.46a देवाः शक्रपुरोगमाः MatsP_172.41d देवाः सर्षिगणाः पुरा MatsP_164.5d देवाः सेन्द्रपुरोगमाः MatsP_26.23b देवाः सेवन्ति तत्तीर्थं MatsP_108.30c देवाः सोमं पिबन्ति वै MatsP_126.64b देवाः स्कन्दमुखं प्रति MatsP_160.29b देवि गच्छाम्यहं द्रष्टुं MatsP_47.186a देवि चेन्दीवरश्यामे MatsP_47.176c देवी कद्रूर्व्यजायत MatsP_171.63b देवी काव्यमवस्थितम् MatsP_47.119b देवी क्रुद्धाब्रवीद्देवान् MatsP_47.94c देवी क्रुद्धा वचो ऽब्रवीत् MatsP_47.98d देवी जाम्बवती तथा MatsP_47.14b देवी त्रिपथगा तु सा MatsP_121.30b देवी परिहरत्तदा MatsP_48.70d देवी प्रोवाच शंकरम् MatsP_154.536d देवी रम्भा मनोरमा MatsP_126.23b देवीशंकरयोस्तदा MatsP_154.522b देवी सरस्वती चैव MatsP_171.33a देवी संजीविता तदा MatsP_47.110d देवी सा भृगुणा तदा MatsP_47.112b देवीं च संपूज्य सुगन्धपुष्पैर् MatsP_57.14a देवीं तु पञ्चगव्येन MatsP_62.8c देवीं नीलाम्बुजत्विषम् MatsP_157.15b देवीं माघे तु पूजयेत् MatsP_62.23d देवीं सरस्वतीं चैव MatsP_1.2c देवीं सापश्यद् आयान्तीं MatsP_156.1a देवेतरा देववरैर्विभिन्नाः MatsP_135.76a देवेन प्रतिबोधिता MatsP_155.15b देवेन ब्रह्मणा दत्तं MatsP_100.5a देवेनैकेषुणा दग्धं MatsP_129.2e देवेन्द्रेण महौजसा MatsP_142.57d देवेन्द्रो दानवेश्वरम् MatsP_153.80d देवेन्द्रोपेन्द्रपूषाद्याः MatsP_146.20c देवेभ्यः प्रतिमानिताः MatsP_116.19b देवेशपदमागतः MatsP_134.24d देवेशे ऽनुचरीं तदा MatsP_47.170b देवेषु नलिनीति च MatsP_102.6b देवेष्वपि ममोचितः MatsP_167.39b देवेष्वाह देवदेवो MatsP_133.51a देवैरपि दुरासदा MatsP_175.72b देवैर्जग्मुश्च सापत्नैः MatsP_7.1c देवैर्दृष्ट्वासुरांस्तदा MatsP_47.94b देवैर्देवावृधः समः MatsP_44.58d देवैर्देवो महेश्वरः MatsP_133.1b देवैर्नास्त्यत्र संशयः MatsP_137.7b देवैर्ब्रह्मर्षिभिः सार्धं MatsP_161.8a देवैर्भावाः कारणैः कैश्चिदुक्ताः MatsP_154.12d देवैर्महर्षिसत्तमैः MatsP_123.41b देवैर्यत्रामृतं पुरा MatsP_122.15b देवैर्वैरानुबन्धाच्च MatsP_129.17c देवैश्च ऋषिभिः सह MatsP_167.63d देवैश्च वसुधा दुग्धा MatsP_10.17c देवैश्चापि निशाकरे MatsP_126.65d देवैश्चापि निषेव्यते MatsP_116.22f देवैश्चापि यथाक्रमम् MatsP_112.12b देवैस्तथा विधातव्यं MatsP_129.30a देवैस्ते पितृभिः सार्धम् MatsP_141.63c देवैः परिवृतः सोमः MatsP_126.54a देवैः परिवृतो वृषा MatsP_47.53d देवैः पीतसुधं सोमं MatsP_141.25e देवैः शक्रपुरोगमैः MatsP_133.13b देवैः सम्पूजितः कचः MatsP_25.21b देवो दुहितरं साक्षात् MatsP_154.410a देवो दृष्ट्वाथ वेदांस्तान् MatsP_133.55a देवो ऽप्याह यमं भूयः MatsP_11.15c देवो यदि पिता जातः MatsP_19.6c देव्यनुग्रहलालिता MatsP_60.47d देव्यनुग्रहलालिता MatsP_64.25d देव्या पृष्टस्तदा किल MatsP_62.2d देव्या मुखं विलासिन्यै MatsP_64.8a देव्या मुनिवरास्तदा MatsP_154.371d देव्या रूपधरो दैत्यो MatsP_157.22a देव्या ललाटमिन्द्राण्यै MatsP_64.10a देव्या वितानं घण्टां च MatsP_66.14a देव्या सह वृषाकपिः MatsP_158.30b देव्याः क्रोधाद्वरानने MatsP_157.16d देव्याः समीपमागच्छद् MatsP_154.552a देशमन्यं ध्वजी रथी MatsP_44.31b देशस्थो यदि वारण्ये MatsP_105.8a देशस्य तु विचारेण MatsP_122.41c देशा जनपदास्तथा MatsP_163.89d देशाद्देशान्नराधिप MatsP_118.71b देशानामिति नः श्रुतम् MatsP_50.4d देशानां च विपर्ययः MatsP_144.32d देशान्तरं तदा पश्चाद् MatsP_154.578c deÓÃnrëÂrÃïi चित्राणि MatsP_167.16a देशास्ते सप्त विश्रुताः MatsP_122.38d देशोत्सादः सरोगता MatsP_144.44d देहस्था या च रुद्राणी MatsP_82.12a देहस्वेदसमुद्भवाः MatsP_87.4b देहं व्याधिरिवोच्छ्रितः MatsP_135.23d देहान्तरार्थमारम्भम् MatsP_154.324a देहि त्वं कमलोद्भव MatsP_170.11b देहि देव प्रसन्नस्त्वं MatsP_15.7c देहिनां धर्म एवैष MatsP_154.363c देहिनो दैत्यसत्तम MatsP_148.22b देहि योगिनमात्मजम् MatsP_21.15b दैत्यकन्यामनिन्दिताम् MatsP_31.14b दैत्यकेतो दिवस्पतिः MatsP_159.25b दैत्यकोटिशताकुलम् MatsP_131.4d दैत्यचापच्युतान् घोरांश् MatsP_175.12a दैत्यत्वे भोगरूपेण MatsP_19.7c दैत्यदानवरक्षसाम् MatsP_172.6d दैत्यदानवसंघास्ते MatsP_161.82a दैत्यदानवसंहर्तुः MatsP_11.30a दैत्यनाथः कृतं संख्ये MatsP_153.189c दैत्यमायापकर्षणम् MatsP_176.11d दैत्यरक्षोगणग्राहं MatsP_172.35a दैत्यलोकमहास्कन्धं MatsP_172.28c दैत्यव्यूहगतो भाति MatsP_173.23a दैत्यश्चिक्षेप मुद्गरम् MatsP_160.9b दैत्यसंस्थमिदं सर्वम् MatsP_47.59c दैत्यसिंहान्महाहवे MatsP_176.12d दैत्यसूनुर् महाबलः MatsP_156.21b दैत्यस्तत्रान्तरे वशी MatsP_156.11b दैत्यस्तं च न बुद्धवान् MatsP_153.206b दैत्यस्त्वभिमुखं दृष्ट्वा MatsP_152.9c दैत्यस्य विव्याध विवृत्तनेत्रः MatsP_152.30d दैत्यस्य हृदयं षड्भिर् MatsP_150.234c दैत्यस्याचलरूपिणः MatsP_153.110d दैत्यस्योपरि वेश्मनः MatsP_163.51b दैत्यं दृष्ट्वा धनाधिपः MatsP_150.101b दैत्यं दैत्येश्वरास्तथा MatsP_148.25b दैत्यं बाहुयुगेन तु MatsP_150.45b दैत्यं मिथ्याप्रलापिनम् MatsP_29.7b दैत्यं वचनमब्रवीत् MatsP_161.9d दैत्यः präjalirabravÅt MatsP_147.9b दैत्यः स्मितमुखस्तदा MatsP_153.204b दैत्याङ्गना यूथगता विभान्ति MatsP_139.38c daityächÅtena सादितान् MatsP_150.146d दैत्याधिपानामथ दानवानां MatsP_8.5a दैत्यानामधिपस्तदा MatsP_137.22b दैत्यानामस्मि गायना MatsP_27.32b दैत्यानामादिपुरुषश् MatsP_161.2c दैत्यानामादिसंभव MatsP_162.4b दैत्यानामिन्द्रनोदितः MatsP_47.182b दैत्यानामुरगाणां च MatsP_169.12c दैत्यानाहूय सत्वरः MatsP_148.39b दैत्यानां चण्डविक्रमाः MatsP_148.41d दैत्यानां दशलक्षाणि MatsP_150.163a दैत्यानां दानवानां च MatsP_114.84c दैत्यानां दानवानां च MatsP_165.21c दैत्यानां सैन्यसागरः MatsP_162.30b दैत्यानीकपदानुगः MatsP_150.207d दैत्यानीके तु पौरुषात् MatsP_151.11d दैत्यान्कोपेन दीपितः MatsP_150.140d दैत्यान्तकरणं घोरं MatsP_162.5c दैत्यान्नादेन भीषयन् MatsP_174.11d दैत्यान्मेघगणा इव MatsP_176.14d दैत्यान्हन्तुं न शक्ष्यसे MatsP_154.72b दैत्या भिन्नधियो ऽभवन् MatsP_151.29d दैत्यावन्यावनुग्रहात् MatsP_129.4d दैत्याश्चन्द्रमसा जिताः MatsP_150.139d दैत्याश्चादित्यवपुषः MatsP_175.19c दैत्याश्चाप्सरसां गणाः MatsP_93.56b दैत्यास्तां वृष्टिमासाद्य MatsP_150.179a दैत्यास्त्रनिहतस्य तु MatsP_160.15d दैत्यास्त्रभिन्नसर्वाङ्गा ह्य् MatsP_153.147a दैत्यास्त्रयोगेण तु कालदण्डम् MatsP_151.33b दैत्यांश्च दानवांश्चैव MatsP_47.53a दैत्यांश्च मुदितान्दृष्ट्वा MatsP_153.2a दैत्याः क्रोधसमन्विताः MatsP_163.8b दैत्येन्द्रमर्कवृन्दानां MatsP_154.2c दैत्येन्द्रस्तपसां निधिः MatsP_146.72d दैत्येन्द्रस्तारको नाम MatsP_159.21a दैत्येन्द्रस्य विनाशाय MatsP_163.53c दैत्येन्द्रस्यातिकायत्वात् MatsP_150.46c दैत्येन्द्रं मूर्ध्नि चिक्षेप MatsP_153.205c दैत्येन्द्रः प्रतिभानवान् MatsP_153.102b दैत्येन्द्रः स परिष्कृतः MatsP_150.202b दैत्येन्द्रा गिरिवर्ष्माणः MatsP_148.44a दैत्येन्द्राणां महासुर MatsP_29.13b दैत्येन्द्राणां महौजसाम् MatsP_150.181b दैत्येन्द्रा दश नायकाः MatsP_148.43b दैत्येन्द्राभिमुखो रणे MatsP_153.39b दैत्येन्द्राः प्राप्तचक्षुषः MatsP_150.116b दैत्येन्द्राः सुरविद्विषः MatsP_153.7d दैत्येन्द्राः स्वैर्वधोपायैः MatsP_153.11a दैत्येन्द्रेण महात्मना MatsP_163.54b दैत्येन्द्रेणाभिकम्पितम् MatsP_163.67d दैत्येन्द्रेणाभिकम्पिता MatsP_163.80b दैत्येन्द्रे पर्वताकृतौ MatsP_153.109d दैत्येन्द्रो ऽमितविक्रमः MatsP_153.196d दैत्येन्द्रो रौद्रविक्रमः MatsP_153.31b दैत्येश्वरं विनिहतं MatsP_135.57a दैत्येश्वराणां सगजान्सहाश्वान् MatsP_151.32d दैत्येश्वराश्चास्त्रनिवारणाय MatsP_151.32b दैत्येश्वरो विस्रुतशोणितौघः MatsP_152.31b दैत्येष्वात्तायुधेषु च MatsP_163.28b दैत्यैर्हतस्त्वं यद्भर्तृ- MatsP_26.16a दैत्यैः प्राह यदि स्वामी MatsP_24.40a दैत्यो गदाभिघातार्थं MatsP_150.72c दैत्यो ऽपि बाणजालं तद् MatsP_153.81c दैत्यो ऽपि स्वकमालयम् MatsP_148.24d दैत्यो वज्रोपमान्दृढान् MatsP_156.26b दैत्यो हरिशिलीमुखैः MatsP_150.236b दैत्यौघा देवसत्तमम् MatsP_163.20b दैवतं परमं नार्याः MatsP_154.166c दैवतानि च विश्वानि MatsP_170.8c दैवतान्यखिलानि तु MatsP_167.53b दैवतैरभिपूज्यते MatsP_145.11b दैवतैर्विकृताननाः MatsP_137.3b दैवतैः सह संगतः MatsP_104.9d दैवतैः सह संसृष्टान् MatsP_47.223c दैवतैः सह संहृत्य MatsP_143.6a दैवपूर्वं नियोज्याथ MatsP_16.31c दैवयोगाद् उपागतः MatsP_118.1d दैवरातिर्महायशाः MatsP_44.43b दैवहीनं विधानतः MatsP_18.9d दैवं यथा कर्म मुधा प्रपन्नम् MatsP_151.35d दैवं वा मानुषं वा स्याद् MatsP_70.59a दैवादेशादापदं प्राप्य विद्वांश् MatsP_41.16c दैवाधीनं विन्दति नात्मशक्त्या MatsP_38.7b दैवाधीना नष्टचेष्टाधिकाराः MatsP_38.6b दोग्धा द्विमूर्धा तत्रासीन् MatsP_10.21c दोग्धा बृहस्पतिरभूत् MatsP_10.17a दोग्धा मित्रस्तदाभवत् MatsP_10.17d दोग्धा मेरुर्महाचलः MatsP_10.26b दोग्धा वररुचिर्नाम MatsP_10.25a दोर्भ्यामाक्षिप्य स प्रभुः MatsP_172.20b दोलाभूमिस्तैर्विचित्रा विभाति MatsP_139.43c दोषाणां दर्शनाच्चैव MatsP_144.20c दोःसहस्रेण सागरम् MatsP_43.35b दौर्गत्ययुक्तः कपिलामथैकां MatsP_98.11e दौष्यन्तीं प्रति राजानं MatsP_49.12a dauhitraÓcëÂama÷ स्मृतः MatsP_22.85d द्यावापृथ्व्योर् ऊर्ध्वखण्डावराम्यां ह्य् MatsP_154.8c द्युतिमक्षयमच्युतम् MatsP_150.218d द्युतिमान्धर्मयुक्तश्च MatsP_128.47a द्युतिमान्नामतः प्रोक्तः MatsP_122.55c द्युतिर्विभावसुं तद्वत् MatsP_23.24c द्युतिं च हिमशैलजाम् MatsP_158.10d द्युम्निस्तस्यात्मजो ऽभवत् MatsP_45.23d द्युम्नेर्युगंधरः पुत्र MatsP_45.24a द्यौर्न भात्यभिभूतार्का MatsP_172.19c द्यौस्ते मूर्धा लोचने चन्द्रसूर्यौ MatsP_154.9d द्रक्ष्यन्ति त्रिपुरं खण्डं MatsP_140.78c द्रक्ष्याम्यानन्ददायिनम् MatsP_154.546d द्रविडान्सिंहलैः सह MatsP_144.56d द्रविणाधिपतिर्व्यालं MatsP_133.63c द्रविणो हव्यवाहश्च MatsP_5.23c द्रव्यब्राह्मणसंगमे MatsP_17.3b द्रव्यमन्त्रविधानवित् MatsP_67.1d द्रव्यमन्त्रात्मको यज्ञस् MatsP_143.33a द्रव्यस्तोत्रं गुणस्तोत्रं MatsP_145.58c द्रव्याणि कानि शस्तानि MatsP_58.3c द्रष्टव्या सर्वतो भुवि MatsP_13.24b द्रष्टव्या सिद्धिमीप्सुभिः MatsP_13.25b द्रष्टा स्वाध्याय एव च MatsP_164.24b द्रष्टुमेकार्णवगतं MatsP_167.45c द्रष्टुर्दृष्ट्या हितमुदैः MatsP_118.40a द्रष्टुं याति स rÃjaràMatsP_24.22b द्रष्टुं वयमिहायाताः MatsP_154.383c द्रष्टुं स तीर्थसदनं MatsP_115.18c द्राक्षाथ बृहतीद्वयम् MatsP_96.8b द्रावयन्तो जलेचरान् MatsP_138.19d द्रुतमेवैत्य देवेशम् MatsP_136.48c द्रुमखण्डैरनेकशः MatsP_118.2d द्रुमशाखासु चाश्रितः MatsP_166.11b द्रुमशैलमहावृष्टिं MatsP_135.58c द्रुमश्रेष्ठैस् तथासनैः MatsP_118.13b द्रुमा इव च दैत्येन्द्रास् MatsP_136.32c द्रुमान्तरविसर्पिणाम् MatsP_150.172b द्रुमैरन्यैर्महोच्छ्रयैः MatsP_150.35d द्रुमैश्च गिरिशृङ्गैश्च MatsP_136.43c द्रुह्यते परमांशुभिः MatsP_141.11f द्रुह्यं चानुं च पूरुं च MatsP_32.10c द्रुह्युणा चानुना चैवम् MatsP_34.22c द्रुह्युं चानुं च पार्थिवः MatsP_24.58d द्रुह्युं वचनमब्रवीत् MatsP_33.15d द्रुह्यो त्वं प्रतिपद्यस्व MatsP_33.16a द्रुह्योश्चैव सुता भोजा MatsP_34.30c द्रुह्योस्तु तनयौ शूरौ MatsP_48.6a द्रोणश्चण्डो बलाहकः MatsP_2.8b द्रोणस्य हरिकं नाम MatsP_122.67a द्रोणादूर्ध्वं तु कारयेत् MatsP_84.3b द्रोणी वाटनदी धारा MatsP_22.36c द्रौपदेयाः प्रकीर्तिताः MatsP_50.53b द्रौपद्यजनयच्छ्रेष्ठं MatsP_50.51c द्रौपद्या सह भार्यया MatsP_112.1b द्रौपद्यां जज्ञिरे सुताः MatsP_50.51b द्वयोर्जगाम क्षयमुग्रतीक्ष्णैः MatsP_23.42d द्वयोर्नास्तीह संस्थितिः MatsP_48.39b द्वयोः पृच्छाम्यतो ह्य् अहम् MatsP_30.8d द्वात्रिंशच्च तथान्यानि MatsP_142.27c द्वात्रिंशच्च सहस्राणि MatsP_113.48c द्वात्रिंशच्च सहस्राणि MatsP_113.51e द्वात्रिंशता सहस्रेण MatsP_113.35c द्वात्रिंशत्त्वेवमप्युक्तः MatsP_113.36c द्वात्रिंशे ऽभ्युदिते वर्षे MatsP_144.61a द्वादश द्वादशीर् मुने MatsP_100.35d द्वादश द्वादशीर्यस्तु MatsP_101.64a द्वादश द्वादशीः पुनः MatsP_99.15b द्वादशात्मा दिनेश्वरः MatsP_174.23d द्वादशादित्यसंनिभः MatsP_24.1b द्वादशार्कमहाद्वीपं MatsP_172.33c द्वादशाहमखस् तद्वन् MatsP_93.160c द्वादशाहं न नीयते MatsP_18.6b द्वादशाहं प्रपश्यति MatsP_18.6d द्वादशाहं समाचरेत् MatsP_18.5b द्वादशी कार्त्तिके तथा MatsP_17.6b द्वादशी माघदिनेषु पूज्या MatsP_69.65b द्वादशीष्वथ भारत MatsP_69.19b द्वादशोदधिसंनिभाः MatsP_121.70d द्वादश्यामथ वा पुनः MatsP_83.8d dvÃdaÓyÃmathavëÂamyÃæ MatsP_96.2c द्वादश्यां क्षीरभोजनम् MatsP_69.32d द्वादश्यां तु सदानघ MatsP_115.11d द्वादश्यां द्विजसंयुक्तः MatsP_99.3c द्वादश्यां नियतव्रतः MatsP_7.10b द्वादश्यां भूतले स्वपेत् MatsP_7.22b द्वादश्यां शुक्लपक्षतः MatsP_70.23b द्वापरस्य तु पर्याये MatsP_144.29a द्वापरस्य तु या चेष्टा MatsP_165.9c द्वापरस्य विधिं पुनः MatsP_144.1b द्वापरस्यांशशेषे तु MatsP_144.29c द्वापरं कलिमेव च MatsP_142.38b द्वापरं च कलिश्चैव MatsP_142.18c द्वापरं द्वे सहस्रे तु MatsP_165.10a द्वापरं प्रतिपद्यते MatsP_144.1d द्वापराख्यं युगं तद्वद् MatsP_69.6c द्वापरादौ प्रजानां तु MatsP_144.2a द्वापरान्ते पितामह MatsP_72.1d द्वापरे तु कुरुक्षेत्रं MatsP_106.57c द्वापरे द्वापरे सदा MatsP_53.9d द्वापरे परिपन्थिनः MatsP_144.21d द्वापरे मत्स्ययोनिजा MatsP_14.13d द्वापरे युगपर्यये MatsP_165.13d द्वापरे व्याकुलो भूत्वा MatsP_144.6a द्वापरेषु प्रवर्तन्ते MatsP_144.14c द्वापरेष्वभिवर्तन्ते MatsP_144.24a द्वापरेष्विह जज्ञिरे MatsP_124.106b द्वापरे सर्वभूतानां MatsP_144.25a द्वापरे संनिवृत्ते ते MatsP_144.17c द्वाभ्यामधर्मः पादाभ्यां MatsP_165.7a द्वाभ्यामिह विधानतः MatsP_89.3b द्वाभ्यां कन्यासहस्राभ्यां MatsP_30.8a द्वाभ्यां कन्यासहस्राभ्यां MatsP_30.17a द्वाभ्यां च स्कन्धयोर् द्वयोः MatsP_153.78d द्वाभ्यां ज्याधनुषी चापि MatsP_150.235c द्वाभ्यां द्वाभ्यामितिक्रमात् MatsP_56.8b द्वाभ्यां धर्मः स्थितः पद्भ्याम् MatsP_165.12a द्वाभ्यां वै मध्यमा स्मृता MatsP_82.5d द्वारका कृष्णतीर्थं च MatsP_22.37c द्वारकाम् अधिवत्स्यति MatsP_4.18b द्वारकावासिनः सर्वान् MatsP_70.16c द्वारपालान्समन्ततः MatsP_58.27b dvÃrapÃlÃstathëÂa वै MatsP_58.11b द्वारपालो ऽपि तं दृष्ट्वा MatsP_103.15a द्वारमागादतः परम् MatsP_103.15f द्वाररक्षा त्वया कार्या MatsP_155.31c द्वारस्थाः स्मः कदर्थिनः MatsP_154.38d द्वारस्थो वीरको देवान् MatsP_158.29a द्वारं महान्तं त्रिपुरस्य शक्रः MatsP_138.23b द्वाराणि सप्तैव महान्ति पुंसाम् MatsP_39.22d द्वाराण्येतानि कारयेत् MatsP_58.10d द्वारि तिष्ठत्यसौ मुनिः MatsP_103.15d द्वारेषु नावधानं ते MatsP_157.23c द्वारैर्महामन्दरमेरुकल्पैः MatsP_129.35c dvÃviæÓatistathëÂau च MatsP_52.17a द्वावेव मुनिसत्तमौ MatsP_61.31f द्वावेव श्रुतिकोविदौ MatsP_93.105b द्विगुणस्तस्य विस्तरः MatsP_122.2b द्विगुणस्तस्य विस्तरः MatsP_122.78d द्विगुणस्तस्य विस्तरः MatsP_123.2b द्विगुणं द्विगुणं ततः MatsP_123.43b द्विगुणं सर्वमेव तु MatsP_69.47b द्विगुणः समुदाहृतः MatsP_122.63d द्विगुणः सूर्यविस्ताराद् MatsP_128.58a द्विगुणा च रथोपस्थाद् MatsP_125.39c द्विगुणा परिकीर्त्यते MatsP_165.6d द्विगुणा युगमुच्यते MatsP_165.10d द्विगुणा रविनन्दन MatsP_165.1d द्विगुणेन समन्वितः MatsP_122.50b द्विगुणेन समन्वितः MatsP_122.104d द्विगुणेषु सहस्रेषु MatsP_128.75a द्विचत्वारिंशदङ्गुलम् MatsP_145.13d द्विजग्रामे द्विजश्रेष्ठो MatsP_115.10a द्विजदाम्पत्यम् अर्चयेत् MatsP_63.12d द्विजराजपरिक्षिप्तं MatsP_174.49c द्विजरूपः शिखी ब्रह्मा MatsP_11.56a द्विजसंघनिषेविताम् MatsP_116.6b द्विजस्य भवनं नयेत् MatsP_55.28d द्विजं गां käcanaæ स्पृष्ट्वा MatsP_102.31e द्विजं च रक्तैरथ हेमशृङ्गैः MatsP_97.15b द्विजं भुजगभोजनम् MatsP_174.40b द्विजानामुदकुम्भांश्च MatsP_56.10a द्विजानेकादशैव तु MatsP_18.8b द्विजाय सोदकुम्भं च MatsP_98.7a द्विजिह्वका वक्रशीर्षास् MatsP_163.4a द्विजेभ्यः प्राङ्मुखो बुधः MatsP_17.53b द्विजेभ्यः श्रावयेद्यो वा MatsP_21.41a द्विजेशश्चापि गद्यते MatsP_23.13d द्विजैः पुत्राः प्रकीर्तिताः MatsP_51.32b द्वितीय आवहन्वायुर् MatsP_125.10a द्वितीयमसृजत्प्रभुः MatsP_171.14b द्वितीयमिन्द्रजालेन MatsP_150.156a द्वितीयमिव मन्दरम् MatsP_173.13b द्वितीयमेतत्कथितं MatsP_9.10c द्वितीयश्च तथानघ MatsP_119.29d द्वितीयश्चापि वामनः MatsP_47.42d द्वितीयं कुमुदं ततः MatsP_123.7d द्वितीयं जनयिष्यति MatsP_175.47b द्वितीयं जलधारस्य MatsP_122.21c द्वितीयं तु प्रसारितम् MatsP_119.31d द्वितीयं ध्रुवमव्ययम् MatsP_171.46b द्वितीयं वर्षमुत्तमम् MatsP_123.11b द्वितीयः कुमुदो नाम MatsP_123.3c द्वितीयः पर्वतस्तत्र MatsP_122.53c द्वितीयः संसहायकः MatsP_51.25b द्वितीयः सो ऽनुदृश्यते MatsP_51.20b द्वितीया नामतः सती MatsP_122.31b द्वितीया परिकीर्तिता MatsP_93.122d द्वितीयाप्रभृतीनि च MatsP_141.32b द्वितीया संप्रकीर्तिता MatsP_71.5b द्वितीयां कुरु वै तनुम् MatsP_175.30d द्वितीयेन भुवर्लोकं MatsP_61.55c द्वितीये नरसिंहाख्ये MatsP_47.238c द्वितीये ऽह्नि पुनस्तद्वद् MatsP_18.9a द्वितीयोत्तरवेदिकः MatsP_51.19b द्वितीयो लवणाचलः MatsP_83.4d द्विधा तु कृत्वा ग्रसनस्य कण्ठं MatsP_151.36c द्विधा देशस्तु स स्मृतः MatsP_123.18b द्विधा वक्तुं न शक्यते MatsP_142.38d द्विधा श्रुतिः स्मृतिश्चैव MatsP_144.7c द्विनामवत्यस्ताः सर्वाः MatsP_122.70c द्विनामानश्च ते सर्वे MatsP_122.51c द्विनामान्येव वर्षाणि MatsP_122.20a द्विनाम्ना चैव ताः सर्वा MatsP_122.29c द्विपदश्चाभवन् केचित् MatsP_4.52a द्विपदां बहवो ह्य् एते MatsP_48.50a dvipÃdhirƬho दैत्येन्द्रो MatsP_153.54a द्विभुजः स्यात्सदा रविः MatsP_94.1d द्विमूर्धा शकुनिश्चैव MatsP_6.17a द्विमेखलं कोणमुखं MatsP_93.149c द्वियोजनायतां दीर्घां MatsP_136.12a द्विर् अश्वमेधमाहृत्य MatsP_50.63c द्विरष्टपरिवत्सरम् MatsP_72.7b द्विरापत्वात् स्मृतो द्वीपो MatsP_123.35c द्विलवं कुहूमात्रं च MatsP_141.9a द्विविधं तु सुखं तावत् MatsP_154.329a द्विविधा च पुनः स्मृता MatsP_122.32b द्विषन्ति ब्राह्मणान्पुण्यान् MatsP_131.40a द्विसप्तति तथान्यानि MatsP_47.56a द्विहस्तविस्तृतं तद्वच् MatsP_93.93a द्वीपभेदसहस्राणि MatsP_113.4a द्वीपमावृत्य सर्वशः MatsP_122.54d द्वीपविस्तारमानतः MatsP_122.6d द्वीपसप्तकपतिः पुनः पुनर् MatsP_97.18c द्वीपस्य परिणाहं च MatsP_122.26a द्वीपस्य मण्डलीभावाद् MatsP_113.25c द्वीपस्यानन्तरो यस्तु MatsP_123.27c द्वीपस्यैव तु पूर्वार्धे MatsP_123.14c द्वीपः सागरसंवृतः MatsP_114.9b द्वीपाधिपः स्यात्कुलशीलयुक्तः MatsP_98.14b द्वीपानामुदधीनां च MatsP_128.80a द्वीपानां तु विधिः शुभः MatsP_122.103d द्वीपानां भाति विस्तरः MatsP_124.2b द्वीपानां वासिनां तेषां MatsP_114.60c द्वीपानि सुरलोकं च MatsP_100.3c द्वीपार्धस्य परिक्षिप्तः MatsP_123.16a द्वीपिचर्मपरिष्कृतम् MatsP_173.3b द्वीपिचर्मोत्तरासङ्गं MatsP_148.91a द्वीपिनः शरभान्वृकान् MatsP_118.53d द्वीपे तस्मिन्मनोहरे MatsP_119.21d द्वीपे तु बदरीप्राये MatsP_14.16a द्वीपे त्वं गन्धमादन MatsP_83.32d द्वीपेन लवणोदधिः MatsP_122.3b द्वीपेषु तेषु सर्वेषु MatsP_123.42a द्वीपेषु तेषु सर्वेषु MatsP_123.43c द्वीपेषु त्रिषु सर्वतः MatsP_122.103b द्वीपो ऽयं दक्षिणोत्तरः MatsP_114.9d द्वीपोरुजघनस्थलीम् MatsP_116.10d द्वीपो वै कुशसंज्ञकः MatsP_122.45b द्वीपो ह्युपनिविष्टो ऽयं MatsP_114.11a द्वे कन्ये परिवारिते MatsP_30.8b द्वे कृशाश्वाय धीमते MatsP_5.14b द्वे कृशाश्वाय विदुषे MatsP_146.17c द्वे च राजन्धनुःशते MatsP_119.20b द्वे चान्ये नियुते पुनः MatsP_142.25b द्वे चैव भृगुपुत्राय MatsP_5.14a द्वे चैवाङ्गिरसे तद्वत् MatsP_5.14c द्वे जानुनी वाश्विकुमारऋक्षे MatsP_54.9d द्वे तस्य शकले जाते MatsP_50.31c द्वे द्वे सहस्रे विस्तीर्णा MatsP_113.21c द्वे नद्यौ सम्प्रसूयताम् MatsP_121.71b द्वे भार्ये सगरस्यापि MatsP_12.39c द्वे वै चाङ्गिरसे तथा MatsP_146.17b द्वे वै बाहुकपुत्राय MatsP_146.17a द्वे शते च तथान्ये च MatsP_142.22e द्वेषानुगमनं विना MatsP_154.221b द्वेष्याणि सम्प्रवक्ष्यामि MatsP_15.36c द्वे सहस्रे द्वापरं तु MatsP_142.22a द्वैधमुत्पद्यते चैव MatsP_144.7a द्वैपायन ऋषिस्तद्वद् MatsP_69.8a द्वैपायनपुरःसरः MatsP_47.246f द्वौ च सत्कृतलक्षणौ MatsP_46.26b द्वौ दैवे त्रींस्तथा पित्र्य MatsP_17.13c द्वौ दैवे पितृकृत्ये त्रीन् MatsP_16.30c द्वौ दैवे भ्रातरौ कृत्वा MatsP_20.8c द्वौ द्वौ देवालयौ तु सः MatsP_124.34d द्वौ द्वौ मासौ दिवाकरे MatsP_126.24d द्वौ द्वौ लवावमावास्यां MatsP_141.44a द्वौ पुत्रौ समसूयत MatsP_44.70d द्वौ मासौ मत्स्यमांसेन MatsP_17.31a द्वौ मां शोकाव् अग्निकल्पौ दहेतां MatsP_25.53a द्वौ रश्मी स्यन्दनस्य तु MatsP_125.55b द्वौ लवौ काल उच्यते MatsP_141.33d द्वौ वा त्रीन्वा यथाविधि MatsP_93.113b द्व्यक्षरः कुहूमात्रश्च MatsP_141.44c द्व्यङ्गुलश्चेति विस्तारः MatsP_93.123c द्व्यङ्गुलाभ्युच्छ्रिता कार्या MatsP_93.122a द्व्यङ्गुलो ह्युच्छ्रितो वप्रः MatsP_93.96a द्व्यामुष्यायणकौलीनाः MatsP_49.33c धनकैः समराटकैः MatsP_118.7d धनदश्च धनाध्यक्षो MatsP_161.15c धनदश्चापि दिव्यानि MatsP_154.489a धनदस्य पदानुगाः MatsP_150.105b धनदस्य स्तनान्तरम् MatsP_150.83d धनदं चैव सप्तत्या MatsP_153.178c धनदः स्यादुदङ्मुखः MatsP_92.7d धनदानुचरान्यक्षान् MatsP_150.64c धनदो मे व्यपोहतु MatsP_67.15d धनदो वरुणश्चैव MatsP_162.7c धनधान्यसमाकुलम् MatsP_108.16f धनधान्यसमायुक्तो MatsP_106.42a धनभर्तुर् महारथम् MatsP_150.68b धनमिच्छेद्धुताशनात् MatsP_68.41b धनलाभं च भार्गवः MatsP_13.61d धनशुद्धिमवाप्नुयुः MatsP_144.83d धनं ग्रामसहस्राणि MatsP_21.8c धनंजयमहानील- MatsP_6.39c धनं जीवितपर्याप्तं MatsP_154.165c dhanìhyo रूपवान्दक्षो MatsP_106.47c धनाधिपस्य जम्भेन MatsP_150.50c धनाधिपस्य संक्रुद्धो MatsP_150.76c धनाधिपो वै विनिकीर्णमूर्धजो MatsP_150.108e धनाध्यक्षपदानुगान् MatsP_150.93b धनाध्यक्षस्तथा शिवः MatsP_93.52d धनाध्यक्षस्य दानवः MatsP_150.63d धनाध्यक्षो गदायुधः MatsP_148.85d धनानि रत्नानि च मूर्तिमन्ति MatsP_150.108a धनायुर् धृतिमान्वसुः MatsP_24.33d धनार्थी लभते धनम् MatsP_93.117b धनुराकृष्य भैरवम् MatsP_150.59d धनुरादाय भैरवम् MatsP_152.26b धनुरानम्य भैरवम् MatsP_150.2d धनुर्गृहीत्वाजगवं पुरारिर् MatsP_23.37a धनुर्विस्फारयन्महत् MatsP_173.16b धनुर्वेदस्य पारगः MatsP_50.9b धनुर्वेदस्य पारगाः MatsP_4.47d धनुषा निर्जिता मही MatsP_43.51b धनुषो ज्याजराभवत् MatsP_133.39d धनुष्कोट्या च शैलेन्द्रान् MatsP_10.31a धनुष्यजय्ये विनियोज्य बुद्धिमान् MatsP_153.149c धनुष्यारोप्य सायकम् MatsP_153.71b धनुष्याहितसायकः MatsP_153.74d धनुः संवत्सरो ऽभवत् MatsP_133.38b धनुःसंस्थे तु विज्ञेये MatsP_113.32a धनूंषि चास्फोट्य सुराभिघातैर् MatsP_152.35c धनेशस्यातिदुष्करम् MatsP_150.54d धनेशस्यातिपौरुषात् MatsP_150.62b धनेशं च धनुष्कोट्या MatsP_153.195c धनेशं नरवाहनम् MatsP_150.86b धनेशः परिमूर्छितः MatsP_150.85b धनेशो जम्भदानवम् MatsP_150.51d धनेशो धनुः käcanÃnaddhap­«Âham MatsP_153.188d धनेशो ऽपि गदां गुर्वीं MatsP_153.66a धनेशो लब्धसंज्ञो ऽथ MatsP_150.95a धन्यं यशस्यमायुष्यं MatsP_53.63c धन्यं यशस्यमायुष्यं MatsP_53.73c धन्या नाम मनोः कन्या MatsP_4.38a धन्यो ऽस्म्यनुगृहीतो ऽस्मि MatsP_175.55a धन्यो ऽस्म्यनुगृहीतो ऽस्मि MatsP_175.68a धन्विने भार्गवाय च MatsP_47.132d धन्विनो विविधैर्बाणैर् MatsP_44.26c धमनीसंततं क्षीणं MatsP_121.35c धम्मिल्लस्य विमोक्षणः MatsP_147.18b धयस्य वृषभस्य च MatsP_138.41b धरणीं भूधराकृतिः MatsP_153.63b धरण्यां रुधिरस्रवाः MatsP_149.14d धरपुत्राव् उभौ स्मृतौ MatsP_5.23d धरश्चैवानिलो ऽनलः MatsP_5.21b धराधरविकम्पनः MatsP_173.20d धराधरायै पादौ तु MatsP_63.11a धरामालिङ्ग्य जानुभ्यां MatsP_154.448a धरारजःशबलितभूषणो ऽब्रवीत् MatsP_154.453c धरा रुधिरमुल्बणम् MatsP_10.23b धराव्रतमिदं प्रोक्तं MatsP_101.52e धरां कूबरकौ द्वौ तु MatsP_133.17a धरां तु नास्पृशत्पूर्वं MatsP_14.7a धरिताश्वश् च वीर्यवान् MatsP_12.17b धरिवर्षं प्रचक्षते MatsP_114.66b धरीन्द्राणां शिवस्य च MatsP_91.8b धर्म एष गवां स्मृतः MatsP_48.50b धर्म एष त्वया कृतः MatsP_61.31b धर्म एष निरुच्यते MatsP_134.17f धर्मकामार्थसाधकम् MatsP_54.2d धर्मकामार्थसाधनम् MatsP_53.72d धर्मकार्यमिति ज्ञात्वा MatsP_92.25e धर्मक्षये राजराज्यम् MatsP_83.45e धर्मज्ञ इति विख्यात MatsP_32.30a धर्मज्ञस्त्वं महाराज MatsP_32.31a धर्मज्ञं वेदपारगम् MatsP_105.17d धर्मज्ञैर्विहितो धर्मः MatsP_145.30a धर्मतत्त्वं न विद्यते MatsP_144.8b धर्मतत्त्वे ह्यविज्ञाते MatsP_144.8c धर्मतः कामतो ऽर्थतः MatsP_121.64b धर्मतः कामतो ऽर्थतः MatsP_121.81b धर्मनेत्रस्य कुन्तिस्तु MatsP_43.9c धर्मनेत्रः प्रतिश्रुतः MatsP_43.9b धर्मपत्न्यः समाख्यातास् MatsP_5.16c धर्मपत्न्यः समागताः MatsP_93.53f धर्मपुत्राय धार्मिकः MatsP_72.4d धर्मपुत्रो महामनाः MatsP_112.5d धर्मपुत्रो युधिष्ठिरः MatsP_112.3d धर्मभृद्धर्मवर्माणौ MatsP_45.30a धर्ममूर्तिधराः सर्वे MatsP_15.26c धर्ममूर्तिर्जनाधिपः MatsP_92.17b धर्मयुक्तस्तपोधनम् MatsP_72.2f धर्मराजं च कारयेत् MatsP_96.4f धर्मराजो युधिष्ठिरः MatsP_103.11d धर्मलेशस्तु ते ऽनघ MatsP_100.25d धर्मवीर्यबलोपेता MatsP_9.22a धर्मशास्त्रविनिश्चयः MatsP_70.1d धर्मश्च परिहीयते MatsP_144.31b धर्मश्च मोहः पितरश्च सर्वे MatsP_162.13d धर्मश्चार्थश्च कामश्च MatsP_53.67a धर्मश्चेति चतुष्टयम् MatsP_145.75b धर्मश्चैव विवर्धते MatsP_165.4b धर्मसत्यप्रतिष्ठितः MatsP_105.13b धर्मसम्बन्धिनीषु च MatsP_69.11d धर्मसंक्षयमवाप्य भूपतिः MatsP_97.18a धर्मसाक्षी त्रिलोकस्य MatsP_140.61e धर्मसेनश्च पार्थिवः MatsP_12.35b धर्मस्त्वं वृषरूपेण MatsP_93.66a धर्मस्य कन्या चतुरा MatsP_4.34c धर्मस्य कस्य माहात्म्यात् MatsP_7.59a धर्मस्य चाव्यभीचाराद् MatsP_122.42c धर्मस्य द्वापरस्य तु MatsP_144.28b धर्मस्यापत्यम् एतद्वै MatsP_171.48a धर्मस्येह तु लक्षणम् MatsP_145.40f धर्मस्योत्कर्षणेन तु MatsP_154.152b धर्मं च प्रतिपादय MatsP_31.21b धर्मं च प्रतिपादयन् MatsP_31.24d धर्मं चैवं विगर्हितम् MatsP_49.19d धर्मं व्याख्यातुमर्हसि MatsP_2.24d धर्मं सप्तर्षयो ऽब्रुवन् MatsP_142.41d धर्मं हिमं च वर्षं च MatsP_126.35c धर्मः शक्यो हि केनचित् MatsP_143.28b धर्मः शक्रो बृहस्पतिः MatsP_172.4d धर्मः स तु निरुच्यते MatsP_145.27d धर्मः स्तनान्ताद् अभवद् MatsP_3.10a धर्मागतं प्राप्य धनं यजेत MatsP_40.3a धर्माचाररताः सदा MatsP_9.18b धर्माचारस्य सिद्ध्यर्थं MatsP_10.5c धर्माज्जाता इति श्रुतिः MatsP_171.48d धर्माणां संकरस्तथा MatsP_144.26b धर्माणां संशयछेत्ता MatsP_143.26c धर्मात्मनाम् अग्र्यधनुर्धराणाम् MatsP_100.7b धर्मात्मानो महाबलाः MatsP_43.45d धर्मात्मा वेदपारगः MatsP_32.3b धर्मादिकं कृतमशेषफलाप्तिहेतुः MatsP_100.10b धर्माद्युधिष्ठिरो जज्ञे MatsP_46.9a धर्माद्युधिष्ठिरो जज्ञे MatsP_50.49c धर्माधर्मफलावाप्तौ MatsP_154.361c धर्माधर्मविचारणा MatsP_53.25b धर्माधर्मसमायुक्तं MatsP_175.3c धर्माधर्मस्य चानघ MatsP_11.21d धर्माधर्मस्य विस्तरम् MatsP_52.1d धर्माधर्मात्मकस्यापि MatsP_11.20c धर्माधर्मौ तथैव च MatsP_123.23b धर्माधर्मौ ब्रवीत्प्रभुः MatsP_145.25d धर्मानुसारि तत्त्वज्ञ MatsP_108.18a धर्मानुसारी तत्त्वज्ञो MatsP_104.16c धर्मान्नारायणस्यांशः MatsP_47.236a धर्मान्माहेश्वरान् वक्ष्यत् MatsP_95.3c धर्मान्वायुरिहाब्रवीत् MatsP_53.18b धर्माभावे ऽपि सर्वदा MatsP_15.29d धर्मार्थकाममन्त्राणां MatsP_131.16c धर्मार्थकाममोक्षार्थम् MatsP_53.37c धर्मार्थकामसंयुक्तो MatsP_114.13c धर्मार्थकामान्धर्मेण MatsP_24.15a धर्मार्थकामाः संद्रष्टुम् MatsP_24.15c धर्मार्थशास्त्ररहितं MatsP_61.15e धर्मार्थौ काम एव च MatsP_144.100d धर्माल्लक्ष्मीस्तथा कामं MatsP_171.42c धर्मा वर्णाश्रमाश्रयाः MatsP_142.53b धर्माविरुद्धान्राजेन्द्रो MatsP_34.3c धर्मिष्ठो मित्रयुर्नृपः MatsP_50.13b धर्मे चैवोत्तमा मतिः MatsP_48.27b धर्मेण च प्रजाः सर्वा MatsP_34.6a धर्मेण तु पुरोधसा MatsP_47.239d धर्मेण पालिता तेन MatsP_24.13c धर्मेणावृत्य रोदसी MatsP_42.17d धर्मेणाव्यसनेन तु MatsP_143.14b धर्मेणैवानुपालनम् MatsP_43.17b धर्मे तत्त्वार्थदर्शनम् MatsP_48.28b धर्मेति धारणे धातुर् MatsP_134.17c धर्मेति धारणे धातुर् MatsP_145.27a धर्मे ध्रुवस्य तिष्ठन्ति MatsP_124.113c धर्मे प्रशिथिले प्रभुः MatsP_47.234b धर्मेयुः संनतेयुश्च MatsP_49.6a धर्मे सप्तर्षिदर्शिते MatsP_144.97b धर्मैकवासना लोकाः MatsP_10.33a धर्मैकशरणः सदा MatsP_24.51d धर्मैश्वर्यं तथैव च MatsP_122.102d धर्मैः शृङ्गैः रौप्यखुरैश्च युक्ताः MatsP_98.11b धर्मो धर्मगतिः प्रोक्तः MatsP_145.25a धर्मो ऽप्याह चिरायुस् त्वं MatsP_24.20a धर्मो महिषवाहनः MatsP_67.11b धर्मो मूर्धानमाश्रितः MatsP_127.22d धर्मो ऽयं वृषरूपेण MatsP_95.3a धर्मो ऽयं साधुसंमतः MatsP_145.51d धर्मो वर्णाश्रमात्मकः MatsP_145.51b धर्म्यं मार्गं चिन्तयानो यशस्यं MatsP_41.17a धर्म्यासु ललितासु च MatsP_1.5b धर्म्यासु ललितासु च MatsP_62.3b धर्षणानेन निर्देवं MatsP_132.9c धर्षमाणमुवाच ह MatsP_49.21d धर्षमाणः प्रसह्यैनां MatsP_49.21a धर्षयन्निव मे वयः MatsP_167.38d धर्षयामास दानवः MatsP_161.25d धर्षयिष्यति दुर्जया MatsP_32.31d धातकिनः स्मृतं तद्वै MatsP_123.6c धातकीकुमुदश्चैव MatsP_123.5c धातकीखण्डमुच्यते MatsP_123.6b धातकीखण्डमुच्यते MatsP_123.10d धाता कर्तात्र चैव हि MatsP_154.340d धाता पर्जन्य एव च MatsP_171.56d धाता यथा मां विदधाति लोके MatsP_38.9c धातार्यमा पुलस्त्यश्च MatsP_126.3a धातुक्षये देह इव MatsP_136.56a धातुमन्तमिवाचलम् MatsP_174.43d धातुरेष निगद्यते MatsP_128.36b धात्रश्च दशमश्चैव MatsP_47.45a धात्री तस्मै यथातथम् MatsP_30.28d धात्रे विशाखासु च जानुदेशम् MatsP_55.7d धान्यकं मार्गशीर्षे तु MatsP_63.17c धान्यकाजाजिलवणैर् MatsP_62.9c धान्यद्रोणसहस्रेण MatsP_83.12a धान्यपर्वतरूपेण MatsP_83.43c धान्यपर्वतवच्छेषं MatsP_89.5c धान्यपर्वतवत् कुर्याद् MatsP_85.4c धान्यपर्वतवत्सर्वम् MatsP_88.3a धान्यपर्वतवत्सर्वम् MatsP_90.5a धान्यपर्वतवत्सर्वम् MatsP_92.4a धान्यपर्वतवत्सर्वम् MatsP_92.9a धान्यपर्वतवत्सर्वं MatsP_86.3a धान्यशैलादयो देया MatsP_83.9c dhÃnyÃcaladŤchataÓo मुरारेर् MatsP_92.33c धान्याचलादीन्दशधा कुरुष्व MatsP_92.32d धान्यानि सप्ताम्बरसंयुतानि MatsP_61.46d धान्यानि सप्ताम्बरसंयुतानि MatsP_72.33d धान्यालंकारगोदानैर् MatsP_60.43c धान्योपरि सवस्त्रकम् MatsP_96.12b धाम तच्चाम्बुसम्भवम् MatsP_23.6b धामव्रतमिदं स्मृतम् MatsP_101.79d धारणाच्च महत्त्वेन MatsP_134.17e धारयञ्ज्योतिरास्थितः MatsP_123.50b धारयन्ती जनं चक्रे MatsP_120.17c धारयेत्सकलां निशाम् MatsP_69.38f धारयेदथ रक्तानि MatsP_62.7c धाराकदम्बैः कुटजैः MatsP_118.16c धारा दिवि च सर्वत्र MatsP_163.23a धाराभिरक्षमात्राभिः MatsP_163.21c धाराभिरिव पर्वतम् MatsP_163.19d धारामाज्यस्य पातयेत् MatsP_69.41d धारासारः प्रकीर्तितः MatsP_125.11b dhÃrtarëÂräÓukÃnbakÃn MatsP_118.48b धार्मिकश्च भविष्यसि MatsP_24.20b धार्मिकस्याप्यशक्तस्य MatsP_69.16a धार्मिकं योगिनां परम् MatsP_21.14d धार्मिकान्रूपसंयुतान् MatsP_106.9f धार्मिकाय शुभाय च MatsP_47.142d धार्मिको धर्मचारिणः MatsP_10.8d धार्यन्ते च परस्परम् MatsP_123.54d धावति वज्रधरो ऽमरराजो MatsP_154.476c धावन्तो भयवेपिताः MatsP_129.17d धावंस्तीव्रहुताशनः MatsP_154.252d धावितमार्गजनाकुलरथ्यम् MatsP_154.470d धास्यमेतत्कृतं मया MatsP_72.10d धास्यहेतौ शुचिस्मिते MatsP_21.22b धास्यं चन्द्रमुखप्रिये MatsP_60.24d धिक् कष्टमिति संचित्य MatsP_103.7a धिग्धिङ् मामिति चक्रन्द MatsP_140.47c धितः पथ्यश्च यः सुतः MatsP_34.21b धिषणाजनयत् सुतान् MatsP_4.45d 'धिष्ठितः प्राप्तपौरुषः MatsP_153.125b धिष्ठिता ये पृथक्पृथक् MatsP_154.537d धिष्ण्य आहरणा ह्येते MatsP_51.26c धिष्ण्येच्छः स बभूव ह MatsP_51.15d धिष्ण्येषु जज्ञिरे यस्मात् MatsP_51.16c धिष्ण्येषु प्रतिपेदिरे MatsP_51.17b धीबलैश्वर्यकार्यादि- MatsP_154.369a धीमतः पाण्डुपुत्रस्य MatsP_50.89c धीमतां चाभिरूपाणां MatsP_44.20a धीमानासीद् उरुक्षवः MatsP_49.38d धीवरानृषिकांश्चैव MatsP_121.53a धुन्धुनाम्ना हतः पुरा MatsP_12.31d धुन्धुमारत्वमगमद् MatsP_12.31c धुन्धुर्नाम महीपतिः MatsP_49.3b धुन्धोर्बहुविधः पुत्रः MatsP_49.3c धुरंधरं रक्तमतीव सौम्यं MatsP_72.33c धुरि युक्ता इवोक्षाणो MatsP_133.50a धूतपापं तथा तीर्थं MatsP_22.38c धूतपापा नदी नाम MatsP_122.71a धूतप्रसूनप्रभवः सुबन्धः MatsP_139.34a धूपदीपैरथार्चयेत् MatsP_82.10f धूपमाल्यानुलेपनैः MatsP_70.49d धूपमाल्यानुलेपनैः MatsP_74.11b धूपमाल्यानुलेपनैः MatsP_93.77d धूपामोदमनोरम्ये MatsP_154.90a धूपामोदो ऽत्र सुरभिर् MatsP_93.18c धूपो ऽत्र गुग्गुलः श्रेष्ठस् MatsP_59.8a धूमकेतुमुखास्तथा MatsP_163.2b धूमपा मधुपायिनः MatsP_154.540b धूमपायोष्मपाय च MatsP_47.145b धूमभूतास्तु ता ह्यापो MatsP_125.30c धूमयन्ति ज्वलन्ति च MatsP_163.46b धूमवर्णं शताग्रजम् MatsP_50.19d धूमान्धकारवपुषं MatsP_172.22c धूमापाङ्गं परिगृह्य प्रतीताम् MatsP_38.22d धूमायन्तो ज्वलद्भिश्च MatsP_140.11a धूमायिता ह्यविरमा MatsP_136.30a धूमिनी पुत्रवर्धिनी MatsP_50.17b धूम्रवर्णश्च पर्वतः MatsP_163.89b धूम्रं केतुगणं विदुः MatsP_93.17f धूम्रा द्विबाहवः सर्वे MatsP_94.8a धूर्तेन परिभूतया MatsP_155.9d धूलीमरकतस्य च MatsP_119.16d धृतकेतुश्चित्रनाथो MatsP_12.21a धृतधेनुसमन्विताम् MatsP_7.22d dh­tarëÂrabalÃhakÃ÷ MatsP_6.40b dh­tarëÂras तथा सूर्यश् MatsP_6.11a dh­tarëÂrastu गान्धार्यां MatsP_50.47c dh­tarëÂraæ कथं पृच्छे MatsP_103.10c dh­tarëÂraæ च पाण्डुं च MatsP_50.47a dh­tarëÂrÃÓca ये नागास् MatsP_133.25a dh­tarëÂreïa नागेन MatsP_133.30c dh­tarëÂro ऽभवत्पुनः MatsP_10.20b धृतां चतुर्विधैर् विप्रैर् MatsP_58.44e धृतिमच्चैव तत्स्मृतम् MatsP_122.67d धृतिमांस्तत्त्वदर्शी च MatsP_21.3a धृतिमांस्तस्य पुत्रस्तु MatsP_49.70c धृतिर् वरीयान् यवसः MatsP_9.33a धृतिव्रतमिदं स्मृतम् MatsP_101.34d धृतिस् त्यक्त्वा पीतं नन्दिं MatsP_23.26a धृतिः पिण्डारके तथा MatsP_13.47d धृतेयुश्च विनेयुश्च MatsP_49.5c धृदयात् कुसुमायुधः MatsP_3.10b धृष्टमानस्तथैव च MatsP_45.30b धृष्टस्य च सुतत्रयम् MatsP_12.20d धृष्टस्य पुत्रो धर्मात्मा MatsP_44.39c धृष्टः क्रोष्टुस्तथैव च MatsP_43.46b धृष्ट्यै हृष्ट्यै नमो नमः MatsP_69.26b धेनुमन्ते पयस्विनीम् MatsP_101.69b धेनुरूपास्तु सा श्रिये MatsP_82.13d धेनुरूपेण सा देवी MatsP_82.11c धेनुरूपेण सा देवी MatsP_82.12c धेनुवत्सौ घृतास्यौ च MatsP_82.7a धेनुं जलघटान्विताम् MatsP_101.21d धेनुं तिलमयीं दद्यात् MatsP_101.4c धेनुं नरः क्षीरवतीं प्रणम्य MatsP_61.48c धेनुं पञ्चामृतेन हि MatsP_101.33d धेनुं विप्राय शोभनाम् MatsP_101.51b धेनुः केशवसंनिभा MatsP_93.70b धेन्वा चैव समन्वितम् MatsP_53.52b धेन्वा सहैव शान्ताय MatsP_96.13c धेन्वाः प्रसूयमानायाः MatsP_115.2a धेमपद्मदलान्वितम् MatsP_76.9d धेमपद्मसमन्वितम् MatsP_53.29b धेमरूप्यमयं महत् MatsP_2.29b धेमवस्त्रानुलेपनैः MatsP_59.4d धेमशूलसमन्वितम् MatsP_53.44b धेमसिंहसमन्वितम् MatsP_53.22b धेमान्नघटसंयुताः MatsP_101.63d धैमकञ्चुकवाससी MatsP_101.27d धैमं चन्द्रं निवेदयेत् MatsP_101.75b धैर्यमालम्ब्य धूर्जटिः MatsP_154.238d धैर्याधारां महाबलाम् MatsP_154.222b धैर्येण तस्य सा लोकैर् MatsP_14.8a धैर्यो ऽपि मदनोन्मुखः MatsP_154.245b धोमजागरणादिकम् MatsP_91.6b धौतदन्तं कृत्तनखं MatsP_40.15a धौतशस्त्रतडित्प्रभाम् MatsP_163.12d धौत्रिकान्पुनरेव तु MatsP_58.29d धौन्धुमारिः प्रतापवान् MatsP_12.32d ध्यात्वास्त्रं गारुडं दिव्यं MatsP_150.96a ध्यायद्भिरशिवं रिपौ MatsP_93.151f ध्रासवृद्धी प्रकीर्तिते MatsP_113.25d ध्रियमाणो ऽपि यत्नेन MatsP_153.59a ध्रुव अक्षर एव च MatsP_164.23d ध्रुवमेव प्रदक्षिणम् MatsP_127.26d ध्रुवसंवत्सरः स्मृतः MatsP_142.14d ध्रुवस्तत्र मयास्पदम् MatsP_140.80b ध्रुवस्य कालः पुत्रस्तु MatsP_5.23a ध्रुवस्य मनसा यो वै MatsP_125.7a ध्रुवं च ज्योतिषां गणः MatsP_127.14d ध्रुवं तथाहं भवितेति मत्वा MatsP_38.9d ध्रुवं त्वां तत्र यास्यामि MatsP_29.23c ध्रुवं सप्तर्षयः स्थिताः MatsP_4.37d ध्रुवाच्छिष्टम् अजीजनत् MatsP_4.38b ध्रुवात्सर्वं प्रवर्तते MatsP_125.28d ध्रुवे चाक्षः समर्पितः MatsP_125.48b ध्रुवेण प्रगृहीतौ तौ MatsP_125.55c ध्रुवेण मुच्यमानेन MatsP_125.57c ध्रुवेण समधिष्ठितम् MatsP_125.37b ध्रुवेण समधिष्ठिते MatsP_125.56b ध्रुवेणाधिष्ठिताश्चापः MatsP_125.29a ध्रुवेणाधिष्ठिताश्चैव MatsP_127.26c ध्रुवेणाधिष्ठितो रविः MatsP_125.35f ध्रुवेणाधिष्ठितो वायुर् MatsP_125.36a ध्रुवे बद्धः प्रसर्पति MatsP_125.7d ध्रुवो मेधातिथिर्वसुः MatsP_143.38b ध्रुवो यत्रानुसंस्थितः MatsP_124.112b ध्रुवो वर्षसहस्राणि MatsP_4.36c ध्वज ऊर्ध्वं व्यवस्थितः MatsP_125.44b ध्वजयष्टिमनुत्तमाम् MatsP_133.60b ध्वजराजिविराजिताम् MatsP_159.34d ध्वजलक्षणमाविश्य MatsP_47.52e ध्वजं च मे käcanapaÂÂanaddhaæ MatsP_148.37e ध्वजं चैकेन पत्त्रिणा MatsP_150.235b ध्वजं दशभिरेव च MatsP_150.52d ध्वजं धूमकेतुः किरीटं महेन्द्रो MatsP_153.188c ध्वजं परमतीक्ष्णेन MatsP_150.120c ध्वजं शतक्रतोरासीत् MatsP_148.98a ध्वजं समुच्छ्रितं भाति MatsP_148.95a ध्वजैरग्निसमुद्भवैः MatsP_127.6b ध्वजैश्च समलंकृतम् MatsP_135.6d ध्वजैश्छत्त्रैश्च पाण्डुरैः MatsP_135.41b ध्वजोच्छ्रयविनिर्माणे MatsP_133.60a ध्वनन्ति ते विविधवधूविमिश्रिताः MatsP_154.463b ध्वस्तधैर्यो महाबलः MatsP_154.147b ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण MatsP_38.19d ध्वाङ्क्षो ध्वजे तु शुम्भस्य MatsP_148.47c न कदाचित्प्रयच्छताम् MatsP_154.171b न कदाचित्स मुच्यते MatsP_92.21b न कदाचिदतो भवेत् MatsP_18.20b न कदाचिदिहाश्नुते MatsP_75.1d न कदाचिद्यथा भवान् MatsP_71.8b न कदाचिद्विनश्यति MatsP_111.4d न कश्चिच् च विना मृत्युं MatsP_156.17a न कश्चिच्छोकमाप्नुयात् MatsP_64.24d न कश्चित्कारयेत् क्वचित् MatsP_11.31d न कश्चिदतिपण्डितः MatsP_154.223d न कश्चिदिति यत्स्फुटम् MatsP_154.150b न कश्चिद्विजयी तयोः MatsP_24.38b न कश्चिन्मे पतिर्वृतः MatsP_31.7d न काममाधवाभ्यां च MatsP_61.23c न कामये जरां तात MatsP_33.11a न काम्यं जायते क्वचित् MatsP_93.141b न किल बुबोध तृतीयदीप्तनेत्रः MatsP_134.33b न किंचित्तव सुव्रत MatsP_52.4d न किंचिदवदत्तदा MatsP_24.6b न किंनरैर् अभिभवितुं हि शक्यते MatsP_154.459a न कुक्ष्यन्तः समीक्षितः MatsP_167.30d न कुर्याद्दक्षिणाहीनं MatsP_93.109a न कुर्याद्विस्तरं बुधः MatsP_16.31b नकुलं सहदेवं च MatsP_50.50c नकुलः सहदेवश्च MatsP_46.10c नकुलाच्च शतानीकं MatsP_50.53a नकुलेशस्य तीर्थं च MatsP_22.76a नक्तमक्षारलवणम् MatsP_72.40c नक्तमक्षारलवणं MatsP_71.11c नक्तमब्दं चरित्वा तु MatsP_101.2a नक्तमष्टादशैश्चरन् MatsP_124.72b नक्तमादित्यवारेण MatsP_97.5a नक्तसंध्याभ्रसंकाशाः MatsP_171.37a नक्तं चरेदब्दमेकम् MatsP_101.42c नक्तं भोजनमिष्यते MatsP_55.2b नक्ताशी cëÂamÅ«u स्याद् MatsP_101.56a नक्रा इव महार्णवम् MatsP_133.66d नक्रास्तिमितिमिङ्गिलाः MatsP_138.17b न क्रुध्येत प्रतिहतः MatsP_145.49c न क्वचित्कारयेत्पादौ MatsP_11.33c नक्षत्रग्रहसोमानां MatsP_128.28a नक्षत्रचन्द्रसूर्याश्च MatsP_124.82c नक्षत्रचन्द्रसूर्याश्च MatsP_127.25c नक्षत्रताराद्विजवृक्षगुल्म- MatsP_8.3a नक्षत्रदैत्यासुरसैन्ययुक्तः MatsP_23.40a नक्षत्रनाम्न्यः क्षेत्रेषु MatsP_128.50a नक्षत्रपुरुषज्ञाय MatsP_54.27c नक्षत्रपुरुषं नाम MatsP_54.7a नक्षत्रमण्डलं चापि MatsP_128.72a नक्षत्राणां तु मण्डलम् MatsP_121.29d नक्षत्राणां समागतौ MatsP_141.5b नक्षत्राणि च चक्रवत् MatsP_125.6d नक्षत्राणि च सर्वाणि MatsP_128.43a नक्षत्राणि च सोमाय MatsP_171.31c नक्षत्राणि तथा शशी MatsP_126.47d नक्षत्राणि दिशो दश MatsP_161.14d नक्षत्राणि दिशो दश MatsP_167.57d नक्षत्रेभ्यो बुधश्चोर्ध्वं MatsP_128.72c नक्षत्रेषु च युज्यन्ते MatsP_128.77a नक्षत्रैश्च मुहूर्तैश्च MatsP_161.7c न क्षन्तव्यं बुभूषुणा MatsP_28.9b न क्षमं तावकं वपुः MatsP_154.293b न क्षिणोति यथा कण्ठं MatsP_119.24a न क्षीयते यतस्तानि MatsP_128.32c न क्षुत्पिपासे ग्लानिं वा MatsP_161.44c न क्षुधा न क्लमो वापि MatsP_114.78c न खल्वन्यत्र मर्त्यानां MatsP_114.7a नखानि पूज्यानि तथाश्विनीषु MatsP_55.11c न गन्तव्यं रसातलम् MatsP_47.212f न गन्धर्वमहर्षिषु MatsP_37.2b नगमात्रैः शिलाखण्डैर् MatsP_163.17c नगरं त्रिपुरं चेदं MatsP_131.28a नगरं वृषपर्वणः MatsP_27.25d नगरी च कुशस्थली MatsP_12.22d नगरे नागसाह्वये MatsP_50.78d नगसुते शरणागतवत्सले MatsP_158.11c न गृहीतं ततस्ताभ्यां MatsP_100.23a न गृह्णाति कथंचन MatsP_92.25f न गोत्रशुद्धिर्न तथान्नम् अस्ति MatsP_17.43b नग्नत्वान्न तव त्रपा MatsP_155.23d nagnÃrƬhà खरं तथा MatsP_131.29b नग्नाश्चान्ये विरूपिणः MatsP_154.533b न ग्रहो न च चन्द्रो ऽस्ति MatsP_122.99c न ग्राम्यमुपयुञ्जीत MatsP_40.11a न च कुम्भाभिषेचनम् MatsP_93.146b न चचाल पदात्पदम् MatsP_48.46b न च जानन्ति मानवाः MatsP_114.69d न च ज्ञानमकर्मणः MatsP_52.6d न च तं चालयामासुर् MatsP_163.20a न च तृप्तो ऽस्मि यौवने MatsP_33.2d न च तृप्तो ऽस्मि यौवने MatsP_33.26d न च ते सुहृन् न सुतबन्धुजनो न तातस् त्व् MatsP_100.12c न च त्वमस्मान्पृच्छसि के वयं स्म MatsP_37.10b न च त्वां गणयाम्यहम् MatsP_27.11d न च द्रव्येषु कार्पण्यम् MatsP_52.10a न च द्वेषः परिग्रहः MatsP_123.22d न च पश्यति तं घोरं MatsP_105.20c न च पापमवाप्स्यसि MatsP_32.40d न च बन्धुजनक्षयः MatsP_67.22d न च बन्धुजनक्षयः MatsP_93.157d न च लक्ष्मीस्तथा स्वर्गे MatsP_154.127c न च वक्रमतिर्भव MatsP_110.17d न च व्याधिर्भवेत्तस्य MatsP_99.20c न च सिद्धगणो ऽप्यलं न चाहं MatsP_95.36c न च हास्याधिका भवेत् MatsP_7.43d न चागन्तुं मया सह MatsP_155.29b न चात्र स्थापनं कार्यं MatsP_93.146a न चान्यत्कारणं किंचिद् MatsP_21.22a न चान्यत्किंचिदर्हति MatsP_109.16d न चान्या स्त्री प्रवर्तते MatsP_113.77d न चापरशिराः क्वचित् MatsP_7.42d न चापि त्वां धृष्णवः प्रष्टुम् अग्रे MatsP_37.10a न चाबुध्यदभिज्ञानं MatsP_156.31c न चायुधधरा नराः MatsP_10.32b न चार्चन्ति हि देवताः MatsP_131.40b न चार्द्रचरणा सती MatsP_7.43b न चावमानो ऽस्ति परस्वहारे MatsP_23.46f न चासूयितुम् अर्हथ MatsP_131.32d न चास्त्राण्यस्य सजन्ति MatsP_153.213c न चास्त्रेण न शस्त्रेण MatsP_161.13a न चास्य तद्ब्रह्मफलं ददाति MatsP_39.24d न चाहं तान्प्रतिपद्य दत्त्वा यत्र MatsP_42.8c न चेत्पश्यति नप्तृषु MatsP_29.3b न चेदिन्द्रः कचरूपी त्वमद्य MatsP_25.54d न चेदेकैकशो राजंल् MatsP_42.10a न चैनं कश्चिदव्यक्तं MatsP_166.20c न चैनामभिलङ्घयेत् MatsP_55.25d न चैनां वित्तशाठ्येन MatsP_62.34c न चैनां शयने ह्वय MatsP_30.36d न चोद्विग्नमना भवेत् MatsP_7.39d न जग्मुरैक्यमसुरैर् MatsP_7.65c न जरा बाधते तत्र MatsP_114.68a न जरा बाधते ऽपि तान् MatsP_114.78b न जातयो ध्वनिमुरजासमीरिता MatsP_154.463c न जातु कामः कामानाम् MatsP_34.10a न जातो जनको ऽजरः MatsP_154.184b न जातो ऽस्याः पतिर्देव्या MatsP_154.178a न जातो ऽस्याः पतिर्भद्रे MatsP_154.146a न जातो ऽस्याः पतिः किल MatsP_154.167b न जानन्त्युभयोस्तयोः MatsP_47.193d न जीविष्ये त्वयाधुना MatsP_21.23b न जुहोति च काले ऽग्निं MatsP_33.22c न ज्ञाता नैव पार्श्वगः MatsP_166.23b नड्वलायाम् अजायत MatsP_4.42d नड्वलायां स चाक्षुषः MatsP_4.40d न तच्छाकं न तत्फलम् MatsP_118.43b न तत्तथास्तीह नरेन्द्रसिंह MatsP_42.12b न तत्पुष्पं नराधिप MatsP_118.43d न तत्फलमधीतेषु MatsP_83.3c न तत्र मेघा वर्षन्ति MatsP_122.98c न तत्र वध्यवधकौ MatsP_123.22a न तत्र वर्षं नद्यो वा MatsP_123.24c न तत्र शोको दौर्गत्यं MatsP_13.63c न तत्र सूर्यस्तपति MatsP_114.69c न तत्र सूर्यस्तपति MatsP_119.5c न तत्रास्ति युगावस्था MatsP_122.40a न तथा सम्भविष्यति MatsP_26.20b न तद्धान्यं न तत्सस्यं MatsP_118.43a न तन्मूलं न तत्कन्दं MatsP_118.43c नतसुरासुरमौलिमिलन्मणि- MatsP_158.11a न तस्य grahapŬà स्यान् MatsP_67.22c न तस्य grahapŬà स्यान् MatsP_93.157c न तस्य ग्लानिमायाति MatsP_119.44e न तस्य पत्न्या विरहः MatsP_71.19a न तस्य वित्तनाशः स्यान् MatsP_43.52a न तस्य ह्यशुभं भवेत् MatsP_171.71b नतं सूर्यस्य रुचिभिर् MatsP_154.306c नतानतानतनततानतां गताः MatsP_154.460a न तान्संजीवयामास MatsP_25.12c न तां वदेद्रुशतीं पापलौल्याम् MatsP_36.8d न तु त्वमसि मे पितुः MatsP_26.9b न तु वेत्सि चराचरभूतगतं भवभावमतीव महानुच्छ्रितः प्रभव् MatsP_154.29/a न तु व्यर्थशतोद्घुष्ट- MatsP_150.25a न तुषाङ्गारभस्मास्थि- MatsP_7.41a न तृप्तिरासीच्च गृहे ऽपि तस्य MatsP_23.32a न तृप्तिरिह जायते MatsP_1.9d न तृप्तिरुपजायते MatsP_164.6d न ते गच्छन्ति वै स्वर्गं MatsP_109.24a न ते जीवन्ति लोके ऽस्मिंस् MatsP_106.25a न ते यशः प्रणशिता MatsP_26.24c न ते ऽवमान्याः सदृशः श्रेयसे च MatsP_37.5d न ते श्रेयो भविष्यति MatsP_27.8d न तेषामूर्ध्वगमनम् MatsP_109.21c न तेषु निवसेत्प्राज्ञः MatsP_28.10c न तेषु माया लोभो वा MatsP_122.43a न तेषु संकरः कश्चिद् MatsP_122.42a न ते सम्पत्स्यते क्वचित् MatsP_33.19d न ते ऽस्य प्रत्यगृह्णन्त MatsP_24.64a न त्यजन्ति कदाचन MatsP_154.42d नत्युवाच मुनिस्तं वै MatsP_48.65c न त्वदर्हो ऽस्मि भामिनि MatsP_30.18b न त्वया रहितं किंचिद् MatsP_13.19a न त्वया सदृशी लोके MatsP_20.30a न त्व् अहं प्रत्यवेक्ष्यस्ते MatsP_32.35a न त्वं वाचा हृदयेनापि राजन् MatsP_42.7a न त्वं सम्प्राप्तुमिच्छसि MatsP_154.337d न त्वादृशी मर्त्यमनु प्रशोचेत् MatsP_25.43b न त्व् एवं स्यात्तपसः क्षयो मे तत MatsP_25.50c न दण्डो न च दाण्डिकः MatsP_122.44b नदतां श्रूयते भिन्नसागराभः MatsP_138.48b न ददर्शाश्रमे स्वके MatsP_146.75b न ददाति पुमान्वृतः MatsP_32.32b नदद्देवबलं कृत्स्नं MatsP_140.1c नदन्तो मेघशब्देन MatsP_135.44c न दरिद्रस्तदा कश्चिन् MatsP_10.29c नदा नद्यः सरांसि च MatsP_122.35b न दानवस्य शक्यते मया तदेकयाननम् MatsP_153.141b न दारयोगो बीजं वा MatsP_175.44c न दारिद्र्यं न बन्धनम् MatsP_99.20d न दिवा न निशाथ वा MatsP_161.13d नदी गोदावरी तथा MatsP_163.61d नदी गोदावरी नाम MatsP_22.45c नदीजलैः परिवृतः MatsP_122.45c नदीत्वं च गमिष्यसि MatsP_14.20b नदीनां तु महानदी MatsP_106.53d नदी पार्वतिका शुभा MatsP_22.55b नदीप्रवाहसंजात- MatsP_117.3a नदी भागीरथी चैव MatsP_163.60c नदीभिर् उपशोभितम् MatsP_172.36b नदीभिस्तु समन्ततः MatsP_113.10b नदीभिः सागरैस्तथा MatsP_161.7b नदी भूत्वा प्रसर्पति MatsP_114.76d नदी मणिमती नाम MatsP_22.38a नदी मन्दाकिनी शुभा MatsP_121.4d नदीर्जनपदास्तु ते MatsP_122.37b नदीवालुकया शूर्पे MatsP_81.15a नदी वेणुमती पुण्या MatsP_22.20c नदी शैलोदका शुभा MatsP_121.23b नदीश्चैव प्रजास्तु ताः MatsP_144.76d नदीषु च सरःसु च MatsP_161.49d नदी सम्परिकीर्तिता MatsP_122.30d नदीस्तेषु निबोधत MatsP_122.69d नदी ह्यच्छोदका शुभा MatsP_121.7d नदी ह्यच्छोदका शुभा MatsP_121.9d नदीं गत्वा विशां पते MatsP_69.34b नदीं चन्द्रवतीं तथा MatsP_4.50d नदीं भगीरथस्यार्थे MatsP_121.38a नदीः कूपांश्च सर्वशः MatsP_166.2b न दुर्गं कारणं क्वचित् MatsP_136.4d न दुःखं च तथाविधम् MatsP_114.78d न दुःखी जायते क्वचित् MatsP_75.13d न दुःखी जायते नरः MatsP_63.27b न देयं मे कथंचन MatsP_34.19d न देयाः पितृकार्येषु MatsP_15.38a न देववचनात्तात MatsP_106.22a न देवासुरगन्धर्वा MatsP_161.11a नदौ तौ शोणघर्घरौ MatsP_22.34d नद्यर्णवजलं यथा MatsP_140.26d नद्यर्थे पूर्वमेव तु MatsP_121.36b नद्यश्च प्रतिकूलानि MatsP_163.48a नद्यश्च रुधिरावर्ता MatsP_149.16c नद्यश्च विमलोदकाः MatsP_118.64d नद्यश्च शैलाश्च महार्णवाश्च MatsP_163.95c नद्यः क्षीणोदका यथा MatsP_137.2d नद्यः पार्श्वसमीपगाः MatsP_122.89b नद्यः समुद्रा निखिलाः MatsP_154.433a नद्यः ससागराः सर्वाः MatsP_163.90a नद्यः सिन्धुपताविव MatsP_135.45b नद्याः कूले महाराजः MatsP_115.10c नद्यो ऽण्डनाम्नः संभूताः MatsP_2.34a नद्यो ऽमलजलाः शुभाः MatsP_114.26f न द्रष्टा नैव गमिता MatsP_166.23a न धर्मं लोपयामि ते MatsP_47.187d न धर्माधर्मसंयोगं MatsP_61.14a न धूमेन विराजसे MatsP_154.19b नधो ऽधो याति मानवः MatsP_18.24d ननर्त सलयं तत्र MatsP_24.29a न नर्मयुक्तं वचनं हिनस्ति MatsP_31.16a न नाशं भुवि यास्यति MatsP_24.21b न निवर्तयितुं शक्यः MatsP_158.9a न निवर्तेत्पुनर्जीवन् MatsP_25.55a ननु विद्मो वयं तस्य MatsP_154.374a न नूनं कार्तवीर्यस्य MatsP_43.24a ननृतुर्युद्धकाङ्क्षिणः MatsP_173.26d ननृतुश्चाप्सरोगणाः MatsP_154.105d ननृतुश्चाप्सरोगणाः MatsP_154.491d ननृतुश्चासुराङ्गनाः MatsP_147.25b 'नन्तो ऽनन्तकरो ऽरिणाम् MatsP_133.62b नन्दकानन्दितकरं MatsP_172.24c नन्दको नाम नामतः MatsP_46.18d नन्दगोपगृहे ऽनयत् MatsP_47.5d नन्दगोपश्च कस्त्वेष MatsP_47.7c नन्दनस्य सुताव् उभौ MatsP_46.27b नन्दनादीनि यानि च MatsP_133.9b नन्दना सुकृशा क्षमा MatsP_114.25b नन्दनो दरदुन्दुभिः MatsP_44.63d नन्दश्चैव ससृञ्जयः MatsP_46.3b नन्दा च पावनी चैव MatsP_122.31c नन्दाथ ललिता तद्वत् MatsP_22.10c नन्दाया यत्र माहात्म्यं MatsP_53.61a नन्दा हिमवतः पृष्ठे MatsP_13.29c नन्दिनं तन्निभो बले MatsP_140.25b नन्दिना कुलनन्दिना MatsP_135.57b नन्दिना कुलनन्दिना MatsP_138.43d नन्दिना च महात्मना MatsP_132.18d नन्दिना सादिते दैत्ये MatsP_140.38a नन्दिनीत्येव ते नाम MatsP_102.6a नन्दिनी देविकातटे MatsP_13.37b नन्दी दिनकरप्रभः MatsP_135.53b नन्दी नाम गणाधिपः MatsP_95.3b नन्दीपुराणं तल्लोकैर् MatsP_53.61c नन्दीशस्तपतां वरः MatsP_140.21b नन्दीश्वरमभिद्रुतः MatsP_140.18d नन्दीश्वरश्च bhagavä MatsP_133.65a नन्दीश्वरः सुविग्रहः MatsP_140.29d नन्दीश्वरे गते तत्र MatsP_135.50a नन्दीश्वरेण प्रमथास् MatsP_136.34a नन्वियं ब्रह्मणा सृष्टा MatsP_175.42c न पथ्यतां प्रयाति मे गतं श्मशानगोचरं MatsP_153.140c न pŬà तत्र बालानां MatsP_93.158c न पुत्रपशुरत्नानि MatsP_71.20a न पुनर्मारगामिणाम् MatsP_124.110d न पुरग्रामदुर्गाणि MatsP_10.32a न पुंभिः सेवितः पुरा MatsP_30.21b न पूज्यते गुरुर्यत्र MatsP_62.21e न प्रकाशन्ति च दिशो MatsP_163.48c न प्रमाणे स्थितिर्ह्यस्ति MatsP_144.33a न प्रसज्जते विस्तरे MatsP_17.14b न प्रसज्येत विस्तरे MatsP_93.105d न प्राज्ञायत किंचन MatsP_172.18b न प्राज्ञायत ते ऽन्योन्यं MatsP_149.11a न प्राप्नुवन्ति तत्स्थानं MatsP_108.11e न प्राप्यते विना पुण्यैः MatsP_154.164c न प्राबुध्यन्त किंचन MatsP_47.191b न बन्धुपुत्रेण धनैर्वियुक्तः MatsP_55.31a न बहूनल्पवित्तवान् MatsP_93.113f न बृहस्पतिरप्यनन्तमस्याः MatsP_95.36a न भवेद्येन तद्वद MatsP_71.2d नभसः पुण्डरीको ऽभूत् MatsP_12.53a नभसः प्रच्युता धारास् MatsP_163.22a नभसः सर्पते दिवम् MatsP_125.50d नभस्यनभसोरेतैर् MatsP_126.12c नभस्यम्बुधरो यथा MatsP_135.52d नभस्यादिषु मासेषु MatsP_62.31a नभस्ये च कुशोदकम् MatsP_60.34d नभस्ये च त्रयोदशी MatsP_17.4d नभस्ये त्र्यम्बकं तथा MatsP_56.4b नभस्ये पूजयेद्गौरीम् MatsP_62.22a नभस्ये वाथ वैशाखे MatsP_62.5a नभस्यो ऽथ नभास्तथा MatsP_9.12d नभः काल इवाम्बुदाः MatsP_137.10b नभः क्षितिं पवनम् अपः प्रकाशकं MatsP_166.24a नभास्तस्मादजायत MatsP_12.52d न भीर् भवितुमर्हति MatsP_47.92d न भृङ्गिणा स्वतनुमवेक्ष्य नीयते MatsP_154.456a न भेतव्यं न भेतव्यं MatsP_47.92a न भेदो दृश्यते क्वचित् MatsP_55.6b नभोनभस्यप्रसृति- MatsP_9.7c नभो नारायणेति च MatsP_69.22b न भ्रश्यन्ते ततो ह्यापस् MatsP_125.35c नम इत्यभिपूजयेत् MatsP_99.9f नम उग्राय लोकेशं MatsP_60.25c नम उष्णार्चिषे याम्ये MatsP_98.4c न मद्विधो धर्मबुद्धिर्हि राजा ह्य् MatsP_41.17c न मनः सो ऽभ्यवारयत् MatsP_48.37d न मन्त्रशस्त्राग्निविषैरशेषैः MatsP_23.33b न मन्युर्विद्यते मम MatsP_26.14d न मन्युर्विद्यते मम MatsP_32.5b न ममार च मातलिः MatsP_153.192b न मयासादितस्तात MatsP_48.47a न मर्त्यैरभितः शक्या MatsP_4.4c नमस्कारमथाकरोत् MatsP_167.47d नमस्कारान्तदीपितैः MatsP_74.10d नमस्कारेण तद्वच्च MatsP_79.6a नमस्कारेण पूर्वतः MatsP_97.6b नमस्कारेण मन्त्रेण MatsP_17.70c नमस्कारेण विन्यसेत् MatsP_62.19f नमस्कारेण विन्यसेत् MatsP_97.8b नमस्कृत्य वृषाङ्काय MatsP_154.196a नमस्कृत्य स्वयम्भुवे MatsP_144.92b नमस्तथोरःस्थलमेव पूज्यम् MatsP_54.12d नमस् तस्मै स्वयम्भुवे MatsP_1.3d नमस्ते करवीरक MatsP_95.19d नमस्ते ऽङ्गिरसां नाथ MatsP_73.10a नमस्ते ज्योतिषां पते MatsP_97.12d नमस्ते त्रिषु लोकेषु MatsP_47.166a नमस्ते देहि मामस्मै MatsP_30.31c नमस्ते नमस्ते वरवीर्यशालिने MatsP_159.17c नमस्ते परतस् त्रिषु MatsP_47.166b नमस्ते परमानन्द MatsP_95.21c नमस्ते ब्रह्मबीजाय MatsP_86.4a नमस्ते भृगुनन्दन MatsP_73.4b नमस्ते विश्वधारिणे MatsP_78.3d नमस्ते विष्णुरूपाय MatsP_102.27a नमस्ते शम्भवे पुनः MatsP_95.21b नमस्ते शिव सर्वेश MatsP_102.28a नमस्ते समितिंजय MatsP_170.26d नमस्ते सर्वतेजसे MatsP_102.27d नमस्ते सर्वलोकानां MatsP_102.12c नमस्ते सर्वलोकेश MatsP_73.4a नमस्ते सर्वलोकेश MatsP_102.29c नमस्ते सर्ववत्सल MatsP_102.28b नमस्ते ऽस्तु महादेव MatsP_95.20c नमस्ते ऽस्तु सदाचल MatsP_90.7d नमस्त्वन्धकघातिने MatsP_132.22d नमस्यन्निष्टदेवताम् MatsP_67.21b नमः कमलहस्ताय MatsP_78.3c नमः कान्त्यै नमः श्रियै MatsP_62.15b नमः कुमाराय महाप्रभाय MatsP_159.13a नमः पशुपते नाथ MatsP_95.21a नमः पुष्ट्यै नमस्तुष्ट्यै MatsP_69.26a नमः पुष्ट्यै नमस्तुष्ट्यै MatsP_70.41a नमः पुष्ट्यै नमस्तुष्ट्यै MatsP_81.16c नमः पुष्ट्यै नमस्तुष्ट्यै MatsP_95.14c नमः प्रभावप्रणताय ते ऽस्तु MatsP_159.17b नमः प्रसिद्धाय महौषधाय MatsP_154.266b नमः शरण्याय नमो ऽगुणाय MatsP_154.262d नमः शिवाय शान्ताय MatsP_70.39a नमः शिवायास्तु निरामयाय MatsP_154.259a नमः शिवायास्तु मनोमयाय MatsP_154.259b नमः शिवायास्तु सुरार्चिताय MatsP_154.259c नमः शिवायेत्यभिपूजनीयौ MatsP_54.10b नमः शिवायेत्यूरू च MatsP_99.6c नमः श्रीकण्ठनाथायै MatsP_60.26c नमः सदा ते भवसङ्गहर्त्रे MatsP_154.264d नमः समस्ताध्वरवन्दिताय MatsP_57.12a नमः सर्वात्मने तद्वच् MatsP_81.11c नमः सर्वात्मने मौलिम् MatsP_7.18a नमः सर्वार्थसम्पदे MatsP_70.41b नमः सवित्रे नैरृत्ये MatsP_98.5a नमः सवित्रे रसनां शंकरे च MatsP_55.13c नमः सोमार्धधारिणे MatsP_95.21d नमः स्तोत्रे मया ह्य् अस्मिन् MatsP_47.167a न मानुषाः पिशाचा वा MatsP_161.11c न मान्यमानो मुदमाददीत MatsP_39.26a न मामकारणे शप्तुं MatsP_4.13c न मामर्हसि धर्मज्ञ MatsP_26.11c नमामि सूर्यसम्भूताम् MatsP_80.3c न मां त्यक्तुमिहार्हसि MatsP_13.19d न मां प्रतिविचारो ऽस्ति MatsP_154.343c न मां भजथ दानवाः MatsP_47.201d न मां भजितुमर्हसि MatsP_48.36b न मां स्प्रष्टुमिहार्हसि MatsP_140.61f न मिथ्या कर्तुमुत्सहे MatsP_31.18d न मिथ्याहं विक्रयं वै स्मरामि MatsP_42.4a न मुक्तकेशा तिष्ठेत MatsP_7.42a न मूर्छिताः किमिति च मूर्छनात्मकाः MatsP_154.463d न मृतानां गतिः शक्या MatsP_141.59a न मे कृत्यमनेनास्ति MatsP_146.53a न मे विवक्षास्ति महानुभाव MatsP_39.19d न मे वृथा व्याहृतमेव वाक्यं MatsP_42.25c नमो ऋङ्मण्डलाय च MatsP_98.4d न मोक्षश्चापि लक्ष्यते MatsP_150.119d न मोक्ष्यति पुरे शरम् MatsP_139.10d नमोगतास्तथा शूरा MatsP_134.30a नमो गौर्यै नमो धिष्ण्यै MatsP_62.15a नमो देव्यै नमः शान्त्यै MatsP_69.25c नमो देव्यै नमः शान्त्यै MatsP_81.16a नमो धृतोदग्रपताकिने नमस्ते MatsP_159.17a नमो ऽनन्त नमो धात्रे MatsP_98.8e नमो नमस्ते ऽस्तु मनोहराय MatsP_159.16a नमो नमस्ते ऽस्तु रणोत्कटाय MatsP_159.16b नमो नमः कामसुखप्रदाय MatsP_57.9a नमो नमः कारणवामनाय MatsP_54.17a नमो नमः पापविनाशनाय MatsP_97.16a नमो नारायणायेति MatsP_69.30c नमो नारायणायेति MatsP_70.40a नमो नारायणायेति MatsP_99.4c नमो नारायणायेति MatsP_102.2e नमो निसर्गामलभूषणाय MatsP_154.262b नमो नीलाय वै जङ्घे MatsP_69.25a नमो नृसिंहाय च पूजनीयम् MatsP_54.16d नमो भवान्यै कामिन्यै MatsP_63.11c नमो भवाय शर्वाय MatsP_132.21a नमो भवायास्तु भवोद्भवाय MatsP_154.260a नमो ऽभिपूज्या इति कैटभारेः MatsP_54.14b नमो भीमाय इत्येवं MatsP_95.22a नमो मन्दारनाथाय MatsP_79.12a नमो मयूरोज्ज्वलवाहनाय MatsP_159.16c नमो रणे दानवदारणाय MatsP_159.14b नमो रत्यै नम श्रियै MatsP_70.40d नमो ऽर्धनारीशहरम् MatsP_60.25a नमो लक्ष्म्यै नमः श्रियै MatsP_69.25d नमो लक्ष्म्यै नमः श्रियै MatsP_81.16b नमो विशाखाय महाव्रताय MatsP_159.15d नमो विशाखासु भुजाश्च पूज्याः MatsP_54.13d नमो विशालामललोचनाय MatsP_159.15c नमो विष्णुमुखाय वै MatsP_102.27b नमो विहंगनाथाय MatsP_69.26c नमो ऽस्तु कालाय नमः कलाय MatsP_154.261c नमो ऽस्तु केयूरधराय तुभ्यम् MatsP_159.16d नमो ऽस्तु गुह्याय गुहाय तुभ्यम् MatsP_159.14d नमो ऽस्तु चन्द्राय मुखं च पूज्यं MatsP_57.10a नमो ऽस्तु चित्राध्वरभागभोक्त्रे MatsP_154.264b नमो ऽस्तु जलशायिने MatsP_81.21d नमो ऽस्तु तुभ्यं भगवन् MatsP_47.156a नमो ऽस्तु ते कालकलातिगाय MatsP_154.262a नमो ऽस्तु ते gƬhamahÃvratÃya MatsP_154.260c नमो ऽस्तु ते चित्रफलप्रयोक्त्रे MatsP_154.263d नमो ऽस्तु ते ज्ञानवरप्रदाय MatsP_154.261d नमो ऽस्तु ते ध्वस्तमनोभवाय MatsP_154.260b नमो ऽस्तु ते बाल कृपापराय MatsP_159.15b नमो ऽस्तु ते भीमगणानुगाय MatsP_154.263a नमो ऽस्तु ते राम विघूर्णिताक्ष MatsP_54.18d नमो ऽस्तु ते ऽर्कप्रतिमप्रभाय MatsP_159.14c नमो ऽस्तु ते षण्मुख कामरूप MatsP_159.13d नमो ऽस्तु त्रैलोक्यभयापहाय MatsP_159.15a नमो ऽस्तु दिव्यरूपाय MatsP_132.27c नमो ऽस्तु नानाजगतां विधात्रे MatsP_154.263c नमो ऽस्तु नानाभुवनादिकर्त्रे MatsP_154.263b नमो ऽस्तु परमात्मने MatsP_74.10b नमो ऽस्तु पाटलायै तु MatsP_60.18a नमो ऽस्तु पाशाङ्कुशशूलपद्म- MatsP_55.16a नमो ऽस्तु भक्ताभिमतप्रदात्रे MatsP_154.264c नमो ऽस्तु भक्त्याभिमतप्रदाय MatsP_154.266c नमो ऽस्तु मायागहनाश्रयाय MatsP_154.260d नमो ऽस्तु रामाय मघासु नासा MatsP_54.18a नमो ऽस्तु विश्वेश्वर कल्किरूपिणे MatsP_54.19d नमो ऽस्तु शर्वाय नमः शिवाय MatsP_154.261a नमो ऽस्तु शितिकण्ठाय MatsP_47.127a नमो ऽस्तु सप्ताश्वधुरंधराय MatsP_55.11d नमो ऽस्तु सर्पेभ्य इति MatsP_93.45a नमो ऽस्तु सर्वार्तिहराय तुभ्यम् MatsP_154.266d नमो ऽस्तु सिद्धाय पुरातनाय MatsP_154.261b नमो ऽस्त्वमेयान्धकमर्दकाय MatsP_154.262c न मौल्यमादाद्वेश्यातः MatsP_92.29c न यक्षोरगराक्षसाः MatsP_161.11b न यजन्ते द्विजातयः MatsP_144.38b न यज्ञभागो राज्यं मे MatsP_24.45a नयना काचिदङ्गना MatsP_120.6b नयनानन्दहेतुकः MatsP_154.547b न यमः क्रोधमूर्छितः MatsP_11.11b नयारुण रथं शीघ्रं MatsP_150.152a नयिष्यति समापनम् MatsP_154.420b नयिष्ये त्वां सुरोत्तम MatsP_47.97d न युक्तमेतच्छूराणां MatsP_150.144a न युज्यन्ते विना मृत्युं MatsP_148.22a न यो रश्मिषु लम्बते MatsP_28.2d नरकत्राणसंश्रयात् MatsP_154.155d नरकं च न पश्यति MatsP_107.4d नरकं च न पश्यति MatsP_111.11b नरकं च विकर्मिणाम् MatsP_164.20f नरकं तेन कर्मणा MatsP_105.20d नरकं तेन कर्मणा MatsP_106.9b नरकः कालनाभश्च MatsP_6.27c नरकः पृथिवीसुतः MatsP_161.78d नरकात्प्रपितामहाः MatsP_108.17d नरके चैव देहिनाम् MatsP_144.87d नरके वसते घोरे MatsP_106.5a नरकेष्वपि पापकृत् MatsP_160.27d नरको नाम दानवः MatsP_163.82b नरयुक्तरथे देवो MatsP_148.84c नरलोकभवं च यत् MatsP_118.44b नरसिंहवपुश्छन्नं MatsP_162.1c नरसिंहस्य माहात्म्यं MatsP_161.1c नरसिंहोपवर्णनम् MatsP_53.50d नरसिंहोपवर्णनम् MatsP_53.60d नरसिंहो महाबलः MatsP_162.17b नरस्तारयते सर्वान् MatsP_106.28c नरस्तारयते सर्वान् MatsP_108.10c नरस्य कृत्वार्धतनुं MatsP_161.37a नरस्य तज्जहात्यसौ प्रशस्य किंनराननम् MatsP_153.140d नरस्य संकृतिः पुत्रस् MatsP_49.36c नरस्याश्रद्दधानस्य MatsP_109.6c नरं चक्रे गजाननम् MatsP_154.502d नरं चैव नरोत्तमम् MatsP_1.2b नरः पापात्प्रमुच्यते MatsP_104.12d नरः पापात्प्रमुच्यते MatsP_106.20d न रागश्चास्य भवति MatsP_33.18c न राजते तथा शक्र MatsP_154.18c न राज्यं न रथं नाश्वं MatsP_33.18a नराणामथ नारीणाम् MatsP_62.4c नराणामन्तरात्मसु MatsP_172.49d नराणां तत्र कीदृशम् MatsP_104.2b नराणां पुण्यकर्मणाम् MatsP_103.25d नरिष्यन्तस्य पुत्रो ऽभूच् MatsP_12.20a नरिष्यन्तः करूषश्च MatsP_11.41c न रेजुश्च दिशो दश MatsP_172.18d न रेमे ऽथ ततो ब्रह्मा MatsP_171.21a नरो गर्गश्च वीर्यवान् MatsP_49.36b न रोगी न च पापकृत् MatsP_10.29d न रोगो न च बन्धनम् MatsP_93.158d नरो दानव विद्यते MatsP_156.17b नरो भक्त्या मदाश्रयः MatsP_154.284d नरो वा यदि वा नारी MatsP_62.34e नर्दमान इवाम्बुदे MatsP_137.9b नर्दमानाः प्रयत्नेन MatsP_151.14c नर्दमाने महावृषे MatsP_134.2b नर्दमानो महाबाहुः MatsP_136.65c नर्दयन्तो ययुस्तूर्णं MatsP_137.28c नर्मदा च नदी पुण्या MatsP_2.13a नर्मदाद्वारमेव च MatsP_22.24d नर्मदा नाम तेषां तु MatsP_15.28a नर्मदा नाम विश्रुता MatsP_15.25d नर्मदा शुभतोया च MatsP_163.63a नर्मदां नृप एकाकी MatsP_44.31c नर्मदां प्रावृडुद्धताम् MatsP_43.32d नर्मदां यमुनां तथा MatsP_51.13b नर्मवादी भविष्यामि MatsP_155.13a नर्मस्पृष्टो जनः किल MatsP_155.14d न लक्षयामः शैलेन्द्र MatsP_154.127a न लक्ष्मीर्जायते क्वचित् MatsP_81.26b नलस्तु नैषधस्तस्मान् MatsP_12.52c नलिनीषु पृथक्पृथक् MatsP_120.11b नलिनी ह्लादिनी चैव MatsP_121.40a नलिनैः पुण्डरीकैश्च MatsP_161.52a न लोकवचनात्तथा MatsP_106.22b न लोभो न च दम्भो वा MatsP_123.22c न लोभो न परिग्रहः MatsP_122.101b नलो वातापिरेव च MatsP_6.26d नलौ द्वाव् एव विख्यातौ MatsP_12.56a नल्वमात्रमतिक्रम्य MatsP_119.4c नल्वमात्रं सुसंकटम् MatsP_119.4b नवकव्रतिने क्वचित् MatsP_95.30b नव कोट्यः प्रसंख्याता MatsP_124.46a नवग्रहमखं कृत्वा MatsP_93.140c नवग्रहमखः स्मृतः MatsP_93.6d नवग्रहमखः स्मृतः MatsP_93.91b नवग्रहमखः स्मृतः MatsP_93.160d नवग्रहमखात्सर्वं MatsP_93.107a नवग्रहमखे विप्राश् MatsP_93.104c नवग्रहमखे स्थितः MatsP_93.83b नवतालो भवेत्तु यः MatsP_145.10d नवत्या च हुताशनम् MatsP_153.177d नव देव्यः सिषेविरे MatsP_23.23d न वध्यत्वं जगाम ह MatsP_146.66b नवनीतस्तनावुभौ MatsP_82.9b नवनीतेन रत्नैश्च MatsP_82.21a नवभिर्नतपर्वभिः MatsP_153.169b नवभिर्नवभिर्बाणैः MatsP_153.170c नव भेदान्निबोधत MatsP_114.7d नवमल्लिकया तथा MatsP_118.26b नवमी कार्त्तिकस्य च MatsP_17.4b नवमेघप्रतीकाशाव् MatsP_170.5a नवमो वृत्रघातकः MatsP_47.44d नवम्यामेकभक्तं तु MatsP_101.27a नव यानि सहस्राणि MatsP_142.14a नवयोजनसाहस्रो MatsP_124.7a नवयोजनसाहस्रो MatsP_128.57a navarëÂrà माहिषिकाः MatsP_114.47c नव रुद्रानुपाद्रवत् MatsP_153.47b नव रुद्रास्ततो ऽद्भुतम् MatsP_153.44d नववर्षाणि भारते MatsP_114.85d navavÃyasaraktìhya- MatsP_93.151a नव सप्त tathëÂau वा MatsP_83.37c नव सप्ताथ वा पञ्च MatsP_58.8a नवसाहस्रमुच्यते MatsP_113.18d नवस्तिमितकाननम् MatsP_154.381b न वस्त्रहीना नोद्विग्ना MatsP_7.43a नवस्य navarëÂraæ तु MatsP_48.21c नवः पशुविधिस्त्विष्टस् MatsP_143.12c नवाङ्गुलप्रमाणेन MatsP_145.8a न वाच्यं परुषं क्वचित् MatsP_36.13b न वाप्यल्पधनः कुर्याल् MatsP_93.112a नवाम्बुसिक्ता इव भूमिरासीत् MatsP_139.35d नवाम्भःपूरितं कृत्वा MatsP_137.18c नवाया नव एव च MatsP_48.18b नवार्कबिम्बं वपुषा विडम्बयन् MatsP_153.152d नवार्कविद्युद्द्युतये नमो ऽस्तुते MatsP_159.13c नवार्बुदशतत्रयम् MatsP_60.45f नवार्बुदसहस्रं तु MatsP_63.27a नवार्बुदसहस्राणि MatsP_82.28a नवा शिरीषमालेव MatsP_153.207c न वा सिद्धिं विना यशः MatsP_175.39b न विग्रहं ग्रहाश्चक्रुः MatsP_172.48a न वित्तशाठ्यं कुर्वीत MatsP_56.11a न वित्तशाठ्यं कुर्वीत MatsP_74.17c न वित्तशाठ्यं कुर्वीत MatsP_77.12c न वित्तशाठ्यं कुर्वीत MatsP_95.32c न वित्तशाठ्यं कुर्वीत MatsP_100.36c न वित्तशाठ्यं पुरुषो ऽत्र कुर्यात् MatsP_98.12e न विदुः सोम देवापि MatsP_176.5c न विद्यते निर्मलभूतिगौरवम् MatsP_154.401d न विद्युन्मालिहननं MatsP_140.20e न विनाशम् अवाप्नुयुः MatsP_7.60d न वियुक्तो भवेद्राजन् MatsP_60.45e न विराजति चन्द्रमाः MatsP_119.5d न विरूपौ न शोकार्तौ MatsP_71.19e न विशेषयते यदा MatsP_153.82d न विहीनं त्वया देवि MatsP_66.8c न वृद्धिम् अगमल्लोकस् MatsP_5.4c न वेत्सि वा दुःखमिदं प्रजात्मकं MatsP_154.400c न वेदयति तत्त्वतः MatsP_164.19d नवोग्रसेनस्य सुताः MatsP_44.74a न व्यथां चक्रुराहवे MatsP_163.5d न शक्तस्त्वम् उपोषितुम् MatsP_69.19d न शक्नोमि त्वया सह MatsP_29.6d न शक्यन्ते क्रमेणेह MatsP_113.4c न शक्यमन्यथा कर्तुं MatsP_47.213c न शक्यं परिसंख्यातुं MatsP_122.36c न शक्यं वक्तुमुत्तरम् MatsP_34.27d न शक्याः कथितुं राजन् MatsP_104.7c न शक्याः स्थावराः सर्वे MatsP_44.6a न शक्यो विस्तराद्वक्तुम् MatsP_122.90c न शक्ष्यामः कथंचन MatsP_47.89b न शयालुः सदा तिष्ठेद् MatsP_7.40c न शयीतोत्तरशिरा MatsP_7.42c न शशाकाथ तद्द्रष्टुं MatsP_11.31a न शशाकापचाराय MatsP_23.27c न शान्तिगोचरे लुब्धः MatsP_148.67a न शीता न च घर्मदा MatsP_161.44b न शुष्केण न चार्द्रेण MatsP_161.13c न शेकुरवमर्दिताः MatsP_150.173b न शेकुश्चलितं तत्र MatsP_150.111a न शेकुश्चलितुं पद्भ्यां MatsP_150.137a न शेकुस्तत्र ते स्थातुं MatsP_153.107c न शेकुस्ते विचेष्टितुम् MatsP_175.10d न शोकदुःखदौर्गत्यं MatsP_82.28c न शोकफलभाग्भवेत् MatsP_99.20b नश्यते देह एवात्र MatsP_154.182c नश्यन्ति मानेन तमो ऽभिभूताः MatsP_39.23c नश्यन्ति शतधा द्विजाः MatsP_22.47d न श्रुतं न च नो दृष्टं MatsP_162.4c न श्रुतं नैव दृष्टं हि MatsP_161.87a नष्टचन्द्रार्कपवने MatsP_167.22a नष्टचन्द्रार्कभुवनं MatsP_106.13a नष्टनाथेव भूरिशः MatsP_147.1d नष्टनाथेव भूरिशः MatsP_147.13d नष्टपर्वतभूतले MatsP_167.22b नष्टप्रायविभूतिकः MatsP_159.27d नष्टवर्णाश्रमास्तथा MatsP_47.257d नष्टस्थावरजङ्गमे MatsP_164.10b नष्टं च लभते पुनः MatsP_43.52b नष्टाकाशमहीतले MatsP_164.11b नष्टानिलानले लोके MatsP_164.11a नष्टार्कपवनाकाशे MatsP_166.17c नष्टे धर्मे चतुर्थांशे MatsP_47.241c नष्टे धर्मे तथा जज्ञे MatsP_47.12a नष्टे धर्मे पुनःपुनः MatsP_47.106b नष्टे धर्मे प्रतिहता MatsP_144.70a नष्टे श्रौतस्मृते धर्मे MatsP_144.69a न स जात इति ब्रूषे MatsP_154.168c न स जातो महादेवो MatsP_154.178c न स पश्यति तं घोरं MatsP_106.9a न स पुत्रः सतां मतः MatsP_34.20d न समं विद्यते पुरम् MatsP_136.4b न स मिथ्याभिशापेन MatsP_45.34c न स रक्षत्यदानवान् MatsP_25.17b न सर्वे ऽपि दिवौकसः MatsP_150.142d न संज्वरेन्नापि हृष्येत्कदाचित् MatsP_38.7d न संज्वरेन्नापि हृष्येत् कदाचित् MatsP_38.8d न संतापं प्राप्नुयाच्चावमानात् MatsP_39.26b न सा देवी जगाम ह MatsP_48.61f न साधुर्न च सत्यवाक् MatsP_165.16b न सा नारीति दैत्यो ऽसौ MatsP_158.2c न सामन्यत् तदा देवी MatsP_21.22c न सा वज्रसमाकुला MatsP_119.10d न सांप्रतं रणस्त्याज्यस् MatsP_153.124a न सोपस्थं शुचिस्मिते MatsP_48.75b न स्त्रीषु राजन् न विवाहकाले MatsP_31.16b न स्थातव्यं न गन्तव्यं MatsP_7.38a न स्थास्यतीह दुर्बुद्धे MatsP_50.59a न स्थास्यन्त्यसुराश्च ये MatsP_47.235b न स्पृशन्ति च ता देवं MatsP_163.23c न हन्यते बहुविधवाद्यडम्बरं प्रकीर्णवीणामुरजादि नाम यत् MatsP_154.464/b न हि मे बलसंख्यया MatsP_48.47d न हि वेद स तां विद्यां MatsP_25.13a न हि शक्यं मया तुभ्यं MatsP_47.222a न हि शक्या दरिद्रेण MatsP_112.12c न हिंसा धर्म उच्यते MatsP_143.13d न हिंस्ये क्रतुदूषणम् MatsP_140.23d न हीदृशं जगत्क्लेशम् MatsP_167.21c न हीनतः परम् अभ्याददीत MatsP_36.8b नहुषस्य प्रवक्ष्यामि MatsP_24.49c न ह्य् अतो दुष्करं मन्ये MatsP_28.13a न ह्यस्य जीवितं दीर्घं MatsP_154.362c न ह्येष वः समाचारो MatsP_167.39a न ह्येषां वै अनन्तत्वाद् MatsP_154.541c नाकपुष्पोत्करास्ततः MatsP_154.394b नाकपृष्ठशिखण्डास्तु MatsP_148.87c नाकपृष्ठे च मोदते MatsP_110.16d नाकमार्गप्रदायिकाम् MatsP_116.9b नाकम्पताजौ भगवान्प्रतापस्थितः प्रकृत्या हिमवानिवाचलः MatsP_162.37/b नाकरोत्सेवितुं मेरुर् MatsP_154.580c नाकवर्गादयस्त्रयः MatsP_172.48d नाकसदामधिपाः स्वयमुक्तैः MatsP_154.475b नाक्रोशेत्प्रहरेदपि MatsP_145.45b नाक्षत्राण्याविशन्ति च MatsP_128.43b नाख्येयं तु कदाचन MatsP_105.2d नागकेसरवृक्षैश्च MatsP_118.24a नागतीर्थमवन्तिका MatsP_22.32d नागद्वीपस्तथा सौम्यो MatsP_114.8c नागनारीविनोदितैः MatsP_153.219d नागपाशधरो देवः MatsP_67.13a नागम्यमस्यास्ति जगत्त्रये ऽपि MatsP_100.6a नागलोकोद्भवं दिव्यं MatsP_118.44a नागवल्यश्च भागशः MatsP_118.25d नागवीथिर् इति स्मृता MatsP_124.55b नागवीथी तु यामिजा MatsP_5.18d नागवीथ्यस् त्रयः स्मृताः MatsP_124.54d नागवीथ्युत्तरा वीथी ह्य् MatsP_124.53a नागवीथ्युत्तरास् त्रयः MatsP_124.54b नागश्च बहुमूलकः MatsP_104.5d नागश्चैरावतश्चैव MatsP_126.15a नागं तु नागाधिपतेः शताक्षं MatsP_140.41a नागाधिपं वासुकिमुग्रवीर्यं MatsP_8.7a नागा बभूवुरेवैते MatsP_133.33c नागाभ्यां समवेष्टितम् MatsP_133.20b नागा यक्षाः पिशाचाश्च MatsP_162.8c नागायुतबलो महान् MatsP_69.15b नागावस्थितवर्ष्मणि MatsP_150.213d नागा विद्याधराश्च ये MatsP_106.18b नागास्तेजोधराश्चापि MatsP_163.59a नागांस्तारयते ऽप्यधः MatsP_106.51b नागाः कद्रूसुता ज्ञेयाः MatsP_146.22c नागौ तक्षकरम्भकौ MatsP_126.7b नाग्नजित्याः प्रजा हि सा MatsP_47.19d नाङ्गरागादिना हरिः MatsP_61.23b नाङ्गारेण न भस्मना MatsP_7.40b नाजुहाव स तामिलाम् MatsP_11.57b नाट्यवेदस्य पारगः MatsP_10.25b नातिरिक्ता नृपात्मज MatsP_58.8b नातिशीतानि नोष्णानि MatsP_161.51a नातो ऽदृश्यन्त तारकाः MatsP_153.164d नात्मनो नाश उच्यते MatsP_154.182d नात्र कार्या विचारणा MatsP_106.50d नात्र कार्या विचारणा MatsP_120.47b नाथो यज्ञभुजामस्ति MatsP_154.335c नादयन्तः पुरो देवा MatsP_138.3e नादं मुक्त्वा महास्वनः MatsP_150.49d नाधर्मश्चरितो राजन् MatsP_29.2a नाधर्मस्त्रिपुरस्थानां MatsP_131.13a नाधिगच्छाम्यहं नारीं MatsP_44.54a नाधीयते तथा वेदान् MatsP_144.38a नाध्यवस्यति कृत्यानां MatsP_154.199c नानविमानविटपं MatsP_172.27a नानाकरणबद्धोत्था MatsP_158.28c नानाकवचभूषणाः MatsP_154.535b नानाकारमहारत्न- MatsP_154.443c नानाकाराभ्युपक्रमाः MatsP_154.323d nÃnÃkrŬÃg­hayutaæ MatsP_148.40c नानागन्धसुगन्धिनीम् MatsP_120.34b नानागन्धान्वितलतां MatsP_120.34a नानागुल्मलतावृताः MatsP_161.65b नानाचन्दनदिग्धाङ्गां MatsP_150.70c नानाजनपदाकीर्णं MatsP_113.8c नानाजातिर्महातनुः MatsP_154.180d नानाजातिशुभाननाः MatsP_133.26d नानाजातीनि सर्वशः MatsP_113.28b नानातपोभिर्मुनिभिर् MatsP_154.128a नानाधातुरसस्राव- MatsP_148.8c नानाधातुविभूषितम् MatsP_154.301b नानाध्वजसमाकुलैः MatsP_105.5d नानानाकतरूत्फुल्ल- MatsP_159.36a नानापक्षिगणाकीर्णं MatsP_154.303a नानापार्श्वेषु संस्थिताः MatsP_113.43d नानापुष्पधरा लताः MatsP_161.55d नानापुष्पफलोपेता MatsP_161.67a नानापुष्पलताजालं MatsP_154.227c नानापुष्पसमाकीर्णं MatsP_154.306a नानापुष्पस्रजोज्ज्वलः MatsP_148.53d नानाप्रस्रवणोपेतं MatsP_148.10a नानाप्रहरणोद्यतः MatsP_150.31b नानाप्रहरणोद्यताः MatsP_175.2b नानाप्राकारतोरणैः MatsP_153.84b नानाप्राणिमहारवम् MatsP_148.92b नानाफलयुतं तद्वद् MatsP_7.11a नानाफलसमायुक्तौ MatsP_82.10c नानाफलाली च समन्ततः स्यान् MatsP_83.18c नानाबन्दिजनस्तुताः MatsP_148.57b नानाभक्ष्यफलैर्युक्तं MatsP_61.45e नानाभक्ष्यसमोपेतं MatsP_7.12a नानाभक्ष्यैर्विशेषतः MatsP_17.29d नानाभरणपूर्णाङ्गी MatsP_157.14c नानाभरणभूषणैः MatsP_18.13d नानाभावा बहवो जीवलोके MatsP_38.6a नानाभोगरसं भवेत् MatsP_19.9d नानामङ्गलसंदोहान् MatsP_154.427c नानामाणिक्यकुसुमैः MatsP_119.8a नानामाल्यविभूषणाः MatsP_148.56d नानामृगगणाकीर्णं MatsP_154.302a नानायुधप्रहरणा MatsP_148.44c नानारत्नगृहाणि च MatsP_70.16b नानारत्नद्युतिलसच्- MatsP_154.585a नानारत्नमयानि तु MatsP_154.488b नानारत्नमयैः शृङ्गैः MatsP_121.1c नानारत्नयुतानि च MatsP_130.26b नानारत्नसमन्विताः MatsP_2.34f नानारत्नैरुपचिता MatsP_119.11a नानारूपधराश्चैव MatsP_125.14a नानारूपप्रयोजनैः MatsP_51.46b नानारूपसमुद्भवम् MatsP_154.358b नानारूपं तदाभवत् MatsP_150.98d नानारूपाणि संयुगे MatsP_151.30d नानारूपान् पतत्रिणः MatsP_118.46b नानारूपा महौजसः MatsP_6.15d नानारूपासु जातीनां MatsP_141.74a नानारूपैरुपकृतां MatsP_161.45a नानावर्णसुगन्धिनीम् MatsP_116.14d नानावर्णः स पार्श्वेषु MatsP_113.38a नानावर्णेन कारयेत् MatsP_64.12d नानावर्णैः समः पार्श्वैः MatsP_113.13c नानावर्णैः सुगन्धिभिः MatsP_118.37d नानावाद्यनिनादिताम् MatsP_159.37b नानावाद्यपरिस्पन्दाश् MatsP_148.57c नानावाद्यपुरःसराः MatsP_120.32d नानावाद्यरवप्रियाः MatsP_154.541b नानावाद्यान्यनेकशः MatsP_138.5d नानावाहनगामिनः MatsP_148.55d नानाविख्यातपौरुषाः MatsP_154.538b नानाविचित्रशयनां MatsP_120.34c नानाविधजलाशयम् MatsP_148.10b नानाविधफलान्वितम् MatsP_154.306b नानाविधमृगाननाः MatsP_154.532d नानाविधायुधाश्चित्रा MatsP_153.26c नानाविधैस्तथा पुष्पैः MatsP_119.42a नानाविधोत्तरासङ्गा MatsP_148.56c नानाविहगनादितम् MatsP_158.38b नानाविहङ्गवदना MatsP_154.532c नानाव्यालविभूषणाः MatsP_154.534d नानाशस्त्रास्त्रपाणयः MatsP_150.104b नानाशस्त्रास्त्रपारगाः MatsP_148.44d नानाशौर्यकथासक्तास् MatsP_148.58a नानाश्चर्यगुणाधारो MatsP_154.545c नानाश्चर्यगुणोपेतं MatsP_148.80c नानाश्चर्यस्वरूपिणि MatsP_154.367b नानासम्भारविस्तराः MatsP_112.13b नानासायकवृष्टिभिः MatsP_150.63b nÃnÃsugandhigandhìhyà MatsP_148.57a नानास्थानकनर्तकाः MatsP_154.536b नानाहारविहारिणः MatsP_154.539f नानुवाच्यं तु कस्यचित् MatsP_47.124b नानौषधिविदीपितम् MatsP_148.8b नान्तरा भोजनं कुर्याद् MatsP_66.12c नान्दीशब्दानुपूर्वकः MatsP_17.69b नान्यत्कलियुगे घोरे MatsP_106.58c नान्यत्र कुक्षेर्मम भेदनाच्च MatsP_25.52c नान्यथा भविता शुभे MatsP_48.73b नान्यदस्ति परायणम् MatsP_29.9d नान्यः कश्चन विद्यते MatsP_25.18d नान्यः कश्चिदृते त्वया MatsP_25.17d नान्यो मे रोचते वरः MatsP_148.21b नापश्यद्वामपार्श्वे तु MatsP_156.35c नापि चुक्षुभिरे ऽर्णवाः MatsP_172.49b नाब्राह्मणः कृपणो जातु जीवेद् MatsP_41.12a नाभाग इति विश्रुतः MatsP_12.45b नाभागस्याम्बरीषस्तु MatsP_12.20c नाभागस्याम्बरीषो ऽभूत् MatsP_12.45c नाभाति मदनोज्झिता MatsP_154.450d नाभिजानामि तत्ते ऽहं MatsP_29.15c नाभिदेशकरस्थितम् MatsP_119.32d नाभिदेशे गजासुरः MatsP_153.44b nÃbhibhëanti पूजिताः MatsP_131.42b नाभिमूलनिवेशितम् MatsP_154.233b नाभिशापं कदाचन MatsP_36.13d नाभिं च पद्मनाभाय MatsP_81.8a नाभिं सौख्यसमुद्राय MatsP_70.36a नाभिः शशाङ्काय नमो ऽभिपूज्या MatsP_57.9d नाभीबन्धनसम्भूतो MatsP_113.14a नाभूत् कश्चित् तदा दुःखी MatsP_160.27c नाभौ जातं जनार्दन MatsP_164.4d नाभ्यनन्दत तान्राजा MatsP_32.17a नाभ्येति रोगं न च शोकदुःखं MatsP_55.31c नामगोत्रकालदेशा MatsP_19.5c नाम गोत्रं पितॄणां तु MatsP_19.4a नामगोत्रानुकीर्तनैः MatsP_16.38b नामगोत्रेण मानवः MatsP_17.47b नामगोत्रे ततः प्रोच्य MatsP_167.47a नामङ्गल्यां वदेद्वाचं MatsP_7.43c नामतश्चैव तान्नृपान् MatsP_50.69d नामतश्चैव तान्नृपान् MatsP_50.76f नामतस्तानि वक्ष्यामि MatsP_22.3c नामतस्तानि वक्ष्यामि MatsP_53.12a नामतस्तान्निबोधत MatsP_24.33b नामतस्तान्निबोधत MatsP_43.6d नामतस्तु निबोधत MatsP_122.84b नामतस्तु समासेन MatsP_47.42a नामतः कर्मतश्चैते MatsP_21.3c नामतः कर्मतस्तस्य MatsP_20.2c नामतः कर्मतः sarvä MatsP_20.17c नामनिर्वृत्तिकारणम् MatsP_145.82b नामभिर् इन्दुजटं निजसेवा- MatsP_154.475c नाम यद्राजपुत्रीयं MatsP_24.3a नाम व्रतमिहोत्तमम् MatsP_57.3b नामसंकीर्तनादपि MatsP_104.12b नामसंकीर्तनादपि MatsP_106.20b नामानि च नराधिप MatsP_82.17d नामावशेषं त्रिपुरं प्रजज्ञे MatsP_140.74c nÃmëÂaÓatamuttamam MatsP_13.53b नाम्ना कचेति विख्यातं MatsP_25.22c नाम्ना कल्याणसप्तमीम् MatsP_74.2b नाम्ना किम्पुरुषं स्मृतम् MatsP_113.29b नाम्ना गतभयं नाम MatsP_122.21a नाम्ना च लावण्यवती बभूव MatsP_100.6e नाम्ना च लोके विख्याताम् MatsP_64.1c नाम्ना चासीत्पुरूरवाः MatsP_115.10b नाम्ना छायेति भामिनी MatsP_11.5d नाम्ना जयद्रथं नाम MatsP_48.101c नाम्ना तु फलसप्तमीम् MatsP_76.1b नाम्ना तु मानसाः सर्वे MatsP_15.12c नाम्ना ते वै जया नाम MatsP_121.70c नाम्ना धर्मं स सृष्टवान् MatsP_171.26d नाम्ना पुष्करसंज्ञितः MatsP_169.15d नाम्ना प्रमतिरुच्यते MatsP_144.51b नाम्ना मन्दारसप्तमीम् MatsP_79.1d नाम्नामष्टशतं यस्तु MatsP_13.56c नाम्ना लोकेषु विख्यातस् MatsP_100.1c नाम्ना वर्षमिलावृतम् MatsP_114.69b नाम्ना शरवणं महत् MatsP_11.44d नाम्ना शिवचतुर्दशी MatsP_95.5d नाम्ना शौण्डो ऽभवत्तदा MatsP_92.24b नाम्ना स तु विदूरथः MatsP_44.40b नाम्ना सत्यवती लोके MatsP_14.19a नाम्ना सर्वसुखं तु तत् MatsP_123.7b नाम्ना सर्वसुखो नाम MatsP_122.95a नाम्नासाव् उद्धवः स्मृतः MatsP_46.23b नाम्ना सुधर्माणम् अरातिकेतुम् MatsP_8.9d नाम्नां सहस्रेण तदा MatsP_119.39c नायज्वा नासहस्रदः MatsP_44.68d नायं धर्मो ह्यधर्मो ऽयं MatsP_143.13c नारकाणामपि तदा MatsP_154.98a नारदश्चात्र भगवान् MatsP_134.4c नारदस्य च कौमारं MatsP_122.22c नारदस्य च धीमतः MatsP_54.2b नारदं तु हिमाचलः MatsP_154.196d नारदं देवसंमतम् MatsP_154.111d नारदं पूजयामासुर् MatsP_134.6c नारदं प्रत्युवाचाथ MatsP_154.147c नारदः कुशलं देवम् MatsP_154.115a नारदः प्राह हर्यश्वान् MatsP_5.5c नारदः सुखमासीनः MatsP_134.7c नारदात्सर्वमेव हि MatsP_154.195b नारदीयं तदुच्यते MatsP_53.23d नारदे तु मुनौ याते MatsP_134.25a नारदे नारदोद्भवे MatsP_134.8b नारदे सादरं गिरा MatsP_154.131b नारदो देवचोदितः MatsP_154.175f नारदो नाम चैवोक्तो MatsP_122.11a नारदो ऽनुगतान्प्राह MatsP_5.9c नारदो ऽपि जगामाशु MatsP_112.21c नारदो ऽपि हि शुश्रूषुर् MatsP_95.4c नारदो ऽप्य् अचिराद् अभूत् MatsP_3.8b नारदो ऽभ्यगमत्पुनः MatsP_135.1b नारदो ऽभ्याशमागतः MatsP_70.20d नारसिंहमतः परम् MatsP_22.42d नारसिंहमिदं वपुः MatsP_162.4d नारसिंहमिदं वपुः MatsP_163.97b नारसिंहमिहोच्यते MatsP_53.60f नारसिंहं मुमोच ह MatsP_153.114d नारसिंहं वपुर्देवः MatsP_163.106a नारसिंहेन पातितः MatsP_47.46b नारसिंहेन वपुषा MatsP_161.37c नाराचपङ्क्तिः सिंहस्य MatsP_163.15a नारायण इति ख्यातः MatsP_2.27e नारायण इति स्मृतः MatsP_1.3b नारायणपदत्रयम् MatsP_139.12d नारायणपदं व्रजेत् MatsP_22.16b नारायणपरायणः MatsP_71.18d नारायणमकल्मषम् MatsP_24.36b नारायणमयस्तथा MatsP_171.10b नारायण महाभाग MatsP_161.30a नारायणमहार्णवम् MatsP_172.37b नारायणश्च भगवान् MatsP_171.19c नारायणसमाज्ञातं MatsP_170.8a नारायणसमुद्भूतं MatsP_169.3c नारायणस्य यशसः MatsP_164.15a नारायणं च सप्तत्या MatsP_153.177c नारायणं नमस्कृत्य MatsP_1.2a नारायणात्मकाः सर्वे MatsP_12.50a नारायणास्त्रमैन्द्रं च MatsP_162.26c नारायणास्त्रं ग्रसनो गृहीत्वा MatsP_151.31a नारायणास्त्रं प्रयतो MatsP_153.126c नारायणास्त्रं बलवान् MatsP_150.204a नारायणी सुपार्श्वे तु MatsP_13.35a नारायणो ह्यनन्तात्मा MatsP_172.3c नारी कमललोचने MatsP_158.1d नारीचित्तप्रसादकम् MatsP_154.417d नारी चेदथ संयता MatsP_62.7d नारीणां च सुखप्रदम् MatsP_101.28f नारीणां पार्वती यथा MatsP_85.6b नारीणां लभते शतम् MatsP_106.41b नारीभिश्च यथाशक्त्या MatsP_96.22a नारीभिश्च शिवेन च MatsP_83.30b नारीभिः सततं रेमुर् MatsP_131.9c नारीभिः सप्तसंख्याभिर् MatsP_68.25a नारीमुत्पादयामास MatsP_11.5a नारीमुत्पादयामास MatsP_61.24e नारी याभर्तृकाकस्मात् MatsP_154.18a नारी वा किं न विन्दति MatsP_60.12d नारी वा कुरुते या तु MatsP_62.38a नारी वा कुरुते या तु MatsP_63.28a नारी वा कुरुते या तु MatsP_64.25a नारी वा कुरुते या तु MatsP_66.17c नारी वा कुरुते या तु MatsP_82.29a नारी वा कुरुते वापि MatsP_60.47a नारी वा रोहिणी चन्द्र- MatsP_57.27a नारी वा विधवा ब्रह्मन् MatsP_71.19c नारी वा विधवा सर्व- MatsP_54.5a नारीसहस्रैरभितो ऽभिनन्द्या MatsP_100.6d नारुन्तुदः स्यान्न नृशंसवादी MatsP_36.8a नार्थशास्त्रस्य चादरः MatsP_10.32d नार्हसि त्वं महाभाग MatsP_48.72a नार्हस्येनमुपादातुं MatsP_140.64c नालब्धसंश्रयः शक्रो MatsP_159.29c नालमेकस्य तत्सर्वम् MatsP_34.11c नाल्पस्नेहप्रदीपिताः MatsP_139.19d नावकाश इह द्वयोः MatsP_49.22d नावद्यं न मृषावादं MatsP_29.8a नावयोः परमं लोके MatsP_170.14a नावेक्षन्ते वर्षपूगाननेकान् MatsP_39.7d नावेशं समपद्यत MatsP_154.245d नाशक्नुवन्वारयितुं प्रचण्डं MatsP_151.35c नाशक्नुवंस्ते मनसापि चेष्टितुं MatsP_135.67c नाशक्नोदभिवीक्षितुम् MatsP_167.33d नाशयामास दानवः MatsP_153.172d नाशशाली महाशरः MatsP_154.243d नाशायालमियं पुण्या MatsP_80.12c नाशुचिर्नाप्यविद्वान् हि MatsP_44.69a नाशुचिः स्यात्कदाचन MatsP_7.42b नासत्यवादी नातेजा MatsP_44.68c नासत्यौ नासिकाग्रतः MatsP_11.37b नाससादान्तकं रणे MatsP_150.27b नासा च नाथाय वनौषधीनाम् MatsP_57.11a नासाधवः साधुबुद्धिं लभन्ते MatsP_39.26d नासाध्यं हि तपस्यतः MatsP_154.289b नासापुटाभ्यामुत्सृष्टं MatsP_11.36a नासाभिपूज्या च पुनर्वसौ च MatsP_55.13d नासामशोकनिधये MatsP_81.10a नासिकाग्रं सुलोचनैः MatsP_154.231b नासिका च यथाक्रमम् MatsP_3.19b नासुरैः प्रतिपन्नं तत् MatsP_24.40c नास्तमेति न वोदयम् MatsP_127.25b नास्तिका ब्रह्मभक्ता वा MatsP_165.16c नास्ति गङ्गासमा गतिः MatsP_106.55d नास्ति मे तपसानेन MatsP_175.68c नास्ति यज्ञसमो रिपुः MatsP_93.111d नास्ति योगं विना सिद्धिर् MatsP_175.39a नास्ति लोके यशोमूलं MatsP_175.39c नास्तीदृशं संवननं MatsP_36.12a नास्त्यत्रावसरो देवा MatsP_158.30a नास्त्यदेयं मया हि वः MatsP_133.2d नास्त्यसाध्यं तवाधुना MatsP_148.16b नास्त्यस्याविदितं भुवि MatsP_137.17b नास्त्राण्यादातुमेव च MatsP_150.137b नास्मद्विधो ऽब्राह्मणो ब्रह्मविच्च MatsP_41.11a नास्माकं विद्यते तात MatsP_48.49a नाहमन्यायतः कामम् MatsP_32.4a नाहं तान्वै प्रतिगन्ता नरेन्द्र MatsP_42.5c नाहं देवमनुष्येषु MatsP_37.2a नाहं निन्दापरस्तव MatsP_155.11b नाहं पूष्णो ऽपि दशना MatsP_155.7a नाहं बिभेमि देवानां MatsP_134.13a नाहं भद्राः किलेच्छामि MatsP_154.368a नाहं मृषा वदाम्येतज् MatsP_32.38a नाहं वराङ्गने दुष्टः MatsP_146.70a नाहुषाद्य भजस्व माम् MatsP_30.19d नाहुषिः प्रेक्षमाणो हि MatsP_27.15a नाहुषो रूपनाशिनीम् MatsP_24.57d निकटे सो ऽभ्यपृच्छत MatsP_154.278d निकामं दर्शनं दत्त्वा MatsP_47.169c निकायेन विनिर्मिता MatsP_1.30b निकुञ्जेषु विद्याधरैर्गीतशीलः MatsP_154.577e निकुन्तः शक्रशत्रुजित् MatsP_44.79d निकुम्भनाभो गुर्वक्षः MatsP_6.11c निकृष्टे ऽप्युपवेशिताः MatsP_154.39b निकृष्य जघ्नुरन्योन्यम् MatsP_135.29c निखन्यते वापि निकृष्यते वा MatsP_39.17b निखिलेन वदस्व तत् MatsP_48.31d निगदन्कर्णकुण्डलः MatsP_11.56b निगदिता भुवनैरिति चण्डिका MatsP_158.16a निगीर्णत्वाच्च गिरयः MatsP_123.36a निगृह्णाति हयं यथा MatsP_28.2b निग्राह्य ग्रसनः सेनां MatsP_150.32c निघृष्टचरणो ऽरिहा MatsP_154.334d निघ्नपुत्राव् उभौ जाताव् MatsP_12.47c निघ्नस्तस्य सुतो ऽभवत् MatsP_12.47b निघ्नस्यापि तु द्वौ सुतौ MatsP_45.3b निचकर्त च वाहनम् MatsP_153.193d निजगादेदम् अरिंदमो ऽतिहर्षात् MatsP_138.49d निजघ्नुर्विविधैरस्त्रैस् MatsP_150.221c निजघ्नुः पर्वतघ्नाय MatsP_140.7c निजघ्ने तारकासुरम् MatsP_146.11b निजघ्ने सर्वभूतानि MatsP_144.61c निजरक्षार्थम् एव च MatsP_25.31d नितम्बभागेष्वपि राजतः स्यात् MatsP_83.16b नितम्बो ऽत्र हिरण्मयः MatsP_91.5b नितम्बोरुघनस्तनीम् MatsP_158.22b नित्यपुष्पफलद्रुमाः MatsP_161.48b नित्यपुष्पफलोपेतः MatsP_114.74c नित्यमाराधयिष्यंस्तां MatsP_25.27a नित्यमाराधितः श्रीमान् MatsP_154.580a नित्यम् इन्द्रवधोद्यतः MatsP_47.48d नित्यमेव यथानलः MatsP_140.77d नित्यमेवाभिवर्षन्ति MatsP_118.68c नित्यमेवोपशोभिताः MatsP_43.22d नित्यं गीर्भिरुदीर्यते MatsP_174.29d नित्यं जपस्व जुह्वस्व MatsP_112.7c नित्यं तावत्प्रवक्ष्यामि MatsP_16.5c नित्यं त्रिषवणस्नायी MatsP_119.42c नित्यं त्रैलोक्यदर्शिनम् MatsP_103.24b नित्यं त्विदं पापहरं च पुंसाम् MatsP_53.74d नित्यं नीलशिखण्डाय MatsP_132.24c नित्यं नैमित्तिकं काम्यं MatsP_16.5a नित्यं पुष्पफलोपेतः MatsP_122.47c नित्यं प्रमुदिता लोका MatsP_10.30c नित्यं माङ्गल्यतत्परा MatsP_7.44b नित्यं मुदितमानसः MatsP_113.52b नित्यं मुदितमानसाः MatsP_113.65b नित्यं मुदितमानसाः MatsP_113.76d नित्यं मुदितमानसाः MatsP_114.65b नित्यं रन्ध्रान्ववेक्षिणा MatsP_155.31d नित्यं शक्रेण सेविताम् MatsP_116.1d नित्यं शब्दमयं पुण्यं MatsP_3.3c नित्यं शैलाधिराजस्य MatsP_156.4a नित्यं सेवितकंदरः MatsP_163.84b नित्यातप्तशिलाजातं MatsP_119.2a नित्याय चात्मलिङ्गाय MatsP_47.165a नित्याय शाश्वताय च MatsP_47.143b नित्यार्कतापविषमैर् MatsP_117.18c निदधुस्ते मतीः स्वयम् MatsP_131.10d निदध्युस्ते द्विजोत्तमाः MatsP_67.20b निदेशस्थायिनश्चापि MatsP_47.37c निदेशस्थायिनस्तस्य MatsP_47.29c निद्राभरसमाक्रान्ता MatsP_7.54a निद्राभूतोपचारिके MatsP_154.91d निधनेनोपचार्यो वः MatsP_70.30c निधानममृतस्य च MatsP_174.26d निधाय कलशोपरि MatsP_79.11b निधाय दर्भान्विधिवद् MatsP_17.46a निधाय पद्मं पुरुषं च दद्यात् MatsP_97.14d निधाय परिषेचयेत् MatsP_17.27d निधाय पिण्डम् एकैकं MatsP_16.37c निधिरश्वो गजस्तथा MatsP_142.63b निधिरेष विशोष्यताम् MatsP_61.8d निधिर्वैश्रवणालये MatsP_13.50b निधिं निधीनां वरदं वराणां MatsP_25.59a निधीनामधिपः प्रभुः MatsP_174.16d निधूतसत्त्वं शत्रुघ्नं MatsP_46.24c निनयेदथ दर्भेषु MatsP_16.38a निनेदुर्वादयन्तश्च MatsP_138.5c निन्दान्यान्गुणिनो जनान् MatsP_155.21b निन्दिता चाप्यनिन्दिता MatsP_155.30b निन्दितेनैति विक्रियाम् MatsP_155.14b निपतन्त्यर्णवजले MatsP_138.15e निपतन्त्यर्णवजले MatsP_140.65c निपतन्त्यो ऽनिशं भुवि MatsP_163.23d निपपात रथोपस्थे MatsP_150.85c निपपातातिवेगेना- MatsP_153.95c निपपातास्य मूर्धनि MatsP_153.66d निपात्यन्ते नगोत्तमे MatsP_163.78b निपात्यमाना युधि वज्रसंनिभाः MatsP_140.43d nipŬya तस्थौ महता बलेन MatsP_138.23c निपेतुरमितौजसः MatsP_163.54d निपेतुरुर्व्यां घनपावकाभौ MatsP_152.34d निपेतुर्भुवि शीकराः MatsP_92.11b निपेतुर्म्लेच्छजातयः MatsP_10.7d निपेतुर्ये धरण्यां तु MatsP_77.13c निपेतुश्च सहस्रशः MatsP_153.52b निपेतुस्ते धरातले MatsP_136.39d निपेतुः खगतान्यपि MatsP_172.16b निबद्धा वातरश्मिभिः MatsP_127.12d निबद्धोरगभूषणम् MatsP_154.233d निबोधध्वं prabhëitam MatsP_139.2b निबोधध्वं सुमनसो MatsP_131.32c निभृतः krŬatÅtyuktà MatsP_158.30c निमग्ना लवणाम्बुधिम् MatsP_121.73b निमन्त्रितान्हि पितर MatsP_16.18a निमित्तमेतद्विख्यातं MatsP_157.3a निमित्तानि च दुष्टानि MatsP_159.30c निमित्तेषु च सर्वेषु ह्य् MatsP_105.15c निमिमुद्दिश्य दानवम् MatsP_151.19d निमिरभ्यपतत्तूर्णं MatsP_153.55a निमिर्नाम सह स्त्रीभिः MatsP_61.32a निमिर्निर्भयपौरुषः MatsP_153.61d निमिर्भल्लेन दानवः MatsP_151.15b निमिर्मत्तैर्महागजैः MatsP_148.51d निमिश्च निष्पेष्टुमियेष विष्णुम् MatsP_152.33b निमिं च कृमिलं चैव MatsP_44.50c निमिं चापि पराङ्मुखम् MatsP_153.69d निमिं vak«asyatìayat MatsP_153.60d निमिं विव्याध विंशत्या MatsP_151.12a निमिः शतेन बाणानां MatsP_150.223a निमीलितविलोचनः MatsP_148.62b निमेषतुल्यकालानि MatsP_142.3e निमेषश्चानुकर्षो ऽस्य MatsP_125.45c निमेषाः स्युश्च लोकानां MatsP_61.35c निम्बा अश्वत्थतिन्दुकाः MatsP_161.60d निम्रोचन्ती च ते उभे MatsP_126.11d नियच्छत्यापो मेघेभ्यः MatsP_125.33a नियतं सुजयो भवेत् MatsP_154.220b नियतः संयतेन्द्रियः MatsP_106.40b नियता नगराजजा MatsP_154.300d नियता नात्र संशयः MatsP_154.84d नियता लोकभाविनी MatsP_154.512f नियमव्रतचारिणम् MatsP_25.29b नियमव्रतप्रधानौ MatsP_44.78c नियमं क्रूरमिच्छसि MatsP_147.6b नियमं तीर्थमेव च MatsP_103.8d नियमे वर्त हे देवि MatsP_146.27a नियमैः क्षेत्रसेवनैः MatsP_154.525b नियमैः शोषये तनुम् MatsP_154.290d नियामिताः प्रययुरतीव हर्षिताश् MatsP_154.465c नियुतानि च विंशतिः MatsP_47.57d नियुतानि दश द्वे च MatsP_142.24c नियुतान्यधिकानि च MatsP_47.56b नियुनक्षि शुभव्रते MatsP_26.12b नियोगो नानुपालितः MatsP_34.20b निरमित्रस्तु नाकुलिः MatsP_50.55d निरमित्रात्तु क्षेमकः MatsP_50.87d निरयेष्विव निर्मग्नाः MatsP_136.37c निरर्गलानि वृत्तानि MatsP_43.20c निरस्यमाना देवैश्च MatsP_47.232c निराकाशे तोयमये MatsP_168.3c निराकृतं तमालोक्य MatsP_151.21c निराक्रन्दाः सुदुःखिताः MatsP_47.256d निराधाराश्च ये जीवा MatsP_102.15c निराधाराश्च सर्वशः MatsP_47.232b निरालोकस्ततः परम् MatsP_123.47d निरालोकस्ततः परम् MatsP_124.83d निरालोकस्त्वलोकता MatsP_124.84b निरासे मदनस्थित्या MatsP_154.239a निराहारत्वमेव च MatsP_145.42b निराहारस्य यत्फलम् MatsP_147.7b निराहारः पञ्चतपाः MatsP_148.11a निराहारा तपो घोरं MatsP_146.62c निराहारा शतं साभूत् MatsP_154.309a निराहाराः सर्वगाश्च MatsP_114.55c निराहारो घोरतपास् MatsP_146.60c निरिन्धनामग्निमयीं MatsP_175.69c निरीक्षन्ते परस्परम् MatsP_149.12b निरीक्ष्य नेत्रैरमलैः sureÓä MatsP_159.18e निरुक्तवचनैश्चैव MatsP_114.6a निरुक्तं तु प्रवक्ष्यामि MatsP_109.25e निरुत्साहं रणे तस्मिन् MatsP_153.50a निरुत्साहा भविष्यन्ति MatsP_137.20c निरुत्सिक्तास् तपोयुक्ताः MatsP_47.79c निरुद्धपवनैर्देशैर् MatsP_117.11a निरुद्धा गजराजानो MatsP_135.27c निरुद्वास्येह निर्वपेत् MatsP_16.57d निरुपाख्याय मित्राय MatsP_47.162c निरूष्मा न प्रकाशते MatsP_128.9d निरृतिश्चैव शंभुर्वै MatsP_171.38c निरृतिं वरुणं चैव MatsP_150.131c निर्गच्छन्ति पुरो दैत्याः MatsP_135.9a निर्गच्छन्मन्त्रिसहितः MatsP_21.27a निर्गताः कुपितास्तूर्णं MatsP_135.26c निर्गतेन पुरो मुनिः MatsP_154.120d निर्गुणाय गुणज्ञाय MatsP_47.162a निर्गुण्डीभिर्हरिद्रुमैः MatsP_118.5b निर्घृणत्वं कपालित्वाद् MatsP_155.23e निर्जगाम मुखात्क्रोधः MatsP_157.4c निर्जगाम हिमाद्रिजा MatsP_155.24b निर्जितश्च बृहस्पते MatsP_24.45b निर्जितः स तु संग्रामे MatsP_129.4a निर्जितामरसुन्दरी MatsP_92.19d nirjitÃstìitÃÓcaiva MatsP_129.17a निर्जित्य बद्ध्वा चानीय MatsP_43.38a निर्जीवितं यमं दृष्ट्वा MatsP_150.49a निर्दग्धुं तपतां श्रेष्ठ MatsP_44.6c निर्दग्धेषु च लोकेषु MatsP_53.5a निर्दग्धेषु ततस्तेन MatsP_61.4a निर्दया इव पातिताः MatsP_136.37b निर्दयौ तौ निजघ्नतुः MatsP_150.46b निर्दहन्ति जगत्सर्वं MatsP_106.12c निर्दहन्ती तदात्मानं MatsP_13.16c निर्दहन्त्यवमानिताः MatsP_93.80d निर्दहन्निव पावकम् MatsP_61.13d निर्दहन्सर्वभूतानि MatsP_175.52c निर्दिष्टमिह तत्त्वतः MatsP_124.52d निर्द्रुमो निर्द्रुमाचलः MatsP_137.18b निर्द्वंद्वा निरभीमाना MatsP_124.96a निर्धनो दुर्भगो मूर्खः MatsP_154.166a निर्धर्मं वीक्ष्य भूतलम् MatsP_10.11d निर्धावन्तस्तु ते दैत्याः MatsP_135.27a निर्धूते मेघमण्डले MatsP_153.106b निर्धौतकलधौतं च MatsP_154.516a निर्बध्य तु जटाजूटं MatsP_154.257c निर्बिभेदाभिजातस्य MatsP_150.84c निर्भया बलिनो युद्धे MatsP_153.45c निर्भयो भीमदर्शनः MatsP_159.24d निर्भरापानगोष्ठीषु MatsP_70.4a निर्भर्त्स्य चैनं रुद्ध्वा च MatsP_48.54c निर्भिन्नाङ्गैस्तुरंगैस्तु MatsP_150.186c निर्मथ्य पाणिना पाणिं MatsP_152.26a निर्मथ्यः पवमानो ऽग्निर् MatsP_51.3c निर्मथ्यो ऽग्निः स उच्यते MatsP_51.11b निर्मनुष्याश्रमं जगत् MatsP_132.9d निर्ममे दानवेन्द्रेशः MatsP_150.148c निर्मर्यादमयुध्यन्त MatsP_152.1c निर्मर्यादा निरानन्दा MatsP_144.69c निर्मलः स्वर्गमाप्नुयात् MatsP_110.15d निर्मलायोमयीं गुर्वीम् MatsP_150.71a निर्मलायोमयै रणे MatsP_153.40d निर्मलायोविभूषणाः MatsP_148.88d निर्मांसाश्च ततो जाताः MatsP_129.10a निर्मितं तपसात्रिणा MatsP_119.25b निर्मितः को वधे चाभूत् MatsP_146.14a निर्मिता दैवतैस् त्रिभिः MatsP_111.13d निर्मिता येन श्रावस्ती MatsP_12.30c निर्मितास्तत्र चात्यर्थम् MatsP_118.61c निर्मितां मण्डलाकृतिम् MatsP_128.60d निर्मिते त्रिपुरे दुर्गे MatsP_131.1a निर्मुक्तैरिव पन्नगैः MatsP_174.32d निर्मुच्यमानयोर्मध्ये MatsP_141.47a निर्मृत्युत्वमहं वृणे MatsP_156.16d निर्मोहो ऽथ प्रकाशकः MatsP_9.21d निर्यत्नाश्चासुरैः कृताः MatsP_175.10b निर्वपेत्सूर्यरुद्राभ्यां MatsP_68.16e निर्वाणपददायकम् MatsP_101.48d निर्वाणमगमत्परम् MatsP_166.15d निर्वाणाङ्गारवर्चसः MatsP_172.13b निर्वातस्तिमिता इव MatsP_43.36d निर्वाते संस्थिते ऽर्णवे MatsP_168.3b निर्वापत्रयमग्रतः MatsP_16.24b निर्वापेष्ववनेजनम् MatsP_16.36d निर्वापो दर्विका तथा MatsP_16.40d निर्विघ्नं चैव मे भवेत् MatsP_146.54d निर्विघ्नार्थं मुनिश्रेष्ठ MatsP_93.84a निर्विघ्नेनास्तु तच्च मे MatsP_69.33b निर्विचेष्टो निरुत्साहः MatsP_103.7c निर्विशङ्केन चेतसा MatsP_154.54d निर्विशेषास्तदाभवन् MatsP_144.94f निर्वीर्यैषा न संशयः MatsP_175.73b निर्वृक्षा निस्तृणा भूमिर् MatsP_44.11c निर्वृतिं परमां याति MatsP_154.117c निर्वृतिः परवीरहा MatsP_44.39d निर्वेदाज्जायते तेषां MatsP_144.19c निर्वेदो जायते ततः MatsP_144.19b निर्व्यग्रवृषभाध्युष्ट- MatsP_154.228a निलो गर्भधरो ऽभवत् MatsP_12.12d निवर्तमानैस्तैर्बुद्ध्या MatsP_145.83c निवर्त्य मरणादितः MatsP_154.284f निवसन्ति दिवाकरे MatsP_126.17b निवसन्ति सुरश्रेष्ठ MatsP_61.12c निवसन्ति स्म देवताः MatsP_126.9d निवातकवचाः स्मृताः MatsP_6.28d निवापेष्वथ दत्तेषु MatsP_141.12c निवारयामास सुरैः सहैव MatsP_23.45b निवारिता मया सा नु MatsP_11.24c निवारितो रुद्ररथं जिघृक्षुर् MatsP_138.37c निवार्यात्मनि भाविताम् MatsP_154.582d निवासश्चापि पार्वत्यास् MatsP_85.7e निवासायात्मरूपिणाम् MatsP_154.201b निविश्याथाकरोत्पूजाम् MatsP_24.17c निविष्टमभवन्मधु MatsP_163.51d निविष्टा वर्षपर्वताः MatsP_122.5d निविष्टेन विराजितम् MatsP_174.41b निवीतलोहितोष्णीषा MatsP_93.150c निवीती च भवेत्ततः MatsP_102.16d निवृत्तशैलमायो ऽथ MatsP_153.112a निवृत्तं शिशुको ऽभवत् MatsP_49.24d निवृत्ता सा हराज्ञया MatsP_154.273d निवृत्तिर्ब्रह्मचर्यं च MatsP_145.47c निवृत्तिसमकालाच्च MatsP_145.81a निवृत्तिसमकाले तु MatsP_145.79a निवृत्ते च तथा शुक्रे MatsP_47.90c निवृत्ते पितृकर्मणि MatsP_16.55b निवृत्ते मौसले तद्वत् MatsP_70.11c निवृत्तो ह्य् असुरैः सह MatsP_47.58d निवृत्य प्रणिपत्याथ MatsP_17.61a निवेदयन्ती गुरवे MatsP_100.19a निवेदयामास पितुर् MatsP_11.13a निवेदयेद्ब्राह्मणपुंगवाय MatsP_98.11f निवेदितास्ते शक्राद्याः MatsP_154.6c निवेदिते स्वयं हैमे MatsP_154.121c निवेद्यार्थं सुहृज्जने MatsP_154.117d निवेश्योरुं हुताशने MatsP_175.48b निवेश्यौ सर्वशैलेषु MatsP_92.6c निशम्य तद्दुर्गविधानमुत्तमं MatsP_130.27a निशम्य तन्मयस्यैवं MatsP_139.9a निशम्य तस्या वचनं MatsP_155.10a निशाकरः संचितशार्वरं तमः MatsP_135.74b निशाचरबलं बभौ MatsP_148.91b निशाचरबलानुगः MatsP_150.86d निशाचारिणाम् ईश्वरस्यापि वर्म MatsP_153.188f निशामयध्वं स्वप्नो ऽयं MatsP_131.25c निशां सस्मार भगवान् MatsP_154.56c निशि कृत्वा जले वासं MatsP_101.74a निशितानि धनाधिपः MatsP_150.60b निशि तैलविवर्जितम् MatsP_97.13b निशे भूधरजादेह- MatsP_157.15c निश्चक्राम पुरोत्तमात् MatsP_29.22d निश्चक्रामाद्भुतो बालः MatsP_158.48c निश्चयो नाधिगम्यते MatsP_144.7d निश्चला गण्डकी तथा MatsP_114.22d निश्चलाचलवत्स्थितः MatsP_135.11b निश्चितव्यवसायिनाम् MatsP_105.2b निश्चेरुर्धूमराजयः MatsP_150.97b निश्चेरुर्मन्त्रतेजसा MatsP_153.115b निश्चेरुः पावकार्चिषः MatsP_153.91b निश्छिद्राः सर्व एव हि MatsP_148.28b निश्वसन्तः सुराः सर्वे MatsP_133.50c निषङ्गिणे च ताराय MatsP_47.133a निषधस्तस्य चात्मजः MatsP_12.52b निषधस्योत्तरेण तु MatsP_113.34d निषधस्योत्तरेण तु MatsP_113.60d निषधस्योत्तरेण वा MatsP_114.73d निषधः पर्वतो महान् MatsP_113.12b निषधे पर्वतोत्तमे MatsP_121.66b निषसाद विचेतनः MatsP_153.193b निषसादातुलद्युतिः MatsP_154.122b निषसादासने पद्म- MatsP_153.219a निषादानपि सर्वशः MatsP_121.52d निषिक्तमर्धं देव्यां मे MatsP_158.34a निषिद्धा गिरिदारिणा MatsP_7.56b निष्कामः कुरुते यस्तु MatsP_75.12c निष्कामः कुरुते यस्तु MatsP_93.118e निष्कारणमहं शप्तो MatsP_11.13c निष्कारुण्यात् सुदुःखिताः MatsP_144.68d निष्कृतिर् वास्तु वा मास्तु MatsP_27.31a निष्क्रम्याप्यस्य वदनाद् MatsP_167.18a निष्क्रान्ते तप्तहेमाभं MatsP_158.37a निष्क्रामन्तीह सर्वशः MatsP_125.30d निष्क्रिया निष्परिग्रहाः MatsP_47.88d निष्क्रिया निष्परिग्रहाः MatsP_144.72d निष्टप्तकनकाङ्गदः MatsP_160.20b निष्पतन्त इवादित्याः MatsP_138.8a निष्पन्नाभरणं देवं MatsP_154.446c निष्पन्नेन tathëÂakam MatsP_145.8b निष्पाद्याब्दं तु मानुषम् MatsP_142.3b निष्पावाजाजिधान्यकम् MatsP_60.8d निष्पावाजाजिलवणम् MatsP_62.28c निष्पावार्धप्रमाणां वै MatsP_69.41c निष्पिपेष निशाचरान् MatsP_150.106d निष्पिपेष महीपृष्ठे MatsP_150.48a निष्पिपेष सहस्रशः MatsP_150.37d निष्पिपेष सहस्रशः MatsP_150.64d निष्पिपेषाथ रोषतः MatsP_152.14d निष्पिष्टध्वजपङ्क्तयः MatsP_150.186b निष्पिष्टमुकुटो ऽसुरः MatsP_150.239b निष्पुत्राणामृणापहः MatsP_175.60d निष्पेषणे तयोर्भीमम् MatsP_150.19a निष्प्रकम्पां शिवां सुखाम् MatsP_161.40b निष्प्रभं तु जगत्सर्वं MatsP_129.11a निष्प्रभः सौम्यलक्षणः MatsP_128.9b निष्प्रयत्नायुधं कृतम् MatsP_175.11d निष्प्राणसदृशाकृति MatsP_175.11b निष्फलं तस्य तत्सर्वं MatsP_106.7c निस्तन्द्रा निष्परिग्रहाः MatsP_124.96b निस्त्रपत्वान्न ते लज्जा MatsP_159.28c निहतश्च विरोचनः MatsP_47.72d निहतस्तारकामये MatsP_47.49b निहता दानवाः सर्वे MatsP_47.50a निहता निहता यत्र MatsP_136.50c निहतान्निहतान्दैत्यान् MatsP_137.15a निहता भूरिविक्रमाः MatsP_150.162d निहता वः प्रधानतः MatsP_47.73d निहता विष्णुना संख्ये MatsP_146.24c निहतां च स्ववाहिनीम् MatsP_150.39b निहत्य नमुचिं शक्रस् MatsP_22.60a निहत्य रुक्मकवचः MatsP_44.26a निहत्याथ गदां दण्डस् MatsP_150.19c ni÷ÓaÇkamasuräjahu÷ MatsP_47.70d निःशब्दाक्षोभसलिल- MatsP_154.381c निःशब्दाः पवनाः शुभाः MatsP_113.72d निःशस्त्राः स्थिरसौहृदाः MatsP_15.41d निःशेषं वै न शक्यते MatsP_154.45b निःशेषाघविनाशनम् MatsP_93.159b निःशेषाञ्छूद्रराज्ञस्तु MatsP_47.250a निःशेषानकरोत्प्रभुः MatsP_144.54d निःशेषा वै कलाः पूर्वा MatsP_141.23a निःशेषास्तु तदा कृताः MatsP_144.81d निःशेषे द्वापरे तस्मिंस् MatsP_144.27c निःशेषेष्वथ सर्वेषु MatsP_144.81a निःश्वसन्त इवोरगाः MatsP_163.6d निःश्वसन्दीर्घमुष्णं च MatsP_150.95c निःश्वासपवनाहृतैः MatsP_120.5b निःश्वासानलपिङ्गलम् MatsP_154.232b निःसंनाहा रथैर्विना MatsP_47.76d निःसाधारैर्नगात्मजा MatsP_154.111b निःस्नेहा निरपत्रपाः MatsP_144.69d निःस्वनन्तो ऽम्बुसमये MatsP_135.40c निःस्वाध्यायवषट्कारं MatsP_10.11c नीचस्थः सुविनीतवत् MatsP_27.9d नीचोच्चगृहमाश्रिताः MatsP_128.77d नीतिर्नयविसर्पिणाम् MatsP_154.78b नीतिं यां वो ऽभिधास्यामि MatsP_47.74c नीतौ क्रमाद्देशकाल- MatsP_148.66c नीत्युपायसमन्वितम् MatsP_148.63d नीपस्यैकशतं त्व् आसीत् MatsP_49.52c नीपा इति समाख्याता MatsP_49.53a नीपान् आजघ्निवान् प्रभुः MatsP_49.62b नीपानां कीर्तिवर्धनः MatsP_49.53d नीपाः सुमनसश्चैव MatsP_161.60c नीयन्ते पर्वसंधिषु MatsP_141.32d नीयमानामथाम्बरे MatsP_24.23b नीरजस्ककृतेक्षणा MatsP_120.6d नीलकण्ठस्य पुरतः MatsP_20.15c नीलकण्ठाय वै हरम् MatsP_64.7b नीलकण्ठेन कोपिना MatsP_157.23b नीलकुञ्चितमूर्धजा MatsP_11.50b