Matsyapurana, Adhyayas 1-176 Based on the ed. Calcutta: Caukhamba Vidyabhavan, 1954. Input by Oliver Hellwig PADA INDEX The transliteration emulates Devanagari script. Therefore, word boundaries are usually not marked by blanks ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Classical Sanskrit Extended (CSX) encoding: description character =ASCII long a à 224 long A â 226 long i ã 227 long I ä 228 long u å 229 long U æ 230 vocalic r ç 231 vocalic R è 232 long vocalic r é 233 vocalic l ë 235 long vocalic l í 237 velar n ï 239 velar N ð 240 palatal n ¤ 164 palatal N ¥ 165 retroflex t ñ 241 retroflex T ò 242 retroflex d ó 243 retroflex D ô 244 retroflex n õ 245 retroflex N ö 246 palatal s ÷ 247 palatal S ø 248 retroflex s ù 249 retroflex S ú 250 anusvara ü 252 capital anusvara ý 253 visarga þ 254 long e ¹ 185 long o º 186 l underbar × 215 r underbar Ÿ 159 n underbar ­ 173 k underbar É 201 t underbar  194 Other characters of the CSX encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of CSX and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ अकपिः कपिरेव च MatsP_9.15d अकरोत्कामपीडितः MatsP_11.54d अकरोत्पुष्पवाहनः MatsP_100.34d अकरोद्बलदर्पितम् MatsP_24.46b अकरोद्यः स्वतेजसा MatsP_24.10b अकल्मषस् तथा धन्वी MatsP_9.17a अकस्मात्कोपितान्योन्यं MatsP_47.254a अकस्मात्साश्रुनयना MatsP_131.42c अकस्मादतिहासस्ते MatsP_21.20a अकस्माद्वै क्षीणपुण्यो ययातिः MatsP_38.21a अकामो वा सकामो वा MatsP_107.4a अकारणं किं क्षयकृज्जनानां MatsP_23.45c अकार्यं क्रियते मूढैः MatsP_158.3c अकार्याण्युपचक्रमुः MatsP_131.39d अकार्षीर्विप्रियं मम MatsP_32.19b अकाले च द्रुमाः सर्वे MatsP_163.44a अकिंचित्करतां गताः MatsP_153.147b अकिंचित्करतां यातः MatsP_154.25a अकृच्छ्रस्तु पदे पदे MatsP_154.20d अकृताश्वो रणाश्वश्च MatsP_12.34a अकृत्रिमपराक्रमम् MatsP_153.189b अकृत्वा पादयोः शौचं MatsP_7.53c अकोपनश्च सत्यश्च MatsP_112.11a अक्रूरस्तामवाप्तवान् MatsP_45.28b अक्रूरः सुषुवे तस्मात् MatsP_45.27c अक्रूराद् उग्रसेनायां MatsP_45.31a अक्रोधनस् त्व् आयुसुतस् MatsP_50.37a अक्रोधनः क्रोधनेभ्यो विशिष्टस् MatsP_36.6a अक्रोधने नियच्छति MatsP_28.3b अक्रोधनैः शौचपरैः MatsP_16.20a अक्षकोट्योर्युगान्यस्य MatsP_125.44c अक्षताभिः प्रकल्पयेत् MatsP_74.6d अक्षताभिः सपुष्पाभिस् MatsP_16.28c अक्षताभिः सपुष्पाभिः MatsP_102.26c अक्षताभिः समन्ततः MatsP_72.29d अक्षताभिः सुपुष्पाभिः MatsP_101.25c अक्षतैस्तु नराः स्नाता MatsP_65.4e अक्षतैः पूज्यते विष्णुस् MatsP_65.4c अक्षयं फलमाप्नोति MatsP_65.2c अक्षयं ब्रह्म यद्विदुः MatsP_167.2d अक्षयान्सर्वतोमुखान् MatsP_44.7b अक्षयायोपकल्पते MatsP_17.22b अक्षया संततिस्तस्यास् MatsP_65.4a अक्षय्योदकम् एव च MatsP_17.50b अक्षः सहैव चक्रेण MatsP_125.49a अक्षारमष्टावथ विंशतिं च MatsP_57.15d अक्षो मन्दर एव च MatsP_133.17d अखण्डव्रतम् आचरेत् MatsP_100.35b अगच्छद्यत्र घोरं स MatsP_47.117c अगमच्छूलपाणिनः MatsP_11.21b अगमज्ज्ञानतेजसा MatsP_171.13d अगमत् कामरूपधृक् MatsP_72.18b अगमत् क्वापि सुव्रता MatsP_11.7d अगमत्परमं क्षोभं MatsP_150.31a अगमत् पाकशासनः MatsP_24.26b अगमत्पाकशासनः MatsP_153.191b अगमद्भयविह्वला MatsP_11.35d अगमद्रूपमोहिता MatsP_24.12d अगमद् वडबारूपम् MatsP_12.4a अगम्यमपि दैवतैः MatsP_154.300b अगम्यं मनुजैः सदा MatsP_118.72d अगम्यं मानुषैर् अन्यैर् MatsP_118.1c अगम्यानि परस्परम् MatsP_113.27d अगम्यैर्मनसा युतम् MatsP_117.18d अगस्तिफलमेव च MatsP_96.9b अगस्त्य इति शान्तात्मा MatsP_61.36e अगस्त्य इत्युग्रतपाः MatsP_61.19c अगस्त्यभवनं चैव MatsP_163.74a अगस्त्यस्य सदा बुधैः MatsP_61.42d अगस्त्यः कौशिकस्तथा MatsP_145.92b अगस्त्यो ऽथ दृढद्युम्न MatsP_145.113c अगाद्राज्ञा सहैव तु MatsP_12.7b अगाधसलिले तस्मिन् MatsP_167.35a अगृह्णादसमञ्जसम् MatsP_12.42b अगोत्रचरणो मुनिः MatsP_40.12b अगोपाश्चागता गावः MatsP_25.34c अगोपाः स्वनिवेशनम् MatsP_25.32d अग्न आयाहि वरद MatsP_97.12c अग्नयश्च चतुर्दश MatsP_51.39d अग्नयस्ते ऽभिमानिनः MatsP_51.41b अग्नयः सूत सर्वदा MatsP_51.1b अग्नयो मा प्रणश्यन्तु MatsP_71.7a अग्नयो ऽष्टौ सुताः स्मृताः MatsP_51.37d अग्निकन्या तु सुच्छाया MatsP_4.38c अग्निकल्पमिवारणम् MatsP_28.12b अग्निकार्यं विमत्सरः MatsP_17.28b अग्निकुण्डनिभेक्षणम् MatsP_132.19b अग्नितीर्थमिति ख्यातं MatsP_108.27a अग्निदग्धास्तु ये जीवा MatsP_17.42a अग्निदीप्तमुखास्तथा MatsP_163.2d अग्निना ह्यपि ताः स्त्रियः MatsP_140.59d अग्निपुत्रः कुमारस्तु MatsP_5.26a अग्निप्रणयनं कृत्वा MatsP_93.9a अग्निप्रस्कन्दनगतस् MatsP_33.24c अग्निप्रस्वेदसम्भूताः MatsP_2.9a अग्निप्रायगुणौ पुनः MatsP_5.25d अग्निमान्निर्वपेत्पित्र्यं MatsP_16.23a अग्निमाविशते रात्रौ MatsP_128.10c अग्निम् ईडे नमस्तुभ्यम् MatsP_97.12a अग्निरापः क्षितिर्विष्णुर् MatsP_93.15c अग्निर्मूर्धा दिवो मन्त्र MatsP_93.34c अग्निर्मूर्धा दिवो मन्त्रं MatsP_72.28a अग्निर्विकेश्यां जज्ञे तु MatsP_128.49c अग्निवर्णमजं देवम् MatsP_132.19a अग्निवर्णविभूषितम् MatsP_132.19d अग्निवायुसमीरिताम् MatsP_163.25d अग्निष्टुदतिरात्रश्च MatsP_4.42a अग्निष्टोमफलं भवेत् MatsP_53.33d अग्निष्टोमफलं स्मृतम् MatsP_58.53b अग्निष्टोमसहस्रस्य MatsP_63.27e अग्निष्वात्ता इति ख्याता MatsP_14.2a अग्निष्वात्ता इति त्रिधा MatsP_141.16b अग्निष्वात्तादयस्तेषाम् MatsP_19.5a अग्निष्वात्तादिमध्यत्वं MatsP_18.21a अग्निष्वात्तार्तवाः स्मृताः MatsP_141.17b अग्निष्वात्ताश्च ये स्मृताः MatsP_126.69d अग्निष्वात्तास्तथा सौम्या MatsP_102.20c अग्निष्वात्तास्तथैव च MatsP_141.4d अग्निष्वात्तास्तथैव च MatsP_141.13d अग्निष्वात्तास् त्रयश्चैव MatsP_126.71c अग्निसाक्षिकमक्षतम् MatsP_154.484b अग्निहोत्रक्रमेणैव MatsP_50.18c अग्निं चक्षुं रविर्ज्योतिः MatsP_171.52a अग्निं च लोकाधिपतिश्चकार MatsP_8.4b अग्निं दूतं वृणीमह MatsP_93.41c अग्निं सुमनसं ख्यातिं MatsP_4.43c अग्निः पीडां व्यपोहतु MatsP_67.10d अग्निः समुद्रवासस्तु MatsP_121.77c अग्निः सो ऽवभृथो ज्ञेयो MatsP_51.27c अग्नीनामिव धम्यताम् MatsP_135.28d अग्नीनां शृणुत क्रमम् MatsP_51.18d अग्नीषोमयमानां तु MatsP_15.32a अग्नीषोमयमाभ्यां तु MatsP_16.33a अग्नीषोमविधिज्ञाय MatsP_47.160a अग्नींश्च विधिवज्जुह्वन् MatsP_35.13c अग्नेरुपरि पातयेत् MatsP_93.101f अग्नेर्दशगुणो वायुर् MatsP_123.50a अग्नेर्मन्युमतः पुत्रो MatsP_51.29c अग्नेर्व्युष्टौ रजन्यां वै MatsP_128.3a अग्ने विवस्वदुषस MatsP_93.35a अग्नौ कुर्यादनुज्ञातो MatsP_16.32a अग्नौ बहुविधं हविः MatsP_143.7d अग्न्यभावे ऽपि विप्रस्य MatsP_15.32c अग्न्यादित्यसहस्राभम् MatsP_132.19c अग्न्याधानक्रिया यस्मान् MatsP_141.32c अग्रतः केशवस्य च MatsP_101.21b अग्रतः पद्ममालिखेत् MatsP_62.16b अग्रतः शिवयोः पुनः MatsP_60.29b अग्रतः शिवयोः पुनः MatsP_64.12b अग्रतः स्थापयेद्बुधः MatsP_99.10d अग्रतो विकिरेद्भुवि MatsP_17.41d अग्रं निवेद्य देवाय MatsP_120.2c अग्र्यां समुद्रमहिषीं MatsP_116.8a अघनाशाय मङ्गला MatsP_64.20b अघोरकल्पवृत्तान्त- MatsP_53.31c अघोरहृदयायेति MatsP_95.11a अघोराः पितरः सन्तु MatsP_17.53c अघौघध्वंसनो भव MatsP_88.4d अघौघविध्वंसकराय तच्च MatsP_54.13b अङ्कुशं कुलिशं यथा MatsP_153.202b अङ्गजा इति विख्याता MatsP_3.12c अङ्गजागमनं विभो MatsP_4.1b अङ्गत्वेन व्यवस्थितः MatsP_93.72b अङ्गदैरङ्गुलीयकैः MatsP_119.35b अङ्गना भरताश्रमे MatsP_13.45b अङ्गभूतं च विख्यातम् MatsP_22.50a अङ्गभूता निगद्यते MatsP_4.7d अङ्गलीनं शुचिस्मिता MatsP_120.17b अङ्गलोक्यान्वरांश्च यान् MatsP_121.44b अङ्गस्तथा कलिङ्गश्च MatsP_48.77c अङ्गस्पर्शो विधीयते MatsP_18.4d अङ्गस्य तु निबोधत MatsP_48.29d अङ्गं स जनयामास MatsP_48.25a अङ्गानां ज्योतिषस्य च MatsP_144.22b अङ्गानि चतुरो वेदान् MatsP_53.5c अङ्गारक इति ख्यातिं MatsP_72.16a अङ्गारकसमन्वितम् MatsP_93.17b अङ्गारकाय संयावं MatsP_93.19c अङ्गारवाहिका तद्वन् MatsP_22.34c अङ्गारव्रतम् इत्येतत् MatsP_72.5c अङ्गा वङ्गा मद्गुरका MatsP_114.44a अङ्गिरश् चाभवत् पश्चात् MatsP_3.6c अङ्गिरःप्रमुखाश्चैव MatsP_106.17a अङ्गिराथर्वणः स्मृतः MatsP_51.10b अङ्गिरा भृगुरेव च MatsP_126.10b अङ्गिराश्चैव त्रितश्च MatsP_145.100a अङ्गिराः पुलहः क्रतुः MatsP_145.89b अङ्गुलानामष्टशतम् MatsP_145.13a अङ्गुलानां शतानि च MatsP_123.34d अङ्गुलानां सहस्रं तु MatsP_145.13c अङ्गुलीपृष्ठविन्यस्त- MatsP_119.31a अङ्गुलीयपवित्रकैः MatsP_59.14b अङ्गुलेनोच्छ्रिता वप्रास् MatsP_81.14a अङ्गुलोच्छ्रयसंयुक्तं MatsP_93.96c अङ्गुष्ठमात्रं पुरुषं तथैव MatsP_61.46a अङ्गुष्ठमात्रं पुरुषं तथैव MatsP_72.34a अङ्गुष्ठाद् दक्षिणाद् दक्षः MatsP_3.9c अङ्गो नाम प्रजापतिः MatsP_10.3b अचलप्राणिसंकुलम् MatsP_154.227b अचलं ब्रह्मणो वरात् MatsP_4.37b अचिन्तयित्वा तत्कर्म MatsP_150.40c अचिन्त्यं ब्रह्म निर्द्वंद्वम् MatsP_27.37c अचिन्त्यायाम्बिकाभर्त्रे MatsP_132.25c अचिन्त्याः खलु ये भावास् MatsP_113.6a अचिरात्तु प्रकाशेन MatsP_124.4c अचिरादेव तन्वङ्गि MatsP_154.375a अचिरादेव सम्प्राप्ता MatsP_32.26c अचिरेणैव कालेन MatsP_1.29a अचिरेणैव कालेन MatsP_103.14a अच्छावाकमथोरुभ्यां MatsP_167.9c अच्छोदं नाम च सरः MatsP_14.3a अच्छोदं नाम विश्रुतम् MatsP_121.7b अच्छोदा तु तपश्चक्रे MatsP_14.3c अच्छोदाधोमुखी दीना MatsP_14.9a अच्छोदा नाम तेषां तु MatsP_14.2c अच्छोदे शिवकारिणी MatsP_13.48b अछेद्यैरायसैर् दृढैः MatsP_146.41b अजन्मा तु विशिष्यते MatsP_148.35d अजभू राष्ट्रपालश्च MatsP_44.75a अजमीढस्य धूमिन्यां MatsP_49.70a अजमीढस्य नीलिन्यां MatsP_50.1a अजमीढस्य पत्न्यस्तु MatsP_49.44a अजमीढस्य भूमिन्यां MatsP_49.47c अजमीढः पुनर्जातः MatsP_50.15c अजमीढः समीयिवान् MatsP_50.19b अजमीढो द्विमीढश्च MatsP_49.43c अजमीढो ऽस्वहार्यश्च ह्य् MatsP_145.102a अजमीशानमव्यक्तम् MatsP_154.345a अजयद्भूषयच्चापि MatsP_154.111a अजयन्नसुरा देवांस् MatsP_47.227c अजय्यां ज्वलनस्ततः MatsP_153.206d अजरा ज्याभवच्चापि MatsP_133.38c अजर्यम् ऋतुयोगतः MatsP_118.45b अजवीथिरिति स्मृता MatsP_124.58d अजवीथिस् तु दक्षिणा MatsP_124.53b अजवीथ्यादयस् त्रयः MatsP_124.53d अजवीथ्यां दक्षिणायां MatsP_124.79c अजश्च त्रिपथश्चैव MatsP_126.52a अजाकर्णे ऽश्वकर्णे वा MatsP_15.33a अजातको ऽभवद्वेधा MatsP_154.354c अजातपुत्रा विक्रान्तास् MatsP_44.84a अजातस्य महात्मनः MatsP_47.10d अजातिजाः किमिति न षड्जमध्यम् MatsP_154.459c अजातो वनजातश्च MatsP_44.82c अजानन्किल तत्कार्यम् MatsP_7.52a अजामांसं च राहवे MatsP_93.20d अजाय बुद्धिदाय च MatsP_47.138b अजाश्चैव तु हंसाश्च MatsP_171.41c अजाश्वमेषोष्ट्रखरान् MatsP_6.33a अजिह्मस्यास्तिकस्य च MatsP_17.57b अजीजनत्पुत्रमेकम् MatsP_12.13a अजीजनत्सुतानष्टौ MatsP_24.33a अजीजनत्सोमकन्या MatsP_4.50c अजीर्णं निर्गतं मुने MatsP_146.9d अजेयं वज्रदुश्छिदम् MatsP_146.43d अजेशः शासनः शास्ता MatsP_153.19c अजैकपादहिर्बुध्न्यो MatsP_5.29a अजैकपादुपस्थेयः MatsP_51.22c अजो ऽपि यः क्रियायोगान् MatsP_1.3a अज्ञातवस्तुचरितं MatsP_119.36a अज्ञातसमयो राजा MatsP_11.47a अज्ञानेन तु यस्येह MatsP_108.16a अञ्जनं चापि दातव्यं MatsP_59.6c अञ्जनाशोकवर्णाश्च MatsP_161.59c अञ्जसा मण्डलं कुर्यात् MatsP_58.21c अटंस्तीर्थप्रसङ्गेन MatsP_167.15a अट्टशूला नानपदाः MatsP_47.258a अट्टहासं तथा तीर्थं MatsP_22.67a अट्टाट्टहासेषु च चामरेषु MatsP_139.39a अट्टालकान्समारुह्य MatsP_135.19c अट्टालकाश्च नृत्यन्ते MatsP_134.12a अट्टालकेषु च तथा MatsP_134.28a अट्टालकैर् यन्त्रशतघ्निभिश्च MatsP_129.35a अणुर् ज्यायान् सनातनः MatsP_2.27d अणुहस्य तु दायादो MatsP_49.57c अणुहो नाम वीर्यवान् MatsP_49.56d अण्डजो ह्यण्डजाज्जातः MatsP_154.151a अण्डादस्मात्त्वं विभागं करोषि MatsP_154.8d अत ऊर्ध्वं तु देहिनः MatsP_142.62d अत ऊर्ध्वं प्रवक्ष्यामि MatsP_50.12c अत ऊर्ध्वं प्रवक्ष्यामि MatsP_50.73c अत ऊर्ध्वं प्रवक्ष्यामि MatsP_122.91c अत ऊर्ध्वं प्रवक्ष्यामि MatsP_124.1a अत ऊर्ध्वं प्रवक्ष्यामि MatsP_144.1a अतश्चाङ्गिरसो विद्वान् MatsP_127.5a अतसीपुष्पसंनिभैः MatsP_118.38d अतस्तत्प्राप्तये क्लेशः MatsP_154.339c अतस्तुते प्रवक्ष्यामि MatsP_156.5a अतस्तु विद्वान्कर्मज्ञो MatsP_44.65c अतस्तुष्टिकरो भव MatsP_83.32b अतस्तु सर्वकल्याणं MatsP_47.6c अतस्ते ऽत्र न दास्यामि MatsP_157.24c अतस्ते सुरवल्लभाः MatsP_7.65d अतस्त्वमेव सा बुद्धिर् MatsP_154.377c अतस्त्वं स्तूयमानस्य MatsP_27.35c अतः कर्त्रा तु शास्त्रेषु MatsP_154.155a अतः कीर्तिर्दृढास्तु मे MatsP_83.33b अतः परं प्रवक्ष्यामि MatsP_17.1a अतः परं प्रवक्ष्यामि MatsP_54.1a अतः परं प्रवक्ष्यामि MatsP_78.1a अतः परं प्रवक्ष्यामि MatsP_85.1a अतः परं प्रवक्ष्यामि MatsP_87.1a अतः परं प्रवक्ष्यामि MatsP_89.1a अतः परं प्रवक्ष्यामि MatsP_90.1a अतः परं प्रवक्ष्यामि MatsP_91.1a अतः परं प्रवक्ष्यामि MatsP_103.1a अतः परं प्रवक्ष्यामि MatsP_123.12a अतः परं प्रवक्ष्यामि MatsP_141.30a अतः परं प्रवक्ष्यामि MatsP_141.58a अतः परं ह्रसन्तीभिर् MatsP_124.36a अतः पाहि दिवाकर MatsP_97.11d अतः पाहि सनातन MatsP_83.28d अतः पृथिव्या वक्ष्यामि MatsP_124.8c अतः शान्तिं प्रयच्छ मे MatsP_77.5d अतः शान्तिं प्रयच्छ मे MatsP_93.64d अतः शान्तिं प्रयच्छ मे MatsP_93.66d अतः शान्तिं प्रयच्छ मे MatsP_93.67d अतः शान्तिं प्रयच्छ मे MatsP_93.68d अतः शान्तिं प्रयच्छ मे MatsP_93.69d अतः शान्तिं प्रयच्छ मे MatsP_93.70d अतः शान्तिं प्रयच्छ मे MatsP_93.72d अतः शान्तिं प्रयच्छ मे MatsP_93.99f अतः श्रीरक्षयास्तु मे MatsP_83.35b अतः सर्वं विजानता MatsP_16.34d अतः सूर्यरथस्यापि MatsP_125.37c अतिकामातुरो विभुः MatsP_3.43d अतिकालमिला ततः MatsP_11.66b अतिकोपं नृपं प्रति MatsP_24.18b अतिक्रान्तश्च मर्यादां MatsP_32.30c अतिक्रामति साम्प्रतम् MatsP_11.59b अति चन्द्रं च सूर्यं च MatsP_161.46a अतिथिस्तु कुशाज्जज्ञे MatsP_12.52a अतिथीनन्नपानैश्च MatsP_34.5a अतिथीन् पूजयन्नित्यं MatsP_35.14a अतिथींश्च लभेमहि MatsP_16.50d अतिभक्त्या पितॄनर्च्य MatsP_24.56a अतिमुक्तकमण्डपैः MatsP_118.26d अतिरूपेण सम्पन्ना MatsP_92.25c अतिवादांस्तितिक्षति MatsP_28.1b अतिविद्यासु कौशलम् MatsP_66.1d अतीतानागतानां च MatsP_126.33c अतीतानागतानां च MatsP_145.64a अतीतानागतानि स्युर् MatsP_144.91a अतीतानागताश्चैते MatsP_9.37a अतीतानागतेषु वै MatsP_142.64d अतीतास्तु सहातीतैर् MatsP_128.45c अतीते चोत्तरायणे MatsP_58.5b अतीते जन्मनि पुरा MatsP_115.7a अतीते योगशायिना MatsP_2.20b अतीन्द्रियशरीरिका MatsP_4.3d अतीन्द्रियेन्द्रिया तद्वद् MatsP_4.3c अतीव च गजासुरम् MatsP_153.49b अतीवेष्टतमं यतः MatsP_62.21b अतुलां समवाप्नुहि MatsP_30.35d अतृप्त इव कामानां MatsP_24.69a अतृप्तो यौवनस्याहं MatsP_32.37a अतैललवणं भुक्त्वा MatsP_75.7a अतो ऽदत्तां च पित्रा त्वां MatsP_30.26c अतो दृष्टिविभिन्नैस्तैः MatsP_144.9c अतो देशान्प्रवक्ष्यामि MatsP_114.55a अतो निःसंशयं कायं MatsP_154.378a अतो ऽस्या लक्षणं गात्रे MatsP_154.188a अतो ऽंशजो बृहत्कीर्तिर् MatsP_48.42c अत्यद्भुतानि चत्वारि MatsP_142.66c अत्यद्भुतास्यहो पुत्रि MatsP_154.373a अत्यन्तकुशलो ह्य् असि MatsP_48.104d अत्यन्तरुचिरं शुभम् MatsP_117.11d अत्यन्तं हि महत्कार्यं MatsP_154.194e अत्ययेष्विव सागराः MatsP_138.4d अत्यर्थं राजते यस्मात् MatsP_141.41a अत्याश्चर्यवती रम्या MatsP_146.12a अत्र देवान्पितॄंश्चैते MatsP_141.60a अत्रयो ऽथ भरद्वाजाः MatsP_114.43a अत्र वाप्यः सरांसि च MatsP_130.4d अत्र वो वर्णयिष्यामि MatsP_145.56a अत्र संतानवर्धनम् MatsP_16.54b अत्राक्षयामुत्र चतुर्भुजत्वम् MatsP_95.35b अत्रानुवंशश्लोको ऽयं MatsP_44.19a अत्रानुवंशश्लोको ऽयं MatsP_50.88a अत्रापि परिकल्पयेत् MatsP_90.5b अत्राप्युदाहरन्तीमम् MatsP_72.6a अत्रिणा त्वं समेष्यसि MatsP_120.43b अत्रिणा सुमहात्मना MatsP_118.61d अत्रिर् अर्धस्वनश्चैव MatsP_145.106c अत्रिश् चैव वसिष्ठश्च MatsP_9.27a अत्रिः सर्गविधौ पुरा MatsP_23.2b अथ कङ्कस्य दुहिता MatsP_44.61a अथ कामान्महाबाहुर् MatsP_47.10a अथ कृत्वा तिलप्रस्थं MatsP_80.4a अथ कृष्णाजिनस्थितः MatsP_69.38d अथ ग्रसनमालोक्य MatsP_150.1a अथ चारुपताकभूषितं पटहाडम्बरशङ्खनादितम् MatsP_137.29/a अथ चैत्ररथिवीरो MatsP_44.18a अथ चैद्यवराद्विद्वान् MatsP_50.15a अथ छिद्रमभूत्पुरा MatsP_168.4d अथ जग्राह कार्मुकम् MatsP_151.10b अथ तद्भीमवक्त्रस्य MatsP_72.11c अथ तद्वचनं श्रुत्वा MatsP_72.24a अथ तं देशमभ्यागाद् MatsP_27.14a अथ तं नीललोहितम् MatsP_132.20d अथ तान्दानवान्ब्रह्मा MatsP_129.13c अथ तान्म्लानमनसस् MatsP_137.4a अथ तृतीयं वक्ष्यामि MatsP_122.49a अथ तेजोमयः शुभ्रः MatsP_127.1c अथ त्रेतायुगस्यादौ MatsP_142.40c अथ दाशरथिर् वीरश् MatsP_48.95c अथ दिग्जयसिद्ध्यर्थम् MatsP_11.43a अथ दीर्घेण कालेन MatsP_30.1a अथ दीर्घेण कालेन MatsP_45.11a अथ दीर्घेण कालेन MatsP_144.80a अथ दृष्ट्वा तु दुर्धर्षं MatsP_150.87c अथ देवा भयोद्विग्नाः MatsP_25.14a अथ देवाश्च पितर MatsP_145.26a अथ देवासुरं युद्धम् MatsP_24.37c अथ देवो महादेवः MatsP_47.1a अथ दैत्यपुराभावे MatsP_140.44a अथ दैवपरिध्वस्ता MatsP_131.39a अथ धर्मरथस्याभूत् MatsP_48.94a अथ नन्दीश्वरस्तूर्णं MatsP_140.50a अथ नारदवाक्येन MatsP_154.274a अथ नारायणो देवः MatsP_154.358c अथ निष्क्रम्य राजासौ MatsP_31.10a अथ पापहरं वक्ष्ये MatsP_86.1a अथ पुष्पाक्षतान् पश्चाद् MatsP_17.50a अथ प्रदक्षिणं चक्रे MatsP_3.36a अथ ब्रह्मण आदेशाल् MatsP_61.35a अथ भद्ररथस्यासीद् MatsP_48.100a अथ भीतस्तथेन्द्रो ऽपि MatsP_7.50a अथ भुवनपतिर्गतिः सुराणाम् MatsP_137.31a अथ भूत्वा कुमारी सा MatsP_44.55a अथ मङ्गलशब्दश्च MatsP_100.16c अथ मूलफलैरपि MatsP_143.20d अथ मोक्षमवाप्नुयात् MatsP_93.115d अथ यमवरुणमृदङ्गघोषैः MatsP_138.56a अथ यः पवमानस्तु MatsP_51.11a अथ योगवतां श्रेष्ठम् MatsP_169.1a अथ रजतविशुद्धभावभावो MatsP_134.32a अथ रुक्मरथस्यासीत् MatsP_49.73c अथ रुद्रो महागौरीं MatsP_158.21a अथर्वऋग्यजुःसाम्नां MatsP_145.61a अथर्वणश्चोत्तरतः MatsP_58.37a अथर्वणेन संस्नातां MatsP_58.46a अथर्ववेदिनं तद्वद् MatsP_93.129c अथ लोकमिमं जित्वा MatsP_40.17a अथ वज्रधरो यमो ऽर्थदः स च नन्दी स च षण्मुखो गुहः MatsP_140.40/a अथवा ऋत्विजौ शान्तौ MatsP_93.105a अथवा कर्मसंततिः MatsP_11.16b अथवा खादिरं बुधः MatsP_69.29b अथवादित्यवारेण MatsP_66.5a अथवा ब्रह्मनक्षत्रं MatsP_57.4c अथवा मृगलिप्सया MatsP_30.15d अथवा रजतान्वितम् MatsP_15.31b अथवा रजतान्वितैः MatsP_17.21d अथवा वासुदेवस्त्वम् MatsP_1.26a अथवा शुक्लसप्तम्याम् MatsP_68.14e अथवाष्टशतं तथा MatsP_58.50b अथ विद्रवमाणं तद् MatsP_153.36a अथ विष्णुमुखैर्देवैः MatsP_154.28a अथ वीरमरूंश्चैव MatsP_121.45a अथ व्रतवती तस्माद् MatsP_45.20a अथ शम्भोर्भवाय च MatsP_64.6b अथ शिष्टान्प्रवक्ष्यामि MatsP_145.20a अथ श्रीरङ्गसंज्ञितम् MatsP_22.43b अथ सख्येन वृद्धे ऽसौ MatsP_46.7a अथ सत्यधृतेः पुत्रो MatsP_49.70e अथ संज्ञामवाप्याशु MatsP_152.36a अथ संध्यावटे रम्ये MatsP_106.43a अथ सा नवमे मासि MatsP_44.56a अथ सेनजितः पुत्राश् MatsP_49.50a अथाग्रेसरसंपत्त्या MatsP_153.5c अथाङ्गानि तु सूर्यस्य MatsP_125.42c अथाचान्तेषु चाचम्य MatsP_17.49c अथाच्युतो ऽपि विज्ञाय MatsP_152.20a अथाजयत्प्रजाः सर्वा MatsP_24.56c अथातः शृणु भूपाल MatsP_73.1a अथातः सम्प्रवक्ष्यामि MatsP_79.1a अथातः सम्प्रवक्ष्यामि MatsP_84.1a अथातः सम्प्रवक्ष्यामि MatsP_88.1a अथातः सम्प्रवक्ष्यामि MatsP_92.1a अथातः सम्प्रवक्ष्यामि MatsP_101.1a अथादाय धनुर्घोरम् MatsP_150.117c अथाद्य एकस्त्वमवादि नान्यथा MatsP_154.400a अथानङ्गवती तुष्टा MatsP_100.22a अथानम्य चापं हरिस्तीक्ष्णबाणैर् MatsP_153.188a अथानादित्वमस्यास्ति MatsP_154.362a अथान्तरिक्षस्य च भीतिरासीत् MatsP_23.44b अथान्यदपि वक्ष्यामि MatsP_98.1a अथान्यद्रूपमास्थाय MatsP_171.3a अथान्यानि चापानि तस्मिन्सरोषा MatsP_153.182a अथान्यामपि वक्ष्यामि MatsP_63.1a अथान्यामपि वक्ष्यामि MatsP_65.1a अथान्यामपि वक्ष्यामि MatsP_80.1a अथान्विषन्तो राजानं MatsP_12.1a अथापश्यन्त दैतेया MatsP_150.216c अथाभवद् भीषणभीमसेन- MatsP_23.41c अथाभिदृष्टं महदम्बुजाढ्यं MatsP_100.14a अथाभिमुखम् आयान्तं MatsP_150.101a अथाभिमुखम् आयान्तं MatsP_153.169a अथाभिषेकमन्त्रेण MatsP_93.49a अथायान्निकटे विष्णोः MatsP_153.2c अथालक्ष्मीरसूया च MatsP_131.17a अथावलेपं तं ज्ञात्वा MatsP_121.34a अथाश्वमेधेन ततः MatsP_50.66a अथाष्टकः पुनरेवान्वपृच्छत् MatsP_38.12b अथाष्टकः पुनरेवान्वपृच्छन् MatsP_42.21a अथासुरः प्रेक्ष्य महास्त्रमाहितं MatsP_153.151a अथास्त्रवृष्ट्या दैत्यानां MatsP_153.85a अथास्त्रं मौसलं नाम MatsP_153.87a अथास्य लोकैः सर्वो यः MatsP_40.17e अथास्य हृदयं भित्त्वा MatsP_150.82a अथाहं वर्णयिष्यामि MatsP_114.5a अथेह्येहीति शब्देन MatsP_25.36a अथैके दानवाः प्राप्य MatsP_136.46a अथैवाद्भुतमित्येते MatsP_171.28a अथोत्तराफल्गुनिभे भ्रुवौ च MatsP_55.15c अथोर्ध्वमप्यत्र वदन्ति केचित् MatsP_61.49d अथोवाच सहस्राक्षं MatsP_153.10c अथोशिज इति ख्यात MatsP_48.32a अथौंकारसहायस्तु MatsP_161.35c अददल्लोभतो मोहात् MatsP_93.109c अददाद्देवयानाय MatsP_42.19a अदर्शनं तेन मनोरथो यथा MatsP_154.402c अदहच्च तदा सर्वं MatsP_166.12a अदहत्तत्तपोवनम् MatsP_44.2d अदहत्सप्त सागरान् MatsP_72.12b अदहद्रविनन्दन MatsP_4.48d अदह्यन्त समन्ततः MatsP_150.138b अदानवं वा भविता MatsP_139.12c अदामहं पृथिवीं ब्राह्मणेभ्यः MatsP_42.24a (a)दारयत्पृथिवीं ततः MatsP_153.95d अदितिर्दक्षपुत्रिका MatsP_154.351d अदितिर्दितिर्दनुर्विश्वा ह्य् MatsP_146.18a अदितिर्दितिर्दनुश्चैव MatsP_6.1c अदितिर्दितिर्दनुः काला MatsP_171.29a अदितिस्तु प्रिया स्मृता MatsP_47.9b अदितिः कश्यपाज्जज्ञ MatsP_171.55c अदितिः कस्य मातेयं MatsP_154.350c अदितेरपि पुत्रत्वम् MatsP_172.5a अदितेः कश्यपाज्जाता MatsP_154.351a अदित्यामभवत् सुतः MatsP_11.2b अदित्याः पुत्रकारणम् MatsP_172.6b अदित्यै च कटिं देव्याः MatsP_64.5c अदुष्टो वाङ्मनःकायैस् MatsP_145.45c अदृश्यत वरारोहा MatsP_120.13c अदृश्यः सर्वभूतानां MatsP_47.178c अदृश्यः सर्वभूतानां MatsP_48.91a अदृष्टजन्मनिधना ह्य् MatsP_154.366a अदृष्टस्तु हतस्तेन MatsP_45.8c अदृष्टा विहरन्ति च MatsP_144.93d अदृष्टिर्मरणं चैव MatsP_144.18c अदैवतम् अदैत्यं वा MatsP_139.13c अदैवं तद्विजानीयात् MatsP_16.6a अद्भिर् जीवेति सो ऽब्रवीत् MatsP_47.110b अद्भिः पुनश्चैव समुच्छ्रिताभिः MatsP_126.38b अद्भुतस्य सुतो वीरो MatsP_51.36c अद्भुतः स महायशाः MatsP_51.35d अद्भ्यो दशगुणश्चाग्निः MatsP_123.49c अद्यप्रभृत्यनावृष्टिर् MatsP_2.3a अद्य भार्या न ते विभो MatsP_61.29b अद्य मे तारितं कुलम् MatsP_103.16d अद्य मे तारितं कुलम् MatsP_108.19b अद्य मे पितरस्तुष्टास् MatsP_103.17a अद्य मे सफलं जन्म MatsP_103.16c अद्य मे सफलं जन्म MatsP_108.19a अद्य यास्यामः संग्रामं MatsP_139.11a अद्यापि कुर्वन्ति दिशाम् अधीशाः MatsP_8.11c अद्यापि देवलोके ऽस्मिञ् MatsP_53.10c अद्यापि न निवर्तन्ते MatsP_5.7c अद्यापि पितृतीर्थं तत् MatsP_22.22a अद्याप्यास्ते तपोधनः MatsP_11.38d अद्यास्मानपहाय त्वम् MatsP_29.9a अद्याहं पूतदेहो ऽस्मि MatsP_103.17c अद्यैवमभिजानामि MatsP_29.7a अद्रोहश्चाप्यलोभश्च MatsP_143.31c अधनश्चोत्तमं धनम् MatsP_171.68b अधमोत्तमं न तेष्वस्ति MatsP_122.101a अधमोत्तमौ न तेष्वास्तां MatsP_123.21c अधर्म एष इति वः MatsP_21.6a अधर्म एष देवेन्द्र MatsP_61.10c अधर्मनिरतश्चासीद् MatsP_10.4c अधर्मभयसंविग्नः MatsP_32.34c अधर्मश्चानिष्टफल MatsP_145.28c अधर्मस्त्रिभिरुत्थितः MatsP_165.12b अधर्मं चरमाणस्य MatsP_43.16c अधर्मः पादविग्रहः MatsP_165.2b अधर्मात्त्राहि मां राजन् MatsP_31.21a अधर्मात्त्वां विमुञ्चामि MatsP_30.34a अधर्माभिनिवेशित्वं MatsP_144.45a अधर्मेण जितो धर्मः MatsP_32.28a अधर्मेणावृतो लोको MatsP_104.11a अधर्मो धर्मघाताय MatsP_143.13a अधर्मो बलवानेष MatsP_143.12a अधर्मो मां स्पृशेदेवं MatsP_30.33a अधर्मो ऽयं ततो न स्याद् MatsP_70.60c अधःशय्याश्च सर्वशः MatsP_144.83b अधःशिरास्तु यो ज्वालाम् MatsP_107.15a अधः सुस्राव नेत्राभ्यां MatsP_23.6a अधार्मिकाश्च ये केचित् MatsP_144.55a अधावद्भृकुटीवक्रो MatsP_153.39a अधिकं ब्रह्मणो विदुः MatsP_53.68d अधिका तु तथा बभौ MatsP_120.24d अधिकान्यष्टपञ्चाशद् MatsP_124.68a अधिकाः पद्मरागाः स्युः MatsP_67.24a अधिकृत् कालयोगात्मा MatsP_176.7c अधिकृत्य चतुर्मुखः MatsP_53.45b अधिकृत्य च षण्मुखः MatsP_53.42b अधिकृत्य पराशरः MatsP_53.16b अधिकृत्याब्रवीत्कृष्णो MatsP_53.53c अधिकृत्याब्रवीत्पुनः MatsP_53.55b अधिकृत्याब्रवीत्सप्त- MatsP_53.51a अधिको धामसम्भवः MatsP_23.12b अधिदैवं च यद्दैवम् MatsP_164.21a अधिपास् तान्वदस्व नः MatsP_8.1d अधिपुरुष उच्यते MatsP_3.45d अधियज्ञं सुसंज्ञितम् MatsP_164.21b अधिरुह्यानुजीविभिः MatsP_92.14b अधिवासनपूर्वं च MatsP_89.6a अधिवासविहारविधावुचितो MatsP_154.35c अधिवासाय शार्ङ्गिणः MatsP_69.9d अधिष्ठाता चतुर्मुखः MatsP_4.7b अधिष्ठानं शिरो मेरोर् MatsP_133.17c अधिसोमकृष्णपुत्रस्तु MatsP_50.78a अधिसोमकृष्णश् चैतेषां MatsP_50.77a अधीत्य च द्विजो ऽप्येतन् MatsP_110.15c अधीयते तदा वेद्ठMatsP_144.42c अधीयानः पण्डितं मन्यमानो MatsP_39.24a अधुना कृष्णपूजनात् MatsP_7.60b अधुना दर्शिते मार्गे MatsP_154.510a अधुना नृपमन्दिरे MatsP_70.28b अधृष्यां सर्वभूतानां MatsP_150.70a अध्यतिष्ठद्रणाकाङ्क्षी MatsP_173.8c अध्यर्धविकृता अपि MatsP_125.10d अध्यापयिष्यामि च यं MatsP_26.21c अध्यावसं वर्षसहस्रमात्रं MatsP_38.15c अध्याश्रितं च यत्सौख्यं MatsP_154.214c अध्यास्ते लोकनाथो ऽपि MatsP_154.130c अध्वर्युपुरुषेषु च MatsP_143.8d अध्वर्युप्रैषकाले तु MatsP_143.11a अध्वश्रमविनाशनम् MatsP_18.7d अनग्निपक्कम् अश्नाति MatsP_101.70a अनग्निरनिकेतश् चाप्य् MatsP_40.12a अनघो नाम वैभ्राजः MatsP_21.11a अनङ्ग इति लोकेषु MatsP_154.271c अनङ्गकलहाकुलम् MatsP_20.28d अनङ्गवत्या च पुनस् MatsP_100.23c अनङ्गशरतप्ताभिः MatsP_70.6a अनङ्गस्यानुकीर्तनैः MatsP_70.34f अनङ्गाङ्गहरं हरम् MatsP_54.3d अनङ्गात्मकमीश्वरम् MatsP_70.41d अनङ्गायेत्युरो हरेः MatsP_7.17b अनड्वानिव वर्तसे MatsP_48.55d अनन्तधाम्नेति च जानुजङ्घे MatsP_57.8b अनन्तपुण्यफलदम् MatsP_93.67c अनन्तपुण्यानघ भीमपूर्वा MatsP_69.65d अनन्तफलदं भवेत् MatsP_22.1b अनन्तफलदं भवेत् MatsP_22.60d अनन्तफलदं स्मृतम् MatsP_22.43d अनन्तफलदायकम् MatsP_70.62b अनन्तफलमीप्सुभिः MatsP_22.77d अनन्तमपराजितम् MatsP_70.15d अनन्तममरेश्वर MatsP_69.2b अनन्तमिह जायते MatsP_74.18f अनन्तरश्मिभिर्युक्ते MatsP_172.39c अनन्तरं च कान्तानाम् MatsP_153.172a अनन्तरं च वक्त्रेभ्यो MatsP_3.4a अनन्तरं च वक्त्रेभ्यो MatsP_53.3c अनन्तरं ययातिस्तु MatsP_32.27c अनन्तरं शान्तमभूत्तदस्त्रं MatsP_151.33a अनन्तरं स्फुलिङ्गानां MatsP_150.97c अनन्तरूपाय सदैव तुभ्यम् MatsP_154.265a अनन्तरोर्मिभिः सूक्ष्मम् MatsP_168.4c अनन्तस्याप्रमेयस्य MatsP_154.187a अनन्तं गीतवादनम् MatsP_82.30b अनन्तं तस्य पुण्यं स्यात् MatsP_140.86c अनन्तं श्राद्धदानयोः MatsP_22.70b अनन्ता नाम नामतः MatsP_4.33d अनन्तायै करद्वयम् MatsP_60.22d अनन्तैश्वर्यनाथाय MatsP_95.13a अनन्यचेता यमदिङ्मुखः सन् MatsP_61.47d अनपत्यो ऽभवच्छ्यामः MatsP_46.28a अनभ्यासेन रोगाद्वा MatsP_55.1c अनमित्ररघू नृपौ MatsP_12.47d अनमित्रसुतो निघ्नो MatsP_45.3a अनमित्रस्य संजज्ञे MatsP_45.25a अनमित्रं शिबिं चैव MatsP_45.2c अनमित्राच्छिनिर्जज्ञे MatsP_45.22a अनमित्रान्वयो ह्य् एष MatsP_45.24c अनयत्कालनेमिनः MatsP_150.242f अनया चित्तशुद्ध्या ते MatsP_146.56c अनया देवसामग्र्या MatsP_154.212a अनया सह सम्प्रीतिम् MatsP_30.35c अनया संस्तुतो भक्त्या MatsP_47.172a अनयोर्विजयी कः स्याद् MatsP_24.39a अनर्घ्यमणिवज्रार्चिः MatsP_161.70c अनवेक्ष्य ययौ तस्मात् MatsP_27.13c अनसूया तथा लोके MatsP_52.9a अनसूयुर् द्विजाग्न्येभ्यः MatsP_42.27c अनाक्रम्य त्रिविष्टपम् MatsP_148.32b अनागतमतीतं च MatsP_134.14c अनागतानि सर्वाणि MatsP_50.73a अनागतैः सुरैः सार्धं MatsP_51.47a अनाचार्या वयं देवास् MatsP_47.88a अनात्मज्ञासि गिरिजे MatsP_155.11a अनाथान् पाहि सुव्रत MatsP_1.31d अनाददानश्च परैरदत्तं MatsP_40.3c अनादिनिधना दिव्याः MatsP_142.49a अनाधृष्टिः शिनिश्चैव MatsP_46.3a अनाधृष्टेर्यशस्विनी MatsP_46.24b अनामया ह्यशोकाश्च MatsP_113.76c अनामया ह्यशोकाश्च MatsP_114.65a अनामित्रो वनमगाद् MatsP_12.48a अनायतनम् आसाद्य MatsP_136.55c अनायासेषु कार्येषु MatsP_52.9c अनायुधा सायुधायाः MatsP_27.11a अनायुषायास्तनया MatsP_171.59c अनायुः सिंहिका मुनिः MatsP_171.29b अनार्यशब्दान्विविधान्प्रचक्रुः MatsP_138.29f अनाविलमसंभ्रान्त्या MatsP_154.519a अनावृष्टिभयं चैव MatsP_144.32c अनावृष्टिश्च महती MatsP_20.4c अनावृष्टिहतास्ते वै MatsP_144.71a अनाशकफलं ब्रूहि MatsP_108.2a अनाशकफलं विभो MatsP_108.3b अनाश्रिताय वेध्याय MatsP_47.151c अनास्तृतगुहाशायी MatsP_119.44a अनाहताय शर्वाय MatsP_47.139c अनाहताश्च वियति MatsP_135.44a अनिकेतगृहस्थेषु MatsP_41.2a अनिकेतास्तथैव च MatsP_144.82d अनित्यतां सुखदुःखस्य बुद्ध्वा MatsP_38.11a अनिन्द्रान्वः करोम्यहम् MatsP_47.94d अनियोज्ये नियोगे मां MatsP_26.12a अनिरुद्धो रणे ऽरुद्धो MatsP_47.23c अनिर्देश्यानिवार्याणाम् MatsP_51.18c अनिर्देश्ये तमोमये MatsP_145.65d अनिर्देश्यो ह्यहिर्बुध्न्यो MatsP_51.23a अनिर्याप्य सुरैर्वैरं MatsP_148.32c अनिवार्यमथाम्बरे MatsP_153.190d अनिवार्या भवस्यापि MatsP_11.16c अनिश्चयावगमनाद् MatsP_144.8a अनिष्पन्दाः सुगन्धिनः MatsP_114.71d अनीकान्यसुरस्य च MatsP_150.60d अनीचकम् इति स्मृतम् MatsP_122.23b अनुक्रोशं क्षमा धृतिः MatsP_143.32b अनुक्रोशाच्छोचतां मां नरेन्द्र MatsP_38.20d अनुगच्छत मां दैत्यास् MatsP_47.192c अनुगम्य पदान्यष्टौ MatsP_69.51a अनुगायन्ती ललना MatsP_25.29c अनुग्रहकरं देवं MatsP_172.38a अनुग्रहेण मे छिन्द्धि MatsP_154.161c अनुजग्मू रथं शार्वं MatsP_133.66c अनुजा त्व् अभवत्कृष्णा MatsP_46.15a अनुज्ञातः कचो गन्तुम् MatsP_25.66c अनुज्ञाप्य ततः शौरिं MatsP_47.5c अनुज्ञाय सुतां शैलो MatsP_154.299c अनुज्ञां स यदा ततः MatsP_10.6b अनुत्तमं नाम तपः MatsP_23.2c अनुद्गीर्णो ऽक्षतिर्मेने MatsP_154.144c अनुद्धताभ्यां लवणाचलस्य MatsP_92.31d अनुद्धृतैरुद्धृतैर्वा MatsP_102.2a अनुनीतो ऽपि न ददाव् MatsP_10.6a अनुभूतान्सहस्रशः MatsP_15.22d अनुभूयोत्सवं देवा MatsP_154.108c अनुमतिश्च राका च MatsP_141.51a अनुमन्त्र्य यथाजवम् MatsP_133.57d अनुमन्त्र्य विचक्षणः MatsP_58.14d अनुमन्यस्व मां ब्रह्मन् MatsP_25.23c अनुमासं समाचरेत् MatsP_18.12b अनुयातः सहस्रशः MatsP_174.5b अनुयाता दुहित्रा तु MatsP_154.132a अनुयातो ऽथ हृद्येन MatsP_154.241c अनुयास्यति मां तत्र MatsP_29.17c अनुयास्याम्यहं तत्र MatsP_29.25c अनुरागेण वा ततः MatsP_70.59b अनुवव्राज संभ्रान्तः MatsP_32.25a अनुवंशे पुराणज्ञा MatsP_44.57a अनुव्याहृत्य विष्णुं स MatsP_47.107a अनुशाधि ततो ऽनघ MatsP_132.5d अनुष्ठेयं च तत्पुनः MatsP_70.32d अनूपोत्थं वनोत्थं च MatsP_118.44c अनृणश्च सदा भवेत् MatsP_107.21d अनृतव्रतलुब्धाश्च MatsP_144.35a अनेककुसुमापीडा MatsP_154.534c अनेकगुणसंयुतम् MatsP_12.13b अनेकपुष्पाभरणैश्च शोभिताम् MatsP_23.29b अनेकप्राणिरूपाश्च MatsP_154.531c अनेकभयदं भवेत् MatsP_93.91d अनेकरुद्रार्चितपादपद्मः MatsP_23.36b अनेकलोकान्स महत्तमादीन् MatsP_58.56a अनेकवक्त्रनयनो MatsP_72.12c अनेकाकारबहुलं MatsP_148.9c अनेकाकारविन्यासाश् MatsP_148.48a अनेकानि सहस्राणि MatsP_166.20a अनेकैश्चाटुभिर्देवी MatsP_155.15a अनेनकर्मणा युक्ताः MatsP_109.24c अनेन तोषितश्चाहं MatsP_121.36a अनेन विधिना दद्याद् MatsP_89.9a अनेन विधिना दद्यान् MatsP_80.7a अनेन विधिना देवी MatsP_63.14c अनेन विधिना नरः MatsP_92.13b अनेन विधिना बुधः MatsP_17.64d अनेन विधिना यस्तु MatsP_59.17a अनेन विधिना यस्तु MatsP_61.54c अनेन विधिना यस्तु MatsP_63.26a अनेन विधिना यस्तु MatsP_66.16a अनेन विधिना यस्तु MatsP_67.22a अनेन विधिना यस्तु MatsP_74.18a अनेन विधिना यस्तु MatsP_75.10a अनेन विधिना यस्तु MatsP_78.9c अनेन विधिना यस्तु MatsP_79.13a अनेन विधिना यस्तु MatsP_83.44a अनेन विधिना यस्तु MatsP_84.9a अनेन विधिना यस्तु MatsP_85.8a अनेन विधिना यस्तु MatsP_86.6a अनेन विधिना यस्तु MatsP_90.9a अनेन विधिना यस्तु MatsP_93.78a अनेन विधिना यस्तु MatsP_93.136c अनेन विधिना यस्तु MatsP_95.33a अनेन विधिना यस्तु MatsP_99.19a अनेन विधिना विद्वान् MatsP_80.10a अनेन विधिना शुक्ल- MatsP_78.7a अनेन विधिना श्राद्धं MatsP_16.57c अनेन विधिना सर्वम् MatsP_18.12a अनेन विधिना सर्वम् MatsP_75.8a अनेन विधिना सर्वं MatsP_7.21a अनेन विधिना सर्वं MatsP_74.15c अनेन विधिना सर्वं MatsP_77.9a अनेन विधिना सर्वं MatsP_79.10a अनेन विधिना सर्वं MatsP_81.24a अनेन विधिना सर्वं MatsP_98.9a अनेनैव क्रमेण तु MatsP_76.5b अनेनैव गृहेण त्वम् MatsP_140.51e अनेनैवोपमानेन MatsP_109.17c अनोकशायी लघु लिप्समानश् MatsP_40.5c अनो त्वं प्रतिपद्यस्व MatsP_33.21a अनोश्चैव सुता वीरास् MatsP_48.10a अनोस्तु म्लेच्छजातयः MatsP_34.30d अन्तकश्चाभवद्दोग्धा MatsP_10.19a अन्तरग्रमथापि वा MatsP_154.363b अन्तरस्य सुयज्ञस्य MatsP_44.22c अन्तरं चाक्षुषं चैतन् MatsP_9.26a अन्तरं त्रिगुणं स्मृतम् MatsP_124.45b अन्तरान्निर्गतश्चैव MatsP_140.34a अन्तरा पूर्यते परः MatsP_126.73b अन्तरिक्षजितां स्मृतः MatsP_114.16b अन्तरिक्षं दिवं चैव MatsP_121.30c अन्तरिक्षं समाविश्य MatsP_156.8c अन्तरिक्षे च पुष्करम् MatsP_109.3b अन्तरिक्षे वितानकम् MatsP_153.92b अन्तरिक्षे समुद्रेषु MatsP_142.73c अन्तरिक्षे सुराश्चासन् MatsP_154.104a अन्तरेण ततो ऽप्युमाम् MatsP_62.18d अन्तरेप्सुरयं द्विजः MatsP_47.196d अन्तरैस्तद्दुरासदम् MatsP_129.34f अन्तर्गिरिबहिर्गिरी MatsP_114.44b अन्तर्दीपैः सुदीपितम् MatsP_139.21b अन्तर्धानस् तु मारीचं MatsP_4.45a अन्तर्बिलगतस्तदा MatsP_45.8d अन्तर्वत्न्यस्मि ते भ्रातुर् MatsP_48.34c अन्तर्हितायां संध्यायां MatsP_143.2a अन्तःपुरे जुगोपैनं MatsP_48.59a अन्तः प्रविश्याथ कथं कथंचिन् MatsP_23.45a अन्तःसलिलसंयुक्तां MatsP_161.41a अन्तिनारं महीपतिम् MatsP_49.7b अन्तिनारो मनस्विन्यां MatsP_49.7c अन्तेषु स विनिक्षिप्य MatsP_35.12a अन्त्यं तु विभजेत्त्रिधा MatsP_18.19d अन्धकस्य सुतो दृप्तः MatsP_156.11c अन्धकं च महाभोजं MatsP_44.48a अन्धकाख्यो ऽष्टमस्तेषां MatsP_47.44c अन्धकानामिमं वंशं MatsP_44.85a अन्धकार इवार्णवे MatsP_175.17b अन्धकारकदेशात्तु MatsP_122.86a अन्धकारसमावृतः MatsP_150.99b अन्धकारात्परे चापि MatsP_122.82a अन्धं वृद्धं च तं ज्ञात्वा MatsP_48.61e अन्धं वृद्धं च मां ज्ञात्वा MatsP_48.66c अन्धाय प्राहिणोत्तदा MatsP_48.62b अन्धाः शकाः पुलिन्दाश्च MatsP_50.76a अन्नदानपुरोगाणि MatsP_133.32a अन्नदानं यथाशक्त्या MatsP_93.110a अन्नमेव जनार्दनः MatsP_83.43b अन्नमेव ततो लक्ष्मीर् MatsP_83.43a अन्नवस्त्रसमन्वितम् MatsP_101.31d अन्नहीनः कृतो यस्माद् MatsP_93.110c अन्नहीनो दहेद्राष्ट्रं MatsP_93.111a अन्नं गाश्च समाप्नोति MatsP_101.80c अन्नं च नो बहु भवेद् MatsP_16.50c अन्नं तु सदधिक्षीरं MatsP_17.30a अन्नं ब्रह्म यतः प्रोक्तम् MatsP_83.42a अन्नाद्भवन्ति भूतानि MatsP_83.42c अन्नाद्येनोदकेन वा MatsP_16.4b अन्नेन जीवन्त्यनिशं मनुष्याः MatsP_126.39c अन्ने प्राणाः प्रतिष्ठिताः MatsP_83.42b अन्नैर् नानाविधैर् भक्ष्यैर् MatsP_95.26c अन्नैर्नानाविधैस्तथा MatsP_69.50b अन्मफलं परमं त्विति चोचुः MatsP_154.478d अन्य ईदृक्कथं भवेत् MatsP_1.26b अन्यच्च फलमूलकम् MatsP_96.4b अन्यच्च सर्ववेदानाम् MatsP_4.7a अन्यत्कार्मुकमादाय MatsP_153.77a अन्यत्रापि निगद्यते MatsP_16.52b अन्यथा गर्भपतनम् MatsP_7.47c अन्यथा त्वमरो ह्यहम् MatsP_156.19b अन्यथा न भविष्यति MatsP_156.20d अन्यथा फलदं पुंसां MatsP_93.141a अन्यथा मानृतं वचः MatsP_143.23d अन्यदाचरिताहाराः MatsP_129.9a अन्यदादाय कार्मुकम् MatsP_151.24b अन्यद्ययातिचरितं MatsP_25.2a अन्यद्वपुर्विदधातीह गर्भ MatsP_39.12a अन्यद्विस्तरतो वद MatsP_164.1d अन्यस्त्रीसंप्रवेशस्तु MatsP_156.5c अन्यस्यै वरवर्णिनि MatsP_20.35b अन्यानपि यथाशक्त्या MatsP_99.17a अन्यान्यपि यथाशक्ति MatsP_60.43a अन्यान्यपि यथाशक्त्या MatsP_96.20c अन्यामपि प्रवक्ष्यामि MatsP_76.1a अन्यास्ताभ्यो ऽपि संजाताः MatsP_122.74c अन्यां योनिं पुण्यपापानुसारां MatsP_39.18c अन्यूनानतिरिक्तात्मा MatsP_123.33a अन्ये च बहवस्तीर्थाः MatsP_104.7a अन्ये च बहवस्तीर्थाः MatsP_108.31c अन्ये चात्र प्रसीदन्ति MatsP_141.61c अन्ये तु प्रस्थितास्तान्वै MatsP_144.14a अन्ये तेभ्यः परिज्ञाता MatsP_114.19c अन्ये त्वन्यत्र चोदिताः MatsP_121.80b अन्ये दानवपुंगवाः MatsP_136.44b अन्ये पयोधरारावाः MatsP_135.16a अन्ये ऽपि दानवा वीरा MatsP_148.55c अन्ये ऽपि शतशस्तस्य MatsP_148.43c अन्ये विदारिताश्चक्रैः MatsP_140.12c अन्येषां च प्रवर्तते MatsP_142.46b अन्येष्वपि दिनर्क्षेषु MatsP_69.19c अन्येष्वपि हि मासेषु MatsP_96.3a अन्ये हयगतास्तत्र MatsP_173.24c अन्यैर्भुजैः प्रदीप्तानि MatsP_174.39a अन्यैश्च विविधाकारै MatsP_122.46c अन्योन्यपितरो ह्येते MatsP_141.79c अन्योन्यमुद्दिश्य विमर्दतां च MatsP_138.32a अन्योन्यमेवम् उक्त्वा च MatsP_32.8a अन्योन्यवेगाभिहताः MatsP_172.14c अन्योन्यशापाच्च तयोर् MatsP_61.34a अन्योन्यस्याधिकानि च MatsP_123.59b अन्योन्यस्याविरोधेन MatsP_142.67a अन्योन्यं गृहमाश्रिताः MatsP_135.21d अन्योन्यं चन्द्रसूर्यौ तु MatsP_141.43c अन्योन्यं चापि चुक्रुधुः MatsP_131.40d अन्योन्यं चाभिसंपूज्य MatsP_31.25c अन्योन्यं सम्प्रजज्ञिरे MatsP_144.86b अन्योन्यं स्पर्धिनौ भृशम् MatsP_25.10b अन्यौ तु तनयौ वीरौ MatsP_45.25c अन्वास्यैव च रुद्रस्य MatsP_136.20a अन्वाहार्यकम् इत्युक्तं MatsP_16.43c अन्वाहार्यं तु पार्वणम् MatsP_16.51d अन्वितः स रथोत्तमः MatsP_136.55b अन्विष्यन्दुःखमाप्नोति MatsP_5.11e अन्वेति सद्यः पुरुषेण सृष्टम् MatsP_39.10b अप एव ससर्जादौ MatsP_2.28c अपकारस्य नेष्यते MatsP_154.217d अपकारिषु देवानां MatsP_134.20c अपकृष्य समाहितः MatsP_157.20b अपक्रान्ते तु त्रिपुरे MatsP_137.24a अपक्राम ब्रवीम्यहम् MatsP_140.51f अपक्वं दधि दुग्धं च MatsP_64.16c अपतन्गगनादुल्का MatsP_163.43c अपत्यं कृत्तिकानां तु MatsP_5.27a अपत्यं यदि ते लब्धं MatsP_32.5c अपत्यानि मदीयानि MatsP_11.7a अपध्यातास् त्वया ह्य् अद्य MatsP_47.211c अपध्यातो जनेश्वरः MatsP_50.40b अपध्वस्ता विसंज्ञाश्च MatsP_175.16a अपनेष्यामि ते तेजो MatsP_11.27c अपमानो वधः प्रोक्तः MatsP_146.50a अपराह्ण इति स्मृतः MatsP_124.89d अपराह्णगते सूर्ये MatsP_163.50c अपराह्णव्यतीताच्च MatsP_124.90c अपराह्णस्ततः परम् MatsP_22.81d अपराह्णे तु सम्प्राप्ते MatsP_22.2a अपरांश्चैव चतुरो MatsP_171.24c अपरिच्छिन्नतत्त्वार्था MatsP_156.38c अपरिच्छिन्नतत्त्वार्था MatsP_158.4c अपरिच्छिन्नवाक्यार्थे MatsP_154.176c अपरे कुञ्चितैर्गात्रैः MatsP_150.183c अपरे क्षीरिणो नाम MatsP_113.71c अपरे तु परिच्छिन्ना MatsP_154.323c अपरे दानवेन्द्रास्तु MatsP_151.6a अपरे बहुशस्तस्य MatsP_150.35a अपरे मुष्टिभिः पृष्ठं MatsP_150.36c अपरौ मन्त्रिणौ दृष्ट्वा MatsP_20.22a अपर्णां च ततः