नीलकुण्डमिति ख्यातं MatsP_22.22c नीलग्रीवाय भीमाय MatsP_132.23a नीलनीरजनेत्राभाम् MatsP_116.11a नीलपर्वतमेव च MatsP_22.69b नीलपीतसितश्यामैः MatsP_161.42a नीललोहितपीताभिः MatsP_174.46a नीलवैडूर्ययुक्ते ऽस्मिन् MatsP_114.84a नीलशाद्वलमण्डितैः MatsP_117.11b नीलशाद्वलसानुकम् MatsP_154.228b नीलश्च निषधश्चैव MatsP_113.22c नीलश्च वैडूर्यमयः MatsP_113.17a नीलसिंहासनस्थश्च MatsP_94.7c नीलस्य तपसोग्रेण MatsP_50.1c नीलं निषधमेव च MatsP_169.5b नीलं वा वृषमुत्सृजेत् MatsP_22.6d नीलः श्यामो विलोहितः MatsP_127.2d नीलः समभवन्नृपः MatsP_50.1b nÅläjanacayopamam MatsP_173.9d नीलाय परमेष्ठिने MatsP_102.23b नीलाश्चागरुभिः सह MatsP_161.63d नीलांश्चैव महानालान् MatsP_118.56c नीलिनी धूमिनी चैव MatsP_49.44c नीलोत्पलदलच्छविः MatsP_154.588b नीलोत्पलदलप्रभम् MatsP_153.106d नीलोत्पलपलाशानां MatsP_163.15c नीलोत्पलमिवाश्मनि MatsP_153.199b नीलोत्पलयुतं पयः MatsP_120.28b नीलोत्पलैः सकह्लारैर् MatsP_118.41a नीलो नाम महाराजः MatsP_49.78a नीलो वर्णान्तिमश्च यः MatsP_119.15b नीहार इति स स्मृतः MatsP_125.22b नीहारेणावृताम्बरे MatsP_167.32b नुतिलवाप्तिफलाशयहेतुतः MatsP_158.19d नु तुल्यतेजाः सुकृतं हि कामये MatsP_41.16a नूनम् एतत् परिणतम् MatsP_7.60a नूनं न वेत्थ तं देवं MatsP_154.344c नूनं राजा भविष्यसि MatsP_33.13d नूपुरारावरम्याणि MatsP_130.24a नृगस्य केकयास्तथा MatsP_48.20d नृचक्षुषस्तु दायादो MatsP_50.82c नृचक्षुः सुमहायशाः MatsP_50.82b नृणां प्रीताः पितामहाः MatsP_21.40b नृत्यगीतपरा नित्यं MatsP_82.29c नृत्यगीतविशारदाः MatsP_161.76b नृत्यतेति तदादिशत् MatsP_24.28d नृत्यन्ती kÃmapŬità MatsP_24.29d नृत्यन्तीष्वप्सरःसु च MatsP_163.105b नृत्यमाना इव नटा MatsP_136.31a नृत्यरङ्गे तु शैलजा MatsP_154.550d नृत्येनाप्सरसामपि MatsP_154.495d नृदेवस्येह जज्ञिवान् MatsP_144.59d नृपकोटिसहस्रेण MatsP_92.21a नृपलक्षणसंयुतम् MatsP_21.34d नृपं च जनमेजयम् MatsP_50.60d नृपंजयाच्च विरथ MatsP_49.79c नृपात्सुनीथाद्भविता MatsP_50.82a नृपेष्वथ प्रनष्टेषु MatsP_47.255c नृपोत्तमो वसुमानब्रवीत् तम् MatsP_41.18d नृपो ऽभिषिक्तः प्रथमं पृथिव्याम् MatsP_8.12b नृषिगन्धर्वसेविते MatsP_107.14b नृसिंहं समुपाद्रवत् MatsP_163.94b नेच्छन्त्यपि महाफलम् MatsP_154.414b नेतदेव समाचरेत् MatsP_93.154d नेत्रद्वयं पद्मनिभं तथेन्दोर् MatsP_57.11c नेत्राणि सफलान्यद्य MatsP_154.481c नेत्राणि संपूज्यतमानि शम्भोः MatsP_55.15b नेत्राभ्यां रोषजं जलम् MatsP_173.17b नेत्रे चन्द्रार्धधारिण्यै MatsP_63.8a नेत्रे चास्मि भगस्य हि MatsP_155.7b नेत्रे मदनवासिन्यै MatsP_64.9a नेदानीं तु प्रवेक्ष्यामि MatsP_27.25c नेदुर्दानवपुंगवाः MatsP_173.27d नेदुर्व्यालमृगा अपि MatsP_147.23b नेमिदैत्यस्तु तान्दृष्ट्वा MatsP_150.161c नेमिस्तु हरिचक्रस्य MatsP_22.14c नेमिः स्वान्दानवाधिपः MatsP_150.160b नेमुरूचुश्च सहिताः MatsP_132.4c नेम्यः षडृतवः स्मृताः MatsP_125.43d नेयम् आह्वयितव्या ते MatsP_31.15c नेर्ष्यासूया भयं तथा MatsP_123.22b नेष्टारं चैव पार्थिव MatsP_167.9d नैगमेयश् च पृष्ठजाः MatsP_5.26d नैतत्प्राज्ञस्तु कुर्वीत MatsP_28.7c नैतदल्पमहं मन्ये MatsP_154.279c नैतदेवं करिष्यामि MatsP_20.36a नैतद्विशीलाय न दाम्भिकाय MatsP_55.29a नैत्यकं बलिमेव च MatsP_17.61d नैध्रुवो नित्य एव च MatsP_145.105d नैभिर्विरहितो रमे MatsP_154.528d नैमिषं पुष्करं चैव MatsP_110.1c नैमिषारण्यवासिनः MatsP_1.4b नैमिषे लिङ्गधारिणी MatsP_13.26b नैयग्रोधं dantakëÂham MatsP_69.29a नैर्मल्यं भावशुद्धिश्च MatsP_102.1a नैव गच्छति तत्पदम् MatsP_104.11b नैव दास्यति पुत्रस्ते MatsP_48.73c नैव दृष्टं रणे पापं MatsP_103.21c नैव योगमवाप्नुयात् MatsP_109.10b नैवं मां वक्तुमर्हसि MatsP_26.8d नैवंविधा भवेत्सृष्टिर् MatsP_4.31c नैवाङ्को लक्षणाकारः MatsP_154.187c नैवातिसात्त्विकः कश्चिन् MatsP_165.16a नैवाभिचारैरपि वागधीशः MatsP_23.33d नैवास्मि कुटिला शर्व MatsP_155.6a नैवेद्यधूपादिभिरिन्दुपत्नीम् MatsP_57.14b नैवेद्येन च कामिनी MatsP_70.41f नैशस्य तमसः क्षयम् MatsP_174.25d नैशं vÃk­tacƬasya MatsP_18.3c नैशेन तमसा वृतम् MatsP_128.3d नैषधश्च नराधिपः MatsP_12.56d नैषो ऽवसर इत्युत MatsP_140.22b नोक्तं त्रेतायुगे शेषं MatsP_142.40a नो चेत्पतिष्ये शिखरात् MatsP_155.27c नोत्कटा लवणं विना MatsP_84.7b नोत्तरेण पराङ्मुखाः MatsP_93.98d नोदितः किंशुकद्रुमः MatsP_150.237b नोपदेष्टव्यो विनयस् MatsP_49.20c नोपरिष्टाच्च ववृषुः MatsP_163.24b नोपसर्गभयं किंचित् MatsP_10.30a नोपस्करेषूपविशेन् MatsP_7.38c नोपैति यो हि धर्मेण MatsP_32.33c नो लक्ष्यते क्व गतमम्बरमध्य इन्दुस् MatsP_100.9c नौर् इयं सर्वदेवानां MatsP_1.30a नौर् उपप्लवसंचारो MatsP_33.20a न्यकृन्तद्दानवान्रणे MatsP_150.91d न्यग्रोधपरिमण्डलः MatsP_142.62f न्यग्रोधपरिमण्डलाः MatsP_142.61d न्यग्रोधश्च सुनामा च MatsP_44.74c न्यग्रोधः पुष्करद्वीपे MatsP_123.39a न्यग्रोधैश्च तथाश्वत्थैः MatsP_118.3c न्यग्रोधो रोहिणो महान् MatsP_113.62b न्यग्रोधौ तु स्मृतौ बाहू MatsP_142.62a न्यपतन्नसुरास्तूर्णं MatsP_136.28c न्ययोजयत योगवित् MatsP_168.13d न्यवर्तत न सा चैव MatsP_32.25c न्यवसच्च स्वयं नृपः MatsP_118.62b न्यवसद्देवसद्मनि MatsP_36.1b न्यवसन्मुदितः सुखी MatsP_35.3b न्यवेदयत धार्मिकः MatsP_120.46b न्यस्तचिन्तो ऽभवत्क्षणात् MatsP_159.33b न्यस्तदण्डा महायोगा MatsP_142.59c न्यस्तशस्त्रा वयं सर्वे MatsP_47.76c न्यस्तशस्त्रेषु दैत्येषु MatsP_47.78c न्यस्ते शस्त्रे ऽभये दत्त MatsP_47.87a न्यायतो धर्मतश्चैव MatsP_32.20c न्यायेनैवागतं च यत् MatsP_145.50b न्याय्यं रविकुलर्षभ MatsP_164.15d न्युब्जमुत्तरतो न्यसेत् MatsP_17.27b न्यूनं तत्स्याद्द्वयेन च MatsP_145.3b न्यूने तु दिवसैस् त्रिभिः MatsP_7.52d पक्षजन्तुनिषेवितम् MatsP_172.29d पक्षद्वयमपीश्वराः MatsP_133.18d पक्षयोः शुक्लकृष्णयोः MatsP_123.33d पक्षयोः शुक्लकृष्णयोः MatsP_141.28d पक्षवन्त इवाचलाः MatsP_138.2d पक्षं वैश्येषु चैव हि MatsP_18.2d पक्षाभ्यां चारुपत्राभ्याम् MatsP_174.45a पक्षिणः पशवस्तथा MatsP_144.80b पक्षिणामपि संचारैर् MatsP_117.2c पक्षिणां पुत्रपौत्रकम् MatsP_6.37b पक्षिणां स्थावरैः सह MatsP_145.4b पक्षिणो विनतापुत्रा MatsP_146.22a पक्षिपङ्क्तिविराजितम् MatsP_173.4b पक्षिप्रवरहंसः MatsP_174.4b पक्षिसंघान्मनोहरान् MatsP_118.52d पक्षे पञ्चदशीषु च MatsP_17.2d पक्षोपवासी यो दद्याद् MatsP_101.54a पङ्कजैरिव भूः स्तृता MatsP_149.13d पङ्काङ्किताक्षी च वरासुरीणाम् MatsP_139.30b पङ्केनाचितवल्कलाः MatsP_129.9b पङ्क्तिपावनपावनः MatsP_16.12b पङ्क्तिश्च बृहती चैव MatsP_125.47c पङ्क्तीकृतानि राजन्ते MatsP_130.20a पच्यन्ते नरके पुनः MatsP_109.24d पञ्च कुण्डानि राजेन्द्र MatsP_104.13a पञ्चगव्यजलेन च MatsP_73.8d पञ्चगव्यजलेन तु MatsP_81.5d पञ्चगव्यसमन्वितम् MatsP_58.39d पञ्चगव्यसमन्वितान् MatsP_68.22d पञ्चगव्यं च कुम्भेषु MatsP_67.6a पञ्चगव्यं च फाल्गुने MatsP_60.36b पञ्चगव्यं च बिल्वं च MatsP_62.26a पञ्चगव्यं च संप्राश्य MatsP_56.6e पञ्चगव्यं च संप्राश्य MatsP_80.6a पञ्चगव्यं ततः पीत्वा MatsP_77.6a पञ्चगव्यं ततो बिल्वं MatsP_95.23a पञ्चगव्येन सर्षपैः MatsP_57.5b पञ्च गास्तु पयस्विनीः MatsP_101.29d पञ्च चास्य वराङ्गनाः MatsP_46.3d पञ्च चैवात्र संख्यया MatsP_142.24d पञ्च तत्र महारथाः MatsP_43.45b पञ्च तस्य महात्मनः MatsP_48.30b पञ्च दद्याद् अशक्तिमान् MatsP_83.37d पञ्चदशी च माघस्य MatsP_17.4c पञ्चदश्यां च सम्पूज्य MatsP_95.17a पञ्चदश्यां तु पूर्णिमा MatsP_141.55b पञ्चदश्यां तु वै कलाम् MatsP_126.72b पञ्चदश्यां पयोव्रतः MatsP_101.29b पञ्चदश्यां मया क्षयः MatsP_141.56d पञ्चदश्यां महाबलौ MatsP_159.4b पञ्च देवसुतोपमाः MatsP_43.6b पञ्च देवसुतोपमाः MatsP_48.76b पञ्चधा नामविश्रुता MatsP_145.88d पञ्चधा भिद्यते नृषु MatsP_174.28b पञ्चधा ह्यार्षकं स्मृतम् MatsP_145.64b पञ्चपञ्चाशदब्दानि MatsP_24.31a पञ्च पुत्रानकल्मषान् MatsP_48.90b पञ्चबाणाभितप्ताङ्गः MatsP_20.29c पञ्चभङ्गसमन्वितम् MatsP_93.22b पञ्चभिर्जन्मसम्बन्धैर् MatsP_19.12e पञ्चभिर्जन्मसम्बन्धैः MatsP_20.1c पञ्चभिर्मध्यमः प्रोक्तस् MatsP_91.2c पञ्चभिस्त्वधमः स्मृतः MatsP_88.2d पञ्चभिस्त्वधमः स्मृतः MatsP_89.2d पञ्चभिः सप्तभिर्वापि MatsP_93.135a पञ्चमश्च यजुश्चैव MatsP_50.28a पञ्चमस्तिलशैलः स्यात् MatsP_83.5c पञ्चमस्तु भरद्वसुः MatsP_145.109b पञ्चमस्य मनोस् तद्वद् MatsP_9.19a पञ्चमं कृतलक्षणम् MatsP_45.2d पञ्चमं च पुनर्मध्ये MatsP_68.21a पञ्चमं तस्य धीमतः MatsP_3.40d पञ्चमः पञ्चदश्यां च MatsP_47.242a पञ्चम्यां पाकशासनः MatsP_159.5b पञ्चम्यां प्रतिपक्षं च MatsP_66.11a पञ्चम्यां लघुभुङ्नरः MatsP_79.2b पञ्च यज्ञाः प्रकीर्तिताः MatsP_52.16d पञ्चयोजनविस्तीर्णं MatsP_108.9a पञ्चयोजनविस्तीर्णं MatsP_111.8a पञ्चयोजनविस्तृतम् MatsP_153.203d पञ्चयोजनविस्तृताम् MatsP_161.39d पञ्चरत्नफलैः पुष्पैर् MatsP_68.22e पञ्चरत्नसमन्वितम् MatsP_67.6d पञ्चरत्नसमन्वितम् MatsP_95.15d पञ्चरत्नसमन्वितान् MatsP_56.10b पञ्चरत्नसमन्वितान् MatsP_67.19d पञ्चरत्नसमन्वितान् MatsP_69.43b पञ्चरत्नसमन्विताम् MatsP_58.44b पञ्चरत्नसमन्विताम् MatsP_63.23d पञ्चरत्नसमायुक्तं MatsP_61.45c पञ्चरत्नसमायुक्तं MatsP_93.22a पञ्च राजर्षिसम्भवाः MatsP_48.16b पञ्चवर्णेन तत्त्ववित् MatsP_58.21d पञ्चवर्णैः समाकीर्णैर् MatsP_118.39c पञ्च वर्षशतान्येवं MatsP_25.30a पञ्चविंशतिऋत्विजः MatsP_58.16b पञ्चविंशतिकोटयः MatsP_61.40b पञ्चविंशतिमं यदा MatsP_68.7b पञ्चविंशतिरप्यथ MatsP_58.41f पञ्चविंशत्सहस्राणि MatsP_53.23c पञ्चविंशे स्थितः कल्किश् MatsP_47.251a पञ्च वीराः प्रकीर्तिताः MatsP_47.24d पञ्च शेषास्तु पाण्डवाः MatsP_103.4d पञ्च सूना गृहस्थस्य MatsP_52.16a पञ्चसूनापनुत्तये MatsP_52.15b पञ्चस्वेतेषु सर्वशः MatsP_122.41b पञ्चाग्निमध्ये च तपस् MatsP_35.16c पञ्चाग्निः स्नातकश्चैव MatsP_16.7c पञ्चाङ्गानि पुराणेषु MatsP_53.65a पञ्चातपसहाश्च ये MatsP_175.35d पञ्चात्मके यो विषये MatsP_145.49a पञ्चानां चैव पञ्चालान् MatsP_50.4a पञ्चानृतान्याहुर् अपातकानि MatsP_31.16d पञ्चाब्दा ब्रह्मणः सुताः MatsP_141.15f पञ्चाब्दा ये युगात्मकाः MatsP_141.19b पञ्चाब्दा वै द्विजाः स्मृताः MatsP_126.70d पञ्चाब्दांस्तु निबोधत MatsP_141.17d पञ्चामृतेन स्नपनं MatsP_101.33a पञ्चारेण त्रिणाभिना MatsP_125.38b पञ्चालरक्षिणो ह्य् एते MatsP_50.4c पञ्चालराजो विक्रान्तः MatsP_20.25a पञ्चालान्वयसम्भूतं MatsP_20.20c पञ्चालो नाम यक्षो ऽयं MatsP_157.18a पञ्चाशच्च सहस्राणि MatsP_124.14c पञ्चाशच्च सहस्राणि MatsP_124.42c पञ्चाशद्वाथ विंशतिः MatsP_58.50d पञ्चाशद्वाथ षट्त्रिंशत् MatsP_58.41e पञ्चाशीतिसहस्राणि MatsP_43.26a पञ्चाशीतिसहस्राणि MatsP_142.72c पञ्चास्यं चतुराननम् MatsP_132.4d पञ्चेन्द्रियसमन्वितः MatsP_107.9d पञ्चेन्द्रियसमन्वितः MatsP_108.4b पञ्चेन्द्रियसुखैर्नित्यं MatsP_130.21c पञ्चेषवस्ते मकरध्वजेन MatsP_139.23b पञ्चैता गतयः स्मृताः MatsP_143.34d पञ्चैता वीरमातरः MatsP_46.4d पञ्चैते पाण्डवेभ्यस्तु MatsP_50.51a पञ्चैते विहिता यज्ञाः MatsP_52.15a पञ्जरे शकुना इव MatsP_135.62d पटोलीकारवेल्लकैः MatsP_118.28b पट्टिशानां च सर्वतः MatsP_140.14d पट्टिशैर्मुशलैः पाशैर् MatsP_152.2a पट्टिशैः सूदिताः केचित् MatsP_138.15a पठते च शृणोति च MatsP_108.34b पठते विजयावहम् MatsP_140.85b पठध्वमिति तान्ब्रूयाद् MatsP_58.27c पठन्नास्ते ह्युदङ्मुखः MatsP_93.131d पठन्ब्रह्म च शाश्वतम् MatsP_25.38d पठन् ब्रह्माधिगच्छति MatsP_13.58b पठेच्च भक्त्याथ मतिं ददाति MatsP_78.11b पठेत्पौष्करकं हरेः MatsP_171.70d पठ्यते वेदवादिभिः MatsP_58.4d पठ्यते शुभसप्तमी MatsP_80.12d पठ्यन्ते दश धेनवः MatsP_82.17b पठ्यमानमथ वानुमोदते MatsP_97.20b पणवडिण्डिमज्यास्वनप्रघोषैः MatsP_138.56b पणवान्पटहानपि MatsP_138.3d पण्डितं प्रथमं प्राहुर् MatsP_46.23c पण्यस्त्रीणां सदाचारं MatsP_70.1e पतङ्गानां च पार्थिव MatsP_169.12d पतङ्गाः कुटजास्तथा MatsP_161.63b पतञ्जलिरिति स्मृताः MatsP_6.41d पतते च तथा भुवि MatsP_134.11d पतत्यसौ पुण्यकृत्पुण्यकीर्तिः MatsP_38.21b पतत्येकं तु मध्याह्ने MatsP_124.35a पतद्भिः पतितैरपि MatsP_149.13b पतन्ति प्रमथार्णवे MatsP_140.39d पतन्ति प्रमथाः सुराः MatsP_140.13d पतन्ति रक्षार्थमिवार्णवौघे MatsP_140.70d पतन्ति शस्त्राणि तथोज्ज्वलानि MatsP_23.43a पतन्ति ह्युदधेर्जले MatsP_140.12d पतन्तीनामिवाम्बरात् MatsP_136.36d पतन्तीभिर्जगत्सर्वं MatsP_153.104c पतमानैः सुरेतरैः MatsP_138.16b पतस्युदीर्णाम्बुधरप्रकाशः MatsP_37.7c पतंगैः पतगैरश्वैर् MatsP_126.47a पताकाध्वजसंयुताः MatsP_58.9d पताकाभिरलंकृतम् MatsP_174.46b पताकिना रथेनाजौ MatsP_153.73a पताकिनी गजशतवाजिनादिता MatsP_153.28b पतितश्चागमत्खड्गः MatsP_153.209c पतितस्य रथोपस्थे MatsP_150.240c पतितं तत्सरिद्वरां MatsP_146.10a पतितं सेनयोर्मध्ये MatsP_149.12a पतिताव् अग्रतस्तदा MatsP_21.31d पतिते तु गजे तस्मिन् MatsP_153.68a पतितो ऽभिशस्तः क्लीबः MatsP_16.14a पतित्वे शंकरो मया MatsP_157.10b पतिपुत्रधनादिभिः MatsP_154.159b पतिपुत्रधनादिभिः MatsP_154.159d पतिमाप्स्यसि संमतम् MatsP_154.138b पतिरुक्तः सदैव हि MatsP_154.166d पतिर्नार्या कदाचन MatsP_154.164d पतिलाभानुशंसनम् MatsP_154.173b पतिष्यता भूमितलं नरेन्द्र MatsP_41.7d पतिं प्राप्तुं समुद्यता MatsP_154.325d पतिं मे वदतां वरम् MatsP_15.7d पतिः सख्याश्च यः पतिः MatsP_31.19b पत्तनं कोशकरणम् MatsP_163.66a पत्तिनस्त्वपरे दैत्या MatsP_173.26a पत्त्रभुग्वारिभोजनः MatsP_148.11b पत्त्रैर्द्वादशभिर्युक्तं MatsP_62.16c पत्त्रैर्द्वादशसंयुक्तं MatsP_97.5c पत्त्रैर् मरकतैर् नीलैर् MatsP_119.9c पत्नी च तस्याप्रतिमा मुनीन्द्र MatsP_100.6c पत्नी तु मध्यमं पिण्डं MatsP_16.53c पत्नीभिरानन्दकरः सुराणाम् MatsP_55.31b पत्नीभ्यः पुत्रपौत्रकान् MatsP_6.1b पत्नीभ्यो ऽन्नं कुशेषु सः MatsP_16.41b पत्नीमेवाप rÆpìhyÃm MatsP_4.33c पत्नी वै ममता नाम MatsP_48.32c पत्नी सपत्नी संजाता MatsP_100.32c पत्नी संजीविता पुनः MatsP_47.113b पत्नी हिमवतो मता MatsP_13.7b पत्नी ह्य् अंशुमतः श्रेष्ठा MatsP_15.18c पत्न्यर्थं देवदेवस्य MatsP_159.9a पत्न्यर्थं पद्मसम्भवः MatsP_146.57d पत्न्यश्चापि पतींस्तथा MatsP_131.12b पत्न्यामापन्नसत्त्वायाम् MatsP_49.17a पत्न्या सह पुरान्तकः MatsP_154.495b पत्न्या सह यथोचितम् MatsP_154.494b पत्न्यास्तु भाजनं दद्याद् MatsP_71.16c पत्या सह मुदान्विता MatsP_11.38b पत्यौ नार्याः प्रतिष्ठितम् MatsP_154.165d पत्रपुष्पफलोपगाः MatsP_161.66b पदमत्यन्तमश्नुते MatsP_60.44d पदमभ्येति शांकरम् MatsP_13.56b पदमानन्त्यम् अश्नुते MatsP_93.116d पदमापुस्तपोबलात् MatsP_21.39b पदमाप्नोति वैष्णवम् MatsP_53.41f पदमिन्द्रस्य गच्छति MatsP_93.137d पदं न यद्रथतुरगैः पुरद्विषः MatsP_154.457a पदातयो द्विगुणपथान् हरप्रियाः MatsP_154.457d पदातिरथ वित्तेशो MatsP_150.69a पदातिरपदानुगः MatsP_160.2b पदातिरेको बहुभिर् MatsP_149.7a पदातिर्धनदं नदन् MatsP_150.100d पदातिर्धरणीं गतः MatsP_150.42d पदादपि पदं तदा MatsP_150.111b पदान्य् अष्टाव् अनुव्रजन् MatsP_17.60b पदार्थानि सदैव तु MatsP_154.294b पदा शस्त्रविवर्जितौ MatsP_150.206d पदे ब्रह्मणि विश्वेशं MatsP_168.13c पद्गमा नैषधैः सह MatsP_114.53d पद्भ्यम् एव महायशाः MatsP_115.18b पद्मकैश्चन्दनैर्बिल्वैः MatsP_118.6a पद्मगन्धाश्च जायन्ते MatsP_114.71a पद्मगर्भसमद्युतिः MatsP_94.1b पद्मगर्भं चतुर्मुखम् MatsP_58.22b पद्मगर्भोद्भवस्तदा MatsP_147.16b पद्मद्वयं तक्षकश्च MatsP_133.33a पद्मनाभस्त्रिविक्रमः MatsP_174.35b पद्मनाभं हृषीकेशं MatsP_170.23c पद्मपत्त्रनिभेक्षणाः MatsP_114.70d पद्मपत्त्रनिभैः करैः MatsP_119.34b पद्मपत्त्रायताक्षाश्च MatsP_142.60a पद्मपत्त्रायतेक्षणा MatsP_11.49b पद्मपत्रस्थितं पयः MatsP_158.46d पद्मपत्राभलोचनम् MatsP_154.230d पद्मपत्रे तु तद्वारि MatsP_158.41c पद्मपत्रे स्थितं पयः MatsP_158.42b पद्मप्रभाः पद्मवर्णाः MatsP_114.70c पद्मप्रिये रोहिणि नाम लक्ष्मीः MatsP_57.13c पद्मबिल्वार्कधत्तूर- MatsP_15.37c पद्ममध्ये ऽभवत्पुरा MatsP_164.2d पद्ममीनकुलाकुलाः MatsP_121.70b पद्मयोनिः पितामहः MatsP_132.10b पद्मरागच्छदानि तु MatsP_119.8d पद्मरागदलान्वितम् MatsP_55.21d पद्मरागमयेनेव MatsP_150.233a पद्मरागमहारत्न- MatsP_148.94c पद्मरागयुतः कार्यो MatsP_90.3c पद्मरागविनिर्मिताः MatsP_154.519d पद्मरागविभूषितः MatsP_72.27d पद्मरागेन्द्रनीलानि MatsP_119.13a पद्मरागैश्च संयुताः MatsP_72.31d पद्मरागैः ससौवर्णैर् MatsP_90.4c पद्मरूपमभूदेतत् MatsP_164.2a पद्मवत्तेन स स्मृतः MatsP_123.39b पद्मस्यान्तरतो यत्तद् MatsP_169.14a पद्महस्तं सुशोभनम् MatsP_79.4d पद्मं कृष्णतिलैः कृत्वा MatsP_79.5a पद्मं नाभ्युद्भवं चैकं MatsP_168.15a पद्मं सकर्णिकं कुर्यात् MatsP_98.3c पद्मानां चैव धर्मवित् MatsP_93.145b पद्मान्यथादाय ततो बहूनि MatsP_100.14c पद्माश्वतरतक्षकाः MatsP_6.39d पद्मासन नमस्ते ऽस्तु MatsP_102.29a पद्मासनः पद्मकरः MatsP_94.1a पद्मेन चैकेन तथार्बुदेन MatsP_23.39b पद्मेन्दुप्रतिमाननाः MatsP_116.19d पद्मोत्पलानि रजसा MatsP_64.12c पद्मोदरायै जठरम् MatsP_62.12c पद्येतदेवं शर्मिष्ठे MatsP_32.5a पनसः पत्त्रभासुरः MatsP_113.50d पनसाः सह चन्दनैः MatsP_161.60b पपात चक्रं दैत्यस्य MatsP_153.198c पपात जम्भस्य शिरः सकुण्डलम् MatsP_153.153d पपात न ममार च MatsP_152.22d पपात पतगेशवत् MatsP_140.28d पपात परुषप्रांशुः MatsP_154.244a पपात परुषस्वनः MatsP_153.191d पपात पाण्योर् उपरि MatsP_1.17c पपात भूतले दीप्तं MatsP_150.102c पपात भूमौ निःसंज्ञो MatsP_150.21a पपात मुनिशापेन MatsP_140.33c पपात रथकूबरे MatsP_150.75b पपात वक्षसि तदा MatsP_135.55c पपात वज्राभिहतः MatsP_135.56c पपाताचलसंनिभः MatsP_153.67d पपाताथ भुवस्तले MatsP_14.7b पपातासुरवक्षसि MatsP_153.127b पपौ मन्मथवर्धनम् MatsP_120.30d पपौ रुधिरमुत्तमम् MatsP_140.26b पप्रच्छ तं शुभतनुर् MatsP_154.523c पप्रच्छ मधुसूदनम् MatsP_2.1b पप्रच्छ विनयोपेतः MatsP_103.23c पप्रच्छ स पुरोधसम् MatsP_92.21d पप्रच्छ सुरसूदनः MatsP_72.8d पप्रच्छुर् दीर्घसंहिताम् MatsP_1.4d पप्रच्छुस्तं प्रयोजनम् MatsP_154.311b पप्रच्छुस्तां पुनस्तथा MatsP_154.320b पप्रच्छुस्ते पुरोधसम् MatsP_12.4d पप्रच्छुः खचरं वसुम् MatsP_143.17d पप्रच्छुः सूतनन्दनम् MatsP_113.79d पम्पातीर्थं च शाश्वतम् MatsP_22.49b पयश्चाजाविकं तथा MatsP_15.38b पयसा पायसेन च MatsP_17.34b पयसां वर्षतो धरा MatsP_166.16b पयस्तु दधिसंनिभम् MatsP_121.4b पयस्विनीं वृक्षमध्याद् MatsP_59.11e पयस्विनीः शीलवतीश्च दद्याद् MatsP_98.11a पयस्विनीः शीलवतीः MatsP_69.48c पयः क्षरन्ति ते दिव्यम् MatsP_118.62c पयोदस्तु ह्रदो नीलः MatsP_121.68a पयोदाः ससृजुर्यथा MatsP_135.58d पयोधरविनादितम् MatsP_173.4d पयोधरसमा बभुः MatsP_135.16b पयोमूलफलैर् वापि MatsP_16.4c पयोष्णी प्राङ्मुखा परा MatsP_22.63b पयोष्णीसंगमस्तथा MatsP_22.32b पयोष्ण्यां पिङ्गलेश्वरी MatsP_13.43d परतो ब्रह्मणः स्मृताः MatsP_15.26d परत्र च स्वर्गफलानि भुङ्क्ते MatsP_171.66d परत्वेन ऋषन्ते वै MatsP_145.86a परत्वेनर्षयो यस्मान् MatsP_145.90c परभार्यापहारकः MatsP_10.5b परमर्षिस्ततः स्मृतः MatsP_145.81d परमं तोषमागतः MatsP_148.14d परमं पदं प्राप्नोति MatsP_101.64e परमात्मा जनार्दनः MatsP_23.17d परमात्मा दिवाकरः MatsP_74.15b परमाधिपतिर्मयः MatsP_137.4d परमानन्दकारकम् MatsP_23.4d परमानन्दकारकम् MatsP_101.53f परमानन्दमुक्तिदः MatsP_57.24b परमानुग्रहाय वै MatsP_175.55d परमायुस्तदा नृणाम् MatsP_144.27b परमायुः शतं त्वेतन् MatsP_145.6a परमायुः शतं नृणाम् MatsP_144.46d परमार्थक्रियाश्रयम् MatsP_154.326d परमास्त्रे ऽतिदुर्धरे MatsP_153.98d परमास्त्रे प्रतापिनि MatsP_150.114b परमां सिद्धिमाप्नोति MatsP_53.24c परमां सिद्धिमाप्नोति MatsP_59.19c परमां सिद्धिमाप्नोति MatsP_67.23a परमेषुस् तथैव च MatsP_48.10d परम्परागतं धर्मं MatsP_142.42a परर्द्धिरचितां गुहाम् MatsP_120.33d परशुं चारुगुप्तं च MatsP_47.16c परश्वधहतः शूरः MatsP_138.45a परश्वधायुधो दैत्यो MatsP_153.30a परश्वधेन तीक्ष्णेन MatsP_138.44a परश्वधैस्तत्र शिलोपलैश्च MatsP_138.31a परश्वधैः पट्टिशैश्च MatsP_136.39a परस्त्रिवर्गाद् ओंकारस् MatsP_167.65a परस्त्रीषु च सर्वदा MatsP_52.10d परस्परकृतागसः MatsP_138.6b परस्परकृतागसः MatsP_140.10d परस्परजयैषिणाम् MatsP_149.4b परस्परजयैषिणाम् MatsP_175.1d परस्परनिमित्तेन MatsP_144.62c परस्परभयार्दिताः MatsP_144.67d परस्परमथाब्रुवन् MatsP_47.205b परस्परमनुग्रहात् MatsP_142.52d परस्परमवेक्षन्ते MatsP_161.69a परस्परसमाश्रयात् MatsP_123.58b परस्परस्य द्विगुणो MatsP_122.83c परस्परं च निन्दन्ति MatsP_131.41c परस्परं च सम्बन्धः MatsP_4.2a परस्परं च हत्वा तु MatsP_47.256c परस्परं विभिन्नास्ते MatsP_144.9a परस्परं व्यलीयन्त MatsP_150.182a परस्परं व्यलीयन्त MatsP_153.147c परस्परं स्थिता ह्येवं MatsP_128.78c परस्पराधिकाश्चैव MatsP_123.54a परस्परानुप्रवेशाद् MatsP_128.12c परस्परेण कलहं MatsP_138.18a परस्परेण द्विगुणा MatsP_121.64a परस्परोत्थितो ह्यग्निर् MatsP_51.29a परस्य गौरवान्मुक्तः MatsP_146.51a परस्य नो मर्मसु ते पतन्ति MatsP_36.11c परस्य परतापन MatsP_140.61d परस्वादं चतुष्पदम् MatsP_48.48d परस्वानाम् अनादानम् MatsP_145.46c परं कौतूहलं हि मे MatsP_30.11d परं कौतूहलं हि मे MatsP_104.3d परं कौतूहलं हि मे MatsP_108.7d परं च धर्मं परमं च विश्वं MatsP_163.99c परं च मन्त्रं परमं हविश्च MatsP_163.99b परं च योगं परमां च वाणीम् MatsP_163.100b परं त्विलावृतं पश्चाद् MatsP_113.33c परं नारायणात्मकम् MatsP_164.19b परं पदमनुस्मर MatsP_171.12d परं पदं याति पिनाकपाणेः MatsP_95.38d परं परस्यापि परं च दान्तं MatsP_163.103c परं परस्यापि परं च देवम् MatsP_163.101b परं परस्यापि परं च भूतं MatsP_163.101c परं परस्यापि परं निधानं MatsP_163.103a परं परस्यापि परं पवित्रम् MatsP_163.103b परं परस्यापि परं महत्त्वम् MatsP_163.102b परं परस्यापि परं महद्यत् MatsP_163.102c परं परस्यापि परं रहस्यं MatsP_163.102a परं ब्रह्म सनातनम् MatsP_97.2b परं ब्रह्माधिगच्छति MatsP_61.56d परं रहस्यं परमां गतिं च MatsP_163.100c परं शरीरं परमं च ब्रह्म MatsP_163.100a परं हितं बालविवर्धनं च MatsP_68.42b पराङ्मुखा भीममुखैः कृता रणे MatsP_136.66c पराङ्मुखो रणात्तस्मात् MatsP_152.36c पराजयं महेन्द्रस्य MatsP_150.209a पराजित्य महासुरः MatsP_161.26b परान्कवचधारिणः MatsP_44.26b परान्नान्यभिकाङ्क्षन्तः MatsP_141.69c परान्परशुना जघ्ने MatsP_153.31a परा प्रिया ह्यवाप यद्भृतोष्णशोणितासवं MatsP_153.138c पराभवमवाप्स्यथ MatsP_47.202b पराभवाय देवानाम् MatsP_47.81c परावरविदो जनाः MatsP_163.97d परावरविशेषज्ञौ MatsP_171.5c परावहः संवहश्च MatsP_163.32c परा वेत्रवती तथा MatsP_22.20d पराशरसुतः श्रीमान् MatsP_164.17c पराशरस्य वीर्येण MatsP_14.15c पराशरागस्त्यमुखा महर्षयः MatsP_133.67d परां च सिद्धिं च परं च देवं MatsP_163.99a परां निर्वृतिमागमत् MatsP_112.19d परां शान्तिं प्राप्नुयुः प्रेत्य चेह MatsP_39.28d परिक्रान्ता यथाक्रमम् MatsP_144.108b परिक्रान्तेषु लघुषु MatsP_143.8c parikrŬate बाललीलाविहारी MatsP_154.577c परिक्षिपन्तो मुदितास् MatsP_162.16c परिखाशतगम्भीराः MatsP_130.26e परिगच्छति सूर्यो ऽसौ MatsP_124.44a परिगृह्य त्वया कृतम् MatsP_61.15d परिगृह्य मया कृतम् MatsP_53.6b परिगृह्योदपात्रकम् MatsP_17.59b परिग्रहो न तेष्वस्ति MatsP_144.83c परिघं च हरिं चैव MatsP_44.29a परिघेण दृढाहतः MatsP_135.49b परिघेण निमिर्दैत्यो MatsP_151.7a परिघेणाग्निवर्चसा MatsP_152.13b परिघैराहताः केचिद् MatsP_136.42a परिघैर्भिन्नमस्तकाः MatsP_175.9b परिघैश्चोत्तमायसैः MatsP_173.30b परिचक्राम वीर्यवान् MatsP_173.18d परिचर्यां च पार्थिव MatsP_92.26d परिचारयज्ञाः शूद्राश्च MatsP_142.50c परिचिन्त्य स कालज्ञः MatsP_34.9a परिच्छित्तिस्त्वमर्थानां MatsP_154.78c परिच्छिन्नानि सर्वशः MatsP_123.57b परिच्छिन्नास्तु तत्र ते MatsP_123.56b परिच्छिन्नाः परस्परम् MatsP_123.53d परिच्छिन्ने ऽप्यसंदिग्धे MatsP_154.162a परिच्युतः प्रपताम्यल्पपुण्यः MatsP_38.1d परिज्वलत्कनकसहस्रतोरणं MatsP_154.467a परिणाहप्रमाणाभ्यां MatsP_142.71c परिणाहः समन्ततः MatsP_122.2d परिणाहोच्छ्रये तुल्या MatsP_145.7a परिणाहो ऽत्र मण्डले MatsP_124.7d परिणाहो ऽस्य यः स्मृतः MatsP_128.84b परिणीतानि यानि स्युर् MatsP_70.27c परिणीता सुदुर्मुखा MatsP_10.3d परितः कीटकामुकः MatsP_20.29b परितुष्टः पितामहः MatsP_175.65d परित्यजति यः prÃïä MatsP_106.34c परित्राणायाशु कृतं MatsP_150.216a परिपठति य इत्थं यः शृणोति प्रसङ्गाद् MatsP_93.161c परिपठतीह दिवाकरस्य लोके MatsP_77.17b परिपाकगुणोज्ज्वलाः MatsP_154.101b परिपृष्टमिदं जगत्प्रियं ते MatsP_81.2a परिपृष्टः प्रतापवान् MatsP_69.12b परिपृष्टः स योगवित् MatsP_70.21d परिपृष्टो महात्मना MatsP_69.1b परिपृष्टो ऽस्मि तेनाशु MatsP_70.24c परिभुक्ता वयं बलात् MatsP_70.17b परिभूतः स यौवने MatsP_33.6b परिभ्रमन्ति तद्बद्धाश् MatsP_127.14a परिभ्रष्टस्तु राजेन्द्र MatsP_107.14c परिभ्रष्टस्तु राजेन्द्र MatsP_107.16a परिमण्डलयोर्मध्ये MatsP_113.37a परिमण्डलसहस्राणि MatsP_123.15a परिमण्डलस्तु द्वीपस्य MatsP_122.104a परिमण्डलस्तु सुमहान् MatsP_122.45a परिमाणप्रकाशकः MatsP_154.186d परिमाणं तथैव च MatsP_122.36b परिमाणैकदेशिनः MatsP_123.63d परिमाणोज्झिता रतिः MatsP_154.165b परियान्ति सुरश्रेष्ठं MatsP_127.27a परिलिख्य च यो दद्याद् MatsP_53.44a परिलुण्ठितरत्नगुहानिवहो MatsP_154.36a परिवर्तन्दिवाकरः MatsP_125.32d परिवर्तस्यहोरात्रं MatsP_176.4c परिवर्तितकायो ऽधः MatsP_152.22c परिवव्रुर्गुणाकीर्णा MatsP_148.28a परिवव्रुः सहस्राक्षं MatsP_148.25c परिवारमनुत्तमम् MatsP_159.10f परिवार्य दिशो मुखे MatsP_153.82b परिवार्य भवं हरम् MatsP_137.28b परिवार्य ययुर्हृष्टाः MatsP_137.27c परिवार्य व्यवस्थिताः MatsP_150.65d परिवार्य समन्ततः MatsP_150.221b परिवार्य समन्ततः MatsP_153.162d परिवार्य समुद्रं तु MatsP_122.92c परिवार्योदयाद्रविम् MatsP_126.28b परिवित्तिर्नियुक्तात्मा MatsP_16.15a परिवृत्ते युगे तस्मिंस् MatsP_144.2c परिष्णवसुतश्चापि MatsP_50.83c परिहर्तुं दृष्टिपथं MatsP_156.22a परिहृतरत्नविचित्रवीथिकायाम् MatsP_161.88b परिहृत्य गणेशस्य MatsP_156.23a परीक्षिच्च महातेजाः MatsP_50.23c परीक्षितः सुतो ऽसौ वै MatsP_50.63a परीणाहः समन्ततः MatsP_113.41b परीतस्येव वह्निना MatsP_154.22b परीप्समानो मावमंस्था नरेन्द्र MatsP_42.7b परुषाक्षरवादिनम् MatsP_159.24b परे कपालपाणयः पिशाचयक्षराक्षसाः MatsP_153.141d परेण पुष्करस्याथ MatsP_123.45c परेण प्रैहि मुक्त्वेदं MatsP_140.62c परेतं यमसादनात् MatsP_49.13d परे ऽवतीर्य शोणितापगासु धौतमूर्तया MatsP_153.142b परोक्षं हरते यस्तु MatsP_109.23c परो ऽयमिति शङ्कया MatsP_11.36b पर्जन्यश्चैव पूषा च MatsP_126.13c पर्जन्यं च ततः परम् MatsP_4.29d पर्जन्यः पवमानस्तु MatsP_51.20a पर्जन्यः सोमपो मुनिः MatsP_9.19d पर्जन्यो दिग्गजाश्चैव MatsP_125.19a पर्जन्यो ऽहमहं रविः MatsP_167.58b पर्णाशाजलमस्पृशत् MatsP_44.52b पर्णाशा नर्मदा चैव MatsP_114.23e पर्णेनावर्तयत्तदा MatsP_154.308d पर्यटन्वै वसुंधराम् MatsP_144.52b पर्याणप्रत्यभिज्ञानात् MatsP_12.3a पर्याप्तसंनिवेशस्य MatsP_124.19c पर्याप्तं जन्मनः फलम् MatsP_146.56d पर्याप्तिं परिमाणं च MatsP_113.2c पर्याय एषो ऽस्ति च हर्षितानाम् MatsP_139.40b पर्यायतः प्रवक्ष्यामि MatsP_50.76e पर्यायं सहितो ऽसुरैः MatsP_47.221d पर्यायेण तु सम्प्राप्ते MatsP_47.61c पर्यायेण तु सर्वेषाम् MatsP_61.2a पर्यायेण नु राजाभूद् MatsP_47.57a पर्यायेण भविष्यति MatsP_61.41d पर्यासपरिमाणं च MatsP_124.3a पर्यासपरिमाणं च MatsP_124.20a पर्यासपारिमाण्यात्तु MatsP_124.3c पर्युक्ष्याग्निं समन्त्रवत् MatsP_17.61b पर्युक्ष्याग्निं स मन्त्रवित् MatsP_58.30d पर्येति सकलं जगत् MatsP_174.7b पर्वकालस्तु स स्मृतः MatsP_141.44d पर्वकालः कलाः स्मृताः MatsP_141.54d पर्वकालो द्विमात्रकः MatsP_141.53d पर्वणां चैव यः कालो MatsP_141.83a पर्वणां तुल्यकालस्तु MatsP_141.52c पर्वणां संधयश्च याः MatsP_141.30b पर्वतप्रभवाभिश्च MatsP_113.10a पर्वतश्चाभ्रसंनिभैः MatsP_122.45d पर्वतस्तेन चोच्यते MatsP_123.36d पर्वतस्तेन चोच्यते MatsP_123.38d पर्वतः परिमण्डलः MatsP_124.82b पर्वतः शर्करायुतः MatsP_92.10b पर्वतः सुमहाचितः MatsP_122.57b पर्वतः स्यादनुत्तमः MatsP_90.1d पर्वता इव पर्वतैः MatsP_175.2d पर्वतानामनुक्रमात् MatsP_83.4b पर्वतानामशेषाणाम् MatsP_83.38c पर्वतानां च सर्वशः MatsP_113.58d पर्वतानां च सलिलं MatsP_166.2c पर्वतानां तथैव च MatsP_128.80b पर्वतानां द्विजोत्तमाः MatsP_122.19b पर्वतानां द्विजोत्तमाः MatsP_163.83b पर्वतानां नदीनां च MatsP_165.22c पर्वतानां नदीनां च MatsP_169.17c पर्वतानां महौजसा MatsP_125.12b पर्वतान्कारयेत्पृथक् MatsP_84.3d पर्वताभे गजे भीमे MatsP_151.3a पर्वताभैः samÃrƬho MatsP_148.51c पर्वता वा कति प्रभो MatsP_113.1b पर्वताश्च महीतले MatsP_111.12b पर्वताश्रयिणश्च ये MatsP_114.55b पर्वतास्तु समीपतः MatsP_114.18d पर्वताः स्युः समन्ततः MatsP_90.2d पर्वते गन्धमादने MatsP_113.47b पर्वतेन समन्विताम् MatsP_99.15d पर्वतेन्द्रस्य पाण्डुरम् MatsP_118.67b पर्वतेषु च यत्फलम् MatsP_83.41d पर्वतैरावृतानि तु MatsP_113.27b पर्वतैरिव कामगैः MatsP_174.6d पर्वतैरुपशोभितम् MatsP_113.9b पर्वतैश्च शिलाशृङ्गैः MatsP_174.34a पर्वतो गन्धमादनः MatsP_113.36d पर्वतो धातुमण्डितः MatsP_163.71b पर्वतो नाम सारवान् MatsP_122.57d पर्वतोपस्करान्सर्वान् MatsP_92.16e पर्वतो मलयः शुभः MatsP_163.71d पर्वतो हैमसंनिभः MatsP_121.20b पर्वतौ द्वौ समाहितौ MatsP_123.2d पर्वबन्धाच्च पर्वताः MatsP_123.36b पलस्यैकस्य धर्मवित् MatsP_76.3d पलादूर्ध्वं यथाशक्त्या MatsP_101.50c पलायत महाजवः MatsP_152.36d पलायनपरायणः MatsP_150.101d पलायिते गजे तस्मिन्न् MatsP_153.59c पलायितेषु सैन्येषु MatsP_153.57a पलालधूमवर्णाभाः MatsP_127.11c पलाशसमिधः शस्ता MatsP_93.143a पलाशसमिधः शस्ताश् MatsP_59.15c पलाशं जम्बुवृक्षं च MatsP_56.7c पलाशाश्वत्थयोगेन MatsP_73.8c पलितानि च पर्यगुः MatsP_33.2b पलितानि च पर्यगुः MatsP_33.26b पल्लवाश् चात्तखण्डिकाः MatsP_114.40d पवनाधिकसंपातं MatsP_174.40c पवनाविद्धनिर्घोषं MatsP_174.50c पवने संश्रिता गुणाः MatsP_166.8b पवनो ऽङ्कुशपाणिस्तु MatsP_148.83c पवमानात्मजो ह्य् अग्निर् MatsP_51.4c पवित्रकगणत्रिकः MatsP_11.55d पवित्राणां पवित्रं च MatsP_69.18c पवित्राणां पवित्रं च MatsP_106.56a पवित्रा तृतीया विज्ञेया MatsP_122.72a पवित्रीकृतभोजना MatsP_50.18b पशुत्वे च तृणं भवेत् MatsP_19.7d पशुधर्मिषु म्लेच्छेषु MatsP_33.14c पशुबन्धेष्टयस्तथा MatsP_133.34d पशुमन्त्रौषधाय च MatsP_47.160b पशुमारः पशूनिव MatsP_153.216d पशुर् आककुदो भवेत् MatsP_145.12d पशूनां चैव सत्तम MatsP_165.22d पशूनां द्रव्यहविषाम् MatsP_145.43a पशूनां पक्षिणां चैव MatsP_145.17a पशूनां पतये तुभ्यं MatsP_47.156c पशूनां पतये नित्यम् MatsP_132.21c पशौ यस्तु प्रणीयते MatsP_51.33d पश्चाच्च गारुत्मतनीलरत्नैः MatsP_83.14a पश्चाच्च balapŬitÃ÷ MatsP_137.6b पश्चात् तिलाचलम् अनेकसुगन्धिपुष्प- MatsP_83.23a पश्चाद्दानं प्रयच्छति MatsP_109.23d पश्चाद्ये स्थावरान्ते वै MatsP_141.73c पश्चान्मूलक्रियारम्भ- MatsP_154.224c पश्चार्धे कुमुदस्तस्य MatsP_123.9c पश्चिमं द्वारमाश्रिताः MatsP_58.36f पश्चिमं द्वारमासाद्य MatsP_58.20c पश्चिमानां गृहेषु ते MatsP_124.101b पश्चिमार्धस्य रक्षिता MatsP_123.17d पश्चिमाश्चैव पूर्वेषां MatsP_124.101c पश्चिमे तस्य सक्थिनी MatsP_127.23d पश्चिमे धर्मराजस्य MatsP_108.27c पश्चिमेन शनिं विद्याद् MatsP_93.12c पश्चिमेन समन्वितः MatsP_113.15d पश्चिमे ऽमरगण्डिकः MatsP_113.48b पश्चिमे मानसो गिरिः MatsP_123.16b पश्चिमे वरुणायेति MatsP_74.9a पश्चिमे वेदधाम्ने च MatsP_79.7a पश्चिमे सामवेदिनम् MatsP_93.129b पश्चिमोत्तरतः केतुं MatsP_93.12e पश्यतां सर्वदेवानां MatsP_21.16a पश्यतां सर्वदेवानां MatsP_24.9a पश्यतां सर्वभूतानां MatsP_7.49a पश्यतो ऽपि भवेद्रूपम् MatsP_72.22c पश्य त्वं हिमवेष्टितान् MatsP_176.12b पश्यन्ति चोमया सार्धं MatsP_132.18c पश्यन्ति युगपत्प्रजाः MatsP_128.78b पश्यन्ति युगपद्गताः MatsP_15.21d पश्यन्दिव्येन चक्षुषा MatsP_141.77d पश्यन्नगान् पुष्पितांश्चारुरूपान् MatsP_38.18d पश्यन्नपि न पश्यति MatsP_120.3d पश्यन्नप्सरसां सह MatsP_120.1d पश्यन्प्रीतिं परां ययौ MatsP_116.4d पश्येत्प्रसङ्गादपि दीयमानम् MatsP_80.13b पश्येदपीमानधनो ऽतिभक्त्या MatsP_92.34a pahlavÃnpÃradächakÃn MatsP_121.45d pahlavÃnyavanächakÃn MatsP_144.57b पाकयज्ञेष्व् अभीमानी MatsP_51.34c पाचको यस्तु लोके ऽस्मिन् MatsP_128.6c päcajanyÃmajÅjanat MatsP_5.4f päcÃla इति लोकेषु MatsP_21.30c päcÃlÃdhipatirvaÓÅ MatsP_49.78b päcÃlÃdhipati÷ पुरा MatsP_21.11b päcÃlÃdhipaterdeyà MatsP_15.9c päcÃlÃnkauÓikÃnmatsyÃn MatsP_121.50a पाटला पुण्ड्रवर्धने MatsP_13.34d पाटलायै तथोदरम् MatsP_63.9d पाठयेद्दक्षिणद्वारि MatsP_93.132c पाणावादाय हि सुतां MatsP_154.286c पाणिग्रहणकैर् मन्त्रैर् MatsP_60.15c पाणिग्रहो नाहुषायं MatsP_30.21a पाणिनाथ प्रदक्षिणम् MatsP_17.48b पाणिनालम्ब्य वामेन MatsP_154.514c पाणिनैकेन दीयते MatsP_22.90b pÃïipadmak­täjali÷ MatsP_154.134b पाणिभ्यामथ चाग्नीध्रं MatsP_167.10a पाणिमन्यः पुमान्स्पृशेत् MatsP_30.22b पाणिस् ताम्रनखाङ्गुलिः MatsP_27.20b पाणिं प्रवृद्धानलतुल्यदीप्ति MatsP_151.36f पाणिं संस्पृश्य पाणिना MatsP_161.37d पाणौ परभृतां सखीम् MatsP_154.257b पाण्डवैः सहितैः सर्वैः MatsP_112.2c पाण्डुपुत्रो महाबलः MatsP_69.13d पाण्डुरच्छदनैर्द्विजैः MatsP_161.54b पाण्डुरोद्धूतवसनः MatsP_174.14a पाण्डोरर्थेन सा जज्ञे MatsP_46.8c पाण्डोरर्थे ऽभिजज्ञिरे MatsP_50.49b पाण्डोर्भार्या ह्य् अनिन्दिता MatsP_46.8b पाण्डोर्भार्ये बभूवतुः MatsP_50.48d पाण्ड्यश्च केरलश्चैव MatsP_48.5a पाण्ड्याश्च केरलाश्चैव MatsP_114.46c पाण्ड्याश्चोलाः सकेरलाः MatsP_48.5d पातकं स्तेयमेव च MatsP_48.49b पातयत्येव शत्रुषु MatsP_135.66d पातयामास भूतले MatsP_153.195b पातयामास वेगेन MatsP_150.8c पातयेदनलोपरि MatsP_93.100f पातयेद्यो दिवाकरम् MatsP_140.24b पातालजलमादाय MatsP_166.3c पातालतलचारिणः MatsP_163.59b पातालतलवासिनः MatsP_163.91b पातालस्था महासुराः MatsP_43.33d पातालं प्रतिपत्स्यथ MatsP_47.214d पातालं प्रापयामहे MatsP_47.68b पातालादहमुद्धृत्य MatsP_154.197c पातालादुत्पतिष्णोर् मकरवसतयो यस्य पुच्छाभिघाताद् MatsP_1.1a पातालाद्दानवालयात् MatsP_131.5b पाताले परमेश्वरी MatsP_13.38b पाताले पर्वतेषु च MatsP_142.73d पातालोत्तानतालुकम् MatsP_153.120d पाति कृष्णमृगप्रियः MatsP_67.14b पातितो मेदिनीतले MatsP_35.6d पातुकामा च तत्तोयं MatsP_158.40c पात्यमानाः स्वकर्मभिः MatsP_141.71b पात्यमानैश्च मुद्गरैः MatsP_175.5d पात्रत्रयसमन्विताः MatsP_93.151b पात्रं वनस्पतिमयं MatsP_17.19c पात्रं वेदस्तपो रसः MatsP_10.17b पात्रं शैलमयं पुनः MatsP_10.26d पात्राय शीलान्वयसंयुताय MatsP_72.35b पात्रीमादाय सौवर्णीं MatsP_58.44a पात्रे गुडस्योपरि सर्पियुक्ते MatsP_72.34d पात्रे महति पात्राणि MatsP_123.57c पात्रे मायाम् अभूद् वत्सः MatsP_10.21a पाथेयं तस्य तत्प्रोक्तं MatsP_18.5c पादपाग्रगताः खगाः MatsP_161.68d पादपानां विधिं वक्ष्ये MatsP_59.3a पादपानां विधिं सूत MatsP_59.1a पादपोद्यापनं बुधैः MatsP_59.1d पादमुद्यम्य दक्षिणम् MatsP_11.11d पादयोश्चक्रमत्स्यौ तु MatsP_142.72a पादरूपं रवेः पुनः MatsP_11.31b पादशौचार्चनादिभिः MatsP_103.18b पादसंवाहनादिभिः MatsP_30.7d पादस्तेषां सुरेषु वै MatsP_47.65b पादहीनस्तयोर्बुधः MatsP_128.65b पादाक्रान्तशिरोरुहा MatsP_146.36b पादादि कुर्याद्विधिवद् MatsP_54.7c पादाद्यभ्यर्चनं कुर्यात् MatsP_62.10c पादुकासनसंयुताम् MatsP_70.48d पादुकोपानहच्छत्त्र- MatsP_71.13a पादेन तेजसश्चाग्नेस् MatsP_128.11c पादेनैवावतस्थिरे MatsP_144.49d पादो ऽयमेको भविता MatsP_11.12c पादौ गुल्फौ ततो ऽर्चयेत् MatsP_63.4b पादौ देव्याः शिवस्य तु MatsP_60.18b पादौ नमः शिवायेति MatsP_95.9a पादौ भूमिर्नाभिरन्ध्रे समुद्राः MatsP_154.10b पादौ विश्वसृजे नमः MatsP_69.25b पादौ संस्पृश्य देवस्य MatsP_47.83c पाद्ममित्युच्यते बुधैः MatsP_53.14d पाद्मं तत्पञ्चपञ्चाशत्- MatsP_53.14e पाद्मे पुराणे यत्रोक्तं MatsP_53.60c पानकं ज्येष्ठमासे तु MatsP_63.16a पानं भवति यक्षत्वे MatsP_19.8c पानीयमप्यत्र तिलैर्विमिश्रं MatsP_17.10a पानीयार्थम् इहागतः MatsP_30.16b पानेन खिन्ना दयितातिवेलं MatsP_139.37a पापकर्मनिवारणात् MatsP_111.8d पापकर्मनिवारणात् MatsP_111.10f पापग्रहस्त्वं भविता जनेषु MatsP_23.46c पापपुण्यनिभैः परम् MatsP_124.111b पापम् अस्याश्च भार्गव MatsP_30.33b पापमाचरितं कर्म MatsP_29.3c पापशोकविनाशनम् MatsP_101.4f पापं कुत्सितमित्याहुस् MatsP_22.86a पापं नश्यति तत्क्षणात् MatsP_104.13d पापात्त्रास्यति नो ध्रुवम् MatsP_20.7b पापान्मातुलसम्बन्धाद् MatsP_33.8c पापां योनिं पापकृतो व्रजन्ति MatsP_39.19b पापांल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः MatsP_25.59d पापीयसश् चाविदितप्रभावः MatsP_37.3b पापेषु प्रभविष्यसि MatsP_33.14d पापैर्वियुक्तवपुरत्र पुरं मुरारेर् MatsP_96.25c पापोपहतचेतसः MatsP_108.11d पापोपहतचेतसः MatsP_109.6d पापोपहतचेतसाम् MatsP_106.55b पापो रम्याकृतिश्चित्र- MatsP_156.27c पाप्मानं जरया सह MatsP_33.3b पाप्मानं जरया सह MatsP_33.4d पाप्मानं जरया सह MatsP_33.9b पाप्मानं जरया सह MatsP_33.10d पाप्मानं जरया सह MatsP_33.17d पाप्मानं जरया सह MatsP_33.21b पाप्मानं जरया सह MatsP_33.25b पाप्मानं जरया सह MatsP_33.27f पाप्मानं जरया सह MatsP_33.29b पाप्मा वै तिष्ठति त्वयि MatsP_48.82b पाययामास रमणं MatsP_120.27a पायसं भोजयेद्विप्रान् MatsP_66.5c पायसाशी समान्ते तु MatsP_101.59a पायसेन च धर्मवित् MatsP_7.25d पायूपस्थं हस्तपादं MatsP_3.19c पारगं सर्वशास्त्राणां MatsP_21.14c पारणे त्वधिकं भवेत् MatsP_55.19d पारणे नारदाब्दिके MatsP_55.20b पारदाहारमूर्तिकाः MatsP_114.41d पारपुत्रः पृथुर्जातः MatsP_49.55c पारा च धन्वतीरूपा MatsP_114.24a पारावतविहंगमान् MatsP_6.32b पारावतांश्च कमलान् MatsP_118.49c पारावारतटे मता MatsP_13.43b पाराशर्यपुरःसरः MatsP_47.247d पारिजाताश्च लोध्राश्च MatsP_161.61a पारिभद्रहरिद्रकैः MatsP_118.16b पारिभद्राटरूषकाः MatsP_15.37d पारियात्रश्च पर्वतः MatsP_163.80d पारियात्राश्रिताः स्मृताः MatsP_114.24d पार्थिवस्यामितौजसः MatsP_146.4b पार्थिवः सो ऽग्निरुच्यते MatsP_128.6d पार्थिवाः पृथिवीयोगात् MatsP_10.1c पार्थिवैर्लक्षणैर्वृतम् MatsP_169.2d पार्वणं त्रिविधं प्रोक्तं MatsP_16.6c पार्वणं पर्वसु स्मृतम् MatsP_16.6b पार्वणे ये नियोज्यास्तु MatsP_16.7a पार्वण्यं नक्तमाचरेत् MatsP_7.46b पार्वतीपरमेश्वरौ MatsP_12.9b पार्वतीपरमेश्वरौ MatsP_64.11d पार्वतीयांस्तथैव च MatsP_144.55d पार्वती शिवसंनिधौ MatsP_13.50d पार्वती साभवद्देवी MatsP_13.59c पार्वतीं चापि पूजयेत् MatsP_95.14d पार्वत्या चाथ निःशङ्कः MatsP_158.26c पार्वत्यै जानुनी तथा MatsP_62.11d पार्श्वमुत्तरतस्तस्य MatsP_113.16a पार्श्वयोश्चाङ्गुलोच्छ्रिता MatsP_93.124d पार्श्वयोस्तारकाख्यश्च MatsP_131.22a पार्श्वस्थः सुमहापार्श्वं MatsP_138.47c पार्श्वे च विपुलाय वै MatsP_81.7d पार्श्वे नमः केशिनिषूदनाय MatsP_54.11d पार्श्वेभ्यो बाह्यतस् तावल् MatsP_124.81a पार्श्वे शृङ्गस्य दक्षिणे MatsP_113.64b पार्श्वौ चानन्तधर्माय MatsP_95.12a पार्षदान्विकृताननान् MatsP_135.30b पालयध्वमिदं पुरम् MatsP_139.6d पालयन्तो बलस्याग्रे MatsP_153.20c पालयामास स महीम् MatsP_24.55c पालयिष्यति भूतलम् MatsP_68.8b पालाशपात्रे दोग्धा तु MatsP_10.27c पावकज्वालवेपिताः MatsP_140.66d पावकं पवमानं च MatsP_51.3a पावकं वायुसंभवम् MatsP_168.9b पावकः शतधा ज्वलन् MatsP_166.11d पावकः सलिलं बहु MatsP_168.7b पावकः सहरक्षस्तु MatsP_51.5a पावकार्चिःसमानि वै MatsP_163.10d पावकास्त्रं व्यजृम्भत MatsP_153.101b पावकेनोर्वसूनुना MatsP_175.72d पावकोष्णः समूह्यस्तु MatsP_51.20c पावनं धर्ममुत्तमम् MatsP_110.14d पावनादन्धकारकः MatsP_122.81d पावनादन्धकारकः MatsP_122.85d पावनानि स्वशक्तितः MatsP_17.38b पावनी चैव प्राच्यगा MatsP_121.40b पावनैः पावितो नित्यं MatsP_154.128c पावनो लौकिको ह्य् अग्निः MatsP_51.7c पावमानं सुमङ्गलम् MatsP_58.33b पावमानं सुमङ्गलम् MatsP_93.131b पावयत्यविकल्पितम् MatsP_154.316b पाशहस्तो व्यराजत MatsP_148.54b पाशाङ्कुशधराय च MatsP_70.39b पाशान् परश्वधांश्चक्रान् MatsP_153.32c पाशुपाल्यं वणिक्कृषिः MatsP_123.23d पाशेन चोग्रेण च वारिगोप्ता MatsP_135.77b पाशेन दानवेन्द्रस्य MatsP_150.128a पाशेनामोघवर्चसा MatsP_146.47b पाशैः प्रासैश्च परिघैस् MatsP_173.29a पाश्चात्यम् उदगात् ततः MatsP_3.37d pëaï¬Ãn अभिवर्जयेत् MatsP_69.34d pëaï¬Ãnabhivarjayet MatsP_99.14f pëaï¬ÃnÃæ प्रवृत्तयः MatsP_144.40b pëaï¬Ãnsa सदा सर्वान् MatsP_144.54c pëaï¬ÃlÃpavarjita÷ MatsP_57.6b pëaï¬ÃæÓcaiva सर्वशः MatsP_47.248d pëÃïaÓakalottÃna- MatsP_154.543c पास्यते विष्णुमजितं MatsP_137.16c पाहि तस्मान्नगोत्तम MatsP_83.43d पाहि नस् त्वेनसस् तस्माद् MatsP_102.4c पाहि नः शर्कराचल MatsP_92.11d पाहि पाहि नृपोत्तम MatsP_1.23d पाहि पाहीति चाब्रवीत् MatsP_1.19d पाहि राजत तस्मात्त्वं MatsP_91.8c पाहि संसारसागरात् MatsP_84.8d पाहि संसारसागरात् MatsP_92.12d पांशुवर्षमसृक्पातं MatsP_159.31a पिङ्गबद्धजटासटम् MatsP_154.379d पिङ्गलायारुणाय च MatsP_47.137b पिङ्गोत्तुङ्गजटाजूटाः MatsP_153.18a पिण्डदः सप्तमस्तेषां MatsP_18.29e पिण्डानुद्धृत्य भक्तितः MatsP_17.55d पिण्डान्कृत्वा ततोदकम् MatsP_16.35b पिण्डान्पिण्डप्रदस्तथा MatsP_18.19b पिण्डान्वाहार्यकं कुर्याच् MatsP_16.21c पिण्डारकमहाहनू MatsP_46.12b पिण्डारकं च विख्यातं MatsP_22.68c पिण्डारकाश्मर्यफलं MatsP_96.9c पिण्डांस्तु गोजविप्रेभ्यो MatsP_16.52c पिण्डांस्तु पितृयज्ञवत् MatsP_17.46d पिण्डांस्तेनैव निर्वपेत् MatsP_18.27d पिण्डोपरि समाहरेत् MatsP_16.47d पितर ऋतवो ऽर्धमासा MatsP_141.15a पितरश्चोपतिष्ठन्ति MatsP_126.66c पितरस्तदनन्तरम् MatsP_17.66b पितरस्तस्य देहिनः MatsP_106.5d पितरस्तारिताः सर्वे MatsP_110.18c पितरं क्षीणया गिरा MatsP_175.51b पितरं पूर्वमागताः MatsP_154.423d पितरं वाक्यमब्रवीत् MatsP_25.40b पितरं वाक्यमब्रवीत् MatsP_29.26d पितरं वीक्ष्य साङ्गना MatsP_14.5d पितरः पूर्वदेवताः MatsP_15.42d पितरः पूर्वदेवताः MatsP_17.36d पितरः सन्ति सुव्रताः MatsP_15.1d पितरः सर्व एव ते MatsP_126.70b पितरावस्य तौ स्मृतौ MatsP_61.20d पितरो दैवतैः सह MatsP_141.40b पितरो मनवस् तथा MatsP_2.34b पितरो मरुतां गणाः MatsP_132.3b पितरो मातरस्तथा MatsP_52.21f पितरो मा प्रणश्यन्तु MatsP_71.7c पितरो यत्र तिष्ठन्ति MatsP_15.16c पितरो लोकसंमताः MatsP_106.16b पितरो लौकिकाः स्मृताः MatsP_141.60b पितर्युपरते तेषाम् MatsP_20.4a पिता तान् अभ्यवारयत् MatsP_21.6b पिता ते ऽङ्गिरसो मुनिः MatsP_167.43b पिता ते पितरं मम MatsP_27.9b पिता पितामहश्चैव MatsP_141.80c पितामह दृढं भीता MatsP_137.25a पितामहमहावीर्यं MatsP_172.35c पितामहमुपस्थिताः MatsP_161.18d पितामहमुवाचेदं MatsP_137.24c पितामहवचः श्रुत्वा MatsP_129.23c पितामहश्च तैः सार्धं MatsP_132.17c पितामहसमाज्ञातो MatsP_171.15c पितामहं वन्द्य ततो महेशं MatsP_140.84a पितामहं श्रुतिनिलयं महामुनिं MatsP_166.24c पितामहः पूर्वमथाभ्यषिञ्चच् MatsP_8.9a पितामहास्तु ऋतवो ह्य् MatsP_141.15c पिता मे ब्राह्मणाधिपः MatsP_11.63b पितुरस्ति तथापि मनोविकृतिः MatsP_154.31a पितुरंशस्य चांशेन MatsP_10.8c पितुरेवास्ति तत्सर्वं MatsP_154.339a पितुर्गृह इवासन्ना MatsP_154.129c पितुर्दिव्यार्थशोभितम् MatsP_154.425d पितुर्दुःखविवर्धिनी MatsP_154.158d पितुर्निदेशात्त्वरिता MatsP_29.22c पितुर्मम महायशाः MatsP_26.3b पितुर्ममाश्रमस्था वै MatsP_47.80a पितुर्वधमनुस्मरन् MatsP_156.11d पितृकन्या सुनीथा तु MatsP_4.44a पितृकार्यं विशिष्यते MatsP_15.40d पितृकार्यं समारभेत् MatsP_17.17d पितृकार्ये नियुक्तत्वाद् MatsP_20.27a पितृतीर्थं गया नाम MatsP_22.4a पितृतीर्थं द्विजोत्तमाः MatsP_22.22d पितृतीर्थं प्रयागं तु MatsP_22.8c पितृतीर्थाधिवासिनी MatsP_22.19d पितृपात्रे निधायाथ MatsP_17.27a पितृभावानुभाविताः MatsP_20.15d पितृभावेन भाविताः MatsP_20.12d पितृभिरृषिभिश्च वै MatsP_126.62b पितृभिर्देवगन्धर्वैः MatsP_87.7c पितृभिर्निर्मितं पुरा MatsP_14.3b पितृभिर् निर्मितं पूर्वम् MatsP_17.58a पितृभिर्भ्रातृभिर्वापि MatsP_95.34c पितृभिश्चैव सर्वशः MatsP_47.51b पितृभिः पीयमानायां MatsP_126.72a पितृभिः सह गच्छति MatsP_126.54b पितृभ्यः प्रियमिच्छता MatsP_15.39b पितृभ्यः प्रीतिमावहन् MatsP_16.4d पितृभ्यः प्रीतिमावहन् MatsP_17.52b पितृभ्यः श्राद्धमाचरेत् MatsP_16.2d पितृभ्यः स्थानमसीति MatsP_17.27c पितृभ्यो निर्वपामीति MatsP_16.23c पितृमन्त उपासते MatsP_141.63f पितृयज्ञं विनिर्वर्त्य MatsP_16.21a पितृयानः स्मृतः पन्था MatsP_124.97c पितृयाने पथि स्थिताः MatsP_124.98d पितृराजस्तु दक्षिणः MatsP_174.19b पितृलोके tathëÂakà MatsP_14.19b पितृलोके नृपालयम् MatsP_11.20b पितृलोके भविष्यसि MatsP_14.18d पितृवर्ती च यो विप्रः MatsP_20.21c पितृवर्ती तदानुजैः MatsP_20.7d पितृवंशानुकीर्तनम् MatsP_15.43d पितृव्रतम् इदं स्मृतम् MatsP_101.30f पितृष्वेव तु दातव्यं MatsP_18.22a पितृसक्ता विमत्सराः MatsP_21.36b पितृसर्गस्थिता द्विजाः MatsP_126.71d पितृसंख्येह कीर्तिता MatsP_142.8f pit̤chrÃddhabhujastu ये MatsP_141.58b pit̤chrÃddhair अन्नदानैर् MatsP_52.14c पितॄणाम् अम्बरं स्थानं MatsP_15.33c पितॄणामादिसर्गे तु MatsP_15.30c पितॄणामिह सर्वदा MatsP_15.36b पितॄणामेकपुत्रकः MatsP_13.15b पितॄणां च निगद्यते MatsP_53.69d पितॄणां चाधिपत्यं च MatsP_11.21c पितॄणां चैव तर्पणम् MatsP_141.82d पितॄणां चैव माहात्म्याज् MatsP_20.14a पितॄणां तर्पणं तथा MatsP_141.4b पितॄणां तानि वर्षाणि MatsP_142.8c पितॄणां तारयेच्छतम् MatsP_99.19d पितॄणां तारयेच्छतम् MatsP_101.30d पितॄणां पात्रमुच्यते MatsP_17.20d पितॄणां प्रतिसंचरः MatsP_114.85b पितॄणां राजतं तथा MatsP_10.18d पितॄणां राजतं मतम् MatsP_17.22d पितॄणां वल्लभं तद्वत् MatsP_22.8a पितॄणां वल्लभं सदा MatsP_22.17d पितॄणां वल्लभं साक्षाद् MatsP_93.85c पितॄणां वल्लभा तस्मात् MatsP_14.8c पितॄणां वल्लभानि च MatsP_22.3b पितॄणां वल्लभा सदा MatsP_22.7b पितॄणां वल्लभा ह्य् एताः MatsP_22.21a पितॄणां वल्लभो यस्माद् MatsP_91.8a पितॄणां वंशमुत्तमम् MatsP_13.1b पितॄणां वंशमुत्तमम् MatsP_13.2b पितॄणां वापि श्राद्धेषु MatsP_140.86a पितॄणां सोमपायिनाम् MatsP_141.21d पितॄणां सोमपायिनाम् MatsP_141.81b पितॄन् आवाहयिष्यामि MatsP_17.25a पितॄनित्याह केशवः MatsP_17.30d पितॄन्देवांश्च तर्पयेत् MatsP_104.18d पितॄन् निवासयेत्तत्र MatsP_18.17c पितॄन् प्रतर्प्य देवताः समर्चयन्ति चामिषैर् MatsP_153.142c पितॄन् प्रीणाति यो भक्त्या MatsP_15.39c पितॄन् प्रीणाति सर्वदा MatsP_15.31d पितॄन् याचेत मानवः MatsP_16.49b पितॄन्संतर्पयेद्बुधः MatsP_102.23f पित्रादीन्नामगोत्रेण MatsP_102.24a पित्राद्याः पिण्डभागिनः MatsP_18.29d पित्रा यथोक्तं वाक्यं सा MatsP_47.119e पित्रा सह गृहं गच्छ MatsP_154.424a पित्रे त्रीनप्यनुक्रमात् MatsP_20.8d पित्र्यमानीय तत्कार्यं MatsP_17.48c पित्र्यः संवत्सरो ह्येष MatsP_142.7e पित्र्येण विधिना तु वै MatsP_141.12d पित्र्ये रात्र्यहनी मासः MatsP_142.6a पित्र्यो मासः स उच्यते MatsP_142.7b पिधाय धैर्यद्वाराणि MatsP_154.223a पिधाय वदनं दिव्यैर् MatsP_152.21c पिनद्धनानाभरणाय भर्त्रे MatsP_159.14a पिनद्धोत्पलस्रग्दामा MatsP_154.543a पिनाकिनः पृथुमुखमण्डम् अग्रतः MatsP_154.456b पिनाकिनः प्रविष्टायां MatsP_156.6c पिनाकिना त्वरितगतेन भूधरः MatsP_154.466d पिनाकिने चेषुमते MatsP_47.137c पिनाकिपादयुगलं MatsP_154.394c पिनाकी चापराजितः MatsP_5.30b पिनाकी तव मार्गते MatsP_154.410b पिनाकी ब्रह्मणा स्वयम् MatsP_69.1d पिनाकीव लीलाविलासैः सलीलः MatsP_154.577f पिनाकी वृषवाहनः MatsP_67.16b पिपीलिकामनुनयन् MatsP_20.29a पिप्पलादस्य धीमतः MatsP_72.4b पिप्पलादस्य संवादो MatsP_72.1e पिप्पलादं महामुनिम् MatsP_72.2b पिबते रसमुत्तमम् MatsP_166.3d पिबत्यथापो हरिभिः सहस्रधा MatsP_126.41b पिबन्तं सलिलं महत् MatsP_117.7d पिबन्ति द्विकलं कालं MatsP_126.68a पिबन्ति बहुला नद्यो MatsP_114.20c पिबन्ति ह्यमृतोपमम् MatsP_113.74d पिबन्तीक्षुरसं शुभम् MatsP_114.67d पिबन्तो रसमुत्तमम् MatsP_114.64d पिबन्तो वर्तयन्ति हि MatsP_113.62d पिबन्त्यम्बुमयं देवा MatsP_126.60c पिबन्त्यो मधु माधवम् MatsP_30.3d पिबन्त्यो ललनास्ताश्च MatsP_30.6a पिबन्नपः स वसति MatsP_51.30a पिबन्वारिमयं हविः MatsP_175.59b पिबंस्तोयमयं हविः MatsP_167.59b पिबेद्दर्भोदकं बुधः MatsP_81.19b पिशाचरक्षःपशुभूतयक्ष- MatsP_8.5c पिशाचवदनैः खरैः MatsP_148.50b पिशाचाश्चैव पार्थिव MatsP_171.61b पिशिताशनकोन्मुखम् MatsP_153.197d पिशिताशाय सर्वाय MatsP_47.146a पिशिताशिषु लोकेषु MatsP_33.13c पिशुनव्यङ्गरोगिणः MatsP_16.14b पिशुनः कविरेव च MatsP_20.3b पिष्टातकविभूषितान् MatsP_59.5b पिष्टापूपांश्च मण्डकान् MatsP_63.19d पिष्टोदकं तथा वारि MatsP_64.17a पिहितास्यः स्वपाणिना MatsP_154.1d pŬayanti जगत्त्रयम् MatsP_61.7d pŬayÃmÃsa गरुडं MatsP_151.16a pŬÃkulitamÃnasa÷ MatsP_150.236d pŬÃmatra व्यपोहतु MatsP_67.14d pŬÃæ कुर्वन्तु बालस्य MatsP_68.28c pŬità दानवाङ्गनाः MatsP_140.65b pŬitÃbhyÃæ त्रिशूलिना MatsP_138.41d pŬito ऽस्मि रजेः सुतैः MatsP_24.44d pŬyante ऽमरवल्लभाः MatsP_148.34b पीतकौशेयधारिणी MatsP_157.14d पीतपुष्पाम्बरयुतं MatsP_73.8a पीतमाल्याम्बरधरः MatsP_94.4a पीतयूथिकया चैव MatsP_118.14a पीतवस्त्रयुगं यस्माद् MatsP_93.68a पीतवान्वरुणालयम् MatsP_61.38d पीतवासा जनार्दनः MatsP_136.58b पीतवासा जनार्दनः MatsP_136.65b पीतश्च दक्षिणेनासौ MatsP_113.15a पीतश्वेतौ चतुर्भुजौ MatsP_94.5b पीतस्तु मध्यमश्चासीत् MatsP_122.94c पीतं तथा सुरया मोहितेन MatsP_25.60d पीतं तु दक्षिणं तस्य MatsP_113.38c पीतं पञ्चदशाहं च MatsP_126.56a पीतं पञ्चदशाहं तु MatsP_141.26a पीतं यद्ब्रह्मपुत्रेण MatsP_60.10a पीताङ्गरागवसनो MatsP_73.9a पीताज्य इव पावकः MatsP_153.70d पीता भानोर्गभस्तयः MatsP_128.20f पीता वा यदि वा वापी MatsP_137.15c पीता वै पीतवाससा MatsP_137.15d पीता सा वृषरूपेण MatsP_137.12a पीतांशुकाभोगविभाविताङ्गाः MatsP_162.34b पीते तु सलिले तस्मिंस् MatsP_158.47c पीतोर्णायुगसंयुतम् MatsP_53.57b पीत्वा गच्छन्ति ते ऽमृतम् MatsP_126.69b पीत्वा पप्रच्छ रमणं MatsP_120.28c पीत्वार्धमासं गच्छन्ति MatsP_126.66a पीनोन्नतघनस्तनी MatsP_11.48d पीनोन्नतां käcanamekhalìhyÃm MatsP_139.37d पीनोरस्कौ महाभुजौ MatsP_170.4b पीयते त्रिपुरे तमः MatsP_139.21d पीयमानकलाक्रमात् MatsP_126.63b पीलुभिर्धातकीभिश्च MatsP_118.22a पुच्छे ऽग्निश्च महेन्द्रश्च MatsP_127.24c पुञ्जपिङ्गजटासटम् MatsP_154.229d पुण्डरीकपुरं तथा MatsP_22.76d पुण्डरीकात्पयोदाच्च MatsP_121.68c पुण्डरीको महान्गिरिः MatsP_122.82d पुण्ड्रश्च कपिलश्चैव MatsP_46.21c पुण्ड्रं कलिङ्गं च तथा MatsP_48.25c पुण्ड्रं नाम समाख्यातं MatsP_125.23c पुण्ड्रः सुह्मस्तथैव च MatsP_48.77d पुण्ड्रा षष्ठी तु विज्ञेया MatsP_122.73c पुण्ड्राः कलिङ्गाश्च तथा MatsP_48.29c पुण्यकीर्तिस्ततः स्वर्गं MatsP_35.17c पुण्यगन्धस्रजश्चात्र MatsP_161.48a पुण्यतीर्थजलोपेतां MatsP_167.27c पुण्यतोषा सरिच्छ्रेष्ठा MatsP_14.20c पुण्यभाक्कीर्तिभाक्तथा MatsP_32.39b पुण्यमार्गशिरस्य च MatsP_62.5b पुण्यमाश्वयुजे मासि MatsP_81.3a पुण्यर्क्षे वा विधानतः MatsP_83.9b पुण्यवान्नाम पार्थिवः MatsP_50.29d पुण्यस्त्वं शङ्ख पुण्यानां MatsP_93.65a पुण्यं च रमणीयं च MatsP_50.22a पुण्यं च विमलेश्वरम् MatsP_22.8b पुण्यं त्रिशिखरं चैव MatsP_169.6a पुण्यं पवित्रम् आयुष्यम् MatsP_1.10a पुण्यं पवित्रम् आयुष्यं MatsP_15.43e पुण्यं पवित्रमायुष्यं MatsP_22.91a पुण्यं पवित्रमायुष्यं MatsP_25.3c पुण्यं पवित्रमायुष्यं MatsP_68.39a पुण्यं रामेश्वरं तद्वद् MatsP_22.49c पुण्यं शीतजलं शुभम् MatsP_121.3d पुण्यं सिद्धनिषेवितम् MatsP_113.69d पुण्यः पुण्यवतश्चैव MatsP_50.30a पुण्याथ तपती नदी MatsP_22.31d पुण्यानां भारतोद्भव MatsP_171.60d पुण्यानि च पवित्राणि MatsP_154.488a पुण्यानि रविनन्दन MatsP_171.32b पुण्या पापहरा शुभा MatsP_82.26b पुण्या मन्दाकिनी नाम MatsP_121.9c पुण्याल्लोकात्पतमानं ययातिम् MatsP_37.6b पुण्यास्ताः सरिदुत्तमाः MatsP_122.36d पुण्याहशब्दानुच्चेरुर् MatsP_131.14a पुण्या हेमपरिष्कृता MatsP_124.21b पुण्याहे समुपक्रमे MatsP_51.18b पुण्याहे समुपस्थिते MatsP_70.31b पुण्यां योनिं पुण्यकृतो विशन्ति MatsP_39.19a पुण्यां सुशीतलां हृद्यां MatsP_116.5a पुण्येन चाश्वयुजे मासि MatsP_80.2a पुण्येयुश्चेति ते दश MatsP_49.6b पुण्येषु मुनिसत्तम MatsP_96.3b पुण्येष्वायतनेषु च MatsP_105.15b पुण्ये ऽह्नि दद्यात्स परं MatsP_101.48a पुण्ये ऽह्नि विनिवेदयेत् MatsP_96.13f पुण्ये ऽह्नि विप्रकथिते MatsP_58.5c पुण्ये ऽह्नि विप्रकथिते MatsP_93.4a पुत्रकं krŬatÅ देवी MatsP_154.503a पुत्रका ब्राह्मणः पिता MatsP_32.14d पुत्रकामः सुतं तथा MatsP_171.68d पुत्रत्वमगमत्तुष्टस् MatsP_24.42a पुत्रनैमित्तिकैर्यज्ञैर् MatsP_49.27c पुत्रपौत्रप्रवर्धिनी MatsP_77.15d पुत्रपौत्रसमन्वितः MatsP_58.20b पुत्रपौत्रसमाकीर्णा MatsP_142.76a पुत्रपौत्रसुताश्चैते MatsP_5.32c पुत्रपौत्रेषु शोकार्ता MatsP_7.2c पुत्रपौत्रैश्च मोदते MatsP_87.7b पुत्रपौत्रैश्च लभ्यते MatsP_154.509b पुत्रप्रियान् लोहपृष्ठान् MatsP_118.49a पुत्रभार्यासमन्वितः MatsP_17.60d पुत्रभार्यासमन्वितः MatsP_69.51b पुत्रभ्रातृसमन्वितम् MatsP_103.5d पुत्रम् अग्र्यम् अजीजनत् MatsP_4.49d पुत्रमन्यं महाबलम् MatsP_146.25d पुत्रमन्यं वृणीष्व वै MatsP_33.7d पुत्रमप्रतिकर्माणम् MatsP_146.43c पुत्रम् आत्मतनूरुहम् MatsP_175.46d पुत्रमेकमवाप्स्यसि MatsP_14.15d पुत्रवानस्म्यहं त्वया MatsP_48.86d पुत्रशोकविनाशनम् MatsP_7.6b पुत्रश्चित्ररथः किल MatsP_48.94b पुत्र संभावितस्य च MatsP_146.50b पुत्रस्तव नराधिप MatsP_68.13b पुत्रस्तस्य जयद्रथः MatsP_49.49b पुत्रस्तु रुक्मकवचो MatsP_44.25c पुत्रस्ते तारको नाम MatsP_147.17c पुत्रस्य जीवनायालम् MatsP_68.11e पुत्रं कौशिकमग्रजम् MatsP_46.20d पुत्रं च मनुरूपिणम् MatsP_11.8d पुत्रं च शंभवे चैकं MatsP_171.8a पुत्रं जज्ञे युधिष्ठिरात् MatsP_50.56d पुत्रं जनय शंकर MatsP_154.437b पुत्रं ज्येष्ठस्य वै भ्रातुर् MatsP_48.40c पुत्रं ज्येष्ठं वरिष्ठं च MatsP_33.1c पुत्रं नासादयत्प्रभुः MatsP_49.28b पुत्रं परमधार्मिकम् MatsP_44.36f पुत्रं प्रजापते देहि MatsP_146.39a पुत्रं प्राप्य विभुर् ब्रवीत् MatsP_49.31b पुत्रं मे तारकं देहि MatsP_147.2c पुत्रं मे तारकं देहि ह्य् MatsP_147.14c पुत्रं मे दातुमीदृशम् MatsP_48.72b पुत्रं मे देहि देवेश MatsP_21.14a पुत्रं राज्ये ऽभिषिक्तवान् MatsP_50.65d पुत्रं विदर्भं सुभगा MatsP_44.36a पुत्रं शक्रवधार्थाय MatsP_7.31c पुत्रं शापितवत्यहम् MatsP_158.4d पुत्रं सर्वगुणोपेतं MatsP_44.56c पुत्रं साक्षाद्बृहस्पतेः MatsP_25.22b पुत्रः कर्मभिरन्वितः MatsP_44.17d पुत्रः परपुरजयः MatsP_50.57b पुत्रः परमधार्मिकः MatsP_50.57d पुत्रः शिल्पी प्रजापतिः MatsP_5.27f पुत्रः स तु बृहस्पतेः MatsP_49.15b पुत्रः समभवच्छुभः MatsP_45.26d पुत्रः सर्वगुणोपेतो MatsP_44.51e puträjaj¤e parächubhÃn MatsP_49.7d putrÃïÃmajamŬhasya MatsP_50.16c पुत्राणाम् अमितौजसाम् MatsP_49.52d पुत्राणां च द्विजोत्तमाः MatsP_47.21d पुत्राणां तस्य धीमतः MatsP_47.20d पुत्राणां नामधेयानि MatsP_132.7a पुत्राणां मातृकात् कोपात् MatsP_49.14c पुत्रानजनयच्छतम् MatsP_50.47d पुत्रानदितिरुत्तमान् MatsP_6.5d पुत्रान् आत्मसमुद्भवान् MatsP_3.41b पुत्रानुत्पादयामास MatsP_45.28c पुत्रानुत्पादयामास MatsP_48.24c पुत्रान्दारांश्च लभते MatsP_106.9e पुत्रान्दारांस्तथा भृत्यान् MatsP_105.21c पुत्रान्धर्मार्थतत्त्वज्ञान् MatsP_48.60e पुत्रान् यदुपुरोगमान् MatsP_35.12b पुत्रान्रणविशारदान् MatsP_47.15b पुत्रान्वै देववर्चसः MatsP_49.45b पुत्रान्वै मनसेप्सितान् MatsP_48.69f पुत्रान्सप्तैव धार्मिकान् MatsP_24.49d पुत्राभावे तपस्तेपे MatsP_50.17c पुत्रार्थं भरताय वै MatsP_49.29d पुत्रार्थं मारुतैः कथम् MatsP_49.16b पुत्रार्थं वरवर्णिनी MatsP_154.506b पुत्रार्थी देवदेवेशं MatsP_21.11c पुत्रार्थी लभते पुत्रान् MatsP_93.117a पुत्रार्थे दानवर्षभः MatsP_48.60b पुत्रार्थे समुपाहरत् MatsP_49.28d पुत्रालं तपसा ते ऽस्तु MatsP_148.16a पुत्राव् अजनयन्नृपः MatsP_32.9b पुत्रा ह्येते तु सर्वस्य MatsP_51.23c पुत्राः सर्वगुणोपेता MatsP_49.55a पुत्रि किं ते व्यवसितः MatsP_154.314c पुत्रि लोकेषु भाव्यते MatsP_154.329b पुत्रीयामद्य सुव्रते MatsP_7.33d पुत्रीवाक्याद्यदत्रास्ति MatsP_154.416c पुत्रेत्युवाच ते देवी MatsP_154.504c पुत्रेत्यूचे च जाह्नवी MatsP_154.504d पुत्रेभ्यो लज्जितस्यास्य MatsP_3.36c पुत्रे राज्यं समारोप्य MatsP_1.11c पुत्रेष्टिं द्रविणाधिकाम् MatsP_7.34d पुत्रेष्ट्यां समजायत MatsP_11.40d पुत्रैर्नो नास्ति कारणम् MatsP_175.29b पुत्रो ऽग्निः समपद्यत MatsP_175.49d पुत्रो जज्ञे घटोत्कचः MatsP_50.54b पुत्रो जीमूत उच्यते MatsP_44.40f पुत्रोत्तीर्णव्रतां प्रायो MatsP_146.30a पुत्रो भूत्वा निष्क्रमस्वोदरान्मे MatsP_25.56a पुत्रो भृगुर् अभूत् तद्वन् MatsP_3.8a पुत्रो मतिमतां वरः MatsP_50.24b पुत्रो यस्त्वानुवर्तेत MatsP_34.25a पुत्रो ऽस्य सहितो ह्यग्निर् MatsP_51.35c पुत्रौ तात ब्रवीमि ते MatsP_32.29d पुत्रौ तौ ब्रह्मणः किल MatsP_154.352b पुनरर्थिवचो ऽभिविस्तृतश्रवणोपमकौतुकभावकृतः MatsP_154.29/b पुनराप्स्यसि दुर्लभान् MatsP_14.15b पुनरावृत्तिदुर्लभम् MatsP_57.27d पुनरावृत्तिदुर्लभम् MatsP_64.26d पुनरावृत्तिदुर्लभम् MatsP_87.6d पुनरावृत्तिदुर्लभम् MatsP_93.156d पुनरावृत्तिदुर्लभम् MatsP_101.18b पुनरावृत्तिदुर्लभम् MatsP_101.49f पुनरावृत्तिदुर्लभम् MatsP_101.70d पुनरावृत्तिदुर्लभाम् MatsP_13.6b पुनरावृत्तिदुर्लभाम् MatsP_53.24d पुनरावृत्तिदुर्लभाम् MatsP_59.19d पुनरावृत्तिदुर्लभाम् MatsP_67.23b पुनराह पुरान्तकः MatsP_155.17b पुनरुज्जीवयिष्यति MatsP_136.47d पुनरेव जनार्दनम् MatsP_9.1b पुनरेव प्रवेशितः MatsP_167.25d पुनरेव महात्मभिः MatsP_112.3b पुनर् एवाभ्यलोकयत् MatsP_3.35d पुनर्जन्मनि जन्मनि MatsP_72.42b पुनर्जायेत मानवः MatsP_154.151b पुनर्ज्योतींषि वर्णय MatsP_128.1d पुनर्दक्षः प्रजापतिः MatsP_5.8b पुनर्दशभिर् आकृष्टैस् MatsP_152.11c पुनर्दानवो विष्णुमुद्भूतवीर्यम् MatsP_153.184b पुनर्दास्यामि यौवनम् MatsP_33.10b पुनर्दिनानि होतव्यं MatsP_58.47c पुनर्द्रक्ष्यसि राजेन्द्र MatsP_112.17c पुनर्नद्यौ बभूवतुः MatsP_11.39b पुनर्ब्रह्मदिनान्ते तु MatsP_13.5a पुनर्भूतलसम्भवः MatsP_72.13d पुनर् भोजनमध्वानं MatsP_16.56a पुनर्माघे तु सम्प्राप्ते MatsP_63.23a पुनर्मामेत्यथेति च MatsP_58.46b पुनर्युवा च भवति MatsP_50.43c पुनर् योजनसंमिताम् MatsP_1.23b पुनर्वक्त्राद्विनिःसृतः MatsP_167.31b पुनर्वक्ष्यामि विस्तरात् MatsP_114.16d पुनर्वसावङ्गुलिपूर्वभागाः MatsP_54.14c पुनश्च कार्त्तिके मासे MatsP_95.26a पुनश्च देवी भर्तारम् MatsP_146.38c पुनश्च दैत्यो देवानां MatsP_153.181a पुनश्च नाहुषो राजा MatsP_30.4c पुनश्चान्ये महाग्रहाः MatsP_128.69d पुनश्चापि प्रभाकरम् MatsP_122.68b punaÓcëÂÃbhireva च MatsP_153.179b पुनश्चैनाम् अलंकृत्य MatsP_48.68a पुनश्चैव मनुक्षये MatsP_145.37b पुनश्चैव विभावरी MatsP_122.73d पुनश्चैषा धृतिः स्मृता MatsP_122.74b पुनश्चोवाच गिरिजा MatsP_156.3c पुनस्तदुदरे स्थितः MatsP_7.57b पुनस्तद्वै यथाक्रमम् MatsP_144.104b पुनस्तस्यैव माहात्म्यम् MatsP_164.1c पुनस्तान्पूर्ववत्स तान् MatsP_5.9d पुनस्तामभिनन्दयन् MatsP_21.37d पुनस्तैः प्राप्यते मही MatsP_109.19d पुनः करिष्यामि रणं प्रपन्नैः MatsP_135.80d पुनः किल भविष्यति MatsP_47.217b पुनः कृतयुगे तु वै MatsP_144.92d पुनः क्वापीह सुव्रते MatsP_20.36b पुनः पप्रच्छ केशवम् MatsP_164.3d पुनः पप्रच्छ विस्मितः MatsP_72.24d पुनः पुत्रत्रयमभूत् MatsP_12.16c पुनः पुनरथार्चयेत् MatsP_98.5d पुनः पुनर्मनुष्येषु MatsP_47.33c पुनः पुनस्तदा पृष्टा MatsP_24.6c पुनः पुरुषतामेति MatsP_12.7c पुनः प्रत्यवनेजनम् MatsP_16.39b पुनः प्रभाते तु तथा MatsP_60.30a पुनः प्रभो जीवतु कामदेवः MatsP_154.268b पुनः प्रमुञ्चत्यथ ताश्च यो हरिः MatsP_126.41c पुनः प्राप्तो महीपतिः MatsP_35.6b पुनः प्रासैः शिलीमुखैः MatsP_160.14d पुनः प्राहार्तनादेन MatsP_1.21a पुनः प्रोवाच विस्तरात् MatsP_72.26d पुनः शक्रेण पातितः MatsP_35.3d पुनः स पृथिवीधरः MatsP_122.58b पुनः सर्गविधौ नृप MatsP_60.3b पुनः संजीवितास्त्वमी MatsP_7.59b पुनः सा krŬanaæ चक्रे MatsP_154.506a पुनः सिंहमरिंदमम् MatsP_163.19b पुनः सौरेषु पर्वसु MatsP_128.62b पुनात्यासप्तमं कुलम् MatsP_104.15d पुनात्यासप्तमं कुलम् MatsP_108.26b पुना रश्मियुगेन च MatsP_125.57d पुमानर्घ्यं निवेदयेत् MatsP_61.54d पुमानापीतवाससी MatsP_62.7b पुमान्भक्तः कथं भवेत् MatsP_54.4f पुमान्स जातो ऽपि मृतो मतं मे MatsP_148.36d पुमान्सम्पूजितो देवैः MatsP_56.11e पुरतः संस्थितां दृष्ट्वा MatsP_11.6a पुरस्ताद् viprabhëitum MatsP_47.222b पुरस्य च मया कृतः MatsP_139.4d पुरस्य तत्सङ्गसमीक्षमाणः MatsP_138.40d पुरंजयसुतो ऽभवत् MatsP_48.12d पुरं तु गजसाह्वयम् MatsP_49.42d पुरं त्रिपुरघातिनः MatsP_156.13b पुरंदर रिपुं प्रति MatsP_153.124d पुरंदरस्यासनबन्धुतां गतो MatsP_153.152c पुरंध्राश्चैव शूद्राश्च MatsP_114.40c पुरं परावृत्य नु ते शरार्दिता MatsP_136.67c पुरं प्रविविशुर्भीताः MatsP_137.1c पुरं व्यसनवर्जितम् MatsP_138.53d पुरं हन्यात् सदानवम् MatsP_132.13d पुरं हि दैत्येन्द्रबलेन युक्तः MatsP_135.80b पुरः पुरस्य रन्ध्रार्थी MatsP_135.11c पुरः प्रियस्य पञ्चत्वं MatsP_140.60c पुरःसरान्द्रुमनिकरेषु संश्रितान् MatsP_154.453b पुरःस्थितमपि प्राप्तुं MatsP_150.173a पुरा इन्द्रस्य वै भयात् MatsP_121.78d पुराकल्पविदो विदुः MatsP_63.1d पुराकल्पे प्रजापतीन् MatsP_172.7d पुरा कल्पे यथास्थितम् MatsP_104.1b पुरा कल्पेषु पठ्यते MatsP_69.57f पुरा किल यदेतद्वै MatsP_50.68c पुरा कृतयुगे विप्रा MatsP_161.2a पुरा कृतानि पापानि MatsP_68.2a पुराणज्ञाः प्रचक्षते MatsP_55.3d पुराणपुरुषस्तदा MatsP_53.2b पुराणमेकमेवासीत् MatsP_53.4a पुराणवेत्ता धर्मज्ञः MatsP_16.9a पुराणश्च धनंजयः MatsP_145.112b पुराणश्रवणेन च MatsP_77.6d पुराणश्रुतिकोविदैः MatsP_93.5b पुराणश्रुतिचोदिताम् MatsP_93.3d purÃïaÓrutibhëitam MatsP_93.7b पुराणश्रुतिविस्तरैः MatsP_95.2d पुराणसर्वशास्त्राणां MatsP_3.3a पुराणसंख्यामाचक्ष्व MatsP_53.1a पुराणस्य ततो नृप MatsP_53.8d पुराणस्य तु कोविदैः MatsP_52.11b पुराणस्याभवत्ततः MatsP_53.8b पुराणं च भविष्यति MatsP_129.31d पुराणं तत्प्रचक्षते MatsP_53.22f पुराणं तदचेतनम् MatsP_145.79b पुराणं तदिहोच्यते MatsP_53.18f पुराणं दशसाहस्रं MatsP_53.46a पुराणं नवसाहस्रं MatsP_53.26c पुराणं न्यायविस्तरम् MatsP_53.5d पुराणं पञ्चलक्षणम् MatsP_53.65f पुराणं परिकीर्त्यते MatsP_53.13b पुराणं ब्रह्मणा स्वयम् MatsP_53.38b पुराणं ब्रह्मवैवर्तं MatsP_53.36a पुराणं मत्स्यरूपिणा MatsP_2.20d पुराणं यत्प्रदिश्यते MatsP_53.64b पुराणं सर्वशास्त्राणां MatsP_53.3a पुराणः पुरुषश्चैव MatsP_171.65a पुराणानामनुक्रमम् MatsP_53.63d पुराणानामनुक्रमम् MatsP_53.73d पुराणानां पुरातनम् MatsP_69.18f पुराणानि daÓëÂau च MatsP_53.11c पुराणानि विदुर्बुधाः MatsP_53.63b पुराणानि विदुर्बुधाः MatsP_53.73b पुराणान्यखिलानि च MatsP_17.37b पुराणाभिमतं तथा MatsP_114.61d पुराणि त्रीणि चैतानि MatsP_134.29a पुराणि द्विजपुंगवाः MatsP_140.54b पुराणि विविधानि च MatsP_166.12*b पुराणि विविधानि च MatsP_167.16b पुराणि हित्वा ग्रामांश्च MatsP_47.257a पुराणे निश्चयं गतम् MatsP_141.81d पुराणे निश्चयं गताः MatsP_141.16f पुराणे पञ्चवर्णके MatsP_53.66d पुराणे परिमाणतः MatsP_124.9d पुराणे ब्रह्मसम्भवे MatsP_109.1b पुराणेषु च वेदेषु MatsP_83.3a पुराणेषु मया श्रुतः MatsP_70.1b पुराणेष्वितिहासो ऽयं MatsP_58.4c पुराणैः परमर्षिभिः MatsP_169.16b पुराण्यतुलविक्रमाः MatsP_131.27b पुराण्यपि हि कोपितः MatsP_30.25d पुराण्यमरविद्विषाम् MatsP_130.14b पुराण्येकप्रहारेण MatsP_129.33a पुरातनस्य कल्पस्य MatsP_53.63a पुरातनस्य कल्पस्य MatsP_53.73a पुरात्स निर्ययौ राजा MatsP_34.29c पुरा दक्षविनाशाय MatsP_72.11a पुरा दग्धेषु लोकेषु MatsP_60.2a पुरा देवासुरे युद्धे MatsP_7.2a पुरा देवासुरे युद्धे MatsP_70.26a पुरा द्यूतमदीव्यत MatsP_61.32b पुराद्विनिष्क्रम्य ररास घोरम् MatsP_138.36d पुरा नारायणो यथा MatsP_135.49d पुरान्तर्धानम् ईप्सुभिः MatsP_10.22b पुरान्तर्विबुधारयः MatsP_139.14b पुरा परमतेजसम् MatsP_175.25d पुरा पश्चात्पिबेद्रविः MatsP_141.25f पुरा पुराणपुरुषः MatsP_61.21a पुरा ब्रह्मर्षिजः शक्र MatsP_175.23a पुरा मलये न कथितं MatsP_22.91c पुरा रथंतरे कल्पे MatsP_69.1a पुरा रथंतरे कल्पे MatsP_100.1a पुरा राजा मनुर् नाम MatsP_1.11a पुरारित्वं च केन हि MatsP_1.8b पुरारित्वं महेश्वरः MatsP_129.1b पुरा लीलावती नाम MatsP_92.23a पुरा लोकत्रये क्रमात् MatsP_47.36b पुरा शरवणे कृतः MatsP_11.45d पुरा सरसि मानसे MatsP_70.20b पुरा सुशीला भूत्वा च MatsP_131.46a पुरा हि सर्वविप्राणां MatsP_104.4c पुरा हुताशनः सार्धं MatsP_61.3a पुरि शेते यतः पूर्वं MatsP_145.76c पुरीं द्वारवतीं नाम MatsP_69.9a पुरुकुत्सस्य पुत्रो ऽभूद् MatsP_12.36a पुरुजानुः सुशान्तेस्तु MatsP_50.2a पुरुद्वान्पुरुषोत्तमः MatsP_44.44d purumŬhastathaiva च MatsP_49.43d पुरुषत्वं हृतं सर्वं MatsP_11.48a पुरुषवरो व्रतमङ्गनाथ कुर्यात् MatsP_54.31b पुरुषस्य कुतः क्रियाः MatsP_153.4b पुरुषस्येव भाविता MatsP_150.81d पुरुषं च यथाशक्त्या MatsP_97.13e पुरुषः कश्यपस्त्वासीद् MatsP_47.9a पुरुषः पञ्चविंशकः MatsP_3.27d पुरुषः सिन्दुतिलकश् MatsP_131.29e पुरुषादो वधश्चैव MatsP_126.8c पुरुषान्यो ऽत्ति वै मृतान् MatsP_51.31d पुरुषांस्तारयेच्छतम् MatsP_109.2d पुरुषेण विजानता MatsP_30.23d पुरुषो यज्ञ इत्येतद् MatsP_167.5a पुरुषो यज्ञसंज्ञितः MatsP_167.12b पुरुहूतस्तु पुरतो MatsP_174.3a पुरुहूतस्य तेजसा MatsP_175.14d पुरुहूतेन यत्प्रोक्तं MatsP_70.61a पुरूरवा इति ख्यातः MatsP_24.10c पुरूरवा इति ख्यातो MatsP_115.7c पुरूरवा मद्रपतिः MatsP_115.9a पुरूरवाश्च राजर्षि- MatsP_13.61a पुरूरवाः पिशाचत्वं MatsP_24.31c पुरे चात्मप्रसिद्धये MatsP_14.9d पुरेभ्यः स महाबलः MatsP_146.5d पुरे वसति शूलभृत् MatsP_6.13b पुरे शयनात्पुरुषो MatsP_145.77a पुरैश्च विविधैः शुभैः MatsP_113.8d पुरोद्यानेषु रम्येषु MatsP_154.499c पुरोधाय सुकृतं दुष्कृतं च MatsP_39.18b पुरोधाः स्याद्द्विजोत्तमः MatsP_58.12d पुरोहितविपश्चिता MatsP_20.24d पुर्यां तत्र न्यवेशयत् MatsP_43.29d पुलस्त्यपुत्राः शतशस् MatsP_15.4c पुलस्त्यश्चापि ते दश MatsP_145.89d पुलस्त्यस् तदनन्तरम् MatsP_3.6d पुलस्त्यं पुलहं क्रतुम् MatsP_102.19b पुलस्त्यं पुलहं क्रतुम् MatsP_171.27b पुलस्त्येनेह सान्त्वितम् MatsP_43.39b पुलहश्च प्रजापती MatsP_126.3b पुलहाङ्गजदायादा MatsP_15.21a पुलिकांश्च कुलत्थांश्च MatsP_121.44a पुलिन्दा विन्ध्यपुषिका MatsP_114.48c पुलिन्दैर्नृपसंघैश्च MatsP_116.20c पुलोमकन्या पुरुहूतपत्नी MatsP_69.60b पुलोमा कालका चैव MatsP_6.22c पुष्करद्वीपमुच्यते MatsP_100.4d पुष्करप्रकरात्तस्मात् MatsP_100.29c पुष्करस्वन एव च MatsP_171.49b पुष्करं तन्महीतले MatsP_100.33b पुष्करः परिवारितः MatsP_123.18d पुष्करः पुष्करैर्वृतः MatsP_123.13b पुष्करात्सम्प्रवर्तते MatsP_124.80d पुष्करा नाम ते पक्षा MatsP_125.13a पुष्करावर्तका नाम MatsP_125.11c पुष्करावर्तका नाम MatsP_125.13c पुष्करिण्यश्च सर्वशः MatsP_141.69b पुष्करे च कथं भूता MatsP_164.5c पुष्करेण वृतः श्रीमांश् MatsP_123.13c पुष्करे पुरुहूतेति MatsP_13.29a पुष्करे विश्वतोमुखम् MatsP_170.7b पुष्टमञ्जरिधारिणीः MatsP_161.55b पुष्टिर्विश्वेश्वरे तथा MatsP_13.46d पुष्टिः श्रद्धा क्रिया मतिः MatsP_93.53b पुष्पगन्धैरलंकृत्य MatsP_58.27a पुष्पगन्धोदकेन च MatsP_62.8f पुष्पजा ह्युत्पलावती MatsP_114.30b पुष्पत्रयं च फाल्गुन्यां MatsP_101.13c पुष्पदंष्ट्रशुभाननाः MatsP_6.40d पुष्पदामा विभूषितम् MatsP_154.324d पुष्पनैवेद्यवन्ति च MatsP_130.18d पुष्पन्ति च फलन्ति च MatsP_163.44b पुष्पन्त्य् आपो यथा स्वयम् MatsP_123.32b पुष्पबाणाय दक्षिणम् MatsP_70.37d पुष्पबाणो विमोहनः MatsP_154.244b पुष्पभक्ष्यफलैर्युक्तम् MatsP_58.26a पुष्पमन्त्रविधानेन MatsP_62.37c पुष्पमालाश् च शक्तितः MatsP_7.26d पुष्परागाणि सर्वाणि MatsP_119.13c पुष्पवान्नाम सैवोक्तः MatsP_122.57a पुष्पवाहनमित्याहुस् MatsP_100.5c पुष्पवृष्टिं प्रमुमुचुस् MatsP_154.105a पुष्पवृष्टिः सुमहती MatsP_1.16c पुष्पस्य भङ्गे ऽप्यतिदुर्बलाङ्गीम् MatsP_23.29d पुष्पं पुनर्नारद मल्लिकायाः MatsP_57.16d पुष्पाक्षताभिर्देवेशं MatsP_74.7c पुष्पाङ्कुरैश्च बकुलैः MatsP_118.16a पुष्पाणि च जलानि च MatsP_129.8d पुष्पार्चनविधानेन MatsP_99.18c पुष्पाहारप्रेषणकृत् MatsP_25.40c पुष्पाहारे यदृच्छया MatsP_25.38b पुष्पितद्रुमकन्दरम् MatsP_153.203b पुष्पिताग्रा महाशाखाः MatsP_161.49a पुष्पितां सहकारजाम् MatsP_154.256d पुष्पिताः पुष्पिताग्रैश्च MatsP_161.68a पुष्पिते पवनोत्फुल्ल- MatsP_70.3c पुष्पैश्च हेमवटपादपशेखरं तम् MatsP_83.24c पुष्पैः पुष्पं तथैव च MatsP_163.45b पुष्पैः फलैः प्रेषणैश्च MatsP_25.28c पुष्पैः संतानकादीनां MatsP_117.9c पुष्पोच्चयप्रसक्तानां MatsP_120.3a पुष्पोत्करैश्च सुभगास् MatsP_130.26c पुष्ययोगं दिवौकसः MatsP_139.8d पुष्ययोगेण च दिवि MatsP_129.32a पुष्ययोगेण निर्माणं MatsP_129.31c पुष्ययोगेण युक्तानि MatsP_129.32c पुष्ययोगेण युक्तानि MatsP_132.16e पुष्ययोगो बभूव ह MatsP_140.44b पुष्यसंयोगमात्रेण MatsP_130.11c पुष्यस्य च निबोधत MatsP_144.29b पुष्यं समेष्यते काले MatsP_139.3a पुष्यादौ यस्त्रयोदश्यां MatsP_101.9a पुष्याश्लेषा पुनर्वस्वोर् MatsP_124.55c पुष्ये घोरे युगे कलौ MatsP_144.33b पुष्ये चैव प्रजाः स्थिताः MatsP_144.35b पुष्ये भवन्ति जन्तूनां MatsP_144.37a पुष्ये मुखं दानवसूदनाय MatsP_54.16c पुष्ये ऽलका वेदशरीरधारिणे MatsP_55.14b पुष्यो याथ पुनर्वसुः MatsP_70.33d पुंनागतिलकार्जुनाः MatsP_161.56b पुंनाम सत्त्वं यत्किंचिद् MatsP_11.46a पुंसः पीताम्बरे दद्यात् MatsP_62.28a पुंसः सदैवेति वदन्ति सन्तः MatsP_39.23d पुंसि ग्लानिकरं परम् MatsP_154.158b पुंसो ये नाभिनन्दन्ति MatsP_28.10a पूजनार्हाः कथंचन MatsP_163.49b पूजनीयतमा मता MatsP_26.6d पूजनीयः प्रयत्नतः MatsP_52.24d पूजनीयासि रोहिणी MatsP_93.64b पूजने तद्वदस्व मे MatsP_61.43d पूजयन्त उमापतिम् MatsP_140.37d पूजयन्मधुसूदनम् MatsP_119.41d पूजयानो जनार्दनम् MatsP_120.39d पूजयामास चेश्वरम् MatsP_140.82d पूजयामास तं मुनिम् MatsP_103.18d पूजयामास नृपतिर् MatsP_43.2a पूजयामास भार्गवम् MatsP_32.27d पूजयामास वासवः MatsP_154.114b पूजयामास शर्मिष्ठां MatsP_31.24c पूजयित्वा जनार्दनम् MatsP_120.45b पूजयित्वार्चयेद्भक्त्या MatsP_62.27c पूजयित्वा विधानतः MatsP_154.318b पूजयित्वा विसर्जितम् MatsP_100.28d पूजयित्वा सरस्तत्र MatsP_58.47a पूजयिष्यन्ति वापि ये MatsP_154.84b पूजयेच्छक्तितो नरः MatsP_101.64d पूजयेच्छुक्लपुष्पैश्च MatsP_62.9a पूजयेच्छ्रावणे शर्वं MatsP_56.4a पूजयेच्छ्रीशमुत्पलैः MatsP_81.5f पूजयेत्कमलैः शुभ्रैर् MatsP_95.8e पूजयेत्तु समं सर्वान् MatsP_58.17c पूजयेत्पुण्डरीकाक्षं MatsP_99.5c पूजयेत्पुष्पगन्धाद्यैः MatsP_90.6a पूजयेत्फलपुष्पैश्च MatsP_57.7c पूजयेदङ्गुलीयैश्च MatsP_69.45c पूजयेद्गतविस्मयः MatsP_60.43f पूजयेद्गतविस्मयः MatsP_93.59d पूजयेद्ब्रह्मवासिनीम् MatsP_66.11b पूजयेद्ब्रह्मविष्ण्वर्क- MatsP_52.19c पूजयेद्ब्राह्मणांस्तद्वद् MatsP_59.4c पूजयेद्ब्राह्मणांस्तद्वद् MatsP_68.31c पूजयेद्यत्नतो गुरुम् MatsP_62.21d पूजयेद्रक्तवासोभी MatsP_62.20c पूजयेद्वस्त्रगोदानैर् MatsP_67.18e पूजयेद्वस्त्रभूषणैः MatsP_76.9b पूजार्घ्यादिकमुत्तमम् MatsP_72.19b पूजा सा माल्यकैः शुभैः MatsP_73.6b पूजितश्चाह तं नृपम् MatsP_103.19b पूजितस्त्रिदशैः साध्यैर् MatsP_36.1c पूजितं सचराचरम् MatsP_52.23d पूजितः सर्वदानवैः MatsP_29.28d पूजिताभिर्यथाशक्त्या MatsP_68.25c पूजिता भूश्च सर्वतः MatsP_100.21f पूजिताश्च महेन्द्रेण MatsP_154.311a पूजिताः पूजयन्त्येते MatsP_93.80c पूजितो ऽथ चतुर्मुखः MatsP_154.483b पूजितो ऽभूद्गजाननः MatsP_154.505b पूजितौ च महर्षिभिः MatsP_171.5d पूज्यतां च महेश्वरः MatsP_131.34b पूज्यते तीर्थराजस्तु MatsP_109.15c पूज्यते दिवि दैवतैः MatsP_105.11b पूज्यते देवसंनिधौ MatsP_13.63b पूज्यते ऽपि युगत्रयम् MatsP_64.27d पूज्यते वसति चाक्षयं दिवि MatsP_97.20d पूज्यते शिवलोके च MatsP_93.115a पूज्यते सततं पुत्र MatsP_106.36c पूज्यते स महादेवैर् MatsP_123.39c पूज्यते स महाद्रुमः MatsP_123.38b पूज्यन्तामस्त्रदेवताः MatsP_148.78b पूज्यमानस्तु माधवः MatsP_112.2d पूज्यमानं च ददृशे MatsP_120.22c पूज्यमानं च भूतेशं MatsP_140.82e पूज्यमानः स गन्धर्वैर् MatsP_85.8c पूज्यमानः सुरालये MatsP_80.11b पूज्यमाने रथे तस्मिंल् MatsP_134.1a पूज्यमानो दिवं व्रजेत् MatsP_87.7d पूज्यमानो वसेत्सम्यग् MatsP_60.46e पूज्यमानो वसेद्विद्वान् MatsP_91.10c पूज्यवस्त्रविभूषणैः MatsP_91.7b पूज्यं धेनुत्रयान्वितम् MatsP_101.24b पूज्यं शक्त्या विभूषणैः MatsP_7.24b पूज्यान्सम्पूजयेद् दद्यान् MatsP_36.13c पूज्यावोष्ठौ च भूतिदौ MatsP_60.24b पूज्यासि मम मान्या च MatsP_32.22a पूज्यो मान्यश्च भगवान् MatsP_26.6a पूयशोणितविस्रवः MatsP_11.12d पूरयामास गगनं MatsP_150.148a पूरयामास दानवः MatsP_153.174d पूरयामास नन्दिनम् MatsP_140.31d पूरयामास पावकैः MatsP_150.149b पूरयामास वेगेन MatsP_150.61a पूरयेत्पात्रयुग्मं तु MatsP_17.15a पूरिताम्बरलोचनः MatsP_148.82d पूरुणा पुत्ररूपिणा MatsP_34.24b पूरुणा मे कृतं वाक्यं MatsP_34.23a पूरुवंशं प्रवक्ष्यामि MatsP_24.71c पूरुं पुत्रमुवाच ह MatsP_24.69b पूरुं पुत्रमुवाच ह MatsP_34.9d पूरुं पुत्रं कनीयसम् MatsP_34.15b पूरुं पुत्रं कनीयसम् MatsP_35.11b पूरुं राज्ये ऽभिषिच्य च MatsP_24.70d पूरुः पितरमञ्जसा MatsP_33.28b पूरुः स्वं पुनरात्मनः MatsP_34.14d पूरू राज्ये ऽभिषिच्यताम् MatsP_34.25d पूरो त्वं प्रतिपद्यस्व MatsP_33.25a पूरो प्रीतो ऽस्मि ते वत्स MatsP_33.31a पूरो प्रीतो ऽस्मि भद्रं ते MatsP_34.13a पूरोर् द्रुह्योस्तथा ह्य् अनोः MatsP_47.263d पूरोर्वंशधरान्नृपान् MatsP_25.5d पूरोस्तु पौरवो वंशो MatsP_34.31a पूरोस्तु शृणुत द्विजाः MatsP_48.103f पूरोः पिता सर्वभूतावमानात् MatsP_38.1b पूरोः पिता सार्वभौमस्त्विहासम् MatsP_42.22b पूरोः पुत्रो महातेजा MatsP_49.1a पूर्णकुम्भेन तेनैव MatsP_93.49c पूर्णचन्द्र इवाबभौ MatsP_43.1d पूर्णचन्द्रनिभाननाः MatsP_113.54b पूर्णचन्द्राननां तन्वीं MatsP_158.22a पूर्णत्वात्पूर्णिमा स्मृता MatsP_141.39d पूर्णत्वात्पूर्णिमा स्मृता MatsP_141.40d पूर्णपात्रेण संयुतम् MatsP_63.18d पूर्णभद्रप्रसादेन MatsP_48.98a पूर्णमासव्यतीपातौ MatsP_141.36a पूर्णम् मत्वा ततः कालं MatsP_34.9c पूर्णयोजनविस्तृताम् MatsP_136.12b पूर्णं रत्नसमन्वितम् MatsP_68.22b पूर्णं वर्षसहस्रं च MatsP_147.20c पूर्णं वर्षसहस्रं तु MatsP_47.82c पूर्णं शतसहस्राणाम् MatsP_124.42a पूर्णं सहस्रं वर्षाणाम् MatsP_35.15a पूर्णामिमामखिलान्नैः प्रशस्ताम् MatsP_42.24b पूर्णामृतरसाम्भसा MatsP_136.50b पूर्णामृतस्येव सुवर्णकुम्भाः MatsP_139.30d पूर्णायुश्चैव गायनौ MatsP_126.18d पूर्णाहुतिस्तु मूर्धानं MatsP_93.48c पूर्णाहुतीसिक्तशिखिप्रकाशाः MatsP_135.78b पूर्णां परमतोयेन MatsP_136.13c पूर्णां स्रक्ष्ये वरौषधीः MatsP_136.10b पूर्णिमां प्रेक्षते दिवा MatsP_141.39b पूर्णे काव्यस्तदा तस्मिन् MatsP_47.185a पूर्णे गुडस्योपरि ताम्रपात्रे MatsP_97.14c पूर्णे धूमव्रते तस्मिन् MatsP_47.121a पूर्णेन्दुवदना तन्वी MatsP_11.49c पूर्णेन्दुः पूर्णपक्षे तु MatsP_141.38a पूर्णे वर्षसहस्रे तु MatsP_33.4a पूर्णे वर्षसहस्रे तु MatsP_33.17a पूर्णे वर्षसहस्रे तु MatsP_33.27c पूर्णे वर्षसहस्रे द्वे MatsP_144.27a पूर्णे वर्षसहस्रे नु MatsP_33.10a पूर्णे व्रते महातेजा MatsP_44.13a पूर्णे व्रते सर्वगुणान्विताय MatsP_54.21a पूर्णैश्चन्द्रांशुसंनिभैः MatsP_116.22b पूर्वचन्द्र इवोदितः MatsP_123.16d पूर्वजन्मनि पार्थिवः MatsP_115.10d पूर्वजन्मनि विष्णुश्च MatsP_144.60a पूर्वजो यदुरब्रवीत् MatsP_24.60b पूर्वतः श्वेतवर्णस्तु MatsP_113.14c पूर्वतो निषधस्येदं MatsP_113.33a पूर्वतो बह्वृचः पृथक् MatsP_58.33d पूर्वतो बह्वृचः शान्तिं MatsP_93.131c पूर्वदृष्टमिदं मेने MatsP_167.34c पूर्वदेववशानुगाः MatsP_131.49b पूर्वदेवाश्च देवाश्च MatsP_138.6c पूर्वद्वारे च संस्थाप्य MatsP_93.128c पूर्वधर्मो य उच्यते MatsP_142.58b पूर्वपक्षः सहस्राक्षः MatsP_174.19a पूर्वपश्चिमभागयोः MatsP_92.6b पूर्वपार्श्वे तु गङ्गायास् MatsP_106.30a पूर्वमन्वन्तरस्य ह MatsP_145.62b पूर्वमानकदुन्दुभिः MatsP_46.2b पूर्वमाप्यायनं स्मृतम् MatsP_15.41b पूर्वमाराधयामास MatsP_167.43c पूर्वमित्रपदं तद्वद् MatsP_22.23:2a पूर्वमेवोपरागस्य MatsP_67.4a पूर्वयोरेव शस्यते MatsP_93.123d पूर्ववच्चापरान्सर्वान् MatsP_87.3a पूर्ववत्करकोपरि MatsP_64.15b पूर्ववत्कुम्भमामन्त्र्य MatsP_93.100a पूर्ववत्पुष्पतण्डुलैः MatsP_93.97f पूर्ववत्पूजयेद्भक्त्या MatsP_93.130e पूर्ववत्सम्प्रवर्तते MatsP_145.58b पूर्ववत्स्वस्तिवाचनम् MatsP_93.103b पूर्ववद्गुरुऋत्विग्भ्य MatsP_90.6c पूर्ववद्ग्रहदेवानाम् MatsP_93.120a पूर्ववद्दक्षिणाः पृथक् MatsP_93.103d पूर्ववद्राजतान्कुर्वन् MatsP_91.4a पूर्ववन्मन्त्रवादनम् MatsP_77.12b पूर्वस्यां दिशि विश्रुतः MatsP_48.22b पूर्वं कृतयुगं नाम MatsP_142.18a पूर्वं कृष्णः प्रजापतिः MatsP_46.14d पूर्वं कृष्णः प्रजापतिः MatsP_47.1b पूर्वं चाहमिहागतः MatsP_48.39d पूर्वं तु वितथे तस्मिन् MatsP_49.32a पूर्वं दक्षः स्वयम्भुवा MatsP_5.3b पूर्वं दत्त्वा तु गुरवे MatsP_62.33a पूर्वं दत्त्वा तु तद्धस्ते MatsP_16.44a पूर्वं नारदपर्वतौ MatsP_122.11d पूर्वं प्रोक्ताः स्वयम्भुवा MatsP_142.49b पूर्वं बाहुसहस्रं तु MatsP_43.16a पूर्वं ममानुग्रहकृद् MatsP_113.56c पूर्वं महाम्भोधरपर्वताभं MatsP_138.23a पूर्वं या मालिनी भवत् MatsP_48.97d पूर्वं वयः परित्यज्य MatsP_32.36c पूर्वं वृत्तमनुस्मरन् MatsP_47.71d पूर्वं सवस्त्रयुग्मं च MatsP_66.13c पूर्वं संशोध्य मानसम् MatsP_154.220d पूर्वं स्वायम्भुवे ऽन्तरे MatsP_142.63d पूर्वान्ते श्वेत उच्यते MatsP_113.38b पूर्वान्देशांश्च सेवन्ती MatsP_121.58c पूर्वापरौ समाख्यातौ MatsP_113.58a पूर्वाराधितभावो ऽसौ MatsP_118.73a पूर्वार्धे पर्वतस्यापि MatsP_123.18a पूर्वासु गोब्राह्मणवन्दनाय MatsP_55.15a पूर्वाह्णे चापराह्णे च MatsP_124.34c पूर्वे कलियुगे प्रभुः MatsP_144.60d पूर्वेण तपनायेति MatsP_74.8a पूर्वेण तस्य द्वीपस्य MatsP_123.8c पूर्वेण दिक्पालम् अथाभ्यषिञ्चन् MatsP_8.9c पूर्वेण पीतानि च दक्षिणेन MatsP_83.17b पूर्वेण भार्गवं विद्यात् MatsP_93.12a पूर्वेण मन्दरमनेकफलावलीभिर् MatsP_83.20c पूर्वेण मुक्ताफलवज्रयुक्तो MatsP_83.13c पूर्वेण वज्रगोमेदैर् MatsP_90.3a पूर्वेण विन्यसेद्गौरीम् MatsP_62.17a पूर्वेण हस्तमितमत्र विधाय कुण्डं MatsP_83.26a पूर्वेद्युरपरेद्युर्वा MatsP_16.17c पूर्वेद्युरमितो रात्राव् MatsP_58.38a पूर्वेद्युरेकभक्तेन MatsP_98.2c पूर्वे पूर्वा तु गण्डिका MatsP_113.51d पूर्वे ऽप्यतिबला ये च MatsP_153.7c पूर्वेभ्यो वेदयित्वेह MatsP_145.31c पूर्वे मन्वन्तरे ऽतीते MatsP_51.43a पूर्वेषामपि पूर्वजम् MatsP_4.27d पूर्वेषां चरितं ब्रूहि MatsP_9.1c पूर्वेषां सृष्टिरुच्यते MatsP_5.2b पूर्वे स्वायम्भुवे ऽन्तरे MatsP_142.1b पूर्वे स्वायम्भुवे ऽन्तरे MatsP_143.35d पूर्वे स्वायम्भुवे सर्गे MatsP_143.1c पूर्वैःपूर्वैर्मतत्वाच्च MatsP_145.37c पूर्वैः स्वायम्भुवे ऽन्तरे MatsP_145.55d पूर्वोक्तानि च वै मया MatsP_113.60b पूर्वोत्तरप्रोष्ठपदौ MatsP_124.57a पूर्वोत्तरा च फल्गुन्यौ MatsP_124.56c पूर्वोत्तराफल्गुनियुग्मके च MatsP_54.10c पूर्वोत्तराभाद्रपदाद्वये च MatsP_55.10c pÆrvottarëìhayuge च नाभिं MatsP_55.9a pÆrvottarëìhayuge तथोरू MatsP_54.10a पूर्वोत्थायी चरमं चोपशायी MatsP_40.2b पूर्वोत्पन्नाः प्रजास्तु याः MatsP_144.86d पूर्वो मनुस्तु चक्षाम MatsP_11.11a पूषा मित्रश्च धनदो MatsP_171.56c पूष्णेत्युत्तरतः पूज्यम् MatsP_79.7c पृच्छतस्ते पुनः पुनः MatsP_108.18b पृच्छतां ब्रूहि नः प्रभो MatsP_50.71d पृच्छतो राजसत्तम MatsP_25.7b पृच्छामस्त्वां वयं सर्वे MatsP_129.2a पृच्छामि त्वां नृपते ब्रूहि सत्यं MatsP_42.21c पृच्छामि त्वां प्रपतन्तं प्रपातं MatsP_41.8a पृच्छामि त्वां महाप्राज्ञ MatsP_103.24a पृच्छामि त्वां शिबिरौशीनरो ऽहं MatsP_42.6a पृच्छामि त्वां स्पृहणीयरूप MatsP_41.13a पृच्छाम्यहं वसुमानौषदश्विर् MatsP_42.1a पृथक्चकार तत्तेजश् MatsP_11.29a पृथक्तया समयकृता विभिन्नताम् MatsP_154.460b पृथक्पक्षिकुलाकुलम् MatsP_148.9d पृथक्प्रेतं विनिर्दिशेत् MatsP_18.17d पृथक्फलनिवेदिनः MatsP_154.172d पृथग्धर्माः पृथक्छौचास् MatsP_30.20c पृथिवी कस्य योगतः MatsP_10.1d पृथिवी कृत्स्नशः स्मृता MatsP_124.12d पृथिवीतलसम्भूतम् MatsP_5.19a पृथिवीतुलनक्षमैः MatsP_147.28d पृथिवीदलनक्षमाः MatsP_148.43d पृथिवीद्युप्रसङ्गेन MatsP_142.2a पृथिवीधरणानि च MatsP_163.58b पृथिवी परिचक्ष्यते MatsP_169.4b पृथिवीरूपमुत्तमम् MatsP_169.3b पृथिवी विश्रुता बुधैः MatsP_10.35d पृथिवी समजायत MatsP_149.16b पृथिवीं तीर्थगोचराम् MatsP_167.15b पृथिवीं संश्रिता गुणाः MatsP_166.6d पृथिव्यन्तरमण्डलम् MatsP_124.17b पृथिव्यन्तरमण्डलम् MatsP_124.18d पृथिव्यर्धस्य विस्तरः MatsP_124.14d पृथिव्यर्धं तु बाह्यतः MatsP_123.48b पृथिव्या जघनं स्मृतम् MatsP_106.19b पृथिव्या जघनं स्मृतम् MatsP_110.6b पृथिव्या ज्योतिषां च यः MatsP_128.79d पृथिव्यामपि कृत्स्नायां MatsP_114.37c पृथिव्याम् आसमुद्रायां MatsP_106.41c पृथिव्याम् ekarì बभौ MatsP_49.72b पृथिव्या विस्तरं कृत्यं MatsP_124.15a पृथिव्यास्त्वदितिस्तथा MatsP_47.9d पृथिव्यां चक्रवर्तिनः MatsP_142.64b पृथिव्यां नैमिषं पुण्यम् MatsP_109.3a पृथिव्यां सर्वरत्नानां MatsP_45.4c पृथिव्याः स तु विस्तरः MatsP_124.16d पृथिव्यै चान्तरिक्षाय MatsP_47.163a पृथुकस्य पिता हतः MatsP_49.77d पृथुकीर्तिः पृथुमना MatsP_44.21c पृथुत्वं मनसा तुल्यं MatsP_154.125c पृथुदर्भः सुवीरश्च MatsP_48.19c पृथुधर्मा पृथुंजयः MatsP_44.21b पृथुमूलः समुन्नतः MatsP_154.580b पृथुर् अप्यवदद् वाक्यम् MatsP_10.14a पृथुरुक्मस्तदाश्रयः MatsP_44.29d पृथुर्दीप्तशरासनः MatsP_10.13b पृथुर्धरित्र्यामधिपो बभूव MatsP_8.2b पृथुर्नाम महातेजाः MatsP_4.44e पृथुर् विपृथुरेव च MatsP_45.32b पृथुलाक्ष इति स्मृतः MatsP_48.96d पृथुलाक्षसुतश्चापि MatsP_48.97a पृथुवक्त्राः सुसंहताः MatsP_142.60b पृथुश्रवसमुत्तमम् MatsP_44.22b पृथुश्रवाः पृथुयशाः MatsP_44.21a पृथुसाह्वा महाबलाः MatsP_44.20d पृथुसुवर्णसुवर्णनगद्युते MatsP_158.12b पृथुसेनस्तथात्मजः MatsP_48.103b पृथुसेनस्य पौरस्तु MatsP_49.52a पृथुसेनो महायशाः MatsP_49.51d पृथुस्तु पुरुजानुतः MatsP_50.2b पृथोरेवाभवद्यत्नात् MatsP_10.10a पृथोर्धर्मवतो मही MatsP_10.35b पृथोस्तु सुकृतो ऽभवत् MatsP_49.55d पृथौ राजनि शासति MatsP_10.30b पृथौ राज्यं प्रशासति MatsP_10.29b पृथौ राज्यं प्रशासति MatsP_10.33b पृथ्वा च सप्ताब्धियुतेह तिष्ठेत् MatsP_98.13b पृथ्वी जगदिदं स्थिता MatsP_121.82d पृथ्वीपतेः प्रसभमद्भुतहेतुवृत्तम् MatsP_100.11b पृथ्वीं क्रूरेण कर्मणा MatsP_144.62b पृथ्व्याक्रान्तस्तु भागशः MatsP_123.62b पृथ्व्यादयस्तु वाय्वन्ताः MatsP_123.56a पृथ्व्यादयो विकारास्ते MatsP_123.53c पृथ्व्यां वीरो युधाजितः MatsP_45.25b पृषतो वृष्णिरेव च MatsP_127.3b पृषत्कैश्च रूक्षैर्विकारप्रयुक्तं MatsP_153.186c पृषदश्वो विरूपश्च MatsP_145.102c पृषदाज्यं च संप्राश्य MatsP_95.16e पृषध्रश्चाथ नाभागः MatsP_11.41e पृषध्रो गोवधाच्छूद्रो MatsP_12.25a पृष्टस्तु मनुना देवो MatsP_146.3a पृष्टस्त्वेवं तदा विप्रैर् MatsP_114.61a पृष्टः परममुत्तमम् MatsP_52.1b पृष्टः शक्रेण प्रोवाच MatsP_154.205c पृष्टः स पृथिवीपतिः MatsP_36.3d पृष्टास्तु साक्ष्ये प्रवदन्ति चान्यथा MatsP_31.17a पृष्टे च कुशले शक्रः MatsP_154.115c पृष्टेन मनुना प्रोक्तं MatsP_2.20c पृष्ठतश्चापि पार्श्वाभ्यां MatsP_133.65c पृष्ठतः सान्त्वयन्नृपः MatsP_32.25b पृष्ठतो ऽनुगतस्तस्याः MatsP_10.13a पृष्ठतो ऽभिमुखाश्चैव MatsP_47.205c पृष्ठरक्षो ऽभवद्विष्णुः MatsP_153.25a पृष्ठं धनिष्ठासु च पूजनीयम् MatsP_54.13a पृष्ठं धनिष्ठासु विकर्तनाय MatsP_55.9d पृष्ठं शार्ङ्गधरायेति MatsP_99.9a पृष्ठे पदं न्यस्य वृषस्य चैकम् MatsP_138.40b पृष्ठेषु व्यस्त्रपाणयः MatsP_150.182b पेतुरुल्का नभस्तलात् MatsP_150.209d पेतुश्चाप्यरवा भुवि MatsP_150.170b पेतुस्ते दानवगणाश् MatsP_175.16c पेतुः शकलतां यातास् MatsP_149.15c पेतुः स्तनाश्च दन्ताश्च MatsP_138.41c पेपीयते चातिरसानुविद्धा MatsP_139.29a पेयापेयं तथैव च MatsP_48.49d पैतामहं तथात्युग्रं MatsP_162.20a पैशाचमस्त्रमजितं MatsP_162.27a पैशाचं यस्य वदनं MatsP_148.46a पैशाची यक्षराक्षसी MatsP_144.105d पैष्टीमशक्तः प्रतिमां विधाय MatsP_98.12c पोतारं चैव पार्थिव MatsP_167.9b पौत्रस्ते विष्णुना स्वयम् MatsP_47.218b पौत्रौ वै दास्यते फलम् MatsP_48.73d पौरजानपदैस् तुष्टैर् MatsP_34.28a पौरवस्यात्मजौ द्वौ तु MatsP_14.17a पौरवे चान्वये तथा MatsP_50.74b पौरवेणाथ वयसा MatsP_24.67c पौरवेणाथ वयसा MatsP_34.2a पौरवो जनमेजयः MatsP_50.63b पौरवो वंश इत्येष MatsP_24.70a पौरंदरं पुरं याति MatsP_101.56c पौराणं रूपमास्थाय MatsP_163.106c पौराणं रूपमास्थाय MatsP_166.19a पौराणिकस्तदा सूत MatsP_114.3c पौरान्नीपो ऽथ जज्ञिवान् MatsP_49.52b पौरुषाज्जज्ञिरे शूराद् MatsP_46.1c पौरोहित्ये च यज्ञार्थे MatsP_25.9c पौर्णमास इवार्णवः MatsP_135.18b पौर्णमास इवार्णवः MatsP_135.38b पौर्णमासेन हविषा MatsP_50.62c पौर्णमास्याम् ivo¬uràMatsP_48.75d पौर्णमास्यामुपासते MatsP_126.61d पौर्णमास्यास्तु यो भेदो MatsP_141.31c पौर्णमास्यां निशाकरः MatsP_141.38d पौर्णमास्यां निशाकरः MatsP_141.41b पौर्णमास्यां प्रजायते MatsP_57.4d पौर्णमास्यां प्रदृश्येत MatsP_126.58c पौर्णमास्यां प्रौष्ठपद्यां MatsP_53.22c पौर्णमास्यां मधौ दद्याद् MatsP_53.41c पौर्णमास्यां विपूतात्मा MatsP_53.17c पौर्णमास्यां विमत्सरः MatsP_53.33b पौर्णमास्यां शुभदिने MatsP_53.36c पौर्णमास्यां स दृश्येत MatsP_141.25a पौलोमान्कालकेयांश्च MatsP_6.24a पौषस्यैकादशी तथा MatsP_17.7b पौषे पीतैः कुरण्टकैः MatsP_62.23b पौषे वर्ज्या च शर्करा MatsP_63.17d पौषे संप्राशयेद्घृतम् MatsP_60.35d पौष्टिकं च महाराज्यम् MatsP_93.134c पौष्टिकेन च कर्मणा MatsP_24.46d 'प्यहं तत्परमं पदम् MatsP_167.56b प्रकटं सर्वभूतानां MatsP_154.347c प्रकरोतु यदीच्छति MatsP_143.13f प्रकल्प्यावाहयेद् गङ्गाम् MatsP_102.3e प्रकामं लौमहर्षणिम् MatsP_114.58d प्रकारेङ्गितसंज्ञया MatsP_154.449d प्रकाशकनकप्रभः MatsP_158.49b प्रकाशनीयं व्रतमिन्दुमौलेर् MatsP_55.29c प्रकाशश्चाप्रकाशश्च MatsP_123.47a प्रकाशश्चाप्रकाशश्च MatsP_124.82a प्रकाशं तदहर्निशम् MatsP_119.6b प्रकाश्य भुवनाभोगी MatsP_154.578a प्रकीर्णकं बहुतरनागजातयः MatsP_154.462d प्रकीर्णकुसुमामोद- MatsP_154.516c प्रकीर्णकेयूरभुजाग्रमण्डलः MatsP_148.101d प्रकीर्णधूमज्वलनाभमूर्धजं MatsP_153.153c प्रकीर्णबहुसिद्धार्थे MatsP_154.89a प्रकुर्वन्ति गणेश्वराः MatsP_5.32b प्रकुर्वन् पूजयेद्यतः MatsP_55.5d प्रकुर्वाणः पुरं पुरात् MatsP_130.12d प्रकृतिभ्यः परं यच्च MatsP_113.6c प्रकृतिं कृतवानिदम् MatsP_154.355b प्रकृतिः कृष्णपक्षस्य MatsP_141.34a प्रकृतिः परिकीर्तिता MatsP_3.14d प्रकृतौ तु तृतीयायां MatsP_154.353c प्रकृत्यनुमते पूरुं MatsP_36.5a प्रकृत्या च दृढव्रता MatsP_156.34b प्रकृत्या स तु दिग्वासा MatsP_154.330a प्रकृत्यैव दुराधर्षं MatsP_154.326a प्रकृष्टाश्च तथा मायाः MatsP_171.41a प्रकोपाद्रक्तनयनो MatsP_152.17a प्रकोपोद्भूतताम्राक्षः MatsP_150.176c प्रक्रमात्प्रकृतार्थकम् MatsP_154.328d प्रक्रमेण विलोमतः MatsP_149.5b प्रक्रमेणैव सांप्रतम् MatsP_154.414d प्रक्रमोपक्रमक्रियाम् MatsP_154.405b प्रक्रान्तरथभीमैस्तैः MatsP_135.14a प्रक्रान्तो विंशतिं समाः MatsP_144.61b प्रक्रिया कल्पसूत्राणां MatsP_144.23a प्रक्षिपेच्चत्वरात्तथा MatsP_58.38f प्रक्षिप्तमथ संजातौ MatsP_61.31e प्रक्षिप्ता येन दिग्गजाः MatsP_Mang.1b प्रक्षिप्य पितरि प्रभाम् MatsP_175.62d प्रक्षिप्य प्रक्षिप्य समुद्रमध्ये MatsP_138.28c प्रक्षीणबाणो मदनश्चचार MatsP_139.44d प्रक्षीणस्नेहबन्धनाः MatsP_165.17b प्रक्षीयते परे ह्यात्मा MatsP_126.63a प्रक्षीयमाने बहुले MatsP_123.30c प्रक्षुब्धाः प्राकृतांशकाः MatsP_154.353b प्रख्यातं परमागतम् MatsP_153.173b प्रख्याताः शुभगामिनीः MatsP_114.31f प्रगृहीतायुधान्पुनः MatsP_47.86b प्रगृहीतायुधैर् विप्रैर् MatsP_47.249a प्रगृहीतायुधैर्विप्रैः MatsP_144.53a प्रगृह्य कोपरक्ताक्षाः MatsP_140.7a प्रगृह्य चापं प्रविमृज्य भूतान् MatsP_140.84b प्रगृह्योद्वहते सज्जं MatsP_136.59c प्रचक्रुः प्रचण्डेन दैत्येन सार्धं महासंगरं संगरग्रासकल्पम् MatsP_153.187/b प्रचण्डकोपरक्ताक्षो MatsP_150.91c प्रचण्डचित्रकर्माणः MatsP_148.56a प्रचण्डताण्डवाटोपे MatsP_Mang.1a प्रचयकान्तिकरालनखाङ्किते MatsP_158.11b प्रचलच्चामरे हेम- MatsP_153.22a प्रचलत्कर्णपल्लवः MatsP_153.43d प्रचलन्मणिकुण्डलः MatsP_153.219f प्रचस्कन्द ततः सोमम् MatsP_141.7c प्रचित्तमिव सम्भ्रमः MatsP_150.44d प्रचेतसं वसिष्ठं च MatsP_102.19c प्रचेतसः पुत्रशतं MatsP_48.9a प्रचेताश् च ततः पुत्रो MatsP_3.7c प्रचेतास्तस्य चात्मजः MatsP_48.8d प्रच्छाद्य गगनाभोगं MatsP_150.178a प्रच्छाद्य सलिलेनोर्वीं MatsP_167.1c प्रच्छायविटपांश्चैव MatsP_150.171c प्रजज्ञे च ततः काले MatsP_31.27a प्रजनश्चारिमर्दनः MatsP_50.23d प्रजनश्चेन्द्रतापनः MatsP_161.81d प्रजाकामस्य मानसाः MatsP_3.5b प्रजागरे ततश्चेन्द्रो MatsP_47.113e प्रजा जायन्ति ताः शृणु MatsP_144.106b प्रजा जीवन्ति येन वै MatsP_10.16b प्रजादोषं युगस्य तु MatsP_50.71b प्रजा धर्मेण पालयन् MatsP_24.57b प्रजा धर्मेण पालयन् MatsP_43.50b प्रजानामिति नः श्रुतम् MatsP_44.2b प्रजानां क्रमशस्तु वै MatsP_123.42b प्रजानां जायते भयम् MatsP_144.36b प्रजानां तु हिताय वै MatsP_47.55b प्रजानां द्वापरे पुनः MatsP_144.3b प्रजानां पतये चैव MatsP_47.160e प्रजानां लोमहर्षणे MatsP_50.68b प्रजानां संग्रहात्तदा MatsP_47.255d प्रजापतिगिरिश्चैव MatsP_163.88a प्रजापतिगुणान्वितः MatsP_113.13d प्रजापतिपुरःसरः MatsP_106.18d प्रजापतिमुपादाय MatsP_122.63a प्रजापतिमुपादाय MatsP_122.98a प्रजापतिम् उपासन्ते MatsP_110.9c प्रजापतिमुवाचेदं MatsP_133.1c प्रजापतिर् अजायत MatsP_3.9d प्रजापतिर् अभूत्पुरा MatsP_4.11b प्रजापतिर् अरिन्दम MatsP_2.35b प्रजापतिरिति स्मृतः MatsP_93.44d प्रजापतिर् देवसुतं चकार MatsP_8.11b प्रजापतिश्च सर्पाश्च MatsP_93.16a प्रजापतिश्चात्र मनुर् महात्मा MatsP_162.12a प्रजापतिसमाः सर्वे MatsP_154.344a प्रजापतिसुतः प्रभुः MatsP_146.17d प्रजापतिस्त्वं भविता MatsP_1.33c प्रजापतिस्त्वं भविता MatsP_13.21c प्रजापतिं भुवनधरं सुरेश्वरम् MatsP_166.24b प्रजापतिः सो ऽस्य चराचरस्य MatsP_8.12e प्रजापतीनामधिपं च दक्षं MatsP_8.4c प्रजापतेरिदं क्षेत्रं MatsP_111.14a प्रजापतेर् लोकपतेर्दुरापम् MatsP_38.16b प्रजापतेः पुनर्होमः MatsP_93.44c प्रजापातसमद्युतिः MatsP_175.29d प्रजाभिरभवन्मुनिः MatsP_50.39f प्रजाभिरिह कीर्त्यते MatsP_50.44b प्रजाभिस्तु किमर्थं वै ह्य् MatsP_50.40a प्रजाभिः समुदाहृतः MatsP_50.40d प्रजाभ्यो विदधत्स्वयम् MatsP_122.63b प्रजा यत्र चतुर्विधाः MatsP_123.29b प्रजावतां प्रसिद्धैषा MatsP_141.64a प्रजावर्णाश्रमेप्सया MatsP_145.36d प्रजावानाप्नुते नरः MatsP_44.85d प्रजावान् एति सायुज्यं MatsP_44.46e प्रजाविस्तारम् आदितः MatsP_5.15b प्रजाश्च यौवनं प्राप्ता MatsP_33.24a प्रजासर्गं ससर्जिरे MatsP_114.1d प्रजास्तस्य महानुगाः MatsP_122.27b प्रजास्तं साधयित्वा तु MatsP_47.253c प्रजास्ता वै तदा सर्वाः MatsP_144.67c प्रजास्विह क्वचित् क्वचित् MatsP_144.65d प्रजाः कार्तयुगास्तथा MatsP_144.93b प्रजाः पूर्वमिमाः किल MatsP_122.12d प्रजाः सर्गेषु निर्मिताः MatsP_15.29b प्रजाः सृजध्वम् अभितः MatsP_3.41c प्रजाः सृजेति व्यादिष्टः MatsP_5.3a प्रजेशत्वं धनेशत्वम् MatsP_47.125c प्रजौषणिः सप्तर्षयो MatsP_124.106a प्रज्ञानेषु व्यवस्थितान् MatsP_141.61b प्रज्वलन्त इवाग्नयः MatsP_138.8b प्रज्वलन्निव तेजोभिर् MatsP_171.2a प्रणतचिन्तितदानवदानव- MatsP_158.16c प्रणतः पृथुविक्रमः MatsP_148.17d प्रणतेनाचलेन्द्रेण MatsP_154.483a प्रणतो वाक्यमब्रवीत् MatsP_146.52d प्रणदन्वदतां वरः MatsP_140.19b प्रणम्य च गवा सार्धं MatsP_73.9c प्रणम्य च विसर्जयेत् MatsP_68.35b प्रणम्य च हृषीकेशं MatsP_69.35c प्रणम्य मुनिपुंगवम् MatsP_175.71b प्रणम्य रविशंकरौ MatsP_68.35d प्रणम्य शिरसा मुनिम् MatsP_103.23b प्रणम्य स पितामहम् MatsP_1.14b प्रणम्यात्मभुवं विभुम् MatsP_148.17b प्रणम्येदमुवाच ह MatsP_25.21d प्रणम्यैकत्र वाग्यतः MatsP_101.23b प्रणयं पार्थिवं प्रति MatsP_32.18b प्रणयोन्मिश्रया गिरा MatsP_155.10d प्रणवः पुरुषः शास्ता MatsP_164.23a प्रणवः सर्वमन्त्राणां MatsP_85.6a प्रणवे ऋग्यजुःसाम्ने MatsP_47.157a प्रणश्यति कलौ पुनः MatsP_144.6b प्रणामावनताम् इमाम् MatsP_3.42d प्रणामैकसमाश्रयः MatsP_154.389d प्रणालिकानि चोष्णानि MatsP_118.65a प्रणाशमगमत्तीव्रं MatsP_150.114c प्रणाशं गच्छते यत्र MatsP_124.38a प्रणिपत्य च मातरम् MatsP_155.34d प्रणिपत्य जनार्दनम् MatsP_2.19d प्रणिपत्य पितामहम् MatsP_147.18d प्रणिपत्य पुनः पुनः MatsP_70.14b प्रणिपत्य विसर्जयेत् MatsP_55.28b प्रणिपत्य विसर्जयेत् MatsP_59.16d प्रणिपत्य स्थितावुभौ MatsP_170.23d प्रणिपत्याथ दुःखितः MatsP_13.17d प्रणिपत्याभिनन्द्य च MatsP_47.197b प्रणीतपर्यायपरापरार्थः MatsP_154.269b प्रणीता ये हि चाध्वरे MatsP_51.40b प्रतप्ताङ्गारवर्षिणः MatsP_2.4d प्रतर्दनेन शिबिना MatsP_35.5e प्रतर्दनो ऽहं यदि मे सन्ति लोकाः MatsP_41.13b प्रतस्थे ऽमरयुद्धाय MatsP_148.59c प्रतानैः पिप्पलीनां च MatsP_118.25c प्रतानैः सफलैः शुभैः MatsP_118.27b प्रतिकर्तुं महासुरः MatsP_147.3d प्रतिकूलं कर्मणां पापमाहुस् MatsP_38.4a प्रतिकूलः पितुर्यश्च MatsP_34.20c प्रतिक्षत्रस्य चात्मजः MatsP_44.80b प्रतिक्षेत्रः सुतो भोजो MatsP_44.80c प्रतिगतो भवतीचरणाश्रयम् MatsP_158.19b प्रतिगर्तेषु कलशी MatsP_58.13a प्रतिगृह्णन्द्विजोत्तमः MatsP_70.54b प्रतिगृह्णामि ते वचः MatsP_25.24b प्रतिगृह्य ततः सर्वं MatsP_43.3a प्रतिगृह्य तपोधनः MatsP_134.7b प्रतिगृह्य यथाविधि MatsP_154.114d प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः MatsP_42.3d प्रतिग्रहादुपावृत्तः MatsP_112.10a प्रतिग्रहे वर्तते राजमुख्य MatsP_41.11b प्रतिघाते तु दैवतैः MatsP_47.47b प्रतिच्छिन्नं समन्तात्तु MatsP_123.48c प्रतिजग्मुर्यथागतम् MatsP_47.180d प्रतिजग्राह तद्व्रतम् MatsP_25.25b प्रतिदास्यामि यौवनम् MatsP_33.27d प्रतिदिक्षु विचक्षणः MatsP_58.23d प्रति देवांश्चतुर्मुखः MatsP_53.7d प्रतिनिधिसंक्षुभिताणवोपमः MatsP_137.30d प्रतिपक्षमुपोष्यैवं MatsP_64.26a प्रतिपक्षं चतुर्मासं MatsP_64.14e प्रतिपक्षं च मिथुनं MatsP_62.27a प्रतिपक्षं तृतीयासु MatsP_62.7a प्रतिपक्षं फलत्यागम् MatsP_76.8c प्रतिपक्षं वरानने MatsP_62.10d प्रतिपच्छुक्लपक्षस्य MatsP_141.46c प्रतिपत्तिः कलेरथ MatsP_144.29d प्रतिपत्प्रतिपन्नस्तु MatsP_141.53c प्रतिपत्स्यामि ते राजन् MatsP_33.29a प्रतिपद्यत मा चिरम् MatsP_161.32d प्रतिपद्यादिसंधिषु MatsP_141.33b प्रतिपद्येकभक्ताशी MatsP_101.82a प्रतिपन्नं पितामहम् MatsP_129.15d प्रतिपन्नं वचस्तव MatsP_29.14d प्रतिपन्नं सुरैस्तथा MatsP_24.40d प्रतिपेदे जरां राजा MatsP_34.14a प्रतिप्रस्तारमेव च MatsP_167.8d प्रतिबिम्बितमौक्तिकाः MatsP_154.520b प्रतिमन्वन्तरं चैव MatsP_145.57a प्रतिमन्वन्तरेषु च MatsP_6.6d प्रतिमाभूषणादिषु MatsP_5.28b प्रतिमायामुपस्थिताः MatsP_142.46f प्रतिमासं क्रमान्मुने MatsP_99.14b प्रतिमासं चतुर्दश्योर् MatsP_95.23e प्रतिमासं च सप्तम्याम् MatsP_76.8a प्रतिमासं नराधिप MatsP_60.45b प्रतिमां देवदेवस्य MatsP_71.17c प्रतिमां धर्मराजस्य MatsP_68.30c प्रतिमां पञ्चगव्येन MatsP_60.17a प्रतिमां वासुदेवस्य MatsP_54.8a प्रतिमाः सर्वदेवानां MatsP_163.46c प्रतियातस्ततो ब्रह्मा MatsP_175.63a प्रतियाति प्रदक्षिणम् MatsP_127.28f प्रतिरूपं रिपोः कृत्वा MatsP_93.153a प्रतिलिख्य च यो दद्यात् MatsP_53.27a प्रतिलोमचरेषु च MatsP_33.13b प्रतिलोमं सतोयदः MatsP_174.31d प्रतिवर्षं गताः शुभाः MatsP_122.87d प्रतिवर्षं शिवोदकाः MatsP_122.34b प्रतिवर्षं समुद्रगाः MatsP_122.29b प्रतिवर्षं हि ताः स्मृताः MatsP_122.70b प्रतिविदधामि सुखाय ते ऽनघ MatsP_137.35d प्रतिविन्ध्यं युधिष्ठिरात् MatsP_50.51d प्रतिशुक्रं प्रशान्तये MatsP_73.1b प्रतिश्रुते दासभावे MatsP_29.26a प्रतिष्ठादिषु कर्मसु MatsP_93.83d प्रतिष्ठानं च विश्रुतम् MatsP_106.30d प्रतिष्ठाने ऽभिषिच्याथ MatsP_12.18c प्रतिष्ठामागतानां हि MatsP_48.79a प्रतिष्ठा योनिरेव च MatsP_128.28b प्रतिष्ठासु तथैव च MatsP_58.51d प्रतिष्ठास्ते महोदधिम् MatsP_121.75b प्रतिष्ठितम् अथात्रिणा MatsP_119.36b प्रतिष्ठितयशाभवत् MatsP_48.13d प्रतिष्ठितस्त्वं सदृशेषु सत्सु MatsP_37.12d प्रतिष्ठितायां वार्त्तायां MatsP_143.3c प्रतिसर्गमिमे कृत्वा MatsP_9.6a प्रतिसर्गश्च ये येषाम् MatsP_8.1c प्रतिसर्गस्य चाखिलम् MatsP_52.2d प्रतिसंवत्सरं तस्माद् MatsP_18.25c प्रतिस्रग्दाममालिनी MatsP_43.31b प्रतिस्रोतो महीपतिः MatsP_43.30d प्रतीकस्य भयाद्भिन्नं MatsP_22.57c प्रतीक्षन्ती च तद्वाक्यम् MatsP_154.285a प्रतीक्षमाणस्तज्जन्म MatsP_154.63a प्रतीक्षिष्यन्ति विवशाः MatsP_139.8c प्रतीचीमायतास्ते वै MatsP_121.75a प्रतीचीं त्रीण्यथैव तु MatsP_121.39b प्रतीच्यां तु पुनर्मेरोर् MatsP_124.22c प्रतीच्यां सागरानुगः MatsP_113.35d प्रतीहारमयः प्रभुः MatsP_154.385b प्रतीहारस्य bhëitam MatsP_154.4b प्रतोद ओंकार एवासीत् MatsP_133.36a प्रतोदहस्तं सम्प्रेक्ष्य MatsP_133.52c प्रतोदं न्यस्य कूबरे MatsP_136.61b प्रतोदं वरदः प्रभुः MatsP_133.57b प्रत्यक्षमपि दृश्यं तत् MatsP_125.4c प्रत्यक्षमपि यद्भवेत् MatsP_109.6b प्रत्यक्षमेव भोक्तारो MatsP_23.18c प्रत्यक्षं च परोक्षं च MatsP_109.8c प्रत्यक्षं तपसां निधिम् MatsP_120.45d प्रत्यग्वक्त्रः सदा भवेत् MatsP_92.7b प्रत्यङ्गानि तु धर्मस्य MatsP_145.55a प्रत्यङ्गानि प्रवक्ष्यामि MatsP_145.40e प्रत्यङ्गानि रथस्य च MatsP_125.42d प्रत्यपद्यन्त सप्तधा MatsP_121.39d प्रत्यब्दं तु फलत्यागम् MatsP_61.53e प्रत्यश्रवाः कुशश्चैव MatsP_50.27c प्रत्याख्यायेह भूतानि MatsP_123.60c प्रत्याख्यास्यसि धर्मतः MatsP_26.16d प्रत्याख्यास्ये न दोषतः MatsP_26.18b प्रत्याह त्रिदशान् सेन्द्रान् MatsP_132.10c प्रत्युद्गतास्त्वां वयमद्य सर्वे MatsP_37.9c pratyudgamyäjaliæ कृत्वा MatsP_31.11c प्रत्युद्ययौ हरिं रौद्रः MatsP_152.17c प्रत्यूचुस्ते मुदान्विताः