परम् MatsP_62.17b अपलायंस्तपोधन MatsP_61.4f अपवाह्य रथं दूरम् MatsP_150.242e अपश्यज्जाम्बवन्तं तम् MatsP_45.12e अपश्यत्कृत्तिकाः स्नाताः MatsP_158.41a अपश्यत्सर्वतीर्थानि MatsP_161.51c अपश्यत्स्वां तनुं ध्वस्तां MatsP_150.22c अपश्यद्देवकुक्षिस्थान् MatsP_167.28c अपश्यद्देवमागतम् MatsP_162.2d अपश्यामस् तथान्तिकात् MatsP_44.58b अपसर्पणविग्रहाः MatsP_133.36f अपसव्यं ततः कृत्वा MatsP_102.20a अपस्यतिम् अपस्यन्तं MatsP_4.35c अपस्यौषः सुचित्तिश्च MatsP_145.103c अपहृत्य विमानगणं स कृतो MatsP_154.34a अपः पवनमेव च MatsP_135.66b अपः पृथ्वीं च संश्रिता MatsP_128.5d अपाकर्षत्ततो दूरं MatsP_146.65c अपापशीलं धर्मज्ञं MatsP_29.5a अपामधीशं वरुणं धनानां MatsP_8.3c अपामर्थे प्रकाशकः MatsP_122.61d अपामार्गो ऽथ पिप्पलः MatsP_93.27b अपां गर्भसमुत्पन्नो MatsP_126.49a अपां चैव समुद्रेकात् MatsP_123.28c अपां मन्त्रः प्रकीर्तितः MatsP_93.42b अपां योनिः स्मृतः स्वाम्भः MatsP_51.26a अपां विदारणाच्चैव MatsP_122.62a अपां वृद्धिः क्षयो दृष्टः MatsP_123.35a अपां सारमयस्येन्दो MatsP_126.60a अपि जन्मायुतैर्दृष्टान् MatsP_15.22c अपि तुष्टिकृतः श्रुतकामफला MatsP_154.33a अपि दुष्कृतकर्मा तु MatsP_104.14c अपि नरकगतान्पितॄन् अशेषान् MatsP_69.63c अपि नरकगतान्पितॄन् अशेषान् अपि दिवमानयतीह यः करोति MatsP_55.33/b अपि नाकमभूत्किल यज्ञभुजां MatsP_154.33c अपिबद्वीर्यमाहितम् MatsP_158.35d अपि वर्षशतैरपि MatsP_122.90d अपि वै नीचजन्मनाम् MatsP_165.5d अपीदानीं स धर्मात्मा MatsP_31.9e अपुत्रजन्मिनः शेषाः MatsP_154.152c अपुत्रस्त्वभवद्राजा MatsP_44.51c अपुत्राणां सपुत्राणां MatsP_17.58c अपुत्राश्च प्रजाः प्रायो MatsP_154.509c अपुत्रो न्यवसद्राजा MatsP_44.33a अपूर्वप्रथमाय च MatsP_47.160d अपूर्वः को भवेद्योद्धा MatsP_159.38c अपूर्वां तनुमाश्रितम् MatsP_162.3b अपूर्वां तनुमास्थितः MatsP_162.15b अपृच्छच्छौनकः पुरा MatsP_93.1b अपृच्छच्छ्लक्ष्णया गिरा MatsP_154.123d अपृच्छत्कुशलं तदा MatsP_154.124d अपृच्छत्पाकशासनम् MatsP_154.115b अपृच्छत्साधु ते भावो MatsP_156.29a अपृच्छन्नन्दिकेश्वरम् MatsP_95.4d अपृच्छन्नारदः पुरा MatsP_54.3b अपृच्छंस्ते सुरास्तारां MatsP_24.5c अपृथुस्वरं बहुतरमत्र वक्ष्यते MatsP_154.459d अपेतधर्मा ब्रह्महा चैव स MatsP_25.62c अपो नदीसमुद्रेभ्यो MatsP_128.18a अपो वायुं पृथिवीं चान्तरिक्षम् MatsP_39.11b अप्यक्षरं वेदविदो वदन्ति MatsP_55.30d अप्यवज्ञा कृता भृशम् MatsP_34.22d अप्येकैकं सप्त शतान्यहानि MatsP_41.14b अप्रकाशाविलावृते MatsP_114.70b अप्रज्ञातमलक्षणम् MatsP_2.25d अप्रणम्यावलेपेन MatsP_70.21c अप्रतर्क्यमनोहरम् MatsP_156.25b अप्रतर्क्यमहौजसम् MatsP_154.277b अप्रतीतानि तस्य वै MatsP_145.75d अप्रतीपांस्ततो मन्त्रान् MatsP_47.75c अप्रद्वेषो ह्यनिष्टेषु MatsP_145.52a अप्रधृष्यैः समन्ततः MatsP_153.88b अप्रमत्तोद्यता नित्यम् MatsP_26.15e अप्रमत्तो भवेद्द्विजः MatsP_105.15d अप्रमाणं तु तत्रोक्तम् MatsP_109.4c अप्रमेयपराक्रमम् MatsP_153.85d अप्राप्तकामा सम्प्राप्ता MatsP_156.34c अप्राप्तान्दानवेन्द्रस्तु MatsP_153.79c अप्राप्ता यातनास्थानं MatsP_141.73a अप्राप्तो मेदिनीतलम् MatsP_35.4b अप्राप्यमपि सांप्रतम् MatsP_154.161b अप्राप्य सलिलं भूमौ MatsP_150.173c अप्राप्यं दीर्घमायुश्च MatsP_41.3a अप्रियं क्रियते व्यक्तं MatsP_137.7a अप्सरा इति सामान्या MatsP_61.26a अप्सराः पूर्वचित्तिश्च MatsP_126.19a अप्सरोगणगन्धर्वैर् MatsP_83.45a अप्सरोगणगन्धर्वैः MatsP_80.11a अप्सरोगणनादितम् MatsP_163.75d अप्सरोगणसंगीतैः MatsP_107.5a अप्सरोगणसंयुतौ MatsP_61.22d अप्सरो ऽनुगुप्तो राजा MatsP_121.3a अप्सरोनृत्यसंकुलम् MatsP_153.161d अप्सरोभिर्विनोदितः MatsP_153.218b अप्सरोभिः परिवृतस् MatsP_78.10c अप्सरोभिः समक्षं हि MatsP_61.25c अप्सरोयुगसंज्ञितम् MatsP_22.58b अबन्ध्यानक्षयानपि MatsP_153.131d अबलानां चमूर्ह्यासीद् MatsP_140.9c अबलावयवा इव MatsP_140.9d अबुद्धिपूर्वकं तद्वै MatsP_145.66a अबुद्धिपूर्वकं तेन MatsP_142.44c अबुध्यद्दानवीं मायाम् MatsP_156.36c अबुध्यद्वीरको नैव MatsP_156.37c अब्दकैश्च तथार्जुनैः MatsP_118.6d अब्दभेकमिह यस्तु मानवः MatsP_97.17b अब्दमेकं विमत्सरः MatsP_101.23d अब्दं वसति यो राशौ MatsP_127.6c अब्दान्ते गोप्रदो भवेत् MatsP_101.35b अब्दान्ते गोप्रदो भवेत् MatsP_101.42d अब्दान्ते हेमवारणम् MatsP_101.61b अब्दो यो मानुषः स्मृतः MatsP_142.9b अब्भक्षा वायुभक्षाश्च MatsP_175.35a अब्रवीत् सम्प्रमूढेषु MatsP_47.191c अब्रवीद्वचनं तुष्टो MatsP_134.9c अब्रह्मचर्ये चर्या च MatsP_175.41c अब्राह्मणं कर्तुमिच्छन्ति रौद्रा MatsP_25.48a अब्राह्मम् इति वोच्यते MatsP_109.14b अब्रुवंल्लौमहर्षणिम् MatsP_125.1b अभक्ष्याहारदोषेण MatsP_144.77c अभयं वो ददाम्यहम् MatsP_161.32b अभयेत्युष्णतीर्थेषु MatsP_13.41a अभवत्कल्पमेघाभः MatsP_150.177a अभवत्क्रूरसत्त्वानां MatsP_154.98c अभवत्पाकशासनः MatsP_7.51b अभवत्पूरितं जगत् MatsP_153.87d अभवत्पृथिवी देवी MatsP_154.101c अभवत्सुरतोन्नता MatsP_154.99b अभवद्दैत्यसैन्यस्य MatsP_173.22a अभवद्ब्रह्मवादिनी MatsP_20.27b अभवद् वंशवर्धनः MatsP_12.15b अभवद्विस्तृतं नभः MatsP_168.7d अभवन्किंकरास्तस्य MatsP_148.27a अभवन्दानवबल MatsP_136.51c अभवन्मुनयो नागा MatsP_154.434a अभवन्व्यग्रमूर्तयः MatsP_154.486b अभवन्सुखिनः सर्वे MatsP_154.97c अभाग्यैर्वंशशालिभिः MatsP_150.215d अभावभूतः स विनाशमेत्य MatsP_39.17c अभावे बहुशय्यानाम् MatsP_69.54a अभिगच्छन्ति ता नद्यो MatsP_122.75a अभिगच्छन्ति ता नद्यो MatsP_122.89c अभिगच्छन्ति ताश्चान्या MatsP_122.35a अभिगम्य च विप्राणां MatsP_81.20c अभिगम्य तदा चैनं MatsP_72.2c अभिगम्य स्थिताश्चैव MatsP_50.60c अभिगम्याय काम्याय MatsP_132.28a अभिघार्यं ततः कुर्यान् MatsP_16.24a अभिजग्मुर्गृहं तस्य MatsP_47.179c अभिजग्मुः प्रसह्यैतान् MatsP_47.93c अभिजघ्नुः परस्परम् MatsP_136.35d अभिजातः पुनर्वसुः MatsP_44.64b अभिजित्पूर्वतः स्वातिं MatsP_124.54a अभिजिद्रौहिणोदये MatsP_22.2b अभिजीवेति सो ऽब्रवीत् MatsP_47.108d अभिज्ञातास्ततश्चान्ये MatsP_114.19a अभिज्ञानं विधारयन् MatsP_156.35b अभितः कैटभार्दनः MatsP_69.11b अभितः परिपाठयेत् MatsP_69.44f अभितः प्रसमीक्षितुम् MatsP_170.25d अभिदुद्राव वेगेन MatsP_150.87a अभिदुद्राव वेगेन MatsP_150.100c अभिद्रुतमभिप्लुतैः MatsP_150.214d अभिद्रुतस्तथा घोरैर् MatsP_150.37a अभिद्रुतं सस्यमिवालिवृन्दैः MatsP_131.50d अभिध्याय ततश्चक्रम् MatsP_47.102c अभिनन्द्य पुनः पुनः MatsP_16.29b अभिनन्द्य पुनः पुनः MatsP_21.33b अभिनन्द्य मुहुर्मुहुः MatsP_1.5d अभिनन्द्यं सुरैरपि MatsP_25.2d अभिप्रेतं न जीवितम् MatsP_136.22b अभिभवति स शत्रूनायुरारोग्ययुक्तः MatsP_93.161d अभिभवत्रिपुरं सदानवेन्द्रं MatsP_137.34c अभिमन्युरजायत MatsP_50.56b अभिमन्युस्तु दशमो MatsP_4.42c अभिमन्योः परीक्षित्तु MatsP_50.57a अभिमानधना वीरा MatsP_150.105a अभिमानिनो ह्यतीता ये MatsP_124.10c अभिमानी द्विजैः स्मृतः MatsP_51.12f अभिमानी प्रकीर्तितः MatsP_128.51b अभिमानेन तिष्ठन्ति MatsP_128.45a अभिवन्दय पुत्रिके MatsP_154.137d अभिवादनवादिनः MatsP_134.5d अभिवाद्य तु तौ तत्र MatsP_141.7a अभिवाद्याग्रतः स्थिता MatsP_32.27b अभिवृत्तास्तु ते मन्त्रा MatsP_142.45a अभिशप्तो वनं ययौ MatsP_50.64d अभिशाप्यो ऽथ केनचित् MatsP_45.34d अभिषिक्तः स्वराज्ये च MatsP_112.3c अभिषिक्तो गुणान्वितैः MatsP_67.18b अभिषिक्तो गुहः प्रभुः MatsP_159.6b अभिषिक्तो विधानेन MatsP_159.8a अभिषिक्तो ऽसुरैः सर्वैः MatsP_147.28a अभिषिच्य ततः पूरुं MatsP_34.28c अभिषिच्य मनुः पुत्रम् MatsP_11.42a अभिषिच्य सुतमृषिः MatsP_49.34d अभिषेकं ततः कृत्वा MatsP_24.8a अभिषेकं तु कृत्वाद्य MatsP_112.20c अभिषेक्तुकामं च नृपं MatsP_34.15a अभिषेधसि तस्मात्त्वं MatsP_49.23e अभिष्टुतः सत्यरतैस् तपोधनैर् MatsP_138.57c अभिसंगता परमभीष्टतमा MatsP_100.13a अभीक्ष्णं परिदृश्यते MatsP_163.37d अभीतो ऽतिपराक्रमः MatsP_153.97d अभीरुग्रहयान् भयात् MatsP_133.55b अभीष्टोपस्करैर्युक्तां MatsP_71.13c अभूच् छब्दगुणात्मकम् MatsP_3.23d अभूत्ततो मन्त्रसमाधिमानसः MatsP_153.149d अभूत् पञ्चगुणान्विता MatsP_3.26d अभूत्स विजयी तदा MatsP_24.37b अभूदनावृष्टिरतीव रौद्रा MatsP_100.13c अभूद्गगनगोचरम् MatsP_150.19b अभूद्गमनगोचरम् MatsP_153.83d अभूद्दुर्भिक्षमुल्बणम् MatsP_20.4b अभूद्धनं मे विपुलं महद्वै MatsP_38.5a अभूद्धैरण्मयं जगत् MatsP_53.14b अभूद्भुवनभूतले MatsP_154.297b अभूद् वर्षशतत्रयम् MatsP_24.37d अभूमिर् वर्जभूमिश्च MatsP_45.33c अभूल् लोकपितामहः MatsP_2.36f अभेदश्चापि दम्पत्योस् MatsP_66.2a अभेदात्पूजितेन स्यात् MatsP_52.23c अभ्यक्तं मधुकेन तु MatsP_48.69b अभ्यङ्गं वर्जयेन्नरः MatsP_101.6b अभ्यद्रवत्तदा देवं MatsP_136.60c अभ्यद्रवद्रणे क्रुद्धो MatsP_151.11c अभ्यद्रवद्रणे दैत्यो MatsP_150.123c अभ्यधावत्सुसंक्रुद्धो MatsP_136.52c अभ्यन्तरमतीन्द्रियम् MatsP_23.3d अभ्यन्तरं स पर्येति MatsP_124.65a अभ्यन्तरं स पर्येति MatsP_124.66c अभ्यन्तरे प्रकाशन्ते MatsP_124.83a अभ्ययुर् बालकास्तदा MatsP_32.17d अभ्यर्चेद्धनसंचयैः MatsP_60.43d अभ्यर्च्य ताभ्यामुत्सृष्टं MatsP_17.17c अभ्यर्च्याभिलिखेत्पद्मं MatsP_72.30a अभ्यर्च्यासनपूर्वकम् MatsP_17.14d अभ्यसन् यावद् आभूत- MatsP_2.16c अभ्रस्थाः प्रपतन्त्यापो MatsP_125.33c अभ्रं नीलमिवाम्बरम् MatsP_136.1d अमङ्गलं तद्यत्नेन MatsP_17.23c अमरपतेर्भवने प्रपूज्यते च MatsP_98.15d अमरवधूजनकिंनरैश्च पूज्यः MatsP_62.39d अमरवधूजनमालयाभिपूज्यः MatsP_77.17d अमरवरपुरे ऽपि दारुणो MatsP_137.30a अमरं शरवृष्टिं च MatsP_171.52c अमराणां पितामहः MatsP_3.2b अमराधिपतिः स्वयम् MatsP_133.46d अमरा नाक एव हि MatsP_148.33b अमरान्मुनिसत्तम MatsP_93.26b अमरान्वरदेनाह MatsP_154.17c अमरा बहु भाषत MatsP_154.40d अमरासुरमेतदशेषमपि MatsP_154.30c अमरेशपुरोहितम् MatsP_73.7d अमरेशं ददर्श ह MatsP_154.204d अमरेश्वरपूजितः MatsP_90.9d अमलायै तथोदरम् MatsP_63.5b अमानुषेभ्यो मानुषश्च प्रधानो MatsP_36.6c अमा वसेतामृक्षे तु MatsP_141.42a अमावास्या कुहूः स्मृता MatsP_141.49d अमावास्या ततः स्मृता MatsP_141.42d अमावास्याब्दसूनवः MatsP_141.15d अमावास्याममावास्यां MatsP_141.6c अमावास्या विशत्यर्कं MatsP_141.50c अमावास्याष्टकाकृष्ण- MatsP_17.2c अमावास्यां तथा तस्य MatsP_126.73a अमावास्यां तु पार्वणम् MatsP_141.47f अमावास्यां निवसत MatsP_141.5c अमावास्यां निशाकरम् MatsP_126.66d अमावास्यां सुराश्च ते MatsP_126.66b अमावास्येति विश्रुता MatsP_14.8b अमांसमक्षारमभुक्तशेषम् MatsP_55.17d अमितौजाः सुविक्रमः MatsP_121.62b अमित्राण्यपि मित्राणि MatsP_93.148c अमी कथं ककुभि कथाः प्रतिक्षणं MatsP_154.463a अमी पृथग्विरचितरम्यरासकं MatsP_154.462a अमी सुराः पृथगनुयायिभिर्वृताः MatsP_154.457c अमुञ्चच्चार्चिषां वृन्दं MatsP_163.37a अमुत्राक्षय्यकारकम् MatsP_62.1b अमूर्तयः पितृगणा MatsP_13.3c अमूर्तरयसं वीरं MatsP_49.8a अमूर्तश्चाभवल्लोको ह्य् MatsP_150.99a अमूर्तं मूर्तिमद् वापि MatsP_4.8a अमृतत्वं विभाव्यते MatsP_124.110b अमृतस्वादुकण्टकम् MatsP_118.62d अमृतस्वादुसलिलां MatsP_116.7a अमृतं पिबतां ये तु MatsP_92.11a अमृतं पिबतो वक्त्रात् MatsP_77.13a अमृतं सूर्यतेजसा MatsP_126.61b अमृता जीवनाः सर्वा MatsP_128.20a अमृताय नमो नमः MatsP_73.10d अमृतायै नमः स्तनौ MatsP_63.8d अमृतारम्भनिर्मुक्तं MatsP_174.41c अमृतेन सुरान्सर्वान् MatsP_128.23c अमृतोत्पादशङ्किताः MatsP_43.35d अमेयमहिमोदयम् MatsP_154.345b अमेयमानाय नमः स्तुताय MatsP_154.265d अमोघदर्शनः स त्वं MatsP_170.25a अमोघदर्शनाः सर्वे MatsP_120.38a अमोघदर्शनो ऽसि त्वं MatsP_170.26c अमोघरेताश्च भवान् MatsP_49.22c अमोघरेतास्त्वं चापि MatsP_48.36a अमोघरेतास्त्वं चापि MatsP_48.39c अमोघरेतास्त्वं चापि MatsP_49.19c अमोघं तव विज्ञानम् MatsP_29.27c अमोघं दर्शनं मुने MatsP_154.200b अमोघं धार्मिकस्य तु MatsP_50.9d अमोघाय प्रशान्ताय MatsP_47.155c अमोघां हेमभूषणाम् MatsP_150.71b अम्बरीषस्तथैव च MatsP_145.101b अम्बरे ऽम्भसि च तथा MatsP_138.20c अम्बुदैराकुलमिव MatsP_135.34a अम्बुभक्षः स चाब्दांस्त्रीन् MatsP_35.15c अम्भः सामुद्रमाविश्य MatsP_61.5a अम्भोदसदृशत्विषः MatsP_140.10b अम्मयं तैजसं तथा MatsP_128.52d अम्लानकुब्जान्यथ सिन्दुवारं MatsP_57.16c अम्लानपुष्पाभरणं सितं च MatsP_83.19b अम्लानमालान्वितसुन्दरीणां MatsP_139.40a अयजत्पुत्रलिप्सया MatsP_49.27d अयज्ञियाश्च देवताः MatsP_161.27d अयनादयनं यावद् MatsP_101.38a अयने दक्षिणोत्तरे MatsP_124.62d अयने दक्षिणोत्तरे MatsP_124.92b अयने दक्षिणोत्तरे MatsP_125.8d अयने विषुवे पुण्ये MatsP_82.25a अयने विषुवे पुण्ये MatsP_83.7c अयने विषुवे युग्मे MatsP_17.2a अयने विषुवे वापि MatsP_98.2a अयमश्वो ऽपि नारीत्वम् MatsP_12.7a अयमेव क्रियायोगो MatsP_52.11c अयं गुरुर् हितो ऽस्माकं MatsP_47.198c अयं चन्द्रप्रभो नाम MatsP_12.3c अयं तु गर्भो देवक्यां MatsP_47.6e अयं तु नवमस्तेषां MatsP_114.9a अयं तु मे महाभाग MatsP_48.35a अयं त्वशक्तावर्धेन MatsP_58.52c अयं धर्मो ह्ययं नेति MatsP_145.26c अयं नो दश वर्षाणि MatsP_47.196a अयं लोकस्तु वै सम्राड् MatsP_114.16a अयं वाङ्मयपारगः MatsP_95.2b अयं वै देवसर्वस्वं MatsP_150.219c अयं स दैत्यचक्राणां MatsP_150.220a अयाचतो भयं नास्ति MatsP_30.27c अयुक्तमथ वक्तव्यम् MatsP_154.161a अयुक्तं सत्यमर्हति MatsP_167.21d अयुतेनाहुतीनां च MatsP_93.6c अयुद्धेन प्रपत्स्यामः MatsP_47.89c अयोगतश्चाप्यचरन् MatsP_163.35a अयोगे केशधरणम् MatsP_175.41a अयोग्य इति तामाह MatsP_13.13c अयोमुखश्च विख्यातः MatsP_163.71a अयोमुखः शम्बरश् च MatsP_6.17c अरञ्जयच्छविं देव्या MatsP_154.95c अरण्यवासी सुकृतं दधाति MatsP_40.7c अरण्यसंस्थो भवितुं यतात्मा MatsP_40.6d अरण्यां पावको यथा MatsP_154.52d अरण्ये वसतो यस्य MatsP_40.9a अरत्निमात्रं कुण्डं च MatsP_69.39c अरत्निर्विस्तरेण तु MatsP_93.142d अराजकमयार्दिताः MatsP_10.6d अराजके युगांशे तु MatsP_144.67a अराज्यभोजशब्दं त्वं MatsP_33.20c अराः संवत्सरास्तस्य MatsP_125.43c अरिघ्नममरादीनां MatsP_174.37a अरिमृगयाम् अददात्सुलब्धबुद्धिः MatsP_137.31b अरिष्टकवरिष्टकैः MatsP_118.24d अरिष्टवर्गसहितान्य् MatsP_69.44e अरिष्टाजनयद् बहून् MatsP_6.45d अरिष्टा सुरसा तथा MatsP_6.1d अरिष्टा सुरसा तथा MatsP_146.18b अरिष्टो धृष्ट एव च MatsP_11.41b अरिष्टो बलिपुत्रश्च MatsP_173.20a अरुणश्च पतत्रिणाम् MatsP_6.34b अरुणस् तत्त्वदर्शी च MatsP_9.21a अरुणस्य सुताव् उभौ MatsP_6.35b अरुणं चारुणिं चैव MatsP_171.43c अरुणावरजं श्रीमान् MatsP_174.47a अरुणोदं मानसं च MatsP_113.46a अरुन्तुदं पुरुषं तीव्रवाचं MatsP_36.9a अरुन्धती जपन्त्येतत् MatsP_13.60c अरुन्धती सतीनां तु MatsP_13.52a अरुन्धत्याम् अजायत MatsP_5.19b अरूपवन्ति रूपाणि MatsP_172.17c अरूपाः शौण्डिकेराश्च MatsP_114.54a अरे पापा दुराचारा MatsP_49.66a अरेर्गृह्य रथं तस्य MatsP_140.32c अरोगा वैद्यनाथे तु MatsP_13.40c अरोगाः पूर्णमानसाः MatsP_142.75b अर्कनिर्मण्डले सोमे MatsP_141.54c अर्कपुष्पैः कदम्बैश्च MatsP_95.25a अर्कं नागादिवोद्यन्तम् MatsP_174.37c अर्कः पलाशखदिराव् MatsP_93.27a अर्काय चित्रासु च गुल्फदेशम् MatsP_55.7b अर्कायेति च पूजयेत् MatsP_75.3d अर्घार्थं पितृपात्रेषु MatsP_18.18c अर्घो मे प्रतिगृह्यताम् MatsP_61.53d अर्घ्यपाद्यादिकं नृपः MatsP_24.16d अर्घ्यं दत्त्वा विसृजाथ MatsP_97.13a अर्घ्यं दद्यात्प्रयत्नेन MatsP_102.26e अर्घ्यावाहनवर्जितम् MatsP_16.5d अर्चयद् इन्दुनामभिः MatsP_57.3d अर्चयन्तो दितेः पुत्रास् MatsP_131.13c अर्चयित्वा परिश्रमात् MatsP_141.7d अर्चयिष्ये ऽहमर्च्यं त्वाम् MatsP_25.24c अर्चयेत्पार्वतीपतिम् MatsP_95.25d अर्चयेत्पुण्डरीकाक्षम् MatsP_70.34e अर्चयेत्सूर्यनामभिः MatsP_55.5b अर्चयेदिति केशवम् MatsP_7.18b अर्चयेद्विष्णुमव्ययम् MatsP_7.21d अर्चयेन्मधुसूदनम् MatsP_7.15d अर्चास्वपि ततः पादौ MatsP_11.31c अर्चां हरेर्वस्त्रगवा सहैव MatsP_54.22b अर्चितो ऽस्तु बृहस्पतिः MatsP_25.24d अर्चिष्मान्पचनो ऽग्निस्तु MatsP_128.9a अर्जयन्तस् तथार्जवम् MatsP_131.36b अर्जुनं त्रिपुरं चैव MatsP_22.42a अर्जुनं शप्तवान्प्रभुः MatsP_43.41d अर्जुनं संप्रसादयन् MatsP_43.38d अर्जुनाय प्रयच्छत MatsP_44.9b अर्जुनेन महामुनिः MatsP_44.13d अर्जुनेन रणाजिरे MatsP_6.29d अर्णवे दुर्गमाय च MatsP_47.150d अर्थकामावुभौ स्मृतौ MatsP_125.46b अर्थकृच्छ्रमपि प्राप्य MatsP_31.18c अर्थशास्त्रविकल्पाश्च MatsP_144.22c अर्थशास्त्रं समास्थाय MatsP_7.63c अर्थः शापमदात्तस्मै MatsP_24.18c अर्थे धर्मे च कामे च MatsP_131.10c अर्थो धर्मश्च कामश्च MatsP_142.67c अर्धचन्द्रमजिह्मगम् MatsP_153.75d अर्धचन्द्रार्धवक्त्राश्च MatsP_163.2c अर्धचन्द्रैः शितैस्ततः MatsP_150.77d अर्धभारेण वत्सः स्यात् MatsP_82.6a अर्धमाससमाप्तौ तु MatsP_126.69a अर्धमासस्य पर्वाणि MatsP_141.32a अर्धरात्रं संयमने MatsP_124.32a अर्धं पुरुषरूपवत् MatsP_3.31b अर्पयेत्स्मितभाषिणी MatsP_70.45d अर्यमा प्रीयतामिति MatsP_80.5d अर्हं पूरोरिदं राज्यं MatsP_34.27a अलकान्माधवायेति MatsP_81.11a अलक्षितो गणेशेन MatsP_156.23c अलक्ष्मीनाशनं परम् MatsP_22.93d अलक्ष्मीः केन हन्यते MatsP_68.1b अलक्ष्म्या व्यापितासुराः MatsP_131.38b अलक्ष्यं विसृजन्तस्ते MatsP_149.11c अलङ्घनीयं भवतु MatsP_129.21a अलमुद्धर्तुमिहैव यः करोति MatsP_69.63d अलंकुरु गृहं मम MatsP_11.60d अलंकृत्य गुणान्वितम् MatsP_55.24b अलंकृत्य गुणान्वितम् MatsP_57.22b अलंकृत्य च भूषणैः MatsP_96.18b अलंकृत्य विधानतः MatsP_71.16b अलंकृत्य विधानतः MatsP_78.5d अलंकृत्य हृषीकेशं MatsP_100.19c अलं क्लेशेन महता MatsP_68.13a अलं ते तपसा वत्स MatsP_147.17a अलं नीलोत्पलाभेन MatsP_154.25c अलं वाचा श्रमेण ते MatsP_155.23b अलातचक्रवद्यान्ति MatsP_127.18a अलाबुपात्रं नागानां MatsP_10.19c अलाबूनां तथा क्वचित् MatsP_118.27d अलिप्समानस्य तु मे यदुक्तं MatsP_42.12a अलोकः सर्वतः स्मृतः MatsP_123.56d अलोभ इति संज्ञितम् MatsP_145.46d अल्पतेजोबलाः पापा MatsP_144.34c अल्पवित्तस्य वा ग्रहः MatsP_93.79b अल्पवित्तो ऽपि यः कुर्याद् MatsP_89.3a अल्पवित्तो ऽपि शक्तितः MatsP_86.2d अल्पवित्तो यथाशक्त्या MatsP_99.17e अल्पशिष्टाः प्रजास्तदा MatsP_144.84b अल्पशिष्टाः स्त्रियः सुताः MatsP_144.85d अल्पशेषाः प्रजास्ततः MatsP_144.73d अल्पाक्षरपरिस्फुटम् MatsP_154.2b अल्पाक्षरो न मन्त्रः किं MatsP_160.8c अल्पेन तपसा नृप MatsP_100.30d अल्पेन तपसा यत्र MatsP_117.16a अल्पेनैव प्रयत्नेन MatsP_108.6c अल्पेष्वेकाग्निवत्कृत्वा MatsP_58.52e अवगच्छासुरद्विषम् MatsP_167.64b अवगन्तुम् इहार्हसि MatsP_154.390d अवगन्तुं हि मां तत्र MatsP_154.223c अवगम्यार्थमखिलं MatsP_154.119a अवगाढा महोदधिम् MatsP_121.74b अवगाढे ह्युभयतः MatsP_121.65c अवगाहो महात्मा च MatsP_46.18a अवगाह्य च पीत्वा च MatsP_108.26a अवगाह्य च पीत्वा तु MatsP_104.15c अवगाह्य ह्युभयतः MatsP_113.11a अवतस्थुर्लवणार्णवोपरिष्टात् MatsP_137.34b अवतस्थुः पुराण्येव MatsP_137.23c अवतस्थुः शरा भूत्वा MatsP_133.26c अवतानैस्तथा गुल्मैर् MatsP_161.42c अवतारयामास महीं MatsP_48.99a अवतिष्ठन्ति पादतः MatsP_144.49b अवतीर्यासुरध्वंसी MatsP_4.18a अवदद्राजपुत्रो ऽपि MatsP_21.21a अवदाताः पताकास्तु MatsP_133.37c अवध्यत्वं च वै ददौ MatsP_47.125d अवध्यममरेन्द्राणां MatsP_161.33c अवध्यस्तारको दैत्यः MatsP_154.47a अवध्यस्य मृगेन्द्रस्य MatsP_163.5c अवध्यं शेषतो भवेत् MatsP_129.25b अवध्यः सर्वभूतानाम् MatsP_148.20a अवध्यः सर्वभूतानां MatsP_153.13c अवध्या नूनमेते वै MatsP_7.61c अवध्यायामृतायैव MatsP_47.143a अवध्या ये ऽमराणां वै MatsP_6.24c अवध्याः सर्वदेवानां MatsP_6.29a अवनात्तु रविः स्मृतः MatsP_124.4d अवनेजनपूर्वं तु MatsP_17.47a अवन्तिश्च विशांपते MatsP_43.46d अवमत्य विमानानि MatsP_154.129a अवमानः पदे पदे MatsP_155.5d अवलम्ब्य महीस्थितिम् MatsP_154.389b अवलेपेन तेन तु MatsP_47.201b अवलेपेन मोहितः MatsP_148.23d अवशः परिवर्तते MatsP_154.183d अवश्यमर्थी प्राप्नोति MatsP_155.4c अवश्यम्भाविनं दृष्ट्वा MatsP_143.24c अवश्यं त्रिदशास्तेन MatsP_161.22a अवश्यं भाविनो ह्य् अर्थाः MatsP_47.213a अवश्यं भाव्यमर्थं तु MatsP_47.225a अवश्यं समवाप्स्यसि MatsP_100.33f अवश्यानि वशी कुर्यात् MatsP_93.148a अवष्टब्धम् अथास्फाल्य MatsP_155.16a अवसत्तां क्षपां तत्र MatsP_154.495a अवसत्पृथिवीपालो MatsP_36.2c अवसर्पिणी न तेष्वस्ति MatsP_122.39c अवसादं ययुर्दैत्याः MatsP_152.16a अवादीस्त्वं वयसास्मि प्रवृद्ध MatsP_38.3a अवाप चानलात् पुत्राव् MatsP_5.25c अवाप तपसा तदा MatsP_23.28f अवाप तादृशं रूपं MatsP_115.4c अवाप तादृशं रूपं MatsP_115.6c अवाप मधु चैव हि MatsP_141.21f अवाप वसुधाधिपः MatsP_118.64b अवापाथ हरेः सुता MatsP_5.24d अवापुर्महतीं चिन्तां MatsP_133.48c अवाप्तावेकदेहेन MatsP_61.18c अवाप्तिं श्रद्धया चैव MatsP_141.82c अवाप्नोति न संशयः MatsP_7.47d अवाप्नोति सुपुष्कलान् MatsP_104.17d अवाप्य पृथिवीमिमाम् MatsP_44.26d अवाप्य लोकान्स हि वीतरागः MatsP_171.66c अविचारेण सर्वाभिर् MatsP_70.32c अविचार्य बलाबलम् MatsP_47.93d अविचार्य बलाबलम् MatsP_143.19b अविचिन्त्यः सहस्रदृक् MatsP_170.13b अविज्ञातगतिं तथा MatsP_5.25b अविज्ञेयमविज्ञातं MatsP_2.26a अविब्रुवन्ती किंचिच्च MatsP_32.26a अविभागेन देवानाम् MatsP_145.65c अविरुद्धान्वने दृष्ट्वा MatsP_118.59a अविरोधेन धर्मस्य MatsP_26.15c अविरोधेन धर्मस्य MatsP_34.7c अविवाह्याः स्म राजानो MatsP_30.18c अवेक्षेथा धर्मवतीमवेक्षां MatsP_25.56c अव्यक्तप्रकृतिर्देवः MatsP_163.107c अव्यक्तप्रकृतिर् बुधः MatsP_161.20d अव्यक्तप्रभवं दिव्यं MatsP_162.5a अव्यक्तम् अपरे जगुः MatsP_3.15b अव्यक्तात्मा महात्मा वा- MatsP_145.87c अव्यक्तादिविशेषान्तव् MatsP_145.54a अव्यक्ताधिपतिः स्मृतः MatsP_52.22d अव्यक्तानन्तसलिलं MatsP_172.30c अव्यक्ताय च महते MatsP_47.164a अव्यक्तेन तु धार्यते MatsP_123.52d अव्यक्तो व्यक्तलिङ्गस्थो MatsP_172.3a अव्यग्रः क्रीडते लोके MatsP_167.32c अव्यङ्गता शिवे भक्तिर् MatsP_72.3c अव्यङ्गरूपाय जितेन्द्रियाय MatsP_97.15e अव्यङ्गाङ्गाय विप्राय MatsP_71.15a अव्यङ्गाङ्गाय सौम्याय MatsP_95.31a अव्यङ्गाङ्गीभिरत्र च MatsP_68.25b अव्यङ्गावयवं पूज्य MatsP_70.42c अव्यङ्गावयवैर्ब्रह्मन् MatsP_93.50a अव्याकृतमिदं त्वासीन् MatsP_128.3c अव्यूहेनैव सर्वाणि MatsP_125.2c अव्रणान्सागरानिति MatsP_67.4d अशक्तस्तु पुनर्दद्याद् MatsP_56.10e अशक्तस्तु फलान्येव MatsP_96.19a अशक्तस्त्वमिहार्णवे MatsP_170.11d अशक्तः कार्यकरणे MatsP_33.6a अशक्ता गन्तुमन्यतः MatsP_140.60b अशक्ता धारणे ततः MatsP_23.8b अशक्ते नक्तमिष्यते MatsP_63.22f अशक्ते नक्तमिष्यते MatsP_83.40d अशक्तो विंशतेरूर्ध्वं MatsP_91.3a अशक्नुवन्स देवानां MatsP_47.49c अशक्यं परिसंख्यातुं MatsP_141.84c अशक्या इति ते ऽप्यग्नि- MatsP_61.5c अशक्या परिसंख्यातुं MatsP_114.86e अशक्यो ऽयं जीवयितुं द्विजातिः MatsP_25.44c अशनिनिपातपयोदनिःस्वनः MatsP_133.70d अशपच्चेति नः श्रुतम् MatsP_24.64d अशपद्वीरकं पुत्रं MatsP_156.39e अशाखा अपलाशिनीः MatsP_93.29b अशिल्पजीवी विगृहश्च नित्यं MatsP_40.5a अशीतिमण्डलशतं MatsP_125.57a अशीतिर्हिमवाञ्छैल MatsP_113.25a अशीतिश्च सहस्राणि MatsP_47.21a अशीतिश्चैव वर्षाणि MatsP_142.32a अशीतिं च सहस्राणि MatsP_47.56c अशीत्या मण्डलाञ्छतम् MatsP_124.66b अशीलेषु प्रदुष्टेषु MatsP_132.1a अशून्यशयनं नाम MatsP_71.5a अशून्यशयनं हरेः MatsP_71.18b अशून्यं तव सर्वदा MatsP_55.26b अशेषत्रितये पिता MatsP_18.28b अशेषदुष्टशमनम् MatsP_69.18a अशेषदुष्टशमनं MatsP_68.12c अशेषभुवनालयाम् MatsP_80.3d अशेषम् एतत्कथितम् MatsP_53.7a अशेषयज्ञफलदम् MatsP_69.17c अशेषयज्ञफलदं MatsP_93.159a अशेषयज्ञफलदाः MatsP_82.23c अशेषसत्त्वक्षयकृत्प्रवृद्धस् MatsP_23.42a अशेषसुरपूजितम् MatsP_69.18b अशेषाघविनाशनम् MatsP_69.17d अशोकमधुवासिन्यै MatsP_60.24a अशोकवनभूतानि MatsP_130.16a अशोकवनिकाभ्याशे MatsP_31.2c अशोकवनिकाभ्याशे MatsP_31.10c अशोकश्चास्तु मे सदा MatsP_81.25d अशोकस्य शुभानना MatsP_154.506d अशोकं काञ्चनं दद्याद् MatsP_101.9c अशोकं च वराशोकं MatsP_131.48c अशोकाय च जानुनी MatsP_99.6b अशोकायै नमो जङ्घे MatsP_62.11c अशोकाश्च तमालाश्च MatsP_161.65a अशोकैश् चक्रमर्दनैः MatsP_118.21d अश्नीयात्तदनुज्ञया MatsP_92.16d अश्नीयात्तैलवर्जितम् MatsP_71.11b अश्नीयाद्घृतसंयुतम् MatsP_72.40d अश्मकुट्टा ह्यशनकाः MatsP_175.35c अश्मन्तकैस्तथा कालैर् MatsP_118.23a अश्रद्दधानाः पुरुषाः MatsP_108.11c अश्रद्दधानो ह्यशुचिर् MatsP_109.7a अश्रद्धेयमनुत्तमम् MatsP_109.4d अश्रद्धेयं न वक्तव्यं MatsP_109.6a अश्रुपातमिवानिशम् MatsP_153.172b अश्वऋक्षमुखाः केचित् MatsP_4.53a अश्वकर्मा स वै सेनां MatsP_144.52c अश्वक्रान्ते रथक्रान्ते MatsP_102.10a अश्वजित्तनयस्तस्य MatsP_49.49c अश्वतीर्थं च विख्यातम् MatsP_22.70a अश्वत्थदलसंनिभम् MatsP_93.126b अश्वत्थं च वटं चैवो- MatsP_56.7a अश्वत्थं भास्करं गङ्गां MatsP_101.23a अश्वत्थामा शरद्वांश्च MatsP_9.32a अश्वत्थामा सुबाहुश्च MatsP_45.32c अश्वत्थे वन्दनीया तु MatsP_13.50a अश्वत्थोदुम्बरप्लक्ष- MatsP_58.10a अश्वमित्रं चित्ररश्मिं MatsP_171.53c अश्वमेधफलं तस्मिन् MatsP_106.33a अश्वमेधफलं तस्य MatsP_108.4c अश्वमेधफलं प्राहुर् MatsP_93.160a अश्वमेधफलं लभेत् MatsP_53.15d अश्वमेधशतं साग्रम् MatsP_24.10a अश्वमेधसमं प्राहुर् MatsP_58.54a अश्वमेधसहस्राणि MatsP_93.138a अश्वमेधं च पुत्रार्थम् MatsP_44.64c अश्वमेधः पदे पदे MatsP_108.9d अश्वमेधे ददौ राजा MatsP_44.27a अश्वमेधैस्तु बहुभिः MatsP_108.7a अश्वयुक्छुक्लनवमी MatsP_17.6a अश्वरूपेण महता MatsP_11.35a अश्वव्रतमिदं स्मृतम् MatsP_101.71f अश्वाकृष्टः प्रतापवान् MatsP_11.44b अश्वारूढश्च मथनो MatsP_151.5a अश्वास्तमेकवर्णास्ते MatsP_126.51c अश्वा हरभरातुराः MatsP_133.54b अश्वाः सनागाः शतशस्त्वर्बुदानि MatsP_42.24d अश्विनाव् इति निश्चितम् MatsP_11.36d अश्विनी कृत्तिका याम्या MatsP_124.54c अश्विनोर्मन्त्र उच्यते MatsP_93.48b अश्विनौ च महाबलौ MatsP_174.2b अश्विनौ तु प्रचक्रमे MatsP_150.205d अश्विनौ पूर्वपादयोः MatsP_127.23b अश्विन्यां च ततः पुत्राः MatsP_45.32a अश्विभ्याभिति शुश्रुम MatsP_46.10b अष्टकापतयः काव्याः MatsP_141.17c अष्टकेन च वीर्यवान् MatsP_35.5d अष्टको लोहितश्चैव MatsP_145.111c अष्टघण्टोत्कटस्वनाम् MatsP_151.22b अष्टचक्रेण यानेन MatsP_163.107a अष्टचक्रैकनेमिना MatsP_125.38d अष्टधा समजायत MatsP_60.7d अष्टपत्त्रं सकर्णिकम् MatsP_55.21b अष्टभिर् लोहितैरश्वैः MatsP_127.4c अष्टभिः केशवेन च MatsP_153.57d अष्टमस्त्वदितेः सुतः MatsP_128.46d अष्टमं निरृतिं वसुम् MatsP_171.47d अष्टमूर्तेरधिष्ठानम् MatsP_93.66c अष्टमे द्वापरे विष्णुर् MatsP_47.245a अष्टम्यां कृतनैत्यकः MatsP_77.7b अष्टम्यां भोजयेद्द्विजान् MatsP_78.6b अष्टरश्मिशनेस्तत्तु MatsP_128.55a अष्टविंशतिरेव वा MatsP_93.28b अष्टषष्टिश्च वा पुनः MatsP_58.41d अष्टाङ्गः काञ्चनः स्मृतः MatsP_127.4b अष्टादश पुराणानि MatsP_53.70a अष्टादशभुजो हरः MatsP_22.14b अष्टादशभ्यस्तु पृथक् MatsP_53.64a अष्टादशविधं तु तत् MatsP_171.12b अष्टादश सहस्राणि MatsP_53.22e अष्टादश सहस्राणि MatsP_53.48c अष्टादशानां धान्यानाम् MatsP_96.4a अष्टानां देवयोनिनाम् MatsP_145.7d अष्टाभिः शर्कराभारैर् MatsP_92.2a अष्टावात्मगुणास् तस्मिन् MatsP_52.8a अष्टावात्मगुणाः प्रोक्ताः MatsP_52.11a अष्टाविंशतिमं जगुः MatsP_69.6d अष्टाविंशतिविस्तृतः MatsP_113.40d अष्टाविंशत्सहस्राणि MatsP_142.24e अष्टाविंशे पराशरात् MatsP_47.245b अष्टाविंशे भवित्री त्वं MatsP_14.13c अष्टाव् एते यतस्तस्मात् MatsP_22.86c अष्टाशीतिसहस्राणि MatsP_113.24e अष्टाशीतिसहस्राणि MatsP_124.102c अष्टाशीतिसहस्राणि MatsP_124.107a अष्टोत्तरं च तीर्थानां MatsP_13.53c अष्टौ च वसवस्तद्वद् MatsP_52.21c अष्टौ तानि चरित्राणि MatsP_145.38c अष्टौ तु जापकाः कार्या MatsP_58.11c अष्टौ तु होमकाः कार्या MatsP_93.130a अष्टौ ते वातरंहसः MatsP_127.11b अष्टौ शतसहस्राणि MatsP_142.26a अष्टौ षड्वाप्यथ पुनश् MatsP_62.32c असङ्गः काञ्चनो दिव्यो MatsP_125.40c असङ्गा गतयस्तेषां MatsP_142.73a असङ्गैस् तन्मनोजवैः MatsP_126.50b असङ्गो युयुधानस्य MatsP_45.23c असत्संकीर्णवृत्तेषु MatsP_28.9c असद्ग्रहस्य का प्रीतिर् MatsP_154.342a असद्भिरिव मे मतम् MatsP_175.45d असद्वृत्तस्य दानव MatsP_129.22d असपत्नमिदं सर्वम् MatsP_47.60c असमञ्जसस्तु तनयो MatsP_12.43c असमर्था यदा रणे MatsP_152.4d असमर्थो ऽभवद्वक्तुम् MatsP_154.412c असम्भ्रान्तस्तपोधनः MatsP_47.194b असम्भ्रान्तो रणे विष्णुर् MatsP_151.10a असहन्ती विवस्वतः MatsP_11.4d असह्यकोपाय नमो ऽस्तु तुभ्यम् MatsP_154.265b असंकरेण विज्ञेयस् MatsP_128.79a असंकल्पव्रतक्रियां MatsP_175.41b असंख्यं गुरु दुःसहम् MatsP_154.167d असंख्येयाः पृथिव्यास्ते MatsP_169.10c असंतोषाद्भयाद्दुःखान् MatsP_145.62c असंधार्ये ऽमितात्मनि MatsP_136.7b असंभावित एवास्तु MatsP_150.24c असंभ्रान्तेन भृगुणा MatsP_47.113a असंयुक्तैश्च कण्टकैः MatsP_173.12b असंशयं मामसुरा द्विषन्ति MatsP_25.47c असंश्रुतान्यशब्दं तं MatsP_117.3c असंस्कृतप्रमीतानां MatsP_17.44a असामञ्जाः सुतस्तस्य MatsP_44.83c असावनीशः स तथैव राजंस् MatsP_41.4c असितं सितकर्मस्थं MatsP_40.15c असिताङ्गीति नासिकाम् MatsP_60.25b असितो देवलश्चैव MatsP_145.106a असितो मुनिसत्तमः MatsP_48.83b असिपत्त्रवने चैव MatsP_141.71a असिरत्नं च नन्दकम् MatsP_162.25b असिलोमा पुलोमा च MatsP_6.20a असिहस्तैः समन्ततः MatsP_175.4d असीनां च निपात्यताम् MatsP_136.36b असुरघ्नाय स्वाघ्नाय MatsP_47.149a असुरवरवधार्थमुद्यतानां MatsP_137.35c असुरं भीमदर्शनम् MatsP_150.193b असुराणां जयाय च MatsP_47.81d असुराणां प्रणाशनम् MatsP_47.12d असुराणां प्रणाशनम् MatsP_47.234d असुराणां प्रणाशनम् MatsP_47.246b असुराणां भविष्यति MatsP_131.31d असुराणां महौजसः MatsP_47.59b असुराणां विनाशाय MatsP_163.52a असुराणां विनाशाय MatsP_176.2c असुराणां हिताय वै MatsP_47.84d असुरानमरेश्वरः MatsP_138.1b असुरान् समुपाह्वयत् MatsP_47.182d असुरान्सुरसा तु वै MatsP_171.59b असुरा ये महाबलाः MatsP_47.26d असुराश्च पिशाचाश्च MatsP_47.50c असुरास्तु निजघ्नुर्यान् MatsP_25.12a असुराः पर्वतोपमाः MatsP_161.86b असुराः सुरधर्षिताः MatsP_150.160d असुराः सुरशत्रवः MatsP_136.43b असुरेन्द्रपुरे शुक्रं MatsP_25.21c असुरेन्द्रसुता सुभूः MatsP_30.11c असुरैरपि दुग्धेयम् MatsP_10.20c असुरैर्वध्यमानाः स्म MatsP_133.6c असुरैर्हन्यमाने तु MatsP_26.10a असुरैः सुरायां भवतो ऽस्मि दत्तो MatsP_25.51a असुरो नाम कैटभः MatsP_170.1d असूयां संविहाय च MatsP_131.33b असृग्रेतः पुष्परसानुयुक्तम् MatsP_39.10a असृजद्घोरसंकाशं MatsP_163.27c असृजद्भूरितेजसम् MatsP_169.1b असृजद्वै पितामहः MatsP_171.25b असृजन्दानवेश्वराः MatsP_163.6b असृजन्नरसिंहस्य MatsP_162.28c असृजन्मानवांस्तत्र MatsP_172.8a असृजन्मुखतो द्विजान् MatsP_4.28b असेव्यमप्रतिष्ठं च MatsP_140.77a असौ कियन्तं कालं च MatsP_166.21c असौ गणेश्वरो देवः MatsP_154.544a असौ गृह्येदमब्रवीत् MatsP_47.107d अस्तं गतमिवाभाति MatsP_175.11a अस्तं गते पुनः सूर्ये MatsP_128.14c अस्तं याति दिवाकरे MatsP_128.10b अस्ति नास्तीति यत्फलम् MatsP_109.25d अस्ति विद्याबलं च ते MatsP_29.27d अस्तु जन्मनि जन्मनि MatsP_96.16d अस्तु मे सप्तजन्मसु MatsP_76.10d अस्तुवन्गोपतिं शम्भुं MatsP_132.20e अस्तु विष्णो सदा मम MatsP_70.52d अस्तोदयास्तथोत्पाता MatsP_125.8c अस्त्युत्तरेण कैलासाच् MatsP_121.24a अस्त्रप्रभावे च विवर्धमाने MatsP_135.74d अस्त्रवृष्टिं समन्ततः MatsP_153.84d अस्त्रं चकार सावित्रम् MatsP_150.113c अस्त्रं च समुदीरयत् MatsP_153.90d अस्त्रं त्रैलोक्यदुर्धर्षं MatsP_153.114c अस्त्रं पाशुपतं चैव MatsP_162.25e अस्त्रं ब्रह्मशिरश्चैव MatsP_162.23a अस्त्रं मुक्त्वा यशो ऽर्थिना MatsP_24.24d अस्त्रं हयशिरश्चैव MatsP_162.26a अस्त्राणां च महौजसाम् MatsP_148.20b अस्त्राणि तेजांसि धनानि धैर्यं MatsP_153.168a अस्त्राणि व्यर्थतां जग्मुर् MatsP_153.145c अस्त्राणि सर्वशस्त्राणि MatsP_93.56c अस्त्राण्यादातुमभवन्न् MatsP_152.4c अस्त्रे प्रतिहते तस्मिन् MatsP_151.28a अस्त्रैः प्रज्वलितैः सिंहम् MatsP_162.29a अस्त्वस्मिन्गहने कुञ्जे MatsP_120.9a अस्थानासद्ग्रहप्रियाम् MatsP_154.343b अस्थितिं च कलौ दृष्ट्वा MatsP_145.5c अस्थिभूषणभूषितम् MatsP_148.91d अस्मच्छासनसंस्थितः MatsP_146.56b अस्मत्पक्षैर्विधीयताम् MatsP_154.118d अस्मत्स्वामी भवत्वयम् MatsP_23.10d अस्मदीयं वरानने MatsP_11.6d अस्मद्गृहेष्वमरपर्वत नाशयाशु MatsP_83.27b अस्मद्वाक्येन यो मुक्तो MatsP_146.50c अस्मन्नाम्ना च वर्तताम् MatsP_158.43d अस्माकमपि वै सो ऽर्थः MatsP_154.377a अस्माकं चैव यद्वृत्तं MatsP_103.20a अस्माकं जातिधर्मो वै MatsP_148.2c अस्माकं तु मतिर्ह्यासीत् MatsP_45.18c अस्माकं तु वरं वृत्तिर् MatsP_175.34c अस्माकं न प्रजायते MatsP_146.2d अस्माकं ब्रूहि मानद MatsP_146.14d अस्माच्छतगुणः प्रोक्तः MatsP_93.119a अस्माद् उद्धर्तुमर्हसि MatsP_27.21d अस्मादेव पुरा भूता MatsP_167.6c अस्माद्दशगुणः प्रोक्तो MatsP_93.92a अस्माद्दुःखमहार्णवात् MatsP_147.14d अस्माद्रथंतरात्कल्पात् MatsP_69.5a अस्मान्संताप्य बहुशः MatsP_103.4a अस्माभिर्यौवनेन किम् MatsP_24.60d अस्माल्लोकादमुं लोकं MatsP_128.34a अस्मिन्कः प्रभवेद्योगो ह्य् MatsP_136.7a अस्मिन्किल पुरे वापी MatsP_136.50a अस्मिन्गर्भे वरानने MatsP_7.36d अस्मिन्नर्थे निगद्यते MatsP_124.5d अस्मिन्नः शरणं भव MatsP_70.17d अस्मिन्न् एव तपोवने MatsP_7.37b अस्मिन्नेव पराः सर्वाः MatsP_154.338e अस्मिन्न् एवं गते काले MatsP_48.36c अस्मिन्मर्त्ये द्विजोत्तमाः MatsP_20.22d अस्मिन्विवाहे त्वं श्लाघ्यो MatsP_30.34c अस्मिंश्छिद्रे तदामर्षाद् MatsP_47.85c अस्य ते विधियोगस्य MatsP_154.340c अस्य देवाः शरीरस्थाः MatsP_162.6a अस्य प्रदानस्य यदेव युक्तं MatsP_42.12c अस्य भारतवर्षस्य MatsP_124.6a अस्य योजनमात्रे ऽपि MatsP_61.12a अस्य संजायते यतः MatsP_17.71d अस्यापत्यस्य ते विप्र MatsP_175.54a अस्यां च कल्याणतिथौ विवस्वान् MatsP_69.61c अस्यां निधाय सर्वांस् तान् MatsP_1.31c अस्याः शृणु ममात्रापि MatsP_154.190c अस्याः स्वच्छनखोज्ज्वलौ MatsP_154.191b अहन्यहनि देवेन्द्रं MatsP_24.22a अहन्य् अहनि वा बुधः MatsP_13.57d अहमग्निर्हव्यवाहो MatsP_167.51c अहमपि रथवर्यमास्थितः MatsP_137.35a अहमादौ करिष्यामि MatsP_148.4c अहमापः समुद्राश्च MatsP_167.57c अहमिज्या क्रिया चाहम् MatsP_167.56c अहमित्येव वादिनः MatsP_131.41d अहमिन्द्रपदे शक्रो MatsP_167.52a अहमेकः प्रजापतिः MatsP_167.55d अहमेकाक्षरो मन्त्रस् MatsP_167.64c अहमेव तवान्तकः MatsP_150.242b अहमेवंविधः सृष्टस् MatsP_4.14a अहमेवाद्य हसिता MatsP_21.23a अहर्नाभिस्तु सूर्यस्य MatsP_125.43a अहर्वै प्रविशत्य् अपः MatsP_128.14d अहल्या च यशस्विनी MatsP_50.7d अहल्या सम्प्रसूयत MatsP_50.8b अहसत्तेन योगात्मा MatsP_21.18a अहस्तु ग्रसते रात्रिं MatsP_124.92c अहस्तु चरते नाभेः MatsP_124.69a अहस्तु यदुदक्चैव MatsP_142.10c अहस्तु विषुवे स्मृतम् MatsP_124.91d अहस्ते दश पञ्च च MatsP_124.86b अहं कन्यासहस्रेण MatsP_29.23a अहंकारगृहीताश्च MatsP_165.17a अहंकारनिवृत्तश्च MatsP_112.10c अहंकारश् च महतो MatsP_3.18a अहंकारः स्मृतः क्रोधो MatsP_3.13c (a)हंकारात्मा तथैव च MatsP_145.87d अहंकाराद् अभून् मदः MatsP_3.11b अहंकारावृते लोके MatsP_60.3c अहंकारोत्थितार्चिषः MatsP_153.36d अहं किल भवं देवं MatsP_154.325c अहं क्रोधश्च कामश्च MatsP_161.15a अहं च कामुको नाम MatsP_11.62c अहं च रथवर्येण MatsP_135.11a अहं चैव विबोधितः MatsP_131.30b अहं चैव सरिद्दिव्या MatsP_167.55a अहं जरां तवादाय MatsP_24.66a अहं ज्योतिरहं वायुर् MatsP_167.57a अहं तन्वाभिनवया MatsP_24.63c अहं तु तव पुत्रस्य MatsP_175.66a अहं तु नाभिगृह्णामि MatsP_42.11c अहं तु शरणं याता MatsP_154.283a अहं ते जनको वत्स MatsP_167.42a अहं त्वामनुयास्यामि MatsP_155.27a अहं धर्मस्तपश्चाहं MatsP_167.54c अहं नारायणो ब्रह्मन् MatsP_167.50a अहं नेमिः सुरो नैव MatsP_150.162a अहं पुराणः परमं MatsP_167.59c अहं भूतस्य भव्यस्य MatsP_167.60a अहं भूमिरहं नभः MatsP_167.57b अहं मन्ये पूर्वमेको ऽभिगन्ता MatsP_42.18a अहं ययातिर्नहुषस्य पुत्रः MatsP_38.1a अहं योगी युगाख्यस्य MatsP_167.52c अहं वर्षमहं सोमः MatsP_167.58a अहं विद्याधिपः स्मृतः MatsP_167.56d अहं वीरक ते माता MatsP_158.6a अहं वो ऽध्यापयिष्यामि MatsP_47.184a अहं सर्वाणि सत्त्वानि MatsP_167.53a अहं सहस्रशीर्षाख्यो MatsP_167.50c अहं सारथिरित्युक्त्वा MatsP_133.51c अहं सांख्यमहं योगो MatsP_167.56a अहं हि पूर्वो वयसा भवद्भयस् MatsP_38.2a अहिर्बुध्न्यश्च भगवान् MatsP_171.39c अहिंसायां तु यो धर्मो MatsP_106.48c अहिंसायां व्यवस्थितः MatsP_104.16b अहिंसाव्रतमित्युक्तं MatsP_101.35e अहीनगुस्तस्य सुतः MatsP_12.54a अहीनजनसेवितम् MatsP_117.15b अहीनशरणं नित्यम् MatsP_117.15a अहीनं रत्नसम्पदा MatsP_117.15d अहीनः पश्यति गिरिम् MatsP_117.15c अहीनाङ्गो ऽप्यरोगश्च MatsP_108.4a अहीनाङ्गो ह्यरोगश्च MatsP_107.9c अहो कष्टतरं चैतद् MatsP_4.1a अहो कालो हि दुर्जयः MatsP_137.8b अहो कृतार्था वयमेव सांप्रतं MatsP_154.396a अहो धनमहो कुलम् MatsP_11.65b अहो धन्यो ऽसि शैलेन्द्र MatsP_154.130a अहो बत विधेर्वीर्यं MatsP_43.40c अहो माहात्म्यमुत्तमम् MatsP_72.22b अहो मुह्यामि शुष्यामि MatsP_154.160c अहोरगनिशाचरा MatsP_148.98d अहोरात्रमधीयते MatsP_142.48f अहोरात्रं भुवो भ्रमन् MatsP_124.76b अहोरात्रं रथेनासाव् MatsP_126.42a अहोरात्रं विशत्य् अपः MatsP_128.16b अहोरात्रात्पतंगस्य MatsP_124.47a अहोरात्रे गते पश्चाद् MatsP_77.7a अहोरात्रे गते पश्चाद् MatsP_78.6a अहोरात्रेण चैकेन MatsP_1.19a अहोरात्रे विभजते MatsP_142.5a अहो रूपम् अहो रूपम् MatsP_3.33c अहो रूपम् अहो रूपम् MatsP_3.35a अहो लावण्यम् उत्तमम् MatsP_11.65d अहो ऽवतारिताः सर्वे MatsP_154.125a अहो विवञ्चिताः स्मेति MatsP_47.205a अहो वृत्तमहो रूपम् MatsP_11.65a अहो हि कालस्य बलम् MatsP_137.8a अह्नो मुहूर्ता विख्याता MatsP_22.83a अंशस्तस्यां प्रतिष्ठितः MatsP_144.28d अंशुमान् विष्णुर् एव च MatsP_6.4d अंशुमान् सप्तधातुश्च MatsP_126.52c अंशो भगश्च द्वावेतौ MatsP_126.17c आकर्णकृष्टैर्भूयश्च MatsP_150.226a आकर्णाकृष्टकार्मुकः MatsP_151.11b आकर्णाकृष्टचापस्तु MatsP_150.56a आकर्षंस्तमधोमुखः MatsP_127.28d आकल्लैर् अविचारकैः MatsP_118.11b आकापतिररिंदमः MatsP_163.35d आकारयेत् कनकधेनुविराजमानम् MatsP_83.24d आकारयेत्कुसुमवस्त्रविलेपनाढ्यम् MatsP_83.21b आकारयेद्रजतपुष्पवनेन तद्वद् MatsP_83.23c आकारं गूहयंस्ततः MatsP_156.36d आकार्य रूप्यामथ वा च ताम्रीम् MatsP_98.12b आकाशप्रतिमा राजंश् MatsP_119.23a आकाशमूष्मणा तप्तं MatsP_2.7a आकाशविकृतेर् वायुः MatsP_3.24a आकाशशायी वर्षासु MatsP_101.69a आकाशसरसो भ्रष्टैः MatsP_149.13c आकाशस्य उदाहृतः MatsP_93.47b आकाशं छिद्रसम्भूतं MatsP_168.8c आकाशं विश्वपक्षिणाम् MatsP_4.5b आकाशं शब्दतन्मात्राद् MatsP_3.23c आकाशं समदृश्यत MatsP_151.25d आकाशं स्वर्णसंकाशं MatsP_140.46c आकाशात्काशपाण्डुरः MatsP_154.299b आकाशे तु स्थितो विष्णुर् MatsP_172.43c आकाशे मुमुचुः सर्वे MatsP_153.145a आकीर्णेन विराजता MatsP_83.45b आकृष्णेति च सूर्याय MatsP_93.33c आकृष्येते यदा ते तु MatsP_125.56a आक्रन्दितानां च रवो ऽतिमिश्रः MatsP_140.69d आक्रम्य नन्दी वृषभस् MatsP_133.60c आक्रान्तिरूर्जिताकारा MatsP_154.76c आक्रान्ते तु क्रिया युक्ता MatsP_148.72a आक्रामन्तो दिवं भान्ति MatsP_42.17c आक्रुश्यमानो नाक्रोशेन् MatsP_36.7a आक्रुष्टो ऽभिहतो यस्तु MatsP_145.45a आक्रोशे ऽपि समप्रख्ये MatsP_138.7a आक्रोष्टारं निर्दहति MatsP_36.7c आखण्डलो ऽग्निर्भगवान् MatsP_93.52a आखुः स्निग्धमिवाम्बरम् MatsP_150.68d आख्यातमिति कीर्त्यते MatsP_53.61d आख्यातमेतन्निखिलं हि सर्वं MatsP_39.20c आख्यातं ते चरितं नाहुषस्य MatsP_42.29b आख्यातं ते पार्थिव सर्वमेतद् MatsP_39.5c आख्याता गौतमा वराः MatsP_50.12b आख्यातास्त्वेवमृषयः MatsP_113.79a आख्यानकमिति स्मृतम् MatsP_53.65b आख्यास्याम्यहम् आदत्स्व MatsP_30.9a आख्याहि त्वरितं राजन् MatsP_103.19c आख्याहि नो यथातथ्यं MatsP_113.59a आख्याहि मे यथातथ्यं MatsP_111.6a आख्येयम् आनन्दकरं शिवस्य MatsP_55.30b आगतं जलदाभासं MatsP_134.5a आगतौ तत्र यत्रास्तां MatsP_146.48c आगत्य चाथ सृष्टिं च MatsP_5.10c आगत्य चैव त्रिपुरात् MatsP_135.1c आगत्य परया मुदा MatsP_7.30b आगत्य मधुसूदनम् MatsP_57.7b आगत्यानन्दयामास MatsP_147.19a आगमिष्यति ते वने MatsP_11.46b आगमिष्यति योगात्मा MatsP_70.13c आगमेन भवान्धर्मं MatsP_143.13e आगम्य तमजं देवम् MatsP_132.20c आगम्योवाच देवेशो MatsP_157.7e आग्नीध्रकाश्यपानां तु MatsP_127.27c आग्नीध्रश्चाग्निबाहुश्च MatsP_9.4c आग्नेयमधिकृत्य च MatsP_53.37d आग्नेयमस्त्रमकरोद् MatsP_153.100a आग्नेयं तत्प्रचक्षते MatsP_53.28d आग्नेयं रुद्रसंहिताम् MatsP_93.133b आघ्रायापनुदामि ते MatsP_48.82d आघ्रायापनुदामि वै MatsP_48.81d आचक्षे वो दानवा बालिशाः स्थ MatsP_25.65a आचक्ष्व नो यथातत्त्वं MatsP_114.59c आचक्ष्व मे संशयात्पृच्छतस्त्वम् MatsP_39.12d आचख्यौ च महाभागा MatsP_27.27a आचचक्षे च रोषवान् MatsP_11.22d आचम्य च विधानतः MatsP_102.13b आचरामि शुचिस्मिते MatsP_32.4b आचान्तः प्रयतः शुचिः MatsP_102.3b आचान्तः प्रागुदङ्मुखः MatsP_69.29d आचान्तेषु पुनर्दद्याज् MatsP_16.47a आचारश्चैव तद्विदाम् MatsP_52.7d आचारेण दमेन च MatsP_25.19b आचार्यम् उत्प्रेक्षितभूतसर्गम् MatsP_154.267b आचार्यस्त्वभिपूजयेत् MatsP_58.27d आचार्यः प्रक्षिपेद्भूमाव् MatsP_58.14c आचार्ये तत्त्ववेदिनि MatsP_95.30d आचार्ये द्विगुणं दद्यात् MatsP_59.16c आचार्ये व्रतमास्थिते MatsP_47.87b आचार्यैरुपदिश्यते MatsP_134.18b आचार्यैरुपदिश्यते MatsP_145.28b आचार्यैर्नोपदिश्यते MatsP_134.18d आचार्यैर्नोपदिश्यते MatsP_145.28d आचार्यो द्विगुणं पुनः MatsP_58.17d आचार्यो वो ह्य् अहं काव्यो MatsP_47.192a आच्छादयत यत्नेन MatsP_153.81a आजगाम तदा तत्र MatsP_147.5a आजगाम महातेजा MatsP_171.3c आजगाम मुदा युक्तो MatsP_154.113a आजगाम समुद्यम्य MatsP_150.39c आजगामामररिपुः MatsP_156.13a आजगामाश्रमपदं MatsP_157.7c आजग्मुर्हृषितास्तत्र MatsP_147.24c आजग्मुः कौतुकात्पुरा MatsP_24.15d आजग्मुः परमं क्षोभम् MatsP_138.4c आजग्मुः पितरस्तुष्टाः MatsP_14.4a आजघान तदा शक्त्या MatsP_140.34c आजघ्नुः समरे क्रुद्धा MatsP_151.6c आजघ्ने गदयोरसि MatsP_150.40b आजन्ममरणान्तिकात् MatsP_102.4d आजमीढस्य केशिन्यां MatsP_49.46c आजहार नरोत्तमः MatsP_44.64d आजहाराश्वमेधानां MatsP_44.23c आजानुबाहवश्चैव MatsP_142.71a आजीवनाय मनुजेषु च सर्वदा स्यात् MatsP_96.24b आजीवयति दैवतैः MatsP_137.15b आजुहावाविदूरस्थान् MatsP_154.392c आज्ञा मे सम्प्रदीयताम् MatsP_154.202b आज्यपा नाम लोकेषु MatsP_15.20c आज्यं च समिधस्तथा MatsP_58.31b आटरूषपरूषकैः MatsP_118.11d आटव्याः शबरास्तथा MatsP_114.48b आडिर्नामान्तरप्रेक्षी MatsP_156.12c आडिश्चकार विपुलं MatsP_156.15a आतिष्ठस्व रथं राजन् MatsP_42.15a आतिष्ठेत मुनिर् मौनं MatsP_40.14c आत्तसंतानकुसुमं MatsP_119.33c आत्मजाम् इत्य् अकल्पयत् MatsP_3.32d आत्मज्ञाय विशेषाय MatsP_47.164c आत्मतेजोद्भवाः पुण्या MatsP_168.8a आत्मदोषैर् नियच्छन्ति MatsP_27.30a आत्मनश्चापि यत्प्रियम् MatsP_58.17f आत्मनस्तपसा तुल्यं MatsP_37.2c आत्मनः पितुरेव च MatsP_17.51d आत्मनः शुभमाचरन् MatsP_7.52b आत्मनः सदृशान्पुत्रान् MatsP_171.25a आत्मना च विसर्जयेत् MatsP_69.50d आत्मना वाथ पितृभिस् MatsP_54.30c आत्मनैवाभिपूर्यते MatsP_123.31b आत्मनो न विनाशो ऽस्ति MatsP_154.181c आत्मनो ऽपि यथाविघ्नं MatsP_70.58c आत्मनो विपुलं वंशं MatsP_44.85c आत्मप्राणैः प्रियतमा MatsP_26.7a आत्मरूपप्रकाशेन MatsP_167.3a आत्मवत्सर्वभूतेषु MatsP_145.44a आत्मवन्तो ह्यदाम्भिकाः MatsP_145.29b आत्मानम् अर्पयामास MatsP_20.37c आत्मानं त्वां च भर्तारं MatsP_11.61c आत्मानं स पुनर्जातं MatsP_154.195c आत्मार्थे वा परार्थे वा MatsP_145.48a आत्मीयं नृपतिः पुत्रं MatsP_21.34c आत्मीयं स पितामह MatsP_23.10b आत्मेशायात्मवश्याय MatsP_47.161a आत्मोपमश्च भूतेषु MatsP_112.11c आदत्ते पुरुषोत्तमः MatsP_166.4d आदत्ते रश्मिभिर्जलम् MatsP_125.31d आदत्ते स तु नाडीनां MatsP_128.17c आदातुं फलमूलानि MatsP_146.76a आदाय परिघं घोरं MatsP_135.48c आदाय सर्वाणि जगाम दैत्यो MatsP_150.108c आदावन्ते च मध्ये च MatsP_74.10a आदाव् आत्महिताय त्वं MatsP_49.31c आदावेव विशां पते MatsP_58.18f आदिकर्ता स्वयं प्रभुः MatsP_161.20b आदिकल्पे तु देवानां MatsP_142.45c आदित्प्रत्नस्य रेतस MatsP_93.47a आदित्य इति गद्यते MatsP_128.35d आदित्यतरुणाभासो MatsP_113.39c आदित्यनिलयो राहुः MatsP_127.10a आदित्यमुस्तकैः कुम्भैः MatsP_118.17a आदित्यमेति सोमाच्च MatsP_127.10c आदित्यमेति सोमाच्च MatsP_128.62a आदित्यलोकमाप्नोति MatsP_101.79c आदित्यवर्णः पुरुषो MatsP_167.51a आदित्यवंशमखिलं MatsP_11.1a आदित्यशयनं नाम MatsP_55.3a आदित्यश्चन्द्रमा भौमो MatsP_93.54a आदित्यश्चन्द्रमाः सार्धं MatsP_68.26c आदित्यश्च विजानाति MatsP_155.7c आदित्यश्चादिभूतत्वाद् MatsP_2.31c आदित्यसदृशाननौ MatsP_170.5b आदित्यसमतेजसम् MatsP_31.27d आदित्यस्य चतुर्मुखः MatsP_53.31b आदित्यस्य च वासरम् MatsP_97.4b आदित्यस्य दिनं भवेत् MatsP_55.4b आदित्यस्य दिनं भवेत् MatsP_74.5b आदित्यस्य महात्मनः MatsP_108.29b आदित्यस्य सरस्वत्यां MatsP_171.57c आदित्यं च तथोत्तरे MatsP_97.7d आदित्यं पूर्वतस्ततः MatsP_98.4b आदित्यात्स तु निष्क्रम्य MatsP_128.61c आदित्या द्वादश स्मृताः MatsP_6.3d आदित्या द्वादश स्मृताः MatsP_6.5b आदित्यानां प्रभुर्मतः MatsP_67.9b आदित्यान्द्वादशैव हि MatsP_171.55d आदित्याभिमुखाः सर्वाः MatsP_93.98a आदित्याय नमः करौ MatsP_99.7b आदित्याय नमो ऽस्त्विति MatsP_68.36b आदित्या वसवः साध्याः MatsP_132.3a आदित्या वसवो रुद्रा MatsP_174.2a आदित्या वसवो विश्वे MatsP_153.25c आदित्याश्च सुरास्तद्वत् MatsP_9.29c आदित्यैर् वसुभिः सह MatsP_162.7b आदित्यैर्वसुभिः साध्यैर् MatsP_161.6a आदित्यो द्विजरूपेण MatsP_44.3a आदित्यो ऽहं नरेश्वर MatsP_44.3d आदिदेवस्तथा विष्णुर् MatsP_47.31a आदिदेवं सनातनम् MatsP_163.96d आदिदेश चिरादम्बु- MatsP_61.8c आदिद्वयं पक्षयन्त्रं MatsP_133.19c आदिष्टस्त्वं शिवेनेह MatsP_95.4e आदिष्टं कविपुत्रेण MatsP_25.25c आदिष्टः पुरुहूतेन MatsP_61.3c आदिष्टो ब्रह्मणा पूर्वम् MatsP_23.2a आदिष्टो ऽसि पुरा ब्रह्मन् MatsP_70.18a आदिसर्गश्च यः सूत MatsP_8.1a आदृक्स्वसा न जननी च तदाभिशस्ता MatsP_100.12d आदौ त्रेतायुगे ततः MatsP_142.44b आद्ये कृते नाधर्मो ऽस्ति MatsP_144.5c आद्रियन्तां च शस्त्राणि MatsP_148.78a आधत्त पितरो गर्भम् MatsP_16.54a आधातव्या तपस्विभिः MatsP_175.44b आधाय नियमं मोहाद् MatsP_170.10c आधारणे महत्त्वे वा MatsP_145.27c आधाराधेयभावेन MatsP_123.53a आधिपत्यं कथं भवेत् MatsP_61.2b आधिपत्ये व्यवस्थिताः MatsP_19.5b आध्वर्यवं च प्रस्थानैर् MatsP_144.16a आननं ह्यग्निरभवच् MatsP_133.41a आनन्दकमिति प्रोक्तं MatsP_122.23c आनन्दकृत्पदमुपैति मुनीन्द्र सो ऽपि MatsP_96.25d आनन्दकृत्स्थानम् उपैति विष्णोः MatsP_70.63d आनन्ददां सकलदुःखहरां तृतीयां MatsP_64.28a आनन्ददिवसाहारि MatsP_154.199a आनन्दभूताय पुनर्भ्रुवौ च MatsP_57.11b आनन्दव्रतमुच्यते MatsP_101.32d आनन्दात्मा महेश्वरः MatsP_7.28d आनन्दाय नमः प्रभो MatsP_64.4d आनन्दायेत्यतः परम् MatsP_79.7d आनन्दायै सुनन्दायै MatsP_63.12a आनन्दाश्च सुखाश्चैव MatsP_122.38a आनन्दाश्रुपरीताक्षाः MatsP_154.372a आनयत्यात्मवेगेन MatsP_125.25a आनर्तस्याभवत्पुत्रो MatsP_12.22a आनर्ता अर्बुदैः सह MatsP_114.51b आनर्तो नाभ देशो ऽभून् MatsP_12.22c आनर्तो नाम वीर्यवान् MatsP_43.49d आनर्तो नाम शर्यातेः MatsP_12.21c आनीय व्याहृतं चात्र MatsP_100.23e आ नीलनिषधायतः MatsP_113.36b आनुपूर्व्याच्च मे शंस MatsP_25.5c आनुपूर्व्यात्समासेन MatsP_122.48c आनुपूर्व्येण सर्वशः MatsP_122.90b आनृशंस्येन शूद्रांश्च MatsP_34.5c आपतन्ति गभस्तिभिः MatsP_128.33b आपदुद्धरणे तु तत् MatsP_47.102d आपद्यमानो नरयोनिमेताम् MatsP_39.12c आपन्नेषु सुरेषु वै MatsP_47.237d आपवस्य महात्मनः MatsP_44.1b आपवः स विभुर्भूत्वा MatsP_168.1a आपवो जलमास्थितः MatsP_44.12b आपस्तम्बस्ततश्चक्रे MatsP_7.34c आपस्तम्बः करोत्विष्टिं MatsP_7.33c आपस्य पुत्राश् चत्वारः MatsP_5.22a आपादतलमस्तकम् MatsP_48.69d आ पादतलमस्तको MatsP_145.10c आपानगोष्ठीषु तथा MatsP_120.31a आपानभूमीषु सुखप्रमेयं MatsP_139.32c आपानभूमौ गलितैर् MatsP_117.9a आपुराद्वासुकेर्ह्रदात् MatsP_104.5b आपूरयन्ददौ तेन MatsP_126.56c आपूरितम् इवाम्बरम् MatsP_153.103d आपूर्यते परो भागः MatsP_126.55a आपूर्यमाणो ह्युदधिर् MatsP_123.31a आपृच्छे त्वां गमिष्यामि MatsP_26.15a आपो ज्योतिरयः स्मयः MatsP_9.9d आपो दृश्यन्ति भासुराः MatsP_128.15b आपो ध्रुवश्च सोमश्च MatsP_5.21a आपो ऽमृतरसोपमाः MatsP_168.8b आपो हि ष्ठेति मन्त्रेण MatsP_58.46c आपो हि ष्ठेत्युमायास्तु MatsP_93.38c आपो ह्यनुश्रिताश्च याः MatsP_125.29d आप्तोर्यामाः सुरोत्तमाः MatsP_140.81b आप्नोति धनसम्पदः MatsP_64.24b आप्नोति धाम च पुरंदरलोकजुष्टम् MatsP_96.24d आप्नोति परमं पदम् MatsP_88.1d आप्नोति शिवसंयुतान् MatsP_84.1d आप्नोति सुरपूजितम् MatsP_85.1d आप्नोति सुरपूजितान् MatsP_83.2d आप्नोतीह न संशयः MatsP_83.45f आप्यायते सुषुम्नेन MatsP_141.22c आप्याययत्सुषुम्नेन MatsP_141.26c आप्याययन्तस्त्रिदशान् MatsP_153.21a आप्यायस्वेति तु जपेद् MatsP_57.5c आप्यायस्वेति सोमाय MatsP_93.34a आप्यायेते दिवानिशम् MatsP_128.12d आ प्रयागप्रतिष्ठानाद् MatsP_104.5a आप्लुतौ तरसाश्विनौ MatsP_150.199b आबबन्ध च पाणिना MatsP_154.442d आभीरकन्यातिकुतूहलेन MatsP_69.59c आभीराः कालतोयकाः MatsP_114.40b आभूतसम्प्लवस्थानाम् MatsP_124.110a आभूतसम्प्लवान्ते तु MatsP_124.111c आभूतसम्प्लवे तस्मिन्न् MatsP_2.20a आभ्यां संघर्षणोद्भूतं MatsP_168.9a आमन्त्रयित्वा सुश्रोणीं MatsP_27.23c आमन्त्र्य तु विधानतः MatsP_102.9f आमन्त्र्य हिमशैलेन्द्रं MatsP_154.496c आमपात्रे महीपते MatsP_10.22d आमर्दकम् अलम्भुषम् MatsP_22.50b आमलक्यस्तथा जम्बू- MatsP_161.61c आमश्राद्धं यदा कुर्याद् MatsP_18.27a आमुक्तैः कुण्डलैर्हारैर् MatsP_136.29c आम्बिकेयस्य मैनाकं MatsP_122.25a आम्बिकेयात्परो रम्यः MatsP_122.17a आम्रनिष्पावमधुक- MatsP_96.11a आम्रातकं कपित्थानि MatsP_96.5c आम्रातकेश्वरं तद्वद् MatsP_22.50c आयतस्तु कुमारीतो MatsP_114.10a आयतः पूर्वपश्चिमे MatsP_113.25b आयतः शतयोजनम् MatsP_163.77d आयता छिद्रसंयुता MatsP_93.125b आयतास्ते महाशैलाः MatsP_121.76a आयसं तु क्षितितले MatsP_129.33c आयसं राहवे दद्यात् MatsP_93.62a आयसं हेमभूषितम् MatsP_150.64b आयसः शिशुमारकः MatsP_58.18d आयसे शक्रपीडिनीम् MatsP_10.20d आयसैः परिघैः पूर्णं MatsP_173.11c आयाति त्रिपुरं हन्तुं MatsP_134.22c आयाति स्म निषेवित MatsP_83.45d आयान्ति पापानि न संशयो ऽस्ति MatsP_55.32d आयान्तीम् अवलोक्याथ MatsP_153.29a आयान्तीं तां समालोक्य MatsP_150.72a आयान्तु यजमानस्य MatsP_67.8c आयान्तु यजमानस्य MatsP_93.25c आयुधानां महानोघः MatsP_140.15e आयुधानि समादाय MatsP_136.30c आयुधान्दुष्प्रधर्षिणः MatsP_153.91d आयुधान्दैत्यवक्षसि MatsP_150.74b आयुधैरुपशोभितम् MatsP_172.23d आयुधैश्चन्द्रवर्चसैः MatsP_140.11b आयुधैस्त्रस्तनक्षत्रः MatsP_140.16c आयुरारोग्यदा नित्यं MatsP_14.19c आयुरारोग्यमेव च MatsP_82.27b आयुरारोग्यमैश्वर्यम् MatsP_74.18e आयुरारोग्यमैश्वर्यं MatsP_77.1c आयुरारोग्यसम्पत्त्या MatsP_64.24c आयुरारोग्यसम्पन्नः MatsP_85.9c आयुरारोग्यसम्पन्नो MatsP_92.15c आयुर् दृढायुर् अश्वायुर् MatsP_24.33c आयुर् धनानि सौख्यं च MatsP_10.29a आयुर् नाम्ना तु भगवान् MatsP_51.33c आयुर्वेदविकल्पाश्च MatsP_144.22a आयुश्च विपुलं पुंसां MatsP_66.2c आयुषो नहुषः पुत्रौ MatsP_24.34c आयुषो महिमान्पुत्रो MatsP_51.34a आयुष्प्रदाता पौराणः MatsP_167.42c आयुष्प्रमाणं जीवन्ति MatsP_113.66c आयुष्प्रमाणं जीवन्ति MatsP_114.73a आयुष्मन्तो महाबलाः MatsP_142.59b आयुष्मान्कीर्तिमांश्चैव MatsP_32.41c आयुष्मांश्च वपुष्मांश्च MatsP_48.83c आयुष्याभिर्यशस्याभिर् MatsP_118.30c आयुस्तेषामनामयम् MatsP_113.55b आयुः पुत्रान् धनं विद्यां MatsP_19.11c आयुः सौभाग्यमेव च MatsP_61.2d आयूरूपं बलं मेधा MatsP_142.54a आरट्टदेशजास्तस्य MatsP_48.7c आरण्याय गृहस्थाय MatsP_47.138c आरण्यैः सह संसृष्टा MatsP_163.47a आरभेच्छुक्लपक्षस्य MatsP_96.2e आरभेच्छुभसप्तमीम् MatsP_80.2d आरभेन्नियमेन तु MatsP_81.3d आरम्भयज्ञः क्षत्रस्य MatsP_142.50a आराधनमनुत्तमम् MatsP_62.4d आराधय गुरुं मम MatsP_26.15f आराधयन्नुपाध्यायं MatsP_25.26c आराधयन्महादेवं MatsP_11.19a आराधयामास विभुं MatsP_21.12a आराध्यमानपादाब्ज- MatsP_154.418c आरामाश्च सभाश्चात्र MatsP_130.5a आरामेषु सचूतेषु MatsP_131.7c आरामैश्च विहारैश्च MatsP_130.25a आरुरोह सुरद्विपम् MatsP_174.3d आरुह्य मम गात्राणि MatsP_102.11e आरुह्य समरे विभुः MatsP_174.47b आरुह्यागात् सुरान्स्वयम् MatsP_150.214b आरुह्याजौ निमिर्दैत्यो MatsP_151.3c आरुह्यैतेषु गन्तव्यं MatsP_42.14c आरूढः पाकशासनः MatsP_153.59d आरूढः शुम्भदानवः MatsP_148.55b आरोग्यबलवन्तश्च MatsP_122.101c आरोग्यसौभाग्ययुता च लक्ष्मीः MatsP_92.32b आरोग्यं धर्मशीलता MatsP_142.54b आरोग्यं धर्मशीलता MatsP_142.55d आरोग्यं भास्करादिच्छेद् MatsP_68.41a आरोग्यं सुखबाहुल्यं MatsP_123.20c आरोग्या बलिनश्चैव MatsP_122.39a आरोग्यायुःप्रमाणाभ्यां MatsP_121.81a आरोग्यायुःप्रमाणाभ्यां MatsP_123.43a आरोप्य कलशं तत्र MatsP_69.38a आरोप्य रज्जुयोगेन MatsP_2.11a आरोप्य लोकमनयद् MatsP_23.10a आरोहति रथं देवे ह्य् MatsP_133.54a आरोह मे श्रोणिमिमां विशालां MatsP_139.37c आरोहसंक्रमवतीं MatsP_136.12c आर्जवाद्ब्रह्मचर्येण MatsP_123.42c आर्तवा ऋतवो ऽथाब्दा MatsP_141.57c आर्तवाहाः कलाः स्मृताः MatsP_125.44d आर्तानां हि दरिद्राणां MatsP_105.2a आर्तेषूपार्जितेषु च MatsP_52.10b आर्द्रानन्दकरी नाम्ना MatsP_64.23a आर्द्रानन्दकरीमिमाम् MatsP_64.1d आर्द्रामघारोहिणीषु MatsP_17.3a आर्द्रासु केशाः पुरुषोत्तमस्य MatsP_54.20a आर्या म्लेच्छाश्च सर्वतः MatsP_114.20b आर्षस्येह समुद्भवम् MatsP_145.64d आर्षं धर्मं ब्रुवाणो ऽहं MatsP_26.19a आर्षं वै सेवतः कर्म MatsP_175.32c आर्षेण विधिनानेन MatsP_106.3c आर्षेणानुक्रमेण ह MatsP_142.43d आर्षेणैव विवाहेन MatsP_106.8c आर्ष्टिषेणश्च्यवनश्च MatsP_145.98c आलब्धेषु च मध्ये तु MatsP_143.9a आलभन्त महर्षयः MatsP_171.28d आलिखेत्पद्ममग्रतः MatsP_102.26b आलिङ्ग्योवाच देवता MatsP_156.2d आलोकनकुतूहलात् MatsP_3.39b आलोकयन्नदीं पुण्यां MatsP_117.1a आलोकस्तत्र चार्वाक्च MatsP_123.47c आलोकान्तः स्मृतो लोको MatsP_124.93c आलोकितं तेन सुरारिगर्भे MatsP_72.23c आलोक्य हिमवद्द्युतिः MatsP_150.134d आलोक्याम्बरगोचरम् MatsP_150.198d आवन्ताश्च कलिङ्गाश्च MatsP_114.36a आवर्तनाभिगम्भीरां MatsP_116.10c आवर्तः सान्तरो मध्ये MatsP_128.81c आवर्ताक्षिप्तदुःसहम् MatsP_43.34d आवसन्संयुताः कान्तैः MatsP_120.33c आवहः प्रवहश्चैव MatsP_163.32a आवाभ्यामुह्यते लोको MatsP_170.16a आवाभ्यां छाद्यते विश्वं MatsP_170.14c आवाभ्यां परमीशाभ्याम् MatsP_170.11c आवामर्थश्च कामश्च MatsP_170.16c आवाहनविधानकम् MatsP_92.9b आवाहनविसर्जनम् MatsP_16.41d आवाहनविसर्जने MatsP_93.120b आवाहनं च कथयामि शिलोच्चयानाम् MatsP_83.26d आवाहनाग्नौकरणं MatsP_18.9c आवाहयेद्व्याहृतिभिस् MatsP_93.16e आवाह्य विकिरेद्यवान् MatsP_17.16d आविभूतास् तथा वेदाः MatsP_3.2c आविर्भवज्जटाभिश् च MatsP_3.40e आविर्भावं व्यचिन्तयत् MatsP_128.5b आविर्भूतं तत्रो वक्त्रं MatsP_3.37a आविवेश मुखे रात्रिः MatsP_154.94a आविवेशान्तरं जन्म MatsP_154.95a आविशन्तस्तु दानवान् MatsP_131.19d आविष्टा मम तेजोभिः MatsP_44.8a आवृणोदसुरोत्तमः MatsP_162.29b आवृतः पशुभिः सर्वैर् MatsP_122.48a आवृतो वालखिल्यैश्च MatsP_126.45c आवृत्तादिक्षुवेणुवत् MatsP_141.30d आवृत्य तिष्ठति द्वीपः MatsP_123.13a आवृत्य दिवि लीलया MatsP_174.45b आवृत्य सर्वतो व्योम MatsP_163.22c आवृत्यावस्थितो महान् MatsP_123.45d आ वो राजेति रुद्रस्य MatsP_93.38a आशावेशादिभिर्ह्यहम् MatsP_154.285b आशास्तं मुमुचुर्गर्भम् MatsP_23.8a आशास्थानं मनोज्ञस्य MatsP_128.53a आशिषश्च विशां पते MatsP_124.99b आशीर्भिर् अमृतोद्गार- MatsP_154.135a आशीर्वादांश्च वेदगान् MatsP_131.14b आशौचं च पितर्यपि MatsP_18.1d आश्रमभ्रंशनानि च MatsP_132.8b आश्रमाणां यथाविधि MatsP_114.14b आश्रमाणां विपर्यासः MatsP_165.18a आश्रमाणि च पुण्यानि MatsP_167.15c आश्रमेषु महाभागान् MatsP_161.25a आश्रयन्ति स्म प्रत्यन्तान् MatsP_144.71c आश्रयन्ति हितप्रदम् MatsP_154.324b आश्रयाः पुण्यशीलानां MatsP_169.7c आश्रित्य दानवीं मायां MatsP_150.147c आश्रित्य वरुणं प्रभुम् MatsP_58.37d आश्रित्य सुमनोहराम् MatsP_119.41b आश्रित्याभूतसंप्लवम् MatsP_124.103b आश्रित्याभूतसंप्लवम् MatsP_124.107d आश्वासयामास सुरान् MatsP_161.21c आश्विने पञ्चदश्यां तु MatsP_53.24a आषाढर्क्षं भवेत्क्वचित् MatsP_64.2b आषाढस्यापि दशमी MatsP_17.7c आषाढादिचतुर्मासम् MatsP_101.6a आषाढादिचतुर्मासं MatsP_101.37a आषाढादिव्रतं यस्तु MatsP_101.11a आषाढे उग्रमर्चयेत् MatsP_56.3d आषाढे च नवाम्बुजैः MatsP_62.24d आषाढे चाथ जीरकम् MatsP_63.16b आषाढे वा दशम्यां तु MatsP_99.2c आसञ्छुभानीन्द्रियाणि MatsP_172.49c आसनत्रयमानीय MatsP_24.17a आसनेषूपकॢप्तेषु MatsP_16.29c आसने स्वर्णमण्डिते MatsP_131.21b आसन्पूर्वं महामुने MatsP_164.9b आसन् स्वायम्भुवान्तरे MatsP_9.3d आ सप्तरात्रोदयम् एतदस्य MatsP_61.49a आसमुद्रादिति स्थितः MatsP_123.9b आससाद रणे दैत्यं MatsP_152.9a आसंस्ते ह्यविशेषाश्च MatsP_123.55c आसादितं धान्यफलामिषाद्यम् MatsP_100.13f आसाद्य जगदीश्वर MatsP_59.3d आसाद्य पृच्छन्ति तदा MatsP_135.25c आसाद्य मुनिपुंगव MatsP_88.3b आसाद्यामरसंयुतम् MatsP_92.4b आसारधूलिध्वस्ताङ्गा MatsP_154.38c आसीत्त्रेतायुगे तु वै MatsP_142.54d आसीत्त्रैलोक्यविख्यातः MatsP_172.10c आसीत् पुरवसात् पुत्रः MatsP_44.44c आसीत्पुरा बृहत्कल्पे MatsP_92.17a आसीत्प्रलापेषु च सम्प्रसन्ना MatsP_139.29d आसीत्सत्यधृतेः शुक्रम् MatsP_50.9c आसीत्समुद्रे सलिलं प्रतप्तम् MatsP_140.71b आसीत्सुधर्मतनयः MatsP_49.71c आसीत्सुयोधनो राजा MatsP_103.3c आसीत्स्वायम्भुवे ऽन्तरे MatsP_143.42b आसीदङ्गेषु तां नदीम् MatsP_121.34d आसीद् अत्याकुलं जगत् MatsP_47.37b आसीद् इन्द्रसमो राजा MatsP_48.13c आसीद्दशयुगं पुनः MatsP_47.59d आसीद्दशयुगं पुनः MatsP_47.60d आसीद् दिविरथापत्यं MatsP_48.92c आसीद्द्वैधं तु तत्पुनः MatsP_144.15b आसीद्बृहद्रथाच्चैव MatsP_48.102a आसीद्विद्वानृषिः पुरा MatsP_48.32b आसीनश्चासने चित्रे MatsP_161.71a आसीनं च शयानं च MatsP_27.9a आसीनं नारदं प्रेक्ष्य MatsP_134.9a आसीनाः काञ्चनगिरेः MatsP_131.21c आसीनो दानवाधिपः MatsP_134.8d आसीन् नियतवाङ्मनाः MatsP_35.15d आसीन्मरुत्ततनयौ MatsP_44.25a आसीन्महिष्मतः पुत्रो MatsP_43.10c आसुरी यातुधानी च MatsP_144.105c आसुरो मास्तु मे भावः MatsP_146.73a आस्तां तद्धर्मसद्भाव- MatsP_154.346a आस्तां शूलधरो हरः MatsP_23.19d आस्ते ज्वलितकुण्डलः MatsP_161.72d आस्ते त्वं विगतज्वरः MatsP_170.10d आस्ते ब्रह्मा तदिच्छातः MatsP_154.180a आस्ते भोगविवर्जितः MatsP_72.28d आस्ते सुरवरश्रेष्ठो MatsP_164.12c आस्थाय नियमं तस्थौ MatsP_21.25a आस्थायानशनं पुनः MatsP_20.14d आस्थिता न बिभेषि किम् MatsP_32.19d आस्थितो ऽब्दशतत्रयम् MatsP_23.7d आस्फोटयन्तो बहवः MatsP_173.27a आस्फोटस्त्वशनेरिव MatsP_43.40b आस्फोट्य सिंहनादं च MatsP_136.46c आस्यमानन्दकारिणे MatsP_70.37b आस्यं यज्ञमुखाय वै MatsP_81.9d आस्यं हरेर्भार्गवनन्दनाय MatsP_54.17c आस्येन तु यदाहारं MatsP_40.17c आहत्य भेरीं गम्भीरां MatsP_148.39a आहरेदपसव्यं तु MatsP_16.27a आहारमिच्छन्भार्यां स्वां MatsP_146.75a आहारं ददतां वर MatsP_44.5b आहारं भैक्ष्यमाचरेत् MatsP_108.15d आहारादृद्धिरिष्यते MatsP_144.84d आहाराभिमुखो दैत्य MatsP_147.6c आहारार्थं च सर्वशः MatsP_144.77b आहार्यतनयश्चैव MatsP_49.38c आहुकश्चाप्यवन्तीषु MatsP_44.70a आहुकश्चाहुकी चैव MatsP_44.66c आहुकस्य भृतिं प्राप्ता MatsP_44.69c आहुकात्काश्यदुहिता MatsP_44.70c आहुतीभिः प्रयत्नेन MatsP_93.92c आहुतीभिः प्रयत्नेन MatsP_93.119c आहुत्येवानलार्पणात् MatsP_154.410d आहुश्च युद्धे मा भैषीः MatsP_138.12a आहूतस्तु तयोद्भूत- MatsP_154.551c आहूतः प्रादुरभवत् MatsP_25.37a आहूताध्यायी गुरुकर्मसु चोद्यतः MatsP_40.2a आहूते ऽवस्थिते तस्मिन् MatsP_150.213c आहूतेषु च देवेषु MatsP_143.9c आहृत्य नारदायैवं MatsP_53.72a आहृत्य परिवेषयेत् MatsP_17.28d इकारे ऽस्मिन्निवर्तते MatsP_145.54b इक्षवो रसराजाश्च MatsP_60.8c इक्षुदण्डगुडान्वितम् MatsP_62.28d इक्षुदण्डगुडान्वितम् MatsP_80.8b इक्षुदण्डफलादिकैः MatsP_89.5b इक्षुदण्डसमन्वितम् MatsP_7.11b इक्षुदण्डसमन्वितम् MatsP_70.51b इक्षुदण्डानथो दद्यात् MatsP_7.26c इक्षुदा त्रिदिवाचला MatsP_114.31b इक्षुयुक्तं दशाङ्गुलम् MatsP_101.9d इक्षुर्लौहितम् इत्येता MatsP_114.23a इक्षुश्च पञ्चमी ज्ञेया MatsP_122.32c इक्षुसारो ऽमृतात्मवान् MatsP_77.14b इक्ष्वाकुकुलवर्धनौ MatsP_12.51d इक्ष्वाकुप्रमुखा जग्मुस् MatsP_12.1c इक्ष्वाकुप्रमुखाश्चास्य MatsP_9.30a इक्ष्वाकुर् अर्कवंशस्य MatsP_12.15c इक्ष्वाकुर्ज्येष्ठदायादो MatsP_12.19c इक्ष्वाकुवंशप्रभवाः MatsP_12.57c इक्ष्वाकुवंशं वक्ष्यामि MatsP_12.25c इक्ष्वाकुः कुशनाभश्च MatsP_11.41a इक्ष्वाकोरश्वमेधेन MatsP_12.10a इक्ष्वाकोश्चाश्वमेधेन MatsP_12.11c इक्ष्वाकोः पुत्रताम् आप MatsP_12.26a इच्छतस्तस्य धीमतः MatsP_43.19b इच्छाद्वेषरताच्चैव MatsP_124.104c इच्छामि कर्तुं तद्दुर्गं MatsP_129.19a इच्छाम्यहं सुरलोकाद्विहीनः MatsP_37.4c इच्छाशरीरो दुर्जेयो MatsP_154.240a इच्छां चक्रे न तां प्रति MatsP_14.7d इच्छे चक्रप्रहारेण MatsP_45.15a इच्छेयं तत्त्वतो मायाम् MatsP_167.48a इज्या दानं तपः सत्यं MatsP_142.74a इज्यायुतवणिज्यादि MatsP_114.12c इज्यावेदात्मकः श्रौतः MatsP_145.40c इज्या श्रौतस्य लक्षणम् MatsP_145.30d इण्डर्यो ऽशोकवर्तिकाः MatsP_63.20b इतरश्चानिष्टफल MatsP_134.18c इतरासां तु राशयः MatsP_82.20b इतरेषामसंख्याताः MatsP_150.190a इतरेषु ससंध्येषु MatsP_142.20a इतश्चेतश्च धावन्तः MatsP_135.21a इतश्चेतश्च सलिलं MatsP_150.171a इतश्चेतश्च संभ्रान्ता MatsP_150.184a इति कथयिष्यति यादवेन्द्रसूनुः MatsP_69.63b इति कथितमिदानीमुत्सवानन्दहेतोः MatsP_93.161a इति कलुषत्रिदारणं जनानामपि पठतीह शृणोति चाथ भक्त्या MatsP_100.37/a इति कश्चिन् न बुध्यते MatsP_166.22b इति कार्पासशैलेन्द्रं MatsP_88.5a इति क्रियायोगपरायणस्य MatsP_52.26a इति चाचिन्तयत्तदा MatsP_129.28b इति चाह प्रजापतिः MatsP_3.33d इति चित्ते ऽवधार्य तम् MatsP_70.44d इति चिन्तयतां पापं MatsP_20.6a इति चिन्तामवस्थितः MatsP_167.22d इति चिन्तायुतो दैत्यो MatsP_130.1a इति चिन्त्य हरस्तस्या MatsP_156.35a इति चैवमुदीरयेत् MatsP_17.54d इति चोच्चारयन्वाचं MatsP_136.41c इति जागरणं ताभ्यां MatsP_100.26a इति तत्र पुरे ऽमरद्विषाणां सपदि हि पश्चिमकौमुदी तदासीत् MatsP_139.45/a इति तद्वचनं श्रुत्वा MatsP_20.37a इति तद्वचनं श्रुत्वा MatsP_72.26c इति ते ऽन्योन्यमाविद्धा MatsP_135.25a इति त्वां प्रवृणोम्यहम् MatsP_30.33d इति दत्त्वा च तत्सर्वम् MatsP_96.18a इति दद्यादिति यजेद् MatsP_39.27a इति दनुतनयान्मयस्तथोक्त्वा MatsP_134.31a इति देव्याः समाचरेत् MatsP_93.44b इति दैत्या अघोषयन् MatsP_135.39b इति द्विनवतिः प्रोक्ता MatsP_145.116c इति धर्मव्यवस्थितिः MatsP_17.56d इति नक्षत्रपुरुषम् MatsP_54.29a इति निःशेषमथवा MatsP_154.45a इति पठति य इत्थं यः शृणोतीह सम्यङ् MatsP_82.31a इति पठति शृणोति वातिभक्त्या MatsP_54.31a इति पठति शृणोति वाथ भक्त्या MatsP_98.15a इति पठति शृणोति वा य इत्थं MatsP_57.28a इति पठति शृणोति वा य इत्थं MatsP_62.39a इति पठति शृणोति वा य इत्थं रविशयनं पुरुहूतवल्लभः स्यात् MatsP_55.33/a इति पठति शृणोति श्रावयेद्यः प्रसङ्गात् MatsP_63.29a इति परिगणयन्तो दितेः सुता ह्य् MatsP_137.34a इति पैतामहो विधिः MatsP_136.6d इति प्रगाढसंकटे सुरासुरे सुसंगरे MatsP_153.143a इति प्राह पुनः पुनः MatsP_3.35b इति प्रियाय वल्लभा वदन्ति यक्षयोषितः MatsP_153.141c इति ब्रह्मण्युदाहृतः MatsP_93.45d इति भक्तिस्तदा जाता MatsP_100.21a इति भववचनप्रचोदिते MatsP_137.36a इति भौमाय कीर्तयेत् MatsP_93.34d इति मत्वा शमं व्रजेत् MatsP_34.11d इति मन्त्रविदो विदुः MatsP_93.41b इति मन्त्रः प्रशस्यते MatsP_93.40d इति मन्त्रो बुधैः स्मृतः MatsP_93.46b इति मयवचनाङ्कुशार्दितस्तं MatsP_138.49a इति मर्त्येषु गद्यते MatsP_53.43d इति मामाह शर्मिष्ठा MatsP_27.34c इति मामीश्वरो ऽब्रवीत् MatsP_47.220b इति मे दर्शनागमः MatsP_143.21b इति मे निश्चिता मतिः MatsP_31.9d इति यत् परिकीर्तितम् MatsP_3.13b इति राहोरुदाहृतः MatsP_93.37b इति वर्णसमन्वितः MatsP_113.38f इति वर्णाः प्रकीर्तिताः MatsP_113.16d इति वह्नेरुदाहृतः MatsP_93.41d इति विज्ञापयद्देवं MatsP_136.51a इति विष्णोरुदाहृतः MatsP_93.43b इतिवृत्ता भवेन्नारी MatsP_7.46c इति वेदविदो विदुः MatsP_134.19d इति वेदेषु पठ्यते MatsP_93.42d इति वै राजन्न् अधिकः कथंचित् MatsP_38.3b इति व्यवस्य दुर्धर्षा MatsP_150.104a इति व्याहृत्य तान्काव्यो MatsP_47.202c इति शक्रस्य शस्यते MatsP_93.43d इति शैन्याः प्रकीर्तिताः MatsP_45.24b इति श्रुत्वा तु वचनम् MatsP_154.299a इति सत्यं ब्रवीमि ते MatsP_32.4d इति संचिन्त्य बलवान् MatsP_136.11a इति संमन्त्र्य हृष्टास्ते MatsP_139.14a इति संसारभीतस्य MatsP_57.25a इति सा तस्य वचनात् MatsP_11.63c इति सुहृदो वचनं निशम्य तत् MatsP_138.52a इति सोमसुताय वै MatsP_93.35b इति स्तनत्ककुभि रसन्महार्णवे MatsP_154.466a इतिहासकथादिना MatsP_99.11d इतिहासकथां पुनः MatsP_69.33d इतिहासपुराणानि MatsP_69.55a इतिहासं पुरातनम् MatsP_72.6b इति होमः प्रकीर्तितः MatsP_93.40b इति होवाच पार्थिवः MatsP_143.20b इतीदमुक्त्वा स महाप्रभावस् MatsP_25.64a इतीन्द्रशापात्पतितौ MatsP_61.18a इतीरते गिरिमवधानशालिनः MatsP_154.465a इतो यास्यसि भार्गव MatsP_29.9b इतो योजनमात्राच्च MatsP_125.10c इत्थं देवो भक्तिभाजां शरण्यस् MatsP_154.15e इत्थं निवेद्य यो दद्याद् MatsP_91.9a इत्थं निवेश्यामरशैलमग्र्यं MatsP_83.19c इत्थं स्तुतः शंकर ईड्य ईशो MatsP_154.270a इत्यधीयीत मे श्रुतम् MatsP_39.27b इत्यनेकविधैर्देवि MatsP_154.83c इत्यनेन विधिना समाचरेद् MatsP_97.17a इत्यन्योन्यम् अनूच्चार्य MatsP_138.13c इत्यष्टकेहोपचितं हि विद्धि MatsP_39.16c इत्यष्टौ च प्रकीर्तिताः MatsP_51.39b इत्याकर्ण्य वचस्ताभ्यां MatsP_21.29a इत्यात्थ पुरुषर्षभ MatsP_30.24d इत्यादि चास्त्राणि च पूज्य नित्यं MatsP_55.17a इत्यादिबहुलं श्रौतं MatsP_142.41c इत्यामन्त्र्य च यो दद्यात् MatsP_87.6a इत्याह भगवान्प्रभुः MatsP_17.71b इत्युक्तमात्रो नृपतिः MatsP_143.25a इत्युक्तवति देवर्षौ MatsP_154.131a इत्युक्तवति शैलेन्द्रे MatsP_154.202c इत्युक्तवानृषीन्ब्रह्मा MatsP_113.56a इत्युक्तश्चोदयामास MatsP_150.153c इत्युक्तस्तारको दैत्यः MatsP_148.17a इत्युक्तस्तु तदा रत्या MatsP_154.286a इत्युक्तस्तु तदोवाच MatsP_156.19c इत्युक्तस्तैस्तदा शैलो MatsP_154.412a इत्युक्तस्त्यक्तपाषाण- MatsP_154.551a इत्युक्तः प्रययौ कामः MatsP_154.218a इत्युक्तः प्राञ्जलिर्वह्निर् MatsP_158.35c इत्युक्तः शंकरः शङ्कां MatsP_156.33a इत्युक्तः शैलराजस्तु MatsP_154.292a इत्युक्तः स तथोवाच MatsP_146.40a इत्युक्तः स्वात्मभूर्देवः MatsP_154.46a इत्युक्ता कौशिकी देवी MatsP_157.19a इत्युक्ता गिरिजा तेन MatsP_155.3a इत्युक्ता तपसः सत्यं MatsP_154.425a इत्युक्ता तु ततो देवी MatsP_154.529c इत्युक्ता तु ततो मात्रा MatsP_154.138c इत्युक्ता तु ततो वेगाद् MatsP_154.141a इत्युक्ता तु तदा देवी MatsP_158.2a इत्युक्ता तु निशा देवी MatsP_154.85a इत्युक्ता तु यदा नैव MatsP_154.296a इत्युक्ता प्रेषयामास MatsP_154.548a इत्युक्ता मुनयस्तस्थुस् MatsP_154.387a इत्युक्ता मुनयस्ते तु MatsP_154.328a इत्युक्ता मुनयस्ते तु MatsP_154.417a इत्युक्ता मुनयो जग्मुस् MatsP_154.409a इत्युक्ता रमणेन सा MatsP_120.29b इत्युक्ता शिरसावन्द्य MatsP_154.272a इत्युक्ता सा तथाकरोत् MatsP_146.27d इत्युक्ता सा तथेत्युक्त्वा MatsP_156.7c इत्युक्ता सा तदा देवी MatsP_146.38a इत्युक्ता सा तु कुपिता MatsP_154.341a इत्युक्ता सा पुनः प्राह MatsP_155.20a इत्युक्ता सा मया देव MatsP_147.12a इत्युक्तास्तु ततो विप्रा MatsP_154.513a इत्युक्तास्तु सुरास्तेन MatsP_159.20a इत्युक्तास्त्रिदशास्तेन MatsP_154.55a इत्युक्ता हर्षपूर्णाङ्गी MatsP_154.510e इत्युक्ता हि सखी मया MatsP_27.35d इत्युक्ता ह्य् असुरास्तेन MatsP_47.193a इत्युक्ता ह्य् असुराः सर्वे MatsP_47.224a इत्युक्ताः समनह्यन्त MatsP_148.79c इत्युक्तो गरुडस्तेन MatsP_152.8c इत्युक्तो दानवेन्द्रस्तु MatsP_156.31a इत्युक्तो देवराजस्तु MatsP_154.207a इत्युक्तो दैत्यनाथस्तु MatsP_147.18c इत्युक्तो दैत्यसिंहस्तु MatsP_156.18a इत्युक्तो धूर्जटिस्तेन MatsP_154.391a इत्युक्तो नारदस्तेन MatsP_134.16a इत्युक्तो नाहुषस्तदा MatsP_34.28b इत्युक्तो मदनस्तेन MatsP_154.211a इत्युक्तो ऽमरतां मेने MatsP_156.21a इत्युक्तो मुनिभिः सो ऽथ MatsP_154.385c इत्युक्तोवाच गिरिजा MatsP_158.44a इत्युक्तो वै भगवता MatsP_135.13a इत्युक्त्वा गिरिणा सार्धं MatsP_154.421a इत्युक्त्वा च ततः शक्तिं MatsP_160.25a इत्युक्त्वा तारकाधीशः MatsP_176.13a इत्युक्त्वा ताः परिष्वज्य MatsP_70.10e इत्युक्त्वा दानवाः सर्वे MatsP_150.221a इत्युक्त्वा देवदेवेन MatsP_133.48a इत्युक्त्वा देवदेवेशस् MatsP_95.4a इत्युक्त्वा नारदः शीघ्रं MatsP_154.204a इत्युक्त्वा निद्रयाविष्टा MatsP_146.31c इत्युक्त्वान्तर्दधुः सर्वे MatsP_24.21c इत्युक्त्वान्तर्दधे विष्णुः MatsP_21.26c इत्युक्त्वा पद्मजः कन्यां MatsP_146.57a इत्युक्त्वा पितरं जग्मुस् MatsP_21.10a इत्युक्त्वा पूजिता याता MatsP_154.378c इत्युक्त्वा मन्दिरात्तस्मान् MatsP_155.24a इत्युक्त्वा योगमास्थाय MatsP_13.16a इत्युक्त्वा विरतः शैलो MatsP_154.175a इत्युक्त्वा विरराम सः MatsP_146.55b इत्युक्त्वा स गणस्तेषां MatsP_14.21a इत्युक्त्वा स मयो दैत्यो MatsP_137.22a इत्युक्त्वा स महाभागो MatsP_112.18a इत्युक्त्वा स मुनिर् ब्रह्मंस् MatsP_100.34a इत्युक्त्वा सहितास्तेन MatsP_32.16c इत्युक्त्वा सा ततश्चक्रे MatsP_154.317c इत्युवाच महाभागो MatsP_148.64c इत्युवाच स दानवान् MatsP_131.24d इत्युवाच हुताशनम् MatsP_140.63d इत्युवाचाविचारयन् MatsP_29.1d इत्य् ऊचुस् ते द्विजोत्तमाः MatsP_21.4d इत्येतच्छौनकाद्राजा MatsP_43.1a इत्येतत्कीर्तितं सम्यग् MatsP_47.262c इत्येतत्तपसो रूपं MatsP_145.42c इत्येतत्सत्यलक्षणम् MatsP_145.41d इत्येतदिह संख्यातं MatsP_124.9c इत्येतदृषिभिर्गीतं MatsP_142.16a इत्येतद्दानलक्षणम् MatsP_145.50d इत्येतद्धारयद्विश्वं MatsP_121.82c इत्येतद्वै तदुच्यते MatsP_44.69d इत्येतद्वै प्रसंख्यातं MatsP_124.18c इत्येतल्लक्षणं प्रोक्तं MatsP_144.106e इत्येतानि मयोक्तानि MatsP_114.85c इत्येतानि समीक्ष्याहं MatsP_32.34a इत्येतान्यभयान्याहुस् MatsP_39.27c इत्येता योनयो ह्यक्ताः MatsP_51.44a इत्येते अपरान्तास्तु MatsP_114.51c इत्येते ऋषयः प्रोक्तास् MatsP_145.93a इत्येते ऋषिकाः सर्वे MatsP_145.96a इत्येते कुलपर्वताः MatsP_114.18b इत्येते त्वत्रयः प्रोक्ता MatsP_145.108a इत्येते दीर्घतमसा MatsP_48.78c इत्येते द्वादशादित्या MatsP_171.57a इत्येते नामभिश्चैव MatsP_126.53a इत्येते निवसन्ति स्म MatsP_126.24c इत्येते पर्वताविष्टाश् MatsP_121.78a इत्येते पर्वताः सप्त MatsP_122.64a इत्येते पावकस्याग्नेर् MatsP_51.32a इत्येते पितरो देवा MatsP_141.79a इत्येते पितरो देवाः MatsP_141.57a इत्येते पौरवाः स्तुताः MatsP_49.79d इत्येते वै नदीपुत्रा MatsP_51.17a इत्येते सप्त विज्ञेया MatsP_145.110a इत्येते ह्यग्नयः प्रोक्ताः MatsP_51.40a इत्येतैः कारणैः शुद्धैस् MatsP_124.109c इत्येतैः कारणैः सिद्धाः MatsP_124.105c इत्येव च गणेश्वराः MatsP_135.39d इत्येवमनुशुश्रुम MatsP_43.19d इत्येवमावेद्य भयं MatsP_134.24a इत्येवमुक्त्वा भृगुनन्दनो ऽपि MatsP_72.44a इत्येवमुच्यमानास्तु MatsP_129.15c इत्येवमृषिजातिस्तु MatsP_145.88c इत्येव हि परिक्रान्ता MatsP_145.16c इत्येवं क्षुभिताः सप्त MatsP_163.33c इत्येवं त्रिदशैरुक्तः MatsP_132.10a इत्येवं द्विज नक्तानि MatsP_55.18a इत्येवं परुषाण्युक्त्वा MatsP_135.32c इत्येवं पीयमानस्य MatsP_126.64c इत्येवं मण्डलं शुक्लं MatsP_128.27c इत्येवं मयभाषितम् MatsP_131.37b इत्येवं मानसं तत्रा- MatsP_130.6a इत्येवं रचयित्वा तौ MatsP_82.10e इत्येवंवादिनं तत्र MatsP_140.25a इत्येवं वैदिकी श्रुतिः MatsP_19.3d इत्येवं संनिवेशो ऽयं MatsP_123.62a इत्येवं संनिवेशो वै MatsP_128.79c इत्येवं सूर्यवीर्येण MatsP_126.58a इत्येष एकचक्रेण MatsP_126.40a इत्येष दीर्घतमसो MatsP_48.89a इत्येष पर्वसंधीनां MatsP_141.52a इत्येष पितृमान्सोमः MatsP_141.29a इत्येष पौरवो वंशो MatsP_50.89a इत्येष प्रचयो ऽग्नीनां MatsP_51.47c इत्येष प्रतिसंधिर्वः MatsP_144.101c इत्येष विषयः प्रोक्तः MatsP_141.81a इत्येष संनिवेशो वः MatsP_122.75c इत्येष संनिवेशो वै MatsP_128.83c इत्येष सोमसूर्याभ्याम् MatsP_141.82a इत्येषा वैदिकी श्रुतिः MatsP_142.9d इत्येषो ऽर्कवशेनैव MatsP_128.81a इदमद्यापि देवेषु MatsP_53.59c इदमनघं शृणोति यः स्मरेद्वा MatsP_77.17a इदमन्तःपुरस्थानं MatsP_130.4a इदमाचरतो ब्रह्मन्न् MatsP_100.35a इदमापत्परित्राणं MatsP_133.44c इदमाह प्रजापतिः MatsP_109.21d इदमाह महासुरः MatsP_136.21d इदमिह मदनेन पूर्वमिष्टं MatsP_60.49a इदमुक्ता तपस्विनी MatsP_14.10b इदम् ऊचुर् महाभागाः MatsP_14.11a इदमेव कृतं महेन्द्रमुख्यैर् MatsP_69.62a इदमेव पितॄणां च MatsP_57.26a इदमेव पुराणेषु MatsP_53.2a इदमेवाद्भुतोद्वेग- MatsP_68.36c इदं च देवेष्व् अमृतायितं च MatsP_53.74c इदं च परिचिन्तितम् MatsP_100.20b इदं चोदाहरन्त्यत्र MatsP_50.42c इदं तत्परमं दिव्यं MatsP_160.33c इदं धन्यमिदं स्वर्ग्यम् MatsP_110.14a इदं नौ बुद्धिकारणम् MatsP_170.24d इदं पवित्रं यशसो निधानम् MatsP_22.94a इदं पवित्रं यशसो निधानम् MatsP_53.74a इदं पितॄणामतिवल्लभं च MatsP_53.74b इदं पुण्यमिदं धर्म्यं MatsP_110.14c इदं पुंसवनं महत् MatsP_140.87b इदं भरतसत्तम MatsP_112.15b इदं भूतविवृद्धये MatsP_125.26b इदं महापातकभिन् नराणाम् MatsP_55.30c इदं महापापहरं च पुंसाम् MatsP_22.94b इदं मुने समाख्याहि MatsP_146.2e इदं वक्ष्यति भास्करः MatsP_68.12b इदं वक्ष्यति शार्ङ्गभृत् MatsP_70.8b इदं वचनमब्रवीत् MatsP_136.48d इदं वचनमब्रुवन् MatsP_34.15d इदं वचनमब्रुवन् MatsP_133.43d इदं वचनमब्रुवन् MatsP_136.25d इदं वर्षसहस्रात्तु MatsP_34.31c इदं वसिष्ठेन पुरार्जुनेन MatsP_55.32a इदं वृत्तमिदं ख्यातं MatsP_135.7a इदं व्रतमशेषाणां MatsP_69.16c इदं श्रुत्वा पठित्वा च MatsP_140.87c इदं सत्यमिदं सुखम् MatsP_110.14b इदं सत्यं विजानीयात् MatsP_110.13a इदं समाहूय वचो ऽभ्युवाच MatsP_25.64d इदं स्वस्त्ययनं पुण्यम् MatsP_140.87a इदं हृदयदारणम् MatsP_159.39d इदानीमपि यद्वक्ष्ये MatsP_70.25e इदानीमलमेतेन MatsP_72.14c इदानीं कथयामि ते MatsP_72.5b इदानीं प्राह यद्विष्णुः MatsP_52.1a इदानीं वा कथं नाम MatsP_140.23c इदानीं वेद्मि चात्मानं MatsP_108.20c इदानीं शृणुत द्विजाः MatsP_1.10b इदानीं श्रोतुमिच्छामो MatsP_161.1a इन्दीवरश्यामकराय शौरेः MatsP_57.11d इन्दुतुल्याननः प्रभुः MatsP_132.10d इन्दुमौलिं त्रिलोचनम् MatsP_154.256b इन्दुशेखरसंयुताम् MatsP_60.17d इन्दुस्तस्य च पुत्रो ऽभूद् MatsP_12.29c इन्दोर्लवणभाजनम् MatsP_101.81b इन्दोः किरणकल्पेन MatsP_136.13a इन्द्र ऐन्द्री च देवताः MatsP_93.15d इन्द्रकीलं महानादं MatsP_22.52c इन्द्रगोपकसंकाशं MatsP_114.79c इन्द्रचापाङ्कितोरस्का MatsP_135.35c इन्द्रजित् सप्तजिच्चैव MatsP_6.19a इन्द्रतुल्यपराक्रमः MatsP_50.50b इन्द्रद्युम्नप्रसङ्गेन MatsP_53.48a इन्द्रद्युम्नसरांस्यपि MatsP_121.55d इन्द्रद्वीपसमीपे तु MatsP_121.57a इन्द्रद्वीपः कशेरुश्च MatsP_114.8a इन्द्रनीलकतारकौ MatsP_82.9d इन्द्रनीलद्युतिः शूली MatsP_94.6a इन्द्रनीलमहास्तम्भं MatsP_119.27a इन्द्रबाहुस्तथैव च MatsP_145.113d इन्द्रम् इद्देवतातेति MatsP_93.39c इन्द्रव्रतमिदं स्मृतम् MatsP_101.69d इन्द्रशत्रुनिषूदनम् MatsP_7.34b इन्द्रशत्रुर् भवस्वेति MatsP_7.35a इन्द्रश्चक्रे विभीषिकाम् MatsP_146.63b इन्द्रश्चैव विवस्वांश्च MatsP_126.10a इन्द्रसेनः सुतस्तस्य MatsP_50.6c इन्द्रस्य वाह्याश्च गजाः MatsP_133.10a इन्द्रस्यावरजो विभुः MatsP_172.5d इन्द्रस्येव बृहस्पतिः MatsP_29.11d इन्द्रहन्तारम् ऊर्जितम् MatsP_7.32d इन्द्रं दृष्ट्वा वशीकृतम् MatsP_47.96d इन्द्रं देवाश्च मूकवत् MatsP_47.96b इन्द्रं साभ्यचरत्तदा MatsP_47.95b इन्द्राग्निसोमसूक्तानि MatsP_17.38a इन्द्रादीनां विशेषतः MatsP_59.10b इन्द्राद्धनंजयश् चैव MatsP_46.9c इन्द्राद्धनंजयश्चैव MatsP_50.50a इन्द्राय जुहुयात्ततः MatsP_93.39d इन्द्राय सोमाय कटी च मूले MatsP_55.8d इन्द्रायेन्दो मरुत्वत MatsP_93.43c इन्द्राविष्णू बभूवतुः MatsP_47.100b इन्द्रास्त्रयस्ते विज्ञेया MatsP_47.59a इन्द्रियक्षोभजनकः MatsP_4.14c इन्द्रियग्राममावृत्य MatsP_154.225c इन्द्रियाणि ततः पञ्च MatsP_3.18c इन्द्रियाणीह यस्य वै MatsP_145.48b इन्द्रियावयवाः सूक्ष्मास् MatsP_3.21c इन्द्रेणामृतमन्थने MatsP_47.48b इन्द्रेणैव तु विक्रम्य MatsP_47.49a इन्द्रो धाता भगस् त्वष्टा MatsP_6.4a इन्द्रो निवारयामास MatsP_7.58a इन्द्रो ऽपि बिभ्यते यस्य MatsP_136.3a इन्द्रो ऽब्रवीज्जहि ह्येनां MatsP_47.101a इन्द्रो वज्रधरस्तदा MatsP_140.76b इन्द्रो वत्सः समभवत् MatsP_10.18a इन्द्रो विष्णुर्भगस्त्वष्टा MatsP_171.56a इभास्ये च ततः पश्चाद् MatsP_125.26a इमं प्राप्तो ऽस्यरिंदम MatsP_120.36d इमं भौमं नरकं क्षीणपुण्यः MatsP_41.6a इमं भौमं नरकं ते पतन्ति MatsP_39.4a इमं भौमं नरकं ते पतन्ति MatsP_39.7c इमं मन्त्रमुदीरयेत् MatsP_7.19d इमं मन्त्रमुदीरयेत् MatsP_85.4d इमं मन्त्रमुदीरयेत् MatsP_97.10d इमं मन्त्रमुदीरयेत् MatsP_102.24d इमं मन्त्रं पठन्दद्याद् MatsP_91.7c इमं मे संशयं छिन्द्धि MatsP_108.7c इमं लोकं स चाप्नोति MatsP_61.55a इमं हैमवतं वर्षं MatsP_113.28c इमान्मन्त्रानुदीरयन् MatsP_92.9f इमान्मन्त्रानुदीरयेत् MatsP_90.6d इमामघौघपटल- MatsP_79.14a इमामनन्तफलदां MatsP_62.36a इमामनन्तफलदां MatsP_74.20a इमामनन्तफलदां MatsP_76.11a इमा विभूतयः प्रोक्ताश् MatsP_52.22a इमाव् उत्पाद्य तनयौ MatsP_14.18a इमां ज्ञातुं तवानघ MatsP_167.48b इमां पठेद्यः शृणुयान्मुहूर्तं MatsP_80.13a इमां मिथ्याभिशस्तिं यो MatsP_45.34a इमां