MatsP_113.57d प्रत्यूषकाले विधिवत् MatsP_120.44c प्रत्यूषश्च प्रभासश्च MatsP_5.21c प्रत्यूषस ऋषिः पुत्रो MatsP_5.27c प्रत्यूषसमये विद्वान् MatsP_61.44a प्रत्यूहप्रसवात्मकम् MatsP_154.246b प्रत्यूहापिहिताशयः MatsP_154.237d प्रत्येकं तु महामन्त्रैर् MatsP_58.40a प्रत्येकं सर्ववृक्षाणां MatsP_59.7c प्रथमस्यान्तरे मनोः MatsP_51.43d प्रथमं कार्मुकात्तस्य MatsP_150.97a प्रथमं चातिरोपितः MatsP_140.27b प्रथमं तरसा बली MatsP_43.43b प्रथमं तु प्रतिष्ठिता MatsP_121.27d प्रथमं प्रथमस्य तु MatsP_123.6d प्रथमं ब्रह्मणा स्मृतम् MatsP_3.3b प्रथमं ब्रह्मणा स्मृतम् MatsP_53.3b प्रथमं वर्तते नृपः MatsP_50.77b प्रथमः स उदाहृतः MatsP_93.96b प्रथमः स धनुर्धरः MatsP_46.22b प्रथमः सुमना नाम MatsP_123.3a प्रथमः सूर्यसंकाशः MatsP_122.52a प्रथमः सूर्यसंकाशः MatsP_122.94a प्रथमा गुडधेनुः स्याद् MatsP_82.18a प्रथमा मेखला बुधैः MatsP_93.122b प्रथमा या अमावास्या MatsP_46.14a प्रथमा सुकुमारीति MatsP_122.30a प्रथमो धान्यशैलः स्याद् MatsP_83.4c प्रथमो नारसिंहस्तु MatsP_47.42c प्रथमो ब्रह्मणश्च यः MatsP_51.7d प्रथमो ब्रह्मणः सुतः MatsP_51.5d प्रथमो ब्रह्मणः स्मृतः MatsP_51.11d प्रथमो मेरुरुच्यते MatsP_122.8b प्रथमो ऽयुतहोमः स्याल् MatsP_93.5c प्रथितो द्वादशस्तेषां MatsP_47.45c प्रदक्षिणमथो चक्रे MatsP_119.40a प्रदक्षिणं ततः कृत्वा MatsP_72.40a प्रदक्षिणोपचारेण MatsP_17.67a प्रदत्तं समतिक्रान्ते MatsP_20.34c प्रदद्यादथवा मतिम् MatsP_60.48b प्रदहन्निव तेजसा MatsP_163.31b प्रदह्यमानेन पुरेण तेन MatsP_140.75a प्रदानात्तस्य मे विष्णो ह्य् MatsP_93.68c प्रदास्याम्यहमेवेह MatsP_7.33a प्रदीपोपानहच्छत्त्र- MatsP_70.48c प्रदेयानि स्वशक्तितः MatsP_70.31d प्रदेशं मण्डपस्य तु MatsP_93.88d प्रदेशं सुमनोरमम् MatsP_118.1b प्रदेशः स तु राजेन्द्र MatsP_119.21c प्रदेशैरुपशोभितम् MatsP_117.19d प्रदेशैः शाद्वलान्वितैः MatsP_118.34d प्रदोषसमये ताश्च MatsP_120.32a प्रदोषे मुदिता भूत्वा MatsP_139.14c प्रदोषे ललितं चक्रुर् MatsP_139.18c प्रद्युम्नश्चानिरुद्धश्च MatsP_93.51e प्रद्युम्नस्य तु दायादो MatsP_47.23a प्रद्युम्नं च महाबलम् MatsP_47.15d प्रद्युम्नः प्रीयतामिति MatsP_101.10b प्रधानत्वेन संस्थिताः MatsP_52.8b प्रधानपुरुषान्विते MatsP_60.3d प्रधानमकरोद्विभुः MatsP_24.8b प्रधानहेतुं वक्ष्यामि MatsP_109.13a प्रधानात्मा पुरा ह्येष MatsP_172.7a प्रधानाय नमो जङ्घे MatsP_95.13c प्रधानास्तेषु विख्याताः MatsP_6.38c प्रधानो धातुरुच्यते MatsP_128.37b प्रधावतां चैव विनिघ्नतां च MatsP_138.32b प्रध्वंसश्चैव वर्णानां MatsP_144.4a प्रनष्टायां तु मायायां MatsP_153.119a प्रनष्टाश्रमधर्माश्च MatsP_47.257c प्रनष्टोरगराक्षसे MatsP_164.10d प्रपतन्त्युत्पतन्ति च MatsP_172.16d प्रपत्स्यसे तु तत्सर्वं MatsP_47.124a प्रपद्यस्व महेश्वरम् MatsP_134.23b प्रपन्नस्य तु नारद MatsP_134.15d प्रपातविषमैस्तैस्तु MatsP_113.27a प्रपातशतनिर्झरम् MatsP_117.20b प्रपातं सर्वतोदिशम् MatsP_154.381d प्रपातादिगताम्बुभिः MatsP_117.17b प्रपितामहांस्तथादित्यान् MatsP_19.3c प्रपितामहाः स्मृता देवाः MatsP_141.15e प्रफुल्लारुणपद्मौघं MatsP_150.115c प्रबद्धा वातरश्मिभिः MatsP_127.13d प्रबोधैर्भुवनत्रयम् MatsP_154.110d प्रब्रूहि वदतां वर MatsP_114.2d प्रभवत्यधिकं विभो MatsP_110.11b प्रभवन्त्यपयान्ति च MatsP_122.9b प्रभवः पुण्यकर्मणाम् MatsP_2.26d प्रभवारणि सुव्रते MatsP_102.12d प्रभवे दिव्यशम्भवे MatsP_132.27d प्रभवो नाकसंपदाम् MatsP_154.338d प्रभवो ऽव्यय एव च MatsP_172.3d प्रभाकर नमो ऽस्तु ते MatsP_78.4b प्रभाकर नमो ऽस्तु ते MatsP_102.31b प्रभाकरप्रभाकारः MatsP_158.49a प्रभाकराभो वरुणः सितद्युतिः MatsP_169.18b प्रभागृह्णाद् बहूंस्तदा MatsP_12.41d प्रभातकाले सम्प्राप्ते MatsP_175.56a प्रभातसूर्यांशुसमप्रभाणि MatsP_162.35d प्रभातायां तु शर्वर्यां MatsP_88.3c प्रभातायां तु शर्वर्यां MatsP_89.6c प्रभातायां तु शर्वर्यां MatsP_99.12a प्रभाते गोप्रदो भवेत् MatsP_101.74b प्रभाते च ततः स्नानं MatsP_81.22c प्रभाते च तदा दत्ता MatsP_100.26c प्रभाते च विमत्सरः MatsP_90.6b प्रभाते चोमया सह MatsP_154.496d प्रभाते ऽथ नृपः पुरात् MatsP_21.26d प्रभाते पठतस्तव MatsP_21.8d प्रभाते पर्यटन्पुरम् MatsP_21.25d प्रभाते विमले पुनः MatsP_83.35d प्रभा प्रभाकरं त्यक्त्वा MatsP_23.25a प्रभा प्रभातं सुषुवे MatsP_11.3c प्रभा भानुमती तथा MatsP_12.39d प्रभावविधुतं यथा MatsP_129.10d प्रभावस्तीर्थमुख्यानां MatsP_154.103c प्रभावं ज्ञातुमिच्छन्तो MatsP_150.217c प्रभावं तस्य धीमतः MatsP_141.1f प्रभावं प्रभवं चैष MatsP_154.350a प्रभावं विस्तरेण तु MatsP_141.3b प्रभावात्पद्मनाभस्य MatsP_164.5a प्रभावात्सर्वतीर्थेभ्यः MatsP_110.11a प्रभावाद् अपि तद्व्याप्त्या MatsP_2.30c प्रभाव्रतमिदं स्मृतम् MatsP_101.54f प्रभासितकराम्बराः MatsP_135.20b प्रभासे पुष्करावती MatsP_13.42d प्रभा सौरी तु पादेन MatsP_128.10a प्रभिन्नकरटामुखे MatsP_151.2d प्रभुत्वम् अगमत् पुनः MatsP_10.11b प्रभुत्वस्य च यत्फलम् MatsP_136.9b प्रभुत्वे च व्यवस्थितः MatsP_47.29b प्रभुरग्निः प्रतपने MatsP_37.13a प्रभुरेकस्तपश्चरन् MatsP_171.21b प्रभुर्मधुरया गिरा MatsP_147.5d प्रभुर्वैश्वानरो महान् MatsP_168.6f प्रभुशक्तिबलान्विताः MatsP_142.68b प्रभुः प्रियायाः प्रसवः प्रियाणां MatsP_154.269a प्रभुः सूर्यः प्रकाशाच्च MatsP_37.13c प्रभूतकनकान्विताम् MatsP_101.49b प्रभूतग्रामसंयुतम् MatsP_21.33d प्रभूतपुत्रान्वयवन्दिताङ्घ्रिः MatsP_98.14d प्रभूतबलवाहनम् MatsP_20.20d प्रभूतबलवाहनौ MatsP_20.22b प्रभूतवरदक्षिणे MatsP_13.12b प्रभूतवरदर्पितः MatsP_148.31d प्रभोः परिभवोदयात् MatsP_150.23d प्रभोः पुनः प्रथमनियोगमूर्जयन् MatsP_154.454a प्रभोः पुरो भवति हि यस्य चाक्षतं MatsP_154.461c प्रभ्रष्टा ये च पञ्चधा MatsP_141.73b प्रभ्रंशितो ऽहं सुरसिद्धलोकात् MatsP_38.1c प्रमतिर्नाम वीर्यवान् MatsP_144.60b प्रमतिः सुमतिर्वरः MatsP_161.79d प्रमत्तचण्डमातंग- MatsP_148.59a प्रमत्तोन्मत्तकाकारो MatsP_154.331a प्रमत्तोन्मत्तदारुणाः MatsP_16.15b प्रमथगणाः परिवार्य देवगुप्तं रथमभितः प्रययुः स्वदर्पयुक्त् MatsP_133.69/b प्रमथनैकरतिस्तरसा भुवि MatsP_158.16d प्रमथा अपि सिंहाक्षाः MatsP_135.33c प्रमथा अपि सोत्साहा MatsP_136.33a प्रमथातिप्रमाथिनः MatsP_140.3b प्रमथाधिपयूथपैः MatsP_135.27b प्रमथानमरैः सह MatsP_137.5d प्रमथानां प्रवर्तते MatsP_138.20b प्रमथानां महावेगं MatsP_137.19c प्रमथानुगतात् सति MatsP_154.334b प्रमथा भीमगर्जनाः MatsP_136.40b प्रमथारसितं श्रुत्वा MatsP_138.47a प्रमथाश्च महाशूरा MatsP_138.10a प्रमथाश्चाग्निवर्णाभाः MatsP_133.66a प्रमथास्तोयमुचो यथा नदन्ति MatsP_138.51d प्रमथेषु नदत्सूग्रं MatsP_134.1c प्रमथैरपि नाराचैर् MatsP_136.43a प्रमथैरसुरा ह्यमी MatsP_136.49b प्रमथैर्भग्नगोपुरम् MatsP_137.1d प्रमथैर्भृशमर्दिताः MatsP_137.6d प्रमथैः प्रहृतैः कृतम् MatsP_138.55d प्रमथैः समरे भिन्नास् MatsP_137.1a प्रमथैः सह निर्भयाः MatsP_136.26b प्रमथैः सह सामरैः MatsP_137.5b प्रमदाः केशशूलाश्च MatsP_47.258c प्रमाणमधिकुर्वताम् MatsP_145.8d प्रमाणं चन्द्रसूर्ययोः MatsP_124.5b प्रमाणं चैव कालस्य MatsP_9.2c प्रमाणं ते कृतं विभो MatsP_48.80d प्रमाणं मण्डलस्यापि MatsP_124.67a प्रमाणं महतां महत् MatsP_154.369b प्रमाणं योजनैः पुनः MatsP_124.8d प्रमाणानि प्रचक्षते MatsP_113.5d pramÃïëÂakasaæyutÃ÷ MatsP_3.4d प्रमाणेन तथा सा च MatsP_119.20a प्रमाणेष्वथ सिद्धानाम् MatsP_142.46a प्रमाणैः स्थिरजङ्गमाः MatsP_145.19b प्रमादादथ विभ्रश्येद् MatsP_154.215a प्रमुखा हि सुरेश्वराः MatsP_154.346d प्रमुखे तस्य सैन्यस्य MatsP_173.14c प्रमुखे स महाग्रहः MatsP_173.24b प्रमुच्यते बहुतरमातृसंकुलम् MatsP_154.457b प्रमुमोचार्चितं चिरम् MatsP_153.199d प्रमृष्टरत्नौघविचित्रभासा MatsP_152.34b प्रमृष्टाम्बरभूषणाः MatsP_140.13b प्रमोदश् चाभवत् कण्ठान् MatsP_3.11c प्रमोदा ये च वै शिवाः MatsP_122.37d प्रम्लोचेत्यप्सराश्चैव MatsP_126.11c प्रम्लोचेत्यभिविश्रुता MatsP_161.74b प्रयच्छन्ति सुतान्राज्यं MatsP_21.40a प्रयच्छ मे कामयशःसमृद्धिं MatsP_154.268a प्रयच्छेच्च निशां पत्ये MatsP_67.24c प्रयतः समुपस्थितः MatsP_154.489d प्रयत्नविधृतैरश्वैः MatsP_150.154a प्रयत्नं कुरु मत्कृते MatsP_47.116d प्रयत्नेन वयं सर्वे MatsP_139.10a प्रययुर्गिरिशं द्रष्टुं MatsP_154.379a प्रययुर्यत्र तारकः MatsP_153.154d प्रययुर्यमसादनम् MatsP_138.13d प्रययुस्तत्पुरं हन्तुं MatsP_138.3a प्रययौ गरुडध्वजः MatsP_163.106d प्रयागगमनं प्रति MatsP_106.22d प्रयागगमनं श्रेष्ठं MatsP_103.25c प्रयागतीर्थयात्रार्थी MatsP_106.4a प्रयागमनुगच्छेद्वा MatsP_112.9a प्रयागमिति विश्रुतम् MatsP_111.14b प्रयागस्य तु कीर्तनम् MatsP_104.7f प्रयागस्य तु कीर्तनात् MatsP_108.1d प्रयागस्य तु दक्षिणे MatsP_107.20b प्रयागस्य तु मण्डलम् MatsP_108.9b प्रयागस्य तु मण्डलम् MatsP_111.8b प्रयागस्य तु सर्वे ते MatsP_110.19e प्रयागस्य प्रवेशे तु MatsP_104.13c प्रयागस्य महामुने MatsP_111.1b प्रयागस्योपवर्णनम् MatsP_103.1b प्रयागं च युधिष्ठिर MatsP_111.14d प्रयागं तीर्थमुत्तमम् MatsP_109.16b प्रयागं तु युधिष्ठिर MatsP_104.20b प्रयागं तु विशेषतः MatsP_106.58b प्रयागं तु विशेषेण MatsP_104.9a प्रयागं देवरक्षितम् MatsP_108.11f प्रयागं परमं पदम् MatsP_106.26b प्रयागं पूजयेद्बुधः MatsP_109.15b प्रयागं राजशार्दूल MatsP_106.19c प्रयागं राजशार्दूल MatsP_110.6c प्रयागं समधिष्ठानं MatsP_110.8a प्रयागं संस्तुवंश्च यत् MatsP_106.15b प्रयागं स्मरते नित्यं MatsP_112.6c प्रयागं स्मरमाणस्य MatsP_104.11e प्रयागं स्मरमाणो ऽपि MatsP_105.8c प्रयागं स्मर वै नित्यं MatsP_112.8a प्रयागादभिनिष्क्रान्ता MatsP_110.4c प्रयागाभिमुखस्तथा MatsP_112.21d प्रयागाभिमुखो भव MatsP_112.20b प्रयागे का गतिस्तस्य MatsP_108.13c प्रयागे तु न संशयः MatsP_108.15f प्रयागे तु मृतस्येदं MatsP_109.12c प्रयागे नियतेन्द्रियः MatsP_108.14d प्रयागे निवसन्त्येते MatsP_111.7a प्रयागे माघमासे तु MatsP_107.8c प्रयागे यो विधिः प्रोक्तस् MatsP_106.2c प्रयागे ललिता देवी MatsP_13.26c प्रयागे विगतज्वरः MatsP_112.7d प्रयागे शृणु यत्फलम् MatsP_108.15b प्रयागे श्रोत्रियं सन्तं MatsP_105.17a प्रयागे स महेश्वरः MatsP_111.11d प्रयागे संस्थिता नित्यम् MatsP_110.3c प्रयाणं गिरिजावक्त्र- MatsP_154.451c प्रयात नो धरणिधराविदूरतः MatsP_154.454d प्रयात मा कुरुत पथो ऽस्य संकटम् MatsP_154.453d प्रयातः स्वार्जितां गतिम् MatsP_171.19b प्रयाता नृपते नृपाः MatsP_42.17b प्रयाताः सर्वतो दिशम् MatsP_5.7b प्रयाति तव केशव MatsP_70.53b प्रयाति साफल्यतया मनोगतम् MatsP_154.402d प्रयातौ वेपमानौ तु MatsP_150.206c प्रयान्ति परमं पदम् MatsP_9.28d प्रयान्ति परमं पदम् MatsP_9.31b प्रयान्ति परमं पदम् MatsP_22.71d प्रयान्ति परमां गतिम् MatsP_22.74d प्रयान्तु परमां गतिम् MatsP_17.42d प्रयान्तु लोकेषु सुखाय तद्वत् MatsP_17.43d प्रयान्त्यमी द्रुतपदमेव गौडकाः MatsP_154.460d प्रयामि बलशालिनाम् MatsP_154.527b प्रयास्यति तपश्चर्तुं MatsP_154.69c प्रयुक्ता च केसरिगणैः करिवृन्दजुष्टा MatsP_116.25a प्रयुक्त्वा कचमाह्वयत् MatsP_25.36d प्रयुञ्जते गिरिशयशोविसारिणं MatsP_154.462c प्रयुतं तु तथा पूर्णं MatsP_142.25a प्रयुध्य युद्धकुशलाः MatsP_140.10c प्रयोजनं न ते ऽस्तीह MatsP_157.21c प्रलम्बाम्बरभूषणः MatsP_173.22d प्रलय इवातिसमुद्धतो ऽर्णवः MatsP_133.70b प्रलयागमशङ्कया MatsP_150.18b प्रलयानलसंनिभः MatsP_67.12b प्रलये भूधरो यथा MatsP_160.26b प्रलये समुपस्थिते MatsP_1.15d प्रलयोत्पत्तिवेगिनम् MatsP_172.36d प्रलुम्पन्ति परस्परम् MatsP_144.66d प्रवक्तॄन्सर्वयज्ञानाम् MatsP_167.11c प्रवक्ष्यामि युधिष्ठिर MatsP_73.7b प्रवक्ष्याम्यन्तरं मनोः MatsP_142.33b प्रवक्ष्ये नामतस्तान्वै MatsP_51.7a प्रवदत्सु च साध्विति MatsP_134.1d प्रवदन्ति महर्षयः MatsP_169.3d प्रवध्या स्त्री निषूदिता MatsP_47.105b प्रवरो ऽयं जनार्दनः MatsP_85.5b प्रवर्ग्यः क्षेमवांश्चैव MatsP_51.39a प्रवर्तको ऽस्य धर्मस्य MatsP_69.13c प्रवर्तते तथा ते तु MatsP_145.67a प्रवर्तते ह्यविच्छेदाद् MatsP_144.100a प्रवर्तन्तीह वै कृते MatsP_144.96d प्रवर्तयन्ति तेषां वै MatsP_145.60a प्रवर्तयित्वा तं सर्वम् MatsP_50.64a प्रववुश्च शिवा वाताः MatsP_172.47a प्रववुः सह मारुताः MatsP_172.14d प्रवव्राज वनं तदा MatsP_35.11d प्रवहन्ति सरिद्वराः MatsP_121.72b प्रवहस्तेन स स्मृतः MatsP_127.18d प्रवालरुचिराङ्गदः MatsP_174.14b प्रवालाङ्कुरधारिणः MatsP_161.49b प्रवासस्थो ऽपि भक्तिमान् MatsP_17.64b प्रविकसिताम्बुजलोचनो ययौ MatsP_137.36d प्रविभज्य पृथक्पृथक् MatsP_51.15b प्रविभागविचारणम् MatsP_154.199d प्रविभागस् तयोः पुनः MatsP_142.6b प्रविभागस्तयोः पुनः MatsP_142.10b प्रविभागेन तान्पृथक् MatsP_51.7b प्रविभागेन सर्वशः MatsP_127.21d प्रविलोक्य सुराधिपः MatsP_153.105b प्रविवेश दृशः पथम् MatsP_156.22d प्रविवेश निवेशनम् MatsP_154.132d प्रविवेश पुरंदरः MatsP_47.98b प्रविवेश पुरं हृष्टः MatsP_29.28c प्रविवेश पुरा किल MatsP_48.3d प्रविवेश महाद्युतिः MatsP_146.62d प्रविवेश रसातलम् MatsP_143.25b प्रविवेश शरं ततः MatsP_136.65d प्रविवेश शुभं भर्तुर् MatsP_158.20c प्रविवेशार्णवमुखं MatsP_175.62c प्रविशन्ति गिरेर्वनम् MatsP_137.7d प्रविशन्ति पुनर्जलम् MatsP_61.6d प्रविशन्तीं तु तां द्वाराद् MatsP_157.20a प्रविशन्वारितस्ततः MatsP_50.62f प्रविशामि पुरं तात MatsP_29.27a प्रविशामो रसातलम् MatsP_47.63b प्रविशामो रसातलम् MatsP_47.211d प्रविशेद्यागमण्डपम् MatsP_58.20d प्रविश्य जालरन्ध्रेण MatsP_158.32a प्रविश्य रुषितास्ते च MatsP_131.27a प्रविश्यान्तर्महातेजाः MatsP_2.30a प्रविश्यान्तःपुरं तत्र MatsP_31.1c प्रविष्टमात्रे तद्भूमाव् MatsP_108.9c प्रविष्टस्तु शचीपतिः MatsP_7.54d प्रविष्टः कर्णरन्ध्रेण MatsP_154.235a प्रविष्टः षोडशाधस्ताद् MatsP_113.40c प्रविष्टा दक्षिणोदधिम् MatsP_121.41d प्रविष्टा दक्षिणोदधिम् MatsP_121.44d प्रविष्टा दक्षिणोदधिम् MatsP_121.51d प्रविष्टा दानवीं मायां MatsP_175.10c प्रविष्टा नगरं त्रासात् MatsP_137.6c प्रविष्टान्यमितौजसम् MatsP_166.17b प्रविष्टा पश्चिमोदधिम् MatsP_121.23d प्रविष्टा बुधमन्दिरम् MatsP_11.63d प्रविष्टा लवणोदधिम् MatsP_121.57b प्रविष्टाश्च परस्परम् MatsP_123.54b प्रविष्टास् त्रिपुरार्दिनः MatsP_131.26d प्रविष्टाः स्म शरीराणि MatsP_131.27c प्रविष्टे तु महोदधिम् MatsP_121.10b प्रविष्टो ऽथ पुरान्तकम् MatsP_156.23d प्रविष्टो न च दृष्टो ऽसौ MatsP_157.22c प्रविष्टो मानुषीं तनुम् MatsP_47.11b प्रविष्टो मुनिसत्तमः MatsP_167.66d प्रवीणान् ऋषिधर्मस्य MatsP_48.64a प्रवीरम् अनधं तथा MatsP_49.10d प्रवृत्तचक्रो balavä MatsP_144.58c प्रवृत्तचक्रो बलवान् MatsP_47.252a प्रवृत्तधर्माः संवृत्ता MatsP_172.51a प्रवृत्तमधरोत्तरम् MatsP_32.28b प्रवृत्तं युद्धमतुलं MatsP_138.7c प्रवृत्तासु पुराणीषु MatsP_1.5a प्रवृत्तासु पुराणीषु MatsP_69.11c प्रवृत्तिरिह मानुषे MatsP_114.14d प्रवृत्तिः सर्वशास्त्राणां MatsP_53.8a प्रवृत्ते तु ततस्तस्मिन् MatsP_144.92c प्रवृत्ते द्वापरे पुनः MatsP_144.5b प्रवृत्ते वृष्टिसर्जने MatsP_143.3b प्रवृत्त्यर्थं जनार्दनः MatsP_53.50b प्रवृद्धमालोक्य पितामहो ऽपि MatsP_23.44d प्रवृद्धवेगैस्तैस्तत्र MatsP_140.16a प्रवृद्धो मन्मथस्तासां MatsP_70.6c प्रवृद्धोर्मितरंगौघाः MatsP_138.9c प्रवेपमानेन मुखेन शुष्यता MatsP_153.151c प्रवेशं गम्यतां द्रुतम् MatsP_157.24d प्रवेशं लभते नान्या MatsP_158.1c प्रवेशाज्ञां ददौ तदा MatsP_154.391d प्रवेष्टुम् ऊर्वीं गगनाद्विप्रकीर्णः MatsP_41.6b प्रवेष्टुं न त्वमर्हसि MatsP_11.25d प्रशममेहि ममात्मजवत्सले MatsP_158.19*a प्रशमं मौसले गते MatsP_153.92d प्रशस्तानि सदार्चने MatsP_64.19b प्रशस्तान्यधिकानि तु MatsP_22.53b प्रशस्तास्तत्र तत्रैव MatsP_130.13a प्रशस्य देवान्साध्विति MatsP_133.45c प्रशंसन्ति महर्षयः MatsP_143.30b प्रशंस्यो ऽग्निः प्रचेतास्तु MatsP_51.25a प्रशान्तचित्तः सततं MatsP_17.29a प्रशान्तवदनो बहिः MatsP_7.51d प्रशान्तश्चाश्रमस्थश्च MatsP_44.30c प्रशान्ताशेषसत्त्वौघं MatsP_154.381a प्रशान्ताश्च दिशो दश MatsP_172.47b प्रशान्ताश्चापि सिन्धवः MatsP_172.48b प्रशान्तिकरणं शुभम् MatsP_172.38b प्रशाम्य भूयः शयनं ह्यरोचयत् MatsP_166.24d प्रश्नमेकं करिष्यति MatsP_72.2d प्रश्नमेवं करिष्यन्ति MatsP_70.16e प्रश्नोन्मुखत्वाद्भवतां MatsP_154.316c प्रश्रयेण दमेन च MatsP_47.172b प्रसक्ताभिरलंकृतः MatsP_70.4b प्रसङ्गादुपवासेन MatsP_100.24c प्रसङ्गेन जगत्स्थितिम् MatsP_53.31d प्रसन्नता च तोयस्य MatsP_154.126c प्रसन्नवदनौ वन्दे MatsP_64.11c प्रसन्नश्चतुराननः MatsP_147.16d प्रसन्ना तु ततो देवी MatsP_158.20a प्रसन्नो भगवांस्तस्या MatsP_15.6c प्रसन्नो विदधत्स्वयम् MatsP_122.98b प्रसर्पत किम् आसथ MatsP_136.47b प्रसह्य हत्वा शिष्टांस्तु MatsP_47.68a प्रसंख्याते तयोः पुनः MatsP_142.10f प्रसंख्यानेन चैव हि MatsP_123.63b प्रसादजं ह्यस्य विभोर् MatsP_172.6a प्रसादयति नो भावं MatsP_154.373c प्रसादयति यः कृष्णं MatsP_171.67c प्रसादयिष्ये शर्मिष्ठाम् MatsP_27.35c प्रसादशुभया गिरा MatsP_14.11b प्रसादं कुरु धर्मज्ञे MatsP_13.19c प्रसादं कुरु मे प्रभो MatsP_48.72d प्रसादं कुरु मे ब्रह्मञ् MatsP_32.37c प्रसादं परमं गतः MatsP_154.17b प्रसादं भृगुनन्दन MatsP_47.211b प्रसादं मधुसूदनात् MatsP_120.38d प्रसादाच् चक्रपाणिनः MatsP_20.38d प्रसादाद्योगसंततिम् MatsP_15.30b प्रसादिते गते तस्मिन् MatsP_48.52a प्रसादे लोकसृष्ट्यर्थं MatsP_13.21a प्रसाद्यतां देवयानी MatsP_29.11a प्रसाध्येशं प्रसाधनैः MatsP_154.446d प्रसीद प्रणतस्य मे MatsP_20.36d प्रसीद मम भास्कर MatsP_102.30d प्रसीद सुभ्रूर्मह्यं त्वं MatsP_26.12c प्रसुप्तप्रायपुरुषे MatsP_154.91c प्रसुप्तमिव चातर्क्यम् MatsP_2.25c प्रसुप्तः प्रतिबुध्यते MatsP_105.6b प्रसुप्ता मुक्तमूर्धजा MatsP_7.53d प्रसूताः सप्त नद्यस्तु MatsP_121.42c प्रसूनावेष्टितां पृथक् MatsP_154.445b प्रसेनश्च महावीर्यः MatsP_45.3c प्रसेनस्तु गतो ऽरण्यं MatsP_45.10a प्रसेनस्तु त्वया हतः MatsP_45.18d प्रसेनस्तेन भूषितः MatsP_45.6b प्रसेनं तु हतं ज्ञात्वा MatsP_45.9a प्रसेनो मणिकारणात् MatsP_45.9d प्रसेनो ह्य् ऋक्षमैक्षत MatsP_45.7b प्रस्तोतारं च सर्वशः MatsP_167.8b प्रस्थलाः सदसेरकाः MatsP_114.43b प्रस्थं तु हिमभूभृतः MatsP_154.218d प्रस्थं हिमवतो महत् MatsP_154.379b प्रस्थानानि पृथक् पृथक् MatsP_144.23d प्रस्थापनविकम्पने MatsP_162.27d प्रस्थितं त्रिदशावासं MatsP_26.1c प्रस्थितां व्यथितस्तदा MatsP_32.24d प्रस्फुरद्दशनच्छदा MatsP_155.20d प्रस्फुरन्ती पपातोग्रा MatsP_150.74c प्रस्वापनं प्रमथनं MatsP_162.25c प्रहराशु स्थितो ऽस्म्यत्र MatsP_138.12c प्रहर्तुं दानवं बलम् MatsP_174.34d प्रहर्षोत्फुल्ललोचनः MatsP_129.16b प्रहाणं न्यास उच्यते MatsP_145.53d प्रहारकृतनिःस्वनम् MatsP_138.7d प्रहारमकरोद्धृदि MatsP_150.11b प्रहारसंवर्धितशोणितापगाः MatsP_136.66b प्रहीयन्ते कलौ युगे MatsP_144.46b प्रहृष्टा जीवजीवकाः MatsP_161.69b प्रहेतितनयो वशी MatsP_121.18b प्रह्रादनन्दनो वीरः MatsP_72.24c प्रह्लादपुत्र आयुष्मान् MatsP_6.9c प्रह्लादमग्रतः कृत्वा MatsP_47.206e प्रह्लादमीशं च यमं पितॄणाम् MatsP_8.5b प्रह्लादरूपाः प्रमथावरुद्धा MatsP_138.27c प्रह्लादशक्रयोर्भीमं MatsP_24.38a प्रह्लादश् चानुह्लादश्च MatsP_6.9a प्रह्लादस्तं तदोवाच MatsP_47.209c प्रह्लादस्य निदेशे तु MatsP_47.235a प्रह्लादस्य वचः श्रुत्वा MatsP_47.77c प्रह्लादस्य वचः श्रुत्वा MatsP_162.14a प्रह्लादस्य सुतं दृष्ट्वा MatsP_72.7a प्रह्लादस्य हते तस्मिंस् MatsP_47.61a प्रह्लादेन महात्मना MatsP_47.224d प्रह्लादो नाम वीर्यवान् MatsP_162.2b प्रह्लादो निर्जितो युद्धे MatsP_47.48a प्रह्लादो विप्रचित्तिश्च MatsP_161.79a प्रह्वो ऽभिप्रणतस्तस्मै MatsP_47.168c प्राकारगोपुराट्टेषु MatsP_135.8a प्राकारवर्यस्त्रिपुरे च सो ऽथ MatsP_140.73b प्राकारशृङ्गैः सुविराजमानम् MatsP_129.35d प्राकारास्त्रिपुरे तस्मिन् MatsP_130.22c प्राकारेषु पुरे तत्र MatsP_135.19a प्राकारो ऽनेन मार्गेण MatsP_130.2a प्राकाश्यं च तथौष्ण्यं च MatsP_128.12a प्राकृतान्यभवंस्तदा MatsP_125.15d प्राक्पश्चिमायतैः पादैर् MatsP_123.9a प्राक्षिपज्जलचारिणम् MatsP_1.20b प्राक्षिपन्मेदिनीपतिः MatsP_1.24d प्रागायतः स सौवर्ण MatsP_122.8c प्रागायता महापार्श्वाः MatsP_113.10c प्रागासन्हव्यवाहनाः MatsP_51.42b प्रागुत्तरं समासाद्य MatsP_93.88c प्रागुत्तरेण कैलासाद् MatsP_121.5c प्रागुत्तरेण तस्माच्च MatsP_93.21a प्रागुदक्प्रवणं तद्वत् MatsP_83.10e प्रागुदक्प्रवणे देशे MatsP_58.6a प्रागुदक्प्लवनं तच्च MatsP_93.94c प्रागुदक्प्लवना कार्या MatsP_93.90c प्रागुदक्प्लवनां भूमिं MatsP_93.88a प्रागेव चेह दृश्यन्ते MatsP_154.215c प्राग्ग्रीवं विन्यसेद्भुवि MatsP_82.3b प्राग्ज्योतिषाश्च पुण्ड्राश्च MatsP_114.45a प्राग्ज्यौतिषपुरं चापि MatsP_163.81c प्राङ्गणं पुष्पमालाभिर् MatsP_72.29c प्राङ्मुखं च विधानतः MatsP_83.10f प्राङ्मुखः पूजयित्वा तु MatsP_67.21a प्राङ्मुखीं कल्पयेद्धेनुम् MatsP_82.4c प्राङ्मुखो निर्वपेत्पिण्डान् MatsP_17.67c प्राङ्मुखो वेदमूर्तिस्तु MatsP_92.8a प्राङ्मुखो ऽष्टदलं मध्ये MatsP_74.7a प्राचीत्वतस्य तनयो MatsP_49.2a प्राचीत्वतः सुतस्तस्य MatsP_49.1c प्राचीनबर्हिर् भगवान् MatsP_4.46a प्राचीनबर्हिषं साङ्गं MatsP_4.45e प्राचीनबर्हिः पर्जन्यो MatsP_143.39a प्राचीनाभिमुखी ययौ MatsP_121.52b प्राचीनामलकैश्चापि MatsP_118.7c प्राचीनावीतमुदकं MatsP_15.34a प्राचीनावीतिना कार्यम् MatsP_16.34c प्राचीमाशां जवेन तु MatsP_121.57d प्राचीमेव दिशं ययौ MatsP_121.55b प्राचेतसं वाक्यमिदं babhëe MatsP_100.7f प्राच्या जनपदाः स्मृताः MatsP_114.45d प्राच्यान्देशान्निबोधत MatsP_114.43f प्राच्यान्प्रतीच्यांश्च तथा MatsP_144.56a प्राजापत्यमिदं व्रतम् MatsP_101.66d प्राजापत्येन कर्मणा MatsP_175.43d präjalirvÃgyato ऽभवत् MatsP_47.168d präjali÷ पुनरप्याह MatsP_129.24a präjali÷ प्रणतः स्थितः MatsP_30.30b प्राणरूपेण यो लोकान् MatsP_67.14a प्राणः कश्यप एव च MatsP_9.8b प्राणः पञ्चविधश्चैव MatsP_164.23c प्राणात्यये सर्वधनापहारे MatsP_31.16c प्राणानुत्सृज्य धर्मतः MatsP_20.16b प्राणान्तकरणो जातो MatsP_160.16a प्राणापानसमानाद्यान् MatsP_166.5c प्राणाव् अपि जले ऽथवा MatsP_15.32d प्राणांस्त्यक्तुं व्यवस्थिता MatsP_147.2b प्राणांस्त्यक्तुं व्यवस्थिता MatsP_147.14b प्राणांस्त्यजति यस्तत्र MatsP_108.26c प्राणिनस्तत्तपो ऽग्निना MatsP_154.309d प्राणिनः प्रीणयन्त्येते MatsP_19.6a प्राणिनः समवस्थिताः MatsP_154.152d प्राणिनां धर्मसङ्गानाम् MatsP_165.5c प्राणिनां परमं त्विदम् MatsP_154.368d प्राणिनां मानसं हितम् MatsP_154.321d प्राणिनां मोहनार्थाय MatsP_154.155c प्राणिनो रजसा हताः MatsP_165.11b प्राणेभ्यो ऽपि गरीयसी MatsP_92.20b प्रातरुत्थाय मानवः MatsP_74.13b प्रातरुत्थाय मानवः MatsP_81.5b प्रातरुत्थाय मानवः MatsP_95.8b प्रातर्गव्येन पयसा MatsP_63.2c प्रातर्गव्येन पयसा MatsP_74.6a प्रातश्चैव रथश्च हि MatsP_126.11b प्रातस्ते शंकरः पाणिम् MatsP_154.423a प्रातःकालो मुहूर्तांस् त्रीन् MatsP_22.81a प्रातः स्नात्वा तिलैः शुक्लैः MatsP_77.2c प्रातःस्नायी भवेन्नरः MatsP_101.37b प्रातः स्मृतस्ततः कालो MatsP_124.88a प्रादहंस्तिग्मतेजसः MatsP_171.37b प्रादात्स दश धर्माय MatsP_5.13a प्रादाद्राज्यं च भूतले MatsP_24.7d प्रादाद्वज्रीति संतुष्टो MatsP_24.27a प्रादुरासीत् तमोनुदः MatsP_2.27b प्रादुरासीत्प्रतीहारः MatsP_154.1a प्रादुरासीत्समन्ततः MatsP_163.21d प्रादुर् भवन्ति चान्यानि MatsP_3.18e प्रादुर्भवन्महाशब्दस् MatsP_154.522c प्रादुर्भावं नृपश्रेष्ठ MatsP_171.71a प्रादुर्भावं प्रपेदिरे MatsP_154.103b प्रादुर्भावः पौष्करस्ते MatsP_171.64c प्रादुर्भावा महात्मनः MatsP_47.32b प्रादुर्भावे ततस्तस्य MatsP_47.237a प्रादुर्भावो ऽप्ययं तस्मान् MatsP_169.15c प्रादुर्भावो महात्मनः MatsP_171.64b प्रादुर्भावो महात्मनः MatsP_171.71d प्रादुर्भूतस्तपोधनः MatsP_134.4d प्रादुर्भूतं तु तं दृष्ट्वा MatsP_154.208e प्रादुर्भूतः पितामहः MatsP_129.12b प्रादुर्भूता चतुर्विधा MatsP_145.74d प्रादुर्भूतास्तु ते स्वयम् MatsP_142.45d प्रादेशमात्रा अशिफा MatsP_93.29a प्राद्रवन्त ततो भीता MatsP_47.96c प्राधान्यं प्रसवे तथा MatsP_48.27d प्राधान्येन प्रकीर्तिताः MatsP_12.57d प्रापकं हव्यकव्ययोः MatsP_19.4b प्रापकः को ऽत्र गद्यते MatsP_19.1d प्रापतत्स्वे रथे भग्ने MatsP_150.240a प्रापद्यन्त ततो भीतास् MatsP_47.91c प्रापद्यन्त बृहस्पतिम् MatsP_47.200b प्राप मन्थरगामिनी MatsP_4.35b प्रापयस्व पितामह MatsP_137.26d प्रापयेद्ब्राह्मणालयम् MatsP_92.16f प्राप योगमनुत्तमम् MatsP_13.60d प्रापितो ऽस्मि समुन्नतिम् MatsP_154.198d प्राप्तफलाय नतास्तु घटन्ते MatsP_154.475d प्राप्तराज्ये पृथासुते MatsP_103.2b प्राप्तवान्ब्रह्मणः क्षयम् MatsP_48.87d प्राप्तवान् योगम् उत्तमम् MatsP_1.12d प्राप्तव्यमस्तीह परे च लोके MatsP_52.26d प्राप्तव्यं तपसः फलम् MatsP_161.22b प्राप्तव्या मयि जाग्रति MatsP_47.213b प्राप्तश्च परमं स्थानं MatsP_171.16c प्राप्तः कालो न संशयः MatsP_160.12d प्राप्ता प्रसन्नवदना MatsP_156.30c प्राप्ता रेजे ऽविदूरतः MatsP_163.15b प्राप्तास्ते योगमुत्तमम् MatsP_20.1b प्राप्तांस्तु तर्पयन्त्येव MatsP_141.72e प्राप्ताः कौशिकसूनवः MatsP_19.12d प्राप्तिव्रतमिदं स्मृतम् MatsP_101.55d प्राप्तिं श्राद्धस्य चैव हि MatsP_141.58d प्राप्तिं श्राद्धस्य चैव हि MatsP_141.78b प्राप्ते त्रेतायुगे तदा MatsP_143.2d प्राप्ते पर्यायकाले च MatsP_47.215a प्राप्ते संतर्पयेद्द्विजान् MatsP_95.26b प्राप्तेह वरवर्णिनी MatsP_156.29d प्राप्तो मय सुदारुणः MatsP_140.51d प्राप्तो ऽहं वो हिताय च MatsP_47.183d प्राप्नुवन्ति ह्यतन्द्रिताः MatsP_154.323b प्राप्नुवन्त्यन्नमादत्तं MatsP_141.75e प्राप्नुवन्त्यमराः क्वचित् MatsP_61.14b प्राप्नोति कुशमार्जनात् MatsP_18.29b प्राप्नोति कुशलं सदा MatsP_97.3b प्राप्नोति तद्यागफलेन भूयः MatsP_58.56d प्राप्नोति पुरुषो dhÅmä MatsP_108.3c प्राप्नोति वसुधातलम् MatsP_60.5d प्राप्नोति विद्याधरनायकत्वम् MatsP_80.13d प्राप्नोति विविधं पुण्यं MatsP_171.69c प्राप्नोति हरिसाम्यताम् MatsP_7.27d प्राप्नोत्यमृतमुत्तमम् MatsP_18.21b प्राप्य तत्कन्दरं दैत्यश् MatsP_148.10c प्राप्य तं शैलराजानं MatsP_148.15c प्राप्य तां प्राप्नुवन्ति ते MatsP_161.44d प्राप्यते सुव्रतैरिह MatsP_108.7b प्राप्यन्ते तानि तीर्थानि MatsP_110.17a प्राप्यन्ते नृपतेः समम् MatsP_142.67b प्राप्यन्ते पार्थिवैरेतैः MatsP_112.13c प्राप्य पक्षं शुभं शुक्लम् MatsP_58.5a प्राप्य भूयो हिमात्मजाम् MatsP_158.27d प्राप्य मौने भवादृशान् MatsP_154.315d प्राप्य लोकान्सनातनान् MatsP_13.4d प्राप्य वृष्टिं धरातले MatsP_150.179d प्राप्य वेश्यात्वमागताः MatsP_70.18d प्राप्येन्द्रस्य रथं क्रूरो MatsP_150.207c प्राप्स्यसि त्वं न संशयः MatsP_161.16d प्राप्स्यसे प्रेत्य तत्फलम् MatsP_14.13b प्राप्स्यसे योगमुत्तमम् MatsP_13.22d प्राबुध्यत ततो दितिः MatsP_146.34b प्राब्रवील्लौमहर्षणिः MatsP_114.3b प्रायच्छन् ब्राह्मणायैव MatsP_25.39e प्रायच्छंस्तिलशः कृतम् MatsP_25.32b प्रायशस्तानधार्मिकान् MatsP_47.252d प्रायशः परिकीर्तिताः MatsP_114.36d प्रायशो यत्पुरा दग्धं MatsP_6.42c प्रायश्चित्तेष्वभीमानी MatsP_51.36a प्रायस्त्रिपुरघातिनः MatsP_156.31d प्रायः क्रोधसमीरितैः MatsP_158.3d प्रायः प्रसादः कोपो ऽपि MatsP_154.213c प्रायः सुतफलो लोकः MatsP_154.509a प्रायेण प्रार्थितो भद्रे MatsP_154.340a प्रायो गन्धगुणा सा तु MatsP_3.27a प्रायो न माता सास्माकं MatsP_11.15a प्रायो रसगुणात्मकम् MatsP_3.26b प्रारब्धः पशुभिस्त्वया MatsP_143.13b प्रारभन्ते लोककामास् MatsP_124.99c प्रार्थयन्तस्तृषातुराः MatsP_150.171b प्रार्थयन्ति परां गतिम् MatsP_175.36d प्रार्थयेद्देवदेवेशं MatsP_95.6c प्रालेयशैलं च पतिं गिरीणाम् MatsP_8.6a प्रालेयाद्रिप्रोज्ज्वलद्भालसंस्थं MatsP_25.59c प्रालेयाद्रेः शुक्लमुद्भिद्य शृङ्गं MatsP_25.57c प्रावर्तत गुणात्मकम् MatsP_145.67d प्रावर्तद् अतिदारुणम् MatsP_150.201d प्राविशत्स्वपुरं यथा MatsP_153.218d प्रावृट्काले भजेत वै MatsP_43.30b प्रावृट्काले स्थिते तोये ह्य् MatsP_58.53a प्रावृणोदमितौजसम् MatsP_167.44b प्राशनं क्रमशः स्मृतम् MatsP_95.23d प्राशनं समुदाहृतम् MatsP_62.26d प्राशनं समुदाहृतम् MatsP_63.22d प्राशनं समुदाहृतम् MatsP_64.18d प्राशने दानमन्त्रे च MatsP_60.33a प्राशयेत्क्रमशस्तदा MatsP_62.26b प्राशयेद्यत्नतो नरः MatsP_16.42d प्राशयेद् विनयान्विता MatsP_16.53d प्राशितं यद्यदङ्गेषु MatsP_48.75a प्राश्य गोमूत्रयावकम् MatsP_101.42b प्राश्यामृतमिवोत्तमम् MatsP_172.46b प्रासं जग्राह भैरवम् MatsP_150.230b प्रासादभवनोद्यान- MatsP_5.28a प्रासादमनुगोपुरम् MatsP_154.515b प्रासादवर्येषु वराङ्गनानाम् MatsP_139.36b प्रासादशतजुष्टानि MatsP_130.14c प्रासादशिखरात्फुल्ल- MatsP_154.552c प्रासादस्थो व्यलोकयत् MatsP_159.37d प्रासादं राजतं हितम् MatsP_119.26b प्रासादाग्रेषु रम्येषु MatsP_140.58a प्रासादादम्बरस्पृशः MatsP_154.549b प्रासादाद्यानभूमिषु MatsP_58.52b प्रासादे तत्र भगवान् MatsP_119.28a प्रासादेषु गृहेषु च MatsP_139.19b प्रासान्परश्वधांश्चक्रान् MatsP_153.130c प्रासेन ग्रसनस्तथा MatsP_151.7d प्रासेन tìayÃmÃsa MatsP_150.9c प्रासैः पाशैश्च खड्गैश्च MatsP_162.31a प्रासैः पाशैश्च विततैर् MatsP_173.12a प्राह käcanasaænibha÷ MatsP_140.51b प्राह देवश्चतुर्मुखः MatsP_24.38d प्राह देवी यदारब्धं MatsP_13.20a प्राह देवो महेश्वरः MatsP_53.37b प्राह परां विरहस्खलिताङ्गीम् MatsP_154.473d प्राह वाचस्पतिं दीनः MatsP_24.44c प्राहालीकमिदं वचः MatsP_21.22d प्राहिणोद् अवमानान्मे MatsP_48.66e प्राहिणोद्रणभीषणः MatsP_151.22d प्राहिणोद् रविनन्दनः MatsP_1.22b प्राहुस्ते सहसागतम् MatsP_129.12d प्राहुः संख्याविदो जनाः MatsP_142.15f प्राह्लादिस् तु विरोचनः MatsP_10.21b prÃæÓujaÂÃm­gacarmanigƬha÷ MatsP_154.477b प्रांशुं शितशिलामुखम् MatsP_150.83b प्रिय एव सदैवासीद् MatsP_120.40a प्रियकण्ठग्रहानन्द- MatsP_154.83a प्रियङ्गुपाटलावृक्षाः MatsP_161.57a प्रियया हिमभूभृतः MatsP_154.417b प्रियव्रतोत्तानपादौ MatsP_4.34a प्रियव्रतोत्तानपादौ MatsP_143.38a प्रियं च शिवयोर्नित्यं MatsP_84.7c प्रियं विना त्वां प्रियजीवितेषु MatsP_154.268c प्रियाप्रमेयं महतां महेशम् MatsP_154.267d प्रियाभिः प्रियक्रामाभिर् MatsP_131.9a प्रियार्थमवतारिताः MatsP_114.39b प्रियालयान् मन्मथमार्गणानाम् MatsP_139.41d प्रियालाम्रातकेङ्गुदैः MatsP_118.8b priyÃvagƬhà dayitopagƬhà MatsP_139.35a प्रियाविमुक्तजीवितं समानयासृगासवम् MatsP_153.140b प्रियेषु किं वाकथनीयम् अस्ति MatsP_101.85d प्रियो हि मे तात कचो ऽभिरूपः MatsP_25.46d प्रीतयः प्रचुराभवन् MatsP_131.12d प्रीतश्चैव वरेणैव MatsP_48.59c प्रीतस्ते ऽहं वरं वृणु MatsP_48.47f प्रीतः स कमलासनः MatsP_1.13d प्रीताः पितृगणा नृणाम् MatsP_19.12b प्रीतिकारि तु यत्पुनः MatsP_17.39d प्रीतितापविषादानां MatsP_145.52c प्रीतियुक्तो नरश्रेष्ठश् MatsP_34.2c प्रीतिव्रतमिहोच्यते MatsP_101.6f प्रीतिस्त्वं हृष्टदर्शिनाम् MatsP_154.80b प्रीतिं काचिदुपाययौ MatsP_120.12d प्रीतेन चापरो दत्तो MatsP_47.221a प्रीतो ऽस्मि तव भक्तस्य MatsP_161.10a प्रीतो ऽस्मि वरवर्णिनि MatsP_47.172d प्रीतो ऽस्म्यनुगृहीतो ऽस्मि MatsP_108.19c प्रीत्या विस्मितमानसा MatsP_7.53b प्रीयतामत्र कुमुदा MatsP_63.14a प्रीयतामत्र देवेशः MatsP_69.51c प्रीयताम् अत्र भगवान् MatsP_7.20a प्रीयतामत्र भगवान् MatsP_74.15a प्रीयतामत्र ललिता MatsP_60.31c प्रीयतामत्र शंकरः MatsP_89.7d प्रीयतामिति कीर्तयेत् MatsP_60.37d प्रीयतामिति कीर्तयेत् MatsP_63.22b प्रीयताम् इत्युदीरयेत् MatsP_7.24d प्रीयतामित्युदीरयेत् MatsP_62.31b प्रीयतां देवदेवो ऽत्र MatsP_95.16a प्रीयेतां शिवकेशवौ MatsP_101.14b प्रेक्षते विस्मितानना MatsP_154.530b प्रेक्षन्तस् ताव् उभौ तत्र MatsP_47.190c प्रेक्षमाणमृजुस्थानं MatsP_154.231a प्रेक्षिष्यन्ते जनाः पूजां MatsP_72.15c प्रेक्ष्य प्रोवाच वाग्यमम् MatsP_154.321b प्रेङ्खत्कपालपर्यन्त- MatsP_154.232c प्रेङ्खासु चान्या मदलोलभावात् MatsP_139.39b प्रेङ्खासु तद्रागकृताश्च भावाः MatsP_139.41b प्रेतत्वे रुधिरोदकम् MatsP_19.9b प्रेतपात्रं प्रसेचयेत् MatsP_18.18d प्रेतभूता यमक्षये MatsP_141.67b प्रेतरक्षोगणैर्दुग्धा MatsP_10.23a प्रेतस्थानेष्वधिष्ठितान् MatsP_141.72f प्रेतस्य मुखमाबभौ MatsP_148.96b प्रेतः पार्वणभाग्भवेत् MatsP_18.16b प्रेताधिपः पुरो द्वारे MatsP_154.443a प्रेताय पिण्डदानं तु MatsP_18.5a प्रेतायान्नसमायुक्तं MatsP_18.26c प्रेतेषु तु गतो भवेत् MatsP_18.25b प्रेत्य स्वर्गे महीयते MatsP_93.78d प्रेम्णा सब्रह्मकाः सुराः MatsP_133.5b प्रेरणा विवशात्मनाम् MatsP_154.359d प्रेरितानां प्रमन्युभिः MatsP_140.15b प्रेषिता पितुरात्मनः MatsP_30.28b प्रेष्यमस्वामिनं यथा MatsP_133.8d प्रेष्यैर्विहसिता बहु MatsP_154.41d प्रोक्तस्तस्य सनातनः MatsP_122.76b प्रोक्तं सर्वमिदं जगत् MatsP_111.2b प्रोक्ताथ दिक्षु सर्वासु MatsP_169.14c प्रोक्ता देवी त्विदं वचः MatsP_154.508b प्रोक्तानि सप्त रत्नानि MatsP_142.63c प्रोक्ता वै सामसंहिताः MatsP_49.76b प्रोक्ताः स्वायम्भुवे वंशे MatsP_9.25c प्रोचुर्व्यग्राकृते त्वं गां MatsP_154.446a प्रोचुस्तां मुनयः स्निग्धं MatsP_154.422a प्रोचुः प्रणतमौलयः MatsP_159.20b प्रोच्यते तत्पुनर्लोके MatsP_53.62c प्रोच्यते दुन्दुभिस्वनः MatsP_122.86d प्रोत्फुल्लहेमकमलं MatsP_158.38a प्रोत्फुल्लारुणनीलाब्ज- MatsP_153.42c प्रोत्फुल्लैरुपशोभितम् MatsP_154.303d प्रोत्साहपरिबृंहकम् MatsP_153.3b प्रोद्धूतलम्बलाङ्गूलो MatsP_157.5c प्रोवाच कमलासनः MatsP_157.12b प्रोवाच käcÅ गुणसूक्ष्मनादा MatsP_139.39d प्रोवाच पञ्चबाणो ऽथ MatsP_154.211c प्रोवाच परिसान्त्वयन् MatsP_146.76f प्रोवाच पितरं सती MatsP_13.12d प्रोवाच मातः किंत्वेतत् MatsP_155.26c प्रोवाच वचनं प्रभुः MatsP_154.115d प्रोवाच वदतां वरः MatsP_70.27f प्रोवाच स्खलिताक्षरम् MatsP_147.12b प्रोवाच स्नेहविक्लवा MatsP_154.413b प्रोवाच स्मितसुन्दरीम् MatsP_154.405d प्रोवाचामरसंसदि MatsP_148.74d प्रोवाचाम्बुजसंभवम् MatsP_156.18b प्रोवाचेदं जनार्दनम् MatsP_153.122b प्रोवाचेदं पितामहः MatsP_146.55d प्रोवाचेन्दुविभूषणम् MatsP_154.258d प्रोवाचोमा शुभां गिरम् MatsP_154.510f प्रोषिते ऽन्यं समाचरेत् MatsP_70.57d प्रोषिते सति दीना त्वं MatsP_20.32c प्रौष्ठपद्यष्टकारूपा MatsP_14.18c प्लक्षं पुनः सर्ववनस्पतीनाम् MatsP_8.8d प्लक्षो ऽभवत्ततो वत्सः MatsP_10.28a प्लक्षो मधुवहः स्मृतः MatsP_114.64b प्लवन्तीव व्यदृश्यत MatsP_161.43b प्लवंस्तथार्तिम् अगमद् MatsP_167.35c plavächucirajÅjanat MatsP_6.32d प्लावयन्त्युपकांश्चैव MatsP_121.52c प्लावयामास सैन्यानि MatsP_176.13c प्लावयित्वोदधिं गता MatsP_121.46b प्लावयिष्यन्ति मेदिनीम् MatsP_2.9b प्लाविताङ्गो गतज्वरः MatsP_155.34b फणसहस्रभृतश्च भुजंगमास् MatsP_158.18c फणिभिः प्रविलोकयन् MatsP_154.22d फणीन्द्रफणविन्यस्त- MatsP_119.35c फणीन्द्रभोगसंन्यस्त- MatsP_119.30c फणीन्द्रसंनिविष्टो ऽङ्घ्रिर् MatsP_119.29c फलत्यागस्य माहात्म्यं MatsP_96.1a फलत्येवं ध्रुवं पापं MatsP_29.4a फलन्त्यस्मिंस्तपोधन MatsP_68.2b फलपत्त्रानिलाशनः MatsP_11.18d फलपुष्पप्रदैर्युताम् MatsP_161.41d फलपुष्पसमन्वितम् MatsP_93.18f फलमक्षय्यमश्नुते MatsP_65.5d फलमस्तीति चिन्त्य सा MatsP_154.425b फलमस्य न शक्यते ऽभिवक्तुं MatsP_69.62c फलमाप्नोति मानवः MatsP_53.57d फलमाल्यानुलेपनैः MatsP_81.12b फलमिन्दो न पितामहो ऽपि वक्तुम् MatsP_95.36b फलमूलाशनाः सर्वे MatsP_144.82c फलमूलाशनो दान्तो MatsP_35.2c फलमूलाशनो राजा MatsP_35.12c फलमूलैः सगोरसैः MatsP_119.42b फलमेकं च संप्राश्य MatsP_7.22a फललोभाश्रयाशुभा MatsP_154.162d फलवस्त्रयुगान्वितम् MatsP_93.21d फलवस्त्रसमन्विताम् MatsP_18.13b फलवस्त्रानुलेपनैः MatsP_55.23d फलस्यैकस्य त्यागेन MatsP_60.44e फलं किं भविता देवि MatsP_154.510c फलं चानन्त्यमश्नुते MatsP_59.17d फलं दानस्य मे श्रुतम् MatsP_115.2b फलं प्राप्नोति मानवः MatsP_91.9d फलं प्राप्नोति मानवः MatsP_95.33d फलं ब्रह्मसमागमः MatsP_19.11b फलं यदुदितं पुरा MatsP_14.21d फलं सम्प्राप्नुयान्नरः MatsP_53.49d phalìhyÃæ पापनाशिनीम् MatsP_74.2d फलानि विविधानि च MatsP_30.4b फलानि विविधानि च MatsP_72.32b फलानि सप्त cëÂau वा MatsP_59.7a फलानीमानि षोडश MatsP_96.8d फलाहारा तपस् तेपे MatsP_7.4c फलिष्यति न मे विद्या MatsP_26.21a फलेन काचित् तपसा नियुज्यते MatsP_154.396d फलेषु मुनिसत्तम MatsP_96.23d फलैर्नानाविधैरपि MatsP_62.9b फलैर्नानाविधैर्धूपैर् MatsP_60.16c फलैर् नानाविधैर् भक्ष्यैर् MatsP_80.5a फलैर्नानाविधैर्युताम् MatsP_71.14b फलैश्चाभरणानि च MatsP_113.70d फलैः पुष्पैर्विशेषतः MatsP_118.42b फलैः फलान्यजायन्त MatsP_163.45a फाल्गुनस्य ह्य् अमावास्या MatsP_17.7a फाल्गुनामलपक्षान्ते MatsP_120.42a फाल्गुने च गुडं पुनः MatsP_63.15b फाल्गुने ऽप्यर्चयेदुमाम् MatsP_62.23f फाल्गुन्यादितृतीयायां MatsP_101.15a फाल्गुन्यां भवनं शुभम् MatsP_101.79b फाल्गुन्यां यः प्रयच्छति MatsP_53.38d फुल्लनीलोत्पलत्वचम् MatsP_157.13b बकभ्राता रणोत्कटः MatsP_156.12b बटुभिश्चान्वितो युक्तैः MatsP_11.56c बदर्यामुर्वशी तथा MatsP_13.48d बद्धध्वजपताकानि MatsP_140.57a बद्धपाणिपुटाक्षिप्त- MatsP_154.394a बद्धवैरैः सुरासुरैः MatsP_131.1d बद्धं बलवता महत् MatsP_133.30d बद्धो बन्धैर्महात्मना MatsP_48.24b बद्ध्वा च चरणद्वयम् MatsP_146.65b बद्ध्वा ततः सहस्राक्षं MatsP_146.47a बद्ध्वा पाशैः सहस्रशः MatsP_150.93d बन्दिवृन्दपुरःसराः MatsP_153.27d बन्द्युद्घुष्टस्तुतिरवां MatsP_159.37a बन्धुजीवैराश्वयुजे MatsP_62.22c बन्धुना मधुना सह MatsP_154.255b बन्धुवर्गेण सहितः MatsP_17.60c बन्धूकैश्च सुबन्धूकैः MatsP_118.18c बन्धूनशोकान्न करोति यो वा MatsP_148.36b बन्धूनां मित्रवर्धनः MatsP_44.51b बबन्ध च भुजद्वयम् MatsP_150.128b बबन्ध प्रणयोदार- MatsP_154.436a बबन्धेन्द्रमुखान्रणे MatsP_153.216b बभञ्ज तां सभां दिव्यां MatsP_162.17c बभञ्ज पृष्ठतः कांश्चित् MatsP_153.113c बभञ्ज भगवांस्तदा MatsP_163.13d babhëe भीषणाकृतिः MatsP_160.4b babhëe मधुसूदनः MatsP_167.41d babhëe मेघतुल्येन MatsP_167.36c babhëe सचिवान्दैत्यः MatsP_148.31c babhëe हर्षयन्सुरान् MatsP_160.6b बभासे सर्वधर्मस्थः MatsP_171.2c बभुर् लोके समन्ततः MatsP_4.48b बभूव ऋषिसत्तमः MatsP_61.36f बभूव कर्मणा केन MatsP_115.9c बभूव käcÅguïanÆpurÃïÃm MatsP_140.69c बभूव कुञ्जरो भीमो MatsP_153.112c बभूव क्रोधमूर्छितः MatsP_150.33b बभूव चापि संयुक्तं MatsP_140.44c बभूव ज्यातलस्वनः MatsP_43.39d बभूव तद्बलं दिव्यं MatsP_140.4c बभूव पूर्णं त्रिपुरं तथा पुरा MatsP_130.28c बभूव भूधरौपम्य- MatsP_154.245a बभूव मित्रकर्शनः MatsP_43.49f बभूव येन विक्रम्य MatsP_49.77c बभूव रथभैरवः MatsP_133.56b बभूव वदने नेत्रं MatsP_154.247a बभूव वरदश् चास्य MatsP_1.13a बभूव विमलं व्योम MatsP_153.106c बभूव vrŬità भृशम् MatsP_120.29d बभूव शरदां शतम् MatsP_154.308b बभूव शुकजामाता MatsP_49.57a बभूव सम्भ्रमाविष्टः MatsP_150.101c बभूव सा दितिसुतशोकवर्धिनी MatsP_153.28d बभूव सूर्यान्वयवंशचिह्नः MatsP_8.12f बभूवातितमोमयी MatsP_154.588d बभूवात्रेः पुरा नृपम् MatsP_118.59d बभूवाथ महासुरः MatsP_156.24b बभूवाविजितं किल MatsP_44.66b बभूवास्य महात्मनः MatsP_48.32d बभूवुर्दारुणा रवाः MatsP_138.11b बभूवुर्निष्प्रभा दैत्या MatsP_137.9c बभूवुर्मुनिसत्तमाः MatsP_148.30d बभूवुस्ते विमनसः MatsP_137.3c बभूवुः कीर्तिवर्धनाः MatsP_23.1d बभूवुः पवनेरिताः MatsP_133.37d बभूवुः शंकरादयः MatsP_61.39b बभूवुः स्वर्णकुण्डलाः MatsP_133.29d बभौ कृष्णच्छविर् दैत्यः MatsP_153.42a बभौ चामीकरप्रख्यैर् MatsP_172.23c बभ्रमुर्वै दिशो दश MatsP_150.184b बभ्रमुश् चाल्पचेतनाः MatsP_20.19b बभ्रवे च पिशङ्गाय MatsP_47.137a बभ्रंशे तदनन्तरम् MatsP_153.100d बभ्राम तत्रैव मुदा समेतः MatsP_117.21c बभ्रुं देवावृधान्नृपात् MatsP_44.56d बभ्रुः श्रेष्ठो मनुष्याणां MatsP_44.58c बभ्रोर् देवावृधान्नृप MatsP_44.59d बर्बरान्यवनान्खसान् MatsP_121.43d बर्हिषो हव्यवाहनः MatsP_51.24d बलमूर्जो यशः श्रियम् MatsP_24.26d बलरूपान्तकरणीं MatsP_33.11c बलवान्दुर्जयो दुष्टो MatsP_159.21c बलवान्पाकशासनः MatsP_153.100b बलवान्भासि प्रमथ MatsP_136.41a बलवान् वसुधाधिपः MatsP_10.4d बलवांस्त्वत्समः क्वचित् MatsP_48.47b बलं च मे दुर्जयदैत्यचक्रम् MatsP_148.37d बलं तेजो महज्जातं MatsP_60.7a बलं धर्मं सुखं धनम् MatsP_142.66d बलं प्रेक्ष्य समन्ततः MatsP_153.36b बलं बलवदुद्वृत्तं MatsP_174.51c बलं रणौघाभ्युदये ऽभ्युदीर्णं MatsP_173.32c बलं वै सर्वजन्तुषु MatsP_136.6b बलं सुराणामसुरैर् MatsP_175.11c बलाकापङ्क्तिदशनां MatsP_116.11e बलादिन्द्रस्य वैभवम् MatsP_24.43b बलाद्देहमकल्मषाः MatsP_10.7b बलाद्भुक्तानि यानि वै MatsP_70.27d बला रुद्राः प्रभाविणः MatsP_153.20b बलाहकतनूरुहम् MatsP_172.21b बलाहकश्च ऋषभो MatsP_121.72c बलाहकस्तृतीयस्तु MatsP_122.55a बलाहकस्य जीमूतः MatsP_122.66c balÃhakäjananibhaæ MatsP_172.21a बलिनस्ते महासुराः MatsP_138.4b बलिनाधिष्ठिते चैव MatsP_47.36a बलिने आज्यपाय च MatsP_47.132b बलिनैकैषुणा सुरः MatsP_139.5d बलिनो देवकण्टकाः MatsP_160.15b बलिनो नीलकंधराः MatsP_153.16d बलिभिः शोभितानि च MatsP_140.55d बलिर्बद्धो हतो जम्भो MatsP_47.72c बलिर्यत्र च संयतः MatsP_135.2d बलिर्वर्षायुतं पुनः MatsP_47.57b बलिर्विरोचनस्तत्र MatsP_161.78c बलिर् वैरोचनिस्तदा MatsP_48.58d बलिसंस्थेषु लोकेषु MatsP_47.239a बलिस् तमृषिसत्तमम् MatsP_48.67b बलिस्तानभिनन्द्याह MatsP_48.90a बलिहोमं समाचरेत् MatsP_93.38b बलिं दद्यात्समन्ततः MatsP_58.47b बलिः सुदेष्णां तां भार्यां MatsP_48.67c balÅvardasamÃrƬha÷ MatsP_106.4c बलेन गात्रेण च संभ्रमाकुलः MatsP_153.151d बलेनाभिभवन्त्येते MatsP_142.69a बले राज्याधिकारस्तु MatsP_47.58a बलेर्दत्ताः सुतास्तथा MatsP_48.78d बलेर्वैरोचनस्य च MatsP_48.89b बलेश्च ब्रह्मणा दत्तो MatsP_48.26a बलेः पुत्रशतं त्व् आसीद् MatsP_6.10c बलेः पुत्राश्च क्षेत्रजाः MatsP_48.78b बल्याभिश्च नराधिप MatsP_118.30d बहवश्चित्रका द्रुमाः MatsP_161.59d बहवः क्षीरका द्रुमाः MatsP_161.65d बहवः प्रथिता भुवि MatsP_12.24d बहवः शंसितव्रताः MatsP_3.46b बहवः सम्प्रवर्तिताः MatsP_4.46d बहवो मे हताः पुत्राः MatsP_146.45c बहिरन्ते तु दक्षिणौ MatsP_51.23b बहिर् वनस्यान्तरितः MatsP_11.57c बहिः प्रदक्षिणां कुर्यात् MatsP_17.60a बहिःस्थलं समालम्ब्य ह्य् MatsP_154.241a बहु कृत्वा वपुर्विष्णुः MatsP_152.6a बहुक्लेशेन युज्यन्ते MatsP_110.20c बहुजन्मा हि विश्वात्मा MatsP_168.11c बहुज्ञेनापि संशयः MatsP_143.27b बहुतालसमुच्छ्रयाः MatsP_161.59b बहुतीर्था तपोधना MatsP_106.50b बहु देयं च नो ऽस्त्विति MatsP_16.50b बहुदैत्यसभाश्रयतां गमितः MatsP_154.36b बहु धर्मं प्रशंससि MatsP_109.5d बहुधाप्यनुयुक्तो ऽस्मि MatsP_30.16c बहुधा ब्रह्म शाश्वतम् MatsP_172.8d बहुधारस्य धर्मस्य MatsP_143.27c बहुधा व्याकुलीकृतम् MatsP_144.16b बहुध्वजपताकानि MatsP_130.17c बहुनेत्राय धुर्याय MatsP_47.136a बहुपत्तिपताकि तत् MatsP_148.59d बहुपादा बहुभुजा MatsP_154.534a बहुपुत्रो भवेन्नरः MatsP_13.57b बहुबाधाश्च ताः प्रजाः MatsP_47.260d बहुभिर् ऋतुभिर्विभुः MatsP_49.27b बहुभिर् ऋषिभिः सह MatsP_126.1d बहुभिर् धारिणी भुक्ता MatsP_10.1a बहुमानात्पुनः पुनः MatsP_129.2b बहु मेने न देवेन्द्र- MatsP_147.27a बहुयोजनविस्तृतम् MatsP_169.2b बहुयोजनविस्तृतम् MatsP_170.21b बहुरूपाय वेधसे MatsP_47.129b बहुरूपाश्च सर्वशः MatsP_114.67b बहुरूपो व्यचिन्तयत् MatsP_168.10d बहुलस्य चतुर्दशी MatsP_126.59d बहुलाश्च बहूदकाः MatsP_122.89d बहुवक्त्रेक्षणोदराः MatsP_154.533d बहुवदनवतां किमेष शब्दो MatsP_138.48a बहुवर्णैस्तथैव च MatsP_118.39d बहुवर्षगणार्चिताम् MatsP_150.70b बहुवर्षशतैरपि MatsP_104.7d बहुवर्षसहस्राणि MatsP_107.5e बहुवर्षसहस्रायुस् MatsP_167.14c बहुवारं महाफलम् MatsP_154.157b बहुविद्यो बुधः स्मृतः MatsP_11.62d बहुशर्करपांसुलः MatsP_153.64d बहुशः किंनराकुलम् MatsP_154.519b बहुशः पार्ष्णिपाणिभिः MatsP_150.48b बहुशः प्रोक्तवान्भवः MatsP_157.10d बहुशो दृष्टविक्रमम् MatsP_174.42b बहुशो धर्मचारी स MatsP_46.6c बहुसत्त्वावलम्बनात् MatsP_100.23b बहुहंसोपगीतानि MatsP_161.54c बहूदकपरिस्रावा MatsP_122.35c बहूनां च पतिर्भवेत् MatsP_106.38b बहूनि विप्र गोत्राणि MatsP_175.28a बहून्धर्मानवाप्नुते MatsP_108.6d बहून्यस्मिन् सम्प्रति वेदयन्ति MatsP_40.1d बहूपकरणा यज्ञा MatsP_112.13a बह्वपत्यस् तथैव च MatsP_32.41d बह्वपत्ये महासत्त्वे MatsP_6.23a बह्वर्थश्चन्द इत्येष MatsP_128.37a बह्वायुः सुभगः श्रीमान् MatsP_160.31a बह्वृचं वेदपारगम् MatsP_93.128d बह्वृचौ पूर्वतः स्थाप्यौ MatsP_58.28a bìham इत्यब्रवीत्तु सा MatsP_61.27d bìhamityabravÅdvaca÷ MatsP_47.83d bìhamityeva तामुक्त्वा MatsP_146.46c bìhaæ युवां तु प्रवरौ MatsP_170.29a बाणजालमपीदृशम् MatsP_153.79b बाणजालमया बभुः MatsP_151.26b बाणजालैः सुतीक्ष्णाग्रैः MatsP_153.175c बाणज्येष्ठं ततो द्विजाः MatsP_6.10d बाणज्येष्ठा गुणाधिकाः MatsP_6.12b बाणपुष्पसमप्रभम् MatsP_140.46b बाणबाणासनधरः MatsP_94.6c बाणमम्लानकुङ्कुमम् MatsP_60.38d बाणमम्लानकुङ्कुमम् MatsP_81.28b बाणमेकं ससर्ज सः MatsP_150.155d बाणवृष्टिभिरुग्राभिर् MatsP_150.4a बाणं च तैलधौताग्रम् MatsP_153.75c बाणं संधाय कार्मुके MatsP_150.96b बाणः सहस्रबाहुश् च MatsP_6.12c बाणानामग्निवर्चसाम् MatsP_151.12b बाणान्वज्रान्समुद्गरान् MatsP_153.130d बाणाभिरामायतचारुनेत्राम् MatsP_23.30b बाणैरग्निशिखोपमैः MatsP_152.3d बाणैरनलकल्पाग्रैर् MatsP_153.169c बाणैरन्ये विदारिताः MatsP_140.12b बाणैर्ज्वलद्वह्निशिखानिकाशैः MatsP_152.27c बाणैर्व्योम दिशः पृथ्वीं MatsP_153.174c बाणैश्च दृढनिर्मुक्तैर् MatsP_136.35c बाणौघं गरुडध्वजः MatsP_152.21b बादरायणमच्युतम् MatsP_14.16b बाधते वीर्यवानपि MatsP_131.13b बाधने दानवेश्वराः MatsP_148.76d बाधन्ते त्रिपुरालयाः MatsP_131.46d बाधन्ते सर्वमानवान् MatsP_47.27b बाधन्ते ऽस्मान्मरुद्गणाः MatsP_137.18d बाधन्ते ऽस्मान्महादेव MatsP_133.8c बाधन्ते ऽस्मान्यथा प्रेष्यान् MatsP_132.5c बान्धवैर्नामगोत्रतः MatsP_141.72b बाभ्रव्यस्तु सुबालकः MatsP_21.30b बार्हस्पत्यस्तथैवैष MatsP_48.82a बालकन्दुकलीलया MatsP_153.204d बालकं दानवाङ्गना MatsP_140.63b बालकाभ्यां चकारैकं MatsP_159.5c बालत्वादथ ते बुद्धिर् MatsP_160.5c बालभावान्मया किंचिद् MatsP_11.14a बालमादित्यसंकाशं MatsP_167.33c बालमेकं निरैक्षत MatsP_167.31d बालवध्या प्रजाभयाः MatsP_133.28b बालसूर्यमुखाश्चान्ये MatsP_163.2a बालस्य जन्मनक्षत्रं MatsP_68.15c बालं तं ÓramapŬita÷ MatsP_167.37d बालानां परमं हितम् MatsP_68.40d बालानां मरणं यत्र MatsP_68.4a बालानां व्याधिजुष्टानां MatsP_160.33a बालार्कजाम्बूनदतुल्यवर्णः MatsP_138.24b बाले किंचित्प्रयोजनम् MatsP_154.295b बालेयं क्षेत्रमुच्यते MatsP_48.25d बालेया ब्राह्मणाश्चैव MatsP_48.25e बालेषून्मत्तकेषु च MatsP_154.539d बालो ऽयं दुःखलब्धश्च MatsP_140.64a bëpaparyÃkulek«aïÃ÷ MatsP_70.14d bëpasaædigdhayà गिरा MatsP_47.209b बाहुदा च दृषद्वती MatsP_114.22b बाहुदा च नदीपुण्या MatsP_22.54c बाहुना बाहुशालिनः MatsP_170.22b बाहुना रत्नकेयूर- MatsP_150.80a बाहुना हेमकेयूर- MatsP_160.23a बाहुभिर्धरणिः पूर्णा MatsP_153.132c बाहुभिर्बहुभूषणैः MatsP_154.491b बाहुभिः परिघाकारैस् MatsP_173.28c बाहुभिः परिघाकारैः MatsP_135.31a बाहुभ्यामसृजत्प्रभुः MatsP_167.7d बाहुभ्यां चण्डविक्रमः MatsP_150.73d बाहुभ्यां सम्परिष्वज्य MatsP_27.29c बाहुभ्यां सम्प्रगृह्य च MatsP_48.54d बाहुमात्रां स्रुचं कृत्वा MatsP_93.101c बाहुयुद्धेष्ववर्तत MatsP_150.43d बाहुं नारायणो ब्रह्मा MatsP_170.21c बाहुः केयूरभूषणः MatsP_119.30d बाहू कालानलप्रिये MatsP_60.23b बाहू च परिरम्भिण्यै MatsP_64.7e बाहू नमश्चण्डकराय पूज्यौ MatsP_55.10d बाहू पञ्चशराय वै MatsP_7.17d बाहू हरमुखश्रियै MatsP_62.13b बाह्यकायां च बाह्यकाः MatsP_44.49b बाह्यकास्तु तदाभवन् MatsP_44.49d बाह्यतो दक्षिणेनैव MatsP_124.65c बाह्यतो ऽनन्तरं चैव MatsP_126.44c बाह्यतो ववृषुर्वर्षं MatsP_163.24a बाह्यं बहु समासाद्य MatsP_154.246a बाह्याभ्यन्तरयोश्चरन् MatsP_124.64d बाह्याः सहपटच्चराः MatsP_114.35b बिडालव्रतवर्जिते MatsP_74.14b बिन्दुर्बाणो महासुरः MatsP_6.20b बिन्दौ बिन्दौ च तोयस्य MatsP_154.511c बिभिदुर् दैत्यदानवान् MatsP_135.33f बिभिदुस्तारकं हृदि MatsP_153.169d बिभिदुः सायकैस्तीक्ष्णैः MatsP_135.33a बिभेद तारकः क्रुद्धः MatsP_160.21c बिभेद दितिनन्दनः MatsP_150.232b बिभेद दैत्यहृदयं MatsP_160.25e बिभेद संधीषु बलाभिपन्नः MatsP_138.39c बिभेदैकेषुणा दैत्यः MatsP_140.25c बिभेमि नेन्द्राद्धि यमाद् MatsP_136.8a बिभ्रतं भास्वरं वपुः MatsP_154.2d बिभ्रती परमं वपुः MatsP_44.55b बिभ्रत्तोयमयं वपुः MatsP_174.12d बिम्बैश्च प्रतिबिम्बैश्च MatsP_118.20c बिलद्वारसमो देशो MatsP_119.21a बिलस्याभ्याशमागमत् MatsP_45.11d बिलादिव महोरगाः MatsP_135.26d बिलाद्बहिर्गुहां कांचिद् MatsP_119.41a बिले सत्त्वेन पूरिते MatsP_45.6d बिल्वपत्त्रदधीनि च MatsP_56.6d बिल्वपत्त्रं शुचौ स्मृतम् MatsP_60.34b बिल्वपत्त्रार्कपुष्पं च MatsP_62.25c बिल्वले बिल्वपत्त्रिका MatsP_13.30b बिल्वानि कमलानि च MatsP_93.144b बीजपूरैः सकर्पूरैर् MatsP_118.20a बीजाङ्कुरा इवाम्लानाः MatsP_150.179c बीजार्थे य इह स्मृताः MatsP_144.94d बीभत्सकृतसंग्रहः MatsP_154.331b बुद्धाय विभवे चैव MatsP_47.165c बुद्धाय शान्ताय नमो ललाटं MatsP_54.19a बुद्धिपूर्वान् स्वकर्मजान् MatsP_154.354b बुद्धिमानविनाशिनीम् MatsP_33.11d बुद्धिमान् v­ttimächucÅn MatsP_48.64d बुद्धिर् एषा गरीयसी MatsP_3.27b बुद्धिर् नाम किम् उच्यते MatsP_3.13d बुद्धिर्लज्जा वपुः शान्तिस् MatsP_93.53c बुद्धिर्विवर्धतस्तस्य MatsP_145.74c बुद्धिं चक्रे ततः सो ऽथ MatsP_47.185e बुद्धेर् मोहः समभवद् MatsP_3.11a बुद्धेर् मोहः समभवद् MatsP_3.13a बुद्धो नवमको जज्ञे MatsP_47.246c बुद्ध्यातिशयसंयुक्तो MatsP_145.15c बुद्ध्या त्वं रक्षितो मया MatsP_26.16b बुद्ध्या विचार्य बहुधा MatsP_114.4a बुद्ध्याव्यक्त ऋषिस्त्वयम् MatsP_145.81b बुद्ध्याव्यक्तस्तु चेतनः MatsP_145.78b बुद्ध्यासुरान् hatäj¤Ãtvà MatsP_47.204a बुद्ध्वा च तत्त्वतो देवी MatsP_32.18c बुद्ध्वा तदन्तरं सो ऽपि MatsP_47.182a बुद्ध्वाऽस्य वरदानं तु MatsP_121.36c बुध इत्यकरोन्नाम्ना MatsP_24.7c बुधजीवसितार्कजाः MatsP_93.10b बुधजीवौ च पिङ्गलौ MatsP_93.17d बुधपुत्रस्य केशव MatsP_115.3b बुधपुत्रेण वायव्यम् MatsP_24.24c बुधश्चोत्पाद्य तं पुत्रं MatsP_12.13c बुधस्तदाप्तये यत्नम् MatsP_11.54c बुधस्य च तथा हरिम् MatsP_93.13d बुधस्य भवने तिष्ठन् MatsP_12.12c बुधं पूर्वोत्तरेण तु MatsP_93.11d बुधः पुत्रमजीजनत् MatsP_24.9d बुधः प्रोवाच तां तन्वीम् MatsP_11.62a बुधाच्चोर्ध्वं तु भार्गवः MatsP_128.72d बुधाय क्षीरषष्टिके MatsP_93.19d बुधाय जातरूपं तु MatsP_93.61a बुधेन समरूपाणि MatsP_128.66a बुधैस्तुल्यं दिवः स्मृतम् MatsP_124.3d बुधो ऽङ्गारक एव च MatsP_133.20d बुधो जीवः सितो ऽर्कजः MatsP_93.54b बुधो ऽपि वै बुधस्थानं MatsP_128.42c बुधो मनोहरश्चैव MatsP_128.48c बृहत्कर्मा जनेश्वरः MatsP_48.100b बृहत्कल्पाश्रयाणि च MatsP_53.23b बृहत्क्षत्रस्य च क्षितिः MatsP_49.41d बृहत्क्षत्रस्य दायादो MatsP_49.42a बृहत्क्षत्रो महावीर्यो MatsP_49.36a बृहत्तेजा बृहस्पतिः MatsP_48.37b बृहदनोर् बृहन्तो ऽथ MatsP_49.48a बृहद्द्वादशरश्मीकं MatsP_128.54c बृहद्धनुरिति श्रुतः MatsP_49.48d बृहद्धनोर् बृहदिषुः MatsP_49.49a बृहद्भानुसुतो जज्ञे MatsP_48.105a बृहद्भानुस्तु राजेन्द्रो MatsP_48.101a बृहद्भानुः सुतस्तस्य MatsP_48.100c बृहद्रथस्य दायादः MatsP_50.28c बृहद्रथस्य पुत्रस्तु MatsP_48.107c बृहद्रथंतरं तद्वज् MatsP_17.38c बृहद्रथः सुतस्तस्य MatsP_48.22c बृहद्वक्षाः शरद्वतः MatsP_145.94d बृहद्वक्षो ऽभिगामिनी MatsP_20.30d बृहन्तस्तोयधारिणः MatsP_125.13b बृहन्तस्य बृहन्मनाः MatsP_49.48b बृहन्तं वै बृहद्रूपं MatsP_171.54c बृहन्नितम्बस्तनभारखेदात् MatsP_23.29c बृहन्मनःसुतश्चापि MatsP_49.48c बृहस्पतिगृहे सर्वे MatsP_24.5a बृहस्पतिपुरःसराः MatsP_47.85f बृहस्पतिपुरोगमाः MatsP_154.513b बृहस्पतिमुखैर्विप्रैर् MatsP_154.507c बृहस्पतिमुवाचेदं MatsP_148.62c b­haspatirabhëata MatsP_174.52b बृहस्पतिरिवौजसा MatsP_48.42d बृहस्पतिरुदारधीः MatsP_25.12d बृहस्पतिरुदारधीः MatsP_148.64d बृहस्पतिरुवाच ह MatsP_47.183b बृहस्पतिरुवाच ह MatsP_49.17d बृहस्पतिर् उवाचैनान् MatsP_47.194a बृहस्पतिर् बृहत्तेजा MatsP_128.48a बृहस्पतिर्बृहत्त्वं च MatsP_128.41c बृहस्पतिर्महातेजा MatsP_48.33c बृहस्पतिश्चापि पिता तपोनिधिः MatsP_25.45b बृहस्पतिसमद्युतिः MatsP_164.17b बृहस्पतिसुतः कचः MatsP_25.20d बृहस्पतिस् तद्विरहाग्निदग्धस् MatsP_23.32c बृहस्पतिस्तु संरुद्धं MatsP_47.181a बृहस्पतिस्नेहवशानुबद्धः MatsP_23.36d बृहस्पतिं सभाज्येदं MatsP_26.23c बृहस्पतिः स्वामपगृह्य तारां MatsP_23.47c बृहस्पते परिदीया MatsP_93.35c बृहस्पतेस्तत्सुखपाशबद्धः MatsP_23.34d बृहस्पतेः पादहीनौ MatsP_128.64c बृहस्पतेः सुतः पुत्रि MatsP_25.42a बैडाली बकवृत्तिश्च MatsP_16.15c बोधिता हि मया यस्मान् MatsP_47.201c ब्रवीतु भगवानृषिः MatsP_171.9d ब्रह्मक्षत्रविशः शूद्रा MatsP_144.94c ब्रह्मक्षत्रविशो युक्ताः MatsP_145.21c ब्रह्मक्षत्रस्य यो योनिर् MatsP_50.88c ब्रह्मक्षत्रादयो नृपाः MatsP_143.37d ब्रह्मक्षत्रेषु शान्तेषु MatsP_47.32c ब्रह्मगर्भाय ते नमः MatsP_86.4b ब्रह्मचर्यविदो जनाः MatsP_175.37d ब्रह्मचर्यं चरिष्यामि MatsP_25.23a ब्रह्मचर्यं तपः शौचम् MatsP_143.32a ब्रह्मचर्यं तपो मौनं MatsP_145.42a ब्रह्मचर्यं पुरस्कृत्य MatsP_175.36c ब्रह्मचर्यं महेश्वरे MatsP_47.84f ब्रह्मचर्यं समाधत्ते MatsP_175.40c ब्रह्मचर्यं सुचरितं MatsP_175.33c ब्रह्मचर्यात्परं तपः MatsP_175.39d ब्रह्मचर्येण चैव हि MatsP_161.4b ब्रह्मचर्येण तपसा MatsP_141.62a ब्रह्मचर्येण वेदो मे MatsP_30.14a ब्रह्मचर्ये स्थितं तपः MatsP_175.38b ब्रह्मचर्ये स्थितं सत्यं MatsP_175.38a ब्रह्मचारिव्रतादनु MatsP_154.153d ब्रह्मचारी गुरोर्हितः MatsP_145.23b ब्रह्मचारी जितक्रोधस् MatsP_106.31a ब्रह्मचारी जितेन्द्रियः MatsP_106.43b ब्रह्मचारी भवेन्निशि MatsP_75.2f ब्रह्मचारी वसेन्मासं MatsP_104.18c ब्रह्मज्योतिर् वसुधामा MatsP_51.22a ब्रह्मणस्तु तदर्थं तु MatsP_171.11a ब्रह्मणः कर्मसंन्यासाद् MatsP_143.34a ब्रह्मणः कश्यपस्त्वंशः MatsP_47.9c ब्रह्मणः कामरूपिणी MatsP_171.34d ब्रह्मणः सिद्धसर्वार्थम् MatsP_154.355c ब्रह्मणा तपसा सृष्टं MatsP_143.41a ब्रह्मणा तु प्रचोदिताः MatsP_142.40f ब्रह्मणा दृष्टकर्मणा MatsP_171.34b ब्रह्मणा देवमुख्येन MatsP_104.1c ब्रह्मणा निर्मितं स्थानं MatsP_128.61a ब्रह्मणा निर्मिताः पुरा MatsP_171.33b ब्रह्मणा प्रतिषिद्धो ऽहं MatsP_47.222c ब्रह्मणा ब्रह्ममूर्तिना MatsP_154.27b ब्रह्मणाभिहितं पूर्वं MatsP_53.12c ब्रह्मणाभिहितं यच्च MatsP_53.71c ब्रह्मणा लोकभावनः MatsP_69.4b ब्रह्मणा विनिवारितः MatsP_4.31b ब्रह्मणाव्यक्तयोनिना MatsP_128.3b ब्रह्मणा समधिष्ठिते MatsP_128.4b ब्रह्मणा समुदाहृतम् MatsP_53.56d ब्रह्मणा सहितः शेषो MatsP_93.52e ब्रह्मणो ऽङ्गानि वै श्रुतिः MatsP_145.32b ब्रह्मणो जन्मसहितं MatsP_168.10c ब्रह्मणो ब्राह्मणाच्छंसि MatsP_167.8a ब्रह्मणो मानसः पुत्रस् MatsP_51.2c ब्रह्मणो मानसा ह्येते MatsP_145.90a ब्रह्मणो मानसाः सुताः MatsP_145.83b ब्रह्मणो वचनं श्रुत्वा MatsP_121.37a ब्रह्मणो ऽव्यक्तजन्मनः MatsP_113.14b ब्रह्मणो ऽव्यक्तजन्मनः MatsP_154.354d ब्रह्मणो हविरुच्यते MatsP_168.11d ब्रह्मण्यश्च दृढव्रतः MatsP_44.60b ब्रह्मण्यायाजिताय च MatsP_132.26d ब्रह्मण्यो योगविच्छान्तो MatsP_16.10a ब्रह्मतुल्यस्वरूपिणः MatsP_3.47b ब्रह्मत्वमगमत्तस्य MatsP_23.21a ब्रह्मत्वं प्राप्य योगिनः MatsP_15.27b ब्रह्मदत्त इति स्मृतः MatsP_20.23d ब्रह्मदत्तस्य च द्विजाः MatsP_21.40d ब्रह्मदत्तः प्रतापवान् MatsP_21.16d ब्रह्मदत्तादयस्तस्मिन् MatsP_21.36a ब्रह्मदत्तो धरातले MatsP_21.1b ब्रह्मदत्तो धरातले MatsP_21.1b ब्रह्मदत्तो ऽप्यशेषं तं MatsP_20.38a ब्रह्मदत्तो ऽभिषिक्तः सन् MatsP_20.24c ब्रह्मदत्तो महीपतिः MatsP_49.57d ब्रह्मद्विषः सपत्नांस्तु MatsP_47.250c ब्रह्मधाता निवसति MatsP_121.18c ब्रह्मन्किमर्थमेतत्ते MatsP_72.9a ब्रह्मन्नेतदशेषतः MatsP_164.13b ब्रह्मपुत्रानृषींस्तथा MatsP_102.17b ब्रह्मपुत्रेण धीमता MatsP_60.6b ब्रह्म यात्यपुनर्भवम् MatsP_101.48b ब्रह्मयोनौ प्रसूतस्य MatsP_175.33a ब्रह्मरन्ध्रेण परमं MatsP_21.39a ब्रह्मरूपी जनार्दनः MatsP_100.31d ब्रह्मर्क्षं वा मृगर्क्षं वा MatsP_64.2c ब्रह्मर्षिगणसेवितम् MatsP_161.17d ब्रह्मर्षिभिरभिष्टुतः MatsP_174.5d ब्रह्मलोकफलप्रदम् MatsP_53.57f ब्रह्मलोकफलप्रदम् MatsP_101.68d ब्रह्मलोकमवाप्नुयात् MatsP_106.43d ब्रह्मलोकमवाप्नोति MatsP_101.54c ब्रह्मलोकमवाप्नोति MatsP_105.8e ब्रह्मलोकं गतः प्रभुः MatsP_163.104d ब्रह्मलोके गता सती MatsP_15.24b ब्रह्मलोके पितामहः MatsP_66.7b ब्रह्मलोके महीयते MatsP_21.41d ब्रह्मलोके महीयते MatsP_53.13f ब्रह्मलोके महीयते MatsP_53.36d ब्रह्मलोके महीयते MatsP_59.20d ब्रह्मलोके महीयते MatsP_66.17b ब्रह्मलोके महीयते MatsP_101.32b ब्रह्मलोके वसेद् राजन् MatsP_66.18a ब्रह्मवध्या च गोवध्या MatsP_133.28a ब्रह्मवंशाननुत्तमान् MatsP_172.8b brahmavÃdaparÃkrÃntä MatsP_49.9c ब्रह्मवान्गृत्सशौनकौ MatsP_145.99b ब्रह्मविष्णुमहेश्वराः MatsP_3.16d ब्रह्मविष्णुमहेश्वराः MatsP_68.27b ब्रह्मविष्णुमहेश्वराः MatsP_93.51b ब्रह्मविष्णुमहेश्वराः MatsP_111.7b ब्रह्मविष्ण्वर्कयुक्तानि MatsP_67.17c ब्रह्मविष्ण्वर्करुद्राणाम् MatsP_23.3c ब्रह्मविष्ण्वर्करुद्राणां MatsP_17.37c ब्रह्मविष्ण्वर्करुद्राणां MatsP_53.66a ब्रह्मविष्ण्वर्कवान्कार्यो MatsP_91.5a ब्रह्मविष्ण्विन्द्रगन्धर्वैः MatsP_154.528a ब्रह्मविष्ण्विन्द्रनायक MatsP_54.4b ब्रह्मविष्ण्विन्द्रमुनयो MatsP_154.179a ब्रह्मवैवर्तमुच्यते MatsP_53.35d ब्रह्म व्याहरते गिरा MatsP_49.19b ब्रह्म सर्वत्र दृश्यते MatsP_109.13d ब्रह्म सर्वत्र पूज्यते MatsP_109.14d ब्रह्मसूनुर् अभूत् ततः MatsP_3.11f ब्रह्मसूनुर् मनुः स्मृतः MatsP_9.36b ब्रह्मसूनुर्महामतिम् MatsP_146.4d ब्रह्मस्तोत्रं पुनः पुनः MatsP_145.60b ब्रह्मस्थानीय उच्यते MatsP_51.22b ब्रह्महत्यादिकं किंचिद् MatsP_54.30a ब्रह्महत्यादिकं किंचिद् MatsP_90.11a ब्रह्महत्यादिकं किंचिद् MatsP_95.34a ब्रह्महत्यासहस्रस्य MatsP_80.12a ब्रह्महत्यासहस्राणि MatsP_93.139a ब्रह्महेत्युच्यते बुधैः MatsP_32.33d ब्रह्मा कश्यप एव च MatsP_146.49b ब्रह्मा क्रूरतरं पुनः MatsP_147.4d ब्रह्मा चास्मै वरं दत्त्वा MatsP_148.24a brahmäjalisthapucchÃgra- MatsP_154.233c ब्रह्माणमपि चालयेत् MatsP_175.33d ब्रह्माणममितौजसम् MatsP_171.5b ब्रह्माणमविकारिणम् MatsP_154.16b ब्रह्माणमसुरोत्तमौ MatsP_170.9b ब्रह्माणमसृजत्प्रभुः MatsP_172.7b ब्रह्माणमिव वासवः MatsP_134.6d ब्रह्माणं कल्पयामास MatsP_50.58a ब्रह्माणं च गुरोर्विद्याच् MatsP_93.14a ब्रह्माणं च शिवं विष्णुं MatsP_58.24c ब्रह्माणं जगतः पतिम् MatsP_61.34d ब्रह्माणं पद्मसम्भवम् MatsP_129.24b ब्रह्माणं प्रथमं वक्त्राद् MatsP_167.7a ब्रह्माणं वेदपारगम् MatsP_70.42b ब्रह्माणं समुपस्थितः MatsP_171.15d ब्रह्माणं समुपस्थिता MatsP_171.35b ब्रह्माणं समुपागताः MatsP_132.4b ब्रह्माणं सर्वतोमुखम् MatsP_169.1d ब्रह्माणं सूततां गतम् MatsP_133.52d ब्रह्माणं हतवांश्च सः MatsP_136.60d ब्रह्माणां प्रपितामहम् MatsP_132.3d ब्रह्माणी च परन्तप MatsP_3.32b ब्रह्माण्डं käcanaæ कृत्वा MatsP_101.46a ब्रह्माण्डं द्विशताधिकम् MatsP_53.55d ब्रह्माण्डाधिपतिर्भवेत् MatsP_101.83d ब्रह्माण्डे सचराचरम् MatsP_13.19b ब्रह्माण्डोपरि संस्थिताः MatsP_15.25b ब्रह्मा तं कालमेव हि MatsP_171.20b ब्रह्मा तामसमव्ययम् MatsP_171.8d ब्रह्मा तेषामुवाच ह MatsP_146.6d ब्रह्मात्मदृढबन्धश्च MatsP_171.6a ब्रह्मा त्रैलोक्यपूजितः MatsP_171.6d ब्रह्माथ विष्णुर्भगवान्पुरारिर् MatsP_83.15a ब्रह्मादिस्थावरान्तो ऽयं MatsP_154.183a ब्रह्मादीनां च सर्वदा MatsP_83.39d ब्रह्मादीनां च सर्वदा MatsP_84.4b ब्रह्मादीनां परं धाम MatsP_52.24a ब्रह्मादीनां महीपते MatsP_165.21b ब्रह्मादीनां सुरोत्तम MatsP_161.31d ब्रह्मा देवः पशुपतिर् MatsP_162.9a ब्रह्माद्या मन्त्रसंग्रहैः MatsP_23.11d ब्रह्माद्या विष्णुसायुज्यं Mats_9.39c ब्रह्माद्याश् चतुरो मूलम् MatsP_52.22c ब्रह्माद्यास्तत्र चाजग्मुर् MatsP_24.4c ब्रह्माद्याः सन्तु मे द्विजाः MatsP_23.19b ब्रह्माद्यैः स्तूयमानस्तु MatsP_133.1a ब्रह्मा न किंचिद् ददृशे MatsP_3.34c ब्रह्मापि स्मरते नित्यं MatsP_109.16a ब्रह्मा प्रत्यधिदेवताः MatsP_93.16b ब्रह्मा प्रीतो ऽभवत्तस्य MatsP_161.4c ब्रह्मा ब्रह्म पठन्न् अभूत् MatsP_2.31d ब्रह्मा ब्रह्मर्षिसंयुतः MatsP_24.8d ब्रह्मा ब्रह्मविदां वरः MatsP_3.1d ब्रह्मा ब्रह्मविदां वरः MatsP_171.1b ब्रह्मा ब्रह्मविदां श्रेष्ठो MatsP_161.9c ब्रह्मा ब्रह्माण्डमाहात्म्यम् MatsP_53.55a ब्रह्माभ्यासं तु कृतवान् MatsP_171.16a ब्रह्माभ्याहृतयोगवित् MatsP_171.7b ब्रह्माम्बुजस्थस्य तपो ऽनुभावात् MatsP_100.6b ब्रह्मा rÃjyamabhëata MatsP_47.216d ब्रह्मा रुद्रो वसुः स्कन्दो MatsP_68.33c ब्रह्मार्करुद्रैरपि पूजितं च MatsP_22.94c ब्रह्मा लोकपितामहः MatsP_154.56b ब्रह्मावर्तं कुशावर्तं MatsP_22.68a ब्रह्मा वायुश्च सोमश्च MatsP_172.4c ब्रह्मा विष्णुर्दिवाकरः MatsP_83.28b ब्रह्मा विष्णुश्च भगवान् MatsP_52.21a ब्रह्मा विष्णुश्च भगवान् MatsP_61.39c ब्रह्मा विष्णुस्तथेशानो MatsP_111.2c ब्रह्मा सृजति भूतानि MatsP_111.3a ब्रह्मास्त्रविहितेन तु MatsP_150.164d ब्रह्मास्त्रं स्मर देवेन्द्र MatsP_153.148c ब्रह्मास्येषु सरस्वती MatsP_13.51b ब्रह्मा हिरण्मयात्त्वण्डाद् MatsP_154.352c ब्रह्मा ह्य् आसीत्पुरोहितः MatsP_47.237b ब्रह्मांशो ऽव्यक्तसम्भवः MatsP_123.39d ब्रह्मिष्ठः सुमहायशाः MatsP_50.6b ब्रह्मिष्ठागस्तयो ह्येते MatsP_145.114a ब्रह्मिष्ठाय महर्षये MatsP_47.140b ब्रह्मिष्ठाः कौशिका वराः MatsP_145.113b ब्रह्मेति व्याहरत्प्रभुः MatsP_47.235d ब्रह्मेन्द्रोपेन्द्रभास्करैः MatsP_159.6d ब्रह्म्‚‘þþ‰‘þdaityastu MatsP_156.16c ब्रह्मोत्तरांश्च वङ्गांश्च MatsP_121.50c ब्रह्मोपेतश्च वै रक्षो MatsP_126.24a ब्रह्मोवाच विभावरीम् MatsP_154.57d ब्रह्मौदनाग्निस् तत्पुत्रो MatsP_51.8a ब्रह्यचर्याद्ब्राह्मणस्य MatsP_175.37a ब्राह्मणत्वं विधीयते MatsP_175.37b ब्राह्मणप्रमुखा वर्णा MatsP_34.15c ब्राह्मणप्रमुखा वर्णाः MatsP_34.19a ब्राह्मणस्तुततस् त्व् ऋषिः MatsP_145.80d ब्राह्मणस्य गृहं नयेत् MatsP_70.55d ब्राह्मणस्यात्मदर्शिनः MatsP_175.33b ब्राह्मणस्यापि सौवर्णीम् MatsP_71.17a ब्राह्मणं कल्पसूत्राणि MatsP_144.13c ब्राह्मणं वर्जयित्वैकं MatsP_25.55c ब्राह्मणं वेदपारगम् MatsP_93.113d ब्राह्मणाच्छंसिरुच्यते MatsP_51.25d ब्राह्मणा दिवि संस्थिताः MatsP_175.38d ब्राह्मणानां च वदतां MatsP_164.16c ब्राह्मणानां वरारोहाः MatsP_70.31e ब्राह्मणानिष्टदेवताः MatsP_67.18f ब्राह्मणान्भोजयेद्भक्त्या MatsP_7.19a ब्राह्मणान्भोजयेद्भक्त्या MatsP_55.20c ब्राह्मणाय कुटुम्बिने MatsP_53.19d ब्राह्मणाय कुटुम्बिने MatsP_53.41d ब्राह्मणाय कुटुम्बिने MatsP_76.3b ब्राह्मणाय कुटुम्बिने MatsP_99.12b ब्राह्मणाय निवेदयेत् MatsP_7.18d ब्राह्मणाय निवेदयेत् MatsP_60.31d ब्राह्मणाय निवेदयेत् MatsP_60.42d ब्राह्मणाय निवेदयेत् MatsP_67.21f ब्राह्मणाय निवेदयेत् MatsP_73.9d ब्राह्मणाय निवेदयेत् MatsP_74.12f ब्राह्मणाय निवेदयेत् MatsP_75.6d ब्राह्मणाय निवेदयेत् MatsP_77.7d ब्राह्मणाय निवेदयेत् MatsP_82.16b ब्राह्मणाय निवेदयेत् MatsP_95.15f ब्राह्मणाय निवेदयेत् MatsP_101.12b ब्राह्मणाय निवेदयेत् MatsP_101.17d ब्राह्मणाय विशां पते MatsP_58.43d ब्राह्मणा वेदपारगाः MatsP_58.11d ब्राह्मणाश्च विशेषतः MatsP_93.80b ब्राह्मणांश्च नमस्यताम् MatsP_131.16b ब्राह्मणाः क्षत्रिया भुवि MatsP_49.33b ब्राह्मणाः क्षत्रिया वैश्या MatsP_114.12a ब्राह्मणाः क्षत्रिया वैश्या MatsP_145.117a ब्राह्मणाः क्षत्रियास्तथा MatsP_13.62b ब्राह्मणाः श्रुतिशब्दाश्च MatsP_145.20c ब्राह्मणेनावबोधितः MatsP_44.30d ब्राह्मणेभ्यस्तु दक्षिणाम् MatsP_44.27b ब्राह्मणेभ्यः प्रदातव्यम् MatsP_58.41c ब्राह्मणेभ्यः प्रयच्छति MatsP_109.11d ब्राह्मणेभ्यो नमस्कृत्य MatsP_112.1c ब्राह्मणे ऽमिततेजसि MatsP_25.15d ब्राह्मणे वास्ति यत्किंचिद् MatsP_109.14a ब्राह्मणेषु विधीयते MatsP_18.2b ब्राह्मणैश्च विधीयन्ते MatsP_142.52a ब्राह्मणैस्तापसैः सह MatsP_34.29d ब्राह्मणैः यवसर्पिषी MatsP_69.40b ब्राह्मणैः सह संश्रितः MatsP_35.2b ब्राह्मणो वचनं हितम् MatsP_47.71b ब्राह्मणौ ताव् उभौ नित्यम् MatsP_25.10a ब्राह्मण्यभावस्य ततस् MatsP_165.13a ब्राह्मण्यं कारयंस्ततः MatsP_48.79b ब्राह्मण्यं तस्य तेन वै MatsP_113.14d ब्राह्मण्यं प्राप्तवान्विभुः MatsP_48.86b ब्राह्मण्यं प्राप्य काक्षीवान् MatsP_48.88a ब्राह्ममस्त्रं चकारासौ MatsP_151.27a ब्राह्ममस्त्रं तथैव च MatsP_162.26b ब्राह्ममस्त्रं त्वरान्वितः MatsP_150.163d ब्राह्मं त्रिदशसाहस्रं MatsP_53.13a ब्राह्मीं मायां त्व् आसुरी त्व् अत्र माया MatsP_25.51c ब्राह्मीं वाचं बिभर्षि च MatsP_30.13b ब्राह्मे मुहूर्ते सुभगे MatsP_154.96c ब्रुवते मौनमूर्तिना MatsP_145.26d ब्रुवतो मे निबोधत MatsP_50.73b ब्रुवतो मे निबोधत MatsP_125.4b ब्रुवाणमेवं नृपतिं ययातिं MatsP_41.18c ब्रूत यद्वो मनोगतम् MatsP_133.2b ब्रूयात् सायन्तनीं कृत्वा MatsP_69.30a ब्रूहि किं करवाणि तत् MatsP_31.20d ब्रूहि तेषां च किं फलम् MatsP_104.3b भक्तजनस्य करोत्यचिरेण MatsP_116.23b भक्तानर्हसि वै ज्ञातुं MatsP_47.210e भक्तानामभयप्रदाः MatsP_15.5b भक्तानां भक्तिवत्सलम् MatsP_172.37d भक्तानुकम्पिने नित्यं MatsP_132.28c भक्तानुरक्ताः सुखदाः MatsP_15.42c भक्ताभयकरं हरम् MatsP_134.13d भक्ताय दान्ताय च गुह्यमेतद् MatsP_55.30a भक्तां न त्यक्तुमर्हसि MatsP_26.5b भक्तांस्त्वं भज भार्गव MatsP_47.210b भक्तिमत्यो वरारोहास् MatsP_70.28c भक्तिमन्तः क्रियान्विताः MatsP_15.14d भक्तिमान्माधवं प्रति MatsP_99.18b भक्तिरग्र्या च केशवे MatsP_81.26d भक्त्या चक्रे ततस्तेषाम् MatsP_24.16c भक्त्या तु परया नृप MatsP_82.30d भक्त्या तु विप्रान्सम्पूज्य MatsP_76.4a भक्त्या तुष्यति केशवः MatsP_100.36d भक्त्या परिपठतीह परोपकारहेतोः MatsP_69.64b भक्त्या यस्तु पुनः कुर्याद् MatsP_72.41a भक्त्या सम्पूजयेद्गुरुम् MatsP_66.15b भक्त्या सम्पूजयेद्द्विजान् MatsP_75.5b भक्त्या सम्पूजयेद्द्विजान् MatsP_80.6d भक्षयन्ति च शेरन्त MatsP_131.43c भक्षयन्ति द्विजातयः MatsP_16.43b भक्षार्थमागतं सोमं MatsP_126.61c भक्ष्यपात्रत्रयोपेतं MatsP_96.13a भक्ष्यभोज्यमनन्तकम् MatsP_161.47d भक्ष्यभोज्यसमन्वितम् MatsP_71.16d भक्ष्यभोज्यसमन्वितः MatsP_18.14d भक्ष्यभोज्यसमन्विताः MatsP_72.31b भक्ष्यभोज्यान्नतर्पितान् MatsP_69.49d भक्ष्यभोज्यैश्च तर्पयन् MatsP_48.59b भक्ष्यान्दद्यान्मुनिश्रेष्ठ MatsP_93.107c भक्ष्याभक्ष्यं तथा चैव MatsP_48.49c भक्ष्यांश्चैवाप्यभक्ष्यांश्च MatsP_144.76a भक्ष्यैर्नानाविधैरपि MatsP_69.27d भक्ष्यैर्नानाविधैर्युक्तं MatsP_95.15e भक्ष्यैर्नानाविधैर्युक्तान् MatsP_69.42c भक्ष्यैर्माल्यफलादिभिः MatsP_79.8d भक्ष्यैः सघृतपायसैः MatsP_68.31b भगवञ्छ्रोतुमिच्छामि MatsP_83.1a भगवञ्छ्रोतुमिच्छामि MatsP_104.1a भगवञ्श्रोतुमिच्छामि MatsP_13.1a भगवति स्थिरभक्तजनाश्रये MatsP_158.19a भगवन्कियद्भिर्वर्षैर् MatsP_2.1c भगवन्केन तृप्तिस्ते MatsP_44.4a भगवन्केन धर्मेण MatsP_92.22a भगवन्केन विधिना MatsP_106.2a भगवन्गतकल्मषम् MatsP_108.20d भगवन्तं ततो धन्यं MatsP_154.138a भगवन्तः प्रयोजनम् MatsP_154.312b भगवन्तो विजानन्ति MatsP_154.321c भगवन्दानवा हि नः MatsP_137.25b भगवन्देवदेवेश MatsP_54.4a भगवन्नद्भुतमिदं MatsP_175.65a भगवन्नास्त्यविदितम् MatsP_134.14a भगवन्पुरुषस्येह MatsP_71.2a भगवन् भवसंसार- MatsP_74.1a भगवन्भूतभव्येश MatsP_95.1a भगवन्मयाथ तनयैर् अथवानयापि MatsP_100.10c भगवन्वक्तुमर्हसि MatsP_164.14b भगवन्स मयो येन MatsP_140.79a भगवन्सर्वभूतानाम् MatsP_161.20a भगवंस्तत्र कीदृशम् MatsP_108.2b भगवंस्तद्व्रतं सम्यक् MatsP_72.25a भगवंस्तर्पितः पुत्रः MatsP_175.56c भगवंस्तैस्तपस्तप्तं MatsP_133.6a भगवानपि विश्वेशो MatsP_133.53a भगवानेष नो गुरुः MatsP_47.199b भगवान्गरुडध्वजः MatsP_150.210d भगवान्द्वादशात्मकः MatsP_155.7d भगवान्पाकशासनः MatsP_154.207d भगवान् भूतभावनः MatsP_70.8d भगवान्विष्णुरव्ययः MatsP_161.35d भगवांश्चतुराननः MatsP_157.7b भगवांस्तत्र तिष्ठति MatsP_111.9d भगं तु नैरृते देवं MatsP_97.7a भगिनी धर्मतो मे त्वं MatsP_26.14a भगिनीम् इति चुक्रुशुः MatsP_3.34b भगीरथपितामही MatsP_15.19b भगीरथस्य तनयो MatsP_12.45a भग्नदन्ता भिन्नकुम्भाश् MatsP_149.14a भग्नशृङ्गा यथा वृषाः MatsP_137.2b भग्नेषादण्डचक्राक्षा MatsP_149.15a भग्नेषादण्डचक्राक्षै MatsP_153.133c भङ्गकारस्तु पूर्वजः MatsP_45.19f भङ्गकारात्तु पूर्वजात् MatsP_45.20b भज भक्तान्महाव्रत MatsP_47.187b भजमानस्य पुत्रो ऽथ MatsP_44.77a भजमानस्य सृञ्जय्यां MatsP_44.49a भजमानाद् विजज्ञिरे MatsP_44.50f भजमानान्भजस्वास्मान् MatsP_25.15a भजस्वेति यतो वेश्या MatsP_61.31a भजिनं भजमानं तु MatsP_44.47c भज्यन्ते च ध्वजाः परम् MatsP_134.11b भज्यन्ते प्रणमन्ति च MatsP_163.49d भञ्जतैनं च मर्मसु MatsP_153.37d भटवर्मेषु विविशुस् MatsP_135.31c भद्रकालेश्वरं तथा MatsP_22.73d भद्रतीर्थं च विख्यातं MatsP_22.49a भद्रमालवनं तत्र MatsP_113.52c भद्रसेन्यां पुरुद्वतः MatsP_44.45b भद्रं यदेतदखिलं कथय प्रचेतः MatsP_100.10d भद्राणीमानि तेषां च MatsP_142.66a भद्रा भद्रेश्वरे तथा MatsP_13.30d bhadrÃÓvatanayäch­ïu MatsP_50.2d भद्राश्वस्तत्र विज्ञेयो MatsP_113.52a भद्राश्वस्तस्य चात्मजः MatsP_49.4b भद्राश्वस्य धृतायां तु MatsP_49.4c भद्राश्वं भारतं चैव MatsP_113.44a भद्राश्वः पृथुदायादो MatsP_50.2c भद्राश्वेन च वर्षतः MatsP_83.31d भद्रे न प्रतिगृह्णतः MatsP_27.35b भद्रे न विवहाम्यहम् MatsP_30.26d भद्रेश्वरमतः परम् MatsP_22.31b भद्रेश्वरं विष्णुपदं MatsP_22.24c भयभाजो जुगुप्सितात् MatsP_154.332d भयमद्येह सुव्रत MatsP_175.68d भयस्य यो वरो दत्तो MatsP_132.11a भयं तु ते व्येतु विषादमोहौ MatsP_37.11a भयं त्यजत दानवाः MatsP_47.92b भयं त्यजध्वममरा MatsP_161.32a भयं प्रयच्छन्त्ययथाकृतानि MatsP_39.25b भयं समुझ्य दुर्जया भटाः स्फुटन्ति मानिनः MatsP_153.143b भयात्तस्मै वरं ददौ MatsP_50.21d भयात्संत्रस्तलोचनः MatsP_167.35d भयाद्विचेलुः पवनोद्धुताङ्गा यथोर्मयः सागरवारिसंभवाः MatsP_162.38/b भयार्तास्त्यक्तहेतयः MatsP_153.56d भयेन च समावृतम् MatsP_140.77b भये न मुह्याम्यष्टकाहं कदाचित् MatsP_38.9a भयेष्वभयदं व्योम्नि MatsP_172.40c भरणात्प्रजनाच्चैव MatsP_114.5c भरणीयां भजस्व माम् MatsP_31.23d भरतश्च दिवं ययौ MatsP_49.34b भरतस्तस्य चात्मजः MatsP_48.2b भरतस्तु भरद्वाजं MatsP_49.31a भरतस्य भरद्वाजः MatsP_49.16a भरतस्य विनष्टेषु MatsP_49.14a भरतस्यान्वये कस्य MatsP_4.23a भरतः करमध्यात् तु MatsP_3.11e भरतान्वयवर्धनाः MatsP_24.71f भरताय च साक्षिणे MatsP_47.143d भरतेन प्रवर्तितम् MatsP_24.28b भरतो नाम विश्रुतः MatsP_51.8b भरद्वाजश्च वीर्यवान् MatsP_145.94b भरद्वाजस्तथा योगी MatsP_9.27c भरद्वाजः सगौतमः MatsP_126.13d भरद्वाजेन मुनिना MatsP_114.39a भरद्वाजो ऽथ लक्ष्मणः MatsP_145.100b भरद्वाजो दिवं यातो ह्य् MatsP_49.34c भरद्वाजो नृपो ऽभवत् MatsP_49.32d भरमहामृगराजरथस्थिता MatsP_158.15b भरस्व पुत्रं दुष्यन्त MatsP_49.13a भरस्वैनं बृहस्पते MatsP_49.25d भरिताय तरक्षवे MatsP_47.146d भर्तर्यपसृते रणात् MatsP_150.103b भर्तव्यो दुरधिष्ठितः MatsP_48.57d भर्ता नारायणो नूनं MatsP_70.23c भर्ता भवति शोभने MatsP_32.21d भर्तारमकरोच्चिरम् MatsP_24.32b भर्तारमापृच्छ्य सुतान्गुरून्वा MatsP_95.38b भर्तारं कश्यपं देवं MatsP_146.25c भर्तारं जगतामीशम् MatsP_70.15c भर्तारं त्वामवाप्नुयात् MatsP_45.15d भर्तारं विजितेन्द्रियम् MatsP_15.7b भर्ता स्याद् इत्युपादिश MatsP_70.21f भर्तुर् आराधनपरा MatsP_7.3c भर्तुर्भूतपतेरङ्गम् MatsP_157.11c भर्तुः प्रियहिते रता MatsP_7.45d भर्तृदेहार्धधारिणी MatsP_157.12d भर्त्सयामास दानवः MatsP_48.67d भर्त्सयिष्यति तां देवीं MatsP_154.69a भलन्दकश्च वासाश्वः MatsP_145.115c भल्लनानास्त्रभीषणाम् MatsP_150.88d भल्लाटस्तस्य पुत्रस्तु MatsP_49.59c भल्लातकैरिन्द्रयवैर् MatsP_118.23c भल्लैश्च शतपत्त्रैश्च MatsP_149.9c भवच्छन्दे सुरोत्तम MatsP_48.66b भवतश्चानिमित्तेन MatsP_148.76c भवता नष्टचेष्टितम् MatsP_154.214d भवता मोहितेनाजौ MatsP_150.162c भवता विश्वतोमुख MatsP_154.26d भवतां च न पश्यामि MatsP_132.13a भवतां मम चैवैते MatsP_42.14a भवतां यदि रोचते MatsP_148.69b भवतीनाम् ऋषिर्दाल्भ्यो MatsP_70.10a भवतीनां च सर्वासां MatsP_70.20c भवतीनां विशेषतः MatsP_70.60b भवतीभ्यः सुतो भवेत् MatsP_158.44d भवतीष्वपि युज्यते MatsP_70.61d भवतीह कलौ तस्मिञ् MatsP_144.39c भवतीह न संशयः MatsP_105.12d भवतीह यदा च यत् MatsP_144.103d भवतैव विनिर्मितमादियुगे MatsP_154.37c भवतो वरलाभनिवृत्तभयः MatsP_154.31c भवतो विनियोगवशात्सततम् MatsP_154.33d भवतोस्तु विशेषेण MatsP_61.14c भवत्प्रसादान्न जहाति मां स्मृतिः MatsP_25.50a भवत्प्रसादामलवारिसेकतः MatsP_154.396c 'भवत्फणशताकुलः MatsP_153.116d भवत्यत्र मनोहरः MatsP_130.5d भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा MatsP_95.37a भवत्येव दिवाकर MatsP_44.4b भवत्वेवमनिन्दिताः MatsP_158.46b भवद्भिरेव कृत्यो ऽहं MatsP_154.201a भवद्भिर्यस्य नो दृष्टम् MatsP_154.363a भवद्भिश्च मया सह MatsP_42.14d भवद्विधानां नियतम् MatsP_154.200a भवनगतः परिपूज्यते ऽमरौघैः MatsP_57.28d भवनगतः परिपूज्यते ऽमरौघैः MatsP_61.57d भवनस्याग्रतो भुवि MatsP_16.27d भवनं भूधरात्मजा MatsP_158.20d भवनं वैनतेयस्य MatsP_163.67c भवनायैव गच्छामश् MatsP_154.295c भवन्तस्त्वमितौजसः MatsP_120.38b भवन्तः कर्तुमर्हथ MatsP_154.312f भवन्तः केन तत्क्षिप्तं MatsP_154.24c भवन्तः प्रतिजानन्तु MatsP_34.25c भवन्तः सर्वदर्शिनः MatsP_154.344b भवन्तः svalpabhëiïa÷ MatsP_154.40b भवन्ति कामाभिजिताः सुखेन च MatsP_40.6b भवन्ति च महोरगाः MatsP_43.36b भवन्ति चूर्ण्यमानेषु MatsP_96.23c भवन्ति द्वापरे पुनः MatsP_144.18b भवन्ति मिथ्यावचना नरेन्द्र ते MatsP_31.17b भवन्ति शतशो येन MatsP_92.18c भवन्तीति तदाचक्ष्व MatsP_40.8c भवन्तीह कलौ युगे MatsP_144.42b भवन्तु मखभागिनः MatsP_7.62d भवन्तु मम मन्दिरे MatsP_23.18d भवन्तु विघ्नभङ्गाय MatsP_Mang.1c bhavantu विजयाय ते MatsP_93.51f भवन्ते तुल्यलक्षणाः MatsP_144.106d भवन्तो यज्ञभोक्तारस् MatsP_148.75c भवन्त्यतीव निश्चेष्टाः MatsP_43.33c भवन्त्यन्योन्यहीनानि MatsP_123.58a भवन्त्यः काममोहिताः MatsP_70.25d भवन्त्यो ऽप्सरसः पुरा MatsP_70.21b भवन्त्यौत्पातिका यथा MatsP_134.17b भवभावप्रतिश्रयात् MatsP_154.373d भवभीतेरपि सूदनं च पुंसः MatsP_81.1d भवमभिपूज्य तदा सुरा अवतस्थुः MatsP_138.56d भवमभिपूज्य दिगम्बरं सुगीर्भिः MatsP_134.32b भव विष्णो सुराश्रयः MatsP_153.9b भव शैलेन्द्र सर्वदा MatsP_92.10d भवसंसदमागतः MatsP_132.17d भवस्य चरणाम्बुजाः MatsP_Mang.1d bhavasya दयितः श्रीमान् MatsP_121.20a भवस्य मदनो मनः MatsP_154.235b भवस्यापि ललाटोत्थस् MatsP_2.5e भवं च प्रभवं चैव MatsP_171.43a bhaväjÃnÃti तत्त्वतः MatsP_134.14d भवादिति व्यवस्यन्ति MatsP_148.70a भवादुद्धर शैलेन्द्र MatsP_87.5c भवानि भवती भव्या MatsP_154.508c भवानी कुमुदा शिवा MatsP_60.36d भवानी च सुधा शिवा MatsP_62.30b भवानी प्रीयतामिति MatsP_63.25d भवानी प्रीयतामिति MatsP_101.16b भवानीमर्चयेद्भक्त्या MatsP_64.3c भवानीलोकदायकम् MatsP_101.8d भवानीव्रतमुच्यते MatsP_101.77d भवानी सर्वसिद्धये MatsP_64.20d भवानीं दक्षिणे तद्वद् MatsP_62.17c भवानीं वन्द्य सादरम् MatsP_154.513d भवान्कर्ता विकर्ता च MatsP_163.98c भवान्तरगतानपि MatsP_19.5d भवान्ब्रह्मा च रुद्रश्च MatsP_163.98a भवान्यै जङ्घयोर्युगम् MatsP_60.19b भवाब्धिपोताय जगत्सवित्रे MatsP_97.16d भवामः प्रभविष्णवः MatsP_136.20b भवाम्यथ सहस्रशः MatsP_44.54d भवांश्च सहितो ऽस्माभिः MatsP_162.10a भवांस्तु तपसा श्रेष्ठो MatsP_175.29c भवितव्यं भवद्भिश्च MatsP_16.20c भविता गन्धमादने MatsP_24.19b भविता तस्य भार्या त्वं MatsP_15.8c भविता तस्य वै सुतः MatsP_68.10b भविता नृपतिर्वीरः MatsP_68.7e भविता पुत्रवत्सले MatsP_146.41d भविता यो महाबलः MatsP_154.63d भवितारो ऽस्य किंकराः MatsP_49.66b भविता वै सुखीवलः MatsP_50.82d भविता शूरसंक्षयः MatsP_150.152d भविता स कृते नृपः MatsP_12.48b भविता स तदा ब्रह्मन् MatsP_69.13a भविता सुतपा नृपः MatsP_50.83d भविता हिमशैलस्य MatsP_154.61c भवितेति च कामो ऽयं MatsP_154.271a भवित्री भूतभाविनी MatsP_154.287b भविष्यचरितप्रायं MatsP_53.32c भविष्यति कथानकम् MatsP_53.62b भविष्यति च तत्रैव MatsP_68.7a भविष्यति च ते कन्या MatsP_15.9a भविष्यति च ते भ्राता MatsP_146.30c भविष्यति च वाराहो MatsP_68.6a भविष्यति च सौभाग्यं MatsP_70.29c भविष्यति चिरंजीवी MatsP_68.13c भविष्यति जले मग्ना MatsP_1.29c भविष्यति तव प्रजा MatsP_33.31d भविष्यति न संशयः MatsP_50.84b भविष्यति पतिः सो ऽस्या MatsP_154.184c भविष्यति परंतप MatsP_2.7b भविष्यति पराभवः MatsP_140.78b भविष्यति पुरंजयः MatsP_50.84d भविष्यति मयगृहं MatsP_140.77c भविष्यति महाबलः MatsP_147.17d भविष्यति महीतले MatsP_2.3b भविष्यति यदात्मनि MatsP_70.6d भविष्यति युगे तस्मिन् MatsP_72.1c भविष्यति शुचिर्नृपः MatsP_50.81b भविष्यते चोदयनाद् MatsP_50.86c भविष्यतो न संदेहः MatsP_170.29c भविष्यत्कालसंभवे MatsP_170.29b भविष्यत्यजरः श्रीमान् MatsP_69.15c भविष्यत्यन्तरक्षयः MatsP_2.1d भविष्यत्यन्यजन्मनि MatsP_70.23d भविष्यत्युदधिर्वह्ने MatsP_61.17c भविष्यन्ति कुमारास्तु MatsP_48.76a भविष्यन्ति च ते सुताः MatsP_15.10d भविष्यन्ति पुराणि च MatsP_134.29d भविष्यन्ति युगक्षये MatsP_47.258d भविष्यन्ति वनौकसः MatsP_47.259b भविष्यन्तीह मोहिताः MatsP_47.254b भविष्यन्त्यङ्गजास्तव MatsP_13.22b भविष्यन्त्यम्बुजोद्भव MatsP_70.2d भविष्यमर्थमालोक्य MatsP_14.10c भविष्यसि द्विजोत्तम MatsP_47.124d भविष्यसि न मद्द्वाःस्थो MatsP_157.24a भविष्यसि परे काले MatsP_14.20a भविष्यं कीर्तयिष्यामि MatsP_50.41e भविष्यं च भविष्याणां MatsP_69.18e भविष्यं जानता विभो MatsP_47.222d भविष्यं तदिहोच्यते MatsP_53.32d भविष्यं श्रोतुमिच्छामः MatsP_50.68a भविष्याणां च कल्पानां MatsP_53.56a भविष्याणि च दृश्यन्ते MatsP_131.35c भविष्या दश सावर्णेर् MatsP_9.34a भविष्यामि न संदेहो MatsP_154.290c भविष्यामो यमाशनाः MatsP_136.20d भविष्या ये नृपास्तथा MatsP_50.73d bhavi«yëÂau सुतास्तस्य MatsP_50.79c भविष्यांश्च चतुर्दश MatsP_108.10b भविष्याः कति चैवान्ये MatsP_47.32a भविष्ये कथितान्नृपान् MatsP_50.74f भविष्ये कथितान्नृपान् MatsP_50.77d भविष्योदयनस्ततः MatsP_50.86b भवेज्जन्मनि जन्मनि MatsP_80.10d भवेज्जन्मनि जन्मनि MatsP_99.20f भवेत्पञ्चदशी क्वचित् MatsP_57.4b भवेत्सर्वौषधीस्नानं MatsP_70.34a भवेत्संनिहिता तत्र MatsP_102.8c भवेदन्यत्र बाह्यतः MatsP_124.2d भवेदुपोषितो भूत्वा MatsP_101.72e भवेद्गिरिरिहोत्तमः MatsP_83.12b भवेद्ग्रहणसम्प्लवः MatsP_67.2b भवेन सहसा रुषा MatsP_121.32d भवेन्मोक्षो ऽथवा नृणाम् MatsP_69.2d भवेयमहमेवार्कः MatsP_161.14a भवेयमिति मे मतिः MatsP_148.19f भवेयं रक्षणायालं MatsP_1.15c भवेल्लोकेषु विख्यातः MatsP_158.43e भवोत्तमाङ्गे पतिता MatsP_121.31a भवो वेदाः पुराणानि MatsP_2.13c भव्यानि शयनानि च MatsP_17.51b भव्येशाय यमाय च MatsP_47.139d भस्मच्छन्नमिवानलम् MatsP_162.1d भस्मना स्नेहबन्धनम् MatsP_155.22b भस्मनेव प्रतिच्छन्नो MatsP_154.19c भस्मशुभ्रतनुछायै MatsP_153.43a भस्मीकृत्य ततः सर्वांल् MatsP_166.13a भागधेयं प्रचक्षते MatsP_17.57d भागभाक्च भविष्यसि MatsP_26.24d भागभाङ्नो भविष्यसि MatsP_25.16b भागं भागमहःक्रमात् MatsP_126.56d भागं भागमहःक्रमात् MatsP_141.23d भागं भागमहःक्रमात् MatsP_141.26d भागः पञ्चदशस्तु सः MatsP_126.72d भागार्हाः सर्व एव ते MatsP_133.5d भागा वज्रेण ते सुताः MatsP_146.37b भागांश्चाहुश्च पञ्च च MatsP_124.88b भागिनेयास् त्रयोदश MatsP_6.26b भागीरथ्यास्तु पूर्वतः MatsP_106.32b भाग्यक्षये धनपतिश्च नरो विवर्णः MatsP_139.46d भाग्यसौभाग्यसम्पदा MatsP_54.4d भाजनासनदीपादीन् MatsP_78.9a भाजनासनसंयुतम् MatsP_80.8d भाजनोपानहछत्त्र- MatsP_55.23a भाण्डागारायुधागारे MatsP_163.51c भाति रश्मिसहस्रेण MatsP_43.28c भात्यम्बरे तिमिरतोयवहां तरिष्यन् MatsP_139.47d भानवः कीर्तिवर्धनाः MatsP_9.7d भानुमानिव दीप्तिमान् MatsP_153.23d भानुरर्को रविर्ब्रह्मा MatsP_76.7c भानुरालातचक्रवत् MatsP_124.32d भानुर्भ्रमरतेक्षणः MatsP_47.17b भानुर्मे प्रीयतामिति MatsP_76.3f भानुव्रतमिदं स्मृतम् MatsP_101.60d भानुश् चन्द्रस्ततो ऽभवत् MatsP_12.55b भानुं स्वर्भानुरेव च MatsP_128.42d भानोस्तु भानवस्तद्वन् MatsP_5.18a भाभिराह्लादयञ्जगत् MatsP_174.24d भाभिरेव च रश्मिभिः MatsP_124.35b भाभिः स्वाभिस्तमोनुदः MatsP_171.2b भारतस्यास्य वर्षस्य MatsP_114.7c भारतं नाम विश्रुतम् MatsP_113.28d भारताख्यानमखिलं MatsP_53.70c भारती यत्र यत्रैव MatsP_4.8e भारते तु यदा वृत्ते MatsP_103.2a भारते यो निपातितः MatsP_12.55d भारद्वाजप्रसादेन MatsP_49.46a भारद्वाजांस्तथा चषान् MatsP_118.52b भाराभ्यामधमः स्मृतः MatsP_92.2d भारावतरणार्थाय MatsP_69.7c भारावतरणे कृते MatsP_70.11b भारुकच्छाः समाहेयाः MatsP_114.50c भारेण वार्धभारेण MatsP_92.3a भारेणाल्पधनो दद्याद् MatsP_88.2e भार्गवश्चाङ्गिराश्चैव MatsP_133.20c भार्गवश्चेति शीघ्रगाः MatsP_128.70b भार्गवस्तेन गच्छति MatsP_127.7d भार्गवस्य च धीमतः MatsP_72.6d भार्गवस्य महात्मनः MatsP_26.7b भार्गवस्य महात्मनः MatsP_72.24b भार्गवस्य विधीयते MatsP_128.63b भार्गवस्यात्मजा तद्वद् MatsP_24.52c भार्गवाङ्गिरसौ देवौ MatsP_133.61a भार्गवात्पादहीनश्च MatsP_128.64a भार्गवाय भवः पुनः MatsP_47.125b भार्गवो ऽयं यदाछिनत् MatsP_43.40d भार्गवो वाङ्गिरा वापि MatsP_47.199a भार्गवो ऽसुरयाजकः MatsP_128.47d भार्या जगद्गुरोर्ह्येषा MatsP_154.192c भार्या त्रैलोक्यसुन्दरी MatsP_92.19b भार्या दासस्तथा सुतः MatsP_31.22b भार्याभिर्वृष्णिभिश्चैव MatsP_69.10c भार्यामन्यां न विन्दत MatsP_44.33b भार्या ममाल्पतपसा परितोषितेन MatsP_100.8c भार्यामिमामर्पय वाक्पतेस्त्वं MatsP_23.46e भार्यामुवाच संत्रासात् MatsP_44.34a भार्यायां मम मानद MatsP_48.60d भार्या रामस्य विश्रुता MatsP_12.24b भार्यार्थी शोभनां भार्यां MatsP_93.117c भार्याविरहितो ऽप्येतत् MatsP_17.64a भार्या वै तक्षकात्मजा MatsP_49.6d भार्या ह्य् आनकदुन्दुभेः MatsP_46.11b भार्यां गत्वा न शुध्यन्ति MatsP_131.45c भार्यां च तां देवगुरोर् अनङ्ग MatsP_23.30a भावनास् तत्र देवाः स्युर् MatsP_9.13c भावयन्ति जनं सर्वं MatsP_122.34c भावयित्वा भुवं गता MatsP_121.30d भावं तस्यास्तु मौनान्तं MatsP_154.319c भावाभावव्यक्तिसंहारहेतुस् MatsP_154.14a भावा ये दिव्यमानुषाः MatsP_145.16d भाविकल्याणकारकम् MatsP_70.9d भाविनार्थेन चोदिताः MatsP_47.254d भाविनो ऽर्थस्य गौरवात् MatsP_146.32b भाविनो ऽर्थस्य च बलात् MatsP_144.90c भाविनो ऽर्था भवन्त्येव MatsP_154.294c भाविनो ऽवश्यभावित्वाद् MatsP_154.287a भावीन्यभिविचार्याणि MatsP_154.294a भावी राजा परिष्णवः MatsP_50.83b भावेनापतिताय च MatsP_71.15d भावे भावे भावितं त्वा युनक्ति MatsP_154.15c भाव्यमर्थं तु तं ज्ञात्वा MatsP_48.55a भाव्यं कलियुगं चैव MatsP_50.72c भाव्या भाव्यैः सुरैः सह MatsP_128.45d bhëyavidyÃvikalpanam MatsP_144.23b bhëyavidyÃstathaiva च MatsP_144.13d भासन्तं स्वेन तेजसा MatsP_167.24d भासयन्तीव भास्करम् MatsP_161.46d भासयस्यखिलं जगत् MatsP_176.6d भासितासितदिग्भागं MatsP_153.208c भास्करप्रतिमद्युतिः MatsP_171.50d भास्करस्येव तेजसा MatsP_174.10d भास्करस्येश्वरं विद्याद् MatsP_93.13a भास्कराद्द्विगुणः शशी MatsP_124.8b भास्कराभं हिरण्मयम् MatsP_168.15d भास्कराभिमुखस्य वै MatsP_126.62d भास्कराभो भविष्यति MatsP_154.50b भास्कराभ्यामिवाम्बुदः MatsP_131.20d भास्करायेति चानिले MatsP_74.9b भास्करायेति पूर्वतः MatsP_79.5d भास्करे परतः स्थिते MatsP_126.54d भास्वरं लोकसंज्ञितम् MatsP_128.27d भास्वराय प्रतीताय MatsP_47.141c भास्वाननुदिनं दिवि MatsP_125.42b भित्तयो dìimabhrÃntyà MatsP_154.520a भित्तिरष्टाङ्गुला भवेत् MatsP_81.14d भित्त्वा कुक्षिं जीवय मां च तात MatsP_25.56b भित्त्वा कुक्षिं निर्विचक्राम विप्रः MatsP_25.57b भित्त्वा गभस्तिभिश्चैव MatsP_166.3a भित्त्वा भित्त्वा रुरावोच्चैर् MatsP_135.52c भित्त्वा विशामि पातालं MatsP_121.33c भित्त्वा स सप्त पातालान् MatsP_72.12a भित्त्वा सा बहुधा गिरिम् MatsP_121.58d भित्वा देहम् अकल्मषम् MatsP_3.30d भिद्यते ऋतुमासाद्य MatsP_128.27a भिद्यन्ते दृष्टिविभ्रमैः MatsP_144.11d भिन्दिपालपरश्वधैः MatsP_149.7d भिन्दिपालमयोमयम् MatsP_160.10b भिन्दिपालानयोगुडान् MatsP_153.131b भिन्दिपालान् समुद्गरान् MatsP_153.32d भिन्नपादाङ्किताननाः MatsP_135.61b भिन्नवेल इवार्णवः MatsP_174.15d भिन्नसंहृतपल्लवम् MatsP_154.306d भिन्नः शक्त्या भुजस्तस्य MatsP_150.232c भिन्नार्थैस्तैः स्वदर्शनैः MatsP_144.14d भिन्ने देहे दुरापन्नाः MatsP_141.67a भिन्नोत्तमाङ्गा गणपा MatsP_135.61a भिन्नोरस्का दितिसुतैर् MatsP_175.9c भिषजौ चित्रयोधिनौ MatsP_150.200d भीतत्राणपरो ऽभवत् MatsP_153.86d भीतानां च द्रविष्यताम् MatsP_137.21b भीता सा हेतुसंहितम् MatsP_147.12d भीतांश्च त्रिदशान्दृष्ट्वा MatsP_146.6c भीताः शरणमाजग्मुर् MatsP_132.3c भीतो ऽहं देव कंसस्य MatsP_47.4a भीमधूमध्वजानलः MatsP_148.94b भीमनक्रतिमिङ्गिले MatsP_138.15f भीमनादानि सर्वशः MatsP_135.29b भीमबाणधनुर्धराः MatsP_148.90b भीमरूपमहासुरैः MatsP_135.18d भीमरूपमहासुरैः MatsP_135.38d भीमरूपं व्यजायत MatsP_148.58d भीमवेगो ऽचलश्रेष्ठं MatsP_163.20c भीमव्रतमिदं स्मृतम् MatsP_101.51d भीमसेन विमत्सरः MatsP_69.56b भीमसेनस्ततो दक्षाद् MatsP_50.38a भीमसेनादगात्क्षयम् MatsP_6.43d भीमः पितृवणेशयः MatsP_154.330b भीमा देवी हिमाद्रौ तु MatsP_13.46c भीमा भौमा राक्षसास् तीक्ष्णदंष्ट्राः MatsP_39.8d भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः MatsP_39.9b भीमेश्वरमथापि वा MatsP_22.74b भीमेश्वरं कृष्णवेणा MatsP_22.45a भीमैर् आवरणैर्वृताम् MatsP_136.14d भीमोग्रसमरूपिण्यै MatsP_60.26e भीमोल्काशनिहेतयः MatsP_148.89d भीषणध्वान्तदीपिकाम् MatsP_79.14b भीषणश्च महाबलः MatsP_44.82b भीषणाय शिवाय च MatsP_47.142b भीषणा विकृताननाः MatsP_173.26b भीषणेर्ष्यां महासखीम् MatsP_154.221d भीषिकाभिर् अनेकाभिस् MatsP_146.67c भीषितो निमिहस्तिना MatsP_153.64b भुक्तमन्यैरुपाविशत् MatsP_44.32b भुक्तमुक्तिफलप्रदा MatsP_13.60b भुक्तवत्सु ततस्तेषु MatsP_17.40c भुक्तं युष्माभिरूर्जितम् MatsP_47.215d भुक्तिमुक्तिप्रदं देव MatsP_62.1c भुक्तिमुक्तिफलप्रदम् MatsP_17.1d भुक्तिमुक्तिफलप्रदम् MatsP_22.7d भुक्तिमुक्तिफलप्रदम् MatsP_62.3d भुक्तिमुक्तिफलप्रदम् MatsP_93.85d भुक्तिमुक्तिफलप्रदम् MatsP_93.159d भुक्तिमुक्तिफलप्रदा MatsP_60.12b भुक्तिमुक्तिफलप्रदाः MatsP_82.22d भुक्तिमुक्तिफलायालं MatsP_95.1c भुक्तिर्मुक्तिस्तथा भक्तिस् MatsP_57.24c भुक्त्या तु दक्षिणां दद्याद् MatsP_7.19c भुक्त्वा च गुरुणा चेयम् MatsP_68.32a भुक्त्वा च वेदविदुषे MatsP_74.14a भुक्त्वा चाक्षारलवणम् MatsP_69.50c भुक्त्वा तु विपुलान् भोगांस् MatsP_106.39c भुक्त्वा तु विपुलान्भोगांस् MatsP_106.42c भुक्त्वा तु विपुलान्भोगांस् MatsP_107.16c भुक्त्वा तु विपुलान्भोगांस् MatsP_107.19c भुक्त्वा परार्धद्वयमङ्गनाभिः MatsP_58.56b भुक्त्वा भोगानशेषतः MatsP_4.19b भुक्त्वा श्रुत्वा पुराणानि MatsP_81.23c भुक्त्वेतिहासं शृणुयान्मुहूर्तम् MatsP_57.15f भुङ्क्ष्व राज्यमकण्टकम् MatsP_112.17b भुङ्क्ष्व वत्स यथाकामं MatsP_146.31a भुजगरूपं संत्यज्य MatsP_156.24a भुजगाभरणं गृह्य MatsP_154.438c भुजगारिध्वजः प्रभुः MatsP_174.39b bhujagendrasamÃrƬho MatsP_148.84a भुजगेन्द्रेण वदने MatsP_174.41a भुजगोत्कृष्टशैवलम् MatsP_172.33b भुजनेत्रप्रकम्पं च MatsP_159.31c bhujabandhÃbhilëuka÷ MatsP_153.210d भुजमण्डलभैरवाः MatsP_153.17d भुजंगनक्षत्रदिने नखानि MatsP_54.15a भुजंगरज्ज्वा मत्स्यस्य MatsP_2.19a भुजंगरूपी रन्ध्रेण MatsP_156.22c भुजंगश्च महापद्मः MatsP_126.18a भुजंगानामहं शेषस् MatsP_167.53c भुजंगानां च पार्थिव MatsP_165.22b भुजंगास्त्रं विनोदितम् MatsP_150.117b भुजंगीवासिता शुद्धा MatsP_155.1c भुजंगो रज्जुरूपेण MatsP_2.18a भुजं tasyÃhanadgìhaæ MatsP_151.16c भुजं भुजाग्रं माधव्यै MatsP_63.6a भुजं सव्यं च पत्त्रिणा MatsP_150.235d भुजान्रथान्सारथींश्चोग्रवेगः MatsP_150.159b भुज्यतामिति भूपते MatsP_100.23f भुज्यते वरवर्णिनी MatsP_14.12b भुञ्जते ऽद्यापि यज्ञांशान् MatsP_148.33a भुञ्जीत पितृसेवितम् MatsP_16.55d भुञ्जीत वत्सरान्ते तु MatsP_97.13c भुञ्जीतातिथिसंयुक्तः MatsP_17.62c भुञ्जीतातैललवणं MatsP_54.28a भुञ्जीतातैललवणं MatsP_77.8c भुञ्जीतातैललवणं MatsP_79.9c भुदितस्योदयाचले MatsP_153.72d भुवनधृत्तनये भवतीं यथा MatsP_158.13d भुवनप्रविलोकनम् MatsP_154.26b भुवनभाविनि ते भववल्लभे MatsP_158.17d भुवनस्य च विस्तरम् MatsP_2.22d भुवनानि चतुर्दश MatsP_93.73b भुवनावलिनाशिनी MatsP_154.82d भुवनेषु भविष्यति MatsP_154.298b भुवनेषु विजृम्भितम् MatsP_154.347b भुवनैरावृतः सर्वैर् MatsP_113.42a भुवनैरुपशोभितम् MatsP_113.68f भुवनैर्भूतभावनैः MatsP_113.43b भुवमन्युर् महायशाः MatsP_49.35b भुवश्च पृथिवीं गतः MatsP_171.16b भुवस्तलं समं चक्रे MatsP_10.31c भुवः प्रमाणं सर्वत्र MatsP_5.6a भुवः प्रमाणं सर्वत्र MatsP_5.10a भुवि दिव्यौषधीगणः MatsP_23.12d भुवि हस्तिरथाश्वं वा MatsP_29.12c भुवो भूषणतां गतम् MatsP_154.121b भुशुण्डिमादाय कृतान्ततुल्याम् MatsP_152.28b भुशुण्डीं भैरवाकारां MatsP_150.106a भुशुण्डीः पट्टिशानपि MatsP_150.73b भूकम्पश्चाभवत्तत्र MatsP_136.54a भूतग्रामस्य लक्षणम् MatsP_53.31f भूतग्रामस्य सर्वस्य MatsP_1.15a भूतग्रामं च पञ्चकम् MatsP_175.40b भूतग्रामं न्यसेत्ततः MatsP_58.25d भूतभर्तुस्तदाश्रमम् MatsP_154.226b भूतभव्यभवेशाय MatsP_47.158c भूतभव्यभवोद्भवः MatsP_154.178d भूतभव्यानि यानीह MatsP_142.65a भूतभेदाश्च भूतेभ्यो MatsP_145.70a भूतयुतेन भास्वता MatsP_163.107b भूतर्षिगणतर्पणम् MatsP_52.13d भूतले सम्प्रतिष्ठिता MatsP_11.26d भूतसंतापनश् चैव MatsP_6.14c भूतसंतापनालयम् MatsP_128.55d भूतसंमोहनं ह्येतद् MatsP_125.4a भूतसंसाधनो ऽसुरः MatsP_128.50d भूतं तद्ब्रह्मणा पुरा MatsP_167.4b भूतं भव्यं चैवमुद्भूतिभाजाम् MatsP_154.15b भूतात्मा चेन्द्रियात्मा च MatsP_145.88a भूतादितो दशगुणं MatsP_123.52a भूतादिरृषयस्ततः MatsP_145.85b भूतादिर्धारयन्व्योम MatsP_123.51c भूतादीनृषिकास्ततः MatsP_145.86b भूतादेरिन्द्रियाय च MatsP_47.164b भूतानामशुभं सर्वं MatsP_126.30a भूतानामायुषश्च वै MatsP_145.5d भूतानां कार्यसंभवाः MatsP_154.215d भूतानां नाशमिच्छताम् MatsP_125.12d भूतानां पतये नमः MatsP_47.156d भूतानि बलिकर्मभिः MatsP_52.14d भूतानि या पावयति MatsP_15.28c भूतानीके स्वकर्मभिः MatsP_141.73d भूतानीह विभुर्दहन् MatsP_51.29b भूतान्भव्यांश्च पुरुषांस् MatsP_76.13c भूतान्भव्यांश्च मनुजांस् MatsP_59.19a भूतान्यावेष्ट्य धारयन् MatsP_123.50d भूतान्येव च यानि तु MatsP_166.6b भूतान्सर्वान्समाकृष्य MatsP_2.18c भूतारम्भकृतं कर्म MatsP_124.99a भूतारम्भकृतेन च MatsP_124.104b भूतारम्भविवर्जनात् MatsP_124.108d भूतिकीर्तिफलप्रदम् MatsP_101.24f भूतेभ्यः परतस् तेभ्यो ह्य् MatsP_123.56c भूतेभ्यो निर्भयश्चापि MatsP_160.31c भूतेष्वन्तर्गतेषु वै MatsP_123.60b भूतैरपि निविष्टानि MatsP_114.86a भूत्वा कृष्णो महाबलः MatsP_166.14b भूत्वा च न भवन्तीह MatsP_144.47a भूत्वा जातिस्मरौ शोकात् MatsP_21.31c भूत्वा तु मर्कटस्तत्र MatsP_146.63c भूत्वा ते रुरुदुर्भृशम् MatsP_7.57d भूत्वा धर्मसुतो विष्णुश् MatsP_61.21c भूत्वा नारायणो योगी MatsP_166.1a भूत्वा पदं याति परं मुरारेः MatsP_80.14d भूत्वा बहुशरीरिणः MatsP_131.27d भूत्वा मेघो भूय उग्रो ऽप्यवर्षत् MatsP_165.24d भूत्वा वत्सनृपात्मजः MatsP_4.19d भूत्वा वह्निर्निर्दहन्सर्वलोकान् MatsP_165.24c भूत्वा वायुः प्राणिनां प्राणजालम् MatsP_165.24b भूत्वा विष्णुपदे कल्पं MatsP_101.45c भूत्वा सूर्यश्चक्षुषी चाददानो MatsP_165.24a भूपतिश्च पुनर्भवेत् MatsP_99.21d भूपालैः श्रूयते पुरा MatsP_10.1b भूभङ्गसंज्ञया तेषां MatsP_154.391c भूभृद्भिर् भूरिदक्षिणैः MatsP_69.10d भूभौ पदातिः स तु दैत्यनाथः MatsP_152.29b भूमावसव्यं दर्भेषु MatsP_141.72c भूमावास्तीर्य वै कुशान् MatsP_83.11b भूमावेकाग्निवत्तदा MatsP_68.16b भूमिदानाद्भवत्विह MatsP_93.76d भूमिपुत्र महाभाग MatsP_72.36a भूमिपुष्पैस्तथापरैः MatsP_118.36b भूमिरावपने प्रभुः MatsP_37.13b भूमिरेणुविभूषितः MatsP_150.21b भूमिवृत्तिर् विभावसुः MatsP_163.37b भूमिस् तु गन्धतन्मात्राद् MatsP_3.26c भूमिं सो ऽल्पां प्रसर्पति MatsP_124.73d भूमेरेषा गतस्य च MatsP_124.39b भूमेर्दशगुणाश्चापः MatsP_123.49a भूमेस्तावत्तु मण्डलम् MatsP_124.19d भूमेस्तुल्यं दिवः स्मृतम् MatsP_124.20b भूमेः किं pÃribhëikÅ MatsP_10.2b भूमेः पृथिव्यन्तरिक्षम् MatsP_93.42c भूमौ कर्मविधिः स्मृतः MatsP_114.7b भूमौ दत्तेन तृप्यन्तु MatsP_17.42c भूमौ दैत्यो भुशुण्डिना MatsP_153.194b भूमौ निपतिताः सर्वे MatsP_103.12e भूमौ प्रोवाच केशवः MatsP_152.23b भूम्यर्धे दक्षिणोत्तरे MatsP_128.15d भूम्यानां जलजानां च MatsP_129.20a भूम्यापोव्योमभूतात्मा MatsP_174.36c भूय एवाभिवर्धते MatsP_34.10d भूयश्चेदानीं वद किं ते वदामि MatsP_39.5d भूयस्तां तां वासनां ते ऽभ्युपेयुः MatsP_154.13b भूयस्तु किं पृच्छसि राजसिंह MatsP_39.20d भूयः किं कथयामि वः MatsP_141.85d भूयः किं वर्णयामि वः MatsP_113.56d भूयः प्रासृजदूर्जिताम् MatsP_163.12b भूयः स तु भयावृतान् MatsP_139.1d भूयः संपतते चाग्निर् MatsP_135.65a भूयोदीरितवीर्यास्ते MatsP_138.6a भूयो निर्वापयामास MatsP_166.13c भूयो ऽपि रुदतश्चैतान् MatsP_7.56c भूयो भूयः प्रवक्ष्यामि MatsP_124.5a भूयो भूयः स विव्याध MatsP_135.52a भूयो भूयो गणेश्वराः MatsP_135.36b भूरिद्रविणतेजसाम् MatsP_44.20b भूरिधामान उत्सुकाः MatsP_160.28d भूरिर्ज्येष्ठः सुतस्तस्य MatsP_50.80a भूरीणि तु नराधिप MatsP_169.11b भूरीन्द्रसेनो भूरिश्च MatsP_47.22c भूर्जैः समुञ्जकैर् बाणैर् MatsP_118.4c भूर्दिशो विदिशश्चैव MatsP_151.26a भूर्भुवं नामतो विभुम् MatsP_171.17d भूर्भुवःस्वर्महादिषु MatsP_60.2b भूर्लोकम् अमराधिपः MatsP_11.34b भूर्लोके ऽस्मिन्प्रकाश्यते MatsP_53.10b भूर्लोको ऽथ भुवर्लोकः MatsP_61.1a भूललाटं च रुद्राण्यै MatsP_63.6c भूलिङ्गान् डिण्डिमान् नवान् MatsP_118.51d भूशय्यास्तरणोज्ज्वले MatsP_154.89d भूषणद्युतिभास्वरः MatsP_150.89b भूषणं धनदाहृतम् MatsP_154.443d भूषणानां विपर्ययम् MatsP_120.25b भूषणानि च शैलजा MatsP_154.307b भूषणानि सदार्चयेत् MatsP_60.23d भूषणानि सहस्रशः MatsP_133.32d भूषणान्यपि शक्तितः MatsP_93.107d भूषणाम्बरभूषितः MatsP_156.27d भूषणैरपि संयुक्तां MatsP_55.23c भूषणैर्द्विजदाम्पत्यम् MatsP_57.22a भूषणैश्च विलेपनैः MatsP_159.7d भूषितं च तथा देवम् MatsP_119.35a भूषिताङ्गा दितेः पुत्रास् MatsP_161.85c भूषितानि सहस्रशः MatsP_133.35d भूः पलायितुम् उद्यता MatsP_10.12d भृगवो मन्त्रकृत्तमाः MatsP_145.99d भृगुनाथाय शुक्राय MatsP_47.155a भृगुमङ्गिरसं मनुम् MatsP_171.27d भृगुर्भरद्वाजवसिष्ठगौतमाः MatsP_133.67a भृगुर्मरीचिरत्रिश्च MatsP_145.89a भृगुं नारदमेव च MatsP_102.19d भृगुः काश्यपः प्रचेता MatsP_145.97c भृगुः सुधामा विरजाः MatsP_9.22c भृगूणां च कुले स्थितः MatsP_144.50d भृगोर्नैमित्तिकेन तु MatsP_47.233d भृगोः प्रजायताथर्वा ह्य् MatsP_51.10a भृगोः शापनिमित्तं तु MatsP_47.39c भृङ्गपत्त्रनिभो गिरिः MatsP_122.95d भृङ्गराजान् सीरपादान् MatsP_118.51c भृङ्गानुयातपाणिस्थ- MatsP_154.380a भृङ्गानुयातां संगृह्य MatsP_154.256c भृङ्गिपत्त्रनिभं परम् MatsP_113.38d भृङ्गिपत्त्रीनभश् चैव MatsP_113.15c भृङ्गेषु कोकिलास्येषु MatsP_154.251c भृतकीलश्च माम्बुधिः MatsP_145.111d भृत्य इत्यवगन्तव्यः MatsP_175.66c भृत्यो लीलावतीगेहे MatsP_92.24c भृशं द्रुतौ जवाद् दिग्भ्याम् MatsP_150.133a भृशं मुञ्चन्ति नैव ताः MatsP_148.29d भृशं सो ऽर्थस्य भाजनम् MatsP_28.5d भृशा कृशा नवा दर्शा MatsP_48.16c भृशानुविद्धास्त्रिपुरं प्रवेशिता MatsP_140.42c भृशायास्तु नृगः पुत्रो MatsP_48.18a भृशाश्वस्य ऋषेः पुत्रा MatsP_6.6a भेजिरे चन्द्रविषयं MatsP_175.20c भेदा येन प्रकीर्तिताः MatsP_121.79d भेदाश्च कारणात्मकाः MatsP_145.68d भेदास्त्वन्तर्गतागताः MatsP_123.58d भेदैर्बहुविधाकारैः MatsP_154.75c भेरीणां निःस्वनेन च MatsP_58.21b भेरीशङ्खरवो बभौ MatsP_136.53b भेरी सा तु भयंकरी MatsP_136.27b भेरुण्डश्चापि तत्सुताः MatsP_6.36d भेषजं नृप विद्यते MatsP_106.58d भैरवत्वं भवस्यापि MatsP_1.8a भैरवं कृतवान्वपुः MatsP_158.24d भैरवं भृगुतुङ्गं च MatsP_22.30c भोक्तव्यमत्रैवमतैलशाकम् MatsP_55.17c भोक्ता भवति भूमिपः MatsP_106.38d भोक्ष्यसे मयि भुक्ते त्वं MatsP_20.32a भोक्ष्यामि च परे ऽहनि MatsP_95.7d भोक्ष्यामि त्वपरे ऽहनि MatsP_81.4f भोक्ष्यामो ऽथ जगत्त्रयम् MatsP_148.5b भोक्ष्यामो ऽद्य महानिधिम् MatsP_136.24d भोक्ष्यावो वै वरानने MatsP_100.24b भोगमिच्छसि सांप्रतम् MatsP_154.332b भोगवत्यथ या चैषा MatsP_110.8c भोगांश्चैव यथेप्सितान् MatsP_109.5b भोगिभोगावलीसुप्तः MatsP_119.28c भोगिभोगावसक्तेन MatsP_174.44c भोग्यो ऽयं विषयो मम MatsP_145.79d भोजनं च यथाशक्ति MatsP_54.28c भोजनं च यथाशक्त्या MatsP_81.23a भोजनं च सुहृन्मित्र- MatsP_100.28a भोजनं चाप्रयत्नेन MatsP_123.44c भोजनं वा किमात्मकम् MatsP_175.57b भोजनं शक्तितः कुर्यात् MatsP_92.16a भोजनं शक्तितः पदम् MatsP_101.66b भोजनं शुक्लतण्डुलैः MatsP_66.13b भोजनं षड्रसं तत्र MatsP_122.100c भोजनीयं यथाशक्ति MatsP_58.50c भोजनोपस्करं दद्यात् MatsP_101.6c भोजनोपान्तिके नृप MatsP_17.40d भोजयित्वा द्विजोत्तमान् MatsP_97.5b भोजयित्वा द्विजोत्तमान् MatsP_99.17b भोजयित्वान्नपानेन MatsP_63.12e भोजयित्वा यथाशक्त्या MatsP_101.36c भोजयित्वासनं दद्याद् MatsP_101.27c भोजयेच्चापि दौहित्रं MatsP_16.10c भोजयेच्छक्तितः कृत्वा MatsP_79.4a भोजयेच्छक्तितो द्विजान् MatsP_96.3d भोजयेच्छक्तितो द्विजान् MatsP_96.20d भोजयेच्छक्तितो viprä MatsP_77.8a भोजयेत्सुसमृद्धो ऽपि MatsP_17.14a भोजयेदयुजो द्विजान् MatsP_18.8d भोजयेदीश्वरो ऽपीह MatsP_16.31a भोजायां पुत्रका दश MatsP_46.1d भोजाश्चावन्तयस्तथा MatsP_43.48d भोजाः किष्किन्धकैः सह MatsP_114.52d भोजाः पाण्ड्याश्च वङ्गाश्च MatsP_163.72c भोज्यं भोजनशक्तिता MatsP_19.10b भो तात वाचामधिप MatsP_48.39a भो देवाः स्वागतं वो ऽस्तु MatsP_133.2a भो भो गृह्णीत दैत्येन्द्रं MatsP_153.37a भो भो दाक्षायणीसुताः MatsP_131.25b भो भोः शृङ्गारिणः शराः MatsP_150.141a भो ऽसुरेन्द्राधुना सर्वे MatsP_139.2a भौत्यो नाम भविष्यति MatsP_9.35d भौमं गोमिथुनान्वितम् MatsP_72.38b भौमाय च ककुद्मिनम् MatsP_93.60d भ्रमतस्तस्य रश्मी ते MatsP_125.54a भ्रमते ज्योतिषां गणः MatsP_125.7b भ्रमते ज्योतिषां गणः MatsP_127.19b भ्रमते दक्षिणायने MatsP_124.44d भ्रमते भ्रामयन्ति वै MatsP_127.17b भ्रमते मण्डलानि तु MatsP_124.76d भ्रमते मण्डलानि तु MatsP_125.56d भ्रमते मण्डलानि तु MatsP_125.58b भ्रमते मधुना व्यक्तः MatsP_135.49c भ्रमते रात्र्यहानि तु MatsP_126.45d भ्रमते ऽसौ ध्रुवस्तथा MatsP_124.75d भ्रमते ऽसौ ध्रुवेरितः MatsP_125.49b भ्रमतो भ्रमतो रश्मी MatsP_125.51c भ्रमतो मण्डलानि तु MatsP_125.54d भ्रमन्त एव पक्षिणः MatsP_138.8d भ्रमन्तमनुसर्पन्ति MatsP_125.6c भ्रमन्ति कथमेतानि MatsP_125.2a भ्रमन्ति बहुशब्दालाः MatsP_135.62c भ्रमन्ति यदि वा स्वयम् MatsP_125.3b भ्रमन्ति सानुगा दिवि MatsP_126.31d भ्रमन्ती च वने तस्मिंश् MatsP_11.52a भ्रमन्ते भक्षयन्तश्च MatsP_138.18c भ्रमन्त्यो भ्रामयन्ति च MatsP_127.16d भ्रमन्द्वीपानि सर्वाणि MatsP_11.43c भ्रमन्वै भ्रममाणानि MatsP_124.33a भ्रमरस्तनिताकुलाः MatsP_116.17d भ्रमरोद्घुष्टपादपम् MatsP_154.302b भ्रमंस्तस्या महीमिमाम् MatsP_146.65d भ्रमामो हि पितामह MatsP_132.6d भ्रमितश्च रणे रथः MatsP_140.33b भ्रमौ कृत्वा दिवाकरम् MatsP_11.28d भ्रष्टतेजा दिवाकरः MatsP_150.167b भ्रष्टराज्यस्तथा राज्यं MatsP_93.118a भ्रष्टवाक्पाटवास्तथा MatsP_150.145d भ्रष्टाश्चाश्रमधर्मेषु MatsP_141.66c भ्रष्टो ऽहं नन्दनात्क्षीणपुण्यः MatsP_38.20b भ्राजते भ्राजयंल् लोकान् MatsP_139.17e भ्राजन्तौ यावदेव तु MatsP_124.1d भ्राजमानेन तेजसा MatsP_174.23b भ्राजमानैरिवाग्निभिः MatsP_161.84d भ्राजमानो ऽर्कसदृशैर् MatsP_163.70a भ्राजसे विद्यया चैव MatsP_26.2c भ्रातरस् तस्य मानवाः MatsP_12.1b भ्रातरो ऽन्ते ऽधिपास्तव MatsP_36.5f भ्राता त्वं गुडपर्वत MatsP_85.7d भ्रातुर्भार्यां स दृष्ट्वा तु MatsP_49.17c भ्रातृपत्नीमकामयत् MatsP_48.33b भ्रातृभिः सहितः सर्वैर् MatsP_112.1a भ्रातृभिः सहितो ऽनघ MatsP_111.14f भ्रातृभिः सहितो ऽवसत् MatsP_112.5b भ्रातृशोकपरिप्लुताः MatsP_103.11f भ्रातृशोकेन संतप्तश् MatsP_103.3a भ्रातेति कान्तेति प्रियेति चापि MatsP_138.29d भ्रान्तं त्वयाशेषम् अहस् तदासीत् MatsP_100.15b भ्रान्तिरात्रिविहंगमे MatsP_154.92b भ्रामयामास वेगेन MatsP_150.44c भ्रामयामास वेगेन ह्य् MatsP_153.49a भ्राम्यमाणो दिवस्पतिः MatsP_126.47b भ्राम्य वेगेन दुर्जयः MatsP_153.205d भ्रियमाणस्य देहिनः MatsP_154.182b भ्रुकुटीकुटिलाननः MatsP_152.25d भ्रुकुटीकुटिलानना MatsP_155.3d भ्रुकुटीविकटाननः MatsP_150.91b भ्रुवौ नृत्यप्रियायै तु MatsP_64.9c भ्रूणहत्या प्रजानां न MatsP_144.45c भ्रूणहत्यार्बुदानि च MatsP_93.139b भ्रूणहत्याशतस्य च MatsP_80.12b भ्रूणहत्याश्वमेधादि- MatsP_124.111a भ्रूणहेत्युच्यते ब्रह्मन् MatsP_32.32c भ्रूमध्याद् अभवत् क्रोधो MatsP_3.10c मकरतिमितिमिङ्गिलावृतः MatsP_133.70a मकरन्दसभाक्रान्त- MatsP_120.6a मकरा इव सागरम् MatsP_131.3b मकराङ्कपुरःसरः MatsP_154.500b मकराणां च मत्स्यानां MatsP_119.12a मकराशीविषाननाः MatsP_163.1b मखे ब्रह्ममयो मखः MatsP_167.51b मग्ना काचिद्गता चिरम् MatsP_120.19d मग्नाः शैवालपङ्केषु MatsP_129.9c मग्नौ च द्रुमवद्रणे MatsP_135.47d मघवा तु निहन्तुं तान्- MatsP_138.1a मघा चैवार्षभी भवेत् MatsP_124.56d मघासु कर्णाविति गोगणेशे MatsP_55.14d मङ्गलं येन धीमता MatsP_68.19d मङ्गला कमला सती MatsP_60.37b मङ्गलानां च मङ्गलम् MatsP_69.18d मङ्गलानां च मङ्गलम् MatsP_93.65b मङ्गलानां च मङ्गलम् MatsP_106.56b मङ्गलायै नमस्तुभ्यम् MatsP_60.21a मङ्गला रतिलालसा MatsP_63.21d मङ्गलां कुमुदां सतीम् MatsP_62.19b मच्छरीरे सदोत्तमम् MatsP_92.22d मज्जन्ते यत्र मानवाः MatsP_169.13d मञ्जरीशतधारिभिः MatsP_161.42d मञ्जुलीतकदात्यूहान् MatsP_118.52a मञ्जूक्ता चारुहासिनी MatsP_20.31b मणिदीपगणज्योतिर् MatsP_154.88c मणिबन्धेन शोभितम् MatsP_119.32b मणिभद्रः सहानुगः MatsP_121.8d maïimuktÃdikäcanam MatsP_109.23b मणिमुक्ताप्रवालैस्तु MatsP_133.35c मणिमुक्तेन्द्रनीलैश्च MatsP_133.22c मणिरत्नमनुत्तमम् MatsP_45.4b maïiratnäjanÃÇkitÃ÷ MatsP_130.22b मणिरत्नेन भास्वता MatsP_174.44d मणिरत्नेन भूषितः MatsP_45.10b मणिविद्रुमभूषितैः MatsP_122.46b मणिश्यामोत्तमवपुर् MatsP_174.14c मणिहेमपरिष्कारां MatsP_150.14c मणिं तमभियाचितः MatsP_45.5b मण्डपश्च चतुर्मुखः MatsP_58.7b मण्डपश्च चतुर्मुखः MatsP_93.128b मण्डपस्य प्रतिदिशं MatsP_58.10c मण्डपं कारयेद्बुधः MatsP_69.36b मण्डपं कारयेद्बुधः MatsP_93.86d मण्डपं कारयेद्भक्त्या MatsP_83.10c मण्डपं विभजेत्पुनः MatsP_58.49d मण्डयन्तीः स्वगात्राणि MatsP_120.23c मण्डलं त्रिगुणं चास्य MatsP_128.57c मण्डलं दिवसक्रमात् MatsP_126.44d मण्डलं ब्राह्मणं तद्वत् MatsP_17.39c मण्डलं भास्करस्याथ MatsP_124.6c मण्डलं रक्षति हरिर् MatsP_104.9c मण्डलं विषुवच्चापि MatsP_124.48c मण्डलं सर्वतोदिशम् MatsP_125.52d मण्डलानि तु गच्छति MatsP_125.58d मण्डलानि तु तारकाः MatsP_128.59b मण्डलानि तु तारकाः MatsP_128.67d मण्डलानि भ्रमन्ते ऽस्य MatsP_125.52a मण्डलान्युत्तरायणे MatsP_124.65b मण्डले तूत्तरायणे MatsP_125.54b मण्डले भास्वरे खगे MatsP_128.38b मण्डले सर्वतोदिशम् MatsP_125.53d मण्डितोरुशिखण्डिनः MatsP_153.17b मतास्तस्मान्महर्षयः MatsP_145.90d मतिभेदस्तु जायते MatsP_144.8d मतिभेदास्तथा नृणाम् MatsP_144.24b मतिमपि च ददाति देवलोके वसति स कोटिशतानि वत्सराणाम् MatsP_100.37/b मतिमपि च ददाति सो ऽपि देवैर् MatsP_62.39c मतिमपि च ददाति सो ऽपि देवैर् MatsP_77.17c मतिमपि च ददाति सो ऽपि देवैर् MatsP_98.15c मतिमपि च ददाति सो ऽपि विष्णोर् MatsP_61.57c मतिमपि च ददाति सो ऽपि शौरेर् MatsP_57.28c मतिमपि च नराणां यो ददाति प्रियार्थं MatsP_63.29c मतिमान्मानशीलश्च MatsP_69.15a मतिमाप च जनानां यो ददातीन्द्रलोके MatsP_82.31c मतिमेतां ददातीह MatsP_175.55c मतिर् उत्क्रमणीया ते MatsP_106.22c मतिरेव हि सा भवेत् MatsP_154.360b मतिर्धर्मे गतिस्तथा MatsP_72.3b मतिं लोकस्य सर्जने MatsP_168.2b मत्कृते कृतिनां वर MatsP_129.19d मत्तकोकिलसारिकाः MatsP_161.67d मत्तप्रलापेषु च कोकिलानां MatsP_139.24c मत्तमातंगगामिनः MatsP_142.60d मत्तः प्रियतरा नृप MatsP_33.7b मत्तालिकुलकूजितम् MatsP_154.516d मत्ता लोहितगन्धेन MatsP_138.17c मत्तेभवाहनप्रायास् MatsP_148.93a मत्तो नान्यैर्न संशयः MatsP_129.29b मत्तो वै valgubhëiïi MatsP_47.176f मत्त्यागाद्गतिरेव वा MatsP_21.7b मत्परोक्षं यतः काम- MatsP_70.7e मत्पितुर्मम पित्रा च MatsP_53.58c मत्प्रदत्तेन सुव्रत MatsP_2.11b मत्प्रसादाच्च त्रैलोक्यं MatsP_47.215c मत्वा कालक्षमं कार्यं MatsP_150.147a मत्वा चामरभूतये MatsP_159.5d मत्वा शून्यं जगत्त्रयम् MatsP_154.62b मत्वा सुरान्स्वकानेव MatsP_150.157c मत्सकाशम् इहागता MatsP_11.24b मत्सकाशम् इहागता MatsP_11.25b मत्सकाशान्निबोधत MatsP_7.9d मत्सत्त्वबलमाश्रितः MatsP_4.17d मत्समस्तपसा ब्रह्मन् MatsP_95.2c मत्समीपमनुप्राप्ता MatsP_154.526a मत्समीपं गमिष्यसि MatsP_4.20d मत्संनिधौ तपः कुर्वन् MatsP_13.22c मत्संनिधौ वर्ततां वो MatsP_47.92c मत्स्यपक्षिपशुष्वथ MatsP_144.81b मत्स्यभावाभिरक्षितः MatsP_2.11d मत्स्यमुत्पलसंयुक्तं MatsP_99.10a मत्स्यरूपत्वम् आश्रितः MatsP_1.7d मत्स्यरूपी जनार्दनः MatsP_1.28b मत्स्यरूपी जनार्दनः MatsP_2.17d मत्स्यरूपी जनार्दनः MatsP_52.2b मत्स्यरूपी जनार्दनः MatsP_146.3b मत्स्यरूपेण च पुनः MatsP_53.6c मत्स्यरूपेण मनवे MatsP_53.50c मत्स्यः काली च सप्तमी MatsP_50.28b मत्स्यादींश्चैव सर्वशः MatsP_58.44d मत्स्याश्चैव हताः सर्वैः MatsP_144.80c मत्स्याः किराताः कुल्याश्च MatsP_114.35c मथनस्य रथं प्रति MatsP_152.7d मथनं घोरदर्शनम् MatsP_152.9b मथनं दशभिर्बाणैः MatsP_151.12c मथनं सरथं रोषान् MatsP_152.14c मथनाय महाहवे MatsP_151.17d मथनो जम्भकः शुम्भो MatsP_148.43a मथनो नाम दैत्येन्द्रः MatsP_148.54a मथनो मुद्गरेण तु MatsP_151.7b मथनो ऽशीतिभिः शरैः MatsP_150.223b मथितः पुष्करोदधिः MatsP_51.9b मथितो यस्त्वरण्यां तु MatsP_51.33a मदधीना सती कस्माद् MatsP_32.19a मदधीनो ऽसि पार्थिव MatsP_32.35b मदनद्वादशीफलम् MatsP_7.59d मदनद्वादशीमिमाम् MatsP_7.27b मदनद्वादशीव्रतम् MatsP_7.7b मदनद्वादशीव्रतम् MatsP_7.8b मदनं वीतरागिणम् MatsP_154.327b मदनं सुषुवे नृप MatsP_46.19b मदनायै ललाटं तु MatsP_63.7c मदनार्यन्धकयज्ञदेहघातम् MatsP_134.32d मदस्राविणि दुर्धरे MatsP_151.3b मदंशेनाङ्गना षष्टिर् MatsP_13.22a मदाज्ञालङ्घनं यस्मान् MatsP_61.15a मदालसायै तु कटिम् MatsP_63.5a मदोत्कटा चैत्ररथे MatsP_13.27c मदो मन्देन कारिणीम् MatsP_158.23b मद्दत्तेनाम्बुना सदा MatsP_102.18d मद्भक्त इति ब्रह्मण्य MatsP_47.167c मद्रदेशाधिपो हि सः MatsP_115.7d मद्रूपो ऽयं बृहस्पतिः MatsP_47.194d मद्रेश्वरत्वचरितं MatsP_115.15c मद्रेश्वरः स ददृशे MatsP_118.45c मद्विधे वस्तुनि पुंसि MatsP_150.23c मद्विमानोदये कुर्याद् MatsP_61.41a मधुगोरोचनान्विताः MatsP_93.143b मधुच्युतो घृतवन्तो विशोकास् MatsP_41.14c मधुद्विड्जननक्रिया MatsP_154.353d मधुधेनुस्तथा परा MatsP_82.19b मधुना परिसान्त्विता MatsP_154.255d मधुपर्केण चेश्वराः MatsP_134.6b मधुपिङ्गलनेत्रस्तु MatsP_135.5c मधुपैराकुलमुखी MatsP_120.5c मधुपैरावृतास्तथा MatsP_161.64d मधुपैरिव पद्मिनी MatsP_120.14d मधुब्राह्मणमेव च MatsP_17.39b मधुमथनार्चनम् इन्दुकीर्तनेन MatsP_57.28b मधुमाधवमासयोः MatsP_70.22d मधुमाधवयोर्ह्येष MatsP_126.6a मधुमुरनरकारेर् अर्चनं यश्च पश्येत् MatsP_82.31b मधुरं मदनाश्रयम् MatsP_154.235d मधुरा भारती केन MatsP_66.1a मधुरेण विमत्सरः MatsP_63.12f मधुर्नाम महातेजा MatsP_44.44a मधुर्नाम महासुरः MatsP_170.1b मधुश् च माधवश्चैव MatsP_9.12c मधुसर्पिर्घटान्वितम् MatsP_101.11d मधु सौम्यं तथामृतम् MatsP_126.60d मधूकाः सप्तपर्णाश्च MatsP_161.65c मधोः पुरवसस् तथा MatsP_44.44b मध्यक्षामातिजघना MatsP_20.30c मध्यगश्चामरावत्यां MatsP_124.27c मध्यदेशमवाप्तवान् MatsP_12.19d मध्यदेशा जनपदाः MatsP_114.36c मध्यमश्चापि हि स्मृतः MatsP_114.6d मध्यमं तदिलावृतम् MatsP_113.32d मध्यमं तन्मया प्रोक्तं MatsP_114.69a मध्यमं पर्वतोत्तमम् MatsP_83.36b मध्यमं पर्वतोत्तमम् MatsP_92.9d मध्यमः पञ्चभिर्मतः MatsP_85.2b मध्यमः पञ्चभिः शतैः MatsP_86.2b मध्यमः पञ्चभिः स्मृतः MatsP_87.2b मध्यमः पञ्चशतिकस् MatsP_90.2a मध्यमः पञ्चशतिकः MatsP_83.12c मध्यमः स्यात्तदर्धेन MatsP_84.2c मध्यमो मार्ग उच्यते MatsP_124.58b मध्याह्नप्रभृतीह वै MatsP_141.45b मध्याह्नसमये राजन् MatsP_116.13c मध्याह्नस्त्रिमुहूर्तस्तु MatsP_124.89a मध्याह्नस्त्रिमुहूर्तः स्याद् MatsP_22.81c मध्याह्नः खड्गपात्रं च MatsP_22.85a मध्याह्नान्निपतन्रविः MatsP_141.46b मध्याह्ने तपते रविः MatsP_124.35d मध्याह्ने तु रविर्यदा MatsP_124.29b मध्याह्ने तु रविर्यदा MatsP_124.30d मध्याह्ने सर्वदा यस्मान् MatsP_22.84a मध्ये क्षामां तथाक्षीण- MatsP_158.22c मध्ये चरति मण्डलम् MatsP_124.71d मध्ये चास्य रथः सर्व- MatsP_174.4a मध्ये जनपदस्य तु MatsP_123.37b मध्ये तस्य महामेरुर् MatsP_113.20a मध्ये तु तस्याः प्रासादं MatsP_119.25a मध्ये तु भास्करं विद्याल् MatsP_93.11a मध्ये त्विलावृतं नाम MatsP_113.19a मध्येन पुष्करस्याथ MatsP_124.44c मध्येन शक्रचापाभां MatsP_116.2c मध्ये नारीसहस्राणां MatsP_106.38a मध्येनोज्जानकमरून् MatsP_121.56c मध्ये पृथिव्यास्त्वं राजा MatsP_36.5e मध्ये यथास्वं मांसाङ्गां MatsP_62.19a मध्ये ये स्युर्नरोत्तमाः MatsP_53.21b मध्ये रविरिवोदितः MatsP_173.22b मध्ये व्योम च शाश्वतम् MatsP_2.32d मध्ये शूद्राश्च भागशः MatsP_114.12b मध्ये श्रीरिव राजते MatsP_92.20d मध्ये हिमवतः पृष्ठे MatsP_121.2a मन एकादशं तेषां MatsP_3.21a मनवः परिकीर्तिताः MatsP_9.37b मनवः संप्रकीर्तिताः MatsP_9.34d मनवे कथयामास MatsP_53.31e मनवे तन्निबोधत MatsP_53.2d मनवे सूर्यसूनवे MatsP_52.3b मनश्चक्रे विनाशाय MatsP_172.43a मनसः काङ्क्षितान्वरान् MatsP_120.37b मनसः पूर्वसृष्टा वै MatsP_3.5c मनसः प्रीतिकारकम् MatsP_69.4d मनसः प्रीतिवर्धिनीम् MatsP_116.5b मनसा कर्मणा वाचा MatsP_144.24c मनसा कर्मणा वाचा MatsP_144.31c मनसा चारुहासिनी MatsP_154.320d मनसा चिन्तयन्कामान् MatsP_104.17c मनसा निर्मिता योनिर् MatsP_175.44a मनसा मानसी प्रजा MatsP_175.42d मनसा वरवर्णिनी MatsP_11.54b मनसैव समादध्यौ MatsP_48.52c मनसो ऽप्यधिका च ते MatsP_154.126d मनसो विकृतिं पराम् MatsP_154.222d मनस्तेषां सुदुर्जयम् MatsP_154.219d मनस्युश्च तथाभवत् MatsP_49.2b मनस्योरभवत्सुतः MatsP_49.2d मनः क्षेत्रज्ञ एव च MatsP_164.22d मनः परिभवाश्रयम् MatsP_154.162b मनः प्रसरते मुहुः MatsP_154.325b मनःप्रार्थ्यमलक्षितम् MatsP_154.517d मनःशिलामयं दिव्यं MatsP_121.11a मनः संक्षोभितं शरैः MatsP_4.12b मनःसंचारचारितम् MatsP_130.1d मनः सात्त्विकमाधाय MatsP_167.3c मनः सृष्टिं विकुरुते MatsP_3.23a मनीषिणो मानसे मानयुक्तम् MatsP_39.28b मनुजास्तत्र जायन्ते MatsP_154.153a मनुजास्थिमयीं मालाम् MatsP_154.442c मनुना वार्यमाणापि MatsP_11.14c मनुर् अप्यास्थितो योगं MatsP_2.16a मनुर्दक्षो वसिष्ठश्च MatsP_145.89c मनुर्नामउत्तमिर्यत्र MatsP_9.11c मनुर्भरत उच्यते MatsP_114.5d मनुर् भूतिसुतस् तद्वद् MatsP_9.35c मनुर् वै राजकन्यायां MatsP_4.40c मनुर्वैवस्वतश्चैव MatsP_145.114c मनुष्यत्वं चिकीर्षति MatsP_109.17b मनुष्यत्वेन जायते MatsP_154.151d मनुष्यत्वे ऽन्नपानानि MatsP_19.9c मनुष्यदेवजातीनां MatsP_154.169a मनुष्यवध्यास्ते सर्वे MatsP_47.235c मनुष्याणां च सर्वदा MatsP_52.13b मनुष्याणां पशूनां च MatsP_145.4a मनुष्यानोषधीभिश्च MatsP_128.23a मनुष्यान्देवताः पितॄन् MatsP_128.22d मनुष्यान्सह जङ्गमान् MatsP_61.6b मनुष्या वर्तमानास्तु MatsP_145.9a मनुष्यांस्तर्पयेद्भक्त्या MatsP_102.17a मनुष्याः पितरश्च ये MatsP_141.80b मनुष्यो ऽप्यपराजितः MatsP_92.18f मनुस्तस्याम् अजीजनत् MatsP_4.34b मनुः पप्रच्छ केशवम् MatsP_2.21d मनुः पप्रच्छ केशवम् MatsP_16.1b मनुः सप्तर्षयश्च ये MatsP_142.40d मनुः सप्तर्षयश्च ह MatsP_145.39b मनुः सप्तर्षयश्चैव MatsP_145.35a मनुः स मधुसूदनम् MatsP_141.2b मनुः स्वायम्भुवो ऽब्रवीत् MatsP_142.42d मनूनां चरितं च यत् MatsP_9.2b मनूनां मधुसूदन MatsP_9.1d मनोगतीभिरत्यर्थं MatsP_154.322a मनोजपरिवारके MatsP_154.89b मनोज्ञमङ्कुरं rƬham MatsP_154.506c मनोज्ञरूपा रुचिरा बभूवुः MatsP_139.30c मनोज्ञैस्तत्र तैर्भोगैः MatsP_145.19c मनोनुगात्परे चोष्णास् MatsP_122.85a मनो बुद्धिश्च सर्वेषां MatsP_166.9c मनोभवधनुर्मध्याद् MatsP_92.12a मनोभवो ऽसि तेन त्वं MatsP_154.209c मनोभिरिति ते दधुः MatsP_154.481d मनो ऽभिलषितं चिरम् MatsP_120.16d मनोमारुतरंहसा MatsP_174.9d मनोमारुतवद्बली MatsP_140.50b मनोरथशतोज्ज्वलम् MatsP_154.305d मनोरथान्नः सफलीकुरुष्व MatsP_54.23c मनोरन्तरमुच्यते MatsP_142.29d मनोरन्तरमुच्यते MatsP_142.34b मनोरन्तरमुच्यते MatsP_142.35d मनोरन्तरमुच्यते MatsP_144.103b मनोरमं माल्यविलेपनं च MatsP_83.18d मनोर्भावि तथान्तरम् MatsP_9.31d मनोर्वैवस्वतस्य च MatsP_11.9b मनोर् वैवस्वतस्यासन् MatsP_11.40a मनोहरा धरात्पुत्रान् MatsP_5.24c मनोहरैः कुसुमशतैरलंकृतम् MatsP_118.74b मनोहारिभिरुत्तमैः MatsP_118.34b मनोः पार्श्वमुपागमत् MatsP_2.18b मनोः पुत्राः प्रकीर्तिताः MatsP_9.34b मनोः स्वायम्भुवे ऽन्तरे MatsP_144.51d मन्त्रकृत्षण्महर्षयः MatsP_145.108b मन्त्रतस्तु विशेषः स्यात् MatsP_58.52a मन्त्रमेतमुदीरयेत् MatsP_64.19d मन्त्रयज्ञक्रतुक्रियाः MatsP_133.34b मन्त्रयोगो व्यतीतेषु MatsP_142.46c मन्त्रराजनिषेविताम् MatsP_154.87d मन्त्रवन्तश्च कर्तव्याश् MatsP_93.32c मन्त्रवाक्याणि वो द्विजाः MatsP_143.23b मन्त्रविद्विजितेन्द्रियः MatsP_58.12b मन्त्रहीनस्तु ऋत्विजः MatsP_93.111b मन्त्रः प्रापयते तु तम् MatsP_141.76d मन्त्रानिच्छाम्यहं देव MatsP_47.81a मन्त्रान्वै योजयित्वा तु MatsP_143.5a मन्त्रायैश्च बहिष्कृताः MatsP_145.116d मन्त्रार्चनविधानवित् MatsP_64.26b मन्त्रार्थं तत्र वसति MatsP_47.84e मन्त्रार्थं विजयावहम् MatsP_47.75b मन्त्रावाहनसंयुक्ताः MatsP_82.22a मन्त्राश्चाथर्वणास्तु ये MatsP_142.47b मन्त्राश्चौषधयश्चैव MatsP_47.64c मन्त्राः प्रादुर्भवन्त्यादौ MatsP_145.62a मन्त्रित्वे चक्रतुश्चेच्छाम् MatsP_20.22c मन्त्रिपुत्रौ तथा चोभौ MatsP_20.24a मन्त्रेण जुहुयात्पुनः MatsP_93.34b मन्त्रेण दद्याद्द्विजपुंगवाय MatsP_61.47b मन्त्रेणानेन तत्सर्वं MatsP_73.3c मन्त्रेणानेन दत्त्वार्घ्यं MatsP_72.37a मन्त्रेणानेन पूजयेत् MatsP_77.4f मन्त्रेणानेन शयनं MatsP_81.27a मन्त्रैरेकाग्निवत्तदा MatsP_69.40d मन्त्रैरेभिः समभ्यर्च्य MatsP_74.10c मन्त्रैर्दशाहुतीर्हुत्वा MatsP_93.31c मन्त्रैर्वाहनमुत्तमम् MatsP_48.99b मन्त्रौषधविधानतः MatsP_67.2d मन्द इत्येष यो धातुर् MatsP_122.61c मन्दगा मन्दवाहिनी MatsP_114.32b mandamevÃbhibhëitam MatsP_129.11b मन्दरक्षोभचकिता ह्य् MatsP_43.35c मन्दरश्चापि पर्वतः MatsP_163.87b मन्दरस्थो महादेवः MatsP_69.1c मन्दरं चाभिपूजयेत् MatsP_83.31b मन्दरः स निगद्यते MatsP_122.62b मन्दरः सैव विज्ञेयः MatsP_122.61a मन्दराक्षवरावृते MatsP_172.39b मन्दराग्रनिभानि च MatsP_140.55b मन्दरादीन्विधानतः MatsP_91.4b मन्दराद्रिम् इवोच्छ्रितम् MatsP_174.41d मन्दराहू तथा कृष्णौ MatsP_93.17e मन्दरे कामचारिणी MatsP_13.27b मन्दरे कामदेवस्तु MatsP_92.7a मन्दरो गन्धमादनः MatsP_113.45b मन्दरो गन्धमादनः MatsP_114.38b मन्दाकिनी तथाच्छोदा MatsP_22.23:1c मन्दाकिनी दशार्णा च MatsP_114.25c मन्दाकिन्यास्तटे शुभे MatsP_105.10b मन्दा चापि विधीयते MatsP_124.78d मन्दारकुन्दलक्ताश्च MatsP_161.63a मन्दारकुसुमस्रजम् MatsP_154.380b mandÃrakusumëÂakam MatsP_79.4b मन्दारभवनाय च MatsP_79.12b मन्दारमालतीभिश्च MatsP_95.24a मन्दारसप्तमीम् एताम् MatsP_79.15a मन्दारसप्तमीं तद्वच् MatsP_74.3c मन्दारं प्राशयेन्निशि MatsP_79.3b मन्दारः पारिजातश्च MatsP_92.5a मन्दारैः कोविदारैश्च MatsP_118.9c मन्दिरान्निर्जगामाशु MatsP_160.2c मन्दिरे बहुमङ्गले MatsP_154.428b मन्दिरे मन्दसंचारः MatsP_154.586c मन्दीभवति भास्करः MatsP_22.84b मन्दोदकं नाम सरः MatsP_121.4a मन्मथस्य शराकारैः MatsP_118.13c मन्मथायेति वै कटिम् MatsP_7.16d मन्मथारिं ततो हृष्टाः MatsP_154.395c मन्मथाविष्टचेतना MatsP_120.25d मन्मथा हेमकूटे तु MatsP_13.49c मन्यते बलमात्मनः MatsP_153.4d मन्यन्ते दुर्जना नित्यं MatsP_148.71a मन्यमाना क्षपा तु वै MatsP_154.95b मन्यमानो गिरिसुतां MatsP_156.28c मन्यमानो जगत्त्रयम् MatsP_156.30b मन्यसे मायया जातं MatsP_154.181a manyumäjaÂharaÓcÃgnir MatsP_51.28c मन्युमेव तितिक्षति MatsP_36.7b मन्ये दुश्चरितं ते ऽस्ति MatsP_27.30c मन्ये ऽहं सुरसंगमम् MatsP_148.4b मन्वन्तरमतः परम् MatsP_9.10d मन्वन्तरशतं साग्रं MatsP_83.44c मन्वन्तरशतं सो ऽपि MatsP_101.84c मन्वन्तरस्य कालस्तु MatsP_142.34c मन्वन्तरस्य संख्या तु MatsP_142.30a मन्वन्तरस्य संख्यैषा MatsP_142.32c मन्वन्तरस्यातीतस्य MatsP_145.32c मन्वन्तरं चतुर्थं तु MatsP_9.15a मन्वन्तराणां परिवर्तनानि MatsP_144.107a मन्वन्तराणि यानि स्युः MatsP_145.1a मन्वन्तराणि यान्यस्मिन् MatsP_144.108c मन्वन्तराणि राजेन्द्र MatsP_9.2a मन्वन्तरादयश् चैता MatsP_17.8e मन्वन्तराधिकारेषु MatsP_144.98a मन्वन्तराधिपश्चापि MatsP_1.34c मन्वन्तरेषु ये शिष्टा MatsP_145.34c मन्वन्तरेषु सर्वेषु MatsP_9.30c मन्वन्तरेषु सर्वेषु MatsP_51.45c मन्वन्तरेषु सर्वेषु MatsP_51.46a मन्वन्तरेषु सर्वेषु MatsP_128.39c मन्वन्तरेषु सर्वेषु MatsP_128.44c मन्वन्तरेषु सर्वेषु MatsP_145.39c मन्वन्तरेषु सर्वेषु MatsP_145.59c मन्वन्तरेषु सर्वेषु ह्य् MatsP_142.64c मम कान्तो ऽतिवल्लभः MatsP_154.282d मम कामः स च कृतः MatsP_34.24a मम गात्रच्छविभ्रान्त्या MatsP_158.7a मम च प्रपितामहः MatsP_146.53d मम चातीव वत्सला MatsP_156.4d मम चान्यः समो वापि MatsP_48.47c मम चास्य च मे भर्तुर् MatsP_11.65c मम ज्येष्ठेन यदुना MatsP_34.20a मम तस्मात्परां लक्ष्मीं MatsP_85.7a ममतामेत्य कामतः MatsP_48.33d मम तेजःसमन्विताः MatsP_44.7d मम त्वाकाशसम्भूत- MatsP_154.324c ममन्थ तावूरुतलेन वै प्रभुः MatsP_170.30d ममन्थुर् ब्राह्मणास्तस्य MatsP_10.7a ममन्थुस् तत्कराद् अभूत् MatsP_4.44d ममन्थैकेन दर्भेण MatsP_175.48c मम पापं व्यपोहतु MatsP_82.12d मम pŬÃæ व्यपोहतु MatsP_67.11d मम पुत्रा हतास्तेन MatsP_47.4c मम पुत्रेण निर्मिताम् MatsP_175.69b मम प्रिया सम्प्रति सत्यभामा MatsP_69.60d मम ब्रह्मा शरीरस्थो MatsP_167.63c मम भूयादिति स्पृहन् MatsP_44.51f मम भूयो बृहस्पतिः MatsP_26.3d मम मन्त्रपुरस्कृतम् MatsP_26.5d मम yÃjyäÓucismite MatsP_47.186b मम योनिर्जलं विप्र MatsP_175.58c ममर्द चरणाघातैर् MatsP_153.47c ममर्द च रणे देवांश् MatsP_153.30c मम लक्ष्मीरनुत्तमा MatsP_92.22b मम वाक्यं च कर्तव्यं MatsP_112.7a मम शान्तिं प्रयच्छतु MatsP_82.11d मम शापम् अदाद् विभो MatsP_11.14d मम हृद्याः शुभानने MatsP_154.526b ममानुग्रहकाम्यया MatsP_13.18d ममापि त्वं द्विजोत्तम MatsP_26.9d ममापि लोका यदि सन्ति तात MatsP_42.6b ममाभेदो ऽस्तु भूतिभिः MatsP_57.23d ममेयं पद्मजन्मना MatsP_158.7d ममैतदानयाननं खुरो ऽयमस्तु मे प्रियः MatsP_153.137d ममैव चेति होवाच MatsP_48.65a ममैवमिति चाब्रवीत् MatsP_48.65d ममोत्कण्ठा पुरान्तक MatsP_154.546b ममोदरे तिष्ठसि ब्रूहि वत्स MatsP_25.49d मयतेजःसमाक्रान्तौ MatsP_129.6a मय त्वामसुरानपि MatsP_134.22d मयदानवचोदिताः MatsP_136.44d मयमभयपदैषिणं प्रपन्नं MatsP_134.33a मयम् असुरवीरसम्प्रवृत्तं विविधुः शस्त्रवरैर्हतारयः MatsP_140.40/b मयमायाविनिर्मितम् MatsP_129.2d मयमाहुर्यमप्रख्यं MatsP_137.10c मयमुत्थाय चाब्रवीत् MatsP_136.18d मयमूचुर्यमोपमाः MatsP_139.9d मयश्च त्रिपुरेश्वरः MatsP_138.54b मयस्तां तामसीं दहन् MatsP_175.18b मयस्तु käcanamayaæ MatsP_173.2a मयस्तु देवान्परिरक्षितारम् MatsP_135.79a मयस्तु सुखमासीने MatsP_134.8a मयस्त्वथ महासुरः MatsP_134.9b मयस्य चमसोद्भव MatsP_140.79d मयस्य cäjaliæ कृत्वा MatsP_136.18a मयस्य श्रुत्वा दिवि तारकाख्यो MatsP_135.82a मयस्यादितिनन्दनः MatsP_140.76d मयस्यापि पुरं महत् MatsP_130.11b मयस्यामयवर्जितम् MatsP_140.78f मयं देवः पितामहः MatsP_129.25d मयं दैत्यगणाधिपम् MatsP_129.22b मयः प्रहारं कृत्वा तु MatsP_136.1a मयः सभामाविवेश MatsP_131.20c मया कृतं शिशुभावे ऽपि राजन् MatsP_42.4b मया क्रोधपरीतया MatsP_158.3b मया गुप्तो रणे जम्भं MatsP_153.14a मया च श्राद्धकारिणा MatsP_16.20d मया चातिभयावहा MatsP_131.30d मया चेमां विप्रधर्मोक्तसीमां MatsP_25.63a मया तु प्रागुदाहृतम् MatsP_142.2b मया तुभ्यं निवेदितम् MatsP_10.34d मया तुभ्यं निवेदितम् MatsP_53.58d मया ते परिकीर्तितम् MatsP_9.26b मया दत्तः स धर्मात्मा MatsP_69.14c मया दत्तान्यदि नेष्टः क्रयस्ते MatsP_42.5b मया दत्तान्यदि नेष्टः क्रयस्ते MatsP_42.8b मया दत्तास्तवाद्भुताः MatsP_161.16b मयादिष्टानि विविशुर् MatsP_131.2c मया दृष्टं भवान्तरे MatsP_72.25d मया दृष्टो भयावहः MatsP_131.25d मया द्वैपायनेरितः MatsP_171.64d मयानुगं घोरगभीरगह्वरं यथा सिंहनादितम् MatsP_135.83/b मया पावक पुत्रकः MatsP_140.64b मयाप्युपायः स कृतो MatsP_154.53c मया प्रोक्ता रथैः सह MatsP_127.12b मया प्रोक्तो यथाक्रमम् MatsP_51.47d मया मतिमतां वराः MatsP_132.11b मया मतिविचारणम् MatsP_129.30b मया मायाबलकृता MatsP_137.14a मया मायाशतैर्युतः MatsP_157.18d मयायैव गृहार्थिने MatsP_140.82b मया विष्णुर्हरिः प्रभुः MatsP_171.65b मया शप्तो ऽस्यविदिते MatsP_158.8a मया सम्यक्प्रकाशितः MatsP_123.64b मया सर्वत्र सर्वदा MatsP_4.15b मया स वरदानेन MatsP_154.48a मया सह त्वं सुश्रोणि MatsP_47.175c मया संबोधिताः सर्वे MatsP_47.208a मयि संन्यस्य गम्यताम् MatsP_61.29d मयूखानीव दीप्तानि MatsP_150.227c मयूरबर्हवर्णश्च MatsP_113.17c मयूरं गुहवाहनम् MatsP_160.21b मयूरं शतचन्द्रं च MatsP_133.64a मयूरान् शतपत्त्रांश्च MatsP_118.46c मयेन तत्पुरं सृष्टं MatsP_130.6c मयेन त्रिपुरान्तरम् MatsP_131.19b मयेन निर्मिता वापी MatsP_136.26c मयेन निर्मिते स्थाने MatsP_131.10a मयेन मायानिहतास् MatsP_135.64c मयेन मायावीर्येण MatsP_135.62a मयेन वार्यमाणा अपि MatsP_131.47a मयेन विहितं पुरम् MatsP_130.7b मयेन विहितं पुरम् MatsP_130.9b मयेन सार्धं प्रमथैरभिद्रुताः MatsP_136.67b मयेनामयवर्जितः MatsP_134.16b मयेनासुरशिल्पिना MatsP_131.1b मये विवदमाने तु MatsP_137.9a मयैतत्किल कारितम् MatsP_21.36d मयैतत्प्राप्यते फलम् MatsP_21.38b मयैतद् दुष्कृतं कृतम् MatsP_7.63d मयैष लक्षितो दैत्यो MatsP_153.125a मयोक्तस्य विचारणे MatsP_154.177d मयोक्तास्तु समासतः MatsP_144.91d मयो दानवनायकः MatsP_134.25b मयो नाम दितेः पुत्रस् MatsP_133.7a मयो नाम महामायो MatsP_129.3c मयो मायाबलेनैव MatsP_135.66c मयो मायाविजनक MatsP_131.24c मयो मायाविनां वरः MatsP_136.11b मयो वचनमूर्जितम् MatsP_136.21b मयो विदार्येषुवरेण तूर्णम् MatsP_140.41b मयो ऽसौ दानवप्रभुः MatsP_137.13b मय्याश्रितानि सैन्यानि MatsP_150.24a मरकतासक्तवेदिकम् MatsP_119.27b मरणव्यवसायात्तु MatsP_154.273c मरणं ह्यतपस्यतः MatsP_154.290b मरणे च स्मरन्हरिम् MatsP_82.27d मरीचस्य तथा गुल्मैर् MatsP_118.26a मरीचिगर्भा नाम्ना तु MatsP_15.16a मरीचिमत्र्यङ्गिरसं MatsP_102.19a मरीचिरत्रिर्भगवानथाङ्गिराः MatsP_133.67c मरीचिर् अभवत् पूर्वं MatsP_3.6a मरीचिश्चापि दक्षश्च MatsP_154.352a मरीचिः कश्यपो ध्रुवः MatsP_127.24d मरीचेः कश्यपः पुत्रस् MatsP_171.30c मरीचेः कश्यपः पुत्रो ह्य् MatsP_154.351c मरुतश्चाश्विनावपि MatsP_153.25d मरुतस्ते ततो द्विजाः MatsP_7.65b मरुतः कश्यपाद्दितिः MatsP_6.47b मरुतः कृपया स्थिताः MatsP_49.26f मरुतो गगनेचराः MatsP_163.33d मरुतो दिव्यगन्धर्वैर् MatsP_174.32a मरुतो देवगन्धर्वा MatsP_162.8a मरुतो देववल्लभाः MatsP_7.1b मरुतो नाम ते नाम्ना MatsP_7.62c मरुतो वसवो ऽश्विनौ MatsP_9.29b मरुत्तस्तस्य तनयो MatsP_44.24c मरुत्वती पुरा जज्ञ MatsP_171.55a मरुत्वती मरुत्वतो MatsP_171.51c मरुत्वती वसुर् यामी MatsP_5.15c मरुत्वत्यां मरुत्वन्तो MatsP_5.17c मरुत्सोमेन तुष्टुवुः MatsP_49.29b मरुदेशमनिन्दिता MatsP_11.26b मरुद्भिर्दैवतैस्तथा MatsP_161.6b मरुद्भिर्भरतस्य तु MatsP_49.15d मरुद्भिर्भरतं प्रति MatsP_49.30d मरुद्भिर्वसुभिस्तथा MatsP_36.1d मरुद्भ्यो लोकपालेभ्यो MatsP_58.32c मर्कोटे मुकुटेश्वरी MatsP_13.32b मर्तव्यकृतबुद्धीनां MatsP_140.9a मर्तुं संग्रामशिरसि MatsP_150.103c मर्त्यलोकप्रकाशितम् MatsP_172.28d मर्त्यः श्रेष्ठां तपसा विद्यया वा MatsP_39.21b मर्त्या अथान्नेन क्षुधं जयन्ति MatsP_126.38d मर्त्ये स्वायम्भुवे ऽन्तरे MatsP_144.21b मर्त्यो वेत्ति विना सुरान् MatsP_21.23d मर्दतैनं हताश्रयम् MatsP_153.37b मर्दनं दैत्यविद्विषाम् MatsP_150.67d मर्मान्तरविसर्पिणा MatsP_150.84b मर्यादाभिः श्रुतेन च MatsP_124.100d मर्यादास्थापनार्थं च MatsP_142.74e मर्यादां कर्तुमर्हसि MatsP_154.510b मर्यादां वै स्थापितां सर्वलोके MatsP_25.63b मलयप्रसूता नद्यस् MatsP_114.30c मलयस्यैकदेशे तु MatsP_1.12a मलयस्यैकदेशे तु MatsP_61.37a मलंदरा नदी पुण्या MatsP_22.62c मलिनान्तरितां तनुम् MatsP_154.502b मलिनान्स्वल्पभूतिकान् MatsP_154.367d मल्लिकाकरवीरकैः MatsP_118.19b मल्लिका गन्धपाटला MatsP_81.28d मल्लिकाजातिपुष्पाद्यैर् MatsP_130.21a मल्लिका भद्रदारवः MatsP_161.61b मल्लिकाभिश्च पाटलैः MatsP_95.24d मल्लिकाशोककमलं MatsP_60.38a मसूरशणनिष्पाव- MatsP_15.37a महच्चैत्ररथं शुभम् MatsP_121.8b महतस्तमसः पारे MatsP_145.73c महतः प्रययौ जवात् MatsP_140.32d महतः संक्षयो भवेत् MatsP_61.11b महता तपसा युक्ता MatsP_47.171c महता तोयवर्षेण MatsP_163.26c महता स तु कोपेन MatsP_150.197a महतां पञ्चभूतानां MatsP_168.2c महतां वशमायाते MatsP_146.52a महती सप्तमी प्रोक्ता MatsP_122.74a महतो रजसो मध्ये MatsP_167.2a महतो ऽसावहंकारस् MatsP_145.69c महत् तत्त्वं प्रजायते MatsP_3.17b महत्तत्त्वं ह्यनन्तेन MatsP_123.52c महत्त्वे चैव उच्यते MatsP_145.27b महत्फलमिहोच्यताम् MatsP_69.3d महत् सत्त्वम् उदाहृतम् MatsP_2.37d महदद्भुतचित्रविचिगुणाः MatsP_154.32d महद्दानवजं भयम् MatsP_133.14b महद्भूतान्यधारयत् MatsP_123.52b महद्याति च वन्ध्यताम् MatsP_148.69d महन्मूर्धनि पातितम् MatsP_163.18b महर्षयश्च तान्दृष्ट्वा MatsP_143.11c महर्षयो वीतशोका MatsP_172.50a महर्षिगणसेविताम् MatsP_116.8b महर्षिम् अमितौजसम् MatsP_167.44d महर्षिर् अमितद्युतिः MatsP_154.134d महर्षीणामिदं गुह्यं MatsP_110.15a महस्तीव्रं तमोनुदम् MatsP_11.23d महाकायनिकेतनम् MatsP_174.46d महाकायाय दीप्ताय MatsP_47.154a महाकालत्वम् अगमत् MatsP_6.13c महाकालश्च पार्षदाः MatsP_135.51b महाकालेति विश्रुतः MatsP_155.8d महाकाले महेश्वरी MatsP_13.40d महाकोपा ह्यधार्मिकाः MatsP_144.34d महागिरेः संहननौ MatsP_170.4c महाग्राहमुखाश्चान्ये MatsP_163.4c महाघोरस्वराश्च ते MatsP_125.14b महाचलगुहानिभम् MatsP_152.19b महाजलाग्न्यादिसकुञ्जरोरगैर् MatsP_135.68a महाजीवनिकायस्य MatsP_1.30c महातापसमात्मजम् MatsP_171.26b महातेजा महाकृतिः MatsP_164.12b महात्मनस्तनुरुहचारुदर्शनम् MatsP_168.16d महात्मनः प्राणभृतः शरीरे MatsP_39.16d महात्मनः शरीरस्य MatsP_145.76a महात्मानो महाभागा MatsP_15.5a महात्मानो महाभागा MatsP_15.11a महादानं ततो दत्त्वा MatsP_112.5c महादुःखविचारणात् MatsP_154.175b महादेवरथं प्रति MatsP_136.52d महादेवस्तु योगिनाम् MatsP_85.5d महादेवस्य देवो ऽन्यः MatsP_133.49a महादेवस्य विश्रुतम् MatsP_106.28b महादेवस्य संवादे MatsP_54.2a महादेवं च फाल्गुने MatsP_56.2d महादेवं प्रपद्यत MatsP_47.80d महादेवाय धीमते MatsP_47.153d महादेवाय भीमाय MatsP_132.22a महादेवाय शर्वाय MatsP_47.134a महादेवेन सहिताम् MatsP_64.3e महादेवो ऽचलः स्थाणुर् MatsP_154.184a महाद्रुममिति स्मृतम् MatsP_122.25d महाधनपतिर्भवेत् MatsP_160.32d महाधनुर्धराश्चैव MatsP_142.61a महानदं च लौहित्यं MatsP_163.65c महानदीजलोपेतां MatsP_58.45a महानस्तो गिरिः स्मृतः MatsP_122.14d महानाभस्तथैव च MatsP_6.14d महान् आसीत् प्रजापतिः MatsP_4.46b महान् इति यतः ख्यातिर् MatsP_3.17c महानिम्बैस्तथा निम्बैर् MatsP_118.5a महानीलमयस्तम्भं MatsP_154.479c महानीलानि पार्थिव MatsP_119.13b महानुभावः स तु मद्रनाथः MatsP_117.21b महान्कालो ऽभ्यवर्तत MatsP_131.16d महान् दिक्सम्भ्रमस् तथा MatsP_4.25b महान्परिगतः परः MatsP_145.83d महापद्मश्च वीर्यवान् MatsP_163.56d महापातककर्माणो MatsP_169.13c महापातकनाशनम् MatsP_89.1d महापातकनाशनम् MatsP_101.1d महापातकनाशनम् MatsP_101.3d महापातकनाशनम् MatsP_101.83f महापातकनाशनम् MatsP_109.2b महापातकयुक्तो ऽपि MatsP_89.9c महापातकसम्भवे MatsP_105.22d महापातकिकिल्बिषात् MatsP_103.9b महापातकिनामपि MatsP_106.53f महापौरवनन्दनः MatsP_49.72d महापौरवपुत्रस्तु MatsP_49.73a महापौरववर्धनः MatsP_49.77b महाप्रपातसम्पात- MatsP_117.17a महाप्रभा मे मुखजेति जप्त्वा MatsP_139.27b महाप्रलयकालान्त MatsP_2.25a महाप्राज्ञ त्वया दृष्टः MatsP_143.18a महाफलानि यस्त्यक्त्वा MatsP_101.62a महाबलपराक्रमम् MatsP_20.20b महाबलपराक्रमम् MatsP_21.14b महाबलपराक्रमाः MatsP_50.79d महाबलपराक्रमाः MatsP_163.32d महाबलश्चित्रविभूषणाम्बरः MatsP_148.101b महाबलं भावनं च MatsP_162.27c महाबला महाकाया MatsP_6.15c महाबला महासत्त्वा MatsP_113.65a महाबाहो महाराज MatsP_162.4a महाबुद्धे मनोगतम् MatsP_146.2f महाबोधिः पाटला च MatsP_22.32c महाब्राह्मणसेविताम् MatsP_116.3b महाभाग्यं हि धर्मस्य MatsP_108.6a महाभितापप्रशमैकहेतुकम् MatsP_154.399b महाभूततरङ्गौघं MatsP_172.31a महाभूतपतिः पञ्च MatsP_165.23a महाभूतप्ररोहणम् MatsP_172.27d महाभूतविपर्यये MatsP_164.11d महाभूतविभावनः MatsP_168.9d महाभूतोपमाः पुत्राश् MatsP_49.35c महाभूमिपतिर्भवेत् MatsP_106.41d महाभूमिप्रमाणं च MatsP_113.2a महामदजलस्रावे MatsP_153.23a महामनास्तु द्वौ पुत्रौ MatsP_48.15a महामनाः सुतस्तस्य MatsP_48.14a महामुकुटभूषणम् MatsP_148.28d महामृतमयी वापी ह्य् MatsP_136.23a महामेघरवा नागा MatsP_148.89c महामेरोः समन्ततः MatsP_113.19b महामेरौ त्रयस्त्रिंशत् MatsP_114.83c महाम्बुधिजलोदरे MatsP_154.447d महायुद्धमुपस्थितम् MatsP_163.47d महायोगित्वमायुश्च MatsP_48.26c महायोगी तु स बलिर् MatsP_48.24a महारजतवाससः MatsP_114.72b महारजतसंकाशा MatsP_114.66c महारत्नसमन्वितम् MatsP_153.160d महारथा महेष्वासा MatsP_43.6c महारथो magadharì MatsP_50.27a महाराज ब्रवीम्यहम् MatsP_112.7b महाराजः पुरूरवाः MatsP_116.3d महाराजः पुरूरवाः MatsP_118.73b महारुद्रं महालिङ्गं MatsP_22.33c महारूपगुणान्विताः MatsP_154.526d महार्णवसरःसु वै MatsP_167.2b महार्णवाः कुरुत शिलोपमं पयः MatsP_154.455a महार्णवे व्यपगतचन्द्रभास्करे MatsP_167.67d महार्था ये हि निष्कम्पा MatsP_154.219c महार्थाः सिद्धसर्वार्था MatsP_154.40a महालये महाभागा MatsP_13.43c महालिङ्गे तु कपिला MatsP_13.32a महालोकप्रकाशिते MatsP_154.88d महालोकमयं रथम् MatsP_134.22b महावराहस्य पुनर् MatsP_53.39a महावर्णौ महाहिमौ MatsP_119.1b महावाजसनेयकः MatsP_50.63d महाविवृतताम्राक्षौ MatsP_170.4a महावीते तथैव च MatsP_123.26d महावीर्या धनुर्भृतः MatsP_44.28b महावृषं गणतुमुलाहितेक्षणं MatsP_154.452c महावैश्वानरं साम MatsP_93.102c महाव्रतमिदं नाम MatsP_101.53e महाशनीं वज्रमयीं MatsP_153.110a महाशब्दैः समन्ततः MatsP_117.3b महाशालनदी तथा MatsP_22.41b महाशालस्य धार्मिकः MatsP_48.14b महाशालं तथैव च MatsP_22.33b महाशालो ऽभवत्सुतः MatsP_48.13b महाशैलसमाकृतिः MatsP_153.112d महासत्त्वान्यपि विभुं MatsP_166.17a महासत्त्वा महाबलाः MatsP_113.49d महासत्त्वा महाबलाः MatsP_113.53b महासत्त्वौ बभूवतुः MatsP_46.22d महासने मुनिवरो MatsP_154.122a महासिंहरवो देवो MatsP_148.85c महासिंहासने स्थितम् MatsP_148.29b महासुरा द्वादशसु MatsP_47.73a महासुराः सागरतुल्यवेगा MatsP_138.30c महासेनो गिरिश्चैव MatsP_163.80c महास्त्रभिन्नहृदयः MatsP_153.127c महाहवविमर्देषु MatsP_150.69c महाहिमनिपातेन MatsP_150.137c महितत्वान्महच्छब्दो ह्य् MatsP_124.5c महिमानमवर्धयत् MatsP_154.433d महिमानं निरीक्ष्य सः MatsP_43.23d महिषस्थावरात्मनाम् MatsP_145.11d महिषस्य तु गोमायुः MatsP_148.47a महिषस्यातिरंहसा MatsP_150.132d महिषस्याथ ससृजे MatsP_152.21a महिषं gajarìiva MatsP_140.30d महिषं चातिदारुणम् MatsP_133.63b महिषं पतितं दृष्ट्वा MatsP_152.23a महिषं महिषस्यापि MatsP_122.68a महिषः कुञ्जरो मेघः MatsP_148.42c महिषान् गवयान् वृषान् MatsP_118.55d महिषान्निष्पतिष्यतः MatsP_150.9b महिषासुर मत्तस्त्वं MatsP_152.23c महिषी त्व् ajamŬhasya MatsP_50.17a महिषी भीषिता दीना MatsP_147.10c महिषीं नहुषात्मज MatsP_30.32d महिषीं हर्षिताननः MatsP_147.19b महिषे शुम्भदानवः MatsP_152.25b महिषो ऽचलसंनिभः MatsP_152.22b महिषो दानवेन्द्रस्तु MatsP_150.113a महिषो दानवेश्वरः MatsP_152.17b महिषो नाम यो ऽप्सुजः MatsP_122.60b महिषो निष्प्रयत्नस्तु MatsP_150.138c महिषो ऽभ्यहनद्धृदि MatsP_152.18d महिषो मेघसंनिभः MatsP_122.59b महिषो हरिमर्दयन् MatsP_152.18b महिष्मान्नाम पार्थिवः MatsP_43.10b महिष्या हृदयेन तु MatsP_154.144b मही कालमही चैव MatsP_163.64a मही च कालश्च शशी नभश्च MatsP_163.95a महीधरं तम् आयान्तं MatsP_153.204a महीधरा नागगणा MatsP_163.54c महीधरान्सर्वनागान् MatsP_171.63a मही पुष्करसंभवा MatsP_169.15b महीमण्डलमध्ये तु MatsP_121.10a मही यत्र हिरण्मयी MatsP_105.9b महीशो हरिरच्युतः MatsP_168.14b महीं कृत्वा तु käcanÅm MatsP_101.52b महीं गत्वा रसातलात् MatsP_166.3b महेन्द्रजालमाश्रित्य MatsP_150.167c महेन्द्रतनयाः सर्वाः MatsP_114.31e महेन्द्रतुल्याशनिवज्रवेगाः MatsP_162.33b महेन्द्रनन्दीश्वरषण्मुखा युधि MatsP_136.68b महेन्द्रपुरसंनिभम् MatsP_31.1b महेन्द्रप्रमुखाः सर्वे MatsP_154.481a महेन्द्रमनिले तद्वद् MatsP_97.7c महेन्द्रवपुषः सर्वे MatsP_161.85a महेन्द्रस्तोयदैः सार्धं MatsP_163.26a महेन्द्रस्य गिरांपतिः MatsP_148.64b महेन्द्रस्य निवेशनम् MatsP_154.113b महेन्द्रस्य महात्मनः MatsP_148.61b महेन्द्रस्यामरावत्याम् MatsP_124.31c महेन्द्रं च तथा पुण्यम् MatsP_22.43a महेन्द्रेण निवर्तितः MatsP_47.52b महेन्द्रेणानुपाल्यते MatsP_47.60b महेन्द्रेणामृतस्यार्थे MatsP_174.42c महेन्द्रो देवसत्तमः MatsP_163.98b महेन्द्रो मलयः सह्यः MatsP_114.17c महेन्द्रो व्यकम्पद्रथोपस्थ एव MatsP_153.183d महेशानं प्रजापतिम् MatsP_132.14d महेश्वरमतः परम् MatsP_95.20b महेश्वररथं ह्येकं MatsP_139.7a महेश्वरशिरोभ्रष्टा MatsP_106.56c महेश्वरेणाथ चतुर्मुखेण MatsP_23.35a महोत्कण्ठा हिमाद्रिजा MatsP_154.426d महोल्केव दिवश्च्युता MatsP_163.14d महोल्केवाद्रिकन्दरे MatsP_150.74d महौषधिगणाबद्ध- MatsP_154.87c मा क्लेशे दुस्तरे विश MatsP_147.17b माक्षीकभद्रसरसाथ वनेन तद्वद् MatsP_83.25a मागधाङ्गांस्तथैव च MatsP_121.50b मागधाश्च महाग्रामा MatsP_163.66c मागधाः परिकीर्तिताः MatsP_50.34b मा गान्मन्युवशं शुक्रो MatsP_29.21c माघमासस्य दशमी MatsP_69.21a माघमासस्य सप्तमी MatsP_17.7d माघमासस्य सप्तम्यां MatsP_17.9c माघमासे गमिष्यन्ति MatsP_107.7c माघमासे गमिष्यन्ति MatsP_112.16c माघमासे तु सम्प्राप्ते MatsP_63.2a माघमास्युषसि स्नानं MatsP_101.36a माघस्यामलपक्षे तु MatsP_79.2a माघादिक्रमशो दद्याद् MatsP_63.20c माघे कृष्णतिलांस्तद्वत् MatsP_60.36a माघे कृष्णतिलैः स्नात्वा MatsP_75.2a माघे निश्यार्द्रवासाः स्यात् MatsP_101.78a माघे महेश्वरं देवं MatsP_56.2c माघे मासे ऽथवा चैत्रे MatsP_101.53a माङ्गल्याचारसेवनम् MatsP_52.9d माङ्गल्यानि च सर्वाणि MatsP_17.69c मा चपले मदनव्यतिषङ्गं MatsP_154.474a मा च याचिष्म कंचन MatsP_16.51b माण्डव्ये माण्डवी नाम MatsP_13.41c मातङ्गे ऽचलसंस्थिते MatsP_153.22d मातरं पितरं चैव MatsP_109.21a मातरं पूर्णमानसः MatsP_158.10b मातरं मा परित्यज्य MatsP_157.1a मातरः प्रथमं पूज्याः MatsP_17.66a मातरः प्रेरयन् काम- MatsP_154.449a मातरो गोषु मातरः MatsP_146.19b मातंगानां च बृंहितैः MatsP_149.2d मातंगाः समदा इव MatsP_131.8b मातंगेनापरो हस्ती MatsP_149.6c मातः किं करवाण्यहम् MatsP_146.44d माता कायावरोहणे MatsP_13.47b मातापितृभ्यां त्यक्तं तु MatsP_49.26c मातापितृभ्यां न करोति कामान् MatsP_148.36a मातापित्रोर्वचनकृद् MatsP_34.21a मातापित्रोर्हितः सदा MatsP_34.26b मातापुत्रावभीतकौ MatsP_146.48d माता भस्त्रा पितुः पुत्रो MatsP_49.12c मातामहपितामहौ MatsP_141.6d मातामहं कौतुकादिन्द्रकल्पम् MatsP_42.21b मातामहं सर्वगुणोपपन्नं MatsP_38.12c मातामहो भवतां सुप्रकाशः MatsP_42.22d माता मे स्नेहवत्सला MatsP_158.1b माताम्ररिष्टकाक्षोटैर् MatsP_118.6c माता सखीमुखेन तु MatsP_154.142b माता सिद्धपुरे लक्ष्मीर् MatsP_13.45a मातुरन्तिकमागच्छद् MatsP_146.47c मातुरर्थे गरुत्मता MatsP_122.15d मातुराज्ञा कृता मया MatsP_146.53b मातुराज्ञामृताह्लाद- MatsP_155.34a मातुर्वै वदनेरितम् MatsP_146.35d मातुलेति च विह्वलम् MatsP_140.66b मातृभ्रातृपितृस्वसृ- MatsP_15.22a मातृभ्रातृविनाशकः MatsP_18.24b मातृस्नेहेन पालय MatsP_11.7b मातृहीनान् प्रजापतेः MatsP_3.9b मातॄणां वैष्णवी मता MatsP_13.51d मा ते ऽस्तु मनसो भ्रमः MatsP_158.6b मात्रा देव सकोपया MatsP_11.13d मात्रालब्धेक्षराणि च MatsP_142.3f मात्राः सर्वाः क्रमेण तु MatsP_16.42b मात्स्यं पुराणमखिलं MatsP_1.10c मादृशी तादृशं शिवम् MatsP_154.327d माद्रवत्यां तु जनिताव् MatsP_46.10a माद्री कुन्ती तथा चैव MatsP_50.48c माद्री युधाजितं पुत्रं MatsP_45.2a माद्र्यश्विभ्यामजीजनत् MatsP_50.50d माधवस्य सिते पक्षे MatsP_77.2a माधवः प्रीयतामिति MatsP_70.43d माधवाय नमः कटिम् MatsP_81.7b माधवायेत्युरो विष्णोः MatsP_99.8a माधवेन समन्वितः MatsP_22.9b माधव्यै च तथा नाभिम् MatsP_64.6a माधुर्यभूताभरणा महान्तः MatsP_139.36c मानमोहसमन्वितः MatsP_143.15f मानवस्य तु वंशे तु MatsP_144.59c मानवस्य प्रसङ्गेन MatsP_53.40a मानवानां शुभैर्ह्येतैर् MatsP_126.30c मानशिलेन कल्केन MatsP_154.542c मानसस्य तु पृष्ठतः MatsP_124.21d मानसस्य तु मूर्धनि MatsP_124.22d मानसस्यैव मूर्धनि MatsP_124.23d मानसं नाम तत्तीर्थं MatsP_107.2a मानसं सिद्धसेवितम् MatsP_121.16d मानसानसुरानृषीन् MatsP_170.8d मानसायेति वै मौलिं MatsP_70.38a मानसाश्चौरसाश्च वै MatsP_145.84d मानसास्तस्य धीमतः MatsP_4.26b मानसी कन्यका नदी MatsP_14.2d मानसी दिवि राजते MatsP_15.15b मानसी दिवि विश्रुता MatsP_15.5d मानसीं सिद्धिमास्थिताः MatsP_122.102b मानसीं सिद्धिमास्थिताः MatsP_123.20d मानसे कुमुदा नाम MatsP_13.26e मानसे चक्रवाकास्ते MatsP_20.17a मानसे मिलिताः सर्वे MatsP_21.35c मानसे साम्प्रतं स्थिताः MatsP_15.27d मानसोत्तरपृष्ठे तु MatsP_124.24c मानसोत्तरमूर्धनि MatsP_124.20d मानसोत्तरमेरोस्तु MatsP_124.45a मानसो ब्रह्मणः पुत्रो MatsP_146.15a मा नस्त्वं त्यज भार्गव MatsP_47.209d मानहीनाधिकं कुण्डम् MatsP_93.91c मानाग्निहोत्रमुत मानमौनं MatsP_39.25c मानितं च विशेषतः MatsP_34.23b मानुषस्य त्वया तदा MatsP_15.9d मानुषस्य शरीरस्य MatsP_145.14c मानुषः काय उच्यते MatsP_145.16b मानुषाच्च सरीसृप्यां MatsP_154.151c मानुषाणां कलौ स्मृतम् MatsP_145.6b मानुषाणां शतं यच्च MatsP_142.11c मानुषाणि तु तानि वै MatsP_144.79d मानुषाण्येव सर्वशः MatsP_144.61d मानुषास्तान्निबोधत MatsP_142.24b मानुषाः सप्त यान्यास्तु MatsP_47.240c मानुषेण तु संज्ञिता MatsP_142.25f मानुषेण निबोधत MatsP_142.30b मानुषेण प्रकीर्तितः MatsP_142.12d मानुषेण प्रकीर्तिता MatsP_142.28b मानुषेण प्रकीर्तिता MatsP_142.32d मानुषेण प्रमाणतः MatsP_142.13b मानुषेण प्रमाणतः MatsP_142.27f मानुषेण विभाव्यते MatsP_142.7f मानुषेणैव मानेन MatsP_142.8a मानुषेषूपपत्स्जसे MatsP_47.105d मानुषेष्विह जयते MatsP_47.1d मानुषेष्विह जायते MatsP_47.34b मानेनाधीतमुत मानयज्ञः MatsP_39.25d मानो दर्पो ऽक्षमा बलम् MatsP_144.4d मान्धाता चक्रवर्ती तु MatsP_47.242c मान्धाता च ततो ऽभवत् MatsP_12.34d मान्धातुर्जननी शुभा MatsP_49.8d मान्धातुः पुरुकुत्सो ऽभूद् MatsP_12.35a मान्यः शुक्रः पिता तव MatsP_26.8b मा भैर्वत्स न भेतव्यम् MatsP_167.37a मा भैष्ट धारयिष्यामि MatsP_47.64a मा भैष्ट मरुतां गणाः MatsP_172.44d मामकेनैष वो ऽसुराः MatsP_47.195b मामद्य त्यक्तजीवितः MatsP_167.40b मामनुध्याय तत्त्वेन MatsP_32.40c मामब्रवीत्तदा शुक्रो MatsP_31.15a मा मातुर्जनकस्य वै MatsP_68.28d मामेवमुक्तवांस्तस्मात् MatsP_48.41c मायया कालनेमिनः MatsP_150.151b मायया मयनिर्मिताम् MatsP_136.25b मायया विदधाति सः MatsP_131.6d मायया स दितेः सुतः MatsP_140.34b मायया ससृजे वापीं MatsP_136.11c मायया संवृतं गुरुम् MatsP_47.180b मायया संवृतः प्रभुः MatsP_47.178d मायाकारः कारणं त्वं प्रसिद्धो MatsP_154.10c मायाच्छन्नस्तु योगवित् MatsP_47.52d मायानां जनको ऽसुरः MatsP_129.3d मायापाशैर्विमुक्तास्तु MatsP_175.15a मायापुर्यां कुमारी तु MatsP_13.33a मायाममोघामाश्रित्य MatsP_150.109c माया मयविकल्पिता MatsP_175.19b मायामेतां हनिष्यामि MatsP_175.75c मायामौर्वीं समासाद्य MatsP_175.20a मायायां युधि दानवः MatsP_163.27b माया येन प्रवर्तिता MatsP_10.21d मायावी दानवर्षभः MatsP_136.1b मारीचस्य परिग्रहे MatsP_6.23b मारीचात्कश्यपादाप MatsP_6.5c मारीचिर् मेघवांश्चैव MatsP_6.18a मारीचो ऽजनयत्पुरा MatsP_6.24b मारीषा नाम विश्रुता MatsP_4.49b मारुतप्रतिघातार्थं MatsP_153.108c मारुतश्च सुखस्पर्शो MatsP_154.100c मारुतश्छिद्रसंभवः MatsP_168.5b मारुतं तमचोदयन् MatsP_154.27d मारुतः परुषो ववौ MatsP_151.29b मारुतः सुसुखो ववौ MatsP_161.72b मारुताच्च वृकोदरः MatsP_50.49d मारुताभ्यामुपेक्षिताः MatsP_61.5d मारुतावमराधिपः MatsP_61.8b मारुताविद्धफेनौघम् MatsP_43.34c मारुतेन महीतले MatsP_61.3b मारुतेन समं त्वया MatsP_61.15b मारुतेन समं लोके MatsP_61.16c मारुतो ऽमितविक्रमः MatsP_153.24b मा रूपं तपसा दह MatsP_154.422d मार्कण्डेयकुतूहलम् MatsP_167.13d मार्कण्डेयपुरःसरः MatsP_47.241d मार्कण्डेयम् इहोच्यते MatsP_53.26d मार्कण्डेयस्ततस्तस्य MatsP_167.17a मार्कण्डेयस्य धीमतः MatsP_167.30b मार्कण्डेयं महामुनिम् MatsP_167.66b मार्कण्डेयः सविस्मयः MatsP_167.35b मार्कण्डेयाखिलं जगत् MatsP_167.62b मार्कण्डेयावधारय MatsP_167.62d मार्कण्डेयेति मामुक्त्वा MatsP_167.40c मार्कण्डेयेन कथितं MatsP_53.26a मार्कण्डेयेन कथितं MatsP_103.1c मार्कण्डेयो ऽतिविस्मयः MatsP_167.26b मार्कण्डेयो ऽन्ववैक्षत MatsP_167.18d मार्कण्डेयो महातपाः MatsP_103.14b मार्कण्डेयो महातपाः MatsP_112.18b मार्कण्डेयो महातपाः MatsP_167.46d मार्कण्डेयो महानृषिः MatsP_2.13b मार्कण्डेयो महामुनिः MatsP_112.4b मार्कण्डेयो महामुनिः MatsP_167.41b मार्कण्डेयो मुनिस्त्वाह MatsP_167.37c मार्कण्डेयो विशङ्कितः MatsP_167.20b मार्गणं मकरध्वजः MatsP_154.243b मार्गणैर्दशभिर्धनुः MatsP_150.53b मार्गणैर् बर्हिपत्त्राङ्गैस् MatsP_150.53c मार्गत्वगुत्तरासङ्ग- MatsP_154.542a मार्गममुं विवृतीकरणाय MatsP_154.476d मार्गमाणः सुतां वने MatsP_27.28d मार्गवा गेयमालवाः MatsP_114.44f मार्गशीर्षत्रयोदश्यां MatsP_95.6a मार्गशीर्षादिमासेषु MatsP_95.19a मार्गशीर्षाषाढमासाभ्यां MatsP_56.8a मार्गशीर्षे च फाल्गुने MatsP_99.2b मार्गशीर्षे शुभे मासि MatsP_76.2a मार्गशीर्षे शुभे मासि MatsP_96.2a मार्गशीर्ष्यां विधानेन MatsP_53.29c मार्गं निशि निशाचरः MatsP_163.35b मार्गाच्चेव विमार्गताम् MatsP_134.19b मार्गाः पुरे लोहितकर्दमालाः MatsP_138.34a मार्गे मासे तु गोमूत्रं MatsP_60.35c मार्गे वै दक्षिणे पुनः MatsP_124.60b मार्जारमृगभीमास्यान् MatsP_135.30a मार्जाराणां यथाखुकः MatsP_131.45b मार्जारान् वायुवेगिनः MatsP_118.54d मार्जितैश्च शिलाशितैः MatsP_152.11b मार्तण्डमुत्तरे विष्णुम् MatsP_98.6a मार्तण्डस् तेन संस्मृतः MatsP_2.36b मार्तण्डं पश्चिमे दले MatsP_97.9b मार्तण्डः समजायत MatsP_2.35d मार्तण्डायेति चानले MatsP_74.8b मार्तण्डो वृषवाहनः MatsP_52.21b मालतीकृतशेखरः MatsP_70.4d मालती शतपत्त्रिका MatsP_60.39d मालमुष्ट्रं समास्थितः MatsP_148.54d मालम्बिद्रुमसानुकम् MatsP_154.234d मालवाश्च करूषाश्च MatsP_114.52a मालवाः काशिकोसलाः MatsP_163.67b मालिकाकुलवेदिकम् MatsP_154.515d माली याति मयश्च सः MatsP_138.55b मालेवोज्ज्वलदर्शना MatsP_163.15d माल्यवस्त्रविभूषणः MatsP_101.36d माल्यवस्त्रविभूषणैः MatsP_68.25d माल्यवस्त्रविभूषणैः MatsP_101.47b माल्यवस्त्रविभूषितम् MatsP_61.45b माल्यवान्नाम पर्वतः MatsP_113.35b माल्यवान्वै सहस्रैक MatsP_113.36a माल्याम्बरा वा चतुरो ऽप्यशक्तः MatsP_98.11d मावमंस्थाः शकुन्तलाम् MatsP_49.13b मा विचित्रं मनः कृथाः MatsP_30.12d मा शक्र मोहमागच्छ MatsP_153.125c मा शङ्कां पुत्र भावय MatsP_158.7b मासमेकं तु यः स्नायात् MatsP_108.14c मासमेकं पुमान्वीरः MatsP_12.12a मासमेवं द्विजोत्तमान् MatsP_70.57b मासयोर्निवसन्ति ते MatsP_126.21b मासयोश्च त्विषोर्जयोः MatsP_126.16d मासयोः शुचिशुक्रयोः MatsP_126.9b मा सर्वान्दोषदानेन MatsP_155.21a मासश्राद्धभुजस्तु वै MatsP_141.65d मासश्राद्धं हि भुञ्जानास् MatsP_141.65a मासस्य मध्ये स नृपः प्रविष्टस्तदाश्रमं रत्नसहस्रचित्रम् MatsP_120.41/a मासं këÂhÃmudagdinÃt MatsP_124.44b मासं प्रीणाति वै सर्वान् MatsP_17.30c मासं भूमिपतिर्भवेत् MatsP_106.40d मासं सुधाभिः स्वधया पितॄणाम् MatsP_126.39b मासानेकादशैव तु MatsP_17.33d मासान्पञ्चदशैव तु MatsP_17.34d मासाश्चैवाधिकास्तु ष MatsP_142.32b मासि मासि ददन्नरः MatsP_63.27d मासि मासि दिवं नृपः MatsP_141.1b मासि मासि यथाक्रमम् MatsP_126.1b मासि मासि विशेषतः MatsP_141.21b मासि मासि व्रतं चरेत् MatsP_7.21b मासि मासि व्रतं चरेत् MatsP_74.15d मासि मासि शतं समाः MatsP_28.6b मासि मासि सदा नरः MatsP_80.7b मासि मासि सदार्चयेत् MatsP_63.14d मासि मासि समाचरेत् MatsP_77.9b मासि मासि समाचरेत् MatsP_81.24b मासि मासि समाचरेत् MatsP_98.9b मासि श्राद्धचिकीर्षया MatsP_141.8b मासेन तच्चामृतमस्य मृष्टं MatsP_126.37a मासेषु क्रमशः स्मृतम् MatsP_60.39b मासेषु पक्षद्वितयं MatsP_64.18c मासोपवासी यो दद्याद् MatsP_101.51a मासौ द्वौ देवताः सूर्ये MatsP_126.13a मासौ द्वौ द्वौ क्रमेण च MatsP_126.2d मास्तु दाम्पत्यभेदनम् MatsP_71.7d माहात्म्यमधिकं हरेः MatsP_53.68b माहात्म्यमधिकृत्य च MatsP_53.39b माहात्म्यं कथयामास MatsP_53.47c माहात्म्यं कथ्यते त्वया MatsP_106.1b माहात्म्यं च प्रभावं च MatsP_48.31c माहात्म्यं च विधिं तस्य MatsP_72.26a माहात्म्यं चाधितिष्ठतोः MatsP_61.14d माहात्म्यं पठते नरः MatsP_112.6b माहात्म्यं पुनरेव तु MatsP_105.1b माहात्म्यं पुनरेव तु MatsP_107.1b माहात्म्यं पुनरेव तु MatsP_110.1b माहात्म्यं भुवनस्य च MatsP_53.66b माहात्म्यं रविनन्दनः MatsP_164.3b माहात्म्यं विस्तरेण च MatsP_164.1b माहात्म्यात्तपसा विप्राः MatsP_23.4c माहात्म्यात्तमुवाच सा MatsP_48.55b माहात्म्ये चैव पठ्यते MatsP_134.17d माहिष्मत्यां बबन्ध च MatsP_43.38b माहिष्मत्यां महाद्युतिः MatsP_43.29b माहेन्द्र्यामस्तमेव च MatsP_124.30b माहेश्वरो वटो भूत्वा MatsP_111.10a मां खेदयसि केशव MatsP_1.27b मां त्वं प्रविश भद्रं ते MatsP_47.97c मां पुत्रकामः प्रथमं MatsP_167.43a मां प्रतीक्षत दानवाः MatsP_47.80b मां ब्रह्मापि हि देवेशो MatsP_167.39c मां रक्तैस्तर्पयिष्यति MatsP_154.437d मां रोदिष्ट पुनः पुनः MatsP_7.58b मां विहाय विनेष्यता MatsP_20.34b मांसतैलविवर्जितम् MatsP_78.6d मांसशोणितकर्दमा MatsP_153.134b मांसशोणितपूरिता MatsP_135.41d मांसस्याग्नौ जुहावासौ MatsP_148.12c मांसाहारा भवन्ति हि MatsP_144.75b मित्रत्वम् अगमद् देवैर् MatsP_24.25c मित्रत्वमस्य सुदृढं MatsP_154.579c मित्रदेवी यशोधरा MatsP_44.73b मित्रबाहुः सुनीथश्च MatsP_47.19c मित्रवान्मित्रविन्दश्च MatsP_47.19a मित्रविन्दा च कालिन्दी MatsP_47.14a मित्रविन्दा वराङ्गना MatsP_47.19b मित्रश्च वरुणश्च वै MatsP_126.6d मित्रश्चापानमाश्रितः MatsP_127.24b मित्रः शनिर्वा हुतभुग् MatsP_68.28a मित्रः शापमदात्तदा MatsP_61.30b मित्राणि गुरुलाघवैः MatsP_154.44b मित्रावरुणयोर्वीर्याद् MatsP_61.19a मित्रावरुणयोः पुत्र MatsP_61.50c मित्रेण मधुना सह MatsP_154.241d मित्रेण वरुणेन च MatsP_61.31d मित्रेणाहं वृता पूर्वम् MatsP_61.29a मित्रेणाहूय सोर्वशी MatsP_61.27b मित्रो ऽथ वरुणो यमः MatsP_6.4b मिथुनस्य च वर्जनात् MatsP_124.108b मिथुनं तत्प्रचक्षते MatsP_4.8b मिथुनं तत्र संभृतं MatsP_50.10c मिथुनानि चतुर्विंशद् MatsP_62.32a मिथुनानि तदार्चयेत् MatsP_81.20d मिथुनानि तु ताः सर्वा ह्य् MatsP_144.86a मिथुनानि प्रजायन्ते MatsP_113.74a मिथुनान्यम्बरादिभिः MatsP_60.43b मिथ्याचरणधर्मेषु MatsP_32.35c मिथ्या वदन्तं ह्य् अनृतं हिनस्ति MatsP_31.17d मिश्रकेशी च रम्भा च MatsP_161.75a मिषतां देवतानां हि MatsP_47.112c मिषतां सर्वभूतानां MatsP_47.99c मिष्टं पूतं च सर्वदा MatsP_16.45b मीने चोपागते रवौ MatsP_53.44d मीमांसान्यायविद्याश् च MatsP_3.4c मीमांसां धर्मशास्त्रं च MatsP_53.6a मुकुटं चानलोल्बणम् MatsP_154.438b मुकुटं तत्स्वके रथे MatsP_150.107b मुकुटं परिवार्य तम् MatsP_150.104d मुकुटं रत्नमण्डितम् MatsP_150.102b मुकुटं विश्ववासिन्यै MatsP_63.7a मुकुटा ह्रादिकापि च MatsP_114.26d मुकुटे सत्यवादिनी MatsP_13.49d मुकुटैरपि चोत्कटैः MatsP_136.29d मुक्तकण्ठा पिनाकिना MatsP_155.3b मुक्तनानायुधोदग्र- MatsP_153.109a मुक्तये केवलाय च MatsP_47.135b मुक्तरक्तं स्ववाहनम् MatsP_160.22b मुक्ताकलापैर्लम्बद्भिर् MatsP_130.20c मुक्ताजालपरिष्कारं MatsP_154.480a मुक्ताजालपरिष्कारो MatsP_148.93c मुक्ताफलविभूषितम् MatsP_135.55b मुक्ताफलसहस्रेण MatsP_90.1c मुक्ताफलानि मुक्तानां MatsP_119.18a muktÃphalëÂakayutaæ MatsP_57.20a muktÃphalëÂakayutaæ MatsP_95.28a मुक्ताफलेन्दूपलवज्रयुक्ताम् MatsP_54.21d मुक्तावलीदामसनाथकक्षा MatsP_162.34c मुक्तिकामस्य चानघ MatsP_57.25b मुक्तिज्ञानं ददौ परम् MatsP_49.68b मुक्तो ऽपि लेपभागित्वं MatsP_18.29a मुक्तो ऽहं चाद्य किल्बिषात् MatsP_108.20b मुक्त्वा कुजम्भो धनदं MatsP_150.92c मुक्त्वा चक्रायुधं देवं MatsP_133.49c मुक्त्वात्मानं ततो ऽसौ वै MatsP_48.87c मुक्त्वा त्रिदैवतमयं MatsP_140.47a मुक्त्वा त्रिनेत्रं भगवन्तमेकम् MatsP_129.36d मुक्त्वा त्व् अरण्ये स्वशरीरधातून् MatsP_40.7d मुक्त्वा नादं स भैरवम् MatsP_153.58d मुक्त्वा सप्तदिनं शिशुम् MatsP_153.11d मुक्त्वैकं वरदं स्थाणुं MatsP_134.13c मुख एव दिवाकरः MatsP_11.34d मुखमिन्दुमुखायेति MatsP_95.10a मुखं दर्पणवासिन्यै MatsP_62.13c मुखं पद्ममुखायेति MatsP_7.17c मुखं यः सर्वदेवानां MatsP_67.10a मुखं विश्रान्तिमैच्छत MatsP_150.47b मुखे निबद्धं निरृतिं वहन्तम् MatsP_36.9d मुखेभ्यः ससृजुः श्वासान् MatsP_133.58c मुचुकुन्दश्च विख्यातः MatsP_12.35c मुचुकुन्दैस्तथा कुन्दैर् MatsP_118.11c मुच्यते नात्र संशयः MatsP_105.1d मुच्यते नात्र संशयः MatsP_107.1d मुच्यते सर्वपापेभ्यः MatsP_106.26c मुच्यते सर्वपापेभ्यः MatsP_108.14e मुच्यते सर्वपापेभ्यः MatsP_108.34c मुच्यते सर्वपापेभ्यो MatsP_108.5c मुच्यते सर्वपापेभ्यो MatsP_112.6e मुच्यन्ते ब्रह्मणा सहा MatsP_9.38d मुच्यसे नन्दिकेश्वर MatsP_140.20d मुञ्च तातेति च पुनः MatsP_48.47e मुञ्चद्भिरद्भुताकारैर् MatsP_153.84c मुञ्चन्तो भैरवान्रवान् MatsP_150.65b मुञ्चमाना यथाक्रमम् MatsP_126.35b मुञ्च मां बलिनां वर MatsP_48.46d मुञ्चैनं पुत्र देवेन्द्रं MatsP_146.49c मुण्डाः शुङ्गास्तथैव च MatsP_163.66d मुदिताश्चैव दानवाः MatsP_131.9d मुदितास्ते दिदृक्षवः MatsP_47.179d मुद्गरं कालदण्डाभं MatsP_150.26a मुद्गरं स महाबलः MatsP_150.29b मुद्गरांश्चापि दुःसहान् MatsP_153.33b mudgareïÃbhyatìayat MatsP_153.62b मुद्गरेणाहनद्धृदि MatsP_150.124b मुद्गरैर्भिन्दिपालैश्च MatsP_162.32a मुद्गरैः कुणपैर्गडैः MatsP_149.8b मुद्गरो ऽचलसंनिभः MatsP_150.199d मुद्गरो ऽपि रथोपस्थे MatsP_153.191c मुद्गलश्च जयश्चैव MatsP_50.3a मुद्गलस्य सुतो जज्ञे MatsP_50.6a मुद्गलस्यापि मौद्गल्याः MatsP_50.5a मुद्रितं चरणैः क्वचित् MatsP_117.6f मुनयश्च समाहिताः MatsP_174.48b मुनयः शूलपाणिना MatsP_154.395b मुनयः सप्त तामसे MatsP_9.16b मुनयो गिरिकन्यया MatsP_154.378d मुनयो दीर्घसत्त्रान्ते MatsP_1.4c मुनयो ऽभिमुखा रविम् MatsP_154.582b मुनयो मद्विधायकाः MatsP_154.371b मुनितप्ता च नाम्नैषा MatsP_122.30c मुनिदानवभीमया MatsP_154.212b मुनिदेशस्तथा परः MatsP_122.86b मुनिदेशात्परे चापि MatsP_122.86c मुनिना कार्यदर्शिना MatsP_154.207b मुनिभिर्धर्मचारिभिः MatsP_53.25d मुनिभोज्यैर्नराधिप MatsP_118.42d मुनिमद्भुतरूपिणम् MatsP_154.136b मुनिमूर्वं सभाजयन् MatsP_175.53b मुनिरप्यद्रिराजानम् MatsP_154.124c मुनिरभ्यधादथ भवान्तरितं समीक्ष्य MatsP_100.11a मुनिरूपेण मानुषे MatsP_61.16b मुनिर् मर्मसु tìita÷ MatsP_175.31b मुनिर्मुनीनां च गणं MatsP_6.45a मुनिर्मौनं समास्थितः MatsP_40.16d मुनिवर्येषु शैलजा MatsP_154.341b मुनिवादे च तिष्ठत MatsP_131.33d मुनिव्रतमहिंसादि MatsP_61.15c मुनिस्तु प्रतिजग्राह MatsP_154.123a मुनिं शैलप्रिया तदा MatsP_154.133d munŤÓÃntakathÃlÃpÃn MatsP_154.321a मुनीनां देवतानां च MatsP_154.201c मुनीनां भावितात्मनाम् MatsP_154.102b मुनीनां भावितात्मनाम् MatsP_175.28b मुनीनां शाश्वतः पुरा MatsP_175.32b मुनीन् पुत्रान् अजिजनत् MatsP_3.8d मुनीन्सप्त शतक्रतुः MatsP_154.310b मुनीन्सप्त सती शनैः MatsP_154.318d मुने न प्रतिभाति नः MatsP_154.172b मुनेरभिमुखं स्थिताः MatsP_70.16f मुमुचुः संहताः सर्वे MatsP_153.32a मुमोच कालानलतुल्यभासः MatsP_152.29d मुमोच चापि दैत्येन्द्रः MatsP_150.165a मुमोच त्रिपुरे तूर्णं MatsP_140.45c मुमोच दानवानीके MatsP_150.96c मुमोच दानवेन्द्रस्य MatsP_153.198a मुमोच दितिजं प्रति MatsP_160.25b मुमोच दितिनन्दनः MatsP_153.87b मुमोच पाशं दैत्यस्य MatsP_153.210c मुमोच मुद्गरं भीमं MatsP_153.190a मुमोच मोहनं नाम MatsP_154.243a मुमोच रक्षः पौलस्त्यं MatsP_43.39a मुमोच रणमूर्धनि MatsP_150.204b मुमोच वीक्ष्याम्बरमार्गमुन्मुखः MatsP_153.150d मुमोच शरवृष्टिं तु MatsP_150.78a मुमोच सुरसैन्यानां MatsP_153.130a मुमोचातिविषो विषम् MatsP_133.42d मुमोचाभिनवान्सर्वान् MatsP_154.486c मुमोचाशु शतक्रतुः MatsP_153.110b मुमोचासुरवक्षसि MatsP_153.126d मुष्णन्त इव मेदिनीम् MatsP_133.58b मुसलायुधदुष्प्रेक्ष्यं MatsP_148.92a मुसलासिगदाहस्ता MatsP_148.89a मुसलोलूखलादिषु MatsP_7.38d मुहुर्दृष्ट्वा रथं साधु MatsP_133.46a मुहुर्मुक्तोदयो भ्रान्त MatsP_139.15a मुहुर्मुहुर्जन्मनि येन सम्यग् MatsP_57.1c मुहुर्मुहुर् विस्मयमाससाद MatsP_100.7d मुहुः सिंहरुतं कृत्वा MatsP_139.9c मुहूर्तपञ्चकं चैतत् MatsP_22.87c मुहूर्तायां मुहूर्तकाः MatsP_5.18b मुहूर्तास् त्रय एव च MatsP_124.91b मुहूर्ताः संगवस् त्रयः MatsP_124.88d मुहूर्तेन विनाशिता MatsP_166.9b मुहूर्तेन स गच्छति MatsP_124.41b मुहूर्तैरुदगायने MatsP_124.74b मुहूर्तैर्दक्षिणायने MatsP_124.71b मुहूर्तैस्तानि ऋक्षाणि MatsP_124.72a मुहूर्तैस्तानि ऋक्षाणि MatsP_124.74e मुहूर्तैस्त्रिंशता तावद् MatsP_124.76a मुह्यामि मुनिशार्दूल MatsP_154.174c मूकाश्चैवान्धकैः सह MatsP_114.36b मूकास्तदाभवन्दैत्या MatsP_150.146a mƬhÃ÷ समभवंस्तेन MatsP_138.42c मूत्रं कृत्वोपस्पृशन्ति MatsP_131.44a मूत्रासृक्क्लेदम् अन्यच्च MatsP_166.4a मूर्छितो न्यपतद्भुवि MatsP_150.10b मूर्तानर्थेन काङ्क्षितः MatsP_154.331d मूर्तामूर्तात्परं बीजम् MatsP_83.28c मूर्ताश्च ऋतवस्तत्र MatsP_154.492c मूर्तिमन्तमिवार्णवम् MatsP_173.5d मूर्तिमन्ति तु रत्नानि MatsP_150.94a मूर्तिमन्तो ऽथ चत्वारः MatsP_13.3a मूर्तिमन्तो महाबलाः MatsP_154.106b मूर्तिमन्तो युधिष्ठिर MatsP_110.9b मूर्धन्यवस्थानममत्सरेण MatsP_83.15c मूर्ध्नः कम्पेन तान्सर्वान् MatsP_154.392a मूर्ध्नि कुर्याज्जलं भूयस् MatsP_102.9c मूर्ध्नि baddhäjalipuÂo MatsP_167.46c मूर्ध्नि शूलं जनयसि MatsP_155.8a मूलकामलकं जम्बू- MatsP_96.7a मूलतः संशयो हि मे MatsP_4.23d मूलतापी पयोष्णी च MatsP_22.32a मूलपत्त्रफलाशनाः MatsP_47.259d मूलप्रस्तावशंसकः MatsP_154.551d मूलमन्त्र उदाहृतः MatsP_102.2f मूलमन्त्रेण मन्त्रवित् MatsP_102.2d मूलमेव दुरासदम् MatsP_143.32d मूलर्क्षादिषु चार्चयेत् MatsP_54.8b मूलं pÆrvottarëìhe MatsP_124.59c मूलान्यपि निकृन्तति MatsP_29.2d मूले नमो विश्वधराय पादौ MatsP_54.9a मूलोन्नतायतभुजा MatsP_11.50a मूषकान्नकुलान् कावान् MatsP_118.55a मृगचर्मनिवासितम् MatsP_154.388d मृगयां निर्गतः पुनः MatsP_45.11b मृगलिप्सुरहं भद्रे MatsP_30.16a मृगलिप्सुर्यदृच्छया MatsP_30.4d मृगलिप्सुः पिपासितः MatsP_27.14d मृगवीथी तथोच्यते MatsP_124.59b मृगव्याधः कपर्दी च MatsP_171.39a मृगव्याधाय दक्षाय MatsP_47.135c मृगान्वराहान्वृषभान् MatsP_144.75c मृगांश्चैव महामृगान् MatsP_118.53b मृगाः कालञ्जरे गिरौ MatsP_20.15b मृगाः सिंहभयादिव MatsP_132.6b मृगेन्द्रपाशैर्विततं MatsP_172.29c मृगेन्द्रप्रतिरूपस्य MatsP_163.24c मृगेन्द्रस्योपरि क्रुद्धा MatsP_163.6c मृगेन्द्रं भीमविक्रमम् MatsP_162.16b मृगेन्द्रः शक्तिमुज्ज्वलाम् MatsP_163.13b मृगेन्द्रायासृजन्नाशु MatsP_163.8c मृगेन्द्रेण महात्मना MatsP_163.10b मृगेन्द्रेण महानखैः MatsP_163.94d मृगेन्द्रेण महीतले MatsP_163.14b मृगेन्द्रो गृह्यतामेष MatsP_162.15a मृगेन्द्रो ददृशे प्रभुः MatsP_161.50b मृगैर्यथानुचरितं MatsP_117.12c मृगोत्तमाङ्गे दशना मुरारेः MatsP_55.13a मृगोत्तमाङ्गे नयने ऽभिपूज्ये MatsP_54.18c मृग्या च मृगकान्ता च MatsP_121.69c मृणालवलयावलीम् MatsP_116.12d मृतप्रायास्तथा दैत्या MatsP_137.3a मृतवत्साभिषेकादि- MatsP_68.1c मृतवत्साभिषेचनम् MatsP_68.5b मृतवत्साभिषेचनम् MatsP_68.25f मृतसंजीवनी तथा MatsP_122.56d मृतसंज्ञा इवाङ्गना MatsP_137.12d मृतस्तु लभते स्वर्गं MatsP_107.4c मृतस्य मांसमाहरञ्छ्वजातयश्च संस्थिताः MatsP_153.136c मृतं महिषमासाद्य MatsP_153.46a मृतं संजीवयाम्यहम् MatsP_25.36b मृता दैत्येश्वरा भुवि MatsP_150.174b मृतानां का गतिस्तत्र MatsP_104.2c मृताश्वकेशवासितं रसं प्रगृह्य पाणिना MatsP_153.140a मृताहे पार्वणं कुर्वन् MatsP_18.24c मृताहे यः समाचरेत् MatsP_18.23d मृतांश्च ग्रसते तु तान् MatsP_114.81d मृताः स्थ क्व नु यास्यध्वं MatsP_135.32a मृते ऽण्डे जायते यस्मान् MatsP_2.36a मृते पुत्रैर्यथा कार्यम् MatsP_18.1c मृत्तिकालम्भनाद्वापि MatsP_104.12c मृत्तिकालम्भनाद्वापि MatsP_106.20c मृत्तिके देहि नः पुष्टिं MatsP_102.12a मृत्तिके ब्रह्मदत्तासि MatsP_102.11c मृत्तिके हर मे पापं MatsP_102.10c मृत्पिण्ड इव मध्यस्थो MatsP_124.75c मृत्यवे चान्तकाय च MatsP_102.22b मृत्यवे त्र्यम्बकाय च MatsP_47.136d मृत्युघ्ने यज्ञियाय च MatsP_47.149b मृत्युमीक्षितुमर्हति MatsP_167.40d मृत्युर् लोचनतो ण्र्प MatsP_3.11d मृत्युं यस्मान्न शङ्कसे MatsP_148.22d मृत्युः प्राप्यः शरीरिणा MatsP_156.17d मृत्युः शापेन धीमतः MatsP_43.44b मृत्युः सर्वशमस्तथा MatsP_133.27d मृत्योस्तु दुहिता तेन MatsP_10.3c मृदमादाय कुम्भेषु MatsP_58.38e मृदमानीय चाक्षिपेत् MatsP_67.5d मृदमानीय विप्रेन्द्र MatsP_93.24a मृदा स्नानं तदा कुर्यात् MatsP_72.27c मृदितम् उपनिशम्य तारकाख्यं MatsP_138.51a मृदिताभिः समाकीर्णं MatsP_117.10c m­dugambhÅrabhëiïÅ MatsP_11.50d मृदुमारुतनिर्धुतम् MatsP_154.242b मृदुर्दान्तो धृतिमानप्रमत्तः MatsP_40.2c मृद्वीकामण्डपैर्मुख्यैर् MatsP_118.26c मृधं यथासुराणां च MatsP_138.20a मृधो बलिविमर्दाय MatsP_47.38a मृष्टस्रगनुलेपनाः MatsP_131.8d मृष्टाभरणवस्त्राश्च MatsP_131.8c मृष्टेनामृतगन्धिना MatsP_136.13b मेकलाश्चोत्कलैः सह MatsP_114.52b मेक्षणं च समित्कुशान् MatsP_16.26b मेखला तद्वदुच्छ्रिता MatsP_93.90b मेखलायामवस्थितः MatsP_22.40b मेखलोपरि सर्वत्र MatsP_93.126a मेघगम्भीरनिःस्वनः MatsP_163.82d मेघजालाकुलैर्नभः MatsP_155.18b मेघतोयविषापह MatsP_61.51b मेघत्वं व्यञ्जयन्ति च MatsP_125.35b मेघनामाङ्कुशायुधः MatsP_163.91d मेघपङ्क्तिनिषेवितः MatsP_163.69d मेघमालामिव प्रभा MatsP_156.8d मेघवासा महासुरः MatsP_161.81b मेघश्च पर्वतश्रेष्ठो MatsP_163.82c मेघश्यामं च तं देशं MatsP_118.2c मेघसंघातनाशनम् MatsP_153.105d मेघागमे यथा हंसा MatsP_132.6a मेघानां भोगिभिः सह MatsP_125.18b मेघानीकमिवोद्धतम् MatsP_173.31d मेघाय विद्युताय च MatsP_47.146b मेघारम्भितसंनिभम् MatsP_136.28b मेघाश्चाप्यायनं चैव MatsP_125.27a मेघास्ते त्वभिसंश्रिताः MatsP_125.10b मेघोत्तरीयकं शैलं MatsP_117.4c मेघोदरदरीष्वेव MatsP_163.11c मेढीभूतं ध्रुवं दिवि MatsP_127.27b मेढीभूतो ध्रुवो दिवि MatsP_125.5d मेढ्रं कन्दर्पनिधये MatsP_70.35c मेढ्रं नमः पञ्चशराय पूज्यम् MatsP_54.10d मेढ्रं पञ्चशराय वै MatsP_69.24b मेढ्रे वज्रास्त्रमादाय MatsP_156.37a मेदिनी मेदिनीपते MatsP_1.29b मेदिन्यां कम्पमानायां MatsP_163.54a मेधा काश्मीरमण्डले MatsP_13.46b मेधातिथिः सुतस्तस्य MatsP_49.47a मेधा मेधातिथिर् वसुः MatsP_9.5b मेधाविनः सुतश्चापि MatsP_50.84c मेधावी तस्य दायादो MatsP_50.84a मेध्यानश्वान्नैकशस् तान्सुरूपांस् MatsP_42.23c मेनका चोर्वशी तथा MatsP_161.75d मेनकामुर्वशीं रम्भां MatsP_24.28c मेनकायामिति श्रुतिः MatsP_50.7b मेनका सहजन्या च MatsP_126.7c मेनागर्भसमुत्पन्ना MatsP_13.60a मेना च सुषुवे तिस्रः MatsP_13.8a मेनानेत्राम्बुजद्वये MatsP_154.93d मेना मुनिदिदृक्षया MatsP_154.131d मेने कृतार्थमात्मानं MatsP_7.53a मेने च दुर्जयं दैत्यस् MatsP_160.12a मेने तद्भवनस्थिता MatsP_11.64d मेने भग्नं दुराहवे MatsP_153.1d मेने मन्मथवर्धिनी MatsP_120.8d मेने मेनापतिस्तदा MatsP_154.195d मेने यमसहस्राणि MatsP_150.32a मेने सर्वगुणाधिकम् MatsP_120.10d मेरुकूटनिभे रम्य MatsP_131.21a मेरुकैलासकल्पानि MatsP_140.55a मेरुपर्वतगामिना MatsP_174.22b मेरुपर्वतसंकाशं MatsP_130.11a मेरुप्रभृतयश्चापि MatsP_154.106a मेरुमालोकयन्नेव MatsP_127.28e मेरुर्महाव्रीहिमयस्तु मध्ये MatsP_83.13a मेरुर्यत्र त्विलावृतम् MatsP_113.34b मेरुश्चोल्बमयः स्मृतः MatsP_113.12d मेरुस्तत्र महागिरिः MatsP_163.83d मेरुस्तु शुशुभे दिव्यो MatsP_113.39a मेरुं दीप्त इवांशुमान् MatsP_173.8d मेरुं प्रदक्षिणं कृत्वा MatsP_114.77a मेरुः कनकपर्वतः MatsP_113.37b मेरोरन्तरमूर्धनि MatsP_127.28b मेरोरुत्तरतस्ते तु MatsP_12.27a मेरोरुपरि तद्वच्च MatsP_92.4c मेरोर्दक्षिणतो ये ये MatsP_12.28a मेरोर् नामार्थकर्मतः MatsP_113.15f मेरोर्मध्ये प्रतिदिशं MatsP_124.13c मेरोश्चैवोत्तरोत्तरम् MatsP_124.13b मेरोस्तु तदिलावृतम् MatsP_113.30b मेरोस्तु दक्षिणे पार्श्वे MatsP_114.73c मेरोस्तु विष्कम्भगिरीन् क्रमेण MatsP_83.19d मेरोः पार्श्वात्प्रभवति MatsP_121.67a मेरोः प्रदानं वक्ष्यामि MatsP_83.2a मेरोः प्राच्यां दिशायां तु MatsP_124.20c मेरौ भासाकरे रवौ MatsP_140.1b मेषस्य द्वीपिभिर्भीमैः MatsP_148.51a मेहनाच्च मिहेर् धातोर् MatsP_125.35a मैत्रायणावरः सो ऽथ MatsP_50.13c मैत्रेयस्तु ततः स्मृतः MatsP_50.13d मैत्रेयस्य सुतः स्मृतः MatsP_50.14d मैथुनस्यासमाचारो MatsP_145.47a मैथुनं लोकपूजितः MatsP_171.35d मैथुनाद्गर्भसम्भवाः MatsP_145.85d मैथुनाय च मां शुभे MatsP_49.18b मैथुनायोपचक्रमे MatsP_49.21b मैथुनोपगमाच्च वै MatsP_124.104d मैनं शुचो मा रुद देवयानि MatsP_25.43a मैनाकमिव सागरः MatsP_162.30d मैनाकश्चन्द्रपर्वतः MatsP_121.75d मैनाकस्तस्य दायादः MatsP_13.7c मैरेयं नीलशाद्वले MatsP_120.26d मैवं वोचः शुभानने MatsP_26.14b मोक्षदा सर्वभूतानां MatsP_106.53e मोक्षप्रवृत्तिकुशलं MatsP_171.17c मोक्षम् इच्छेज्जनार्दनात् MatsP_68.41d मोक्षमिन्द्रव्रतादिह MatsP_101.80d मोक्षश्चैवात्र कीर्त्यते MatsP_53.67b मोक्षस्य च रसातले MatsP_53.47b मोचैर्लोचैस्तु लकुचैस् MatsP_118.15a मोदते ऋषिभिः सार्धं MatsP_105.10c मोदते कालमक्षयम् MatsP_105.20f मोदते कालमक्षयम् MatsP_106.9d मोदते शुभलक्षणैः MatsP_105.5f मोदते सर्वलोककृत् MatsP_168.14d मोदते ह्यलकाधिपः MatsP_121.3b मोदन्ते श्राद्धदायिनः MatsP_15.3b मोदमाना महासुराः MatsP_131.10b मोदमानाः समासेदुर् MatsP_140.8c मोहनं शोषणं चैव MatsP_162.21c मोहनाय पिपीलिका MatsP_20.37d मोहनायै पुनर्भ्रुवौ MatsP_63.7d मोहयन्सर्वभूतानि MatsP_47.11c मोहयामास दैत्येन्द्रं MatsP_150.110a मोहं परमतो गच्छन् MatsP_150.59a मोहं यासि महागिरे MatsP_154.176d मोहः स्वप्नो ऽनुभूयते MatsP_167.20d मोहाच्छोकाच्च पञ्चधा MatsP_145.62d मोहात्सुरां पास्यति मन्दबुद्धिः MatsP_25.62b मोहाद्वापि मदाद्वापि MatsP_71.1a मौनव्रतेन भुञ्जीत MatsP_66.10e मौनं जग्राह ह्रीमयम् MatsP_154.319b मौनानि कति चाप्युत MatsP_40.8b मौर्ख्यात्कस्य न दुःखं स्याद् MatsP_11.16a मौहूर्तिकी गतिर्ह्येषा MatsP_124.43a म्रियन्ते च कलौ प्रजाः MatsP_144.34b म्रियन्ते च क्रमेण ताः MatsP_142.76b म्लानतां च व्यलोकयत् MatsP_159.32b म्लानवक्त्रशिरोरुहा MatsP_154.18d म्लेच्छदेशनिवासिनः MatsP_16.16b म्लेच्छदेशा विकल्पिताः MatsP_169.11d म्लेच्छप्रायांश्च सर्वशः MatsP_121.43b mleccharëÂrÃdhipÃ÷ सर्वे MatsP_48.9c म्लेच्छान्सर्वाननेकशः MatsP_4.54b म्लेच्छान्सर्वान् निजघ्निवान् MatsP_144.53d म्लेच्छैरन्तेषु सर्वशः MatsP_114.11b य आनन्दो ऽभिधीयते MatsP_7.20d य आरण्यो मुनिर्भवेत् MatsP_40.11b य इच्छन्कीर्तिमाप्नोति MatsP_60.45a य इच्छेद्विपुलां श्रियम् MatsP_69.55d य इदमघविदारणं शृणोति MatsP_69.64a य इदं पितृमाहात्म्यं MatsP_21.40c य इदं शृणुयान्नित्यं MatsP_59.20a य इदं शृणुयान्नित्यं MatsP_64.27a य इदं शृणुयान्नित्यं MatsP_67.25a य इदं शृणुयान्नित्यं MatsP_93.157a य इदं शृणुयान्नित्यं MatsP_110.16a य इन्द्रियात्मका देवा MatsP_143.10a य इमं रुद्रविजयं MatsP_140.85a य इमं श्रावयिष्यति MatsP_140.86b य एकाग्निर्द्विजोत्तमः MatsP_16.33d य एनं जयते कृत्स्नं MatsP_114.15c य एष कपिलो ब्रह्म MatsP_171.10a य एष गणगीतेषु MatsP_154.544c य एष भगवान्प्रभुः MatsP_172.3b य एष सिंहः प्रोद्भूतो MatsP_157.16c य एषो ऽस्ति स एषो ऽस्तु MatsP_135.24a यक्षकुङ्कुमकिञ्जल्क- MatsP_154.229c यक्षगन्धर्वकिंनराः MatsP_153.31d यक्षगन्धर्वकिंनराः MatsP_154.434b यक्षगन्धर्वराक्षसाः MatsP_145.6d यक्षरक्षोगणाश्चैव MatsP_15.4a यक्षराक्षसगन्धर्वा MatsP_153.212c यक्षराक्षसगन्धर्वैर् MatsP_163.84a यक्षराक्षसपक्षिणाम् MatsP_165.21d यक्षराक्षसपन्नगाः MatsP_93.55b यक्षराक्षसपन्नगैः MatsP_161.6d यक्षराक्षससैन्येन MatsP_174.16a यक्षलक्षपदानुगः MatsP_157.18b यक्षसेनापतिः क्रूरो MatsP_121.9a यक्षः किंपुरुषाधिपः MatsP_161.15d यक्षाणां दशलक्षाणि MatsP_159.9c यक्षाणां पञ्च लक्षाणि MatsP_150.188c यक्षाधिपत्यमाप्नोति MatsP_101.73c यक्षाः कृष्णाम्बरभृतो MatsP_148.90a यक्षेण पात्यमानं च MatsP_47.118c यक्षेश्वरः कोटिशतैर् अनेकैर् MatsP_23.38c यक्षैश्च वसुधा दुग्धा MatsP_10.22a यक्षो मणिधरो वशी MatsP_121.13d यक्षो माणिचरस्तथा MatsP_47.30b यक्षोरगझषाकुलम् MatsP_172.35b यच्च किम्पुरुषं वर्षं MatsP_114.59a यच्च प्रार्थितवत्यहम् MatsP_155.5b यच्चान्यत्परिजल्प्यते MatsP_164.27b यच्चान्यद्विद्यते भुवि MatsP_2.24b यच्चापि परमं तपः MatsP_133.3d यच्चाप्यन्यद्व्रतं सम्यग् MatsP_70.32a यच्चाभिलषितं ब्रह्मन् MatsP_47.123c यच्चास्य दयितं गृहे MatsP_72.39b यच्चाहमुक्तवान्यस्या ह्य् MatsP_154.51a यच्चाहं तद्ब्रवीमि वः MatsP_164.26d यच्चउपनिषदं स्मृतम् MatsP_167.4d यच्छन्ति पितरः पुष्टिं MatsP_15.40a यच्छान्तये च मर्त्यानां MatsP_97.1c यच्छृणोषि च किंचन MatsP_167.60d यच्छ्रुत्वा सर्वपापेभ्यो MatsP_105.1c यच्छ्रुत्वा सर्वपापेभ्यो MatsP_107.1c यच्छ्रेष्ठं तत्र यत्फलम् MatsP_104.4b यजतो दीर्घसत्त्रैर्मे MatsP_24.62a यजध्वमिति तान्ब्रूयाद् MatsP_58.29c यजन्ति दिवि देवताः MatsP_15.4b यजन्ते क्रतुभिर् देवास् MatsP_110.10a यजन्ते ह्यश्वमेधैस्तु MatsP_144.43a यजमान उपाविशेत् MatsP_58.29b यजमानप्रमाणो वा MatsP_58.15c यजमानस्य कर्तव्यं MatsP_93.50c यजमानस्य धर्मवित् MatsP_93.24d यजमानस्य शिरसि MatsP_67.20a यजमानः पुनः पुनः MatsP_106.13d यजमानः सपत्नीक MatsP_93.59a यजमानः सपत्नीकः MatsP_58.20a यजमानेन दक्षिणा MatsP_93.62d यजमानो ऽभिपूजयेत् MatsP_59.13b यजमानो विशेषतः MatsP_112.17d यजामहे तमेवाद्यं MatsP_164.26a यजुर्विदं तथा याम्ये MatsP_93.129a यजुर्वेदपरायणैः MatsP_69.44b यजुर्वेदस्तथा परः MatsP_133.31b यजुर्वेदिनमुत्तमम् MatsP_93.132d यजेत वाश्वमेधेन MatsP_22.6c यज्जगद्दलनादाप्तं MatsP_159.26a यज्जगाद गदाधरः MatsP_1.10d यज्ञकर्मण्यवर्तन्त MatsP_143.7a यज्ञतत्त्वमुवाच ह MatsP_143.19d यज्ञधूमान्धकाराणि MatsP_130.19a यज्ञप्रवर्तनं ह्येवम् MatsP_143.42a यज्ञबीजैः सुरश्रेष्ठ MatsP_143.14c यज्ञभागभुजस्तु ते MatsP_143.10b यज्ञभागभुजो जाता MatsP_7.65a यज्ञभागभुजो ऽमराः MatsP_150.220d यज्ञभागं च राज्यं च MatsP_24.43c यज्ञभुक्षु ततस्तदा MatsP_143.9d यज्ञरक्षाधिकारिणः MatsP_5.22d यज्ञव्रतानां तपसां च चन्द्रम् MatsP_8.2d यज्ञश्राद्धेषु सर्वेषु MatsP_10.34c यज्ञस्य फलभाग्भवेत् MatsP_53.27d यज्ञस्यावभृथे दृश्यौ MatsP_47.54a यज्ञस्यासीत्प्रवर्तनम् MatsP_143.1b यज्ञस्यासीत्प्रवर्तने MatsP_143.35b यज्ञं प्रावर्तयत्प्रभुः MatsP_143.5d यज्ञं वै वर्तयामासुर् MatsP_47.236c यज्ञः प्रवर्तितश्चैव MatsP_142.56c यज्ञः स्वर्गपरिग्रहः MatsP_170.16d यज्ञादपेतः सुमहान् MatsP_121.62a यज्ञार्थमाहृतान्दर्भांश् MatsP_48.45a यज्ञा वेदास्तथा कामास् MatsP_171.69a यज्ञाः प्राप्तुं महीपते MatsP_112.12d यज्ञियानकरोद्दैत्यान् MatsP_161.27c यज्ञिया यत्र वै क्रियाः MatsP_169.8d यज्ञियास्त्विह सर्वशः MatsP_145.18b यज्ञे चाहूय तौ प्रोक्तौ MatsP_47.229a यज्ञे तु रुक्मकवचः MatsP_44.27c यज्ञे देवानथ गतं MatsP_47.62a यज्ञे देवावृधो राजा MatsP_44.51a यज्ञेन प्रजया भुवि MatsP_141.62b यज्ञेनोपाह्वयामस् तौ MatsP_47.228a यज्ञे पद्मविधिः स्मृतः MatsP_169.16d यज्ञे भवति विग्रहः MatsP_93.112d यज्ञेभ्यः श्रूयतां तथा MatsP_167.6d यज्ञेभ्यो ऽपि विशिष्यते MatsP_112.15d यज्ञे विभाण्डकाच्चास्य MatsP_48.98c यज्ञेषु च हविः पाकं MatsP_172.50c यज्ञेष्वायतनेषु च MatsP_83.3b यज्ञे ऽस्मिन्नाभिमन्त्रितः MatsP_13.13b यज्ञैर्दानैस्तपोभिश्च MatsP_43.24c यज्ञैश्च देवानाप्नोति MatsP_143.33c यज्ञोद्वाहादिमङ्गले MatsP_17.65d यज्ञो ऽधरस्तु विज्ञेयो MatsP_127.22c यज्ञोपकरणानि च MatsP_58.13b यज्ञोपकरणानि च MatsP_58.49b यज्ञोपवाहान्येतानि MatsP_133.35a यज्ञोपवीतम् आदाय MatsP_138.46a यज्ञोपवीती निर्वर्त्य MatsP_16.34a यज्ञोपेतस्तथैव च MatsP_126.24b यज्वा दाता पुनर्वसुः MatsP_44.65d यज्वा दानपतिर् वीरो MatsP_44.60a यज्वानो धार्मिकाश्च ते MatsP_48.76d यज्वानो ब्रह्मवादिनः MatsP_142.59d यज्वानो यत्र संस्थिताः MatsP_14.2b यत एव हि ते यातास् MatsP_137.26a यतभुजौघविपिष्टमहासुरा MatsP_158.15d यतमानो यतिः साधुः MatsP_145.24c यतये ब्रह्मचारिणे MatsP_47.138d यतस्ततो ऽपि दैत्येन्द्र MatsP_156.17c यतस्ततो ऽपि वरय MatsP_148.22c यतस्ततो विशाखो ऽसौ MatsP_159.3a यतस्ते लब्धसंश्रयाः MatsP_148.68b यतस्त्वमात्मनोदीर्णां MatsP_29.7c यतस्त्वां विद्वः शाश्वतम् MatsP_170.25b यतःप्रभृति नारद MatsP_95.3d यतः प्रीतिकरं महत् MatsP_18.5d यतः सर्वानवाप्नोति MatsP_93.114c यतः स्वर्गश्च मोक्षश्च MatsP_114.6c यतिना तेन कस्ते ऽर्थो MatsP_154.331c यतिर्ययातिः संयातिर् MatsP_24.50a यतिः कुमारभावे ऽपि MatsP_24.51a यतो ऽक्षयं वेदविदो वदन्ति MatsP_72.44d यतो न गृहधर्मिणः MatsP_154.153b यतो नस्त्रिपुरे ऽसुराः MatsP_131.35d यतो निःसाधनो धर्मः MatsP_154.165a यतो नीतिस्त्वमेव हि MatsP_154.377d यतो मोहात्पतत्यधः MatsP_74.17d यतो ऽयं लवणो रसः MatsP_84.6b यतो वर्षति वासवः MatsP_121.60d यतो वर्षति वासवः MatsP_122.35d यतो वर्षति वासवः MatsP_122.75b यतो वायुः प्रवाति च MatsP_122.18d यत्कर्तव्यं मया चैव MatsP_139.2c यत्किंचिच् चरमचरं यदस्ति चान्यत् MatsP_164.28c यत् किंचित् क्रियते बुधैः MatsP_14.11d यत्किंचित्पश्यसे विप्र MatsP_167.60c यत्किंचिद् असुरेन्द्राणां MatsP_29.12a यत्किंचिद् अस्ति द्रविणं MatsP_29.13a यत्किंचिदस्य दुरितं MatsP_68.33a यत्किंचिद्दीयते तत्र MatsP_22.2c यत्किंचिन्मधुसम्मिश्रं MatsP_17.36a यत्किंचिन्मनसेप्सितम् MatsP_148.24b यत्कीर्तनेनाप्यखिलानि नाशम् MatsP_55.32c यत्कृतं क्रूरकर्मापि MatsP_20.13a यत्कृतं न मया पुरा MatsP_42.11d यत्कृतं विश्वकर्मणा MatsP_163.68b यत्कृत्यं तदनन्तरम् MatsP_156.7b यत्क्षीरं च मया तव MatsP_10.33d यत्तत्सत्यं च परमम् MatsP_167.55c यत् तद् ईशानकं कल्पं MatsP_53.28a यत्तद्विश्वात्मनो धाम MatsP_97.2a यत्तस्य विभवात्स्वोत्थं MatsP_154.347a यत्ता नानास्त्रपाणयः MatsP_151.6b यत्तु पूर्णेन्दुसंकाशं MatsP_130.8a यत्तेजसा तपते भानुमांश्च MatsP_42.2b यत्ते परिहृतं शुभे MatsP_48.71b यत्ते मनसि वर्तते MatsP_148.16d यत्ते समधिगच्छन्ति MatsP_31.22c यत्त्वया परिकीर्तितम् MatsP_108.1b यत्त्वया विहितं देव MatsP_163.97a यत्त्वया सह दर्शनम् MatsP_103.17d यत्त्वं वदसि मे प्रभो MatsP_108.6b यत्त्वां भक्तं भजते देवयानी MatsP_25.54b यत्नतः स्वसुहृद्गुरून् MatsP_16.10d यत्नवन्तः सुरोत्तमाः MatsP_175.15b यत्नाद् योगवतो दृष्ट्या MatsP_170.18a यत्नेनानेन तिष्ठन्ति MatsP_111.5c यत्परं परिकीर्तितम् MatsP_167.5b यत्पुण्यं तद्वदामि ते MatsP_72.41d यत्पुण्यं सत्यवादिषु MatsP_106.48b यत्पुराणविदो विदुः MatsP_57.2d यत्पुराणविदो विदुः MatsP_60.1d यत्पुरा पाण्डुसूनवे MatsP_103.1d यत्पुरा भरतोदितम् MatsP_24.30b यत् पृथिवी तत्समाश्रित्य MatsP_111.13c यत्पृथिव्यां द्विजेन्द्राणां MatsP_168.12a यत्पृथिव्यां व्रीहियवं MatsP_34.11a यत्प्रदानान्नरः स्वर्गम् MatsP_85.1c यत्प्रदानान्नरो नित्यम् MatsP_88.1c यत्प्रदानान्नरो याति MatsP_87.1c यत्प्रदानान्नरो याति MatsP_91.1c यत्प्रदानान्नरो लोकान् MatsP_83.2c यत्प्रदानान्नरो लोकान् MatsP_84.1c यत्प्राह धर्मानखिलांस् MatsP_53.16c यत्फलं तदवाप्नुयात् MatsP_63.27f यत्फलं प्राप्नुयान्नरः MatsP_107.3b यत्फलं लभते प्रेत्य MatsP_59.2c यत्फलं स्यात्तदावयोः MatsP_12.10b यत्र कल्पस्तपोधन MatsP_68.6b यत्र कामधरा धरा MatsP_118.69b यत्र गङ्गा महाभागा MatsP_106.50a यत्र गङ्गा महाभागा MatsP_110.12a यत्र गत्वा न शोचन्ति MatsP_124.113a यत्र गोदावरी नदी MatsP_22.56b यत्र गोदावरी नदी MatsP_22.57d यत्र गोवर्धनो नाम MatsP_114.38a यत्र जातो ऽसि पार्थिव MatsP_34.31b यत्र tatkäcanaæ द्वारम् MatsP_22.14a यत्र तत्कीटमिथुनं MatsP_21.18c यत्र तत्सत्यमासत MatsP_167.3d यत्र तद्वायवीयं स्याद् MatsP_53.18c यत्र तिष्ठन्ति शाश्वताः MatsP_15.26b यत्र तिष्ठन्ति सुव्रताः MatsP_15.20b यत्र ते दानवा घोराः MatsP_172.11a यत्र ते भारता जाता MatsP_24.71e यत्र ते श्राद्धदायिनः MatsP_15.13d यत्र तोयघना घनाः MatsP_118.68b यत्र दास्यति ते पिता MatsP_29.23d यत्र दास्यति ते पिता MatsP_29.25d यत्र दास्यति मे पिता MatsP_29.17d यत्र देवाः सवासवाः MatsP_108.29d यत्र देवो महेश्वरः MatsP_12.8d यत्र धर्मश्चतुष्पादस् त्व् MatsP_165.2a यत्र धर्मार्थकामानां MatsP_53.47a यत्र नाम महाभागाः MatsP_137.7c यत्र नित्यं भविष्यति MatsP_33.20b यत्र बर्हिणयुक्तानि MatsP_15.2a यत्र ब्रह्मवराहस्य MatsP_53.35a यत्र ब्रह्मादयो देवा MatsP_106.15c यत्र मद्वरकौशल्यं MatsP_137.17c यत्र मारीचनन्दनाः MatsP_14.1b यत्र मार्गो हि लक्ष्यते MatsP_22.21d यत्र माहेश्वरान्धर्मान् MatsP_53.42a यत्र यज्ञो बलेर्वृत्तो MatsP_135.2c यत्र यत्र प्रदातव्यं MatsP_16.58c यत्र यत्र हिरण्मयः MatsP_119.21b यत्र यत्राभिजायते MatsP_104.18f यत्र यत्रावगाह्यते MatsP_106.49b यत्र यत्रावतिष्ठते MatsP_141.75f यत्र राजा भगीरथः MatsP_121.26b यत्र विन्ध्येन संगता MatsP_106.49d यत्र वैश्वानरालयम् MatsP_22.61d यत्र शार्ङ्गधरो विष्णुर् MatsP_22.40a यत्र श्यामत्वमापन्नाः MatsP_122.12c यत्र श्राद्धकृतः सर्वे MatsP_15.21c यत्र श्रीः कीर्तिरेव च MatsP_170.17b यत्र सत्यं च सत्त्वं च MatsP_165.7c यत्र साम्बं पुरस्कृत्य MatsP_53.62a यत्र सिंहनिनादेन MatsP_117.13a यत्र स्थितं स्वर्गलोके यथावत् MatsP_38.12d यत्र स्थित्वा नरो याति MatsP_103.9c यत्र हैरण्वती नदी MatsP_113.64d यत्रागस्त्यगृहं शुभम् MatsP_163.79b यत्राग्निलिङ्गमध्यस्थः MatsP_53.37a यत्राधर्मश्चतुष्पादः MatsP_165.15a यत्राधिकृत्य गायत्रीं MatsP_53.20a यत्राधिकृत्य माहात्म्यम् MatsP_53.31a यत्राधिकृत्य शकुनीन् MatsP_53.25a यत्रापवस्तु संक्रुद्धो ह्य् MatsP_43.41c यत्राभ्युदयशालासु MatsP_15.3a यत्राविमुक्तसांनिध्यं MatsP_22.7c यत्रासौ दितिनन्दनः MatsP_147.5b यत्रासौ मङ्गलध्वनिः MatsP_100.17b यत्रासौ लभते जन्म MatsP_105.20a यत्रास्ते देवदेवेशः MatsP_22.4c यत्रास्ते नारसिंहस्तु MatsP_22.17a यत्रास्ते भगवानीशः MatsP_22.46c यत्राह नारदो धर्मान् MatsP_53.23a यत्राहमास नियतं MatsP_175.59a यत्राहं तत्र गामिनी MatsP_30.10b यत्रेदृशस्य दुर्गस्य MatsP_137.8c यत्रेन्द्रः पतितः पुरा MatsP_22.59d यत्रेहासद्ग्रहावितौ MatsP_154.343d यत्रैतल्लिखितं तिष्ठेत् MatsP_13.63a यत्रैते भुञ्जते श्राद्धे MatsP_16.13a यत्रोदयस्तु दृश्येत MatsP_124.37c यत्रोद्भूतः सनातनः MatsP_22.13b यत्रोषितं विशालाक्षि MatsP_26.13a यत्रौषध्यो महागिरौ MatsP_122.56b यत्सङ्गरविभीषकाः MatsP_160.5b यत्सत्यमक्षरं ब्रह्म ह्य् MatsP_171.12a यत्सत्यं यदमृतमक्षरं परं यद् MatsP_164.28a यत्सत्यं यदृतं तत्तु MatsP_171.12c यत्सारं सर्वलोकेषु MatsP_153.15c यत्स्नानमभिधीयते MatsP_67.1b यथवा दश नारद MatsP_83.37b यथाकथंचित् कमलैर् MatsP_100.35c यथाकल्पं युगैः सार्धं MatsP_144.106c यथाकामगमं जातं MatsP_100.31a यथाकामगमं मुने MatsP_100.2d यथाकाममरिंदम MatsP_34.12b यथाकाममवाप्य च MatsP_31.25b यथाकामं चचार सा MatsP_30.2d यथाकामं यथोत्साहं MatsP_34.3a यथाकालं यथासुखम् MatsP_34.3b यथा कालानतिक्रमः MatsP_154.384d यथा कुलं याति धनान्वितस्य MatsP_140.71d यथा कृतयुगे पूर्वम् MatsP_144.78a यथा केसरियूथपैः MatsP_135.27d यथाक्रममहर्निशम् MatsP_126.35d यथाक्रमोपभोगाश्च MatsP_145.18c यथा गोषु प्रनष्टासु MatsP_141.76a यथा ग्रथ्नन्ति पर्वाणि MatsP_141.30c यथाचक्रं समास्थितैः MatsP_125.41b यथा च तपसा दृष्ट्वा MatsP_164.17a यथा चन्द्रो रविस्तथा MatsP_124.69d यथा च सिंहैर्विजनेषु गोकुलं MatsP_135.72c यथा चैकप्रहारेण MatsP_132.16c यथाचैकेषुणा तेन MatsP_129.29c yathäjasà नाग इवाभिमत्तः MatsP_138.37b यथातत्त्वं यथाबलम् MatsP_126.29b यथा तन्मे निबोधत MatsP_141.2d यथातपो न रहितश् MatsP_4.9a यथा तमो घोरतरं नराणाम् MatsP_135.73d यथा तया वृतो भर्ता MatsP_31.9a यथा तस्य महात्मनः MatsP_161.87d यथा ताभ्यां तथा ӭणु MatsP_154.67d यथा तुष्येत स द्विजः MatsP_47.116b यथात्थ त्वं महाराज MatsP_33.28c यथात्मना तथा सर्वं MatsP_106.6c यथा त्वमिन्द्रप्रतिमप्रभावस् MatsP_42.9a यथा त्वमेव सर्वेषां MatsP_57.24a यथा दहति शैलाग्निः MatsP_140.67a यथा दहत्यम्बुजकानि शीते MatsP_140.68b यथा दारितवान् भवः MatsP_129.3b यथा दावप्रदग्धेषु MatsP_144.98c यथादित्यसहस्रस्या- MatsP_153.72c यथादृष्टं यथाश्रुतम् MatsP_106.3d यथादृष्टं यथाश्रुतम् MatsP_108.22d यथादृष्टं यथाश्रुतम् MatsP_109.5f यथादृष्टं यथाश्रुतम् MatsP_109.8b यथादृष्टं यथाश्रुतम् MatsP_109.9b यथा देवगृहाणि स्युः MatsP_128.2c यथा देवेन रहिता MatsP_81.26a यथा देवेषु विश्वात्मा MatsP_85.5a यथाधर्मं युगे युगे MatsP_142.49d यथा धीरो धराधरः MatsP_150.125b यथा न कमला देहात् MatsP_70.53a यथा न काचित् प्रविशेद् MatsP_155.32a यथा न देवाः श्रेयांसं MatsP_55.27a यथा न देवि देवेशस् MatsP_62.29a यथा न देवि भगवान् MatsP_66.7a यथा नद्युदके नोस्तु MatsP_127.15a यथा नभः साम्बुधरं दिवाकरः MatsP_135.72b यथा न मुच्यसे देव MatsP_99.13a यथा नयाभ्युद्यततत्परैर्नरैः MatsP_136.66d यथा न रोहिणी कृष्ण MatsP_57.23a यथा न लक्ष्मीर्देवेश MatsP_81.25a यथा न लक्ष्म्या शयनं MatsP_54.26a यथा न विफलाः कामास् MatsP_76.10a यथा न विष्णुभक्तानां MatsP_54.25a यथा नान्यत्र कुत्रचित् MatsP_134.10b यथा नोत्सृजते शरम् MatsP_139.7d यथान्तरं न पश्यामि MatsP_69.52c यथान्तरं न पश्यामि MatsP_70.52a यथान्धकारे खद्योतः MatsP_145.72a यथान्नभुङ्महाभागः MatsP_65.5c यथान्यस्तं भविष्यति MatsP_109.8d यथान्यः प्राकृतो जनः MatsP_3.44b यथा पुण्यतमं चास्ति MatsP_109.17e यथा प्रदेयं सततं द्विजेभ्यस् MatsP_41.11c यथाप्रश्नं विशेषतः MatsP_114.61b यथा प्राप्तं परित्यज्य MatsP_147.8c यथा प्रोक्तं तदा पादौ MatsP_154.190a यथा फलान्यनन्तानि MatsP_96.16a यथा फलेषु सर्वेषु MatsP_96.14a यथा बाणप्रहाराणां MatsP_93.81a यथा भवति संक्षयः MatsP_140.17b यथा भवति संख्यया MatsP_142.37b यथा भुजंगाः सर्पाणाम् MatsP_4.5a यथाभूतप्रवादस्तु MatsP_145.41c यथा भूमिप्रदानस्य MatsP_93.76a यथाभेदं तथोत्तरम् MatsP_113.26b यथा भेदं न पश्यामि MatsP_96.17a यथा भेदा भवन्ति हि MatsP_145.59d यथा भ्रमन्ति प्रमथाः सदैत्यास् MatsP_138.21a यथा मत्स्योदकावुभौ MatsP_145.67b यथामत्स्योदितानिह MatsP_54.1d यथा मन्दं प्रसर्पति MatsP_124.72d यथा मम गुरुर्नित्यं MatsP_26.8a यथा मम पिता तव MatsP_26.6b यथा मे कीर्तितं पूर्वं MatsP_50.72a यथा मैत्री च लोकेषु MatsP_36.12c यथाम्बरं भूरिजलैर् जलप्रदैः MatsP_130.28d यथा यथा प्रयागस्य MatsP_106.1a यथायं विहितो धरो MatsP_175.32a यथायुक्तम् अनन्तरम् MatsP_155.33b यथा योगसहस्रेण MatsP_109.11a यथायोगं दिवौकसः MatsP_154.55d यथायोगं यथाधर्मं MatsP_126.29a यथायोगं वहन्ति वै MatsP_127.13b यथा रत्नेषु सर्वेषु MatsP_93.75a यथार्णवः सर्पति चातिवेलः MatsP_138.37d यथार्थमूहुः सरितो MatsP_172.49a यथार्थान्वै विकल्पितैः MatsP_153.176d यथार्हति स एव हि MatsP_34.3d यथार्हं चार्घ्यपाद्यं च MatsP_154.122c यथार्हं दानवैः सार्धम् MatsP_134.8c यथार्हेण तु पाद्येन MatsP_154.114a यथालाभं प्रशस्तानि MatsP_60.40a यथालाभं विमत्सरः MatsP_17.24b यथावच्छंकरार्चनम् MatsP_55.3b yathÃvacchivabhëitam MatsP_93.139d यथावत्कथितं मुने MatsP_104.1d यथावत्क्रमपूर्वकम् MatsP_154.427d यथावत्पुण्यमाप्नुयात् MatsP_105.14f यथावत्प्रतिदैवतम् MatsP_145.57d यथावत्प्रब्रवीहि नः MatsP_143.1d यथावत्षण्मुखः प्रभुः MatsP_159.8b यथावत्स्विष्टपूतात्मा MatsP_43.52e यथावदनुपूर्वशः MatsP_53.1d यथावदनुपूर्वशः MatsP_74.4d यथावदनुपूर्वशः MatsP_83.7b यथावदनुपूर्वशः MatsP_122.19d यथावद् अनुरञ्जयन् MatsP_34.6b यथावदिह कीर्तितः MatsP_50.89b यथावदिह निश्चयम् MatsP_122.1b यथावद्वक्तुमर्हसि MatsP_11.1d यथावद्वक्तुमर्हसि MatsP_72.26b यथावद्विधिपूर्वकम् MatsP_92.23f यथावद्विस्तराद्वद MatsP_59.1b यथावद्विस्तरान्वितम् MatsP_52.3d यथा वनं दर्पितकुञ्जराधिपा MatsP_135.72a यथावन्मुनिपुंगव MatsP_87.3d यथा वर्ताम्यहं त्वयि MatsP_26.4d यथावल्लक्षणान्वितम् MatsP_93.89b यथा वा मन्यसे प्रभो MatsP_48.36d यथा वायुर्घनाटोपं MatsP_153.82a यथावित्तं भवेद्बहु MatsP_93.114b यथा विपक्षाः शकुना MatsP_137.2c यथाविभवसम्भवम् MatsP_106.8d यथाविभवसम्भवम् MatsP_106.10b यथा वियति वायुना MatsP_138.11d यथा विशोकं भुवनं MatsP_75.4a यथा vi«ïuvibhëitam MatsP_52.5b यथावीर्यं यथातपः MatsP_126.28d यथावृत्तं निवेदयेत् MatsP_42.27b यथावृत्तं प्रवक्ष्यामि MatsP_54.2c यथा वैक्लव्यमापन्नो MatsP_103.13c यथाशक्ति यथाश्रुति MatsP_164.18b यथाशक्त्यथ भुञ्जीत MatsP_78.6c यथाशक्त्या विमत्सरः MatsP_86.2f यथाशक्त्या समन्विताम् MatsP_71.14d यथाशक्त्या समाचरेत् MatsP_70.59d यथाशब्दं स शुश्राव MatsP_45.6c यथा शरीरं पवनोदये गताः MatsP_136.67d यथाशास्त्रं विजानता MatsP_83.9d यथा शिवश्चक्रधरेण संयुगे MatsP_140.42d यथा शिवश्च धर्मश्च MatsP_96.15a यथाशोभं विधानतः MatsP_89.4d यथाश्रद्धं प्रदातव्या MatsP_82.22c यथा सत्यमसत्यं वा MatsP_109.25c यथा सरसि विस्तृते MatsP_139.16b यथा सर्वेषु भूतेषु MatsP_109.13c यथा ससर्ज चैवादौ MatsP_5.3c यथासंस्थान्यनेकशः MatsP_27.5d यथासुखं यथोत्साहं MatsP_34.12a यथासौ धनदोपमः MatsP_12.7d यथास्तशृङ्गाभिगतो दिवाकरः MatsP_138.57d यथास्थानेषु दानवाः MatsP_134.29b यथा स्निग्धेन bhëitam MatsP_150.13d यथा स्वर्गमितो गतः MatsP_35.2d यथा स्वर्गे शरीराणि MatsP_144.87c यथास्वं लोकपालानाम् MatsP_59.10a यथाहमुक्तवानस्या ह्य् MatsP_154.188c यथाह स्वयमंशुमान् MatsP_109.25f यथा हि पुरुषं घोरैर् MatsP_150.215c यथा हि मम तारयेत् MatsP_111.1d यथा ह्यन्तर्गतानि च MatsP_123.57d यथेच्छारूपधारी च MatsP_92.18e यथेन्दुसंक्षये तद्वद् MatsP_16.52a यथेन्द्रभवने तथा MatsP_11.66d यथेन्द्रियार्था मुनिनाभिसंयताः MatsP_135.67d यथेयं ब्रह्मणः श्रुतिः MatsP_171.7d यथेष्टं काममाप्नुहि MatsP_161.10d यथेष्टं नहुषात्मज MatsP_32.40b यथेष्टं वरमुत्तमम् MatsP_12.40d यथेष्टं व्यचरत्तदा MatsP_100.3d यथेष्टं स्थीयतामेभिर् MatsP_154.4c यथेष्टाहारयुक्तं वै MatsP_70.44a यथैव इन्द्राशनयः पतन्त्यः MatsP_135.78d यथैव गिरयस्तथा MatsP_122.20b यथैव छिन्दन्ति परस्परं तु MatsP_138.21c यथैव शृणुमो दूराद् MatsP_44.58a यथैवं हि भविष्यति MatsP_154.53d यथैवाग्नौ विनिष्क्षिपेत् MatsP_93.153d यथैवादित्यशयनम् MatsP_55.26a यथैवान्यददृष्टं च MatsP_109.9a यथैषा तिष्ठति श्रुतिः MatsP_111.6b यथोक्तकरणं महीम् MatsP_109.20b यथोक्तं प्रत्यगृह्णत MatsP_25.26b यथोक्तं वर्षकेषु च MatsP_123.43d यथोक्तानि विधानतः MatsP_96.19b यथोक्तेनाथ विधिना MatsP_112.19c यथोद्दिष्टा मया तव MatsP_167.29d यथोन्मादादिजुष्टस्य MatsP_154.360a यथोपनीतैर्यष्टव्यम् MatsP_143.20a यथोपरि सुवाससी MatsP_96.12d यथोरगस्त्वचं जीर्णां MatsP_28.4c यथोल्मुकात्तु विटपा MatsP_145.71a यदकाले कृतं त्वया MatsP_21.20d यदकृत्वा प्रणामं मे MatsP_70.24a यदक्षयं परं लोके MatsP_96.1c यदक्षयं परे लोके MatsP_83.1c यदक्षयं परे लोके MatsP_98.1c यदगम्यं कृतं पुरा MatsP_163.74b यदत्रामुत्र वा कृतम् MatsP_76.12b यदत्रामुत्र वा कृतम् MatsP_90.11b यदत्रामुत्र वा कृतम् MatsP_95.34b यदद्यापि च नो मुने MatsP_154.168b यदनन्तफलप्रदम् MatsP_96.22f यदनन्तफलप्रदम् MatsP_97.1b यदन्तरिक्षं पृथिवी दिशश्च MatsP_42.2a यदभीष्टं च वै मुने MatsP_61.39f यदर्थमिह सम्भूतो MatsP_47.33a यदर्थं दुहितुर्जन्म MatsP_154.414a यदर्हास् तद्वदध्वं वः MatsP_42.11a यदस्ति प्राणिषु ध्रुवम् MatsP_166.4b यदहं प्राप्य दुर्लभा MatsP_154.291d यदह्ना कुरुते पापं MatsP_127.20a यदा कालो भविष्यति MatsP_42.15d यदा këÂhÃæ तु दक्षिणाम् MatsP_124.43d यदा गता न पश्यन्ति MatsP_47.180a यदा घातयसे विप्रं MatsP_29.4c यदा च गारुडे कल्पे MatsP_53.53a यदा चन्द्रदिवाकरौ MatsP_141.42b यदा चन्द्रश्च सूर्यश्च MatsP_141.5a यदा च मानुषत्वे ऽपि MatsP_61.17a यदा च सर्वभूतानां MatsP_163.50a यदा चैकार्णवं जगत् MatsP_106.13b यदा चोमा भविष्यति MatsP_154.73b यदा तदा समुद्रे तं MatsP_1.24c यदा तु तांस् ते वितुदन्ते वयांसि MatsP_39.6a यदा तु पुष्ययोगेण MatsP_135.12a यदा तु मनुरुत्तमः MatsP_68.6d यदा तु शुक्लसप्तम्याम् MatsP_74.5a यदा तु सृजतस्तस्य MatsP_5.4a यदा ते स्यान्नराधिप MatsP_104.11d यदात्मनैषां प्रतिकूलवादी MatsP_38.4d यदा त्वया वृतो राजा MatsP_32.21a यदा दर्शं समागतौ MatsP_141.43b यदा देवगणाः सर्वे MatsP_90.7a यदा द्वितीयो रूपस्य MatsP_156.20a यदा धर्मस्य ह्रसते MatsP_142.58c यदा न गीतवाद्येन MatsP_61.23a यदानन्दकरं ब्रह्म MatsP_23.3a यदा न प्रत्यपद्यन्त MatsP_47.200c यदा न माति तत्रापि MatsP_1.22c यदान्योन्यवतीं पाते MatsP_141.39a यदा पश्येत्परस्परम् MatsP_141.36b यदा प्राप्स्यति कालेन MatsP_18.28c यदा भवति दानव MatsP_72.27b यदा भवति निर्द्वंद्वो MatsP_40.16c यदा भवति नौर् नृप MatsP_1.32b यदा भवति भास्करः MatsP_124.27d यदा भवति भास्करः MatsP_124.40d यदाभिषिक्तः सकलाधिराज्ये MatsP_8.2a यदारोग्यकरं पुंसां MatsP_97.1a यदा लोके प्रतिष्ठितम् MatsP_43.4d यदावमंस्थाः सदृशः श्रेयसश्च MatsP_37.3a यदा वरमदोत्सिक्तश् MatsP_161.27a यदा वसन्नन्दने कामरूपे MatsP_39.1a यदा शुक्लतृतीयायाम् MatsP_64.2a यदा शुक्ला भवेत्तदा MatsP_69.21b यदाश्चर्यमभूत्पुरा MatsP_167.13b यदाश्रित्य घटामो ऽस्य MatsP_153.123a यदा स पूरुस्तव रूपेण राजञ् MatsP_36.4a यदा समुद्रमखिलं MatsP_1.25a यदा स यजमानस्तु MatsP_49.28a यदासुरा विशेषं तु MatsP_47.193c यदा सूर्यदिने हस्तः MatsP_70.33c यदा सोमदिने शुक्ला MatsP_57.4a यदा स्यात्पद्मसंभव MatsP_156.18d यदा स्याद्भस्मसंनिभा MatsP_2.6d यदा हस्तेन सप्तम्याम् MatsP_55.4a यदा हस्तेन संयुक्तम् MatsP_97.4a यदाहारा भवन्त्येते MatsP_141.74c यदि कृत्स्नो मया धर्मो MatsP_47.109a यदि जिह्वायुतकोटयो ऽपि वक्त्रे MatsP_95.36d यदि जिह्वायुतकोटयो मुखे स्युः MatsP_69.62d यदि तावन्मया पूर्वं MatsP_140.23a यदि त्वमीश्वरस्तात MatsP_29.15a यदि त्विदानीं मे जीवन् MatsP_140.20c यदिदं चन्द्रमण्डलम् MatsP_23.14b यदिदं भारतं वर्षं MatsP_114.1a यदिदं लुप्तधर्मार्थं MatsP_175.45a यदिदं वेत्थ चेद्धितम् MatsP_131.32b यदि न त्रायसे लोकं MatsP_132.9a यदि न व्याहृतं भवेत् MatsP_47.167b यदि नस्त्वं न कुरुषे MatsP_47.211a यदि नात्मनि पुत्रेषु MatsP_29.3a यदि नामास्य स्वप्नस्य ह्य् MatsP_131.34c यदि पास्यसि भद्रं ते MatsP_47.82e यदि प्रमाणं स्वान्येव MatsP_143.23a यदि मर्त्यो द्विजो भुङ्क्ते MatsP_19.2a यदि मां धर्मकामार्थं MatsP_26.16c यदि मे भगवान्प्रीतो MatsP_161.12c यदि मे ऽस्ति तपस्तप्तं MatsP_49.64a यदि लोकाः पार्थिव सन्ति मे ऽत्र MatsP_41.8b यदि वाचामधीशः स्यां MatsP_154.199e यदि वान्यत्परिग्रहम् MatsP_105.14b यदि वाश्रमधर्मेण MatsP_141.61a यदि वा संशयः कश्चिद् MatsP_162.15c यदि वो ऽहं क्षमो राजा MatsP_131.32a यदि सत्यं वदाम्यहम् MatsP_47.109d यदि सीदेन्मुनिश्रेष्ठ MatsP_175.67c यदि ह्यस्य शरीरस्य MatsP_154.332a यदीच्छत मया दग्धुं MatsP_133.15a यदीदृशं त्वां प्रविलोकयामहे MatsP_154.402b यदुक्तमृषिभिः पुरा MatsP_143.29b यदुक्तमृषिरित्येव MatsP_32.20a यदुक्तवान्स विश्वात्मा MatsP_53.2c यदुक्तं चक्रपाणिना MatsP_18.1b यदुक्तं च मया देवी MatsP_154.185a यदुक्तं धारयन्नदीम् MatsP_121.37b यदुक्तं ब्रह्मयोनिना MatsP_108.8b यदुनाहमवज्ञातस् MatsP_34.22a यदुप्रभृतयो जराम् MatsP_24.64b यदुप्रभृतिभिः पुत्रैर् MatsP_43.4c यदुमायाः पुरा देव MatsP_62.2a यदुमित्यब्रवीद्द्विजः MatsP_33.1d यदुवंशप्रसङ्गेन MatsP_47.263a यदुं च तुर्वसुं चैव MatsP_32.9c यदुं पूरुं तुर्वसुं च MatsP_24.58c यदुः पूरुश्चाभवतां MatsP_24.54c यदृच्छया च गोविन्दो MatsP_45.11c यदृच्छातस्तु वै वृषः MatsP_48.44d यदेकार्णवमध्यस्थः MatsP_167.48c यदेतद् अभिलष्यते MatsP_21.37b यदेतद्भवता प्रोक्तं MatsP_128.1a यदेतांस्ते संपततस्तुदन्ति MatsP_39.9a यदेभ्यो जीवसम्भवः MatsP_125.9d यदैकं त्रिपुरं सर्वं MatsP_139.3c यदोर्वंशं प्रवक्ष्यामि MatsP_43.5a यदोस्तु यादवा जातास् MatsP_34.30a यदोः पुत्रा बभूवुर्हि MatsP_43.6a यद् औल्बं तद् अभून् मेघस् तडित्सङ्घातमण्डलम् MatsP_2.33/b यद्देवैरपि दुस्तरम् MatsP_129.19b यद्बलं वयमाश्रिताः MatsP_150.153b यद्ब्रवीमि तपोधन MatsP_26.4b यद्भवद्भिः पुरा पृष्टः MatsP_2.21a यद्भवेच्छृणु नारद MatsP_96.1b यद्भूतं परममिदं च यद्भविष्यत् MatsP_164.28b यद्यत्कामयते किंचित् MatsP_171.70a यद्यदिच्छति विप्रेन्द्रस् MatsP_70.45a यद्यदिष्टतमं किंचित् MatsP_59.16a यद्यदिष्टतमं द्रव्यं MatsP_145.50a यद्यदिष्टतमं लोके MatsP_72.39a यद्यनुग्रहभागहम् MatsP_11.27b यद्यन्तरिक्षे प्रथितो महात्मन् MatsP_42.1c यद्यन्तरिक्षे यदि वा दिवि MatsP_41.10c यद्यन्तरिक्षे यदि वा दिवि श्रितास् MatsP_41.15c यद्यन्तरिक्षे यदि वा दिवि श्रिताः MatsP_41.8c यद्यन्तरिक्षे यदि वा दिवि श्रिताः MatsP_42.6c यद्यन्तरिक्षे यदि वा दिवि श्रुताः MatsP_41.13c यद्यपि स्यात्सुदुर्लभम् MatsP_29.16d यद्यपि स्यात्सुदुष्करः MatsP_47.173d यद्यपि स्याद्ब्राह्मणी वीरपत्नी MatsP_41.12b यद्यप्यसाध्यं हृद्यं वो MatsP_159.19c यद्यवश्यमियं वध्या MatsP_20.6c यद्यशुद्धा तदान्येन MatsP_62.35c यद्यश्रान्तो ऽसि तद्याहि MatsP_152.7c यद्यष्टमीचतुर्दश्योर् MatsP_69.19a यद्यस्ति तपसो वीर्यं MatsP_175.43a यद्यस्ति यत्किंचिदिहास्ति देयं MatsP_54.23a यद्यस्ति लोको दिवि मह्यं नरेन्द्र MatsP_42.1b यद्यहं स्तुवतस्तात MatsP_27.35a यद्येको ऽपि गयां व्रजेत् MatsP_22.6b यद्येवं कुपिता भीरु MatsP_155.12c यद्येवं तु भविष्यति MatsP_158.45d यद्येषा प्रतिहन्तव्या MatsP_175.74a यद्राज्ञा प्रहितं धनम् MatsP_43.3b यद्रूपमिह यत्फलम् MatsP_82.2b यद्वसिष्ठादिभिः पूर्वं MatsP_7.9a यद्वस्तु किंचिल् लोकेषु MatsP_153.167c यद्वंशे कामसम्भवः MatsP_4.22b यद्विज्ञातुं मया शक्यम् MatsP_164.18c यद्विधेयं तदा धिया MatsP_156.5b यद्वृत्तं पूर्वजन्मनि MatsP_115.15b यद्वै नृशंसं तदपत् ह्यमाहुर् MatsP_41.4a यद्वैवस्वतमुच्यते MatsP_9.26d यद्व्रतं कथयिष्यति MatsP_70.10b यन्ता शीघ्रं विधीयताम् MatsP_133.47d यन्त्रमेताश्च देवताः MatsP_133.19d yantrasaæghÃtatìanam MatsP_153.93b यन्त्राणि तदनन्तरम् MatsP_153.94b यन्त्राणि तिलशः कृत्वा MatsP_153.95a यन्त्रे कृत्वा दिवाकर MatsP_11.27d यन्मया दुष्कृतं कृतम् MatsP_102.10d यन्मयोक्तं हिमाचल MatsP_154.178b यन्मां वदसि युद्धार्थे MatsP_176.11a यन्मुहूर्तचतुष्टयम् MatsP_22.87b यन्मे ऽद्य bhagavächiÓo÷ MatsP_175.55b यमका मल्लवर्णकाः MatsP_114.44d यमरुद्रवृषान्वितम् MatsP_96.13b यमलोकं यियासुना MatsP_146.77b यमलोकाद् इहागतम् MatsP_136.24b यमलौ तु बभूवतुः MatsP_11.4b यमवरुणकुबेरषण्मुखैस्तत् MatsP_137.32c यमवरुणमहेन्द्ररुद्रवीर्यस् MatsP_138.50a यमशेषमहीधरराजतया MatsP_154.34d यमश्चन्द्रोपरागोत्थां MatsP_67.11c यमश्च यमुना चैव MatsP_11.4a यमश्च वरुणश्च वा MatsP_31.12b यमश्च वित्ताधिपतिश्च देवो MatsP_138.25a यमस्तस्मादनन्तरम् MatsP_171.47b यमस्तां शरसंततिम् MatsP_150.5d यमस्तीव्रं महायशाः MatsP_11.18b यमस्तु दण्डमुद्यम्य MatsP_174.11a यमस्तुष्टस्ततस्तस्मै MatsP_49.68a यमस्तूर्णं समास्थाय MatsP_133.63a यमस्तेन प्रहारेण MatsP_150.11c यमस्य प्राहिणोद्गदाम् MatsP_150.14b यमस्य भिन्दिपालेन MatsP_150.11a यमस्य महिषं रुषा MatsP_150.8b यमस्यासीन्महाध्वजः MatsP_148.95d यमं गुह्य बलोद्धतः MatsP_150.44b यमं च पातयामास MatsP_153.194a यमं च वित्ताधिपतिं च विद्ध्वा MatsP_140.41c यमं दशभिरेव च MatsP_153.178b यमं भुजाभ्यामादाय MatsP_150.43a यमं शुक्रं बलं शुभम् MatsP_4.45f यमं सेनापतिं कृत्वा MatsP_148.79a यमः क्रोधविमूर्छितः MatsP_150.1b यमः शक्रः शचीपतिः MatsP_162.7d यमः शापादमर्षितः MatsP_11.13b यमः संभ्रान्तलोचनः MatsP_150.28d यमः संयमने पुरे MatsP_124.22b यमामयमये नैव MatsP_154.20a यमाय धर्मराजाय MatsP_102.22a yamÃrƬha÷ स भगवान् MatsP_174.7a यमाहुरग्निकर्तारं MatsP_174.29a यमाहुराकाशगमं MatsP_174.30c यमुना गङ्गया सार्धं MatsP_110.5c यमुना गण्डकी तथा MatsP_133.23d यमुना तत्र निम्नगा MatsP_104.19d यमुना तत्र निम्नगा MatsP_108.23d यमुना तपती चैव MatsP_11.39a यमुना त्वथ कावेरी MatsP_163.61a यमुनादक्षिणे तटे MatsP_108.27b यमुनादक्षिणे तटे MatsP_108.28d यमुना देविका काली MatsP_22.20a यमुनायां तु किं पुण्यं MatsP_108.22a यमुनायां मृगावती MatsP_13.39d यमुनायां युधिष्ठिर MatsP_108.25b यमुना सरयूस्तथा MatsP_114.21b यमुनां रक्षति सदा MatsP_104.8c यमेन पुरतः स तु MatsP_49.64d यमेन युयुधे चिरम् MatsP_49.66d यमेन सह तान्बलात् MatsP_49.67b यमैश्च नियमैर्युतः MatsP_145.31b यमो गदास्त्रो वरुणश्च भास्करस् MatsP_135.70a यमो ग्रसनमर्दयत् MatsP_150.4b यमो ऽपि कण्ठे ऽवष्टभ्य MatsP_150.45a यमो ऽपि निरृतिश्चापि MatsP_153.144c यमो ऽपि शस्त्राण्युत्सृज्य MatsP_150.43c यमो बाहुदण्डं रथाङ्गानि वायुर् MatsP_153.188e यमो महिषमास्थाय MatsP_148.81c यमो वत्सः स्वधा रसः MatsP_10.19b यमो वै निरृतिस्तथा MatsP_93.52b ययातिचरितं महत् MatsP_25.3d ययातिरपराजितः MatsP_24.56d ययातिरपराजितः MatsP_24.68d ययातिरब्रवीत् puträ MatsP_24.61a ययातिरस्मि नहुषस्य पुत्रः MatsP_42.22a ययातिरासीद्राजर्षिर् MatsP_25.6a ययातिरिति विश्रुतः MatsP_30.14d ययातिर्देवयान्यां तु MatsP_32.9a ययातिर्नहुषात्मजः MatsP_27.14b ययातिर्नहुषात्मजः MatsP_34.2b ययातिर्नाहुषश्चासीद् MatsP_24.55a ययातिर्नाहुषस्तदा MatsP_32.36b ययातिर्नाहुषस्तदा MatsP_34.14b ययातिर्नाहुषो राजा MatsP_35.11a ययातिश्चाकरोद्राज्यं MatsP_24.51c ययातिसहिता राजञ् MatsP_32.11c ययातिः पालयामास MatsP_34.6c ययातिः पुत्रमीप्सितम् MatsP_35.1b ययातिः पुत्रलाभं च MatsP_13.61c ययातिः पूर्वजो ऽस्माकं MatsP_25.4a ययातिः पृथिवीपतिः MatsP_30.29d ययातिः पृथिवीपतिः MatsP_35.8b ययातिः शक्रमागतः MatsP_36.3b ययातिः सुतमात्मनः MatsP_33.15b ययातिः स्वपुरं प्राप्य MatsP_31.1a ययातिः स्वपुरं ययौ MatsP_27.23d ययातेरुत्तमां कथाम् MatsP_35.10b ययातेर्जननी तथा MatsP_15.23d ययातेर्नाहुषस्य च MatsP_25.7d ययातेर्वंशमिच्छामः MatsP_43.4a ययातेश्चाथ वयसा MatsP_24.68a ययातेः पञ्च दायादास् MatsP_24.53a यया दह्याम संयुगे MatsP_176.10d ययानन्तं प्रजायते MatsP_77.1d यया सुवर्णकारस्य MatsP_92.30c ययास्य वाचा पर उद्विजेत MatsP_36.8c ययुस्ते च यथागतम् MatsP_158.30d ययुः सिंहरवैर् घोरैर् MatsP_140.3c ययौ तत्त्रिपुरं जेतुं MatsP_135.13c ययौ स दिशमुत्तराम् MatsP_171.13b यल्लोके चानुभवसि MatsP_167.61a यवकृष्णतिलैर्होमः MatsP_68.18c यवचूर्णोदकं पुनः MatsP_64.17d यवनाश्च किराताश्च MatsP_114.11c यवनीवारमुद्गेक्षु- MatsP_15.35c यवव्रीहितिलादिना MatsP_93.26d यवान्गोशृङ्गवारि च MatsP_62.25d यवासैः शमिपर्णासैर् MatsP_118.10a यवैः कृष्णतिलैस्तथा MatsP_59.15b यवो ऽसीति यवानपि MatsP_17.15d यशोदा च महाव्रता MatsP_47.7d यशोदा लोकविश्रुता MatsP_15.18b यशोदेवी च सत्या च MatsP_48.105e यशोदेवी ह्य् अजीजनत् MatsP_48.106b यशो नारायणात्मकम् MatsP_164.13d यशो विजय एव च MatsP_142.67d यश्चक्रं