विसृष्टिं विज्ञाय MatsP_44.46c इमां शिवचतुर्दशीममरकामिनीकोटयः MatsP_95.37c इमां शृणु गिरं मत्तो MatsP_154.177a इमांश्चोदाहरन्त्यत्र MatsP_44.67a इमां संख्यां निबोधत MatsP_124.41d इमे च तोयदाभासा MatsP_135.8c इमौ च शिष्यौ द्वौ मह्यं MatsP_47.223a इयं च मे सखी दासी MatsP_30.10a इयं चापि कुमारी ते MatsP_30.36a इयं विहारवेला ते ह्य् MatsP_11.59a इयं सायन्तनी वेला MatsP_11.60a इयेष त्रिदशालयम् MatsP_25.66d इयेष सुरपुंगवान् MatsP_153.119f इरा गर्भशिरास् तथा MatsP_6.18b इरापुंष्पसमायुक्तैः MatsP_118.35a इरावती नदी तद्वत् MatsP_22.19c इरा सर्वम् अजीजनत् MatsP_6.46b इलस् तु प्रथमस्तेषां MatsP_11.40c इलस्य नाम्ना तद्वर्षम् MatsP_12.14a इलं ज्येष्ठं स धार्मिकः MatsP_11.42b इलः किम्पुरुषत्वे च MatsP_12.16a इलः प्रायान्महीम् इमाम् MatsP_11.43b इलः शरवणे पुरा MatsP_11.47b इला कृतार्थमात्मानं MatsP_11.64c इला त्वं वरवर्णिनी MatsP_11.62b इला रूपसमाक्षिप्त- MatsP_11.54a इलावृतम् अभूत्तदा MatsP_12.14b इलावृतमिति ख्यातं MatsP_135.2a इलावृतात्परं नीलं MatsP_113.30c इलिना तु यमस्यासीत् MatsP_49.9a इलेति साभवन्नारी MatsP_11.48c इलोदरे च धर्मिष्ठं MatsP_24.9c इलो ऽभून्मनुनन्दनः MatsP_12.14d इल्वलो नमुचिश्चैव MatsP_6.27a इव्यौषधिमयो गिरिः MatsP_121.25b इषुभिर्गाढविद्धाश्च MatsP_140.39c इषुभिस्ताड्यमानास्ते MatsP_135.36a इषुभिः प्राणभोजनैः MatsP_135.29d इषूंश्चाशीविषोपमान् MatsP_150.117d इषेत्वोर्जे च भास्कर MatsP_97.12b इष्टं वै नाभिनन्दति MatsP_145.52b इष्टान्येव यथार्थानि MatsP_154.360c इष्टा रवेरतः पुण्या MatsP_77.14c इष्टैः सह ततः शान्तो MatsP_16.55c इष्टो यज्ञरसो ऽव्ययः MatsP_176.7d इष्ट्वा तस्मिन्प्रजापतिम् MatsP_50.62d इह चत्वर एव च MatsP_130.3d इह चाट्टालकद्वारम् MatsP_130.2c इह चाट्टालगोपुरम् MatsP_130.2d इह चानन्दकृत्पुंसां MatsP_101.70e इह तिष्ठन्ति धार्मिकाः MatsP_145.34d इह नाम बृहस्पते MatsP_49.22b इह पठति शृणोति वा य एतद् MatsP_61.57a इह लोकहितार्थाय MatsP_53.59a इह लोके च सौभाग्यम् MatsP_82.27a इहलोके परत्र च MatsP_7.6d इह लोके परत्र च MatsP_93.73d इह लोके परत्र च MatsP_96.22d इह लोके परे चैव MatsP_49.69c इहलोके वरान् पुत्रान् MatsP_7.28a इह लोके शुभं रूपम् MatsP_61.2c इह लोके सदानन्दम् MatsP_64.24a इह वामुत्र गोपुरम् MatsP_130.2b इह वामुत्र वा कृतम् MatsP_54.30b इह स्वर्गापवर्गार्थं MatsP_114.14c इहामुत्र च कर्मसु MatsP_143.5b इहामुत्र सुखायोक्तं MatsP_154.163c इहैव फलदं पुंसाम् MatsP_93.155a इहैवायाहि मे ऽन्तिकम् MatsP_167.37b इहोत्पन्ना मनुष्येषु MatsP_47.27a इहोदितस्य दृश्यन्ते MatsP_121.80a ईजे च विधिवन्मखैः MatsP_24.55d ईदृशस्य सुतस्यास्ति MatsP_154.546a ईदृशी प्रमदा दृष्टा MatsP_131.30c ईदृशीं रूपसम्पत्तिं MatsP_72.21e ईदृशो रथसम्पत्त्या MatsP_133.47c ईप्सितं देहि सुव्रते MatsP_10.14b ईप्सितार्थफलप्रदाम् MatsP_79.15b ईप्सितांल्लभते कामान् MatsP_104.18e ईप्सितांल्लभते कामान् MatsP_105.5a ईर्ष्याद्वेषनिवृत्त्या च MatsP_124.108c ईर्ष्यासूया भयं कुतः MatsP_122.43b ईर्ष्यासूया भयं तथा MatsP_122.99d ईशं पुनश्चित्ररथं चकार MatsP_8.6d ईशं प्रति विचिन्त्यताम् MatsP_154.215b ईशं समुद्रं ससरिन्नदानाम् MatsP_8.6b ईशानसदृशद्युतिम् MatsP_154.229b ईशानाय भयघ्नाय MatsP_132.22c ईशाने विन्यसेत्सदा MatsP_98.6b ईशान्यै च कुचद्वयम् MatsP_60.21d ईशायै च कीटं देव्याः MatsP_60.20a ईश्वरस्य हि तस्यैषा MatsP_172.2a ईश्वरस्वरघोषेण MatsP_134.2a ईश्वरं नीललोहितम् MatsP_47.168b ईश्वरः सर्वभूतानां MatsP_111.5a ईश्वरा ऋषयश्चैव MatsP_145.96c ईश्वराज्ज्ञानम् अन्विच्छेन् MatsP_68.41c ईश्वराणां सुतास्तेषां MatsP_145.84c ईश्वराणां सुतास्त्वेषाम् MatsP_145.91a ईश्वरानुग्रहाद्भूमिर् MatsP_114.81c ईश्वरा मोदिताः सर्व MatsP_138.2a ईश्वरायेति शूलिनम् MatsP_60.23f ईश्वरेच्छावशः सो ऽपि MatsP_3.28a ईश्वरेण विनिर्मितः MatsP_128.82d ईश्वरैर् ब्रह्मवादिभिः MatsP_126.44b ईष ऊर्जश्च तर्जश् च MatsP_9.12a ईषत्कोपसमाविष्टो MatsP_154.238c ईषत्संक्षोभयामास MatsP_168.4a ईषद्धर्मे ऽधिकां पुनः MatsP_24.17d ईषा चास्य कला स्मृता MatsP_125.45d ईषादण्डः प्रमाणतः MatsP_125.39d ईहन्ते ह्यनुकम्पया MatsP_126.32d ईहामृगगणाकीर्णं MatsP_173.4a ईहामृगमुखाश्चान्ये MatsP_163.1c उक्तवानहमात्मस्थं MatsP_167.44c उक्तवान्मानसः सुतः MatsP_171.9b उक्तवांस्त्वं वदस्व मे MatsP_72.9d उक्तं चाक्षय्यकारकम् MatsP_57.2b उक्तानन्ततृतीयैषा MatsP_62.33c उक्ता मां रमयस्वेति MatsP_61.27c उक्ता वै शैलजा प्राह MatsP_158.46a उक्ता श्राद्धकृतां च वै MatsP_141.64b उक्ताः शंभोर्महात्मनः MatsP_171.18d उक्तो न प्रतिजग्राह MatsP_143.15e उक्त्वाहं वः प्रपतिष्याम्य् अनन्तरं MatsP_41.6c उक्षाणमास्थितः संख्ये MatsP_174.18c उग्रभोगीन्द्रभूषणम् MatsP_154.230b उग्रसेनः सहापत्यो MatsP_44.76c उग्राय च कपर्दिने MatsP_132.21d उग्राय च शिवाय च MatsP_47.133d उग्रायुधस्य दायादः MatsP_49.78c उग्रायुधः कस्य सुतः MatsP_49.60a उग्रायुधः सूर्यवंश्यस् MatsP_49.61a उग्रायुधेन तस्यार्थे MatsP_49.59e उग्रारमात्मानमिव द्वितीयम् MatsP_151.34b उच्चार्या मन्त्रसंततिः MatsP_68.32b उच्चीय स्वयम् उद्ग्रथ्य MatsP_120.8a उच्चैर्गुरून्प्रभाषन्ते MatsP_131.42a उच्चैः प्रणतसर्वाङ्गो MatsP_175.64c उच्चैः सन्तः प्रकाशन्ते MatsP_42.13c उच्छिष्टभागधेयः स्याद् MatsP_17.44c उच्छिष्टाः संवृतास्तथा MatsP_131.43d उच्छेषणं तु तत्तिष्ठेद् MatsP_17.56a उच्छेषणं भूमिगतम् MatsP_17.57a उच्छ्रायविस्तराभ्यां च MatsP_93.123a उच्छ्रितः शतयोजनम् MatsP_163.69b उच्छ्वसन्त इवोरगाः MatsP_133.58d उच्यते विविधैर्देवैः MatsP_164.24c उज्जहार ततो ऽवटात् MatsP_27.22d उज्जहार पितॄनार्तान् MatsP_133.55c उज्जहार महाप्राणो MatsP_136.57c उज्ज्वालनादुज्ज्वलरुपमस्याः MatsP_92.31a उज्ज्वालिताश्च तत्पत्न्या MatsP_92.26a उज्झितं तासु वेधसा MatsP_154.156f उञ्छं मूलं फलं शाकम् MatsP_143.30c उतथ्यश्च शरद्वांश्च MatsP_145.103a उतथ्यो वामदेवश्च MatsP_145.92a उतान्यदेहसंप्राप्त्या MatsP_154.338a उताहोस्वित्स्वेन कामेन याति MatsP_39.12b उत्कण्ठायेति वैकुण्ठम् MatsP_70.37a उत्कण्ठिन्यै नमः कण्ठम् MatsP_63.8c उत्कण्ठिन्यै नमः कण्ठं MatsP_64.7a उत्कलस्योत्कला नाम MatsP_12.17c उत्कलः कविरेव च MatsP_145.102b उत्कलो वै गहस् तद्वद् MatsP_12.17a उत्कृष्टकेदार इवावनीतले MatsP_154.404a उत्कृष्टान्मन्त्रजापेन MatsP_58.30a उत्क्षिपन्ताविवार्णवम् MatsP_170.6b उत्क्षिप्तमन्तरिक्षे तद् MatsP_60.6a उत्क्षिप्य चिक्षिपुर् वाप्यां MatsP_136.44c उत्क्षिप्य लम्बोदरदीर्घबाहुम् MatsP_61.47c उत्तमं केन हेतुना MatsP_12.4b उत्तमं वपुरास्थितः MatsP_172.43d उत्तमः पलसाहस्रो MatsP_86.2a उत्तमः षोडशद्रोणैः MatsP_84.2a उत्तमः स्याद्घृताचलः MatsP_89.2b उत्तमः स्यान्महाचलः MatsP_92.2b उत्तमा गुडधेनुः स्यात् MatsP_82.5a उत्तमाधममध्यमम् MatsP_154.357b उत्तमान्युत्तमाङ्गानि MatsP_158.45c उत्तमैर्वातसम्भवैः MatsP_127.3d उत्तमो दशभिर् द्रोणैर् MatsP_87.2a उत्तमो दशभिर्भारैर् MatsP_85.2a उत्तमो रजताचलः MatsP_91.2b उत्तरक्रमणे ऽर्कस्य MatsP_124.77a उत्तरश्रवणं तदा MatsP_114.4d उत्तरश्रवणं भूयः MatsP_114.2c उत्तरश्रवणे भूयः MatsP_113.79c उत्तरं तस्य रक्तं वै MatsP_113.38e उत्तरं नरवाहनः MatsP_174.19d उत्तरं पुनरेव ते MatsP_114.58b उत्तरं प्रार्थयञ्छिवम् MatsP_154.412d उत्तरं यदगस्त्यस्य MatsP_124.97a उत्तराणां च वर्षाणां MatsP_113.58c उत्तरान्स कुरून्गत्वा MatsP_106.9c उत्तरान्स कुरून्प्राप्य MatsP_105.20e उत्तराभिमुखीं धेनुं MatsP_58.45c उत्तरायाः प्रमाणं तु MatsP_124.51a उत्तरार्धं तथोत्तरम् MatsP_113.20d उत्तराश्चैव कुरवः MatsP_113.44c उत्तरां च दिशं चरन् MatsP_124.50d उत्तरे चास्य शृङ्गस्य MatsP_113.69a उत्तरे चैव भूम्यर्धे MatsP_128.13a उत्तरेण गुरुं विद्याद् MatsP_93.11c उत्तरेण च विन्यसेत् MatsP_90.4d उत्तरेण तु श्वेतस्य MatsP_113.64a उत्तरेण त्वथर्वणौ MatsP_58.28d उत्तरेण प्रतिष्ठानाच् MatsP_111.9a उत्तरेण प्रतिष्ठानाद् MatsP_106.32a उत्तरेण प्रवक्ष्यामि MatsP_108.29a उत्तरेणाप्यथर्ववित् MatsP_93.134d उत्तरे तु रविं देवं MatsP_97.9c उत्तरे स्थापयेद्बुधः MatsP_93.129d उत्तरैः कुरुभिर्यस्मात् MatsP_83.34c उत्तरोत्तरभाषिणः MatsP_135.25b उत्तरोत्तरमेतेषां MatsP_121.80c उत्तरो मार्ग उच्यते MatsP_124.56b उत्तस्थाविन्धनैरिद्धः MatsP_136.17c उत्तस्थुर्नारदं दृष्ट्वा MatsP_134.5c उत्तस्थुर्वापीमासाद्य MatsP_136.45c उत्तानकरता सदा MatsP_154.51b उत्तानकरतां सदा MatsP_154.188d उत्तानपर्णे सुभगे MatsP_93.44a उत्तानपादपुत्रो ऽसौ MatsP_125.5c उत्तानपादस्तस्याथ MatsP_127.22a उत्तानपादात्तनयान् MatsP_4.35a उत्तानपादो ऽजनयत् MatsP_4.36a उत्तानहस्तता प्रोक्ता MatsP_154.170c उत्तानहस्ता सततं MatsP_154.146c उत्तानो वरदः पाणिर् MatsP_154.51c उत्तानो वरदः पाणिर् MatsP_154.189a उत्तारभूतं दासत्वं MatsP_70.9a उत्तिष्ठ जीवितं रक्ष MatsP_152.24c उत्तिष्ठति पुनः पुनः MatsP_124.34b उत्तिष्ठति पुनः सूर्ये MatsP_128.13c उत्तिष्ठति महायशाः MatsP_164.8b उत्तिष्ठति विभावसुः MatsP_124.31b उत्तिष्ठ दितिनन्दन MatsP_146.72b उत्तिष्ठ धात्रि गच्छ त्वं MatsP_29.18a उत्तिष्ठन्क्रमशश्चात्र MatsP_154.493c उत्तिष्ठन्ति पुनर्भीमाः MatsP_136.49c उत्तिष्ठन्स तु दृश्यते MatsP_124.29d उत्तिष्ठ भद्रे शर्मिष्ठे MatsP_29.19c उत्तीर्णं तपसस्तं तु MatsP_148.25a उत्थापयति विद्यया MatsP_27.19b उत्थापयामास ततः कचो ऽपि MatsP_25.58b उत्थाय कृतनैत्यकः MatsP_75.5d उत्थाय वाससी शुक्ले MatsP_102.13c उत्थितः सागरं भित्त्वा MatsP_163.76c उत्थितेन मया दृष्टा MatsP_147.10a उत्पतद्भिश्च गगनम् MatsP_175.4c उत्पतन्त्यास् तदाकारा MatsP_3.39a उत्पत्तिश्च ककुद्मिनः MatsP_121.15b उत्पत्तिं प्रलयं चैव MatsP_2.22a उत्पत्तिं विस्तरेणैव MatsP_5.1c उत्पत्य दुद्रुवुश्चेलुः MatsP_135.15c उत्पत्स्यन्ते नृपाश्च ये MatsP_50.69b उत्पत्स्यन्ते नृपाः पुनः MatsP_50.75b उत्पथान्मार्गमागच्छेन् MatsP_134.19a उत्पद्यन्ते तथैव च MatsP_144.104d उत्पद्यन्ते प्रलीयन्ते MatsP_6.7a उत्पन्नमात्रश्चोवाच MatsP_175.51a उत्पन्नास्ते महौजसः MatsP_47.26b उत्पन्नाः कलिशिष्टेषु MatsP_144.93a उत्पन्नाः शूद्रयोना तु MatsP_48.66a उत्पन्नाः स्वधया ते तु MatsP_15.27a उत्पन्नाः स्वयमीश्वराः MatsP_145.90b उत्पन्नो दक्षिणाद्धस्तात् MatsP_10.9a उत्पन्नो यादवे कुले MatsP_47.27d उत्पपात पुरं वरम् MatsP_137.23b उत्पलं करवीरं च MatsP_81.28a उत्पलाक्षी सहस्राक्षे MatsP_13.33c उत्पलायै च लोचने MatsP_62.14b उत्पलावर्तके लोला MatsP_13.44c उत्पलेन समन्वितम् MatsP_99.14d उत्पलैरसितैः सदा MatsP_62.22b उत्पलैः कुमुदैः पद्मैर् MatsP_136.14a उत्पस्यन्तीह शास्त्राणां MatsP_144.21c उत्पाट्यमानेषु गृहेषु नार्यस् त्व् MatsP_138.29e उत्पातकालश्च धृतिर्मतिश्च MatsP_162.12c उत्पातदुःखाः स्वल्पार्था MatsP_47.260c उत्पातभयशंसिनः MatsP_163.33b उत्पाताभिनिवेदितम् MatsP_134.15b उत्पातावेदितानि च MatsP_134.21b उत्पाता वै सुदारुणाः MatsP_136.51d उत्पातेषु तवानघ MatsP_134.14b उत्पात्य चोत्पाट्य गृहाणि तेषां MatsP_138.28a उत्पादयितुमर्हसि MatsP_48.60f उत्पाद्य सचराचरम् MatsP_9.38b उत्पेतुश्चाम्बरे तदा MatsP_138.2b उत्पेतुः सहसा ते वै MatsP_47.86c उत्प्लुत्य गगनस्थितम् MatsP_150.7b उत्प्लुत्याथ यमस्तस्मान् MatsP_150.9a उत्फुल्लकमलाननाम् MatsP_116.11b उत्सङ्गे समुपाविशत् MatsP_154.137b उत्सन्ना याजिनो यज्ञे MatsP_50.61c उत्सर्गानन्दनादान- MatsP_3.20c उत्सवानन्दसम्भारे MatsP_17.65c उत्सादयन्ते दनुपुत्रवृन्दान् MatsP_135.78c उत्सादयित्वा वृषलान् MatsP_47.252c उत्साद्य पार्थिवान्सर्वांस् MatsP_144.64c उत्सार्य प्रमथान्मयः MatsP_139.1b उत्सार्य स महाबलः MatsP_10.31b उत्सिक्तं पञ्चभिः शरैः MatsP_43.37b उत्सीदन्ति तथा चैव MatsP_144.38c उत्सीदन्ते तथा यज्ञाः MatsP_144.47c उत्सृजन्तं तु तद्रेतो- MatsP_48.38c उत्सृजेद्गामुदङ्मुखीम् MatsP_59.11f उत्सृज्य गात्रं भूपृष्ठे MatsP_150.37c उत्सृष्टानां च सम्भ्रमे MatsP_145.46b उत्सेधः शाखिनां परः MatsP_145.14b उत्सेधो वृक्षराजस्य MatsP_114.76a उत्सेधो हस्तिनां स्मृतः MatsP_145.13b उदकान्तर्गतेन च MatsP_53.7b उदकान्नसमन्वितम् MatsP_64.14d उदकुम्भद्वयं कुर्याद् MatsP_96.12a उदकुम्भश्च दातव्यो MatsP_18.14c उदकुम्भसमन्वितम् MatsP_95.15b उदकुम्भसमन्विताम् MatsP_78.4d उदकुम्भसमायुक्तम् MatsP_99.10c उदकुम्भं विमत्सरः MatsP_18.26b उदकेन शुचिस्मिता MatsP_120.12b उदकेन सहोह्यते MatsP_127.15b उदकेनावृतं महत् MatsP_123.48d उदक्पन्था न पर्यन्तम् MatsP_124.107c उदक्पादां सवत्सकाम् MatsP_82.4d उदक्सेनो बभूव ह MatsP_49.59b उदगायतो महाशैलो MatsP_113.35a उदग्धिमवतः शैलस्य्- MatsP_125.23a उदग्याने तथा सूर्यः MatsP_124.73a उदङ्मुखः प्राङ्मुखो वा MatsP_81.4a उदङ्मुखाः प्राङ्मुखा वा MatsP_93.32a उदङ्मुखो दक्षिणतो MatsP_58.29a उदतिष्ठंस्तपोधनः MatsP_44.13b उदधिमगात्त्रिपुरं पुनर्निहन्तुम् MatsP_137.33d उदपात्रं च कांस्यं च MatsP_16.26a उदपात्रं तपोधनाः MatsP_143.30d उदयतीन्दौ पूर्वे तु MatsP_123.30a उदयश्च महाशैल MatsP_163.69a उदयस्योदयं वर्षं MatsP_122.20c उदयं पिञ्जरं चैव MatsP_169.6c उदयाग्रं महामणिः MatsP_139.15b उदयात्पयसां योगात् MatsP_123.32a उदयादित्यसंकाशैः MatsP_118.38a उदयास्तगचक्रेण MatsP_174.22a उदयास्तमयाभ्यां च MatsP_124.36c उदयास्तमये वासाव् MatsP_124.34a उदयास्तमये ह्यत्र MatsP_128.16a उदयास्ते पुरोभावी MatsP_154.579a उदये ऽस्तमये चेन्दोः MatsP_123.33c उदयो नाम पर्वतः MatsP_122.8d उदरं चाभिपूजयेत् MatsP_60.21b उदरात्प्रतिहर्तारं MatsP_167.9a उदारः कीर्तिवर्धनः MatsP_9.13b उदासी भद्रसेनश्च MatsP_46.13c उदिते च सहस्रांशौ MatsP_131.20a उदिते तु पुनः सूर्ये MatsP_128.11a उदिते तु सहस्रांशौ MatsP_140.1a उदितो वर्धमानाभिर् MatsP_124.35c उदीचीं दिशम् आश्रिताः MatsP_48.9d उदीच्यान्मध्यदेशांश्च MatsP_144.55c उद् उत्तमं वरुणमित्य् MatsP_93.42a (u)दुम्बरं प्लक्षमेव च MatsP_56.7b उदूढा वरवर्णिनी MatsP_60.15d उदैक्षन्नारदं देवी MatsP_154.136a उद्गच्छति दिवाकरः MatsP_124.31d उद्गच्छद्भिरिवाम्बुदैः MatsP_135.14d उद्गाताभूच्चतुर्मुखः MatsP_23.20d उद्गातारं च सामगम् MatsP_167.7b उद्गायता उदीच्यां तु MatsP_121.74a उद्घुष्टं देवबन्दिभिः MatsP_160.1b उद्दिश्य ताममावास्यां MatsP_141.43a उद्धर्तुमुपोषणं व्रतं वा MatsP_81.1b उद्धूत्य पार्थिवीं छायां MatsP_128.60c उद्धृतासि वराहेण MatsP_102.11a उद्धृतो ऽस्मि त्वया मुने MatsP_154.197b उद्धृत्य चरणौ तदा MatsP_154.141b उद्धृत्य चैनां तरसा MatsP_27.23a उद्ध्वल्य गात्रं शुभ्रेण MatsP_154.258a उद्भवः पाचिरेव च MatsP_24.50b उद्भिदान्युदकानि स्युर् MatsP_123.25a उद्भिदान्युदकान्यत्र MatsP_121.72a उद्भिदान्युदकान्यत्र MatsP_122.100a उद्भूतः स्वेन तेजसा MatsP_174.31b उद्भूता शर्करा यतः MatsP_92.12b उद्भूताश्च महार्णवाः MatsP_150.210b उद्यतश् चरणः सकृत् MatsP_11.14b उद्यन्तं द्विषतां हेतोर् MatsP_173.13a उद्यन्सूर्यः प्रदृश्यते MatsP_124.28b उद्यमो ऽर्थजिगीषया MatsP_154.291b उद्यम्योत्तमतेजसा MatsP_174.37d उद्यानानि च भग्नानि MatsP_133.9a उद्यानान्यत्र वा तथा MatsP_130.5b उद्याने स्त्रीभिरन्वितम् MatsP_20.19d उद्योगं विपुलं चक्रुर् MatsP_173.1c उद्वहत्कनकोन्नद्ध- MatsP_154.88a उद्विग्नाश्च सुराः सर्वे MatsP_148.14a उद्वेष्टयन्वै वेगेन MatsP_125.58c उन्नतश्चेव स स्मृतः MatsP_122.65b उन्नतश्रोणिजघना MatsP_11.49a उन्नतस्य तु विज्ञेयं MatsP_122.65c उन्नतो नाम विश्रुतः MatsP_122.53d उन्नाम्य वदनं देवी MatsP_155.28a उन्नेतारं च याजुषम् MatsP_167.10d उन्मीलन्ति निमीलन्ति MatsP_163.45c उपगच्छन्ति ता नद्यो MatsP_121.60c उपगम्याब्रवीद्दक्षः MatsP_13.17c उपगीतं तथा मुख्यैः MatsP_117.8c उपचारैर् अतन्द्रिता MatsP_47.115d उपचेरुर्महादैत्यं MatsP_161.73a उपतस्थुरवाङ्मुखाः MatsP_47.207b उपतस्थुर्नगाश्चापि MatsP_154.431a उपतस्थुर्महाबलम् MatsP_161.29b उपतस्थुर्मुनिगणा MatsP_175.24c उपतस्थुः पयोदाभा MatsP_131.5c उपतस्थुः सुरगणाः MatsP_174.34c उपतस्थे पितामहम् MatsP_154.57b उपतस्थे पितॄनपि MatsP_141.8d उपतस्थे रतियुतः MatsP_154.208c उपतस्थौ झषध्वजः MatsP_154.241b उपतिष्ठतामित्येतद् MatsP_18.10c उपतिष्ठन्ति तान्द्विजान् MatsP_16.18b उपतिष्ठन्ति तान्द्विजाः MatsP_51.19d उपतिष्ठन्ति राजानं MatsP_161.76c उपतिष्ठ स्वलंकृत्य MatsP_49.18a उपतिष्ठेत्प्रयत्नतः MatsP_52.12d उपत्यका सुशैलस्य MatsP_118.66c उपदानवी मयस्यासीत् MatsP_6.21c उपदानवी सुतांल्लेभे MatsP_49.10a उपदेक्ष्यत्यनन्तात्मा MatsP_70.9c उपदेक्ष्याम्यहं ततः MatsP_70.32b उपदेव्यां प्रजज्ञिरे MatsP_46.17d उपदेशेन बहुना MatsP_154.209a उपद्रवाः प्रतीकाराः MatsP_133.34c उपद्रवैः कुलमिव MatsP_139.21c उपद्रष्टा हरिः स्वयम् MatsP_23.21b उपनिन्युर्भरद्वाजं MatsP_49.29c उपनिर्गमो दानवानां MatsP_130.5c उपभेदान्प्रवक्ष्यामि MatsP_53.60a उपभोगसमर्थानि MatsP_144.88a उपभोगेन शाम्यति MatsP_34.10b उपयुक्ताः क्रियास्वेते MatsP_145.18a उपयुज्य च तां पुनः MatsP_20.8b उपयेमे पिनाकधृक् MatsP_60.11d उपयेमे स विश्वात्मा MatsP_3.43a उपयोग्यतया विवृतं सुचिरं MatsP_154.37a उपयोज्यातिभक्तितः MatsP_19.4d उपरागादिपर्वसु MatsP_18.22d उपरागानुगामिनीम् MatsP_67.20d उपरागे शशिक्षये MatsP_83.8b उपरिष्टाच्च कृत्स्नशः MatsP_114.57f उपरिष्टात्तु ये तेषां MatsP_128.68c उपरिष्टाद् वितानिकम् MatsP_93.18d उपरोधो ऽवमागतः MatsP_137.8d उपर्युपर्यधिष्ठितम् MatsP_128.76b उपर्युपस्थितस्तस्याः MatsP_2.19c उपलम्भः सदालम्भो MatsP_45.29a उपलिप्ते महीपृष्ठे MatsP_17.45c उपवासफलात्प्राप्तं MatsP_115.13a उपवासव्रतं कृत्वा MatsP_75.2e उपवासं परित्यज्य MatsP_101.73a उपवासी त्रयोदश्याम् MatsP_7.21c उपवासी भवेन्नरः MatsP_101.19b उपवासी भवेन्नित्यम् MatsP_63.22e उपवासी भवेन्नित्यम् MatsP_83.40c उपवासी विभूषणैः MatsP_101.80b उपवासी शुचिः संध्यां MatsP_106.43c उपवासे ऽप्यशक्तानां MatsP_55.2a उपवासेष्वशक्तस्य MatsP_55.1a उपवासैर्व्रतैर्दिव्यैर् MatsP_68.11c उपविष्टश्चिरं तपः MatsP_48.85b उपविष्टस्त्वमेकस्मिन् MatsP_100.16a उपविष्टा ततस्तस्य MatsP_158.40a उपविष्टा दृढं विद्धा MatsP_131.23c उपविष्टां च ददृशे MatsP_30.6c उपविष्टां महासने MatsP_64.3f उपविष्टाः श्रमोन्मुक्तास् MatsP_154.317a उपविष्टो महासने MatsP_154.205b उपविष्टो ह्यधोमुखः MatsP_150.139b उपविष्टौ मयस्यान्ते MatsP_131.22c उपवेश्यानुमन्त्रयेत् MatsP_16.30b उपसङ्गस्य तु सुतौ MatsP_47.22a उपसर्प्य ततस्तस्या MatsP_154.278c उपसंहारकृद्रुद्रस् MatsP_13.14a उपस्करसमन्विताम् MatsP_71.17b उपस्थितं मत्तपसः प्रभावात् MatsP_25.44b उपस्थितं शरदमलार्कतेजसम् MatsP_168.16b उपस्थितार्तिर्दैत्यो ऽथ MatsP_153.43c उपस्थेया द्विजैः स्मृताः MatsP_51.23d उपस्थेयाश्च ताञ्शृणु MatsP_51.17d उपस्पृष्टोदकान्विप्रान् MatsP_16.30a उपहत्य तथान्योन्यं MatsP_144.44a उपहारं पतिष्यतः MatsP_154.580d उपहिंसन्ति चान्योन्यं MatsP_144.66c उपाध्यायस्य च पुनर् MatsP_69.47a उपायैर्दुर्लभान्भावान् MatsP_154.323a उपासङ्गधरं लेभे MatsP_46.16c उपासत गिरिं मूर्ता MatsP_154.428c उपासते दितेः पुत्राः MatsP_161.77c उपासते स्म संध्यां ये MatsP_108.30a उपासन्ति महात्मानं MatsP_161.84a उपासन्ते ह्यहर्निशम् MatsP_154.42b उपासामाचरत्तस्याः MatsP_146.28c उपास्य विधिवत्स्वयम् MatsP_54.29b उपास्य विधिवन्नरः MatsP_57.18b उपास्य संध्यां विधिवत् MatsP_69.35a उपांशु परमार्थवित् MatsP_93.30b उपेक्षसे चेज् जगतामुपद्रवं MatsP_154.401a उपेतः कुसुमायुधः MatsP_4.21b उपोषितस् तथाभ्यङ्गाद् MatsP_115.13c उपोषितेनर्क्षदिनेषु भक्त्या MatsP_54.20c उपोषितैर्नरैस् तस्मात् MatsP_115.14a उपोष्य दत्त्वा क्रमशः MatsP_76.7a उपोष्य पूजयामास MatsP_115.12a उपोष्य विधिनानेन MatsP_69.20c उपोष्य विधिवन्नरः MatsP_60.40d उभयत्रावगाढौ च MatsP_122.7a उभयोरपि पक्षयोः MatsP_75.8b उभयो रहसिस्थयोः MatsP_158.28b उभयोर्धावतो राजन् MatsP_41.1c उभयोः काष्ठयोर्मध्ये MatsP_124.76c उभाभ्यामपि हस्ताभ्याम् MatsP_17.28c उभाभ्यां भयविह्वलौ MatsP_150.133b उभावपि महात्मानौ MatsP_171.4c उभे आषाढमूलं तु MatsP_124.53c उभे तुल्यफले स्मृते MatsP_108.32b उभे ते पुण्यलक्षणे MatsP_126.14d उभौ शम्बरसूदनम् MatsP_61.10b उमया तमधिष्ठितः MatsP_23.5b उमया समयस्तत्र MatsP_11.45c उमया सह शंकरम् MatsP_95.8d उमा च दानकाले तु MatsP_60.37c उमात्मजं देववरं कुमारम् MatsP_135.79b उमा देवी विनायके MatsP_13.40b उमापतिरुवाचेदं MatsP_69.4c उमापतिविनायकौ MatsP_69.27b उमापते रवेर्वापि MatsP_55.6a उमापि पितुरुद्यानं MatsP_156.8a उमापि प्राप्तसंकल्पा MatsP_157.19c उमामहेश्वरस्यार्चाम् MatsP_55.5a उमामहेश्वरं हैमं MatsP_60.42a उमामहेश्वरं हैमं MatsP_64.22a उमामहेश्वरं हैमं MatsP_95.27c उमा रतिः सती तद्वन् MatsP_63.21c उमारूपी छलयितुं MatsP_156.24c उमालोके वसेत्कल्पं MatsP_84.9c उमां च शशिनस्तथा MatsP_93.13b उमेति चपले पुत्रि MatsP_154.293a उमेति चपले पुत्रि MatsP_154.297c उमेति नाम तेनास्या MatsP_154.298a उमैकपर्णापर्णा च MatsP_13.8c उरगाय त्रिनेत्राय MatsP_132.25a उरगौ वासुकिश्चैव MatsP_126.3c उरभ्रांश्च तथा मेषान् MatsP_118.56a उरः कामश्रियै नमः MatsP_62.12d उरः श्रीवत्सधारिणे MatsP_69.23b उरुक्षवाः स्मृता ह्य् एते MatsP_49.40a उर्वशीति च नाम्नेयं MatsP_61.26c उर्वशीपुलिनं तथा MatsP_22.65d उर्वशी बुधसूनुतः MatsP_24.32d उर्वशी यस्य पत्नीत्वम् MatsP_24.12c उर्वशीरमणे पुण्ये MatsP_106.34a उर्वशीसदृशीनां तु MatsP_106.37c उर्वशी संमता त्यक्त्वा MatsP_115.5c उर्वशीं तु सदा पश्येत् MatsP_106.36a उर्वो भाव्यः सुतस्तस्य MatsP_50.85a उलूकं रुचिरा नारी MatsP_131.29a उलूकः शकुनिस्तथा MatsP_6.14b उल्काभिरभिहन्यते MatsP_163.42b उल्कासंघातमण्डितम् MatsP_150.113d उल्काः प्रज्वलिताश्चन्द्रे MatsP_163.42c उवाच ऋषिभिर्दृष्टं MatsP_114.61c उवाच कश्यपो वाक्यम् MatsP_7.32c उवाच कोपरक्ताक्षी MatsP_154.341c उवाच कोपरक्ताक्षी MatsP_155.3c उवाच च गरुत्मन्तं MatsP_152.6c उवाच चापि वचनं MatsP_154.437a उवाच चैनं मधुरं MatsP_153.3a उवाच चैनां मधुरं निरीक्ष्य MatsP_154.270d उवाच चैनां सुभगे MatsP_29.14c उवाच तस्मै भगवान् MatsP_147.5c उवाच तं बली राजा MatsP_48.63c उवाच तारकं देवो MatsP_148.15e उवाच तां वरारोहां MatsP_146.69c उवाच तुष्टश्च गुहस्ततस्तान् MatsP_159.18d उवाच दानवश्रेष्ठान् MatsP_147.29c उवाच दानवान्भूयो MatsP_139.1c उवाच दानवान्सर्वान् MatsP_162.14c उवाच दीनया वाचा MatsP_21.5c उवाच दूतं दुष्टात्मा MatsP_159.27c उवाच देवताः सर्वाः MatsP_172.44a उवाच देवान्देवेशो MatsP_133.13c उवाच देवीं नैतत्ते MatsP_154.524a उवाच देवो भविता MatsP_15.8a उवाच दैत्यराजानं MatsP_147.16c उवाच दैत्यो दैत्यानां MatsP_137.4c उवाच नन्दिनं भक्तः MatsP_140.49c उवाच पितरं गिरिम् MatsP_154.287d उवाच पुरसूदनः MatsP_62.2b उवाच प्रहरंस्तत्र MatsP_140.21c उवाच प्रहसन्वाक्यं MatsP_129.22a उवाच प्राज्ञो वाक्यं तु MatsP_150.13c उवाच प्राञ्जलिर्भूत्वा MatsP_148.17c उवाच प्राञ्जलिर्वाक्यं MatsP_146.72e उवाच भगवान्प्रीतो MatsP_146.4c उवाच मधुना सह MatsP_154.280b उवाच ममता तं तु MatsP_48.34a उवाच मातरं भक्त्या MatsP_146.44c उवाच माता तां देवीम् MatsP_154.137c उवाच युधि शैलादिं MatsP_140.19c उवाच रविनन्दनः MatsP_58.1b उवाच वचनं काले MatsP_25.33c उवाच वदतां वरः MatsP_72.10b उवाच वरुणश्चित्तं MatsP_61.29c उवाच वसुदेवस्तं MatsP_47.3c उवाच वाक्यं संत्रस्तो MatsP_146.35c उवाच वाचा शैलेन्द्रः MatsP_154.292c उवाच वार्यतां पुत्रो MatsP_175.53c उवाच वीरकं माता MatsP_155.28c उवाच वीरको देवं MatsP_154.389c उवाच शक्रं सुप्रीता MatsP_146.29c उवाच शङ्खाम्बुजशार्ङ्गपाणिः MatsP_152.31d उवाच शतपत्त्राक्षी MatsP_140.61a उवाच शोकसंतप्ता MatsP_27.24c उवाच सद्धर्मविधानगोप्ता MatsP_37.6d उवाच सान्त्वं विविधं MatsP_49.62c उवाच सेन्द्रानमरान् MatsP_133.46c उवाच सो ऽपि संहृष्टो MatsP_154.196c उवाच हर्षपूर्णाक्षो MatsP_129.14a उवाचादित्यसंकाशान् MatsP_154.318c उवाचानाविलं वाक्यम् MatsP_154.2a उवाचारुणमुद्भ्रान्तः MatsP_150.151e उवाचाविष्टसंभ्रान्ति- MatsP_155.10c उवाचासितलोचना MatsP_146.38d उवाचेदं वचो रोषान् MatsP_61.13c उवाचैतान्न भेतव्यं MatsP_47.212e उवाचोदितपूर्णेन्दु- MatsP_158.10c उवास बहुलाः समाः MatsP_47.120f उवास बहुलाः समाः MatsP_121.26d उशना तु सुयज्ञस्य MatsP_44.23a उशना वाक्यमाददे MatsP_174.52d उशन्तस्त्वा तथायन्तु MatsP_17.25c उशिजस्य यवीयान्वै MatsP_48.33a उशिजः स स्थितो भुवि MatsP_49.17b उशीनरस्य पत्न्यस्तु MatsP_48.16a उशीनरस्य पुत्रास्तु MatsP_48.17a उशीनरस्य पुत्रो ऽयं MatsP_42.19c उशीनरं च धर्मज्ञं MatsP_48.15c उशीरबिन्दुश्च गिरिश् MatsP_163.87c उशीरसलिलं तद्वद् MatsP_64.17c उषा रात्रिः स्मृता विप्रैर् MatsP_124.85c उषाव्युष्टैर्यथान्तरम् MatsP_124.85b उषित्वा वनवासं स MatsP_35.2a उष्णं गोशकृतं तथा MatsP_62.6b उष्णात्परे पावनकः MatsP_122.85c उष्णिगेव तु सप्तमम् MatsP_125.47d उष्णीषिणे सुवक्त्राय MatsP_47.129a उष्णे शीतानि तोयानि MatsP_161.48c उह्यन्ते वातरंहसा MatsP_127.15d ऊचुरागत्य मुनयस् MatsP_154.314a ऊचुर्ब्रह्मर्षयस्तं तु MatsP_175.26a ऊचुर्मधुरभाषिण्या MatsP_154.383a ऊचुर्मुनिवराः प्रीताः MatsP_154.409e ऊचुर् वसिष्ठप्रमुखा MatsP_7.7a ऊचुश्च परमप्रीताः MatsP_154.372c ऊचुस् तमसुराः सर्वे MatsP_47.198a ऊचुस्ते कल्पिता वृत्तिस् MatsP_21.7c ऊचुः कचमुपागम्य MatsP_25.14c ऊचुः पुनरुदारार्थं MatsP_154.417c ऊचुः प्रहसिताननाः MatsP_154.450b ऊरुद्वयं चापि जलोदराय MatsP_57.8c ऊरुद्वयं चैव सहस्रभानोः MatsP_55.8b ऊरुभिर् गजहस्ताभैः MatsP_153.133a ऊरुः पूरुः शतद्युम्नस् MatsP_4.41c ऊरू च जलशायिने MatsP_81.6d ऊरू चानन्तवैराग्य- MatsP_95.12c ऊरू मङ्गलकारिण्यै MatsP_62.12a ऊरू सौभाग्यनाथाय MatsP_69.24c ऊरू स्मरायेति पुनर् MatsP_7.16c ऊरोर् अजनयत् पुत्रान् MatsP_4.43a ऊर्जाः सप्तर्षयः स्मृताः MatsP_9.13d ऊर्जे वर्ज्यं च माक्षिकम् MatsP_63.17b ऊर्णादवाः समुद्गकाः MatsP_114.56b ऊर्ध्वगो भीमवेगश्च MatsP_163.92a ऊर्ध्वचारी नृपो भूत्वा MatsP_143.25c ऊर्ध्वपादः पिबेन्नरः MatsP_107.15b ऊर्ध्वबाहुर्महातेजास् MatsP_171.1c ऊर्ध्वबाहुः स दैत्येन्द्रो MatsP_146.59a ऊर्ध्वरेतास्ततो ऽसौ वै MatsP_48.43a ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद् MatsP_39.7a ऊर्ध्वं नक्षत्रमण्डलात् MatsP_128.75d ऊर्ध्वं ब्रह्माण्डखण्डव्यतिकरविहितव्यत्ययेनापतन्ति MatsP_1.1b ऊर्ध्वं मुहूर्तात्कुतपाद् MatsP_22.87a ऊर्ध्वं शतसहस्रांशुः MatsP_124.40a ऊर्ध्वं स वै चतुर्विंशद्- MatsP_123.15c ऊर्ध्वोत्तरमृषिभ्यस्तु MatsP_124.112a ऊर्मिभ्रुकुटिसंत्रासाच् MatsP_43.31c ऊर्वस्तु तपसाविष्टो MatsP_175.48a ऊर्वस्योरुं विनिर्भिद्य MatsP_175.50a ऊर्वः सपूर्वतेजस्वी MatsP_175.23c ऊर्षो ऽथ जमदग्निश्च MatsP_145.98a ऊष्मपाः फेनपाश्चैव MatsP_154.540a ऊष्मपैः सोमपैस्तथा MatsP_141.63d ऊष्माग्नेस्तु समाविशत् MatsP_128.11b ऋक्षराजं महाबलम् MatsP_45.12f ऋक्षवन्तं गिरिं गत्वा MatsP_44.32a ऋक्षं चैव प्रसेनजित् MatsP_45.7d ऋक्षं सा जनयामास MatsP_50.19c ऋक्षः प्रसेनं च तथा MatsP_45.7c ऋक्षाज्जज्ञे महातपाः MatsP_50.25b ऋक्षाणां चरते रविः MatsP_124.74d ऋक्षाणि चरते रविः MatsP_124.33b ऋक्षात्संवरणो जज्ञे MatsP_50.20a ऋक्षांस्तरक्षूंश्च बहून् MatsP_118.54a ऋक्षे ऽनुराधासु च माधवाय MatsP_54.12c ऋक्सामयजुषां तथा MatsP_145.43b ऋक्सामयजुषां पते MatsP_98.8f ऋग्भ्याम् आवाहयेत्पितॄन् MatsP_17.25d ऋग्यजुःसाममन्त्रैश्च MatsP_59.12c ऋग्यजुःसाममन्त्रैश्च MatsP_67.18c ऋग्यजुःसामसंहिताः MatsP_142.41b ऋग्वेदः सामवेदश्च MatsP_133.31a ऋचो यजूंषि सामानि MatsP_142.47a ऋचो यजूंषि सामानि MatsP_145.32a ऋचो यजूंषि सामानि MatsP_145.57c ऋजुतामार्यबुद्धित्वं MatsP_148.70c ऋजुवक्रानुवक्रगः MatsP_127.4f ऋज्वायताः प्रतिदिशं MatsP_122.5c ऋज्वीं कोटरवर्जिताम् MatsP_93.101b ऋणप्रमोचनं नाम MatsP_107.20c ऋणैः सर्वैः प्रमुच्यते MatsP_107.21b ऋतवः सार्वकामिकाः MatsP_154.428d ऋतवो मूर्तिमन्तश्च MatsP_148.26c ऋतवो मूर्तिमन्तस्तम् MatsP_154.42a ऋतश्च ऋतधामा च MatsP_9.36c ऋतुकामां स्त्रियं यस्तु MatsP_32.33a ऋतुकालश्च सम्प्राप्तो MatsP_31.7c ऋतुकाले तु सम्प्राप्ते MatsP_31.5a ऋतुपर्णस्ततो ऽभवत् MatsP_12.46b ऋतुप्राप्तौ च भामिनी MatsP_31.7b ऋतुभिश्च कृतः षड्भिर् MatsP_133.38a ऋतुभ्यो ह्यार्तवा अभवन् MatsP_141.14d ऋतुरग्निः स्मृतो विप्रैर् MatsP_141.14a ऋतुराजेन दुर्जय MatsP_154.210f ऋतुं यो याच्यमानाया MatsP_32.32a ऋतुं संवत्सरं विदुः MatsP_141.14b ऋतुं सा कमलेक्षणा MatsP_31.6d ऋते औषधकारणम् MatsP_96.4d ऋते देवं महेश्वरम् MatsP_136.7d ऋते शर्वात्पिनाकिनः MatsP_154.368b ऋतौ रेतः पुष्परसानुयुक्तम् MatsP_39.14b ऋत्विगाचार्यसोमपान् MatsP_16.11b ऋत्विग्भिश्चाथ होतव्यं MatsP_58.31c ऋत्विग्भ्यश् चतुरः शैलान् MatsP_92.9e ऋत्विग्भ्यस्तु समं दत्त्वा MatsP_58.49c ऋत्विग्भ्यः क्रमशो मुने MatsP_83.36d ऋत्विग्भ्यः प्रतिपादयेत् MatsP_86.3d ऋत्विग्भ्यः प्रतिपादितम् MatsP_23.22d ऋत्विग्भ्यः शान्तचेतसा MatsP_93.104b ऋत्विग्भ्यः शान्तमानसः MatsP_89.6f ऋत्विङ्मण्डपसम्भारश् MatsP_59.4a ऋत्विजस्तान्समाहितः MatsP_59.13d ऋत्विजः सुसमाहितान् MatsP_93.59b ऋत्विजां दक्षिणायाश्च MatsP_145.43c ऋत्विजो ऽसृजदुत्तमान् MatsP_167.11d ऋद्धां महीमददां ब्राह्मणेभ्यः MatsP_42.23b ऋद्धिश्चाभवदाकुला MatsP_154.430b ऋद्ध्या परमया युक्तः MatsP_153.10a ऋभवो ऽथ ऋभाद्याश् च MatsP_9.24a ऋषते परमं यस्मात् MatsP_145.81c ऋषद्वसन्त्यो वर्षेषु MatsP_123.29a ऋषभः परिकीर्त्यते MatsP_113.23d ऋषभः पर्वतश्चैव MatsP_163.78c ऋषयश्च तपोधनाः MatsP_110.9d ऋषयश्च तपोधनाः MatsP_162.8b ऋषयश्च तपोधनाः MatsP_163.96b ऋषयश्चैव मानुषाः MatsP_145.26b ऋषयस्तपसा वेदान् MatsP_142.48e ऋषयस्तान्निबोधत MatsP_145.91b ऋषयः संशितव्रताः MatsP_113.57b ऋषयः सिद्धचारणाः MatsP_104.20d ऋषयः सिद्धचारणाः MatsP_106.14b ऋषयः सिद्धचारणाः MatsP_106.15d ऋषये प्रत्यपादयत् MatsP_48.68b ऋषयो मुनयः सिद्धास् MatsP_105.9c ऋषयो मुनयो गावो MatsP_93.55c ऋषयो ये ऽग्निहोत्रिणः MatsP_124.98b ऋषयो वा न मां शापैः MatsP_161.12a ऋषिकाणां सुता ये तु MatsP_145.86c ऋषिकोटिसहस्राणि MatsP_143.29c ऋषिगन्धर्वकिंनरैः MatsP_106.36d ऋषिजो बृहच्छुक्लश्च MatsP_145.104a ऋषिणा स्निग्धया गिरा MatsP_154.136d ऋषिपत्नि वरानने MatsP_61.53b ऋषिपुत्रा ऋषीकास्तु MatsP_145.85c ऋषिपुत्रान्निबोधत MatsP_145.117b ऋषिपुत्राः श्रुतर्षयः MatsP_145.117d ऋषिपुत्रैः पुनर्वेदा MatsP_144.11c ऋषिपुत्रो न ते कश्चिज् MatsP_26.20c ऋषिभिर्देवगन्धर्वैर् MatsP_23.11a ऋषिभिर्धर्मतत्त्वज्ञैः MatsP_145.55c ऋषिभिर् ब्रह्मणः सुतैः MatsP_142.56b ऋषिभिस्तत्त्वदर्शिभिः MatsP_143.15d ऋषिभिः क्रतवः प्रोक्ता MatsP_112.12a ऋषिभ्यः शक्रसंनिधौ MatsP_53.48b ऋषिमात्रेण सत्तमाः MatsP_164.18d ऋषिरत्येव रमणे MatsP_123.29c ऋषिर् अभ्यागतः कश्चिद् MatsP_32.3a ऋषिरूपेण सुव्रता MatsP_7.4b ऋषिर्दीर्घतमा अपि MatsP_145.104b ऋषिर्दीर्घतमाश्चैव MatsP_145.94c ऋषिर् यथाङ्गिरा मान्यः MatsP_26.3a ऋषिर्हिंसागतौ धातुर् MatsP_145.80a ऋषिवंशप्रसङ्गेन MatsP_142.39c ऋषिवंशेषु भगवंश् MatsP_175.26c ऋषिवासस्तथैव च MatsP_46.13d ऋषिवीरजनाकरम् MatsP_163.66b ऋषिश्च ऋषिपुत्रश्च MatsP_30.19c ऋषिश्चान्यो ऽघमर्षणः MatsP_145.111b ऋषिसूर्यग्रहादयः MatsP_128.39d ऋषिस्तस्मात्परत्वेन MatsP_145.85a ऋषिं वाजसनेयकम् MatsP_50.64b ऋषिं विज्ञापयामासुः MatsP_175.25c ऋषी अत्रिर्वसिष्ठश्च MatsP_126.7a ऋषीकाणां सुता ह्येते MatsP_145.117c ऋषीका ये च विश्रुताः MatsP_145.96d ऋषीणाम् अवलङ्घितौ MatsP_170.15b ऋषीणां गृहमेधिनाम् MatsP_124.102d ऋषीणां तप्यतां तेषां MatsP_145.61c ऋषीणां तारका येन MatsP_145.63a ऋषीणां देवतानां च MatsP_143.35c ऋषीणां परमं गुह्यम् MatsP_112.15a ऋषीणां भावितात्मनाम् MatsP_114.3d ऋषीणां यादृशत्वं हि MatsP_145.63c ऋषीणां संनिधौ पूर्वं MatsP_108.8c ऋषींस्ते ऽभिभवन्ति हि MatsP_142.68d ऋषेर् अङ्गिरसः पौत्र MatsP_26.2a ऋषेर् अङ्गिरसः पौत्रं MatsP_25.22a ऋषेः सुपुत्रं तमथापि पौत्रं MatsP_25.45c ऋष्यन्तमथ दुष्यन्तं MatsP_49.10c ऋष्यवन्तप्रसूतास् ता MatsP_114.26e ऋष्यशृङ्गप्रसादेन MatsP_48.96a एक इत्युच्यते लोकैर् MatsP_170.13a एक एव भ्रमत्येष MatsP_127.28a एककालाद्भवन्ति हि MatsP_145.71b एकचक्रस्य वै स्मृतः MatsP_125.43b एकचक्रेण वै भ्रमन् MatsP_126.42b एकचक्रो महाबाहुर् MatsP_6.19c एकचित्तः प्रशान्तात्मा MatsP_9.3a एकतस्तारको दैत्यः MatsP_153.165c एकतो निर्विशे ऽङ्गवत् MatsP_157.11d एकत्रिंशच्च सा स्मृता MatsP_124.42b एकत्रिंशत्तथा कोट्यः MatsP_142.30c एकत्रिंशत्तु वै स्मृतम् MatsP_124.61b एकत्वं स्थास्यते पुरम् MatsP_135.12b एकदेहानि तिष्ठन्ति MatsP_175.28c एकदेहोद्भवा वर्णाश् MatsP_30.20a एकपादस्थितश्चासीत् MatsP_35.17a एकपादार्धपादाश्च MatsP_173.26c एकपादे निवर्तन्ते MatsP_142.20c एकप्रहारकरणैर् MatsP_153.88a एकभक्तं नरः कुर्याद् MatsP_101.23c एकभक्तं विमत्सरः MatsP_97.4d एकमप्यर्चयेद्भक्त्या MatsP_93.113c एकमाध्वर्यवं पूर्वम् MatsP_144.15a एकम् एवाहम् इच्छामि MatsP_1.14c एकरात्रं सुराः सार्धं MatsP_126.62a एकरात्रोषितः स्नात्वा MatsP_107.21a एकवर्णगताः प्रजाः MatsP_144.77d एकवर्णमभूत्किल MatsP_144.78b एकश्चेति विभाव्यते MatsP_164.23b एकस्त्वमनपत्यश्च MatsP_175.27a एकस्थमभवत्तदा MatsP_60.2d एकस्मिन्नथ मण्डले MatsP_141.5d एकं कालं तु भुञ्जानो MatsP_106.40c एकं तु ऋग्वेदतुरंगमस्य MatsP_138.40a एकं तु कनकान्वितम् MatsP_113.68d एकं पवित्रमेको ऽर्घ MatsP_18.10a एकं भानुमती पुत्रम् MatsP_12.42a एकं मणियुतं तत्र MatsP_113.68c एकं मुक्त्वा महादेवं MatsP_132.14c एकं वर्षसहस्रं तु MatsP_33.21c एकं वै देवदेवस्य MatsP_119.31c एकः पिण्डो विधीयते MatsP_18.10b एकः स्थास्यसि देवेषु MatsP_2.12a एकाग्नेरेक एव स्यान् MatsP_16.40c एकादश गणाधिपाः MatsP_52.21d एकादश गणेश्वराः MatsP_5.30d एकादशचमूपतिः MatsP_103.3d एकादश महाबलान् MatsP_45.28d एकादश सहस्राणि MatsP_113.66a एकादश सहस्राणि MatsP_114.68c एकादश्यां च नक्ताशी MatsP_101.58a एकादश्यां निराहारः MatsP_69.31a एकादश्यां निराहारः MatsP_81.4c एकादश्यां निराहारः MatsP_99.3a एकानंशा पुरा ह्यसि MatsP_157.16b एकानंशेति लोकस्त्वां MatsP_154.75a एकान्तरितनक्ताशी MatsP_101.5c एकान्तसुखिनः प्रजाः MatsP_122.42d एकान्तसुखिनो नराः MatsP_122.101d एका पञ्चदशी रात्रिर् MatsP_141.42c एकापि गुरवे देया MatsP_83.38a एका पुत्रमुपादाय MatsP_140.63a एकामपि प्रदद्याद्वा MatsP_74.17a एकामपि सुसंस्कृताम् MatsP_69.54b एकामप्युक्तवत्कृत्वा MatsP_65.6a एका मूर्तिस् त्रयो भागा MatsP_3.16c एकाम्भकमतः परम् MatsP_22.50d एकाम्भके कीर्तिमती MatsP_13.28c एकार्णवगता मही MatsP_169.14b एकार्णवजलव्यापी MatsP_166.19c एकार्णवजलीभूता MatsP_166.16c एकार्णवमथो जगत् MatsP_167.18b एकार्णवविधिं प्रभुः MatsP_166.21d एकार्णवे जगत्सर्वं MatsP_170.2c एकार्थतायां तु समाहितायां MatsP_31.17c एकाशीतिर्निगद्यते MatsP_53.43b एका षष्टिसहस्राणि MatsP_12.41a एकाष्टकाभवत् पश्चाद् MatsP_15.24a एकाहाज्जायते युग्मं MatsP_113.75a एकां कन्यां च सुभगां MatsP_46.16e एकीकृत्य चतुर्मुखः MatsP_23.8d एकेन महिषं क्रुद्धो MatsP_151.13a एकेषु त्रिषु यत्किंचिद् MatsP_136.6a एकेषुपातमोक्षेण MatsP_132.12c एकैकमनुरक्ताश्च MatsP_113.76a एकैकमन्तरं तद्वद् MatsP_124.63c एकैकमुभयत्र च MatsP_16.30d एकैकमुभयत्र वा MatsP_17.13d एकैकशो मम ब्रूहि MatsP_154.537c एकैकस्मिन्पुरे तस्मिन् MatsP_130.23a एकैकस्य पुरस्य तु MatsP_129.30d एकैकस्यापि पर्याप्ता MatsP_150.142c एकैकस्याष्टकशतम् MatsP_93.28a एकैकं तु पुनः खण्डं MatsP_146.33c एकैकं दन्तपवनं MatsP_56.8c एकैकं दानवं जघ्ने MatsP_150.225c एकैकं नाम कीर्तयेत् MatsP_76.8b एकैकं प्राशनं स्मृतम् MatsP_95.23f एकैकं शतशश्चक्रे MatsP_152.3c एकैकं सप्तधा हरिः MatsP_7.56d एकैकं समरे ततः MatsP_153.196b एकैकः षष्टिभिः शरैः MatsP_150.192d एकैकेन चतुर्दश्योर् MatsP_95.25c एकैकेन प्रहारेण MatsP_153.89c एकैको ऽपि क्षमो ग्रस्तुं MatsP_150.142a एकैको ऽपि जगत्सर्वं MatsP_150.141c एको ऽत्ययात् सर्वं वेगेन वाहान् MatsP_42.18d एकोद्दिष्टमतो वक्ष्ये MatsP_18.1a एकोद्दिष्टं परित्यज्य MatsP_18.23c एकोद्दिष्टं समाचरेत् MatsP_18.9b एकोद्दिष्टं समाचरेत् MatsP_18.25d एकोद्दिष्टे मृते ऽहनि MatsP_18.23b एकोननवतिं पुनः MatsP_124.14b एकोनपञ्चाशत्कृता MatsP_146.37a एकोनविंशतिर्ह्येते MatsP_145.99c एकोनविंश्यां त्रेतायां MatsP_47.243a एकोनाशीतिर् उच्यते MatsP_124.16b एको ऽप्यनेकतामाप MatsP_7.61a एको बाहुसहस्रेण MatsP_43.32a एको ऽभ्युपायो दण्डो ऽत्र MatsP_148.69a एको वेदश्चतुष्पादस् MatsP_142.75c एको वेदश्चतुष्पादः MatsP_144.10a एत एकादशानन्त- MatsP_153.20a एतच्चतुर्दशगुणं MatsP_142.36a एतच्चतुर्युगं त्वेवं MatsP_142.2c एतच्चानुपनीतो ऽपि MatsP_17.63a एतच्छतसहस्राणाम् MatsP_124.61a एतच्छीलव्रतं नाम MatsP_101.39c एतच्छ्रुत्वा ऋषीणां तु MatsP_114.3a एतच्छ्रुत्वा चकारासौ MatsP_7.29c एतच्छ्रुत्वा तु ऋषय MatsP_114.58a एतच्छ्रुत्वा तु वचनं MatsP_148.64a एतच्छ्रुत्वा तु वज्राङ्गः MatsP_146.52c एतच्छ्रुत्वा प्रयागस्य MatsP_108.1a एतच्छ्रुत्वाब्रवीत्सूतः MatsP_143.4e एतच्छ्रुत्वा वचस्तस्य MatsP_150.242c एतच्छ्रुत्वा वचस्ते तु MatsP_113.57a एतच्छ्रुत्वा वचो देवः MatsP_147.16a एतत्कलियुगं प्रोक्तं MatsP_142.27e एतत्कान्तिव्रतं नाम MatsP_101.45e एतत् कामव्रतं नाम MatsP_101.10e एतत्कार्तयुगं वृत्तं MatsP_165.5a एतत् कीर्तिव्रतं नाम MatsP_101.24e एतत्कुर्वन्न सीदति MatsP_68.37d एतत्कुर्वन्समाचरेत् MatsP_66.12b एतत्कुर्वन्समाचरेत् MatsP_76.8d एतत्कृत्वा मनोमयम् MatsP_175.46b एतत् कृष्णव्रतं नाम MatsP_101.58e एतत् तत्त्वात्मकं कृत्वा MatsP_3.29c एतत्तदमृतं सोमम् MatsP_141.21e एतत्तीर्थेषु यच्छ्राद्धं MatsP_22.80a एतत्तु वचनं श्रुत्वा MatsP_146.4a एतत्पितृमहत्त्वं हि MatsP_141.81c एतत्पुण्यं पवित्रं वै MatsP_111.14c एतत्प्रजापतेः क्षेत्रं MatsP_104.5e एतत्प्राहुर्दिवौकसः MatsP_22.88d एतत् फलव्रतं नाम MatsP_101.62e एतत्समस्तकलुषापहरं जनानाम् MatsP_96.24a एतत् सम्पद्व्रतं नाम MatsP_101.20c एतत्सर्वं तात आचक्ष्व पृष्टः MatsP_39.13c एतत्सर्वं प्रवक्ष्यामि MatsP_128.2a एतत्सर्वं प्रशस्यते MatsP_68.14f एतत्सर्वं प्रसंख्याय MatsP_50.71c एतत्सर्वं विदित्वा तु MatsP_103.20c एतत्सर्वं विनिक्षिप्य MatsP_67.7e एतत्सर्वं समाख्यातं MatsP_68.40a एतत्सर्वं समाचक्ष्व MatsP_4.23c एतत्सर्वं समाचरेत् MatsP_95.17d एतत्सर्वेषु कुण्डेषु MatsP_93.125c एतत्संबोधयामस्त्वां MatsP_34.18c एतत्संशुद्धमैश्वर्यं MatsP_154.366c एतत्सारस्वतं नाम MatsP_101.18c एतत् सौरव्रतं नाम MatsP_101.63e एतत्स्नानमवाप्स्यति MatsP_68.11f एतत्स्वाभाविकं तेषां MatsP_145.8c एतत्स्वाभाविकं स्मृतम् MatsP_123.20b एतत् स्वायम्भुवं प्रोक्तं MatsP_9.6c एतदस्त्विति तत्प्रोक्तम् MatsP_16.51c एतदाख्याहि निखिलं MatsP_164.6a एतदाप्यायनं सदा MatsP_17.58b एतद् आयुर्व्रतं नाम MatsP_101.22c एतदाश्चर्यभूतस्य MatsP_172.9a एतदासीत्तमोमयम् MatsP_2.25b एतद् इच्छामहे श्रोतुम् MatsP_48.104c एतदिच्छामहे श्रोतुं