विनिवेदयेत् MatsP_101.58b यश्च गन्धानुलेपनम् MatsP_101.44b यश्च तप्तो न तपति MatsP_28.5c यश्च मीमांसते ऽध्वरम् MatsP_16.11d यश्च व्याकुरुते वाक्यं MatsP_16.11c यश्चान्यः पुरुषाख्यः स्यात् MatsP_167.5c यश्चापि निन्दामधिकां विधत्ते MatsP_55.29d यश्चाप्यतीव निःस्वः स्याद् MatsP_99.18a यश्चासौ तपते सूर्यः MatsP_128.16c यश्चासौ तपते सूर्ये MatsP_128.7a यश्चासौ मण्डले शुक्ले MatsP_128.9c यश् चास्मत्तो 'bhivächati MatsP_102.25d यश्चेदमग्र्यं शृणुयात् पुराणं MatsP_171.66a यश्चैकमपि राजेन्द्र MatsP_59.18a यश्चोपवासी सप्तम्यां MatsP_101.63a यश्चोभयमुखीं दद्यात् MatsP_101.49a यष्टव्यमिति चोच्यते MatsP_143.16d यष्टव्यं पशुभिर्मेध्यैर् MatsP_143.20c यष्टारं दक्षिणाहीनं MatsP_93.111c यस्तदेकेषुणा दुर्गं MatsP_129.24c यस्तद्व्रतानि दिव्यानि MatsP_154.420a यस्तस्य कीर्तयेन्नाम MatsP_43.51c यस्तान्यासादयिष्यति MatsP_129.32d यस्तु कन्यां प्रयच्छति MatsP_106.8b यस्तु कल्याणसप्तमीम् MatsP_74.20b यस्तु कामान्परित्यज्य MatsP_40.14a यस्तु कुप्येन्न सर्वस्य MatsP_28.6c यस्तु गां सम्प्रयच्छति MatsP_105.13d यस्तु चैकप्रहारेण MatsP_132.13c यस्तु तस्या भवेत्पुत्रः MatsP_7.47a यस्तु देवो ह्यपोमयः MatsP_128.53d यस्तु द्वादश वर्षाणि MatsP_60.46a यस्तु धेनुं प्रयच्छति MatsP_105.16b यस्तु नाम्ना पुरूरवाः MatsP_115.11b यस्तु नीलोत्पलं हैमं MatsP_101.5a यस्तु pŬÃkaro नित्यम् MatsP_93.79a यस्तु पुत्रांस्तथा बालान् MatsP_106.6a यस्तु प्राणान्परित्यजेत् MatsP_105.3d यस्तु प्राणान्परित्यजेत् MatsP_105.8d यस्तु प्राणान्परित्यजेत् MatsP_106.44b यस्तु प्राणान्परित्यजेत् MatsP_108.10d यस्तु प्राणान्विमुञ्चति MatsP_106.11b यस्तु भावयते धर्मं MatsP_28.5a यस्तु मत्परमं कालं MatsP_13.55c यस्तु सर्वाणि रत्नानि MatsP_109.11c यस्तृतीयां समाचरेत् MatsP_62.36b यस्ते जनिष्यते पुत्रस् MatsP_44.35a यस् त्वकाम्येन मानवः MatsP_93.156b यस्त्वयं मानवो द्वीपस् MatsP_114.15a यस्त्वं मामाह कृष्णेति MatsP_155.8c यस्त्वं मे हृदयाज्जातो MatsP_33.8a यस्त्वं मे हृदयाज्जातो MatsP_33.12a यस्त्वं मे हृदयाज्जातो MatsP_33.19a यस्त्वं मे हृदयाज्जातो MatsP_33.23a यस्त्वात्मगुणवर्जितः MatsP_52.17d यस्त्विदं कल्य उत्थाय MatsP_112.6a यस्त्विमं कल्य उत्थाय MatsP_108.34a यस्त्वेकभक्तेन समां MatsP_101.4a यस्माच्च भक्त्या धरणीसुतस्य MatsP_72.23a yasmÃccƬÃmaïirjambÆ- MatsP_83.32c यस्माच्चैत्ररथेन त्वं MatsP_83.31c यस्माज्जीवनिकायस्य MatsP_61.11a यस्मात्कालात्समाप्यते MatsP_141.49b यस्मात्कृतं तत्परिकर्म रात्राव् MatsP_92.31c यस्मात्तत्पुण्यमायुष्यम् MatsP_25.2c यस्मात्तव विदूरगा MatsP_72.20d यस्मात्तस्माच्छ्रिये मे स्याद् MatsP_93.73c यस्मात्तस्मात्प्रयत्नेन MatsP_22.80c यस्मात्तस्मात् सुसम्पूर्णं MatsP_93.91e यस्मात्तस्मान्न राजेन्द्र MatsP_4.6c यस्मात्तस्मान्मुनिश्रेष्ठ MatsP_55.6c यस्मात्तामनुमन्यन्ते MatsP_141.40a यस्मात्तु त्वत्कृतो विघ्नस् MatsP_158.35a यस्मात्ते जानतो धर्म- MatsP_47.105a यस्मात्तेजोमयं ब्रह्म MatsP_89.8a यस्मात्त्वमन्धो वृद्धश्च MatsP_48.57c यस्मात्त्वमीदृशे काले MatsP_48.41a यस्मात्त्वमीदृशे काले MatsP_49.23c यस्मात्त्वं केतुमालेन MatsP_83.33c यस्मात्त्वं पृथिवी सर्वा MatsP_93.70a यस्मात्त्वं लोकपालानां MatsP_83.29a यस्मात्त्वं सर्वयज्ञानाम् MatsP_93.72a यस्मात्त्वं स्नेहविक्लवाम् MatsP_157.1b यस्मात्परस्त्रीहरणाय सोम MatsP_23.46a यस्मात्पश्यामि वै ततः MatsP_157.23d yasmÃtpŬÃkaro नित्यं MatsP_93.112c यस्मात्पुण्यं जगत्पते MatsP_86.5b यस्मात्प्रवहते तानि MatsP_127.18c यस्मात्प्रविष्टास्ते ऽन्योन्यं MatsP_123.55a यस्मात्प्रवृत्तयश्चास्य MatsP_47.219a यस्मात्प्रसूयते सोमो MatsP_141.21a यस्मात्सूर्यः परिभ्रमन् MatsP_124.84d यस्मात्सौभाग्यदायिन्या MatsP_85.7c यस्मादग्नीन्द्ररूपस्त्वम् MatsP_97.11c यस्मादग्नेरपत्यं त्वं MatsP_86.5a यस्मादग्रे प्रभवति MatsP_121.66c यस्मादनन्तफलदस् MatsP_86.4c यस्मादन्नरसाः सर्वे MatsP_84.7a यस्मादन्नाद्धृता मात्रा MatsP_16.43a यस्मादमृततेजसोः MatsP_89.7b यस्मादमृतसम्भवः MatsP_93.69b यस्माद् अविज्ञाततया MatsP_11.25a यस्मादविदितं लोके MatsP_52.4c यस्मादशून्यममरैर् MatsP_83.30a यस्मादशून्यं शयनं MatsP_93.74a यस्मादस्मद्द्विषामेष MatsP_61.9a यस्माद् आपूर्यते सोमः MatsP_141.55a यस्मादायासकर्माणि MatsP_93.71a यस्मादारोग्यवर्धनम् MatsP_84.8b यस्मादुदरगो ऽप्यलम् MatsP_7.61b यस्मादुमापतिः सार्धम् MatsP_23.5a यस्मादेको ऽपि तुष्यति MatsP_93.82d यस्मादेष स्वयंभूतस् MatsP_145.82c यस्माद् दृशपरत्वेन MatsP_145.84a यस्माद्देशाद्विनिर्गता MatsP_118.2b यस्माद्धर्मात्प्रसूते हि MatsP_145.77c यस्माद्धेतोर्न मे वचः MatsP_49.63b यस्माद्रत्नप्रदानेन MatsP_90.8a यस्माद्वनं प्रदग्धं वै MatsP_43.42a यस्माद्विभ्राजते वह्निर् MatsP_122.18a यस्मान्न किंचिदपरं MatsP_154.369c यस्मान्मधुवधे विष्णोर् MatsP_87.4a यस्मान्ममाभिभवता MatsP_4.12a यस्मान्मा नाभिनन्दथ MatsP_47.208b यस्मान्मा रुदतेत्युक्ता MatsP_7.62a यस्मिञ्जयाशा शक्रस्य MatsP_153.200a यस्मिञ्जातस्त्वं मनुजेन्द्रकल्पः MatsP_42.29d यस्मिञ्जुह्वन्स्वकं पापं MatsP_111.11a यस्मिन्न कश्चिन्मृतवान् MatsP_170.28a यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां MatsP_100.9a यस्मिन् ब्रह्मा समुत्पन्नश् MatsP_125.16a यस्मिन्महान्सौधवरो मयस्य MatsP_140.75d यस्मिन्मासे व्रतादिः स्यात् MatsP_57.17c यस्मिन्यस्मिन्निपतति MatsP_153.35a यस्मिन्योक्ष्यसि नो भवान् MatsP_139.13b यस्मिन्वसति दुष्टात्मा MatsP_163.82a यस्मिन्व्रते तदप्यत्र MatsP_55.2c यस्मिन् स्वायम्भुवादयः MatsP_114.1b यस्मिन्हिरण्मये पद्मे MatsP_169.2a यस्य गोत्रक्षयः कृतः MatsP_103.11b यस्य तीक्ष्णो वृको नाम MatsP_69.14a यस्य ते कन्दरं हरः MatsP_154.130b यस्य ते तस्य तद्धनम् MatsP_31.22d यस्य ते ऽहं गुरुः स्थितः MatsP_175.68b यस्य दर्शनमात्रेण MatsP_117.16c यस्य नाम्ना च भारताः MatsP_49.11d यस्य नाम्ना तु कौरवाः MatsP_50.22d यस्य पुत्रशतं हतम् MatsP_103.10d यस्य प्रदानाद्भवनं MatsP_86.1c यस्य प्रदानाद्विष्ण्वर्क- MatsP_92.1c यस्य यस्य तु देशस्य MatsP_140.78a यस्य राशिं समासाद्य MatsP_67.2a यस्य वध्यः स नाद्यापि MatsP_154.47c यस्य संकीर्तनादेव MatsP_66.3c यस्याङ्गिरा वृद्धतमः पितामहो MatsP_25.45a यस्यान्ववाये सम्भूतो MatsP_44.15a यस्याप्रतिहता गतिः MatsP_162.25f यस्याभूत्तारकः पुत्रः MatsP_146.13c यस्यामेवंविधः सुतः MatsP_44.54b यस्यावध्यो न विद्यते MatsP_153.148d यस्यास्तव ब्रह्म च ब्राह्मणाश्च MatsP_25.43c यस्यास्तीररुहैः काशैः MatsP_116.22a यस्यास्तीरे रतिं यान्ति MatsP_116.18a यस्यास्तीरे वनं दिव्यं MatsP_121.17c यस्यां जाम्बूनदं स्मृतम् MatsP_121.67d यस्यां दत्तं हुतं जप्तं MatsP_65.1c यस्यां मन्वन्तरस्यादौ MatsP_17.9a यस्याः प्रभावादभवत् MatsP_7.7c यस्याः संकीर्तनादेव MatsP_78.1c यस्याः स्मरन्कीर्तनमप्यशेषं MatsP_69.58c यस्येमे चतुरो देशा MatsP_113.43c यस्यैते परिवत्सकाः MatsP_49.51b यस्यैश्वर्यमनाद्यन्तं MatsP_154.370a यस्योपयोगि यद्रूपं MatsP_154.419a यं काममभिजानासि MatsP_29.16a यं कालं तौ गतौ मुक्तौ MatsP_171.20a यं च कामयते कामं MatsP_29.18c यं च कामयते कामं MatsP_29.21a यं च tÃtetyabhëata MatsP_47.8b यं च लोकमवाप्नोति MatsP_108.2c यं ब्रुवन्तीश्वरं देवा MatsP_154.349c यं यं कराभ्यां स्पृशति MatsP_50.43a यं यं प्रार्थयते कामं MatsP_75.12a यं यं प्रार्थयते कामं MatsP_93.118c यं वदन्त्यशरीरिणम् MatsP_174.30b यं वदन्त्युत्तमं भूतं MatsP_174.30a यं सा कामयते कामं MatsP_29.20c यः करोति स पापिष्ठां MatsP_11.32a यः कर्णं प्रतिजग्राह MatsP_48.108c यः कर्ता कारको बुद्धिर् MatsP_164.22c यः कर्मसाक्षी भूतानां MatsP_67.11a यः कश्चिच्छुल्कमादाय MatsP_70.30a यः कश्चित्पूजनं मम MatsP_61.41b यः कीर्तयति नित्यशः MatsP_44.85b यः कीर्तयति नित्यशः MatsP_46.29b यः कुर्यात्किमु मुनिपुंगवेह सम्यक् MatsP_92.35c यः कुर्यात्परया भक्त्या MatsP_77.16a यः कुर्यात्फलसप्तमीम् MatsP_76.11b यः कुर्यात्फलसप्तमीम् MatsP_76.12d यः कुर्याद् विधिनानेन MatsP_7.27a यः कूपं कारयेद्बुधः MatsP_154.511b यः कृमीन्भक्षयिष्यति MatsP_11.17b यः खल्वाहवनीयो ऽग्निर् MatsP_51.12e यः पठेच्छृणुयाद्वापि MatsP_53.73e यः पठेच्छृणुयाद्वापि MatsP_75.13a यः पठेच्छृणुयाद्वापि MatsP_79.15c यः पठेच्छृणुयाद्वापि MatsP_93.137a यः पठेच्छृणुयाद्वापि MatsP_101.84a यः पठेत्स्कन्दसम्बद्धां MatsP_160.30a यः पठेदपि शृणोति मानवः MatsP_97.20a यः पदैरभिसंज्ञितः MatsP_167.50d यः परस्त्रीं समाश्रयेत् MatsP_71.1b यः परेषां नरो नित्यम् MatsP_28.1a यः परो योगमतिमान् MatsP_170.19a यः पश्यति स पश्यति MatsP_111.5b यः पश्यतीदं शृणुयाच्च मर्त्यः MatsP_78.11a यः पुत्रो गुणसम्पन्नो MatsP_34.26a यः पुमान्प्रविशेद् अत्र MatsP_12.6c यः पुरोक्तो मया सुराः MatsP_132.11d यः पृष्टो न विगूहते MatsP_145.41b यः प्रदधन्नरः सो ऽथ MatsP_53.30c यः प्रयागमतिक्रम्य MatsP_50.20c यः प्रयाति नरः क्वचित् MatsP_106.4b यः प्रयाति स पूतात्मा MatsP_22.16a यः प्राचीमकरोद्दिशम् MatsP_49.1d यः प्राणः सर्वदेहिनाम् MatsP_154.336d यः प्राणः सर्वभूतानां MatsP_174.28a यः प्राप्तो विकृतिं चरेत् MatsP_41.3b यः प्रियः प्रियकृत् तव MatsP_34.27b यः शरद्विषुवे दद्याद् MatsP_53.46c यः शरीराद् अभिध्याय MatsP_2.28a यः शुभ्रो रत्नसंनिभः MatsP_121.6d यः शृणोति पठेद्वापि MatsP_76.13e यः स देवो हृषीकेशः MatsP_174.35a यः सद्भिर्योग उच्यते MatsP_51.27b यः सपत्नश्रियं दीप्तां MatsP_28.13c यः सप्तमीं सप्तविधानयुक्ताम् MatsP_80.14b यः समुत्पतितं कोपं MatsP_28.4a यः समुत्पतितं क्रोधम् MatsP_28.3a यः समुत्पतितं क्रोधं MatsP_28.2a यः स राजा भविष्यति MatsP_32.41b यः संस्थितः पुरुषो दह्यते वा MatsP_39.17a यः सेवते धर्ममनर्थबुद्धिः MatsP_41.4b यः स्मरः संस्मृतो विष्णुर् MatsP_7.28c यः स्मरेच्छृणुयाद् वापि MatsP_13.54a यः स्रष्टा विश्वसंभवः MatsP_170.19d यः स्वदेहं तु कर्तित्वा MatsP_107.17a यः स्वयोगेन संक्षोभ्य MatsP_154.355a या गतिर् योगयुक्तस्य MatsP_106.24a या गर्भं जनयामास MatsP_47.8c यागाः सर्वे सदक्षिणाः MatsP_110.19b याग्येन गोमेदकपुष्परागैः MatsP_83.13d या च जनैः स्वहिताय श्रिता वै MatsP_116.24d याचतस्त्वं च दुहिता MatsP_27.10a याचतः प्रतिगृह्णतः MatsP_27.33d याचतः प्रतिगृह्णतः MatsP_29.24b याचतामेव नित्यदा MatsP_154.170d या च देवी दृषद्वती MatsP_48.16d या च देवेष्ववस्थिता MatsP_82.11b याचन्त्यागमनं शीघ्रं MatsP_154.582c या च भर्तृगुरुदेवतत्परा MatsP_97.19a या च युता सततं सुरवृन्दैर् MatsP_116.24c या च युता सततं हिमसंघैः MatsP_116.24b या च वो वैरितासुराः MatsP_139.6b या च सदा सकलौघविनाशं MatsP_116.23a या च सा पुञ्जिकस्थला MatsP_126.4d याचामः सहिता देवं MatsP_132.15c याचितारश्च नः सन्तु MatsP_16.51a याचितो धर्मसंहतम् MatsP_32.3d या चैनं त्व् अभ्यवर्धयत् MatsP_47.8d yÃjakächataÓo द्विजान् MatsP_167.28d याज्ञवल्क्यपुरःसरः MatsP_47.248b याज्ञिकैर्वेददृष्टान्तैर् MatsP_169.16c याज्यानां प्रत्यवेक्षणे MatsP_47.185f यातनास्थानमागताः MatsP_141.67d यातनास्थानमेव च MatsP_141.83b यातनास्थेषु तेषु वै MatsP_141.70b यात वा तिष्ठतैवाथ MatsP_154.371a याता यास्यन्ति वै द्विजाः Mats_9.39d यातायां मय्यनन्तरम् MatsP_155.31b यातास्म्यहं तपश्चर्तुं MatsP_156.32a याति नारद रवेर्न संशयः MatsP_97.19d या तु कल्याणिनी नाम MatsP_69.57e यातु धर्मार्थकामदम् MatsP_71.6d यातुधानस्तथा हेतिर् MatsP_126.12a यातुधानानुयान्ति च MatsP_126.27d यातुधानावुभौ ऋतौ MatsP_126.5d यातुधानावुभौ स्मृतौ MatsP_126.16b यातुधानौ तु तौ स्मृतौ MatsP_126.8d यातुधानौ तु तौ स्मृतौ MatsP_126.20b यातुमैच्छत शैलजा MatsP_155.16d या तु रूपवती पत्नी MatsP_171.34c यात्यष्टमीचतुर्दश्यो MatsP_101.76c यात्रादिषु च भारत MatsP_73.5b यात्रारम्भे ऽवसाने च MatsP_73.1c यात्रा वधः परो दण्डो MatsP_144.4c यात्रास्वभ्युदयेषु च MatsP_73.11b या त्वं मदाशयं ज्ञात्वा MatsP_156.29c याथातथ्यं परं ज्ञानं MatsP_167.4a याथातथ्येन केनचित् MatsP_128.84d याथातथ्येन वै मया MatsP_123.62d याथातथ्येन शृण्वताम् MatsP_146.12d यादवानां भविष्यति MatsP_47.6d यादवानां महात्मनाम् MatsP_47.25b यादवानां महात्मनाम् MatsP_47.28b यादवान्वयसम्भवः MatsP_4.17b यादसां कुलसंभवम् MatsP_168.1d यादसां पतिरव्ययः MatsP_167.51d या दिव्येति पितुर्नाम MatsP_17.24c या दिव्येत्यर्घ्यमुत्सृजेत् MatsP_17.17b या दिव्येत्यर्घ्यमुत्सृज्य MatsP_17.26a यादृक्पुरस्तात्तपति MatsP_124.37a यादृक्पृष्ठे तु पार्श्वयोः MatsP_124.37b यादृशो ऽयं रथः कॢप्तो MatsP_133.47a या देवी सौभाग्यमयी MatsP_60.12a यादोभिश्च समावृतः MatsP_175.75b यानमस्य यतो ऽम्बुजम् MatsP_100.5b यानमायासमैथुनम् MatsP_16.56b यानमास्थाय दानवः MatsP_173.18b या न स्याच्छीलवर्जिता MatsP_154.157d यानं विभावसोर्नित्यम् MatsP_93.72c यानि चाश्रयणीयानि MatsP_166.12*c यानि दानानि कानिचित् MatsP_133.32b यानि पद्मस्य पर्णानि MatsP_169.11a यानि मन्वन्तरेष्विह MatsP_144.91b यानि मन्वन्तरेष्विह MatsP_145.1d यानि रक्षन्ति जाह्नवीम् MatsP_104.8b यानुगता सततं हि मुनीन्द्रैः MatsP_116.23d यानुगता सरितां हि कदम्बैर् MatsP_116.23c यान्ति दौर्बल्यमाश्रमाः MatsP_165.8d यान्ति रुद्रसलोकताम् MatsP_140.87d यान्यधोभागपर्णानि MatsP_169.12a यान्यस्माकं त्वयानघ MatsP_1.6b यान्यस्याण्डस्य भिन्नस्य MatsP_125.15c या पत्नी नहुषस्यासीद् MatsP_15.23c या पद्मा सा रसा देवी MatsP_169.4a यापयामः कृच्छ्रमिदं MatsP_47.90a यापि syÃtpÆrïasarvìhyà MatsP_154.159a या बिभर्ति सदा तोयं MatsP_116.20a यामत्रये व्यतीते तु MatsP_81.20a याममात्रे गते रात्रौ MatsP_120.33a यामा नाम पुरा देवा MatsP_9.3c यामुने चोत्तरे कूले MatsP_107.20a यामुपोष्य नरः पापाद् MatsP_76.1c यामुपोष्य नरः शोकं MatsP_75.1c यामुपोष्य नरो याति MatsP_64.23c यामुपोष्य नरो याति MatsP_82.26c यामुपोष्य नरो रोग- MatsP_80.1c यामैर्देवैः सहाग्नयः MatsP_51.46d यामैः शुक्लैर्जयैश्चैव MatsP_142.57a यामैः सह सुरोत्तमैः MatsP_51.40d यामो नैकाभ्युपायने MatsP_154.376c याम्यं दानवनन्दनः MatsP_150.7d याम्यानां किंकराणां तु MatsP_150.30a याम्ये दिवाकरायेति MatsP_74.8c याम्येन गन्धमदनश्च निवेशनीयो MatsP_83.22a या लक्ष्मीर्धनदस्य च MatsP_82.14b या लक्ष्मीः सर्वभूतानां MatsP_82.11a यावच्च क्षीयते तस्माद् MatsP_126.72c यावच्च न सती देह- MatsP_154.71c यावच्चन्द्रश्च सूर्यश्च MatsP_106.33c यावच्चन्द्रार्कतारकम् MatsP_24.20d यावच्चन्द्रार्कतारकम् MatsP_71.19d यावच्छक्रगजं प्रति MatsP_153.58b यावच्छुक्रस्य न हृता MatsP_73.6a यावज्जन्मसहस्राणां MatsP_75.11a यावज्जन्मार्बुदत्रयम् MatsP_92.15d यावज्जीवकृतं पापं MatsP_108.33c यावत्कल्पशतं साग्रं MatsP_90.10a यावत्कल्पशतान्यष्टाव् MatsP_93.115c यावत्कल्पायुतत्रयम् MatsP_60.46f यावत् कल्पायुतत्रयम् MatsP_66.18b यावत्कालं बभूव ह MatsP_47.58b यावत्तत्स्याच्चतुष्टयम् MatsP_71.11d यावत्तमनुपर्येति MatsP_127.14c यावत्पुत्रशतं तथा MatsP_68.9b यावत्पृथिव्यां विहितं गवाश्वं MatsP_41.9a यावत्प्राणाभिसंधानं MatsP_40.13a यावत्यश्चैव ताराः स्युस् MatsP_127.16a यावत्यस्तारकास्तु ताः MatsP_127.20d यावत्समा भवेद्यस्तु MatsP_101.29a यावत्समाः सप्त दशाथवा स्युर् MatsP_61.49c यावत्समाः सप्त नरः करोति MatsP_80.14a यावत्स्थास्यसि त्वं लोके MatsP_50.59c यावत्स्यात्कृष्णेसप्तमी MatsP_76.4d यावद् अब्दशतं दिव्यं MatsP_3.44a यावदब्दसहस्रेण MatsP_147.7a यावदब्दं तु यो दद्याद् MatsP_18.26a यावदब्दं नरश्रेष्ठ MatsP_18.15a यावदब्दं पुनर्दद्याद् MatsP_101.21c यावदभ्यागतो भवेत् MatsP_70.58b यावदभ्येति नो गुरुः MatsP_47.90b यावदस्थीनि गङ्गायां MatsP_106.52a यावद् आभूतसंप्लवम् MatsP_4.20b यावदाभूतसंप्लवम् MatsP_80.11d यावदाभूतसंप्लवम् MatsP_89.10f यावदाभूतसंप्लवम् MatsP_91.10d यावदाभूतसंप्लवम् MatsP_106.10f यावदाभूतसंप्लवम् MatsP_106.29d यावदाभूतसंप्लवम् MatsP_111.12d यावदाभूतसंप्लवम् MatsP_128.44b यावदायुश्च यः कुर्यात् MatsP_61.56c यावदासीत्पुरूरवाः MatsP_141.20d यावदिन्द्रायुतत्रयम् MatsP_59.18d यावदेतन्निवेदयेत् MatsP_64.14f यावदेतानि तत्त्वानि MatsP_123.59c यावद्गजघटाघण्टा- MatsP_159.33c यावद्दिनचतुष्टयम् MatsP_59.14f यावद्ब्रह्मसहस्राणां MatsP_61.40a यावद्यमस्य वदनात् MatsP_150.48c यावद्युगसहस्राणां MatsP_99.21a यावद्रोमाणि तस्या गोः MatsP_105.19a यावद्वर्षशतं साग्रं MatsP_2.3c यावद्वर्षशतं साग्रं MatsP_7.5a यावद्वर्षशतं सुखी MatsP_68.32d यावद्वर्षसहस्राणि MatsP_68.8c यावद्वर्षसहस्रान्तम् MatsP_158.28a यावद्वर्षायुतायुतम् MatsP_11.19b यावद्वित्तमनिन्दितः MatsP_42.19b यावद्विप्रा विसर्जिताः MatsP_16.54d यावद्विप्रा विसर्जिताः MatsP_17.56b यावद्वीराः समन्ततः MatsP_136.9d यावन्तस्ते कृशा दीर्घा MatsP_154.530c यावन्तः परमाणवः MatsP_96.23b यावन्तः पांसवस्तत्र MatsP_64.13c यावन्ति चैव ऋक्षाणि MatsP_128.70c यावन्ति रोमकूपाणि MatsP_107.10a यावन्न संध्या न दशां प्रयान्ति MatsP_151.32a यावन्न स्मरते जन्म MatsP_105.6c यावन्नाध्यापयिष्यति MatsP_47.67d यावन्नौ न दहेत्प्रभो MatsP_47.101b यावन्मन्वन्तरक्षयः MatsP_144.100b यावन्महेन्द्रप्रमुखैर्नगेन्द्रैः MatsP_98.13a यावन्मात्रं मरीचये MatsP_53.12d यावन्मासास्त्रयोदश MatsP_66.12d यावन्मासास्त्रयोदश MatsP_70.46d या वाथ नारी कुरुते ऽतिभक्त्या MatsP_55.31d या वाथ नारी कुरुते ऽतिभक्त्या MatsP_95.38a या सतीत्यभिधीयते MatsP_60.10d या सदा विविधैर्विप्रैर् MatsP_116.22e या सा देहार्धसम्भूता MatsP_4.24a या सामृतरसा gƬhà MatsP_137.11a यासां यावच्च जीवितम् MatsP_145.2d यासौ विद्या निवसति MatsP_25.15c यास्ताः पापविनाशिन्यः MatsP_82.17a या स्त्री करोत्यविधवा विधवाथ वापि MatsP_64.28b यास्यसे सह पुत्रेण MatsP_134.23c यास्याम इति दुःखितैः MatsP_132.17b यास्यामः परमां सिद्धिम् MatsP_21.4c यास्याम्यहं परित्यक्त्वा MatsP_155.9a यास्याम्यहं महादेवं MatsP_47.75a या हि सुतानिव पाति मनुष्यान् MatsP_116.24a यां काव्यो वेद वीर्यवान् MatsP_25.13b यां यां निमिगजो याति MatsP_153.56a यांश् च देवासुरगणा MatsP_15.3c याः कथाश्चैव वर्तन्ते MatsP_164.27c याः स्त्रियो वसु यच्च नः MatsP_133.12b युक्तमासनमादितः MatsP_154.316d युक्तमृक्षसहस्रेण MatsP_173.7c युक्तमेवंविधं त्वयि MatsP_156.30d युक्तश्च शङ्खपद्माभ्यां MatsP_174.16c युक्तं खरसहस्रेण MatsP_173.13c युक्तं तद्भूषणाग्रतः MatsP_150.103d युक्तं ते पुत्र वक्ष्यामि MatsP_155.29c युक्तं यवैः कनकभद्रकदम्बचिह्नैः MatsP_83.20d युक्तं युक्तं व्यक्तिभावान्निरस्य MatsP_154.15d युक्तं रथसहस्रेण MatsP_173.15a युक्तः पवनगैर्हयैः MatsP_125.40d युक्तः पुमान्भूपकुलायुतः स्यात् MatsP_57.1b युक्तः शुक्लैर्हयोत्तमैः MatsP_126.49d युक्तानौदुम्बरैः पात्रैः MatsP_69.43a युक्तान्येतानि सप्तभिः MatsP_124.63d युक्तां प्रदद्याद्द्विजपुंगवाय MatsP_54.22d युक्तियुक्तमिदं वचः MatsP_147.29d युक्तिवशाद्गिरिशो ह्ययमूचे MatsP_154.474d yuktenëÂÃbhiraÓvaiÓca MatsP_127.6a yuktenëÂÃbhir अश्वैश्च MatsP_127.7a युक्तो निरुत्सुकः सत्त्वो MatsP_9.21c युक्तो बलाहकगणैः MatsP_174.6c युक्तो ऽमराणां महता बलेन MatsP_138.23d युक्तो हयसहस्रेण MatsP_174.9c युक्तो हयैः पिशङ्गस्तु MatsP_127.2a युगदत्तः सुतस्तस्य MatsP_49.58a युगदोषं युगक्षयम् MatsP_50.70d युगधर्मेषु सर्वशः MatsP_145.4d युगधर्मेषु सर्वशः MatsP_145.5b युगपत्समवेतौ द्वौ MatsP_142.38c युगपद् व्यापयन् पुरा MatsP_141.23b युगमात्रं तु जीवन्ति MatsP_145.3a युगलत्वात्सुनिर्वृतैः MatsP_154.418d युगलमुनिप्रभवार्घ्यसम्प्रदानम् MatsP_61.57b युगसंख्या तु संज्ञिता MatsP_142.23b युगसंख्या प्रकल्पिता MatsP_142.16d युगसंख्याविदो विदुः MatsP_142.21b युगसंध्यांशकेष्विह MatsP_145.9b युगसंवर्तकोपमम् MatsP_175.6d युगस्वभावाः संध्यासु MatsP_144.49a युगं कृतयुगं चात्र MatsP_133.29a युगाक्षकोटी ते तस्य MatsP_125.46a युगाक्षकोटी ते तस्य MatsP_125.51a युगाक्षकोटी ते तस्य MatsP_125.53a युगाक्षकोटीसम्बद्धौ MatsP_125.55a युगाख्या दश सम्पूर्णा MatsP_47.216a युगाख्यायां चतुर्थ्यां तु MatsP_47.237c युगाख्यासु तु सर्वासु MatsP_144.103c युगाख्यासुरसम्पूर्णं ह्य् MatsP_47.37a युगाख्यां पूर्वनिर्मिताम् MatsP_165.19b युगादयः स्मृता ह्य् एता MatsP_17.5a युगानां वै यथाक्रमम् MatsP_144.106f युगानि ऋषयो ऽब्रुवन् MatsP_142.17b युगानि परिकल्पयेत् MatsP_142.18d युगानि मुनयो ऽब्रुवन् MatsP_114.57b युगान्त इव सागरः MatsP_140.1d युगान्तकालेष्विव सागराणाम् MatsP_138.32d युगान्तकृष्णवर्त्माभो MatsP_174.35c युगान्तरोदिते चैव MatsP_141.35c युगान्तवाताभिहता MatsP_1.32a युगान्ताग्निमिवोत्थितम् MatsP_172.22d युगान्ताभ्रसहस्रस्य MatsP_43.40a युगान्तावर्त एव च MatsP_167.52d युगान्तावर्तिनो ग्रहाः MatsP_163.40d युगान्तेन च कर्मणा MatsP_166.13d युगान्ते रविनन्दन MatsP_165.18d युगान्ते संप्रकाशद्भिश् MatsP_163.9c युगान्ते सेन्द्रचापाभ्यां MatsP_174.45c युगान्तोद्योतजननीं MatsP_175.18c युगान्येकार्णवाम्भसि MatsP_166.20b युगे तस्मिञ्श्रुतिस्मृतौ MatsP_144.7b युगे त्व् अथ परावृत्ते MatsP_47.34c युगे युगे च दैत्यानां MatsP_153.8c युगे युगे च स्रक्ष्यामि MatsP_167.62a युगे युगे तदा काले MatsP_144.106a युगे युगे तु हीयन्ते MatsP_144.48c युगेष्वेतानि हीयन्ते MatsP_144.101a युगैः सह प्रकीर्तितः MatsP_142.34d युगैः सार्धं प्रवर्तितः MatsP_143.42d युगोपमरथं पितुः MatsP_133.64d युग्मा द्विजातयः पूज्या MatsP_17.68c युज्यते योगमात्मनः MatsP_109.9d युज्यन्ते च परस्परम् MatsP_128.78d युज्यात्मानं ततो धिया MatsP_143.24b युतश्चक्रं ततः स्थितिः MatsP_126.43b युता लिङ्गसहस्रेण MatsP_22.56c युतो ऽन्वगात् स्यन्दनसंस्थितानाम् MatsP_23.38d युद्धगान्धर्वमद्भुतम् MatsP_136.40d युद्धभूमिर्भयवती MatsP_135.41c युद्धमत्यद्भुतं बभौ MatsP_175.3b युद्धमुष्टिः सुमुष्टिदः MatsP_44.75b युद्धवेलामभिलषन् MatsP_174.15c युद्धं चक्रुर्जलेचराः MatsP_138.20d युद्धं प्रवृत्तं दृढवैरबद्धम् MatsP_138.31d युद्धं मास्त्विति मे मतम् MatsP_47.74b युद्धाकाङ्क्षी तु बलवान् MatsP_140.20a युद्धाद् अपाक्रामदतः प्रशान्तः MatsP_23.47b युद्धाय विजयाय च MatsP_173.1d युद्धाय शिशिरायुधम् MatsP_176.1d युद्धाय समवर्तत MatsP_174.50b युद्धाय समवर्तत MatsP_174.51d युद्धाय सोमेन विशेषदीप्त- MatsP_23.37c युद्धायाभिमुखस्तस्थौ MatsP_173.20c युद्धायाभिमुखे स्थितः MatsP_173.19d युद्धार्थी नरवाहनः MatsP_174.18b युद्धेन पृथिवीं जित्वा MatsP_43.17a युद्ध्वा यस्तपति हि तारको गणेन्द्रैः MatsP_138.50d युधिष्ठिरपुरःसरैः MatsP_72.1f युधिष्ठिरस्य नृपतेस् MatsP_112.18c युधिष्ठिरो धर्मपुत्रो MatsP_72.2e युधिष्ठिरो ऽपि धर्मात्मा MatsP_112.5a युधिष्ठिरो महात्मा वै MatsP_103.18c युध्यतां निघ्नतां शत्रून् MatsP_137.21a युध्यध्वं दैवतैः सार्धं MatsP_134.26c युध्यन्ति शब्दं च महदुद्गिरन्तः MatsP_138.33d युध्यमानस्य धीमतः MatsP_103.21d युध्यामहे पुनर्देवांस् MatsP_47.75e युध्यामो ऽरीन् vini«pŬya MatsP_136.19c युपगद्व्यापयन् रविः MatsP_126.55d युयुत्सयोन्मत्तम् इवाबभासे MatsP_173.32d युयुत्सवः स्थिता यक्षा MatsP_150.104c युयुत्सवो ऽभिधावन्ति MatsP_136.33c युयुधुर्निश्चला भूत्वा MatsP_138.10c युवतिजनविषण्णमानसं तत् MatsP_134.31c युवनाश्वस्ततो ऽभवत् MatsP_12.29d युवनाश्वः पुरुकुत्सः MatsP_145.101c युवनाश्वो रणाश्वस्य MatsP_12.34c युवा कामानवाप्नुयाम् MatsP_24.63d युवानमकरोद्ब्रह्मा MatsP_23.9a युवा युवतिभिः सह MatsP_24.59b युवा यौवनगोचराम् MatsP_25.27b युवा विषयगोचरः MatsP_34.7b युवासौ लोहिताधिपः MatsP_128.49d युवा स्रग्वी दर्शनीयः सुवर्चाः MatsP_41.5b युष्मदर्थे धृता मया MatsP_47.65d युष्माकं नितरां शं वै MatsP_133.3a युष्माकं भव एव च MatsP_133.4d युष्माकं विदितात्मनाम् MatsP_175.43b युष्माभिरिदमाहृतम् MatsP_50.67b युष्माभिरिह निर्भयैः MatsP_175.45b युष्माभिर्मम सत्तमाः MatsP_133.47b युष्माभिश्च महाबलैः MatsP_139.2d यूपा मणिमयास्तत्र MatsP_121.28c यूयमत्र व्यवस्यत MatsP_148.73d यूयं यत्प्रथमं दैत्याः MatsP_137.6a ये कुमाराः कुमार्यश्च MatsP_28.7a ये गृहाश्रमवासिनः MatsP_175.34b ये ग्रहाः सर्वलोकस्य MatsP_163.34a ये च क्षत्रियसत्तमाः MatsP_15.17b ये च गिर्युपजीविनः MatsP_131.5d ये च जीवा जरायुजाः MatsP_1.31b ये च तत्र महात्मानः MatsP_103.12a ये च तत्र समागताः MatsP_103.12d ये च तेषु वसन्ति वै MatsP_128.80d ये च त्वां पूजयिष्यन्ति MatsP_72.17a ये च नक्षत्रयोनयः MatsP_176.5d ये च पर्वतवासिनः MatsP_113.59b ये च पुण्याः शिलोच्चयाः MatsP_110.2d ये च बालग्रहाः क्वचित् MatsP_68.28b ये च यज्ञकरा विप्रा MatsP_167.6a ये च रैवतवंशजाः MatsP_133.25d ये चर्त्विज इति स्मृताः MatsP_167.6b ये च लोकाः स्मृतास्तेषां MatsP_59.2a ये च वर्ज्या द्विजातयः MatsP_16.2b ये च सर्वे महर्षयः MatsP_175.63b ये चान्ये कुलपर्वताः MatsP_162.6d ये चान्ये ज्ञानहेतवः MatsP_110.19d ये चान्ये देवव्रतिनस् MatsP_144.41a ये चान्ये बहवः सर्वे MatsP_111.13a ये चान्ये म्लेच्छसम्भवाः MatsP_50.76d ये चान्ये वनचारिणः MatsP_144.75d ये चान्ये विबुधा जनाः MatsP_108.30d ये चान्ये शूरमानिनः MatsP_103.6b ये चाहुर्दैत्यनाशनम् MatsP_163.44d ये चेन्द्ररथमुख्याश् च MatsP_133.11a ये चैते योगविभ्रष्टाः MatsP_13.4c ये चैवान्तरनर्मदाः MatsP_114.50b ये तया काङ्क्षिता नित्यम् MatsP_47.10c ये तु कामवशं गताः MatsP_108.12b ये तु धर्मरतास्तथा MatsP_102.15d ये तु मासे विशेषाः स्युस् MatsP_95.18c ये तु लोकस्य काङ्क्षिणः MatsP_124.113d ये तु वर्ष इलावृते MatsP_114.73b ये ते कर्मस्ववस्थिताः MatsP_51.42d ये त्वां स्तोष्यन्ति वरदे MatsP_154.84a ये दिव्या ये च मानुषाः MatsP_161.47b येन कार्येण तच्छृणु MatsP_155.29d येन केनचिदार्तानां MatsP_29.25a येन गौरीत्वमाप्नुयाम् MatsP_155.30d येन चैवं विनिर्जितः MatsP_24.25b येन जातः स एव सः MatsP_49.12d येन दैत्याः सहस्रशः MatsP_92.17d येन ब्रह्मन्विधानेन MatsP_93.2e येन भागीरथी गङ्गा MatsP_12.44c येन मुच्येत किल्बिषात् MatsP_103.24d येन येन ततो विद्युन् MatsP_138.55a येन येन मयो याति MatsP_130.12c येन राजा पुरूरवाः MatsP_115.6b ये नराः पापकर्मिणः MatsP_109.22d येन लेभे दितिः पुनः MatsP_7.8d ये न सन्ति बृहस्पतौ MatsP_47.81b येन सागरपर्यन्ता MatsP_43.51a येन सा प्रमदा नुन्ना MatsP_131.30a येन सृष्टं जगत् सर्वं MatsP_2.37a ये नाद्रियन्ते गुरुमर्चनीयम् MatsP_25.59b येनाश्रयं वेदयन्ते पुराणं MatsP_39.28a येनाहं शीघ्रम् आमुञ्चे MatsP_103.9a ये निन्दन्ति नराधमाः MatsP_109.21b येनेदं कारितो ऽस्म्यहम् MatsP_103.10b ये नैनमभिजानन्ति MatsP_28.11a येनैव निःसृता गङ्गा MatsP_108.24a ये ऽन्यजन्मनि बान्धवाः MatsP_102.25b ये ऽन्ये सूक्ष्माः सन्ति तेभ्यो ऽभिगीतः MatsP_154.14c ये पद्मसारगुरवस् MatsP_169.4c ये पूज्याः स्युर् द्विजातीनाम् MatsP_51.1a ये ऽप्यदग्धाः कुले मम MatsP_17.42b ये प्रक्षिप्ता ज्वलिष्यन्ति MatsP_44.7c ये प्रजापतयः स्मृताः MatsP_9.10b ये प्रयागं न सम्प्राप्तास् MatsP_106.25c ये ऽबान्धवा बान्धवा वा MatsP_102.25a येभ्यो लोका विनिःसृताः MatsP_171.25d ये मया पूर्वमेव तु MatsP_9.25d ये मरीच्यादयः पुत्रा MatsP_4.26a ये मरीच्यादयः स्मृताः MatsP_9.4b ये मानसे ते वयमत्र सिद्धाः MatsP_21.9d ये मानसे ते वयमत्र सिद्धाः MatsP_21.28d ये मृतास्ते ऽपुनर्भवाः MatsP_104.6b ये मृतास्ते ऽपुनर्भवाः MatsP_106.54f ये मृतास्ते ऽपुनर्भवाः MatsP_108.28b ये मृतास्ते ऽपुनर्भवाः MatsP_108.31f ये मेघाः पक्षसम्भवाः MatsP_125.11d ये मे लोका दिवि राजेन्द्र सन्ति MatsP_41.10b ये मे लोकास्तव ते वै भवन्तु MatsP_41.15b ये मे लोकास्तव ते वै भवन्तु MatsP_42.3b ये मे शिष्यानागतान्सूदयन्ति MatsP_25.47d येयं नभसि विश्रुता MatsP_6.34d ये ये लोकाः पार्थिवेन्द्र प्रधानास् MatsP_38.13a ये रक्षन्ति सदा क्षीरं MatsP_113.71e ये रथा ये गजाश्चैव MatsP_133.12a ये ऽवध्या वज्रपाणिना MatsP_24.41d ये वसन्ति दिवः परम् MatsP_15.13b ये वसन्ति प्रयागे तु MatsP_104.3a ये विप्रमुख्याः कुरुजाङ्गलेषु MatsP_21.9a ये विप्रमुख्याः कुरुजाङ्गलेषु MatsP_21.28a ये श्मशानानि भेजिरे MatsP_124.103d येषां कीर्तिः प्रतिष्ठिता MatsP_143.40b येषां तु चरितं गृह्य MatsP_49.69a येषां तु मानसी कन्या MatsP_15.25c येषां न माता न पिता न बन्धुर् MatsP_17.43a येषां मध्ये तु जाह्नवी MatsP_110.4b येषां मध्ये महाबलः MatsP_6.16d येषां यत्काङ्क्षितं चैव MatsP_170.17c येषां यत्र रुचिस्तत्तद् MatsP_10.34a येषु नक्षत्रयोगेषु MatsP_55.3c येषु वै स्थास्यते क्षत्रम् MatsP_50.69a येषु संस्थास्यते तच्च MatsP_50.74c ये समाना इति द्वाभ्याम् MatsP_18.19c ये संस्काराः प्रकीर्तिताः MatsP_52.17b येसां त्वं सप्तमो ऽधुना MatsP_3.47d ये स्थिता ब्रह्मचर्ये तु MatsP_175.38c ये हता भर्गम् आश्रित्य त्व् MatsP_6.29c यैरहं तोषितः पूर्वं MatsP_154.525c यैर् आहतः शोचति वा त्र्यहानि MatsP_36.11b योक्त्राण्यासंस्तुरंगाणाम् MatsP_133.36e योगक्षेमकरस्ते ऽहम् MatsP_29.11c योगक्षेमं पार्थिवात्पार्थिवः सन् MatsP_41.16b योगज्ञानविदा पुनः MatsP_60.10b योगनिद्राशयस्तद्वत् MatsP_22.9c योगनिद्रां विहाय तु MatsP_150.211b योगभ्रष्टास्त्रयस्तेषां MatsP_20.19a योगमायावृतः स्वयम् MatsP_48.90d योगमायासमाव्रतः MatsP_154.239b योगयुक्ता तपोधना MatsP_47.95d योगवन्तं सुरूपं च MatsP_15.7a योगवित्सर्वजन्तूनां MatsP_20.25c योगसिद्धा च गौः स्मृता MatsP_15.10b योगं नाभ्येति मानवः MatsP_109.12b योगं यायात्पिनाकिना MatsP_154.118b योगं यायात्पिनाकिना MatsP_154.194b योगं योगविदां पते MatsP_164.6b योगं सांख्यमनुत्तमम् MatsP_13.5d योगः पूर्वं मयार्जितः MatsP_170.18b योगाख्यः सत्त्वमेव च MatsP_170.19b योगाचार्यस्य सुव्रते MatsP_15.8d योगाचार्यो महायशाः MatsP_171.3d योगात्मा योगमायया MatsP_47.11d योगाद्भ्रष्टा तु सा तेन MatsP_14.6c योगाः सांख्यं सदाचारो MatsP_110.19c योगित्वादर्जुनो ऽभवत् MatsP_43.27d योगिनामेव देयानि MatsP_13.6c योगिनां याति मुख्यताम् MatsP_168.12d योगिनां श्रेष्ठमासाद्य MatsP_170.7c योगिनी योगमाता च MatsP_15.6a योगी पश्यति तस्करान् MatsP_43.25d योगी योगमुपाश्रितः MatsP_166.19d योगी वैखानसो ऽभवत् MatsP_24.51b योगेनारोप्य धर्मवित् MatsP_2.18d योगो लभ्येत मानवैः MatsP_109.10d योगो लभ्येत मानवैः MatsP_109.11b योग्यभावो भविष्यति MatsP_48.74b योजनानां तु स स्मृतः MatsP_128.63d योजनानां निबोधत MatsP_124.67b योजनानां प्रकीर्तितम् MatsP_124.62b योजनानां महाबलः MatsP_123.15d योजनानां शतेषु च MatsP_128.75b योजनानां सहस्रस्य MatsP_124.41c योजनानां सहस्रं च MatsP_114.75c योजनानां सहस्रं तु MatsP_114.9c योजनानां सहस्राणि MatsP_113.8a योजनानां सहस्राणि MatsP_113.40a योजनानां सहस्राणि MatsP_123.17a योजनानां सहस्राणि MatsP_124.67c योजनानां सहस्राणि MatsP_124.81c योजनानां सहस्रेषु MatsP_104.14a योजनानां सहस्रेषु MatsP_108.24c योजनानि तु वै पुनः MatsP_124.68b योजनायुतविंशत्या MatsP_1.26c योजनार्धप्रमाणानि MatsP_128.59c योजनार्धप्रमाणानि MatsP_128.68a योजनैर्दक्षिणोत्तरम् MatsP_113.21d योजनैस्तन्निबोधत MatsP_124.6d योजनैस्तन्निबोधत MatsP_124.48d योजनैस्तं निबोधत MatsP_124.15b योजनैस्तान्निबोधत MatsP_113.7d योजनैस्तु निबोधत MatsP_124.63b योजनैः परिमण्डलम् MatsP_124.46b योजनैः सर्वतः समः MatsP_113.48d यो जन्ममरणात्मकः MatsP_154.357d योजमानां शतं शतम् MatsP_132.16b योजयध्वं वरूथिनीम् MatsP_160.3f योजयन्तु ममामराः MatsP_148.78d योजयामास बाणं हि MatsP_150.164c यो जायते हि यद्बीजो MatsP_154.149c योजितं प्रमुमोच ह MatsP_150.156b यो ऽतिमात्रं तितिक्षति MatsP_28.5b यो ऽतीन्द्रियः परो व्यक्ताद् MatsP_2.27c योत्स्यामो दंशितायुधाः MatsP_47.90d यो ऽथर्वा लौकिको ह्य् अग्निर् MatsP_51.9c यो ददाति पुमानिह MatsP_53.54d यो दद्याच्छर्कराशैलम् MatsP_92.13a यो दद्याच्छर्वसंनिधौ MatsP_88.5b यो दद्यात्तद्व्यतीपाते MatsP_53.57a यो दद्यात्पृथिवी तेन MatsP_53.52c यो दद्यादयने कूर्मं MatsP_53.49a यो दद्याद्वृषसंयुक्तं MatsP_53.19c यो दद्यान्माघमासि च MatsP_53.36b यो दद्यान्मे वयः पुत्रस् MatsP_32.39c यो दरिद्रैरपि विधिः MatsP_112.14a यो दैत्येन्द्रकुलं हत्वा MatsP_154.437c योधयन्ति त्रिभागेण MatsP_135.47a योधयामास दानवः MatsP_150.43b योधयांचक्रिरे सुरान् MatsP_25.11d यो धरामटते पुरा MatsP_167.27b यो ऽधर्मम् अकृथाः प्रियम् MatsP_32.31b योधा धावत गृहीत MatsP_160.3e योधास्तस्मिन्बलार्णवे MatsP_135.40b यो न भूतात्मकात्मजः MatsP_167.45b यो नः सर्वजितं सर्वं MatsP_42.27a यो नास्त्रशस्त्रैर्वध्यत्वं MatsP_146.39c यो निगृह्येन्द्रियग्रामं MatsP_175.40a योनिरेका जलं स्मृतम् MatsP_125.18d योनिलक्षणमुच्यते MatsP_93.125d योनिवक्त्रद्वयोपेतं MatsP_93.121c योनिवक्त्रं च तत्कृत्वा MatsP_69.40a योनिवक्त्रं त्रिमेखलम् MatsP_93.93d योनिवक्त्रं समेखलम् MatsP_93.89d योनिश्चैव पुनः स्मृता MatsP_122.71b योनिः स हि बृहस्पतेः MatsP_128.31d यो ब्राह्मणो ऽद्यप्रभृतीह कश्चिन् MatsP_25.62a यो भोजेष्वभ्यजायत MatsP_44.69b यो मया न विनिर्जितः MatsP_159.38d यो यजेदश्वमेधेन MatsP_28.6a यो यद्भक्तः पुमान्कुर्याद् MatsP_66.4a यो यं प्रार्थयते कामं MatsP_131.6a यो ऽयं मणिः प्रसेनं तु MatsP_45.15e यो ऽयं राजा पुरूरवाः MatsP_115.7b यो रक्षन्पृथिवीमिमाम् MatsP_44.23b यो वक्ता यच्च वक्तव्यं MatsP_164.26c यो वर्तते स विजानाति धीरः MatsP_38.5d यो वः प्राणो बलं यच्च MatsP_139.6a यो वामदेवः प्रथितः पृथिव्याम् MatsP_23.36a यो वा ӭणोति पुरुषो ऽल्पधनः पठेद्वा MatsP_96.25a यो विद्यया तपसा जन्मना वा MatsP_38.2c यो विद्यया हन्ति यशः परस्य MatsP_39.24b यो विष्णुं जनयामास MatsP_47.8a यो वै नक्षत्रयोनिकृत् MatsP_128.29d यो वै विद्वांस्तपसा सम्प्रवृद्धः MatsP_38.3c योषिदत्र हरान्तिकम् MatsP_155.32b योषिद्वध्यः पुरोक्तो ऽसि MatsP_152.24a यो ऽसाव् अग्निरभीमानी MatsP_51.2a यो ऽसाव् अतीन्द्रियः शान्तः MatsP_52.20c यो ऽसाविन्दुधरो देवः MatsP_67.16a यो ऽसौ चतुर्दशर्क्षेषु MatsP_125.5a यो ऽसौ तस्मै नमो नमः MatsP_61.52d यो ऽसौ देवैर्हतान् दैत्यान् MatsP_27.19a यो ऽसौ निधिपतिर्देवः MatsP_67.15a यो ऽसौ बाहुसहस्रेण MatsP_43.28a यो ऽसौ वज्रधरो देव MatsP_67.9a यो ऽसौ सुवर्णकारस्तु MatsP_92.29a यो ऽहमेव विविधतनुं परिश्रितो MatsP_167.67c यो हि चास्ते ऽवनीधरः MatsP_154.579b यो हिताय शुभाय च MatsP_145.44b यो ऽंशः पादेन तिष्ठति MatsP_142.77d यो ऽंशुमान्नाम विश्रुतः MatsP_12.43d यौ देशौ तौ त्वया मुने MatsP_113.58b यौधेयं देवकी चैव MatsP_50.56c यौवनस्थस्तथा परः MatsP_144.33d यौवनं प्रतिपेदे स MatsP_34.14c यौवनं भवते दत्त्वा MatsP_33.30c यौवनं स्वं प्रयच्छताम् MatsP_33.16d यौवने चापि वर्तताम् MatsP_68.4d यौवनेन चरेयं वै MatsP_33.9c यौवनेन चलान्कामान् MatsP_24.59a यौवनेन त्वदीयेन MatsP_33.3c यौवनेन मया तव MatsP_34.12d यौवनेनाथ भवतां MatsP_24.61c यौ 'सौ बिभर्ति भगवान् MatsP_125.20c रक्तकण्ठश्च जायते MatsP_66.16d रक्तकुम्भनिभस्तु सः MatsP_128.17b रक्तचन्दनपङ्कजम् MatsP_97.5d रक्तचन्दनमिष्यते MatsP_72.30d रक्तचन्दनवारिणा MatsP_72.37b रक्ततोयो महाभीमो MatsP_163.68c रक्तपाः सर्वभक्षाश्च MatsP_154.540c रक्तपीतारुणास्तत्र MatsP_161.68c रक्तपुष्पोदकेनार्घ्यं MatsP_97.10a रक्तमाल्यानुलेपनाः MatsP_93.150b रक्तमाल्यानुलेपनैः MatsP_62.20d रक्तमाल्याम्बरधरः MatsP_94.3a रक्तमाल्याम्बरादिभिः MatsP_72.37d रक्तरेणुसमाकुलाः MatsP_163.48d रक्तवर्णं स्वभावतः MatsP_113.16b रक्तवर्त्मप्रभद्रकान् MatsP_118.50b रक्तवस्त्रयुगेन च MatsP_75.3f रक्तं धुरंधरं दद्याद् MatsP_93.60c रक्तातिरङ्गनारङ्गैर् MatsP_118.10c रक्तानि चाशेषवनैर्युतानि MatsP_138.29a रक्तानि चैवोत्तरतो घनाली MatsP_83.17d रक्ताम्बुजनिभद्युतिः MatsP_154.552d रक्तालुकाकन्दकं च MatsP_96.10a रक्ताशोकैस् तथाशोकैर् MatsP_118.11a रक्ताः कुरण्टकाश्चैव MatsP_161.63c रक्तैः कुवलयैर्नीलैः MatsP_161.52c रक्तैः पालीवनैः श्वेतैर् MatsP_118.18a रक्षणायाकरोद्यत्नं MatsP_1.18c रक्षणार्थं महीपते MatsP_1.30d रक्षणे विनिवृत्ते तु MatsP_47.256a रक्षते दानवांस्तत्र MatsP_25.17a रक्षन्तस्ते तपोधनाः MatsP_20.5b रक्षन्ति मण्डलं नित्यं MatsP_111.10e रक्षन्तु सर्वे दुष्टेभ्यो MatsP_68.34a रक्षमाणाश्च तिष्ठन्ति MatsP_111.12c रक्षसामयुतानि ष MatsP_150.188d रक्षःपालः शिवो ऽस्माकम् MatsP_23.19c रक्षःपिशाचा यक्षाश्च MatsP_114.82a rak«a÷pŬÃæ व्यपोहतु MatsP_67.12d रक्षां काव्येन संहृत्य MatsP_47.70a रक्षां कुर्वन्ति संगताः MatsP_104.6d रक्षिणे शीघ्रगाय च MatsP_47.140d रक्षिणो मुकुटस्याथ MatsP_150.106c रक्षिता स तु राजर्षिः MatsP_44.2a रक्षितुं नैव शक्नोति MatsP_148.6a रक्षिष्ये मधुसूदन MatsP_2.2b रक्षोगणं क्रोधवशा MatsP_6.43a रक्षोगणाधिपः साक्षात् MatsP_67.12a रक्षोघ्नं वयसस्तथा MatsP_58.36d रक्षोघ्नाय पशुघ्नाया- MatsP_47.150a रक्षो ऽधिपतिमोजसा MatsP_150.123d रक्षोराजबलं प्रति MatsP_150.118b रक्षो वामकरेण तु MatsP_150.126b रक्षोविद्याधरोरगान् MatsP_121.48d रक्षोहायतिकृच्च यः MatsP_51.38b रक्षो हेतिः प्रहेतिश्च MatsP_126.5c रक्ष्यतामिति चाब्रवीत् MatsP_47.6b रघूणां वंशवर्धनः MatsP_12.50d रघोर् अभूद्दिलीपस्तु MatsP_12.48c रचितस्ते mayäjali÷ MatsP_155.13d रजतस्य कथा वापि MatsP_17.21a रजताचलमुत्तमम् MatsP_91.9b रजनीचरनन्दनः MatsP_150.109b रजनीचरनाथो ऽपि MatsP_154.21a रजनीचरभूतानां MatsP_154.92c रजनीवासिते पक्षे MatsP_155.2c रजनीषु च सर्वासु MatsP_81.19a रजसस्तमसश्चैव MatsP_170.19c रजसः पतिता भुवि MatsP_64.13d रजस्तमोमयावावाम् MatsP_170.15a रजस्तमोवर्गभवायनौ यमौ MatsP_170.30c रजिपुत्रान्बृहस्पतिः MatsP_24.47b rajiputrairnipŬita÷ MatsP_24.44b रजिपुत्रैस्तदाच्छिन्नं MatsP_24.43a रजिराराधयामास MatsP_24.36a रजिर्दम्भो विपाप्मा च MatsP_24.35a रजिर्यत्रेति सो ऽब्रवीत् MatsP_24.39b रजेः पुत्रशतं जज्ञे MatsP_24.35c रजोगुणमयं यत्तद् MatsP_2.36c रजोगुणसमुद्भवा MatsP_4.3b रजोग्रासश्च ग्रासितः MatsP_133.54d रञ्जनाच्चैव चन्द्रस्य MatsP_141.41c रणत्काररवोत्कटाम् MatsP_159.33d रणद्दशनपङ्क्तयः MatsP_150.146b रणधृष्टश्च वीर्यवान् MatsP_12.21b रणधृष्टः प्रतापवान् MatsP_44.39b रणभूमौ व्यवस्थिताः MatsP_153.45d रणशिरसि पराभविष्यतां वै भवतुरगैः कृतसंक्षया अरीणाम् MatsP_139.45/b रणशिरसि समागतः सुराणां MatsP_138.49c रणशिरस्य् asitäjanÃcalÃbho MatsP_138.52c रणशौण्डास्तु दैत्येन्द्राः MatsP_160.14c रणागारमिवोद्गारं MatsP_153.128a रणाङ्गणात्समुत्पत्य MatsP_134.3a रणादपससर्पाशु MatsP_153.64a रणादपसृतो भव MatsP_152.8b रणादासन्पराङ्मुखाः MatsP_160.18b रणायाभ्यपतत्तूर्णं MatsP_153.159a रणे कनकभूषणाम् MatsP_160.22d रणे चिछेद वृत्रहा MatsP_153.76b रणेच्छां दूरतस्त्यक्त्वा MatsP_150.140a रणे ऽतिबलिनो ऽपि ये MatsP_153.107d रणे लोकपाला गृहीत्वा समन्तात् MatsP_153.182b रणे विजेतुं देवांश्च MatsP_47.89a रणे विनिहतान्दृष्ट्वा MatsP_150.160a रणे ऽशोषयद्दुर्जयो दैत्यराजः MatsP_153.185d रणेषु शतशो मया MatsP_159.28b रणोपकरणानि तु MatsP_153.215d 'रण्यं भवति पृष्ठतः MatsP_40.13d रतं गिरिजया सह MatsP_158.32d रतानुरागाद् रमणेन चान्याः MatsP_139.28b रतिकान्त न संशयः MatsP_154.217b ratikrŬitakÃnteva MatsP_120.21c रतिप्रधाना विमला MatsP_113.61c रतियुक्तो जगामाशु MatsP_154.218c रतिर्मनस्तपो बुद्धिर् MatsP_4.25a रतिशक्तिः स्त्रियः कान्ता MatsP_19.10a रतिश्च तत्र मे नाभूत् MatsP_156.32c रतिश्च सत्यं च तपो दमश्च MatsP_162.12d रतिस्तु हिमभूभृतः MatsP_154.272d रतिस्त्वं रक्तचित्तानां MatsP_154.80a रतिं तस्य च वामतः MatsP_7.13d रतिं मां विद्धि सुव्रत MatsP_154.281b रतिः पुरस्तव प्राप्ता MatsP_154.450c ratnakäcanavastraughair MatsP_93.77c रत्नकिङ्किणिकाजालं MatsP_154.585c ratnakrŬanakaæ रम्यं MatsP_154.140c रत्नगर्भेषु मध्यमम् MatsP_68.24b रत्नदानेन मे सुराः MatsP_93.75d रत्नपर्याणकिरण- MatsP_12.2c रत्नभित्तिसमाश्रयाम् MatsP_154.86b रत्नमालान्तरमयः MatsP_122.14a रत्नवल्लभ देवेश MatsP_61.51c ratnaÓailastathëÂama÷ MatsP_83.6b रत्नस्तम्भसमायुक्तं MatsP_11.64a रत्ना कन्या च शैब्यस्य MatsP_45.28a रत्नाकरादिनामानः MatsP_122.6a रत्नाकरास्तथा नद्यस् MatsP_122.51a रत्नाचलमनुत्तमम् MatsP_90.1b रत्नाचितानि शोभन्ते MatsP_130.14a रत्नानि विविधानि च MatsP_10.25d रत्नानि विविधानि च MatsP_105.18d रत्नानि विविधानि च MatsP_123.41d रत्नान्याभरणानि च MatsP_154.487d रत्नायां जज्ञिरे च ते MatsP_45.30d रत्नाः शैलं समन्ततः MatsP_154.430d रत्निमात्रमुदक्प्लवम् MatsP_81.13b रत्निमात्रं परिश्लक्ष्णं MatsP_16.25c रत्निमात्रास्त्रिमेखलाः MatsP_58.7d रत्नेभ्यः क्व द्युतिः पृथक् MatsP_154.375d रत्नैर्गोभिः सुवर्णैश्च MatsP_43.2c रत्नैर्यस्य समुत्पन्नैस् MatsP_117.14c रत्नौघधनसंचयैः MatsP_99.17d रत्यर्थं कामदेवो ऽयम् MatsP_70.44c रत्यर्थं गृहमागतः MatsP_70.56b रत्यर्थिनो वै दनुजा गृहेषु MatsP_139.22c रत्याः प्रीतिरिति श्रुता MatsP_100.32d रथकृच्चैव तावुभौ MatsP_126.8b रथचक्रे तु रक्षेते MatsP_133.61c रथचरणकरो ऽथ महामृधे MatsP_136.63a rathanŬÃdapÃtayat MatsP_150.121b रथनेमिद्वयं चक्रुर् MatsP_133.19a रथनेमिस्वनेन च MatsP_149.3b रथमश्वयुगान्वितम् MatsP_101.71b रथमारुह्य जग्राह MatsP_150.126a रथमास्ते दिवाकरः MatsP_17.9b रथमिन्द्रस्य तेजसा MatsP_153.160b रथमेव महारथः MatsP_136.59b रथमौपयिकं मह्यं MatsP_133.15c रथयोग्यास्तुरंगमाः MatsP_133.11d रथशीर्षे प्रतिष्ठितम् MatsP_133.30b रथस्तु महिषस्योष्ट्रैर् MatsP_148.50c रथस्त्रिपुरे sakäcanÃcalo MatsP_133.68c रथस्थे वै पितामहे MatsP_133.53b रथं गरुडपूर्वजः MatsP_150.153d रथं जग्राह दुर्धरम् MatsP_136.58d रथं तमोमयं तस्य MatsP_127.9c रथंतरश्च ग्रामण्यौ MatsP_126.8a रथंतरस्य कल्पस्य MatsP_53.34a रथं त्रैलोक्यरूपिणम् MatsP_136.57d रथं धनपतेः सर्वे MatsP_150.65c रथं पररथारुजम् MatsP_173.8b रथं पश्यति शंकरः MatsP_133.45d रथं मातलिना कॢप्तं MatsP_148.81a रथः साश्वः ससारथिः MatsP_126.49b रथा गजाश्च पतितास् MatsP_150.174c रथाच्च संपत्य हरेषुदग्धं MatsP_140.84c रथादाप्लुत्य दानवः MatsP_150.122b रथादाप्लुत्य धरणीम् MatsP_153.191a रथादाप्लुत्य वेगेन MatsP_150.89a रथादुत्पत्यात्मभूर् वै MatsP_136.57a रथानां मेघघोषाणां MatsP_44.68a रथा भान्ति हिरण्मयाः MatsP_42.14b रथाश्च शकलीकृताः MatsP_149.15b रथाश्वान्सो ऽहनत्क्षिप्रं MatsP_153.90a रथाः पञ्च हिरण्मयाः MatsP_42.13b रथिना च क्वचिद्रथी MatsP_149.6b रथिने च वरूथिने MatsP_47.154d रथिनो जयमाप्नुयुः MatsP_153.5d रथिमुख्यो विदूरथः MatsP_44.77b रथी द्वीपान्यनुचरन् MatsP_43.25c रथे चोष्णीषदंशिताः MatsP_148.89b रथेन क्षिप्रवेगेण MatsP_127.7c रथेन च तुरंगमः MatsP_149.5d रथेन त्वरितो गच्छन् MatsP_150.27a रथेनामितगामिना MatsP_174.21b रथेनासक्तपादातो MatsP_149.5c रथेनेति गुरोर्मतः MatsP_93.35d रथेषु त्वमरास्त्रस्तास् MatsP_150.183a रथैः सारथिभिः सह MatsP_153.133d रथो जम्भस्य दुर्जयः MatsP_148.49d रथो ध्वजश्च संजज्ञ MatsP_43.19c रथो ध्वजो धनुश्चक्रं MatsP_150.202c रथो ह्यर्थवशेन तु MatsP_125.40b रथौजाश्चैव तावुभौ MatsP_126.5b रथौ यौ वनतो रविम् MatsP_125.55d रथ्यासु चन्द्रोदयभासितासु MatsP_139.38a रथ्यासु राजमार्गेषु MatsP_139.19a रथ्योपरथ्याः सत्त्रिका MatsP_130.3c रन्तुमेहि नराधिप MatsP_31.13d रमणं प्राहसच्चिरम् MatsP_120.18d रमणः शिशिरो ऽपि च MatsP_5.24b रमणा रामतीर्थे तु MatsP_13.39c रमणालिङ्गनं चक्रे MatsP_120.16c रमणेन रिरंसुना MatsP_120.9d ramaïairupagƬhÃÓca MatsP_140.59a रमतां श्रूयते सदा MatsP_131.15d रमते यत्र देवेशः MatsP_11.45a रमन्त्यो रमणैः सह MatsP_140.59b रममाणमवस्थितम् MatsP_21.18d रम्भाद्या दनुजैर्हृताः MatsP_133.9d रम्भा भद्रा जया शिवा MatsP_63.21b रम्भा मलयपर्वते MatsP_13.28b रम्भामिव पितामहः MatsP_136.11d रम्भायै पूजयेदूरू MatsP_64.5a रम्भायै ललितायै च MatsP_62.15c रम्भायै वामकुक्षिं च MatsP_63.9a रम्यकं नाम विश्रुतम् MatsP_113.30d रम्यकादपरं श्वेतं MatsP_113.31a रम्यकुम्भपयोधराम् MatsP_116.12b रम्यतीरं महाद्रुमैः MatsP_116.22d रम्यमायतनं दृष्ट्वा MatsP_119.40c रम्यमेतदुपस्थितम् MatsP_154.144d रम्यवैडूर्यसोपानं MatsP_119.26c रम्यसाधनसंविधिः MatsP_154.225d रम्यं कंचिद्द्वितीयकम् MatsP_154.228d रम्यं दृष्टिमनोरमम् MatsP_119.27d रम्यं प्रियं मनोहारि MatsP_154.422c रम्यं बिन्दुसरो नाम MatsP_121.26a रम्यां शैवालवर्जिताम् MatsP_116.9d रम्येषु वनसानुषु MatsP_154.277d रम्यैर्जनपदैस्तथा MatsP_122.46d रराज कृतशेखरा MatsP_120.7d रराज तत्सरोदकम् MatsP_120.21d रराज भग्ना सा शक्तिर् MatsP_163.14a रराज सुमहाशृङ्गैर् MatsP_163.76e रराम सुरतप्रियः MatsP_158.27b ररास मत्ताम्बुदवत्तदानीम् MatsP_140.41d ररासाम्बुधरो यथा MatsP_150.16d रवये cëÂame दले MatsP_74.9d रविदीप्तानलभीषणायताक्षम् MatsP_138.51b रविबिम्बमिवाम्बरात् MatsP_150.102d रविमायां व्यनाशयत् MatsP_150.178b रविरश्मिगृहे स्थितम् MatsP_128.53b रविरिव संचितशार्वरं तमो ऽन्धम् MatsP_136.64d रविशक्रकरप्रभम् MatsP_140.30b रविसंक्रमणे भूमौ MatsP_98.3a रविं käcanakaæ कृत्वा MatsP_76.3c रवेश्च श्राद्धदेवत्वं MatsP_13.1c रवैः सुघोरैरुत्पातैर् MatsP_172.15c रश्मयस्तु हिरण्मयाः MatsP_128.56b रश्मयस्त्रिंशतः स्मृताः MatsP_128.20d रश्मयः सप्त दारुणाः MatsP_2.4b रश्मयः सूर्यवत्स्मृताः MatsP_126.48b रश्मयो वृष्टिसर्जनाः MatsP_128.20b रश्मिनैकेन भास्करः MatsP_126.56b रश्मिनैकेन भास्करः MatsP_141.26b रश्मिभिः परिवारितः MatsP_166.10d रश्मिराप्यायते suràMatsP_128.32b रश्मिराप्याययद्बुधम् MatsP_128.30b रश्मिवती भास्वरा च MatsP_161.43c रसकल्याणिनीमेतां MatsP_63.1c रसकल्याणिनीव्रतम् MatsP_63.26b रसतन्मात्रसंभूतं MatsP_3.26a रसधेनुश्च नवमी MatsP_82.19e रसपात्रैश्च संयुतम् MatsP_101.7d रसमात्रात्मकस्य च MatsP_126.60b रसयुक्तं प्रभूतं च MatsP_161.47c रसराजं च लवणं MatsP_60.28a रसरूपं ततो यावत् MatsP_60.5c रसवन्ति फलानि च MatsP_161.50d रसं रसविदो विदुः MatsP_176.3d रसातलचरो ऽभवत् MatsP_143.25d रसातलमहाश्रयम् MatsP_172.29b रसानां रसदं प्रभुम् MatsP_174.26b रसा वसु च यत्परम् MatsP_47.64d रसाश्च धातवश्चैव MatsP_154.432a रसो गन्धश् च पञ्चमः MatsP_3.20b रहस्यत्र प्रयत्नेन MatsP_156.6a रहस्यपरिनिष्ठिताम् MatsP_154.177b रहस्यमेतत्पितरो वदन्ति MatsP_17.10d रहस्यस्यास्य भेदकृत् MatsP_69.12d रहस्यं तव वक्ष्यामि MatsP_57.2c रहस्यारण्यकोद्दिष्टं MatsP_167.4c रहस्येनममर्षिताः MatsP_25.31b रहः पर्यचरत्तदा MatsP_25.29d रहः पापं नुदामि ते MatsP_30.34d रहितं न मया विना MatsP_13.24d रहो जीवितुम् इच्छथः MatsP_170.27d रहो मे दर्शनं व्रजेत् MatsP_31.9f रहोवृत्तिषु निस्त्रपाः MatsP_131.45d राकेति कवयो विदुः MatsP_141.41d राक्षसत्वे तथामिषम् MatsP_19.8d राक्षसा भीमविक्रमाः MatsP_162.8d राक्षसा रक्तमूर्धजाः MatsP_148.88b राक्षसांश्च विशांपते MatsP_171.61d राक्षसी नाम सा वेला MatsP_22.82c राक्षसेन्द्र क्षताराते MatsP_154.21c राक्षसेन्द्रमभिद्रवन् MatsP_150.92d राक्षसेन्द्रवधं प्रति MatsP_150.88b राक्षसेन्द्रस्तम् आयान्तं MatsP_150.118c राक्षसेन्द्रस्य संयुगे MatsP_150.121d राक्षसेशस्य केतोर्वै MatsP_148.96a राक्षसेशो वियच्चरः MatsP_148.84d राक्षसेषु ततस्ततः MatsP_70.26d राक्षसैर् धिषणात्मजः MatsP_25.37d राक्षसो ऽनन्तविक्रमः MatsP_121.18d रागरत्नविनिर्मिते MatsP_153.219b रागवाग्भिः समुत्पन्नम् MatsP_21.21c रागस्नेहसमिद्धान्तर्- MatsP_154.252c राघवेश्वरमुत्तमम् MatsP_22.59b राजजम्बूकवालुकैः MatsP_118.29*b राजतस्योपरिष्टात्तु MatsP_129.34a राजतं तु नभस्तले MatsP_129.33d राजतं निर्मितं पुरम् MatsP_130.8b राजतं स्याद्यदन्येषां MatsP_91.5c राजते वाथ सौवर्णे MatsP_73.2a राजते विविधाकारै MatsP_116.22c राजतैर् भाजनैरेषाम् MatsP_17.21c राजतैः खुरसंयुतौ MatsP_82.10b राजतो नवमस्तद्वद् MatsP_83.6c राजतौ मत्स्यदुन्दुभौ MatsP_58.18b राजदन्तं सकुमुदं MatsP_67.7c राजद्वारप्रदेशाच्च MatsP_67.5c राजद्वारं च सेवताम् MatsP_160.33b राजद्वारे ह्यतिष्ठत MatsP_103.14d राजन्त्येतान्यथ सर्वाणि राज्ञि MatsP_42.20c राजन्नाद्येह वत्स्यामि MatsP_32.23c राजन्यान् असृजद्बाह्वोर् MatsP_4.28c राजन्सदोपनृत्यन्ति MatsP_120.32c राजन्स्वर्गोपमं देशम् MatsP_120.36c राजपुत्रि महाभागे MatsP_61.53a राजपुत्रो बुधः स्मृतः MatsP_24.3d राजपुत्र्यां च विद्वान्स MatsP_44.36c राजभिश्च महाभुजैः MatsP_154.76d राजभिः सहितास्तस्थुर् MatsP_148.86c राजमानो यथा रविः MatsP_174.9b राजमार्ग इतश्चापि MatsP_130.3a rÃjamëakusumbhikÃ÷ MatsP_15.37b राजराजेश्वरः श्रीमान् MatsP_174.17a राजर्षयो महात्मानो MatsP_143.40a राजर्षित्वमवाप्तवान् MatsP_46.28d राजर्षिभिः पुण्यकृद्भिर् MatsP_161.8c राजर्षिः किं न वेत्सि तत् MatsP_32.22d राजर्षीणामनुत्तमः MatsP_44.24d राजवत्स तु वेष्टितः MatsP_113.39b राजवद्रूपवेषौ ते MatsP_30.13a राजवृत्तौ स्थिता नृपाः MatsP_165.3b राजसूयफलं प्राप्य MatsP_65.7c राजसूयविधौ स्मृताः MatsP_23.21d राजसूयसहस्रस्य MatsP_53.57c राजसूयं तु विष्णुना MatsP_23.20b राजसूयाद्विशिष्यते MatsP_58.54d राजसूयाश्वमेधयोः MatsP_106.21d राजसूये सुरगणा MatsP_23.19a राजसेषु च माहात्म्यम् MatsP_53.68c राजहंसैश्च सुप्रियैः MatsP_161.53b राजा च लभते राज्यम् MatsP_171.68a राजा चान्तरितो ऽस्माकं MatsP_150.144c राजा चैद्यवरो नाम MatsP_50.14c राजा दिविरथः स्मृतः MatsP_48.92b राजा दृढरथस्तथा MatsP_49.50d राजा धर्मार्थतत्त्ववित् MatsP_50.24d राजाधिदेवस्य सुतौ MatsP_44.78a राजाधिदेवः शूरश्च MatsP_44.77c राजाधिदेवी च तथा MatsP_46.4c राजानमुच्चैःश्रवसं चकार MatsP_8.8b राजानम् उपचक्रमुः MatsP_32.16d राजानं वाक्यमब्रवीत् MatsP_31.11d राजानं साश्रुलोचना MatsP_32.26b राजानः कीर्तिता मया MatsP_48.103d राजानः शशबिन्दवः MatsP_44.21d राजानः शूद्रभूयिष्ठाः MatsP_144.40a राजानः शूद्रयोनयः MatsP_144.43b राजानः शूद्रयोनयः MatsP_144.54b राजानः सर्व एव ते MatsP_48.9b राजानः सर्व एव ते MatsP_49.53b राजानः संप्रकीर्तिताः MatsP_12.28b राजानः स्वामिनस्तुल्याः MatsP_70.29a राजा नाम्ना बृहन्मनाः MatsP_48.105b राजानो निहताः सर्वे MatsP_103.6a राजानो भूरिदक्षिणाः MatsP_12.57b राजानो वाहनानि च MatsP_93.56d राजा परमधार्मिकः MatsP_12.39b राजा पीतायुधो नाम MatsP_49.2c राजा प्रमाणं भूतानां MatsP_31.18a राजा बाहुसहस्रवान् MatsP_43.50d राजा बृहदिषुस्तथा MatsP_50.3b राजा भवति कल्पान्ते MatsP_101.34c राजा भवति धार्मिकः MatsP_107.18d राजा यथोक्तं च पुनर् MatsP_100.34c राजायं नाहुषस्तात MatsP_30.31a राजा यौवनमास्थितः MatsP_24.67d राजा राज्यं तदन्वभूत् MatsP_24.21d राजा राज्ये ऽभ्यषेचयत् MatsP_21.35b राजा रुक्मरथः स्मृतः MatsP_49.73b राजा वचनमब्रवीत् MatsP_24.58b राजा वदतु मां स्वयम् MatsP_29.15d राजावर्तस्य मुख्यस्य MatsP_119.14c राजा वसुरधोगतः MatsP_143.26d राजा वैक्लव्यभागतः MatsP_103.7b राजा वैश्रवणस्तथा MatsP_145.95d राजा वै सो ऽभवन्मणिः MatsP_45.4d राजा स जनमेजयः MatsP_49.1b राजा सत्यधृतिस्ततः MatsP_50.30b राजा सत्यपराक्रमः MatsP_24.55b राजा संनतिमानपि MatsP_49.74d राजासीत्पुष्पवाहनः MatsP_100.1b राजासीद्दधिवाहनः MatsP_48.91d राजास्मि भुवनत्रये MatsP_159.26d राजा स्यात्पवनं व्रतम् MatsP_101.78d राजा स्वप्ने पुरूरवाः MatsP_120.42b राजाहमासं त्व् इह सार्वभौमस् MatsP_38.14a राजाहं राजपुत्रश्च MatsP_30.14c राजेयमिति विश्रुतम् MatsP_24.35d राज्ञस्तस्याग्र्यमहिषी MatsP_92.20a राज्ञः कथितवान्द्रुतम् MatsP_103.15b राज्ञः सोमस्य धीमतः MatsP_44.46f राज्ञः सोमस्य पुत्रत्वाद् MatsP_24.3c राज्ञानेन ययातिना MatsP_32.29b राज्ञा पुत्रफलं देयम् MatsP_31.9c राज्ञा वसुमता सार्धम् MatsP_35.5c राज्ञां तु पितरस्ते वै MatsP_15.17c राज्ञां द्वीपेषु वै तदा MatsP_43.20b राज्ञां प्रभुं वैश्रवणं च तद्वत् MatsP_8.3d राज्ञी राजीवलोचना MatsP_31.27b राज्ञो वित्तस्य भार्गव MatsP_29.15b राज्यकामो जनार्दनम् MatsP_115.12b राज्यकामो ऽभवच्चैकस् MatsP_20.21a राज्यत्यागफलं सर्वं MatsP_21.37a राज्यभाक् स भवेद्ब्रह्मन् MatsP_32.39a राज्यभ्रष्टस्तदा शक्रो MatsP_24.44a राज्यलाभाय मे यत्नं MatsP_24.45c राज्यस्यार्थे महामुने MatsP_103.20b राज्यं कुरुकुलागतम् MatsP_34.31d राज्यं चैव गृहाणेदं MatsP_34.13c राज्यं चैव प्रयच्छन्ति MatsP_19.12a राज्यं पूरुरकारयत् MatsP_24.68b राज्यं पूरोः प्रदास्यसि MatsP_34.16d राज्यं मद्रेष्वकण्टकम् MatsP_115.13b राज्यं मन्त्रिगतं कृत्वा MatsP_115.17c राज्यं सावर्णिके तुभ्यं MatsP_47.217a राज्ये कृत्वेदमब्रुवम् MatsP_36.5b राज्येन कारणं किं मे त्व् MatsP_148.32a राज्ये न्यस्ते तदासुरैः MatsP_47.85b राज्ये ऽभिषिच्य मुदितः MatsP_35.11c राज्ये ऽभिषिच्य मुदितो MatsP_35.1c राज्ये स्थास्यामि चाज्ञया MatsP_24.66b राज्ये स्वसुतमात्मजम् MatsP_34.28d रात्रिराविशते ह्य् अपः MatsP_128.13d रात्रिर्या दक्षिणायनम् MatsP_142.10d रात्रिर्वरूथो धर्मश्च MatsP_125.44a रात्रिसंधिषु पूर्णिमा MatsP_141.38b रात्रिसूक्तं च रौद्रं च MatsP_58.33a रात्रिसूक्तं च रौद्रं च MatsP_93.131a रात्रिस्तु ग्रसते अहः MatsP_124.92d रात्रिं च सकलां स्थित्वा MatsP_69.31c रात्रिः स्वप्नाय भूतानां MatsP_142.5c रात्रौ च जागरमनुद्धतगीततूर्यैर् MatsP_83.26c रात्रौ जागरणं कुर्याद् MatsP_99.11c रात्रौ जागरणे कृते MatsP_81.22b रात्रौ द्वादशभिश्चरन् MatsP_124.74f रात्रौ भवति सर्वदा MatsP_23.13b रात्रौ शृङ्गोदकं प्राश्य MatsP_60.29c रात्र्यागमे पौर्णमास्यामिवेन्दुः MatsP_25.57d रात्र्यामस्यां व्यतीतायाम् MatsP_120.43a रात्र्या यया चाभिरताश्च लोका MatsP_40.6a राधा वृन्दावने वने MatsP_13.37d रामठाः कण्टकाराश्च MatsP_114.42a रामतीर्थं तथैव च MatsP_22.69d रामप्रियार्थं स्वर्गीया MatsP_114.38c रामश्च ऋषयः स्मृताः MatsP_9.32d रामस्तेष्वग्रजो ऽभवत् MatsP_12.50b रामाधिवासस्तत्रापि MatsP_22.52a रामासु च तिलोत्तमा MatsP_13.52b रामो नाम यदा मर्त्यो MatsP_4.17c रामोपाख्यानमुत्तमम् MatsP_53.71b रावणान्तकरस्तद्वद् MatsP_12.50c राहुग्रस्ते तथा सोमे MatsP_107.12c राहुरत्र प्रशस्यते MatsP_94.7d राहुं पश्चिमदक्षिणे MatsP_93.12d राहुः केतुरिति प्रोक्ता MatsP_93.10c राहुः केतुश्च तर्पिताः MatsP_93.54d राहोः कालं तथैव च MatsP_93.14d रिपुयोग्यक्रमादिदम् MatsP_148.66d रिपुरूपस्य शकलान् MatsP_93.153c रिपोर्बलं संविविशुः सहायुधाः MatsP_135.69d रुक्मधातुविभूषितः MatsP_121.19d रुक्मरूप्यायसानां च MatsP_130.13c रुक्मसेतुप्रवेशान्तं MatsP_119.25c रुक्मिणी जनयामास MatsP_47.15a रुक्मिणी द्वारवत्यां तु MatsP_13.37c रुक्मिणी सत्यभामा च MatsP_47.13a रुक्मेषुरभवद्राजा MatsP_44.29c रुक्मेषुः पृथुरुक्मश्च MatsP_44.28c रुचिरस्तस्य चात्मजः MatsP_50.36b रुचिरं रत्नजालैश्च MatsP_173.3c रुचिराक्षस्य चाप्यथ MatsP_119.14d रुचिराङ्गदनद्धाङ्गं MatsP_148.29a रुचिरात्तु ततो भौमस् MatsP_50.36c रुचिराम्बरया तथा MatsP_155.2b रुचिराश्वश्च काव्यश्च MatsP_49.50c रुचिराश्वस्य दायादः MatsP_49.51c रुचिरेण षडाननः MatsP_160.23b रुचेः प्रजापतेः पुत्रो MatsP_9.35a रुतवेत्ताभवत्तदा MatsP_20.25d रुतेषु वृन्देषु च कोकिलानाम् MatsP_139.44b रुदती शाखिनस्तले MatsP_147.10d रुदती शोकजननं MatsP_154.280c रुदतीं तां प्रियां दीनां MatsP_146.76c रुदन्तस्तु समन्ततः MatsP_103.12f रुदन्तस्ते ऽथ शर्मिष्ठाम् MatsP_32.17c रुदन्तः सप्त ते बाला MatsP_7.56a रुदन्ति पाण्डवाः सर्वे MatsP_103.11e रुदन्तो गर्भसंस्थिताः MatsP_7.62b रुदन्तो धाविताः पुनः MatsP_155.25d रुदमानस्तु दुःखितः MatsP_103.13d रुद्धं भवेनाद्भुतविक्रमेण MatsP_138.35d रुद्ध्वावतस्थौ भगवांस्त्रिनेत्रः MatsP_138.26d रुद्रकोट्यां च रुद्राणी MatsP_13.31c रुद्रजापश्चतुर्भिश्च MatsP_69.44a रुद्रदत्तं तदा दीप्तं MatsP_135.54a रुद्रपार्श्वचरावुभौ MatsP_133.17b रुद्रमाहात्म्यसंयुतम् MatsP_53.18d रुद्रमाहुर्महाभागं MatsP_133.5c रुद्रलोकमवाप्नोति MatsP_101.41c रुद्रलोकं स गच्छति MatsP_106.11d रुद्रलोकं स गच्छति MatsP_112.6f रुद्रलोकं स गच्छति MatsP_112.9d रुद्रलोके महीयते MatsP_72.43b रुद्रलोके महीयते MatsP_96.23f रुद्रलोके महीयते MatsP_101.52d रुद्रलोके वसेत्कल्पं MatsP_88.5c रुद्रवस्वात्मकं शिवम् MatsP_52.19d रुद्रव्रतमिदं स्मृतम् MatsP_101.76d रुद्रश्रेण्यस्य पुत्रो ऽभूद् MatsP_43.11c रुद्रश्रेण्यः प्रतापवान् MatsP_43.10d रुद्रस्तु वत्सरस्तेषां MatsP_141.19a रुद्रस्य प्रियकाङ्क्षिणौ MatsP_133.61d रुद्रस्य रौद्रवपुषो MatsP_154.247c रुद्रस्यैका सितस्यैका MatsP_13.9a रुद्रं च मध्ये संस्थाप्य MatsP_62.19c रुद्रं दैत्या व्यलोकयन् MatsP_153.53b रुद्रः कोपाद्ब्रह्मशीर्षं मुमोच MatsP_23.43c रुद्रः संहरते जगत् MatsP_111.4b रुद्रा इति ततः स्मृताः MatsP_171.38b रुद्राक्षैर्द्राक्षसम्भूतैः MatsP_118.24e रुद्राणां च गणं तद्वद् MatsP_6.44a रुद्राणीलोकमभ्येति MatsP_64.26c रुद्राणीं च ततः परम् MatsP_62.17d रुद्राण्यै कण्ठमर्चयेत् MatsP_60.22b रुद्रात्त्वं नाशमेष्यसि MatsP_13.15d रुद्रादित्यवसूनां च MatsP_83.29c रुद्रादित्यसुराय च MatsP_47.159b रुद्रान्तिके सुसंरुद्धो MatsP_138.43c रुद्राय च जगत्पते MatsP_64.7d रुद्रायतनभूमौ वा MatsP_93.87a रुद्रायतनमत्र च MatsP_130.4b रुद्राय वरदाय च MatsP_132.21b रुद्रास्तुष्यन्ति सर्वदा MatsP_92.1d रुद्रास्त्रिशूलिनः सन्तो MatsP_154.24a रुद्रास्त्वेकादश स्मृताः MatsP_171.40b रुद्रांश्चैव पितामहान् MatsP_19.3b रुद्राः परस्परं प्रोचुर् MatsP_153.36c रुद्रेणाभिहितां दिव्यां MatsP_101.1c रुद्रेणेह सुरेश्वरः MatsP_135.13b रुद्रैकादशपत्तनम् MatsP_172.33d रुद्रैर्विश्वसहायैश्च MatsP_161.6c रुद्रैर्हंसैरिवावृतः MatsP_153.43b रुद्रो भस्मीकरिष्यति MatsP_4.12d रुद्रो ह्य् आसीत्पुरोहितः MatsP_47.238d रुधिरौघह्रदावर्ता MatsP_153.134c रुरुप्रभृतयस्तद्वच् MatsP_9.25a रुरूटैः स्वादुकण्टकैः MatsP_118.29d रुरोद चापि बहुशो MatsP_154.273a रुरोध वीरको देवीं MatsP_157.20c रुषङ्गुर् वदतां वरः MatsP_44.16d रुषङ्गुः सौम्यमात्मजम् MatsP_44.17b रुषितः पाकशासनः MatsP_146.70d रुष्टः शैलेन्द्रमुत्पाट्य MatsP_153.203a रूपकामः स मद्रेशस् MatsP_115.17a रूपघ्नं तत्परं नृप MatsP_115.14d रूपमारोग्यमेव च MatsP_19.10d रूपमारोग्यमैश्वर्यं MatsP_72.17c रूपयौवनशालिनीम् MatsP_7.30d रूपलावण्यकारकम् MatsP_60.6d रूपलावण्यसंयुक्तास् MatsP_23.15c रूपवान्सुमहातेजाः MatsP_44.60c रूपवांश्चैव सूतज MatsP_115.9d रूपविद्याप्रदायकम् MatsP_101.18d रूपशीलगुणान्वितौ MatsP_46.10d रूपसम्पद्विधायकम् MatsP_72.1b रूपसास् तापसैः सह MatsP_114.49b रूपसौभाग्यमत्सरात् MatsP_70.24b रूपसौभाग्यसम्पन्नः MatsP_72.42a रूपस्य परिवर्तो मे MatsP_156.18c रूपहीनस्य तस्य वै MatsP_115.16d रूपहीनो व्यजायत MatsP_115.13d रूपं चक्षुर्विपाकश्च MatsP_166.7c रूपं चाप्रतिमं चक्रे MatsP_11.30c रूपं तव करिष्यामि MatsP_11.28a रूपं तस्य महात्मनः MatsP_2.36d रूपं तु ते न पश्यामि MatsP_31.14c रूपं दैत्यस्य नाशितम् MatsP_153.128d रूपं संहरते ऽच्युतः MatsP_47.5b रूपं संहर वै प्रभो MatsP_47.3d रूपं स्वं तु प्रपद्यन्त ह्य् MatsP_150.160c रूपाणि जज्वलुस्तेषाम् MatsP_135.28c रूपाण्यासन्महोल्कानां MatsP_136.36c रूपात्तु व्यभिचारिणीम् MatsP_157.21b रूपाभिजनशीलैर्हि MatsP_31.13a रूपाभिस्तां व्यवर्धयत् MatsP_154.135b रूपारोग्यगुणोपेतः MatsP_90.10c रूपारोग्यसमन्वितः MatsP_61.55b रूपारोग्यायुषामेतद् MatsP_57.25c रूपार्थी त्वां प्रपन्नो ऽहं MatsP_72.36c रूपांशेन तु संयुक्ता MatsP_154.74c रूपेणाप्रतिमं कान्त्या MatsP_72.7c रूपेणाप्रतिमां तासां MatsP_30.7a रूपेणासदृशीं लोके MatsP_154.277c रूपैर्नामभिरेव च MatsP_124.11b रूपैर्लोके त्वमर्चिता MatsP_154.83d रूप्यं दर्भास्तिला गावो MatsP_22.85c रेतो देवानतर्पयत् MatsP_146.9b रेतोधां नयते पुत्रः MatsP_49.13c रेमे च सा तेन समम् MatsP_11.66a रेमे नित्यं भवो यत्र MatsP_135.4c रेमे ब्रह्मा तपश्चरन् MatsP_171.23b रेवतं सुषुवे सुतम् MatsP_11.3b रेवती तस्य सा कन्या MatsP_12.24a रेवो रैवत एव च MatsP_12.23b रैवतस्य सुता राज्ञी MatsP_11.3a रैवतस्यान्तरं शृणु MatsP_9.19b रोगदौर्गत्यरूपेण MatsP_68.2c रोगदौर्गत्यवर्जितः MatsP_75.11d रोचनां च ससिद्धार्थां MatsP_58.39a रोचनां पद्मशङ्खौ च MatsP_67.6c रोचमानस्य पुत्रो ऽभूद् MatsP_12.23a रोचमानः प्रतापवान् MatsP_12.22b रोचमानाय चण्डाय MatsP_47.148a रोदनाद्रवणाच्चैव MatsP_171.38a रोदनाय सहाय च MatsP_47.154b रोधसे चेकितानाय MatsP_47.140a romäcitairgÃtravarairyuvabhyo MatsP_139.28a रोषदोषमहाश्रयः MatsP_154.240b रोषमाहारयत्तीव्रं MatsP_140.29c रोषरक्तेक्षणयुतो MatsP_150.122a रोषव्याकुलितेक्षणौ MatsP_170.9d रोषात्ताम्रविलोचनः MatsP_150.95d रोषाद्व्याकुललोचनः MatsP_162.18d रोषेणातिपरीतानां MatsP_149.4c रोषैश्चैवातिपारुष्यैः MatsP_131.3c रोहिणी चतुरङ्गुला MatsP_57.19d रोहिणीचन्द्रमिथुनं MatsP_57.19a रोहिणीचन्द्रशयनं MatsP_57.3a रोहिणी पौरवी नाम MatsP_46.11a रोहिणीं नाभ्यनन्दत MatsP_163.41d रोहिणो नाम विश्रुतः MatsP_122.97b रोहिण्यादीनि सर्वाणि MatsP_171.32a रोहिण्यार्द्रा मृगशिरो MatsP_124.55a रोहिण्यां जज्ञिरे तदा MatsP_46.12d रोहिताच्च वृको जातो MatsP_12.38c रोहितेन्द्रधनूंषि च MatsP_4.29b रोहितो दीप्तिमांश्चैव MatsP_47.17c रोहितो यस्तृतीयस्तु MatsP_122.97a रौच्यादयस्तथान्ये ऽपि MatsP_9.34c रौच्यो नाम भविष्यति MatsP_9.35b रौद्ररक्तान्तरेक्षणः MatsP_138.43b रौद्रं तथोग्रं शूलं च MatsP_162.21a रौद्रं रुद्रबलं महत् MatsP_140.5b रौद्रं रौद्रपराक्रमैः MatsP_133.6b रौद्रः कनकभूषणः MatsP_148.45b रौद्रास्त्रमभिसंधाय MatsP_151.24c रौद्रास्त्रं लोकघस्मरम् MatsP_151.27d रौद्रेण देवराजेन MatsP_147.1c रौद्रेण देवराजेन MatsP_147.13c रौद्रैश्वर्यः स उच्यते MatsP_51.21d रौद्रो वीरो भयानकः MatsP_158.23d रौप्यखुराः सवस्त्राश्च MatsP_69.49a रौप्यखुरीं हेमशृङ्गीं MatsP_55.25a रौप्यनाभो ऽभवद्दोग्धा MatsP_10.23c रौप्याचलमनुत्तमम् MatsP_91.1b रौप्याणि कारयेच्छक्त्या MatsP_96.8c रौप्यान्महेन्द्रप्रमुखांस् tathëÂau MatsP_83.18a रौप्येण भास्वरवता च युतं विधाय MatsP_83.25b रौप्येण शक्तिघटितेन विराजमानम् MatsP_83.21d रौप्यैः खुरैर् हेममुखीं सवत्साम् MatsP_61.48b रौप्यैः खुरैः कांस्यदोहां सवत्साम् MatsP_97.14b रौप्यैः सुरैः कांस्यदोहां सवत्साम् MatsP_72.33b रौरवं सरथंतरम् MatsP_58.36b रौरवी सा पुनः पुनः MatsP_136.27d रौरवेण च तृप्यन्ति MatsP_17.34c रौहिणेयो ऽथ केशवः MatsP_69.8b लकुचः पत्त्रसंश्रयः MatsP_113.67b लकुचाः शैलवालुकाः MatsP_161.61d लक्षणं जातवेदसाम् MatsP_51.45d लक्षणं तस्य तद्बुद्ध्वा MatsP_47.180c लक्षणं दैविको ह्यङ्कः MatsP_154.186a लक्षणं हस्तपादादौ MatsP_154.169c लक्षणेन यदृच्छया MatsP_145.63b लक्षणैर्वर्जिता तव MatsP_154.185b लक्षणैश्च विवर्जिता MatsP_154.146b लक्षणैश्चैव जायन्ते MatsP_142.69c लक्षणैः सदृशश्च सः MatsP_125.41d लक्षमेकं तथा प्रोक्तं MatsP_47.21c लक्षयुत्सङ्गगतो ऽङ्घ्रिस्तु MatsP_119.30a लक्षहोममतः शृणु MatsP_93.84d लक्षहोमस्ततः परम् MatsP_93.5d लक्षहोमस्तु कर्तव्यो MatsP_93.114a लक्षहोमं नरः क्वचित् MatsP_93.112b लक्षहोमं यथाविधि MatsP_93.116b लक्षहोमं विदुर्बुधाः MatsP_93.85b लक्षहोमं सुरोत्तमाः MatsP_93.160b लक्षहोमः स्वयम्भुवा MatsP_93.92b लक्षहोमे तु ऋत्विजः MatsP_93.106b लक्षहोमे दशोत्तरम् MatsP_93.107b लक्षहोमे भवेत्कुण्डं MatsP_93.93c लक्षहोमे विशिष्यते MatsP_93.136b लक्षा मर्त्ये प्रकीर्तिताः MatsP_53.72f लक्षेणैकेन यत्प्रोक्तं MatsP_53.70e लक्षैस् त्रिभिर् द्वादशभी रथानां MatsP_23.39c लक्ष्मीकरयुगाजस्र- MatsP_150.211c लक्ष्मीकल्पानुषङ्गिकम् MatsP_53.48d लक्ष्मीपतिसमन्विताम् MatsP_71.12b लक्ष्मीमनन्तामभ्येति MatsP_78.9e लक्ष्मीमभ्यर्च्य पञ्चम्याम् MatsP_101.19a लक्ष्मीमित्यर्चयेद्बुधः MatsP_81.15d लक्ष्मीरूपेण चोर्वशी MatsP_24.29b लक्ष्मीर्नारायणं त्यक्त्वा MatsP_23.24a लक्ष्मीर्मरुत्वती साध्या MatsP_171.32c लक्ष्मीर्मेधा धरा पुष्टिर् MatsP_66.9a लक्ष्मीर्या लोकपालानां MatsP_82.14c लक्ष्मीलोकमवाप्नोति ह्य् MatsP_101.59c लक्ष्मीवद् दिव्यरूपेण MatsP_92.19c lak«mÅväjanmajanmani MatsP_101.20b लक्ष्मीवानलसैर्बुधैः MatsP_154.110b लक्ष्मीवान्प्रियदर्शनः MatsP_163.76b लक्ष्मीश्च विपुला नाथ MatsP_61.2e लक्ष्मीस्वयंवरं नाम MatsP_24.28a लक्ष्म्या न शून्यो वरद MatsP_71.9a लक्ष्म्या वियुज्यते देव MatsP_71.8a लक्ष्म्या संवाह्यमानाङ्घ्रिः MatsP_119.34a लक्ष्म्याः प्रतिकृतिं न्यसेत् MatsP_81.15b लक्ष्यते सुमहद्दिवि MatsP_163.36d लक्ष्यप्रत्यक्षरूपिणी MatsP_154.237b लघु शीतं सुगन्धिकम् MatsP_119.23d लघुः प्राह तदानुजः MatsP_20.6b लघ्वेणकाजिनं तद्वद् MatsP_82.4a लङ्कायां मोहयित्वा तु MatsP_43.37c लङ्कावासिन्नमो ऽस्तु ते MatsP_61.51d लङ्घने कः समर्थः स्याद् MatsP_136.7c लज्जमाना सखिमुखैर् MatsP_154.287c लज्जयन्ती वराङ्गना MatsP_24.6d लज्जया विरतिस्थायां MatsP_158.34c लज्जाप्रणयनम्राङ्गी MatsP_154.132c लज्जासज्जविकारेण MatsP_158.5c लज्जिता तपसः क्षयात् MatsP_14.9b la¬¬ukächvetavarïÃæÓca MatsP_63.19a लतागृहगताः स्त्रियः MatsP_120.23b लताजालेन वेष्टिता MatsP_120.4b लतान्वितः शुक्तिशिलातलः स्यात् MatsP_83.14d लतामीलितकंधरः MatsP_154.587b लतावल्लीस्तृणानि च MatsP_166.12d लतावितानसंछन्ना MatsP_161.49c लतावितानस्य च रुक्मगर्भः MatsP_8.3b लताश्च विविधाकाराः MatsP_161.66a लताश्च सफलाः सर्वा MatsP_163.44c लता सूक्ष्मा भविष्यसि MatsP_24.31b लतां पवित्रकस्थाने MatsP_154.257a लप्स्यते काङ्क्षितं कामं MatsP_154.284e लप्स्यसे प्रतियोद्धारं MatsP_27.11c लब्धप्रवेशाः कृच्छ्रेण MatsP_154.38e लब्धमात्रे वरे चाथ MatsP_161.24a लब्धसंज्ञं दिवाकरः MatsP_150.151d लब्धसंज्ञः क्षणाद्विष्णुश् MatsP_153.197a लब्धसंज्ञो ऽथ जम्भस्तु MatsP_150.93a लब्धसंज्ञो यदा राजा MatsP_103.8a लब्ध्वा जन्म न यः कश्चिद् MatsP_148.35a लभते परमां गतिम् MatsP_104.14d लभन्ते यत्र पूताङ्गा MatsP_116.19a लम्पकान् आन्ध्रकांश्चापि MatsP_144.58a लम्पकास् तलगानाश्च MatsP_114.43c लम्बमानाजिनाम्बराः MatsP_154.393b लम्बमुक्ताकलापकम् MatsP_154.585d लम्बमौक्तिकदामानं MatsP_154.515c लम्बस्तु नवमेघाभः MatsP_173.22c लम्बा भानुर् अरुन्धती MatsP_5.15d लम्बायां घोषनामानो MatsP_5.18c ललता krŬatà तेन MatsP_43.31a ललन्ति दैत्या दयितासु रक्ताः MatsP_139.31b ललम्बुर्बाहुमण्डले MatsP_150.35b ललाटमम्भोरुहवल्लभाय MatsP_55.14a ललाटमिन्दोरुदधिप्रियाय MatsP_57.12c ललाटस्था भ्रमन्ति वै MatsP_162.9b ललाटस्थां त्रिशूलाङ्कां MatsP_163.29c ललाटं वामनायेति MatsP_81.10c ललाटं हरये नमः MatsP_95.9d ललाटे तिलकं न्यसेत् MatsP_62.6d ललिता कमला गौरी MatsP_62.30c ललिता तेन चोच्यते MatsP_60.11b ललितायै नमो देव्याः MatsP_63.4a ललिता विजया भद्रा MatsP_60.36c ललितां कर्णिकोपरि MatsP_62.19d ललितेति पुनर्भ्रुवौ MatsP_60.25d लवणक्षीरसागरौ MatsP_122.7b लवणं च पुनः स्मृतम् MatsP_122.67b लवणं cëÂamaæ तद्वत् MatsP_60.9c लवणं यस्तु वर्जयेत् MatsP_101.15b लवणं वर्जयेन्माघे MatsP_63.15a लवणाचलमुत्तमम् MatsP_84.1b लवणाचलमुत्तमम् MatsP_100.18d लवणेक्षुसुराद्याश् च MatsP_2.34e लवौ द्वावेव राकायाः MatsP_141.33e लाघवात्क्षिप्रमुत्थाय MatsP_153.63c लाङ्गलाद्यायुधादीनि MatsP_93.71c लालप्यमाना नरदेव सर्वे MatsP_39.4b लालप्यमाना बहुशो MatsP_70.14c लालिताङ्घ्रिसरोरुहः MatsP_150.211d लावण्यामृतवर्षिणीम् MatsP_158.22d लाववर्तकवार्ताकान् MatsP_118.50a लिखितं यत्र तिष्ठति MatsP_93.158b लिखित्वा तच्च यो दद्याज् MatsP_53.13c लिखित्वा तच्च यो दद्याद् MatsP_53.22a लिखित्वा तच्च यो दद्याद् MatsP_53.29a लिङ्गं भक्त्या सुरासुराः MatsP_154.349b लिङ्गाकारा समुद्भूता MatsP_60.4c लिह माम् अजुगुप्सन्ती MatsP_48.69c लीनमीनमहातिमिम् MatsP_43.34b लीलावती गिरेः पार्श्वे MatsP_92.26c लीलाव्रतमिदं स्मृतम् MatsP_101.5f लेखयोः këÂhayoÓcaiva MatsP_124.64c लेखादूर्ध्वं युगान्तरम् MatsP_141.35b लेखा नाम परिश्रुताः MatsP_9.23d लेखाप्रभृत्यथादित्ये MatsP_124.87c लेपभाजश्चतुर्थाद्याः MatsP_18.29c लेपयेत्कुङ्कुमेन तु MatsP_63.3d लेभे गर्भं प्रथमतस् MatsP_31.26c लेभे गर्भं प्रथमतः MatsP_31.5c लेभे ज्येष्ठं सुतं रामं MatsP_46.11c लेभे परमदुर्लभाम् MatsP_25.4d लेलिहानाय काव्याय MatsP_47.127c लेलिहानैश्च पन्नगैः MatsP_174.12b लोक आलोकने धातुर् MatsP_124.84a लोकच्छायामयं लक्ष्म MatsP_176.5a लोकतत्त्वार्थसाधकः MatsP_128.4d लोकत्रयं तापयन्तस् MatsP_129.7a लोकदाहेन कर्मणा MatsP_72.14d लोकधर्माश्च शाश्वताः MatsP_162.11b लोकनाथश्चतुर्मुखः MatsP_100.31b लोकनाथश्चराचरम् MatsP_1.7b लोकनाथस्य धूर्गतान् MatsP_133.51b लोकपालः सहस्रदृक् MatsP_174.3b लोकपालाधिपाश्चैव MatsP_52.21e लोकपालाधिवासनम् MatsP_85.4b लोकपालान्निवेशयेत् MatsP_84.4d लोकपाला महाबलाः MatsP_174.20b लोकपाला ययुः सर्वे MatsP_138.1c लोकपालाश्चतुर्दिशम् MatsP_124.24d लोकपालाश्च सर्वशः MatsP_148.27b लोकपालाश्च साध्याश्च MatsP_106.16a लोकपालांस्ततो दैत्यो MatsP_153.216a लोकपालाः सदा यत्र MatsP_135.5a लोकपालाः स्थितास्तत्र MatsP_124.94a लोकपालाः स्थितास्त्वेते MatsP_124.96c लोकपालोपरिष्टात्तु MatsP_124.25c लोकपालो ऽपि निरृतिः MatsP_153.208d लोकमानन्दकारकम् MatsP_86.6d लोकमाप्नोति शांकरम् MatsP_89.9d लोकमाया भगवता MatsP_166.9a लोकयात्रानुगन्तव्या MatsP_154.408a लोकविस्तारमात्रं तु MatsP_123.48a लोकसर्जनहेतुज्ञो MatsP_171.36a लोकसंतानकारिणः MatsP_145.35b लोकसंतानतो ह्येष MatsP_124.80a लोकसंरक्षणाय च MatsP_124.25b लोकसंव्यवहारार्थम् MatsP_128.82c लोकसंव्यवहारार्थं MatsP_124.104a लोकसंहारबुद्धितः MatsP_165.20d लोकसृष्ट्यर्थमुत्तमम् MatsP_168.10b लोकस्य क्षयकृद्यथा MatsP_133.65d लोकस्य च हितार्थाय MatsP_47.106c लोकस्य व्यवहारेषु MatsP_154.361a लोकस्य संतानकराः MatsP_124.98c लोकं चापि जयेत्परम् MatsP_40.17b लोकं जगामामरपूज्यमानः MatsP_92.33d लोकं द्रक्ष्यन्ति मानवाः MatsP_139.13d लोका इव यथा मूर्तास् MatsP_129.6c लोकाच्चालोक उच्यते MatsP_124.93d लोकाधिपतिमभ्येत्य MatsP_133.43c लोकानतीत्य लालित्याल् MatsP_60.11a लोकानन्दकरं प्रभो MatsP_11.28b लोकानामिह सर्वदा MatsP_88.4b लोकानामीश्वराय च MatsP_47.151b लोकानामीश्वरो भाव्यस् MatsP_47.217c लोकानां जायते सदा MatsP_3.17d लोकानां प्रभवो ऽव्ययः MatsP_163.98d लोकानां यद्भयं भवेत् MatsP_172.17b लोकानां युगसंक्षये MatsP_163.50d लोकानां हितकाम्यया MatsP_10.31d लोकान्नः प्रतिनन्दसि MatsP_42.10b लोकान्भोक्ष्यामहे ऽसुराः MatsP_134.27d लोका बर्हिषदो यत्र MatsP_15.1c लोका मार्तण्डमण्डले MatsP_15.16b लोका मुदितमानसाः MatsP_172.51b लोकालोकश्च पर्वतः MatsP_124.81b लोकालोकस्तथैव च MatsP_113.2b लोकालोकस्य चोत्तरम् MatsP_124.79d लोकालोकस्य दक्षिणे MatsP_124.38d लोकालोकस्य मध्यतः MatsP_124.94b लोकालोकस्य वै गिरेः MatsP_124.83b लोकालोकः स उच्यते MatsP_123.47b लोकालोके चतुर्दिशम् MatsP_124.96d लोकालोकौ तु संधत्ते MatsP_124.84c लोकावसादमेकत्र MatsP_153.166a लोकास् तावन्तो दिवि संस्थिता वै MatsP_42.2c लोकास्तु मानसा नाम MatsP_15.25a लोकांल्लोकगुरुर्हरिः MatsP_166.13b लोकाः कामदुघा नाम MatsP_15.19c लोकाः सोमपथा नाम MatsP_14.1a लोके ख्यातिं गमिष्यति MatsP_61.26d लोके च पूजितं यस्मात् MatsP_100.4c लोके त्वदन्यो ब्राह्मणः क्षत्रियो वा MatsP_42.21f लोके नान्यं पतिं वृणे MatsP_30.31d लोके ऽप्यधर्मकृज्जातः MatsP_10.5a लोके यः सुप्रतिष्ठितः MatsP_4.51d लोके ये सम्प्रतिष्ठिताः MatsP_53.60b लोके विज्ञायसे प्रभो MatsP_167.49b लोके व्यजेयताम् अगात् MatsP_13.61b लोकेशानर्चयेद्बुधः MatsP_91.4d लोकेषूत्साद्यमानेषु MatsP_132.1c लोकेष्वानन्दजननी MatsP_100.32e लोके ऽस्मिन्दुःखसंयुतः MatsP_11.32d लोके ह्य् अच्छोदनामिका MatsP_14.20d लोकैर् अवेक्ष्यमाणास्ते MatsP_20.16c लोकैर्देवे रथे स्थिते MatsP_134.1b लोकैश्वर्यमगाद्राजा MatsP_24.11c लोकैः समस्तैर् नगर- MatsP_100.3a लोचननीलसरोरुहमालम् MatsP_154.471b लोचनेष्ववसन्निमिः MatsP_61.35b लोपामुद्रापतिः श्रीमान् MatsP_61.52c लोपामुद्रे नमस्तुभ्यम् MatsP_61.53c लोभश् चाधरसंभवः MatsP_3.10d लोभात्त्वं नाशमेष्यसि MatsP_24.18d लोभाविष्टास्तु वृन्दशः MatsP_144.66b लोभो धृतिर्वणिग्युद्धं MatsP_144.3c लोभो ऽधृतिर्वणिग्युद्धं MatsP_144.25c लोभो मोहश्च सर्वशः MatsP_144.37b लोमपाद इति ख्यातस् MatsP_48.95a लोमपादं तृतीयं तु MatsP_44.36e लोमपादान्मनुः पुत्रा MatsP_44.37c लोमावर्तं तु रचितं MatsP_156.36a लोलयन्तो हिमाचलम् MatsP_154.493b लोहजालेन महता MatsP_173.11a लोहदण्डं तथा तीर्थं MatsP_22.64c लोहराजतसौवर्णैः MatsP_136.29a लोहितं चापि लोहितः MatsP_128.41d लोहितं दक्षिणेन तु MatsP_93.11b लोहितं सुमहत्सरः MatsP_121.12b लोहिताम्बरधारिणः MatsP_93.150d लोहितो नवरश्मिस्तु MatsP_128.54a लोहितो हेमशृङ्गस्तु MatsP_121.11c लोहेषाबद्धकूबरम् MatsP_173.10b लौकिकेन प्रमाणेन MatsP_142.3a लौकिकेन प्रमाणेन MatsP_142.9a लौल्यादीदृग्विधं कृतम् MatsP_70.7f लौहित्यश्च नदो महान् MatsP_121.12d लौहित्यो नाम सागरः MatsP_163.68d वक्तव्यं मे त्वयानघे MatsP_156.6d वक्तुमर्हसि धर्मिष्ठ MatsP_164.13c वक्तुमेवं हि चार्हति MatsP_159.29d वक्तुं वै मांसचक्षुभिः MatsP_4.4d वक्तुं वै सकलं जगत् MatsP_113.4d वक्त्रमाहृतवानाशु MatsP_167.66a वक्त्रशोषमनोभ्रमम् MatsP_159.31d वक्रस्तु भार्गवादूर्ध्वं MatsP_128.73a वक्रादूर्ध्वं बृहस्पतिः MatsP_128.73b वक्राय रोमशाय च MatsP_47.147b वक्षसस्तद्विनिःसृतम् MatsP_60.4f वक्षसः स शरस्तस्य MatsP_140.26a वक्षःस्थलं समाश्रित्य MatsP_60.5a वक्ष्यते योजनैः पुनः MatsP_124.60d वक्ष्यामि तु चतुर्युगम् MatsP_142.3d वक्ष्यामि मुनिपुंगव MatsP_75.1b वक्ष्यामि वसुधातलम् MatsP_124.11d वक्ष्याम्यष्टौ तु तान्सुतान् MatsP_51.24b वक्ष्ये तासां तु विस्तारं MatsP_4.51c वक्ष्ये बुद्धिवशानि तु MatsP_3.18d वक्ष्ये माहेश्वरं व्रतम् MatsP_95.5b वक्ष्ये विधानमेतेषां MatsP_83.7a वगाहे स महार्णवम् MatsP_43.32b वङ्गराजस्तु पञ्चैते MatsP_48.78a वङ्गं सुह्मं तथैव च MatsP_48.25b वङ्गाङ्गाः सुह्मकास्तथा MatsP_48.29b वचनविशेषैर् विचित्रभूषणैः MatsP_133.68b वचनं चेदमब्रवीत् MatsP_175.31d वचनं जगृहुस्तस्य MatsP_47.197c वचनं तीक्ष्णपरुषं MatsP_27.33a वचनं धर्मसंहितम् MatsP_175.26b वचनं मे नराधिप MatsP_30.9b वचसा सर्वतोदिशम् MatsP_47.111d वचः सत्यं ब्रवीमि ते MatsP_25.41d वचः सत्यं ब्रवीम्यहम् MatsP_25.35d वचः संगृह्य वै पितुः MatsP_47.117b वचो ऽग्रग्रहसंनिभः MatsP_136.48b वचो ऽभिकाङ्क्षन्क्षतजोपमाक्षः MatsP_135.82b वचोभिर्युधि दानव MatsP_140.20f वचोभिः कमलासनम् MatsP_154.6f वचो वसिष्ठस्य ददौ च सर्वान् MatsP_92.33b वज्रकेसरजालानि MatsP_119.9a वज्रनाभस्तथैव च MatsP_6.19b वज्रमिन्द्रस्य चाधिकम् MatsP_11.29d वज्रविस्फूर्जितोद्भूतैर् MatsP_174.6a वज्रवेगानलानिलैः MatsP_172.15b वज्रशूलर्ष्टिपातानां MatsP_140.14c वज्रशैलेन्द्रकर्कशम् MatsP_160.25f वज्रसंहननोपमः MatsP_135.56b वज्रस्यैव च मुख्यस्य MatsP_119.17c वज्रं दैत्यस्य भीषणम् MatsP_135.55d वज्रं वज्रनिभाङ्गस्य MatsP_135.54c वज्रः संक्षिप्त एव च MatsP_47.22b वज्रा इव महाचलैः MatsP_138.10d वज्राक्षस् तारकस् तथा MatsP_6.19d वज्राङ्गमहिषी तदा MatsP_146.68b वज्राङ्गेणाहितं गर्भं MatsP_147.20a वज्राङ्गो नाम दैत्येन्द्रः MatsP_146.13a वज्राङ्गो नाम दैत्यो ऽभूत् MatsP_146.5a वज्राङ्गो नाम पुत्रस्ते MatsP_146.41c वज्राङ्गो ऽपि तया सार्धं MatsP_146.58c वज्राङ्गो ऽपि समाप्ते तु MatsP_146.74c वज्राणां च सहस्रशः MatsP_119.12d वज्रायुधमुदारधीः MatsP_153.123d वज्रासारमयैर् अङ्गैर् MatsP_146.41a वज्रास्त्रं तु प्रकुर्वाते MatsP_150.201a वज्रास्त्रं शक्रवल्लभम् MatsP_153.98b वज्रास्त्रं शमयामास MatsP_150.204c वज्राहत इवाचलः MatsP_140.36d वज्राहताः पतन्त्यन्ये MatsP_140.12a वज्रांशुजालैः स्फुरितं MatsP_119.27c वज्रेण कृतलक्षणम् MatsP_174.42d वज्रेण भीमेन च वज्रपाणिः MatsP_135.76c वज्रेण सप्तधा चक्रे MatsP_7.55a वज्रेणापि हताः सन्तो MatsP_7.60c वज्रेणामोघवर्चसा MatsP_160.9d वज्रैरशनिभिश्चैव MatsP_162.31c वञ्चयामास दुर्धर्षं MatsP_150.29a वञ्चितान्काव्यरूपेण MatsP_47.188c वञ्चिता बत यूयं वै MatsP_47.189c वञ्चिताः सोपधानेन MatsP_47.206a वटकैः पूरिकाभिश्च MatsP_73.6c वटमुद्गपटोलकम् MatsP_96.11b वटमूलं न दह्यते MatsP_106.12d वटमूलं समासाद्य MatsP_106.11a वटशाखाकृतानि तु MatsP_58.10b वटेश्वरस्तु भगवान् MatsP_22.9a वडबात्वं हयस्तदा MatsP_11.47d वडबाम् अग्रतः स्थिताम् MatsP_12.2b वडबारूपम् आस्थाय MatsP_11.24a वडबारूपम् आस्थाय MatsP_11.26c वडवामुखे ऽस्य वसतिः MatsP_175.58a वत्सकस्तत्सुतो ऽभवत् MatsP_12.30b वत्सदन्तार्धचन्द्रकैः MatsP_149.9b वत्सरं चैव भूतिं च MatsP_171.44c वत्सरं त्वेकभक्ताशी MatsP_101.55a वत्सरान्ते च धेनुदः MatsP_101.56b वत्सरान्ते ऽथवा कुर्यात् MatsP_98.9c वत्सरान्ते पुनर्दद्याद् MatsP_101.33c वत्सरायान्धसः पते MatsP_47.127d वत्सरो नग्नहूश् चैव MatsP_145.94a वत्सश्चावर्तको राजा MatsP_49.51a वत्सं च परिकल्पयेत् MatsP_82.4b वत्सं चैत्ररथं कृत्वा MatsP_10.24c वत्सं भारेण कुर्वीत MatsP_82.5c वत्सः सोमस्तदाभवत् MatsP_10.16d वत्सायम् अपनेष्यति MatsP_11.17d वत्से वन्दय देवर्षिं MatsP_154.140a वत्सो ऽभूद्धिमवांस् तत्र MatsP_10.26c वत्सो ऽयं प्रतिगृह्यताम् MatsP_20.10d वत्सो विन्दति मातरम् MatsP_141.76b वत्स्यते तत्पुरं दिव्यं MatsP_129.29a वत्स्यन्तो ऽनागतास्त्वथ MatsP_51.47b वदतेति च दैत्यस्य MatsP_154.41c वदते भवतस्तत्त्वं MatsP_171.10c वद त्वं किं चिकीर्षसि MatsP_147.11d वद त्वं हि च नारद MatsP_134.10d वदध्वं बहुशूलताम् MatsP_154.24b वद नन्दीश तद्व्रतम् MatsP_97.1d वदनं पूरयामास MatsP_152.20c वदनेनाम्बुजत्विषा MatsP_158.5d वदन्तं पूजयेद्गुरुम् MatsP_68.34d वदन्ति ऋषिपुंगवाः MatsP_105.5b वदन्ति ऋषिपुंगवाः MatsP_105.8f वदन्ति देहि देहि मे ममातिभक्ष्यचारिणः MatsP_153.142a वदन्नेव महामतिः MatsP_167.65d वद माहेश्वरं व्रतम् MatsP_95.4f वद योगविदां वर MatsP_12.5b वद वचनं तडिन्मालिन् किं किम् MatsP_138.48c वद सर्वकृपाकर MatsP_71.1d वद सर्वं सुमध्यमे MatsP_27.18d वद सूत यथाक्रमम् MatsP_11.1b वदेथा मम पुत्रक MatsP_155.32d वधश्चैवाधिकाद्भवेत् MatsP_43.17d वधं न मत्तो ऽर्हसि चेह mƬha MatsP_152.32c वधं नास्त्रैरिहार्हसि MatsP_152.23d वधं बालादुपस्थितम् MatsP_160.1d वधं विष्णुः करिष्यति MatsP_161.22d वधं संकल्पयामास MatsP_161.34c वधाच्च दुहितुर्मम MatsP_29.5d वधादनर्हतस्तस्य MatsP_29.5c वधाय दैत्यस्य धियाभिसंध्य तु MatsP_153.150b वधार्थं सुरशत्रूणां MatsP_172.6c वधिष्यति स नो ऽसुरः MatsP_161.19b वधूं वैधव्यचिह्निताम् MatsP_154.449b वधे ऽन्यस्य कुमारिका MatsP_153.12b वधो ऽप्यस्य विचिन्त्यताम् MatsP_161.19d वध्यतां वनगोचरः MatsP_162.15d वध्यमाना गणेश्वराः MatsP_135.62b वध्यमानेषु दैत्येषु MatsP_150.112c वनमग्निरिवोद्धतः MatsP_140.38d वनवासाय दीक्षितः MatsP_34.29b वनस्पतीन् ओषधींश्चाविशन्ति MatsP_39.11a वनस्पतेश्च विद्वद्भिर् MatsP_59.10c वनं तदैव निर्याता MatsP_30.1c वनं प्रचलितं यथा MatsP_140.4d वनं ययौ कचो विप्रः MatsP_25.38c वनानां प्रथमं वृष्ट्या MatsP_144.99a वनान्युपवनानि च MatsP_44.10d वनान्युपवनानि च MatsP_154.276d वनाश्रमनिवासिनाम् MatsP_175.34d वनाश्रिताश्चौषधयः MatsP_154.99c 'वनितले तव देवि च यद्वपुः MatsP_158.17b वने गोमायवो यथा MatsP_153.46b वने चैत्ररथोपमे MatsP_27.4b वने पुष्पाणि चिन्वन्तं MatsP_25.39a वनेभ्यो बहुधा गता MatsP_155.19b वनेषूपवनेषु च MatsP_140.58b वने ऽसौ न्यवसच्चिरम् MatsP_35.12d वने हि विचरन्पुरा MatsP_46.20b वनैश्चोपवनैरपि MatsP_130.25d वन्दनाय नियुक्ता धीः MatsP_154.316a वन्दितो हिमशैलेन MatsP_154.120c वन्द्यमाधार्मिका इव MatsP_135.59d वन्द्यं नाकनिवासिनाम् MatsP_154.394d वन्ध्या सुतं प्राप्तुकामा MatsP_154.325a वन्यमूलफलाशिनः MatsP_175.32d वन्येन हविषा विभुः MatsP_35.14b वन्येनानेन विधिना MatsP_175.47c वपुरप्यभूत्तव पुनः पुरुषाङ्गसंधिर् MatsP_100.12a वपुर्दीप्तान्तरात्मानम् MatsP_175.46a वपुष्मन्तीह यानि वै MatsP_128.65d वपुःसहायतां प्राप्तौ MatsP_154.521c वपुः संदर्शयामास MatsP_172.20c वपूंषि दैत्यसिंहानां MatsP_175.15c वप्रत्रयसमावृतम् MatsP_81.13d वप्रत्रयसमावृतम् MatsP_93.95d वप्रद्वयमथोपरि MatsP_93.96d वप्रद्वयावृतां वेदिं MatsP_93.8a वप्रप्रमाणं पूर्वोक्तं MatsP_93.127c वमन्ते रुधिरं वक्त्रैः MatsP_136.42c वयमद्य गमिष्यामः MatsP_148.3a वयमप्यनुयास्यामो MatsP_42.15c वयमर्थितवन्तस्ते MatsP_154.423c वयं k«utpŬità भृशम् MatsP_20.5d वयं च जातिधर्मेण MatsP_148.19a वयं च ते धन्यतराः शरीरिणां MatsP_154.402a वयं तपश्चरिष्यामः MatsP_47.77a वयं तस्यामरद्विषः MatsP_154.38f वयं त्वां शरणं गताः MatsP_133.6d वयं न धर्मं हास्यामो MatsP_139.13a वयं प्रमाणास्ते ह्यत्र MatsP_154.217a वयं यामः स्वमन्दिरम् MatsP_154.424b वयं युवां भजिष्यामः MatsP_47.229c वयं हि ते प्रदास्यामो MatsP_120.37a वयं हि शस्त्रक्षतविक्षताङ्गा MatsP_135.81a वयः स्वं न प्रयच्छसि MatsP_33.8b वयः स्वं न प्रयच्छसि MatsP_33.12b वयः स्वं न प्रयच्छसि MatsP_33.19b वयः स्वं न प्रयच्छसि MatsP_33.23b वयो दास्यति ते पुत्रो MatsP_32.41a वयोभिर् अभिवाशयेत् MatsP_16.53b वयोरूपधरस्तव MatsP_33.30b वयोरूपसमन्वितान् MatsP_17.13b वर एष वृतो मया MatsP_161.12d वरगुप्तास्तवैवेह MatsP_132.5a वरदं पार्वतीपतिम् MatsP_132.20f वरदः स्याद् धरासुतः MatsP_94.3d वरदा तपसि स्थिता MatsP_146.29d वरदानाद्विरेजुस्ते MatsP_129.27a वरदानाय जग्मतुः MatsP_61.39d वरदानेन केशवात् MatsP_120.48d वरदानेन दर्पितम् MatsP_161.33b वरदानेन दर्पितः MatsP_161.24d वरदानेन शुक्रस्य MatsP_34.27c वरदायै नमः पादौ MatsP_62.11a वरदाः सन्तु सर्वदा MatsP_68.34b वरदे पूजयिष्यति MatsP_154.75b वरदेयं भविष्यति MatsP_154.189d वरदो गृध्रवाहनः MatsP_94.6b वरदो वृषवाहनः MatsP_133.13d वरदो ऽहं हि वो वत्सास् MatsP_129.14c वरप्रदानं श्रुत्वैव MatsP_161.18c वरप्रदानाद्भगवन् MatsP_161.19a वरयामि महात्मानं MatsP_7.32a वरश्चैव तु राजर्षेः MatsP_43.44c वरस्तस्यापि चाहूय MatsP_154.415c वरस्तुभ्यं स्वयम्भुवा MatsP_47.221b वरं चेमं ददामि ते MatsP_33.31b वरं प्रदायाथ महासुराभ्यां MatsP_170.30a वरं प्रादान्महादेवः MatsP_11.19c वरं वरय चेप्सितम् MatsP_30.34b वरं वरय भद्रं ते MatsP_161.10c वरं वव्रे तु सा हरेः MatsP_15.6d वरं वितरताद्यैव MatsP_120.38c वरं विष्णुरलंकृतः MatsP_100.20d वरं वृणीष्व प्रोवाच MatsP_1.13c वरं वृणीष्व प्रोवाच MatsP_23.17c वरं वृणीष्व भद्रं ते MatsP_21.13a वरं वृणीष्व भद्रं ते MatsP_61.39e वरं वृणीष्व रुचिरं MatsP_148.16c वरं वै प्रथमं देवं MatsP_171.46a वरं ह्यसुरसत्तमौ MatsP_170.27b वरः पशुपतिः साक्षात् MatsP_154.485a वरः प्रीतेन धीमतः MatsP_48.26b वराङ्गनासमाकीर्णैर् MatsP_105.5e वराङ्गीति च नामास्याः MatsP_146.58a वराङ्गी वरवर्णिनी MatsP_147.20b वराङ्गी सुषुवे सुतम् MatsP_147.21b वराङ्गी स्वसुतं दृष्ट्वा MatsP_147.26c वराङ्गीं भीरुचेतनः MatsP_146.69d वरान्प्रादान्महीपते MatsP_24.36d वराय क्रथनाय च MatsP_132.24b वराय भव्यरूपाय MatsP_47.131c वरार्हे वामलोचने MatsP_47.176d वराश्चाप्सरसः सर्वा MatsP_133.9c वराहमहिषामिषैः MatsP_17.33b वराहमुखसंस्थिताः MatsP_163.1d वराहर्क्षेषु चापरे MatsP_173.25b वराहस्य प्रसादेन MatsP_53.41e वराहः प्रमुखे तस्थौ MatsP_173.16c वराहाद्या दश द्वौ च MatsP_47.41c वरिष्ठास्त्रिदिवौकसः MatsP_171.57b वरिष्ठो ऽद्रिशिलायुधः MatsP_173.20b वरुणक्ष्मापणं ततः MatsP_58.48d वरुणव्रतमुच्यते MatsP_101.74d वरुणश्चार्यमा चैव MatsP_127.23c वरुणस्यापि धीमतः MatsP_124.23b वरुणं च tathëÂabhi÷ MatsP_153.178d वरुणं तत्र विन्यसेत् MatsP_93.22d वरुणं नाभ्यनन्दत MatsP_61.28d वरुणं पश्चिमे दले MatsP_97.7b वरुणं समभिद्रुतः MatsP_150.134b वरुणः पर्वतश्रेष्ठो MatsP_121.19c वरुणः पवनश्चैव MatsP_93.52c वरुणः पवनो ऽनलः MatsP_153.144b वरुणः पश्चिमं पक्षम् MatsP_174.19c वरुणः पाशधृङ् मध्ये MatsP_174.15a वरुणः प्रीयतामिति MatsP_76.7f वरुणान्न च वित्तपात् MatsP_136.8b वरुणेन धृता पश्चाद् MatsP_61.28c वरुणेन वरूथिना MatsP_176.10b वरुणेन सहेज्यते MatsP_51.27d वरुणो ऽपांपतिर्द्रुतम् MatsP_150.127d वरुणो वत्सनाभश्च MatsP_161.60a वरुणो वाक्यमब्रवीत् MatsP_175.22d वरुणो वासवो यमः MatsP_161.15b वरुणो ह्यर्यमा रविः MatsP_171.56b वरूथं गगनं चक्रुश् MatsP_133.21c वरूथात्तु तथाण्डीरः MatsP_48.4c वरूथो नाम पार्थिवः MatsP_48.4b वरेण च्छन्दयामास MatsP_47.121c वरेणैनमरोचयत् MatsP_45.14d वरैर् आछन्दयामास MatsP_7.31a वरो मम हृदि स्थितः MatsP_148.20d वर्चसा नियमेन च MatsP_171.22b वर्चसा रूपतश्चैव MatsP_32.13c वर्चाः सोमादजायत MatsP_5.23b वर्जनीयं प्रयत्नेन MatsP_115.14c वर्जनीयान्निबोध मे MatsP_16.13d वर्जयित्वा गदाधरम् MatsP_137.16d वर्जयित्वाथ गोप्रदः MatsP_101.45b वर्जयित्वा पुमान्मांसम् MatsP_101.35a वर्जयित्वा मधौ यस्तु MatsP_101.7a वर्जयेच्चैत्रमासे च MatsP_101.44a वर्जयेत्कलहं लोकैर् MatsP_7.41c वर्जयेत्क्रोधपरतां MatsP_16.45c वर्जयेत्तां तिथिं बुधः MatsP_68.15d वर्जयेत्पुष्पसर्पिषी MatsP_101.38b वर्जयेदब्दमेकं तु MatsP_96.4c वर्जयेद्यस्तु पुष्पाणि MatsP_101.13a वर्जयेन्नखकर्तनम् MatsP_101.11b वर्जयेन्मानवः फलम् MatsP_61.54b वर्जयेल्लिङ्गिनः sarvä MatsP_16.17a वर्ज्यं च मधु माधवे MatsP_63.15d varïanirïÅtavächitam MatsP_157.9d वर्णयन्भोजयेदन्नं MatsP_16.45a वर्णरूपविनाशिनीम् MatsP_33.16b वर्णसंकरतो ब्रह्मन्न् MatsP_30.33c वर्णानां चैव संदेहो MatsP_165.18c वर्णानां तु स्वकर्मसु MatsP_114.13d वर्णानां द्वापरे धर्माः MatsP_144.6c वर्णा ब्राह्मणपूर्वकाः MatsP_167.29b वर्णाश्रमकृतः क्वचित् MatsP_122.42b वर्णाश्रमपरिध्वंसः MatsP_144.26c वर्णाश्रमपरिभ्रष्टाः MatsP_144.73a वर्णाश्रमप्रतिष्ठानं MatsP_143.4a वर्णाश्रमविभागशः MatsP_142.74d वर्णाश्रमविभागशः MatsP_145.33b वर्णाश्रमविभागं च MatsP_2.23c वर्णाश्रमव्यवस्थानम् MatsP_142.55a वर्णाश्रमाचारयुतं MatsP_142.42c वर्णाश्रमाचारयुतं MatsP_144.96a वर्णाश्रमाचारयुता MatsP_122.38c वर्णाश्रमाणां गेहे ऽपि MatsP_22.79c वर्णाश्रमाणां प्रभवः MatsP_70.1a वर्णाश्रमाणां वार्त्ता च MatsP_123.23c वर्णाश्रमाणां वार्त्ता वा MatsP_122.99a वर्णाश्रमेषु युक्तस्य MatsP_145.22a वर्णास्त्वेते न संशयः MatsP_165.8b वर्ण्यते धर्मविस्तरः MatsP_53.20b वर्तते पितृमातृषु MatsP_34.21d वर्तते वर्तमानज्ञ MatsP_134.10c वर्तते वैष्णवे कुले MatsP_47.28d वर्तते सततं हृष्टः MatsP_145.44c वर्तनं तु परस्परम् MatsP_114.13b वर्तन्ते देव पितरो MatsP_14.1c वर्तन्ते वर्तमानैश्च MatsP_51.46c वर्तन्ते वर्तमानैश्च MatsP_128.46a वर्तन्ते साम्प्रतं च ये MatsP_126.33d वर्तन्त्य् आ देहपातनात् MatsP_141.63b वर्तन्त्या नियमे तस्याः MatsP_146.28a वर्तन्त्याभूतसंप्लवम् MatsP_124.102b वर्तमानस्य संभवः MatsP_167.60b वर्तमानानि यानि च MatsP_142.65b वर्तमाने कृते युगे MatsP_172.10b वर्तमाने शतं समाः MatsP_47.227b वर्तयन्तो व्यवस्थिताः MatsP_114.12d वर्धते नात्र संशयः MatsP_106.10d वर्धते शशिनोदये MatsP_123.32d वर्धत्यतो ह्रसत्येव MatsP_124.92a वर्धनः कुरुवंशस्य MatsP_35.8c वर्धन्त्यापो ह्रसन्ति च MatsP_123.33b वर्धमानं तु देवलम् MatsP_46.17b वर्धयात्मानम् आत्मना MatsP_175.30b वर्धयामास तं चापि MatsP_154.507a वर्धस्वाशु महामायां MatsP_153.124c वर्धेते दक्षिणेष्वत्र MatsP_125.54c वर्मनिर्मलदर्शनाम् MatsP_159.36d वर्ममूर्तिर् अमितौजसा युतः MatsP_97.18d वर्षत्रयमुपोषणैः MatsP_62.37b वर्षद्वयं कुरुक्षेत्रे MatsP_50.67e वर्षद्वयं समाख्यातं MatsP_125.26c वर्षन्ते चित्रमूर्तयः MatsP_128.19b वर्षन्त्वेतेन तेषु वै MatsP_123.29d वर्षपूगान्यनेकशः MatsP_157.24b वर्षम् उद्रिच्यते गुणैः MatsP_121.80d वर्षं घर्मं हिमं रात्रिं MatsP_125.28a वर्षं तत्परिकीर्तितम् MatsP_122.22b वर्षं तत्प्रथमं स्मृतम् MatsP_122.21b वर्षं तद्भारतं स्मृतम् MatsP_114.6b वर्षं तु हिमसाह्वयम् MatsP_121.42b वर्षं दिव्यफलाशनम् MatsP_12.19b वर्षं रमणकं नाम MatsP_113.61a वर्षं लोहितसंज्ञकम् MatsP_122.65d वर्षं विभ्राजसंज्ञितम् MatsP_122.25f वर्षं सोमकसंज्ञितम् MatsP_122.24d वर्षं हिरण्वतं नाम MatsP_113.64c वर्षाणामर्बुदं बभौ MatsP_47.55d वर्षाणां च नदीनां च MatsP_128.80c वर्षाणां तत्कृतं युगम् MatsP_142.19b वर्षाणां तु कृतं युगम् MatsP_165.1b वर्षाणां ते नरोत्तमाः MatsP_113.66b वर्षाणां ते नरोत्तमाः MatsP_114.72d वर्षाणां द्वापरं युगम् MatsP_142.26d वर्षाणां द्वे शते अपि MatsP_165.14b वर्षाणां परिवत्सरः MatsP_167.52b वर्षाणां पर्वतानां च MatsP_113.26a वर्षाणां भारते युगे MatsP_113.78b वर्षाणां मानुषाणि च MatsP_142.14b वर्षाणां मानुषाणि च MatsP_142.15b वर्षाणां मानुषाणि तु MatsP_142.26b वर्षाणां यच्छतं भवेत् MatsP_142.8b वर्षाणां रविनन्दन MatsP_165.10b वर्षाणां लप्स्यसे पुत्रम् MatsP_146.27c वर्षाणां स नराधिपः MatsP_43.26b वर्षाणि च निसर्गतः MatsP_113.56b वर्षाणि तस्य वक्ष्यामि MatsP_122.84a वर्षाणि तु कलिर्युगम् MatsP_142.27b वर्षाणि दृष्ट्वा जीवेत MatsP_127.21a वर्षाणि नवतिश्चैव MatsP_142.14c वर्षाणि पर्वताश्चैव MatsP_122.69c वर्षाणि यानि सप्तात्र MatsP_113.21a वर्षाणि सुबहून्यथ MatsP_50.21b वर्षादिचतुरस्त्वृतून् MatsP_101.57b वर्षायुतशते गते MatsP_1.13b वर्षायुतसमां सती MatsP_154.426b वर्षायुतं तपस्तेपे MatsP_43.14c वर्षासु च जलोषिता MatsP_156.9d वर्षासु च तथाकाशे MatsP_129.8a वर्षासु च शरद्येवं MatsP_128.24c वर्षास्विव घनैर्नभः MatsP_153.81b वर्षे किम्पुरुषे पुण्ये MatsP_114.64a वर्षे ऽस्मिन्भारते प्रजाः MatsP_114.5b वलीमुखाः शङ्कुकर्णाः MatsP_4.52c वलीसंततगात्रश्च MatsP_33.5c वल्कलान्यथ वासांसि MatsP_144.83a वल्गुजैः सिद्धिसाधकैः MatsP_118.23d वल्मीकमिव पन्नगाः MatsP_135.45d वल्मीकायां न तिष्ठेत MatsP_7.39c वल्लभानि प्रशस्तानि MatsP_15.36a ववन्दे gƬhavadanà MatsP_154.134a ववन्दे ब्राह्मणं काव्यं MatsP_30.30a ववन्दे मूर्ध्नि संधाय MatsP_154.141c ववन्दे स नराधिपः MatsP_119.38d ववर्ष दानवो रौद्रो ह्य् MatsP_153.131c ववर्ष भिषजो मूर्ध्नि MatsP_150.195c ववर्ष शरवर्षेण MatsP_150.1c ववुर्वाताश्च भीषणाः MatsP_147.22d ववृधे सो ऽन्तको ऽनलः MatsP_175.52d ववौ प्रव्यथयन्दैत्यान् MatsP_174.31c वव्राते वै यथा पुरा MatsP_25.6d वव्रुराङ्गिरसं मुनिम् MatsP_25.9b वव्रे महासुरो मृत्युम् MatsP_148.23c वव्रे वरार्थिनी सङ्गं MatsP_14.6a वव्रे स लोकपालत्वं MatsP_11.20a वव्रे स वरमुत्तमम् MatsP_21.13d वशगारिविनिग्रहे MatsP_175.70b वशित्वेन बुबोधेशो MatsP_154.238a वशी देवो हनिष्यति MatsP_170.20d वश्यकर्मणि बिल्वानां MatsP_93.145a वश्यकर्माभिचारादि MatsP_93.140a वश्या च तव भार्गवी MatsP_31.23b वषट्कारात्मने चैव MatsP_47.157c वसति स विबुधौघैः पूज्यते कल्पमेकम् MatsP_82.31d वसतीन्समतेजसम् MatsP_121.47b वसते भ्रातुराश्रमे MatsP_48.43b वसते वापि यो नरः MatsP_112.9b वसन्ग्रीष्मे तु द्वौ मासौ MatsP_126.6c वसन्तमासमासाद्य MatsP_60.14a वसन्तश्च दिवाकरे MatsP_126.12d वसन्तसमये स्थितम् MatsP_58.54b वसन्तं नैमिषारण्ये MatsP_72.2a वसन्तामलसप्तम्यां MatsP_78.2a वसन्ति कर्मदेवास्तु MatsP_128.39a वसन्ति च शरदृतौ MatsP_126.13b वसन्ति तेषु सत्त्वानि MatsP_113.28a वसन्ति नानाजातीनि MatsP_121.82a वसन्ते चैव ग्रीष्मे च MatsP_128.24a वसन्त्यमरकोटयः MatsP_96.14b वसन्त्येते च वै सूर्ये MatsP_126.16c वसन्त्येते दिवाकरे MatsP_126.20d वसन्न् अरण्ये नियताहारचेष्टः MatsP_40.4d वसवस्ते समाख्यातास् MatsP_5.20c वसवे चैव साध्याय MatsP_47.159a वसवो ऽष्टौ प्रकीर्तिताः MatsP_5.21d वसंस्तेषां च तृप्तये MatsP_141.11b वसाभ्यक्ताग्रपल्लवम् MatsP_154.439b वसिष्ठमृषिसत्तमम् MatsP_92.21f वसिष्ठश्चाब्रवीत् सर्वं MatsP_12.5c वसिष्ठश् चाभवत् पुनः MatsP_3.7d वसिष्ठश्चैव शक्तिश्च MatsP_145.108c वसिष्ठस्य सुताः सप्त MatsP_9.10a वसिष्ठस्य सुताः स्मृताः MatsP_15.12b वसिष्ठस्यानुजो ऽभवत् MatsP_61.19b वसिष्ठस्याभवन्मुनिः MatsP_61.20b वसिष्ठं गौतमं चैव MatsP_171.27c वसिष्ठादीनपृच्छत MatsP_7.5d वसिष्ठायाग्निना प्रोक्तम् MatsP_53.28c वसिष्ठेन पुरोधसा MatsP_47.244b वसिष्ठो ऽप्यभवत्तस्मिञ् MatsP_61.36a वसिष्ठो ब्रह्मसम्भवः MatsP_61.32d वसुदामा बृहद्रथात् MatsP_50.85d वसुदाम्नः शतानीको MatsP_50.86a वसुदेववचः श्रुत्वा MatsP_47.5a वसुदेवस्वसा पृथा MatsP_46.7d वसुदेवात्मजौ बलौ MatsP_46.21d वसुदेवाय ता ददौ MatsP_44.72d वसुदेवेन सा दत्ता MatsP_46.8a वसुदेवो महाबाहुः MatsP_46.2a वसुदो नर्मदापतिः MatsP_12.36b वसुधातलचारी तु MatsP_143.26a वसुधायां च सर्वशः MatsP_163.23b वसुधा साप्सरोगणैः MatsP_10.24b वसुभिर्देवसुरारिभिस्तथा तु MatsP_69.62b वसुरेताय रुद्राय MatsP_47.129c वसुर्नामान्तरिक्षगः MatsP_50.26b वसुर्मारीचकश्यपम् MatsP_23.25d वसुसृष्टिं निबोधत MatsP_5.19d वसुं तस्य सव्ये स्मरन्क्षुद्रभावम् MatsP_153.185b वसुः शुक्रश्च वीर्यवान् MatsP_9.33d वसून्वदन्ति च पितॄन् MatsP_19.3a वसेच्चेह नराधिप MatsP_90.10b वसेत्कल्पायुतत्रयम् MatsP_66.19d वसेत्संवत्सरं दिवि MatsP_154.511d वसेद्गणाधिपो भूत्वा MatsP_80.11c वसोर्धाराविधानं च MatsP_93.136a वसोर्वाक्यमनादृत्य MatsP_143.36c वसोस् तु वसवस्तथा MatsP_5.17d vastrakäcanaratnaughair MatsP_68.31a वस्त्रकार्तस्वरादिभिः MatsP_17.68d वस्त्रगन्धानुलेपनैः MatsP_59.8d वस्त्रपट्टे ऽथवा पद्मे MatsP_67.19c वस्त्रमाल्यविभूषणैः MatsP_60.30d वस्त्रमाल्यविभूषणैः MatsP_78.5b वस्त्रमाल्यविभूषणैः MatsP_95.26d वस्त्रमाल्यविभूषणैः MatsP_95.31d वस्त्रमाल्यसमन्वितम् MatsP_76.6b वस्त्रमाल्यानुलेपनम् MatsP_54.27b वस्त्रमाल्यानुलेपनैः MatsP_62.27d वस्त्रमाल्यानुलेपनैः MatsP_66.15d वस्त्रमाल्यानुलेपनैः MatsP_69.45b वस्त्रमाल्यानुलेपनैः MatsP_81.21b वस्त्रमाल्यानुलेपनैः MatsP_93.130d वस्त्रयुग्मं च विप्राय MatsP_101.41a वस्त्रयुग्मं तिलान्घण्टां MatsP_101.17c वस्त्रयुग्मावृतं कृत्वा MatsP_78.3a वस्त्राणि जगृहुस्तानि MatsP_27.5c वस्त्राणि ते प्रसूयन्ते MatsP_113.70c वस्त्रान्तपिहितानना MatsP_154.138d वस्त्रान्वितं दधिसितोदसरस् तथाग्रे MatsP_83.23d वस्त्राभरणभूषणैः MatsP_93.130f वस्त्रालंकारभूषणैः MatsP_60.45d वस्त्रालंकारभूषणैः MatsP_99.16d वस्त्रालंकारसंयुक्ता MatsP_100.27c वस्त्रालंकारसंयुक्ताः MatsP_74.16c वस्त्रैर्नानाविधैस्तद्वत् MatsP_81.18c वस्त्रैश्च राजतवनेन च संयुतः स्यात् MatsP_83.22d वस्त्वेकसारा माहेन्द्री MatsP_124.21a वस्वष्टपर्वतोपेतं MatsP_172.34a वस्वादित्यमरुद्गणैः MatsP_93.115b वहते सति साधने MatsP_154.289d वहन्तस्त्वायुगक्षयम् MatsP_126.50d वहन्ति कलुषोदकाः MatsP_163.48b वहन्ति स्म सुदंशिताः MatsP_127.9d वहन्ति स्मायुगक्षयम् MatsP_126.53d वहन्तीं कुङ्कुमं शुभम् MatsP_116.14b वहन्ते वायुरंहसा MatsP_125.46d वहन्ते शङ्खवर्चसः MatsP_126.51d वहन्त्यापो गभस्तयः MatsP_125.32b वहन्त्याभूतसंप्लवम् MatsP_126.45b वहन्हव्यं ममार सः MatsP_51.8d वहस्व भार्यां धर्मेण MatsP_30.35a वहीनरात्मजश्चैव MatsP_50.87a वह्नये निर्मलाय च MatsP_47.149d वह्निना नष्टचेतसः MatsP_175.21b वह्निपूजापरायणः MatsP_119.42d वह्निमारुतसम्भव MatsP_61.50b वह्निवद्भृशतापनम् MatsP_135.7b वह्निं च भिन्दिपालेन MatsP_153.194c वह्निं संतर्प्य सद्विजम् MatsP_101.46d वह्निः संवर्तको भूत्वा MatsP_167.59a वह्नेर्ज्वालातिभीषणा MatsP_60.4d वंशक्षयकरा देवाः MatsP_148.2a वंशमुत्तमपौरुषम् MatsP_44.14d वंशस्तम्बवनाकारैः MatsP_117.19c वंशानां चैव सर्वशः MatsP_128.35b वंशान्मन्वन्तराणि च MatsP_2.22b वंशे कश्यपसम्भवे MatsP_12.56b वंशे स्वायम्भुवस्यासीद् MatsP_10.3a वंशो देवर्षिसत्कृतः MatsP_50.88d वंशोद्भेदं हरोद्भेदं MatsP_22.24a वंशो मन्वन्तराणि च MatsP_53.65d वंशो यस्य प्रथितं पौरवेयो MatsP_42.29c वंश्यानुचरितं चैव MatsP_2.22c वंश्यानुचरितं चैव MatsP_53.65e वाक्क चेन्द्रियसंग्रहः MatsP_3.19d वाक्कण्टकैर् वितुदन्तं मनुष्यान् MatsP_36.9b वाक्पते च बृहस्पते MatsP_73.10b वाक्यमेतत्फलभ्रष्टं MatsP_154.158a वाक्यमेतदुवाच ह MatsP_175.64d वाक्यं काले महाभुजः MatsP_148.62d वाक्यं चकाराद्भुतवीर्यकर्मा MatsP_72.45b वाक्यं चक्रायुधः प्रभुः MatsP_150.241b वाक्यं चोवाच तन्वङ्गी MatsP_147.12c वाक्यं तस्यासुरस्य तु MatsP_148.6d वाक्यं नोवाच किंचन MatsP_154.139b वाक्यं प्रोवाच नारदः MatsP_154.145d वाक्यं भीतः शतक्रतुम् MatsP_154.211d वाक्यं मम महाबलाः MatsP_148.1b वाक्यं माता सुतां तदा MatsP_154.139d वाक्यं वाचा चिरोद्गीर्ण- MatsP_157.9c वाक्यालंकारकोविदः MatsP_140.21d वाक्येन तीक्ष्णरूपेण MatsP_150.84a वाक्येनातीव कोपितः MatsP_150.76d वाक्सायका वदनान्निष्पतन्ति MatsP_36.11a वागीशो ऽपि न शक्नोति MatsP_22.78c वागूचे चाशरीरिणी MatsP_49.12b वाग्दुरुक्तं महाघोरं MatsP_28.12c वाग्दुष्टः पितृवर्ती च MatsP_20.3c वाग्यतस्तैलवर्जितम् MatsP_96.20b वाग्यतः प्राङ्मुखो गृही MatsP_79.9d वाग्युक्तिं शैलसत्तम MatsP_154.190d वाग्रूपशीलाय च सामगाय MatsP_54.21b वाङ्मनःकर्मभिर्दुःखैर् MatsP_144.19a वाचयित्वा ततो विप्रान् MatsP_80.2c वाचयित्वातिवाहयेत् MatsP_69.55b वाचयेद्द्विजपुंगवैः MatsP_17.69d वाचं गर्भो 'bhyabhëata MatsP_48.38d वाचं वाचस्पतिस्तुष्टः MatsP_154.405c वाचा ते वाग्मिनां वराः MatsP_154.383b वाचा वा हस्तकर्मणा MatsP_142.53d वाचा हृतेषु लोकेषु MatsP_47.218c वाचां प्रधानभूतत्वान् MatsP_154.27c वाचो ऽश्रौषं चान्तरिक्षे सुराणाम् MatsP_38.20c वाच्यं च स्वपता निशि MatsP_99.4d वाजपेयातिरात्राभ्यां MatsP_58.53e वाजिनामयुतेनाजौ MatsP_148.80a वाजिमेधफलप्रदा MatsP_77.15b वाजिरूपेण वै मया MatsP_53.5b वाजिश्रवाः सुचिन्तश्च MatsP_145.95a वाजी तस्य महात्मनः MatsP_12.3d वाजे वाज इति जपन् MatsP_17.59c वातचक्रेरितानि तु MatsP_127.18b वातबद्धानि सर्वशः MatsP_127.17d वातानीकमयैर् बन्धैर् MatsP_125.7c वातापी भक्षितो येन MatsP_61.52a वातायनगताश्चान्याश् MatsP_140.58c वातोर्मी स्यन्दनस्य तु MatsP_125.53b वादयन्तो ऽतिमधुरं MatsP_154.492a वादयामासुरुद्धताः MatsP_135.16d वादित्रनिनदैरपि MatsP_140.3d वादित्रस्वनमेव च MatsP_138.47b वाद्यमङ्गलगीतकैः MatsP_59.12b वाद्यमङ्गलगीतकैः MatsP_93.49b वाद्यमाना ननादोच्चै MatsP_136.27c वाद्यैश्च विविधैः पुनः MatsP_58.42d वानप्रस्थविधानतः MatsP_35.13d वानप्रस्थः सत्पथे संनिविष्टो MatsP_40.1c वानप्रस्थो ऽभवन्मुनिः MatsP_35.1d वानरैः krŬamÃnaiÓca MatsP_118.71a वानस्पत्यो न पूज्यन्ते MatsP_163.49a वापीपालवचः श्रुत्वा MatsP_137.13a वापीपालास्ततो ऽभ्येत्य MatsP_137.10a वापी पीता त्वियं यदि MatsP_137.14b वापीप्रक्षेपणाद् असून् MatsP_136.46b वापीम् अमृततोयिनीम् MatsP_137.16b वापीममृततोयेन MatsP_136.10a वापी वै निर्मिता त्वया MatsP_137.11b वापीषु चान्ये कलहंसशब्दाः MatsP_139.40d वापीषु नलिनीषु च MatsP_58.1d वापी सा साम्प्रतं दृष्टा MatsP_137.12c वापीं पीत्वासुरेन्द्राणां MatsP_136.65a vÃmacƬÃ÷ सकेरलाः MatsP_163.73b वामदेवस्तथैव च MatsP_145.103d वामदेवस्तु भगवान् MatsP_4.28a वामदेवाय वै भुजौ MatsP_95.10d वामदेव्यं बृहत्साम MatsP_58.36a वामदेव्यै तथा कटिम् MatsP_62.12b वामनस्य मनोनुगः MatsP_122.84d वामनं परिकीर्तितम् MatsP_53.45d वामनः पाणिनस्तथा MatsP_6.41b वामनेन त्रिभिः क्रमैः MatsP_47.72b वामनेन