MatsP_141.1e एतदिच्छाम्यहं श्रोतुं MatsP_25.5a एतदुद्देशतः प्रोक्तं MatsP_13.53a एतदृतुमुखं ज्ञेयम् MatsP_141.47e एतदेकार्णवं सर्वं MatsP_2.10a एतदेव तु पप्रच्छ MatsP_141.2a एतदेव पुरा पृष्टः MatsP_25.3a एतद् एव प्रजासृष्टिं MatsP_3.15c एतदेव प्रसाधनम् MatsP_144.102b एतदेव यदा पद्मम् MatsP_53.14a एतदेव व्रतान्ते तु MatsP_79.11a एतदेवंविधानं स्यात् MatsP_82.21c एतद् एवाद्भुतोद्वेग- MatsP_68.5c एतदेवार्चयिष्यन्ति MatsP_163.97c एतद्गणपाला युयुधुर्ययुर्गजेन्द्राः MatsP_138.48d एतद्गौरीव्रतं नाम MatsP_101.8c एतद्दत्त्वा विभवतः MatsP_143.31a एतद्दानवसैन्यं तत् MatsP_173.31a एतद्दिव्यमहोरात्रम् MatsP_142.9c एतद्देवव्रतं नाम MatsP_101.3c एतद् देवीव्रतं स्मृतम् MatsP_101.59d एतद्दौर्भाग्यमतुलम् MatsP_154.167c एतद्धास्यं वरानने MatsP_21.21d एतद्धि कथितं सम्यग् MatsP_70.60a एतद्धेनुव्रतं नाम MatsP_101.49e एतद्ब्रवीहि नः सर्वं MatsP_113.3a एतद्ब्रह्मव्रतं नाम MatsP_101.48c एतद्भागवतानां तु MatsP_96.21a एतद्भाद्रपदाद्यं तु MatsP_62.26c एतद्रथपथावृताः MatsP_137.20d एतद्रुद्रव्रतं नाम MatsP_101.4e एतद्रुद्रव्रतं नाम MatsP_101.43c एतद्वचो निशम्यैव MatsP_171.13a एतद्वः कथितं सर्वं MatsP_115.15a एतद्वः सर्वमाख्यातं MatsP_15.43c एतद् विश्वव्रतं नाम MatsP_101.83e एतद्विष्णुपदं दिव्यं MatsP_124.112c एतद्वीरव्रतं नाम MatsP_101.28e एतद्वृक्षत्रयं मूर्ध्नि MatsP_92.5c एतद्वेदविदो विदुः MatsP_70.33b एतद्वेदितुम् इच्छामस् MatsP_125.3c एतद् वेदितुम् इच्छामः MatsP_114.2a एतद्व्रतमनुत्तमम् MatsP_66.4b एतद्व्रतं त्वयैकेन MatsP_47.122a एतन्नः सर्वमाख्याहि MatsP_111.1c एतन्नामुत्र शोभनम् MatsP_93.155b एतन्महापातकनाशनं स्यात् MatsP_68.42a एतन्मे देहि देवेश MatsP_148.21a एतन्मे सर्वमाख्याहि MatsP_104.3c एतन्मे सर्वमाख्याहि MatsP_108.22c एतन्मे संशयं ब्रूहि MatsP_109.5e एतस्मात्कारणात्तज्ज्ञैः MatsP_169.16a एतस्मात्कारणाद्दैवः MatsP_158.50c एतस्मान्नापरं किंचिद् MatsP_96.22c एतस्मिन्नन्तरे चैव MatsP_112.4a एतस्मिन्नन्तरे जातः MatsP_146.71a एतस्मिन्नन्तरे दैत्यो MatsP_153.126*a एतस्मिन्नन्तरे ब्रह्मा MatsP_146.48a एतस्मिन्नन्तरे ब्रह्मा MatsP_148.14c एतस्मिन्नन्तरे ब्रह्मा MatsP_175.53a एतस्मिन्नन्तरे मेघा MatsP_172.13a एतस्मिन्नन्तरे राजा MatsP_103.2c एतस्मिन्नन्तरे वायुर् MatsP_148.60a एतस्मिन्नन्तरे शक्रो MatsP_154.111c एतस्मिन्नेव काले तु MatsP_44.12a एतस्मिन्नेव काले तु MatsP_121.35a एताञ्जनपदानार्यान् MatsP_121.51a एताञ्जनपदान्विदुः MatsP_50.4b एताञ्जनपदांश्चक्षुः MatsP_121.46a एतान् अद्विष्टान्मद्रेशो MatsP_118.58c एतानि करकोपरि MatsP_63.20d एतानि पितृतीर्थानि MatsP_22.25c एतानि पितृतीर्थानि MatsP_22.35c एतानि पुण्यनामानि MatsP_102.8a एतानेव ततो मन्त्रान् MatsP_67.19a एतान्दत्त्वा वरांस्तस्मै MatsP_47.125a एतान्मच्छीतनिर्दग्धान् MatsP_176.12a एतान्महाराज विशेषधर्मान् MatsP_58.55a एतान्यपि न देयानि MatsP_15.39a एतान्यपि विशिष्टानि MatsP_122.69a एतान्यपि सदा श्राद्धे MatsP_22.53a एतान्यस्त्राणि दिव्यानि MatsP_162.28a एतान्वै मरुतां गणान् MatsP_171.55b एताभिः पाहि चाष्टाभिस् MatsP_66.9c एता मध्यास्तथान्याश्च MatsP_128.21a एतावत्संनिवेशस्तु MatsP_123.64a एतावदेव श्रोतव्यं MatsP_123.64c एतावन्तं च कालं वै MatsP_47.216c एतावन्मे विदितं राजसिंह ततो MatsP_38.20a एतावानेव लोकस्तु MatsP_124.83c एतासामपि सर्वासां MatsP_65.6c एतासां द्विलवः कालः MatsP_141.51c एतास् तिस्रः स्मृतास्तस्य MatsP_47.240a एतास्तु वीथयस् तिस्रो MatsP_124.58a एतास्त्वामभिषिञ्चन्तु MatsP_93.53e एतांल्लब्ध्वा वरान्काव्यः MatsP_47.126a एतांश्चान्यांश्च सुबहून् MatsP_118.52c एताः पञ्च वरिष्ठा वै MatsP_171.33c एताः सत्याशिषः सन्तु MatsP_17.55a एताः सप्त महाभागाः MatsP_122.34a एताः सरिद्वराः सर्वा MatsP_133.24c एताः सहस्रशश्चान्या MatsP_161.76a एते गणेशाः क्रीडन्ते MatsP_154.524c एते ऽङ्गस्यात्मजाः सर्वे MatsP_48.103c एते चान्ये च गिरयो MatsP_163.89c एते चान्ये च बहवस् MatsP_143.39c एते चान्ये च बहवस् MatsP_161.66c एते चान्ये च बहवो MatsP_110.2c एते चान्ये च बहवो MatsP_161.83c एते चान्ये च बहवो MatsP_163.53a एते जनपदाः ख्याता MatsP_114.54c एते जना गिरिप्रख्याः MatsP_135.7c एते तपसि तिष्ठन्ति MatsP_175.36a एते तु पितरो देवा MatsP_141.80a एते त्वामभिषिञ्चन्तु MatsP_93.57e एते दिव्या वरास्तात MatsP_161.16a एते देवगणानां च MatsP_169.7a एते देवगणा विप्राः MatsP_6.6c एते देवगणैः सार्धं MatsP_51.43c एते देवासुरे वृत्ताः MatsP_47.54c एते देशा उदीच्यास्तु MatsP_114.43e एतेन क्रमयोगेण MatsP_124.43c एतेन क्रमयोगेण MatsP_128.15c एते नव सुता राजन् MatsP_3.12a एते पर्वतराजानः MatsP_113.18a एते पातकिनः सर्वे MatsP_109.7c एते भोज्याः प्रयत्नेन MatsP_16.13c एतेभ्यः पुत्रपौत्राणां MatsP_6.15a एते मनुष्याः पितरो MatsP_141.65c एते मन्त्रकृतः सर्वे MatsP_145.105a एते मन्त्रकृतो ज्ञेया MatsP_145.116a एते ऽमृतत्वं सम्प्राप्ता MatsP_44.59c एते युगसहस्रान्ते Mats_9.39a एते युगस्वभावा वः MatsP_144.108a एते युगस्वभावास्तु MatsP_144.91c एते रत्नमयाः सप्त MatsP_122.83a एते रात्र्यहनी दिव्ये MatsP_142.10e एते रिपूणां प्रबलाभिरक्षितं MatsP_135.71c एते रुद्राः समाख्याता MatsP_5.30c एते वसन्ति वै सूर्ये MatsP_126.2c एते वसन्ति वै सूर्ये MatsP_126.9a एते वंश्या यतेः पक्षाः MatsP_50.14a एते वाहा ग्रहाणां वै MatsP_127.12a एते विशन्ति मुदिता MatsP_154.539e एते विहरणीयेषु MatsP_51.41c एते वै भ्राम्यमाणास्ते MatsP_127.13a एते वैवस्वते वंशे MatsP_12.57a एते शरद्वतः पुत्रा MatsP_50.12a एते शान्तभयाः प्रोक्ताः MatsP_122.37c एतेषामन्तरे देशो MatsP_169.8a एतेषामेव देवानां MatsP_126.28c एतेषां च समारम्भास् MatsP_137.20a एतेषां पीवरी कन्या MatsP_15.5c एतेषां पुत्रपौत्राश्च MatsP_51.6c एतेषां मानसानां तु MatsP_5.31a एतेषां मानसी कन्या MatsP_13.7a एतेषां मानसी कन्या MatsP_15.18a एतेषां मानसी कन्या MatsP_15.23a एतेषां मासि मासि च MatsP_63.18b एतेषु देवगन्धर्वाः MatsP_122.27c एतेषु पितृतीर्थेषु MatsP_22.39a एतेषु पितृतीर्थेषु MatsP_22.66c एतेषु श्राद्धतीर्थेषु MatsP_22.64a एतेषु श्राद्धदातारः MatsP_22.71c एतेषु श्राद्धदातारः MatsP_22.74c एतेषु सर्वदेवानां MatsP_22.53c एतेष्वपि सदा श्राद्धम् MatsP_22.43c एते सर्वे महात्मानो ह्य् MatsP_46.17c एते सहस्रकिरणा MatsP_6.5a एते सहैव सूर्येण MatsP_126.31c एते स्मृता देवकृत्याः MatsP_141.20a एते स्वभावाः पुष्यस्य MatsP_144.30c एते ह्य् अङ्गिरसः पक्षं MatsP_50.5c एतैः पर्वतपादैस्तु MatsP_123.10a एतौ जनपदौ द्वौ तु MatsP_123.11c एतौ द्वौ पर्वतौ वृत्तौ MatsP_123.8a एनमाश्रित्य लोकेषु MatsP_150.220c एनं देशं समागतः MatsP_30.15b एभिर्भीमैर्महाबलैः MatsP_154.538d एभिर्मन्त्रैर्विचक्षणः MatsP_102.3f एभिर्मन्त्रैर्विधानतः MatsP_71.5d एभिर् व्यर्थं प्रस्तुतो दानवैर्हि MatsP_25.48b एभिर् व्याप्तं नराधिप MatsP_9.37d एभिस्तु सह दैवतः MatsP_47.31b एभिः संपादितं भुङ्क्ते MatsP_3.27c एभ्य एकतमं कस्मान् MatsP_154.337c एभ्यो यत्स्रवते तोयं MatsP_169.9a एलापत्त्रमहापद्म- MatsP_6.40a एलापत्त्रस्तथा सर्पः MatsP_126.10c एलापुरमलं पुरम् MatsP_22.49d एलामुखः कालियश्च MatsP_163.56c एव कुर्वित्यनुज्ञातः MatsP_20.7c एव कृत्वा विधानतः MatsP_58.40b एवमङ्गारकाष्टकम् MatsP_72.41b एवमन्यैश्च वसुधा MatsP_10.28c एवम् अप्सरसां पश्यन् MatsP_120.35a एवमभूत्सुरनारिकुलानां MatsP_154.478a एवमभ्यर्च्य तत्सर्वं MatsP_79.9a एवमभ्यर्च्य तं मेरुं MatsP_83.31a एवमर्थवशात्तस्य MatsP_125.49c एवमस्त्विति चाप्युक्त्वा MatsP_129.25c एवमस्त्विति तं देवो MatsP_146.74a एवमस्त्विति तं सो ऽग्निः MatsP_175.62a एवमस्त्विति तां गृह्य MatsP_175.71a एवमस्त्विति ते ऽप्युक्त्वा MatsP_61.42a एवमस्त्विति देवीं स MatsP_155.33c एवमस्त्विति विश्वात्मा MatsP_1.16a एवमस्त्विति विश्वात्मा MatsP_21.15c एवमस्त्विति संहृष्टः MatsP_176.1a एवमस्त्वित्यथोक्तस्तैः MatsP_120.39a एवमस्योदये कुर्वन् MatsP_73.5a एवमाजौ बली दैत्यः MatsP_150.187c एवमात्मानमात्मा मे MatsP_175.47a एवमादित्यवारेण MatsP_70.46a एवमादित्यसंज्ञा च MatsP_53.63e एवमादिपुराणेशो MatsP_167.65c एवमादिश्य तान्सर्वान् MatsP_58.30c एवमादीनि देवीनां MatsP_47.14e एवमादीनि पुत्राणां MatsP_47.20a एवमादीनि वाक्यानि MatsP_68.34c एवमाद्या दनोः सुताः MatsP_6.20d एवमाद्यास् तु बहवो MatsP_6.12a एवमाप्यायते सोमः MatsP_126.59a एवमाप्यायते सोमः MatsP_141.28a एवमाप्यायितः सोमः MatsP_141.25c एवमाभाष्य तं क्रोधान् MatsP_167.41a एवमाभाष्य देवेशम् MatsP_47.168a एवमामन्त्र्य तान्सर्वान् MatsP_83.35c एवमामन्त्र्य तां धेनुं MatsP_82.16a एवमामन्त्र्य तैः कुम्भैर् MatsP_67.18a एवमायुर्धनं विद्यां MatsP_21.39c एवमावर्तमानास्ते MatsP_124.102a एवमावाहयेदेतान् MatsP_93.26a एवमावाह्य तत्सर्वं MatsP_16.40a एवमासाद्य तत्सर्वम् MatsP_58.18e एवमासाद्य तत्सर्वं MatsP_16.27c एवमाहुर्मनीषिणः MatsP_110.3d एवमाहुः परे लोके MatsP_175.37c एवमुक्तस्ततो विष्णुर् MatsP_153.9c एवमुक्तस्ततो विष्णुं MatsP_47.98a एवमुक्तस्तथा सम्यग् MatsP_48.37a एवमुक्तस्तथेत्युक्त्वा MatsP_159.22a एवमुक्तस्तदा शान्तिम् MatsP_72.18a एवमुक्तस्तदोत्थाय MatsP_146.72c एवमुक्तस्तपस्तेपे MatsP_11.18a एवमुक्तस्तया राजा MatsP_31.24a एवमुक्तस्तु ऋषिभिस् MatsP_113.59c एवमुक्तस्तु देवेन MatsP_21.13c एवमुक्तस्तु सह तैस् MatsP_27.3a एवमुक्तस्तु संक्षुब्धस् MatsP_147.15a एवमुक्तः प्रत्युवाच MatsP_33.28a एवमुक्तः स गर्भेण MatsP_49.23a एवमुक्तः स दैत्येन्द्रः MatsP_147.3a एवमुक्तः स भगवान् MatsP_1.28a एवमुक्तः स राजर्षिस् MatsP_24.66c एवमुक्तः स राजर्षिः MatsP_34.1a एवमुक्तः सहस्राक्ष MatsP_148.74a एवमुक्तः सुरेन्द्रस्तु MatsP_61.13a एवमुक्ता जगामाथ MatsP_11.26a एवमुक्ता जयन्ती सा MatsP_47.117a एवमुक्ताब्रवीदेनं MatsP_44.34c एवमुक्ताब्रवीदेनं MatsP_47.174a एवमुक्ताब्रवीद् एनं MatsP_47.187a एवमुक्ताब्रवीदेनं MatsP_49.18c एवम् उक्तास् ततः सर्वे MatsP_3.42a एवमुक्तास्तु देवेन MatsP_133.5a एवमुक्ताः सुरास्तेन MatsP_154.27a एवमुक्ते गते दूते MatsP_159.29a एवमुक्तो ऽथ देवर्षिस् MatsP_48.61a एवमुक्तो द्विजश्रेष्ठो MatsP_29.28a एवमुक्तो बृहस्पतिः MatsP_48.40b एवमुक्तो ऽब्रवीच्छम्भुर् MatsP_95.2a एवमुक्तो ऽब्रवीदेनं MatsP_48.48a एवमुक्तो ऽब्रवीदेनां MatsP_47.175a एवमुक्तो ऽब्रवीदेनां MatsP_49.20a एवमुक्तो ऽब्रवीद्दक्षः MatsP_13.23a एवमुक्तो ऽब्रवीद्देवो MatsP_47.82a एवमुक्तो ऽब्रवीद्दैत्यान् MatsP_47.63c एवमुक्तो ऽब्रवीद् राजा MatsP_1.14a एवमुक्तो मनुस्तेन MatsP_2.1a एवमुक्तो ययातिस्तु MatsP_30.37a एवमुक्त्वा गता सा तु MatsP_49.26a एवमुक्त्वा गिरिसुता MatsP_158.1a एवमुक्त्वा ततो ऽन्योन्यं MatsP_47.91a एवमुक्त्वा तु भगवान् MatsP_161.34a एवमुक्त्वा तु भगवान् MatsP_163.104a एवमुक्त्वाथ नन्दीशस् MatsP_112.21a एवमुक्त्वा नृपश्रेष्ठ MatsP_26.22a एवमुक्त्वा स भगव्ठMatsP_161.17a एवमुक्त्वा स भगवांस् MatsP_2.15c एवमुक्त्वासुराः सर्वे MatsP_47.200a एवमुक्त्वा स्वपेद्भूमाव् MatsP_69.33c एवमुच्चार्य तान्कुम्भान् MatsP_69.53a एवमुच्छिन्नमूलैश्च MatsP_175.29a एवमुत्सृष्टशपाया MatsP_157.4a एवमेकार्णवीभूते MatsP_167.1a एवमेकार्णवे जाते MatsP_2.14c एवमेकार्णवे तस्मिन् MatsP_52.2a एवमेकोनपञ्चाशद् MatsP_7.57c एवमेतत्तवाप्यत्र MatsP_154.338c एवमेतन्महीपाल MatsP_120.47a एवमेव तु विज्ञेया MatsP_121.63c एवमेव निसर्गो वै MatsP_113.78a एवमेव स्थितस्तु वै MatsP_123.9d एवमेव हि संसारो MatsP_154.357c एवमेवेत्युवाच तम् MatsP_148.74b एवमेवैष भगवान् MatsP_167.11a एवमेष पुराणेषु MatsP_58.50e एव याति युगे युगे MatsP_172.5b एवं करोति यः सम्यक् MatsP_60.44a एवं कष्टमनुप्राप्ता ह्य् MatsP_144.73c एवं कष्टमनुप्राप्ताः MatsP_47.261a एवं किल मिथः प्रोक्तः MatsP_47.218a एवं कुन्ती समाख्याता MatsP_46.7c एवं कुरुष्व कौन्तेय MatsP_108.33a एवं कुर्यात्कृपणं मां यथात्थ MatsP_41.17d एवं कुर्वन्न सीदति MatsP_61.53f एवं कृतयुगस्यादौ MatsP_1.34a एवं कृतयुगादिषु MatsP_144.88b एवं कृतस्य संतानः MatsP_144.88c एवं कृतापचारस्य MatsP_23.27a एवं कृताभिसंधी तौ MatsP_47.230a एवं कृते ततो देवा MatsP_154.5c एवं कृते तपस्तप्त्वा MatsP_154.72c एवं कृतोत्तरास्ते तु MatsP_143.24a एवं कृत्वाधिवासनम् MatsP_58.26b एवं कृत्वाधिवासनम् MatsP_58.38b एवं क्षपातिवाह्या च MatsP_69.46c एवं क्षपातिवाह्याथ MatsP_58.40c एवं क्षयं गमिष्यन्ति ह्य् MatsP_144.84a एवं गतिविशेषेण MatsP_124.79a एवं चतुर्षु पार्श्वेषु MatsP_124.33c एवं चन्द्रमसं देवं MatsP_126.53c एवं चोपरमो भवेत् MatsP_131.34d एवं ज्ञात्वा तु राजेन्द्र MatsP_108.11a एवं ज्ञात्वा विजानीहि MatsP_26.4a एवं ज्ञानं च योगश्च MatsP_110.20a एवं ज्ञानेन सम्पूर्णः MatsP_108.17a एवं तदा षड्वदनस्तु सेन्द्रान् MatsP_159.18c एवं तीर्थसहस्राणि MatsP_108.28c एवं तीर्थे न गृह्णीयात् MatsP_105.15a एवं तेषु क्रियावत्सु MatsP_144.96c एवं त्रयोदशं यावन् MatsP_70.57a एवं त्रिभिः पुरैर्युक्तं MatsP_129.34c एवं दग्धा मही सर्वा MatsP_2.6c एवं दिनक्रमात्पीते MatsP_126.65c एवं दृष्ट्वा तु तत्तीर्थं MatsP_106.26a एवं दैत्याः पुरा काव्य- MatsP_47.231c एवं द्वादश तान्विप्रान् MatsP_69.45a एवं द्वादश विप्राः स्युर् MatsP_93.130c एवं द्वीपसमुद्राणां MatsP_123.28a एवं द्वीपाः समुद्रैस्तु MatsP_123.27a एवं ध्रुवे नियुक्तो ऽसौ MatsP_127.19a एवं नारदशापेन MatsP_70.25a एवं नारायणस्यार्थे MatsP_169.15a एवं निमन्त्र्य नियमं MatsP_16.19c एवं नियमकृत्सुप्त्वा MatsP_74.13a एवं नियमकृत्सुप्त्वा MatsP_81.5a एवं नियमकृत्सुप्त्वा MatsP_95.8a एवं निरुदके देशे MatsP_154.511a एवं निरुद्यमा देवैः MatsP_47.233a एवं निवेद्य तत्सर्वम् MatsP_60.29a एवं निवेद्य तत्सर्वं MatsP_54.27a एवं निशम्य वचनं MatsP_154.371c एवं परस्परोत्पन्ना MatsP_123.54c एवं परस्यापि परं पदं यत् MatsP_163.101a एवं परिभवे भीमे MatsP_150.191a एवं पात्राणि संकल्प्य MatsP_17.24a एवं पुत्रास्त्रयो ऽप्येत MatsP_171.18c एवं पुरूरवाः पुंसोर् MatsP_12.15a एवं पुष्करमध्ये तु MatsP_124.40c एवं पृष्टः स विश्वात्मा MatsP_69.4a एवं पृष्ट्वा तु राजानं MatsP_32.14a एवं प्रक्रीडतोस्तत्र MatsP_154.522a एवं प्रत्यनुनीतो वै MatsP_47.212c एवं प्रत्याहृता तेन MatsP_47.112a एवं प्रधार्यात्महिते निविष्टो MatsP_38.5c एवं प्रयाति काले तु MatsP_148.31a एवं प्रसादं सम्प्राप्य MatsP_120.47c एवं प्राचीमन्वदहत् MatsP_44.11a एवं बद्ध्वा धनुर्ज्यायाम् MatsP_43.37a एवं ब्रह्मा च विष्णुश्च MatsP_111.11c एवं ब्रुवाणं नृपतिं ययातिम् MatsP_38.12a एवं ब्रुवाणं शुक्रं तु MatsP_47.209a एवं भगवता तेन MatsP_169.17a एवं भवतु गच्छामो MatsP_47.177a एवं भव त्वं भूयश्च MatsP_157.12c एवंभूता गर्भभूता भवन्ति MatsP_39.11d एवं भूयो ऽपरान्घोरान् MatsP_163.6a एवं मन्त्रकृतः सर्वे MatsP_145.97a एवं मन्त्रगुणानां तु MatsP_145.60c एवं मां वेत्थ दुष्प्रज्ञां ह्य् MatsP_154.343a एवं मे बुध्यते बुद्धिर् MatsP_148.73c एवं ययातिशापेन MatsP_48.3a एवं यस्तु पुमान्कुर्याद् MatsP_71.18a एवं युगाद्युगानां वै MatsP_144.99c एवं योगस्य सम्प्राप्ति- MatsP_109.22a एवं योगं च धर्मं च MatsP_109.25a एवं रश्मिसहस्रं तु MatsP_128.26c एवं राजन्स महात्मा ययातिः MatsP_42.28a एवं वदन्ती सा तत्र MatsP_13.58c एवं वर्षशतं दिव्यं MatsP_144.85a एवं वर्षशतं पूर्णं MatsP_144.79a एवं वर्षशतं साग्रं MatsP_167.30a एवं वर्षसहस्राणि MatsP_61.7a एवं वसन्ति वै सूर्ये MatsP_126.34a एवं विदित्वा तु पुनर्ययाते MatsP_37.5c एवं विद्मस्त्वत्प्रणीतश्चकास्ति MatsP_154.9b एवंविधाश्च ये केचिद् MatsP_144.42a एवंविधे तु संग्रामे MatsP_150.184c एवं विलप्य बहुशस् MatsP_21.32c एवं विलुलिते तस्मिन् MatsP_153.53c एवं विवादः सुमहान् MatsP_143.35a एवं विवृत्तः क्षेत्रज्ञः MatsP_145.78c एवं विश्वभुगिन्द्रस्तु MatsP_143.15c एवं विष्ण्वादयो मताः MatsP_154.366b एवं वृणोषि कामं त्वं MatsP_47.176e एवं वृत्तं ह्रीनिषेवी बिभर्ति MatsP_42.20e एवंवृत्तिर् अभून्नृपः MatsP_35.15b एवं वृद्धिं समगमन् MatsP_171.63c एवं वैक्लव्यमापन्नो MatsP_103.11c एवं वै द्विविधो धर्मः MatsP_145.33c एवं शरीरमासाद्य MatsP_4.19a एवं शानैश्चरं तथा MatsP_128.42b एवं शापप्रसादाभ्याम् MatsP_4.21a एवं शूद्रो ऽपि सामान्य- MatsP_17.70a एवं श्रुत्वा कथां दिव्याम् MatsP_125.1a एवं श्रुत्वा ततो वाक्यं MatsP_146.11c एवं श्रुत्वा तु शैलेन्द्रो MatsP_154.195a एवं श्रुत्वा मनुः प्राह MatsP_9.1a एवं श्रुत्वा शङ्कुकर्णो MatsP_136.48a एवं षड्विंशकं प्रोक्तं MatsP_3.28c एवं स तुर्वसुं शप्त्वा MatsP_33.15a एवं स नाहुषो राजा MatsP_35.1a एवं सपादाः पञ्चैते MatsP_53.72e एवं सम्पूजयेद्भक्त्या MatsP_93.77a एवं सम्पूज्य गायत्रीं MatsP_66.10a एवं सम्पूज्य गोविन्दम् MatsP_69.27a एवं सम्पूज्य गोविन्दम् MatsP_71.11a एवं सम्पूज्य गोविन्दं MatsP_81.12a एवं सम्पूज्य देवेशम् MatsP_70.41c एवं सम्पूज्य विधिवद् MatsP_62.16a एवं सम्पूज्य विधिवद् MatsP_63.12c एवं सम्पूज्य विधिवद् MatsP_64.12a एवं सम्पूज्य षष्ठ्यां तु MatsP_75.5a एवं स राजा तपसि प्रसक्तः MatsP_119.45a एवं सर्वं विस्तरतो यथावद् MatsP_42.29a एवं सर्वेषु भूतेषु MatsP_109.14c एवं स लोकपालत्वम् MatsP_11.21a एवं सहस्रपर्यन्तं MatsP_165.19c एवं संचिन्त्य वेगेन MatsP_150.25c एवं संध्यांशके काले MatsP_144.50a एवं संवत्सरं यावत् MatsP_60.32a एवं संवत्सरं यावद् MatsP_57.18a एवं संवत्सरं यावद् MatsP_60.40c एवं साधयती तत्र MatsP_156.10c एवं सा भक्षिता धेनुः MatsP_20.11a एवं सा सूर्यवीर्येण MatsP_141.24c एवं सुरास्तु ते सर्वे MatsP_159.10e एवं सूर्यनिमित्ते ते MatsP_126.73e एवं सूर्यं नमस्कृत्य MatsP_102.31c एवं स्तुतो विरिञ्चिस्तु MatsP_154.17a एवं स्थितः स तेनादौ MatsP_4.32c एवं स्नात्वा ततः पश्चाद् MatsP_102.13a एवं स्वल्पार्थदर्शिनी MatsP_160.5d एवं हि मे कथयति MatsP_27.32c एवं ह्यविकलं श्राद्धं MatsP_141.77a एष ईदृशकः स्वप्नो MatsP_131.31a एष एव विधिर्दृष्टः MatsP_58.51c एष एव विधिः स्मृतः MatsP_83.38d एष एव सुतस्ते ऽस्तु MatsP_154.547a एष काव्यो ह्यमित्राय MatsP_47.114c एष चाहं च पुत्रक MatsP_175.60b एष ताम्रान्वयः प्रोक्तो MatsP_6.33c एष तारामयः प्रोक्तः MatsP_127.19c एष तारामयः स्तम्भो MatsP_127.25a एष तूद्देशतः प्रोक्तस् MatsP_22.78a एष त्रेतायुगे भावस् MatsP_142.76c एष त्वां न विमोक्ष्यामि MatsP_48.48c एष देव्याः सदैव तु MatsP_154.51d एष देव्याः सदैव तु MatsP_154.189b एष धर्मः सतां ब्रह्मन् MatsP_47.187c एष धर्मः स्मृतः कृत्स्नो MatsP_144.31a एष न चैष स एष यदग्रे MatsP_154.476a एष नागं मनुष्येषु MatsP_43.29a एष नारायणो भूत्वा MatsP_172.4a एष पुत्रि ग्रहीष्यति MatsP_154.423b एष पौष्करको नाम MatsP_171.71c एष ब्रह्मा य ऋत्विग्भ्य MatsP_93.45c एष मुक्तः शतक्रतुः MatsP_146.54b एष मे दक्षिणो राजन् MatsP_27.20a एष मे व्यवसायश्च MatsP_154.370c एष यज्ञो महानिन्द्रः MatsP_143.15a एष राजा भृगूद्वह MatsP_32.30b एष रुद्रः समास्थाय MatsP_134.22a एष वर्षामि शिशिरं MatsP_176.11c एष विष्णुरिति ख्यात MatsP_172.5c एष वेगं समुद्रस्य MatsP_43.30a एष वै गुरुरस्माकम् MatsP_47.196c एष वो विरजाः पन्था MatsP_42.16c एष सन्निलयो यस्माद् MatsP_145.80c एष स पद्मभवो ऽयमुपेत्य MatsP_154.477a एष स यत्र सहस्रमखाद्या MatsP_154.475a एष सर्गो मयेरितः MatsP_141.85b एष स्त्रीलम्पटो देवो MatsP_155.31a एषा कलियुगावस्था MatsP_144.48a एषा चतुर्युगाख्या तु MatsP_142.29a एषा चतुर्युगाख्या तु MatsP_142.35a एषा चतुर्युगावस्था MatsP_142.28a एषा ते स्वस्य वंशस्य MatsP_175.70a एषा त्रेतायुगगतिर् MatsP_165.9a एषा त्वं विष्पुना देवि MatsP_47.108a एषा त्वां विष्णुना सार्धं MatsP_47.99a एषा दुर्विषहा माया MatsP_175.72a एषा द्वादशसाहस्री MatsP_142.23a एषामनन्तमभवत् MatsP_6.42a एषा मायाभिरीश्वर MatsP_136.23b एषां चतुर्युगाणां तु MatsP_144.102c एषां निसर्गसंख्यां च MatsP_142.1c एषां ब्रह्मा तथाकरोत् MatsP_142.55b एषु तीर्थेषु यः कृत्वा MatsP_13.54c एषैव मम मर्यादा MatsP_154.512e एषो उषा अपूर्व्या इत्य् MatsP_93.48a एषो ऽग्निर् अन्तकाले तु MatsP_175.61a एषो ऽस्माकं भयापह MatsP_159.21f एषो ऽहं सगणं दैत्यं MatsP_161.33a एष्टव्या बहवः पुत्रा MatsP_22.6a एहि आयुधम् आदाय MatsP_135.24c एहि दर्शय पौरुषम् MatsP_138.12d एहि वत्सेति चाप्युक्ता MatsP_154.136c एहि वीरक चापल्यात् MatsP_154.550a एह्यागच्छावयोर् युद्धं MatsP_170.11a एह्येहि पृथुसुश्रोणि MatsP_11.59c ऐक्ष्वाकी चाभवद्भार्या MatsP_44.45c ऐक्ष्वाकी सुषुवे शूरं MatsP_46.1a ऐक्ष्वाक्यलभतापत्यम् MatsP_46.24a ऐडेक्ष्वाकुकुलं शुभम् MatsP_50.74d ऐडेक्ष्वाक्वन्वये चैव MatsP_50.74a ऐरावणं कटीदेशे MatsP_153.62a ऐरावताद्या अपहृता MatsP_133.10c ऐरावतीति विख्यातां MatsP_115.19a ऐरावती वितस्ता च MatsP_114.21c ऐरावती सरिच्छ्रेष्ठा MatsP_118.2a ऐरावते चतुर्दन्ते MatsP_153.22c ऐलस्य च समागमः MatsP_141.82b ऐलस्य दिवि संयोगं MatsP_141.3c ऐलः पुरूरवा विद्वान् MatsP_141.8a ऐलः पुरूरवाः सूत MatsP_141.1c ऐलो राजा पुरूरवाः MatsP_145.114d ऐश्वरं हि बलं मम MatsP_27.37d ऐश्वर्यमवगच्छस्व MatsP_154.418a ऐश्वर्यमृषिसंस्कृतम् MatsP_23.28d ऐश्वर्यलोभमोहाद्वा MatsP_106.7a ऐश्वर्यस्य फलं यत्तत् MatsP_136.9a ऐश्वर्यं किमु कुर्वतः MatsP_72.22d ऐश्वर्यं दैत्यसिंहस्य MatsP_161.87c ऐश्वर्यं प्रति संघर्षस् MatsP_25.8c ऐश्वर्यं लोककर्तृताम् MatsP_154.355d ऐश्वर्येणाणिमाद्येन MatsP_142.68a ऐषीकमस्त्रमकरोद् MatsP_153.97c ऐषीकमस्त्रं च चकार जम्भस् MatsP_151.31c ऐषीकेणागमन्नाशं MatsP_153.98a ओजसा तेजसा चैव MatsP_32.7a ओत्तरे चैव दक्षिणे MatsP_125.23b ओषधय इति होमयेत् MatsP_93.145d ओषधी चोत्तरकुरौ MatsP_13.49a ओषधीनां सहस्राणां MatsP_174.26c ओषधीभिस्तथैव च MatsP_23.11b ओषधीशः क्रियायोनिर् MatsP_176.8a ओषधीषु च जातासु MatsP_143.3a ओषधीषु बलं धत्ते MatsP_128.25c ओषध्यः प्रवरायाश्च MatsP_171.42a ओषध्यो मूर्तिमत्यश्च MatsP_154.431c ओष्ठौ कुमुद्वन्तवनप्रियाय MatsP_57.10d ओं ओं ब्रह्मणा चाथ सूर्येण MatsP_52.23a ओंकारप्रभवास्ता वा MatsP_133.34a ओंकारवक्त्रा गायत्री MatsP_154.76a ओंकारं गृह्य सत्वरम् MatsP_161.35b ओंकारं पितृतीर्थं च MatsP_22.26c औचेयुश्च हृषेयुश्च MatsP_49.5a औचेयोर्ज्वलना नाम MatsP_49.6c औण्ड्रा माषा दशार्णाश्च MatsP_114.52c औत्तमिप्रमुखास् तद्वद् MatsP_3.47c औत्तमीयं प्रवक्ष्यामि MatsP_9.11a औत्तानपादे प्रब्रूहि MatsP_143.18c औत्पातिकं तु दैत्यानां MatsP_134.4a औत्पातिकं पुरे ऽस्माकं MatsP_134.10a औदुम्बरमये घृतम् MatsP_55.18d औदुम्बरं नारिकेलं MatsP_96.8a औदुम्बरः शमी दूर्वा MatsP_93.27c औदुम्बराय दध्नाय MatsP_102.23a औदुम्बरीं तथार्द्रां च MatsP_93.101a औरभ्रेणाथ चतुरः MatsP_17.31c औरसस्तु बृहस्पतेः MatsP_49.30b और्वस्तुष्टस्तयोः प्रादाद् MatsP_12.40c और्वस्याग्नेः प्रभां ज्ञात्वा MatsP_175.63c और्वानलो ऽपि विकृतिं MatsP_2.5a और्वेण निर्मिता पूर्वं MatsP_175.72c और्वो ऽग्निः पुत्रकाम्यया MatsP_12.40b और्वो नामान्तको ऽनलः MatsP_175.50b और्वो बृहस्पतिश्चैव MatsP_9.8c और्वो ऽसौ वडवामुखः MatsP_121.77d औशनः शत्रुतापनः MatsP_44.24b औशिजो भ्रातृजन्यस्ते MatsP_48.35c औषधानि च दिव्यानि MatsP_10.26a औषधानि च रत्नानि MatsP_93.57a औषधानि च सर्वशः MatsP_4.50b औषधीभिर्विचित्राभिर् MatsP_118.30a क इदं कस्मा अदादिति MatsP_70.54c क एष वसुदेवस्तु MatsP_47.7a ककुद्मति च रुद्रस्य MatsP_121.15a ककुद्मानौषधीगिरिः MatsP_121.14d ककुद्मान्स हि भाषते MatsP_122.60d ककुद्मिनस्तु तद्वर्षं MatsP_122.68c ककुद्मी चापरं नाम MatsP_12.23c कक्षान्ते दानवाः स्थिताः MatsP_135.8b कक्षावालम्ब्य पाणिभ्याम् MatsP_150.139a कक्षीवांश्च त्रयस्त्रिंशत् MatsP_145.104c कक्षेयुश्च सनेयुकः MatsP_49.5b कङ्कबर्हिणवाजितैः MatsP_153.175d कङ्कस्तु पञ्चमस्तेषां MatsP_122.57c कङ्कस्यापि ककुन् नाम MatsP_122.67c कङ्कः शङ्कुश्च भूयसः MatsP_44.74d कङ्का चेति वराङ्गनाः MatsP_44.76b कङ्कालं मुसलं तथा MatsP_162.21b कङ्कोलकैर्लवङ्गैश्च MatsP_118.25a कङ्कोलैलाकतुण्डीर- MatsP_96.7c कचमाङ्गिरसं तदा MatsP_29.4d कचमाहुर्मुदान्विताः MatsP_26.23d कच सुस्वागतं ते ऽस्तु MatsP_25.24a कचस्तात न दृश्यते MatsP_25.34d कचस्तात न दृश्यते MatsP_25.40d कचस्तात भविष्यति MatsP_25.35b कचस्तात भविष्यति MatsP_25.41b कचस्तु तं तथेत्युक्त्वा MatsP_25.25a कचस्य चरतो भृशम् MatsP_25.30b कचस्य नाशस्तव चैवोपघातः MatsP_25.53b कचस्य नाशे मम नास्ति शर्म MatsP_25.53c कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये MatsP_25.46c कचः प्रेतगतिं गतः MatsP_25.42b कचः शुक्रं ननाम स MatsP_25.37b कचादवेत्य तां विद्यां MatsP_27.1c कचे त्वयि पुनः पुनः MatsP_26.10b कचेनाभ्यागता वनात् MatsP_25.33b कटकेन स्वपाणिना MatsP_154.444b कटकैर्मणिराजितैः MatsP_136.29b कटकैर्हेमसूत्रकैः MatsP_69.45d कटिं नमः शार्ङ्गधराय विष्णोः MatsP_54.11a कटिं सुरतवासिन्यै MatsP_63.10a कटिः शशाङ्कस्य सदार्चनीया MatsP_57.9b कटुकान्टिट्टिभान् भटान् MatsP_118.48d कट्फलैर्बदरैर्नीपैर् MatsP_118.17c कट्फलैलावलीफलैः MatsP_118.9b कठोरधाम्ने भरणीषु कण्ठं MatsP_55.12a कणधूममवाक्शिराः MatsP_47.82d कणधूमम् अवाङ्मुखम् MatsP_47.118b कण्टकैर् मूलकैर्मूल- MatsP_118.29a कण्ठमाल्यगुणैः काचित् MatsP_120.18a कण्ठम् उत्कण्ठिने नमः MatsP_99.8b कण्ठसूत्राणि शक्तिमान् MatsP_93.108d कण्ठसूत्रैः सकनकैर् MatsP_93.147a कण्ठस्थलं वज्रकठोरमुग्रम् MatsP_151.34d कण्ठे गृहीत्वा पितरम् MatsP_154.137a कण्डनी पेषणी चुल्ली MatsP_52.15c कण्डरीकसुबालकौ MatsP_20.24b कण्डरीको ऽपि धर्मात्मा MatsP_21.31a कण्वः समभवत्किल MatsP_49.46d कतमः स्यादयं लोक MatsP_167.22c कतरस्त्वेतयोः पूर्वं MatsP_41.1a कतरो विनियोगो वा MatsP_103.8c कति द्वीपाः समुद्रा वा MatsP_113.1a कतिस्विद् देवमुनयो MatsP_40.8a कथमङ्गस्य चात्मजः MatsP_48.104b कथमर्घप्रदानं तु MatsP_61.43a कथमाराधनं तस्या MatsP_60.13a कथमाराधयेदीशं MatsP_154.327c कथमारोग्यमैश्वर्यम् MatsP_69.2a कथमारोग्यमैश्वर्यं MatsP_72.3a कथमाशीविषात् सर्पाज् MatsP_30.24a कथमिन्द्रेण भगवन् MatsP_35.6c कथमेकं प्रशंससि MatsP_109.4b कथमेकार्णवे शून्ये MatsP_164.10a कथमेतदिति ब्रुवन् MatsP_133.50d कथय त्वं समासेन MatsP_103.24c कथयन्ति दितेः पुत्रा MatsP_139.11c कथयन्तीह तेषु च MatsP_144.95b कथयन्तु भवन्तो मे MatsP_7.6a कथयस्व मुनिश्रेष्ठ MatsP_134.15c कथयामास विश्वात्मा MatsP_52.3a कथयित्वा द्विजश्रेष्ठ MatsP_68.39c कथयिष्यति विश्वात्मा MatsP_69.17a कथयिष्यत्यतस्तासां MatsP_70.19c कथयिष्यामि ते राजंस् MatsP_106.3a कथयिष्यामि ते वत्स MatsP_104.4a कथयेदिह धीमतः MatsP_43.52d कथं कर्मक्षयो भवेत् MatsP_20.1d कथं कव्यानि देयानि MatsP_19.1a कथं कार्यमिति ब्रुवन् MatsP_133.48d कथं कार्यमिति ब्रुवन् MatsP_137.3d कथं कृत्वा सुखं भवेत् MatsP_31.8b कथं कौशिकदायादाः MatsP_20.1a कथं गच्छत्यमावास्यां MatsP_141.1a कथं च तादृशं प्राप्तं MatsP_154.288c कथं च दग्धो रुद्रेण MatsP_4.22c कथं च पतिता ह्य् अस्मिन् MatsP_27.18a कथं च मित्रावरुणौ MatsP_61.20c कथं च विविधैर्भावैर् MatsP_154.221a कथं च वैष्णवी सृष्टिः MatsP_164.2c कथंचित्प्रमुखास्तत्र MatsP_154.482c कथं चोत्थाय भगवान् MatsP_164.8c कथं चोत्पादितास्तेन MatsP_48.31a कथं जगाम भगवान् MatsP_129.1a कथं जाता महीतले MatsP_13.10d कथं ज्येष्ठमतिक्रम्य MatsP_34.18a कथं तस्मिन्क्षीणपुण्या भवन्ति MatsP_39.3a कथं तीर्थफलं तेषां MatsP_108.12c कथं तु ते सखी दासी MatsP_30.11a कथं तु मे मनस्विन्याः MatsP_30.22a कथं तु लोकान् असृजद् MatsP_3.1c कथं त्रेतायुगमुखे MatsP_143.1a कथं त्वं गिरिशं विना MatsP_154.376b कथं दासी भविष्यसि MatsP_29.24d कथं देवगृहाणि स्युः MatsP_128.1c कथं देवासुरकृते MatsP_47.40a कथं न दोषमगमत् MatsP_4.1c कथं न शोचे यमहं न रुद्याम् MatsP_25.45d कथं नाम भवेद्दुर्गं MatsP_129.28c कथं नारायणो ऽस्माकं MatsP_70.21e कथं निर्मितवांश्चैव MatsP_164.9c कथं पश्यति नः समम् MatsP_24.16b कथं पाद्मे महाकल्पे MatsP_164.4a कथं पिपीलिकालापं MatsP_21.23c कथं पुण्यफलं भवेत् MatsP_108.12d कथं पुत्री प्रयास्यति MatsP_154.416b कथं पृच्छामि वै कृष्णं MatsP_103.10a कथं प्रयागगमनं MatsP_104.2a कथं प्रीणाति तत्पितॄन् MatsP_16.3d कथं बलेः सुता जाताः MatsP_48.30a कथं भवति पृष्ठतः MatsP_40.10d कथं भवन्ति कथमाभवन्ति MatsP_39.6c कथं भवन्ति कथमाभवन्ति MatsP_39.9c कथं भिक्षुः कथम् आचार्यकर्मा MatsP_40.1b कथंभूता गर्भभूता भवन्ति MatsP_39.9d कथं मत्स्येन कथितस् MatsP_146.1a कथं मद्गात्रसंभवः MatsP_158.44b कथं मुच्येव सहितौ MatsP_47.100c कथं यज्ञविधिर्नृप MatsP_143.18b कथं यज्ञविधिस्तव MatsP_143.11f कथं यज्ञः प्रवर्तितः MatsP_143.4d कथं योगेन तत्प्राप्तिः MatsP_109.18c कथं वा भविता मम MatsP_2.2d कथं शरवणे जातो MatsP_146.3c कथं शान्तिकपौष्टिकम् MatsP_93.1d कथं शास्त्रविशारद MatsP_23.1b कथं शुक्रस्य दौहित्रं MatsP_34.16a कथं स ज्ञायते द्विजः MatsP_32.6b कथं सत्त्वरुतज्ञो ऽभूद् MatsP_21.1a कथं सत्त्वरुतज्ञो ऽभूद् MatsP_21.1a कथं सर्वमिदं प्रोक्तं MatsP_111.1a कथं स शुक्रतनयां MatsP_25.4c कथं ससर्ज भगवंल् MatsP_1.7a कथं सूतात्मजः कर्णः MatsP_48.104a कथं स्यात्पुरसूदन MatsP_61.2f कथं स्यात्पुरसूदन MatsP_61.20f कथंस्विद्वसतो ऽरण्ये MatsP_40.10a कथं हेममयं जगत् MatsP_164.2b कथान्ते तत्र शक्रेण MatsP_36.3c कथान्ते भीमसेनेन MatsP_69.12a कथासु शौनकाद्यास् तु MatsP_1.5c कथासु सम्प्रवृत्तासु MatsP_62.3a कथां मर्त्यो महामतिः MatsP_160.30b कथितस्ते ऽनुपूर्वेण MatsP_171.65c कथितं त्वेकदेशिकम् MatsP_141.84b कथितं नरसिंहस्य MatsP_164.1a कथितं पूर्वमेव तु MatsP_43.11b कथितं वै मया विभो MatsP_110.18b कथितानि च पात्राणि MatsP_10.33c कथितानि पुराणानि MatsP_1.6a कथितास्तामसे ऽन्तरे MatsP_9.16d कथितो ऽयुतहोमो ऽयं MatsP_93.84c कथितो विस्तरेण तु MatsP_8.1b कथेयममृतात्मिका MatsP_146.2b कथेयं पापनाशिनी MatsP_146.12b कथेयं सूतनन्दन MatsP_146.1d कथ्यन्ते सर्वयादवाः MatsP_47.29d कथ्यमानं त्वया विप्र MatsP_35.7c कथ्यमानं निबोध त्वं MatsP_122.1c कथ्यमानं मया श्रुतम् MatsP_104.4d कथ्यमानं मया श्रुतम् MatsP_108.8d कदम्बनीलोत्पलकेतकानि MatsP_57.16a कदम्बं कुब्जकं जातिः MatsP_81.28e कदम्बा बकुला धवाः MatsP_161.56d कदम्बाश्चैव भव्याश्च MatsP_161.64a कदम्बैरथ मालत्या MatsP_62.24e कदम्बैर् गिरिकुटजैः MatsP_118.16d कदम्बोत्पलमालतीः MatsP_60.38b कदर्थन्ते हि देहिनः MatsP_154.322b कदलीदलसंस्थितम् MatsP_7.13b कदाचित्परवीरहा MatsP_44.27d कदाचिदपि जायते MatsP_13.63d कदाचिदपि जायते MatsP_71.19b कदाचिदपि लङ्घयेत् MatsP_62.34d कदाचिदारुह्य रथं MatsP_24.22c कदाचिदाश्रमे तस्य MatsP_1.17a कदाचिदास्थानगतः MatsP_92.21c कदाचिदाहारनिमित्तमस्मिन् MatsP_100.13d कदाचिदुद्यानगतस् MatsP_20.28a कदाचिदुद्यानगतामपश्यद् MatsP_23.29a कदाचिद्गन्धतैलेन MatsP_154.501c कदाचिद्गन्धमादने MatsP_61.21b कदाचिन्मृगयां यातः MatsP_45.6a कदाहम् ईदृशं पुत्रं MatsP_154.546c कद्रूर्मुनिश्च लोकस्य MatsP_146.19a कद्रूर्विश्वा मुनिस् तद्वत् MatsP_6.2c कनकरजतचित्रवेदिकायां MatsP_161.88a कनकविमलहारभूषिताङ्गं MatsP_161.89a कनकस्य तु दायादाश् MatsP_43.12c कनकं देवभूषणम् MatsP_114.79b कनकालंकृतां कृत्वा MatsP_58.43a कनकाह्वं च चिर्भिटम् MatsP_96.10b कनको नाम वीर्यवान् MatsP_43.12b कनिष्ठः स्यात् त्रिभिः शतैः MatsP_83.12d कनिष्ठाद्वृष्णिनन्दनात् MatsP_45.22b कनिष्ठा भारकेण तु MatsP_82.6b कनिष्ठाय सुवर्चसे MatsP_47.127b कनीयककरम्भकौ MatsP_44.82d कनीयानपि स प्रभुः MatsP_34.26d कनीयान्मम दायादो MatsP_34.23c कनीयान्मार्गम् इच्छति MatsP_5.11d कनीयान् राज्यमर्हति MatsP_34.18b कनीयान्सत्यविक्रमः MatsP_24.65b कन्दमूलमथो ऽखनन् MatsP_144.82b कन्दराणां तथाचल MatsP_154.125d कन्दराणि च शैलस्य MatsP_118.65c कन्दराणि व्यशीर्यन्त MatsP_153.111a कन्दरे सिद्धसेविते MatsP_154.62d कन्दर्प इव रूपवान् MatsP_69.15d कन्दर्पः कामिदर्पकः MatsP_154.249b कन्दर्पाय नमो गुह्यं MatsP_81.7a कन्दर्पाय नमो मेढ्रम् MatsP_99.7a कन्याकुम्भवृषस्थे ऽर्के MatsP_16.58a कन्या च दशमी पुनः MatsP_3.12b कन्या चेयं मम शुभा MatsP_45.15c कन्या तोयवहा सरित् MatsP_15.28b कन्यादानानि यानि च MatsP_135.4b कन्या द्वादश पार्थिव MatsP_171.30b कन्यानां लभते शतम् MatsP_106.37d कन्या भूत्वा च लोकान्स्वान् MatsP_14.15a कन्याममरवर्णिनीम् MatsP_27.16b कन्या याजनयत्सुतान् MatsP_49.9b कन्यायाः सम्प्रसूयत MatsP_44.35d कन्या योगवतीस्ततः MatsP_13.8b कन्या विश्वारणिस्तथा MatsP_154.485b कन्या सत्कार्यमुत्तमम् MatsP_154.406b कन्या हि कृपणा शोच्या MatsP_154.158c कन्यां चारुमतीं तथा MatsP_47.16f कन्यां सम्प्राप्तयौवनाम् MatsP_25.28b कन्येयं वरवर्णिनी MatsP_30.11b कपर्दिकानां शुक्तीनां MatsP_119.11c कपर्दिने करालाय MatsP_47.128a कपर्दिसैन्ये प्रबभुः समन्ततो MatsP_140.43c कपर्दी परमार्तवत् MatsP_140.49b कपालकृतभूषणात् MatsP_154.333b कपालमालां विपुलां MatsP_154.436c कपालमोचने शुद्धिर् MatsP_13.47a कपालसर्पेन्दुधनुर्धराय MatsP_55.16b कपालिनं परित्यज्य MatsP_153.46c कपालिने च वीराय MatsP_47.136c कपाली गजदानवम् MatsP_153.40b कपाली चापि पिङ्गलः MatsP_171.39d कपाली पिङ्गलो भीमो MatsP_153.19a कपाली भिक्षुको नग्नो MatsP_154.330c कपाली वाक्यमाकर्ण्य MatsP_153.38a कपालीशादयो रुद्रा MatsP_153.18c कपाले रजतप्रभम् MatsP_154.442b कपालेषु समाविशेत् MatsP_7.41b कपिञ्जलान्कलविङ्कांस् MatsP_118.51a कपित्थं मधुकातसी MatsP_15.38d कपित्थानि च रात्रिषु MatsP_131.43b कपित्थइ रक्तचन्दनैः MatsP_118.6b कपिलश्च महीपुत्रो MatsP_163.90c कपिलश्च यतीश्वरः MatsP_171.19d कपिलश्चासुरिश्चैव MatsP_102.18a कपिलश्चैव पञ्चमः MatsP_50.3d कपिलं नाम विश्रुतम् MatsP_122.68d कपिला च पयस्विनी MatsP_83.38b कपिलादिभिर् उच्यते MatsP_3.29b कपिलाय पिशङ्गाय MatsP_47.153c कपिला याभवत्पुरा MatsP_20.26d कपिलाश्वश्च विख्यातो MatsP_12.32c कपिलां च पयस्विनीम् MatsP_75.9d कपिलां च सुशोभनाम् MatsP_67.24b कपिलां पाटलावर्णां MatsP_105.16a कपिलां पूजयेद्भक्त्या MatsP_80.3a कपिलां वस्त्रसंयुक्तां MatsP_55.24c कपिले सर्वदेवानां MatsP_93.64a कपिलो दुर्मुखश्चापि MatsP_6.41c कपिलो ब्राह्मणो वरः MatsP_171.4b कपिशो नामतस्तथा MatsP_6.17d कपोतरोमा तस्याथ MatsP_44.62c कपोलमाजिघ्रसि किं ममेदम् MatsP_139.37b कपोललीलालिकदम्बसंकुले MatsP_148.100d कबन्धनृत्यसंकुले स्रवद्वसास्रकर्दमे MatsP_153.135a कमनीयचलल्लोल- MatsP_154.586a कमप्यत्र सुरर्षभाः MatsP_132.13b कमलप्रभवश्चैव MatsP_163.62c कमलं काञ्चनं दत्तं MatsP_100.2c कमलं च यथाशक्त्या MatsP_98.7c कमलाक्षे महोत्पला MatsP_13.33d कमलामम्बिकां तथा MatsP_58.25b कमलायै मुखस्मिते MatsP_63.6b कमलासनकृष्णयोः MatsP_60.4b कमलोदरमन्दिरे MatsP_3.43f कम्पनं शातनं चैव MatsP_162.23c कम्पमाना विचेतना MatsP_27.26d कम्पयन्ताविव हरिं MatsP_170.6c कम्पं तस्याकरोन्महान् MatsP_146.64d कम्पितं मानसं चैव MatsP_163.86a कम्पितानि समन्ततः MatsP_163.58d कम्पितास्ते तु दानवाः MatsP_153.107b कम्बलाश्वतराभ्यां च MatsP_133.20a कम्बलाश्वतरावुभौ MatsP_110.8b कम्बलाश्वतरावुभौ MatsP_126.22b कम्बलाश्वतरौ नागौ MatsP_104.5c कम्बलाश्वतरौ नागौ MatsP_106.27a कया नश्चित्र आभुवद् MatsP_93.37a करटै राजतोत्पलैः MatsP_118.41d करणजातमिहास्तु ममाचलं MatsP_158.19c करपङ्कजकुड्मलम् MatsP_154.141d करपादायुतैर्युतः MatsP_72.13b करपार्ष्णिभिरेव च MatsP_153.214d करमर्दैः कासमर्दैर् MatsP_118.24c करवाण्यहमद्य तम् MatsP_29.21b करवाव पुरंदर MatsP_61.11d करवीरपुरं तथा MatsP_22.75b करवीरं च सर्वदा MatsP_60.40b करवीरेण रक्तेन MatsP_75.3e करवीरे महालक्ष्मीर् MatsP_13.40a करसम्पुटयोजितः MatsP_102.9b करस्ते न विभासते MatsP_154.25b करं तस्यामरद्विषः MatsP_153.48d करंधमस्तु त्रैसारिर् MatsP_48.2a करान्कुर्याद्विशां पते MatsP_69.36d कराभ्यामतिभीषणौ MatsP_170.5d करालवदनः खड्ग- MatsP_94.7a करालान्कृतमालांश्च MatsP_118.57c करालान्मृगमातृकान् MatsP_118.56d करावुत्पलधारिण्यै MatsP_64.7c करास्फोटेन पातयन् MatsP_153.34b करिगिरिरविमेघसंनिभाः सजलपयोदनिनादनादिनः MatsP_133.69/a करिभ्यां संयुतं नरः MatsP_101.72b करिव्रतमिदं स्मृतम् MatsP_101.72f करिष्यति जगत्पतेः MatsP_69.9f करिष्यतीति भगवान् MatsP_166.22a करिष्यथ विशेषतः MatsP_5.10d करिष्यन्ति जगत्त्रयम् MatsP_2.10b करिष्यन्ति वरान्मम MatsP_72.15d करिष्यसे ऽतो बलभिच्चरा वयम् MatsP_154.403b करिष्यामि यतात्माहं MatsP_69.33a करिष्ये त्वद्वचो देव MatsP_146.54a करिष्ये भोजनं विभो MatsP_99.3d करिष्ये स्थानमुत्तमम् MatsP_175.54b करीन्द्रकरतुल्याभिर् MatsP_153.104a करीन्द्रैर्वाचलोपमैः MatsP_153.133b करीन्द्रोन्मत्तगामिनीम् MatsP_158.21d करीरकुटजं शमी MatsP_96.7d करुणाहास्यबीभत्स- MatsP_158.24a करूषस्य तु कारूषा MatsP_12.24c करूषायानपत्याय MatsP_46.25a करेण कालीं वपुषा MatsP_174.38c करेण तच्च जग्राह MatsP_160.10c करेणार्क इवाम्बुदम् MatsP_140.25d करेणावेष्ट्य दानवः MatsP_153.113d करेणुमत्यां चैद्यायां MatsP_50.55c करे दर्वीं निधाय वै MatsP_16.37b करैश्छिन्नैः शिरोभिश्च MatsP_135.41a करोच्छ्रया इव गजाः MatsP_136.31c करोति याशेषमखण्डमेतत् MatsP_70.63a करोति यो ऽप्यागमशुद्धबुद्धिः MatsP_58.55b करोति विकरोति च MatsP_3.15d करोति विकरोति च MatsP_164.25b करोति सप्त चाष्टौ वा MatsP_60.46c करोत्यालोडयन्नेव MatsP_43.35a करोत्युद्वृत्तवेगां तु MatsP_43.32c करोत्येतेषु मानवः MatsP_13.55d करो दुर्वारजृम्भितः MatsP_154.253b करोमि विक्रमेणैतत् MatsP_138.53c करो ऽयमब्जसंनिभो ममास्तु कर्णपूरकः MatsP_153.138a करौ मधुजिते नमः MatsP_81.8d करौ सौभाग्यदायिन्यै MatsP_62.13a कर्कोटकधनंजयौ MatsP_133.33b कर्कोटकधनंजयौ MatsP_163.56b कर्कोटकसुतं जित्वा MatsP_43.29c कर्कोटकीवितानैश्च MatsP_118.28c कर्णकश्च ऋषिः सिद्धस् MatsP_145.107a कर्णद्वयं दैत्यनिषूदनाय MatsP_57.12b कर्णप्रावरणान्प्राप्य MatsP_121.58e कर्णप्रावरणास् तथा MatsP_4.52d कर्णस्य वृषसेनस्तु MatsP_48.103a कर्णं चैव महाबलम् MatsP_103.5b कर्णं प्रति यथोदितम् MatsP_48.108f कर्णाङ्गुलिपवित्राणि MatsP_93.108c कर्णान्तकृष्टैर्विमलैः MatsP_153.176a कर्णाभ्यां पिबतां तृप्तिर् MatsP_146.2c कर्णिकापूर्वपत्त्रे तु MatsP_97.8c कर्णिकायां च पुरुषं MatsP_79.8a कर्णिकायां च भास्करम् MatsP_97.9d कर्णिकायां न्यसेत्सूर्यम् MatsP_98.4a कर्णिकारसमद्युतिः MatsP_94.4b कर्णिकारैश्च पुष्पितैः MatsP_163.70d कर्णिकारैः सशामलैः MatsP_118.3b कर्णिकाश्च तथा तेषां MatsP_119.10a कर्णिनालीकनाराच- MatsP_149.9a कर्णोत्तंसं चकारेशो MatsP_154.444c कर्तव्यतां नाध्यगच्छत् MatsP_153.122a कर्तव्यतां स संचिन्त्य MatsP_148.74c कर्तव्यस्यावशेषितम् MatsP_153.122d कर्तव्यं चापि नो भयम् MatsP_134.26d कर्तव्यं तस्य वै विभो MatsP_61.43b कर्तव्यं द्विजपुंगव MatsP_96.22b कर्तव्यं न विदुः किंचिद् MatsP_135.59c कर्तव्यं नाध्यगच्छत MatsP_153.2b कर्तव्यं भूतिकामेन MatsP_82.30c कर्तव्यं भूतिमिच्छता MatsP_75.7d कर्तव्यं भूतिमिच्छता MatsP_93.82b कर्तव्यं भूतिमिच्छता MatsP_93.110b कर्तव्यं भूतिमिच्छता MatsP_93.155d