बलिर् बद्धस् MatsP_47.46c वामहस्ताग्रसंज्ञया MatsP_154.451b वामहस्तेन निर्दिशन् MatsP_154.17d वामं कामशरातुरम् MatsP_3.38b वामं विदार्य निष्क्रान्तः MatsP_159.1a वामाङ्गं पुष्पचापाय MatsP_70.37c वामाय च तथोदरम् MatsP_70.36b वामे तु दक्षिणे चैव MatsP_163.39a वामो ऽसृजन्नमर्त्यांस् तान् MatsP_4.31a वाय याभिरदृश्याभिः MatsP_127.13c वायवो वारिदाश्चासन् MatsP_154.429a वायव्यम् अस्त्रम् अकरोन् MatsP_153.105c वायव्यं चास्त्रमतुलं MatsP_150.135c वायव्यं मथनं चैव MatsP_162.22a वायव्यास्त्रबलेनाथ MatsP_153.106a वायव्ये चण्डभानवे MatsP_79.7b वायव्ये तु भगं न्यस्य MatsP_98.5c वायव्ये पाटलामुग्राम् MatsP_62.18c वायुनाक्रम्यमाणासु MatsP_166.11a वायुना चातिघोरेण MatsP_153.107a वायुना तेन चन्द्रेण MatsP_150.136a वायुना समुदीरिताः MatsP_125.33d वायुनासुरवक्षसि MatsP_153.201d वायुनीतैः सदा तृप्ति- MatsP_117.17c वायुनुन्नः स च तरुः MatsP_140.28a वायुनुन्नातिसुरभि- MatsP_120.26a वायुपा ह्यम्बुभोजनाः MatsP_154.540d वायुभिः स्तनितं चैव MatsP_125.34c वायुभूता नु गच्छन्ति MatsP_16.18c वायुरस्ति जगद्धाता MatsP_154.336c वायुराकाशमेव च MatsP_93.16d वायुराकाशसंभवः MatsP_168.8d वायुर्भूतः स वस्त्राणि MatsP_27.4c वायुर्मे yÃmabhëata MatsP_158.2d वायुर्ववौ सुसुरभिः MatsP_154.490a वायुवह्निपुरोगमाः MatsP_154.104d वायुवेगाय पक्षिणे MatsP_69.26d वायुवेगेन शृङ्गिणा MatsP_154.496f वायुवेगेन हन्यन्ते MatsP_163.49c वायुश्चन्द्रोपरागोत्थां MatsP_67.14c वायुश्च बलवान्भूत्वा MatsP_166.5a वायुश्च विपुलं तीक्ष्ण- MatsP_154.440a वायुश्चाङ्कुशमाहवे MatsP_153.202d वायुश्चैवानुवत्सरः MatsP_141.18d वायुस्तेषां परायणः MatsP_125.20b वायुं च दोर्भ्यामुत्क्षिप्य MatsP_153.195a वायुः समुत्कर्षति गर्भयोनिम् MatsP_39.14a वायून् आकर्षते हरिः MatsP_166.5d वायो भवान् विचेतस्कस् MatsP_154.23a वायोर्जज्ञे वृकादेरः MatsP_46.9b वायोर्भूतान्यधारयत् MatsP_123.51b वायोर्मन्त्रः प्रकीर्तितः MatsP_93.47d वायोश् च स्पर्शतन्मात्रात् MatsP_3.24c वाय्वग्निशैलाम्बुदतोयकल्पम् MatsP_173.32b वाय्वाधारा जलाधारास् MatsP_102.15a वाय्वाधारा वहन्ते वै MatsP_125.15a वाय्वीरितैर् जलाकारैः MatsP_174.13c वारणः शत्रुवारणः MatsP_48.98d वारणा रणधूर्गताः MatsP_136.41d वारणैश्च प्रचोदितैः MatsP_175.4b वारयेत्प्रयता स्वयम् MatsP_62.35d वाराणस्याम् अभूद्राजा MatsP_43.11a वाराणस्यां मार्कण्डेयस् MatsP_103.13a वाराणस्यां विशालाक्षी MatsP_13.26a वाराह इव पूर्वजः MatsP_163.60b वाराहकल्पवृत्तान्तम् MatsP_53.16a वाराहश्चैव पर्वतः MatsP_163.81b वाराहस्य तु दर्शनम् MatsP_22.15d वाराहो भविता कल्पस् MatsP_69.5c वारिणा स्नानमाचरेत् MatsP_7.44d वारिता दारिता बाणैर् MatsP_135.40a वारि दद्यात्सकृत्सकृत् MatsP_17.49d वारिमूला दिवौकसः MatsP_9.24b वारि राजंश् चतुर्गुणम् MatsP_3.25d वारुणस्य रथस्येह MatsP_125.41c वारुणं च जरद्गवम् MatsP_124.57d वारुणं चास्त्रमुत्तमम् MatsP_162.25d वारुणं पदमाप्नोति MatsP_101.44e वारुणं मन्त्रमाश्रितः MatsP_58.24b वारुणं लोकमाप्नोति MatsP_101.74c वारुणास्त्रं मुमोचाथ MatsP_153.102c वारुणे तपनं पुनः MatsP_98.5b वारुणैरभितस्तथा MatsP_59.12d वारुणैरेव सर्वतः MatsP_58.31d वारुण्यामस्तमेति च MatsP_124.32b वारुण्यामालयाः स्वयम् MatsP_130.13b वार्ताकं च चतुर्मासं MatsP_101.11c वार्ताकं पनसं तथा MatsP_96.5b वार्ताकैर् बृहतीफलैः MatsP_118.28d वार्त्तामुत्सृज्य दुःखिताः MatsP_144.71b वार्त्ताः सिध्यन्ति वा न वा MatsP_144.31d वार्ध्रीणसस्य मांसेन MatsP_17.35a वार्यपि श्रद्धया दत्तम् MatsP_17.22a वार्यमाणा यथा तथा MatsP_135.61d वार्षव्रतमिदं स्मृतम् MatsP_101.65d वार्षिकी तु भविष्यति MatsP_46.14b वालखिल्या नयन्त्यस्तं MatsP_126.28a वाल्मीकिना च लोकेषु MatsP_53.72c वाल्मीकिना तु यत्प्रोक्तं MatsP_53.71a वाल्मीकिस्तस्य चरितं MatsP_12.51a वाल्लभ्याय तवातुलम् MatsP_156.32b वाल्लभ्येन च संयुता MatsP_157.11b वासनाव्यसनात्मकः MatsP_154.240d वासवः परमं जलम् MatsP_122.10d वासवानुगता देवी MatsP_171.45c वासवैतद् अरीणां ते MatsP_135.6a वासवो ऽग्निः कृशानुर्यो MatsP_51.19a वासव्यै तु तथालकान् MatsP_60.26b वाससा वृषभं हैमं MatsP_80.7c वासः शंकरपाणिना MatsP_155.16b वासांसि कुसुमानि च MatsP_93.18b वासांसि च पिशङ्गानि MatsP_101.30a वासांसि च महार्हाणि MatsP_105.18c वासांसि चैव सर्वेषां MatsP_69.53c वासांसि चैवादुधुवुः परे तु MatsP_152.35e वासांसि पश्चादथ कर्बुराणि MatsP_83.17c वासांसि विविधानि च MatsP_56.10d वासांसि विविधानि च MatsP_58.17b वासिक्याश्चैव ये चान्ये MatsP_114.50a वासिभिः सहितो नृपः MatsP_100.3b वासिष्ठा ब्रह्मवादिनः MatsP_145.110b वासुकिर्नागपार्थिवः MatsP_133.42b वासुकिस्तक्षकश्चैव MatsP_163.56a वासुकिं तक्षकं स्वयम् MatsP_154.444d वासुकेरुत्तरेण तु MatsP_106.46b वासुकेः कुलजा ये च MatsP_133.25c वासुदेवप्रसादजम् MatsP_2.16b वासुदेवमथाब्रुवन् MatsP_45.18b वासुदेवमुखोद्गते MatsP_2.17b वासुदेवसुतास्तथा MatsP_47.21b वासुदेवस्य नारीणां MatsP_70.2c वासुदेवस्य वल्लभम् MatsP_93.68b वासुदेवं सनातनम् MatsP_161.29d वासुदेवं समाश्रित्य MatsP_103.4c वासुदेवाय च स्तनौ MatsP_99.7d वासुदेवाय चाक्षिणी MatsP_81.10b वासुदेवी तथा गौरी MatsP_60.37a वासुदेवो जगद्गुरुः MatsP_69.17b वासुदेवो जगन्नाथस् MatsP_93.51c वासुदेवो जगन्मूर्तिस् MatsP_52.20e वासुदेवो जनार्दनः MatsP_69.7b वासुदेवो ऽपि तत्रैव MatsP_112.2a वासुदेव्यै नमः पादौ MatsP_64.4a वासुदेव्यै नमो नमः MatsP_62.15d वासोभिरन्नपानैश्च MatsP_31.3c वासोभिरभिवेष्टयेत् MatsP_59.5d वासोभिर् द्विजदाम्पत्यं MatsP_7.24a वासोभिर्विविधैस्तथा MatsP_43.2d वासोभिः परिवेष्टयेत् MatsP_58.26d वासोभिः परिवेष्टयेत् MatsP_68.22f वासोभिः शयनीयैश्च MatsP_59.14c वासोभिः शयनीयैश्च MatsP_69.46a वासो मम न रोचते MatsP_28.9d वास्तुपूजनतत्परा MatsP_7.45b वास्तोष्पते पिनाकाय MatsP_47.135a वाहनं परमेष्ठिनः MatsP_93.99d वाहनानि च दिव्यानि MatsP_150.94c वाहनानि च यानानि MatsP_148.78c वाह्या कावेरी चैव तु MatsP_114.29d वाह्लीकश्चैव ते त्रयः MatsP_50.39b वाह्लीकस्य तु दायादाः MatsP_50.39c वाह्लीका वाटधानाश्च MatsP_114.40a विकर्मभीतस्य सदा न किंचित् MatsP_52.26c विकल्पमात्रावस्थाने MatsP_154.224a विकल्पः स्वस्थचित्ते ऽपि MatsP_155.12a विकल्पैः स्वस्य संक्षयैः MatsP_144.16d विकल्मषः सो ऽपि दिवं प्रयाति MatsP_92.34d विकारवच्च गोक्षीरं MatsP_60.9a विकारास्ते विकारिणाम् MatsP_123.53b विकिरन्सार्ववर्णिकम् MatsP_16.46b विकीर्णमुकुटोष्णीषो MatsP_160.26c विकुक्षिर् नाम devaràMatsP_12.26b विकूटे भद्रसुन्दरी MatsP_13.35b विकूलद्वयभूषिताम् MatsP_116.15d विकृताविकृता बभौ MatsP_150.187b विकृतिं मदनात्मिकाम् MatsP_154.238b विकृष्टचापा दैत्येन्द्राः MatsP_135.35a विकृष्टपीवरान्त्रकाः प्रयान्ति जम्बुकाः क्वचित् MatsP_153.136a विकृष्य कर्णान्तम् अकुण्ठदीधितिं MatsP_153.150c विकृष्य शवचर्म तत्प्रबद्धसान्द्रपल्लवम् MatsP_153.138d विकोशास्त्रपरिष्कारां MatsP_159.36c विकोशेनाम्बरत्विषा MatsP_150.89d विक्रमस्व विहायसा MatsP_42.15b विक्रमेण श्रुतेन च MatsP_43.24d विक्रम्य च यथासुखम् MatsP_163.16b विक्रयः सर्वभाण्डानां MatsP_108.13a विक्रान्ताः सुमहाबलाः MatsP_46.27d विक्रियन्ते स्वधर्मं तु MatsP_142.49e विक्रोशन्ति च गम्भीरा MatsP_163.46a विगते इव चेतसी MatsP_61.34b विगर्जन्त इवाम्भोदा MatsP_140.10a विगुणो ऽपि पतिः किल MatsP_154.164b विघ्नस्तपसि सम्भूतो MatsP_170.1a विघ्नस्त्वया विधातव्यो MatsP_154.67c विघ्नाय श्वसिताय च MatsP_47.150b विघ्नार्थं प्रेषितावुभौ MatsP_61.22b विचचार रणे देवान् MatsP_153.34c विचरन्ति यथासुखम् MatsP_163.42d विचारणात्तु निर्वेदः MatsP_144.89a विचारणायां वैराग्यं MatsP_144.20a विचार्यते नियतलयत्रयानुगम् MatsP_154.458d विचार्य यस्माद्गोधर्मं MatsP_48.80c विचित्रनानाविहगं MatsP_163.75a विचित्रपत्रवसनं MatsP_174.43c विचित्ररचनोज्ज्वलम् MatsP_153.162b विचित्रवर्णैर्भासन्तौ MatsP_154.192a vicitravÃhanÃrƬhà MatsP_154.535c विचित्रवीर्यस्तनयस् MatsP_14.17c विचित्राख्यानसंश्रयः MatsP_157.3d विचित्राङ्गदबाहवः MatsP_161.85b विचित्राणि समन्ततः MatsP_150.90b विचित्रा देवनिर्मिता MatsP_165.9b विचित्राभरणाम्बरः MatsP_161.70b विचित्रामशनीं चैव MatsP_162.20c विचित्रैरतिभास्वरैः MatsP_161.45b विचिन्त्यासीद्वरं दत्तं MatsP_156.14a विचेष्टमानो ऽधिगन्ता तदस्मि MatsP_38.5b विछायतां हि समुपेत्य न भाति तद्वद् MatsP_139.46c विजज्वाल मुहुर्ब्रह्मा MatsP_136.61c विजयस्य बृहत्पुत्रस् MatsP_48.107a विजयं तस्य कृत्येषु MatsP_140.85c विजयं तु तदेव सा MatsP_147.27b विजयं नाम विश्रुतम् MatsP_48.106d विजयं रोचमानं च MatsP_46.17a विजया च निगद्यते MatsP_74.5d विजयानुगुप्तः शनैः MatsP_154.552b विजयायेति जानुनी MatsP_60.19d विजयां हर्षणोत्सुका MatsP_154.548b विजयोवाच गणपं MatsP_154.549c विजहार बहूनब्दान् MatsP_31.4c विजहार भगाक्षिहा MatsP_154.499b विजानन्स्वप्नदर्शनम् MatsP_167.26d विजानीध्वं द्विजश्रेष्ठास् MatsP_53.64c विजितात्मा च शीलवान् MatsP_16.10b विजित्य मुनये प्रादात् MatsP_49.67c विजित्य लोकान्न्यवसं यथेष्टम् MatsP_38.17b विजृम्भत्यथ चैषीके MatsP_153.98c विजृम्भत्यथ सावित्रे MatsP_150.114a विजृम्भिताप्रतिमध्वनिवारिदं सुगन्धिभिः पुरपवनैर्मनोहरम् MatsP_154.469/a विज्ञातं न वृतं बुधैः MatsP_137.17d विज्ञानाय तु कौतुकात् MatsP_154.143b विज्ञाय नहुषात्मजः MatsP_27.22b विज्ञेयं कुसुमोत्करम् MatsP_122.24b विज्ञेयः शशिनो रथः MatsP_126.48d विज्ञेयः श्रवणाच्छ्रौतः MatsP_145.40a विज्ञेयः सुमहाचितः MatsP_123.4b विज्ञेयः सोत्तरो हनुः MatsP_127.22b विज्ञेया ऋतुसूनवः MatsP_141.15b विज्ञेया ऋषिपुत्रकाः MatsP_145.86d विज्ञेया मन्त्रवादिनः MatsP_145.115b विज्ञेया मन्दचारिणः MatsP_128.69b विज्ञेया रत्नयोनयः MatsP_122.50d विज्ञेयाः सूर्यसम्भवाः MatsP_128.28d विज्ञेयो वै बृहस्पतिः MatsP_128.64b विज्वरा मुदिताश्च ते MatsP_47.78b विटपं धनदस्य तु MatsP_148.94d विट्छूद्रान् ऊरुपादयोः MatsP_4.28d विट्पीतं मातुलं बन्धुम् MatsP_16.11a विडङ्गैः क्षीरिकाद्रुमैः MatsP_118.22d विततं शंकराश्रमे MatsP_158.37b वितते तारकासुरः MatsP_148.31b वितत्य स्वं महावपुः MatsP_150.147d वितर्कयन्तः परिमोहिताः स्मः MatsP_37.8d वितस्ता च नदी तथा MatsP_22.35b वितस्ता च विपाशा च MatsP_133.23c वितस्तित्रयसंस्थितम् MatsP_93.94b वितस्तिद्वयविस्तृताम् MatsP_93.7d वितस्तिमात्रा योनिः स्यात् MatsP_58.8c वितस्तिमात्रा योनिः स्यात् MatsP_93.124a वितस्तीनां चतुष्टयम् MatsP_93.126d वितस्त्युच्छ्रायसंमिताम् MatsP_93.8b वितानकं चोपरि पञ्चवर्णम् MatsP_83.19a वितानकेन तेनाथ MatsP_153.92c वितानध्वजचामरम् MatsP_56.9d वितानाच्छादिताम्बरम् MatsP_154.586b वितृष्णापि च या पुनः MatsP_122.72b वितेनुर्नयनान्तःस्थाः MatsP_154.441a वित्तमेतत्पुरो राज्ञः MatsP_21.8a वित्तवान्हव्यपः कपिः MatsP_9.21b वित्तशाठ्यविवर्जितः MatsP_54.28d वित्तशाठ्यविवर्जितः MatsP_68.31d वित्तशाठ्यविवर्जितः MatsP_69.46b वित्तशाठ्यविवर्जितः MatsP_75.10b वित्तशाठ्यविवर्जितः MatsP_78.7d वित्तशाठ्यविवर्जितः MatsP_79.10d वित्तशाठ्यविवर्जितः MatsP_81.23b वित्तशाठ्यविवर्जितः MatsP_88.2f वित्तशाठ्यं विवर्जयेत् MatsP_7.26b वित्तशाठ्यात् पतत्यधः MatsP_62.34f वित्तशाठ्यादृते नृणाम् MatsP_58.52f वित्तशाठ्येन मानवः MatsP_93.109b वित्तशाठ्येन रहितः MatsP_17.52a वित्तशाठ्येन रहितः MatsP_60.43e वित्तशाठ्येन रहितो MatsP_66.15c वित्तशाठ्येन रहितो MatsP_71.18c वित्तशाठ्येन वर्जितः MatsP_93.77b वित्तहीनो ऽपि कुरुते MatsP_62.37a वित्तहीनो यथाशक्त्या MatsP_84.3a वित्तहीनो विमत्सरः MatsP_74.17b वित्तेहा स्वल्पसत्त्वस्य MatsP_150.81c वित्रासयामास तिमीन्सनक्रांस् MatsP_140.72c वित्रेसुर्दुद्रुवुर्जग्मुर् MatsP_153.52a वित्रेसुर्विह्वलानि तु MatsP_150.208b विदध्यान्मुनिपुंगव MatsP_86.3b विदन्ति मार्गं दिव्यानां MatsP_4.5c विदलितान्धकबान्धवसंहतिः MatsP_158.14c विदार्य जठराण्येषाम् MatsP_146.9c विदार्य निहतो युधि MatsP_163.94f विदार्याश्चैव सायकैः MatsP_134.30d विदित्वा ध्यानयोगेन MatsP_7.59c विदुरं चाप्यजीजनत् MatsP_50.47b विदुर्यं न हरिब्रह्म- MatsP_154.346c विदुर्विष्ण्वादयो यच्च MatsP_154.356a विदुषा वेणुमत्यपि MatsP_114.24b विदुस्ते न बलाबलम् MatsP_28.7d विदुः षष्ठं महर्षयः MatsP_56.7d विदूरथसुतश्चापि MatsP_50.35c विदूरथसुतो ऽभवत् MatsP_44.77d विदूरभावादर्कस्य MatsP_124.39a विदेशस्थो ऽथवा गृहे MatsP_105.8b विदेहस्त्वं भवस्वेति MatsP_61.33c विदेहास्ताम्रलिप्तकाः MatsP_114.45b विदेहे ऽस्थापयत्पिता MatsP_44.29b विद्धस्तु हृदये भवः MatsP_154.244d विद्धाग्निः सततं स्मृतः MatsP_51.28d विद्धि तं मृतमेव च MatsP_146.50d विद्धि मां पाकशासन MatsP_146.30b विद्धो मर्मसु दैत्येन्द्रो MatsP_152.12a विद्ध्यौशनसि भद्रं ते MatsP_30.18a विद्यते भृगुनन्दन MatsP_47.123d विद्यते वसु भार्गव MatsP_29.12b विद्यते शक्र दुर्मते MatsP_159.28d विद्यया जीवितो ऽप्येवं MatsP_25.42c विद्याग्रामणिनो यक्षाः MatsP_126.27a विद्याचण्डस् तपोत्सुकः MatsP_21.3b विद्याद् अलक्ष्मीकतमं जनानां MatsP_36.9c विद्याद्द्वादशसाहस्रीं MatsP_165.19a विद्याधरगणैः सह MatsP_174.32b विद्याधरपुरे सो ऽपि MatsP_66.19c विद्याधराधिपत्यं च MatsP_4.20a विद्याधरी सुप्रशान्ता MatsP_102.7a विद्याभिः सर्वतोवृतम् MatsP_2.13d विद्यामिमां प्राप्नुहि जीवनीं त्वं MatsP_25.54c विद्यार्थमुपपेदिरे MatsP_47.184d विद्यावानर्थसंयुक्तो MatsP_66.16c विद्या सत्यं तपः श्रुतम् MatsP_145.80b vidyÃhaækÃrasÃrìhyaæ MatsP_172.27c विद्यां तां प्राप्स्यसि ध्रुवम् MatsP_25.19d विद्यां सिद्धां तामवाप्याभिवाद्य MatsP_25.58c विद्याः प्राप्तास्तु या मया MatsP_47.184b विद्युच्च पञ्चमी प्रोक्ता MatsP_122.73a विद्युतस्त्वग्निजाः स्मृताः MatsP_125.34d विद्युतां यत्र संपाता MatsP_163.78a विद्युतो ऽशनिमेघांश्च MatsP_4.29a विद्युत्पताकः शोणस्तु MatsP_2.8c विद्युत्वान्सर्वतः श्रीमान् MatsP_163.77c विद्युत्सूर्यश्च तावुग्रौ MatsP_126.20a विद्युदाभौ गदाग्राभ्यां MatsP_170.5c विद्युदिन्द्रायुधोदितैः MatsP_174.6b विद्युद्भूत्वा तु मुच्यते MatsP_57.26f विद्युद्रूपा महास्वनाः MatsP_163.43d विद्युद्रूपाः स्वनवन्तो महान्तः MatsP_42.7d विद्युन्मालालतावृतम् MatsP_150.130b विद्युन्मालिनमादितः MatsP_136.16d विद्युन्मालिनमाद्रवत् MatsP_135.53d विद्युन्मालिनमासुरम् MatsP_135.50d विद्युन्मालिनमुद्दिश्य MatsP_140.35c विद्युन्मालिनि निहते MatsP_140.37a विद्युन्मालिनि पातिते MatsP_135.58b विद्युन्मालिन्न नः कालः MatsP_138.53a विद्युन्मालिन्न मे राज्यम् MatsP_136.22a विद्युन्मालिपुरं चापि MatsP_130.10c विद्युन्मालिशरैश्छिन्नः MatsP_140.28c विद्युन्मालिं मयो ऽब्रवीत् MatsP_138.47d विद्युन्माली इवाम्बुदः MatsP_140.18b विद्युन्माली च दानवः MatsP_131.22b विद्युन्माली च बलवांस् MatsP_129.5c विद्युन्माली च वेगेन MatsP_140.18a विद्युन्माली ततः क्रुद्धो MatsP_138.54a विद्युन्मालीति वचनं MatsP_136.18c विद्युन्माली त्विवाम्बुदः MatsP_130.8d विद्युन्माली प्रभुस्तत्र MatsP_130.8c विद्युन्माली मयश्चैव MatsP_135.47c विद्युन्माली महायशाः MatsP_136.3d विद्युन्माली शरशतैः MatsP_140.31c विद्युन्माली स दैत्येन्द्रो MatsP_135.48a विद्युन्मालेर् निशम्यैतन् MatsP_136.21a विद्युन्मालौ हते मयः MatsP_140.38b विद्युन्माल्यपतद्भूमौ MatsP_140.36c विद्युन्माल्यहमागतः MatsP_140.20b विद्युर्मालघनोन्नादो MatsP_140.18c विद्येज्या पूजनं दमः MatsP_145.38b विद्रवन्ति त्वितस्ततः MatsP_141.68d विद्रावणश्च केतुश्च MatsP_6.18c विद्रावितमहासुराः MatsP_153.18d विद्राव्य सर्वभूतानि MatsP_144.59a विद्रुतेष्वथ दैत्येषु MatsP_160.18c विद्रुमभ्रूयुगोपेतौ MatsP_82.9a विद्रुमामलसारकम् MatsP_119.26d विद्रुमाश्च द्रुमाश्चैव MatsP_161.58c विद्रुमैरुपशोभितम् MatsP_119.7d विद्रुमोच्चय इत्युक्तः MatsP_122.52c विद्वद्भिर्गन्धमादनः MatsP_90.3d विद्वभिर्द्ब्रह्मराक्षसैः MatsP_121.62d vidväjaj¤e यवीनरः MatsP_49.70b विद्वानष्टशतं पुनः MatsP_57.5d विद्वान्कम्बलबर्हिषः MatsP_44.25d विद्वान्कोलाहलो नृपः MatsP_48.11b विद्वान्कौबेरको वशी MatsP_121.61d विद्वान्धर्मरथो नृपः MatsP_48.92d विद्वान्पुत्रो नलः किल MatsP_44.63b विद्वान् प्रत्यक्षधर्माणां MatsP_48.64c विद्वान्स वै महाभिषक् MatsP_50.42b विद्वांश्च प्रियवाचकः MatsP_107.19b विद्वांस्तथैवाविदुषः प्रधानः MatsP_36.6d विद्विष्टा वो मम द्विष्टाः MatsP_133.4a विद्वेषणं तथा कुर्वन् MatsP_93.154c विद्वेषणे ऽभिचारे च MatsP_93.149a विधत्स्व धिषणाधिप MatsP_24.45d विधनुष्काः शरैः कृताः MatsP_153.181f विधवा धातुरक्तानि MatsP_62.8a विधवा या तथा नारी MatsP_63.28c विधात्र इति नैरृते MatsP_74.8d विधानमनुवर्तते MatsP_30.12b विधानमासां वक्ष्यामि MatsP_74.4c विधानमिह पठ्यते MatsP_89.5d विधानमेतद्धेनूनां MatsP_82.16c विधानशमितावपि MatsP_171.44b विधानं पूर्वमाचरेत् MatsP_93.141d विधानं पूर्ववत्कुर्याद् MatsP_84.4a विधानं यदगस्त्यस्य MatsP_61.43c विधानं सर्वशैलानां MatsP_83.41a विधायकमनुत्तमम् MatsP_57.25d विधाय कमलं शुभम् MatsP_78.2d विधाय राजतं शुक्रं MatsP_73.3a विधाय लेखा यत्नेन MatsP_16.36c विधास्यतीह भगवान् MatsP_175.57c विधास्यामि ततो गर्भम् MatsP_7.34a विधास्यामो ऽस्य वै वयम् MatsP_158.45b विधिज्ञः श्राद्धदस्तदा MatsP_18.27b विधिदृष्टेन कर्मणा MatsP_112.22b विधिदृष्टेन यज्ञेन MatsP_143.14a विधिना केन कर्तव्यं MatsP_16.3c विधिना केन कर्तव्यं MatsP_59.1c विधिना प्रतिपादितम् MatsP_141.75d विधिना विहितं ज्ञात्वा MatsP_30.12c विधिना समतिष्ठत MatsP_7.49d विधिनोभयसप्तमीम् MatsP_76.6d विधिमखिलं रविसंक्रमस्य पुण्यम् MatsP_98.15b विधिमन्त्रपुरःसरम् MatsP_154.483d विधिमास्थाय योगवित् MatsP_164.12d विधियुक्तेन कर्मणा MatsP_58.40d विधिरेष सदा स्मृतः MatsP_22.90d विधिर्दृष्टः स्वयम्भुवा MatsP_58.52d विधिवच्चाथ शौनकम् MatsP_43.2b विधिवद्दर्भपाणिना MatsP_17.48d विधिवद्दर्भपाणिना MatsP_68.20b विधिवद्विश्वकर्मणे MatsP_58.32d विधिवाक्यविशारदः MatsP_16.8b विधिस्तोत्रं तथा हौत्रं MatsP_145.58a विधिं पृच्छामि देवेशे MatsP_58.2a विधिं मन्वन्तरस्य तु MatsP_145.56b विधीन्द्राद्या महर्षयः MatsP_154.349d विधुन्वानो ऽखिलं जगत् MatsP_166.5b विधुर्गृहीत्वा स्वगृहं ततो ऽपि MatsP_23.31d विधूम इव पावकः MatsP_113.20b विधूम इव पावकः MatsP_113.39d विधूय मातृजं कायं MatsP_48.86a विधेयं तद्विधीयताम् MatsP_154.416d विध्वस्तदेवायतनाश्रमं च MatsP_131.50a विध्वंसयन्ति संक्रुद्धास् MatsP_131.49c विनता कद्रुरेव च MatsP_171.29d विनता च व्यजायत MatsP_171.62d विनतायां निबोधत MatsP_6.33d विनता शुचिरेव च MatsP_133.27b विनयनमनङ्गारिम् MatsP_54.3c विनयात्तत्र वीरकम् MatsP_154.445d विनश्यन्ति पुनः पुनः Mats_9.39b विनश्यन्ति ह्य् अनो तव MatsP_33.24b विनश्येत्तदनन्तरम् MatsP_154.54b विनष्टपापस्त्रिदशाधिपः स्यात् MatsP_69.58d विनष्टाशेषपापस्य MatsP_100.30a विनष्टाः स्म न संदेहस् MatsP_137.14c विना गवा वत्सको ऽपि MatsP_20.10a विना च वायुना केतुः MatsP_134.11c विनापानं कुमारं तु MatsP_48.71c विनायकस्य चानूनम् MatsP_93.46a विनायकं च विन्यस्य MatsP_58.25a विनायकं तथा दुर्गां MatsP_93.16c विनायकाधिपत्यं च MatsP_154.505c विनाशमगमन्मुक्तं MatsP_153.201c विनाशमपयास्यति MatsP_68.9d विनाशमागतं दृष्ट्वा MatsP_153.202c विनाशमागताः प्राप्य MatsP_153.8a विनाशम् उपपश्यन्तो ह्य् MatsP_131.38a विनाशमूलाय नमः शिवाय MatsP_55.16d विनाशयतु शंकरः MatsP_67.16d विनाशस्तस्य निर्देश्य MatsP_134.19c विनाशस्त्रिपुरस्यास्य MatsP_140.51c विनाशाय सुरद्विषाम् MatsP_61.3d विना सिद्धगतिं शुभाम् MatsP_117.2d विना स्नानं न विद्यते MatsP_102.1b विनिन्द्यमानेन गवादिदानम् MatsP_72.23b विनिर्गत्य गुहामुखात् MatsP_120.33b विनिविष्टाः प्रतिदिशं MatsP_121.73a विनिवृत्तास्तदा सुराः MatsP_47.78d विनिवृत्तिर् विरक्तता MatsP_145.52d विनिःसृष्टं त्वमावास्यां MatsP_126.68c विनीतात्मा निमन्त्रयेत् MatsP_16.17d विनीतात्मा निमन्त्रयेत् MatsP_17.12d विनीताः कार्यगौरवात् MatsP_154.382d विनीतो ऽभवद् अव्यग्रः MatsP_7.51c विनेदुरुच्चैर्जहसुश्च दुर्मदा MatsP_136.68c विनेमुरित्थं मुनयो विसृज्य तां MatsP_154.403c विनेमुरेवं त्वमराधिपाद्याः MatsP_159.18b विनेशुश्च बलाहकाः MatsP_172.46d विनैव मे जीवितं स्यात्कचस्य MatsP_25.52b विनोदरसनिर्वृतौ MatsP_154.521d विनोदिता ये तु वृषध्वजस्य MatsP_139.23a विन्ध्यपादप्रसूतास् ताः MatsP_114.28c विन्ध्यपृष्ठनिवासिनः MatsP_114.54d विन्ध्यपृष्ठापरान्तिकान् MatsP_144.56b विन्ध्ययोगश्च गङ्गायास् MatsP_22.65a विन्ध्यवन्तं च पर्वतम् MatsP_169.6d विन्ध्यवृद्धिक्षयकर MatsP_61.51a विन्ध्यशैलं जगाम ह MatsP_157.19b विन्ध्यश्च पारियात्रश्च MatsP_114.18a विन्ध्याश्वस्तस्य चात्मजः MatsP_50.6d विन्ध्याश्वान्मिथुनं जज्ञे MatsP_50.7a विन्ध्ये विन्ध्याधिवासिनी MatsP_13.38d विन्यसेत्तत्र तोरणम् MatsP_69.37d विन्यसेत्पश्चिमे सौम्यां MatsP_62.18a विन्यसेत्सर्वतः क्रमात् MatsP_74.7d विन्यसेन्मन्त्रतः सर्वान् MatsP_58.23c विपक्षं च प्रधक्ष्यति MatsP_175.70d विपरीतमुखो ऽयुध्यद् MatsP_153.60a विपरीतानि मन्यते MatsP_154.360d विपरीतार्थबुद्धीनां MatsP_158.4e विपरीतार्थबोद्धारः MatsP_154.342c विपर्ययं तु त्वं लब्ध्वा MatsP_48.55c विपर्ययाच्छनैर्धर्मः MatsP_165.12c विपर्ययो न तेष्वस्ति MatsP_122.43c विपर्ययो न तेष्वस्ति MatsP_123.20a विपर्यस्तरथासङ्गा MatsP_150.186a विपर्यस्तालका वेगाद् MatsP_155.16c विपाट्य जठरं तेषां MatsP_158.36c विपाट्य देव्याश्च ततो MatsP_158.48a विपाट्य मौक्तिकं परं प्रियप्रसादमिच्छते MatsP_153.139c विपाप्मा स सुखी मर्त्यः MatsP_79.13c विपाशाथ सरस्वती MatsP_22.23:1d विपाशायाम् अमोघाक्षी MatsP_13.34c विपाशां कौशिकीं चैव MatsP_51.14a विपुलश्च सुपार्श्वश्च MatsP_113.45c विपुलं सागरं ते तु MatsP_137.25c विपुला कालनेमिनः MatsP_150.238d विपुलाचलमस्तकम् MatsP_153.217d विपुला धूमसंनिभाः MatsP_171.36d विपुलाश्चित्रसानवः MatsP_114.19b विपुले ऽथ वटः परम् MatsP_113.47d विपुले यमुनातटे MatsP_106.27b विपुले विपुला नाम MatsP_13.35c विपुले हंसपाण्डुरे MatsP_106.34b विपुलो भवतामिति MatsP_130.3b विप्रकीर्णं मनोहरम् MatsP_163.74d विप्रचित्तिसुतः श्वेतः MatsP_173.19a विप्रचित्तिः प्रधानो ऽभूद् MatsP_6.16c विप्रचित्तिः सहानुजः MatsP_47.52f विप्रचित्तिः सइंहिकेयान् MatsP_6.25c विप्रजग्मुर्मुदान्विताः MatsP_161.23d विप्रयुक्तैश्च पर्वतैः MatsP_175.7b विप्रस्योपस्करैर्युक्तां MatsP_70.47c विप्राग्रतो वा विकिरेद् MatsP_16.53a विप्रा जातिस्मराः पुरा MatsP_21.2d विप्राणामात्मनश्चैव MatsP_17.40a विप्राणां कर्मदोषैस्तैः MatsP_144.36a विप्राणां क्षालयेत् पादाव् MatsP_16.29a विप्राणां शांकरं याति MatsP_101.66c विप्रानर्घ्यादिना बुधः MatsP_16.31d विप्रानेतान्समाचरेत् MatsP_66.4d विप्रान्पूर्वे परे चाह्नि MatsP_17.12c विप्रान्भुञ्जीत वाग्यतः MatsP_95.17b विप्रान् समभिपूजयेत् MatsP_93.147b विप्रान् सम्पूजयित्वा तु MatsP_79.3a विप्रा मखमुखे स्थिताः MatsP_174.7d विप्राय कपिलाद्वयम् MatsP_101.54b विप्राय घृतपायसम् MatsP_101.39b विप्राय दत्त्वा भुञ्जीत MatsP_96.20a विप्राय दद्याच्छङ्खं च MatsP_101.34a विप्राय दद्यात्सम्पूज्य MatsP_78.5a विप्राय वस्त्रसंयुक्तं MatsP_101.10a विप्राय शिवमन्दिरम् MatsP_101.81d विप्राय सितवाससी MatsP_101.44d विप्रायाथ कुटुम्बिने MatsP_96.13d विप्रायाथ विसर्जयेत् MatsP_54.27d विप्रायेन्धनदो यस्तु MatsP_101.57a विप्राः शूद्रसमाचाराः MatsP_165.17c विप्राः स्थिता धर्मपरा MatsP_165.3a विप्रियं मे त्वया कृतम् MatsP_32.23d विप्रियाण्येव विप्राणां MatsP_131.47c विप्रेण वेदविदुषा MatsP_68.20a विप्रेभ्यो दक्षिणानघ MatsP_100.36b विप्रेभ्यो भोजनं दद्याद् MatsP_7.26a विप्रेषु दत्त्वा तानेव MatsP_65.5a विप्रेषु द्वादशैव तु MatsP_100.27b विप्रेषु भोजनं दद्यात् MatsP_101.37c विप्रैर् विप्रो यथाविधि MatsP_16.32b विफलां तां समालोक्य MatsP_150.5c विफलीकृतपौरुषम् MatsP_150.128d विबाध्यमानास्तमसा विमोहिताः MatsP_135.68c विबुद्धो विबुधाधिपः MatsP_154.496b विबुधपतिविमाने नायकः स्यादमोघः MatsP_63.29d विबुधानामपि दुर्लभं महत्त्वात् MatsP_81.2b विबुधानामुपस्थितम् MatsP_154.58b विबुध्योवाच मा शक्र MatsP_146.34c विब्रूत मे यथातथ्यं MatsP_32.15a विभक्तलोकसंक्षोभ- MatsP_154.253a विभजन्रात्र्यहानि तु MatsP_124.79b विभजिष्यति ते सुतः MatsP_14.16d विभवोद्भवकारि भूतले ऽस्मिन् MatsP_81.1c विभागेन स्मरानलम् MatsP_154.251d विभाति नानायुधयोधदुस्तरा MatsP_148.102d विभावरि महत्कायं MatsP_154.58a विभावर्या च संपृक्ता MatsP_154.588c विभावर्यामर्धरात्रं MatsP_124.30a विभावर्यास्तम् एति च MatsP_124.28d विभावर्यां सोमपुर्याम् MatsP_124.31a विभावसुसमद्युतिः MatsP_35.8d विभाव्यन्ते महीक्षिताम् MatsP_142.66b विभिन्नहृदयस्त्वपि MatsP_140.36b विभुजा भिन्नमूर्धानस् MatsP_150.185c विभुर् नाम्नाथ देवलः MatsP_5.27d विभुर्महाभूतपतिर् MatsP_164.12a विभुस्तथैवाप्रतिमप्रभावः MatsP_169.18a विभुः प्रवाहणो ऽग्नीध्रस् MatsP_51.17e विभूतये नमः पादाव् MatsP_99.6a विभूतिद्वादशी नाम MatsP_99.1c विभूतिद्वादशीव्रतम् MatsP_99.19b विभूतिद्वादशीव्रतम् MatsP_100.18b विभूतिद्वादशीव्रतम् MatsP_100.33d विभूत्यृद्धियुतो ऽपि यः MatsP_154.415b विभूषणचयसमुद्भवो ध्वनिः MatsP_154.459b विभोर्गङ्गाधराय वै MatsP_64.10d विभो समादिश द्रष्टुम् MatsP_154.390c विभ्रमं तु करोत्येष MatsP_146.70c विभ्रष्टध्वजकार्मुकम् MatsP_153.1b विभ्राजपुत्रस्त्वेको ऽभूद् MatsP_20.23c विभ्राजस्तस्य चात्मजः MatsP_49.56b विभ्राजस्तु समाख्यातः MatsP_122.17c विभ्राजस्तेन स स्मृतः MatsP_122.18b विभ्राजस्य तु दायादस् त्व् MatsP_49.56c विभ्राजः पुनर् आजातः MatsP_49.58c विभ्राजा नाम चान्ये तु MatsP_15.1a विभ्रान्तवीक्षिते साध्वि MatsP_47.186c विभ्रान्ता दानवाभवन् MatsP_47.204d विभ्रान्ताय महान्ताय MatsP_47.150c विमर्दक्षीणकेयूरा MatsP_154.482a विमर्दस्तत्र विषमो MatsP_150.152c विमलद्युतिपूरितदिग्वदनम् MatsP_154.37b विमलयोगविनिर्मितदुर्जय- MatsP_158.14a विमलशक्तिमुखानलपिङ्गला- MatsP_158.15c विमलं च नभो ऽभवत् MatsP_154.100b विमलं बहुयोजनम् MatsP_158.37d विमला चञ्चला चैव MatsP_114.26a विमलाविमलेषु च MatsP_129.9d विमलैः स्फाटिकाभैश्च MatsP_161.54a विमानमिव देवस्य MatsP_148.41a विमानयोधी धनदो MatsP_174.17c विमानविहगव्यातं MatsP_172.31c विमानशतसंकीर्णा MatsP_162.10c विमानस्थैरलंकृताः MatsP_43.22b विमानानि च दिव्यानि MatsP_166.12*a विमानानि सहस्रशः MatsP_15.2b विमानानि सहस्रशः MatsP_150.94d विमानाश्च हिरण्मयाः MatsP_121.28d विमानेन दिवः पृष्ठम् MatsP_83.45c विमानेन स गच्छति MatsP_107.5d विमानेनागमत्स्वर्गं MatsP_11.38a विमानेनाप्सरोभिश्च MatsP_89.10c विमानेनार्कवर्णेन MatsP_161.5c विमाने पुष्पके स्थितः MatsP_174.17d विमानेषु सहस्रशः MatsP_154.104b विमानेष्वपि पादजाः MatsP_15.14b विमानैर्विविधाकारैर् MatsP_161.84c विमानैश्च पताकाभिर् MatsP_135.6c विमानैश्चाद्भुताकारैश् MatsP_159.35a विमानैः सूर्यसंनिभैः MatsP_105.4b विमायान्विमदांश्चैव MatsP_176.12c विमार्गितान्या च प्रियं प्रसन्ना MatsP_139.29b विमिला पुरुषोत्तमे MatsP_13.34b विमुक्तकलहाश्चापि MatsP_131.12c विमुक्तरुधिरं पाशं MatsP_154.22c विमुक्तः सर्वकिल्बिषैः MatsP_107.12d विमुक्तः स्वर्गभाग्भवेत् MatsP_76.1d विमुक्तैरविलम्बितम् MatsP_154.5b विमुखाः स्युश्च दानवाः MatsP_7.35d विमुखीकुरुतात्यर्थं MatsP_139.7c विमुखी महीश तव योषिदियम् MatsP_100.13b विमुञ्चन्तो हुताशनम् MatsP_163.55b विमूलिताशेषसुरो हि तारकः MatsP_154.397d विमृज्याल्लेपभागिनाम् MatsP_16.38d विमृश्य च पुनः पुनः MatsP_114.4b विमृश्य सुरसंक्षोभं MatsP_150.213a वियच्चरा वियति किमस्ति कान्तकं MatsP_154.454c वियति ज्योतिर्मण्डलम् MatsP_150.216d वियति प्रतिसर्पिणीम् MatsP_150.4d वियति वायुपथे ज्वलनोज्ज्वले MatsP_158.17a वियत्यनुपलक्षितः MatsP_153.129b वियत्येव शतैः शरैः MatsP_150.229b वियोगादस्य भूतले MatsP_24.30d वियोगादुर्वशीभवात् MatsP_24.19d वियोगो वो भविष्यति MatsP_70.24d विरजस्कं महाबाहुम् MatsP_167.2c विरजस्काभवन्मार्गा MatsP_172.48c विरजा नाम विश्रुता MatsP_15.23b विरतानां रणादस्मात् MatsP_150.145a विरम्यताम् अतिक्लेशात् MatsP_157.8c विरराम यदा नैवं MatsP_146.68a विरराम सहस्राक्षः MatsP_140.82c विरहेण हरस्तस्या MatsP_154.62a विरहोत्कण्ठिता gìhaæ MatsP_154.65a विरहोत्कण्ठितां भार्यां MatsP_158.27c विराजते कमलमुदारवर्चसं MatsP_168.16c विराजमानाः krŬanti MatsP_15.13c विराजश्च धनुश्चैव MatsP_46.27e विराजं चैव वाचं च MatsP_171.53a विरिञ्चिर् यत्र भगवांस् MatsP_4.8c विरिञ्चिः सुरनायकः MatsP_148.21d विरुद्धग्रन्थिवर्जिताम् MatsP_55.22b विरुद्धांश्च परस्परम् MatsP_118.58d virƬhaæ वैरमक्षयम् MatsP_148.2d विरूपाक्षः स्थिरक्रियः MatsP_154.330d विरूपाक्षो ऽथ रैवतः MatsP_5.29b विरूपाक्षो विलोहितः MatsP_153.19b विरेजुर्भुजगा मन्त्रैर् MatsP_135.61c विरेमुरमराः स्तुत्वा MatsP_154.16a विरोचन इति प्राहुस् MatsP_72.21a विरोचन शिवं तव MatsP_72.8b विरोचनश् चतुर्थश्च MatsP_6.10a विरोचनश्च संग्रामाद् MatsP_61.4e विरोचनस्तु प्राह्लादिर् MatsP_47.48c विरोचनस्तु संक्रुद्धो MatsP_173.14a विरोचनस्य संवादं MatsP_72.6c विरोधः समजायत MatsP_27.7b विलप्यमाना पितृभिर् MatsP_14.10a विलम्बिताश्वो विशिरो MatsP_140.33a विलयं जग्मुराकाशे MatsP_163.7c विललाप रतिः क्रूरं MatsP_154.255a विलासिनो बहुगमकस्वभावकम् MatsP_154.462b विलासोल्लासितेक्षणा MatsP_11.49d विलिखेत् करकान्वितान् MatsP_67.19b विलिखेन्न नखैर्भूमिं MatsP_7.40a विलिख्य विन्यसेत्सूर्यं MatsP_97.6a विलोक्य मुद्गरं दीप्तं MatsP_150.28c विलोक्य सपदानुगः MatsP_150.118d विलोक्य स्वामनीकिनीम् MatsP_150.92b विलोक्य हरहुङ्कार- MatsP_154.254c विलोक्यान्तरिक्षे सहस्रार्कबिम्बं MatsP_153.184a विलोलाभरणाम्बराम् MatsP_150.22d विलोलायेति मूर्धजम् MatsP_70.38b विलोहिताय धूम्राय MatsP_132.24a विवक्षुर्भविता नृपः MatsP_50.78b विवरं चारुदर्शनम् MatsP_119.3b विवर्णतां च भगवान् MatsP_163.36a विवर्णाः शरणं ययुः MatsP_163.30d विवर्तस्ते भविष्यति MatsP_156.20b विवर्धता बलवता MatsP_168.6a विवशः प्रच्युतः स्वर्गाद् MatsP_35.4a विवस्वन्तमतः परम् MatsP_97.6d विवस्वानतिनामा च MatsP_9.23a विवस्वानथ तज्ज्ञात्वा MatsP_11.22a विवस्वान्कश्यपात् पूर्वम् MatsP_11.2a विवस्वान् घर्मसमये MatsP_162.29c विवस्वान्सविता पूषा MatsP_6.4c विवहो ऽथ ह्युदावहः MatsP_163.32b विवादे ब्राह्मणैः सार्धम् MatsP_50.64c विवाहाः क्रतवश्चैव MatsP_135.3c विवाहोत्सवयज्ञेषु MatsP_83.8c विवाहोत्सवयज्ञेषु MatsP_93.83c विविक्तानि विना प्रजाः MatsP_175.28d विविक्तेषु वनेषु च MatsP_154.499d विविक्तेषूपलिप्तेषु MatsP_17.12a विवित्समानः किमु तत्र साधुः MatsP_41.12d विवित्समानः किम् उ तत्र साधुः MatsP_41.18b विवित्समानो वसुमन्न साधु MatsP_42.4d विविधाग्निसुतादर्काद् MatsP_51.37c विविधाग्निस्ततस्तस्य MatsP_51.37a विविधा च रुचिर्जाता MatsP_72.20c विविधानि च दानवाः MatsP_150.94b विविधान्याश्रमाणि च MatsP_167.27d विविधा भूतजातयः MatsP_154.150d विविधायुधपाणिना MatsP_24.24b विविधैश्चैव नीवारैर् MatsP_118.42c विविशुर्नाकवासिनः MatsP_154.482d विविशुर्वेदिकां सिद्धां MatsP_154.393c विविशुस्ते रसातलम् MatsP_47.232d विवृतास्यो ऽग्रसत्क्षणात् MatsP_153.126*b विवृत्तवदनो ग्रस्तुम् MatsP_153.119e विवेश तूर्णं त्रिपुरम् MatsP_136.1c विवेश तूर्णं त्रिपुरं दितेः सुतैः MatsP_135.82c विवेश बहुलोचनः MatsP_175.12d विवेश रूपिणी काली MatsP_172.19a विव्याध च त्रिभिः शरैः MatsP_150.234d विव्याध त्रिभिराशुगैः MatsP_153.180b विव्याध दशभिः शरैः MatsP_150.54b विव्याध धनदं तीक्ष्णैः MatsP_150.56c विव्याध निशितैर्बाणैः MatsP_150.119a विव्याध पुनरेकैकं MatsP_153.179c विव्याधोरसि पत्त्रिणा MatsP_151.13b विव्याधोरसि वित्तेशं MatsP_150.58c विशङ्किता भवदतिभेदशीलिनः MatsP_154.460c विशन्ति क्रुद्धवदना MatsP_135.45c विशमानानि भान्ति वै MatsP_163.11b विशल्यकरणी चैव MatsP_122.56c विशश्च प्रतिपालनैः MatsP_34.5b विशान्तयामास यथा सदैव MatsP_135.74a विशालवस्त्रांशुवितानभूषितः MatsP_148.101c विशालाक्षश्च दुर्धर्षः MatsP_163.79c विशाला देविका कुहूः MatsP_114.21d विशाले शरकानने MatsP_159.4d विशालो जगदास्थितः MatsP_171.6b विशिष्टकुसुमा लता MatsP_120.9b विशिष्टाकारवान्दण्डी MatsP_11.55a विशीर्णशस्त्रध्वजवर्मवाहाः MatsP_135.81b विशीर्णहर्म्याणि सतोरणानि MatsP_140.70b विशुद्धं मे ऽद्य हृदयं MatsP_108.1c विशुद्धः सर्वकिल्बिषैः MatsP_108.2d विशेषकं चारुतरं करोति MatsP_139.26c विशेषणाभिभूतो ऽस्मि MatsP_47.101c विशेषपत्रैर्निचितं MatsP_172.28a विशेषं काङ्क्षतां शक्र MatsP_154.216a विशेषा अन्यवेशनात् MatsP_123.55d विशेषाच्छर्कराचले MatsP_92.6d विशेषाद्दैत्यजन्मनाम् MatsP_150.144b विशेषेण तु गर्भिणी MatsP_7.46d विशेषेण विचक्षणैः MatsP_154.408b विशेषेण सुपूजिता MatsP_65.3b विशेषेणाग्निवर्चसा MatsP_150.1d विशेषो ऽयं निबोध मे MatsP_60.33b विशेषो ऽयं निबोध मे MatsP_93.120f विशोकद्वादशी चैषा MatsP_82.26a विशोकद्वादशीव्रतम् MatsP_81.3b विशोकद्वादशीव्रतम् MatsP_82.24b विशोकद्वादशीव्रतम् MatsP_82.29b विशोकसप्तमीं कुर्यात् MatsP_75.10c विशोकसप्तमीं तद्वत् MatsP_74.2c विशोकसप्तमीं तद्वद् MatsP_75.1a विशोकः स्यात्पुनर्नरः MatsP_101.10d विशोकाख्यां च सप्तमीम् MatsP_75.13b विशोका चास्तु सम्पत्त्यै MatsP_81.17c विशोका दुःखनाशाय MatsP_81.17a विशोकाय नमः पादौ MatsP_81.6a विशोकायै नमः कटिम् MatsP_63.9b विशोका वरदास्तु मे MatsP_81.17b विशोका सर्वसिद्धये MatsP_81.17d विश्रम्भघातकानां तु MatsP_108.15a विश्रवाः शक्तिवर्धनः MatsP_145.92d विश्रान्तकवपुर्बालो MatsP_171.50a विश्रान्तो नर्मपूर्वकम् MatsP_154.68d विश्राममूर्जस्करमप्यवाप्य MatsP_135.80c विश्रामयन्तः स्वां कीर्तिं MatsP_153.27c विश्रामश्चन्द्रसूर्ययोः MatsP_163.76d विश्रुतश्च धनंजयः MatsP_126.15b विश्रुतं गजवैद्यकम् MatsP_24.3b विश्रुतं तद्धिरण्यकम् MatsP_113.31b विश्रुतं मम हैहय MatsP_43.42b विश्रुतः सर्वशास्त्रवित् MatsP_21.30d विश्रुता कुरुभिः सह MatsP_12.18b विश्रुताः कुलपर्वताः MatsP_114.17b विश्रुतो यो बृहद्रथः MatsP_50.27b विश्वकर्मनिवेदितम् MatsP_154.479b विश्वकर्मा इतीवोक्तः MatsP_129.21c विश्वकर्मा प्रभासस्य MatsP_5.27e विश्वकर्मा मयः प्राह MatsP_129.16a विश्वकाया तथाम्बरे MatsP_13.26f विश्वकायामृता शिवा MatsP_102.6d विश्वकायै नमः शिरः MatsP_63.11b विश्वकायौ विश्वमुखौ MatsP_64.11a विश्वगश्चपृथोः सुतः MatsP_12.29b विश्वजिज्जनमेजयः MatsP_48.102b विश्वदेवेषु चोदकम् MatsP_17.52d विश्वधाम्ने त्रिशूलिनः MatsP_64.9b विश्वधाम्ने स्वयम्भुवे MatsP_98.8d विश्वपादकरौ शिवौ MatsP_64.11b विश्वभुग्भगनेत्रहा MatsP_154.493d विश्वभुजं ते त्वपृच्छन् MatsP_143.11e विश्वमाला कुमुद्वती MatsP_114.27d विश्वमावृत्य तिष्ठते MatsP_132.27b विश्वमूर्ते नमः कटिम् MatsP_99.6d विश्वमूर्तेश्च मन्दिरम् MatsP_83.29b विश्वरूपशिवाय च MatsP_47.134b विश्वरूपं प्रधानस्य MatsP_123.63c विश्वरूपः सुरूपश्च MatsP_161.80c विश्ववक्त्राय वै विभो MatsP_64.8d विश्ववेदमयो यस्माद् MatsP_77.5a विश्वसृड्भिस् तथा सार्धं MatsP_142.57c विश्वस्य जगतः प्रभुः MatsP_174.35d विश्वस्य मातरः सर्वाः MatsP_114.33c विश्वस्यात्मानन्तभेदस्य पूर्वम् MatsP_154.7b विश्वं विश्वपतिर्यश्च MatsP_164.27e विश्वं सृष्टं मया पूर्वं MatsP_167.61c विश्वाची च घृताची च MatsP_126.14c विश्वाची सहजन्या च MatsP_161.74a विश्वाण्डाद्गरुडोद्भवम् MatsP_53.53b विश्वा तु यक्षरक्षांसि MatsP_6.46c विश्वात्मने विश्वसृजे MatsP_132.27a विश्वात्मने सप्ततुरंगमाय MatsP_97.16b विश्वात्मा प्रीयतामिति MatsP_80.9d विश्वात्मा प्रीयतामिति MatsP_101.47d विश्वान्देवान्देवमाता MatsP_171.51a विश्वान्देवान्यवैः पुष्पैर् MatsP_17.14c विश्वामित्रपुरःसरः MatsP_47.243d विश्वामित्रश्च गाधेयो MatsP_145.110c विश्वामित्रस्तथैव च MatsP_126.21d विश्वामित्रः प्रतापवान् MatsP_9.27d विश्वाय कृत्तिवाससे MatsP_47.156b विश्वायनश्च यद्ब्रह्मा MatsP_164.19c विश्वाय विश्वरूपाय MatsP_98.8c विश्वावसुबलध्रुवौ MatsP_171.43d विश्वावसुमतिं तथा MatsP_171.53b विश्वावसुश्च यः पश्चाच् MatsP_128.30c विश्वावसुसुषेणौ च MatsP_126.11a विश्वावसुं तृतीयं च MatsP_171.46c विश्वां विश्वेश्वरे विदुः MatsP_13.28d विश्वे च देवा ऋषयश्च सर्वे MatsP_162.13b विश्वे च वसवस्तथा MatsP_161.28b विश्वे देवा दशैव तु MatsP_23.22b विश्वे देवाश्च विश्वायां MatsP_171.48c विश्वे देवास इत्याभ्याम् MatsP_17.16c विश्वे देवास्तथैव च MatsP_17.66d विश्वे देवास्तु विश्वायाः MatsP_5.17a विश्वे प्रजानां पतयो MatsP_171.25c विश्वे लोकाः परंतप MatsP_171.63d विश्वे वै धातुपर्वताः MatsP_169.10d विश्वेशं प्रथमं तावन् MatsP_171.26a विश्वेशा च मता शुभा MatsP_171.32d विश्वेशाजनयत् सुतान् MatsP_171.51b विश्वेश्वरायेति च पूजनीये MatsP_55.15d विश्वेश्वरायेति नमः किरीटिने MatsP_57.13b विश्वेश्वरायेति शिवो ऽभिपूज्यः MatsP_55.17b विश्वेषां कालसंज्ञितः MatsP_167.54b विश्वेषां धारणाविधिः MatsP_169.17b विश्वो विश्वमचिन्तयत् MatsP_168.2d विषज्वालाकुलैर्वक्त्रैर् MatsP_163.55a विषण्णमनसो देवाः MatsP_147.26a विषण्णवदना देवा MatsP_175.8c विषण्णान्सान्त्वयन्गिरा MatsP_47.63d विषनिःश्वासनिर्दग्धं MatsP_153.117a विषपापहरो नित्यम् MatsP_93.99e विषपावकभैरवम् MatsP_153.210b विषप्रमाथिने नित्यं MatsP_69.26e विषभुजंगनिषङ्गविभूषिते MatsP_158.12c विषमं स्मृतिविभ्रमम् MatsP_153.7b विषमा नैव धूर्जटे MatsP_155.6b विषयान्ते स्वके नदीम् MatsP_115.18d विषयान्प्रति चुक्षुभे MatsP_61.23d विषयान्वयसा तव MatsP_33.27b विषयांस्तव पुत्रक MatsP_33.9d विषये न प्रवर्तन्ते MatsP_145.48c विषयो विषयित्वं च MatsP_145.68a विषं क्षीरं ततो दोग्धा MatsP_10.20a विषाग्निश्चापि पातालात् MatsP_2.5c विषादम् अगमद्गणः MatsP_61.24b विषादमगमन्परम् MatsP_25.13d विषादव्याकुलप्रजाः MatsP_144.70d विषाय मारुतायैव MatsP_47.159c विषुवद्ग्रहवर्णश्च MatsP_125.9a विषुवस्थो यदा रविः MatsP_124.47d विषुवस्यापि मण्डलम् MatsP_124.49b विषुवं तु विधीयते MatsP_124.93b विषुवे हेममत्स्येन MatsP_53.52a विष्कम्भपर्वतान्कुर्यात् MatsP_92.3c विष्कम्भपर्वतान्दद्याद् MatsP_83.36c विष्कम्भपर्वतान्वितम् MatsP_83.11d विष्कम्भपर्वतास्तद्वन् MatsP_113.45a विष्कम्भपर्वतांस्तद्वच् MatsP_89.3c विष्कम्भपर्वतांस्तद्वत् MatsP_85.3c विष्कम्भपर्वतांस्तद्वत् MatsP_91.3c विष्कम्भपर्वतांस्तद्वद् MatsP_89.6e विष्कम्भशैलानृत्विग्भ्यः MatsP_91.7a विष्कम्भशैलास्तद्वच्च MatsP_86.3c विष्कम्भश्च महायशाः MatsP_171.50b विष्कम्भः सवितुः स्मृतः MatsP_128.57b विष्कम्भात्तुल्यविस्तृतम् MatsP_124.6b विष्कम्भानभितो गिरीन् MatsP_87.3b विष्कम्भान्मण्डलाच्चैव MatsP_124.8a विष्कम्भान्मण्डलाच्चैव MatsP_128.63c विष्कम्भार्धोच्छ्रितं प्रोक्तं MatsP_93.95a विष्कम्भो मण्डलस्यैव MatsP_124.68c विष्कम्भो वर्षपर्वतः MatsP_122.83d विष्टभ्य चरणौ देव्या MatsP_155.26a विष्टिर्घोरात्मिका तद्वत् MatsP_11.39c विष्टिवैधृतिवासरे MatsP_17.3d विष्टिं चैव क्रमेण तु MatsP_11.9d विष्णवे च नमो नमः MatsP_57.6d विष्णुक्रान्ते वसुंधरे MatsP_102.10b विष्णुचक्रं तथा परम् MatsP_162.19d विष्णुत्वम् अगमत् पुनः MatsP_2.30d विष्णुत्वं शृणु विष्णोश्च MatsP_172.1a विष्णुदेहसमुद्भूतं MatsP_84.8a विष्णुध्यानैकतत्परः MatsP_23.16d विष्णुना चोदितः शक्रः MatsP_153.148e विष्णुनाथ शिवेन वा MatsP_52.23b विष्णुना प्रभविष्णुना MatsP_152.8d विष्णुनाभिहितं क्षोण्यै MatsP_53.39c विष्णुनामानुकीर्तनम् MatsP_54.7d विष्णुना यदुदीरितम् MatsP_17.1b विष्णुना ये ऽश्वमार्गणे MatsP_12.43b विष्णुना रक्षितं दृष्ट्वा MatsP_47.98c विष्णुना विधृतश्चासि MatsP_93.65c विष्णुभक्तो धनानि च MatsP_171.69d विष्णुमक्लिष्टकारिणम् MatsP_151.6d विष्णुमेकैकशः शरैः MatsP_150.224b विष्णुरिन्द्रम् abhëata MatsP_47.100d विष्णुरेव निबोधितः MatsP_154.361d विष्णुर्दानवसूदनः MatsP_150.225b विष्णुर्दानवसूदनः MatsP_151.28b विष्णुर्दैवतदैवतम् MatsP_172.42d विष्णुर् भार्यावधे तदा MatsP_47.104d विष्णुर्युगे युगे जातो MatsP_154.180c विष्णुर्विकृष्टैः श्रवणावसानं MatsP_152.30c विष्णुर्वृष्णिकुले प्रभुः MatsP_47.12b विष्णुर्वृष्णिकुलोद्वहः MatsP_44.15b विष्णुर्वृष्ण्यन्धकोत्तमः MatsP_47.33b विष्णुलोकफलप्रदम् MatsP_101.62f विष्णुलोकमनुत्तमम् MatsP_103.9d विष्णुलोकं सनातनम् MatsP_87.1d विष्णुलोके महीयते MatsP_54.29d विष्णुलोके महीयते MatsP_71.20f विष्णुलोके महीयते MatsP_73.5d विष्णुव्रतमिदं शुभम् MatsP_101.37f विष्णुव्रतमिदं स्मृतम् MatsP_101.64f विष्णुशैलं क्षमामूलं MatsP_172.25c विष्णुश्च दैत्येन्द्रशराहतो ऽपि MatsP_152.28a विष्णुस्तस्मिन्महाहवे MatsP_152.10d विष्णुस्तेन प्रहारेण MatsP_152.13c विष्णुस्तेषां प्रणेता च MatsP_47.29a विष्णुस्त्वमश्वरूपेण MatsP_93.69a विष्णुं चापि युगे युगे MatsP_154.181b विष्णुं रवीणामधिपं वसूनाम् MatsP_8.4a विष्णुं विव्याध हृदये MatsP_150.226c विष्णुः शक्रो हुताशनः MatsP_68.33d विष्णुः श्रियं न जहति MatsP_148.33c विष्णुः संवर्धते प्रजाः MatsP_111.3d विष्णोरर्चावलोकिता MatsP_100.17d विष्णोरंशेन जायन्ते MatsP_142.64a विष्णोरिदं विष्णुरिति MatsP_93.39a विष्णोर्जिष्णोश्च भ्राजिष्णोस् MatsP_174.51a विष्णोर्दत्तप्रतिज्ञस्य MatsP_172.51c विष्णोर्दत्त्वा तथाक्षतान् MatsP_65.4f विष्णोर् देहसमुद्भूताः MatsP_22.88a विष्णोर्मत्स्यावतारे सकलवसुमतीमण्डलं व्यश्नुवानास् MatsP_1.1c विष्णोर्यथा च विस्तीर्णे MatsP_139.17a विष्णोर्वक्षसि या लक्ष्मीः MatsP_82.13a विष्णोर् वक्षःस्थलस्थितम् MatsP_60.2f विष्णोर्वरेण सर्वस्य MatsP_10.11a विष्णोर्वाक्येन तोषिताः MatsP_172.45d विष्णोर्व्रतमनुत्तमम् MatsP_99.1b विष्णोश्च हृदये शिवः MatsP_69.52b विष्णोः कर्मानुकीर्तनम् MatsP_172.9b विष्णोः पादप्रसूतासि MatsP_102.4a विष्णोः प्रसादाद्देवेन्द्रो MatsP_24.14c विष्णोः सौभाग्यमास्थितम् MatsP_60.5b विष्णौ वाथ शिवे भक्तः MatsP_72.42c विष्वक्सेनस्य पुत्रस्तु MatsP_49.59a विष्वक्सेनाभिधानं तु MatsP_21.35a विष्वक्सेनो मनुस् तथा MatsP_9.36d विष्वक्सेनो महायशाः MatsP_49.58b विसर्गे चाभिरम्यताम् MatsP_18.11b विसर्जितामरनिवहो ऽविशत्स्वकम् MatsP_154.498d विसर्ज्य द्विजपुंगवम् MatsP_70.55b विसर्ज्य द्विजपुंगवम् MatsP_72.40b विसंज्ञः शिष्टजीवितः MatsP_150.240b विसंहताः किमिति न षाड्गवादयः MatsP_154.461a विसृजन्नस्त्रवृष्टयः MatsP_150.32d विसृजाम्यालयं च तत् MatsP_175.59d विसृजेद्द्विजपुंगवान् MatsP_74.12b विसृज्य त्रिदशेश्वरान् MatsP_161.34b विसृज्य ब्राह्मणं तं च MatsP_21.34a विसृज्य ब्राह्मणांस्तद्वत् MatsP_16.48c विसृष्टं गुरुणा तदा MatsP_26.1b विस्तरं तेषु मे शृणु MatsP_49.46b विस्तरं मण्डलं यच्च MatsP_113.7c विस्तराच्चैव कृत्स्नशः MatsP_142.2f विस्तरात् किम् उ मानुषः MatsP_22.78d विस्तराद्द्विगुणश्चास्य MatsP_113.41a विस्तरार्धं पृथिव्यास्तु MatsP_124.2c विस्तरेण तदेवेदं MatsP_7.9c विस्तरेण तपोधन MatsP_25.5b विस्तरेण यथार्थवित् MatsP_113.3b विस्तरेण हि नो ब्रूहि MatsP_146.12c विस्तरेणानुपूर्व्या च MatsP_43.5c विस्तरेणानुपूर्व्या च MatsP_51.47e विस्तरेणानुपूर्व्याच्च MatsP_48.103e विस्तरेणानुपूर्व्याच्च MatsP_141.85c विस्तरेणानुपूर्व्याच्च MatsP_144.92a विस्तरेणानुपूर्व्याच्च MatsP_145.2a विस्तरेणैव तच्छृणु MatsP_44.48d विस्तारमण्डलाभ्यां तु MatsP_128.65a विस्तारमादिसर्गस्य MatsP_52.2c विस्तारं त्रिगुणं चैव MatsP_124.17a विस्तारं वैष्णवं शृणु MatsP_174.1d विस्तारः शशिनः स्मृतः MatsP_128.58b विस्तारात्त्रिगुणश्चापि MatsP_122.2c विस्तारात्त्रिगुणश्चापि MatsP_124.7c विस्तारान्मण्डलाच्चैव MatsP_122.77c विस्तारान्मण्डलाच्चैव MatsP_123.19a विस्तारान्मण्डलाच्चैव MatsP_123.63a विस्तारान्मण्डलात्तु वै MatsP_128.66b विस्तारायाम उच्यते MatsP_125.39b विस्तारितमहाजवः MatsP_148.83d विस्तारो भास्करस्य तु MatsP_128.57d विस्तारो मण्डलस्य तु MatsP_124.7b विस्तारो मण्डलस्य तु MatsP_124.9b विस्तारो योजनशतम् MatsP_129.30c विस्तारो रविनन्दन MatsP_174.1b विस्तीर्णमुखपङ्कजम् MatsP_154.439d विस्तीर्णं मण्डलं कृत्वा MatsP_128.71c विस्तीर्णः स चतुर्दिशम् MatsP_113.12f विस्तीर्णः सप्तविंशतिः MatsP_123.15b विस्तीर्णां योजनशतं MatsP_161.39a विस्तीर्णे मेरुगह्वरे MatsP_172.39d विस्तीर्णो योजनैः समः MatsP_113.19d विस्फारितविलोचनः MatsP_154.436b विस्फार्यालोक्य लोचनम् MatsP_154.282b विस्फूर्जत्करसम्पात- MatsP_150.168a विस्मयस्फुरदोष्ठं च MatsP_3.37c विस्मयं परमं गतः MatsP_167.19d विस्मयं परमं ययौ MatsP_118.59b विस्मयाच्छ्राद्धमाहात्म्यम् MatsP_21.33a विस्मयाद्व्रतमाहात्म्याद् MatsP_72.10c विस्मयेनावृतो राजा MatsP_92.21e विस्मयोत्फुल्लनयनः MatsP_164.3c विस्मयोत्फुल्ललोचनः MatsP_167.46b विस्मितः कोपमाविशत् MatsP_150.196d विस्मितः परया प्रीत्या MatsP_43.1c विस्मिता चेदमब्रवीत् MatsP_32.12d विस्मिता दानवाः सर्वे MatsP_162.3c विस्मितो ऽहं पुनः पुनः MatsP_109.18b विस्मृतानि च शस्त्राणि MatsP_154.103a विस्मृतानि ततो ऽनघ MatsP_132.7d विस्मृताभिनयं सर्वं MatsP_24.30a विस्रस्ताखिलभूषणः MatsP_160.26d विहगैरुपभुक्तस्य MatsP_107.17c विहङ्गसंघसंजुष्टं MatsP_154.304c विहन्यते ते खलु सर्वतः क्रिया MatsP_154.400d विहरति यथास्थानं MatsP_51.18a विहरन्ति रमन्ते च MatsP_122.28a विहरेत्पितृभिः सार्धं MatsP_89.10e विहर्तुम् अहमिच्छामि MatsP_24.59c विहर्तुमुपचक्रमे MatsP_154.520d विहाय देवसदनं MatsP_7.50c विहाय मायामवनौ व्यतिष्ठत MatsP_153.151b विहायोदग्रसर्पेन्द्र- MatsP_154.444a विहारस्येह वर्तते MatsP_11.60b विहारार्थं स देवेशो MatsP_47.1c विहितपरबलाभिघातभूतं MatsP_137.33a विहिता द्विजनायक देवगणाः MatsP_154.33b विहितावसरः स्त्रीणां MatsP_157.1c विहितां विश्वकर्मणा MatsP_161.41b विहितैर्लक्षणैः किल MatsP_154.169d विह्वलं च जगति हि कन्यकापितुः MatsP_154.497d विंशच्चतुःषष्टिगणास्त्रयुक्ताः MatsP_23.38b विंशतिर्द्वादशाधिका MatsP_93.9d विंशतिं च तथा सप्त MatsP_23.15a विंशत्या घृतकुम्भानाम् MatsP_89.2a विंशत्या निरृतिं दैत्यः MatsP_153.179a विंशत्येकाधिकानि तु MatsP_124.49d विंशद्भारैर् इहोत्तमः MatsP_88.2b वीगे राजा वहीनरः MatsP_50.86d वीजयन्त्यप्सरःश्रेष्ठा MatsP_148.29c वीणाक्षमणिधारिणीम् MatsP_66.10b वीणाप्रलापेषु च मूर्छितेषु MatsP_139.24b वीणावाद्यमुखोद्घुष्टा MatsP_154.536a वीतद्रविडकोङ्कणान् MatsP_16.16d वीतहव्यः सवेधसः MatsP_145.98d वीतिहोत्रसुतश्चापि MatsP_43.49c वीतिहोत्रा अवन्तयः MatsP_114.54b वीतिहोत्राश्च शार्यातो MatsP_43.48c वीथी चैरावती स्मृता MatsP_124.55d वीथी वैश्वानरी भवेत् MatsP_124.59d वीथ्याश्रयाणि चरति MatsP_126.47c वीरकस्य शिलोदये MatsP_157.3b वीरकस्याभवत्तदा MatsP_156.22b वीरकस्येति संस्तुता MatsP_158.20b वीरकं द्वार्यवस्थितम् MatsP_156.13d वीरकं प्रति शैलजा MatsP_158.5b वीरकं लोकवीरेशम् MatsP_154.229a वीरकं वेत्रपाणिनम् MatsP_154.382b वीरकः प्राह सांप्रतम् MatsP_155.33d वीरकानयनायाशु MatsP_154.548c वीरकेण महात्मना MatsP_154.391b वीरको ऽपि महामुनीन् MatsP_154.392b वीरको ऽपि सुमध्यमे MatsP_154.547d वीरको bëpagadgadam MatsP_155.26b वीरणस्यात्मजायां तु MatsP_4.40a वीरभद्र इति ख्यातः MatsP_72.13a वीरवृक्षलतागुल्मं MatsP_172.33a वीरसेनसुतस्तद्वन् MatsP_12.56c वीरः कम्बलबर्हिषः MatsP_44.25b वीरासनं बिभेदेशो MatsP_154.388c वीराः पञ्च च सप्त च MatsP_61.7b वीराः पञ्च महारथाः MatsP_24.35b वीरिण्यां स रिपुंजयः MatsP_4.39d वीरो नाम पुरंजयः MatsP_48.12b वीरो राजा विदूरथः MatsP_50.35b वीर्यतुल्यं महौजसः MatsP_175.57d वीर्यवन्तं महाबलम् MatsP_46.25d वीर्यवन्तं यशस्विनम् MatsP_27.21b वीर्यवन्तो महाबलाः MatsP_47.25d वीर्यवन्तौ महाबलौ MatsP_46.26d वीर्यशाली मदोद्धतः MatsP_153.6d वीर्यस्य तपसो ऽपि च MatsP_153.15d वीर्यं माहेश्वरं ततः MatsP_158.36d वीर्येण तेजस्वितया सुकेशः MatsP_135.77d वृकदेव्यामजायत MatsP_46.18b वृकदेव्यां स्वयं जज्ञे MatsP_46.18c वृकलो वीर्य एव च MatsP_45.29b वृकं च वृकतेजसम् MatsP_4.39b वृकाद्बाहुरजायत MatsP_12.38d वृकाननायुधधरा MatsP_154.535a वृकेण këÂhalohena MatsP_148.95c वृकोदराय चित्राय MatsP_102.23c वृक्षमालोक्य तं छिन्नं MatsP_140.29a वृक्षमूलेषु सर्वदा MatsP_7.38b वृक्षवल्कलधारिणी MatsP_156.9b वृक्षं संस्थापयेन्नरः MatsP_59.18b वृक्षं हिरण्मयं दद्यात् MatsP_101.24c वृक्षाणां प्रब्रवीहि नः MatsP_114.60d वृक्षा दिव्यास्तथौषधीः MatsP_114.38d वृक्षान्देवांश्च käcanÃn MatsP_90.5d वृक्षान्बहुविधांस्तत्र MatsP_161.50a वृक्षान्माल्यैरलंकृत्य MatsP_59.5c वृक्षान् सृमरवर्णकान् MatsP_135.65d वृक्षास्तत्र मनोरमाः MatsP_113.71d वृक्षेष्वेतेषु भक्षयेत् MatsP_56.8d वृक्षैश्च वसुधा दुग्धा MatsP_10.27a वृक्षैः पुष्पफलोपेतैः MatsP_122.47a वृक्षैः सप्तच्छदद्रुमैः MatsP_118.4d वृजिनं जायते क्वचित् MatsP_54.25b वृजिनीवतश्च पुत्रो ऽभूत् MatsP_44.16a वृजिनीवान्महारथः MatsP_44.15d वृणोमि त्वामहं ततः MatsP_30.21d वृत एव तदा मया MatsP_32.21b वृतं वै ततवादिभिः MatsP_154.518b वृतं शृङ्गैस्तु पाण्डुरैः MatsP_117.2b वृतं ह्यष्टमुखैः सुरैः MatsP_133.22d वृतः प्रमथजम्बुकैः MatsP_136.19b वृतः शतसहस्रशः MatsP_47.249b वृतः सर्वैर्दिवौकसैः MatsP_161.9b वृतः संवर्तको ऽनलः MatsP_166.12b वृतान्काव्येन धीमता MatsP_47.66b वृता शिबिकया तदा MatsP_29.22b वृतां कादम्बकैस्तथा MatsP_136.14b वृतां दासीसहस्रेण MatsP_31.3a वृते वृत्रवधे तत्र MatsP_172.10a वृतो गोमेदकश्च सः MatsP_123.4d वृतो ऽनया पतिर्वीर MatsP_30.32a वृतो यक्षायुतशतैर् MatsP_150.12c वृतो वृत्तेन सर्वशः MatsP_122.79d वृत्तकुम्भनिभे शुभे MatsP_128.38d वृत्तं मध्ये सुशोभनम् MatsP_58.22d वृत्तं वोच्चाटने कुण्डं MatsP_93.142a वृत्ताकार इवोच्छ्रितः MatsP_128.82b वृत्ताकृतिप्रमाणश्च MatsP_113.13a वृत्तान्तमधिकृत्य च MatsP_53.28b वृत्तान्तमधिकृत्य च MatsP_53.34b वृत्तान्ते दैत्यनिर्मिते MatsP_158.8b वृत्तेनाभिजनेन च MatsP_26.2b वृत्तेनाभिजनेन च MatsP_28.10b वृत्तेनाभिजनेन च MatsP_28.11b वृत्त्यर्थं श्रुतिलिङ्गिनः MatsP_144.41d वृत्रघ्नी सिन्धुरेव च MatsP_114.23d वृत्रासुरवधोपेतं MatsP_53.20c वृथाक्लेशैर्महाद्युतिः MatsP_160.14b वृथा यमः प्रकटितदन्तकोटरं MatsP_154.456c वृथाहं प्राप्तयौवना MatsP_31.8d वृथैव किं युद्धसमुत्सुको ऽसि MatsP_152.32d वृथैव वीरकः शप्तो MatsP_158.3a वृद्धद्विजस्य दायादा MatsP_21.2c वृद्धद्विजो यस्तद्वाक्यात् MatsP_21.26a वृद्धशर्मा तथैव च MatsP_24.34d वृद्धं धनमुदान्वितम् MatsP_21.34b वृद्धं पितरमुत्सृज्य MatsP_21.6c वृद्धः स वै सम्भवति द्विजानाम् MatsP_38.2d वृद्धाश्चालोलुपाश्चैव MatsP_145.29a वृद्धा ह्यन्नविवृद्धये MatsP_125.19d वृद्धिक्षयौ वै पक्षादौ MatsP_126.73c वृद्धिपूर्वेषु योग्यश्च MatsP_18.16c वृद्धिर्ज्ञेया परस्परम् MatsP_123.28b वृद्धिश्राद्धं तदुच्यते MatsP_17.65b वृद्धिश्राद्धे ऽपि सर्वदा MatsP_17.70b वृद्धो ऽपि राजभवनं MatsP_21.10c वृद्धो वापि भवेन्नरः MatsP_105.3b वृद्धो ऽस्तशृङ्गं प्रपतन्निवार्कः MatsP_138.24d वृद्ध्यायुः पुष्टिकामो वा MatsP_93.2c वृन्दं चिह्नोपलक्षितम् MatsP_153.27b वृषध्वजाय मुण्डाय MatsP_132.26a वृषपर्वणः समीपे ऽसौ MatsP_25.16c वृषपर्वन्निबोध त्वं MatsP_29.6a वृषपर्वाणम् आसीनम् MatsP_29.1c वृषपर्वैव तद्वेद MatsP_27.37a वृषभवपुर्वृषभेन्द्रपूजितः MatsP_136.63b वृषभस्य तु दायादः MatsP_50.29c वृषभं च गवा सह MatsP_60.42b वृषभं च गवा सह MatsP_95.27d वृषभः काशिराजस्य MatsP_45.26a वृषभः क्षत्र एव च MatsP_45.25d वृषभाच्छ्रुतवांस्ततः MatsP_48.43d वृषभो नाम वीर्यवान् MatsP_50.29b वृषरूपं महत्कृत्वा MatsP_136.58c वृषं विभूषयामास MatsP_154.440c वृषाकपिर्मन्मथकान्तया तु MatsP_154.270b वृषाङ्कस्य महीधर MatsP_154.192d वृषेन्द्रयानाय पुरान्तकाय MatsP_154.266a वृषेशाय पुनर्विभोः MatsP_64.8b वृषोत्सर्गस्तथैव च MatsP_115.2d वृषोत्सर्गं प्रकुर्वीत MatsP_18.14a वृषो वाजी नरो हयः MatsP_126.52b वृष्टिनेमिः सुधर्मा च MatsP_45.33a वृष्टिरत्यद्भुताकारा MatsP_149.10a वृष्टिशेषं ततः परम् MatsP_125.25d वृष्टिसर्गस्तथा तेषां MatsP_125.11a वृष्टिं संहरते पुनः MatsP_125.36b वृष्ट्याभिवृष्टाभिर् अथौषधीभिर् MatsP_126.38c वृष्ट्यै हृष्ट्यै नमो नमः MatsP_81.16d वृष्णिभार्ये बभूवतुः MatsP_45.1b वृष्णिमतः सुषेणश्च MatsP_50.81a वृष्णिमांश्च शुचिद्रवात् MatsP_50.80d वृष्णिं च यदुनन्दनम् MatsP_44.48b वृष्णिं परपुरंजयम् MatsP_44.50d वृष्णेस्तु तनयो धृतिः MatsP_44.62b वेगवद्भारसाधनम् MatsP_153.77b वेगवान्प्रसभं बलात् MatsP_140.31b वेगाद्विक्षोभितो ऽर्णवः MatsP_168.6b वेगेन कुपितो दैत्यो MatsP_153.47a वेगेन चलतस्तस्य MatsP_153.72a वेगेन भ्रामयामास MatsP_150.45c वेगेन महता रौद्रं MatsP_150.28a वेणायाममृता नाम MatsP_13.48c वेणा वैतरणी चैव MatsP_114.27c वेणीमाधवरूपी तु MatsP_111.9c वेणुका चामृता चैव MatsP_122.33a वेणुदण्डकृतानेक- MatsP_11.55c वेणुमण्डलकं चैव MatsP_122.66a वेणुवीणारवानपि MatsP_131.14d वेणुसंज्ञा कृता रथे MatsP_133.24d वेतसैर् अम्बुवेतसैः MatsP_118.10b वेतालयक्षोरगकिंनराणां MatsP_23.39a वेतालराजं त्व् अथ शूलपाणिम् MatsP_8.5d vetÃlÃkrŬamabhavat MatsP_149.16e वेत्तुं वयमिहागताः MatsP_154.374d वेत्थ मे भक्तिमुत्तमाम् MatsP_26.11b वेत्रपाणिनम् अव्यग्रम् MatsP_154.230a वेत्रशङ्कुपथानपि MatsP_121.56b वेत्रहस्तैर् अजल्पन्तस् MatsP_154.39c वेत्सि चैतत्समस्तं त्वं MatsP_154.117a वेत्सि जन्तुविचेष्टितम् MatsP_148.18b वेत्सि भूतमनोगतम् MatsP_154.209d वेद कृष्णादपोहिताम् MatsP_45.34b वेदत्रयीपरिभ्रष्टांश् MatsP_24.48a वेदधामरसं चापि MatsP_23.14a वेदनावमिमां गृह्य MatsP_2.10c वेदबाह्यं स वेदवित् MatsP_24.47d वेदबाह्यान्परिज्ञाय MatsP_24.48c वेदमन्त्रैर्यथोदितैः MatsP_16.40b वेदमूर्ताव् अतः पूषा MatsP_52.24c वेदमूर्तिदिननक्तमाचरेत् MatsP_97.19b वेदयन्ति महद्भयम् MatsP_163.46d वेदयुक्तो ऽथ ब्रह्मवित् MatsP_16.12d वेदराशिः स्मृतो ब्रह्मा MatsP_4.10a वेदवादविशारदम् MatsP_137.24d वेदवादाद्यथायुगम् MatsP_142.49f वेदवादीति पठ्यसे MatsP_77.5b वेदवेदाङ्गपारगैः MatsP_58.44f वेदवेदाङ्गवेदिनः MatsP_93.130b वेदव्यासस्तथा जज्ञे MatsP_47.245c वेदव्रतपराय च MatsP_95.29d वेदशक्तिमये प्रभुः MatsP_23.9d वेदशब्दैश्च गान्धर्वैर् MatsP_58.42c वेदशास्त्रप्रणयनं MatsP_144.26a वेदशास्त्रप्रवर्तकः MatsP_21.31b वेदशास्त्रमनुस्मृत्य MatsP_143.19c वेदश्चैकश्चतुर्धा तु MatsP_144.11a वेदसूक्तैश्च नारद MatsP_68.11d वेदस्मृतिर् वेत्रवती MatsP_114.23c वेदः सारस्वतस्तथा MatsP_145.98b वेदात्मा विश्वतोमुखः MatsP_97.11b वेदा नश्यन्ति वै कलौ MatsP_144.17d वेदान् उच्चैरधीयत MatsP_172.50b वेदान्गायत्रिसंभवान् MatsP_171.24d वेदान्तशास्त्रस्मृतिवत्सलस्य MatsP_52.26b वेदान्प्रवर्तयिष्यामि MatsP_2.15a वेदाभ्यासरतस्यास्य MatsP_3.5a वेदार्थपरिबृंहितम् MatsP_53.70f वेदार्थेषु त्वां विवृण्वन्ति बुद्ध्वा MatsP_154.11a वेदाश् चत्वार एवैते MatsP_133.31c वेदाश्चैतन्मयाः सर्वे MatsP_167.12c वेदास्तस्य विनिर्गताः MatsP_53.3d वेदास् तस्य विनिःसृताः MatsP_3.4b वेदाहं तात बालापि MatsP_28.8a वेदाः कलियुगे ऽखिलाः MatsP_144.47b वेदाः शास्त्राणि सर्वाणि MatsP_66.8a वेदाः संततिरेव च MatsP_16.49d वेदिरेषा प्रजापतेः MatsP_110.8d वेदी च कोटिहोमे स्याद् MatsP_93.126c वेदीनां च तथोच्छ्रयः MatsP_93.127d वेदीमरिनिषूदन MatsP_69.37b वेदी वा कीदृशी भवेत् MatsP_58.2d वेदेभ्यश्च यथा श्रुतम् MatsP_164.16b वेदेष्विह पृथक्पृथक् MatsP_145.61b वेदैः शान्तो ज्योतिषा त्वं विमुक्तः MatsP_154.10d वेदो ऽखिलो धर्ममूलम् MatsP_52.7c वेद्मि त्वां शीलसम्पन्नां MatsP_31.14a वेद्यर्धं तु तदुत्तरम् MatsP_113.33d वेद्यर्धं दक्षिणं मेरोर् MatsP_113.20c वेद्यर्धं दक्षिणं स्मृतम् MatsP_113.33b वेद्याश्च परितो गर्ता MatsP_58.7c वेद्याश्चोपरि तत्कृत्वा MatsP_58.23a वेद्यां तान्यधिवासयेत् MatsP_59.7d वेधसे वेधसा स्तुते MatsP_132.23b वेनमङ्गादजीजनत् MatsP_4.44b वेनमन्यायिनं विप्रा MatsP_4.44c वेनो नाम सुतः पुरा MatsP_10.4b वेमू रक्तं व्रणैर्बहु MatsP_175.9d वेश्महर्म्यवतीं रम्यां MatsP_161.40c वेश्या कृता ह्यन्यभवान्तरेषु MatsP_69.59b वेश्यात्वमागताः सर्वा MatsP_70.25c वेश्यात्वं समवाप्स्यथ MatsP_70.24f वेश्याधर्मेण वर्तध्वम् MatsP_70.28a वेश्यानङ्गवती नाम MatsP_100.18a वेश्यानामपि यो धर्मस् MatsP_70.19a वेश्यानामिह सर्वदा MatsP_70.60d वेश्या शिवपरायणा MatsP_92.23b वेष्टयन्ति स्म तान्घोरान् MatsP_176.14c वेष्टयेच्छुक्लवासोभिर् MatsP_89.5a वेष्टिताः शरजालैश्च MatsP_175.10a वेष्ट्य सम्पूजयेत्फलैः MatsP_81.18b वैकुण्ठतीर्थं च परं MatsP_22.74a वैकुण्ठत्वं च देवेषु MatsP_172.1c वैकुण्ठं स्वर्गमासाद्य MatsP_60.2e वैकुण्ठाय नमः कण्ठम् MatsP_81.9c वैकुण्ठायेति वैकुण्ठम् MatsP_69.23a वैखानसविधानतः MatsP_61.37b वैडूर्यमकरध्वजाः MatsP_148.87d वैडूर्यशिखरे महान् MatsP_139.16d वैडूर्यसौगन्धिकयोस् MatsP_119.17a वैडूर्यस्य महीपते MatsP_119.9d वैडूर्यस्य शिला मध्ये MatsP_119.19c वैदर्भा दण्डकैः सह MatsP_114.48d वैदर्भा वाथ वैरा च MatsP_22.63a वैदर्भ्यां बुद्धिसत्तमः MatsP_47.23b वैदिकं बलमाश्रित्य MatsP_20.11c वैदिकं मन्त्रमीरयेत् MatsP_70.54d वैदूर्यविद्रुमैः पश्चात् MatsP_90.4a वैद्यनाथं महाफलम् MatsP_22.23:2b वैद्युतश्चाप्यबिन्धनः MatsP_128.7d वैद्युतः पावकात्मजः MatsP_51.3d वैद्युतो जाठरः सौम्यो MatsP_128.7c वैधुर्यं दैवतं दृष्ट्वा MatsP_140.48a वैनतेयं समाह्वयत् MatsP_150.213b वैनाशिकानि दृश्यन्ते MatsP_134.21c वैन्यः पृथुर्दिवोदासो MatsP_145.99a वैपुल्याच्छशिनः स्मृतम् MatsP_128.58d वैभ्राजं नन्दनं चैव MatsP_131.48a वैभ्राजं नाम विश्रुतम् MatsP_121.17d वैभ्राजेन वनेन च MatsP_83.33d वैमानिको भविष्यामि MatsP_61.40c वैरं कुर्युरचेतसः MatsP_28.7b वैरं नैवास्ति वैरिणि MatsP_146.52b वैराग्यात्प्रकृतेर्लयम् MatsP_143.34b वैराग्याद्दोषदर्शनम् MatsP_144.20b वैराजस्य प्रजापतेः MatsP_13.3d वैराजं तपसा पुनः MatsP_143.33d वैराजं ब्रह्मसदनं MatsP_161.17c वैराजा इति विश्रुताः MatsP_13.4b वैराजा यत्र ते जाता MatsP_3.46a वैराज्यं पौरुषं सूक्तं MatsP_58.35a वैरिञ्चं याति मानवः MatsP_86.1d वैरिण्यामेव नः श्रुतम् MatsP_146.15d वैरिण्यामेव पुत्राणां MatsP_5.8c वैरिण्यां जनयामास MatsP_5.12c वैरूप्यं मनसो भवेत् MatsP_154.224b वैरूप्यं येन तत्सर्वं MatsP_141.84a वैलक्षण्याद्विभाव्यते MatsP_145.73d वैवस्वतपुरःसरम् MatsP_174.49b वैवस्वतश्च तत्रापि MatsP_68.6c वैवस्वताख्ये च पुनः प्रवृत्ते MatsP_8.12d वैवस्वताख्ये संजाते MatsP_69.6a वैवस्वताय कालाय MatsP_102.22c वैवस्वते ऽन्तरे चैते MatsP_6.3c वैवस्वते ऽन्तरे प्राप्ते MatsP_4.17a वैवस्वते संयमने MatsP_124.28a वैवस्वते संयमने MatsP_124.29a वैवस्वतो निवसति MatsP_124.22a वैवाहिकस्तत्सुतानां MatsP_4.2c वैशम्पायनम् आसीनम् MatsP_93.1a वैशाखपूर्णिमायां च MatsP_53.13e वैशाखशुक्लपक्षे तु MatsP_65.2a वैशाखस्य तृतीयायां MatsP_17.4a वैशाखे गन्धपाटलैः MatsP_62.24b वैशाखे गोमयं पुनः MatsP_60.33d वैशाखे त्वर्चयेन्नरः MatsP_56.3b वैशाखे पुष्पलवणं MatsP_101.45a वैशाख्यामुपरागेषु MatsP_17.11a vaiÓyächÆdrà अनुवर्तन्ते MatsP_142.52c वैश्यानां प्रवराः सदा MatsP_145.116b वैश्यायामदधाच्छौरिः MatsP_46.20c वैश्यास्तान्भावयन्ति च MatsP_15.21b वैश्याः शूद्रकुलानि च MatsP_114.42d वैश्याः शूद्राश्च बहवः MatsP_13.62c वैश्यैः सार्धं तु क्षत्रियाः MatsP_144.38d वैश्वदेवं ततः कुर्यान् MatsP_16.55a वैश्वदेवं प्रकुर्वीत MatsP_17.61c वैश्वदेवं प्रति न्यसेत् MatsP_17.16b वैश्वरूपं प्रधानस्य MatsP_128.84a वैश्वानरपथाद्बहिः MatsP_124.80b वैश्वानरपथाद्बहिः MatsP_124.97d वैश्वानरपदं याति MatsP_101.82c वैश्वानरव्रतं नाम MatsP_101.57e वैश्वानरसुते हि ते MatsP_6.22d वैश्वानरं दक्षिणतो MatsP_124.52c वैश्वानरार्कद्युतिमप्रमेयम् MatsP_37.8b वैश्वानरो हव्यवाहो MatsP_51.8c वैष्णवं पुरमाप्नोति MatsP_82.27c वैष्णवं यात्यसौ पदम् MatsP_53.46d वैष्णवं रौद्रमैन्दवम् MatsP_93.102b वैष्णवानि तु सामानि MatsP_69.44c वैष्णवाय कुटुम्बिने MatsP_71.15b वैष्णवी विष्णुदेवता MatsP_102.4b वैष्णवो वाथ शैवो वा MatsP_99.20e वैष्णवो वा भवेत्कथम् MatsP_72.3d वैहायसीं कामगमां MatsP_161.39c वोढुः पञ्चशिखस्तथा MatsP_102.18b वोत्तरे सो ऽग्निरुच्यते MatsP_51.20d वो भवामि ततस्त्वलम् MatsP_24.40b वो हरिष्यन्ति दस्यवः MatsP_70.7d व्यक्तदोषाकराश्रयः MatsP_155.6d व्यक्तमन्यतमो भावस् MatsP_167.21a व्यक्तमव्यक्तयोगं माम् MatsP_167.64a व्यक्तं देवा जन्मनः शाश्वतस्य MatsP_154.9c व्यक्तं पृथिव्याम् अनुसंचरन्ति MatsP_39.7b व्यक्तं मम महामुने MatsP_154.200d व्यक्तं मेरौ यज्जनायुस्तवाभूद् MatsP_154.9a व्यक्तं वेदितुमर्हति MatsP_166.20d व्यक्तं हतो धृतो वापि MatsP_25.35a व्यक्तं हतो मृतो वापि MatsP_25.41a व्यक्ताहंकारफेनिलम् MatsP_172.30d व्यक्तिं नीत्वा त्वं वपुः स्वं महिम्ना MatsP_154.8a व्यग्रपुरन्ध्रिजनं जययुक्तं MatsP_154.470c व्यग्रा तु पृथिवी देवी MatsP_154.487a व्यग्रा दूतीमुखोद्गतम् MatsP_120.24b व्यग्राश्चाज्ञानुवर्तिनः MatsP_154.432d व्यचरन्त यथासुखम् MatsP_163.34d व्यजनं चामरे शुभ्रे MatsP_58.13c व्यजनेषु च मारुतः MatsP_148.30b व्यजृम्भत जगद्दग्धुं MatsP_154.250a व्यजृम्भत तथा लोके MatsP_154.583a व्यजृम्भत सुखोदर्के MatsP_154.91a व्यञ्जयन्नेतदखिलं MatsP_2.27a व्यतिक्रममजानन्ती MatsP_27.6c व्यतिक्रमात्पितॄणां त्वं MatsP_14.14a व्यतीतं कीर्तितं त्वया MatsP_50.68d व्यतीतानागतानि स्युर् MatsP_145.1c व्यतीतान्पुरुषान्सप्त MatsP_108.10a व्यतीपाते ऽथवा पुनः MatsP_82.25b व्यतीपाते दिनक्षये MatsP_83.7d व्यतीपाते स्थिते सूर्ये MatsP_141.35a व्यथिता दानवाः सर्वे MatsP_150.136c व्यदधादशरीर इतो ऽपि वृथा MatsP_154.36d व्यदारयन्भूमिमपि प्रचण्डाः MatsP_152.35d व्यदृश्यन्त मृतानि तु MatsP_150.175d व्यधमत्तस्य सैन्यानि MatsP_150.63a व्यधमत्सायकैः शितैः MatsP_153.81d व्यपगच्छतु वो देवा MatsP_133.14a व्यपोहति स्वतेजसा MatsP_126.30b व्यपोहन्ति क्वचित्क्वचित् MatsP_126.31b व्यबुध्यताहिपर्यङ्के MatsP_150.211a व्यभवज्जातवेदसम् MatsP_154.250d व्यभिचारेण भामिनी MatsP_14.6d व्यमृजन्त नभोगताः MatsP_163.17b व्यराजन्त समन्ततः MatsP_161.67b व्यर्थीकृतां तु तां दृष्ट्वा MatsP_150.79a व्यर्थीकृत्य तु तान्सर्वान् MatsP_150.74a व्यवर्धत महाभुजः MatsP_153.9d व्यवर्धत समीरणः MatsP_168.5d व्यवसायद्वितीयस्तु MatsP_115.18a व्यवस्यत सती तदा MatsP_157.6d व्यवस्वेत महाबलः MatsP_147.4b व्यशीर्यत ततः काये MatsP_153.199a व्यशीर्यत विकीर्णार्चिः MatsP_153.201a व्यशीर्यत समन्ततः MatsP_153.96d व्यसनस्य क्व यन्त्रणा MatsP_154.342b व्यसर्जयत् स्वकान्येव MatsP_158.29c व्यसुभिः सुनिबद्धाङ्गैः MatsP_138.16a व्यसूयत गुहारणिम् MatsP_154.96d व्यसृजत्कारणान्तरे MatsP_146.8d व्यस्फारयत धूर्जटिः MatsP_154.248b व्यस्यते द्वापरादिषु MatsP_144.11b व्यस्यते द्वापरेष्विह MatsP_144.10d व्यस्यन्ते द्वापरे च ते MatsP_142.48d व्यंसः कल्पश्च राजेन्द्र MatsP_6.26c व्याकुलतां नगरं गिरिभर्तुः MatsP_154.470b व्याकुलत्वात्तथा क्रमात् MatsP_142.39d व्याकुलास्ताः परावृत्तास् MatsP_144.68a व्याकुलो द्वापरेष्वर्थः MatsP_144.17a व्याकुलो ऽपि स्वयं दैत्यः MatsP_153.86a व्याकृतायामृताय च MatsP_47.162b व्याख्यातः कुकुरोद्भवः MatsP_44.76d व्याख्यातः शाल्मलान्तानां MatsP_122.103c व्याख्याता वै मुनिप्रश्ने MatsP_53.25c व्याख्यातो वृष्णिवंशजः MatsP_45.24d व्याघ्रवांश्चैव कम्पितः MatsP_163.90d vyÃghrav­ndairapŬitam MatsP_116.20d व्याघ्रश्चैव तु तावुभौ MatsP_126.12b व्याघ्रः क्षुद्रमृगं यथा MatsP_146.47d व्याघ्राणां हेममालिनाम् MatsP_148.48d व्याघ्रान्केसरिणः सिंहान् MatsP_118.53c व्याघ्रान्दण्डेन कोपनः MatsP_150.41b व्याघ्रेण निहता धेनुर् MatsP_20.10c व्याघ्रेभवदनाः केचित् MatsP_154.531a व्याघ्रैरर्धैर् विकृष्यते MatsP_150.41d व्यात्तास्या गतचेतसः MatsP_150.173d व्यादितास्य इवान्तकः MatsP_162.17d व्यादितास्या भयावहाः MatsP_163.3b व्यादितास्यो ललज्जिह्वः MatsP_157.6a व्याधयः सुमहाबलाः MatsP_171.59d व्याधा दाशपुरे ऽभवन् MatsP_20.12b व्याधानां क्रूरकर्मिणाम् MatsP_20.13d व्याधितो यदि वा दीनो MatsP_105.3a व्याधिभिर्नारकैर्घोरैर् MatsP_49.67a व्यापकाः सर्वतो दिशम् MatsP_5.20b व्यापादय महासुरान् MatsP_135.10d व्यापारं प्राप्तवान्स्वतः MatsP_47.40b व्यापिने दीक्षिताय च MatsP_47.139b व्यापृताय विशिष्टाय MatsP_47.143c व्याप्तं लोकं चराचरम् MatsP_151.25b व्याप्ताय च महाय च MatsP_47.152b व्याप्यासौ समुपस्थितः MatsP_1.25b व्यामप्रमाणैरुपलैस् MatsP_153.93c व्यामेन सूच्छ्रयो यस्य MatsP_142.62c व्यामो न्यग्रोध उच्यते MatsP_142.62b व्यायतं किष्कुसाहस्रं MatsP_173.16a व्यायामं च विवर्जयेत् MatsP_7.40d व्यालभोगाङ्गसंनद्धा MatsP_153.16c व्यालाः केशाः श्रोत्ररन्ध्रा दिशस्ते MatsP_154.10a व्यालेभ्यो ऽनेकजिह्वत्वं MatsP_155.22a व्यावर्तयति नो बलात् MatsP_47.67b व्यावृत्तवदने ऽगाधे MatsP_150.131a व्यावृत्ताय वरिष्ठाय MatsP_47.146c व्यासपुत्रो यदा शुकः MatsP_15.8b व्यासरूपमहं कृत्वा MatsP_53.9a व्यासश्रुतिनिदर्शनात् MatsP_171.71f व्यासं कथमहं पृच्छे MatsP_103.11a व्यासेनाक्लिष्टकर्मणा MatsP_50.72b व्यासेनाद्भुतकर्मणा MatsP_53.58b व्याहृतं सद्भिरत्यर्थम् MatsP_175.45c व्याहृतीभिस्तथाज्येन MatsP_68.19a व्युत्थिता ऋषयस्तथा MatsP_143.11b व्युष्टिर्यावत्प्रभा सौरी MatsP_124.80c व्युष्टिश्चापि अहः स्मृतम् MatsP_124.85d व्यूहितुं दानवव्यूहं MatsP_173.18c व्योमकेशात्मरूपाय MatsP_95.14a व्योमस्तस्य च वै स्मृतः MatsP_44.40d व्योम्नि चोत्प्लुत्य सहसा MatsP_135.42a व्योम्नि देवगृहा इति MatsP_127.15f व्रज जलधेस्तु यतः पुराणि तस्थुः MatsP_137.33b व्रजति रथवरो ऽतिभास्वरो ह्य् MatsP_133.70c व्रजति सपक्ष इवाद्रिरम्बरे MatsP_133.68d व्रजति स्म सुखं कालः MatsP_131.11c व्रजन्ति ते ऽश्वा जवनाः MatsP_133.59c व्रजन्तीं स्नेहवर्जिताम् MatsP_155.27b व्रजशाखानिरन्तरैः MatsP_117.19b व्रणाननैर् अङ्गरसं स्रवद्भिः MatsP_138.22a व्रणैरजस्रं क्षतजं वमन्तः MatsP_138.33a व्रतचर्यानुकूलाभिर् MatsP_47.120e व्रतमस्ति मुनिश्रेष्ठ MatsP_96.22e व्रतमिन्द्रासुरमानवेषु गुह्यम् MatsP_81.2d व्रतमुक्तं तपस्विनाम् MatsP_175.44d व्रतमेतत्समाचर MatsP_72.43d व्रतमेतत्समाचरेत् MatsP_60.44f व्रतषष्टिम् अनुत्तमाम् MatsP_101.84b व्रतषष्ठीमनुत्तमाम् MatsP_101.1b व्रतस्थे नियमोपेते MatsP_26.4c व्रतस्य तव दर्शनात् MatsP_72.21d व्रतं करिष्यन्ति च देवयानैः MatsP_70.64d व्रतं चरति दारुणम् MatsP_47.114d व्रतं चराम्यहं देव MatsP_47.83e व्रतं च व्रतकालं च MatsP_25.26a व्रतं त्वं चर भार्गव MatsP_47.82b व्रतं दानं तपस्तीर्थं MatsP_110.19a व्रतं नारायणात्मकम् MatsP_54.7b व्रतं वेदविदो विदुः MatsP_96.21d व्रतं वैनायकं नाम MatsP_101.61c व्रतं समाचक्ष्व तदिन्दुमौले MatsP_57.1d व्रतं सौभाग्यफलदम् MatsP_7.6c व्रताद्भक्तिः शिवे ऽस्तु मे MatsP_96.14d व्रतानामधिकं यतः MatsP_69.16d व्रतानामुत्तमं यस्माद् MatsP_82.24a व्रतान्ते करकं पूर्णम् MatsP_63.18a व्रतान्ते कलशं दद्यात् MatsP_75.9a व्रतान्ते मणिकं दद्याद् MatsP_101.31c व्रतान्ते विप्रमिथुनं MatsP_76.9a व्रतान्ते विप्रमिथुनं MatsP_101.24a व्रतान्ते शयनं दद्यात् MatsP_60.41c व्रतान्ते शयनं दद्यात् MatsP_62.31c व्रतान्ते शयनं दद्यात् MatsP_78.8a व्रतान्ते शयनं दद्याद् MatsP_57.18c व्रतान्ते शयनं दद्याद् MatsP_81.24c व्रतिनी च दृढव्रता MatsP_45.21b व्रतिने युञ्जमानाय MatsP_47.148c व्रतेन मधुसूदन MatsP_66.1b व्रतैरपि सुदुष्करैः MatsP_175.36b व्रतोपवाससंयुक्तान् MatsP_54.1c व्रतोपवासास्त्यज्यन्ते MatsP_165.13c व्रतोपवासैर् विधिवच्- MatsP_52.20a व्रियताम् ईप्सितं यच्च MatsP_129.15a शकलो मार्जिताननः MatsP_154.551b शका द्रुह्याः पुलिन्दाश्च MatsP_114.41c शकुनाविव पीवरौ MatsP_170.22d शकुनिभ्यः प्रयच्छति MatsP_107.17b शकुनिस्तस्य चात्मजः MatsP_44.42b शकुन्तलायां भरतो MatsP_49.11c शक्तस्तुलयितुं भुजैः MatsP_150.141d शक्तः सम्पूजयेद्द्विजान् MatsP_56.5b शक्तिचित्रबलोदग्रं MatsP_172.25a शक्तितस्त्रिपलादूर्ध्वं MatsP_101.47c शक्तितस् त्रीणि चैकं वा MatsP_81.21a शक्तितः कपिलां दद्यात् MatsP_68.35a शक्तितः पूजयेद्भक्त्या MatsP_74.12c शक्तिभिर्भिन्नहृदया MatsP_136.37a शक्तिभिः पट्टिशैः शूलैर् MatsP_149.8a शक्तिर् नासीच्छुचिस्मिते MatsP_32.7d शक्तिशूलगदाधरः MatsP_94.3b शक्तिशूलः षडाननः MatsP_158.49d शक्तिश्चेच्छयनं दद्यात् MatsP_96.18c शक्तिसेनश्च ताव् उभौ MatsP_45.3d शक्तिहस्तो व्यवस्थितः MatsP_148.83b शक्तिं चिक्षेप दुर्धर्षां MatsP_153.207a शक्तिं जग्राह तीक्ष्णाग्रां MatsP_150.231c शक्तिं जग्राह दुर्धर्षां MatsP_150.79c शक्तिं प्रज्वलितां घोरां MatsP_163.12c शक्तिं शोणितभूषिताम् MatsP_140.35b शक्तिः सर्वशरीरिणाम् MatsP_13.52d शक्तेनोपेक्षितो नीचो MatsP_153.4c शक्तो ऽपि देवराजस्य MatsP_147.3c शक्तो ऽपि न जहार सः MatsP_45.5d शक्तो हन्तुं किमात्मानं MatsP_140.22c शक्तो ऽहं दयिता हि मे MatsP_29.10d शक्त्या च कपिलां दद्याद् MatsP_78.5c शक्त्या च गरुडं वीरो MatsP_152.18c शक्त्या च महिषो दैत्यः MatsP_151.21a शक्त्या च शक्त्या च मयूरकेतुः MatsP_135.76d शक्त्या चानन्ययास्मासु MatsP_48.81a शक्त्यान्नपानदानात्तु MatsP_48.51c शक्त्या युक्ता महर्षयः MatsP_143.17b शक्यं हन्तुं शरेण तु MatsP_132.14b शक्यः प्राप्तुं नरेश्वर MatsP_112.14b शक्या हन्तुं हि नान्यतः MatsP_153.11b शक्यो द्रष्टुं त्वया द्विजः MatsP_25.16d शक्रकुञ्जर आहवे MatsP_153.62d शक्रजेतारमूर्जितम् MatsP_146.39b शक्रतीर्थं तथैव च MatsP_22.72d शक्रतुल्यपराक्रमः MatsP_46.9d शक्रप्रणीतां तां पूजां MatsP_154.114c शक्रलोकं जयाम्यहम् MatsP_23.18b शक्रलोके महीयते MatsP_67.25d शक्रलोके वसेन्नित्यम् MatsP_101.69c शक्रलोके स गन्धर्वैः MatsP_64.27c शक्रविष्णू इवापरौ MatsP_32.9d शक्रश्चारुभुजस्तदा MatsP_153.117d शक्रस्त्रिदशवर्धनः MatsP_176.1b शक्रस्त्वामाह देवेशो MatsP_159.25a शक्रं जगाम भगवान् MatsP_154.119c शक्रं विव्याध दशभिर् MatsP_153.78a शक्रं विव्याध दानवः MatsP_153.177b शक्रं vi«ïurabhëata MatsP_47.97b शक्रः प्रोवाच शृण्वन्तु MatsP_154.312a शक्रः प्रोवाच सादरम् MatsP_154.208f शक्रः सुरगणैः सह MatsP_121.29b शक्राच्च लब्धो हि वरो मयैष MatsP_41.7c शक्राय च घृतौदनम् MatsP_93.20b शक्रार्कविष्णुप्रतिमप्रभावम् MatsP_37.9b शक्रेण पक्षाश्छिन्ना वै MatsP_125.12a शक्रेण माधवानङ्गाव् MatsP_61.22c शक्रेण स्वार्थसिद्धये MatsP_154.211b शक्रेणाद्रिरिवाहतः MatsP_135.56d शक्रेभगण्डसलिलैर् MatsP_116.16a शक्रो गजाजिनं तस्य MatsP_154.439a शक्रो ऽथ क्रोधसंरम्भान् MatsP_153.82c शक्रो दैत्यबलं घोरं MatsP_175.12c शक्रो दैन्यं समापन्नः MatsP_153.121c शक्रो न सोढुं बलहापि शक्तः MatsP_37.11d शक्रो ऽपि दानवेन्द्राय MatsP_153.79a शक्रो राजा च नाहुषः MatsP_27.37b शक्रो लब्धसमाश्रयः MatsP_159.23d शङ्कितो देवमायया MatsP_167.34d शङ्कुकर्णो महेश्वरम् MatsP_136.51b शङ्कुरोमा च बहुलो MatsP_6.41a शङ्खचक्रगदाधरम् MatsP_152.9d शङ्खचक्रगदाधरम् MatsP_172.25b शङ्खचक्रधराय च MatsP_70.39d शङ्खचक्रे सकटके MatsP_64.13a शङ्खपद्मे च हस्तयोः MatsP_142.72b शङ्खपाद्राजसस्तथा MatsP_143.38d शङ्खपालमहाशङ्ख- MatsP_6.40c शङ्खपालश्च पन्नगः MatsP_126.10d शङ्खभेरीरवेण च MatsP_149.2b शङ्खमुक्ताङ्गदधरो MatsP_174.12c शङ्खशब्दश्च भैरवः MatsP_138.46d शङ्खं दद्यात्तथेन्दवे MatsP_93.60b ÓaÇkhìambaranirgho«ai÷ MatsP_138.3c शङ्खानां च महीपते MatsP_119.11d शङ्खिने चक्रिणे तद्वद् MatsP_69.23c शङ्खैरावतकम्बलाः MatsP_6.39b शङ्खोद्धारं तथैव च MatsP_22.68d शङ्खोद्धारे ध्वनिर्नाम MatsP_13.47c शङ्गवेराजमोदाभिः MatsP_118.37a शङ्गः प्रवहणः शिवः MatsP_9.14b शची चैव पुलोमजा MatsP_6.21b शण्डामर्कपरित्यक्ता MatsP_47.231a शण्डामर्कान्तरे स्मृताः MatsP_47.41d शण्डामर्कौ तु ताव् उभौ MatsP_47.228d शण्डामर्कौ तु दैवतैः MatsP_47.54b शण्डामर्कौ सुरास्तथा MatsP_47.230b शतकोटिप्रविस्तरम् MatsP_3.3d शतकोटिप्रविस्तरम् MatsP_53.4d शतकोटिप्रविस्तरम् MatsP_53.59d शतकोटिप्रविस्तरम् MatsP_53.71d शतकोटिफलाधिकम् MatsP_22.28d शतक्रतुमथाब्रुवन् MatsP_27.2b शतक्रतुरदीनात्मा MatsP_153.75a शतक्रतुस्तु वज्रेण MatsP_153.60c शतक्रतोरमरनिकायपालिता MatsP_153.28a शतगामी च विश्रुतौ MatsP_6.36b शतघ्नीभिश्च दीप्ताभिर् MatsP_162.32c शतजिर्नाम पार्थिवः MatsP_43.7d शतजेरपि दायादास् MatsP_43.8a शतद्रुश्चन्द्रभागा च MatsP_114.21a शतद्रुं सरयूं तथा MatsP_51.14b शतधनुषा कृतवीर्यसूनुना च MatsP_60.49b शतधन्वा च मध्यमः MatsP_44.81d शतधा खण्डतां गतम् MatsP_153.201b शतधा च महान्पुनः MatsP_114.75d शतधा मतिभेदमिवाल्पमनाः MatsP_154.38b शतधामा सुधाज्योती MatsP_51.21c शतधारैश्च मुद्गरैः MatsP_173.29d शतपत्त्रैः सुगन्धिभिः MatsP_161.52b शतपत्त्र्या तथोत्पलैः MatsP_95.25b शतमध्यर्धमायताम् MatsP_161.39b शतमष्टोत्तरं भवेत् MatsP_99.21b शतमष्टोत्तरं सदा MatsP_94.9d शतमुत्तमधार्मिकः MatsP_44.23d शतमेकं तु विश्रुताः MatsP_45.19d शतमेकेन शीर्णेन MatsP_154.308c शतमेतदुदाहृतम् MatsP_13.53d शतयोजनके ऽन्तरे MatsP_130.10d शतयोजनमन्तरम् MatsP_130.10b शतयोजनविष्कम्भैर् MatsP_129.34e शतयोजनसाहस्रो MatsP_125.39a शतरुद्रा शताह्वा च MatsP_22.34a शतरूपा च सा ख्याता MatsP_3.31c शतरूपाम् अनिन्दिताम् MatsP_3.43b शतरूपा शतेन्द्रिया MatsP_4.24d शतवर्षसहस्राणि MatsP_107.15c शतशश्चैव पादपैः MatsP_174.34b शतशो ऽथ सहस्रशः MatsP_114.34b शतशो ऽथ सहस्रशः MatsP_121.60b शतशो ऽथ सहस्रशः MatsP_122.74d शतशो ऽथ सहस्रशः MatsP_130.13d शतशो ऽथ सहस्रशः MatsP_144.53b शतशो ऽथ सहस्रशः MatsP_153.90b शतशो ऽथ सहस्रशः MatsP_161.78b शतशो ऽप्सरसां गणाः MatsP_174.8d शतशो वृद्धिमायातु MatsP_24.21a शतसङ्ख्यैस् तापनीयैः MatsP_121.21a शतहस्तायतैः कृष्णैस् MatsP_148.52c शतं द्वीपस्य विस्तरः MatsP_113.8b शतं वर्षसहस्राणां MatsP_107.18a शतं वर्षाणि दुश्चरम् MatsP_50.17d शतं शतसहस्राणां MatsP_47.20c शतं शतं समानां तु MatsP_148.11c शताङ्गो भूगतो ऽभवत् MatsP_136.54b शतानन्दमृषिश्रेष्ठं MatsP_50.8c शतानन्दः काश्यपश्च MatsP_9.32c शतानाम् अभवच्छतम् MatsP_44.19d शतानि त्रीणि चान्यानि MatsP_124.61c शतानि त्रीणि मासानां MatsP_142.7c शतानि दश पञ्च च MatsP_113.66d शतानि नियुतानि च MatsP_109.1d शतानि निहनिष्यति MatsP_129.33b शतानि पञ्च चत्वारि MatsP_128.67a शतानीकस्य वीर्यवान् MatsP_50.66b शतानीकेन शौनकः MatsP_25.3b शतानीको निशम्य तु MatsP_43.1b शतान्यपि च योषिताम् MatsP_70.27b शतान्युषित्वा पदमेति शम्भोः MatsP_95.35d शतायुः पुरुषो यस्तु MatsP_154.365a शतार्धकोटिविस्तारा MatsP_124.12c शतार्धमङ्गुलानां तु ह्य् MatsP_145.14a शतेन शीघ्रवेगाणां MatsP_148.48c शतेनापि च सिंहानां MatsP_148.49c शतैः पञ्चभिरत्युग्रैः MatsP_150.3a शत्रवश्चापराजिताः MatsP_92.18d शत्रुकालप्रदां गदाम् MatsP_174.38d शत्रुघ्नो वारिमेजयः MatsP_45.29d शत्रुजिच्च प्रतापवान् MatsP_12.35d शत्रुभिश्चापराजितः MatsP_85.9d शत्रुभूतं हि वृष्णिषु MatsP_45.10f शत्रुं प्रति विभावसो MatsP_61.15f शत्रूणां भारमावहेत् MatsP_146.51b शत्रून् दहन्तस्तु भुवो ऽभिरक्षाम् MatsP_8.11d शत्रून्हनिष्यामि गतज्वराः स्थ MatsP_159.18f शनिस्तपोबलादाप MatsP_11.38e शनैरावर्त्यमानस्तु MatsP_29.2c शनैर्गिरिसुतायुतः MatsP_154.586d शनैर्वक्त्राद्विनिःसृतः MatsP_167.17b शनैर्वाचं जठरे व्याजहार MatsP_25.49b शनैश्चरन्प्रभुरपि हंससंज्ञितो MatsP_167.67e शनैश्चरस्तथा चात्र MatsP_133.21a शनैश्चरस्य तु यमं MatsP_93.14c शनैश्चरं पुनश्चापि MatsP_128.32a शनैश्चराङ्गारकवृद्धतेजाः MatsP_23.40b शनैश्चरात्तथा चोर्ध्वं MatsP_128.74a शनैश्चराय कृसराम् MatsP_93.20c शनैश्चरायेति पुनः MatsP_93.36c शनैश्चरो लोहिताङ्गो MatsP_163.39c शनैश्चरो विरूपश्च MatsP_128.49a शनैश्चरो ऽविशत्स्थानम् MatsP_128.42a शनैः प्रावेशयच्छुभाम् MatsP_154.514d शनैः फुल्लाननाम्बुजः MatsP_154.124b शनैः संतपते त्रिभिः MatsP_128.24b शनैः स्वयंभूः शयनं सृजत्तदा MatsP_169.18c शपेयुः प्रपितामह MatsP_161.12b शप्तः किल महर्षिणा MatsP_50.58d ÓaptÃæstÃnasuräj¤Ãtvà MatsP_47.203a शप्तुं नार्हो ऽस्मि कल्याणि MatsP_26.19c शफरी जलसंयुता MatsP_1.17d शबला नाम ते विप्राः MatsP_5.9a शब्दमृत्युः पुरा तस्मिन् MatsP_122.13c शब्दलभ्याम्बुविषमं MatsP_117.20c शब्दश्च संबाधति कोकिलानाम् MatsP_139.34d शब्दस्पर्शगुणो ऽभवत् MatsP_3.24b शब्दं प्रति तदोद्भूतो MatsP_168.5a शब्दं महान्तं जनयन्समुद्रे MatsP_140.73d शब्दं श्रुत्वा तु गोविन्दः MatsP_45.12c शब्दः श्रोत्रं च खान्येव MatsP_166.8c शब्दः स्पर्शश् च रूपं च MatsP_3.20a शब्दादेर् दोषदर्शनात् MatsP_124.109b शब्दो बभूवामरदानवानां MatsP_138.32c शब्दो ह्येष क्रियात्मकः MatsP_145.25b शमनं पावकार्चिषाम् MatsP_153.102d शमय त्वासुरीं मायां MatsP_176.10c शमयामास पावकम् MatsP_163.26d शमिपुत्रः प्रतिक्षत्रः MatsP_44.80a शमीकपुत्राश् चत्वारो MatsP_46.27c शमीकस्तु वनं ययौ MatsP_46.28b शमी च देवशर्मा च MatsP_44.79c शम्भुं पौषे ऽभिपूजयेत् MatsP_56.2b शम्भुः सोमार्धशेखरः MatsP_11.45b शम्भोर्यत्परमं पदम् MatsP_64.23d शम्भोः सूर्यानलेन्दवः MatsP_154.441b शयनस्थानि पूज्यानि MatsP_81.21c शयनं ब्रह्मणस्तदा MatsP_133.62d शयनं या समाचरेत् MatsP_57.27b शयनं शशिसंघात- MatsP_154.584c शयनानि सवस्त्राणि MatsP_93.108a शयने वार्षपर्वणी MatsP_31.15d शयानं मधुसूदनम् MatsP_170.6d शय्यागन्धादिकं दद्यात् MatsP_7.24c शय्यागवादि तत्सर्वं MatsP_55.28c शय्या च पुष्पप्रकरैः MatsP_100.21e शय्याद्वयप्रदानेन MatsP_70.22c शय्या ममाप्यशून्यास्तु MatsP_54.26c शय्या ममाप्यशून्यास्तु MatsP_71.9c शय्या ममाप्यशून्यास्तु MatsP_93.74c शय्यासनादिकं सर्वं MatsP_70.55c शय्या सलवणाचला MatsP_100.26d शय्यां च दद्यान्मन्त्रेण MatsP_54.24c शय्यां च शक्तितो दद्यात् MatsP_72.38c शय्यां चोपस्करान्विताम् MatsP_100.19b शय्यां तथोपस्करभाजनादि- MatsP_54.22c शय्यां त्वं शयनं गतः MatsP_71.9b शय्यां दद्यात् सकुम्भकाम् MatsP_95.28d शय्यां दद्यादनङ्गाय MatsP_7.23a शय्यां दद्याद्द्विजातेश्च MatsP_69.54c शय्यां दद्याद्विलक्षणाम् MatsP_18.12d शय्यां दद्याद्विलक्षणाम् MatsP_70.47d शय्यां दद्याद्विलक्षणाम् MatsP_71.12d शय्यां दद्यान्मुनिश्रेष्ठ MatsP_99.15e शय्यां विलक्षणां कृत्वा MatsP_55.22a शय्यां संत्यज्य गच्छति MatsP_57.23b शय्यां सोपस्करां दद्यात् MatsP_75.9c शरकण्टकिताङ्गो वै MatsP_140.32a शरगुल्मैस्तथैव च MatsP_118.32d शरणगो ऽस्मि नतो ऽस्मि नमो ऽस्तु ते MatsP_158.19*d शरणमुपजगाम देवदेवं MatsP_134.32c शरणं कमलोद्भवम् MatsP_154.6b शरणं काव्यमातरम् MatsP_47.89d शरणं काव्यमातरम् MatsP_47.91b शरणं नैव जानीमः MatsP_129.18a शरणं नो भविष्यति MatsP_137.21d शरणं पाकशासनम् MatsP_150.133d शरणं वरुणालयः MatsP_61.9b शरणागतरक्षार्थं MatsP_49.63c शरणागतसंत्यागी MatsP_154.44c शरण्यं गणनायकम् MatsP_154.383d शरण्यं शरणं गताः MatsP_172.42b शरण्यं शरणं विष्णुम् MatsP_161.29a शरण्यः शाश्वतः शास्ता MatsP_154.178e शरतेजःपरीतानि MatsP_140.54a शरत्काले स्थितं यत्स्यात् MatsP_58.53c शरदम्बरनिर्मलम् MatsP_150.122d शरदम्बरनीलाब्ज- MatsP_150.212a शरदीवामलं सरः MatsP_150.115d शरदीवामलं सरः MatsP_153.42b शरद्वतस्तु दायादम् MatsP_50.8a शरद्वसन्तयोर्मध्यं MatsP_124.93a शरभा इव रोषिताः MatsP_135.44d शरभानष्टपादांश्च MatsP_135.66a शरभूता दिवीन्द्राणां MatsP_174.33c शरवर्षैर्मुसलैश्च वज्रमिश्रैः MatsP_137.34d शरवर्षैस्तदा गणाः MatsP_135.64b शरवा विमला तथा MatsP_114.31d शरवृष्टिं धनाधिपः MatsP_150.79b शरव्ययं प्राप्य पुरे ऽसुराणां MatsP_139.44c शरस्तम्बे व्यजायत MatsP_5.26b शरहस्तो रथं पाति MatsP_133.62c शराग्निपातात् समभिद्रुतानां MatsP_140.69a ÓarächakrabhujeritÃn MatsP_153.79d शराणां यममर्दयत् MatsP_150.3b शराणां सृज्यमानानाम् MatsP_136.36a शरानग्निकल्पान्ववर्षामराणां MatsP_153.183a शराभ्यां जघानांसमूले सलीलं MatsP_153.184c शराभ्यां संयुतां शैलो MatsP_154.275c शराशीविषधारिणम् MatsP_172.24d शरासनानि वज्राणि MatsP_140.6c शरांश्चाशीविषाकारांस् MatsP_151.10c शरांश्चाशीविषाकारांस् MatsP_153.77c शरांश्चाशीविषोपमान् MatsP_150.195b शरांश्चाशीविषोपमान् MatsP_152.26d शरीरदेहादिसमुच्छ्रयं च MatsP_39.13a शरीरनिर्वृतिं दृष्ट्वा MatsP_165.20c शरीरममरद्विषः MatsP_153.45b शरीरमिव व्याधयः MatsP_138.3b शरीरमिव संहतैः MatsP_131.3d शरीरम् इह मानवे MatsP_3.28d शरीरयोगाज् जीवो ऽपि MatsP_3.22c शरीरलक्षणानां तु MatsP_154.143a शरीरलक्षणाश्चान्ये MatsP_154.172c शरीरसद्मक्षपणं सुघोरं MatsP_138.31c शरीरस्थैरमानुषैः MatsP_142.69d शरीरस्यास्तु वर्तनम् MatsP_146.73d शरीरस्यास्य संभोगैश् MatsP_154.329c शरीरं च तदद्भुतम् MatsP_119.44f शरीरं तेन संस्मृतम् MatsP_3.22b शरीरं परिरक्षिष्ये MatsP_154.285c शरीरं विविशुर्हरेः MatsP_151.9b शरीरं शौर्यशालिनः MatsP_153.200d शरीराणि यथामयाः MatsP_131.18d शरीरार्धात्ततो भार्यां MatsP_171.21c शरीरावयवाश्रयः MatsP_154.186b शरीरां सर्वसिद्धये MatsP_80.3f शरीरी गद्यते बुधैः MatsP_3.22d शरीरे च महत्सुखम् MatsP_119.24d शरीरे त्वं विराजसे MatsP_154.20b शरीरे दोषसंग्रहम् MatsP_154.160b शरीरे भास्करायुतम् MatsP_150.148d शरीरे मम तन्वङ्गि MatsP_155.1a शरीरे मातुरंशेन MatsP_10.8a शरीरे शरवृष्टिभिः MatsP_163.5b शरीरे संविधीयते MatsP_154.187d शरीरे स्वे कुरु प्रभो MatsP_70.53d शरेण भित्त्वा स हि तारकासुतं MatsP_135.79c शरेणैकेन वासव MatsP_135.12d शरे त्रिपुरमायाति MatsP_140.50c शरैरक्षयैर्दानवेन्द्रं ततक्षुस् MatsP_153.182c शरैरग्निकल्पैर्जलेशस्य कायं MatsP_153.185c शरैरग्निकल्पैश्चकाराशु दैत्यस् MatsP_153.186a शरैरग्निशिखोपमैः MatsP_153.80b शरैर्बहुभिराहवे MatsP_150.61d शरैर्मयूरपत्रैश्च MatsP_160.20c शरैर्यथा कुचरितैः MatsP_153.173a शरैर्वक्षसि दानवः MatsP_150.56d शरैस्त्रिभिस्तस्य भुजं बिभेद MatsP_152.30a शरो ऽर्धचन्द्रप्रतिमो महारणे MatsP_153.152b शरौ च द्वौ महाभागो MatsP_150.155a शर्कराकलशं दद्याद् MatsP_76.9c शर्कराकलशान्वितम् MatsP_77.9d शर्करा तु परा तस्माद् MatsP_77.14a शर्करापात्रसंयुक्तं MatsP_76.6a शर्करापात्रसंयुतम् MatsP_77.4b शर्करापात्रसंयुतम् MatsP_101.5b शर्कराशैलमुत्तमम् MatsP_92.1b शर्करासप्तमी चेयं MatsP_77.15a शर्करासप्तमीं पुण्यां MatsP_74.3a शर्करासप्तमीं वक्ष्ये MatsP_77.1a शर्करासंयुतं दद्याद् MatsP_76.3a शर्करा हव्यकव्ययोः MatsP_77.14d शर्करां करकोपरि MatsP_63.23b शर्म काव्यभयात्पुनः MatsP_47.113d शर्म वा शरणार्थिनः MatsP_129.18b शर्मिष्ठया महाप्राज्ञ MatsP_27.27c शर्मिष्ठया यदुक्तास्मि MatsP_27.31c शर्मिष्ठया सेव्यमानां MatsP_30.7c शर्मिष्ठा चारुहासिनी MatsP_31.11b शर्मिष्ठा जगृहे तदा MatsP_27.6b शर्मिष्ठाजनयत्सुतान् MatsP_24.54b शर्मिष्ठा तस्य भार्याभूद् MatsP_24.52a शर्मिष्ठा पापनिश्चया MatsP_27.13b शर्मिष्ठा प्राक्षिपत्कूपे MatsP_27.12c शर्मिष्ठामभिकामये MatsP_29.17b शर्मिष्ठाम् आसुरायणीम् MatsP_31.3b शर्मिष्ठाम् इदमब्रवीत् MatsP_29.19b शर्मिष्ठामिदमब्रवीत् MatsP_32.18d शर्मिष्ठाम् उपजग्मिवान् MatsP_32.34d शर्मिष्ठा यातिवृत्तास्ति MatsP_32.28c शर्मिष्ठायाश्च तत्कृते MatsP_27.7d शर्मिष्ठायाः सुतं ज्येष्ठं MatsP_33.15c शर्मिष्ठायाः सुतो द्रुह्युस् MatsP_34.17c शर्मिष्ठा वार्षपर्वणी MatsP_27.32d शर्मिष्ठा वार्षपर्वणी MatsP_30.36b शर्मिष्ठा वार्षपर्वणी MatsP_31.6b शर्मिष्ठा वार्षपर्वणी MatsP_31.26b शर्मिष्ठा वार्षपर्वणी MatsP_32.10b शर्मिष्ठा वृषपर्वणः MatsP_30.10d शर्मिष्ठा सुन्दरी चैव MatsP_6.22a शर्मिष्ठां ताश्च योषितः MatsP_30.5d शर्मिष्ठां प्रति भारत MatsP_32.1d शर्मिष्ठां प्राप्य विस्मितः MatsP_31.10d शर्मिष्ठां मातरं चैव MatsP_32.16a शर्मिष्ठां शीघ्रमानय MatsP_29.18b शर्यातिर्मेघजातिश्च MatsP_24.50c शर्यातिश्च महाबलाः MatsP_11.41d शर्वर्यां जाग्रतमिव MatsP_167.24c शर्वस्य पाणिग्रहणम् MatsP_154.484a शर्वस्यापि जटाजूटे MatsP_154.435c शर्वाय पुरहन्तारं MatsP_60.26a शलभा इव पावकम् MatsP_153.8b शल्यैरिव पुरःसरैः MatsP_153.171b शवराशिशिलोच्चयैः MatsP_153.134d शशकूर्मजमांसेन MatsP_17.33c शशच्छायाङ्किततनुं MatsP_174.25c शशबिन्दुरिति ख्यातश् MatsP_44.18c शशबिन्दोस्तु पुत्राणां MatsP_44.19c शशलोमान् सकादम्बान् MatsP_118.54c शशंस मध्ये देवानां MatsP_148.61c शशंसुर्वज्रिणं देवाः MatsP_175.21c शशाक शापं न च दातुम् अस्मै MatsP_23.33a शशाङ्क इव राहुणा MatsP_106.26d शशाङ्कचिह्नाय सदैव तुभ्यम् MatsP_154.265c शशाङ्कपादैरुपशोभितेषु MatsP_139.36a शशाङ्करश्मेः संकाशं MatsP_119.26a शशाप कुसुमायुधम् MatsP_4.11d शशाप च यमं छाया MatsP_11.12a शशाप तद्गृहं चापि MatsP_140.76c शशाप भरतः क्रोधाद् MatsP_24.30c शशाप स मुनिर्नृपम् MatsP_61.33b शशास पृथिवीमिमाम् MatsP_68.38d शशिपुत्रस्तु स स्मृतः MatsP_128.48d शशिमौलिसितज्योत्स्ना MatsP_154.587c शशिवृद्धिक्षये तथा MatsP_123.34b शशिशुभ्रातपत्रेण MatsP_153.73c शशिं कम्बलबर्हिषम् MatsP_44.61d शशी कान्त्येव चापरः MatsP_161.36d शस्तान्येतानि सर्वदा MatsP_81.28f शस्त्रभिन्नाङ्गसंधयः MatsP_150.185b शस्त्रवन्तो ऽन्तकोपमाः MatsP_131.2b शस्त्रवृष्टिं मुमोच ह MatsP_150.72d शस्त्रवृष्टिं ववर्षोग्रां MatsP_150.180c शस्त्रासनमतीन्द्रियम् MatsP_153.129d शस्त्रेणैकश्च वध्यते MatsP_30.25b शस्त्रैरथान्योन्यमशेषसैन्यं MatsP_23.42c शस्त्रैरमर्षान्निर्मुक्तैर् MatsP_150.117a शस्त्रैश्चन्द्रप्रचोदितैः MatsP_150.137d शस्यन्ते स्नानदानयोः MatsP_22.35d शंकरजं स्खलनेन वद त्वम् MatsP_154.474b शंकरसंश्रयणाद् गिरिजायाज्- MatsP_154.478c शंकरस्तमथाकर्ण्य MatsP_154.235c शंकरस्य रहोविधौ MatsP_157.1d शंकरस्य सदा प्रिया MatsP_82.12b शंकरस्य सुरासुरैः MatsP_154.418b शंकरस्यात्मजः शिशुः MatsP_146.7b शंकरस्यापि विबुधा MatsP_154.434c शंकरस्याभवत्पत्नी MatsP_154.60c शंकरस्यास्मि दयिता MatsP_158.6c शंकरस्येन्दुधारिणे MatsP_64.6d शंकरं पूजयेन्निशि MatsP_56.6f शंकरं मार्गशिरसि MatsP_56.2a शंकरं योजय क्षिप्रं MatsP_154.210c शंकरः परमेश्वरः MatsP_154.178f शंकरः पर्वतात्मजाम् MatsP_154.514b शंकरः शंकरः सदा MatsP_96.17d शंकरात्कोपकारणम् MatsP_156.3b शंकराद्यो भविष्यति MatsP_154.49d शंकराय नमस्ते ऽस्तु MatsP_95.19c शंकराय नमो हरम् MatsP_64.4b शंकरायेति शंकरम् MatsP_60.20b शंकरायै तथालकान् MatsP_63.6d शंकरे रहसि स्थिते MatsP_158.8d शंकरो ऽपि विधास्यति MatsP_154.378b शंकरो भगवान्प्रभुः MatsP_154.50d शंकरो वाभवत्ततः MatsP_158.26d शंतनुर्जाह्नवीं नृप MatsP_50.44d शंतनुर्मृगयां गतः MatsP_50.11d शंतनुस्त्वभवद्राजा MatsP_50.42a शंतनोर्दयितं पुत्रं MatsP_50.46a शंतनोस्तु निबोधत MatsP_50.41f शं नो देवीति होमयेत् MatsP_93.36d शं नो देवीत्य् अपः कुर्याद् MatsP_17.15c शं नो देवीत्य् अपः क्षिपेत् MatsP_17.18d शंभुर्नारायणो ऽव्ययः MatsP_171.3b शंभुश्चण्डो ध्रुवस्तथा MatsP_153.19d शंभुं बिभेद दशनैर् MatsP_153.44a शंसन्त इव नागेन्द्रा MatsP_138.8c शंसन्ति च पुराणज्ञाः MatsP_44.22a शाकद्वीपनिवासिनम् MatsP_122.34d शाकद्वीपस्य वक्ष्यामि MatsP_122.1a शाकद्वीपस्य विस्ताराद् MatsP_122.50a शाकद्वीपादिषु ज्ञेयं MatsP_122.41a शाकद्वीपादिषु त्वेषु MatsP_122.5a शाकद्वीपे तु वक्ष्यामि MatsP_122.7c शाकद्वीपे तु वै शाकः MatsP_123.36c शाकद्वीपेन विस्तारः MatsP_122.76a शाकद्वीपे यथा तथा MatsP_122.51d शाकं द्वीपं द्विजोत्तमाः MatsP_122.1d शाकुनेनाथ पञ्च वै MatsP_17.31d शाकैस्तु विविधैस्तथा MatsP_118.29b शाको नाम महावृक्षः MatsP_122.27a शाक्तं शाक्रं च सौम्यं च MatsP_93.132a शाक्रं रौद्रं च सौम्यं च MatsP_58.34a शाखाधर्मस्य वर्धते MatsP_142.58d शाखाभिधाः समाख्याताः MatsP_159.2c शाखाभिः सविशेषतः MatsP_159.2b शाखिनं हरितच्छदम् MatsP_154.305b शातकौम्भमयः श्रीमान् MatsP_123.4a शातकौम्भमयैर्दिव्यैः MatsP_121.20c शातकौम्भः स शृङ्गवान् MatsP_113.17d शान्तमाग्नेयमस्त्रं तत् MatsP_153.105a शान्तमीशानभागे तु MatsP_97.8a शान्तयश्च प्रयुज्यन्तां MatsP_131.34a शान्तये तत्र वक्ष्यामि MatsP_68.5a शान्तसत्त्वसमाकीर्णम् MatsP_154.227a शान्तं तदालोक्य हरिः स्वशस्त्रं MatsP_151.33c शान्तात्मानमकल्मषम् MatsP_50.46b शान्तात्मानः शौचपराः MatsP_15.42a शान्तात्मा सकलगिरीन्द्रसम्प्रदानम् MatsP_92.35d शान्ता शान्तिप्रदायिनी MatsP_102.7d शान्तिकं पौष्टिकं तथा MatsP_58.37b शान्तिकुण्डं विधीयते MatsP_93.91f शान्तिकृच् छान्तमनसस् MatsP_23.4a शान्तिप्रदाता सर्वेषां MatsP_72.15a शान्तिर्भवति वारणम् MatsP_93.81d शान्तिर्मुक्तिश्च भवति MatsP_56.1c शान्तिसूक्तं च सौरं च MatsP_93.134a शान्तिं व्रजत भद्रं वो MatsP_172.44c शान्तो ऽप्यलं नूनमथो सितान्ते MatsP_23.46d शान्तो वै दण्ड एव च MatsP_5.22b शान्त्यर्थं शुक्लसप्तम्याम् MatsP_68.37c शान्त्यर्थं सर्वलोकानां MatsP_58.25c शान्त्यर्थं सर्वलोकानां MatsP_93.91a शापजास्ता निबोधत MatsP_47.240d शापश्चायमभूत्पुरा MatsP_70.22b शापं दातुं व्यवस्थिता MatsP_146.68d शापं वक्ष्यति ताः सर्वा MatsP_70.7c शापः किं तु ब्रवीमि ते MatsP_158.9b शापाच्चोशनसो मुनेः MatsP_24.62b शापादृषिरजायत MatsP_48.42b शापानां मुनितेजसाम् MatsP_129.20b शापान्ते भरतस्याथ MatsP_24.32c शापेन मारयित्वैनम् MatsP_10.6c शापेनाभिहतास्तदा MatsP_47.231d शापेनाहं यतो हतः MatsP_11.15b शापैः शस्त्रादिभिः पुनः MatsP_23.27d शापो ह्यस्याः पुरा दत्तः MatsP_175.73c शामित्रः स विभाव्यते MatsP_51.21b शाम्बो ऽथ मणिवक्त्रश्च MatsP_5.22c शायितं च मया देव MatsP_140.62a शारदेनेव भास्करः MatsP_43.28d शारीरान् अथ वक्ष्यामि MatsP_3.9a शार्ङ्गादीनि महाबलः MatsP_174.39d शालकिर् नारदश्चैव MatsP_47.30c शालग्रामं तथैव च MatsP_22.61b शालग्रामे महादेवी MatsP_13.32c शालङ्कायन एव च MatsP_145.112d शालः पुष्पलताकुलः MatsP_10.27d शालितण्डुलपात्राणि MatsP_89.4a शालितण्डुलसंयुतम् MatsP_95.29b शालिमालाकुलापि च MatsP_154.101d शालिमुद्गेक्षवः स्मृताः MatsP_77.13d शालीक्षुफलसंयुतम् MatsP_57.20f शालेयतण्डुलप्रस्थम् MatsP_55.18c शालेयतण्डुलप्रस्थं MatsP_70.43a शालैस्तालैस्तमालैश्च MatsP_118.3a शालैस्तालैस्तमालैश्च MatsP_163.70c शाल्मलश्चान्तरालकृत् MatsP_122.14b शाल्मलस्य तु विस्ताराद् MatsP_123.2a शाल्मलस्य निबोधत MatsP_122.91d शाल्मलान्तेषु विज्ञेयं MatsP_122.103a शाल्मलिः शाल्मलद्वीपे MatsP_123.38a शाल्मलो द्विगुणो द्वीपः MatsP_122.92a शाल्मल्यः सहरिद्रकाः MatsP_161.57b शाल्मल्यां वैतरण्यां च MatsP_141.70c शाल्वमागधगोनर्दाः MatsP_114.45c शाल्वाश्चैव सजाङ्गलाः MatsP_114.34d शावश्च सपराशरः MatsP_145.95b शावास्यो ऽथ गविष्ठिरः MatsP_145.106d शाश्वतं जगतः प्रभुम् MatsP_154.344d शाश्वती चाक्षपा सदा MatsP_161.45d शास्त्रं प्रमाणं कृत्वा च MatsP_109.9c शास्त्रार्थैः संशयप्राप्तान् MatsP_153.176c शास्त्रालोचनसामर्थ्यम् MatsP_154.156e शास्त्रेषूक्तमसंदिग्धं MatsP_154.157a शास्त्रैरर्था न दृश्यन्ते MatsP_160.7a शिक्षामिव विवेकिभिः MatsP_151.23d शिक्षितैर्मेघभैरवैः MatsP_148.52b शिखण्डिने करालाय MatsP_47.141a शिखण्डिन्यामजीजनत् MatsP_4.45b शिखरस्य न विद्यते MatsP_118.66d शिखाज्वलितकुण्डलः MatsP_161.70d शिखिनं च स्वयंप्रभा MatsP_161.46b शिखिनं बलिनं चैव MatsP_174.43a शितबाणेन वक्षसि MatsP_152.10b शितशूलमुखार्दितः MatsP_153.41d शितैस्तैर्दैत्यसायकान् MatsP_150.196b शिनेर्नप्ता प्रतापवान् MatsP_45.23b शिप्रा ह्यवन्ती कुन्ती च MatsP_114.24c शिबिका च चतुर्थी स्याद् MatsP_122.32a शिबिर् औशीनरो नृपः MatsP_48.18f शिबिर् bëkala एव च MatsP_6.9d शिबिर्विद्वानजायत MatsP_49.37d शिबेस्तु शिबयः पुत्राश् MatsP_48.19a शिबौ स्थितान्यप्रतिमे सुबुद्ध्या MatsP_42.20d शिम्बीधान्यैस्तथा धान्यैः MatsP_118.29***c शिरश्चिच्छेद वै भिया MatsP_47.103f शिरसा तु ततो वन्द्य MatsP_158.10a शिरसा प्रणतश्चाहं MatsP_155.13c शिरः कान्त्यै तथार्चयेत् MatsP_63.7b शिरः शशाङ्काय नमो मुरारेर् MatsP_57.13a शिरः सर्वात्मने नमः MatsP_60.26f शिरः सर्वात्मने नमः MatsP_69.22d शिरः सर्वात्मने नमः MatsP_95.9b शिरः सर्वात्मने ब्रह्मन् MatsP_99.9e शिरांसि केषांचिदपातयच्च MatsP_150.159a शिरांस्युर्व्यां पतन्ति स्म MatsP_136.38c शिरीषैः शिंशपद्रुमैः MatsP_118.3d शिरो ऽभिपूज्यं भरणीषु विष्णोर् MatsP_54.19c शिरोभिर्धरणिं गताः MatsP_154.6d शिरोभिश्च सकुण्डलैः MatsP_149.12d शिरोभिश्च सकुण्डलैः MatsP_153.132d शिलाजालसमन्वितैः MatsP_122.53b शिलाजालसमुद्गतैः MatsP_113.9d शिलाजालसमुद्भवैः MatsP_123.14b शिलाजालैः समाचितः MatsP_121.20d शिलातलगता भर्त्रा MatsP_120.20c शिलाभिरपरे जघ्नुर् MatsP_150.35c शिलाभिः शिखरं वरम् MatsP_118.68d शिला माता भविष्यति MatsP_157.2d शिलामुसलपाणयः MatsP_173.28b शिलाविकटसंकटम् MatsP_117.6d शिलाः क्षीरेण सम्पूर्णा MatsP_118.63c शिलोञ्छवृत्तिमास्थाय MatsP_35.14c शिलोलूखलपर्वतैः MatsP_162.32b शिवकुण्डे शिवानन्दा MatsP_13.37a शिवकेशांस्ततो ऽर्चयेत् MatsP_60.26d शिवदेहार्धधारिणी MatsP_13.59d शिवधर्मौ च käcanau MatsP_96.19d शिवधारं तथैव च MatsP_22.48d शिवनेत्रोद्भवं यस्मात् MatsP_17.23a शिवपौरानिन्द्रमरून् MatsP_121.47a शिवभक्तः पितृपरः MatsP_16.9c शिवभक्तानुपोषितः MatsP_56.5d शिवभक्तेषु सर्वदा MatsP_96.16b शिवमभ्यर्च्य भक्तितः MatsP_60.41b शिवमभ्यर्च्य विधिवत् MatsP_60.27a शिवमस्त्वथ मे पथि MatsP_26.15b शिवमाप च पावकः MatsP_172.50d शिवया च शिवप्रभ MatsP_140.62b शिवरूपस्ततो ऽस्माभिः MatsP_101.3a शिवलिङ्गे जलप्रिया MatsP_13.32d शिवलोकफलप्रदम् MatsP_101.61d शिवलोके च संस्थितिम् MatsP_53.54f शिवलोके महीयते MatsP_56.11f शिवलोके महीयते MatsP_62.36d शिवलोके महीयते MatsP_64.13f शिवलोके वसेत्कल्पं MatsP_101.55c शिवलोके स पूतात्मा MatsP_53.19e शिवलोके स मोदते MatsP_101.3b शिवविष्ण्वर्कपद्मजान् MatsP_96.17b शिवव्रतमिदं स्मृतम् MatsP_101.12d शिवव्रतमिदं स्मृतम् MatsP_101.82d शिवशूलाश्चतुष्पथाः MatsP_47.258b शिवस्य हृदये विष्णुर् MatsP_69.52a शिवस्य हृदये शुद्धे MatsP_154.243c शिवं वेदात्मने तद्वद् MatsP_60.22a शिवं सर्वौषधिं गिरिम् MatsP_121.10d शिवं हैमवृषान्वितम् MatsP_101.4b शिवः सृष्ट्वा गृहं प्रादान् MatsP_140.82a शिवा मनोजवं पुत्रम् MatsP_5.25a शिवाय च पिनाकिनः MatsP_64.5b शिवाय मोक्षदाय च MatsP_47.153b शिवायेति च संकीर्य MatsP_60.18c शिवां रुद्रेश्वरायै च MatsP_60.19c शिवेन पुण्येन मही MatsP_166.15c शिवेन विनिवारितः MatsP_72.13f शिवेयं पावनायैव MatsP_154.193c शिशिरश्च महातेजाः MatsP_145.112c शिशिरांशुं द्विजेश्वरम् MatsP_174.25b शिशुतः सप्तवासरात् MatsP_154.49b शिशुत्वं मावमंस्था मे MatsP_160.7c शिशुमारशरीरस्था MatsP_127.20c शिशुमाराकृतिं ज्ञात्वा MatsP_127.21c शिशुमारे ध्रुवो दिवि MatsP_127.19d शिशुमारो व्यवस्थितः MatsP_125.5b शिशुः कालभुजंगमः MatsP_160.7d शिशोर्वै सप्तवासरात् MatsP_148.23b शिश्ने संवत्सरो ज्ञेयो MatsP_127.24a शिषेर् धातोश्च निष्ठान्ताच् MatsP_145.34a शिष्टाचारप्रवृद्धश्च MatsP_145.51c शिष्टाचारस्ततः स्मृतः MatsP_145.39d शिष्टाचारस्य लक्षणम् MatsP_145.38d शिष्टाचारः स उच्यते MatsP_145.33d शिष्टाचारः स शाश्वतः MatsP_145.37d शिष्टात्सा सुषुवे सुतान् MatsP_4.38d शिष्टा यस्माच्चरन्त्येनं MatsP_145.39a शिष्टास्तास्तु कलास्तु याः MatsP_126.68b शिष्टैराचर्यते यस्मात् MatsP_145.37a शिष्यते कन्दरोदरात् MatsP_154.127b शिष्यस्यानुगतस्य च MatsP_110.13d शिष्यस्याशिष्यवृत्तं हि MatsP_28.9a शिष्यं गृह्णातु मां भवान् MatsP_25.22d शिष्यः कचो वत्स्यति मत्समीपे MatsP_25.65b शिष्या भूत्वा ममासुरि MatsP_27.8b शीकरान् सम्प्रमुञ्चन्ति MatsP_125.22a शीघ्रकारी भयान्वितः MatsP_47.103b शीघ्रगश्चापि विश्रुतः MatsP_6.35d शीघ्रगं शब्दयोगिनम् MatsP_174.30d शीघ्रप्रसादास्त्वक्रोधा MatsP_15.41c शीघ्रम् एव करिष्यामि MatsP_155.33a शीघ्रमेवं दिवौकसः MatsP_148.79b शीघ्रमेष्यसि मानुष्यात् MatsP_158.9c शीघ्रं तदुद्यमः सर्वैर् MatsP_154.118c शीघ्रं मे ब्रूहि भामिनि MatsP_146.77d शीघ्रा सूर्यस्य वै गतिः MatsP_124.77d शीततोयं मनोरमम् MatsP_117.3d शीतत्वे ह्लादने ऽपि च MatsP_128.37d शीतदुर्दिनम् आबभौ MatsP_150.150d शीतप्रदं निदाघे ऽपि MatsP_117.6c शीतलानि च भागशः MatsP_118.65b शीतवर्षोष्णनिःस्रवः MatsP_128.18d शीतं ववर्ष सलिलं MatsP_150.178c शीतांशावुदिते चन्द्रे MatsP_139.18a शीतांशुतुल्ययशसा ददृशे नृपेण MatsP_116.25d शीतांशुरमृताधारश् MatsP_176.8c शीतांशुसमतेजसा MatsP_174.44b शीतांशुसलिलप्रदम् MatsP_175.20d शीते चोष्णानि सन्ति च MatsP_161.48d शीतेन नष्टश्रुतयो MatsP_150.145c शीतेनाकम्पिताननः MatsP_150.138d शीतोच्छिन्ना विपौरुषाः MatsP_150.136d शीतोष्णं च न तद्विधम् MatsP_122.98d शीतोष्णं च न विद्यते MatsP_123.24d शीर्णदंष्ट्रा यथा नागा MatsP_137.2a शीर्णपुष्पो महारवः MatsP_140.28b शीर्णा यत्राभवत्पुरा MatsP_22.14d शीलदाक्षिण्यमाधुर्यैर् MatsP_25.19a शीलवृत्तगुणोपेतान् MatsP_17.13a शीलायुर्वृद्धिसंयुतः MatsP_7.47b शीलारोग्यफलप्रदम् MatsP_101.39d ÓÅlÃrthacÃrugandhìhyaæ MatsP_172.30a शुकतुण्डैश्च निर्मलैः MatsP_149.9d शुकरूपी हुताशनः MatsP_158.32b शुकी शुकानुलूकांश्च MatsP_6.31a शुकी श्येनी च भासी च MatsP_6.30c शुकैर्यत्राभिहन्यन्ते MatsP_154.519c शुको नामासुरगुरुः MatsP_30.9c शुक्तिकर्णाविक्षुपादौ MatsP_82.7c शुक्तिमन्तात्मजास् तु ताः MatsP_114.32d शुक्तिमन्ती शुनी लज्जा MatsP_114.26c शुक्तिमानृक्षवानपि MatsP_114.17d शुक्तिं गन्धभृतां दत्त्वा MatsP_101.44c शुक्रतीर्थं च विख्यातं MatsP_22.28a शुक्रस्तु भृगुनन्दनः MatsP_47.83b शुक्रस्य दयिता पत्नी MatsP_15.15c शुक्रस्य शुकविग्रह MatsP_158.34b शुक्रस्यापि निगद्यते MatsP_93.36b शुक्रं कृत्वा प्रदक्षिणम् MatsP_30.37b शुक्रं ते अन्यदिति च MatsP_93.36a शुक्रः षोडशरश्मिस्तु MatsP_128.53c शुक्रात्सुवदनो ऽरिहा MatsP_159.1d शुक्रेण च वरो दत्तः MatsP_34.24c शुक्रेणोशनसा स्वयम् MatsP_25.25d शुक्रे तामाहर क्षिप्रं MatsP_25.16a शुक्रैर्यामैश्च तैः सह MatsP_51.43b शुक्रो देवानगच्छत MatsP_47.61f शुक्रो दैत्यस्तु विज्ञेयो MatsP_128.47c शुक्लगन्धानुलेपनः MatsP_58.19b शुक्लगन्धानुलेपनः MatsP_64.3b शुक्लगन्धानुलेपनः MatsP_93.58b शुक्लत्वाच्चैव तारकाः MatsP_128.56d शुक्लत्वाच्चैव शुक्लिकाः MatsP_128.34d शुक्लत्वे ह्यमृतत्वे च MatsP_128.37c शुक्लपक्षस्य पूर्वाह्णे MatsP_60.14c शुक्लपक्षस्य सप्तमी MatsP_75.8d शुक्लपक्षे तृतीयायाम् MatsP_83.8a शुक्लपक्षे तृतीयायां MatsP_62.5c शुक्लपक्षे ऽप्यहःक्रमात् MatsP_141.25d शुक्लपक्षेष्वहःक्रमात् MatsP_126.59b शुक्लपुष्पघृतानि च MatsP_15.35d शुक्लपुष्पाक्षततिलैर् MatsP_7.15c शुक्लपुष्पाक्षतैर् भक्त्या MatsP_66.10c शुक्लपुष्पाम्बरयुते MatsP_73.2c शुक्लपुष्पाम्बरावृताम् MatsP_71.13d शुक्लपुष्पाम्बरो गृही MatsP_93.146d शुक्लपुष्पैः सुगन्धिभिः MatsP_64.3d शुक्लमग्निसमं दिव्यं MatsP_128.52a शुक्लमाल्यानुलेपनः MatsP_77.2d शुक्लमाल्यानुलेपनैः MatsP_66.6d शुक्लमाल्यानुलेपनैः MatsP_67.3d शुक्लमाल्यानुलेपनैः MatsP_67.18d शुक्लमाल्यानुलेपनैः MatsP_77.4d