कर्तव्यं विधिवद्भक्त्या MatsP_60.32c कर्तव्याः शक्तितस्तद्वच् MatsP_93.106c कर्तव्याः शक्तितो देया MatsP_100.36a कर्तव्यो भगवान्सुखी MatsP_175.74b कर्तव्यो ऽर्कसुतस् तथा MatsP_94.6d कर्तव्यो लवणाचलः MatsP_84.2b कर्तव्यो वरदः शशी MatsP_94.2d कर्तव्यो ऽष्टशतं पुनः MatsP_68.18d कर्ता चैव वृकोदरः MatsP_69.13b कर्ताहं विबुधर्षभाः MatsP_133.3b कर्तुर्जन्मदिनर्क्षं च MatsP_68.37a कर्तुं दर्पणविभ्रमम् MatsP_154.447b कर्तुं धर्मव्यवस्थानम् MatsP_47.246a कर्तुं धर्मव्यवस्थानं MatsP_47.39a कर्तुं धर्मस्य संस्थानम् MatsP_47.12c कर्त्रा प्रणीता मर्यादा MatsP_154.149a कर्त्रे परशवे चैव MatsP_47.144c कर्दमश्च प्रजापतिः MatsP_124.95b कर्दमस्य प्रजापतेः MatsP_15.20d कर्दमालं तथैव च MatsP_22.76b कर्दमे करिणो यथा MatsP_152.16b कर्दमो वालखिल्याश्च MatsP_145.92c कर्पूरं चागुरुं यवाः MatsP_95.23b कर्मज्ञानोद्भवं ब्रह्म MatsP_52.6c कर्मणश्च फलं ह्येतन् MatsP_154.358a कर्मणा केन पार्थिवः MatsP_115.9b कर्मणा केन स दिवं MatsP_35.6a कर्मणा च चतुर्विधम् MatsP_171.67b कर्मणानेन पद्मभूः MatsP_4.1d कर्मणा मनसा वाचा MatsP_105.13a कर्मणां गहना गतिः MatsP_172.2b कर्मणां तु विपर्ययः MatsP_144.4b कर्मण्यग्रे तथर्त्विजः MatsP_143.7b कर्म नामावगच्छताम् MatsP_170.13d कर्मबुद्धिगुणान्वितम् MatsP_3.21b कर्मभिर्विस्मयं तेषां MatsP_154.527a कर्मभिर्वैष्णवैः प्रभुम् MatsP_45.14b कर्मयोगस्य लक्षणम् MatsP_52.4b कर्मयोगं च वक्ष्यामि MatsP_52.5a कर्मयोगं च सांख्यं च MatsP_52.3c कर्मयोगं विना ज्ञानं MatsP_52.12a कर्मयोगः प्रशस्यते MatsP_52.5d कर्मयोगेण नारद MatsP_92.28b कर्मयोगोद्भवं ज्ञानं MatsP_52.6a कर्मस्तोत्रं तथैव च MatsP_145.58d कर्मस्वेतेषु ये सक्ता MatsP_141.63a कर्मारम्भः प्रसिध्यति MatsP_142.53f कर्षतैनं शितैः शूलैर् MatsP_153.37c कर्षं कर्षं दिने दिने MatsP_148.12b कर्षाग्निं यस्तु साधयेत् MatsP_107.9b कर्षिता पीडितास्मि च MatsP_147.13b कलत्रपुत्रक्षयप्राणनाशे MatsP_138.30a कलत्राणां तथैव च MatsP_132.7b कलधौतमयांस्तद्वल् MatsP_91.4c कलधौतशतत्रयम् MatsP_100.22d कलप्रलापेषु च दानवीनां MatsP_139.24a कलविङ्कांश्च कोकिलान् MatsP_118.46d कलहं वर्जयन्तश्च MatsP_131.36a कलहेषु च सज्जन्ते MatsP_131.41a कलाकाष्ठाश्च वीर्यवान् MatsP_34.9b कलापग्रामकांश्चैव MatsP_121.49a कलापेक्षी प्रतीक्षते MatsP_141.10d कलाभिर्दिवसक्रमात् MatsP_141.55d कला वै नास्ति षोडशी MatsP_141.56b कलां नार्हति षोडशीम् MatsP_110.6d कलां नार्हन्ति षोडशीम् MatsP_93.76b कलां नार्हन्ति षोडशीम् MatsP_110.19f कलां पूरयितुं यत्नात् MatsP_150.143a कलाः क्षीयन्ति कृष्णास्ताः MatsP_141.24a कलिकलुषविदारणं मुरारेः MatsP_54.31c कलिकलुषविदारिणीमनन्ताम् MatsP_69.63a कलिकलुषविमुक्तः पार्वतीलोकमेति MatsP_63.29b कलिङ्गमथ वालुकम् MatsP_96.5d कलिङ्गाश्चैव सर्वशः MatsP_114.47d कलिङ्गास्ताम्रलिप्तकाः MatsP_163.72d कलिजैरङ्गुलैः स्मृतम् MatsP_145.10b कलिमासाद्य वै युगम् MatsP_144.37d कलियुगप्रमाणं च MatsP_50.70c कलिरेव प्रकीर्तितः MatsP_142.22d कलिशिष्टेषु तेष्वेवं MatsP_144.90a कलिश्च कलहश्चैव MatsP_131.17c कलिश्चेति चतुर्युगम् MatsP_114.57d कलिश्चेति चतुष्टयम् MatsP_142.23d कलिश्चैवं चतुर्युगम् MatsP_142.17d कलिसंध्यांशभागेषु MatsP_144.51c कलिः प्रमारको रोगः MatsP_144.32a कलेश्चैव क्षयस्तथा MatsP_144.88d कलौ गङ्गा विशिष्यते MatsP_106.57d कलौ सम्परिवर्तते MatsP_165.18b कल्की तु विष्णुयशसः MatsP_47.247c कल्पकाममहाद्रुमाः MatsP_154.431b कल्पकालोद्धतज्वाला- MatsP_148.82c कल्पकोटिशतं साग्रं MatsP_21.41c कल्पकोटिशतं साग्रं MatsP_62.36c कल्पक्षये विनिर्वृत्ते MatsP_9.38c कल्पते न कदाचन MatsP_148.72d कल्पद्रुमलताकीर्णं MatsP_11.44c कल्पद्रुमसमन्वितैः MatsP_121.1d कल्पपादपसंकटम् MatsP_154.304d कल्पप्रमाणो द्विगुणो MatsP_142.37a कल्पमाहुस्तु तद्विदः MatsP_142.36b कल्पमेकं वसेत्स्वर्गे MatsP_77.16c कल्पमेकं वसेन्नरः MatsP_53.19f कल्पयत्पुरकल्पवित् MatsP_130.6b कल्पवृत्तं मुनीश्वराः MatsP_53.51b कल्पव्रतमिदं स्मृतम् MatsP_101.50f कल्पस्य परिमाणकम् MatsP_48.26d कल्पस्य मुनिसत्तमाः MatsP_53.40b कल्पं च दिवि मोदते MatsP_79.13d कल्पं विष्णुपदे स्थित्वा MatsP_101.10c कल्पं शिवपुरे वसेत् MatsP_13.55b कल्पं स्थास्यति वा खस्थं MatsP_139.12a कल्पादाववतीर्णस्तु MatsP_80.11e कल्पादावुदकार्णवे MatsP_53.6d कल्पादौ बुद्धिपूर्वं तु MatsP_128.83a कल्पादौ सप्तमं द्वीपं MatsP_100.4a कल्पादौ सम्प्रयुक्ताश्च MatsP_126.45a कल्पाननेकान्दिवि मोदते च MatsP_58.55d कल्पान्तघोरसंकाशो MatsP_150.33a कल्पान्तदहनालोकाम् MatsP_153.206c कल्पान्तवृष्टिकर्तारः MatsP_125.14c कल्पान्ताग्नेर् नियामकाः MatsP_125.14d कल्पान्तानलसंनिभम् MatsP_150.218b कल्पान्ताम्बुधराभेण MatsP_153.54c कल्पान्ताम्भोदसंनिभः MatsP_150.113b कल्पान्ते तत्समग्रं हि MatsP_111.4a कल्पान्ते भूपतिर्नूनम् MatsP_101.32c कल्पान्ते भूपतिर्भवेत् MatsP_101.35f कल्पान्ते राजराजः स्यात् MatsP_101.30e कल्पान्ते राजराजः स्यात् MatsP_101.54e कल्पान्ते राजराजः स्यात् MatsP_101.81e कल्पान्ते राजराजः स्याद् MatsP_101.71e कल्पान्ते राज्यभाग्भवेत् MatsP_101.58f कल्पान्ते लैङ्गमित्युक्तं MatsP_53.38a कल्पितानि यथाक्रमम् MatsP_125.42f कल्पितैस्तरुपुत्रकैः MatsP_154.510d कल्पे कल्पे चतुर्दश MatsP_145.1b कल्पे कल्पे ततो लोकान् MatsP_78.10a कल्पे कल्पे तथैव च MatsP_6.7b कल्पे तत्पुरुषं वृत्तं MatsP_53.42c कल्पे महावीरवरप्रधान MatsP_69.58b कल्पे वक्ष्यामि तानि च MatsP_144.108d कल्पेष्वथ सहस्रशः MatsP_142.46d कल्यमुत्थाय मानवः MatsP_43.51d कल्याणत्वान्नरपतेस् MatsP_44.53a कल्याणप्राप्तयस्तव MatsP_154.338f कल्याणिनी नाम पुरा बभूव या MatsP_69.65a कल्याणिनी माधवलोकसंस्था MatsP_70.63b कल्याणिन्यां ततः प्राणो MatsP_5.24a कल्याणीनां च कथितं MatsP_70.62c कल्याणी मलयाचले MatsP_13.35d कल्यादिषु भवन्ति ये MatsP_143.10d कवचं चापि काञ्चनम् MatsP_150.202d कवचं भवति वारणम् MatsP_93.81b कवये राजवृक्षाय MatsP_47.130c कवलानिव यूथपः MatsP_153.33d कविं चैव महायशाः MatsP_49.39d कविः पृथुस् तथैवाग्निर् MatsP_9.15c कवे सर्वार्थसिद्ध्यर्थं MatsP_73.4c कश्चन्द्रार्कविलोचनः MatsP_154.348d कश्च भ्रामयते तानि MatsP_125.3a कश्चित्स्त्रीवध्यतां प्राप्तो MatsP_153.12a कश्चिदन्यो ममोदरात् MatsP_25.55b कश्चिदेवाप्यनिन्धनः MatsP_128.8b कश्चैव पुरुषो नाम MatsP_166.21a कश्यपश्च क्रतुश्च तौ MatsP_126.17d कश्यपश्च महातपाः MatsP_146.48b कश्यपश्च्यवनस्तथा MatsP_145.91d कश्यपस्य प्रवक्ष्यामि MatsP_6.1a कश्यपः प्राह तां पुनः MatsP_7.36b कश्यपात्संयतव्रता MatsP_6.44d कश्यपाद् इति नः श्रुतम् MatsP_6.7d कश्यपाद् बलदर्पितम् MatsP_6.16b कश्यपाय त्रयोदश MatsP_4.55b कश्यपाय त्रयोदश MatsP_5.13b कश्यपाय त्रयोदश MatsP_146.16b कश्यपो गौतमस्तथा MatsP_9.27b कश्यपो व्रतमाहात्म्याद् MatsP_7.30a कष्टमित्यसकृत्प्रोच्य MatsP_137.13c कष्टं कष्टमिति ब्रुवन् MatsP_140.47d कष्टं कुलमवाप्स्यसि MatsP_14.14b कष्टाः कष्टपराक्रमाः MatsP_133.4b कस्तमो घोरमासाद्य MatsP_167.40a कस्तं नार्चितुमर्हति MatsP_40.15d कस्ते कामः समृध्यताम् MatsP_47.173b कस्ते सखाभवच्चाग्रे MatsP_153.6a कस्त्वं पुष्करमध्यस्थः MatsP_170.10a कस्त्वं युवा वासवतुल्यरूपः MatsP_37.7a कस्माच्च भगवान् विष्णुर् MatsP_1.7c कस्माच्च विपुलं तेजो MatsP_92.22c कस्माच्छ्वसिषि चातुरा MatsP_27.17d कस्माज्जातो जनार्दनः MatsP_154.350d कस्मात्ते सख्यमुत्तमम् MatsP_7.1d कस्मात् संतापमष्टकाहं भजेयम् MatsP_38.11b कस्मादीशेन संयोगं MatsP_70.18c कस्मादेवं शिबिरौशीनरो ऽयम् MatsP_42.18c कस्माद्गृह्णासि मे वस्त्रं MatsP_27.8a कस्माद्दाक्षायणी पूर्वं MatsP_13.10a कस्माद्विभूतिर् अमलामरमर्त्यपूज्या MatsP_100.8a कस्माल् लोकपितामहः MatsP_3.1b कस्मिन्काले च तच्छ्राद्धम् MatsP_22.1a कस्मिन्काले विनिर्वृत्ता MatsP_146.1c कस्मिन्दत्तं कथं याति MatsP_16.3a कस्मिन्वासरभागे तु MatsP_22.1c कस्मिन्वासरभागे वा MatsP_16.2c कस्मिंश्चित्कारणान्तरे MatsP_154.61b कस्यचिच् च क्वचिद्दृष्टं MatsP_154.217e कस्यचिन् नेह दृश्यते MatsP_52.12b कस्य चेयं स्नुषेति च MatsP_44.34d कस्य तुल्यं भवेद्वपुः MatsP_1.26d कस्य त्वं वा किंनिमित्तं त्वमागाः MatsP_37.10d कस्य त्वं सुभगे का वा MatsP_47.171a कस्य पुत्रश्च शंस मे MatsP_30.13d कस्य प्रादुरभूद्ध्यानात् MatsP_154.353a कस्य भर्तुरहं दत्ता MatsP_11.53a कस्य भूः कस्य वरुणः MatsP_154.348c कस्य वंशे स कथ्यते MatsP_49.60b कस्य वंशोद्भवः पुरा MatsP_146.13b कस्य हेतोः कपालित्वं MatsP_1.8c कस्याग्निः कस्य मारुतः MatsP_154.348b कस्यार्चयन्ति लोकेषु MatsP_154.349a कस्यैतद्गगनं भूरितः MatsP_154.348a कस्यैते दारका राजन् MatsP_32.13a कस्यैते प्रतिदृश्यन्ते MatsP_42.13a कह्लारसरसस्तटे MatsP_70.3d कह्लारैश्च विदार्या च MatsP_118.29c कंचित्कालमुपास्यथ MatsP_47.79b कंचित्कालं निवत्स्यति MatsP_154.63b कंचित्कालं महाद्युते MatsP_154.285d कंचित्पश्यामि वासव MatsP_37.2d कं ब्रह्महत्या न दहेदपीन्द्रम् MatsP_25.48d कं वः कामं प्रयच्छामि MatsP_159.19a कं वा कामं प्रयच्छामि MatsP_146.77c कंसस्ताम् अभ्यघातयत् MatsP_46.16f कंसस्तेषां तु पूर्वजः MatsP_44.74b कंसः सर्वानघातयत् MatsP_46.13f कंसा कंसवती तथा MatsP_44.75d कंसादिदर्पमथनः MatsP_69.8c कः समुत्सहते चान्यो MatsP_167.45a कः समुत्सहते ज्ञातुं MatsP_164.19a कः स्त्रियं द्रष्टुमर्हति MatsP_31.12d कः स्रष्टा कश्च ते गोप्ता MatsP_170.12c काकगृध्रमुखास्तथा MatsP_163.3d का कथान्येषु जन्तुषु MatsP_11.16d काकोलीक्षीरकाकोली MatsP_118.29**a काक्षीवांस्तु ततो गत्वा MatsP_48.84c काङ्क्षितव्ये समागमे MatsP_175.56b का च सृष्टिः पुराभवत् MatsP_4.23b काचाष्टङ्कहता इव MatsP_135.37d काचित्कमलगन्धाभा MatsP_120.5a काचित्कान्तार्पितं सुभ्रूः MatsP_120.30a काचित् तत्र समन्मथम् MatsP_120.17d काचित्पपौ वरारोहा MatsP_120.27c काचित्पिबन्ती ददृशे MatsP_120.26c काचित्पुष्पोच्चये सक्ता MatsP_120.4a काचित्पृष्ठकृतादित्या MatsP_120.20a काचित्प्ररूढाङ्गरुहापि नारी MatsP_139.35b काचित्प्राहाङ्गना भृशम् MatsP_120.16b काचित्प्रियस्यातिचिरात्प्रसन्ना MatsP_139.29c काचित्प्रियं परित्यज्य MatsP_140.60a काचित् सत्वरिता दूत्या MatsP_120.25a काचित्स्वनेत्रचपल- MatsP_120.28a काचिदपि स्वयमेव पतन्ती MatsP_154.473c काचिद् आताडयत् कान्तम् MatsP_120.12a काचिद् आदर्शनकरा MatsP_120.24a काचिद् उच्चीय पुष्पाणि MatsP_120.7a काचिदुवाच कलं गतमाना MatsP_154.472c काचिदेवं रहो नीता MatsP_120.9c काचिद्भुग्ना सखीदत्त- MatsP_120.19a काचिद्वरस्त्री स्वकपोलमूले MatsP_139.26b का चिन्ता सम्भ्रमे सति MatsP_135.24b काच्छीकाश्चैव सौराष्ट्रा MatsP_114.51a काञ्चनं कमलोत्तमम् MatsP_97.13d काञ्चनं कल्पपादपम् MatsP_101.50b काञ्चनं कामदेवं च MatsP_7.23c काञ्चनं गरुडं कृत्वा MatsP_53.41a काञ्चनं पुरुषं तद्वत् MatsP_18.13a काञ्चनं पुरुषोत्तमम् MatsP_54.24b काञ्चनं वृषभं तद्वद् MatsP_80.4c काञ्चनं सलिलं स्त्रियः MatsP_109.20d काञ्चनाम्बुजदीर्घिकम् MatsP_154.480d काञ्चनाम्बुरुहस्रजि MatsP_153.21d काञ्चनीं च ततः कुर्यात् MatsP_68.30a काञ्चने परमासने MatsP_134.7d काञ्चीकलापश्च सहाङ्गरागः MatsP_139.41a काञ्चीनूपुरशब्देन MatsP_106.39a काञ्चीभ्रष्टैर्मणिभिर्विप्रकीर्णैः MatsP_139.43b काठिन्याङ्कस्त्वमस्मभ्यं MatsP_155.19a कातरतां सखि मा कुरु मूढे MatsP_154.472d कात्यायन्यै शिरस्तथा MatsP_62.14d का त्वं चारुमुखी श्यामा MatsP_27.17a काद्रवेयौ तथा नागौ MatsP_126.22a कान्तकेयूरभास्वरः MatsP_150.212d कान्तदेहछविर्विभुः MatsP_150.212b कान्तनिःश्वासवातेन MatsP_120.6c कान्तपाणिसमर्पितम् MatsP_120.27d कान्तपीतावशेषितम् MatsP_120.30b कान्तसंग्रथितैः पुष्पै MatsP_120.7c कान्तसंनामितलता MatsP_120.10a कान्तसंन्यस्तमानसाः MatsP_120.23d कान्तं च ताडयामास MatsP_120.13a कान्तं मन्दरमेव च MatsP_169.6b कान्तः पञ्चदशैः सार्धं MatsP_141.29c कान्ताम्बुताडनाकृष्ट- MatsP_120.14a कान्तिकीर्तिफलप्रदम् MatsP_101.45f कान्तिमाञ्छुभदर्शनः MatsP_160.31b कान्तिर्द्युतिर्धृतिर्मेधा MatsP_148.27c कान्तिसंतानहासिना MatsP_150.80b कान्तिः सर्वेषु भावेषु MatsP_154.430a कान्तेन कृतशेखरा MatsP_120.8b कान्तेन कृष्यताम्भसि MatsP_120.18b कान्तेन परिमोचिता MatsP_120.5d कान्तेनान्विष्य यत्नतः MatsP_120.15d कान्तेनाभिसमुज्झिता MatsP_120.4d कान्त्या चन्द्रोपमस्तूर्णं MatsP_134.3c कान्त्या धृत्या श्रिया रत्या MatsP_55.26c कान्यकुब्जे तथा गौरी MatsP_13.28a कापालमथ कैङ्करम् MatsP_162.22b कापि कृतव्यवधानमदृष्ट्वा MatsP_154.474c काप्यखिलीकृतमण्डनभूषा MatsP_154.472a का बाधा ते किमप्रियम् MatsP_103.19f कामकेशवयोर्नरः MatsP_7.14d कामकेशवयोः सदा MatsP_70.52b कामक्रोधवशानुगाः MatsP_144.69b कामक्रोधविहीनेन MatsP_93.104a कामगानां समृद्धानां MatsP_125.12c कामगैस्तैर्मनोजवैः MatsP_126.43d कामतः कर्मबन्धनाः MatsP_21.32b कामतो ऽद्य च धर्मतः MatsP_26.19d कामदेवश्चतुर्मुखम् MatsP_4.13b कामदेवस्य साम्प्रतम् MatsP_100.32b कामदेवं सपत्नीकं MatsP_70.50a कामदेवात्मने नमः MatsP_70.40b कामदेव्यै जगत्प्रिये MatsP_63.11d कामद्वेषौ तथैव च MatsP_144.26d कामनामानि कीर्तयेत् MatsP_7.25b कामनाम्ना हरेरर्चां MatsP_7.15a कामबाणाभितप्ताङ्ग्यो MatsP_23.23c कामबाणार्दितो विभुः MatsP_3.33b कामभोगप्रणाशिनीम् MatsP_33.11b कामभोगफलप्रदाः MatsP_15.19d काममेव शपस्व माम् MatsP_26.18d कामयते स्वयमेव विहर्तुम् MatsP_154.473b कामयामास कामार्तो MatsP_11.34c कामयामास तास्तदा MatsP_23.26d कामयामास देवो ऽपि MatsP_11.8a कामरूपा महोत्साहा MatsP_154.526c कामरूपी जनार्दनः MatsP_7.20b कामरूपे शतक्रतुः MatsP_153.23b कामरूपैः सकृद्युक्तैः MatsP_126.43c कामला कमलालये MatsP_13.31b कामवृत्तेषु संयतः MatsP_41.2b कामशास्त्रप्रणेता च MatsP_21.30a कामस्ते ऽयं भविष्यति MatsP_154.375b कामस्य दयितां भार्यां MatsP_154.281a कामस्य बाणैः सुकृतं निधानम् MatsP_139.32b कामं कमललोचन MatsP_147.8d कामं चेर्ष्यां च कोपं च MatsP_131.33a कामः कमललोचने MatsP_154.314d कामाक्षी गन्धमादने MatsP_13.26d कामातुरतया तथा MatsP_3.38d कामात्मा स महात्मापि MatsP_48.37c कामाय पादौ सम्पूज्य MatsP_7.16a कामाय पादौ सम्पूज्य MatsP_70.35a कामार्थः परिहीनो मे MatsP_24.62c कामिनस्तपसा हीना MatsP_165.15c कामिनामतिदुर्लभम् MatsP_117.12b कामिनां हृदयं किल MatsP_154.253d कामिनी विद्यते क्वचित् MatsP_20.30b कामेन काञ्चनमयेन विराजमानम् MatsP_83.21a कामेभ्यो न तथा गुरुः MatsP_147.8b का मे माता भवेदिह MatsP_11.52d कामैश्च द्विजसत्तमान् MatsP_34.4d कामैषिभिर् इवाकीर्णां MatsP_136.15c कामो ऽप्याह तवोन्मादो MatsP_24.19a कामो ऽयं ते भविष्यति MatsP_154.284b काम्यनैमित्तिकाद्यास्ते MatsP_51.42c काम्यास्विष्टिष्वभीमानी MatsP_51.38a कायावरोहणं नाम MatsP_22.29c कायेनातिविशालेन MatsP_154.504a कारणं तत्प्रवक्ष्यामि MatsP_111.7c कारणं तु यदव्ययम् MatsP_154.213b कारणं लोकसुन्दरि MatsP_154.279d कारणात्साधनाच्चैव MatsP_145.23c कारणानि भृगूद्वह MatsP_32.34b कारणे चाष्टलक्षणे MatsP_145.49b कारणेनेह शब्दिताः MatsP_125.13d कारण्डवैश्चक्रवाकैः MatsP_161.53c कारयित्वा तु काञ्चनम् MatsP_76.2d कारयित्वाथ काञ्चनम् MatsP_57.19b कारयित्वा निवेदयेत् MatsP_98.7d कारयित्वा सुवासिनीः MatsP_62.20b कारयेच्छक्तितस्तदा MatsP_91.3b कारयेच्छक्तितो नरः MatsP_96.11d कारयेत्सकलां निशाम् MatsP_81.19d कारयेत्संहतानुच्चान् MatsP_89.4c कारयेद्द्विभुजं तथा MatsP_97.13f कारयेद्यत्नतो बुधः MatsP_93.88b कारिणीं सुमनोहराम् MatsP_116.8d कारुण्यादनुकम्पया MatsP_47.212b कारूषाश्च सहैषीका MatsP_114.48a कार्तयुगभवैः सार्धं MatsP_144.94e कार्तवीर्यमुपस्थितः MatsP_44.3b कार्तवीर्यस्य यो जन्म MatsP_43.52c कार्तवीर्यस्य राजर्षेर् MatsP_43.23c कार्तवीर्यार्जुनो नाम MatsP_43.50c कार्तवीर्येण विक्रम्य MatsP_44.1c कार्तवीर्यो ऽत्रिसम्भवम् MatsP_43.15b कार्ता नामेह सामगाः MatsP_49.76d कार्तिकेयश्च विश्रुतः MatsP_159.3d कार्तिकेयो ऽमरारिहा MatsP_160.10d कार्तिरुग्रायुधो ऽसौ वै MatsP_49.77a कार्त्तिकी फाल्गुनी चैत्री MatsP_17.8c कार्त्तिके चैत्रवैशाखे MatsP_99.2a कार्त्तिके पृषदाज्यकम् MatsP_60.35b कार्त्तिकेयस् ततः स्मृतः MatsP_5.27b कार्त्तिकेयेन वर्ण्यते MatsP_53.61b कार्त्तिकेये यशस्करी MatsP_13.44b कार्त्तिके शतपत्त्रकैः MatsP_62.22d कार्त्तिक्यादितृतीयायां MatsP_101.42a कार्त्तिक्यां गोप्रदो भवेत् MatsP_101.37d कार्त्तिक्यां च वृषोत्सर्गं MatsP_101.65a कार्त्तिक्यां तत्पुनर्हैमं MatsP_101.12a कार्त्तिक्यां पुण्डरीकस्य MatsP_53.27c कार्पासजातिवर्गेण MatsP_118.33c कार्पासपर्वतस् तद्वद् MatsP_88.2a कार्पासाचलमुत्तमम् MatsP_88.1b कार्पासाद्रे नमस्तुभ्यम् MatsP_88.4c कार्मुकभ्रूयुगोपेता MatsP_11.51c कार्मुकाणां विकृष्टानां MatsP_138.11a कार्यकारणभावेन MatsP_145.67e कार्यमाप्यायनं बुधः MatsP_15.32b कार्यमेतच्च देवानां MatsP_154.411a कार्यसाधनसत्वरम् MatsP_154.112b कार्यस्तिलैर्यवघृतेन समित्कुशैश्च MatsP_83.26b कार्यस्तेषां च विष्कम्भश् MatsP_129.31a कार्यस्यापि बलाबले MatsP_28.8d कार्यस्योपायपूर्विकाम् MatsP_154.219b कार्यं किमत्र तद्ब्रूहि MatsP_148.63c कार्यं चैव तु देवानां MatsP_50.41c कार्यं त्वनेकैश्च पुनर्द्विजौघैः MatsP_83.15d कार्यं वेदविदा पितुः MatsP_18.11d कार्याकार्यमजानतः MatsP_108.13b कार्याकार्ये न देवानां MatsP_4.6a कार्याकार्ये न वागम्या- MatsP_48.50c कार्याणां तु गतागतम् MatsP_28.8b कार्याणि वचनानि च MatsP_70.31f कार्यावयुतहोमे तु MatsP_93.105c कार्येषु च किमिष्यते MatsP_68.1d कार्योत्पत्तिर् न विद्यते MatsP_123.60d कार्ष्णायसमयं दिव्यं MatsP_173.10a कार्ष्णायसमयं यत्तु MatsP_130.7a कार्ष्णायसं समारुह्य MatsP_127.8c काल एष स्मृतो बुधैः MatsP_124.90b कालक्षमम् अधोक्षजः MatsP_153.10d कालक्षये चैव सुराः पिबन्ति MatsP_126.36d कालचक्रमिवागतम् MatsP_162.1b कालचक्रं तथाघोरं MatsP_162.19c कालञ्जरान्विकर्णांश्च MatsP_121.54a कालञ्जरे सप्त च चक्रवाका MatsP_21.9c कालञ्जरे सप्त च चक्रवाका MatsP_21.28c कालत्वेन व्यवस्थिता MatsP_11.39d कालदण्डविभीषणम् MatsP_150.197d कालदण्डास्त्रमकरोत् MatsP_151.28c कालदंष्ट्रः परावसुः MatsP_61.4d कालधर्ममनुप्राप्ता MatsP_92.28a कालधर्मम् उपेयिवान् MatsP_24.71b कालधौतानि कारयेत् MatsP_59.7b कालधौतानि षोडश MatsP_96.6d कालनेमिपुरोगमाः MatsP_160.13b कालनेमिप्रभृतयो MatsP_150.222a कालनेमिमुखा दैत्याः MatsP_160.3a कालनेमिमुखाः सर्वे MatsP_160.18a कालनेमिमुवाच ह MatsP_150.161d कालनेमिरथं प्रति MatsP_150.238b कालनेमिरथो यतः MatsP_150.152b कालनेमिरनन्तरम् MatsP_150.205b कालनेमिर्जनार्दनम् MatsP_150.222d कालनेमिर्निमिस्तथा MatsP_148.42d कालनेमिर्महाबलः MatsP_150.207b कालनेमिर्महासुरः MatsP_150.147b कालनेमिर्महासुरः MatsP_150.180b कालनेमिर्महासुरः MatsP_150.187d कालनेमिर्महासुरः MatsP_150.231b कालनेमिस् त्रिभिः शरैः MatsP_150.226b कालनेमिः सुरान्बद्धांश् MatsP_154.3a कालनेमी रुषातुरः MatsP_150.176d कालनेमी रुषाविष्टस् MatsP_150.161a कालनेमी रुषाविष्टः MatsP_150.158a कालनेमे विदस्व माम् MatsP_150.162b कालपाशान्समाविध्यन् MatsP_174.13a कालपुच्छांश्च तोरणान् MatsP_118.57d कालमुद्गरमक्षोभ्यं MatsP_162.24a कालमेघावगुण्ठिता MatsP_172.19b कालयुक्तश्च मुद्गरम् MatsP_174.11b कालयोगिमहापर्व- MatsP_172.36c कालवीयेश् च विख्यातो MatsP_6.28a कालशाकेन चानन्ता MatsP_17.35c कालशाकेन चाप्यथ MatsP_118.29***b कालशुक्लमहामेषम् MatsP_148.55a कालस्तत्र तु सर्वदा MatsP_123.25d कालस्त्वद्विक्रमस्याद्य MatsP_27.2c कालस्य तद्वशं सर्वम् MatsP_136.6c कालस्य नातिमहतः MatsP_35.3c कालस्य ब्रह्म जज्ञानम् MatsP_93.40c कालस्यावयवाश्च ये MatsP_93.57b कालस्यैव वशे सर्वं MatsP_136.5a कालं कमलपत्त्राक्षः MatsP_146.59c कालं कार्यार्थसाधकम् MatsP_47.79d कालं काल इवापरः MatsP_136.2d कालं जगति योजयन् MatsP_176.4d कालं नयति पार्थिवः MatsP_119.44b कालं वर्षसहस्रकम् MatsP_146.61b कालं वर्षसहस्रान्तं MatsP_34.8c कालः कुहूसिनीवाल्योः MatsP_141.54a कालः क्लेशपरः स्मृतः MatsP_144.25b कालः पाकश्च पक्ता च MatsP_164.24a कालः सायं स उच्यते MatsP_124.90d कालः स्वाभाविकः स्मृतः MatsP_122.41d कालाख्यायां प्रवृत्तायां MatsP_143.2c कालागुरुविलिप्ताङ्गं MatsP_148.28c काला तु चन्द्रभागायाम् MatsP_13.48a काला तु वै कालकेयान् MatsP_171.59a कालात्कान्तो ऽचिरादपि MatsP_154.271b कालात्मा सर्वभूतात्मा MatsP_97.11a कालानुगानां मेघानां MatsP_138.11c कालापेक्षः स तिष्ठति MatsP_47.220d कालापेक्षः स तिष्ठति MatsP_141.7b कालापेक्षः स वै प्रभुः MatsP_48.91b कालाम्बुदाभाः प्रमथा विनेदुः MatsP_138.28d कालाम्रश्च महाद्रुमः MatsP_113.52d कालाम्रस्य रसं पीत्वा MatsP_113.55c कालिका च नदी पुण्या MatsP_22.35a कालिकांश्चैव शूलिकान् MatsP_121.45b काली कालञ्जरे गिरौ MatsP_13.31d कालीयका द्रुकालाश्च MatsP_161.62c काली विचित्रवीर्यं तु MatsP_50.45c कालुष्यं दूषयन्मनः MatsP_154.583d काले कमलसंभवः MatsP_146.71d काले क्रुद्धे कथं कालात् MatsP_136.5c काले तस्मिन्पुरे यस्तु MatsP_139.5a काले ऽतीते ऽपराह्णिके MatsP_141.34b काले ऽतीते महति ततो ऽतिमात्रम् MatsP_38.19b कालेन प्रापणीयेन MatsP_145.68c कालेन महता पश्चात् MatsP_24.71a कालेन महतापि च MatsP_92.27d कालेन स मयः पुरा MatsP_130.11d कालेनाकस्मिकेन च MatsP_144.62d कालेनाग्रहणं दृष्ट्वा MatsP_53.8c कालेनाधिष्ठितस्तेषु MatsP_141.19c कालेनाल्पेन गच्छति MatsP_124.70d काले निर्मलचेतसाम् MatsP_154.102d कालेनैकेन कारणात् MatsP_145.71d काले ऽन्नमशुचिर्यथा MatsP_33.22b काले न्यायागतं पात्रे MatsP_141.75c काले प्रशिथिले प्रभुः MatsP_47.34d काले यथोक्ते संजाते MatsP_2.17a काले संध्यंशके तदा MatsP_47.261b कालो ज्ञेयो ऽपराह्णिकः MatsP_141.33f कालोदयमथापि च MatsP_131.36d कालो नैव च तेष्वस्ति MatsP_122.44a कालो मेयो ध्वस्तसंख्याविकल्पः MatsP_154.13d कालो ऽयमिति चालक्ष्य MatsP_154.449c कालो वर्षसहस्रिकः MatsP_146.71b कालो विस्तारतो महान् MatsP_135.22d कालो वै द्विलवः स्मृतः MatsP_141.52b कालो हि भगवान्रुद्रस् MatsP_133.39a काल्यमाना इतस्ततः MatsP_141.69d कावेरी कपिलोदकम् MatsP_22.26d कावेरी कुड्मला नदी MatsP_22.45b कावेरी चोत्तरा पुण्या MatsP_22.63c कावेरी महती तथा MatsP_114.23f कावेरीं कृष्णवेणीं च MatsP_51.13a काव्यमाराधयस्वैनं MatsP_47.116a काव्यमेवाभिदुद्रुवुः MatsP_47.69b काव्यशापाभिभूतास्ते MatsP_47.232a काव्यश्चैवाथ मुद्गलः MatsP_145.102d काव्यस्तानसुरांस्तदा MatsP_47.191d काव्यस्य गात्रं संस्पृश्य MatsP_47.169a काव्यस्य रूपमास्थाय MatsP_47.182c काव्यस्यानुपदं पुनः MatsP_47.206f काव्यस्योशनसः शापान् MatsP_33.2c काव्यस्योशनसः शापान् MatsP_33.26c काव्यस्योशनसो ऽन्तिकम् MatsP_32.26d काव्यं ज्ञात्वा वरेण तु MatsP_47.181b काव्यं तूशनसं परे MatsP_25.9d काव्यं दृष्ट्वा स्थितं देवा MatsP_47.70c काव्यं प्रीतो भवस्तदा MatsP_47.121d काव्यं मां वो विजानीध्वं MatsP_47.189a काव्यं सर्वे दितेः सुताः MatsP_47.179b काव्यं स्मृत्वा महाव्रतम् MatsP_34.1b काव्यः स्वयं वाक्यमिदं जगाद MatsP_25.61c काव्याच्च समरो नाम MatsP_49.54a काव्यादुशनसस्तदा MatsP_25.14b काव्यानां तु वरा ह्य् एते MatsP_49.40c काव्याश्चैव तु ये प्रोक्ताः MatsP_126.70a काव्ये कृतवती तदा MatsP_47.119f काव्येन स बृहस्पतिः MatsP_47.203b काव्येनाक्लिष्टकर्मणा MatsP_47.224b काव्येनोक्तं महद्धितम् MatsP_47.200d काव्येनोशनसा स्वयम् MatsP_34.24d काव्यैतत्कथयामि ते MatsP_32.30d काव्यो बृहस्पतिश्चैव MatsP_145.91c काव्यो याज्यानुवाच ह MatsP_47.207d काव्यो विद्याबलाश्रयात् MatsP_25.11b काव्यो वो ऽहं गुरुर्दैत्या MatsP_47.194c काव्यो ह्य् एष इदं सर्वं MatsP_47.67a काशचामरराजिताम् MatsP_116.4b काशपुष्पप्रतीकाश MatsP_61.50a का शान्तिर्हृदये मम MatsP_148.32d काशिका सुकुमारी च MatsP_114.32a काशिनो दृढविक्रमाः MatsP_136.30d काशी बलधराद्भीमाज् MatsP_50.54c काशैः शशाङ्ककाशैश्च MatsP_118.32c काश्चित्पश्यति भूपालं MatsP_120.11a काश्चित्प्रियान्परित्यज्य MatsP_140.65a काश्मरं दाडिमं शक्त्या MatsP_96.6c काश्मीरीपर्णिभिस्तथा MatsP_118.8d काश्यपः सहवत्सारो MatsP_145.105c काश्यपांस्तु निबोधत MatsP_145.105b काश्यपेनाभिमन्त्रिता MatsP_102.11d काश्या सुपार्श्वतनया MatsP_47.24a काषायिणश्च निष्कच्छास् MatsP_144.40c काष्ठयोरन्तरं चैतद् MatsP_124.60c काष्ठयोरन्तरं ह्येतद् MatsP_124.62a काष्ठयोरुभयोश्चरन् MatsP_125.57b काष्ठयोर्लेखयोश्चैव MatsP_124.62c काष्ठागतस्य सूर्यस्य MatsP_124.26a काष्ठा निमेषा दश पञ्च चैव MatsP_142.4a काष्ठाया मण्डलस्य तु MatsP_124.51b काष्ठायां तन्निबोधत MatsP_124.45d काष्ठेन्धनस्तु निर्मथ्यः MatsP_128.8c काष्ठे समुद्गे प्रक्षिप्य MatsP_48.57a कासमर्दीसहासद्भिः MatsP_118.29**c कासि कस्यासि कल्याणि MatsP_154.279a कांचित्प्राप्यावधारयत् MatsP_156.33b कांश्च मुद्गरवृष्टिभिः MatsP_150.34b कांश्चित्क्रुधा चोद्धतमुष्टिपातैः MatsP_150.159d कांश्चित्खड्गेन तीक्ष्णेन MatsP_150.158c कांश्चित् पिपेष गदया MatsP_150.34a कांश्चित् पिपेषाथ रथस्य वेगात् MatsP_150.159c कांश्चिदुत्थाय मुष्टिभिर् MatsP_150.38a कांश्चिद्गदाभिर्घोराभिः MatsP_150.158e कांश्चिद्घोरैः परश्वधैः MatsP_150.158f कांश्चिद्बाणैरजिह्मगैः MatsP_150.33d कांश्चिद्बिभेद शूलेन MatsP_150.33c कांश्चिन् नाराचवृष्टिभिः MatsP_150.158d कांस्यतालप्रवर्तकः MatsP_154.543d कांस्यदोहसमन्विताः MatsP_69.48d कांस्यदोहां पयस्विनीम् MatsP_105.16d कांस्यपात्राक्षतान्वितम् MatsP_57.20d कांस्यपात्रे ऽथवा पुनः MatsP_73.2b कांस्ये कृत्वा चरुं ततः MatsP_16.32d किङ्किणीजालनिर्घोषं MatsP_173.3a किङ्किणीजालमालिना MatsP_89.10b किङ्किणीजालमालिना MatsP_153.73b किङ्किणीजालमालिनाम् MatsP_148.49b किङ्किणीजालशब्दानि MatsP_130.18a कितवस्तु कृतो विहितो भवता MatsP_154.32b किमज्ञातं महादेव MatsP_69.3a किमतः परमं तपः MatsP_175.40d किमथ कुसुमायुधः MatsP_4.22d किमनन्तरमत्रास्ति MatsP_153.122c किमनेन प्रयोजनम् MatsP_146.49d किमन्यच्छ्रोतुमिच्छथ MatsP_51.47f किमन्यद्बहु भाष्यते MatsP_154.146f किमन्येन महासुर MatsP_136.22d किमप्याशङ्क्य मनसा MatsP_21.19c किम् अभीष्टवियोगशोकसंघादलम् MatsP_81.1a किमर्थमभवन्नृप MatsP_21.20b किमर्थमल्पयोगेन MatsP_109.5c किमर्थमिह जायते MatsP_47.32d किम् अर्थं च कृता संज्ञा MatsP_10.2a किमर्थं चापि रोदिषि MatsP_154.279b किमर्थं तद्वनं दग्धम् MatsP_44.1a किमर्थं तात भर्ता मे MatsP_13.13a किमर्थं तु सुरश्रेष्ठ MatsP_154.311c किमर्थं तेन ते नीपाः MatsP_49.60c किमर्थं पुत्रं भूयस्त्वं MatsP_147.6a किमर्थं पौरवो वंशः MatsP_25.1a किमर्थं मां निषेवसे MatsP_47.171d किमर्थं रुदितं त्वया MatsP_103.19d किमर्थं वद कल्याणि MatsP_20.33a किमर्थं वृजिनं सुभ्रूः MatsP_32.2c किमर्थं संघशो भूताः MatsP_47.31c किमर्थं हि द्रुतं ब्रूतं MatsP_170.27a किमर्थं हीयते श्रिया MatsP_25.1d किमलभ्यं ददामि ते MatsP_157.8b किमाडे दानवश्रेष्ठ MatsP_156.16a किम् आलपसि मां शठ MatsP_20.33d किमिच्छसि वरारोहे MatsP_47.173a किमित्येतदभूच्चित्रं MatsP_12.5a किमिदं त्विति पप्रच्छ MatsP_140.48c किमिदं रूपमागतम् MatsP_162.5b किमिष्टं व्रतमुत्तमम् MatsP_55.1d किम् उ जननाथ ततो यदुद्भवः स्यात् MatsP_60.49d किमुत्तरं वदत्यर्थे MatsP_154.550c किमुद्वेगाद्भुते कृत्यम् MatsP_68.1a किम् उ श्राद्धकृतां नृणाम् MatsP_22.26b किमेतत्संशयो मम MatsP_156.34d किमेतदिति पप्रच्छुर् MatsP_135.21c किमेतदिति पुत्रकाः MatsP_21.5d किमेतदिति वृत्रहा MatsP_7.58d किमेतदिति शंकरम् MatsP_154.523b किमेतन्नैव जानामि MatsP_135.22a किमेभिः कमलैः कार्यं MatsP_100.20c किमेभिः क्रीडसे देव MatsP_153.3c किमेवं वर्तसे भीरु MatsP_147.11c किम्पुरुषाद्यानि यान्यष्टौ MatsP_121.71c कियता चैव कालेन MatsP_164.7a कियता वाथ कालेन ह्य् MatsP_164.8a कियद्वत्स्यामि भूतले MatsP_11.53b कियन्तं वा स्वपिति च MatsP_164.7c कियन्ति चैव वर्षाणि MatsP_113.1c किरन्बाणसहस्राणि MatsP_150.60a किरातानपि चैव हि MatsP_121.53d किराताश्चामरैः सह MatsP_114.56d किरातांश्च पुलिन्दांश्च MatsP_121.49c किरातैः किङ्किरातैश्च MatsP_118.12a किरीटकवचोज्ज्वलाः MatsP_151.4d किरीटकुण्डलोदग्रौ MatsP_170.3c किरीटकोटिस्फुटकान्तिसंकटं MatsP_153.153a किरीटच्छन्नमूर्धजम् MatsP_172.23b किरीटमणिकान्तिभिः MatsP_154.191d किरीटं विश्वरूपिणे MatsP_81.11b किरीटोत्कटवन्ति च MatsP_136.38b किल दातुं च तां वरम् MatsP_14.4b किल देव त्वया स्थितये जगतां MatsP_154.32c किल पादपमण्डले MatsP_11.57d किल विश्वात्मना सती MatsP_60.15b किलान्विषन् वने तस्मिन् MatsP_11.57a किलासीद्राजपुत्रस्तु MatsP_50.41a किलेति वाचा विधुरैर् विभाष्यते MatsP_154.399d किल्बिषं दानव त्वया MatsP_159.26b किशोर इति चोदितः MatsP_173.21b किशोरस्त्वतिसंहर्षात् MatsP_173.21a किंकरास्तस्य शैलस्य MatsP_154.432c किंकराः प्रहरन्ति च MatsP_150.36d किं करोमि कृताञ्जलिः MatsP_171.11d किं करोमि पितामह MatsP_171.15b किं करोमि महामते MatsP_11.15d किं करोमीति चाब्रवीत् MatsP_10.13d किंकारणं कार्तयुगप्रधान MatsP_39.1c किं किमेतदिति प्रोक्ता MatsP_13.17a किं कुर्मस्तव साहाय्यं MatsP_171.9c किं कुर्यां वै किंच कृत्वा न तप्ये MatsP_38.11c किंचिच्छान्तभुजो ऽभवत् MatsP_152.6b किंचिच्छीष्टास्तु यूयं वै MatsP_47.74a किंचिच्छेषे निशाकरे MatsP_126.67b किंचिच् छ्याममुखोदग्र- MatsP_154.87a किंचित्कम्पितमूर्धा तु MatsP_154.139a किंचित्कालं चरेयं वै MatsP_33.27a किंचित्किंचिद्धरो ऽभवत् MatsP_158.24b किंचित्कोपसमन्वितः MatsP_158.33d किंचित् तिष्ठत्यधोमुखः MatsP_103.7d किंचित्संत्रस्तमानसः MatsP_150.55b किंचित्स्फुरितजीवितम् MatsP_153.49d किंचिदस्ति महामते MatsP_170.14b किंचिदाकुञ्चितं चैव MatsP_119.32c किंचिदाकुलतां प्राप्ते MatsP_154.93c किंचिदाघूर्णितो ऽभवत् MatsP_152.13d किंचिदायस्तचेतनः MatsP_150.193d किंचिदुद्भ्रान्तमानसः MatsP_159.38b किंचिदुवाच मितं श्रुतिमूले MatsP_154.477d किंचिद्व्रतमिहोच्यताम् MatsP_54.5d किंचिद्व्रतं समाचक्ष्व MatsP_74.1c किंतु कल्मषनाशनम् MatsP_68.13d किंतु कार्यं विवक्षितम् MatsP_154.407d किंतु नातपसा युक्तो MatsP_148.4a किं तु पञ्चशरस्यैव MatsP_154.206c किं ते प्रियं करवाण्यद्य वत्से MatsP_25.52a किं त्वयानुदरालीन- MatsP_154.26a किंत्ववश्यं त्वया मर्त्ये MatsP_13.20c किं त्वं कुप्यसि भिक्षुकि MatsP_27.11b किं त्वं नो मिषतां राज्यं MatsP_47.62c किं त्वं बिभेषि धनद MatsP_154.23c किं त्वां प्रति वदे प्रियम् MatsP_154.209b किं त्व् एतत् क्रियतां शुभे MatsP_7.33b किंनराणां गणैः क्वचित् MatsP_117.8d किंनराणां तरस्विनाम् MatsP_150.189b किंनराप्सरसां गणैः MatsP_91.10b किंनराः श्वेतवसनाः MatsP_148.92c किंनरोद्गतिनादिताम् MatsP_159.35d किंनरोद्गीतसंगीत- MatsP_154.517a किंनरोरगराक्षसान् MatsP_153.126*d किं न वेत्सि जगत्प्रभो MatsP_154.212d किं नामधेयगोत्रे वः MatsP_32.14c किंनामा किंनरानुगः MatsP_154.544b किंनामा त्वं कुतश्चासि MatsP_30.13c किंनामानः किमात्मकाः MatsP_154.537b किंनाम्नी महिषी तस्य MatsP_48.30c किं नु स्यान्मम चिन्तेयं MatsP_167.20c किंनुस्विद् एतत् पततीव सर्वे MatsP_37.8c किं नो राज्येन गोविन्द MatsP_103.6c किं पुत्रि प्राप्तुकामासि MatsP_157.8a किं पुनर्दुर्भगा हीना MatsP_154.159c किं पुनर्मांसचक्षुषा MatsP_141.59d किं पुनः श्राद्धदा विप्रा MatsP_15.14c किं पुना राजधर्मेण MatsP_103.22a किं प्रयाताश्च तिष्ठध्वं MatsP_150.143c किं प्राप्तं किंच कर्तव्यं MatsP_31.8a किं फलं तु महामुने MatsP_108.22b किं बाल योद्धुकामो ऽसि MatsP_160.4c किं भीत इव भाषसे MatsP_154.21b किं भूयः कथयामि वः MatsP_113.78d किं भोगैर्जीवितेन वा MatsP_103.6d किं ममानेन कारणम् MatsP_154.288b किं मां त्वं नोपसर्पसि MatsP_167.42d किंयोगः कश्च योगवान् MatsP_166.21b किंरूपं केन मन्त्रेण MatsP_82.1c किंविशिष्टाः कस्य धामोपयान्ति MatsP_39.3c किंशुकैः कुसुमांशुकैः MatsP_118.9d किंसंज्ञश्चैव भगवांल् MatsP_167.49a किं स्वित्कृत्वा लभते तात संज्ञां MatsP_39.21a कीटं प्रीतिमते नमः MatsP_70.35d कीटाः पतंगाश्च भवन्ति पापान् MatsP_39.19c कीदृशं भोजनं दद्मि MatsP_44.4c कीर्तनात्पापनाशिनी MatsP_108.24d कीर्तनाद्वर्धते पुण्यं MatsP_108.21c कीर्तनान्मुच्यते पापाद् MatsP_104.15a कीर्तनाल्लभते पुण्यं MatsP_108.25c कीर्तनीयस्य लोकेषु MatsP_172.9c कीर्तनीयं सदा नृभिः MatsP_15.43f कीर्तयन्तो महात्मनः MatsP_44.57d कीर्तयेत्सूर्यदेवत्यं MatsP_68.17a कीर्तितस्तु मया द्विजाः MatsP_144.101d कीर्तितस्ते महाभाग MatsP_171.71e कीर्तितं भारतं त्वया MatsP_114.59d कीर्तितं वो यथा मया MatsP_44.14b कीर्तिमन्तं ध्रुवं तथा MatsP_4.35d कीर्तिर्जयन्तं भर्तारं MatsP_23.25c कीर्तिर्लक्ष्मीर्धृतिर्मेधा MatsP_93.53a कीर्तिं हि वा नार्जयते हिमाभां MatsP_148.36c कीर्त्यमानं निबोध मे MatsP_172.9d कुकर्माणौ दृढव्रते MatsP_100.25b कुकुरस्य सुतो वृष्णिर् MatsP_44.62a कुकुरं भजमानं च MatsP_44.61c कुक्कुटं कामरूपिणम् MatsP_159.10d कुक्कुटान् काष्ठकुक्कुटान् MatsP_118.50d कुक्षावेव महामुनिः MatsP_167.14b कुक्षिद्वयं च कोटव्यै MatsP_60.20c कुक्षिद्वयं नारद रेवतीषु MatsP_54.12a कुक्षिभीमो विभीषणः MatsP_6.11d कुक्षिं नापूरयत्यपि MatsP_119.24b कुक्षौ काव्यस्य भामिनि MatsP_26.13d कुक्षौ चर सुखं मम MatsP_167.63b कुक्षौ स्पृष्ट्वेदम् अब्रवीत् MatsP_48.74d कुङ्कमस्य च भागशः MatsP_118.35b कुङ्कुमस्याप्यभावे तु MatsP_72.30c कुङ्कुमेन सकर्णिकम् MatsP_62.16d कुङ्कुमेन सकर्णिकम् MatsP_77.3b कुङ्कुमेनाभिषिञ्चिताः MatsP_93.143d कुङ्कुमेनाष्टपत्त्रकम् MatsP_72.30b कुङ्कुमैः कामवल्लभैः MatsP_118.17b कुजम्भमहिषादिभिः MatsP_147.28b कुजम्भस्तत्समालोच्य MatsP_150.100a कुजम्भस्य रथो युक्तः MatsP_148.50a कुजम्भस्याभवद्ध्वजे MatsP_148.46d कुजम्भं भीमविक्रमम् MatsP_150.87b कुजम्भं महिषासुरः MatsP_150.130d कुजम्भः कर्म तद्दृष्ट्वा MatsP_150.121c कुजम्भाय मुमोच ह MatsP_150.80d कुजम्भेनाथ संसक्तो MatsP_150.109a कुजम्भे मूढचेतसि MatsP_150.112d कुजम्भो ऽधावत क्षिप्तं MatsP_150.118a कुजम्भो ऽनन्तरस्ततः MatsP_148.42b कुजम्भो भैरवस्वनः MatsP_150.76b कुजम्भो राक्षसेश्वरम् MatsP_150.87d कुञ्जकानां तु जातिभिः MatsP_118.18d कुञ्जदेशैरलंकृताः MatsP_117.14b कुञ्जरः पर्वतः श्रीमान् MatsP_163.79a कुञ्जरैः कालनेमिनः MatsP_148.51b कुटिलत्वं च वर्त्मभ्यो MatsP_155.19c कुटिलस्येव हृदये MatsP_154.583c कुटिलैर् अलकै रतिः MatsP_154.257d कुटुम्बिने देयमनुद्धताय MatsP_97.15f कुटुम्बिने नैव तु दाम्भिकाय MatsP_72.35d कुट्टयन्ते परस्परम् MatsP_140.11d कुट्टयामास कोपनः MatsP_153.195d कुठारान्सह खड्गैश्च MatsP_153.131a कुण्डगोलाश्वपालकाः MatsP_16.14d कुण्डधारेण पातितम् MatsP_47.118d कुण्डधारो ऽस्य धूमकृत् MatsP_47.84b कुण्डमण्डपवेदीनां MatsP_93.120e कुण्डलाङ्गदभूषित MatsP_102.29b कुण्डलानि च हैमानि MatsP_58.16c कुण्डलोष्णीषभूषणाः MatsP_148.56b कुण्डिकेराश्च विक्रान्तास् MatsP_43.49a कुत आगतः कतमस्यां दिशि MatsP_41.5c कुत एव च दुर्भिक्षं MatsP_122.4a कुत एव तु दुर्भिक्षं MatsP_122.93c कुतपा इति विश्रुताः MatsP_22.86d कुतर्कदुष्टाय विनिन्दकाय MatsP_55.29b कुतश्च कश्चासि कथं त्वमागाः MatsP_42.21d कुत्र चास्य निवासः स्याद् MatsP_175.57a कुत्राधिकतया स्थिता MatsP_154.127d कुत्सितान्कनकच्छविः MatsP_158.50b कुत्स्नाभिश्चाप्यनेकशः MatsP_118.31d कुथप्रावरणान्ययौ MatsP_121.56d कुथप्रावरणाश्चैव MatsP_114.56a कुनखी श्यावदन्तश्च MatsP_16.14c कुन्तलाः काशिकोशलाः MatsP_114.35d कुन्तान्प्रासान् असींस्तीक्ष्णान् MatsP_153.33a कुन्तिभोजे सुतां ददौ MatsP_46.7b कुन्तिस् तस्यात्मजो ऽभवत् MatsP_44.38d कुन्ती च द्रौपदी चैव MatsP_103.12c कुन्तीपुत्रो युधिष्ठिरः MatsP_103.2d कुन्तेर्धृष्टः सुतो जज्ञे MatsP_44.39a कुन्दकुङ्कुमपुष्पैस्तु MatsP_62.23c कुपथा अपथास्तथा MatsP_114.55d कुपथान्प्लावयन्ती सा MatsP_121.55c कुपथान्भीमरोमकान् MatsP_121.47d कुपथां वाजिवासिकाः MatsP_114.47b कुपितस्य तु शूलिनः MatsP_72.11b कुपितं तु तमालोक्य MatsP_160.13a कुपितः प्रत्युवाच ह MatsP_49.23b कुपिता मयि तन्वङ्गी MatsP_156.34a कुपुत्रदोषैः प्रहतानुविद्धं MatsP_140.71c कुपुत्रः स्वं महाकुलम् MatsP_153.173d कुप्यते नो ध्रुवं रुद्रो MatsP_131.35a कुबेरकप्रियालकैः MatsP_118.37b कुबेरः सह गुह्यकैः MatsP_121.2d कुबेरानुचरस्तस्मिन् MatsP_121.18a कुबेरानुचरा ह्येते MatsP_121.63a कुब्जकं करवीरं च MatsP_60.38c कुब्जाभ्रं तु तथा तीर्थम् MatsP_22.65c कुमारजनकाय च MatsP_132.23d कुमारपतिसंयुता MatsP_68.29b कुमारवनमाश्रित्य MatsP_24.19c कुमारशत्रुनिघ्नाय MatsP_132.23c कुमारश्चन्द्रसंनिभः MatsP_24.2b कुमारश्च व्यजायत MatsP_31.5d कुमारश्चापि सो ऽभवत् MatsP_158.50d कुमारस्तं निरस्याथ MatsP_160.9c कुमारस्य व्यथा नाभूद् MatsP_160.15c कुमारं जनयद्विभुः MatsP_50.45b कुमारं तारको दृष्ट्वा MatsP_160.4a कुमारं देवगर्भाभम् MatsP_31.27c कुमारं रणदारुणम् MatsP_160.13d कुमारं सामरं जघ्नुर् MatsP_160.15a कुमारः कोपमाविशत् MatsP_160.16d कुमारान्देवरूपिणः MatsP_32.12b कुमारान्पर्यपृच्छत MatsP_32.14b कुमाराः सूर्यवर्चसः MatsP_7.55d कुमारिवध्यो ऽसि रणं विमुञ्च MatsP_152.32a कुमारी च शुभं पतिम् MatsP_93.117d कुमारी च सरिद्वरा MatsP_163.86d कुमारी वाथ रोगिणी MatsP_62.35b कुमारी वा नरेश्वर MatsP_60.47b कुमारी वा वरानने MatsP_63.28b कुमारी विधवा च या MatsP_64.25b कुमारी विधवाथवा MatsP_62.38b कुमारी शुक्लवाससी MatsP_62.8b कुमारे प्रोक्तवत्येवं MatsP_160.9a कुमारो ऽपि तमग्रस्थं MatsP_160.6a कुमुदवरोत्पलफुल्लपङ्कजाढ्याम् MatsP_136.64b कुमुदस्य द्वितीयस्य MatsP_123.7c कुमुदस्य स्मृतः श्वेत MatsP_122.65a कुमुदं तूत्तरे तस्य MatsP_123.11a कुमुदाञ्जनवामनाः MatsP_133.10b कुमुदा माधवी गौरी MatsP_63.21a कुमुदायै च कन्दराम् MatsP_63.5d कुमुदालंकृते हंसो MatsP_139.16a कुमुदा विमलानन्ता MatsP_62.30a कुमुदैश्चन्द्रसंनिभैः MatsP_118.40b कुमुदैः संवृतानि च MatsP_161.52d कुमुदो नाम पर्वतः MatsP_122.52b कुम्भयोने नमो ऽस्तु ते MatsP_61.50d कुम्भाज्जन्म तपोधन MatsP_61.18d कुम्भान्कोणेषु शोभनान् MatsP_68.20d कुम्भान्पुनर्द्वादश धेनुयुक्तान् MatsP_98.10c कुम्भान् सजलगर्भांस्तान् MatsP_58.26c कुम्भान्सर्वेषु वृक्षेषु MatsP_59.9a कुम्भाः स्युर्द्रवधेनूनाम् MatsP_82.20a कुम्भीपाकेद्धवालुके MatsP_141.70d कुम्भेन रत्नचित्रेण MatsP_148.97a कुम्भेष्वावाहयेत्सुरान् MatsP_67.7f कुम्भो नमः पापविनाशनाय MatsP_57.15b कुम्भोपरि निवेशयेत् MatsP_89.4b कुरङ्गनयनः श्रीमान् MatsP_68.10c कुरङ्गनयनः श्रीमान् MatsP_70.4c कुरबकैर् हिमवरैर् MatsP_118.19c कुररानप्यजीजनत् MatsP_6.31d कुररान्कालकूटांश्च MatsP_118.47c कुरवस्तत्र तद्वर्यं MatsP_113.69c कुरुक्षेत्रमकल्पयत् MatsP_50.20d कुरुक्षेत्रसमा गङ्गा MatsP_106.49a कुरुक्षेत्रं तु तत्स्मृतम् MatsP_50.22b कुरुक्षेत्रं महापुण्यं MatsP_22.18c कुरुक्षेत्रं विशिष्यते MatsP_109.3d कुरुक्षेत्राच्छतगुणं MatsP_22.27c कुरुक्षेत्राद्दशगुणा MatsP_106.49c कुरुक्षेत्रे महानृषिः MatsP_20.2b कुरु तीर्थाभिषेचनम् MatsP_108.31b कुरुते जगतः कृत्यम् MatsP_154.357a कुरुते वैशसं महत् MatsP_165.23d कुरुध्वमृषिसत्तमाः MatsP_5.6d