शुक्लमाल्यानुलेपनैः MatsP_99.5d शुक्लमाल्याम्बरधरं MatsP_95.15c शुक्लमाल्याम्बरधरः MatsP_58.19a शुक्लमाल्याम्बरधरः MatsP_64.3a शुक्लमाल्याम्बरधरः MatsP_81.5e शुक्लवस्त्राणि दत्त्वा च MatsP_66.6a शुक्लवस्त्रैरलंकृत्य MatsP_77.4c शुक्लवस्त्रैः फलैर्भक्ष्यैर् MatsP_74.11a शुक्लवस्त्रैः समावेष्ट्य MatsP_79.8c शुक्लः सम्पूर्णमण्डलः MatsP_126.58d शुक्लः सम्पूर्णमण्डलः MatsP_141.25b शुक्लः स्वप्नाय शर्वरी MatsP_141.78d शुक्लः स्वप्नाय शर्वरी MatsP_142.6d शुक्लाक्षततिलैरर्च्यां MatsP_62.10a शुक्ला गावः sakäcanÃ÷ MatsP_93.147d शुक्ला चैव विभाव्यते MatsP_122.73b शुक्लाभिजनसम्पन्नाः MatsP_113.61e शुक्लाभिजनसम्पन्नाः MatsP_113.65c शुक्लाभिजनसम्पन्नाः MatsP_113.73c शुक्लाम्बरधरं शान्तं MatsP_105.17c शुक्लाम्बरधरो नित्यं MatsP_106.40a शुक्लाम्बरपरिष्कारं MatsP_148.40a शुक्लाम्बरयुगद्वयम् MatsP_63.13b शुक्लाम्बराण्यम्बुधरावली स्यात् MatsP_83.17a शुक्लायां पञ्चदश्यां वा MatsP_83.9a शुक्लायां लघुभुङ्नरः MatsP_99.2d शुक्ला वर्धन्ति वै कलाः MatsP_141.27b शुक्लाश्च ककुभश्चैव MatsP_128.21c शुक्लास्ता नामतः सर्वास् MatsP_128.22a शुक्ला ह्याप्याययन्ति च MatsP_141.24b शुक्ला ह्याप्याययन्ति च MatsP_141.27d शुक्लां गां च पयस्विनीम् MatsP_7.23d शुक्लाः कृष्णास्तु वै स्मृताः MatsP_141.31b शुक्लाः शुक्लैस्तु रश्मिभिः MatsP_125.33b शुक्ले कृष्णे च सर्वदा MatsP_23.14d शुक्ले कृष्णे समाप्लुतिः MatsP_121.79b शुक्ले च कृष्णे तदहःक्रमेण MatsP_126.36c शुक्ले वर्धन्ति वै कलाः MatsP_126.57b शुक्ले ह्याप्याययन्ति च MatsP_126.57d शुचये चोर्ध्वरेतसे MatsP_47.148d शुचये परिधानाय MatsP_47.145c शुचिद्रवश्चित्ररथाद् MatsP_50.80c शुचिन्यंशुकसंछन्न- MatsP_154.89c शुचिपूरितगोचरः MatsP_154.587d शुचिमुक्ताफलान्वितम् MatsP_73.3b शुचिमुक्ताफलेक्षणौ MatsP_82.7d शुचिरग्निश्च यः स्मृतः MatsP_51.3b शुचिरग्निश्च स स्मृतः MatsP_128.7b शुचिरग्निः स्मृतः सौरः MatsP_51.4a शुचिविद्यः शतायुश्च MatsP_24.34a शुचिः शुक्रस्तथैव च MatsP_9.12b शुच्यग्नेस्तु प्रजा ह्येषा MatsP_51.39c शुद्धप्रभाणि ज्योतींषि MatsP_172.47c शुद्धबुद्धिर् महातपाः MatsP_146.59d शुद्धमष्टाङ्गुलं तच्च MatsP_55.21c शुद्धमष्टाङ्गुलं दद्याच् MatsP_101.26c शुद्धमुक्ताफलानि च MatsP_67.6b शुद्धाङ्गो मुञ्जमेखली MatsP_154.542b शुद्धे तु परिधाय वै MatsP_102.13d शुनामुखांश्चोर्दमरून् MatsP_121.48a शुभकर्मानुयोगतः MatsP_19.6d शुभभासाकरे रवौ MatsP_131.20b शुभं सर्वफलत्याग- MatsP_96.21c शुभः फलरसस्तु सः MatsP_114.80b शुभा बिन्दुसरोद्भवाः MatsP_121.42d शुभावहं च हि ददृशे स madraràMatsP_118.74d शुभाशुभनिवेदकम् MatsP_154.169b शुभाशुभफलप्रदे MatsP_4.6b शुभाशुभफलानीह MatsP_125.28c शुभाशुभात्मकैः प्रेतैर् MatsP_19.2c शुभाशुभात्मिका या तु MatsP_4.32a ÓubhÃstatrëÂa होतारो MatsP_58.11a शुभाः प्रकृतयस्तेषां MatsP_142.53a शुभे लग्ने सुशोभने MatsP_58.42b शुभोदयानां धन्यानां MatsP_154.171a शुभ्रचीनांशुकाम्बराम् MatsP_154.275b शुभ्रनीलाम्बुजाम्बरः MatsP_154.1b शुभ्रवस्त्रोत्तरच्छदम् MatsP_154.584d शुभ्रं च विष्णोः करवीरपुष्पं MatsP_57.16e शुम्भस्य पत्त्रं धरणीधराभम् MatsP_152.28d शुम्भं पञ्चभिरेव च MatsP_151.12d शुम्भः शूलेन तीक्ष्णेन MatsP_151.7c शुम्भासुर स्वल्पतरैरहोभिः MatsP_152.32b शुम्भो दशभिरेव च MatsP_150.223d शुम्भो ऽपि विपुलं मेषं MatsP_151.5c शुम्भो ऽपि विष्णुं परिघेण मूर्ध्नि MatsP_152.34a शुम्भो भूधरसंनिभः MatsP_151.16d शुश्राव कटुकाक्षरम् MatsP_159.39b शुश्राव विविधं गीतं MatsP_120.31c शुश्रूषध्वमतन्द्रिताः MatsP_114.62b शुश्रूषन्ते पितॄन्पुत्राः MatsP_131.12a शुश्रूषवस्तमूचुस्ते MatsP_114.58c शुश्रूषवस्तु यद्विप्राः MatsP_114.62a शुश्रूषा दण्ड एव च MatsP_123.24b शुश्रूषुरस्मि युवयोः MatsP_171.11c शुश्रूषुर्मम धर्मांश्च MatsP_167.63a शुश्रूषुर्हंसमव्ययम् MatsP_167.67b शुश्रूषुं मद्गृहे रतम् MatsP_29.5b शुष्कस्थण्डिलशायिनी MatsP_156.10b शुष्कान् भस्मीकरिष्यन्ति MatsP_44.8c शुष्कार्द्रं चाशनिद्वयम् MatsP_162.20d शुष्केन्धनमिवानलः MatsP_135.63d शूकपत्त्रनिभैश्चान्यैः MatsP_118.39a शूद्रयोनाव् ऋषिर् वशी MatsP_48.62d शूद्रस्तूष्णीं स्मरन्भौमम् MatsP_72.28c शूद्रः सुवर्णकारश्च MatsP_92.24a शूद्राणां मन्त्रयोनिस्तु MatsP_144.39a शूद्रान् इत्येवमादिकम् MatsP_48.63b शूद्रान् संशोधयित्वा तु MatsP_47.251c शूद्रां धात्रेयिकां तस्माव् MatsP_48.62a शूद्रां धात्रेयिकां नृप MatsP_48.66f शूद्राः शुश्रूषवः स्थिताः MatsP_165.3d शूद्रीभूताः प्रजास्तथा MatsP_144.78d शूद्रेण क्रियमाणस्य MatsP_72.21c शूद्रेण च व्यवस्थितः MatsP_72.19d शूद्रेषु मासमाशौचं MatsP_18.3a शूद्रैः शैवीति पूजिता MatsP_154.77b शूद्रो ऽपि परया भक्त्या MatsP_57.6a शूद्रो ऽप्यमन्त्रवत्कुर्याद् MatsP_17.64c शून्यागारं च वर्जयेत् MatsP_7.39b शून्ये यदुकुले सर्वैश् MatsP_70.12a शूरसंमतमित्येवं MatsP_134.25c शूरसेनश्च शूरश्च MatsP_43.46a शूरसेना भद्रकारा MatsP_114.35a शूराणामभिजातानां MatsP_150.103a शूराभीरास्तथैव च MatsP_163.72b शूरा रणविशारदाः MatsP_44.79b शूराः स्थ जातपुत्राः स्थ MatsP_134.26a शूर्पं च लक्ष्म्या सहितं MatsP_81.27c शूलज्वालावलिप्ताङ्गा MatsP_153.17c शूलदण्डपरश्वधान् MatsP_140.6b शूलनिर्दारितोरस्का MatsP_140.39a शूलपट्टिपरश्वधैः MatsP_135.37b शूलपाणिर्महेश्वरः MatsP_104.10b शूलपाणिं महेश्वरम् MatsP_140.48d शूलं जग्राह दारुणम् MatsP_150.66b शूलं विष्टभ्य निर्मलम् MatsP_153.39d शूलं शितशिखामुखम् MatsP_153.38b शूलिनः शूलपाणये MatsP_64.5d शूलिने दिव्यचक्षुषे MatsP_47.144d शूलिने दिव्यशायिने MatsP_132.24d शूलिने शूलपाणये MatsP_60.20d शूलेन कालेन च यक्षराजो MatsP_135.77c शूलैश्चानलपिङ्गलैः MatsP_136.35b शृगालगृध्रवायसाः परं प्रमोदमादधुः MatsP_153.135c शृङ्गमत्यन्तमुच्छ्रितम् MatsP_119.1d शृङ्गयोस्तु चतुष्पदम् MatsP_48.45d शृङ्गवान् पर्वतश्रेष्ठः MatsP_114.85a शृङ्गवान्सुमहादिव्यो MatsP_121.21c शृङ्गशाकंकुरं स्मृतम् MatsP_113.31d शृङ्गसाह्वस्य शृङ्गाणि MatsP_113.68a शृङ्गं देवर्षिसेवितम् MatsP_124.97b शृङ्गं हिमगिरिप्रभम् MatsP_154.440b शृङ्गं हिमवतः पुण्यं MatsP_154.301a शृङ्गाटकमृणालैश्च MatsP_118.41c शृङ्गाणि शनकैर्घोरा MatsP_163.40c शृङ्गाभ्याम् अतिशालिनीम् MatsP_59.11d शृङ्गी च शङ्खपाच् चैव MatsP_145.95c शृङ्गी प्रादुर्बभूवाथ MatsP_2.17c शृङ्गे तोयमुचो यथा MatsP_131.21d शृङ्गे नावमयोजयत् MatsP_2.19b शृङ्गे ऽस्मिन्मम राजेन्द्र MatsP_1.32c शृङ्गैर्दिवमिवोल्लिखन् MatsP_121.21b शृङ्गोदकं चैत्रमासे MatsP_60.33c शृणु कर्मविपाकेन MatsP_115.6a शृणु कार्यस्य निश्चयम् MatsP_154.58d शृणु चान्यद्भविष्यं यद् MatsP_72.1a शृणु तत्त्वं युधिष्ठिर MatsP_111.7d शृणु तस्य महीपतेः MatsP_115.15d शृणु तस्यापि यत्फलम् MatsP_106.4d शृणु तस्यापि यत्फलम् MatsP_106.34d शृणु तस्यापि यत्फलम् MatsP_107.17d शृणु तस्यापि वाक्यस्य MatsP_154.185c शृणु तारक शास्त्रार्थस् MatsP_160.6c शृणु तावन्महीपते MatsP_16.6d शृणुतैषां विवक्षतः MatsP_47.42b शृणु त्वं वदतां वर MatsP_175.54d शृणु दानव तत्त्वेन MatsP_134.17a शृणुध्वमसुराः सर्वे MatsP_148.1a शृणुध्वमृषिसत्तमाः MatsP_2.20f शृणुध्वमृषिसत्तमाः MatsP_12.25d शृणुध्वमृषिसत्तमाः MatsP_24.71d शृणुध्वं त्रिपुरं देवो MatsP_129.3a शृणुध्वं देवमातॄणां MatsP_5.15a शृणुध्वं नाकवासिनः MatsP_148.75b शृणुध्वं नामतस्तानि MatsP_122.19c शृणुध्वं मुनिसत्तमाः MatsP_53.12b शृणुध्वं यानि वर्षाणि MatsP_113.60a शृणु नारद वक्ष्यामि MatsP_99.1a शृणु प्रयागमाहात्म्यं MatsP_109.8a शृणु मार्तण्डनन्दन MatsP_9.3b शृणुयाच्छ्रावयेद्वापि MatsP_160.30c शृणुयादपि यश्चैव MatsP_60.48a शृणुयादपि यः पठेत् MatsP_66.19b शृणुयां परया भक्त्या MatsP_164.13a शृणु ये विन्ध्यवासिनः MatsP_114.51d शृणु राजन्प्रयागस्य MatsP_105.1a शृणु राजन्प्रयागस्य MatsP_107.1a शृणु राजन्प्रयागस्य MatsP_110.1a शृणु राजन्प्रयागे तु MatsP_108.3a शृणु राजन्प्रयागे तु MatsP_111.2a शृणु राजन्महागुह्यं MatsP_108.14a शृणु राजन्महाबाहो MatsP_58.4a शृणु राजन्महाबाहो MatsP_103.21a शृणु राजन्महाबाहो MatsP_103.25a शृणु राजन्महाबाहो MatsP_109.20a शृणु राजन्महावीर MatsP_108.8a शृणु राजन्यथातथम् MatsP_172.2d शृणुष्व यद्वक्ष्यति वै MatsP_72.4c शृणुष्वादिपुराणेषु MatsP_164.16a शृणुष्वावहिता देवि MatsP_62.4a शृणुष्वावहितो ब्रह्मन् MatsP_95.5a शृणुष्वावहितो मम MatsP_27.31b शृणोति पठते चेह MatsP_74.20c शृणोति भक्त्याथ मतिं ददाति MatsP_92.34c शृणोति मानवो नित्यं MatsP_46.29c शृणोति यश्चैनमनन्यचेतास् MatsP_68.42c शृणोति यश्चैनमनन्यचेतास् MatsP_72.45c शृणोति यः पठेद्वापि MatsP_22.92a शृणोत्यथ पठेत्तु वा MatsP_21.41b शृणोत्यपि विमत्सरः सकलपापनिर्मोचनीम् MatsP_95.37b शृण्वतस्तस्य मे कीर्तिं MatsP_164.6c शृण्वती कान्तवचनम् MatsP_120.24c शेते लोकेमहाद्युतिः MatsP_167.1b शेते वै पुरुषोत्तमः MatsP_164.7b 'शेषकोपा रणाजिरे MatsP_131.23b शेषभोगप्रशायिनः MatsP_119.30b शेषवासुकिकर्कोट- MatsP_6.39a शेषवासुकितक्षकाः MatsP_114.83b शेषश्च भगवान्नागो MatsP_133.62a शेषश्चाप्यस्य विभवो MatsP_154.54a शेषं तु पूर्ववत्कुर्याद् MatsP_91.6a शेषं पूर्ववदत्रापि MatsP_18.11c शेषं यदपतद्भूमाव् MatsP_60.7c शेषः सुधन्वा गिरिशश्च देवश् MatsP_138.38a शेषा दैत्येश्वराः सर्वे MatsP_150.224a शेषानप्यर्चयेद्बुधः MatsP_62.33b शेषानप्यर्चयेद्बुधः MatsP_93.79d शेषान्नकृतभोजनः MatsP_35.14d शेषाश्चान्ये ऽपि जन्तवः MatsP_146.22d शेषाश्चेन्द्रेण दानवाः MatsP_146.24d शेषास्तीक्ष्णैश्च मार्गणैः MatsP_151.8d शेषे त्वं बालरूपवान् MatsP_167.48d शेषो गिरीशः सपितामहेशश् MatsP_138.39a शेषो ऽनन्तो महाभागो MatsP_163.57c शेषौ सर्वसमुच्छ्रितौ MatsP_123.8b शैथिल्यं याति स रथः MatsP_136.56c शैमिमण्डलकोष्ठं तु MatsP_121.59c शैलकाननशोभितम् MatsP_163.65d शैलजापि ययौ शैलम् MatsP_154.300a शैलजा प्रतिपत्स्यते MatsP_154.73d शैलजां मधुरं वचः MatsP_154.372d शैल नास्ति महामते MatsP_154.188b शैलपुत्र्यै न्यवेदयत् MatsP_156.38d शैलमाया न्यवर्तत MatsP_153.111d शैलराजे प्रमोदन्ते MatsP_113.42e शैललग्ना तु वेदिका MatsP_119.7b शैलवर्ष्माणमाहवे MatsP_153.41b शैलवाटैः परिवृतम् MatsP_118.72c शैलशङ्खकुलैर्युतम् MatsP_172.32b शैलशीलावनीगुणैः MatsP_154.109b शैलसंवर्ष्मणस् तस्य MatsP_163.5a शैलस्तस्मै न्यवेदयत् MatsP_154.122d शैलस्तु परिमण्डलः MatsP_123.46d शैलस्य दुष्टतां मत्वा MatsP_146.68c शैलस्येव प्रहारकम् MatsP_118.70d शैलं त्रिककुदं प्रति MatsP_121.15d शैलं सुपार्श्वमपि mëamayaæ सुवस्त्रम् MatsP_83.24b शैलः पुरुषविग्रहः MatsP_146.69b शैलः संभ्रमभीषितः MatsP_154.286b शैलाकारमसंबाधं MatsP_173.9c शैलाग्रात्पतितुं नैव MatsP_155.29a शैलादिर्गजवद्गतः MatsP_140.48b शैलादिं समवस्थितम् MatsP_140.34d शैलादिः शरभो यथा MatsP_138.45b शैलादिः सो ऽभवत्पुनः MatsP_140.32b शैलानितम्बदेशेषु MatsP_118.62a शैलाभ्यामिव दुःसहम् MatsP_150.17b शैलास्त्रं परमूर्धसु MatsP_153.95b शैलास्त्रं मुमुचे जम्भो MatsP_153.93a शैलेन सहितो वशी MatsP_154.133b शैलेन्द्रैर्भवभयभेदनैर्मनुष्यैः MatsP_92.35b शैले ऽस्मिन्मत्प्रियाः सदा MatsP_154.524d शैलोदं नाम तत्सरः MatsP_121.22d शैवं पदमवाप्नोति MatsP_53.44c शैवं पदमवाप्नोति MatsP_101.65c शैवं पदमवाप्नोति MatsP_101.67c शैशवं पञ्चनिधनं MatsP_58.35c शैशिरासु च रात्रीषु MatsP_156.10a शोकग्रस्तेन चेतसा MatsP_160.2d शोकदुःखभयरोगवर्जितः MatsP_97.18b शोकदुःखैः प्रमुच्यते MatsP_80.1d शोकप्रमोदाभियुतो MatsP_4.21c शोकव्याधिभयं दुःखं MatsP_71.2c शोकसंसारसागरात् MatsP_91.8d शोकं पुत्रक मा कृथाः MatsP_155.28d शोणाश्वस्य सुताः पञ्च MatsP_44.79a शोणाश्वः श्वेतवाहनः MatsP_44.78d शोणो मणिनिभोदकः MatsP_163.62d शोणो महानदश्चैव MatsP_114.25a शोभनं कारयेत्कुण्डं MatsP_93.89a शोभनं भीरु सत्यं चेत् MatsP_32.6a शोभनं स्थापयेत्प्राज्ञः MatsP_93.18e शोभनां शुभसप्तमीम् MatsP_80.1b शोभसे देव रूपेण MatsP_154.448c शोभसे मन्दर क्षिप्रम् MatsP_83.32a Óobhäjanair अञ्जनैश्च MatsP_118.12c शोभितं त्रासयानैश्च MatsP_173.12c शोभिते दक्षिणां दिशम् MatsP_148.53b शोभितोत्तमपार्श्वं तं MatsP_119.38a शोषदं शामनं तथा MatsP_162.27b शोषयिष्यन्ति स्थावरान् MatsP_44.8b शौक्रं शुक्रो ऽविशत्स्थानं MatsP_128.41a शौचमन्तर्बहिर्द्विजाः MatsP_52.9b शौचाचारविवर्जिताः MatsP_131.44d शौनको ऽन्तरधीयत MatsP_43.3d शौरेरास्तां परिग्रहौ MatsP_46.21b श्मशानवासान् निर्भीस् त्वं MatsP_155.23c श्मशानवासिनो रौद्र- MatsP_154.334a श्मशानानीह भेजिरे MatsP_124.105d श्मश्रुलाश्च विवाससः MatsP_141.68b श्यामगौरेण वर्णेन MatsP_11.51a श्यामपर्वतवर्षं तद् MatsP_122.23a श्यामपर्वतसंनिभः MatsP_122.13b श्यामप्रभाश्चतुर्दंष्ट्राः MatsP_142.70c श्यामश्च सृञ्जयस्तथा MatsP_46.27f श्यामः शमीकः संयूपः MatsP_46.3c श्यामः शान्तिकरो ऽरिहा MatsP_174.36d श्यामो नाम महागिरिः MatsP_122.12b श्येनाभिचारमन्त्रेण MatsP_93.152c श्येनास्थिबलसंयुताः MatsP_93.151d श्येनी श्येनांस्तथा भासी MatsP_6.31c श्रद्दधत्स्व च भारत MatsP_109.13b श्रद्दधानपरो भूत्वा MatsP_108.31a श्रद्दधानो जितेन्द्रियः MatsP_108.3d श्रद्धया चोपविष्टानां MatsP_164.14a श्रद्धा च नो मा व्यगमद् MatsP_16.50a श्रद्धादत्तं मनुर्ब्रवीत् MatsP_141.77b श्रद्धादेव्या विहारे तु MatsP_46.20a श्रद्धा पुष्पमिदं प्रोक्तं MatsP_19.11a श्रद्धायुक्तेन पार्थिव MatsP_92.25b श्रद्धायुक्तेषु कर्मसु MatsP_141.61d श्रद्धेयं भूतिमिच्छता MatsP_141.84d श्रद्धेया च बुभूषता MatsP_114.86f श्रममासादितो यदा MatsP_153.48b श्रमापनयनैः शुभैः MatsP_47.115b श्रमिष्ठः श्रवणस्तथा MatsP_45.33d श्रयन्ति यस्मात् तन्मात्राः MatsP_3.22a श्रयन्ते रश्मयो यस्मात् MatsP_124.39c श्रवणं च धनिष्ठा च MatsP_124.57c श्रवणात्तस्य तीर्थस्य MatsP_106.20a श्रवणाहिफलन्मुक्त- MatsP_154.232a श्रवणे या तव स्पृहा MatsP_164.15b श्रवणौ वरदाय वै MatsP_99.9b श्रवस्तरससिंहेन्द्र- MatsP_154.231c श्राद्धकल्पं च शाश्वतम् MatsP_2.23b श्राद्धकालं च विविधं MatsP_16.1c श्राद्धकाले च वक्तव्यं MatsP_22.93a श्राद्धकाले विशेषतः MatsP_16.17b श्राद्धकृच्छ्राद्धभुक्चैव MatsP_16.56c श्राद्धकृच्छ्राद्धमाचरेत् MatsP_22.1d श्राद्धकृत् पितृवत्सलः MatsP_20.21d श्राद्धदः स्वयमेव तु MatsP_20.9b श्राद्धदेवः स्मृतो रविः MatsP_15.43b श्राद्धनाशो ऽन्यथा भवेत् MatsP_16.48b श्राद्धभेदं तथैव च MatsP_16.1d श्राद्धमानन्त्यमश्नुते MatsP_22.39b श्राद्धमानन्त्यमश्नुते MatsP_22.64b श्राद्धम् आनन्त्यमश्नुते MatsP_22.66d श्राद्धमेतेषु यद्दत्तं MatsP_22.36a श्राद्धमेतेषु सर्वेषु MatsP_22.47a श्राद्धमेतेषु सर्वेषु MatsP_22.55c श्राद्धमेव विनिर्मितम् MatsP_15.30d श्राद्धमेवं विशिष्यते MatsP_22.89d श्राद्धरूपेण तैस्तदा MatsP_20.13b श्राद्धरूपेण योज्यताम् MatsP_20.6d श्राद्धसाधनकाले तु MatsP_22.90a श्राद्धस्तस्मादजायत MatsP_46.24d श्राद्धस्य मन्त्राः श्रद्धा च MatsP_19.4c श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः MatsP_22.94d श्राद्धस्य रक्षणायालम् MatsP_22.88c श्राद्धं कृतं तेन समाः सहस्रं MatsP_17.10c श्राद्धं तु मधुसूदन MatsP_16.3b श्राद्धं दत्तं तु प्रीणयेत् MatsP_141.75b श्राद्धं देयं विजानता MatsP_17.12b श्राद्धं बहुफलं भवेत् MatsP_22.1f श्राद्धं समाचरेद्भक्त्या MatsP_16.22c श्राद्धं साधारणं नाम MatsP_17.1c श्राद्धं साधारणं नाम MatsP_17.63c श्राद्धाग्निकार्यदानेषु MatsP_22.58c श्राद्धान्नं वायुरूपेण MatsP_19.8a श्राद्धे कोटिगुणा मताः MatsP_22.21b श्राद्धे दाने तथा होमे MatsP_22.29a श्राद्धेन विद्यया चैव MatsP_141.62c श्राद्धे नियोज्यमानेयं MatsP_20.7a श्राद्धे वर्ज्यानि यानि तु MatsP_15.36d श्राद्धेषु भोजनीया ये MatsP_16.2a श्राद्धैरपि पितामहान् MatsP_34.4b श्रान्तबाहुः सवाहनः MatsP_153.121d श्रान्तमन्तकमोजसा MatsP_150.47d श्रान्तयुग्यः श्रान्तरूपो MatsP_27.14c श्रान्ता दैत्यस्य देवताः MatsP_153.146d श्रान्तो भृशं k«utparipŬitaÓca MatsP_100.15d श्रान्तो ऽस्यथ मुहूर्तं त्वं MatsP_152.8a श्रावणस्य द्वितीयायां MatsP_71.3a ÓrÃvaïasyëÂamÅ कृष्णा MatsP_17.8a श्रावणादिषु मासेषु MatsP_57.17a श्रावणे चोत्तरां këÂhÃæ MatsP_124.50a श्रावणे दधि संप्राश्यं MatsP_60.34c श्रावणे पूजयेत्सदा MatsP_62.24f श्रावणे वर्जयेत्क्षीरं MatsP_63.16c श्रावण्यां श्रावणे मासि MatsP_53.19a श्रावयेच्छिवसंनिधौ MatsP_13.56d श्रावयेत्पितृबान्धवान् MatsP_16.19d श्रावयेत्सूक्तमाग्नेयं MatsP_93.102a श्रावयेद्वापि मानवः MatsP_59.20b श्रावयेद्वापि मानवः MatsP_64.27b श्रावयेद्वापि मानवः MatsP_67.25b श्रावयेद्वापि मानवः MatsP_93.157b श्रावस्तश्च महातेजा MatsP_12.30a श्रावस्ताद्बृहदश्वो ऽभूत् MatsP_12.31a श्रितास्तानाक्रम क्षिप्रममित्रहाऽथसि MatsP_41.10d श्रियं वाभ्यर्च्य विधिवद् MatsP_81.4e श्रिया जाज्वल्यमानेन MatsP_174.21c श्रियोज्ज्वलं प्रविततमार्गगोपुरम् MatsP_154.468d श्रीकण्ठभवने ऽमरैः MatsP_60.46d श्रीकण्ठायेति कंधराम् MatsP_95.10b श्रीकान्तो ऽनन्तमूर्तिमान् MatsP_154.335b श्रीकामः शान्तिकामो वा MatsP_93.2a श्रीकामः श्रियमाप्नुयात् MatsP_93.118b श्रीकीर्तिकान्तिलक्ष्मीभिर् MatsP_172.36a श्रीखण्डखण्डैरभितः प्रवालैर् MatsP_83.14c श्रीचम्पकं चन्द्रमसः प्रदेयम् MatsP_57.16f श्रीदेवी सत्यदेवी च MatsP_44.73c श्रीधराय मुखं केशान् MatsP_99.8c श्रीधराय विभोर्वक्षः MatsP_81.8c श्रीधामञ्छ्रीपते ऽव्यय MatsP_71.6b श्रीपतेश्च तथा तीर्थं MatsP_22.73a श्रीपर्णी ताम्रपर्णी च MatsP_22.48a श्रीफलाश्वत्थबदरं MatsP_96.6a श्रीमदारोग्यरूपायुर् MatsP_54.4c श्रीमान्विभावसुस्त्वष्टा MatsP_76.7e श्रीमान्वृषभसंज्ञितः MatsP_163.78d श्रीमान्संजायते नरः MatsP_22.92b श्रीरवेक्ष्य च दानवम् MatsP_148.27d श्रीवत्सधारिञ्छ्रीकान्त MatsP_71.6a श्रीवत्सलक्षणं देवं MatsP_47.3a श्रीवृक्षं शार्ङ्गशृङ्गिणम् MatsP_172.25d श्रीशङ्खचक्रासिगदाधराय MatsP_54.13c श्रीशाय जानुनी तद्वद् MatsP_81.6c श्रीशैलं शांकरं तीर्थं MatsP_22.42c श्रीशैले माधवी नाम MatsP_13.30c श्रुतकीर्तिः पृथा चैव MatsP_46.4a श्रुतमप्यत्र यच्छान्त्यै MatsP_54.6c श्रुतयो वाथ तत्पराः MatsP_164.27d श्रुतवानतिथिप्रियः MatsP_45.27b श्रुतवान्गदितं शुभम् MatsP_120.42d श्रुतवीर्यधरस्तथा MatsP_44.60d श्रुतश्रवसि चैद्यस्य MatsP_46.6a श्रुतश्रवास्तु सोमादेर् MatsP_50.34a श्रुतसेनं भीमसेनाच् MatsP_50.52a श्रुतस्ते दैत्यसैन्यस्य MatsP_174.1a श्रुतं चेदं त्वया प्रोक्तं MatsP_109.18a श्रुतं मे ब्रह्मणा प्रोक्तं MatsP_109.1a श्रुतं सर्वमशेषतः MatsP_128.1b श्रुतः श्राद्धविधिः पुण्यः MatsP_115.1c श्रुतात्पापप्रणाशनम् MatsP_108.21d श्रुतादेवी श्रुतश्रवाः MatsP_46.4b श्रुतायुर् अभवत्तस्माद् MatsP_12.55c श्रुतास्तत्रैव नद्यस्तु MatsP_122.87c श्रुतास्तस्माच्छ्रुतर्षयः MatsP_145.87b श्रुतिकर्म समाचरेत् MatsP_52.18b श्रुतिप्रियक्रमगतिभेदसाधनं ततादिकं किमिति न तुम्बरेरितम् MatsP_154.464/a श्रुतिरन्या विधीयते MatsP_145.57b श्रुतिस्मृतिभ्यां विहितो MatsP_145.51a श्रुतिस्मृत्युदितं धर्मम् MatsP_52.12c श्रुतीनां यत्र कल्पादौ MatsP_53.50a श्रुतेन च बलेन च MatsP_47.122d श्रुतेन तपसा चैव MatsP_142.68c श्रुतेन तपसा तथा MatsP_142.43b श्रुत्युक्तविधिना नरः MatsP_95.27b श्रुत्वा ऋषं परत्वेन MatsP_145.87a श्रुत्वा कुमारं जातं सा MatsP_32.1a श्रुत्वा च नरसिंहस्य MatsP_164.3a श्रुत्वा च सिंहनादं च MatsP_153.70a श्रुत्वा जगाद च मुनीन् MatsP_53.7c श्रुत्वा तथा ब्रुवाणं तं MatsP_47.190a श्रुत्वा तन्नन्दिवचनं MatsP_140.52a श्रुत्वा तस्य ततस्ते वै MatsP_47.195c श्रुत्वा तस्यास्ततो वाक्यं MatsP_32.23a श्रुत्वा दाक्षायणीपुत्रा MatsP_131.37a श्रुत्वा दुहितरं काव्यस् MatsP_27.28a श्रुत्वा देवः प्रजापतिः MatsP_161.21b श्रुत्वा दैत्याश्च दानवाः MatsP_173.1b श्रुत्वा प्रभाते संजाते MatsP_69.34a श्रुत्वा भेरीरवं घोरं MatsP_136.28a श्रुत्वारिनिधने गिरम् MatsP_172.51d श्रुत्वा रूपं नरेन्द्रस्य MatsP_115.3a श्रुत्वारोषमगात्परम् MatsP_153.155b श्रुत्वा वाक्यं वसुस्तेषाम् MatsP_143.19a श्रुत्वा वायुमुखाद्देवी MatsP_156.39c श्रुत्वा वै सुमहात्मनाम् MatsP_164.16d श्रुत्वा शुक्रेण bhëitam MatsP_47.225b श्रुत्वैतत्तारकः सर्वम् MatsP_160.1a श्रुत्वैतत् सर्वम् अखिलं MatsP_16.1a श्रुत्वैतत्संभ्रमाविष्टो MatsP_154.147a श्रुत्वैतदखिलं तस्माच् MatsP_154.175c श्रुत्वैतद्दूतवचनं MatsP_159.27a श्रुत्वैतद्ब्रह्मणो वाक्यं MatsP_147.9a श्रुत्वैतद्वचनं शक्रस् MatsP_154.216c श्रुत्वैव च स राजानं MatsP_30.29a श्रूयतामक्षयं महत् MatsP_55.2d श्रूयतां तत्प्रचोदितम् MatsP_143.4f श्रूयतां तद्यथा विप्रा MatsP_167.13c श्रूयते च पुरा मोक्षं MatsP_19.12c श्रूयते यच्च वै श्राव्यं MatsP_164.27a श्रूयते यत्र विस्तरः MatsP_53.56b श्रूयन्ति वाचः कलधौतकल्पा MatsP_139.40c श्रूयन्ते तस्य धीमतः MatsP_43.20d श्रूयन्ते हि तपःसिद्धा MatsP_143.37c श्रेयसे क्रियतां बुद्धिः MatsP_148.1c श्रेयान्पौरुषसंश्रयः MatsP_148.71d श्रेयोर्थी पापबुद्धिषु MatsP_28.10d श्रेयोव्रतमिदं स्मृतम् MatsP_101.70f श्रेष्ठत्वं प्राप भूतले MatsP_25.1b श्रेष्ठा ज्येष्ठा च ब्राह्मणी MatsP_32.22b श्रोतुकामास्म्यतो ह्य् अहम् MatsP_32.15b श्रोतुमिच्छाम विस्तरात् MatsP_142.1d श्रोतुम् इच्छामहे पुनः MatsP_1.6d श्रोतुम् इच्छामहे वयम् MatsP_40.8d श्रोतुमिच्छामहे वयम् MatsP_113.3d श्रोतुमिच्छामहे सूत MatsP_7.8a श्रोतुमिच्छामहे सूत MatsP_52.4a श्रोतुमिच्छामि तत्त्वतः MatsP_35.7b श्रोतुमिच्छामि तत्त्वतः MatsP_70.1f श्रोतुमिच्छामि तत्त्वतः MatsP_72.25b श्रोतुमिच्छामि तं द्विजम् MatsP_32.6d श्रोतुमिच्छामि देवेश MatsP_35.9c श्रोतुं तवेच्छा तदुदीरयामि MatsP_101.85c श्रोतुं विस्तरतो वद MatsP_43.4b श्रोत्रं त्वक् चक्षुषी जिह्वा MatsP_3.19a श्रोत्रियः श्रोत्रियसुतो MatsP_16.8a श्रोत्रे वराहाय नमो ऽभिपूज्या MatsP_54.16a श्रौतस्मार्तविधानतः MatsP_144.96b श्रौतस्मार्तस्थितानां तु MatsP_144.97a श्रौतस्मार्तं ब्रुवन्धर्मं MatsP_142.40e श्रौतस्मार्तेन कर्मणा MatsP_145.21d श्रौतस्मार्तो द्विजातिभिः MatsP_145.30b श्रौतस्मार्तो हि यो धर्मो MatsP_145.22c श्रौतं सप्तर्षयो ऽब्रुवन् MatsP_145.31d श्लक्ष्णं हृद्यं च परितो MatsP_81.13c श्लेष्मातकैर् आमलकैर् MatsP_118.4a श्लोकं प्रति महाभिषक् MatsP_50.42d श्लोकान्प्रति तमाहुकम् MatsP_44.67b श्वसती दैन्यवर्धनम् MatsP_154.280d श्वसदुग्रभुजंगेन्द्र- MatsP_154.333c श्वसनः प्रतिबोधितः MatsP_154.28b श्वसूकरमुखाः केचित् MatsP_4.53c श्वसृपश् चाजनस् तथा MatsP_6.27b श्वसृपः क्रोधनो हिंस्रः MatsP_20.3a श्वापदान्विविधाकारान् MatsP_118.53a श्वासनृत्यत्पयोधरा MatsP_120.13d श्वासं वक्त्रात् समुद्गिरन् MatsP_136.61d श्वेतकल्पप्रसङ्गेन MatsP_53.18a श्वेतकुण्डलभूषणः MatsP_173.19b श्वेतदीप्तोग्रदंष्ट्रिणौ MatsP_170.3b श्वेतभानुर् हिमतनुर् MatsP_176.7a Óvetamäji«ÂhakÃni च MatsP_133.37b श्वेतमेघकृतोष्णीषं MatsP_117.5a श्वेतयूथिकया तथा MatsP_118.14b श्वेतशैलप्रतीकाशो MatsP_173.19c श्वेतश्च हरितश्चैव MatsP_127.3a श्वेतश्च हेमकूटश्च MatsP_113.23a श्वेतः पर्वत उच्यते MatsP_114.84d श्वेतः पिशङ्गः सारङ्गो MatsP_127.2c श्वेतः पीतो हिरण्मयः MatsP_113.17b श्वेतः श्वेताम्बरधरः MatsP_94.2a श्वेतामथ सुवर्णास्यां MatsP_57.21a श्वेताय पुरुषाय च MatsP_47.131d श्वेताश्वं दैत्यगुरवे MatsP_93.61c श्वेताश्वः श्वेतवाहनः MatsP_94.2b श्वेतां च दद्याद्यदि शक्तिरस्ति MatsP_61.48a षट्कन्या जनयामास MatsP_6.30a ष च तस्माद्धविःशेषात् MatsP_16.35a षट्त्रिंशच्च सहस्राणि MatsP_144.79c षट्त्रिंशत्तु सहस्राणि MatsP_142.15a षट्पदैर् उपसेव्यते MatsP_116.16d षट्सप्तत्यङ्गुलोत्सेधः MatsP_145.12c षट्सप्ताङ्गुलविस्तृता MatsP_93.124b षट्सप्ताङ्गुलिविस्तृता MatsP_58.8d षट्सु वक्त्रेषु विस्तृताः MatsP_159.2d षडप्यृतून्नमस्कृत्य MatsP_16.39c षडर्कद्युतिसंनिभाः MatsP_158.41b षड् आग्नेयी तु सुप्रभान् MatsP_4.43b षडिमे वर्षपर्वताः MatsP_113.10d षडूनं युगसाहस्रम् MatsP_9.37c षडेते ब्रह्मवादिनः MatsP_145.106b षडेवान्ये महारथाः MatsP_50.53d षड्भिश्च शीर्षं दशभिश्च केतुम् MatsP_152.30b षड्भिः षड्भिरजिह्मगैः MatsP_150.225d षड्रसं चामृतोपमम् MatsP_113.71f षड्रसं तन्महावीर्यं MatsP_123.45a षड्विंशतिर् अरिंदम MatsP_6.38d षण्णवतिसहस्राणि MatsP_142.25c षण्णवत्यङ्गुलोत्सेधो ह्य् MatsP_145.7c षण्मासं छागमांसेन MatsP_17.32a षण्मासान् अनिलाशनः MatsP_35.17b षण्मुखस्य व्रजेन्नरः MatsP_160.33f षण्मुखं मुख्यशः सुराः MatsP_159.12d षण्मुखः परमस्वनाम् MatsP_160.11b षष्टिकोट्यस्तथापगाः MatsP_107.7b षष्टिकोट्यस्तथा पराः MatsP_106.23b षष्टितीर्थसहस्राणि MatsP_107.7a षष्टिर्धनुःसहस्राणि MatsP_104.8a षष्टिर्वर्षास्तथैव च MatsP_142.12b षष्टिवर्षशतानि च MatsP_106.35b षष्टिवर्षसहस्राणि MatsP_47.57c षष्टिवर्षसहस्राणि MatsP_106.35a षष्टिवर्षसहस्राणि MatsP_107.13c षष्टिव्रतं नारद पुण्यमेतत् MatsP_101.85a षष्टिश्च पूर्वपुरुषाः MatsP_44.59a षष्टिश्चैव सहस्राणि MatsP_142.15c षष्टिस्तत्र सहस्राणि MatsP_163.83a षष्टिं कन्याः प्रजापतिः MatsP_5.12b षष्टिं सहस्राणि पतन्ति व्योम्नि MatsP_39.8a षष्टिं सो ऽजनयत्कन्या MatsP_146.15c षष्टिः शतसहस्राणि MatsP_47.25c षष्ट्या चाभ्यधिकानि तु MatsP_142.7d षष्ट्या विव्याध बाणानां MatsP_150.222c षष्ठस्तु पर्वतस्तत्र MatsP_122.59a षष्ठस्तु मित्रावरुणः MatsP_145.109c षष्ठस्तु ह्यश्वभू रश्मिर् MatsP_128.31c षष्ठं द्वीपं तपोधनाः MatsP_123.1b षष्ठः कार्पासपर्वतः MatsP_83.5d षष्ठः कालो ऽभिधीयते MatsP_141.37d षष्ठः परिवहो नाम MatsP_125.20a षष्ठीमुपवसेद्बुधः MatsP_79.2d षष्ठी सम्परिकीर्तिता MatsP_122.33b षष्ठेन तु समुद्रेण MatsP_123.5a षष्ठे सप्तर्षयो ऽपरे MatsP_9.23b षष्ठो भद्रविदेहश्च MatsP_46.13e षष्ठो ह्य् ìÅbakÃkhyastu MatsP_47.44a षष्ठ्यां वै शुक्लपक्षतः MatsP_75.2b षोडशाङ्गुलविस्तृतः MatsP_1.19b षोडशारं ततश्चक्रं MatsP_58.22a षोडशारं प्रभास्वरम् MatsP_128.41b षोडशीमतिविक्रमाः MatsP_150.143b षोडशैव जगत्पतिः MatsP_167.11b षोडश्यां शशिनः मृतौ MatsP_126.73d स इषुर्विष्णुसोमाग्नि- MatsP_133.40c स इष्टप्रापको धर्म MatsP_134.18a स एकः स्वयम् उद्बभौ MatsP_2.27f स एनं कारयेच्चूर्णं MatsP_139.5c स एव च महीधरः MatsP_122.52d स एव च महीधरः MatsP_122.54b स एव च महीधरः MatsP_122.55d स एव तु पुनः प्रोक्तो MatsP_122.59c स एव दुन्दुभिर्नाम MatsP_122.13a स एव पशुपालो ऽभूत् MatsP_43.27a स एव पूज्यो भवति द्विजानाम् MatsP_38.3d स एव भगवान्सर्वं MatsP_164.25a स एवमुक्तो मुनिभिर् MatsP_175.31a स एव वृष्ट्या पर्जन्यो MatsP_43.27c स एव हि युवां नांशे MatsP_170.20c स एवायं न तत्परम् MatsP_164.24d स एष पुरुषोत्तमः MatsP_167.5d स एष वीरको देवि MatsP_154.545a स कथं नाशमर्हति MatsP_61.12d स कथं रक्षिता भूत्वा MatsP_44.2c स कदाचिद्भवांस्तस्य MatsP_72.19a स कदाचिन्नृपश्रेष्ठो MatsP_36.3a सकन्दलसकाण्डकैः MatsP_118.29**d सकन्यं मणिमाहरत् MatsP_45.16d सकपाटगवाक्षाणि MatsP_140.55c सकमण्डलुपुस्तकः MatsP_11.55b सकमण्डलुपुस्तकाम् MatsP_66.10d सकरतलपुटैश्च सिंहनादैर् MatsP_138.56c सकलकलुषहारी देवयज्ञाभिषेकः MatsP_93.161b सकलत्राः सपुत्राश्च MatsP_131.2a सकलविभूतिफलप्रदं च पुंसाम् MatsP_54.31d सकलसमरशीर्षपर्वतेन्द्रो MatsP_138.50c सकलामरपूजिता MatsP_100.32f स कश्यपस्यात्मभुवं MatsP_174.40a sakäcanotpalaæ देवं MatsP_99.12c सकाननान्युपाक्रम्य MatsP_154.276c सकामः शङ्कितो दीनो MatsP_158.23c सकामो यस्त्विमं कुर्याल् MatsP_93.116a स कार्यो ऽत्र त्वयानघे MatsP_29.20d स कालः कुतपः स्मृतः MatsP_22.83d स कालः पर्वसंधिषु MatsP_141.44b स कालः पुष्ययोगस्य MatsP_139.4c स कालः पौर्णमासिकः MatsP_141.34d सकाशात्तव सुव्रत MatsP_114.2b सकांस्यदोहां सौवर्ण- MatsP_59.11c सकांस्यपात्राक्षतशुक्तियुक्तं MatsP_61.47a सकांस्यभाजनोपेतम् MatsP_70.51a सकिंनरमहोरगाः MatsP_153.26b सकिंनरमहोरगैः MatsP_154.528b सकुण्डलकिरीटिनः MatsP_135.7d स कुर्याद्वत्सरद्वयम् MatsP_99.18d सकृत्पूर्वकमेव च MatsP_142.44d सकृदाशंसमानास्तु MatsP_47.225c सकृद्युक्ते रथे तस्मिन् MatsP_126.50c सकृद्वितानकं कुर्यात् MatsP_101.77a सकृद्विप्रकरे तथा MatsP_17.45b सकृन्मुक्तेन निर्दहेत् MatsP_129.24d स केतुमन्तं च दिगीशमीशश् MatsP_8.10c सकेशवान्दृढैः पाशैः MatsP_153.216c सक्रोधापूरितेक्षणाः MatsP_131.38d स क्षणाद्धैर्यमालम्ब्य MatsP_150.59c सक्षतः कृमिसंयुतः MatsP_11.12b सखा चेन्द्रः सर्वथा मे महात्मा MatsP_42.18b सखायं मधुमाश्रितः MatsP_154.218b सखिसम्बन्धिबान्धवान् MatsP_15.22b सखीजनेन संत्यक्ता MatsP_120.4c सखीभर्ता हि धर्मेण MatsP_32.21c सखीभिः सहिता krŬÃæ MatsP_154.501a सखीभ्यामनुयाता तु MatsP_154.300c सखीं मातुर्विभूषिताम् MatsP_156.1b सखे भर्ता च मे भव MatsP_30.17d सख्यमासीत्परमकं MatsP_47.36c सख्या मुनिवरस्तदा MatsP_154.145b सख्या मे ऽसि पतिर्यतः MatsP_31.19d स गच्छन्नेव ददृशे MatsP_117.1c स गच्छेत्परमं पदम् MatsP_108.14f स गतः स्वर्गवासं तु MatsP_35.3a स गत्वा तु सभां दिव्यां MatsP_148.61a स गत्वा त्वरितो राजन् MatsP_25.21a स गत्वा शक्रभवनम् MatsP_154.204c सगदः समवर्तत MatsP_154.443b स गदां वियति प्राप्य MatsP_150.16c सगद्गदमुवाच ह MatsP_20.29d सगरस्तस्य पुत्रो ऽभूद् MatsP_12.39a स गरुत्मन्तमच्युतम् MatsP_152.19d स गर्जित्वा यथान्यायं MatsP_163.16a स गर्भभूतः समुपैति तत्र MatsP_39.10d सगर्भं त्रिपुरं येन MatsP_133.40a सगर्वं सपराक्रमम् MatsP_153.156b सगवाक्षेण दंशितम् MatsP_173.11b स गिरेः कन्दरस्थितम् MatsP_148.15d सगुणो विगुणो बलवानबलः MatsP_154.31b सगृहं सह युष्माभिः MatsP_131.28c सगोत्राणाम् अभूत् कथम् MatsP_4.2b सगोपुरो मन्दरपादकल्पः MatsP_140.73a सग्रहः सह नक्षत्रैर् MatsP_163.35c सङ्ग्रामस्तारकामयः MatsP_172.10d सङ्ग्रामं सो ऽभ्यकाङ्क्षत MatsP_173.17d स च किल निर्भय एव दानवो ऽभूत् MatsP_134.33d सचक्रशूलोपलकम्पनैश्च MatsP_129.35b स चक्रे ­k«arìbalÅ MatsP_45.12b स च तस्मिन्व्यलोकयत् MatsP_146.76b सचन्द्रिके सोपवने प्रदोषे MatsP_139.44a सचन्द्रेषु प्रदोषेषु MatsP_131.7a सचराचरगर्भविभिन्नगुणाम् MatsP_154.30b सचराचरनिर्मथने किमिति MatsP_154.32a स च वव्रे वधं दैत्यः MatsP_154.49a स च वै गार्हपत्यो ऽग्निः MatsP_51.11c स च वै परिसंख्यया MatsP_142.33d स चाकरोद्दिशः सर्वा MatsP_2.32c सचापबाणो मदनो ममन्थ MatsP_139.24d स चापि चिन्तयामास MatsP_150.23a स चापि निधनं प्राप्तो MatsP_136.3c स चित्रयोधी दृढमुष्टिपातस् MatsP_152.27a स चिन्तयंस्तथैकान्ते MatsP_167.34a स चेह ब्रह्मवादिभिः MatsP_32.32d स चैव सत्क्रियाकालः MatsP_141.37c स चोडुनाथः ससुतो दिवाकरः MatsP_135.71a सच्छायैः पौरुषोत्कटैः MatsP_150.215b सच्छिष्यस्य श्रुताविव MatsP_151.9d स जन्ममृत्युदुःखार्तो ह्य् MatsP_154.183c स जम्भदानवेन्द्रं तु MatsP_153.155c सजलजलदराजितां समस्तां MatsP_136.64a स जलाधिपतिश् चन्द्र- MatsP_67.13c सजलानि समाख्यानि MatsP_140.56c सजलाम्बुदनिस्वनः MatsP_138.16d सजलारुणचन्दनम् MatsP_102.26d सजलेशः शिवोदकैः MatsP_176.13b सजवानां दानवानां MatsP_140.15c स जातमात्र एवाभूत् MatsP_146.44a स जानुभ्यां महीं गत्वा MatsP_154.1c स जायमानो ऽथ गृहीतमात्रः MatsP_39.15a स जितात्मा जितक्रोधस् MatsP_35.13a स जितात्मा भविष्यति MatsP_145.49d स जैत्रं रथमास्थाय MatsP_153.157a सज्जयध्वं किमास्यते MatsP_133.15d सज्जं मातलिना गुप्तं MatsP_153.160a सज्जं शंभोः पुरो ऽभवत् MatsP_154.438d सज्यं चकार स धनुः MatsP_152.26c सततं चन्द्रमौलिनः MatsP_156.12d सततं चापि क्षुद्भयम् MatsP_144.32b सततं परिगच्छति MatsP_124.27b सततं प्राणधारणम् MatsP_119.43b सततं प्रियवादिनः MatsP_15.42b सततं ब्रह्मचारिभिः MatsP_16.20b सततं भ्राम्य वेगेन MatsP_150.228c सततं रोगवर्जितः MatsP_76.13b सततं शास्ति वै प्रभुः MatsP_47.196b सततं सूर्यमण्डलम् MatsP_124.65d स ततो भ्राम्य वेगेन MatsP_150.198a स तत्फलमवाप्नोति MatsP_107.3c स तत्र तन्मात्रकृताधिकारः MatsP_39.14c स तत्र पूज्यते देवो MatsP_123.41a स तत्र प्राकारागतांश्च bhÆtä MatsP_138.36a स तत्रागत्य ददृशे MatsP_156.13c स तथैव यथापूर्वं MatsP_167.27a स तदा खिन्नमानसः MatsP_140.80d स तदा तैः परिवृतो MatsP_144.53c स तदान्यत्र दाम्भिकात् MatsP_70.30d स तदान्वाहुतेः कालो MatsP_141.47c स तदा विश्वकर्मणा MatsP_129.21d स तदा हर्षनिर्भरे MatsP_154.202d स तदेति श्रुतं मया MatsP_35.4d स तमादाय मणिके MatsP_1.20a स तयाभिहतो gìhaæ MatsP_150.75a स तया माययाविष्टो MatsP_154.239c स तयोः पार्श्वमागतः MatsP_171.16d सतरूणां गिरीणां वै MatsP_135.60c स तस्मिन्करकोदरे MatsP_1.18d स तस्मिन्सुखमेकान्ते MatsP_167.67a स तस्मै भगवानाह MatsP_167.36a स तस्य ब्रह्मणा सृष्टो MatsP_125.40a स तस्य राजा स्वां भार्यां MatsP_48.61c स तस्या अददात्प्रभुः MatsP_146.26b स तं काममवाप्नोति MatsP_93.116c स तं तमोरिवदनं MatsP_140.19a स तं दैत्यः शरव्रातं MatsP_150.78c स तं मुद्गरम् आयान्तम् MatsP_150.7a स तानचिन्त्य दैत्येन्द्रः MatsP_153.170a सतामरसपानीयां MatsP_116.21a सतामीप्सितकामदाम् MatsP_116.21d सतामेतन्महाव्रतम् MatsP_148.72b स तारकाख्यस् तडिन्मालिरेव च MatsP_136.67a स तारकाख्याभिहतः MatsP_136.61a स तारकाख्यासुरम् Ãbabhëe MatsP_135.79d सतारकाख्येन मयेन गुप्तं MatsP_129.36a सतारगगनामलाम् MatsP_116.21b स तासु जनयामास MatsP_49.45a सतां चाभ्यागतः प्रभुः MatsP_37.13d स तां निरूप्य वेगेन MatsP_150.80c स तां पश्यन्ययौ राजा MatsP_116.21c सतां मध्ये निपतेयं कथं नु MatsP_38.21d सतां मध्ये पतितुं देवराज MatsP_37.4d सतां वृत्तं पालयन्साधुवृतः MatsP_36.10d सतां सकाशे तु वृतः प्रपातस् MatsP_41.7a सतां सकाशे पतितो ऽसि राजंश् MatsP_37.5a सतां सदैवामरराजकल्प MatsP_37.12b सतिलं नामगोत्रेण MatsP_17.50c सतिलं सव्यपाणिना MatsP_16.35d सतिलारुणचन्दनम् MatsP_97.10b सतिलोदकचन्दनैः MatsP_102.21d सतिलोदकपूर्वकम् MatsP_18.15b सती दक्षसुता तु या MatsP_154.60d सती मर्मणि घट्टिता MatsP_155.15d सती रम्भाथ पार्वती MatsP_62.30d स तीर्थफलमश्नुते MatsP_112.10d स तीर्थफलमश्नुते MatsP_112.11d स तु किंकरयुद्धेन MatsP_150.38c स तु गत्वाब्रवीद्दैत्यं MatsP_159.24c स तु तत्राकरोच्चिन्तां MatsP_154.219a स तु तं भस्मसात्कृत्वा MatsP_154.249c स तु तेन प्रहारेण MatsP_150.20c स तु तेन प्रहारेण MatsP_150.124c स तु तेन प्रहारेण MatsP_150.129c स तु नारायणः स्मृतः MatsP_164.27f स तु प्रसूतिमिच्छन् वै MatsP_44.17a स तु प्राप्य महाराज्यं MatsP_147.29a स तु प्रासप्रहारेण MatsP_150.10a स तु मद्रपती राजा MatsP_115.11a स तु मेरुः परिवृतो MatsP_113.43a स तु राजा पुरूरवाः MatsP_115.4b स तु राजा पुरूरवाः MatsP_120.39b स तु संप्रलयो महान् MatsP_142.36d स तु सिंहः करालास्यो MatsP_157.5a स तूत्थाय पुनः पुनः MatsP_119.40b सतूलावरणां शय्यां MatsP_64.22c स ते दास्यति पुष्कलम् MatsP_21.8b स तेन पट्टिशेनाजौ MatsP_150.83c स तेन परिमूर्छितः MatsP_153.67b स तेन बोधितो दैत्यः MatsP_150.164a स तेन विद्धो व्यथितो बभूव MatsP_152.31a स तेन शितधारेण MatsP_150.68a स तेन सुप्रहारेण MatsP_140.27a स तेन स्यन्दनेन तु MatsP_153.73d स तेनापृष्टो विद्यया चोपहूतः MatsP_25.49a स तेषां तां गिरं श्रुत्वा MatsP_172.42c स ते ऽस्तु वाहनं देवि MatsP_157.17a स तैर्बाणैरभिहतो MatsP_152.22a स तैस्तुमुलयुद्धेन MatsP_153.48a स तैः प्रहारैरस्पृष्टो MatsP_160.14a सत्कृतानि मयेन च MatsP_130.17b सत्कृत्यां ताव् उभौ स्मृतौ MatsP_49.37b सत्तमः कुण्डिनस्तथा MatsP_145.109d सत्त्वबीजानि सर्वशः MatsP_2.10d सत्त्वमूर्तिर्विभावसुः MatsP_166.1b सत्त्वं चास्मि समाश्रितः MatsP_170.18d सत्त्वं रजस् तमश् चैव MatsP_3.14a सत्त्वानां कृमिणां तथा MatsP_165.22f सत्त्वानि च कथं नाथ MatsP_2.2a सत्त्वौजसां तन्निकरं बभूव MatsP_153.168c सत्पतिप्राप्तिसंज्ञितम् MatsP_154.163d सत्पथे केन योजिताः MatsP_154.342d सत्पुत्रेण तु धर्मज्ञ MatsP_48.87a सत्यकर्मणो ऽधिरथः MatsP_48.108a सत्यकर्मा महामनाः MatsP_48.107d सत्यकस्तस्य पुत्रस्तु MatsP_45.22c सत्यकीर्तेर् महात्मनः MatsP_35.9b सत्यजिच्च महाबलः MatsP_126.23d सत्यदेव नमस्ते ऽस्तु MatsP_102.30c सत्यधर्मपरान्दान्तान् MatsP_161.25c सत्यप्रकृतयो देवाः MatsP_47.24c सत्यभामा वरा स्त्रीणां MatsP_45.21a सत्यमाह शकुन्तला MatsP_49.13f सत्यमुत्कण्ठिताः सर्वे MatsP_154.407a सत्यमेतद्ब्रवीमि वाम् MatsP_170.29d सत्यमेव युधिष्ठिर MatsP_109.15d सत्यलोके वसेत्कल्पं MatsP_101.72c सत्यवागसि चाप्यतः MatsP_154.174b सत्यवादी जितक्रोधो ह्य् MatsP_104.16a सत्यवादी दृढव्रतः MatsP_112.11b सत्यवान्युयुधानस्तु MatsP_45.23a सत्यस्थस्य मनीषिणः MatsP_106.24b सत्यं किलैतत्सा प्राह MatsP_27.32a सत्यं जपस्तपो दानं MatsP_142.58a सत्यं तीर्थं दया तीर्थं MatsP_22.79a सत्यं सर्वैरवयवैः MatsP_155.17c सत्यं हि सन्तः प्रतिपूजयन्ति MatsP_42.25d सत्या नाग्नजिती तथा MatsP_47.13b सत्यानृते न तेष्वास्तां MatsP_123.23a सत्यान्तेषु महाद्येषु MatsP_47.166c सत्याभिव्याहृतं तु तत् MatsP_47.77d सत्याय चामृताय च MatsP_47.144b सत्ये दमे च धर्मे च MatsP_131.33c सत्येन ऋषितां गताः MatsP_145.96b सत्येन च दमेन च MatsP_123.42d सत्येन ब्रह्मचर्येण MatsP_142.43a सत्येन मे द्यौश्च वसुंधरा च MatsP_42.25a स त्रेतायां प्रवर्तितः MatsP_144.5d स त्वं कामसमन्वितः MatsP_158.9d स त्वं महौजसं नित्यं MatsP_134.23a स त्वं सुरशतैः सार्धं MatsP_135.10a स त्वाश्रमपदे रम्ये MatsP_120.1a स त्व् एवमुक्तो देवयान्या महर्षिः MatsP_25.47a सदक्षिणं पायसेन MatsP_96.3c स ददर्श नदीं पुण्यां MatsP_116.1a स ददर्श मृगाधिपः सभायां MatsP_161.88c स दयालुर्महीपतिः MatsP_1.18b सदर्भहस्तेनैकेन MatsP_22.89c सदश्व इति ते त्रयः MatsP_49.54d सदस्याः सनकाद्यास्तु MatsP_23.21c सदंष्ट्रारामसरभान् MatsP_118.57a सदा कल्पाणकारकम् MatsP_68.3b सदा कल्पाणकारिणे MatsP_95.31b सदा कल्मषनाशनम् MatsP_68.12d सदा कल्याणकारकम् MatsP_101.43d सदा कल्याणसप्तमी MatsP_74.19d सदा कामवशा मृगाः MatsP_116.18b सदा च ललिताप्रियम् MatsP_62.6f सदाचारस्य भगवन् MatsP_70.1c सदा चैवाङ्गवाहिका MatsP_24.14b सदा नक्ताशनो भवेत् MatsP_97.3d सदानन्तफलप्रदा MatsP_62.33d सदानन्तफलप्रदौ MatsP_96.15b सदा नरः पर्वसु गौरवेण MatsP_171.66b सदानेन विधानेन MatsP_68.38a सदा पर्वणि पर्वणि MatsP_82.22b सदा पान्तु कुमारकम् MatsP_68.27d सदा पापविनाशनम् MatsP_101.20d सदा पुष्पफलं सर्वम् MatsP_118.45a सदा भवति भोगवान् MatsP_108.17b सदा भारचतुष्टयम् MatsP_82.5b सदाभ्रपरिवर्जितम् MatsP_119.2b सदा मदनवासिनीम् MatsP_62.18b सदा मद्धृदयप्रियः MatsP_154.545b सदा मन्त्रेषु कीर्तयेत् MatsP_67.23d सदायज्ञो ऽतिदक्षिणः MatsP_45.27d सदायज्ञो ऽतिवीरश्च MatsP_45.27a सदा रक्षति वासवः MatsP_104.9b सदा रत्नप्रदानेन MatsP_90.8c स दाल्भ्यश्चैकितायनः MatsP_70.19d सदा वसति केशवः MatsP_22.9d सदा वसति केशवः MatsP_71.3d सदा शोकविनाशनम् MatsP_101.10f सदा सताम् अतिवादांस्तितिक्षेत् MatsP_36.10c सदा सर्वविभूतिभिः MatsP_99.13b सदा सेवन्ति तत्तीर्थं MatsP_106.14c सदा सेवापरो भवेत् MatsP_108.11b सदा स्नातमलंकृतम् MatsP_40.15b सदा स्वयमुपस्थितम् MatsP_123.44d सदा हृष्टा नरोत्तमाः MatsP_113.63d स दीर्घमुष्णं निःश्वस्य MatsP_136.2a सदृशः सूत इत्युक्त्वा MatsP_133.53c सदृशीमात्मनो देवीं MatsP_171.22c सदृशो ब्रह्मणो गुणैः MatsP_175.23d स दृष्ट्वा चोदितां सेनां MatsP_150.88c सदेवाश्चाप्सरोगणाः MatsP_163.73d सदेवासुरकिंनरैः MatsP_13.16d सदेवासुरमानुषम् MatsP_2.37b सदेवासुरमानुषीः MatsP_3.41d सदेवासुररक्षसाम् MatsP_175.61d सदेवैः पार्षदां गणैः MatsP_135.14b स देवो ऽन्तरधीयत MatsP_47.255b स देशस्तत्तपोधनम् MatsP_110.12b स देशो वै द्विधाकृतः MatsP_123.10b सदेष्टसमरो ऽभवत् MatsP_49.54b स दैत्यप्रमुखान्हत्वा MatsP_175.13a स दैत्यभुजमासाद्य MatsP_153.211a स दैत्यराजो ऽपि महाफलोदयो MatsP_154.397c सदैव चरितव्रताः MatsP_161.82d सदैव पितृहा स स्यान् MatsP_18.24a सदैवाभिचरन्पुनः MatsP_93.154b सदैवायुतहोमो ऽयं MatsP_93.83a सदैवेक्षुरसो मतः MatsP_85.6d सदोत्थितः कर्मसु चैव दक्षः MatsP_25.46b सदोपगीतभ्रमर- MatsP_118.70a सद्भावेन महाराज MatsP_43.50a सद्भिराचरितं कर्म MatsP_165.4c सद्भिश्चापि निवारणम् MatsP_43.16d सद्भिस्तथा पृष्ठतो रक्षितः स्यात् MatsP_36.10b सद्भिः पुरस्तादभिपूजितः स्यात् MatsP_36.10a सद्भिः शिष्टानुदर्शिभिः MatsP_110.17b सद्य उत्तस्थुराहवे MatsP_175.19d सद्य एव विवर्तते MatsP_145.70d सद्यः पापहराणि वै MatsP_22.44b सद्यः फलति गौर् इव MatsP_29.2b सद्यः फलन्ति कर्माणि MatsP_14.12c सद्यः स घ्रातमात्रस्तु MatsP_48.83a सद्योजातं कुमारं तु MatsP_49.25a सद्योजातः पिनाकधृक् MatsP_95.16b सद्योजाताय कर्णौ तु MatsP_95.10c सद्योजाताय मृत्यवे MatsP_47.145d सद्यो ऽभिक्षरता तेन MatsP_141.12a सद्यो हुत इवानलः MatsP_136.17d सद्रूपाभरणाम्बराः MatsP_136.45d सद्वृत्तमास्थिताः सर्वे MatsP_167.29a सधनुः सशरो गदी MatsP_10.9b स धन्यधीर्लोकपिता चतुर्मुखो MatsP_154.398c स धर्मान्सौरभेयांस्तु MatsP_48.43c सधूमानां रवित्विषाम् MatsP_140.15d सध्वजानां वरूथिनाम् MatsP_44.67d सध्वजैर् अग्निसम्भवैः MatsP_127.4d सध्वजैरग्निसंनिभैः MatsP_127.7b सनकश्च सनन्दश्च MatsP_102.17c सनत्कुमारप्रमुखास् MatsP_106.16c सनत्कुमारश्च महानुभावो MatsP_162.13a सनत्कुमारं च विभुं MatsP_4.27c सनत्कुमारः प्रोवाच MatsP_141.77c स नन्दी दानवेन्द्रेण MatsP_135.49a स नन्दी दानवेश्वरम् MatsP_138.44b स नाग एष नो भयं दधाति मुक्तजीवितो MatsP_153.141a सनागयक्षगन्धर्वम् MatsP_148.98c सनातनस्य धर्मस्य MatsP_143.32c सनातनो विश्ववरः सुरोत्तमः MatsP_170.30b स नारीत्वमवाप्स्यति MatsP_12.6d स निपाने गतोदके MatsP_27.15b स निष्क्रामन्न चात्मानं MatsP_167.17c सनीहार इवांशुमान् MatsP_173.23b सनीहारा दिशो ऽभवन् MatsP_147.23d स नृपो नहुषात्मजः MatsP_31.4b सन्तः प्रतिष्ठा हि सुखच्युतानां MatsP_37.12a सन्तः सतः पूजयन्तीह लोके MatsP_39.26c सन्तः सत्यादिदर्शिनः MatsP_42.11b सन्ति गात्रेषु सत्तम MatsP_105.19b सन्ति चण्डपराक्रमाः MatsP_148.44b सन्ति ते बहवः पुत्रा MatsP_33.7a सन्ति लोका बहवस्ते नरेन्द्र MatsP_41.14a सन्ति सर्वे कलौ युगे MatsP_165.17d सन्तु लोका ममाक्षयाः MatsP_146.73b सन्तो विप्राः शुश्रुवांसो गुरूणां MatsP_25.63c सन्तो ऽसतो नान्ववर्तन्त ते वै MatsP_38.4c सन्त्वित्युक्तश्च तैः पुनः MatsP_17.55b सन्त्वित्युक्तः पुनर् द्विजैः MatsP_17.53d सपक्षा इव पर्वताः MatsP_140.7b सपक्षा इव भूधराः MatsP_135.46d सपताकध्वजोपेतं MatsP_173.6c सपताकाध्वजवतां MatsP_130.23c सपताकाः सगोपुराः MatsP_134.12b सपत्नानीकमर्दनः MatsP_173.15d सपत्नीकमलंकृत्य MatsP_70.49a सपत्नीकाय विप्राय MatsP_64.22e सपत्नीकाय सम्पूज्य MatsP_95.31c सपत्नीकाय सम्पूज्य MatsP_96.13e सपत्नीको नृपेश्वरः MatsP_100.29b स पदं याति वारुणम् MatsP_53.17d स पदं याति शांकरम् MatsP_101.4d स पदं याति शांकरम् MatsP_101.34b सपद्मसरवन्ति च MatsP_130.15d स पपात महीतले MatsP_150.8d स पपात शुचा ततः MatsP_21.29b स पपाताथ दैत्येन्द्रः MatsP_152.15a स परं ब्रह्म गच्छति MatsP_75.12d स परं ब्रह्म गच्छति MatsP_93.118f स परं ब्रह्म गच्छति MatsP_101.57d सपर्वतद्रुमान्गुल्मांल् MatsP_166.12c स पर्वतो महादिव्यो MatsP_113.41c सपवित्रं तिलोदकम् MatsP_16.44b सपाशा हिमवृष्टयः MatsP_176.14b सपिण्डीकरणं भवेत् MatsP_18.15d सपिण्डीकरणात् परम् MatsP_16.58d सपिण्डीकरणादूर्ध्वं MatsP_18.16a सपिण्डीकरणादूर्ध्वं MatsP_18.21c सपिण्डीकरणे श्राद्धे MatsP_18.17a सपिण्डेषु विधीयते MatsP_18.3b सपितामहकाः सुराः MatsP_133.16b स pipÅlikabhëitam MatsP_21.21b स पिपीलिकरागतः MatsP_21.18b स पुत्रः पुत्रवद्यश्च MatsP_34.21c स पुत्रौ द्वाव् अजीजनत् MatsP_4.44f स पुनर्देवयान्युक्तः MatsP_25.38a स पुरा पद्मजन्मना MatsP_156.14b स पुरूरवसं सुतम् MatsP_12.18d सप्तकल्पशतत्रयम् MatsP_56.11d सप्तकल्पशतत्रयम् MatsP_57.26d सप्त कल्पशतानि च MatsP_71.20d सप्तकल्पशतानुगम् MatsP_71.4d सप्तकल्पशतानुगम् MatsP_101.52f सप्त कल्पसहस्राणि MatsP_71.20c सप्त कल्पसहस्राणि MatsP_72.43a सप्तकं पूजयेद्भक्त्या MatsP_68.29c सप्तकास्ते चतुर्दश MatsP_126.34b सप्तगत्वा पृथक्पृथक् MatsP_78.10b सप्तगोदावरीतीर्थं MatsP_22.77a सप्त चान्तर्गतानि च MatsP_113.4b सप्त चास्मिन्महावर्षे MatsP_114.17a सप्त चैताः प्लावयन्ति MatsP_121.42a सप्त तानि नदीभेदैर् MatsP_113.27c सप्त ते मुनयः पूज्या MatsP_154.382c सप्तत्रिंशाधिकास्तु ताः MatsP_124.18b सप्तदश च नाराचांस् MatsP_150.234a सप्त दिव्यान्महाचलान् MatsP_122.7d सप्त देवगणाः स्मृताः MatsP_9.29d सप्तद्वीपपतिर्जातः MatsP_92.30a सप्तद्वीपपतिस्तदा MatsP_24.11d सप्तद्वीपसमुद्राणां MatsP_123.62c सप्तद्वीपसमुद्राणां MatsP_124.2a सप्तद्वीपसमुद्राया MatsP_124.9a सप्तद्वीपसमुद्रायाः MatsP_124.16c सप्तद्वीपसमुद्रांश्च MatsP_126.42c सप्तद्वीपाधिपो भवेत् MatsP_72.42d सप्तद्वीपाधिपो भवेत् MatsP_80.11f सप्तद्वीपाधिपो भवेत् MatsP_85.9b सप्तद्वीपाधिपो भवेत् MatsP_90.10d सप्तद्वीपाधिपो भवेत् MatsP_92.15b सप्तद्वीपा वसुमती MatsP_24.13a सप्तद्वीपा सपर्वता MatsP_43.18b सप्तद्वीपाः समुद्राश्च MatsP_111.12a सप्तद्वीपेश्वरो जज्ञे MatsP_48.14c सप्तद्वीपेश्वरो नृपः MatsP_43.14b सप्तधातुगतो लोकांस् MatsP_174.28c सप्तधान्यस्थितान्कृत्वा MatsP_59.8c सप्तधा प्रविभज्यते MatsP_121.28b सप्तधा सप्तधा कोपात् MatsP_146.34a सप्त धूम्रनिभा घोराः MatsP_163.38a सप्तपर्णाश्च बिल्वाश्च MatsP_161.64c सप्त पार्षतमांसेन MatsP_17.32c सप्तभिस्तैस्तपोधनैः MatsP_20.11b सप्तभिः सप्तभिर्द्रुतम् MatsP_126.42d सप्तमस्त्रैपुरस्तथा MatsP_47.44b सप्तमं च तथा वायुम् MatsP_171.47c सप्तमं तत्प्रवक्ष्यामि MatsP_9.26c सप्तमं देवकीपुत्रं MatsP_46.19a सप्तमं द्वीपमुत्तमम् MatsP_123.12b सप्तमः पर्वतस्तत्र MatsP_122.60c सप्तमी त्वनुगा तासां MatsP_121.41a सप्तमी परिकीर्तिता MatsP_122.33d सप्तमी शर्कराधेनुर् MatsP_82.19c सप्तमीस्नपनं नाम MatsP_68.3c सप्तमीस्नपनं रविः MatsP_68.39b सप्तमीस्नपनं वक्ष्ये MatsP_68.14a सप्तमीस्नानमुत्तमम् MatsP_68.40b सप्तमे मासि नारद MatsP_68.14d सप्तमे वस्त्रयुग्मं च MatsP_55.19c सप्तमे सप्तलोककृत् MatsP_69.6b सप्तमो घृतशैलश्च MatsP_83.6a सप्तमो रावणस्यार्थे MatsP_47.244c सप्तम्यां गोप्रदो भवेत् MatsP_101.78b सप्तम्यां नक्तभुग्दद्यात् MatsP_101.60a सप्तम्यां नियतव्रतः MatsP_76.2b सप्तम्यां नियतव्रतः MatsP_77.2b सप्तम्यां मासि मासि च MatsP_78.7b सप्तम्यां मासि मासि च MatsP_79.10b सप्तम्यां मौनसंयुतः MatsP_75.7b सप्त ये ऽमी समुद्राश् च MatsP_2.34c सप्तरात्रमकल्मषः MatsP_21.25b सप्तरात्रोषितो दद्याद् MatsP_101.68a सप्तर्चं च घृताहुतीः MatsP_68.17b सप्तर्चेनाभिमन्त्रितम् MatsP_68.21d सप्तर्षयः कुबेरश्च MatsP_47.30a सप्तर्षिभिश्च ये प्रोक्ताः MatsP_142.47c सप्तर्षिभ्यो ध्रुवश्चोर्ध्वं MatsP_128.74c सप्तर्षीणां मनोश्चैव MatsP_142.44a सप्त लक्षाणि निर्भयः MatsP_150.189d सप्तलोकाधिपः कृतः MatsP_154.197d सप्तलोकैकनाथत्वम् MatsP_23.28e सप्तलोकैकमीश्वरम् MatsP_69.35d सप्त वर्षाणि वक्ष्यामि MatsP_113.7a सप्तवाराभिजप्तेन MatsP_102.9a सप्त वारिधयस्तस्थुः MatsP_154.447a सप्त वाह्लीश्वरा नृपाः MatsP_50.39d सप्तविंशतिसाहस्राः MatsP_151.4c सप्तविंशतिं सोमाय MatsP_4.55c सप्तविंशतिं सोमाय MatsP_5.13c सप्तविंशतिं सोमाय MatsP_146.16c सप्तशीर्षाश्च पन्नगाः MatsP_163.55d सप्त सप्त तथापरे MatsP_3.46d सप्तसप्तति नारद MatsP_68.8d सप्त सप्त नगास् त्रिषु MatsP_122.5b सप्त सप्त पृथक्पृथक् MatsP_122.69b सप्त सप्तभिरावृताः MatsP_123.27b सप्तसप्तभिरेवातस् MatsP_146.36c सप्त सप्त महर्षयः MatsP_9.30d सप्तसप्ताङ्गुलं क्रमात् MatsP_145.9d सप्तसप्तेर्भविष्यन्ति MatsP_2.4c सप्त सौभाग्यदायिकाः MatsP_60.8b सप्त स्रोतांसि गङ्गया MatsP_121.38d सप्तस्वरगतो यश्च MatsP_174.29c सप्तापत्यान्यजीजनत् MatsP_4.25d सप्तार्घान् यः प्रयच्छति MatsP_61.56b सप्तार्चिरमितद्युतिः MatsP_67.10b सप्ताश्वरूपाश्छन्दांसि MatsP_125.46c सप्ताश्वः सप्तरज्जुश्च MatsP_94.1c saptëÂadaÓabhaumÃni MatsP_130.17a सप्ताह्वैः पुत्रजीवकैः MatsP_118.24f सप्तैते ऋषयः स्मृताः MatsP_9.8d सप्तैते ऋषयः स्मृताः MatsP_9.20b सप्तैते योगपारगाः MatsP_20.18d सप्तैते योगवर्धनाः MatsP_9.14d सप्तैते लयवारिदाः MatsP_2.8d सप्तैते वंशवर्धनाः MatsP_24.50d सप्तैव ऋषयः पूर्वे MatsP_9.4a सप्तैव तु प्रवक्ष्यामि MatsP_113.5a सप्तैव तु विभागशः MatsP_122.64d सप्तैव मणिभूषिताः MatsP_122.4d सप्तैव लोकानाप्नोति MatsP_61.56a सप्तोदधिपरिक्षिप्ता MatsP_43.18c सप्रणयं करघट्टितवक्त्रः MatsP_154.477c सप्रतिज्ञमिदं वचः MatsP_172.44b स प्रदेशो मनोरमः MatsP_114.37d सप्ररोह इवाचलः MatsP_173.16d सप्रासादानि रम्याणि MatsP_140.56a सफलं तस्य तत्तीर्थं MatsP_105.14e सफलं स्याच्च केशव MatsP_99.4b सबलं रावणं बलात् MatsP_43.37d सबला दानवाश्चैव MatsP_173.21c सबलाः सानुगाश्चैव MatsP_174.2c स बलिं पुत्रमाप्तवान् MatsP_6.10b सबलैर् वातरंहसैः MatsP_127.8b सबान्धवो भवति च कस्य नो मनो MatsP_154.497c स बाह्यान्तरविद्धेन MatsP_154.252a स ब्रह्मचारी च तपोधनश्च MatsP_25.46a सभक्ष्यजलकुम्भदः MatsP_101.55b स भजेन्नः सलोकताम् MatsP_42.27d स भवानिह साम्प्रतम् MatsP_92.29d स भवांल् लुब्धको जातः MatsP_100.29a स भविष्यति दैत्यस्य MatsP_154.64a स भविष्यति हन्ता वै MatsP_154.70c स भविष्यत्यसंशयम् MatsP_12.10d स भवेत्कीर्तिमान्नरः MatsP_160.30d सभाण्डीरविदूसार- MatsP_118.29*a सभानरश्चाक्षुषश्च MatsP_48.10c सभानरस्य पुत्रस्तु MatsP_48.11a सभामध्यात्समुत्थितः MatsP_44.65b सभायाममरा देव MatsP_154.39a सभायाममितद्युतिः MatsP_69.10b सभायामास्थितः स्वयम् MatsP_135.1d सभायां तस्य स प्रभुः MatsP_161.51d सभायां पुष्पिता द्रुमाः MatsP_161.58b सभायां भज्यमानायां MatsP_162.18a सभार्य इति कल्पयेत् MatsP_57.22d सभार्यस्तत्र गतवान् MatsP_100.17a सभार्यः संवृतो विप्रैस् MatsP_61.37c सभार्यो भवनाङ्गणे MatsP_100.16b सभार्यो वृद्धमग्रतः MatsP_21.27b स भास्वता देवरथेन देवः MatsP_138.26b स भित्त्वा ब्रह्मसदनं MatsP_13.56a स भुक्त्वा विपुलान्भोगांस् MatsP_107.11c स भूधरानशनिरिव प्रकम्पयन् MatsP_154.452d स भूयो रथमास्थाय MatsP_153.217a सभृत्यसुतबान्धवः MatsP_17.62b समजायत वै मिथः MatsP_25.8b समतीते तु सर्गे ये MatsP_51.40c समत्वाधिष्ठिताय च MatsP_47.151d स मत्स्यः पाहि पाहीति MatsP_1.21c समदुःखसुखो वीरः MatsP_1.12c समध्यासुः समं घोराः MatsP_131.18c समन्ततो ऽभ्युद्यतबाहुकायाः MatsP_162.33c स मन्तव्यो भवेत्तदा MatsP_70.56d समन्तात्कोटिशो दैत्याः MatsP_152.5c समन्तात्तु विराजिताम् MatsP_116.2b समन्तात्पञ्चयोजनम् MatsP_118.66b समन्तात्पालयन्ति गाम् MatsP_123.49b समन्तात्सरसस्तस्य MatsP_119.7a समन्ताद् अतिसंहतम् MatsP_150.169b समन्तान्निर्झराणि तु MatsP_153.111b स मन्त्रमुच्चार्य यतान्तराशयो MatsP_153.150a समन्त्रेणैव दातव्याः MatsP_93.63e समन्युरुत्थाय महानुभावस् MatsP_25.61a समन्युरुपगम्य ह MatsP_29.1b समन्वितानि भूतानि MatsP_121.81c समभ्यर्च्य च केशवम् MatsP_69.31b समभ्यर्च्य जनार्दनम् MatsP_99.3b समभ्यर्च्य तु केशवम् MatsP_81.4d स ममर्द सुरानीकं MatsP_153.113a सममिङ्गितभावविधिः स गिरिर् MatsP_154.35a समम् एवाभ्यपालयत् MatsP_24.15b स मयस्तु महाबुद्धिर् MatsP_129.27c समयं दैत्यसिंहस्य MatsP_154.41a स मयं प्रेक्ष्य गणपः MatsP_140.51a समयः किंतु साम्प्रतम् MatsP_12.9d समयः शम्भुदयिता- MatsP_12.6a स मया तु वरः कामं MatsP_32.3c समया दितिनन्दनाः MatsP_140.8b समयान्ते देवयानी MatsP_47.185c समये दशवार्षिके MatsP_47.185b स मयो ऽद्य विनङ्क्ष्यति MatsP_140.49d समयो ऽयमुपस्थितः MatsP_154.206d समरस्य पारसम्पारौ MatsP_49.54c समरे निर्भयैर्भटैः MatsP_160.7b समरे ऽमरनिर्जिताः MatsP_150.143d समरे शक्रहन्तारं MatsP_146.26a समरे समवस्थितः MatsP_148.85b समर्थममितौजसम् MatsP_7.31d समर्थां लोकसर्जने MatsP_171.22d समर्पयेद्विप्रवराय भक्त्या MatsP_72.35e समर्मरो नूपुरमेखलानां MatsP_139.34c समस्तयज्ञाय जितेन्द्रियाय MatsP_72.35a समस्तं त्रिदिवं ध्रुवे MatsP_128.74d समस्तोपस्करान्वितम् MatsP_77.10d स महात्मा शरीरस्थस् MatsP_145.73a समहारथकुञ्जरा MatsP_153.120b स महेन्द्रवनालयम् MatsP_11.42d समहेन्द्रहरिब्रह्म- MatsP_154.104c समहेन्द्रास्तदाभवन् MatsP_147.26b समं चैव म्रियन्ति वै MatsP_113.75d समं चैव विवर्धते MatsP_113.75b समं तुष्टुवुरादृताः MatsP_154.395d समं रूपं च शीलं च MatsP_113.75c समं विवाह इत्याहुः MatsP_31.19c समं समधिरोहन्तः MatsP_163.40a समं स संयुगे हन्याद् MatsP_129.25a समाकुञ्चितजानुस्थ- MatsP_119.32a समाकुलोत्पलवना MatsP_137.11c समाक्रान्तजगत्त्रयम् MatsP_150.168b समाख्याता महाभागा MatsP_108.23c समागतान्पुनर्दृष्ट्वा MatsP_47.207c समागता महाभागा MatsP_104.19c समागमे च भेदे च MatsP_128.78a समागमो वः कथितः MatsP_48.89c समागम्य लवौ द्वौ तु MatsP_141.46a समाचक्ष्व जगत्पते MatsP_82.1b समाजग्मुर्महर्षयः MatsP_143.6d समाजग्मुश्च सर्वशः MatsP_154.107b समादायाथ तं गर्भम् MatsP_23.8c समादिशत्सुरान्सर्वान् MatsP_153.15a समाधानक्रियाविधिः MatsP_154.388b समाधानपरायणः MatsP_154.130d समाधानात्त्वदाज्ञया MatsP_147.10b समाधिभावना तस्थौ MatsP_154.237a समानममराधिपः MatsP_7.64b समानां तपसां निधिः MatsP_154.309b समानीय ततः कायम् MatsP_47.107c समान्ते कपिलाप्रदः MatsP_101.82b समान्ते गां पयस्विनीम् MatsP_101.60b समान्ते गोधनप्रदः MatsP_101.67b समान्ते गोप्रदो भवेत् MatsP_101.73b समान्ते गोप्रदो याति MatsP_101.81c समान्ते घृतकुम्भकम् MatsP_101.17b समान्ते दशधेनुदः MatsP_101.83b समान्ते दीपिकां दद्याच् MatsP_101.40c समान्ते धेनुदो याति MatsP_101.77c समान्ते वृषसंयुतम् MatsP_101.5d समान्ते वैष्णवं हैमं MatsP_101.58c समान्ते श्राद्धकृद्दद्यात् MatsP_101.29c समान्ते हेमकमलं MatsP_101.19c समान्ते हेमपङ्कजम् MatsP_101.26b समान्ते हैमपङ्कजम् MatsP_101.63b स मान्यः सूर्यवारे च MatsP_70.56c समान्याहुर्महर्षयः MatsP_22.25b समापितव्रतं तं तु MatsP_26.1a समाप्तनियमा देवी MatsP_154.73a समाप्तवरदक्षिणान् MatsP_167.28b समाप्ते तु व्रते कुर्याद् MatsP_66.13a समाप्ते शयनं दद्याद् MatsP_101.15c समाप्तौ माघमासस्य MatsP_100.18c समाप्यैवं यथाशक्त्या MatsP_99.15a समाप्योपोषणेन च MatsP_101.64b समाराध्य जनार्दनम् MatsP_24.11b समारुह्याव्रजद्रणम् MatsP_151.5d समारोप्यामररिपुर् MatsP_150.107c समालब्धजलैः शृङ्गैः MatsP_117.18a समावृतो ऽप्यहं नित्यं MatsP_154.528c समाव् एतौ बृहस्पतेः MatsP_47.223b समाव् एतौ मतौ राजन् MatsP_31.19a समावेदय शूलिने MatsP_154.446b समाश्वस्तास्ततः क्रमात् MatsP_150.179b समासात्कीर्तितस्तुभ्यं MatsP_141.83c समासाद्य तु ते ऽन्योन्यं MatsP_149.5a समासाद्य यमं युद्धे MatsP_150.27c समासाद्योभये सेने MatsP_149.4a समासाद्यौषधादिकम् MatsP_67.4b समासाद्वैष्णवं यशः MatsP_47.263b समास्त्रिंशत्तु सम्पूर्णाः MatsP_144.52a समाहितं बाणममित्रघातने MatsP_153.149b समाहितो महाशैल MatsP_154.177c समाहूतेषु देवेषु MatsP_13.12c समां तैलं विवर्जयेत् MatsP_101.40b स मां श्यामलवर्णेति MatsP_157.10c समांसशोणितासवं पपुश्च यक्षराक्षसाः MatsP_153.139d समित्पुष्पकुशोदकैः MatsP_11.56d समित्संख्याधिकं पुनः MatsP_93.100d समिधः कल्पयेत्प्राज्ञः MatsP_93.29c समिधो वामहस्तेन MatsP_93.151c समीक्ष्य चैनामहमागतो ऽस्मि MatsP_38.22b समीची पुञ्जिकस्थली MatsP_161.74d समीनाकुलपङ्कजा MatsP_137.11d समीपे वृषपर्वणः MatsP_25.20b समीयुर्युध्यमाना वै MatsP_175.2c स मुक्तः किल्बिषैः सर्वैर् MatsP_160.32c समुच्छ्रयः परीणाहो MatsP_142.62e समुत्कृष्य महीतलात् MatsP_150.45d समुत्तस्थौ महाबलः MatsP_150.25d समुत्थाय त्रयोदश MatsP_69.47d समुत्थाय महासनात् MatsP_154.113d समुत्पत्तिश्चतुर्विधा MatsP_145.60d समुत्पत्य ततस्तीक्ष्णैर् MatsP_163.94c samutpÃditavächubhÃm MatsP_171.21d समुत्पादितवानृषिः MatsP_171.8b समुत्पादितवांस्तदा MatsP_168.15b समुत्सृजेद्भुक्तवताम् MatsP_17.41c समुत्सृज्य रथं दैत्यः MatsP_150.42c समुदाचारहीनाया MatsP_27.8c समुद्गतार्थकमिति तत्प्रतीयते MatsP_154.461d समुद्धर गृहीत्वा मां MatsP_27.20c समुद्धो द्विलवः स्मृतः MatsP_141.54b समुद्र इति संज्ञितः MatsP_123.28d समुद्र इव मन्दरम् MatsP_163.20d समुद्रप्रतिमो बभौ MatsP_140.5d समुद्रमध्येष्विव गाधकाङ्क्षिणः MatsP_135.68d समुद्रवासिनः पुत्रः MatsP_51.30c समुद्रस्तत्समस्तु वै MatsP_123.27d समुद्रस्तु द्विधा कृतः MatsP_47.47d समुद्रं दक्षिणं प्रति MatsP_121.76b समुद्रं प्रविशध्वं वो MatsP_29.10a समुद्रं सम्प्रवेक्ष्यामि MatsP_29.9c समुद्रं संश्रिता यास्तु MatsP_144.76c समुद्रः पूर्यते सदा MatsP_123.30b समुद्रः शोषितः पुरा MatsP_61.52b समुद्राणां तु पर्वसु MatsP_123.35b समुद्रादिव सिन्धवः MatsP_5.7d समुद्राद्ब्राह्मणप्रियः MatsP_70.9b समुद्राद्वायुसंयोगाद् MatsP_125.32a समुद्रानपि देहिनः MatsP_166.18b समुद्रान्तं च वै स्वयम् MatsP_47.251d समुद्रान्ते च दक्षिणे MatsP_113.69b समुद्राश्च चकम्पिरे MatsP_147.22b समुद्रांशस्य शंतनोः MatsP_14.17b समुद्रांश्च सरांसि च MatsP_93.23b समुद्राः क्षोभमागत्य MatsP_2.9c समुद्रेक्षुरसं चैव MatsP_123.12c समुद्रेक्षुरसोदेन MatsP_123.4c समुद्रे वडवामुखः MatsP_167.58d समुद्रे वडवामुखे MatsP_51.30b समुद्रे वै भविष्यति MatsP_175.58b समुद्रो दक्षिणस्तथा MatsP_22.38d समुद्रौ पूर्वपश्चिमौ MatsP_113.11b समुद्रौ पूर्वपश्चिमौ MatsP_121.65d स मुनिर्विस्मयाविष्टः MatsP_167.33a स मुनिः स्याज्जनाधिप MatsP_40.9d स munŤchaæsitavratÃn MatsP_161.25b समुपेतस्य भूपतेः MatsP_115.16b स मुहूर्तं समाश्वस्तो MatsP_150.125c स मुहूर्तं समाश्वास्य MatsP_152.12c स मुह्यमानो हरिभिस्तुरंगमैः MatsP_126.41d समूह्य यत्तु कर्तव्यं MatsP_154.206a स मृतो ऽथर्वणः पुत्रो MatsP_51.9a समृद्धाम्बुदनादितम् MatsP_173.7d समृद्धास्तेन वै स्वयम् MatsP_47.253d समृद्धाः सुखिनश्च वै MatsP_142.51d समृद्धिरेवं सोमस्य MatsP_141.28c समृद्धे जायते कुले MatsP_105.7d समृद्धे जायते कुले MatsP_107.14d समृद्धैर्वै नरैः क्वचित् MatsP_112.13d समेताः पाण्डवाः स्मृताः MatsP_103.12b समेताः सर्वदानवाः MatsP_134.5b समेताः सृष्टिहेतवः MatsP_5.9b समेत्य किल संसदि MatsP_35.5f समेत्य तु ततो ऽब्रुवन् MatsP_47.195d समेन वर्तेत सदैव धीरः MatsP_38.8b समे वै पूर्णिमे उभे MatsP_141.53b समेष्यति महामुने MatsP_2.6b समेष्यन्ति परस्परम् MatsP_129.32b समैः सत्पुरुषैरिव MatsP_130.21d समोदिताः प्रतिदिशं MatsP_122.6c समो ऽयं रुचिरो देशो MatsP_137.18a सम्पन्नम् इत्यभ्युदये MatsP_17.68a सम्पर्कात् त्वं ममाज्ञया MatsP_157.15d सम्पातिपुत्रो बभ्रुश्च MatsP_6.35c सम्पातिश् च जटायुश्च MatsP_6.35a सम्पातिस्तस्य चात्मजः MatsP_49.3d सम्पातेस्तु रंहवर्चा MatsP_49.4a सम्पूजयन्देववरं सदैव MatsP_119.45b सम्पूजयेन्नारद कृत्तिकासु MatsP_54.11b सम्पूजयेन्नारद रोहिणीषु MatsP_55.12d सम्पूजयेन्मत्स्यशरीरभाजः MatsP_54.15b सम्पूजयेन्मेढ्रमनन्तबाहवे MatsP_57.8d सम्पूजितं नित्यमरातिनाशनं MatsP_153.149a सम्पूजितः परमभक्तिमता मया हि MatsP_83.27d सम्पूज्य चतुरो viprä MatsP_67.3c सम्पूज्यते नारद नाकपृष्ठे MatsP_98.13d सम्पूज्यमानस्त्रिदशैः समस्तैस् MatsP_38.17c सम्पूज्यमानं त्रिदशैः समीक्ष्य MatsP_140.83a सम्पूज्यमानो दितिजैर्महात्मभिः MatsP_138.57a सम्पूज्य रक्ताम्बरमाल्यधूपैर् MatsP_97.15a सम्पूज्य विप्रदाम्पत्यं MatsP_101.47a सम्पूज्य विप्रमिथुनं MatsP_101.8a सम्पूज्य विप्रमिथुनं MatsP_101.16a सम्पूज्य विप्रानन्नेन MatsP_75.6a सम्पूर्णया दक्षिणया MatsP_93.82c सम्पूर्णैश्वर्यमुत्तमम् MatsP_168.13b सम्प्रतीतेषु देवेषु MatsP_143.8a sampramƬhÃs ततः सर्वे MatsP_47.191a सम्प्रविष्टः पुनः कुक्षिं MatsP_167.26a सम्प्रवृद्धः सुदारुणः MatsP_47.38b सम्प्रहस्य च ते मिथः MatsP_32.8b सम्प्रहृष्टतनूरुहः MatsP_47.126b सम्प्राप्तस्त्रिपुराश्रयात् MatsP_131.6b सम्प्राप्तं सर्वदैवतैः MatsP_148.80d सम्प्राप्ता कृतकृत्यत्वम् MatsP_157.16a सम्प्राप्ता नो जिघांसया MatsP_47.87d सम्प्राप्ता मुनयः सप्त MatsP_154.390a सम्प्राप्तिप्रार्थनास्ततः MatsP_154.16d सम्प्राप्ते च युगान्तिके MatsP_144.65b सम्प्राप्ते तस्य भामिनी MatsP_70.47b सम्प्राप्ते तु युगान्तिके MatsP_144.50b सम्प्राप्तो ऽति विमर्दो ऽयं MatsP_148.63a सम्प्राप्तो निमिमातङ्गो MatsP_153.58a सम्प्राप्तो हास्तिनपुरं MatsP_103.14c सम्प्राप्य तां स्मृतिं भूयो MatsP_13.5c सम्प्राप्य स्नेहसंपृक्तं MatsP_154.253c सम्प्रेक्ष्य राजर्षिवरो ऽष्टकस् तम् MatsP_37.6c सम्प्लवं पूर्वसूचितम् MatsP_2.16d सम्बन्धो ब्राह्मणैः सह MatsP_144.39b सम्बोधाद्धर्मशीलता MatsP_144.89d सम्भूतश् चाक्षुषे ऽन्तरे MatsP_47.236b सम्भूतस्तु समुद्रान्ते MatsP_47.238a सम्भूतस्यानन्तरं सत्त्वमूर्ते MatsP_154.7c सम्भूतः स कथं भ्राता MatsP_61.20a सम्भूता भूतभावनी MatsP_154.193b सम्भूता लोकभूतये MatsP_154.508d सम्भूतावर्कसदृशौ MatsP_159.4c सम्भूतास्ते त्वत्त एवादिसर्गे MatsP_154.13a सम्भूतिरेषा तव दैत्य जाता MatsP_72.23d सम्भूतिस्तस्य पुत्रो ऽभूत् MatsP_12.36c सम्भूते भुवनत्रये MatsP_154.116b सम्भूतो नृपलक्षणैः MatsP_68.10d सम्भूतो भुवनप्रभुः MatsP_154.180b सम्भूतो यो भविष्यति MatsP_158.43b सम्भूतौ तामसौ गणौ MatsP_170.2b सम्भूय सुमहाबलाः MatsP_153.213b सम्भेदश् चण्डवेगायास् MatsP_22.27a सम्भ्रमाकुलचेतनः MatsP_150.164b सम्मिश्रो विमलाचलः MatsP_90.4b सम्यक्त्वेन विचारणम् MatsP_154.185d सम्यक्पृष्टं त्वया ब्रह्मन् MatsP_54.6a सम्यक्पृष्टं त्वया राजञ् MatsP_66.3a सम्यगभ्यर्च्य शंकरम् MatsP_95.7b सम्यगुज्ज्वालिताः पत्न्या MatsP_92.30e सम्यग्ज्ञातस् त्वयानघ MatsP_1.28d सम्यग्दत्तस्य यत्फलम् MatsP_107.8b सम्यग्विनीता मृदवस् MatsP_145.29c सम्यग्वृष्टिविवृद्धये MatsP_125.23d सम्यग्वृष्टिविवृद्धये MatsP_125.26d सम्यङ्नारी समाचरेत् MatsP_70.34b samrìagnisuto ह्यष्टाव् MatsP_51.19c सयक्षोरगराक्षसान् MatsP_172.11d स यज्ञो वेदनिर्दिष्टस् MatsP_164.22a स यन्तेत्युच्यते सद्भिर् MatsP_28.2c स याचयामास ततस्तु दैन्यात् MatsP_23.34a स याच्यमानो ऽपि ददौ न तारां MatsP_23.34c स याति परमं पदम् MatsP_92.13d स याति परमं पदम् MatsP_101.49d स याति परमं पदम् MatsP_112.6d स याति परमं ब्रह्म- MatsP_86.6c स याति परमां गतिम् MatsP_53.22d स याति परमां गतिम् MatsP_53.73f स याति परमां गतिम् MatsP_75.10d स याति परमां गतिम् MatsP_108.26d स याति भवनं हरेः MatsP_101.6d स याति रुद्रालयमाशु पूतः MatsP_58.55c स याति विष्णुसालोक्यम् MatsP_90.9c स याति वैष्णवं लोकं MatsP_101.30c स याति शिवसाम्यताम् MatsP_53.38f स योनिर्लोहितस्य च MatsP_128.31b सरक्ततोयः समुदीर्णतोयः MatsP_138.22d सरघा इव माक्षीकहरणे सर्वतोदिशम् MatsP_151.1/b स रणे नैव तिष्ठति MatsP_153.59b सरत्नकवचाङ्गदः MatsP_10.9d सरत्नहैरण्मयपद्मयुक्तान् MatsP_98.10d स रथवरगतो भवः समर्थो ह्य् MatsP_137.33c सरथं च ससारथिम् MatsP_153.101d स रथं चूर्णयामास MatsP_153.192a सरथान् सायुधान् साश्वान् MatsP_138.19a स रथो दण्डमथितैर् MatsP_150.41c स रथो ऽधिष्ठितो देवैर् MatsP_126.1a सरमाणस् तथैव च MatsP_6.27d सरयूर्लोकपावनी MatsP_121.17b सरयूः कौशिकी तथा MatsP_163.60d सरलद्रुमवेदिकम् MatsP_154.226d सरसस्तस्य शोभना MatsP_119.19d सरसस्तु सरस्त्वेतत् MatsP_121.69a सरसा च विराजितम् MatsP_119.6d सरसैः सशुकैस्तथा MatsP_118.36d सरस्वती देविका च MatsP_133.24a सरस्वती प्रभवति MatsP_121.65a सरस्वत्य् अथ गायत्री MatsP_3.32a सरस्वत्यास्तटे शुभे MatsP_7.3b सरस्वत्याः प्रसादेन MatsP_66.17a सरः käcanavÃlukam MatsP_121.25d स राजराजः शुशुभे MatsP_174.18a स राजा पृथिवीपतिः MatsP_34.25b स राजा सिंहविक्रान्तो MatsP_34.7a स राज्यं राजनन्दनः MatsP_20.27d सरांसि कामदेवादींस् MatsP_84.5a सरांसि च नदास्तथा MatsP_93.25b सरांसि च वनानि च MatsP_113.46d सरांसि तत्र दिव्यानि MatsP_118.64c सरांसि वनदेवताः MatsP_85.3d सरितः सागरानूपान् MatsP_144.72a सरितः सागराश्चैव MatsP_154.107a सरितः सागराः शैलास् MatsP_93.57c सरित्क्षीरनदी तथा MatsP_22.36d सरित्पर्वतवासिन्यो MatsP_47.259c सरित्सरस्तडागानि MatsP_141.69a सरीसृपाः कृमयो ऽप्य् अप्सु मत्स्याः MatsP_38.10b स रुद्रलोकमाप्नोति MatsP_101.12c सरोभिश्च सरिद्भिश्च MatsP_130.25c सरो मानसमेव च MatsP_22.23:1b सरोवरं पङ्कपरीतरोधः MatsP_100.14b सरो विष्णुपदं नाम MatsP_121.66a सरोषमीक्षते ऽपरा वपां विना प्रियं तदा MatsP_153.138b सरोषवदना स्थिता MatsP_20.33b सर्ग एष सनातनः MatsP_141.83d सर्गश्च प्रतिसर्गश्च MatsP_53.65c सर्गस्तु धातकीखण्डे MatsP_123.26c सर्गे सर्गे यथा भेदा ह्य् MatsP_144.104c सर्गो यश्च प्रजानां तु MatsP_122.91a सर्जगन्धोपयोगिके MatsP_154.90b सर्पग्रामणिराक्षसैः MatsP_126.2b सर्पते मन्दविक्रमः MatsP_124.73b सर्पते ऽसौ कुमारो वै MatsP_127.4e सर्पते ऽसौ दिनक्षये MatsP_126.40d सर्पत्वे ऽप्युपतिष्ठति MatsP_19.8b सर्पः कर्कोटकस्तथा MatsP_126.18b सर्पः सद्यो व्यपद्यत MatsP_153.211b सर्पाणाम् अभवत्पुरा MatsP_6.37d सर्पाणामालयः पुरी MatsP_163.79d सर्पाणां तत्सरः स्मृतम् MatsP_121.64d सर्पाणां मन्त्र उच्यते MatsP_93.45b सर्पाधिपं तक्षकमादिदेश MatsP_8.7b सर्पाः सर्पन्ति वै सूर्ये MatsP_126.27c सर्पिषा चापि दहनं MatsP_69.32a सर्पिषा सह भुक्त्वा च MatsP_69.28c सर्व एते विशन्तस्तु MatsP_131.19a सर्व एव न संशयः MatsP_148.3d सर्व एव महात्मानं MatsP_159.20c सर्व एव वनौकसः MatsP_21.38d सर्व एव समागम्य MatsP_27.2a सर्व एवाभिकम्पिताः MatsP_163.92b सर्वकर्मसु सर्वदा MatsP_93.29d सर्वकर्मा ततः स्मृतः MatsP_12.46d सर्वकल्मषनाशनम् MatsP_117.16d सर्वकल्मषनाशिनीम् MatsP_116.7d सर्वकामप्रदातारः MatsP_113.71a सर्वकामप्रदायकम् MatsP_101.22d सर्वकामप्रदां रम्यां MatsP_79.1c सर्वकामफलप्रदम् MatsP_17.63d सर्वकामफलप्रदम् MatsP_22.8d सर्वकामफलप्रदम् MatsP_22.22b सर्वकामफलप्रदम् MatsP_60.1b सर्वकामफलप्रदम् MatsP_96.1d सर्वकामफलप्रदम् MatsP_98.1d सर्वकामफलप्रदः MatsP_93.6b सर्वकामफलप्रदा MatsP_14.19d सर्वकामफलप्रदाः MatsP_169.7d सर्वकामफला वृक्षा MatsP_105.9a सर्वकामयुतां शुभ्रां MatsP_161.38c सर्वकामसमृद्धस्तु MatsP_108.16c सर्वकामसमृद्धार्था MatsP_33.31c सर्वकामसमृद्धेषु MatsP_15.14a सर्वकामानवाप्नुयात् MatsP_107.2d सर्वकामाप्तये नित्यं MatsP_93.1c सर्वकामाप्तये यस्माल् MatsP_93.85a सर्वकामार्थसिद्धये MatsP_93.57f सर्वक्रतुफलप्रदम् MatsP_53.30b सर्वक्षत्रस्य वै प्रभुः MatsP_50.48b सर्वक्षत्रान्तकृद्विभुः MatsP_47.243b सर्वगा कामसाधिनी MatsP_154.75d सर्वगाश्च समुद्रगाः MatsP_114.33b सर्वज्ञानात्मकः पुरा MatsP_4.26d सर्वज्ञो धृतिमान्नृपः MatsP_1.34b सर्वज्ञो वेदविन्मन्त्री MatsP_16.8c सर्वतस्तमसाच्छन्नं MatsP_167.18c सर्वतस्तुष्टिमागतः MatsP_18.20d सर्वतस्तु सवर्णाः स्युः MatsP_58.9c सर्वतस्तेषु विस्तीर्णो MatsP_128.82a सर्वतः परिवारितः MatsP_122.49d सर्वतः परिवारितः MatsP_148.82b सर्वतः प्रत्ययोधयन् MatsP_152.5d सर्वतः समवस्थिता MatsP_93.90d सर्वतः संनिधानं ते MatsP_156.4c सर्वतः सुखकालो ऽसौ MatsP_123.26a सर्वतः सुमहान्द्वीपश् MatsP_122.77a सर्वतः सुमुखश्चापि MatsP_113.12a सर्वतः सुरसैन्यानां MatsP_153.68c सर्वतीर्थनमस्कृतम् MatsP_22.46b सर्वतीर्थनमस्कृता MatsP_110.4d सर्वतीर्थनिषेवितम् MatsP_22.15b सर्वतीर्थफलप्रदम् MatsP_22.12d सर्वतीर्थमयं शुभम् MatsP_22.11d सर्वतीर्थवरं शुभम् MatsP_22.4b सर्वतीर्थसमन्वितम् MatsP_22.18d सर्वतीर्थाभिषेचनम् MatsP_108.33b सर्वतीर्थेश्वरेश्वरम् MatsP_22.77b सर्वतूर्यरवो महान् MatsP_135.17b सर्वतेजोगुणमयं MatsP_169.2c सर्वतो ज्ञानचक्षुषा MatsP_70.7b सर्वतो दक्षिणस्यां तु MatsP_124.45c सर्वतो दक्षिणायने MatsP_124.25d सर्वतो धनधान्यवान् MatsP_122.47b सर्वतो धारयत्य् अपः MatsP_123.49d सर्वतो ऽप्सरसां गणैः MatsP_113.42f सर्वत्र पञ्चगव्येन MatsP_63.22c सर्वत्र शुक्लपुष्पाणि MatsP_64.19a सर्वत्र सुखसंस्पर्शा MatsP_113.72c सर्वत्र सुलभा गङ्गा MatsP_106.54a सर्वत्राक्षारलवणम् MatsP_92.16c सर्वदर्भेष्वनुक्रमात् MatsP_16.37d सर्वदा भद्रमाचरेत् MatsP_52.18d सर्वदा वल्लभं मुने MatsP_57.26b सर्वदा सर्वकामदम् MatsP_160.33d सर्वदा सर्वभूतेषु MatsP_13.24a सर्वदाहोपशान्त्यर्थम् MatsP_18.7c सर्वदुष्टप्रशमनी MatsP_77.15c सर्वदुष्टोपशमनं MatsP_68.40c सर्वदुष्टोपशमनी MatsP_74.19c सर्वदुःखविवर्जितः MatsP_160.31d सर्वदेवनमस्कृतम् MatsP_99.1d सर्वदेवनमस्कृता MatsP_22.19b सर्वदेवस्तुताय च MatsP_132.25d सर्वदेवाभिरक्षितम् MatsP_104.18b सर्वदैवतपूजिता MatsP_74.19b सर्वदैव स्वयम्भुवा MatsP_93.144d सर्वधातुपिनद्धैस्तैः MatsP_113.9c सर्वधातुमयस्तत्र MatsP_121.16a सर्वधातुमयं दिव्यं MatsP_121.6a सर्वधातुमयः शुभः MatsP_122.61b सर्वधातुमयैः शृङ्गैः MatsP_122.53a सर्वधातुविचित्रैश्च MatsP_122.46a सर्वपातकनाशनम् MatsP_103.23d सर्वपातकनाशनम् MatsP_103.25b सर्वपापक्षयकरं MatsP_118.70c सर्वपापनिषूदनम् MatsP_22.16d सर्वपापप्रणाशनम् MatsP_108.14b सर्वपापप्रणाशनम् MatsP_110.15b सर्वपापप्रणाशनः MatsP_115.1d सर्वपापप्रणाशिनीम् MatsP_35.10d सर्वपापप्रणाशिनीम् MatsP_56.1b सर्वपापप्रणाशिनीम् MatsP_69.20b सर्वपापप्रणाशिनीम् MatsP_79.1b सर्वपापप्रशमनम् MatsP_70.62a सर्वपापविनाशनम् MatsP_22.91b सर्वपापविनाशनम् MatsP_82.2d सर्वपापविनाशनम् MatsP_101.57f सर्वपापविनिर्मुक्तः MatsP_13.55a सर्वपापविनिर्मुक्तः MatsP_67.25c सर्वपापविनिर्मुक्तः MatsP_74.18c सर्वपापविनिर्मुक्ता MatsP_92.28c सर्वपापविशुद्धात्मा MatsP_76.11c सर्वपापविशुद्धात्मा MatsP_93.137c सर्वपापविशुद्धात्मा MatsP_106.31c सर्वपापविशुद्धात्मा MatsP_112.9c सर्वपापहरं शुभम् MatsP_104.10d सर्वपापहराणि च MatsP_22.25d सर्वपापहरा धेनुस् MatsP_82.15c सर्वपापहरा नित्यम् MatsP_93.70c सर्वपापहरा नित्यं MatsP_74.19a सर्वपापहरा शुभा MatsP_69.57d सर्वपापहरा शुभा MatsP_106.56d सर्वपापहरां देवि MatsP_62.34a सर्वपापहराः शुभाः MatsP_104.7b सर्वपापहराः शुभाः MatsP_114.33d सर्वपापहराः स्मृताः MatsP_108.31d सर्वपापैर्न संशयः MatsP_106.1d सर्वपापैर् विनिर्मुक्तः MatsP_92.13c सर्वपापैः प्रमुच्यते MatsP_13.54b सर्वपापैः प्रमुच्यते MatsP_46.29d सर्वपापैः प्रमुच्यते MatsP_74.20d सर्वपापैः प्रमुच्यते MatsP_79.15d सर्वपापैः प्रमुच्यते MatsP_106.27d सर्वपापोपशान्त्यर्थम् MatsP_22.93c सर्वप्रभवमीश्वरम् MatsP_174.29b सर्वप्राणेन भीषणम् MatsP_139.7b सर्वभक्ष्यैरथार्चयेत् MatsP_93.20f सर्वभावमनोरमा MatsP_154.487b सर्वभावेन चात्मानम् MatsP_70.45c सर्वभावेन तं नृपम् MatsP_115.5d सर्वभूतविनाशनः MatsP_167.50b सर्वभूतविवर्जिते MatsP_167.32d सर्वभूतविवृद्धये MatsP_125.34b सर्वभूतशरीरेषु त्व् MatsP_125.29c सर्वभूताङ्गभूताय MatsP_47.161c सर्वभूतानि मेनिरे MatsP_150.208d सर्वभूताश्रयो ऽरिहा MatsP_153.10b सर्वभूतेप्सिते सति MatsP_49.23d सर्वभूतैरदृश्या च MatsP_47.176a सर्वभृतक्षयाय च MatsP_102.22d सर्वभोगमये गेहे MatsP_11.66c सर्वमक्षयमुच्यते MatsP_65.3d सर्वमन्त्रहितं पुण्यं MatsP_171.26c सर्वमाचक्ष्व तत्त्वतः MatsP_58.3d सर्वमाचक्ष्व मे पितुः MatsP_27.25b सर्वमादाय रश्मिभिः MatsP_166.2d सर्वमायाति संक्षयम् MatsP_104.11f सर्वमेतत्कुलं यावद् MatsP_47.28c सर्वमेतत्तपोधन MatsP_11.61b सर्वमेतत्प्रकीर्तितम् MatsP_125.27b सर्वम् एतत् समाचक्ष्व MatsP_1.9a सर्वमेतत्समाचरेत् MatsP_70.46b सर्वमेतद् अशेषेण MatsP_35.7a सर्वमेतद्ध्रुवेरितम् MatsP_125.9b सर्वमेतद्विवर्जयेत् MatsP_16.56d सर्वमेव नरव्याघ्र MatsP_30.12a सर्वमेव भयान्वितम् MatsP_150.166b सर्वयज्ञफलप्रदम् MatsP_140.86d सर्वयोनिः स मधुहा MatsP_174.36a सर्वरत्नमयं चैकं MatsP_113.68e सर्वरत्नमयं शुभम् MatsP_119.25d सर्वरत्नमयानि च MatsP_139.20d सर्वरत्नमयैर्दिव्यैर् MatsP_105.5c सर्वरत्नविभूषिताः MatsP_113.45d सर्वरत्नसमावृतः MatsP_122.47d सर्वरत्नेष्ववस्थिताः MatsP_90.7b सर्वरत्नोपशोभितम् MatsP_163.64d सर्वर्क्षेष्वप्युपोषितः MatsP_54.28b सर्वर्तुकमथापि च MatsP_131.48d सर्वर्तुकुसुमाकीर्णं MatsP_148.8a सर्वर्तुकुसुमोपेतं MatsP_154.305c सर्वलक्षणपूर्णास्ते MatsP_142.61c सर्वलक्षणवर्जितः MatsP_154.166b सर्वलक्षणसम्पूर्णो MatsP_58.12a सर्वलोकक्षयावहम् MatsP_150.209b सर्वलोकतिमिङ्गिलम् MatsP_172.32d सर्वलोकनमस्कृतः MatsP_24.10d सर्वलोकनिवासिनः MatsP_154.97d सर्वलोकपितामहम् MatsP_146.72f सर्वलोकपितामहः MatsP_163.104b सर्वलोकभयंकरम् MatsP_151.28d सर्वलोकभयंकरी MatsP_20.4d सर्वलोकमनःकान्तं MatsP_172.26c सर्वलोकमहाद्रुमम् MatsP_172.30b सर्वलोकविभासकः MatsP_158.48d सर्वलोकस्य चउत्सुक्य- MatsP_116.8c सर्वलोकहितं वाक्यं MatsP_161.21a सर्वलोकहिताय वै MatsP_68.14b सर्वलोकहितावहम् MatsP_54.6b सर्वलोकहितैषिणा MatsP_24.13d सर्वलोकातिगानि च MatsP_130.15b सर्वलोकातिशायित्वं MatsP_24.26c सर्वलोकानतिक्रम्य MatsP_106.11c सर्वलोकेषु यत्किंचिद् MatsP_13.24c सर्ववर्णेन चान्नेन MatsP_17.46c सर्ववर्णेषु सर्वदा MatsP_18.4b सर्ववाद्यमयी यतः MatsP_71.10d सर्ववृक्षो धनाधिपः MatsP_10.28b सर्वव्याधिहरं पुण्यं MatsP_22.28c सर्वशत्रुबलान्यपि MatsP_93.148b सर्वशस्त्रास्त्रपारगः MatsP_146.44b सर्वशान्त्यै नमः प्रीत्यै MatsP_70.40c सर्वशास्त्रविशारदः MatsP_20.25b सर्वशास्त्राण्यनुक्रम्य MatsP_93.3a सर्वशैलेष्वमत्सरः MatsP_92.16b सर्वसत्त्वबलाधिकः MatsP_21.17b सर्वसत्त्वमनोहरम् MatsP_172.26d सर्वसत्त्वरुतज्ञत्वात् MatsP_20.38c सर्वसत्त्वरुतज्ञश्च MatsP_21.17c सर्वसत्त्वरुतज्ञं मे MatsP_21.15a सर्वसत्त्वविवर्जिता MatsP_166.16d सर्वसत्त्वानुकम्पी च MatsP_21.17a सर्वसत्त्वेश्वरेश्वरः MatsP_21.17d सर्वसंप्रलये तदा MatsP_145.65b सर्वसात्वतसंसदि MatsP_45.17b सर्वसाधनसंभृतैः MatsP_142.57b सर्वसाधनसंवृतः MatsP_143.6b सर्वसाधारणं ह्येतद् MatsP_142.54c सर्वसैन्यस्य पश्यतः MatsP_150.203b सर्वसौभाग्यमीप्सुभिः MatsP_60.32d सर्वस्त्रीरत्नशोभितम् MatsP_172.35d सर्वस्माद्देवलोकाच्च MatsP_51.35a सर्वस्य जगतः शीघ्रं MatsP_10.14c सर्वस्य ज्योतिरात्मकः MatsP_128.83d सर्वस्य सम्भवः पुत्रस् MatsP_50.31a सर्वस्य सुकृतस्य च MatsP_65.2d सर्वस्यामृतमेव त्वम् MatsP_77.5c सर्वं कृतवती तदा MatsP_48.70b सर्वं ज्ञास्यस्यशेषतः MatsP_21.26b सर्वं तदिह käcanam MatsP_91.5d सर्वं त्रिभुवनं राजंल् MatsP_162.11a सर्वं दक्षिणतः शनैः MatsP_16.27b सर्वं दक्षिणतो न्यसेत् MatsP_16.23d सर्वं द्वादशधा नरः MatsP_98.9d सर्वं निवेदयामास MatsP_30.28c सर्वं पश्यसि सर्वग MatsP_102.30b सर्वं पापं प्रचोदय MatsP_102.11f सर्वं पितृनिषेवितम् MatsP_17.62d सर्वं भवति चाक्षयम् MatsP_65.1d सर्वं भवति नान्यथा MatsP_109.12d सर्वं यस्मात्प्रवर्तते MatsP_154.369d सर्वं युद्धमदोत्कटम् MatsP_173.31b सर्वं विहाय य इमं MatsP_171.70c सर्वं समाचरेद्भक्त्या MatsP_78.7c सर्वं सोढुं सदैवतम् MatsP_47.49d सर्वं सो ऽर्हति कल्याणं MatsP_34.26c सर्वं स्मरेयं यच्च यथा च वृत्तम् MatsP_25.50b सर्वं हेममयं रथम् MatsP_173.9b सर्वाणि कार्याणि समाप्य राजन् MatsP_37.1a सर्वाणि चैतानि यथोदितानि MatsP_39.23a सर्वाणि तानि संत्यज्य MatsP_109.4a सर्वाण्येव व्यमिश्रयत् MatsP_27.4d सर्वाण्येवाजयद्बली MatsP_24.4b सर्वात्मगुणसंयुतः MatsP_1.12b सर्वात्मन इति न्यसेत् MatsP_79.8b सर्वात्मना दैत्यवराः स्ववीर्यैः MatsP_151.35b सर्वात्मने च सर्वाङ्गं MatsP_70.38c सर्वात्मने नमो रुद्रम् MatsP_60.21c सर्वा देवर्षिपूजिताः MatsP_74.4b सर्वा ध्रुवनिबद्धास्ता MatsP_127.16c सर्वानन्तफलाः प्रोक्ताः MatsP_74.4a सर्वानमरवल्लभान् MatsP_6.47d सर्वान्कामानवाप्तो ऽसौ MatsP_120.48c सर्वान्कामानवाप्नोति MatsP_54.29c सर्वान्कामानवाप्नोति MatsP_59.17c सर्वान्कामानवाप्नोति MatsP_60.44c सर्वान्कामानवाप्नोति MatsP_73.5c सर्वान्कामानवाप्नोति MatsP_93.78c सर्वान्कामानवाप्नोति MatsP_93.136e सर्वान्कामान्सदा वत्स MatsP_161.16c सर्वान्कामान्समश्नुते MatsP_71.4b सर्वान्कामान्समश्नुते MatsP_73.11d सर्वान्तरजलावहा MatsP_22.56d सर्वान्धर्मबहिष्कृतान् MatsP_24.49b सर्वान्नयतु वो यमः MatsP_49.64b सर्वान्वो धारयिष्यतः MatsP_47.223d सर्वान्सर्वौषधैर्युक्तान् MatsP_68.22c सर्वाभरणपूर्वाङ्गीं MatsP_158.23a सर्वाभरणभूषितः MatsP_70.5d सर्वाभिज्ञानसंवृतम् MatsP_156.25d सर्वाभिभावी तेन त्वं MatsP_47.124c सर्वाभिर्मुदिता भृशम् MatsP_30.3b सर्वाभ्यः काचिदात्मानं MatsP_120.10c सर्वा मणिमयी भूमिः MatsP_113.72a सर्वामरकुलान्तकृत् MatsP_159.21b सर्वामरगणप्रभुम् MatsP_146.23b सर्वामरत्वं नैवास्ति MatsP_129.22c सर्वामरनिषूदनम् MatsP_7.32b सर्वामरपदानुगः MatsP_159.22b सर्वाम् इमां पृथिवीं निर्जिगाय MatsP_42.23a सर्वायुधधरं नरम् MatsP_23.9b सर्वायुधपरिष्कारः MatsP_153.158a सर्वायुधम् असंबाधं MatsP_153.162a सर्वायुर्धनसौभाग्य- MatsP_154.186c सर्वायोमयसादनम् MatsP_150.197b सर्वार्थमतिमान्विभुः MatsP_154.337b सर्वार्थशास्त्रविद्धीमान् MatsP_24.2c सर्वार्थांश्च लभेन्नरः MatsP_79.14d सर्वालंकारभूषितः MatsP_119.28d सर्वा लोके तपो ऽधिकाः MatsP_13.9d सर्वावयवसम्पूर्णं MatsP_156.25c सर्वावसाने ह्यविनाशनेत्रे MatsP_154.264a सर्वाश्रमनिवासिनाम् MatsP_167.54d सर्वासामपि शक्तितः MatsP_70.29d सर्वासाम् अभिपठ्यते MatsP_82.16d सर्वासुरनिषूदनम् MatsP_171.44d सर्वासुरमहाराज्ये MatsP_147.28c सर्वासुरविनाशिनीम् MatsP_174.38b सर्वास्तत्राफलाः क्रियाः MatsP_62.21f सर्वास्तावन्मयोदिताः MatsP_82.23b सर्वास्त्रगणसंयुतः MatsP_6.12d सर्वास्त्रपरिरक्षितः MatsP_153.158b सर्वास्त्रवारणं मुञ्च MatsP_150.163c सर्वास्त्रविनिवारणम् MatsP_151.27b सर्वास्त्राणामथ ज्येष्ठं MatsP_162.19a सर्वाहारपरित्यागं MatsP_119.43c सर्वांश्च भूतांस् तिमितान् MatsP_47.248c सर्वांश्चैकैकशो ऽष्टभिः MatsP_151.13d सर्वांस्तान्भक्षयन्ति ताः MatsP_144.76b सर्वाः käcanavedikÃ÷ MatsP_43.21d सर्वाः पापहराः शुभाः MatsP_82.23d सर्वाः पुण्यजलाः पुण्याः MatsP_114.33a सर्वाः पुण्यजलाः स्मृताः MatsP_122.70d सर्वाः शीतजलाः शुभाः MatsP_114.28d सर्वाः सर्वत्र दक्षिणाः MatsP_93.63f सर्वाः सो ऽबाधत प्रजाः MatsP_161.24b सर्वे käcanayÆpÃste MatsP_43.21c सर्वे कारस्करास्तथा MatsP_114.49d सर्वे किरीटिनः कार्या MatsP_94.9a सर्वे krŬanakà गिरे MatsP_154.179d सर्वे क्षीरफलाशनाः MatsP_118.61b सर्वे च कामाः प्रचुरा MatsP_161.47a सर्वे च प्रतिहोतारो MatsP_45.30c सर्वे च प्रियदर्शनाः MatsP_113.65d सर्वे चापि महासुराः MatsP_147.24b सर्वे चैव प्रणाशिताः MatsP_49.60d सर्वे ज्वलितकुण्डलाः MatsP_161.82b सर्वे तुष्टुवुरीश्वरम् MatsP_140.82f सर्वे ते गगनेचराः MatsP_163.40b सर्वे ते तृप्तिमायान्तु MatsP_102.18c सर्वे ते दितिजा मताः MatsP_146.20d सर्वे ते दिव्यमानुषाः MatsP_11.41f सर्वे ते देवसत्तमाः MatsP_133.21b सर्वे ते धर्ममूर्तयः MatsP_15.12d सर्वे ते निधनं गताः MatsP_103.4b सर्वे ते निष्प्रतीकारा MatsP_150.139c सर्वे ते प्रियदर्शनाः MatsP_113.61f सर्वे ते स्थिरयौवनाः MatsP_113.73d सर्वे दिव्यपरिच्छदाः MatsP_161.84b सर्वे दिव्यबलौजसः MatsP_24.34b सर्वे दुःखसुखे जनाः MatsP_27.30b सर्वे देवा मुनयश्च लोकाः सत्येन पूज्या इति मे मनोगतम् MatsP_42.26/b सर्वे देवाः प्रतिष्ठिताः MatsP_93.75b सर्वे देवैः समं प्राप्तैर् MatsP_43.22a सर्वे दैत्येश्वरा जघ्नुः MatsP_160.13c सर्वे ध्रुवे निबद्धास्ते MatsP_127.12c सर्वे नागा निषेवन्ते MatsP_114.83a सर्वे नारायणस्यैवं MatsP_69.23e सर्वे नीपाः प्रणाशिताः MatsP_49.59f सर्वे नैष्कृतिकाः क्षुद्रा MatsP_165.11c सर्वे पङ्कजजन्मनः MatsP_161.23b सर्वे पुण्याः पवित्राश्च MatsP_109.1e सर्वे प्रचेतसो नाम MatsP_4.47c सर्वे प्रदाय तांल्लोकान् MatsP_42.10c सर्वे ब्राह्मणतां गताः MatsP_49.40b सर्वे मण्डनसंभारास् MatsP_154.435a सर्वे मरणवर्जिताः MatsP_122.39b सर्वे ऽमरसभासदः MatsP_134.27b सर्वे ऽमृतं तत्पितरः पिबन्ति MatsP_126.37c सर्वे मेघाः प्रकीर्तिताः MatsP_125.16d सर्वे यज्ञा महाराज्ञस् MatsP_43.21a सर्वे यथोचितं कृत्वा MatsP_49.68c सर्वे युवानो बलिनः MatsP_14.5a सर्वे लब्धवरास्तथा MatsP_161.77d सर्वे लब्धवराः शूराः MatsP_161.83a सर्वे लोकास्तावका वै भवन्तु MatsP_42.5d सर्वे विगतमृत्यवः MatsP_161.83b सर्वे विस्मयम् आगताः MatsP_12.3b सर्वे शस्त्रास्त्रपारगाः MatsP_150.141b सर्वेशातिशयाय च MatsP_47.161b सर्वे शृणुत दानवाः MatsP_47.189d सर्वे शृण्वन्तु मे वचः MatsP_34.19b सर्वे शैलस्य किंकराः MatsP_154.432b सर्वेश्वरं शङ्खपदाभिधानम् MatsP_8.10b सर्वेषामथवा गावो MatsP_93.63a सर्वेषामधिदेवताः MatsP_93.15b सर्वेषामपि पार्थिव MatsP_165.5b सर्वेषाममितौजसः MatsP_13.3b सर्वेषाम् अविशेषतः MatsP_125.17b सर्वेषामुत्तरे मेरुर् MatsP_124.38c सर्वेषामेव जीविनाम् MatsP_165.20b सर्वेषामेव दानवाः MatsP_148.2b सर्वेषामेव देहिनाम् MatsP_4.14d सर्वेषामेव भूतानां MatsP_106.55a सर्वेषां कथ्यते बुधैः MatsP_93.97b सर्वेषां कर्णवेधनम् MatsP_59.6b सर्वेषां कामगानि स्युः MatsP_130.15a सर्वेषां तु ग्रहाणां वै MatsP_128.71a सर्वेषां पुत्रपौत्रकम् MatsP_6.42b सर्वेषां राजतं पात्रम् MatsP_15.31a सर्वेषां वर्षवृक्षाणां MatsP_114.80a सर्वेष्वपि नियोजयेत् MatsP_92.5d सर्वेष्वपि पुराणेषु MatsP_53.67c सर्वेष्वपि शुभानने MatsP_158.43f सर्वेष्वेव विनिक्षिपेत् MatsP_68.23d सर्वे सङ्ग्रामदुर्जयाः MatsP_172.11b सर्वे समुदितास्ततः MatsP_154.310d सर्वे समुद्राः सरितस् MatsP_67.8a सर्वे समुद्राः सरितः MatsP_93.25a सर्वे संभृतसम्भारा MatsP_47.226c सर्वे स्युर्यदतिग्रहाः MatsP_154.154d सर्वे हैमवतास्तु ते MatsP_114.82b सर्वैरपि सुरासुरैः MatsP_154.47b सर्वैरमरसंघातैर् MatsP_159.6c सर्वैरवयवान्तरैः MatsP_156.28d सर्वैरवयवैर्युक्तो MatsP_158.44c सर्वैरिदानीं गन्तव्यं MatsP_42.16a सर्वैर्दैत्यगणैर्वृतः MatsP_162.10b सर्वैर्निरवशेषतः MatsP_118.29***d सर्वैः कृत्यस्य संविधौ MatsP_148.1d सर्वैः सहजपण्डितैः MatsP_123.44b सर्वोपभोगसारा हि MatsP_154.214a सर्वोपरि निसृष्टानि MatsP_128.59a सर्वोपरि निसृष्टानि MatsP_128.67c सर्वोपस्करसंयुक्तं MatsP_77.10a सर्वोपस्करसंयुक्तां MatsP_95.28c सर्वोपस्करसंयुतम् MatsP_60.41d सर्वोपस्करसंयुतम् MatsP_96.18d सर्वोपस्करसंयुताम् MatsP_7.23b सर्वोपस्करसंयुताम् MatsP_69.54d सर्वोपस्करसंयुताम् MatsP_72.38d सर्वो हि महतां महान् MatsP_154.213d सर्वौषधिजलान्विताम् MatsP_93.24b सर्वौषधिनिषेवितः MatsP_122.17b सर्वौषधिसमन्वितः MatsP_122.10b सर्वौषधिसमन्वितः MatsP_123.3d सर्वौषधीभिः कोष्णेन MatsP_7.44c सर्वौषधैः सर्वगन्धैः MatsP_93.58c सर्वौषध्युदकैस्तत्र MatsP_58.19c सर्वौषध्युदकैः सिक्तान् MatsP_59.5a सर्षपाभिस्तथैव च MatsP_118.29*d सलक्ष्मीकं सभार्याय MatsP_54.24a सलज्जा गौरवान्मुनीन् MatsP_154.315b सलज्जां चकमे देवः MatsP_3.43e स लब्ध्वान्तरमक्षोभ्यो MatsP_168.5c सलिलं चान्तरिक्षं च MatsP_161.14c सलिलं न च गृह्णन्ति MatsP_106.5c सलिलं प्रक्षिपेद्भुवि MatsP_16.46d सलिलाशी मया कृतः MatsP_175.61b सलिले ऽर्धमथो मग्नं MatsP_167.23c स लोके सिद्धिमाप्नुयात् MatsP_40.14d स वक्ष्यति महीपतेः MatsP_72.5d स वज्रनिहतो दैत्यो MatsP_135.56a सवटानि तडागानि ह्य् MatsP_130.4c सवत्सघण्टाभरणां द्विजाय MatsP_61.48d सवत्सां कांस्यदोहनाम् MatsP_55.25b स वधिष्यति भार्गव MatsP_43.43d सवनस्यापरां संध्यां MatsP_154.386a सवना इव पर्वताः MatsP_138.15d सवरा मोक्षमेष्यसि MatsP_15.11d सवर्णत्वाच्च सावर्णिर् MatsP_11.9a सवर्णान्तेषु सप्तसु MatsP_51.44d सवर्णायां तु सामुद्र्यां MatsP_4.47a स वव्रे राजसत्तमः MatsP_43.16b सवस्त्रभाजनं दद्याद् MatsP_63.25c सवस्त्रभाजनां धेनुं MatsP_57.21c सवस्त्राभरणावृतान् MatsP_138.19b स वाप्यत्राफलस्तव MatsP_154.339d स वाप्यां मज्जितो दैत्यो MatsP_136.17a स वायुः सर्वभूतायुर् MatsP_174.31a स वासः श्रेष्ठ उच्यते MatsP_28.11d सविकारात् प्रधानात् तु MatsP_3.17a स विख्यातिं गमिष्यति MatsP_154.271d स विचिन्त्य यमो बाणान् MatsP_150.3c स विचिन्त्य शरव्रातं MatsP_150.6a स विज्ञापयति स्थेयं MatsP_154.3c सविता सप्तवाहनः MatsP_104.8d सवितुर्दक्षिणं मार्गम् MatsP_124.103a सवित्तदः सवरुणस् MatsP_140.2c स विद्धो बहुभिर्बाणैर् MatsP_150.2a स विद्धो हृदये gìhaæ MatsP_150.236a सविद्युन्मालिनस्ते वै MatsP_140.8a स विनश्येन्मृषा वदन् MatsP_31.18b सविप्राभिश्च कर्तव्यं MatsP_68.25e स विप्रैरभिषिक्तो ऽपि MatsP_10.10c स virì इति नः श्रुतम् MatsP_3.45b सविलासो झषध्वजः MatsP_154.208d स विव्याध पतत्रिभिः MatsP_153.180d सविशेषरसं पानं MatsP_120.30c सविश्रामां निवेदयेत् MatsP_64.22d सविषयस्त्वं गतः ख्यातिं MatsP_155.6c स विषाणाभ्यां त्रैलोक्यं MatsP_136.59a स विष्णोः पदमाप्नुयात् MatsP_101.58d स विष्णोः पदमाप्नोति MatsP_93.156c सविस्फुलिङ्गा ज्वलिता MatsP_163.14c सवीतरः सदापक्षः MatsP_45.29c सवृषं käcanaæ रुद्रं MatsP_96.4e स वेदमेकं बहुधा MatsP_14.16c स वै चन्द्रः समाख्यातः MatsP_122.10a स वै देवेन घातितः MatsP_157.22d स वै नृपगुणैर्युक्तः MatsP_115.8c स वै पुरुष उच्यते MatsP_28.4d स वै भवति पुष्कलः MatsP_93.118d स वै रूपं पश्यति चक्षुषा च MatsP_39.15d स वै वाजसनेयकम् MatsP_50.58b स वैशम्पायनेनैव MatsP_50.58c स वैशम्पायनेनैव MatsP_50.62e स वै शालामुखो यतः MatsP_51.22d स वैष्णवं पदं यति MatsP_101.51c स वैष्णवं पदं याति MatsP_87.6c स वैष्णवं पदं याति MatsP_101.5e स वैष्णवं पदं याति MatsP_101.20a स वैष्णवं पदं याति MatsP_101.37e स वै सद्गतिमाप्नुयात् MatsP_77.16b स वै सोमक इत्युक्तो MatsP_122.15a स वै स्थापयिता प्रभुः MatsP_48.28d सव्यं जान्वाच्य भूतले MatsP_102.20b सव्येनालम्ब्य महतीं MatsP_174.38a सशक्रस्य नु संस्थिताः MatsP_154.41b सशक्रा लोकपाला वै MatsP_68.27a सशस्त्रा निपतन्ति स्म MatsP_135.46c स शापाभिमुखां दृष्ट्वा MatsP_146.69a स शाश्वतीः समा राजा MatsP_24.57a स शीघ्रमेव पर्येति MatsP_124.32c स शीघ्रं शतखण्डताम् MatsP_153.209d स शुभ्रः पुण्डरीकवान् MatsP_121.68b सशैलमालासमवेदिकानि MatsP_138.28b सशैलवनकानना MatsP_1.29d सशैलवनकानना MatsP_24.13b सशैलान्कुकुरान्रौध्रान् MatsP_121.43c स श्रेयांश्चाचलोत्तमः MatsP_154.108b स श्रोत्राभ्यां वेदयतीह शब्दं MatsP_39.15c स सप्तदिवसो बालः MatsP_154.49c स सप्तदिवसो बालो MatsP_146.11a स सप्तद्वीपमखिलं MatsP_68.8a स सप्तलोकाधिपतिः MatsP_61.41c स सप्तलोकाधिपतिः क्रमेण MatsP_80.14c स समन्ताद् अवेष्टयत् MatsP_123.46b स समागम्य शर्मिष्ठां MatsP_31.25a स समापितविद्यो मां MatsP_26.5a स सम्प्राप्य शुभान्कामांस् MatsP_34.8a स samrìiti कीर्तितः MatsP_114.15d ससर्जायतलोचनाम् MatsP_146.57b स सर्वपापनिर्मुक्तः MatsP_7.27c स सर्वरत्नसम्पूर्णश् MatsP_43.26c ससहायो वरायुधः MatsP_135.10b ससंध्यांशेषु च त्रिषु MatsP_142.20b स संभृत्य प्रकाशार्थं MatsP_128.6a ससंभ्रममकस्मात्तां MatsP_11.58a ससंहारप्रदानां च MatsP_53.66c ससाध्याः समहोरगाः MatsP_153.212b स सान्तकस्त्र्यक्षपतिर् महाद्युतिः MatsP_135.71b स सिद्धिं लभते मुख्यां MatsP_53.54e स सिसृक्षुर् अभूद् देवः MatsP_2.35a ससिंहनादं वादित्रं MatsP_135.16c ससिंहनादा दनुपुत्रभङ्गदाः MatsP_140.43b ससुतामनयद्दिवम् MatsP_7.64d स सुरान्कोपरक्ताक्षो MatsP_153.71a ससृजुर् विविधाः प्रजाः MatsP_3.42b स सृष्ट्वा मनसा दक्षः MatsP_4.54c ससैन्यस्य शतक्रतोः MatsP_153.25b स सैन्ये ऽसुरनायकः MatsP_160.21d स सोममेवाभ्यगमत्पिनाकी MatsP_23.41a सस्मार दक्षदुहितारं MatsP_154.236a सस्मार ब्रह्मणो वाक्यं MatsP_160.1c सस्मार मनुजाधिपः MatsP_34.8d सस्मारास्त्रं महौजसम् MatsP_153.148f सस्यन्दनगजानि तु MatsP_153.99b स स्यन्दनवरो भाति MatsP_174.10a सस्यशालीन्रसौषधीः MatsP_154.486d सस्या इव जलोक्षिताः MatsP_136.49d सस्वजुस्तां तपस्विनीम् MatsP_154.372b स स्वयं सुरकण्टकः MatsP_150.165b सहकारतरौ दृष्ट्वा MatsP_154.242a सहकारे मधौ चन्द्रे MatsP_154.251a सहकारैर्मनोरमैः MatsP_118.13d सह गणपैरपि हन्मि तावदेव MatsP_137.32d सहचक्रो भ्रमत्यक्षः MatsP_125.48c सह जित्वा तु दानवान् MatsP_47.229d सह तस्मान्महर्षयः MatsP_145.84b स हतो मुद्गरेणाथ MatsP_153.62c स हत्वा सर्वशश्चैव MatsP_144.54a सहदेवस्तु ताम्रायां MatsP_46.16a सहदेवः प्रतापवान् MatsP_50.33b सहदेवात्मजः श्रीमान् MatsP_50.33c सहदेवाद् अजायत MatsP_50.52d सहदेवादसूयत MatsP_50.55b सहद्भिर्मामकैर्भृत्यैर् MatsP_135.10c सह पित्रा गिरिव्रजम् MatsP_48.84d सह पीतो महात्मना MatsP_48.93d सह प्रविश्य भवनं MatsP_154.121a सहरक्षस्तु वै कामान् MatsP_51.31a सहरक्षः सुराणां तु MatsP_51.6a सहरक्षो विभाव्यते MatsP_51.30d सह सप्तर्षिभिर्ये तु MatsP_144.94a सह सारस्वतैस्तथा MatsP_114.50d सहसा सम्प्रदृश्यते MatsP_145.72b सह सिद्धैस्तपोधनैः MatsP_160.29d सहसोत्पतितां श्यामां MatsP_32.24a सह स्त्रीभिर्हसन्ती च MatsP_131.29c सहस्रकिरणात्मकम् MatsP_11.30b सहस्रकिरणात्मजम् MatsP_1.21b सहस्रजिर् अथो ज्येष्ठः MatsP_43.7a सहस्रजेस्तु दायादः MatsP_43.7c सहस्रदृग्बन्दिसहस्रसंस्तुतस् MatsP_148.101e सहस्रद्वारां शतयोजनान्ताम् MatsP_38.15b सहस्रधारेण सहस्ररश्मिः MatsP_69.61d सहस्रनयनश्चेन्द्रो MatsP_67.9c सहस्रनयनो देवस् MatsP_140.2a सहस्रपरिवत्सरान् MatsP_25.23d सहस्रपर्णं विरजं MatsP_168.15c सहस्रपादस्त्वेषो ऽग्नी MatsP_128.17a सहस्रबाहुश्च यदा MatsP_68.10a सहस्रमथ भूपतिः MatsP_101.72d सहस्रमसृजत्प्रभुः MatsP_5.8d सहस्रमसृजत्सुतान् MatsP_48.88b सहस्रमेकं वर्षाणां MatsP_142.22c सहस्रयुगपर्यये MatsP_168.11b सहस्ररश्मये नित्यं MatsP_102.27c सहस्ररश्मिप्रतिमौजसैर् विभुः MatsP_138.57b सहस्ररश्मियुक्तेन MatsP_174.23a सहस्रवृष्टिः शतधा MatsP_166.14a सहस्रशः प्रापुरनन्तविक्रमाः MatsP_130.27d सहस्रशिरसां कद्रूः MatsP_6.38a सहस्रशिरसे चैव MatsP_47.131a सहस्रशीर्षा नागो वै MatsP_163.57a सहस्रशीर्षा पुरुष MatsP_93.43a सहस्रशृङ्गः स इवाचलेशः MatsP_140.74b सहस्रशृङ्गैर् भवनैर् यदासीत् MatsP_140.74a सहस्रस्य तदा दितिः MatsP_146.29b सहस्रं चापि सुव्रत MatsP_6.38b सहस्रं निष्पिपेष ह MatsP_150.30b सहस्रं बहुधा पुनः MatsP_128.27b सहस्रं शुचिमानसा MatsP_146.27b सहस्राक्षरथं प्रति MatsP_150.206b सहस्राक्षं हिरण्याक्षं MatsP_22.51c सहस्राक्षः पुरंदरः MatsP_153.96b सहस्राक्षः समाहितः MatsP_146.28b सहस्राक्षाय मीधुषे MatsP_47.131b सहस्राक्षाय संगरे MatsP_153.190b sahasrÃk«ÃstrapŬita÷ MatsP_153.86b सहस्राक्षेण धीमता MatsP_154.208b सहस्राक्षेण पुत्रक MatsP_146.45d सहस्राक्षो ऽमरारिहा MatsP_153.14d सहस्राक्षो महाद्युतिः MatsP_163.26b सहस्राणां शतं हुत्वा MatsP_93.100c सहस्राणां शतान्याहुः MatsP_142.33c सहस्राणि चतुर्दश MatsP_53.51d सहस्राणि च षोडश MatsP_47.14f सहस्राणि च सप्ततिः MatsP_44.59b सहस्राणि तु द्वात्रिंशच् MatsP_142.31c सहस्राणि तु षोडश MatsP_70.2b सहस्राणि तु संख्यया MatsP_142.27d सहस्राणि दशैव तु MatsP_23.16b सहस्राणि दशैव तु MatsP_44.68b सहस्राणि दशैव तु MatsP_114.10d सहस्राणि दशैवोक्तं MatsP_93.144c सहस्राणि निबोधत MatsP_47.20b सहस्राणि विनिर्ययुः MatsP_153.118b सहस्राणि शतं चैकम् MatsP_53.43c सहस्राणि शतानि च MatsP_142.20d सहस्राणीह कथ्यते MatsP_53.14f सहस्राणीह पठ्यते MatsP_53.54b सहस्राश्वस्ततः परः MatsP_12.54b सहस्रांशुत्विषः स्थानम् MatsP_128.52c सहस्रांशुरिवांशुभिः MatsP_171.2d सहस्रांशुं दिवाकरम् MatsP_68.11b सहस्रांशोर्विवस्वतः MatsP_128.52b सहस्रेण गरुत्मताम् MatsP_153.157b सहस्रेण समन्ततः MatsP_128.17d सहस्रेणाग्निवर्चसाम् MatsP_150.52b सहस्रेणातिरिक्ता च MatsP_124.64a सहस्रेणाथ निष्काणां MatsP_77.11a सह स्वर्गो जितो यतः MatsP_42.16b सहः कनीयानेतेषाम् MatsP_9.13a सहः सवन एव च MatsP_9.4d सहाक्षो भ्रमति ध्रुवः MatsP_125.48d सहाङ्गनाभिः सुचिरं विरेमुः MatsP_139.22d सहाप्सरोभिर्विचरन्पुण्यगन्धान् MatsP_38.18c सहामः श्वसनोपमम् MatsP_137.19d सहायस्त्वं भवस्व नः MatsP_24.39d सहायैः पार्षदैर्गणैः MatsP_135.4d सहारण्यैः पशुभिः पक्षिभिश्च MatsP_41.9b सहारैस्तैस्त्रिभिश्चक्रैर् MatsP_126.49c सहास्माभिर्युधिष्ठिर MatsP_112.8b सहितास्तैर्महासुरैः MatsP_138.54d सहितौ विचरिष्यावो MatsP_175.60c स हि धर्मरथः श्रीमांस् MatsP_48.93a सहिरण्यं तु शक्तितः MatsP_7.12b सहिरण्यं निवेदयेत् MatsP_55.19b सहिरण्यानशेषांस्तान् MatsP_59.9c सहिरण्यानि शक्तितः MatsP_64.14b सहिरण्यानि शक्तितः MatsP_66.6b सहिरण्याम्बुजेन तु MatsP_64.21d सहिष्णुर्नाद एव च MatsP_9.22d स हि सप्तसु द्वीपेषु MatsP_43.25a सहे चैव सहस्ये च MatsP_126.20c सहेन्द्राः सुरजातयः MatsP_153.27f सहैभिर्मत्तदानवैः MatsP_134.20b सहैव घृतपायसम् MatsP_74.13d सहैव जग्मुश्च गणेशकाद्या MatsP_23.38a सहैव पुण्डरीकाक्ष MatsP_69.32c सहैव यानमातिष्ठेत् MatsP_92.14c सहैव विष्णोः परमं पदं यत् MatsP_58.56c सहोपजीविभिश्चैव MatsP_33.6c सहोमया रतिमलभन्न भूधरः MatsP_154.497b सह्यपादाद्विनिःसृताः MatsP_114.29f स ह्यमर्षानिलोद्भूतो MatsP_162.30a सह्यस्यानन्तरे चैते MatsP_114.37a सह्याद्राव् एकवीरा तु MatsP_13.39a संकरं घोरमाश्रिताः MatsP_47.260b संकरं घोरमास्थिताः MatsP_144.73b संकर्षणमुखच्युतः MatsP_2.5d संकल्पपञ्चमानां तु MatsP_114.14a संकल्पयित्वा पुरुषं सपद्मं MatsP_97.15c संकल्पयित्वा मनसा MatsP_171.14c संकल्पा च मुहूर्ता च MatsP_5.16a संकल्पाद् दर्शनात्स्पर्शात् MatsP_5.2a संकल्पायास्तु संकल्पो MatsP_5.19c संकल्पितेन मनसा MatsP_142.53c संकल्प्या बर्हिषो यत्र MatsP_15.2c संकाशाद् अभिसंधिताः MatsP_47.219b संकीर्णश्चैव तावुभौ MatsP_126.3d संकीर्णाश्चोरधर्मेषु MatsP_33.13a संकीर्णाः कर्मयोनिषु MatsP_141.66b संकीर्णेषु सरस्वत्याः MatsP_53.69c संकीर्त्य हरिकेशाय MatsP_60.19e संकीर्यन्ते तथाश्रमाः MatsP_144.6d संकीलश्चैव ते त्रयः MatsP_145.115d संकुचन्ति भयाच्चैव MatsP_131.45a संकेतकनिरूपणाः MatsP_154.406d संक्रमेते ध्रुवमहो MatsP_125.53c संक्रान्तकुचकुङ्कुमम् MatsP_120.21b संक्रान्तगुणसंचया MatsP_154.71d संक्रान्तं सर्वमेव हि MatsP_155.21d संक्रान्तावस्य कौन्तेय MatsP_73.11a संक्रान्तिवासरे प्रातस् MatsP_98.2e संक्रान्तिव्रतमाचरेत् MatsP_98.2b संक्रान्तिं सर्वदैवेति MatsP_155.19e संक्रान्त्युद्यापने फलम् MatsP_98.1b संक्रामय यदीच्छसि MatsP_32.38d संक्रामयामास जरां MatsP_34.1c संक्रामयिष्यसि जरां MatsP_32.40a संक्रामितो भरद्वाजो MatsP_49.15c संक्रामितो भरद्वाजो MatsP_49.30c संक्रामितो महातेजास् MatsP_49.16c संक्रुद्धावश्विनौ देवौ MatsP_150.191c संक्षये दानवेन्द्राणां MatsP_150.176a संक्षये समुपस्थिते MatsP_144.67b संक्षिप्तश्च ध्रुवात्तु स MatsP_128.81d संक्षिप्तं परमर्षिणा MatsP_53.59b संक्षिप्य ग्रन्थविस्तरम् MatsP_93.3b संक्षुब्धास्तु तया देवास् MatsP_61.25a संक्षेपादायुषश्चैव MatsP_144.10c संक्षेपेण द्विजोत्तमाः MatsP_22.3d संक्षेपेण निवशितः MatsP_53.11b संक्षेपेण प्रवक्ष्यामि MatsP_104.7e संक्षोभाय ततस्तेषां MatsP_61.24c संक्षोभो जायते ऽत्यर्थं MatsP_144.37c संक्षोभो दानवेन्द्राणां MatsP_140.5c संख्यातानि च संख्यया MatsP_142.25d संख्यातानि तु त्रीणि वै MatsP_142.8d संख्यातानि तु संख्यया MatsP_142.15d संख्यातास्तु चतुर्दिशम् MatsP_124.15d संख्याताः संख्यया द्विजैः MatsP_142.30d संख्यायां नैव भोक्तव्यं MatsP_7.37c संख्ये विभग्ना विकरा विपादाश् MatsP_135.75c संख्ये सवृक्षः सगिरिर्निलीनः MatsP_138.35b संगता लोकभाविनी MatsP_110.5d संगमाद्ध्रदगोकुलात् MatsP_58.38d संगमाद्ध्रदगोकुलात् MatsP_67.5b संगमाद्ध्रदगोकुलात् MatsP_68.23b संगमाद्ध्रदगोकुलात् MatsP_93.23d संगमे यत्र तिष्ठन्ति MatsP_22.18a संगमे लोकविश्रुते MatsP_107.12b संगमे शंसितव्रतः MatsP_106.21b संगवस् तावदेव तु MatsP_22.81b संगृहीता रथे तस्मिञ् MatsP_126.51a संग्रामः पञ्चमश्चैव MatsP_47.43c संग्रामा द्वादशैव तु MatsP_47.54d संग्रामास्तु सुदारुणाः MatsP_47.41b संग्रामे चाप्यजेयत्वं MatsP_48.27a संग्रामे तारकामये MatsP_129.16d संग्रामे नाशय द्विषः MatsP_24.41b संग्रामे मुमुचुः सुराः MatsP_153.171d संग्रामे वर्तमानस्य MatsP_43.17c संग्रामेषु सुरैर् हताः MatsP_47.73b संग्रामेष्वपराजितम् MatsP_46.19d संग्रामे समुपस्थितान् MatsP_47.226b संघट्टमभवत्ताभ्यां MatsP_150.17a संघातः सर्वतोदिशम् MatsP_153.42d संघातो भाति भैरवः MatsP_153.29d संघैरावृतचत्वरे MatsP_154.92d संचरन्पुण्यकृद्वशी MatsP_36.2b संचरास्त्रं च संशान्तं MatsP_150.166c संचारास्त्रेण रूपाणां MatsP_150.156c संचारास्त्रेण संधाय MatsP_150.155c संचिन्त्य मतिमान् वाक्यं MatsP_47.114a संचिन्त्यैवमुवाचेदं MatsP_158.5a संचूर्णितोत्तमाङ्गस्तु MatsP_150.239a संछन्ने नलिनीवने MatsP_120.15b संछाद्य रविमण्डलम् MatsP_150.61b संछाद्याकाशगोचरम् MatsP_150.195d संजयस्याभवत्पुत्रो MatsP_48.12a संजयो नाम विश्रुतः MatsP_48.11d संजातमस्मिन्भुवनाधिपत्यम् MatsP_92.31b संजातस्तत्क्षणाद्राजन् MatsP_72.18c संजातस्तारकामयः MatsP_47.43d संजाताः सप्त योगिनः MatsP_20.17b संजाते ऽथ शतं गवाम् MatsP_58.41b संजीवनवरौषधैः MatsP_136.10d संजीवनीं ततो देवा MatsP_25.13c संजीवनीं प्राप्य विद्यां मयायं MatsP_25.65c संजीवन्ति समायुतम् MatsP_113.51b संजीवितो यो वध्यते चैव भूयः MatsP_25.44d संज्ञा च मनसा क्षोभम् MatsP_11.35c संज्ञा तां pratyabhëata MatsP_11.6b संज्ञानाशं चेतसश्चापि घोरम् MatsP_25.60b संज्ञापुत्रो विवस्वतः MatsP_128.49b संज्ञा प्रनष्टा या वो ऽद्य MatsP_47.214a संज्ञामधिष्ठाय ततो मनुष्यः MatsP_39.15b संज्ञायाः कर्मचेष्टितम् MatsP_11.22b संज्ञा राज्ञी प्रभा तथा MatsP_11.2d संज्ञां प्राप्य ततः सो ऽपि MatsP_135.53c संज्ञेयमिति चादरात् MatsP_11.8b संज्ञेयमिति भास्करः MatsP_11.10b संततं परितर्पयन् MatsP_128.23d संततिश्चोभयोस्तथा MatsP_48.89d संततिस्तव राजेन्द्र MatsP_24.20c संततिं ते जुगुप्सन्ते MatsP_124.106c संतते मायया सैन्ये MatsP_175.22a saætaptakäcanarathÃÇgasamÃnabimba÷ MatsP_139.47b संतप्ततपसा चैव MatsP_124.100c संतप्तासु चतुर्मुख MatsP_70.13b संतप्ताः शरणैषिणः MatsP_175.21d संतप्तो ऽयं जनार्दनः MatsP_45.17d संतर्जयामास तदा MatsP_11.11c संतर्प्य वह्निं द्विजपुंगवांश्च MatsP_98.10b संतर्प्य विधिना भक्त्या MatsP_102.24c संतर्प्याः पितरो भक्त्या MatsP_102.21c संतानकवितानकैः MatsP_118.20d संतानकुसुमार्चितम् MatsP_119.36d संतानमालामुकुटं MatsP_119.34c संतानयुक्तसलिलापि सुवर्णयुक्ता MatsP_116.25b संतानस्तु परस्परम् MatsP_144.99d संतानार्थं महाभाग- MatsP_48.60c संताने ललिता तथा MatsP_13.33b संतापनविलापनम् MatsP_162.21d संतापितः खलो याति MatsP_148.67c संतापो मे मनसो नास्ति कश्चित् MatsP_38.9b संतुष्टस्तव राजेन्द्र MatsP_100.31c संतुष्टः शूलभृत्तदा MatsP_11.19d संतुष्टो नियतः शुचिः MatsP_112.10b संतोषम् अगमत् परम् MatsP_11.37d संतोषमपकृष्य च MatsP_154.223b संत्यजध्वं भयं देवाः MatsP_146.7a संत्यज्य दुद्रुवुर्देवा MatsP_153.56c संत्रस्तास्तान्वचो ऽब्रुवन् MatsP_47.86d संत्रासितास्तेन नृसिंहरूपिणा दितेः सुताः पावकतुल्यतेजसा MatsP_162.38/a संदष्टौष्ठपुटच्छदः MatsP_150.26d संदष्टौष्ठपुटः कोपाद् MatsP_152.25c संदष्टौष्ठपुटः क्रोधाद् MatsP_163.60a संदष्टौष्ठपुटाटोप- MatsP_150.91a संदिदेशाग्रतः सोमं MatsP_176.1c संदेशेन विना शक्तिर् MatsP_154.217c संदोलनाद् उच्छ्वसितैश्छिन्नसूत्रैः MatsP_139.43a संदोलयन्ते कलसम्प्रहासाः MatsP_139.39c संदोल्यमानः शुशुभे ऽसुरीणाम् MatsP_139.42b संधानस्तस्य चात्मजः MatsP_48.4d संधाय सममिन्द्रेण MatsP_143.17c संधीयमाने