कुरुध्वं निर्भयाः काले MatsP_139.4a कुरु नाकसदां प्रियम् MatsP_154.210b कुरु पाशधरस्य वै MatsP_176.2b कुरु प्रसादं भगवन् MatsP_4.16c कुरुभिर्देवगन्धर्वैर् MatsP_69.11a कुरु राजेन्द्र निर्वाणम् MatsP_100.33e कुरु व्रतमिदं सम्यक् MatsP_69.56c कुरुषे त्वं सहायताम् MatsP_134.20d कुरु साहाय्यमुत्तमम् MatsP_25.15b कुरुः संवरणात् ततः MatsP_50.20b कुरून्वै भारतानपि MatsP_121.49d कुरोस्तु दयिताः पुत्राः MatsP_50.23a कुर्मस्तव प्रभाषितम् MatsP_139.10b कुर्याच्छर्करयोपेतां MatsP_7.13c कुर्याच्छिवचतुर्दशीम् MatsP_95.33b कुर्याज्जागरणं चापि MatsP_84.5c कुर्यात्कमलसप्तमीम् MatsP_78.9d कुर्यात्कल्याणसप्तमीम् MatsP_74.18b कुर्यात्तत्र त्रिमेखलम् MatsP_69.39d कुर्यात्तपो धर्ममवेक्षमाणः MatsP_41.17b कुर्यात्तु गुरुशुश्रूषां MatsP_7.44a कुर्यात्पात्रचतुष्टयम् MatsP_18.18b कुर्यात्पापविनिर्मुक्तः MatsP_99.19c कुर्यात्पुष्पार्चनं बुधः MatsP_17.49b कुर्यात्पूर्ववदर्चनम् MatsP_95.18b कुर्यात्सर्वेषु पर्वसु MatsP_17.63b कुर्यात्स सर्वपापेभ्यस् MatsP_63.26c कुर्यात्संवत्सरं यावद् MatsP_79.10c कुर्यात्सारस्वतं व्रतम् MatsP_66.16b कुर्यादस्योदये निशि MatsP_61.44b कुर्यादहरहर्यज्ञैर् MatsP_52.13c कुर्यादहरहः श्राद्धम् MatsP_16.4a कुर्यादाप्यायनं बुधः MatsP_16.33b कुर्यादामान्नतः सदा MatsP_17.70d कुर्याद्ब्राह्मणपुंगवः MatsP_59.12f कुर्याद्यः शुभसप्तमीम् MatsP_80.10b कुर्याद्यः स्वल्पवित्तवान् MatsP_92.3b कुर्याद्वृक्षोत्सवं बुधः MatsP_59.17b कुर्यान्मन्दारसप्तमीम् MatsP_79.13b कुर्यामपूर्वं न कृतं यदन्यैर् MatsP_41.18a कुर्यां न चैवाकृतपूर्वमन्यैर् MatsP_42.4c कुर्युर्ब्राह्मणपुंगवाः MatsP_93.32b कुर्वतः पितृतर्पणम् MatsP_1.17b कुर्वन्कामान्विधानतः MatsP_93.114d कुर्वन्ति सहिताः सदा MatsP_118.67d कुर्वन्त्याभीषुसंग्रहम् MatsP_126.27b कुर्वन्दोषमवाप्नुयात् MatsP_56.11b कुर्वन्दोषं समश्नुते MatsP_77.12d कुर्वन्दोषात्पतत्यधः MatsP_95.32d कुर्वन्धर्मव्यवस्थानम् MatsP_47.234c कुर्वन्नधो याति न संशयो ऽत्र MatsP_98.12f कुर्वन्नशून्यशयनं MatsP_71.20e कुर्वन्बृहस्पतेः पूजां MatsP_73.11c कुर्वंल्लीलाः सहस्रशः MatsP_174.13d कुर्वाणः सप्तमीं चेमां MatsP_76.13a कुर्वाणा नैव बुबुधे MatsP_120.25c कुर्वाणा भीममूर्तयः MatsP_138.18b कुर्वाणाः कलहैषिणः MatsP_131.47d कुर्वित्युक्तस्तु तैः पुनः MatsP_17.25b कुलक्षयम् अवाप्नुते MatsP_93.109d कुलजन्मवयोरूप- MatsP_154.415a कुलमेकं द्विधा भूतं MatsP_125.18c कुलशीलसमायुक्तः MatsP_58.12c कुलं कुलवहो यथा MatsP_136.59d कुलं च वद मे ऽनघ MatsP_11.61d कुलानामुभयात्मनाम् MatsP_154.163b कुलानां शतमेकं च MatsP_47.28a कुलानि तारयेद्राजन् MatsP_108.5a कुलान्यूर्ध्वं यथा तथा MatsP_140.54d कुलालचक्रपर्यन्तो MatsP_124.69c कुलालचक्रभ्रमवन् MatsP_125.52c कुलालचक्रमध्यस्थो MatsP_124.72c कुलिशाङ्गसुतो दितिजो ऽतिबलः MatsP_154.31d कुलिशेन तु देवराट् MatsP_146.33b कुलीनस्त्वं हि मे मतः MatsP_27.20d कुलीयाश्च सिरालाश्च MatsP_114.49a कुलीशपाणिः सुरलोकपुंगवः MatsP_135.70d कुले जायेत रूपवान् MatsP_106.45d कुवलाश्वस् ततो ऽभवत् MatsP_12.31b कुशगुल्मैस्तथा रम्यैर् MatsP_118.33a कुशद्वीपस्य वर्णितः MatsP_122.75d कुशद्वीपस्य विस्ताराद् MatsP_122.78c कुशद्वीपं च कृत्स्नशः MatsP_122.49b कुशद्वीपं निबोधत MatsP_122.48d कुशद्वीपः समुद्रेण MatsP_122.76c कुशद्वीपे कुशस्तम्बो MatsP_123.37a कुशद्वीपे कुशोदका MatsP_13.49b कुशद्वीपेन क्षीरोदः MatsP_122.49c कुशद्वीपे प्रभाषिताः MatsP_122.64b कुशलस्याङ्कुरे तावत् MatsP_154.116a कुशलं तपसः शैलः MatsP_154.124a कुशलाकुशलाभ्यां तु MatsP_145.53c कुशलाकुशलौ चैव MatsP_145.25c कुशश्यामाकशालयः MatsP_15.35b कुशाग्रस्यात्मजश्चैव MatsP_50.29a कुशाग्रेण विसर्जयेत् MatsP_17.59d कुशाग्रो नाम विश्रुतः MatsP_50.28d कुशाश्च समिधः क्रमात् MatsP_93.27d कुशाः कृष्णास्तिलास्तथा MatsP_22.88b कुशिकान्स्वर्गभौमकान् MatsP_121.54b कुशेशय इति प्रोक्तः MatsP_122.58a कुशेशयं च विख्यातं MatsP_22.75c कुष्ठचूर्णान्वितं पुनः MatsP_64.17b कुष्ठरोगमवाप्नोति MatsP_11.32c कुष्ठी तं नाभ्यपूजयन् MatsP_50.41b कुसुममोदिनीं नाम MatsP_156.1c कुसुमानां तथा क्वचित् MatsP_117.10b कुसुमानि विचिन्वती MatsP_120.10b कुसुमापीडधारिणीम् MatsP_159.36b कुसुमायुधपीडिता MatsP_14.6b कुसुमायुधसंनिभाः MatsP_14.5b कुसुमैरक्षतैर्वार्भिर् MatsP_62.19e कुसुमैः पाटलाभिश्च MatsP_118.19a कुसुमोत्करमण्डिताम् MatsP_120.34d कुसुमोत्करमण्डिते MatsP_120.26b कुसुम्भक्षीरजीरकम् MatsP_60.27d कुसुम्भं कुङ्कुमं तथा MatsP_60.9b कुस्तुम्बुरु तथाष्टकम् MatsP_60.28b कुहूमात्रव्रतोदये MatsP_141.9d कुहूमात्रं पित्रुद्देशं MatsP_141.10a कुहूमात्रा कुहूः स्मृता MatsP_141.51d कुहेति कोकिलेनोक्तं MatsP_141.49a कूजन्तं किंनरं यथा MatsP_133.64b कूजन्ते प्रमथासुराः MatsP_136.37d कूजन्निनादांश्च करोति घोरान् MatsP_138.39d कूटशाल्मलिजं फलम् MatsP_96.10d कूटागारोत्कटानि च MatsP_130.14d कूटागारोत्कटानि च MatsP_140.56b कूटैश्चित्रैर्मणिमयैः MatsP_123.14a कूपवापीषु सर्वासु MatsP_58.51a कूपं चैव तु सामुद्रं MatsP_106.30c कूपे मत्स्यः सरोवरे MatsP_1.22d कूपे वीरुत्तृणावृते MatsP_27.18b कूर्मकल्पानुगं शिवम् MatsP_53.46b कूर्मपृष्ठोन्नता मध्ये MatsP_93.124c कूर्मरूपी जनार्दनः MatsP_53.47d कूर्मस्य पादौ शरणं व्रजामि MatsP_54.15c कूर्मादि स्थापयेन्मध्ये MatsP_58.24a कूष्माण्डं जातवेदसम् MatsP_58.34b कूष्माण्डं मातुलिङ्गं च MatsP_96.5a कूष्माण्डानां प्रतानैश्च MatsP_118.27c कृकवाकुर्मया दत्तो MatsP_11.17a कृच्छ्रं चान्द्रायणादिकम् MatsP_7.4d कृच्छ्राद्वार्त्ता प्रसिध्यति MatsP_144.24d कृच्छ्रान्ते गोप्रदः कुर्याद् MatsP_101.66a कृतकर्मा महाबाहुः MatsP_45.16c कृतकृत्यमिवात्मानं MatsP_120.8c कृतकृत्याः स्थ दानवाः MatsP_134.26b कृतकृत्यो भविष्यसि MatsP_112.20d कृतकृत्यो भविष्यसि MatsP_120.43d कृतकृत्यो यथाकामं MatsP_120.45a कृतकौतुकमङ्गलाम् MatsP_154.274d कृतगोदानमङ्गलः MatsP_67.21d कृतघ्नान्नास्तिकांस् तद्वन् MatsP_16.16a कृतजप्यः स्वभवनम् MatsP_57.7a कृतत्रेतादियुक्ता सा MatsP_142.29c कृतदेवार्चनो राजा MatsP_120.48a कृतदेशं क्वचित्क्वचित् MatsP_117.17d कृतनानाप्रसाधना MatsP_154.429d कृतपुण्यप्रतिश्रयाः MatsP_113.44d कृतप्रतिकृताकाङ्क्षी MatsP_148.18c कृतप्रतिकृताकाङ्क्षी MatsP_150.2c कृतप्रहारातुरदीनदानवं MatsP_135.73a कृतभूषणभीषणात् MatsP_154.333d कृतमत्याकुलं त्विदम् MatsP_144.9d कृतमथ वरुणेन नन्दिना वा MatsP_60.49c कृतमन्यो हरिष्यति MatsP_43.42d कृतमाला ताम्रपर्णी MatsP_114.30a कृतयुगप्रमाणं च MatsP_50.70a कृतरक्षा सुभूषा च MatsP_7.45a कृतवर्माग्रजस् तेषां MatsP_44.81c कृतवर्मा तथैव च MatsP_43.13b कृतवाचस्तथा गर्गः MatsP_145.100c कृतवानसि सर्वगुणातिशयं MatsP_154.34c कृतवानात्ममायया MatsP_170.21d कृतवान्महदद्भुतम् MatsP_26.24b कृतवासुकिपर्यङ्क- MatsP_154.233a कृतवांस्त्रिपुरं दैत्यस् MatsP_130.12a कृतविद्ये कचे प्राप्ते MatsP_27.1a कृतवीर्यस्तदाराध्य MatsP_68.11a कृतवीर्यः कृताग्निश्च MatsP_43.13a कृतवीर्यः प्रतापवान् MatsP_68.7f कृतवीर्यात्ततो ऽर्जुनः MatsP_43.13d कृतवीर्येण वै पृष्ट MatsP_68.12a कृतवैराः सहामरैः MatsP_148.19b कृतशौचं महापुण्यं MatsP_22.16c कृतसंस्कारमङ्गला MatsP_154.507b कृतसिंहरवोपेतैर् MatsP_135.14c कृतस्तु खण्डशो दैत्यः MatsP_153.118e कृतस्थलाप्सराश्चैव MatsP_126.4c कृतस्थानाधिपो ऽवसत् MatsP_130.7d कृतस्नानजपःपश्चाद् MatsP_95.8c कृतस्नानजपः शुचिः MatsP_60.30b कृतस्नानजपः शुचिः MatsP_75.3b कृतस्नानजपः शुचिः MatsP_80.2b कृतस्नानजपः शुचिः MatsP_99.5b कृतस्नानजपो विप्रैः MatsP_74.13c कृतस्नानाय तं पट्टं MatsP_67.21e कृतस्य तु श्रुतादेवी MatsP_46.5a कृतं कुबेरेण पुरंदरेण MatsP_55.32b कृतं तु तैर्बहुसरस् MatsP_121.32a कृतं ते कामलुब्धया MatsP_32.2d कृतं त्रेता द्वापरं च MatsP_114.57c कृतं त्रेता द्वापरं च MatsP_142.17c कृतं त्रेता द्वापरं च MatsP_142.23c कृतं त्रेतायुगं च वै MatsP_142.37d कृतं त्वया यद्धि न तस्य कर्ता MatsP_42.21e कृतं त्वया वीरभद्र MatsP_72.14a कृतं द्विजिह्वनयनं MatsP_133.22a कृतं नाम युगं तत्र MatsP_68.7c कृतं पाण्डुरगोपुरम् MatsP_133.7d कृतं मयेनाद्भुतवीर्यकर्मणा MatsP_130.27b कृतं युगमथोच्यते MatsP_142.24f कृतं शास्त्राकुलं त्विदम् MatsP_144.15d कृतं सर्वमिति प्रभो MatsP_154.203b कृतं सूर्येण रञ्जितम् MatsP_140.46d कृतं स्वयं रुचिरमथात्रिणा शुभं MatsP_118.74c कृतः पुराणां विष्कम्भो MatsP_132.16a कृतः शरवणे पुरा MatsP_12.6b कृताञ्जलिः पूर्वमुदीर्य मन्त्रम् MatsP_72.35f कृताधोवसनं शुभम् MatsP_117.4b कृतानामकृतैः सह MatsP_145.53b कृतान्त इव संक्षये MatsP_150.158b कृतान्तशरवृष्टिं तां MatsP_150.4c कृतान्तं मर्दितं दृष्ट्वा MatsP_150.12a कृतान्तः केशवो ऽरिहा MatsP_150.220b कृतान्तः क्रोधमूर्छितः MatsP_153.205b कृतान्तः सर्वभूतानां MatsP_167.54a कृतान्तानलसंनिभम् MatsP_150.192b कृतान्तो ऽग्रेसरस्तस्य MatsP_148.30c कृतान्येतानि तत्त्वानि MatsP_123.59a कृतापराधसंत्रासं MatsP_154.42c कृताभरणसंस्कारां MatsP_154.274c कृताभिरागोज्ज्वलकुङ्कुमाङ्कुरे MatsP_148.100c कृताभिषेकस्तु नरः MatsP_106.47a कृता मायानिवारणैः MatsP_130.26f कृता मुहूर्तेन सुखेन गन्तुं MatsP_138.34c कृतार्थमागतं दृष्ट्वा MatsP_47.179a कृतार्थः स तदा हृष्टः MatsP_47.203c कृतार्थः सो ऽपि धर्मात्मा MatsP_48.90c कृतार्था भरतर्षभ MatsP_27.1d कृतार्थो दानवेश्वरः MatsP_175.71d कृतार्थो ऽन्तरधीयत MatsP_47.204b कृतार्थो ऽहं त्वया विभो MatsP_49.31d कृतार्थो ऽहं यशस्विना MatsP_48.87b कृतावलेपां तां मत्वा MatsP_48.53c कृतासनपरिग्रहान् MatsP_154.317d कृतास्त्रा बलिनः शूरा MatsP_43.45c कृताहारः कृसरया MatsP_75.2c कृताः कृच्छ्रेण दानवाः MatsP_47.233b कृते तु नैमिषं क्षेत्रं MatsP_106.57a कृते तु वन्दने तस्या MatsP_154.142a कृते प्रतिकृतिक्रियाम् MatsP_150.23b कृते वै पुत्रजन्मनि MatsP_49.32b कृतेष्विह यदश्नुते MatsP_83.3d कृतो जलधरोपमः MatsP_136.62d कृतो नाम सुतो महान् MatsP_49.75b कृतोपवीती देवेभ्यो MatsP_102.16c कृतो मतिमता भृशम् MatsP_47.114f कृतो महान्सिंहरवो मुहूर्तम् MatsP_135.75b कृतो मुहूर्तेन समुद्रदेशः MatsP_138.22c कृतौजाश्च चतुर्थो ऽभूत् MatsP_43.13c कृत्तमाल्यं विलुलितं MatsP_120.21a कृत्तिकामेलनादेव MatsP_159.2a कृत्तिका हिमशैलजाम् MatsP_158.42d कृत्यं स्यादितरेषु च MatsP_68.15f कृत्वा कन्याश्च शक्तितः MatsP_101.27b कृत्वा गोमयमण्डलम् MatsP_101.25d कृत्वा च पितृतर्पणम् MatsP_69.35b कृत्वा च यामप्सरसाम् अधीशा MatsP_69.59a कृत्वा ताभ्याम् अशाठ्येन MatsP_92.27a कृत्वा तु काञ्चनं पद्मम् MatsP_55.21a कृत्वा तु काञ्चनं पद्मम् MatsP_75.3c कृत्वा तु काञ्चनीं गौरीं MatsP_63.23c कृत्वा तु गुरवे दद्यान् MatsP_92.9c कृत्वा तु मनुजेश्वरः MatsP_119.43d कृत्वा तु यज्ञपात्राणि MatsP_58.49a कृत्वा दद्याच्छतेन वा MatsP_77.11b कृत्वा दद्यात् पुनर्वसौ MatsP_55.18b कृत्वा दाम्पत्यमर्चयेत् MatsP_81.22d कृत्वा दाम्पत्यमर्चयेत् MatsP_101.36b कृत्वा देवा रथं चापि MatsP_133.43a कृत्वा द्विधा हिमवन्तं MatsP_121.44c कृत्वा धर्मव्यवस्थानं MatsP_9.28c कृत्वा धर्मव्यवस्थानं MatsP_9.31a कृत्वाधावंस्तथासुराः MatsP_136.46d कृत्वा नक्तं मधौ पुनः MatsP_101.9b कृत्वा नक्तं समाचरेत् MatsP_101.65b कृत्वा नीलवृषोत्सर्गं MatsP_95.27a कृत्वान्यं देहम् अन्या दृक् MatsP_154.356c कृत्वा पुष्पोच्चयं भूरि MatsP_120.2a कृत्वा प्रत्यवनेजनम् MatsP_17.47d कृत्वा प्रहारं प्रविशामि वीरं MatsP_135.80a कृत्वा बलिनिवेदनम् MatsP_59.9d कृत्वा बीजावशिष्टां तां MatsP_144.62a कृत्वा ब्राह्मणवाचनम् MatsP_54.8d कृत्वा ब्राह्मणवाचनम् MatsP_58.5d कृत्वा ब्राह्मणवाचनम् MatsP_66.5d कृत्वा ब्राह्मणवाचनम् MatsP_67.3b कृत्वा ब्राह्मणवाचनम् MatsP_68.15b कृत्वा ब्राह्मणवाचनम् MatsP_93.4b कृत्वा ब्राह्मणवाचनम् MatsP_93.86b कृत्वा ब्राह्मणवाचनम् MatsP_96.2f कृत्वाभिषेकं तु नरः MatsP_106.29a कृत्वा मन्त्रैश्च तैः पुनः MatsP_143.4b कृत्वा मरुद्गणं देवैः MatsP_7.64a कृत्वा मायां ततो रूपम् MatsP_156.25a कृत्वा मुखान्तरे दन्तान् MatsP_156.26a कृत्वा यत्फलमाप्नोति MatsP_93.138c कृत्वा यातः पितामहः MatsP_146.58b कृत्वा यावत्पुनर्माघ- MatsP_75.8c कृत्वा युद्धानि घोराणि MatsP_137.5a कृत्वा वै ब्राह्मणान् सर्वान् MatsP_69.50a कृत्वा वैश्रवणं वत्सम् MatsP_10.22c कृत्वा शक्त्या च काञ्चनम् MatsP_101.13d कृत्वा सत्यवतीसुतः MatsP_53.70b कृत्वा सम्पूजयेदिमान् MatsP_52.25b कृत्वा संवत्सरं विभोः MatsP_101.33b कृत्वा सायन्तनीं संध्यां MatsP_99.2e कृत्वा सृष्ट्यादिकं सर्वं MatsP_15.27c कृत्वासौ यज्ञमथनं MatsP_72.13c कृत्वा स्नात्वाथ सर्षपैः MatsP_73.8b कृत्वा स्नानं पुनर्द्विजान् MatsP_79.3d कृत्वा स्वायम्भुवं मनुम् MatsP_10.15d कृत्वी नाम च योगिनी MatsP_15.9b कृत्वीभर्ता महायशाः MatsP_49.57b कृत्वोपलेपनं पुष्पैर् MatsP_11.60c कृत्वोपलेपनं शम्भोर् MatsP_101.21a कृत्वोमारूपसंस्थानं MatsP_156.27a कृत्स्नशश्च निबोधत MatsP_145.97b कृत्स्नः परिवृतो मेरुर् MatsP_174.10c कृत्स्नः श्रुतिपथं गतः MatsP_30.14b कृत्स्नानि मयि तिष्ठन्ति MatsP_47.65a कृत्स्नो ऽयं विषयस्तव MatsP_36.5d कृपणा दैन्यभाषिणी MatsP_154.156d कृपया परयाविष्टो MatsP_49.65a कृपं रिपुं जयं वृत्तं MatsP_4.39a कृपा च पाशिनी चैव MatsP_114.32c कृपापरो नो भव भव्यमूर्ते MatsP_159.17d कृपुचन्द्रं पृथूदकम् MatsP_22.51b कृमेः पुत्रो महावीर्यः MatsP_50.25c कृशस्य वृषला पुरी MatsP_48.21b कृशा धमनिसंतताः MatsP_129.10b कृशानवे प्रचेताय MatsP_47.149c कृशायास्तु कृशो जज्ञे MatsP_48.18c कृष्ण इत्यन्धका मताः MatsP_44.84d कृष्णचामरजालाढ्ये MatsP_151.2a कृष्ण जन्मनि जन्मनि MatsP_54.26d कृष्णत्वं मानुषेषु च MatsP_172.1d कृष्णदंष्ट्राट्टहासानि MatsP_153.115c कृष्णद्वैपायनो नाम MatsP_50.46c कृष्णपक्षभुजां प्रीतिर् MatsP_141.11e कृष्णपक्षस्त्वहस्तेषां MatsP_141.78c कृष्णपक्षस् त्वहस्तेषां MatsP_142.6c कृष्णपक्षं शुक्लपक्षं MatsP_133.18c कृष्णपक्षेषु सर्वदा MatsP_16.58b कृष्णपिङ्गजटासटाः MatsP_154.532b कृष्णमाहात्म्यमुत्तमम् MatsP_53.34d कृष्णवर्त्मा समभवत् MatsP_168.6e कृष्णवेणा च निम्नगा MatsP_163.61b कृष्णवेणी च वञ्जुला MatsP_114.29b कृष्णस्तुष्टः सुतं ददौ MatsP_46.25b कृष्णस्य जन्माभ्युदयं MatsP_46.29a कृष्णं कबन्धं च तथा MatsP_163.36c कृष्णं कृष्णमिवाचलम् MatsP_172.21d कृष्णं वृद्धमयस्मयम् MatsP_128.55b कृष्णाजिनप्रदानं च MatsP_115.2c कृष्णाजिनं चतुर्हस्तं MatsP_82.3a कृष्णाञ्जनसमप्रभाः MatsP_10.8b कृष्णान्यथ च पीतानि MatsP_133.37a कृष्णाय च जयन्ताय MatsP_47.151a कृष्णाय पादौ सम्पूज्य MatsP_69.22c कृष्णायां मधुसूदनः MatsP_71.3b कृष्णायोमयमुच्छ्रितम् MatsP_148.47d कृष्णा वै वातरंहसः MatsP_127.9b कृष्णाष्टमीमथो वक्ष्ये MatsP_56.1a कृष्णाष्टमीमुपोष्यैव MatsP_56.11c कृष्णाष्टमीषु सर्वासु MatsP_56.5a कृष्णा ह्याप्याययन्ति च MatsP_126.65b कृष्णां गामर्कसूनवे MatsP_93.61d कृष्णां गां कृष्णवाससम् MatsP_56.9b कृष्णेत्युक्त्वा हरेणाहं MatsP_155.30a कृष्णेन शतबाहुना MatsP_102.11b कृष्णेन सहितैः सर्वैः MatsP_112.3a कृष्णे वर्धन्ति ताः कलाः MatsP_126.64d कृष्णैर्लोहितकैरपि MatsP_161.42b कृष्णो गौरः प्रभुः शम्भुर् MatsP_15.10c कृष्यतस्तु महाराजो MatsP_50.21a कृष्यतां धनुषां शराः MatsP_135.31b कृष्यमाणस्ततः शक्रो MatsP_50.21c कृष्यमाणौ ततस्तस्य MatsP_170.22a कृष्यामभिरता वैश्याः MatsP_165.3c कृसरामथ वाग्यतः MatsP_69.28b केकया भद्रकास्तथा MatsP_48.20b केकयो भद्रकस्तथा MatsP_48.19d केकरानेककर्णांश्च MatsP_121.53c केचिच् चलितवादिनः MatsP_135.19d केचिच्छिन्नाः परश्वधैः MatsP_138.14b केचिच्छूलविदारिताः MatsP_138.15b केचिच्छ्वापदवाहनाः MatsP_173.25d केचित्खरोष्ट्रयातारः MatsP_173.25c केचित् तान् प्रत्यवस्थिताः MatsP_144.14b केचित् तु निपुणास्तत्र MatsP_154.322c केचित् प्रधानम् इत्य् आहुर् MatsP_3.15a केचित्प्रासप्रहारैश्च MatsP_150.34c केचित्प्रियां तत्र च साधयन्ति MatsP_139.33b केचित्प्रियां सम्प्रति बोधयन्ति MatsP_139.33c केचित् सिंहाननास्तथा MatsP_4.53b केचिदिच्छन्ति भानवः MatsP_82.20d केचिदुद्भूतवाससः MatsP_135.21b केचिदुष्ट्रमुखास् तथा MatsP_4.53d केचिद् बहुपदा नराः MatsP_4.52b केचिद्बाहुभिराहताः MatsP_138.14d केचिद्वृक्षा मनोरमाः MatsP_113.71b केचिन् नदन्ति दनुजास् MatsP_135.20c केचिन्मुद्गरचूर्णाश्च MatsP_138.14c केचिन्मेषाजरूपिणः MatsP_154.531b केतकी सिन्दुवारं च MatsP_81.28c केतकैः श्वेतकेतकैः MatsP_118.12b केतक्यशोकसरलाः MatsP_161.56a के तत्र चर्त्विजो नाथ MatsP_58.2c केतनाश् चेतनास्तथा MatsP_128.19d केतवः स्युर्वरप्रदाः MatsP_94.8d केतुना नागराजेन MatsP_174.9a केतुना मकरेणापि MatsP_148.45c केतुभ्यश्छागमुत्तमम् MatsP_93.62b केतुमान्राजसश्च सः MatsP_124.95d केतुमालं च पश्चिमे MatsP_113.44b केतुमालाः परिश्रुताः MatsP_113.49b केतुर् अश्विनयोर् अभूत् MatsP_148.97b केतुर्जलाधिनाथस्य MatsP_148.94a केतुवक्रावुभौ स्मृतौ MatsP_128.64d केतुवीर्यः शतह्रदः MatsP_6.18d केतुवेषप्रतिच्छन्नं MatsP_174.46c केतुं कृण्वन्न् अपि ब्रूयात् MatsP_93.37c केतूनामपि शान्तये MatsP_93.37d केतोर्वै चित्रगुप्तं च MatsP_93.15a केतोर्हैमस्तदाभवत् MatsP_148.47b केतौ चास्तु महाबलः MatsP_157.17b केदारे मार्गदायिनी MatsP_13.29b केन कर्मविपाकेन MatsP_115.4a केन चार्थेन नृपते ह्य् MatsP_30.15a केनचिद्दैत्यनायक MatsP_137.12b केन जातः कुमारकः MatsP_24.5d केन ते ऽपकृतं भीरु MatsP_146.77a केन नाम्ना विधीयसे MatsP_170.12d केन वा कारणेनैव MatsP_111.6c केन वा विक्लवीभूतः MatsP_103.19e केन वासि न योजितः MatsP_170.12b केनात्मानं चेतयते पुरस्तात् MatsP_39.17d केनाद्य त्वं तु प्रहितो ऽसि राजन् MatsP_41.5a केनापि तुल्यस्तपसा ययाते MatsP_37.1d केनाप्यतिशयात्मना MatsP_154.148d के प्रजापतयस्तावद् MatsP_164.9a केयूरकटकानि च MatsP_58.16d केयूरमौलीवलयोत्कटानाम् MatsP_162.35b केयूरवलयोज्ज्वलौ MatsP_170.3d केयूरेण विभूषितः MatsP_150.233b केवलं गह्वरीभूते MatsP_164.11c केवलं ज्येष्ठभावेन MatsP_108.32c केवलं तोयतो नृपः MatsP_119.44d केवलं धर्मसेतवः MatsP_142.48b केवलं धर्महेतवः MatsP_144.47d केवलं पाशबन्धेन MatsP_154.5a केवलं रूपवर्जितः MatsP_115.8d केवलं वृत्तिकामतः MatsP_44.31d केशनिस्तोयकारिणी MatsP_120.20b केशपाशनिबन्धना MatsP_120.14b केशवस्य च धीमतः MatsP_70.25b केशवस्य च सर्वदा MatsP_93.74b केशवस्य न पूजनात् MatsP_100.29d केशवं लवणाचलम् MatsP_100.21d केशवः क्लेशनाशनः MatsP_69.8d केशवः क्लेशनाशनः MatsP_69.51d केशवायेति नारद MatsP_99.8d केशवार्पितमानसः MatsP_120.35d केशवे दिवमागते MatsP_70.11d केशवेन च धीमता MatsP_70.18b केशवे भक्तिमुत्तमाम् MatsP_54.25d केशाकुलमुखी भाति MatsP_120.14c केशान्पृष्ठं च पूजयेत् MatsP_95.14b केशाः सुषुम्नाधिपतेः प्रपूज्याः MatsP_57.12d केशाः स्थिता ललाटेन MatsP_142.70a केशिना दानवेन्द्रेण MatsP_24.23c केशिनी चैव विश्रुता MatsP_49.44d केशिप्रभृतयो दैत्याः MatsP_24.12a केशेषु जग्राह विविक्तभूमौ MatsP_23.30d केशेषु निरृतिं दैत्यो MatsP_150.126c केषु केषु मयानघे MatsP_13.23b केसरः पर्वतस्यापि MatsP_122.25c केसराणि समन्ततः MatsP_169.10b कैकेयस्य सुता भार्या MatsP_45.19a कैकेया दशनामकाः MatsP_114.42b कैकेय्यां श्रुतकीर्त्यां तु MatsP_46.5c कैर्हव्यैः प्राप्स्यते सुखम् MatsP_175.56d कैलासदक्षिणे प्राच्यां MatsP_121.10c कैलासपादसम्भूतं MatsP_121.3c कैलासशिखराकारं MatsP_163.68a कैलासशिखरासीनम् MatsP_54.3a कैलासशिखरासीनो MatsP_62.2c कैलासश्चैव शैलेन्द्रो MatsP_163.85a कैलासं मुञ्जवन्तं च MatsP_169.5c कैलासात्पश्चिमामाशां MatsP_121.19a कैलासात्पश्चिमोदीच्यां MatsP_121.14c कैलासो नाम पर्वतः MatsP_121.2b कैवर्ताभीरशबरा MatsP_50.76c कैशिकस्य चिदिः पुत्रस् MatsP_44.38a कोकिलारुतवन्ति च MatsP_130.16b कोकिलालिकुलाकुले MatsP_70.3b कोकिलाशंसितेन च MatsP_139.4b कोटयश्चतुरशीतिस् MatsP_5.31c कोटयस्तास् त्रयस्त्रिंशद् MatsP_148.99c कोटयः सप्तसप्ततिः MatsP_6.15b कोटयो दीप्तवर्चसाम् MatsP_150.97d कोटवी कोटितीर्थे तु MatsP_13.36a कोटिकोटिगुणं भवेत् MatsP_22.47b कोटितीर्थं समासाद्य MatsP_106.44a कोटिरेका तु सा स्मृता MatsP_124.13d कोटिवर्षसहस्राणां MatsP_106.44c कोटिशः कोटिशः कृत्वा MatsP_153.27a कोटिशो येन दारिताः MatsP_24.12b कोटिसंख्या ह्यसंख्याता MatsP_154.538a कोटिहोमं विदुः प्राज्ञा MatsP_93.159c कोटिहोमं समाचरेत् MatsP_93.136d कोटिहोमः स्वयम्भुवा MatsP_93.119b कोटिहोमे चतुर्हस्तं MatsP_93.121a कोटिहोमेन नश्यन्ति MatsP_93.139c कोटीश्च चतुरशीतिं MatsP_4.30c कोट्यस्तावन्ति तारकाः MatsP_128.70d कोट्यस्त्वेकादश स्मृताः MatsP_124.17d को दोषो राजपुत्रस्य MatsP_50.40c कोद्रवोदारचणकाः MatsP_15.38c को नाम सदृशो भवेत् MatsP_133.49b को नाम हन्तुं त्रिपुरं समर्थो MatsP_129.36c को नु धर्मो ऽत्र भविता MatsP_21.7a को ऽन्यो मन्मायया गुप्तां MatsP_137.16a कोपकम्पितमूर्धा च MatsP_155.20c कोपतीक्ष्णाक्षरं भवः MatsP_155.10b कोपव्याकुललोचनः MatsP_147.3b कोपसंरक्तलोचनः MatsP_159.27b कोपं तीव्रं न तत्याज MatsP_155.15c कोपात् संरक्तलोचनः MatsP_61.13b कोपाद्वा युद्धलुब्धाश्च MatsP_140.11c कोपानलादीप्तमुखाः MatsP_131.26c कोपाल्लोकैकलोचनः MatsP_150.151f कोपावृताक्षः स तु तारकाख्यः MatsP_138.35a कोपास्फालितदीर्घाग्र- MatsP_153.34a को ऽपि त्वमसुरेश्वरः MatsP_1.25d कोपोपरक्ता बहुधा नदन्तः MatsP_138.33b को भवानिति विस्मयात् MatsP_167.25b को मां नाम्ना कीर्तयति MatsP_167.38a को मे पिताथवा भ्राता MatsP_11.52c कोयष्टीन् खञ्जरीटकान् MatsP_118.47b को ऽर्थो वर्णालिकाव्यक्तः MatsP_154.376a कोलाहलस्य धर्मात्मा MatsP_48.11c कोविदारैः सुपुष्पितैः MatsP_118.7b कोशाद् आकाशनिर्मलम् MatsP_153.208b को ऽसौ यदुरिति प्रोक्तो MatsP_4.22a को ऽस्य कालस्य संभवः MatsP_164.7d को हि देवत्वमासाद्य MatsP_109.17a को ह्यन्यः स्थातुमर्हति MatsP_167.49d कौकुरुण्डिश्च दाल्भ्यश्च MatsP_9.14a कौटिहोमात् तदश्नुते MatsP_93.138d कौतुकेन परामृश्य MatsP_154.278a कौतूहलसमन्वितः MatsP_167.33b कौतूहलं समुत्पन्नं MatsP_115.3c कौपीनाच्छादनं यावत् MatsP_40.12c कौमारं व्रतमास्थाय MatsP_175.27c कौशल्यस्य महात्मनः MatsP_49.75d कौशल्या विजया तथा MatsP_47.14d कौशल्या सुषुवे सुतान् MatsP_44.47b कौशाम्ब्यां तु निवत्स्यति MatsP_50.79b कौशिकी चन्द्रिका तथा MatsP_22.62d कौशिकी तु तृतीया च MatsP_114.22c कौशिको गालवस्तथा MatsP_9.32b कौशिको नाम धर्मात्मा MatsP_20.2a कौशेयचर्मवसना MatsP_154.533a कौष्माण्डं शान्तिमेव च MatsP_93.132b कौष्माण्डा गौतमाश्चैव MatsP_48.88c कौस्तुभस्य स्फुटत्विषः MatsP_150.227d कौस्तुभोद्भासितोरस्कः MatsP_150.212c क्रकचाभनखानि च MatsP_153.115d क्रतुभिर्यजमानाश्च MatsP_167.28a क्रतुमङ्गिरसं गयम् MatsP_4.43d क्रतुविध्वंसकं हरम् MatsP_132.15b क्रतुः पुलस्त्यः पुलहस्तपोधनाः MatsP_133.67b क्रथनः पिठरस्तथा MatsP_161.80b क्रथो विदर्भपुत्रस्तु MatsP_44.38c क्रमते मण्डलानि तु MatsP_124.66d क्रमप्राप्तान्तिकं शनैः MatsP_154.234b क्रममाणं महीपतिः MatsP_50.11b क्रमशः शृणु नारद MatsP_83.41b क्रमागतं मयाप्येतत् MatsP_142.39a क्रमादायातमुत्तमम् MatsP_22.57b क्रमादेतदुदीरयेत् MatsP_95.19b क्रमादेतानि सर्वदा MatsP_57.17b क्रमाद्वैभावरं तमः MatsP_154.583b क्रमान्माघादि सर्वत्र MatsP_63.22a क्रमान्मुक्तिप्रदं देव MatsP_54.5c क्रमेण जठरान्तरे MatsP_154.94d क्रमेण परिवृत्ता सा MatsP_142.35c क्रमेण परिवृत्तास्ता MatsP_144.103a क्रमेण महदादयः MatsP_145.69b क्रमेण रूपसौभाग्य- MatsP_154.110c क्रमेण वृद्धिमानीता MatsP_154.110a क्रमेण संवर्धयतीह गर्भम् MatsP_39.14d क्रमेणाश्रमसंप्राप्तिर् MatsP_154.153c क्रमेणैतेन विज्ञेये MatsP_145.12a क्रव्यादग्निः सुतस्तस्य MatsP_51.31c क्रव्यादाः प्राणिनस्तत्र MatsP_118.61a क्राणा शिशुर्महीनां च MatsP_93.47c क्रियतां यद्ब्रवीमि तत् MatsP_133.14d क्रियतां वै समुद्यमः MatsP_154.411d क्रियतां समरोद्योगः MatsP_148.77c क्रियते ख्यायते च वै MatsP_165.4d क्रियते भिन्नदर्शनैः MatsP_144.17b क्रियते संक्षयो महान् MatsP_140.16d क्रियते स्तिमिताक्षेण MatsP_154.26c क्रियन्ते च भ्रमन्ति च MatsP_132.8d क्रियापरा यज्ञपतिं च स्तुत्वा MatsP_159.18a क्रियावतां प्रसंख्यैषा MatsP_124.103c क्रियावन्तः प्रजावन्तः MatsP_142.51c क्रिया श्रेष्ठा दया स्मृता MatsP_145.44d क्रीड कन्दुकलीलया MatsP_160.4d क्रीडद्भिरुपशोभितम् MatsP_117.8b क्रीडने यत्र धिष्ठितौ MatsP_154.521b क्रीडन्तश्चाङ्गनायुताः MatsP_160.28b क्रीडन्तं योगवर्त्मना MatsP_167.45d क्रीडन्तं विविधैर्भावैर् MatsP_20.20a क्रीडन्तीनां तु कन्यानां MatsP_27.4a क्रीडन्तीनां यथासुखम् MatsP_120.3b क्रीडन्ते यज्ञियाः शुभाः MatsP_114.83d क्रीडन्त्यप्सरसां गणाः MatsP_116.13d क्रीडन्त्यो ऽभिरताः सर्वाः MatsP_30.3c क्रीडन्नेव सुखोद्भिन्नः MatsP_43.30c क्रीडन्मयूरनारीभिर् MatsP_154.518a क्रीडमानान् तु विस्रब्धान् MatsP_32.12c क्रीडमानास्तु गन्धर्वैर् MatsP_120.11c क्रीडाकेलिकलायुतम् MatsP_154.588f क्रीडागुहमनोरमम् MatsP_154.516b क्रीडार्थं वरवर्णिनी MatsP_30.1d क्रीडाविहारं गन्धर्वैः MatsP_120.1c क्रीडासीत् संतता तयोः MatsP_158.28d क्रीडितानि स पर्वते MatsP_120.35b क्रीडोद्यानसहस्राढ्यं MatsP_154.480c क्रीणीष्वैनांस् तृणकेनापि राजन् MatsP_42.3c क्रुद्धस्तु महिषो दैत्यो MatsP_150.134a क्रुद्धः प्राणान्हरिष्यति MatsP_150.145b क्रुद्धः स्वमस्त्रमादाय MatsP_47.103e क्रुद्धादाशीविषात् सर्पाज् MatsP_30.23a क्रुद्धायाः पतिता भुवि MatsP_121.31d क्रुद्धे ऽपि भयचञ्चला MatsP_20.32d क्रूरग्रहैः पीडितानाम् MatsP_73.10c क्रूरं कलियुगं स्मृतम् MatsP_165.14d क्रूरं देव्याश्चिकीर्षितम् MatsP_47.103d क्रूरं देव्याश्चिकीर्षितम् MatsP_121.33b क्रूरायाविकृतायैव MatsP_47.142a क्रूराशीविषभीषणैः MatsP_150.119b क्रूराः सर्पाः सुपर्णाश्च MatsP_102.14c क्रूराः साम महात्मनाम् MatsP_148.70b क्रूरे कर्मणि निर्भयाः MatsP_20.11d क्रूरैः संत्यज्य धर्मिताम् MatsP_148.19d क्रूरो लब्धसमाश्रयः MatsP_148.67b क्रेता न कश्चित्कमलेषु जातः MatsP_100.15c क्रोधरक्तविलोचना MatsP_156.39d क्रोधरक्तेक्षणा भृशम् MatsP_27.33b क्रोधवेगपरायणा MatsP_27.13d क्रोधश्च कामश्च तथैव हर्षो MatsP_162.13c क्रोधसंरक्तनयना MatsP_27.34e क्रोधसंरक्तलोचनः MatsP_45.13d क्रोधसंरक्तलोचना MatsP_32.25d क्रोधसंरक्तलोचनाः MatsP_47.198b क्रोधः क्रूरतरासङ्गाद् MatsP_154.221c क्रोधाच्छशाप राजर्षिं MatsP_44.14a क्रोधाद्रक्तविलोचनः MatsP_150.226d क्रोधायाः सर्वभूतानि MatsP_171.61a क्रोधे चैवातिवादे वा MatsP_28.8c क्रोधेन नश्यते कीर्तिः MatsP_158.4a क्रोधेनोशनसा शप्तो MatsP_32.36a क्रोधेर्ष्यावस्थया युक्ता MatsP_131.37c क्रोधो ऽसूयाक्षमाधृतिः MatsP_144.36d क्रोधो हन्ति स्थिरां श्रियम् MatsP_158.4b क्रोशतां नाकवासिनाम् MatsP_154.248d क्रोशाधिकपरीमाणं MatsP_119.6c क्रोष्टुर्नीलो ऽन्तिको लघुः MatsP_43.7b क्रोष्टोरेवाभवत्पुत्रो MatsP_44.15c क्रोष्टोः शृणुत राजर्षेर् MatsP_44.14c क्रौञ्चद्वीपस्य पर्वताः MatsP_122.83b क्रौञ्चद्वीपस्य विस्तरात् MatsP_122.92b क्रौञ्चद्वीपं यथा तथा MatsP_122.78b क्रौञ्चद्वीपः स्मृतो येन MatsP_13.7e क्रौञ्चद्वीपे गिरिः क्रौञ्चस् MatsP_123.37c क्रौञ्चद्वीपेन संवृतः MatsP_122.79b क्रौञ्चमस्त्रं तथैव च MatsP_162.22d क्रौञ्चस्तस्याग्रजो ऽभवत् MatsP_13.7d क्रौञ्चस्तु प्रथमो गिरिः MatsP_122.81b क्रौञ्चस्य कुशलो देशो MatsP_122.84c क्रौञ्चः सप्तर्षिशैलश्च MatsP_163.89a क्रौञ्चाकारकशम्बरान् MatsP_118.57b क्रौञ्चात्परे पावनकः MatsP_122.81c क्लिश्यते चापरस्तत्र MatsP_109.10a क्लेदं च रुधिरं चैव MatsP_11.17c क्लेशमेवानुवर्तसे MatsP_175.27d क्लेशं घोरतरं स्मरामि MatsP_25.50d क्व गता मन्दिरान्मम MatsP_11.58d क्व गते ते ममोत्पले MatsP_120.28d क्व च भावविपर्ययः MatsP_175.42b क्वचिच् च कुसुमैर्युक्तम् MatsP_117.11c क्वचिच् च तमसावृतम् MatsP_117.7b क्वचिच् च ददृशे राजा MatsP_120.23a क्वचिच् चापि समुच्छ्रितैः MatsP_117.18b क्वचिज्जायेत्कचिन्म्रियेत् MatsP_154.363d क्वचिज् जीवेज्जरामयः MatsP_154.364b क्वचित्केसरिवर्चसम् MatsP_173.7b क्वचित् क्वचिद् विमलविदूरवेदिकं MatsP_154.467c क्वचित् तुरंगमण्डली विकृष्यते श्वजातिभिः MatsP_153.137a क्वचित्पिशाचजातकैः प्रपीतशोणितासवैः MatsP_153.137b क्वचित्प्रवृत्तं मधुराभिगानं MatsP_139.32a क्वचित्समाः शतं जीवेत् MatsP_154.364c क्वचित्संस्पृष्टसूर्यांशुं MatsP_117.7a क्वचित्स्थितो ऽतिभीषणः श्वचञ्चुचर्वितो बकः MatsP_153.136b क्वचिदाजाश्च सर्वशः MatsP_118.63b क्वचिद्गर्भगतो नश्येत् MatsP_154.364a क्वचिद् गलज्जलधररम्यनिर्झरम् MatsP_154.467d क्वचिद्धातुविमिश्रितम् MatsP_117.5d क्वचिद्बाल्ये विपद्यते MatsP_154.364d क्वचिद्राजन्महिष्यश्च MatsP_118.63a क्वचिद्विकृष्टलोचनः शवस्य रौति वायसः MatsP_153.135d क्वचिद्विद्याधरगणैः MatsP_117.8a क्वचिद्वृको गजासृजं पपौ निलीयतान्त्रतः MatsP_153.136d क्वचिन्मिलन्मरकतवेश्मवेदिकम् MatsP_154.467b क्व दाराः क्व च संयोगः MatsP_175.42a क्व नन्दी सह रुद्रेण MatsP_136.19a क्व पुत्रि गच्छसीत्युच्चैर् MatsP_156.2c क्व बन्दिभिरिति प्रभो MatsP_154.3d क्व मातर्गच्छसि त्यक्त्वा MatsP_155.25c क्व मे पृच्छा भविष्यति MatsP_135.24d क्व यासि कुपितान्तरा MatsP_155.26d क्व यास्यसि मृतो ह्यसि MatsP_138.12b क्वादित्यस्य प्रभा याति MatsP_154.375c क्षणमेकं भविष्यति MatsP_139.3d क्षणं न संतिष्ठति जीवलोकः MatsP_144.107c क्षणं फुल्लनानातमालालिकाले MatsP_154.576c क्षणं मातुरङ्के शुभे निष्कलङ्के MatsP_154.577b क्षणं विनोद्यमानस्तु MatsP_153.219e क्षणं वृक्षमूले विलोलो मराले MatsP_154.576d क्षणं सिंहनादाकुले गण्डशैले MatsP_154.576a क्षणाच्चक्रे विपर्ययम् MatsP_150.156d क्षणात्प्रशान्तनिर्ह्रादं MatsP_150.18c क्षणादपि विधीयताम् MatsP_129.23b क्षणादाश्रममागमत् MatsP_112.4d क्षणाल्लब्धचित्ताः स्वयं विष्णुशक्रानलाद्याः सुसंहत्य तीक्ष्णैः पृषत् MatsP_153.187/a क्षणेन तिलशो जातं MatsP_150.203a क्षणेन प्लावयामास MatsP_162.30c क्षणेन भविता विप्रास् MatsP_154.386c क्षणेन लब्धसंज्ञस्तु MatsP_150.231a क्षणेनापूरितं बभौ MatsP_153.104d क्षणेनाभ्यागतस्तदा MatsP_112.2b क्षणेनैकेन तल्लभ्यं MatsP_147.7c क्षणे स्वल्पपङ्के जले पङ्कजाढ्ये MatsP_154.577a क्षताधरोष्ठा द्रुतदोषरक्ता MatsP_139.31a क्षत्रधर्मव्यवस्थितम् MatsP_103.21b क्षत्रस्य याजिनः केचिच् MatsP_50.62a क्षत्रस्य विजयं ज्ञात्वा MatsP_50.60a क्षत्रं प्रति द्विजोत्तमाः MatsP_50.41d क्षत्रं ब्रह्मणि संश्रितम् MatsP_30.19b क्षत्रादिः सूतकान्ते तु MatsP_18.8c क्षत्राः पारशवाः शूद्रास् MatsP_50.75c क्षत्रियत्वे ऽश्वमेधे च MatsP_13.15c क्षत्रियस्य तु याजिनः MatsP_50.61b क्षत्रियस्य विशेषतः MatsP_103.22b क्षत्रियाणां वरा ह्येते MatsP_145.115a क्षत्रियाः क्षत्रियैर्विशः MatsP_142.52b क्षत्रियेषु दश द्वे च MatsP_18.2c क्षत्रियोपनिवेश्याश्च MatsP_114.42c क्षत्रोपेता द्विजातयः MatsP_49.38b क्षत्रोपेता द्विजातयः MatsP_49.41b क्षत्रोपेता द्विजातयः MatsP_50.5b क्षत्रोपेतास्तु भार्गवाः MatsP_50.14b क्षन्तुमर्हसि भामिनि MatsP_20.35d क्षपयन्तस्तनूः प्रियाः MatsP_129.8b क्षपयित्वा तु ते ऽन्योन्यं MatsP_47.254c क्षपा यथा चार्कदिनावसाने MatsP_139.28d क्षमयैव निरस्यति MatsP_28.4b क्षमस्वेति दितिं पुनः MatsP_7.63b क्षमातेजोयुता हि ते MatsP_122.93d क्षमातेजोयुतेष्विह MatsP_122.4b क्षमावान् रविनन्दनः MatsP_1.11d क्षयकाल इवानिलाः MatsP_133.59d क्षयकाले ऽचलो यथा MatsP_152.15b क्षयमेति कलौ युगे MatsP_165.12d क्षयमेष प्रणीयताम् MatsP_61.9d क्षयवृद्धियुतां रम्यां MatsP_116.5c क्षयवृद्धी तव व्यक्ते MatsP_176.4a क्षयवृद्धी निशाकरे MatsP_126.73f क्षयवृद्धी समुद्रस्य MatsP_123.34a क्षयं गता मे यदि शक्रलोकाः MatsP_37.4b क्षयं यान्ति पितामह MatsP_71.20b क्षयाज्जलनिधेश्छिद्रम् MatsP_168.7c क्षयातिशयदुःखं च MatsP_10.32c क्षयिते च पुनः पुनः MatsP_141.28b क्षये प्रादुर्भवन्ति वै MatsP_163.34b क्षयोदयाभ्यां परिवर्तमानः MatsP_144.107d क्षात्त्रेण विधिना जिता MatsP_43.18d क्षान्तिर्मुनीनामक्षोभ्या MatsP_154.77c क्षान्ती रक्षातुरस्य तु MatsP_52.8d क्षामकुक्षिश्चिखादिषुः MatsP_157.6b क्षामदेहाः सुदारुणाः MatsP_127.11d क्षारवृक्षविनिर्मितः MatsP_58.15b क्षितौ तारयते मर्त्यान् MatsP_106.51a क्षितौ विवृद्धिं बहुधा प्रयान्ति MatsP_39.4d क्षिपद्भिर् उग्रैर् ज्वलितैर् महाबलैर् महास्त्रपूगैः सुसमावृतो बभ MatsP_162.36/a क्षिप्तं पुरं तन्मकरालये च MatsP_140.84d क्षिप्ता जीवन्ति दानवाः MatsP_136.50d क्षिप्तेषुरिव सर्पति MatsP_124.26d क्षिप्तैरसंख्यैः परिघातहीनैः MatsP_152.27d क्षिप्तो ऽसौ पृथुतामागात् MatsP_1.23a क्षिप्त्वागत्य च मण्डपम् MatsP_58.46d क्षिप्यमाणैश्च मुसलैः MatsP_175.5a क्षिप्रमस्त्रं स्मर प्रभो MatsP_153.125d क्षिप्रं संत्यज्य तच्चापं MatsP_153.76c क्षिप्रा च ऋषभा नदी MatsP_114.27b क्षिप्रा नदी महाकालस् MatsP_22.23:2c क्षिप्रेषवे सदश्वाय MatsP_47.153a क्षीणकर्मा दिवश्च्युतः MatsP_105.7b क्षीणकर्मा दिवश्च्युतः MatsP_106.37b क्षीणकर्मा दिवश्च्युतः MatsP_106.45b क्षीणकर्मा दिवश्च्युतः MatsP_107.6b क्षीणप्रहरणा रणे MatsP_172.12b क्षीणमांसास्थिशोणितः MatsP_40.16b क्षीणशेषो निशाकरः MatsP_141.50b क्षीणं शशिनमेधते MatsP_128.29b क्षीणः संभ्रान्तमानसः MatsP_150.124d क्षीणायुर्लभते चायुः MatsP_171.68c क्षीणे कलियुगे तस्मिंस् MatsP_47.262a क्षीणेन्दौ धवले तु वै MatsP_141.48b क्षीणे पुण्ये पतितो ऽस्यद्य राजन् MatsP_37.3d क्षीणे वंशे तु सोमकः MatsP_50.15d क्षीणे वंशे प्रजेच्छया MatsP_48.23d क्षीणे वित्ते त्यज्यते मानवैर्हि MatsP_39.2b क्षीयते वर्धते चैव MatsP_23.14c क्षीयते ऽस्तमिते च वै MatsP_123.30d क्षीयन्ते च ताः शुक्लाः MatsP_126.65a क्षीयन्ते चोर्ध्वरेतसः MatsP_124.111d क्षीयमाणेषु दैत्येषु MatsP_150.67a क्षीरकुम्भोपरि पुनः MatsP_57.20c क्षीरधारां प्रपातयेत् MatsP_69.39b क्षीरधेनुश्च विख्याता MatsP_82.19a क्षीरपाणां प्रदृश्यते MatsP_68.4b क्षीरमाश्वयुजे मासि MatsP_60.35a क्षीरमूर्जस्करं बलम् MatsP_10.18b क्षीरं छिन्नप्ररोहणम् MatsP_10.27b क्षीरं दद्याद्धिरण्यं च MatsP_66.11e क्षीरं शाकं च दध्यन्नम् MatsP_63.20a क्षीरारुणोदसरसाथ वनेन चैवं MatsP_83.21c क्षीरार्णवे सपत्नीकः MatsP_71.3c क्षीरेण भोजनं दद्याद् MatsP_59.14e क्षीरोदश्च महार्णवः MatsP_167.55b क्षीरोदसागरे चाहं MatsP_167.58c क्षीरोदस्य समुद्रस्योत्- MatsP_124.48a क्षीरोदस्योत्तरं कूलं MatsP_163.105c क्षीरोदाद्द्विगुणो मतः MatsP_122.77d क्षुण्णभूरेणुपिञ्जराम् MatsP_159.34b क्षुत्पिपासाभिभूतास्ते MatsP_141.68c क्षुत्पीडितेनाथ तदा न किंचिद् MatsP_100.13e क्षुद्भयघ्नीभिरेव च MatsP_118.31b क्षुद्राणां गजयोर्युद्धे MatsP_140.17a क्षुधा मे बाधते तात MatsP_175.51c क्षुधाविष्टः स शैलस्य MatsP_146.75c क्षुधाविष्टैश्च सर्वशः MatsP_144.80d क्षुधाव्याकुलितेन्द्रियम् MatsP_121.35d क्षुभ्यन्त इव सागराः MatsP_138.9d क्षुरं समभिमन्त्र्य च MatsP_93.152d क्षुरेण परिकर्तयेत् MatsP_93.153b क्षेत्रजान्पञ्च पार्थिवान् MatsP_48.24d क्षेत्रजावस्य धीमतः MatsP_14.18b क्षेत्रज्ञवद्भाषसे त्वं हि धर्मम् MatsP_38.13d क्षेत्रज्ञश्चेति यः श्रुतः MatsP_166.9d क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये MatsP_41.8d क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये MatsP_41.13d क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये MatsP_42.1d क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये MatsP_42.6d क्षेत्रज्ञं त्वां मन्यमाना हि सर्वे MatsP_39.13d क्षेत्रज्ञानं तथापि च MatsP_145.76d क्षेत्रज्ञेन परिज्ञातं MatsP_145.79c क्षेत्रपालः स एव हि MatsP_43.27b क्षेत्रं वा भवनान्वितम् MatsP_99.16b क्षेत्रं ह्यनभिसंधितः MatsP_145.78d क्षेत्राणि तेषामादत्ते MatsP_128.33c क्षेत्राण्येतानि वै सूर्यम् MatsP_128.33a क्षेत्रे वैचित्रविर्यके MatsP_50.46d क्षेपणीयैश्च मुद्गरैः MatsP_173.11d क्षेमकं चैव तत्कृतम् MatsP_122.25b क्षेमकं प्राप्य राजानं MatsP_50.88e क्षेमकाश्च नवैः सह MatsP_122.38b क्षेमधन्वा ततः स्मृतः MatsP_12.53b क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां नः MatsP_83.27c क्षेमा च जाह्नवी चैव MatsP_102.7c क्षेमात्सुनीथः संजज्ञे MatsP_49.79a क्षेमाय सहमानाय MatsP_47.144a क्षेमो नाम महायशाः MatsP_49.78d क्षोभयन्तो महार्णवम् MatsP_138.17d क्षोभयन्तौ महाबलौ MatsP_170.2d क्षोभं यथा वायुवशात्समुद्राः MatsP_138.38d क्षोभितास्तेन दैत्येन MatsP_163.73c क्षोभ्यमाणे महोदधौ MatsP_43.33b क्षोभ्यं मनः प्रयत्नेन MatsP_4.15c क्षौमपुच्छौ कांस्यदोहाव् MatsP_82.9c क्ष्माभृतः सम्प्रधर्षयन् MatsP_11.43d क्ष्वेडन्तश्च तथा परे MatsP_173.27b खगतास्तु विरेजुस्ते MatsP_138.2c खगैर् मधुररावैश्च MatsP_136.15a खट्वाङ्गान् लुब्धकांस् तथा MatsP_118.47d खड्गचर्मगदापाणिः MatsP_94.4c खड्गपाणिः प्रविश्य सः MatsP_45.12d खड्गमांसेन चैव हि MatsP_17.35d खड्गलोहामिषमधु- MatsP_15.35a खड्गव्यग्रो ऽतिभीमश्च MatsP_67.12c खड्गशूलगदाधरः MatsP_67.15b खड्गं जग्राह वेगेन MatsP_150.122c खड्गापवर्जिताः केचित् MatsP_138.14a खड्गास्त्रो निरृतिर्देवो MatsP_150.86c खड्गी चक्री शरासनी MatsP_43.25b खड्गेन कमलानीव MatsP_150.89c खड्गेन राक्षसेन्द्रस्य MatsP_153.193c खड्गैश्च परिघैस्तथा MatsP_136.39b खण्डनां जनमण्डले MatsP_155.4d खण्डशैलशिलावृक्षैर् MatsP_135.33e खद्योत इव संज्वलन् MatsP_145.72d खद्योतप्रकरा इव MatsP_163.18d खद्योतरूपी विचरन्न् MatsP_128.5a खद्योता इव पर्वते MatsP_163.7d खनन्तः पृथिवीं दग्धा MatsP_12.43a खपवित्राणि कृत्वादौ MatsP_17.18c खमुल्लिखद्भिर्बहुभिर् MatsP_117.2a खरविधूतलाङ्गूलं MatsP_148.46c खरस्तु विक्षरन्दर्पान् MatsP_173.17a खराः खरमुखाश्चैव MatsP_163.1a खर्जूरैर्नारिकेलैश्च MatsP_118.8a खर्जूर्यो नारिकेलाश्च MatsP_161.62a खात्पपात सुरार्पिता MatsP_1.16d खादन्त्यो विविधान्भक्ष्यान् MatsP_30.4a खाद मारय दारय MatsP_138.13b खादामः कपिलामेतां MatsP_20.5c खादिरं रजतान्वितम् MatsP_16.25b खाने दाने तथैव च MatsP_93.120d खिलीभूतविभूतिकम् MatsP_153.167f खुरै रौप्यैः समन्विताम् MatsP_57.21b खे खेचराणां प्रवरो यथार्कः MatsP_37.7d खेचरस्य रथस्य तु MatsP_125.52b खेचराश्च सतीपुत्राः MatsP_163.91a खेचराः खेचरारावा MatsP_131.25a खेचरैश्च महाग्रहैः MatsP_161.7d खे रोहिणीं तां च प्रियां समेत्य MatsP_139.25c ख्यातमद्भुतमीढुषम् MatsP_46.1b ख्यातस्त्विन्द्रसमो विभुः MatsP_50.25d ख्यातं मातेमतां वर MatsP_44.66d ख्यातिमन्तो महावीर्या MatsP_45.19e ख्यातिं लोके गमिष्यति MatsP_24.70b ख्याती च पुण्डरीका च MatsP_122.88c ख्यातो लोकेषु षण्मुखः MatsP_159.3b ख्यायते तस्य नाम्ना स MatsP_44.63c ख्यायते यस्य नाम्नासौ MatsP_48.7a गगनक्षोभणं खगम् MatsP_174.40d गगनस्थगणेश्वरम् MatsP_154.227d गगनस्थश्च भगवान् MatsP_163.37c गगनस्थः स दैत्येन्द्रः MatsP_153.129c गगनं विलिखन्निव MatsP_163.76f गगनादवनीतले MatsP_159.31b गगनावरणाभानि MatsP_130.19c गगनेन सदोच्छ्रयतां हि गतः MatsP_154.35b गगने समदृश्यत MatsP_149.10b गगने संश्रिता गुणाः MatsP_166.8d गङ्गया तु हृते तस्मिन् MatsP_50.78c गङ्गा च यमुना