तस्मिंस्तु MatsP_151.29a संध्यमानं शरं हस्ते MatsP_151.15c संध्यमाने tatastvëÂre MatsP_153.91a संध्यया सह संख्यातं MatsP_165.14c संध्याकालं प्रविष्टास्ते MatsP_131.18a संध्यादीपप्रदो यस्तु MatsP_101.40a संध्यापादः स्वभावाच्च MatsP_142.77c संध्यापादेन वर्तते MatsP_142.77b saædhyÃbaddhäjalipuÂà MatsP_154.582a संध्यामस्तमिते रवौ MatsP_69.30b संध्यामुपास्य यः पूर्वां MatsP_160.32a संध्यामुहूर्तमात्रायां MatsP_124.87a संध्यामौनं ततः कृत्वा MatsP_101.17a संध्यायां च तथा मौनम् MatsP_66.12a संध्या रात्रिर्मनोजवा MatsP_122.88b संध्याशिष्टे भविष्यति MatsP_47.247b संध्यासंख्योर्मिसलिलं MatsP_172.34c संध्या संध्यांशकैः सह MatsP_142.28d संध्यासंध्यांशयोः स्मृते MatsP_142.22f संध्यास्वभावाः स्वांशेषु MatsP_144.49c संध्यांशश्च तथाविधः MatsP_142.19d संध्यांशस्तस्य वर्तते MatsP_144.85b संध्यांशः संध्यया समः MatsP_142.21d संध्यांशे कूरकर्मसु MatsP_144.64b संध्यांशे प्रतिपन्ने तु MatsP_144.81c संध्यांशौ तु चतुःशतम् MatsP_142.22b संध्यांशौ तु निबोधत MatsP_144.48b संध्ये चैव दिनं तथा MatsP_125.28b संनतिर्नाम विख्याता MatsP_20.26c संनतिश्चाभवद्भ्रष्टा MatsP_21.36c संनर्दमानेषु सुरेतरेषु MatsP_135.69b संनह्यन्त यथाक्रमम् MatsP_174.2d संनह्यन्ते यथाक्रमम् MatsP_173.21d संनिधातृत्वमेष्यति MatsP_70.34d संनिविष्टो ह्य् अहं पूर्वम् MatsP_49.22a संनिवेशमकुर्वत MatsP_61.5b संनिवेशस्तु ज्योतिषाम् MatsP_128.81b संनिवेशस्तु यादृशः MatsP_145.14d संनिवेशस्य पार्थिव MatsP_123.64d संनिवेशं प्रचक्षते MatsP_125.37d संनिवेशे महागिरे MatsP_154.125b संनिवेशो रथस्य तु MatsP_125.49d संनीयाप्लाव्य वारिणा MatsP_17.41b संन्यस्यैव कुबेरताम् MatsP_154.23d संन्यासः कर्मणां न्यासः MatsP_145.53a संपतद्भिरितस्ततः MatsP_163.9b संपतद्भिश्च सायकैः MatsP_175.5b संपतन्ति महाद्रुमाः MatsP_161.68b संपदामाश्रयं तदा MatsP_157.7d संपश्यन्परमां प्रीतिम् MatsP_118.64a saæpŬya च मुनीन्सर्वान् MatsP_61.6c संपूजनीयं द्विज रेवतीषु MatsP_55.11b संपूजनीयं द्विज वारुणे तु MatsP_54.17d संपूजनीया द्विजपुंगवाः स्युः MatsP_54.20d संपूजनीया रघुनन्दनस्य MatsP_54.18b संपूजनीया हरये नमस्ते MatsP_54.20b संपूजनीया हरये नमस्ते MatsP_55.13b संपूज्य द्विजदाम्पत्यं MatsP_18.13c संपूज्य द्विजदाम्पत्यं MatsP_60.30c संपूज्यः श्रियमिच्छता MatsP_93.99b संपूज्या बाहवः क्रमात् MatsP_69.23f संपूज्या सततं राजन् MatsP_30.36c संपूर्णकलशानि च MatsP_130.19b संपृक्तेष्वाकुलीभावः MatsP_18.25a संपृक्तो दानवैर्वृत्रो MatsP_47.51c संप्रच्छाद्य दिशः सर्वास् MatsP_149.10c संप्रत्यतीतान्भव्यांश्च MatsP_172.2c संप्रदीप्तहुताशनम् MatsP_174.50d संप्रयोगमिहेच्छसि MatsP_47.176b संप्राश्य गोमूत्रममांसमन्नम् MatsP_57.15c संबभूव तया सार्धम् MatsP_3.43c संबभूव पुनर्मुनिः MatsP_61.19d संबभूवारिमर्दनः MatsP_46.6d संबभूवार्णवे शब्दः MatsP_138.16c संबभूवार्णवोपमः MatsP_133.56d संबभूवैव धर्मात्मा MatsP_48.38a संबिभ्रति हि ताः सर्वा MatsP_128.22c संबुध्य संबुध्य च रामयन्ति MatsP_139.33d संबोधस्तावदद्भुतः MatsP_154.346b संभग्नदेवद्विजपूजकं तु MatsP_131.50b संभावयति संहतिम् MatsP_139.5b संभावितधनो नरः MatsP_150.25b संभूतिस्त्वं पदार्थानां MatsP_154.82a संभृतं च हृतं चैव MatsP_122.15c संभृतं त्वर्धमासेन MatsP_126.61a संभृताङ्गिरसो दक्षा MatsP_49.41c संभृत्य सर्वसम्भारान् MatsP_47.95a संभ्रान्तस्तु विसृज्य तम् MatsP_48.51b संभ्रान्ता कान्तशरणं MatsP_120.19c संभ्रान्ता केन हेतुना MatsP_11.59d संभ्रान्तास्ते तदाभवन् MatsP_47.190b संमन्त्रयन्ति देवा वै MatsP_47.66c संमर्द्यमानेषु गणेश्वरेषु MatsP_135.69a संमान्य पथमागतम् MatsP_154.422b संमार्जनविधौ गिरेः MatsP_154.429b संमार्ज्य वामहस्तेन MatsP_153.38c संमुखो निमिमातङ्गो MatsP_153.65a संमुह्यते मे ऽत्र मनो ऽतिमात्रम् MatsP_39.3b संमुह्यमाना विवशा गणेश्वराः MatsP_135.67b संमोहयति रूपेण MatsP_47.195a संमोहयति वै प्रजाः MatsP_125.4d संयतान्किल संयुतान् MatsP_47.53b संयम्य नावं मच्छृङ्गे MatsP_2.11c संयावमथ पूरिकाः MatsP_63.19b संयुक्तस्तव विष्णोर्वा MatsP_54.4e संयुज्य ब्रह्मणा ह्यन्तस् MatsP_145.20e संयुतं सलिलं तस्याः MatsP_116.16c संयुतो मधुना चैव MatsP_154.210e संयोगः स्याच्छुभानने MatsP_154.65d संयोगाद्घृतमुत्पन्नं MatsP_89.7a संयोगो यज्ञ उच्यते MatsP_145.43d संयोज्यतां मे रथमष्टचक्रं MatsP_148.37c संयोज्य मन्त्रमेवाथ MatsP_44.52a संरक्षत्यात्मपक्षं च MatsP_175.70c संरम्भविवृतेक्षणः MatsP_153.38d संरम्भाद्दानवेन्द्रस्तु MatsP_153.157c संरम्भाद्भ्रान्तचेतसः MatsP_160.3b संरम्भेण व्याजहाराथ काव्यः MatsP_25.47b संरम्भेणाप्ययुध्यन्त MatsP_153.146a संरुद्धा योगमायया MatsP_121.31b संरुद्धां स्वेन तेजसा MatsP_121.37d संरोधादायुषश्चैव MatsP_142.48c संवत्सरमतन्द्रितः MatsP_35.16b संवत्सरशतं त्व् एकम् MatsP_7.37a संवत्सरसहस्रेण MatsP_2.29c संवत्सरस्यावयवैः MatsP_125.42e संवत्सरं च तेनैव MatsP_76.6c संवत्सरं तु गव्येन MatsP_17.34a संवत्सराणामयुतं MatsP_68.38c संवत्सराणामयुतं शतानाम् MatsP_38.18b संवत्सराणामयुतं शतानाम् MatsP_39.1b संवत्सरान्ते घृतपायसेन MatsP_98.10a संवत्सरान्ते लवण- MatsP_99.15c संवत्सरान्ते लवणं MatsP_64.21a संवत्सरान्ते शयनम् MatsP_80.8a संवत्सरान्ते शयनं MatsP_77.9c संवत्सराश्च ये काव्याः MatsP_126.70c संवर्तनं मोहनं च MatsP_162.24c संवर्तो भीमनादश्च MatsP_2.8a संवर्धनस्तु यो रश्मिः MatsP_128.31a संविज्ञास्तु जिघृक्षया MatsP_47.66d संविभज्य सुसंवृताम् MatsP_31.3d संविशन्ति च शय्यासु MatsP_131.44c संवीता वल्कलैर्दिव्यैर् MatsP_154.307c संवृतज्वालमण्डलः MatsP_175.62b संवृता वल्कलैर्वने MatsP_47.77b संवृत्तं लोकसाक्षिकम् MatsP_175.65b संशतीव मनो मम MatsP_162.5d संशत्यास् तौ सुतावुभौ MatsP_51.12b संशयश्चात्मजीविते MatsP_167.19b संशयं नस्तुद प्रभो MatsP_143.18d संशयः पुरुषस्येव MatsP_150.42a संशयेताखिलं बुधः MatsP_154.581b संशयो जीविते पुनः MatsP_133.12d संशीलयन्देवयानीं MatsP_25.28a संशुद्धां मृदमानीय MatsP_68.23c संशुष्केण हिमेन च MatsP_150.136b संशोषमात्मना कृत्वा MatsP_166.18a संशोषयति सागरान् MatsP_166.1d संश्रयन्ति च देशांस्तांश् MatsP_144.74c संश्रितः परमं व्रतम् MatsP_171.20d संश्रिताः काण्वमुद्गलाः MatsP_50.5d संश्रिताः सलिले गुणाः MatsP_166.7b संश्लिष्टा चन्दने तरौ MatsP_155.1d संसारभयसागरात् MatsP_79.12d संसारमोचनं तीर्थं MatsP_22.66a संसारस्य कुतो वृद्धिः MatsP_154.154c संसारस्यातिदोषस्य MatsP_154.148a संसारे को लभेदिह MatsP_154.366d संसारे जायमानस्य MatsP_154.182a संसारोत्तारणायालम् MatsP_70.33a संसारो यः प्रकीर्तितः MatsP_154.183b संसारो येन वर्धितः MatsP_154.154b संसिद्धरूपो ऽसि बृहस्पतेः सुत MatsP_25.54a संसिद्धिकारणं कार्यं MatsP_145.70c संसिद्धिं प्राप्नुयुश्चैव MatsP_154.220c संसृष्टं ब्रह्मणा क्षत्रं MatsP_30.19a संस्कृतो ऽयं रथो ऽस्माभिस् MatsP_133.44a संस्तुतः परमर्षिभिः MatsP_171.65d संस्तुताय सुतीर्थाय MatsP_47.128c संस्थापनाय देवानां MatsP_93.8c संस्थापनाय देवानां MatsP_93.95c संस्थापयामास जरां MatsP_24.67a saæsthÃpayetpu«pavilepanìhyÃn MatsP_83.20b संस्थाप्य तं विपुलशैलमथोत्तरेण MatsP_83.24a संस्थाप्य पात्रे विप्राय MatsP_55.19a संस्थाप्य लोकाधिपतीन्क्रमेण MatsP_83.18b संस्थाप्यो भूतिमिच्छता MatsP_58.15d संस्थास्यति कलौ युगे MatsP_50.88f संस्थिता सहसा या तु MatsP_144.63a संस्मरेद्रक्तमादित्यम् MatsP_93.17a संस्मृतस्तु तदा क्षिप्रं MatsP_154.208a संस्मृतास्तु वयं त्वया MatsP_154.311d संस्वेदजा ह्य् अण्डजा ह्य् उद्भिदश्च MatsP_38.10a संहतस्तस्य चात्मजः MatsP_43.9d संहतस्य तु दायादो MatsP_43.10a संहताश्वसुताव् उभौ MatsP_12.34b संहताश्वस् ततो ऽभवत् MatsP_12.33d संहतास्तुमुलेन च MatsP_153.146b संहरन्ती किमुक्तासौ MatsP_13.11a संहरामि युगे युगे MatsP_53.9b संहारं तु करिष्यति MatsP_47.252b संहारे कारणं परम् MatsP_153.130b संहारेच्छोस्ते नमो रुद्रमूर्ते MatsP_154.7d संहारो यश्च तेषु वै MatsP_122.91b संहिताश्च तथा मन्त्रा MatsP_142.55c संहिताश्च तथा मन्त्रा MatsP_142.56a संहितास्तु सुसंहृत्य MatsP_143.4c संहितास्तैर्महर्षिभिः MatsP_144.12d संहृता ऋग्यजुःसाम्नां MatsP_144.12c संहृत्य तु पुनः पुनः MatsP_144.10b संहृत्याजानुबाहुश्च MatsP_145.11a संहृत्यैव च तद्वपुः MatsP_47.250d संह्रादस्य तु दैत्यस्य MatsP_6.28c संह्लादो ह्लाद एव च MatsP_6.9b सा कुजम्भस्य हृदयं MatsP_150.81a सा कुमारभुजोत्सृष्टा MatsP_160.25c साक्षसूत्रकमण्डलुम् MatsP_63.24b साक्षसूत्रकमण्डलुः MatsP_61.36d साक्षसूत्रकमण्डलू MatsP_94.5d साक्षात्कन्दर्पो रूपेण MatsP_70.5c साक्षात्कमलजन्मना MatsP_154.55b साक्षात्कमलयोनिना MatsP_152.24b साक्षादिन्द्र इवापरः MatsP_34.6d साक्षादिव शिवः स्वयम् MatsP_174.18d साक्षाद्देवो महेश्वरः MatsP_104.19f साक्षान्मकरवाहनः MatsP_67.13b सा गतिस्त्यजतः प्राणान् MatsP_106.24c सागरस्य विनाशनम् MatsP_61.10d सागरस्येव मण्डले MatsP_176.4b सागरं तरते दोर्भ्यां MatsP_140.24a सागरं दानवालयम् MatsP_137.28d सागरं सिन्धुबान्धवम् MatsP_137.22d सागराकारनिर्ह्रादं MatsP_172.29a सागराम्बुसमावृतैः MatsP_163.77b सागराम्भसि मज्जितम् MatsP_131.28d सागरांश्चासृजद्विभुः MatsP_171.24b सागराः सरितश्च याः MatsP_162.6b सागराः सरितः शैला MatsP_106.18a सागरे जलगम्भीर MatsP_137.23a सागरोत्तारकारक MatsP_74.1b सागरोपरिधिष्ठिताः MatsP_137.19b सागरो ऽम्बरसंकाशः MatsP_137.21c सागरौघे पतत्यपि MatsP_140.15f सा गौस्तस्मै प्रदातव्या MatsP_105.18a सा गौस्तस्याभिजायते MatsP_105.20b साग्निज्वाला इवाचलाः MatsP_133.66b साग्निभिश्च महाद्रुमैः MatsP_162.31d साग्रं कोटिशतं भवेत् MatsP_75.11b साङ्गोपनिषदक्रियाः MatsP_167.12d साङ्गोपाङ्गपदक्रमाः MatsP_3.2d सा चक्षुसी तयोर्मध्ये MatsP_121.23c सा च तत्प्राप्तये चिरम् MatsP_154.419b सा च लीलावती वेश्या- MatsP_92.27c सा चापि भैरवी जाता MatsP_158.25a साचारानष्टपञ्चाशद् MatsP_70.59c सा चास्यै सर्वमाचख्यौ MatsP_156.3a सा चाहं च त्वया राजन् MatsP_31.23c सा चैनमन्वमन्यत MatsP_146.28d सा चैव हि निशा स्मृता MatsP_122.71d säjalipragrahÃ÷ स्थिताः MatsP_137.10d सा तत्र रजनीं मेने MatsP_154.426a सा तथा कृत्तिकोपेता MatsP_65.3a सा तपो घोरमाचरत् MatsP_146.42d सा तमाह सकोपा तु MatsP_20.33c सा तस्य वचनं श्रुत्वा MatsP_154.280a सा तु कल्याणिनी नाम MatsP_74.5c सा तु तान्विधिवत्पूज्यान् MatsP_154.318a सा तु दृष्ट्वैव पितरम् MatsP_32.27a सा तु देवी भविष्यति MatsP_154.52b सा तु लब्धवरा देवी MatsP_146.42a सा तु वव्रे ततो वरम् MatsP_7.31b सा तु वै त्वरितं गत्वा MatsP_27.26a सा तु स्याद्रथसप्तमी MatsP_17.9d सात्त्विकानीतराणि च MatsP_170.20b सात्त्विकेषु पुराणेषु MatsP_53.68a सात्यकिस्तस्य चात्मजः MatsP_45.22d सात्वतः सत्त्वसंयुक्तः MatsP_44.46a सात्वतान् सत्त्वसम्पन्नान् MatsP_44.47a सात्वतां कीर्तिवर्धनः MatsP_44.46b सा त्व् अब्रवीद् विरमृताहं MatsP_11.61a सा त्वां याचे प्रसाद्येह MatsP_31.13c सा ददाह ततः सर्वान् MatsP_175.19a सादित्यमिव मन्दरम् MatsP_173.6d सादित्यो ऽर्करथो यथा MatsP_140.33d साधयन्ति च ताः प्रजाः MatsP_144.30d साधयन्ति तदा प्रजाः MatsP_144.44b साधयन्त्यपरे सिद्धा MatsP_136.40c साधयिष्यति चिन्तिताम् MatsP_154.298d साधिका त्वेकसप्ततिः MatsP_142.29b साधिका ह्येकसप्ततिः MatsP_142.35b साधितुं ह्यवहेलया MatsP_138.53b साधिप्रत्यधिदेवताः MatsP_93.98b साधु गच्छामहे तूर्णं MatsP_47.67c साधु त्वं गच्छ माचिरम् MatsP_47.199d साधु पृष्टं त्वया भद्र MatsP_72.5a साधुर्वैखानसः स्मृतः MatsP_145.24b साधु साधु महाबाहो MatsP_72.8a साधु साध्विति चक्रुस्ते MatsP_47.111c साधु साध्विति चुक्रुशुः MatsP_135.43d साधु साध्विति चोक्त्वा ते MatsP_140.37c साधु साध्विति चोवाच MatsP_1.28c साधु साध्विति तेनोक्तम् MatsP_72.22a साधुसाध्विति मामेवम् MatsP_72.9c साधु साध्वित्यवोचंस्ते MatsP_148.7a साधूनथ ततश्च वै MatsP_145.20b साधूनामात्मनश्च वै MatsP_110.13b सा धेनुर्वरदास्तु मे MatsP_82.14d साध्यतां भ्रष्टसंशयः MatsP_148.67d साध्या देवगणा यत्र MatsP_9.16c साध्यानां कीर्तिवर्धिनी MatsP_15.15d साध्या लोकनमस्कृताः MatsP_171.45b साध्या विश्वा च भामिनी MatsP_5.16b साध्या विश्वे च रुद्राश्च MatsP_9.29a साध्या साध्यानजीजनत् MatsP_5.17b साध्या साध्यान्व्यजायत MatsP_171.42d साध्यैर् मरुद्भिः सह लोकपालैः MatsP_23.35b साध्यैः सार्धं प्रजापतिः MatsP_123.40b साध्यो यदिह कर्मणा MatsP_175.66d साध्वष्टक प्रब्रवीमीह सत्यं प्रतर्दनं वसुमन्तं शिबिं च MatsP_42.26/a साध्वित्युक्त्वा मुहुर्मुहुः MatsP_133.46b सानुमन्तो महाचिताः MatsP_122.6b सान्त्वपूर्वं द्विजोत्तमाः MatsP_11.23b सान्त्वयित्वा नृपश्रेष्ठः MatsP_27.16c सा पपात शिरस्युग्रा MatsP_150.238c सा पाण्डुपुत्रेण कृता भविष्यत्य् MatsP_69.65c सा पार्वतीवेष्टतमा भवस्य MatsP_100.6f सापि कर्मण एवोक्ता MatsP_154.359c सापि गौरवगर्भेण MatsP_154.320c सापिण्ड्यं साप्तपौरुषम् MatsP_18.29f सापि तत्फलगामिनी MatsP_66.17d सापि तत्फलमाप्नुयात् MatsP_63.28d सापि तत्फलमाप्नुयात् MatsP_82.29d सापि तत्फलमाप्नोति MatsP_57.27c सापि तत्फलमाप्नोति MatsP_60.47c सापि तत्फलमाप्नोति MatsP_62.38c सापि तत्फलमाप्नोति MatsP_64.25c सा पितुर् वरवर्णिनी MatsP_3.36b सा पितॄन् प्रार्थयामास MatsP_14.9c सापि दृष्ट्वा गिरिसुतां MatsP_156.2a सापि प्रसादात्परमेश्वरस्य MatsP_95.38c सापि लोकममरेशवन्दिता MatsP_97.19c सापि स्मरार्ता सह तेन रेमे MatsP_23.31a सा पुरूरवसं दृष्ट्वा MatsP_24.29c सा पुरूरवसः प्रीत्या MatsP_24.27c सा पूजिता देवगणैर् अशेषैर् MatsP_70.63c साप्यनङ्गवती वेश्या MatsP_100.32a साप्यवाप च तत्सर्वं MatsP_14.21c सा प्रविष्टा महत्सरः MatsP_121.59d सा प्रसन्नाभवत्ततः MatsP_20.37b सा प्रार्थनैषा प्रायेण MatsP_154.385a सा बृहन्मनसः सत्या MatsP_48.106c sÃbhilëamavek«ita÷ MatsP_70.6b sÃbhilëaæ तदुच्यताम् MatsP_129.15b साभिषिक्तामिव सतां MatsP_116.4c सा भीमद्वादशी ह्येषा MatsP_69.57c सामगाय च सा देया MatsP_58.43c सामगाय ततश्चैतत् MatsP_101.26e सामगाय निवेदयेत् MatsP_73.3d सामगेषु च सुस्वरम् MatsP_143.8b सामगो ब्रह्मचारी च MatsP_16.12c सामगौ पश्चिमे तद्वद् MatsP_58.28c साम चापि भयोदयात् MatsP_148.71b सा मण्डले समुद्रस्य MatsP_121.54c साम दैत्येषु नैवास्ति MatsP_148.68a सामध्वनिशरीरस्त्वं MatsP_93.99c सामपूर्वा स्मृता नीतिश् MatsP_148.65a साम भेदस्तथा दानं MatsP_148.66a सा मयोक्ता तु तन्वङ्गी MatsP_147.11a सामर्ग्यजुर्धामनिधे विधात्रे MatsP_97.16c सामर्थ्यं न तु सर्वतः MatsP_154.217f सामवेदस्तु वेदानां MatsP_85.5c सामव्रतमिहोच्यते MatsP_101.26f सामस्वरविधिज्ञश्च MatsP_16.12a सामात्यकुञ्जररथौघजनावृतानाम् MatsP_100.9b सामान्यविपरीतार्थैः MatsP_144.15c सामान्यात्तु तदात्मना MatsP_154.362b सामान्याद्भ्रंशनं फलम् MatsP_154.216b सामान्याद्वैकृताच्चैव MatsP_144.13a सामान्ये चार्कसंक्रमे MatsP_17.2b सामान्येषु च धर्मेषु MatsP_145.21a सा मृता कुपिता देवी MatsP_154.61a सामृताः कल्पसाधकाः MatsP_125.15b सा मे तृप्तिर्हि पार्थिव MatsP_44.5d साम्ना परमवल्गुना MatsP_27.16d साम्ना परमवल्गुना MatsP_30.30d साम्नामधीशाय करद्वयं च MatsP_55.11a साम्नामधीशाय नमो ऽभिपूज्याः MatsP_54.14d साम्प्रतं चाभिमानिभिः MatsP_124.10b साम्प्रतं जीव निर्भयः MatsP_150.241d साम्प्रतं तदिहोच्यते MatsP_53.11d साम्प्रतं या कुशस्थली MatsP_69.9b साम्प्रतं ये महर्षयः MatsP_9.28b साम्प्रतं यो महायशाः MatsP_50.66d साम्प्रतानागतेष्विह MatsP_51.45b साम्प्रतैरेव कृत्स्नशः MatsP_124.12b साम्बमेतन्मुनिव्रताः MatsP_53.62d साम्बः परपुरंजयः MatsP_70.5b साम्बः समितिशोभनः MatsP_47.18d साम्बाल्लेभे तरस्विनः MatsP_47.24b साम्बिका धनुषो दृढा MatsP_133.38d साम्बुजं जलजाकरम् MatsP_140.67b साम्बुजेषु सरःसु च MatsP_131.7b साम्यं यश्च पिनाकिनः MatsP_6.13d साम्यावस्थात्मना तथा MatsP_144.89b साम्यावस्थितिर् एतेषां MatsP_3.14c सायकैर्मर्मभेदिभिः MatsP_150.50d सायं प्रातस्तु धर्मवित् MatsP_66.10f सायाह्नस्त्रिमुहूर्तः स्याच् MatsP_22.82a सायाह्ने अनुमत्याश्च MatsP_141.33c सायाह्ने कदलीखण्डा MatsP_43.36c सायाह्ने प्रतिपद्येष MatsP_141.34c सायुधा विजयैषिणः MatsP_135.9b सायुधाः खे गणेश्वरान् MatsP_135.15d सायुधाः पश्चिमोदधिम् MatsP_137.27d सारङ्गानथ कूकुरान् MatsP_118.56b सारणं च सुतं प्रियम् MatsP_46.11d सारथिं च शतेनाजौ MatsP_150.52c सारथिं चाप्यचोदयत् MatsP_153.71d सारथिं चास्य बाणेन MatsP_150.57a सारथिं चास्य भल्लेन MatsP_150.121a सारथिः कालनेमिनः MatsP_150.242d सारसाभिरुतानि च MatsP_161.54d सारसैः कुररैरपि MatsP_161.53d सारसो रज्जुवालश्च MatsP_6.36c सारस्वतस्य कल्पस्य MatsP_53.21a सारस्वतं पदं याति MatsP_101.18a सारस्वतं व्रतं यस्तु MatsP_66.19a सारिका जीवजीवकान् MatsP_118.49d सार्कचन्द्रग्रहगणं MatsP_172.13c सार्धमर्केण सो ऽपश्यन् MatsP_24.23a सार्धं कलियुगेन तु MatsP_47.261d सार्धं कृतयुगेन हि MatsP_143.2b सार्धं पञ्चाशदुच्छ्रितः MatsP_123.17b सार्धं शर्मिष्ठया तदा MatsP_30.2b सार्पमस्त्रं तथाद्भुतम् MatsP_162.26d सार्पे ऽथ मौलिं विबुधप्रियाय MatsP_55.14c सार्वभौम इति स्मृतः MatsP_50.35d सार्वभौमः प्रतापवान् MatsP_49.71d सार्वभौमाज्जयत्सेनो MatsP_50.36a सार्वभौमेति विख्यातः MatsP_49.72a सार्ववर्णिकमन्नाद्यं MatsP_17.41a सार्हं तपः करिष्यामि MatsP_155.30c सालक्तकैरप्सरसां MatsP_117.6e सालास्तालास्तमालाश्च MatsP_161.57c सावधानेन मे वाचं MatsP_148.75a सावरुह्य त्वरायुक्ता MatsP_154.549a सावर्णिना नारदाय MatsP_53.34c सावर्णो ऽपि मनुर् मेराव् MatsP_11.38c सावर्ण्यस्य प्रवक्ष्यामि MatsP_9.31c सावलेपं ससंरम्भं MatsP_153.156a सावलोकनकानि च MatsP_140.56d सावित्रश्च जयन्तश्च MatsP_5.30a सावित्रं मित्रमेव च MatsP_171.52b सावित्रीगमने विभो MatsP_4.10d सावित्री च निगद्यते MatsP_3.31d सावित्री तदधिष्ठिता MatsP_4.10b सावित्रीं लोकसृष्ट्यर्थे MatsP_3.30a सावित्रेण वनेन च MatsP_83.34d साविष्कारमनाकारं MatsP_153.156c सा विस्मयं देवयानीं MatsP_27.12a साशोकखण्डानि सकोकिलानि MatsP_138.29b साश्रुकण्ठो महागिरिः MatsP_154.147d सा सुष्वाप महाव्रता MatsP_50.18d सास्तरावरणं शुभम् MatsP_81.24f सास्तरावरणां शुभाम् MatsP_70.48b सास्य माया व्यनश्यत MatsP_153.118f सास्य वक्षस्यराजत MatsP_153.207d सास्राक्षीव k­täjali÷ MatsP_140.61b सा स्वे गृहे सुखशतान्यनुभूय भूयो MatsP_64.28c साहं तपः करिष्यामि MatsP_154.291c साहाय्यं कुरुतात्मजाः MatsP_24.59d साहाय्यं च महाबाहुर् MatsP_161.35a साहाय्यं भवतः कार्यम् MatsP_24.60c सांख्यं संख्यात्मकत्वाच् च MatsP_3.29a सांख्याचार्यो हि मतिमान् MatsP_171.4a सांख्याय चैव योगाय MatsP_47.139a सांख्यैर्यास्ताः सप्त सूक्ष्माः प्रणीताः MatsP_154.11d सांनिध्यं दृश्यते यतः MatsP_22.53d सांप्रतं चापि निर्दग्ध- MatsP_154.327a सांप्रतं चाप्यपत्नीकः MatsP_154.50c सांसिद्धिकान्यथैतानि MatsP_145.75c सांसिद्धिकास्तदा वृत्ताः MatsP_145.69a सांसिद्धिके शरीरे च MatsP_145.78a सिक्त्वा पर्वतमेरुं सा MatsP_121.59a सिञ्चयानो महागिरिम् MatsP_125.25b सिञ्जमानविभूषणाः MatsP_140.65d सितकम्बलकम्बलौ MatsP_82.8b सितचन्दनचर्चितम् MatsP_7.11d सितचन्दनचार्वङ्गो MatsP_148.53c सितचामरजालेन MatsP_148.53a सितचामरमण्डितम् MatsP_148.98b सितचामरमालिभिः MatsP_150.154b सितचामररोमकौ MatsP_82.8d सिततण्डुलपूरितम् MatsP_7.10d सिततण्डुलपूरिते MatsP_73.2d सितनेत्रपटावृतम् MatsP_57.20b सितनेत्रपटावृताम् MatsP_63.24d सितनेत्रपटावृताम् MatsP_95.28b सितनेत्रे पयस्विनीम् MatsP_66.14b सितपत्त्रिपताकिनः MatsP_148.92d सितवस्त्रयुगच्छन्नं MatsP_7.11c सितवस्त्राभिवेष्टितम् MatsP_99.11b सितवस्त्रैरलंकृतान् MatsP_69.42d सितश्च सस्मितश्चैव MatsP_9.14c सितश्मश्रुधरो दीनो MatsP_33.5a सितसटापटलोद्धतकंधरा- MatsP_158.15a सितसूक्ष्माम्बरावृतौ MatsP_82.7b सितसूत्रशिरालौ तौ MatsP_82.8a सितहंसावलिच्छन्नां MatsP_116.4a सितं कशामृदुहतिभिः प्रचोदयत् MatsP_154.452b सितातपत्रध्वजराजिशालिनी MatsP_148.102b सिताभ्रघनसंकाशा MatsP_161.43a सितायामेकभोजनः MatsP_95.6b सितासितारुणरुचिधातुवर्णिकं MatsP_154.468c सिते भास्यसितद्युतिः MatsP_155.1b सितोदं भद्रसंज्ञितम् MatsP_113.46b सितोन्नतध्वजपटकोटिमण्डिता MatsP_153.28c सितोष्णीषश्चतुर्भुजः MatsP_170.10b सिद्धक्षेत्रं च विज्ञेयं MatsP_110.12c सिद्धक्षेत्रं हि तज्ज्ञेयं MatsP_106.50c सिद्धक्षेत्रेषु रथ्यासु MatsP_154.539a सिद्धगन्धर्वकिंनरैः MatsP_154.43b सिद्धगन्धर्वसंघुष्ट- MatsP_153.217c सिद्धगन्धर्वसेवितम् MatsP_154.301d सिद्धचारणकिंनराः MatsP_140.37b सिद्धचारणगन्धर्वैः MatsP_105.11a सिद्धचारणसंकीर्णं MatsP_113.9a सिद्धचारणसंकीर्णो MatsP_122.87a सिद्धचारणसंघश्च MatsP_163.74c सिद्धचारणसेवितः MatsP_114.74d सिद्धचारणसेविताः MatsP_113.18b सिद्धद्विजमहर्षयः MatsP_161.28d सिद्धबन्दिभिरुद्घुष्टम् MatsP_159.39c सिद्धविद्याधरैर् वृतः MatsP_89.10d सिद्धसंघपरिष्कृतम् MatsP_153.161b सिद्धसंघातसेवितम् MatsP_154.313d सिद्धानां च महात्मनाम् MatsP_169.7b सिद्धानुपूज्यं सततं MatsP_119.36c सिद्धा ब्रह्मर्षयो ऽवसन् MatsP_114.84b सिद्धाश्च खेचराश्च ये MatsP_106.17d सिद्धाश्च परमर्षयः MatsP_111.10d सिद्धाश्च सह चारणैः MatsP_122.27d सिद्धाश्चाप्सरसश्चैव MatsP_135.43a सिद्धिमीयुर्यथेप्सिताम् MatsP_13.62d सिद्धिमेषा गमिष्यति MatsP_26.17b सिद्धिस्त्रेतायुगे तु या MatsP_144.2b सिद्धिं च मूर्तिमत्येषा MatsP_154.298c सिद्धिं प्रयान्ति योगेन MatsP_13.6a सिद्धिं प्राप्ता समाधिना MatsP_144.63d सिद्धिं प्राप्स्यन्ति तापसाः MatsP_117.16b सिद्धिः पर्वतवासिनाम् MatsP_121.63d सिद्धेश्वरमतः परम् MatsP_22.42b सिद्धैरुपहृतैः सदा MatsP_119.37d सिद्धैः सप्तर्षिभिस्तथा MatsP_161.8b सिद्धो धन्वन्तरिस्तथा MatsP_47.30d सिद्धो वै भास्करो रथः MatsP_125.50b सिनीवाली कुहू राका MatsP_133.36c सिनीवाली कुहूस्तथा MatsP_141.51b सिनीवाली च कर्दमम् MatsP_23.24b सिनीवाली तदा स्मृता MatsP_141.50d सिनीवालीप्रमाणं तु MatsP_141.50a सिनीवालीप्रमाणाल्प- MatsP_141.9c सिन्दुवारेण जात्या वा MatsP_62.23e सिन्दुवारैरशोकैश्च MatsP_95.24c सिन्दूरकुङ्कुमस्नानम् MatsP_62.21a सिन्दूरं स्नानचूर्णं च MatsP_62.20e सिन्धुद्वीपस् ततो ऽभवत् MatsP_12.45d सिन्धुरेतान्निषेवते MatsP_121.48b सिन्धुवारं च सर्वेषु MatsP_60.39a सिन्धुसौवीरमद्रकाः MatsP_114.41b सिसृक्षुर्विविधं जगत् MatsP_2.28b सिसृक्षुर्विविधाः प्रजाः MatsP_5.5b सिंहचर्मानुषङ्गिणः MatsP_153.18b सिंहनादं ततः कृत्वा MatsP_137.27a सिंहनादं विमुच्याथ MatsP_162.17a सिंहनादे व्योमगानां MatsP_132.2a सिंहनादो महानभूत् MatsP_153.68b सिंहनादो महान्कृतः MatsP_133.52b सिंहमेकेन तं तीक्ष्णैर् MatsP_150.54a सिंहरूपी महाबलः MatsP_157.4d सिंहविक्रान्तविक्रमाः MatsP_135.33d सिंहव्याघ्रगताश्चान्ये MatsP_173.25a सिंहश्च रथमास्थितः MatsP_135.23b सिंहस्कन्धाश्च मेधिनः MatsP_142.71d सिंहस्थो वरदो बुधः MatsP_94.4d सिंहस्यार्धतनुं तथा MatsP_161.37b सिंहं मृगाणां वृषभं गवां च MatsP_8.8c सिंहा इव च निर्भयाः MatsP_136.31d सिंहान् द्रुममनोहरान् MatsP_118.55b सिंहायेत्यभिपूजयेत् MatsP_95.12d सिंहा वनमिवानेके MatsP_131.3a सिंहासने समास्थाप्य MatsP_103.18a सिंहास्या लेलिहानाश्च MatsP_163.3c सिंहिका कृतशौचे तु MatsP_13.44a सिंहिका ग्रहमाता वै MatsP_171.60a सिंहिकायाम् अजीजनत् MatsP_6.25d सिंहो यथा चोपविष्टो MatsP_139.16c सिंहोरस्का महासत्त्वा MatsP_142.60c सीता चक्षुश्च सिन्धुश्च MatsP_121.40c सीता द्वितीया विज्ञेया MatsP_122.71c सीतां मनस्विनीं चैव MatsP_51.14c सीदते गुणवानिव MatsP_136.55d सीदन्तं तु रथोत्तमम् MatsP_136.57b सीदन्ति पङ्केषु यथा गजेन्द्राः MatsP_135.76b सुकन्या चैव दारिका MatsP_12.21d सुकर्मणे प्रसह्याय MatsP_47.152c सुकर्षं च महाभुजम् MatsP_171.52d सुकलिङ्गनिकोटकैः MatsP_118.12d सुकल्पितमहायुगम् MatsP_173.2d sukÃntairdhÃrtarëÂraiÓca MatsP_161.53a सुकान्तो मधुराकृतिः MatsP_154.543b सुकालिनो बर्हिषदस् MatsP_102.21a सुकुमारमिति स्मृतम् MatsP_122.21d सुकुमारी तपःसिद्धा MatsP_122.31a सुकृतं चास्य विन्दति MatsP_36.7d सुकृतं दुष्कृतं चैव MatsP_102.30a सुकृता च गभस्ती च MatsP_122.33c सुकृताम् आश्रयास्तारा MatsP_128.56a सुकृतेनेह कर्मणा MatsP_49.58d सुकृतेनेह कर्मणा MatsP_105.10d सुकेसरमनोहरैः MatsP_118.24b सुक्षेत्रे कर्म निर्मलम् MatsP_150.216b सुखदुःखप्रमाणं च MatsP_50.71a सुखमक्षय्यमश्नुते MatsP_49.69d सुखमायुर्बलं रूपं MatsP_144.100c सुखमायुश्च रूपं च MatsP_122.102c सुखमायुश्च रूपं च MatsP_123.21a सुखव्रतमिदं स्मृतम् MatsP_101.73d सुखसंस्पर्शनो विभुः MatsP_154.490b सुखं ते मनसेप्सितम् MatsP_154.338b सुखं मे स पतिर्भवेत् MatsP_154.288d सुखं यत्र मुदा युक्तं MatsP_170.17a सुखं स्वर्गसमं महत् MatsP_154.98b सुखं हि जन्तुर्यदि वापि दुःखं MatsP_38.7a सुखानि धर्मतः प्राप्य MatsP_4.20c सुखार्थी कामरूपेण MatsP_7.29a सुखासनगतेषु च MatsP_131.24b सुखिनो ह्युपपेदिरे MatsP_145.19d सुखीवलसुतश्चापि MatsP_50.83a सुखेनाध्युषितो भद्रे MatsP_26.14c सुखोदर्कस्य स्वर्गतौ MatsP_145.22b सुखोदर्कः सुखोदयः MatsP_122.96d सुखोष्णं चैव तत्तोयं MatsP_119.19a सुगतिव्रतमुच्यते MatsP_101.56d sugandhakusumäcitÃ÷ MatsP_116.17b सुगन्धा माधवे वने MatsP_13.36b सुगन्धिधूपसंघात- MatsP_154.517c सुगन्धिनानाकुसुमाधिवासितम् MatsP_153.153b सुगन्धीनि तथा युतम् MatsP_119.9b सुगुह्यम् अपि दैत्यानां MatsP_137.17a सुग्रीवं सुषुवे सुतम् MatsP_46.5b सुग्रीवी गृध्रिका शुचिः MatsP_6.30d सुग्रीवी चाप्यजीजनत् MatsP_6.33b सुघोरं तु दुरासदम् MatsP_145.42d सुचन्द्रं तु महाभागं MatsP_46.25c सुचारुचक्रचरणो MatsP_174.4c sucÃrubëpÃÇkurapallavÃnÃæ MatsP_139.35c सुचारुवेशाभरणैरुपेतस् MatsP_139.42c सुचारुं भद्रचारुं च MatsP_47.16a सुचिरस्फुटसंगमा MatsP_154.94b सुचिरं परिवर्तते MatsP_154.411b सुजनो ऽपि स्वभावस्य MatsP_148.73a सुतकामा गिरेः सुता MatsP_154.500d सुतनू रथराजी च MatsP_46.21a सुतन्तू rëÂrapÃlÅ च MatsP_44.76a सुतपस्तनयो बलिः MatsP_48.23b सुतप्तकनकप्रभाः MatsP_114.63d सुतमेकं तथापरा MatsP_12.41b सुतया त्वं ममेष्टया MatsP_30.32b सुतरां हृदि वर्तते MatsP_154.377b सुतलादपि निष्पत्य MatsP_131.5a सुतलाभः प्रशंसितः MatsP_154.155b सुतशोकविवर्जिता MatsP_7.7d सुतस्य प्रभवारणिम् MatsP_175.48d सुतं स भविता तस्य MatsP_154.60a सुतः सत्यधृतिर्नाम MatsP_50.9a सुतः स वै चन्द्रमसः MatsP_144.60c सुता तस्य महात्मनः MatsP_25.18b सुता तुहिनभूभृतः MatsP_158.6d सुता देया ह्ययाचतः MatsP_154.415d सुतानेकोनपञ्चाशद् MatsP_7.8c सुतान्सप्त निबोधत MatsP_20.2d सुतापी चेति सप्तमी MatsP_44.73d सुतामस्मै ददौ शक्रो MatsP_159.8c सुता वापि च तत्समाः MatsP_70.29b सुता वा ब्रह्मसूनुना MatsP_13.11b सुतासि सदृशी पितुः MatsP_155.17d सुताहं स्तूयमानस्य MatsP_27.10c सुताहं स्तूयमानस्य MatsP_27.34a सुतां जानीहि तस्य माम् MatsP_30.9d सुतां तां वृषपर्वणः MatsP_31.2b सुतां भार्यामविन्दत MatsP_45.26b सुतां हिमवतः श्रेष्ठां MatsP_116.6c सुतृप्ताय सुवस्त्राय MatsP_47.132c सुतैरदित्या युधि वृद्धहर्षैः MatsP_135.82d सुतो देव्याः पुनः शिशुः MatsP_159.1b सुतो ऽब्रवीद् भ्रुकुटिमुखो ऽपि वीरकः MatsP_154.454b सुतो भीमरथस्यासीत् MatsP_44.41c सुतो ह्यग्नेर् विश्ववेदा MatsP_51.25c सुतौ द्वौ कुलवर्धनौ MatsP_45.31b सुदरिद्रस्य ते सुताः MatsP_21.3d सुदरिद्रो महातपाः MatsP_21.5b सुदर्शनो नाम mahä MatsP_114.74a सुदंष्ट्रश्च सुनाभश्च MatsP_44.84c सुदासस्तस्य चात्मजः MatsP_50.15b सुदीप्ताय सुमेधसे MatsP_47.141d सुदेवो देवरक्षितः MatsP_44.72b सुदेव्यां समजायत MatsP_171.48b सुदेष्णं भद्रमेव च MatsP_47.16b सुदेष्णा महिषी तव MatsP_48.66d सुदेष्णां नाम प्राहिणोत् MatsP_48.61d सुद्युम्न इति चोच्यते MatsP_12.16b सुद्युम्नश्चापराजितः MatsP_4.42b सुद्युम्नस्यापराजितम् MatsP_12.16d सुधन्वनस्तु दायादः MatsP_50.24a सुधन्वा जह्नुरेव च MatsP_50.23b सुधर्मा नाम पार्थिवः MatsP_49.71b सुधाभृतपरिस्रवैः MatsP_141.29d सुधामा चैव वैराजः MatsP_124.95a सुधामा विरजाश्चैव MatsP_143.38c सुधाविरचिताङ्कुरे MatsP_151.2b सुधां च स्वधया पुनः MatsP_128.25d सुनिर्मलं क्रमायातं MatsP_153.173c सुनीथस्य नृपंजयः MatsP_49.79b सुनीथः समपद्यत MatsP_46.6b सुनीथा नाम तस्यास्तु MatsP_10.4a सुनीथो नाम पार्थिवः MatsP_50.81d सुनेत्रश्चांशुमांश्चैव MatsP_20.18c सुन्दर्यः परिनृत्यन्ति MatsP_174.8c सुन्दर्यः प्रियदर्शनाः MatsP_113.50b सुन्दर्यः प्रियदर्शनाः MatsP_113.53d सुन्दर्यः स्वर्गसंभवाः MatsP_154.214b सुपर्णध्वजसेविते MatsP_172.38d सुपर्णमथ वैराजम् MatsP_93.133a सुपर्णमीशं पततामथाश्व- MatsP_8.8a सुपर्णं खेचरोत्तमम् MatsP_174.47d सुपर्णानिलसेवितम् MatsP_172.34d सुपर्णान्पक्षिणश्चैव MatsP_171.62c सुपर्वाणं बृहत्कान्तिः MatsP_171.45a सुपार्श्वकगवेषणौ MatsP_45.32d सुपार्श्वतनयश्चापि MatsP_49.74a सुपार्श्व राजसे नित्यम् MatsP_83.35a सुपार्श्वो नाम पार्थिवः MatsP_49.73d सुपुत्र इव दुःखितान् MatsP_133.55d सुपुष्पितमहाद्रुमम् MatsP_163.75b सुप्तं न्यग्रोधशाखायां MatsP_167.31c सुप्तोत्थिताभिः शय्याभिः MatsP_117.10a सुप्तो ऽसौ प्रतिबुध्यते MatsP_106.39b सुप्तो ऽसौ प्रतिबुध्यते MatsP_107.5b सुप्त्वाथ भूमौ पुनरुत्थितेन MatsP_57.14c सुप्त्वाप्युत्थाय मानवः MatsP_81.20b सुप्त्वा संप्राश्य गोमूत्रम् MatsP_75.5c सुप्रकटा समदृश्यत काचित् MatsP_154.471c सुप्रभाभरणोज्ज्वलैः MatsP_119.8b सुबीजमुष्टिं सुफलाय कर्षकाः MatsP_154.404b सुब्रह्मण्यं च जानुतः MatsP_167.10b सुभगेष्टजने ततः MatsP_154.93b सुभद्रा bhadrabhëiïÅ MatsP_46.15b सुभद्रायां रथी पार्थाद् MatsP_50.56a सुभद्रायै नमो नमः MatsP_63.12b सुभद्रा शोणसंगमे MatsP_13.44d सुभामा च तथा शैब्या MatsP_47.13c सुमतिर्नाम धार्मिकः MatsP_49.74b सुमतेरपि धर्मात्मा MatsP_49.74c सुमनःसु परेष्वपि MatsP_154.251b सुमना नाम पर्वतः MatsP_122.94b सुमनाश्चैव स स्मृतः MatsP_122.16b सुमनाः कुमुदः शुद्धश् MatsP_20.18a सुमनाः कुशलो देशः MatsP_122.96c सुमनाः पर्वतः स्थितः MatsP_123.8d सुमहानन्दनोपमः MatsP_114.62d सुमहान्रोहितो नाम MatsP_122.96a सुमहान्वैद्युतो गिरिः MatsP_121.16b सुमहान्संक्षयः कृतः MatsP_49.14d सुमहांश्च शिलोच्चयः MatsP_121.73d सुमाली वत्स एव तु MatsP_10.23d सुमित्रं मित्रनन्दनम् MatsP_45.1d सुमित्रिया न आप MatsP_93.145c सुमूर्तिमन्तः पितरो MatsP_15.12a सुमृष्टमणिकुण्डला MatsP_27.17b सुमेधाय वृषाय च MatsP_47.155d सुयज्ञस्तनयो ऽभवत् MatsP_44.22d सुरकार्यप्रचोदिताः MatsP_154.384b सुरकार्यं करिष्यसि MatsP_157.17d सुरकार्ये य एवार्थस् MatsP_154.203c सुरकेतुरनिर्जितः MatsP_154.59b सुरक्तहृदयो देव्या MatsP_154.500a सुरगणवारणवारणे वचांसि MatsP_134.31b सुरगुरुरपिबत्पयो ऽमृतं तद् MatsP_136.64c सुरचितरत्नगवाक्षशोभितायाम् MatsP_161.88d सुरजातिनिकायिनाम् MatsP_150.190b सुरतासक्तिकारणे MatsP_154.67b सुरतूर्यरवं श्रुत्वा MatsP_138.5a सुरथस्य तु दायादो MatsP_50.35a सुरथं नाम भूमिपम् MatsP_50.34d सुरद्रुमस्तबकविकीर्णचत्वरम् MatsP_154.468b सुरद्विषश्चैव जगच्च सर्वम् MatsP_25.44a सुरद्विषागमनमहातिकर्दमम् MatsP_154.455b सुरप्रमथनो बली MatsP_146.13d सुरबाणान्गतान्हृदि MatsP_153.170b सुरभर्तुः शतक्रतोः MatsP_148.41b सुरभिर्जनयामास MatsP_6.44c सुरभिर्नाम तद्वनम् MatsP_121.61b सुरभिर्वसुमान्नादो MatsP_51.38c सुरभिर्वाक्यमब्रवीत् MatsP_48.80b सुरभिर्विनता चैव MatsP_146.18c सुरभिर् विनता तद्वत् MatsP_6.2a सुरभिः सा हिता भूत्वा MatsP_171.35a सुरभीगर्भसम्भवाः MatsP_5.32d सुरभ्याः पशवो ऽक्षराः MatsP_171.41b सुरमुख्योपयोगित्वाच् MatsP_118.69c सुरम्याः सरितः स्मृताः MatsP_169.9d सुरराज स तस्य भयेन गतं MatsP_154.36c सुरर्षिगन्धर्वनरावमानात् MatsP_37.4a सुरवरवर्य भवेय पृष्ठतः MatsP_137.35b सुरवरैः प्रथमं त्वमभिष्टुता MatsP_158.14d सुरवृन्दे गजासुरः MatsP_153.35b सुरवृन्दैर् विनोदितः MatsP_154.494d सुरशत्रुकुलोद्वह MatsP_72.20b सुरश्रेष्ठाय पार्थिव MatsP_171.33d सुरसंघस्तु चैकतः MatsP_153.165d सुरसंघास्तमस्तुवन् MatsP_159.12b सुरसायाः सहस्रं तु MatsP_6.37c सुरसा सरमा कद्रूर् MatsP_133.27a सुरसेनाविशद्भीमं MatsP_153.120c सुरसेनां गजासुरः MatsP_153.29b सुरसैन्यं महारथः MatsP_153.117b सुरसैन्यानि लोडयन् MatsP_153.55b सुरसैन्यानि वृत्रहा MatsP_153.114b सुरसैन्येषु चापरम् MatsP_153.89b सुरसैः सुफलैर्हृद्यैः MatsP_119.37c सुरस्त्रीसेवितं परम् MatsP_118.70b सुरस्यास्ताः समुत्थिताः MatsP_171.42b सुरहन्ता सुनामा च MatsP_161.79c सुरहेतिसमूहम् अनुत्थमिदम् MatsP_154.37d सुरागम् उपधा नित्यं MatsP_154.43c सुराणामतिकोपनः MatsP_153.70b सुराणामधिपो द्विपम् MatsP_133.63d सुराणामपि सैन्यस्य MatsP_174.1c सुराणामसुराणां च MatsP_25.8a सुराणामसुराणां च MatsP_175.1c सुराणां निग्रहाय तु MatsP_148.3b सुराणां पाकशासनः MatsP_153.57b सुराणां विजयाय च MatsP_163.52b सुराणां शान्तिवृद्धये MatsP_176.13d सुरा दृष्ट्वा तदद्भुतम् MatsP_154.481b सुरानुद्वासयामास MatsP_146.5c सुरानुवाच भगवांस् MatsP_154.46c सुरान्विव्याध दानवः MatsP_153.170d सुरान्समरमूर्धनि MatsP_25.12b सुरापानं प्रत्यसौ जातशङ्कः MatsP_25.61d सुरापानादिकं किंचिद् MatsP_76.12a सुरापानाद् वञ्चनात् प्रापयित्वा MatsP_25.60a सुरायामसुरास्तदा MatsP_25.39f सुरारीणामसंशयम् MatsP_154.70d surëÂrÃÓca सबाह्लीकाः MatsP_163.72a सुरासुरकरेरितैः MatsP_140.16b सुरासुरमुनिव्रात- MatsP_154.189c सुरासुरवराणि च MatsP_154.485d सुरासुरविभेदतः MatsP_153.166d सुरासुराणां तपसो बलेन MatsP_153.168d सुरासुराणां नमतां MatsP_154.191c सुरासुराणां सम्मर्दस् MatsP_149.1a सुरासुराः सपदि तु वीरकाज्ञया MatsP_154.465b सुरासुरैरनिर्णीतं MatsP_154.326c सुरासुरैर्नक्रतिमिङ्गिलैश्च MatsP_138.22b सुरास्त्वामभिषिञ्चन्तु MatsP_93.51a सुराः शूराः समन्ततः MatsP_135.46b सुराः स्वकं किमिति सरागमूर्जितं MatsP_154.458c सुरेन्द्रमार्गेषु च विस्तृतेषु MatsP_139.38b सुरेन्द्रमुकुटव्रात- MatsP_154.334c सुरेभजनिताघात- MatsP_116.15c सुरेभमदसंसिक्तां MatsP_116.2a सुरेभ्यो यन्न विद्यते MatsP_154.339b सुरेशः पाकशासनः MatsP_153.2d सुरेश्वरैः स्थिरमतिभिर् निरीक्ष्यते MatsP_154.455d सुरेश्वरो ऽप्यत्र वरो भविष्यति MatsP_154.396b सुरै रणमुखे गतः MatsP_153.157d सुरै रणमुखे हतम् MatsP_153.155d सुरैर्दैत्यविचेष्टितम् MatsP_154.46b सुरैः सार्धं तु स्थानिनः MatsP_128.46b सुरोदकसमुद्रस्तु MatsP_123.1c सुरोदाद्द्विगुणेन च MatsP_123.5b सुरोदेन समुद्रेण MatsP_122.104c सुरोरगवलक्षाणां MatsP_119.16a सुलक्ष्यनेत्ररसना MatsP_20.31c सुलभो विपदोदयः MatsP_158.4f सुवर्चलाभिः सर्वाभिः MatsP_118.29*c सुवर्णकमलं गौरि MatsP_63.27c सुवर्णकमलान्वितम् MatsP_53.15b सुवर्णकमलान्वितम् MatsP_62.31d सुवर्णकमलान्वितम् MatsP_75.9b सुवर्णकमलान्वितम् MatsP_76.5d सुवर्णकमलान्वितम् MatsP_78.8b सुवर्णकमलेन च MatsP_81.18d सुवर्णचरणद्वयम् MatsP_60.31b सुवर्णचारुवसनैर् MatsP_118.13a सुवर्णधेनुमप्यत्र MatsP_82.20c सुवर्णपद्मामलसुन्दरस्रजि MatsP_148.100b सुवर्णपात्रे सौवर्णम् MatsP_73.7c सुवर्णपुष्पैश्च तथा MatsP_118.36a सुवर्णप्रकटं चैव MatsP_163.65a suvarïamaïimuktìhya- MatsP_106.45c suvarïamaïimuktìhye MatsP_107.6c सुवर्णमणिमुक्ताश्च MatsP_105.14a सुवर्णमथवा दद्याद् MatsP_93.63c सुवर्णमालाकुलभूषिताङ्गाः MatsP_162.34a सुवर्णरजतोज्ज्वलैः MatsP_153.176b सुवर्णवर्णवपुषा MatsP_174.47c सुवर्णवर्णाश्च नराः MatsP_114.65c सुवर्णवर्णा सुश्रोणी MatsP_20.31a सुवर्णवृक्षत्रयसंयुतः स्यात् MatsP_83.13b सुवर्णवृषभं दत्त्वा MatsP_95.7c सुवर्णवेदिकः श्रीमान् MatsP_163.69c सुवर्णशृङ्गाभरणौ MatsP_82.10a सुवर्णशृङ्गीं कपिलाम् अथार्च्य MatsP_72.33a सुवर्णशृङ्गीं कपिलां महार्घ्यां MatsP_97.14a सुवर्णाकरमण्डितम् MatsP_163.65b सुवर्णाचलमुत्तमम् MatsP_86.1b suvarïìhyÃæ पयस्विनीम् MatsP_78.8d सुवर्णाधिकृतं यच्च MatsP_130.9a सुवर्णालंकृतानां तु MatsP_106.41a सुवर्णाश्वः प्रदातव्यः MatsP_77.12a सुवर्णास्यं सिताम्बरम् MatsP_63.25b सुवर्णास्याः पयस्विनीः MatsP_74.16d सुवर्णेन समा कार्या MatsP_93.62c सुवर्णेन समायुक्तं MatsP_77.4e सुवर्णोत्पलसंयुतम् MatsP_62.28f सुवर्णोपस्करोत्सर्गाद् MatsP_70.23a सुवर्णो वष्टिरेव च MatsP_9.33b सुवंशाश्चोर्ध्वरेतसः MatsP_142.70d सुविस्तृतमहाननः MatsP_153.158d सुवृष्टये रश्मिषु रक्षितं तु MatsP_126.37b सुवेणा च महाभागा MatsP_163.61c सुवेलं पर्वतं प्रति MatsP_121.6b सुवेलं पर्वतं प्रति MatsP_121.11b सुव्रतस्य तथाम्बष्ठा MatsP_48.21a सुशान्तिरुदपद्यत MatsP_50.1d सुशीतशीघ्रपानीयां MatsP_116.6a सुशीतामलपानीया MatsP_119.22c सुशीतैर्वचनाम्बुभिः MatsP_161.21d सुशीला च तथा माद्री MatsP_47.14c सुशीलां च पयस्विनीम् MatsP_55.24d सुषा नाम पुरी रम्या MatsP_124.23a सुषायामथ वारुण्याम् MatsP_124.29c सुषायामथ वारुण्यां MatsP_124.30c सुषायामर्धरात्रस्तु MatsP_124.28c सुषुम्नाप्ययमानस्य MatsP_126.57a सुषुम्नाप्यायमानस्य MatsP_141.23c सुषुम्नाप्यायमानस्य MatsP_141.27a सुषुम्ना सूर्यरश्मिर्या MatsP_128.29a सुषुवाते बहून्सुतान् MatsP_44.50b सुषुवे चतुरः सुतान् MatsP_44.61b सुषुवे पुत्रकत्रयम् MatsP_49.39b सुषुवे यादवी प्रभा MatsP_12.42d सुषुवे सरितां वरा MatsP_44.56b सुषुवे सुकुमारीस्तु MatsP_45.20c सुषेणः कीर्तिमानपि MatsP_46.13b सुसंयुक्तोपलिप्तानि MatsP_130.18c सुसितं च शतक्रतुः MatsP_154.490d सुसिद्धाय पुलस्तये MatsP_47.147d सुसुखा न च दुःखा सा MatsP_161.44a सुसेव्यानि पदे पदे MatsP_118.65d सुस्नातदेवगन्धर्व- MatsP_120.22a सुस्नातो गौरसर्षपैः MatsP_62.5d सुस्फुरो दैत्य दृश्यते MatsP_160.8d सुस्राव गतचेतसः MatsP_150.75d सुस्राव रुधिरं च सः MatsP_153.127d सुस्राव रुधिरं बहु MatsP_150.48d सुस्राव रुधिरं मुखात् MatsP_150.11d सुस्वधा नाम पितरो MatsP_15.20a सुस्वल्पो ह्यतिदुर्लभः MatsP_154.340b सुहृच्छक्रस्य निहता MatsP_92.17c सुहृदश्च जपेत्कर्णे MatsP_110.13c सुहोत्रं तनयं माद्री MatsP_50.55a सुह्मा मल्ला विदेहाश्च MatsP_163.67a सुह्मोत्तराः प्रविजया MatsP_114.44e सूक्तानि विविधानि च MatsP_17.37d सूक्ष्मवस्त्राणि देयानि MatsP_93.147c सूक्ष्मवस्त्रैः सकटकैर् MatsP_70.49c सूक्ष्मा käcanavÃlukà MatsP_113.72b सूक्ष्मा दुरनुगा गतिः MatsP_143.27d सूक्ष्मायैवेतराय च MatsP_47.165b सूक्ष्मे जगति गह्वरे MatsP_168.3d सूक्ष्मे जगति संवृते MatsP_166.17d सूक्ष्मो ऽव्यक्तः सनातनः MatsP_52.20d सूच्यग्रमपि निन्दितम् MatsP_31.14d सूच्या सौवर्णया कार्यं MatsP_59.6a सूत कस्माद्ब्रवीहि नः MatsP_10.2d सूतकान्ताद्द्वितीये ऽह्नि MatsP_18.12c सूतपुत्रेण धीमता MatsP_113.79b सूत प्रब्रूहि तत्त्वतः MatsP_44.1d सूत ब्रूहि यथातथम् MatsP_5.1d सूतमेकाग्रमासीनं MatsP_1.4a सूत विस्तरतो वद MatsP_13.11d सूत विस्तरतो वद MatsP_25.2b सूत विस्तरशः क्रमात् MatsP_1.9b सूत विस्तरशः क्रमात् MatsP_53.1b सूतश्चाधिरथः स्मृतः MatsP_48.108b सूदयन्तः परस्परम् MatsP_138.6d सूदयामास सत्वरः MatsP_150.66d सूदितानथ तान्दैत्यान् MatsP_136.44a सूदिताः सूदिता देव MatsP_136.49a सूनृता नाम भामिनी MatsP_4.34d सूनृतायां प्रजापतिः MatsP_4.36b सूपस्थं गगनोपमम् MatsP_173.5b सूर्य एव तु वृष्टीनां MatsP_125.27c सूर्यग्रहे सूर्यनाम MatsP_67.23c सूर्यचन्द्रनिभैस्तथा MatsP_118.38b सूर्यचन्द्रमसोरिव MatsP_41.1d सूर्यचन्द्रमसोर्गतिम् MatsP_124.1b सूर्यधाम धुतचामरावलिः MatsP_97.17d सूर्यनामानि कीर्तयेत् MatsP_102.26f सूर्यपादा इवाम्बुदान् MatsP_135.33b सूर्यपुत्राय चोवाच MatsP_141.2c सूर्यबिम्बे प्रभा नाम MatsP_13.51c सूर्यभक्तो ऽथ वैष्णवः MatsP_16.9d सूर्यमण्डलदुर्दृशम् MatsP_116.15b सूर्यमन्त्रमुदीरयेत् MatsP_76.7b सूर्यमापादयन्त्येते MatsP_126.25c सूर्यमुष्णत्विषा इव MatsP_150.217b सूर्यलोकफलप्रदम् MatsP_101.63f सूर्यलोकमवाप्नोति MatsP_101.60c सूर्यलोके महीयते MatsP_74.18d सूर्यलोके महीयते MatsP_76.11d सूर्यलोके महीयते MatsP_78.9f सूर्यलोके वसेत्कल्पं MatsP_101.36e सूर्यवर्चाश्च तावुभौ MatsP_126.22d सूर्यव्रतमिदं स्मृतम् MatsP_101.36f सूर्यश्चास्तं गतः प्रभो MatsP_25.34b सूर्यस्तु परिवत्सरः MatsP_141.18b सूर्यस्तूर्णं प्रसर्पति MatsP_126.40b सूर्यस्त्वात्मप्रभावेण MatsP_140.26c सूर्यस्य चाथ संक्रान्तिस् MatsP_55.4c सूर्यस्य तुरगान्न्यसेत् MatsP_97.8d सूर्यस्य तु विधीयते MatsP_124.43b सूर्यस्यामृतबिन्दवः MatsP_77.13b सूर्यः शक्रो हरिः शिवः MatsP_76.7d सूर्यः श्रितं तद्धि बिभर्ति गोभिः MatsP_126.39d सूर्यः सप्ताश्वयुक्तेन MatsP_174.21a सूर्यः समभवत्पुरा MatsP_2.31b सूर्यः सोमस्तथा भौमो MatsP_93.10a सूर्या इव प्रतापिताः MatsP_136.32b सूर्याग्निचन्द्ररूपेण MatsP_97.2c सूर्याचन्द्रमसावेतौ MatsP_124.1c सूर्याचन्द्रमसोर्गतिम् MatsP_128.2b सूर्याचन्द्रमसोर्दिव्ये MatsP_128.38a सूर्याचन्द्रमसोश् चारं MatsP_125.1c सूर्याचन्द्रमसोस्तथा MatsP_128.2d सूर्या दिवि समुत्थिताः MatsP_163.38b सूर्याय कपिलां धेनुं MatsP_93.60a सूर्यायुतसमप्रभम् MatsP_2.29d सूर्यायुतसमप्रभः MatsP_92.30b सूर्यायेत्यानले दले MatsP_79.6b सूर्यार्चां शिवलिङ्गे च MatsP_55.5c सूर्यांशुतापपरिवृद्धिविवृद्धशीता MatsP_116.25c सूर्ये गते वै त्रिपुरे बभूव MatsP_139.34b सूर्येण गोभिर्हि विवर्धिताभिर् MatsP_126.38a सूर्येण सहसोद्गच्छेत् MatsP_141.45e सूर्येन्दुकान्तयश्चैव MatsP_119.15a सूर्ये प्राप्ते तु चन्द्रमाः MatsP_141.45d सूर्यो देवो विवस्वांश्च MatsP_128.46c सूर्यो द्वादशभिः शीघ्रं MatsP_124.71a सूर्यो ऽधस्तात्प्रसर्पति MatsP_128.71b सूर्यो नक्षत्रता ततः MatsP_128.33d सूर्यो ऽमरत्वममृते MatsP_128.26a सूर्यो मानुषलौकिके MatsP_142.5b सूर्यो यात्यविलम्बतः MatsP_124.4b सूर्यो वै गृह्य तिष्ठति MatsP_125.29b सूर्यो वै मण्डलं क्रमात् MatsP_124.69b सूर्यो ऽष्टादशभिरह्नो MatsP_124.74a सूर्यो ऽसावेकरश्मिना MatsP_141.22b 'सृजज्जगद्विहरति कालपर्यये MatsP_167.67f सृजञ्ज्योत्स्नारसं बलात् MatsP_139.17f सृजते निखिलं जगत् MatsP_164.8d सृजद्रत्नजाले बृहत्सालताले MatsP_154.576b सृजध्वं मानसान्पुत्रान् MatsP_175.43c सृजन्तमखिलाः प्रजाः MatsP_170.8b सृजन्तः सर्पपतयस् MatsP_174.33a सृजन्ति शरदुर्दिनम् MatsP_135.35b सृजन्प्रजानां पतयः MatsP_171.24a सृज्यं चाद्यापि पश्य माम् MatsP_167.61d सृञ्जयस्य सुते द्वे तु MatsP_44.49c सृष्टा दानवदैत्यानां MatsP_136.23c सृष्टानि यममायया MatsP_150.32b सृष्टामौर्वेण वह्निना MatsP_175.18d सृष्टा येनैव तेजसा MatsP_175.73d सृष्टिर् मैथुनसम्भवा MatsP_5.2d सृष्टिसंहरणक्षमाः MatsP_154.527d सृष्टिसंहारकारिणी MatsP_154.72d सृष्टेर्मुखे ऽव्यङ्गवपुः सभार्यः MatsP_98.14c सृष्टेषु सहते सदा MatsP_154.361b सृष्टेः स्थाणुरतो ऽभवत् MatsP_4.32d सृष्ट्यर्थं तप्तवान्प्रभुः MatsP_23.2d सृष्ट्यर्थं यत् कृतं तेन MatsP_3.39c सृष्ट्यादिकमहं द्विजाः MatsP_2.21b सृष्ट्यां चावश्यभाविन्यां MatsP_154.148c सेतुकाः सूतिकाश्चैव MatsP_114.47a सेतुपुत्रः शरद्वांस्तु MatsP_48.6c सेतुर्नाम विभाव्यते MatsP_51.26b सेतुः केतुस्तथैव च MatsP_48.6b सेनजिच्च सुषेणश्च MatsP_126.15c सेनजित् तस्य चात्मजः MatsP_49.49d सेननीर् ग्रसनो ऽसुरः MatsP_151.26d सेनयोरुभयोरपि MatsP_149.1d सेनयोरुभयोरभूत् MatsP_150.21d सेनस्य सुतपा जज्ञे MatsP_48.23a सेनाग्रे समवर्तत MatsP_148.81d सेनानीर् ग्रसनो ऽरिहा MatsP_148.45d सेनानीर् ग्रामणीश् च तौ MatsP_126.19d सेनानीर् ग्रामणीस् तथा MatsP_126.15d सेनानीर् दैत्यराजस्य MatsP_148.38c सेनानीश्च महातेजा MatsP_171.40a सेनान्ये रोहिताय च MatsP_47.130b सेना प्रमतिना सह MatsP_144.63b सेनाबलं वीर्यपराक्रमौ च MatsP_153.168b सेना सा देवराजस्य MatsP_148.99a सेनां नाकसदां दैत्यः MatsP_159.37c सेन्द्रफेना नदी पुण्या MatsP_22.59c सेन्द्राणामपि नारद MatsP_134.13b सेन्द्रा देवगणा यक्षाः MatsP_161.28c सेन्द्राश्च देवा वसवो ऽश्विनौ च MatsP_25.43d सेयम् उत्तानहस्तेति MatsP_154.170a सेयं भानुमती तव MatsP_92.30f सेवनाद्विषयस्य च MatsP_124.105b सेवन्ते ते यतो धर्मं MatsP_154.408c सेवन्ते पर्वतानपि MatsP_144.72b सेवमाना त्वचः सुखैः MatsP_47.120d सेवानाः फलमूलानि MatsP_129.8c सेविता विषयाः पुत्र MatsP_34.12c सेव्यते गीतनृत्यैश्च MatsP_126.46c सेव्यते पितृभिः सार्धं MatsP_106.35c सेव्यश्चाप्यभिगम्यश्च MatsP_154.108a सेव्यो ऽहं सर्वदेहिनाम् MatsP_146.70b सेश्वराः स्वयमुद्भूता MatsP_145.83a सैकानंशा भविष्यति MatsP_154.74b सैनिकाः सह जाङ्गलैः MatsP_114.43d सैन्धवानुर्वसान्बर्बान् MatsP_121.47c सैन्यद्वयस्यापि महाहवो ऽसौ MatsP_23.41d सैन्यस्य रचनां प्रति MatsP_153.15b सैन्यं चास्य निकृन्तितम् MatsP_150.51b सैन्यं संयोज्यतां मम MatsP_148.77d सैन्येन महता वृतः MatsP_153.159b सैन्येषु ग्रस्यमानेषु MatsP_153.121a saivamastvityabhëata MatsP_146.38b सैव सृष्टिः प्रशस्यते MatsP_4.32b सैवेह केशवेत्युक्तो MatsP_122.18c सैवोर्वशी सम्प्रति नाकपृष्ठे MatsP_69.59d सैष भ्रमन्भ्रामयते MatsP_125.6a सैषा गृहस्थोपनिषत्पुराणी MatsP_40.3d सो ऽकम्पयत दानवः MatsP_163.90b सो ऽगच्छत्पारियात्रस्य MatsP_148.7c सो ऽग्निराप समिन्धनम् MatsP_51.33b सो ऽग्निहोत्री भवेन्नरः MatsP_107.16b सो ऽग्निः पिबति तज्जलम् MatsP_121.77b सोढुं क्लेशस्वरूपस्य MatsP_154.293c सोत्पन्नमात्रो ब्रह्माणम् MatsP_171.9a सोत्पला मदिरामोदा MatsP_148.34c सो ऽत्येति व्याकुलीकृतान् MatsP_164.25d सोदकं चान्नमुद्धृत्य MatsP_16.46c सोदकुम्भं निवेदयेत् MatsP_74.14d सोदकुम्भं निवेदयेत् MatsP_99.12d सोदकुम्भां निवेदयेत् MatsP_71.17d सो ऽद्भिः शाम्यति पावकः MatsP_128.8d सोद्यम्य करमारावे MatsP_140.30a सोद्यानवापीकूपानि MatsP_130.15c सो ऽधिरोहति विनष्टकल्मषः MatsP_97.17c सो ऽध्यारोहद्रथोत्तमम् MatsP_173.13d सो ऽनड्वानिव न क्षमः MatsP_48.53d सो ऽनन्तः स्वल्पजन्मनः MatsP_154.365b सो ऽनुज्ञातो महात्मना MatsP_30.37d सोपधानकविश्राम- MatsP_55.22c सोपधानकविश्रामं MatsP_80.8c सोपधानकविश्रामं MatsP_81.24e सोपधानकविश्रामां MatsP_70.48a सोपधानकविश्रामां MatsP_71.14a सोपवासो जनार्दनम् MatsP_65.7b सो ऽपश्यदाश्रमं दग्धम् MatsP_44.13c सो ऽपश्यद्दुष्टचेष्टितः MatsP_159.30d सो ऽपश्यद्दुष्टवेदिनः MatsP_159.32d सो ऽपश्यद्विपिने स्त्रियः MatsP_27.3d सो ऽपः पिबति रश्मिभिः MatsP_128.16d सोपाङ्गं वेदमुद्गिरन् MatsP_48.35d सोपालम्भमिवावदत् MatsP_11.58b सोपासङ्गानुकर्षाणां MatsP_44.67c सो ऽपि कल्याणभाग्भवेत् MatsP_76.13f सो ऽपि तत्फलमाप्नुयात् MatsP_62.37d सो ऽपि मां शक्नुयान्नैव MatsP_140.24c सो ऽपि विद्याधरो भूत्वा MatsP_60.48c सो ऽपि शक्रभुवनस्थितो ऽमरैः MatsP_97.20c सो ऽपि सम्पूजितो देवैर् MatsP_59.20c सो ऽपि स्वर्गे वसेद्राजन् MatsP_59.18c सो ऽपीन्द्रलोकमाप्नोति MatsP_75.13c सो ऽपीषुः पत्त्रपुटवद् MatsP_140.53a सो ऽप्यत्र लक्ष्मीमचलामवाप्य MatsP_78.11c सो ऽप्यत्र सर्वाघविमुक्तदेहः MatsP_80.13c सो ऽप्यवर्षत शोणितम् MatsP_163.43b सो ऽप्यसौ पृथ्वीसारं च MatsP_135.23a सो ऽप्यस्येषुं समाश्रितः MatsP_133.49d सो ऽभवत्प्रक्रमेणैव MatsP_157.3c सो ऽभवन्मत्स्यरूपेण MatsP_1.19c सो ऽभ्यागतं वीक्ष्य मुनिप्रवीरं MatsP_100.7e सोमकन्याभवत् पत्नी MatsP_4.49a सोमकस्य महात्मनः MatsP_50.16d सोमकस्य शुभं वर्षं MatsP_122.24a सोमकस्य सुतो जन्तुर् MatsP_50.16a सोमतीर्थं महापुण्यं MatsP_109.2a सोम त्वयापीत्थम् अकारि कार्यम् MatsP_23.45d सोमनामानि कीर्तयन् MatsP_57.7d सोमपादात्प्रसूता सा MatsP_121.28a सोमपानं च विख्यातं MatsP_22.61c सोमपा नाम पितरो MatsP_15.26a सोमपायाज्यपायैव MatsP_47.145a सोमपाश्चोष्मपाश्च ये MatsP_141.20b सोमपाः सोमवर्धनाः MatsP_141.57b सोमपुत्रस्य वै रथः MatsP_127.1d सोमपुत्रेण साङ्गना MatsP_11.53d सोममूर्तिमिवापराम् MatsP_116.5d सोममेवाभजंस्तदा MatsP_23.26b सोमरूपस्य ते तद्वन् MatsP_57.23c सोमलोकमनुत्तमम् MatsP_91.1d सोमलोकमवाप्नोति MatsP_107.13a सोमलोके महीयते MatsP_107.18b सोमलोके स गन्धर्वैः MatsP_91.10a सोमवंशं च तत्त्वज्ञ MatsP_11.1c सोमवित् स महातपाः MatsP_50.33d सोमव्रतमिदं स्मृतम् MatsP_101.81f सोमशुक्रौ तथा श्वेतो MatsP_93.17c सोमश्चक्रुः प्रदक्षिणाम् MatsP_172.47d सोमश्चेन्द्रश्च वायुश्च MatsP_31.12a सोमसूर्यादयो यस्य MatsP_92.18a सोमसूर्यावहं ब्रह्मा MatsP_2.12c सोमस् त्विड्वत्सरश् चैव MatsP_141.18c सोमस्य कृष्णपक्षादौ MatsP_126.62c सोमस्य गगनस्थस्य MatsP_163.38c सोमस्य च विशेषतः MatsP_13.1d सोमस्य तु अहःक्रमात् MatsP_126.55b सोमस्य शुक्लपक्षादौ MatsP_126.54c सोमस्यापि विभावरी MatsP_124.24b सोमस्येति चिरादाह MatsP_24.7a सोमं गच्छति पर्वसु MatsP_127.10b सोमं गच्छति पर्वसु MatsP_128.61d सोमं तु सोमपायिनम् MatsP_141.22d सोमं दक्षिणपूर्वके MatsP_93.12b सोमं स्वभार्यार्थमनङ्गतप्तः MatsP_23.34b सोमः पितॄणामधिपः MatsP_23.1a सोमः प्राप्याथ दुष्प्राप्यम् MatsP_23.28c सोमः शुक्रेण वै राज्ञा MatsP_48.93c सोमः श्वेतहये भाति MatsP_174.24a सोमः सूर्यो बुधश्चैव MatsP_128.70a सोमाच्चैवामृतप्राप्तिः MatsP_141.4a सोमादूर्ध्वं प्रसर्पति MatsP_128.72b सोमाय घृतपायसम् MatsP_93.19b सोमाय वरदायाथ MatsP_57.6c सोमाय शान्ताय नमो ऽस्तु पादाव् MatsP_57.8a सोमार्कवंशयोर् आदाव् MatsP_12.14c सोमास्त्रं शिशिरं तथा MatsP_162.23b सोमांशस्य च तस्यापि MatsP_4.51a सो ऽमृतत्वाय कल्पते MatsP_40.17f सोमेन सह धीमता MatsP_141.3d सोमेन सह मोदते MatsP_107.13b सोमेनेज्यन्त वै द्विजैः MatsP_51.26d सोमेश्वरे वरारोहा MatsP_13.42c सोमो देवो वसुः स्मृतः MatsP_128.47b सोमो नारायणस्तथा MatsP_140.53d सोमो ऽपि सोमास्त्रममोघवीर्यम् MatsP_23.43d सोमो ऽप्यगात्तत्र विवृद्धमन्युः MatsP_23.39d सोमो वायुर्हुताशनः MatsP_161.14b सो ऽर्णवं सलिलाश्रयः MatsP_168.4b सो ऽवतीर्णो महीं देवः MatsP_47.11a सो ऽशपत्तं ततः क्रुद्ध MatsP_48.40a सो ऽश्वमेधफलं लभेत् MatsP_18.26d सोऽश्वमेधफलं लभेत् MatsP_101.24d सोऽश्वमेधफलं लभेत् MatsP_101.35d सो ऽश्वमेधफलं लभेत् MatsP_106.29b सो ऽश्वमेधफलं लभेत् MatsP_106.31d सो ऽश्वमेधफलं लभेत् MatsP_106.47b सो ऽश्वमेधसहस्रस्य MatsP_95.33c सो ऽश्विभ्यां भीमविक्रमः MatsP_150.203d सो ऽसुरस्यापतन्मूर्ध्नि MatsP_153.206a सो ऽसृजत्पूर्वपुरुषः MatsP_172.7c सो ऽसृजद्दानवो मायाम् MatsP_163.25c सो ऽस्माकमपि पुत्रः स्याद् MatsP_158.43c सो ऽस्मान्कारयते सर्वान् MatsP_164.25c सो ऽहसद्भृगुनन्दनः MatsP_72.7d सो ऽहं तपःप्रभावेन MatsP_129.18c सो ऽहं यदेवाकृतपूर्वं चरेयं MatsP_41.12c सौदामनी तथा कन्या MatsP_6.34c सौभद्रश्च भवश्चैव MatsP_46.22c सौभाग्यजननीभिश्च MatsP_118.31c सौभाग्यधनपुत्रायुः MatsP_154.173a सौभाग्यफलम् अश्नुते MatsP_7.28b सौभाग्यभवनायेति MatsP_60.23c सौभाग्यमपि चोत्तमम् MatsP_115.4d सौभाग्यमपि चोत्तमम् MatsP_115.6d सौभाग्यव्रतमुच्यते MatsP_101.16d सौभाग्यशयनव्रतम् MatsP_60.44b सौभाग्यशयनव्रतम् MatsP_60.46b सौभाग्यशयनं नाम MatsP_60.1c सौभाग्यसरः सम्भूतो MatsP_84.6a सौभाग्यसौख्यामृतचारुकाये MatsP_57.13d सौभाग्यस्यास्य भूधर MatsP_154.187b सौभाग्यं सर्वभूतानाम् MatsP_60.2c सौभाग्यामृतसारो ऽयं MatsP_92.10a सौभाग्यायास्तु ललिता MatsP_64.20c सौभाग्यारोग्यदं यस्मात् MatsP_62.6e सौभाग्यारोग्यफलदम् MatsP_62.1a सौभाग्यारोग्यरूपायुर् MatsP_60.45c सौभाग्यारोग्यवर्धिनीम् MatsP_62.34b सौभाग्यारोग्यसम्पन्ना MatsP_63.28e saubhÃgyëÂakamagrata÷ MatsP_60.27b saubhÃgyëÂakamityata÷ MatsP_60.28d saubhÃgyëÂakamucyate MatsP_60.9d saubhÃgyëÂakasaæyuktaæ MatsP_60.31a सौमनं प्रथमं वर्षं MatsP_123.6a सौम्यव्रतमिदं स्मृतम् MatsP_101.14d सौम्यस्त्वं सर्वभूतानां MatsP_176.9c सौम्यं सत्यमयं रथम् MatsP_174.27b सौम्यं सोमस्तथैव च MatsP_128.40d सौम्या बर्हिषदश्चैव MatsP_126.69c सौम्या बर्हिषदस्तथा MatsP_126.71b सौम्या बर्हिषदः काव्या MatsP_141.4c सौम्या बर्हिषदः काव्या MatsP_141.13c सौम्या बर्हिषदः काव्या MatsP_141.16a सौम्या भीमाः स्मितमुखाः MatsP_154.532a सौम्याय चैव मुख्याय MatsP_47.142c सौम्याः सुतपसो ज्ञेयाः MatsP_126.71a सौम्येन मधुना च सः MatsP_141.12b सौम्येन वैदूर्यसरोजरागैः MatsP_83.14b सौम्ये विकर्तनायेति MatsP_74.9c सौम्यैः सुधार्मिकैश्चैव MatsP_121.14a सौरवैष्णवयोगिनाम् MatsP_96.21b सौरश्चाङ्गिरसो वक्रो MatsP_128.69a सौरसूक्तं जपेन्मन्त्रं MatsP_58.34c सौरसूक्तं स्मरन्नास्ते MatsP_77.6c सौरं धर्मं प्रवक्ष्यामि MatsP_74.2a सौरं लोकार्थसाधकम् MatsP_128.26d सौरं सूर्यो ऽविशत्स्थानं MatsP_128.40c सौरान्मन्त्रानुदीरयेत् MatsP_68.24d सौरिर् ज्वलच्छिरोरत्न- MatsP_154.438a सौरेण तीर्थतोयेन MatsP_68.22a सौर्याग्नेये तु तेजसी MatsP_128.12b सौवर्णकरिसंयुतम् MatsP_53.27b सौवर्णकूर्ममकरौ MatsP_58.18a सौवर्णकृतभूषणाम् MatsP_59.11b सौवर्णपिप्पलहिरण्मयहंसयुक्तम् MatsP_83.23b सौवर्णम् अत्यायतबाहुदण्डम् MatsP_61.46b सौवर्णमत्यायतबाहुदण्डम् MatsP_72.34b सौवर्णमुखसंयुताः MatsP_69.48b सौवर्णरौप्यताम्रेषु MatsP_96.23a सौवर्णसूर्येण समं प्रदद्यात् MatsP_98.12d सौवर्णहंससंयुक्तं MatsP_53.54c सौवर्णं पुरुषं तद्वत् MatsP_79.4c सौवर्णं भविता पुरम् MatsP_129.34b सौवर्णं राजतं वापि MatsP_17.20c सौवर्णं रुद्रसंहिताम् MatsP_58.35b सौवर्णं वृषभं तथा MatsP_80.9b सौवर्णामरपादपम् MatsP_100.19d सौवर्णामरपादपाः MatsP_92.26b सौवर्णै राजतैर्वृक्षैर् MatsP_119.7c सौवीराश्चैव पौराश्च MatsP_48.20c सौहार्दे चानुरागे च MatsP_26.11a स्कन्दमङ्गारकस्यापि MatsP_93.13c स्कन्दस्य चरितं पठेत् MatsP_160.32b स्कन्दः पुरद्वारमथारुरोह MatsP_138.24c स्कन्दाच्च वदने वह्नेः MatsP_159.1c स्कन्दाय च स्कन्दितदानवाय MatsP_159.13b स्कन्दायादित्यवर्चसे MatsP_159.11b स्कन्दो विशाखः षड्वक्त्रः MatsP_159.3c स्कन्धवन्तः सुशाखाश्च MatsP_161.59a स्कन्धे गरुत्मतः सो ऽपि MatsP_153.193a स्कन्धे निधाय दैत्यस्य MatsP_150.47a स्कन्नं तु käcanaæ शुभ्रं MatsP_114.80c स्कन्नं रेतः सत्यधृतेर् MatsP_50.10a स्कान्दं नाम पुराणं च ह्य् MatsP_53.43a स्तनद्घने विदलितशैलकंदरे MatsP_154.466b स्तनभारावनामिताम् MatsP_154.87b स्तना दन्ता गवां तथा MatsP_138.42b स्तनावानन्दकारिण्यै MatsP_64.6c स्तनावाह्लादकारिणे MatsP_70.36d स्तनौ तत्पुरुषायेति MatsP_95.11c स्तनौ मदनवासिन्यै MatsP_63.5c स्तबकं मदनो रम्यं MatsP_154.242c स्तम्भैर्न विभृता सा वै MatsP_161.45c स्तुतवत्यथ संस्तुत्या MatsP_154.283c स्तुतिभिर् देवदैत्यानां MatsP_154.496a स्तुत्यायार्च्याय सर्वदा MatsP_132.28b स्तुत्वा नारायणं देवं MatsP_163.104c स्तुवतः प्रतिगृह्णतः MatsP_27.10b स्तुवती valgubhëiïÅ MatsP_47.120b स्तुवतो दुहिता चाहं MatsP_29.24a स्तुवतो दुहिता न त्वं MatsP_27.35a स्तुवतो दुहितासि त्वं MatsP_27.33c स्तुवन्तः षण्मुखं देवाः MatsP_160.28a स्तुवन्ति ऋषयो रविम् MatsP_126.26b स्तुवन्ति तमनिन्दितं किमु समाचरेद्यः सदा MatsP_95.37d स्तुवन्तौ क्षेत्रतत्परौ MatsP_171.4d स्तूयमानस्य तस्याभूद् MatsP_23.12a स्तूयमानस्य दुहिता MatsP_29.24c स्तूयमानो दितिसुतैर् MatsP_153.218a स्तूयमानो ऽमरेश्वरैः MatsP_159.22d स्तूयमानो महर्षिभिः MatsP_126.46b स्तोककालं प्रतीक्षध्वं MatsP_154.54c स्तोकमिन्दीवरेक्षणा MatsP_61.28b स्तोकं स्तोकं समाचरेत् MatsP_99.17f स्तोतव्या कैश्च नामभिः MatsP_13.23d स्तोत्रमेवं चतुर्विधम् MatsP_145.59b स्तोत्रेणानेन वरदं MatsP_159.12c स्तोशलाः कोसलाश्चैव MatsP_114.53a स्तौति पृच्छति चाभीक्ष्णं MatsP_27.9c स्त्रियश्च नाकबहुलाः MatsP_116.19c स्त्रियश्चाप्सरसः स्मृताः MatsP_114.65d स्त्रियश्चाप्सरसोपमाः MatsP_113.74b स्त्रियश् चोत्पलवर्णाभाः MatsP_113.50a स्त्रियः कुमुदवर्णाभाः MatsP_113.53c स्त्रियः पश्चादजीजनत् MatsP_4.54d स्त्रिया विरहिता सृष्टिर् MatsP_154.156a स्त्रियाश्च विरहादिकम् MatsP_71.2b स्त्रियै कौसुम्भवाससी MatsP_62.28b स्त्रियो ह्युत्पलगन्धिकाः MatsP_113.54d स्त्री च मासमभूत्पुनः MatsP_12.12b स्त्रीजातिस्तु प्रकृत्यैव MatsP_154.156c स्त्रीणामथ गुरुं पुनः MatsP_68.29d स्त्रीणामपि नराधिप MatsP_17.58d स्त्रीणां प्रलापेषु पुनर्विरक्ताः MatsP_139.31d स्त्रीणां मध्ये वराङ्गनाम् MatsP_30.7b स्त्रीणां हि परमं जन्म MatsP_154.163a स्त्रीत्वमाप विशन्न् एव MatsP_11.47c स्त्रीत्वमेष्यति तत्सर्वं MatsP_11.46c स्त्रीपुंसोरविचारेण MatsP_4.15a स्त्रीबालगोवधं कृत्वा MatsP_144.43c स्त्री भक्ता वा कुमारी वा MatsP_60.41a स्त्रीरूपम् अर्धम् अकरोद् MatsP_3.31a स्त्रीरूपं दानवेश्वरम् MatsP_156.38b स्त्रीरूपेण सुतेच्छया MatsP_23.7b स्त्रीरूपे विस्मितो नृपः MatsP_11.48b स्त्रीवधे कृच्छ्रम् आस्थितः MatsP_47.102b स्त्रीसहस्रावृते रम्ये MatsP_105.10a स्त्रीसहस्रैः परिवृतो MatsP_161.70a स्त्रीस्वभावाद्यद्दुहितुश् MatsP_154.143c स्थण्डिलस्योपरिष्टाच्च MatsP_81.14c स्थण्डिलं कारयेन्मुदा MatsP_81.12d स्थण्डिलं विश्वकर्मणा MatsP_93.95b स्थण्डिले पद्ममालिख्य MatsP_77.3a स्थण्डिले पूजयेत्ततः MatsP_98.6d स्थण्डिले पूजयेद्भक्त्या MatsP_74.11c स्थण्डिले शूर्पमारोप्य MatsP_81.15c स्थण्डिले स्यात्तथोपरि MatsP_93.97d स्थलपत्त्रैश्च भागशः MatsP_118.39b स्थलेयुश्चैव सत्तमः MatsP_49.5d स्थाणवे च ततः परम् MatsP_95.20d स्थाणवे तु हरं तद्वद् MatsP_60.24c स्थाणवे भीषणाय च MatsP_47.135d स्थाणुभूतो ऽष्टसाहस्रं MatsP_49.61c स्थाणुं चैत्रे शिवं तद्वद् MatsP_56.3a स्थाणुं प्रोवाच केशवः MatsP_154.448b स्थातुं त्वद्विषये राजन् MatsP_29.6c स्थातुं न शक्नुमो ह्य् अत्र MatsP_47.63a स्थानमभ्रमयं स्मृतम् MatsP_125.31b स्थानमाचार्य एव च MatsP_58.3b स्थानमाप्यं तु तस्य वै MatsP_128.54b स्थानमुक्तं प्रयागं तु MatsP_105.2c स्थानं च लभते नित्यं MatsP_108.16e स्थानं जरद्गवं मध्ये MatsP_124.52a स्थानं तदा किंचिदथाससाद MatsP_117.21d स्थानं परमदुर्लभम् MatsP_109.22b स्थानं मन्वन्तरेषु वै MatsP_126.33b स्थानं रक्षन्ति वै देवाः MatsP_104.10c स्थानाख्या जातवेदसाम् MatsP_51.44b स्थानाख्यानि भवन्ति हि MatsP_128.40b स्थानान्येतानि चोक्तानि MatsP_128.51c स्थानान्येतानि तिष्ठन्ति MatsP_128.44a स्थानान्येतानि सर्वशः MatsP_128.39b स्थानाभिमानिनां ह्येतत् MatsP_126.33a स्थानाभिमानिनो ऽग्नीध्राः MatsP_51.42a स्थानाभिमानिनो ह्येते MatsP_126.25a स्थानिन्यश्चैव देवताः MatsP_128.51d स्थानेश्वरे भवानी तु MatsP_13.30a स्थानेषु पात्यमाना ये MatsP_141.70a स्थापकाय निवेदयेत् MatsP_58.49f स्थापनीया मुनिश्रेष्ठ MatsP_93.98c स्थापयन्ति युगे युगे MatsP_124.100b स्थापयित्वा तु चतुरः MatsP_68.20c स्थापयित्वा त्रयोदश MatsP_69.42b स्थापयित्वाथ शयने MatsP_60.42c स्थापयित्वा नरेश्वर MatsP_59.9b स्थापयित्वा सुदीप्तिमत् MatsP_163.106b स्थापयेच् चतुरः कुम्भान् MatsP_67.4c स्थापयेच्छुक्लतण्डुलैः MatsP_93.12f स्थापयेदव्रणं कुम्भं MatsP_7.10c स्थापयेदव्रणं कुम्भं MatsP_61.45a स्थापयेदव्रणं कुम्भं MatsP_68.21c स्थापयेदव्रणं कुम्भं MatsP_93.22c स्थापयेदुदकुम्भं च MatsP_77.4a स्थापयेद्धृतनिष्पाव- MatsP_60.27c स्थापितं यच्चिरं मया MatsP_154.140d स्थापितो ऽसौ स्वयम्भुवा MatsP_128.83b स्थाप्यते वै युगे युगे MatsP_145.36b स्थाप्य दर्भपवित्रकम् MatsP_17.15b स्थाप्य विप्राय शान्ताय MatsP_95.29c स्थाप्य होमं समारभेत् MatsP_93.4d स्थाप्यं हेमतरुत्रयम् MatsP_92.4d स्थावरस्य चरस्य च MatsP_1.15b स्थावरस्य चरस्य च MatsP_1.33b स्थावरस्य चरस्य च MatsP_10.14d स्थावरं जङ्गमं च यत् MatsP_111.3b स्थावरं जङ्गमं च यत् MatsP_154.433b स्थावरं देहि मे सर्वम् MatsP_44.5a स्थावराणां च सर्वशः MatsP_145.17b स्थावराणि चराणि च MatsP_67.17b स्थावराणि च सर्वाणि MatsP_162.9c स्थावरादतिरिच्यते MatsP_154.126b स्थावरान्ते ऽपि भूधर MatsP_154.181d स्थावरान् सर्वमेव च MatsP_44.9d स्थावराश्चैव ते स्मृताः MatsP_51.4b स्थावरैर्जङ्गमैस्तथा MatsP_118.60b स्थाविर्ये मध्यकौमारे MatsP_144.34a स्थास्यत्यन्तरसंक्षये MatsP_2.14b स्थास्यामि विजयाय वः MatsP_135.11d स्थितश्चासीद् अन्तरिक्षे MatsP_35.4c स्थितस्तत्र प्रदृश्यते MatsP_124.40b स्थितस्तदैरावतनामकुञ्जरे MatsP_148.101a स्थितस्य युधि मायया MatsP_163.24d स्थितं च तारतम्येन MatsP_154.368c स्थिता धर्मव्यवस्थार्थं MatsP_124.25a स्थिता वमन्तो धावन्तो MatsP_150.175a स्थिता वयं निदेशे ऽस्य MatsP_47.199c स्थिता संसारिणामियम् MatsP_154.149b स्थितासीनौ सुविस्मिताः MatsP_47.190d स्थितास्त्रिशीर्षा इव नागपाशाः MatsP_162.33d स्थितास्वल्पावशिष्टासु MatsP_144.65c स्थितिरेषा सनातनी MatsP_148.65d स्थितिस्त्वं लोकपालिनी MatsP_154.82b स्थितिं वक्ष्ये युगे युगे MatsP_145.2b स्थितिः किम्पुरुषे स्मृता MatsP_114.63b स्थितेन त्वेकचक्रेण MatsP_125.38a स्थितो युद्धेप्सुरग्रतः MatsP_136.3b स्थितो वेलासमीपे तु MatsP_123.16c स्थितौ शुक्रबृहस्पती MatsP_163.39b स्थित्वा च तस्मिन्कमले MatsP_171.1a स्थित्वा präjaliragrata÷ MatsP_146.35b स्थित्वा राजा भवेदिह MatsP_101.45d स्थित्वा सलिलसंनिधौ MatsP_167.34b स्थित्वैव कान्तस्य तु पादमूले MatsP_139.26a स्थित्वोदयाग्रमुकुटे बहुरेव सूर्यो MatsP_139.47c स्थिरतां मनसस्ततः MatsP_154.328b स्थिरश्रीरपि जायते MatsP_148.5d स्थिरोपायो हि पुरुषः MatsP_148.5c स्थीयते तत्र वै विष्णुर् MatsP_106.13c स्थूला भावाश्चावृतारश्च तेषाम् MatsP_154.14d स्नपनं तस्य कर्तव्यं MatsP_58.39c स्नातः पुरा मण्डलमेष तद्वत् MatsP_69.61a स्नातः शुक्लाम्बरस्तद्वद् MatsP_59.13a स्नातः सन्गौरसर्षपैः MatsP_78.2b स्नातः स प्रयतेन्द्रियः MatsP_120.44d स्नातानां तत्र किं फलम् MatsP_104.2d स्नाता शीतापदेशेन MatsP_120.16a स्नातुं मन्दाकिनीजले MatsP_154.386b स्नातो मुच्येत किल्बिषात् MatsP_104.17b स्नात्वा च विप्राय हविष्ययुक्तः MatsP_57.14d स्नात्वाथ गुरवे दद्यान् MatsP_83.36a स्नानकाले प्रकीर्तयेत् MatsP_102.8b स्नानम् अभ्यङ्गपूर्वकम् MatsP_115.12d स्नानम् अभ्यङ्गपूर्वकम् MatsP_115.14b स्नानमस्यां समाचरेत् MatsP_74.6b स्नानमात्रेण भारत MatsP_106.33b स्नानमात्रेण राजेन्द्र MatsP_109.2c स्नानमादौ विधीयते MatsP_102.1d स्नानमौनधृतव्रतः MatsP_161.3d स्नानं कुर्यान्मृदा तद्वद् MatsP_102.9e स्नानं कृत्वा मृदा तद्वत् MatsP_69.34c स्नानं च पयसा तथा MatsP_69.31d स्नानं च यजमानस्य MatsP_93.103a स्नानं पश्यति मां नरः MatsP_13.54d स्नानं शुक्लतिलैस्तद्वच् MatsP_61.44c स्नानं सर्वौषधैः कुर्यात् MatsP_81.5c स्नानं सर्वौषधैः कृत्वा MatsP_93.146c स्नानाच्छीतविनाशनम् MatsP_119.19b स्नानार्थं विन्यसेत्तत्र MatsP_93.24c स्नाने दाने च मन्त्राः स्युस् MatsP_93.135c स्नापयित्वार्चयेद् गौरीम् MatsP_60.17c स्नापयेत् पाययेत्तथा MatsP_106.6b स्नापयेद्गन्धवारिणा MatsP_7.15b स्नापयेन्मधुना तद्वत् MatsP_62.8e स्नापयेन्मधुना देवीं MatsP_63.3a स्नापितो द्विजपुंगवैः MatsP_93.58d स्नापितो वेदपारगैः MatsP_58.19d स्नासि स्नाते तथा मयि MatsP_20.32b स्नाहि तीर्थेषु कौरव्य MatsP_110.17c स्नुषा पञ्चजनस्य च MatsP_15.18d स्नुषायां क्रथकैशिकौ MatsP_44.36d स्नुषां तामभ्यपद्यत MatsP_48.54b स्नुषेयं ते शुचिस्मिते MatsP_44.34b स्नेहगद्गदवर्णया MatsP_154.292d स्नेहपूर्णाः प्रदीपिताः MatsP_139.20b स्नेहविक्लवमानसा MatsP_156.2b स्नेहं चक्रे मनौ तथा MatsP_11.10d स्नेहात्तव मयेरितम् MatsP_69.56d स्नेहाद्वा द्रव्यलोभाद्वा MatsP_108.12a स्नेहेन चैव सुश्रोणि MatsP_47.172c स्नेहेनाप्यवमानेन MatsP_155.14a स्नेहो विप्रकृतो यथा MatsP_136.56d स्पर्धायां च प्रवृत्तायां MatsP_60.4a स्पर्शः प्राणश्च चेष्टा च MatsP_166.8a स्पृशामि पादौ सत्येन MatsP_20.36c स्पृशेन्मनुष्यैरपि दीयमानान् MatsP_92.34b स्फटिकस्तम्भवेदिकम् MatsP_154.518d स्फटिकस्य तथैव च MatsP_119.16b स्फटिकं चन्दनं श्वेतं MatsP_67.7a स्फाटिकस्तु महान्गिरिः MatsP_122.17d स्फीतक्रोडावलम्बेन MatsP_174.44a स्फीताय ऋषभाय च MatsP_47.148b स्फुटद्युति स्फटिकगोपुरं पुरम् MatsP_154.498b स्फुटालोके शशभृति MatsP_154.92a स्फुटितक्रकचक्रूर- MatsP_153.211c स्फुरद्दन्तोष्ठनयनः MatsP_173.17c स्फुरद्भिर्दशनच्छदैः MatsP_154.341d स्फुरद्भूरिशतह्रदः MatsP_150.177b स्फुरद्विद्युल्लताकुलैः MatsP_153.103b स्फुरन्तमुदयाद्रिस्थं MatsP_150.217a स्मरणात्तत्र गच्छति MatsP_105.7f स्मरणात्स्मार्त उच्यते MatsP_145.40b स्मरणादपि पापानि MatsP_22.47c स्मरणादपि लोकानां MatsP_22.26a स्मरदायै स्मितं नमः MatsP_62.13d स्मरन्त्यो विपुलान्भोगान् MatsP_70.15a स्मरन्नारायणं हरिम् MatsP_16.45d स्मरन्पितृपरायणः MatsP_20.9d स्मरन्साधुसमाचारं MatsP_153.86c स्मर शस्त्रं सुशिक्षितम् MatsP_160.24d स्मरेदङ्गजमीश्वरम् MatsP_7.29b स्मर्तव्या भूतिकामैर् वा MatsP_13.25c स्मर्तव्यो ऽस्मि कथान्तरे MatsP_26.15d स्मार्तं तु मनुरब्रवीत् MatsP_142.47d स्मार्तं त्वाचारलक्षणम् MatsP_142.42b स्मार्तो वर्णाश्रमाचारो MatsP_145.31a स्मार्तो वर्णाश्रमात्मकः MatsP_145.40d स्मितपूर्वमुवाचेदं MatsP_150.241a स्मितपूर्वमुवाचेदं MatsP_154.175e स्मितं सस्मेरलीलायै MatsP_64.8c स्मिताननो महाभागो MatsP_154.145c स्मृतमुत्तरमानसम् MatsP_121.69b स्मृतस्तद्वसुधात्मकः MatsP_141.29b स्मृतः सप्तर्षिवत्सरः MatsP_142.13d स्मृतः सो ऽमरवर्धकिः MatsP_5.28d स्मृतः स्वायम्भुवे ऽन्तरे MatsP_51.2b स्मृतानि यानि पद्मस्य MatsP_169.10a स्मृता बर्हिषदस्ते वै MatsP_141.16e स्मृतास्तिस्रस्तु वीथ्यस्ता MatsP_124.60a स्मृतास्ते द्विविधेन च MatsP_49.33d स्मृतास्ते प्राच्यसामानः MatsP_49.76c स्मृता ह्यङ्गिरसां वराः MatsP_145.104d स्मृताः काक्षीवतः सुताः MatsP_48.88d स्मृताः कार्यात्मकास्तु वै MatsP_123.61b स्मृताः शैब्यास्ततो गर्गाः MatsP_49.38a स्मृताः सम्भूतयः कति MatsP_47.31d स्मृताः सायुज्यगा द्विजैः MatsP_141.60d स्मृताः स्वारोचिषे ऽन्तरे MatsP_9.9b स्मृतिशास्त्रप्रभेदाश्च MatsP_144.23c स्मृतिसंकृतिरेव च MatsP_145.100d स्मृतिं शक्रस्य विज्ञाय MatsP_154.112c स्मृते पूर्वापरे तु वै MatsP_124.36d स्मृतो नवरथः किल MatsP_44.41d स्मृतो योगस्य साधनात् MatsP_145.24d स्मृत्वा घर्मार्द्रसर्वाङ्गः MatsP_160.2a स्मृत्वा तन्मनुरब्रवीत् MatsP_145.32d स्मृत्वा वराङ्गी रमणेरितानि MatsP_139.27c स्यन्दनं यात्यसौ शनिः MatsP_127.8d स्यन्दनं वाहयामास MatsP_173.15c स्यन्दने ऽथ सहस्राश्वे MatsP_23.9c स्यन्दनेन प्रसर्पिणा MatsP_125.38f स्यन्दनेन विसर्पति MatsP_127.5d स्यन्दने शीतरश्मिवान् MatsP_174.24b स्यमन्तकः प्रसेनस्य MatsP_45.4a स्यमन्तपञ्चके क्षेत्रे MatsP_7.3a स्यमन्तस्य च भागशः MatsP_119.15d स्यादस्मिंल्लोके गर्हितः स्यात्परे च MatsP_25.62d स्याद्धर्मः पादविग्रहः MatsP_165.15b स्यामहं käcanÃkÃrà MatsP_157.11a स्यामहं परमो ह्येष MatsP_148.20c स्युर्भेदा महदादयः MatsP_123.61d स्योनेति स्वामिनस्तथा MatsP_93.38d स्रग्दामालंकृतानि च MatsP_130.17d स्रग्विणो वाग्मिनः सर्वे MatsP_161.82c स्रवणात्तेजसश्चैव MatsP_128.36c स्रवतिः स्यन्दनार्थे च MatsP_128.36a स्रवत्सर्वाङ्गरक्तौघं MatsP_153.51a स्रवद्रक्तवसाभ्यक्त- MatsP_154.333a स्रष्टा तत्र परायणम् MatsP_154.45d स्रष्टा त्वं हव्यकव्यानाम् MatsP_161.20c स्रष्टारं सर्वलोकानां MatsP_169.1c स्रष्टा समुपदिश्यते MatsP_125.27d स्रष्टासौ वृष्टिसर्गस्य MatsP_125.35e स्रुतधातुरिवाचलः MatsP_150.239d स्रुतरक्तह्रदैर्भूमिर् MatsP_150.187a स्रुतरक्तारुणप्रांशुः MatsP_150.236c स्रुतरक्तो बभौ शैलो MatsP_153.65c स्रुतरक्तौघरन्ध्रस्तु MatsP_150.239c स्रुतशोणित आबभौ MatsP_150.232d स्रुतशोणितरन्ध्रस्तु MatsP_153.41c स्रोतसा गृह्य शंकरम् MatsP_121.33d स्रोतसो ऽभ्याशमागतः MatsP_48.58b स्रोतांसि त्रिपथायास्तु MatsP_121.39c स्रोतोभिश्चास्य रुधिरं MatsP_150.75c स्रोतोभिः क्षतजं वमन् MatsP_150.129d स्वकर्मणैव जायन्ते MatsP_154.150c स्वकर्माण्यनुशोचन्तो MatsP_141.67c स्वकं पितामहं दैत्यास् MatsP_129.13a स्वकं शरीरं परिमोक्ष्यते हि यः MatsP_154.398b स्वकान्तावक्त्रपद्मानां MatsP_159.32a स्वकामिनीयुतैर्द्रुतं प्रमोदमत्तसंभ्रमैर् MatsP_153.137c स्वकार्ये पितृकार्ये वा MatsP_105.14c स्वकालगुणबृंहिताः MatsP_148.26d स्वकां छायां समाश्रयत् MatsP_154.358d स्वकीया इव सोमो ऽपि MatsP_23.26c स्वकीयेन शरीरेण MatsP_24.63a स्वकृतेन जनः सर्वो MatsP_155.4a स्वके पाणौ पृथुर्वत्सं MatsP_10.15c स्वके स्थाने च लाघवात् MatsP_153.175b स्वक्षं रथवरोदारं MatsP_173.5a स्वक्षाय क्षपणाय च MatsP_47.133b स्वगीतकैर् ललितपदप्रयोगजैः MatsP_154.461b स्वगृह्योक्तविधानेन MatsP_16.32c स्वङ्गाश्चन्दनदिग्धाङ्गां MatsP_131.8a स्वचक्षुःसदृशैः पुष्पैः MatsP_120.15a स्वच्छायाप्रतिबिम्बितौ MatsP_154.192b स्वच्छायाव्यभिचारिणौ MatsP_154.190b स्वच्छेन्द्रनीलभूभागे MatsP_154.521a स्वच्छोदरायेत्युदरम् MatsP_7.17a स्वछायया भविष्येयं MatsP_154.146e स्वछाययास्याश्चरणौ MatsP_154.171c स्वजनत्वमपूरयत् MatsP_154.581d स्वजलोद्भूतमातंग- MatsP_116.12a स्वतनुतुल्यमहेश्वरमण्डले MatsP_158.14b स्वतनोः पूर्वसंभवाम् MatsP_154.56d स्वतीरद्रुमसम्भूत- MatsP_116.14c स्वतेजसा दीप्यमानो यथाग्निः MatsP_37.7b स्वतेजसा परिवृतो MatsP_163.28c स्वदितं विकिरेद्ब्रूयाद् MatsP_18.11a स्वदिशं तेन गच्छति MatsP_127.6d स्वदेहोद्भवतेजसा MatsP_13.16b स्वदौहित्रैस्तारितो मित्रवर्यैः MatsP_42.28b स्वधया च पितॄनपि MatsP_128.23b स्वधर्मनिरताः सन्तो MatsP_165.2c स्वधर्ममनुपालय MatsP_34.18d स्वधर्मसंवृताः साङ्गा MatsP_142.49c स्वधर्माच्च्यवने ऽस्माकम् MatsP_70.17c स्वधर्मेण च धर्मज्ञास् MatsP_122.44c स्वधर्मेषु हसन्ति च MatsP_131.41b स्वधाभवनमिष्यते MatsP_22.87d स्वधामृतपरिस्रवैः MatsP_141.11d स्वधामृतं तु सोमाद्वै MatsP_141.11a स्वधामृतेन सौम्येन MatsP_141.13a स्वधा या पितृमुख्याणां MatsP_82.15a स्वधास्वाहाविवर्जिताः MatsP_141.66d स्वधैषामस्त्विति ब्रुवन् MatsP_16.44d स्वना बभूवुर्मदनेषु तुल्याः MatsP_139.36d स्वनामानम् अजीजनत् MatsP_6.43b स्वनाम्ना शङ्खचक्रासि- MatsP_99.9c स्वनूपुररवोन्मिश्रान् MatsP_131.14c स्वपक्षजयकाङ्क्षया MatsP_151.21b स्वपतः सागराम्भसि MatsP_164.5b स्वपन्तं पर्वतोपमम् MatsP_167.23b स्वपन्नेव ततः श्रीमान् MatsP_170.21a स्वपित्यमितविक्रमः MatsP_166.19b स्वपित्येकः सनातनः MatsP_166.18d स्वपित्येकार्णवे चैव MatsP_167.13a स्वपुरं प्राप्य चैव हि MatsP_33.1b स्वपेत्तत्पार्श्वतः क्षितौ MatsP_77.6b स्वपेद्भूमावुदङ्मुखः MatsP_95.16f स्वपेद्भूमौ विमत्सरः MatsP_80.6b स्वपेन्मार्गशिरादिषु MatsP_64.18b स्वप्नमेवं स राजर्षिर् MatsP_120.44a स्वप्नं तु देवदेवस्य MatsP_120.46a स्वप्ने प्राह हृषीकेशः MatsP_21.25c स्वप्ने भयावहा दृष्टा MatsP_131.19c स्वप्ने लब्धो यथार्थो वै MatsP_129.26a स्वप्नोदयं प्रतीक्षध्वं MatsP_131.36c स्वप्रभाभरणोज्ज्वलम् MatsP_119.4d स्वबलश्च महाबलः MatsP_161.80d स्वबाहुबलमाश्रित्य MatsP_148.3c स्वबाहुबलमास्थितः MatsP_152.17d स्वबाहुयुगबान्धवः MatsP_153.189d स्वभासा तुदते यस्मात् MatsP_128.62c स्वमन्त्रेणैव सर्वेषु MatsP_83.40a स्वमहिम्ना सदैव हि MatsP_154.356b स्वयमप्यथ वाग्यतः MatsP_77.8d स्वयमागम्य तत्र ह MatsP_161.5b स्वयमायोधने बभौ MatsP_150.166d स्वयमेव जनार्दनः MatsP_22.17b स्वयमेव जनार्दनः MatsP_22.39d स्वयमेव त्रिलोचनः MatsP_22.46d स्वयमेव पितामहः MatsP_22.4d स्वयमेव बृहस्पतिम् MatsP_49.18d स्वयमेव बृहस्पतिः MatsP_49.20b स्वयमेव मयस्तत्र MatsP_130.9c स्वयमेव वृतः पुरा MatsP_43.44d स्वयम् एवात्मसम्भवः MatsP_2.30b स्वयम्भुवा चोद्यमानाश् MatsP_133.59a स्वयम्भुविहितः पुरा MatsP_143.15b स्वयम्भुवे ह्य् अजायैव MatsP_47.160c स्वयम्भूर् भगवांस्तत्र MatsP_128.4c स्वयम्भूश्च पितामहः MatsP_136.54d स्वयम्भूः प्रययौ वाहान् MatsP_133.57c स्वयंकर्तापि कल्मषम् MatsP_154.201d स्वयं काचिद्वराङ्गना MatsP_120.27b स्वयं च लवणादृते MatsP_7.19b स्वयं च शक्रः सितनागवाहनः MatsP_135.70c स्वयं द्रुतं यान्ति मदाभिभूताः MatsP_139.28c स्वयंपूर्विकया ततः MatsP_154.109d स्वयं प्राप्स्यसि राजेन्द्र MatsP_112.8c स्वयं रक्षति वासवः MatsP_122.62d स्वयं रक्षति वासवः MatsP_122.97d स्वयं वाप्यृषिणा त्वया MatsP_30.22d स्वयं सुष्वापानियता MatsP_146.32a स्वयं सैन्यं समासाद्य MatsP_150.50a स्वयोगमायामहिमागुहाश्रयं MatsP_154.401c स्वरक्रमविपर्ययैः MatsP_144.12b स्वराज्यं कुरु राजेन्द्र MatsP_111.14e svarìasau स्मृतो लोकः MatsP_114.16c स्वरूपं ध्यानशाम्यन्तं MatsP_47.119c स्वरूपं प्रत्यपद्यत MatsP_47.203d स्वरेण पुरुषोत्तमः MatsP_167.36d स्वरेतो वह्निवदने MatsP_146.8c स्वर्गतस्तु स राजेन्द्रो MatsP_36.1a स्वर्गता दिवि मोदन्ते MatsP_141.63e svargapu«pak­tÃpŬÃæ MatsP_154.275a स्वर्गमोक्षफलप्रदाः MatsP_15.17d स्वर्गलोक इवामराः MatsP_136.45b स्वर्गलोकमवाप्नोति MatsP_106.29c स्वर्गलोकमवाप्नोति MatsP_107.21c स्वर्गलोकमुपासते MatsP_104.20f स्वर्गलोकं गमिष्यति MatsP_110.20f स्वर्गलोकं ततः परम् MatsP_61.55d स्वर्गलोकं न संशयः MatsP_112.8d स्वर्गलोकं स गच्छति MatsP_108.34d स्वर्गलोके चिरं वसेत् MatsP_60.48d स्वर्गलोके नराधिप MatsP_106.35d स्वर्गलोके नरोत्तम MatsP_106.36b स्वर्गलोके प्रतिष्ठिताः MatsP_143.31b स्वर्गलोके महीयते MatsP_43.52f स्वर्गलोके महीयते MatsP_53.30d स्वर्गलोके महीयते MatsP_105.19d स्वर्गलोके महीयते MatsP_106.44d स्वर्गलोके महीयते MatsP_106.52d स्वर्गलोके महीयते MatsP_107.10d स्वर्गलोके महीयते MatsP_107.13d स्वर्गलोके महीयते MatsP_107.15d स्वर्गलोके महीयते MatsP_108.16d स्वर्गवासविरागिणः MatsP_154.129b स्वर्गवासस्तु कर्मणा MatsP_109.18d स्वर्गस्त्रीचारुपल्लवम् MatsP_172.26b स्वर्गस्थानां यथा तथा MatsP_131.11d स्वर्गस्य लोकस्य वदन्ति सन्तो MatsP_39.22c स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् MatsP_42.28d स्वर्गं च देवतावासं MatsP_131.49a स्वर्गं मोक्षं सुखानि च MatsP_19.11d स्वर्गं मोक्षं सुखानि च MatsP_21.39d स्वर्गं राजेन्द्र भुञ्जति MatsP_107.5f स्वर्गातिरिक्तश्रीकाणि MatsP_130.24c स्वर्गारोग्यसुखप्रदम् MatsP_74.1d स्वर्गारोग्यं प्रजाफलम् MatsP_15.40b स्वर्गारोहणनिःश्रेणीं MatsP_116.7c स्वर्गे krŬati मानवः MatsP_105.4d स्वर्गे च शक्रलोके ऽस्मिन् MatsP_107.14a स्वर्गे तिष्ठति राजेन्द्र MatsP_106.10e स्वर्गे पितृगणाः सप्त MatsP_13.2c स्वर्गे वसति दानवः MatsP_161.26d स्वर्गे शक्रानुयातेषु MatsP_174.8a स्वर्गोपमे दुःखम् अविन्दमानः MatsP_119.45d स्वर्ज्योतिषां ज्योतिर् इवोष्मवान् हरिर् MatsP_135.73c स्वर्णधातुमिवाचलाः MatsP_135.36d स्वर्णधातुमिवाचलाः MatsP_136.42d स्वर्णमण्डलकूबरम् MatsP_173.6b स्वर्णमालाधराः शूराः MatsP_135.20a स्वर्णरौप्यमयानि च MatsP_140.57b स्वर्णशृङ्गीं रौप्यखुरां MatsP_105.16c स्वर्णानि कैलासशशिप्रभाणि MatsP_138.27b स्वर्णेष्टकास्फाटिकभिन्नचित्राः MatsP_138.34b स्वर्भानुरास्ययोधी तु MatsP_173.23c स्वर्भानुरिति स स्मृतः MatsP_128.62d स्वर्भानुर्वृषपर्वा च MatsP_6.20c स्वर्भानुः सिंहिकापुत्रो MatsP_128.50c स्वर्भानोस्तु प्रभा कन्या MatsP_6.21a स्वर्भानोस्तु yathëÂÃÓvÃ÷ MatsP_127.9a स्वर्भानोस्तु रथं पुनः MatsP_127.1b स्वर्भानोस्त्वायसं स्थानं MatsP_128.55c स्वर्भूमिपातालमथो दहन्ति MatsP_23.43b स्वर्लोकम् अगमत्ततः MatsP_12.13d स्वर्लोको ऽथ महर्जनः MatsP_61.1b स्वल्पकेनाथ तपसा MatsP_69.3c स्वल्पमल्पतरं पापं MatsP_104.11c स्वल्पवर्णं त्वरान्विताः MatsP_154.409f स्वल्पसंज्ञा च भामिनी MatsP_154.64d स्वल्पालिपरिचारिका MatsP_154.132b स्वल्पेन तपसा देव MatsP_69.2c स्वल्पो वाक्कलहो भवेत् MatsP_154.66b स्ववाहनैः पवनविधूतचामरैश् MatsP_154.458a स्वविक्रमे मन्युपरीतमूर्तिः MatsP_151.33d स्ववीर्यजीवी वृजिनान्निवृत्तो MatsP_40.4a स्वशरीरादनिन्दिताम् MatsP_11.5b स्वशरीराप्तये पुनः MatsP_4.16d स्वशरैर् अतिलाघवात् MatsP_150.120b स्वश्रवस्तु सदस्यवान् MatsP_145.101d स्वसारस्तु यवीयसीः MatsP_47.18b स्वसारं चाहुकीं ददौ MatsP_44.70b स्वसुतोपगमाद् ब्रह्मा MatsP_4.11c स्वसुतोपगमेच्छया MatsP_3.40b स्वस्तिकाङ्कुशचामरान् MatsP_64.13b स्वस्तिवाचनकं कुर्यात् MatsP_17.55c स्वस्तिवाचनकं सर्वं MatsP_16.47c स्वस्त्यस्तु ते गमिष्यामि MatsP_7.48c स्वस्त्यस्तु दानवानीक MatsP_174.52c स्वस्त्यस्तु देवेभ्य इति MatsP_174.52a स्वस्थं च गुप्तं तडिन्मालिनापि MatsP_129.36b स्वस्थानमेष्यत्यनु ताः समस्तं MatsP_70.64c स्वस्थानं गतवान्प्रभुः MatsP_163.107d स्वस्थाभिः स्वर्गनारीभिः MatsP_148.34a स्वस्थो भव महाराज MatsP_112.17a स्वहस्तपिहिताननाः MatsP_150.183d स्वं चादास्यामि भूयो ऽहं MatsP_33.17c स्वं चैव प्रतिपत्स्ये ऽहं MatsP_33.27e स्वागतं ते महाभाग MatsP_103.16a स्वागतं ते महामुने MatsP_103.16b स्वागतं बालयोगवान् MatsP_167.36b स्वागतं मम याज्यानां MatsP_47.183c स्वाङ्गाङ्गनाः स्वेदयुता बभूवुः MatsP_139.23d स्वाङ्गुलेनोच्छ्रिताः सर्वे MatsP_94.9c स्वातीषु जङ्घे पुरुषोत्तमाय MatsP_55.7c स्वातीषु दन्ताग्रमथार्चनीयम् MatsP_54.17b स्वात्मन्येव ह्य् अपां क्षयः MatsP_123.31d स्वादुक्षीरपयोधरा MatsP_154.553b स्वादुना परमाम्भसा MatsP_166.15b स्वादु निर्मलपङ्कजम् MatsP_158.40d स्वादुवन्ति फलानि च MatsP_154.99d स्वादूदकसमुद्रस्तु MatsP_123.46a स्वादूदकस्य परितः MatsP_123.46c स्वादूदकेनोदधिना MatsP_123.18c स्वाध्यायकलहं चैव MatsP_16.57a स्वाध्यायजपतत्परः MatsP_16.9b स्वाध्यायशीलः सिध्यति ब्रह्मचारी MatsP_40.2d स्वाध्यायं श्रावयेत्पित्र्यं MatsP_17.37a स्वाध्याये जलसंनिधौ MatsP_22.29b स्वाध्यायैरर्चयेच्चर्षीन् MatsP_52.14a स्वानि स्थानानि दिव्यानि MatsP_161.23c स्वान्स्वान्प्राणानवेक्षन्तो MatsP_144.68c स्वाप्रदानास् तदा ते वै MatsP_144.66a svÃbharaïÃæÓuvitÃnavigƬhà MatsP_154.471d स्वाभिधानस्थिता धिष्ण्यास् MatsP_51.16a स्वामितीर्थं तथैव च MatsP_22.62b स्वामिना रक्ष्यमाणानाम् MatsP_145.46a स्वामी चैषां तु देवानां MatsP_136.8c स्वामी भव त्वमस्माकं MatsP_24.41a स्वायम्भुवमृते मनुम् MatsP_143.28d स्वायम्भुवस्य देवस्य MatsP_141.85a स्वायम्भुवस्यास्य मनोर् MatsP_9.5c स्वायम्भुवे ऽन्तरे देवैस् MatsP_142.57e स्वायम्भुवे ऽन्तरे पूर्वम् MatsP_51.41a स्वायम्भुवो ऽपि कालेन MatsP_13.59a स्वायम्भुवो मनुर्धीमांस् MatsP_4.33a स्वायंभुवा महाभागाः MatsP_3.46c स्वायंभुवो इति ख्यातः MatsP_3.45a स्वारोचिषमतः परम् MatsP_9.6d स्वारोचिषस्य तनयाश् MatsP_9.7a स्वारोचिषादिषु ज्ञेयाः MatsP_51.44c स्वारोचिषाद्याः सर्वे ते MatsP_3.47a स्वाश्रयान् भजमानांश्च MatsP_47.210a स्वासु दिक्षु स्वरक्षन्त MatsP_174.20c स्वास्तरव्यजनानि च MatsP_55.22d स्वाहपुत्रो ऽभवद् राजन् MatsP_44.16c स्वाहा माहेश्वरे पुरे MatsP_13.41d स्वाहाय च स्वधाय च MatsP_47.157b स्वाहा यज्ञभुजां च या MatsP_82.15b स्वाहा या च विभावसोः MatsP_82.13b स्वाहायै मुकुटं देव्या MatsP_64.10c स्वाहास्वधायै च मुखम् MatsP_60.23e स्वाहो नाम महाबलः MatsP_44.16b स्वां कन्यां पाकशासनः MatsP_47.114b स्वां द्युतिं लोकनाथस्य MatsP_154.441c स्वां स्वां गतिमुपाश्रिताः MatsP_175.63d स्वेदबिन्दुर्ललाटजः MatsP_72.11d स्वेदाण्डजोद्भिदो ये वै MatsP_1.31a स्वेदोद्भव पिनाकिनः MatsP_72.36b स्वेन रूपेण रञ्जय MatsP_154.68b स्वेन स्वेनैव मन्त्रेण MatsP_93.30c स्वे महिम्नि स्थिता नित्यं MatsP_148.76a स्वेषु बाधे व्यलीयन्त MatsP_150.182c स्वे स्वे ऽन्तरे सर्वमिदम् MatsP_9.38a स्वे स्वे वस्तुनि मायया MatsP_47.206b स्वे स्वे स्वनीकेषु तदा MatsP_160.3c स्वैरथाकारमित्यपि MatsP_122.66d स्वैर्दोषैर्मामधिक्षिपन् MatsP_155.8b स्वैस्तपोभिर्दिवं गताः MatsP_143.29d स्वोरुदेशान्नराग्रजः MatsP_61.24d हठेनानिच्छतो ऽपि वा MatsP_154.294d हतदुन्दुभिना ततः MatsP_153.54b हतयज्ञेन शूलिना MatsP_13.20d हतशेषाणि सैन्यानि MatsP_153.215a हता घोरेण तेजसा MatsP_44.11d हता देवमनुष्ये स्वे MatsP_47.51a हतानपि हि वो वापी MatsP_136.47c हतानां जीववर्धिनी MatsP_136.23d हतान्संजीवयिष्यति MatsP_136.26d हताश्चाप्यायुधैरपि MatsP_129.17b हता संजीवयाम्यहम् MatsP_47.108b हतासु दितिनन्दनाः MatsP_163.30b हते तदान्धके दैत्ये MatsP_156.14c हते तस्मिञ्छतं बभौ MatsP_50.16b हतेयमिति विज्ञाय MatsP_27.13a हते ऽश्मवर्षे तुमुले MatsP_163.25a हतेषु च समन्ततः MatsP_160.18d हतेषु शतशः सुरैः MatsP_70.26b हतो ध्वजे महेन्द्रेण MatsP_47.52c हतो ऽसि पशुवद्यथा MatsP_140.23b हतो ऽस्यद्य मया शक्त्या MatsP_160.24c हतो ऽहमिति चाचख्यौ MatsP_25.37c हत्वा ऋक्षः प्रसेनं तु MatsP_45.8a हत्वा चक्रेण वै प्रभुः MatsP_45.16b हत्वा चान्योन्यमाहवे MatsP_47.256b हत्वा चैव परस्परम् MatsP_144.43d हत्वा दग्ध्वा चूर्णयित्वा च काव्य MatsP_25.51b हत्वा प्राप्तो मया प्रभो MatsP_45.15f हत्वा भीष्मं च द्रोणं च MatsP_103.5a हत्वा सालावृकेभ्यश्च MatsP_25.32a हनत्सारथिं दैत्यराजस्य हृद्यम् MatsP_153.188b हनिष्यामो निवर्तताम् MatsP_135.32b हन्त ते कथयिष्यामि MatsP_13.2a हन्त ते कथयिष्यामि MatsP_35.10a हन्तव्यं नेषुवृष्टिभिः MatsP_132.12d हन्तव्या लोकदुर्जयाः MatsP_154.71b हन्ताकृतोपकरणैर् MatsP_154.44a हन्ति विप्रः sarëÂrÃïi MatsP_30.25c हन्मि चैनं दुराचारं MatsP_45.10e हन्यते करवाणि किम् MatsP_25.42d हन्यते नापमृत्युभिः MatsP_49.69b हन्यते वै भवेन तु MatsP_132.16d हन्यमानागतान् ऊचे MatsP_49.63a हन्यमाना महाचमूः MatsP_153.85b हन्यमाने च दानवैः MatsP_175.22b हन्युर्मां देवसत्तम MatsP_161.11d हयग्रीवस्तु दानवः MatsP_173.15b हयतीर्थं तथैव च MatsP_22.68b हयानां वालबन्धनाः MatsP_133.33d हयैः शशिकरोपमैः MatsP_174.13b हरदर्शनकाङ्क्षिणः MatsP_158.29b हरदर्शनसंजात- MatsP_154.426c हरनेत्रोद्भवो ऽनलः MatsP_154.249d हरमजितमजं प्रतुष्टुवुर् MatsP_133.68a हरमाश्वयुजे मासि MatsP_56.4c हरयानं महौजसम् MatsP_154.440d हरये च पुनर्भ्रुवौ MatsP_81.10d हरयो ऽपहृतासुरैः MatsP_133.11b हरवक्षसि सत्वरम् MatsP_154.242d हरशेखरभाक्तथा MatsP_176.8b हरश्च बहुरूपश्च MatsP_5.29c हरसंगमलालसा MatsP_154.65b हरं विस्मयपूर्वकम् MatsP_154.523d हरः प्राप्त इतीवोक्त्वा MatsP_138.4a हरिकेशः पुरस्तात्तु MatsP_128.29c हरिचन्दनसंतानौ MatsP_92.6a हरिणा द्वारि रोधिताः MatsP_154.482b हरिणा सह दानवाः MatsP_152.1d हरितालमयं प्रति MatsP_121.24d हरितालमयैः शृङ्गैर् MatsP_122.54c हरिताश्वस्य दिक्पूर्वा MatsP_12.18a हरितैरव्यथैः पिङ्गैर् MatsP_126.44a हरित्वं च कृते युगे MatsP_172.1b हरिद्राभं तु वेधसः MatsP_128.54d हरिबाणैरकम्पत MatsP_152.12b हरिभारार्पितो वरः MatsP_174.14d हरिरस्ति जगद्धाता MatsP_154.335a हरिरासीत्सनातनः MatsP_172.4b हरिरित्यभिविश्रुतः MatsP_122.59d हरिर्जग्राह मुद्गरम् MatsP_150.228b हरिर् हरिद्भिर् ह्रियते तुरंगमैः MatsP_126.41a हरिवर्षं तथैव च MatsP_114.59b हरिवर्षं तदुच्यते MatsP_113.29d हरिवर्षात्परं चापि MatsP_113.30a हरिवर्षे नराः सर्वे MatsP_114.67c हरिश्चन्द्राच्च रोहितः MatsP_12.38b हरिश्चन्द्रे तु चन्द्रिका MatsP_13.39b हरिश्च भगवनास्ते MatsP_106.18c हरिश्च यत्संभ्रमवह्निदीपितः MatsP_154.398d हरिष्यामि हरस्याहं MatsP_154.225a हरिं देवः सहस्राक्षो MatsP_153.1c हरिं नारायणं प्रभुम् MatsP_21.11d हरिं प्रत्युद्ययौ बली MatsP_151.3d हरीतकविभीतकाः MatsP_161.62b हरीतकविभीतकैः MatsP_118.4b हरीन्द्रव्याघ्रर्क्षतरक्षुराक्षसैः MatsP_135.68b हरेण सूदितं दृष्ट्वा MatsP_156.38a हरेण स्मरमार्गणः MatsP_154.252b हरो गिरौ चिरमनुकल्पितं तदा MatsP_154.498c हरो महागिरिनगरं समासदत्क्षणादिव प्रवरसुरासुरस्तुतः MatsP_154.469/b हर्म्यगवाक्षगतामरनारी- MatsP_154.471a हर्म्येषु श्रीः स्वयं देवी MatsP_154.429c हर्यक्ष्णे वरदाय च MatsP_47.128b हर्यङ्गस्य तु दायादो MatsP_48.99c हर्यङ्गो ऽस्य सुतो ऽभवत् MatsP_48.98b हर्यश्वरथसंयुक्ते MatsP_172.38c हर्यश्वश्चैव रुक्मवान् MatsP_51.38d हर्यश्वस्तस्य चात्मजः MatsP_12.33b हर्यश्वस्य निकुम्भो ऽभूत् MatsP_12.33c हर्यश्वेषु प्रनष्टेषु MatsP_5.8a हर्षदः सर्वदेहिनाम् MatsP_154.488d हर्षदाः पिशिताशिनाम् MatsP_149.16d हर्षपूर्णमुखस्तदा MatsP_129.14b हर्षसम्पूर्णमानसाः MatsP_150.219b हर्षस्थाने ऽपि महति MatsP_154.176a हर्षात्प्रादुर्बभौ तस्य MatsP_47.126c हर्षादुवाच पश्यामि MatsP_158.42a हर्षाद् ववल्गुर् जहसुश्च देवा MatsP_140.83c हर्षाविष्टो ऽवदन्मुनीन् MatsP_154.412b हर्षेणापूरिता तदा MatsP_147.26d हलिकान्दरदान्खसान् MatsP_144.57d हविर्गन्धैर् दर्शितां यज्ञभूमिं MatsP_38.22c हविर्धानात् षड् आग्नेयी MatsP_4.45c हविर्धानादयो नृपाः MatsP_143.39b हविर्धानाः प्रजास् तेन MatsP_4.46c हविर्धानेषु गायन्ति MatsP_174.7c हविर्यज्ञार्तवाश्च ये MatsP_141.16d हविर्यज्ञा विशः स्मृताः MatsP_142.50b हविषा कृष्णवर्त्मेव MatsP_34.10c हविष्मतामाधिपत्ये MatsP_15.43a हविष्मन्तस्तथोष्मपाः MatsP_102.20d हविष्मन्तं कुहूः स्वयम् MatsP_23.25b हविष्मन्तो ऽङ्गिरःसुताः MatsP_15.16d हविष्यं च वितानं च MatsP_171.44a हव्यपुत्रौ सुविस्तृतौ MatsP_123.5d हव्यभुक्क्रतुसंस्थितः MatsP_174.36b हव्यवाहन भार्याहं MatsP_140.61c हव्यवाहमुखः शुचिः MatsP_51.5b हव्यवाहः स उच्यते MatsP_51.4d हव्यवाहाय वै विभोः MatsP_64.10b हव्यसूदो ह्य् असंमृज्यः MatsP_51.21a हव्यं कव्यं भुनक्ति यः MatsP_51.35b हव्यानि च जनैरिह MatsP_19.1b हव्ये कव्ये च यस्माच्च MatsP_87.5a हसन्ति च रुदन्ति च MatsP_163.45d हसन्तीव शशिश्रियम् MatsP_130.20d हसंस्तिष्ठति दैत्यानां MatsP_173.24a हसिता किमतः परम् MatsP_21.24b हस्तत्रयम् अवर्धत MatsP_1.20d हस्तमात्रं च सर्वशः MatsP_93.149d हस्तमुक्तैश्च परिघैर् MatsP_175.7a हस्तश्चित्रा तथा स्वाती ह्य् MatsP_124.58c हस्ताकाराग्रमुत्तमम् MatsP_16.25d हस्तात्तदुदकं पूर्वं MatsP_17.26c हस्तान्कुर्याद्विधानतः MatsP_93.87d हस्तिकर्णैः सुमनसैः MatsP_118.7a हस्तिनश्चैव दायादास् MatsP_49.43a हस्तिनः कलभाविव MatsP_131.22d हस्तिनः पक्षिणो मृगाः MatsP_145.17d हस्तिनामा बभूव ह MatsP_49.42b हस्तिशास्त्रप्रवर्तकः MatsP_24.2d हस्तीन्द्रः सुकृतो मूर्तिर् MatsP_9.9c हस्ती पदातिसंयुक्तो MatsP_149.6a हस्ते च सूर्याय नमो ऽस्तु पादाव् MatsP_55.7a हस्ते तु हस्ता मधुसूदनाय MatsP_54.14a हस्तेन प्रीतिमान्भवः MatsP_47.169b हस्तेन वृक्षमुत्पाट्य MatsP_140.27c हस्तो मूलमथापि वा MatsP_64.2d हस्तौ च पञ्चसप्तत्या MatsP_150.53a हस्त्यश्वरथसंकुलाम् MatsP_144.52d हस्त्यश्वं गाम् अनड्वाहं MatsP_109.23a हंसकारण्डवाकुलम् MatsP_163.86b हंसकुक्कुटवक्त्राश्च MatsP_163.3a हंसनूपुरसंघुष्टां MatsP_116.12c हंसपङ्क्तिनिभानि च MatsP_130.19d हंसप्रपतनं नाम MatsP_106.32c हंसमार्गान्समूहकान् MatsP_121.58b हंसयुक्तेन भास्वता MatsP_161.5d हंसवारणगामिनी MatsP_11.51b हंससंघातसंघुष्टं MatsP_154.518c हंससारसक्रौञ्चांश् च MatsP_6.32c हंससारसयुक्तेन MatsP_89.10a हंससारसयुक्तेन MatsP_107.5c हंससारससंघुष्टां MatsP_116.10a हंसः स्याद्विपुलाचले MatsP_92.8b हंसा इवाभान्ति विशालपक्षाः MatsP_162.34d हंसाकुलमिवाम्बरम् MatsP_135.34b हंसो नारायणस्तदा MatsP_167.1d हंसो रजतनिर्मितः MatsP_148.93d हंसो व्योममृगस्तथा MatsP_126.52d हारकेयूरभूषितम् MatsP_119.34d हारश्चोरसि संस्थितः MatsP_139.17b हारीतं तु ततः परम् MatsP_22.67d हावभावप्रसूतिभिः MatsP_131.9b हा वयं योगविभ्रष्टाः MatsP_21.32a हासश्च वरनारीणां MatsP_131.15a हास्यमाकस्मिकं कृतम् MatsP_72.9b हास्यहेतुं न जानामि MatsP_21.20c हास्यं नमश्चन्द्रमसे ऽभिपूज्यम् MatsP_57.10c हाहाकारकृतो ऽभवत् MatsP_153.35d हाहा हूहूश्च गायकौ MatsP_126.7d हिङ्गवः पारियात्रकाः MatsP_161.62d हिङ्गुभिः सप्रियङ्गुभिः MatsP_118.10d हितां सर्वस्य लोकस्य MatsP_116.9a हित्वा जनपदान्स्वकान् MatsP_144.71d हित्वा तद्वै वसुधाम् अन्वपद्यः MatsP_39.1d हित्वा दारांश्च पुत्रांश्च MatsP_144.70c हित्वा देहं भजते राजसिंह MatsP_39.18d हित्वा सत्यं च धर्मं च MatsP_131.39c हित्वा सो ऽसून् सुप्तवन्निष्ठितत्वात् MatsP_39.18a हिन्तालधवलेक्षुभिः MatsP_118.21b हिमछत्त्रमहाशृङ्गं MatsP_117.20a हिमजासंश्रयां कथाम् MatsP_154.205d हिमपातं घना यत्र MatsP_118.67c हिमपातो न तत्रास्ति MatsP_118.66a हिमपुञ्जाः कृतास्तत्र MatsP_118.71c हिमप्रहरणं स्थितम् MatsP_174.27d हिमप्रायश्च हिमवान् MatsP_113.11c हिमवच्छिखरे रम्ये MatsP_24.11a हिमवत्तोयपूर्णाभिर् MatsP_174.24c हिमवत्पार्श्वनिःसृताः MatsP_114.23b हिमवद्गिरिपुत्रिका MatsP_154.135d हिमवद्दुहिता तद्वत् MatsP_13.10c हिमवन्तमतिक्रम्य MatsP_125.25c हिमवन्तमिवांशुभिः MatsP_162.29d हिमवन्तं च मेरुं च MatsP_169.5a हिमवन्तं महागिरिम् MatsP_117.1d himaväch­ÇgavÃæÓca यः MatsP_113.23b हिमवान्पारियात्रश्च MatsP_162.6c हिमवान्विंशभागेन MatsP_113.24c हिमशैलनिवेशनम् MatsP_154.119d हिमशैलसुता देवी MatsP_154.109c हिमशैलस्य महिषी MatsP_154.131c हिमशैले न विस्तृते MatsP_154.121d हिमशैलेन सादरम् MatsP_154.409d हिमशैलो ऽभवल्लोके MatsP_154.107c हिमसंघातकण्टकम् MatsP_150.135b हिमसंरुद्धकन्दरम् MatsP_117.20d हिमसंरुद्धकन्दरैः MatsP_118.72b हिमं तत्र समुद्भवम् MatsP_125.24d हिमाचलस्य दुहिता MatsP_154.52a हिमाचलस्य शृङ्गैस्तैर् MatsP_155.18a हिमाचलाभे महति MatsP_153.21c हिमाचलाभे सितकर्णचामरे MatsP_148.100a हिमाचले ऽचलगुणां MatsP_154.198c हिमाचले तपो घोरं MatsP_154.312c हिमाचलो ऽस्मि विख्यातस् MatsP_154.198a हिमानुलिप्तसर्वाङ्गं MatsP_117.5c हिमाभफेनवसनां MatsP_116.11c हिमांशुरगमच्छमम् MatsP_150.150b हिमोत्सर्गस् त्रिभिः पुनः MatsP_128.25b हिमोद्भवाश्च ते ऽन्योन्यं MatsP_128.20c हिरण्मयाश्वत्थशिरास् MatsP_83.34a हिरण्मयेनाणुना वै MatsP_125.38c हिरण्यकशिपादयः MatsP_146.21b हिरण्यकशिपादयः MatsP_146.24b हिरण्यकशिपुर्दृष्ट्वा MatsP_175.64a हिरण्यकशिपुर्दैत्य MatsP_161.72c हिरण्यकशिपुर्दैत्यस् MatsP_163.59c हिरण्यकशिपुर् दैत्यो MatsP_47.46a हिरण्यकशिपुर्दैत्यो MatsP_153.6c हिरण्यकशिपुर्दैत्यो MatsP_161.24c हिरण्यकशिपुर्दैत्यो MatsP_163.12a हिरण्यकशिपुश्चक्रे MatsP_146.23c हिरण्यकशिपुश्च सः MatsP_162.3d हिरण्यकशिपुश्चैव MatsP_175.25a हिरण्यकशिपुस्तदा MatsP_161.69d हिरण्यकशिपुस्तदा MatsP_162.28b हिरण्यकशिपुस्तदा MatsP_163.92d हिरण्यकशिपुस्थानं MatsP_161.36a हिरण्यकशिपुं चैव MatsP_6.8a हिरण्यकशिपुं तदा MatsP_161.73b हिरण्यकशिपुं दैत्यं MatsP_163.30c हिरण्यकशिपुं प्रभुम् MatsP_161.76d हिरण्यकशिपुं प्रभुम् MatsP_161.77b हिरण्यकशिपुं प्रभुम् MatsP_161.83d हिरण्यकशिपुं प्रभो MatsP_161.30d हिरण्यकशिपुः प्रभुः MatsP_161.2b हिरण्यकशिपुः प्रभुः MatsP_162.14b हिरण्यकशिपुः स्वयम् MatsP_162.18b हिरण्यकशिपू राजा MatsP_47.55c हिरण्यकशिपोर्यथा MatsP_161.87b हिरण्यकशिपोर्ये वै MatsP_6.26a हिरण्यकशिपोर्वधम् MatsP_161.1b हिरण्यकशिपोर्वधे MatsP_47.238b हिरण्यकशिपोस्तद्वज् MatsP_6.8c हिरण्यकशिपोः पुत्रः MatsP_162.2a हिरण्यकशिपोः प्रभुः MatsP_161.34d हिरण्यकशिपोः सभाम् MatsP_161.38d हिरण्यकशिपौ दैत्ये MatsP_47.35c हिरण्यकात्परं चैव MatsP_113.31c हिरण्यगर्भगर्भस्त्वं MatsP_93.67a हिरण्यगर्भाच्युतरुद्ररूपिन् MatsP_54.23d हिरण्यनाभिनः शिष्यः MatsP_49.75c हिरण्यपुरवासिनः MatsP_6.24d हिरण्यबाहवे चैव MatsP_47.152a हिरण्यरत्नसम्पूर्णे MatsP_105.7c हिरण्यरोमाणम् उदग्दिगीशं MatsP_8.11a हिरण्यरोमा पर्जन्यः MatsP_124.95c हिरण्यरोमा सप्ताश्वः MatsP_9.20a हिरण्यवपुषः सर्वे MatsP_161.86c हिरण्यवसुरेतसे MatsP_132.25b हिरण्यशृङ्गः सुमहाद्- MatsP_121.25a हिरण्यशृङ्गो वसति MatsP_121.61c हिरण्यं पशवः स्त्रियः MatsP_34.11b हिरण्याक्षवधे विभो MatsP_153.6b हिरण्याक्षस्य पुत्रो ऽभूद् MatsP_6.14a हिरण्याक्षं तथैव च MatsP_6.8b हिरण्याक्षो वराहेण MatsP_122.16c हिरण्याक्षो हतो द्वंद्वे MatsP_47.47a हिरण्याय वरिष्ठाय MatsP_47.134c हिंसकास्तु परस्परम् MatsP_118.60d हिंसन्ति हि न चान्योन्यं MatsP_118.60c हिंस हिंसेति श्रूयन्ते MatsP_134.12c हिंसा धर्मेप्सया तव MatsP_143.12b हिंसा मानस्तथेर्ष्या च MatsP_144.36c हिंसालिङ्गा महर्षिभिः MatsP_143.21d हिंसा स्तेयानृतं माया MatsP_144.30a हिंसा स्वभावो यज्ञस्य MatsP_143.21a हीति brahmÃbhyabhëata MatsP_47.215b हीति मे व्रतमाहितम् MatsP_31.20b हीनश्रीः पर्युपासते MatsP_28.13d हीनाग्रे प्रार्थनामिव MatsP_151.18d हीनानि तु परस्परम् MatsP_128.66d हीशं चासुरहं तथा MatsP_171.43b हुतवहद्युतयश्च चराचरम् MatsP_158.18b हुतशेषं तदाश्नीयाद् MatsP_68.36a हुतं चैवाग्निहोत्रं ते MatsP_25.34a हुतं हव्यं भुनक्ति यः MatsP_51.34d हुताशनज्वलितशिखोज्ज्वलत्प्रभम् MatsP_168.16a हुताशनविमुक्तो ऽपि MatsP_154.19a hutÃÓanaÓchÃgarƬha÷ MatsP_148.83a हुताशनसमीपस्था MatsP_140.63c हुताशनसुताः सर्वा MatsP_70.21a हुताशनाहारबलिप्रयुक्तम् MatsP_140.74d हुताशं शुकरूपिणम् MatsP_158.33b हुत्वाग्निं विधिवत्सम्यक् MatsP_50.18a हुत्वा च तांश्चरून्सम्यक् MatsP_93.33a हुत्वा च वैष्णवं सम्यक् MatsP_69.41a हुत्वा तु विदधाम्यहम् MatsP_44.4d हुत्वा ब्राह्मणपुंगवैः MatsP_69.32b हुत्वा स्नानं च कर्तव्यं MatsP_68.19c हुंकारेणैव रौद्रेण MatsP_163.13c हूयते यदि वानले MatsP_19.2b हूयन्तं vìavaæ चैव MatsP_171.54a हूयमाने देवहोत्रे MatsP_143.7c हृतं धर्मं बलेन तु MatsP_143.36b हृतं हव्यं भुनक्ति यः MatsP_51.36b हृतासु कृष्णपत्नीषु MatsP_70.12c हृतेषु हरिणा सुरैः MatsP_7.2b हृत्कालुष्यं शशाङ्कात्तु MatsP_155.22c हृत्पद्मान्तःसंनिविष्टं पुराणम् MatsP_154.11b हृत्वा भूतानि भूतकृत् MatsP_165.23b हृत्वा श्रियमिवानर्थो MatsP_150.20a हृदयस्य सुतो ह्यग्नेर् MatsP_51.28a हृदयं चाभिपूजयेत् MatsP_95.11b हृदयं दीर्यतीव मे MatsP_154.174d हृदयं दुर्जनो यथा MatsP_150.84d हृदयं मन्मथाधिष्ण्यै MatsP_63.9c हृदयं मन्मथाय वै MatsP_81.8b हृदयं मे ऽधुना मुने MatsP_154.199b हृदयं समदृश्यत MatsP_153.74b हृदयं हृदयेशाय MatsP_70.36c हृदयान्निर्गतः सो ऽथ MatsP_154.240c हृदये च त्रिभिश्चापि MatsP_153.78c हृदये चिन्तितं परम् MatsP_159.19d हृदये taptakäcanÃ÷ MatsP_150.227b हृदयेन विदूयता MatsP_156.39f हृदयेन समाधाय MatsP_156.33c हृदयेनेप्सितं नृप MatsP_21.13b हृदये परिचिन्त्यताम् MatsP_154.579d हृदये भास्करद्युति MatsP_153.198d हृदयेभ्यस्तवाशयः MatsP_155.18d हृदये सर्वभूतानां MatsP_7.20c हृदि कृत्वा तु बहुशो MatsP_45.5a हृदि कृत्वा समास्थितः MatsP_3.30b हृदि धैर्यं समालम्ब्य MatsP_150.55a हृदि नारायणः साध्या MatsP_127.23a हृदि ब्रह्ममुखेरितम् MatsP_147.9d हृदि विव्याध बाणानां MatsP_150.52a हृदीकस्तस्य चात्मजः MatsP_44.80d हृदीकस्याभवन्पुत्रा MatsP_44.81a हृद्या मे चारुसर्वाङ्गि MatsP_154.529a हृद्येन स्मरभस्मना MatsP_154.258b हृषितसकलनेत्रलोमसत्त्वाः MatsP_138.51c हृषीकेश जगन्नाथ MatsP_1.27c हृषीकेशमुपाश्रितः MatsP_166.10b हृषीकेशः पिता गुरुः MatsP_167.42b हृष्टपुष्टा जनाः सर्वे MatsP_142.75a हृष्टरूपा दिवौकसः MatsP_27.1b हृष्टरोमाननेक्षणः MatsP_134.9d हृष्टशार्दूलनिर्घोषा MatsP_173.27c हृष्टाननाक्षा दैत्येन्द्रा MatsP_136.25c हृष्टा भिन्नतनूरुहाः MatsP_139.11d हृष्टास्तेन ययुः सार्धं MatsP_47.224c हृष्टो जगाम स्वगृहं सरुद्रः MatsP_23.47d हेतिसंघातमुद्धतम् MatsP_149.11d हेतुर्हिमगिरिप्रिया MatsP_154.96b हेतुवादसमन्वितान् MatsP_24.48d हेतुशास्त्रविकल्पनम् MatsP_144.22d हेमकुण्डलयुक्तानि MatsP_136.38a हेमकूट इति स्मृतः MatsP_125.22d हेमकूटश्च हेमवान् MatsP_113.11d हेमकूटस्य पृष्ठे तु MatsP_121.64c हेमकूटं परं तस्मान् MatsP_113.29a हेमकूटाच्च निषधं MatsP_113.29c हेमकूटे तु विज्ञेया MatsP_114.82c हेमकूटो ऽपि हीयते MatsP_113.24b हेमकूटो महागिरिः MatsP_113.24f हेमकूर्मसमन्वितम् MatsP_53.49b हेमकेयूरनद्धाभ्यां MatsP_150.73c हेमकेयूरवलयं MatsP_173.6a हेमगर्भो महाशैलस् MatsP_163.84c हेमघण्टाट्टहासिनीम् MatsP_150.79d हेमघण्टाट्टहासिनीम् MatsP_150.231d हेमघण्टापरिष्कृतम् MatsP_148.80b हेमजालपरिष्कृतः MatsP_150.200b हेमजालपरिष्कृताम् MatsP_160.19d हेमजालैश्च शोभितम् MatsP_173.3d हेमतालध्वजः प्रभुः MatsP_163.57b हेमतालवनं यथा MatsP_43.41b हेमद्रुममहाजलम् MatsP_158.38d हेमधेनुप्रदो दिवम् MatsP_101.76b हेमधेन्वा युतं तच्च MatsP_53.57e हेमन्तशिशिरावृतू MatsP_101.13b हेमन्ते जलशय्यासु MatsP_129.7c हेमन्ते शिशिरे चैव MatsP_128.25a हेमन्ते शिशिरे स्थितम् MatsP_58.53f हेमन्ते शीतसम्भवम् MatsP_125.19b हेमपर्वत इत्युक्तः MatsP_122.54a हेमपर्वतरूपेण MatsP_86.5c हेमपात्रीं च शय्यां च MatsP_58.49e हेमपीतोत्तरासङ्गाश् MatsP_148.87a हेमपुष्करसंछन्नं MatsP_163.85c हेमबीजं विभावसोः MatsP_93.67b हेममातंगरचितं MatsP_148.97c हेमरत्नविभूषणाः MatsP_148.90d हेमराजतलोहाद्य- MatsP_130.22a हेमवज्रपरिष्कृतः MatsP_174.4d हेमवृक्षसुरार्चनम् MatsP_85.3b हेमवृक्षादिभिः सार्धं MatsP_92.23e हेमवेत्रलताधरः MatsP_157.20d हेमसिंहध्वजौ देवौ MatsP_148.96c हेमसूत्राङ्गुलीयकैः MatsP_70.49b हेमसूत्रैः सकटकैर् MatsP_59.14a हेमस्रग्दामभूषितैः MatsP_93.50b हेमालंकारिणः कार्याः MatsP_58.16a हैडम्बो भीमसेनात्तु MatsP_50.54a हैमनेत्रपटावृतम् MatsP_70.50d हैमन्तिकौ च द्वौ मासौ MatsP_126.17a हैममन्दारकुसुमैर् MatsP_79.5c हैमं कृत्वा तु शक्तितः MatsP_99.10b हैमं चक्रं त्रिशूलं च MatsP_101.2c हैमं पलद्वयादूर्ध्वं MatsP_101.71a हैमं सिंहं च विप्राय MatsP_101.28a हैमानि कटकानि च MatsP_93.108b हैमानि कार्त्तिके दद्याद् MatsP_101.62c हैमान्याभरणानि च MatsP_154.489b हैमीमङ्गुष्ठमात्रां च MatsP_63.24a हैमी सुपार्श्वे सुरभिर् MatsP_92.8c हैमीं च दद्यात्पृथिवीं सशेषाम् MatsP_98.12a हैमीं विशालायतबाहुदण्डां MatsP_54.21c हैमेन यज्ञपतिना घृतमानसेन MatsP_83.22c हैहयश्च हयश्चैव MatsP_43.8c हैहयस्य तु दायादो MatsP_43.9a हैहयानां महात्मनाम् MatsP_43.48b हैहयान्वयवर्धनः MatsP_68.7d होतव्यं च घृताभ्यक्तं MatsP_93.31a होतव्या मधुसर्पिर्भ्यां MatsP_93.28c होतव्या मुक्तकेशैस्तु MatsP_93.151e होतव्याः समिधश्चात्र MatsP_68.18a होतव्याः समिधः पृथक् MatsP_93.30d होतात्रिर् भृगुरध्वर्युर् MatsP_23.20c होता देवश्चतुर्मुखः MatsP_154.484d होतारमपि चाध्वर्युं MatsP_167.7c होमजागरणं तद्वल् MatsP_85.4a होममन्त्रास्त एवोक्ताः MatsP_93.120c होमयेन्मधुसर्पिर्भ्यां MatsP_93.144a होमश्चतुर्भिरथ वेदपुराणविद्भिर् MatsP_83.25c होमश्च सर्षपैः कार्यो MatsP_59.15a होमं कुर्युस्ततो विप्रा MatsP_93.150a होमं कृत्वा ततः पश्चाद् MatsP_61.54a होमं व्याहृतिभिस्ततः MatsP_93.31d होमं समारभेत्सर्पिर् MatsP_93.26c होमः कार्यो ऽत्र पूर्ववत् MatsP_93.135b होमः कार्यो द्विजन्मना MatsP_93.33d होमः कार्यो द्विजातिभिः MatsP_59.10d होमः शुक्लतिलैः कार्यः MatsP_7.25a होमः शैलेषु पठ्यते MatsP_83.40b होमान्ते प्रागुदङ्मुखम् MatsP_93.49d होमैर्विद्वान्यथाविधि MatsP_52.14b होमो ऽयं पापनाशनः MatsP_93.148d हौत्रियस्य सुतो ह्यग्निर् MatsP_51.24c ह्रदकूपेभ्य एव च MatsP_128.18b ह्रदश्चन्द्रप्रभो महान् MatsP_121.67b ह्रदा इव च गम्भीराः MatsP_136.32a ह्रदानां चैव निर्मितः MatsP_169.17d ह्रदाः कुरुषु विख्याताः MatsP_121.70a ह्रस्वकाः पञ्चविंशकाः MatsP_144.70b ह्रस्वदीर्घत्वमेव च MatsP_122.26b ह्रस्वदेहायुषश्चैव MatsP_47.259a ह्रस्वाय मुक्तकेशाय MatsP_47.130a ह्रस्वा ह्रस्वोपजीविनः MatsP_114.19d ह्रस्वाः स्थूला महोदराः MatsP_154.530d ह्रादिनीं पावनां तथा MatsP_51.14d ह्रासवृद्धी तथैवास्य MatsP_126.48a ह्रासवृद्धी तु ते ऋते MatsP_124.87b ह्रासवृद्धी युगे युगे MatsP_145.12b ह्रासो वृद्धिरहर्भागैर् MatsP_124.86c ह्रियते दुरितं तु वै MatsP_126.30d ह्रीर् आर्जवं सर्वभूतानुकम्पा MatsP_39.22b ह्रीः श्रीस्तितिक्षा समतानृशंस्यम् MatsP_42.20b ह्रेषारवेण चाश्वानां MatsP_153.69a ह्लादयन्तश्च वै प्रजाः MatsP_126.32b ह्लादिन्यो हिमसर्जनाः MatsP_128.21b ह्वेषतां हयवृन्दानां MatsP_149.3a