चैव MatsP_108.32a गङ्गातटं समाश्रित्य MatsP_100.33c गङ्गातीरसमन्वितम् MatsP_110.12d गङ्गातोयाप्लुतास्थिकाः MatsP_121.27b गङ्गा त्रिपथगामिनी MatsP_102.8d गङ्गाद्याः सरितः सर्वाः MatsP_93.23a गङ्गाद्वारं तथैव च MatsP_22.10b गङ्गाद्वारे प्रयागे च MatsP_106.54c गङ्गाद्वारे रतिप्रिया MatsP_13.36d गङ्गा भावयते शुभा MatsP_121.51b गङ्गामाकाशगोचराम् MatsP_125.20d गङ्गामिव महेश्वरः MatsP_136.16b गङ्गामेव निषेवेत MatsP_106.58a गङ्गाम्बुप्लावितात्मानं MatsP_154.379c गङ्गाम्भसि समुत्सृजत् MatsP_48.57b गङ्गायमुनयोर्मध्ये MatsP_36.5c गङ्गायमुनयोर्मध्ये MatsP_104.17a गङ्गायमुनयोर्मध्ये MatsP_105.3c गङ्गायमुनयोर्मध्ये MatsP_105.13c गङ्गायमुनयोर्मध्ये MatsP_106.8a गङ्गायमुनयोर्मध्ये MatsP_106.19a गङ्गायमुनयोर्मध्ये MatsP_107.9a गङ्गायमुनयोर्मध्ये MatsP_110.6a गङ्गायमुनयोर्मध्ये MatsP_144.63c गङ्गायमुनसंगमम् MatsP_106.14d गङ्गायमुनसंगमम् MatsP_107.7d गङ्गायमुनसंगमे MatsP_105.18b गङ्गायमुनसंगमे MatsP_106.24d गङ्गाया उत्तरे तटे MatsP_107.2b गङ्गायामप्यवर्धत MatsP_1.24b गङ्गायां भरतर्षभ MatsP_112.16d गङ्गायां मङ्गला नाम MatsP_13.34a गङ्गायां यो ऽभिपद्यते MatsP_107.4b गङ्गायाः पितरः सदा MatsP_22.18b गङ्गायाः प्रवहावधिः MatsP_114.10b गङ्गायाः स्मरणान्नरः MatsP_104.14b गङ्गार्थे स तु राजर्षिर् MatsP_121.26c गङ्गा शिवजला शुभा MatsP_122.30b गङ्गा सप्तविधा स्मृता MatsP_122.88d गङ्गा सर्वत्र पूज्यते MatsP_108.32d गङ्गासागरमित्याहुः MatsP_22.11c गङ्गासागरमेव च MatsP_110.2b गङ्गासागरसंगमे MatsP_106.54d गङ्गा सिन्धुः शतद्रुश्च MatsP_133.23a गङ्गा सिन्धुः सरस्वती MatsP_114.20d गङ्गां त्रिपथगामिव MatsP_163.29d गङ्गाः सप्तविधाः स्मृताः MatsP_122.29d गङ्गोद्भेदस्तु गोमत्यां MatsP_22.13a गङ्गोद्भेदं महाफलम् MatsP_22.24b गच्छतस्तु पदे पदे MatsP_108.4d गच्छत्यसावनुदिनं परिवृत्य रश्मीन् MatsP_126.36a गच्छ त्वं तस्य दत्ताऽसि MatsP_47.116c गच्छ त्वं नासि नो गुरुः MatsP_47.198d गच्छ त्वं स्वेन कर्मणा MatsP_48.56d गच्छन्ति नरकं घोरं MatsP_109.22c गच्छन्ति पितृलोकस्थान् MatsP_19.1c गच्छन्ती चाम्बरं तद्वत् MatsP_61.28a गच्छन्तो नियतक्रमात् MatsP_128.77b गच्छन्प्रगृह्य संसारे MatsP_79.14c गच्छन्समीपमार्गेण MatsP_70.5a गच्छ यावन्न भेत्स्यसे MatsP_157.21d गच्छ विन्ध्याचलं तत्र MatsP_157.17c गच्छ विष्णोः परं पदम् MatsP_69.20d गच्छ शक्रवधाय च MatsP_146.46b गच्छ संसाधयस्वैनं MatsP_47.115a गच्छ सोम सहायत्वं MatsP_176.2a गच्छ सोमसुतात्मजम् MatsP_61.30d गच्छासुर विमुक्तो ऽसि MatsP_150.241c गच्छास्मात्संगराद्द्रुतम् MatsP_152.24d गच्छेत्तु परमं पदम् MatsP_108.5d गच्छेत्त्रिदिववासिनाम् MatsP_146.39d गच्छेद्यानेन यो नरः MatsP_106.7b गजचर्माम्बरावृतम् MatsP_153.52d गजच्छायाव्यतीपाते MatsP_17.3c गजबृंहितबृंहितैः MatsP_153.68d गजमायां व्यपोथयत् MatsP_153.116b गजरूपी महाम्भोद- MatsP_153.29c गजवक्त्रोत्पलैः शुभैः MatsP_118.40d गजस्कन्धगताः परे MatsP_173.24d गजस्य तु तुरंगमैः MatsP_148.50d गजस्य दन्तमात्मजं प्रगृह्य कुम्भसंपुटम् MatsP_153.139b गजस्य पदरक्षिणः MatsP_151.4b गजं तं निहतं दृष्ट्वा MatsP_153.69c गजानश्वान्महारथान् MatsP_153.89d गजानामगलन्मेदः MatsP_150.170a गजानामाकुलं कुलम् MatsP_117.13d गजानां पर्वतानां च MatsP_125.18a गजाश्वरथ्यावल्मीक- MatsP_67.5a गजाश्वरथ्यावल्मीक- MatsP_93.23c गजाश्वरथ्यावल्मीकात् MatsP_58.38c गजाश्वरथ्यावल्मीकात् MatsP_68.23a गजासुरानङ्गपुरान्धकादि- MatsP_55.16c गजाः शलनिभाः पेतुर् MatsP_149.14c गजेन्द्रमैरावतनामधेयम् MatsP_8.7d गजेन्द्राभोगवपुषं MatsP_173.7a गजेषु तुरगेषु च MatsP_150.182d गजैर्मत्तैश्च युज्यते MatsP_149.7b गजैश्चाचलसंनिभैः MatsP_150.186d गजैस्तुरंगैः पादातैः MatsP_149.13a गजो गदानिपातेन MatsP_153.67a गजोडुपे सुसंस्थितास्तरन्ति शोणितं ह्रदम् MatsP_153.142d गजो दानवनन्दनः MatsP_151.23b गजौष्ठसदृशी तद्वद् MatsP_93.125a गणतीर्थं तथैव च MatsP_22.72b गणपान्गणपाकृतीन् MatsP_135.51d गणपालाश्च सर्वशः MatsP_138.1d गणपांश्च महेश्वरः MatsP_135.5f गणपाः ख्यातविक्रमाः MatsP_135.50b गणमध्ये प्रवर्तिता MatsP_154.549d गणमप्सरसां तथा MatsP_6.45b गणस्तथा परो रौद्रो MatsP_163.91c गणाञ्जघ्नुस्तु द्राघिष्ठाः MatsP_138.54c गणा द्वादश सप्तकाः MatsP_126.25b गणाधिपत्यं दिवि कल्पकोटि- MatsP_95.35c गणा मन्वन्तरेषु वै MatsP_126.34d गणांश्च स गणाधिपः MatsP_162.14d गणितं योजनानां तु MatsP_124.17c गणिता ह्येकसप्ततिः MatsP_144.102d गणेश क्षारसदृशी MatsP_157.2c गणेशाधिपो देवतानन्दकारी MatsP_154.577d गणेशा विधुरा जाता MatsP_135.64e गणेशांस्तांस्तथा दृष्ट्वा MatsP_154.536c गणेशाः कतिसंख्याताः MatsP_154.537a गणेश्वरगणार्चितः MatsP_154.545d गणेश्वरमहत्तमान् MatsP_135.52b गणेश्वराभ्युद्यतदर्पकाशिनो MatsP_136.68a गणेश्वरा लोकवराधिपाश्च MatsP_135.81d गणेश्वराश् चपलतया न गम्यतां MatsP_154.455c गणेश्वरास्ते ऽसुरपुंगवाश्च MatsP_138.33c गणेश्वरास्ते सुरसंनिकाशाः MatsP_135.78a गणेश्वराः कोपवृताः प्रतीयुः MatsP_138.30d गणेश्वरैः कृतस्तत्र MatsP_138.46e गणैर्गणेशाधिपतिं तु मुख्यम् MatsP_140.83b गणैः किलकिलो ध्वनिः MatsP_155.25b गणो वसति भास्करे MatsP_126.6b गण्डदेशे ऽहनद्दृढम् MatsP_153.61b गण्डशैलैश्च शैलैश्च MatsP_173.30a गतमज्जौघशोणितम् MatsP_150.168d गतयुद्धोत्सवोद्यमम् MatsP_153.50b गतश्चासुरपुंगवः MatsP_153.46d गतस्तदधिपः प्रभुः MatsP_130.9d गतः पुरं वैदिशनामधेयम् MatsP_100.14d गतः स्वभवनं तदा MatsP_112.22d गतः स्वर्गमिति श्रुतिः MatsP_35.5b गतागतज्ञः प्रेतानां MatsP_141.78a गतागतं मनुष्येण MatsP_128.84e गताग्निवदने क्षयम् MatsP_140.60d गतानि तिलशस्ततः MatsP_153.94d गतानेतानिमान्वीरांस् MatsP_49.65c गता मयरविप्रभाः MatsP_129.26d गतायां बाढमित्युक्त्वा MatsP_61.30a गतायां सो ऽपि तं त्यजत् MatsP_49.26b गता यूयं पराभवम् MatsP_47.208d गता विष्णोः परं पदम् MatsP_19.12f गता साश्वमुखानपि MatsP_121.58f गतासुः स पपातोर्व्यां MatsP_160.26a गतां सक्तां च वाससि MatsP_27.12b गताः प्रसादं दितिपुत्रनाशात् MatsP_163.95d गतिमग्र्यां च विन्दति MatsP_65.7d गतिमन्ति ध्रुवाणि च MatsP_114.86b गतिम् अन्विष्यमाणानां MatsP_106.55c गतिमाप्नोति निन्दिताम् MatsP_11.32b गतिरेषा विधीयते MatsP_124.47b गतिश्चन्द्रार्कयोस्तथा MatsP_113.2d गतिश्च परमा स्मृता MatsP_109.1f गतिस्तत्र निबोधत MatsP_124.26b गतिं कां च न पश्यन्तो MatsP_150.181c गतिं च परमां दिव्यां MatsP_109.5a गतिं न विविदुश्चापि MatsP_153.146c गतिं यास्यन्ति क्षत्रियाः MatsP_43.24b गतिः सूर्यस्य वै नक्तं MatsP_124.78c गते तु नाहुषे तस्मिन् MatsP_27.24a गते दूरं विभावरी MatsP_154.90d गते ऽन्तरे चाक्षुषनामधेये MatsP_8.12c गते पितामहे दैत्या MatsP_129.26c गते वर्षसहस्रे तु MatsP_31.6a गते वर्षसहस्रे तु MatsP_158.31a गतेषु ऋषिसंघेषु MatsP_143.37a गतेषु तेषु देवो ऽपि MatsP_154.514a गतेषु तेषु सृष्ट्यर्थं MatsP_3.42c गतेषु सुरसंघेषु MatsP_47.97a गतो दिवि दिवाकरः MatsP_163.36b गतो दैत्यो हरान्तिकम् MatsP_156.27b गतो द्वारवतीश्वरः MatsP_70.10f गत्यर्थाद् ऋषतेर् धातोर् MatsP_145.82a गत्यालापाश् च तत्क्रियाः MatsP_3.20d गत्वा च तत्र ब्रह्मत्वम् MatsP_171.13c गत्वाथ मोहयामास MatsP_24.47a गत्वा भूमिं यथाविधि MatsP_119.39b गत्वा भूलोकमुत्तमम् MatsP_7.2d गत्वा विद्याधरानपि MatsP_121.59b गत्वा शतपदं बुधः MatsP_69.28d गदतो मे निबोधत MatsP_43.5d गदन्तं विप्रम् आयान्तं MatsP_21.27c गदया जम्भदैत्यस्तु MatsP_151.20c गदया दन्तिनश्चास्य MatsP_153.61a गदाचूर्णितमस्तकाः MatsP_140.39b गदाजलजपाणये MatsP_99.9d गदानां मुसलानां च MatsP_140.14a गदापरिघसम्पूर्णं MatsP_173.5c गदापाणिरदृश्यत MatsP_174.17b गदापाणिरवस्थितः MatsP_173.14b गदापाणिर्द्विबाहुश्च MatsP_94.2c गदापाणिर्धनाधिपः MatsP_150.12b गदाभिर्मुसलैस्तथा MatsP_162.31b गदाभिः कुणपैरपि MatsP_152.2b गदा भूत्वा शक्तयश्च MatsP_133.28c गदामथोद्यम्य निमिः प्रचण्डां MatsP_152.33c गदामादाय भैरवीम् MatsP_150.69b गदायाः प्रतिघातार्थं MatsP_150.15c गदां जग्राह केशवः MatsP_150.237d गदां जग्राह भीषणाम् MatsP_151.17b गदां जग्राह माधवः MatsP_152.14b गदां महिषवाहनः MatsP_150.15b गदां मुमोच दैत्याय MatsP_160.11a गदिने पीतवस्त्राय MatsP_70.39c गदिने वरदाय वै MatsP_69.23d गदिनो विकृताननाः MatsP_94.8b गदी शूली करालश्च MatsP_163.92c गन्तव्यं धर्मनिश्चयैः MatsP_106.2b गन्तारो नरकं वयम् MatsP_42.10d गन्तुकाममिवाम्बरम् MatsP_148.95b गन्तुमैच्छत्स्वकं पुरम् MatsP_154.286d गन्धधूपादिकं दद्यात् MatsP_17.47c गन्धधूपाधिवासितैः MatsP_130.21b गन्धधूपानुलेपनम् MatsP_16.26d गन्धधूपार्हणादिभिः MatsP_16.39d गन्धधूपौ निवेदयेत् MatsP_77.3d गन्धपुष्पादिकं पुनः MatsP_17.19b गन्धपुष्पार्चनादिभिः MatsP_70.42d गन्धपुष्पैर् अलंकृत्य MatsP_17.17a गन्धपुष्पैश्च संपूज्य MatsP_17.16a गन्धपुष्पैः समर्चयेत् MatsP_78.3b गन्धमादनपर्वते MatsP_154.434d गन्धमादनपार्श्वे तु MatsP_113.48a गन्धमादनशृङ्गे तु MatsP_92.7c गन्धमाल्यगुडान्वितैः MatsP_80.4d गन्धमाल्यफलैर्भक्ष्यैः MatsP_98.6c गन्धमाल्यादिकं सर्वं MatsP_72.32c गन्धमाल्यानुलेपनैः MatsP_80.3b गन्धमाल्यानुलेपनैः MatsP_95.8f गन्धमाल्यैः शुभैर्धूपैस् MatsP_159.7a गन्धमाल्यैः समर्चयेत् MatsP_63.13d गन्धमाल्योदकेन च MatsP_52.19b गन्धर्वकिंनरोद्गीतम् MatsP_153.161c गन्धर्वगणगुह्यकैः MatsP_13.17b गन्धर्वजननी मुनिः MatsP_171.60b गन्धर्वनगरं तेषु MatsP_153.88c गन्धर्वनगरैश् चापि MatsP_153.84a गन्धर्ववनशोभावान् MatsP_83.33a गन्धर्वविद्याधरकिंनराणाम् MatsP_8.6c गन्धर्वविद्याधरलोकभाक्स्यात् MatsP_78.11d गन्धर्वस्त्वथ वारुणः MatsP_114.8d गन्धर्वा ऋषिभिः सह MatsP_161.18b गन्धर्वाणामप्सरसां MatsP_165.22a गन्धर्वाणां दशायुतम् MatsP_150.188b गन्धर्वाणां मनोरमम् MatsP_117.10d गन्धर्वाधिपतिर्भवेत् MatsP_101.84d गन्धर्वानुकुले च ते MatsP_121.66d गन्धर्वानुगताः सदा MatsP_116.13b गन्धर्वान्किन्नरान्यक्षान् MatsP_121.48c गन्धर्वाप्सरसश्चैव MatsP_126.26c गन्धर्वाप्सरसां क्वचित् MatsP_117.9b गन्धर्वाप्सरसां गणाः MatsP_15.3d गन्धर्वाप्सरसां गणाः MatsP_120.36b गन्धर्वाप्सरसां गणैः MatsP_126.46d गन्धर्वाप्सरसां गणैः MatsP_161.8d गन्धर्वाप्सरसां नृपः MatsP_120.40b गन्धर्वाप्सरसां मध्ये MatsP_105.4c गन्धर्वाप्सरसो ऽसुराः MatsP_102.14b गन्धर्वा राक्षसा यक्षाः MatsP_153.26a गन्धर्वासुरराक्षसाः MatsP_113.42d गन्धर्वास्त्रविनिर्मितम् MatsP_153.88d गन्धर्वास्त्रं महाद्भुतम् MatsP_153.83b गन्धर्वा हेमभूषणाः MatsP_148.86d गन्धर्वा ह्युर्वशी च या MatsP_126.19b गन्धर्वांश्च मनोरमान् MatsP_115.5b गन्धर्वाः साप्सरोगणाः MatsP_114.82d गन्धर्वेभ्यस्तदा ददौ MatsP_120.2d गन्धर्वैरप्सरोभिश्च MatsP_43.22c गन्धर्वैरप्सरोभिश्च MatsP_126.2a गन्धर्वैरसुरैर् हृताः MatsP_51.32d गन्धर्वैश्च पुरा दुग्धा MatsP_10.24a गन्धर्वैश्च समाकीर्णां MatsP_116.1c गन्धर्वो नारदस्तथा MatsP_43.23b गन्धर्वोरगरक्षसाम् MatsP_5.1b गन्धर्वोरगरक्षसाम् MatsP_6.29b गन्धर्वौ गायतां वरौ MatsP_126.4b गन्धर्वौ धृतराष्ट्रश्च MatsP_126.22c गन्धवत्यः शुभास्तत्र MatsP_161.55a गन्धवन्ति च पुष्पाणि MatsP_161.50c गन्धवन्ति च माल्यानि MatsP_154.100a गन्धवन्ति महान्ति च MatsP_130.18b गन्धं गुग्गुलमेव च MatsP_58.39b गन्धं धूपं ततो दद्याद् MatsP_7.14a गन्धान्पद्मदले तथा MatsP_10.24d गन्धारपुत्रो धर्मस्तु MatsP_48.8a गन्धारविषयो महान् MatsP_48.7b गन्धारस्तस्य चात्मजः MatsP_48.6d गन्धेन सुरमातङ्गा MatsP_153.56e गन्धैर्माल्यैस्तथा धूपैर् MatsP_69.27c गन्धैर्मौल्यैस्तथा धूपैर् MatsP_70.41e गन्धो घ्राणं शरीरं च MatsP_166.6c गन्धोदकतिलैर्युक्तं MatsP_18.18a गन्धोदकं पुष्पवारि MatsP_64.16a गन्धोदकेन तु पुनर् MatsP_63.3c गभस्तिभिः प्रदीप्ताभिः MatsP_166.1c गभस्तिभ्यस्तदामृतम् MatsP_126.68d गमनं च तथैव च MatsP_48.50d गमनादेव तत्फलम् MatsP_106.48d गमितो भस्मसात्तूर्णं MatsP_154.249a गमिष्यति युगक्षये MatsP_2.5b गमिष्यन्ति परं पदम् MatsP_15.11b गमिष्यसि धरात्मज MatsP_72.16b गमिष्यामि गृहं स्वं वै MatsP_49.25c गम्भीरमुरजध्वानैर् MatsP_153.103c गम्भीरं परिवर्तुलम् MatsP_119.5b गम्भीराम्बुधरं प्रावृट्- MatsP_154.387c गम्भीरावर्तदुस्तरः MatsP_154.224d गम्भीरास्फोटनिर्ह्राद- MatsP_150.177c गम्यागम्यं न जानीषे MatsP_48.56a गम्यां रहसि याचितः MatsP_32.33b गयस्य तु गया मता MatsP_12.17d गया च चैत्रकं चैव MatsP_110.2a गयापिण्डप्रदानेन MatsP_22.25a गरुडप्रमुखाः स्मृताः MatsP_146.22b गरुडश्चातिसत्त्वौजा MatsP_171.50c गरुडं चाभिपूजयेत् MatsP_69.26f गरुडं दशभिश्चैव MatsP_153.180c गरुडः पततां नाथः MatsP_6.34a गरुडोत्पातपातिनः MatsP_136.33b गरुडो ऽपि सकेशवः MatsP_152.36b गरुत्मन्कच्चिदश्रान्तस् MatsP_152.7a गरुत्मन्तमपश्यन्तः MatsP_150.218a गरुत्मानधिकस्तत्र MatsP_93.99a गर्गशिष्यास्तदाभवन् MatsP_20.3d गर्गस्य चैव दायादः MatsP_49.37c गर्गादेशाद्वने दोग्ध्रीं MatsP_20.5a गर्गाः संकृतयः काव्याः MatsP_49.41a गर्जतां देवदैत्यानां MatsP_149.2a गर्जत्सु तुरगेषु च MatsP_134.2d गर्जन्त इव चाम्बुदाः MatsP_153.21b गर्जन्त इव तोयदाः MatsP_136.31b गर्जन्त इव तोयदाः MatsP_138.8f गर्जन्त इव तोयदाः MatsP_138.9b गर्जन्तमिव तोयदम् MatsP_173.10d गर्जन्ति सहसा हृष्टाः MatsP_136.40a गर्तस्योत्तरपूर्वेण MatsP_93.7c गर्ताश्च तत्र सप्त स्युस् MatsP_58.9a गर्भभूतिकरं प्रियम् MatsP_70.58d गर्भस्थं भगवानृषिः MatsP_48.40d गर्भस्थाने च तन्मातुः MatsP_154.68a गर्भस्थो ऽपि निषेधसि MatsP_48.41b गर्भस्थो म्रियते कश्चिद् MatsP_144.33c गर्भः कुप्येद्बृहस्पते MatsP_48.35b गर्भः परिणतश्चायं MatsP_49.19a गर्भिणी सूतिका नक्तं MatsP_62.35a गर्भिण्या वरवर्णिनि MatsP_7.37d गर्भे ऽस्मिन्यत्नमाचर MatsP_7.48b गर्भोत्पन्नान्निबोधत MatsP_145.93d गर्भो भूत्वोदरे तासाम् MatsP_23.7c गर्हयन्तः पितामहम् MatsP_171.37d गर्हिता सर्वकर्मसु MatsP_22.82d गलद्रक्तवसासृजः MatsP_150.175b गवाक्षान्तरमासाद्य MatsP_154.530a गवामङ्गेषु तिष्ठन्ति MatsP_93.73a गवामयुतदानस्य MatsP_91.9c गवामर्थाय सत्तमः MatsP_171.36b गवा सार्धं कुटुम्बिने MatsP_101.2b गवां क्रोष्टा हि दारुणे MatsP_106.5b गवां च हस्तिनां चैव MatsP_145.11c गवां धर्मं तु वै श्रुत्वा MatsP_48.51a गवां व्रतं च काण्वं च MatsP_58.36c गवां शतसहस्रस्य MatsP_107.8a गवां शतसहस्रेभ्यो MatsP_105.21a गविष्ठश्च महासुरः MatsP_161.79b गवेषणसुताव् उभौ MatsP_47.22d गवेषणं महाभागं MatsP_46.19c गव्येन पयसा सिद्धां MatsP_69.28a गव्येन हविषा तद्वत् MatsP_7.25c गहनं प्रविवेश ह MatsP_146.75d गहनैः सर्वतो गूढं MatsP_148.9a गह्वरेष्ठाय वेधसे MatsP_47.155b गाङ्गेय इति देवैस्तु MatsP_154.505a गाढकण्ठग्रहालग्न- MatsP_154.93a गाढमेवाहवे हताः MatsP_136.43d गात्रभङ्गं तथैव च MatsP_7.41d गात्रमभ्यज्य शैलजा MatsP_154.501d गात्रसंवाहनैः काले MatsP_47.120c गात्राणि सगणो नृपः MatsP_112.19b गात्राण्यसुरसैन्यानाम् MatsP_150.138a गात्रे वज्राचलोपमे MatsP_153.213d गाथा भागमभीप्सुभिः MatsP_22.5b गान्धर्वमस्त्रं दयितम् MatsP_162.25a गान्धर्वमस्त्रं संधाय MatsP_153.89a गान्धारानौरसान्कुहून् MatsP_121.46d गान्धारान्पारदांश्चैव MatsP_144.57a गान्धारा यवनाश्चैव MatsP_114.41a गान्धारी चैव माद्री च MatsP_45.1a गान्धारी जनयामास MatsP_45.1c गान्धारी लक्ष्मणा तथा MatsP_47.13d गामग्निं ब्राह्मणं शास्त्रं MatsP_109.20c गामिना नगदेवता MatsP_156.39b गामेकामपि शक्तितः MatsP_56.10f गायत्रं ज्येष्ठसाम च MatsP_58.35d गायत्री चैव त्रिष्टुप्च MatsP_125.47a गायत्री प्रीयतामिति MatsP_66.11f गायत्री ब्रह्मणस्तद्वद् MatsP_4.7c गायत्री ब्रह्मणःपार्श्वं MatsP_4.9c गायत्री ब्रह्मवादिनी MatsP_4.24b गायत्री वेदवदने MatsP_13.50c गायत्रीं पूजयेद्भक्त्या MatsP_66.6c गायत्रीं वेदपूजिताम् MatsP_171.23d गायत्र्यै घुटिके नमः MatsP_63.10d गायन्ती चरितं महत् MatsP_24.27d गायन्तीति परिश्रुतम् MatsP_44.57b गायन्नृत्यन्वादयंश्च MatsP_25.27c गायेयुः सामगा राजन् MatsP_58.36e गा रक्षन्तं वने दृष्ट्वा MatsP_25.31a गारुडं तदिहोच्यते MatsP_53.53d गार्ध्रपत्त्रध्वजप्रायम् MatsP_148.91c गार्हस्थ्यं मा प्रणाशं मे MatsP_71.6c गावश्च करकान्विताः MatsP_100.27d गावश्च सुरभीसुताः MatsP_146.21d गावः कृष्णाः सुवर्णं च MatsP_56.10c गावः शीतार्दिता इव MatsP_150.181d गावः शीतार्दिता इव MatsP_153.147d गा वै दद्यात्कुरुश्रेष्ठ MatsP_69.48a गा वै दद्यात्त्रयोदश MatsP_74.16b गावो ऽजाश्वाश्च विज्ञेया MatsP_145.17c गावो यज्ञेश्वराश्च वै MatsP_171.40d गावो विश्वसृतश्च याः MatsP_128.21d गावो ऽष्ट वा सप्त सकांस्यदोहा MatsP_98.11c गाश्च दद्याच्चतुर्विंशत् MatsP_83.37a गाश्च वै शक्तितो दद्याद् MatsP_101.63c गाश्चैव शयनानि च MatsP_69.53b गां च दद्यात्स्वशक्त्या तु MatsP_78.8c गां च यत्कर्मणः फलम् MatsP_109.19b गां दत्त्वा शिवमभ्येति MatsP_101.70c गिरश्च भयदाः पुरे MatsP_134.12d गिरं गिरीशश्रुतिभूमिसंनिधौ MatsP_154.403d गिरा मधुरया युतः MatsP_148.15f गिरा मधुरवर्णया MatsP_154.553d गिरावस्मिन्महाभाग MatsP_154.281c गिरिका सप्त वै सुतान् MatsP_50.26d गिरिकूटमिवोच्छ्रितम् MatsP_172.24b गिरिकूटा इवात्यये MatsP_136.38d गिरिजाप्यसितापङ्गी MatsP_154.588a गिरिजां स्पष्टया गिरा MatsP_157.7f गिरिजे नैव कल्पना MatsP_155.12b गिरिजोवाच सस्नेहं MatsP_154.553c गिरिणा पादपेन च MatsP_161.13b गिरितनयाव्रतम् इन्द्रवाससंस्थः MatsP_62.39b गिरिपुत्रि न कृत्रिमः MatsP_156.29b गिरिपुत्र्या मनोभव MatsP_154.210d गिरिपुत्र्यास्त्वनन्तरम् MatsP_157.4b गिरिपुष्पितकश्चैव MatsP_163.76a गिरिप्रस्रवणानि च MatsP_122.100b गिरिप्रस्रवणानि च MatsP_123.25b गिरिप्राकारसंनिभाः MatsP_130.22d गिरिभिर्वसुधा दुग्धा MatsP_10.25c गिरिभिश्च गणेश्वराः MatsP_135.59b गिरिर्यथा संततवर्षिभिर् घनैः कृतान्धकारान्तरकंदरो द्रुमैः MatsP_162.36/b गिरिर्वज्रहतो यथा MatsP_90.11d गिरिशस्तपसि स्थितः MatsP_154.281d गिरिशस्य विभूतिभिः MatsP_154.393d गिरिशं कामवल्लभा MatsP_154.272b गिरिशं मूढचेतनः MatsP_156.24d गिरिशं शूलपाणिनम् MatsP_132.18b गिरिशं शैलजा तदा MatsP_155.20b गिरिशं हन्तुमुद्यतः MatsP_156.26d गिरिशाय नमो ऽर्काय MatsP_47.132a गिरिशृङ्गैर्महाप्रभैः MatsP_163.17d गिरिशृङ्गोपलानां च MatsP_140.15a गिरिशेनामरद्विषि MatsP_156.14d गिरिशो धूम्रलोहितः MatsP_121.22b गिरिसुते भवतीमहमाश्रये MatsP_158.12d गिरिः सूर्यप्रभो महान् MatsP_121.11d गिरीणां गह्वराणि च MatsP_150.171d गिरीन्द्र इव पक्षवान् MatsP_136.60b गिरीन्द्रसदृशद्युतिः MatsP_135.48b गिरीन्द्रा इव कम्पन्तो MatsP_138.8e गिरीन्द्रांश्च हरीन्व्याघ्रान् MatsP_135.65c गिरेः कन्दरमुत्तमम् MatsP_148.7d गिरेः सम्प्राप्य ते प्रस्थं MatsP_154.380c गीतनृत्यादिकं च यत् MatsP_66.8b गीतनृत्यैरुपासते MatsP_126.26d गीतमङ्गलनिर्घोषान् MatsP_62.20a गीतमङ्गलनिःस्वनैः MatsP_69.46d गीतवादित्रनिर्घोषं MatsP_71.10a गीतवाद्यमनोहरम् MatsP_148.40d गीतवाद्यविनिर्घोषैः MatsP_105.6a गीतस् तस्मिन्पुराभवत् MatsP_44.19b गीतं वाद्यं च कारयेत् MatsP_7.14b गीतो विप्रैः पुरातनैः MatsP_50.88b गीयते तस्य वेश्मसु MatsP_154.43d गीर्णो भगवतस्तस्य MatsP_167.14a गीर्भिश्चैवानुकूलाभिः MatsP_47.120a गीर्भिः परममन्त्राभिस् MatsP_174.48c गुञ्जातककसेरुकैः MatsP_118.41b गुडकुम्भसमायुक्तम् MatsP_53.33c गुडकुम्भं च सर्जिकाम् MatsP_64.21b गुडकुम्भोपरि स्थितम् MatsP_70.50b गुडक्षीरघृतादिभिः MatsP_55.20d गुडक्षीरघृतादिभिः MatsP_74.12d गुडक्षीरघृतान्वितैः MatsP_62.9d गुडधेनुप्रदो भवेत् MatsP_101.53b गुडधेनुप्रसङ्गेन MatsP_82.23a गुडधेनुविधानस्य MatsP_82.2a गुडधेनुविधानं मे MatsP_82.1a गुडधेनुसमन्वितम् MatsP_53.19b गुडधेनुसमन्वितम् MatsP_81.24d गुडधेनुसमन्वितम् MatsP_81.27b गुडधेनुः प्रशस्यते MatsP_82.24d गुडधेन्वादयो देयास् MatsP_82.25c गुडपर्वत देहि वै MatsP_85.7b गुडपर्वतमुत्तमम् MatsP_85.1b गुडपात्रसमन्वितम् MatsP_75.6b गुडपात्रं तिलैर्युक्तं MatsP_99.11a गुडव्रतस्तृतीयायां MatsP_101.53c गुडशर्करवत्सला MatsP_20.31d गुडाचलस्तृतीयस्तु MatsP_83.5a गुडेन लवणेन च MatsP_74.11d गुडौदनं रवेर्दद्यात् MatsP_93.19a गुणज्ञे श्रोत्रिये दद्याद् MatsP_95.30c गुणत्रयम् उदाहृतम् MatsP_3.14b गुणपूर्णामिवाङ्गनाम् MatsP_136.13d गुणवान् रूपसम्पन्नो MatsP_107.19a गुणवान्वित्तसम्पन्नो MatsP_105.12c गुणसाम्येन वर्तन्ते MatsP_145.65a गुणसौभाग्यसंयुता MatsP_54.5b गुणहीनास्तु तिष्ठन्ति MatsP_144.28a गुणाढ्यैः सूपशाकैस्तु MatsP_17.29c गुणान्देवावृधस्यापि MatsP_44.57c गुणान्वक्तुं हि शक्यते MatsP_154.541d गुणास्फोटैश्च धन्विनाम् MatsP_153.69b गुणेभ्यः क्षोभमाणेभ्यस् MatsP_3.16a गुप्तो मातलिना तदा MatsP_174.10b गुरवे तं निवेदयेत् MatsP_89.6d गुरवे धेनुसंयुताम् MatsP_99.15f गुरवे पीतवाससी MatsP_93.61b गुरवे रौप्यपर्वतम् MatsP_91.6d गुरवे लवणाचलः MatsP_92.23d गुरवे विनिवेदयेत् MatsP_68.30d गुरवे विनिवेदितः MatsP_20.10b गुरुणा चाभ्यनुज्ञातः MatsP_26.18c गुरुत्वं ते गुणौघानां MatsP_154.126a गुरुदारप्रसक्तेषु MatsP_33.14a गुरुधी रन्तिदेवश्च MatsP_49.37a गुरुपुत्रस्य पुत्रो मे MatsP_26.9a गुरुपुत्रीति कृत्वाहं MatsP_26.18a गुरुपुत्री सदा मम MatsP_26.7d गुरुभिश्चागुरुद्रुमैः MatsP_118.20b गुरुभुक्तमिवोदरे MatsP_29.4b गुरुर्द्वैपायनो ऽब्रवीत् MatsP_164.17d गुरुर्वा येन तुष्यति MatsP_93.63d गुरुवीतश्च मान्धाता MatsP_145.101a गुरुशापादजायत MatsP_12.25b गुरुशुश्रूषणादिकम् MatsP_92.27b गुरुं चैव न मन्यन्ते ह्य् MatsP_131.40c गुरुं सम्पूज्य विधिवद् MatsP_99.16c गुरूक्तान्युपदिष्टानि MatsP_151.9c गुरूणि मुसलानि च MatsP_140.6d गुरून्देवानतर्पयत् MatsP_112.1d गुरोरुष्य सकाशे च MatsP_25.66a गुरोर् गुरुतरा शुभे MatsP_26.12d गुरोर्गौरत्वगर्भितम् MatsP_157.9b गुरोः सकाशात्प्राप्य विद्यां सविद्यः MatsP_25.56d गुरोः सकाशात्समवाप्य विद्यां MatsP_25.57a गुरौ सति गुरोर्देयं MatsP_95.32a गुर्वीम् अरिविमर्दिनीम् MatsP_150.14d गुल्फावनन्ताय च रोहिणीषु MatsP_54.9b गुल्फौ व्योमात्मने नमः MatsP_95.13d गुल्मैश्चेक्षोर् मनोरमैः MatsP_118.33b गुह आस्थाय वरदो MatsP_133.64c गुहजन्म तु कार्त्स्न्येन MatsP_146.14c गुहं तद्गतमानसाः MatsP_159.20d गुहागृहमनोहरम् MatsP_154.304b गुहायाभ्येति शैलजा MatsP_154.296b गुहारण्ये विभावरी MatsP_154.95d गुहो दिनकरप्रभः MatsP_146.10d गुह्यकानां गणैरपि MatsP_174.16b गुह्यकैः परिवारितः MatsP_121.9b गुह्यकैः परिवारितः MatsP_121.14b गुह्यमेतत्सनातनम् MatsP_108.18d गुह्यं मन्त्रं मामकेभ्यो ब्रवीमि MatsP_42.22c गृध्रध्वजा महावीर्या MatsP_148.88c गृध्रासनगता नित्यं MatsP_94.8c गृध्री गृध्रान्कपोतांश्च MatsP_6.32a गृहप्रतापैः क्वथितं समन्तात् MatsP_140.72a गृहमात्मानमेव च MatsP_139.18d गृहमेधिनश्च यज्वानो ह्य् MatsP_141.17a गृहमेष्यति वः सदा MatsP_70.30b गृहवित्तानुसारतः MatsP_82.6d गृहसाम्यं प्रदायाथ MatsP_24.8c गृहस्थश्च भवेत्ततः MatsP_18.16d गृहस्थः साधुरुच्यते MatsP_145.23d गृहस्था ये तु यज्वानो MatsP_141.16c गृहस्य पुरतो भक्त्या MatsP_69.36a गृहस्योत्तरपूर्वेण MatsP_93.86c गृहं कृत्वा न्यवेशयत् MatsP_31.2d गृहं च दयितं हि मे MatsP_140.62d गृहं च शक्तिमान्दद्यात् MatsP_77.10c गृहं चोपस्करान्वितम् MatsP_101.15d गृहं पुत्रं कलत्रं च MatsP_18.6c गृहं मे भुवनत्रयम् MatsP_154.4d गृहं हिमगिरेः परम् MatsP_154.85d गृहाण छिन्द्धि भिन्द्धीति MatsP_138.13a गृहाण पाणिं विधिवन् MatsP_26.5c गृहाण यौवनं मत्तश् MatsP_33.29c गृहाणार्घ्यं नमो ऽस्तु ते MatsP_72.36d गृहाणार्घ्यं नमो ऽस्तु ते MatsP_73.4d गृहाणि तस्मिंस्त्रिपुरे MatsP_140.57c गृहाणि त्रिपुरे पुरे MatsP_130.20b गृहाणि प्रापयेद्बुधः MatsP_69.53d गृहाणि वसुमन्त्येषां MatsP_139.20c गृहाणि हृषिताश्च ते MatsP_131.2d गृहाणि हे नाथ पितः सुतेति MatsP_138.29c गृहाणेदं स्वयौवनम् MatsP_34.13b गृहाणेमां मया दत्तां MatsP_30.32c गृहाण्यादरपूर्वकम् MatsP_158.29d गृहान्तरितभित्तिकम् MatsP_154.517b गृहान्नो मत्तकाशिनि MatsP_47.177b गृहान्परित्यज्य वनं गतो ऽसि MatsP_37.1b गृहीतदीप्तास्त्रविशालवह्निः MatsP_23.41b गृहीतनिर्मलोदग्र- MatsP_158.49c गृहीतमृषिपुत्रेण MatsP_30.22c गृहीतार्घं मुनिवरम् MatsP_154.123c गृहीतां तां समालोक्य MatsP_151.23c गृहीतो राहुणा चन्द्र MatsP_163.42a गृहीत्वा गिरिसंनिभः MatsP_150.26b गृहीत्वा दक्षिणे पाणाव् MatsP_27.22c गृहीत्वा धावयेद्दन्तान् MatsP_69.29c गृहीत्वा पट्टिशं दैत्यो MatsP_153.192c गृहीत्वा ब्राह्मणस्तत्र MatsP_68.24c गृहीत्वा मुद्गरं भीमम् MatsP_150.64a गृहीत्वा वरुणः सर्व- MatsP_154.487c गृहीत्वा शैलगौरवाम् MatsP_150.106b गृहीत्वा स्वसुतां ततः MatsP_154.275d गृहीत्वोपस्थिता गृहम् MatsP_158.41d गृहेण प्रपलायितः MatsP_140.79b गृहे शम्भुं समर्चयेत् MatsP_55.6d गृहे स वसते नृणाम् MatsP_51.31b गृहैः पतद्भिर्ज्वलनावलीढैर् MatsP_140.71a गृह्णातु वंशकर्तारं MatsP_12.41c गृह्णीयान्नियमं बुधः MatsP_99.2f गृह्णीयाल्लवणव्रतम् MatsP_63.14b गृह्यते यो दिवाकरः MatsP_141.48d गेयतां भरतेन च MatsP_24.27b गेयनृत्योपहाराश्च MatsP_154.541a गेयं प्रवृत्तं त्वथ शोधयन्ति MatsP_139.33a गेयं प्रवृत्तं त्वथ साधयन्ति MatsP_139.32d गोकर्णतीर्थे वैराग्यात् MatsP_11.18c गोकर्णं गजकर्णं च MatsP_22.37a गोकर्णा गजकर्णाश्च MatsP_154.533c गोकर्णे भद्रकर्णिका MatsP_13.29d गोकुलाकुलतीरान्तां MatsP_116.9c गोक्षीरं घृतपायसम् MatsP_17.36b गोक्षीरं मधुरा रसाः MatsP_15.34d गोक्ष्वेडकांस्तथा कुम्भान् MatsP_118.48a गोघृतं शर्करान्वितम् MatsP_17.30b गोचर्मगिरिवर्तकान् MatsP_118.49b गोतीर्थं सिन्धुसागरम् MatsP_110.1d गोत्रजो ऽन्यो न वर्तते MatsP_175.27b गोत्रनामाभिजनतः MatsP_32.6c गोत्रं तथा वर्धतां नस् MatsP_17.54a गोत्रे च नामनी चैव MatsP_30.8c गोत्रेण वै चन्द्रमसो MatsP_144.51a गोत्रैर्दर्भकरो न्यसेत् MatsP_17.24d गोदानं तु विशिष्यते MatsP_105.22b गोदाने श्राद्धदाने वा MatsP_13.57c गोदावरी भीमरथी MatsP_114.29a गोदावरीं वितस्तां च MatsP_51.13c गोदाश्रमे त्रिसंध्या तु MatsP_13.36c गोधर्मं तु परं मत्वा MatsP_48.54a गोधर्मं भक्तितस्तु सः MatsP_48.52b गोधर्मात्प्रार्थयन्सुताम् MatsP_48.56b गोधूमसंचयमयः कलधौतयुक्तः MatsP_83.22b गोधूमैश्चणकैरपि MatsP_73.6d गोपतित्वं समासाद्य MatsP_171.18a गोपतिं संप्रसादयत् MatsP_48.51d गोपायन्ति स्म भूतानि MatsP_126.32c गोपायन्ते प्रजास्तत्र MatsP_123.44a गोपुराणां शतं शतम् MatsP_130.23b गोपुराभरणानि च MatsP_137.23d गोपुरेष्वपि चापरे MatsP_135.19b गोब्राह्मणहिते रतः MatsP_104.16d गोब्राह्मणानां वित्तेन MatsP_52.18c गोभानुस्तस्य चात्मजः MatsP_48.1b गोभानोस्तु सुतो वीरस् MatsP_48.1c गोभिरस्तं स गच्छति MatsP_124.36b गोभिर् विभवतः सर्वान् MatsP_59.13c गोभिर्विभवतः सार्धं MatsP_79.11c गोभिः सुवर्णैश्च धनैश्च मुख्यैर् MatsP_42.24c गोभूहिरण्यदानादि MatsP_71.4c गोभूहिरण्यदानेन MatsP_107.3a गोभूहिरण्यधान्यानि MatsP_70.31c गोभूहिरण्यवासांसि MatsP_17.51a गोभूहिरण्यवासोभिर् MatsP_52.19a गोभूहिरण्यवासोभिः MatsP_56.5c गो ऽभ्याहते तमसि वै MatsP_48.84a गोमती गोकुलाकीर्णा MatsP_163.63c गोमती धौतपापा च MatsP_114.22a गोमती वरणा तद्वत् MatsP_22.30a गोमन्ते गोमती नाम MatsP_13.27a गोमयेनानुलिप्तायां MatsP_68.16a गोमयेनानुलिप्तायां MatsP_82.3c गोमयेनानुलिप्तायां MatsP_83.11a गोमयेनानुलेपयेत् MatsP_72.29b गोमयेनोपलिप्तायां MatsP_16.28a गोमयेनोपलिप्ते तु MatsP_16.22a गोमहिष्यो वराङ्गनाः MatsP_6.44b गोमूत्रघृतगोक्षीर- MatsP_56.6a गोमूत्रं गोमयं क्षीरं MatsP_62.25a गोमूत्रं गोमूयं क्षीरं MatsP_95.22c गोमूत्रेण तु मण्डलम् MatsP_16.28b गोमेदकं प्रवक्ष्यामि MatsP_123.1a गोमेदके तु गोमेदः MatsP_123.38c गोमेदपित्तकानां च MatsP_119.16c गोमेदस्य तु विस्तृतौ MatsP_123.11d गोमेदस्य परद्वीपे MatsP_124.50c गोमेदं यत्स्मृतं वर्षं MatsP_123.7a गोमेदाद्द्विगुणं हि सः MatsP_123.12d गोमेदाद्द्विगुणेन तु MatsP_123.19b गोमेदेन समावृतः MatsP_123.1d गोयुक्तमिव भास्करम् MatsP_167.24b गोयुगेन समन्वितम् MatsP_101.62d गोरोचनं सगोमूत्रम् MatsP_62.6a गोलाङ्गूलान् सवानरान् MatsP_118.54b गोवन्मृगयते मुनिः MatsP_40.17d गोवर्धनं हरिश्चन्द्रं MatsP_22.51a गोवस्त्रकाञ्चनैर्विप्रान् MatsP_101.64c गोविन्दः परिशङ्कितः MatsP_45.9b गोविन्दः प्रत्युवाच ह MatsP_45.10d गोविन्दात्परतश्चापि MatsP_122.81a गोविन्देन हतो व्यक्तं MatsP_45.9c गोविन्दो नाम पर्वतः MatsP_122.80d गोविन्दो ऽपि न तं लेभे MatsP_45.5c गोवीथी रेवती स्मृता MatsP_124.57b गोशकृन्मूत्रवारिणा MatsP_17.45d गोशीर्षयुक्तैर्हरिचन्दनैश्च MatsP_139.30a गोशृङ्गोदकमेव च MatsP_64.16d गोशृङ्गोदशिरीषार्क- MatsP_56.6c गोष्ठे वा जलसंनिधौ MatsP_16.22d गोष्ठे वा भवनाङ्गणे MatsP_83.10b गोष्ठे वा सलिलान्तिके MatsP_15.33b गोसहस्रप्रदानस्य MatsP_53.49c गौडदेशे द्विजोत्तमाः MatsP_12.30d गौतमस्तु ततो ऽभवत् MatsP_48.84b गौतमस्याभ्यपद्यत MatsP_48.53b गौतमेश्वरमेव च MatsP_22.67b गौरप्रायः शुचिर्जनः MatsP_122.87b गौरवात्तानुवाच सः MatsP_154.385d गौरवाधीनतां प्राप्ताः MatsP_154.320a गौरं तु पर्वतश्रेष्ठं MatsP_121.24c गौराश्वेन तु रौक्मेण MatsP_127.5c गौर् इतीयं च विख्याता MatsP_10.2c गौरी कन्या तृतीया च MatsP_49.8c गौरी कुमुद्वती चैव MatsP_122.88a गौरीतीर्थमनुत्तमम् MatsP_22.30d गौरी तुष्टिः प्रभा मतिः MatsP_66.9b गौरीपदं सदयिता दयिता प्रयाति MatsP_64.28d गौरी मे प्रीयतामिति MatsP_64.22f गौरी मे प्रीयतामिति MatsP_101.8b गौरी मे प्रीयतां नित्यम् MatsP_64.20a गौरीलोके महीयते MatsP_63.28f गौरीलोके महीयते MatsP_85.8d गौरीलोके महीयते MatsP_101.53d गौरीलोके वसेत्कल्पं MatsP_101.16c गौरीलोके वसेत्कल्पं MatsP_101.43a गौरीशिखरमेव च MatsP_22.75d गौरीं दृष्ट्वा तु सुन्दरीम् MatsP_158.21b गौरेका प्रति तारयेत् MatsP_105.21d गौरेव रक्षां कुरुते MatsP_105.22e गौर् नाम कन्या येषां तु MatsP_15.15a गौर्यनुग्रहलालिता MatsP_62.38d गौर्यै नमस्तथा नासाम् MatsP_62.14a ग्रथितैस्तु वचोभिश्च MatsP_126.26a ग्रथितैः स्ववचोभिश्च MatsP_126.46a ग्रन्थयः संधयस्तथा MatsP_141.31d ग्रन्थयित्वा तथा स्रजः MatsP_120.2b ग्रन्थिकैस्तु सुरागदैः MatsP_118.35d ग्रन्थिभेदविवर्जिताम् MatsP_54.24d ग्रसनस्तु समायान्तम् MatsP_150.40a ग्रसनस्तु समालोक्य MatsP_150.31c ग्रसनस्य रथं प्रति MatsP_150.6b ग्रसनस्य रथो युक्तां MatsP_148.49a ग्रसनस्यातिपौरुषम् MatsP_150.3d ग्रसनस्यान्तको ऽरिहा MatsP_150.40d ग्रसनं पतितं दृष्ट्वा MatsP_150.10c ग्रसनं वदने दृढम् MatsP_150.9d ग्रसनः कटिवस्त्रैस्तु MatsP_150.44a ग्रसनः क्रोधमूर्छितः MatsP_150.37b ग्रसनः पट्टिशेन तु MatsP_151.20d ग्रसनः प्राप्य चेतनाम् MatsP_150.22b ग्रसनः श्रममाप्तवान् MatsP_150.38d ग्रसने लोकनायके MatsP_152.1b ग्रसनो घोरसंकल्पः MatsP_150.26c ग्रसनो ऽतिपराक्रमः MatsP_150.2b ग्रसनो दानवेश्वरः MatsP_150.5b ग्रसनो नाम दानवः MatsP_148.38b ग्रसनो भ्राम्य मुद्गरम् MatsP_150.27d ग्रसनो लब्धसंज्ञो ऽथ MatsP_150.14a ग्रसमाना इवाकाशं MatsP_133.58a ग्रस्तान्युदीर्णानि तदा MatsP_163.10c ग्रस्तुमैच्छत् सुरावुभौ MatsP_150.131b ग्रस्तुमैच्छद्रणे दैत्यः MatsP_152.19c ग्रस्ते सहस्ररूपाणां MatsP_158.26a ग्रस्तो ऽभूद्दैत्यनादैश्च MatsP_135.17c ग्रहचन्द्रार्करचिते MatsP_172.39a ग्रहताराबलं लब्ध्वा MatsP_68.15a ग्रहताराबलं लब्ध्वा MatsP_93.86a ग्रहताराबलेन च MatsP_66.5b ग्रहत्वम् अगमत्पुनः MatsP_72.18d ग्रहनक्षत्रपुष्पितम् MatsP_172.28b ग्रहनक्षत्रबन्धुरे MatsP_172.40b ग्रहनक्षत्रबुद्बुदम् MatsP_172.31b ग्रहनक्षत्रमण्डलैः MatsP_68.26d ग्रहन्निवृत्त्या सूर्यात्तु MatsP_125.36c ग्रहपीडां व्यपोहतु MatsP_67.9d ग्रहपीडां व्यपोहतु MatsP_67.13d ग्रहपूजां समाचरेत् MatsP_93.78b ग्रहयज्ञत्रयं कुर्याद् MatsP_93.156a ग्रहयज्ञत्रयं गेहे MatsP_93.158a ग्रहयज्ञत्रयं नरः MatsP_93.137b ग्रहयज्ञविधानान्ते MatsP_93.154a ग्रहयज्ञस्त्रिधा प्रोक्तः MatsP_93.5a ग्रहयज्ञं समारभेत् MatsP_93.2b ग्रहवर्णानि देयानि MatsP_93.18a ग्रहशान्तिविधानेन MatsP_24.46c ग्रहशान्तिं प्रवक्ष्यामि MatsP_93.3c ग्रहसाम्यं ततः पुनः MatsP_11.38f ग्रहस्नानं समाचरेत् MatsP_67.22b ग्रहा इन्दूदये यथा MatsP_137.9d ग्रहा गावो नरेन्द्राश्च MatsP_93.80a ग्रहाणां चैव सर्वशः MatsP_125.1d ग्रहाणां प्रथमो भव MatsP_72.15b ग्रहाणां लोकपालानां MatsP_83.39c ग्रहान्ग्रहाधिदेवांश्च MatsP_93.4c ग्रहान्ग्राहान्भुजंगमान् MatsP_135.65b ग्रहान्तरम् अथैकैकम् MatsP_128.75c ग्रहा ये क्रूरसात्त्विकाः MatsP_128.68d ग्रहा लोकहितावहाः MatsP_93.10d ग्रहा लोकहितावहाः MatsP_94.9b ग्रहाश्च चन्द्रसूर्यौ च MatsP_128.76c ग्रहाश्च योगाश्च महीरुहाश्च MatsP_162.12b ग्रहाश्च सूर्यश्च दिशश्च सर्वाः MatsP_163.95b ग्रहास्तारागणैः सह MatsP_124.82d ग्रहास्तारागणैः सह MatsP_127.25d ग्रहास्तिष्ठन्ति शृङ्गगाः MatsP_163.38d ग्रहास्त्वामभिषिञ्चन्तु MatsP_93.54c ग्रहांल्लोकपतींस्ततः MatsP_58.23b ग्रहेभ्यो विधिवद्धुत्वा MatsP_58.32a ग्रहैः सह तमोनुदः MatsP_163.41b ग्राम एव चरन्भिक्षुस् MatsP_41.2c ग्रामणीर् ऋतजिच्चैव MatsP_126.23c ग्रामणीः सर्वदेवानाम् MatsP_174.3c ग्रामणीः सर्वभूतानां MatsP_171.6c ग्रामण्यौ रथकृत्तस्य MatsP_126.5a ग्रामं च शक्तिमान्दद्यात् MatsP_99.16a ग्रामाश्च गुरवे भक्त्या MatsP_100.27a ग्रामांस्तथाश्रमांश्चैव MatsP_44.10a ग्रामे वा वसतो ऽरण्यं MatsP_40.9c ग्रामे वा वसतो ऽरण्यं MatsP_40.10c ग्रामेषु च पुरेषु च MatsP_143.3d ग्रामो भवति पृष्ठतः MatsP_40.9b ग्रामो भवति पृष्ठतः MatsP_40.10b ग्रामो भवति पृष्ठतः MatsP_40.11d ग्राम्यारण्यैश्च सर्वशः MatsP_122.48b ग्राम्याश्च मृगपक्षिणः MatsP_163.47b ग्रावस्तुतं तु पादाभ्याम् MatsP_167.10c ग्रासान्पयःसर्पिर्युतानुपोष्य MatsP_57.15e ग्राहयित्वा यथाविधि MatsP_105.17b ग्रीवाग्निऋक्षे ऽधरमम्बुजेशे MatsP_55.12c ग्रीष्मे चाल्पमिवोदकम् MatsP_136.56b ग्रीष्मे पञ्चतपे तथा MatsP_129.7d ग्रीष्मे पञ्चाग्निसंतप्ता MatsP_156.9c ग्रीष्मे ऽपि तत्स्थितं तोयं MatsP_58.54c ग्रीष्मे हिमे च वर्षासु MatsP_126.35a ग्लामि सीदामि नारद MatsP_154.160d घटन्त इव पर्वतैः MatsP_133.50b घटन्ते विबुधोद्यमैः MatsP_154.322d घटयित्वा विना भृतिम् MatsP_92.25d घटयेत्पौरुषं नरः MatsP_148.35b घटशक्त्या यथेच्छया MatsP_159.25d घटास्यो ऽकम्पनश्चैव MatsP_161.81c घटोदरो महापार्श्वः MatsP_161.80a घट्टयन्सुरसैन्यानां MatsP_153.74a घण्टाकर्णः शङ्कुकर्णो MatsP_135.51a घण्टा भवेदशक्तस्य MatsP_71.10c घण्टासंघातमण्डिते MatsP_153.22b घण्टाहस्ता त्रिलोचना MatsP_157.14b घण्टेश्वरं बिल्वकं च MatsP_22.69a घनधातुह्रदो यथा MatsP_153.65d घना इव तपात्यये MatsP_140.7d घर्मार्ता रथिनो ऽपि च MatsP_150.170d घातयेथाः प्रजां मम MatsP_146.34d घातिते चाहमाज्ञप्तो MatsP_157.23a घातुकांश्चक्रवाकांश्च MatsP_118.48c घारिकान् अप्यपूपांश्च MatsP_63.19c घूर्णिकामागतां पुनः MatsP_27.24d घूर्णिकासुरमन्दिरम् MatsP_27.26b घृतकुम्भवसोर्धारां MatsP_93.100e घृतकुम्भं द्विजातये MatsP_101.68b घृतधारां तया सम्यग् MatsP_93.101e घृतधेनुप्रदो ऽन्ते च MatsP_101.57c घृतधेनुसमन्वितम् MatsP_53.17b घृतधेनुस् तथापरा MatsP_82.18b घृतधेन्वा सहैव तु MatsP_101.38d घृतपर्वतरूपेण MatsP_89.8c घृतपात्रसमन्वितम् MatsP_61.45d घृतपात्रं सकनकं MatsP_74.14c घृतपात्रं हिरण्मयम् MatsP_98.7b घृतपात्रेण संयुतम् MatsP_66.11d घृतपात्रेण संयुतम् MatsP_70.43b घृतपायससंयुतैः MatsP_80.5b घृतमण्डोदकेन च MatsP_122.76d घृतमाश्वयुजे तद्वद् MatsP_63.17a घृतव्रतमिदं प्राहुर् MatsP_101.68c घृतस्तस्यात्मजो ऽभवत् MatsP_48.8b घृतहोमं तु कारयेत् MatsP_73.9b घृताचलमनुत्तमम् MatsP_89.1b घृताचलमनुत्तमम् MatsP_89.9b घृताच्च विदुषो जज्ञे MatsP_48.8c घृते तद्विद्ध्यवस्थितम् MatsP_89.8b घृतेन स्नपनं कुर्याच् MatsP_101.25a घृतेनाभ्यञ्जनं कृत्वा MatsP_69.21c घृतोदकप्रस्रवणैश्च दिक्षु MatsP_83.16d घृतोदकः समुद्रो वै MatsP_122.79a घोरनिर्ह्रादकारिणः MatsP_172.14b घोरवज्रप्रहारैस्तु MatsP_150.202a घोरहुङ्कारभीषणे MatsP_154.246d घोरं तपस्यते बाला MatsP_154.419c घोरः कोलाहलस्तथा MatsP_47.45d घोरः क्षयकरो महान् MatsP_47.38d घोरः संवर्तकः स्मृतः MatsP_51.29d घोरा घोरनिदर्शनाः MatsP_163.52d घोरार्चिर्दग्धपादपः MatsP_150.172d घोरां किंकरवाहिनीम् MatsP_150.30d घोरेण तमसाविष्टाः MatsP_175.14c घोरेण तमसावृता MatsP_172.19d घोरे वर्षसहस्रके MatsP_47.121b घोरोत्पाताः समुत्थिताः MatsP_163.53b घोरो हालाहले हतः MatsP_47.51d घोषाणि नगराणि च MatsP_44.10b घ्नन्ति देवगणान्सर्वान् MatsP_172.11c घ्राणगन्धकरण्डकौ MatsP_82.10d घ्राणदेशानुसर्पिणम् MatsP_119.33d घ्राणेन गन्धं जिह्वयाथो रसं च MatsP_39.16a चकमे हव्यवाहनः MatsP_51.12d चकम्पे च मही देवी MatsP_151.29c चकम्पे ऽचलराडिव MatsP_160.11d चकम्पे मारुतेनेव MatsP_150.237a चकार कर्कशां भूयो MatsP_7.30c चकार त्रिपुरं दुर्गं MatsP_130.1c चकार धिषणाधिपः MatsP_24.48b चकार पश्चाद् भुवनाण्डगर्भः MatsP_8.10d चकार प्रियमापगा MatsP_44.52d चकार भरणं तदा MatsP_48.44b चकार मघवा ततः MatsP_146.33d चकार मन्त्रवच्छ्राद्धं MatsP_20.9c चकार यक्षकामिनी तरुं कुठारपाटितं MatsP_153.139a चकार रूपमतुलं MatsP_153.119c चकार वर्मजातानि MatsP_153.181c चकार विधिना सर्वं MatsP_154.483c चकार विमुखान्सुरान् MatsP_160.20d चकार शक्रं मरुतामधीशम् MatsP_8.4d चकार सप्तधा गर्भं MatsP_146.33a चकार स महत्तपः MatsP_161.2d चकार सोपवासश्च MatsP_115.12c चकाराग्रेसरान्हरिः MatsP_153.16b चकारानिलं लीलयैवासुरेशः MatsP_153.186d चकारान्धानि च प्रभुः MatsP_150.169d चकाराम्बरमात्मनः MatsP_153.51b चकारास्त्रं समन्ततः MatsP_150.98b चकारौद्वाहिकं कृत्यं MatsP_154.494a चकिताभ्येति नर्मदा MatsP_43.31d चकोराः शतपत्राश्च MatsP_161.67c चक्रनेमिप्रमाणेन MatsP_122.79c चक्रन्दुस्त्रिपुरे नार्यः MatsP_140.66c चक्रभूता दिवि स्थिताः MatsP_127.26b चक्रमक्षे निबद्धं तु MatsP_125.48a चक्रमैनाकयोर्मध्ये MatsP_121.76c चक्रवत्परिवर्तनाः MatsP_144.74d चक्रवत्परिवेष्टितः MatsP_122.104b चक्रवर्ती ततो यज्ञे MatsP_49.11a चक्रवर्ती बभूव ह MatsP_43.26d चक्रवर्ती बभूव ह MatsP_44.18d चक्रवर्ती महामनाः MatsP_48.14d चक्रवाकचतुष्टयम् MatsP_21.1d चक्रवाकचतुष्टयम् MatsP_21.1d चक्रवाकमिव ध्रुवम् MatsP_113.76b चक्रवाकं चर्मकोटं MatsP_22.41c चक्रवाकाधरां शुभाम् MatsP_116.11d चक्रवाकोपशोभितम् MatsP_154.303b चक्रवांश्च गिरिश्रेष्ठो MatsP_163.81a चक्रशूले च काञ्चने MatsP_101.40d चक्रं गृह्य गदाधरः MatsP_174.37b चक्रं जग्राह दुर्धरम् MatsP_153.197b चक्रं तदाकाशगतं विलोक्य MatsP_151.35a चक्रं तु भ्रमते पुनः MatsP_124.75b चक्रं निमिः स्वास्त्रवरं मुमोच MatsP_151.31b चक्रं पपात ग्रसनस्य कण्ठे MatsP_151.36b चक्रं रथो मणिर्भार्या MatsP_142.63a चक्रं विष्णोर् अकल्पयत् MatsP_11.29b चक्राणि कुणपान्प्रासान् MatsP_150.73a चक्राष्टकविभूषितम् MatsP_148.39d चक्रिणे वामबाहुं च MatsP_81.9a चक्रुरत्यद्भुतं रणम् MatsP_151.14d चक्रुरस्त्राणि दिव्यानि MatsP_151.30c चक्रुर् आनन्दितं बलम् MatsP_173.30d चक्रुश्चन्द्रं च सूर्यं च MatsP_133.18a चक्रुस्ते देहनिर्यासं MatsP_135.36c चक्रुस्ते रथमुत्तमम् MatsP_133.16d चक्रुः क्रूरेण मनसा MatsP_150.116c चक्रुः संहत्य संग्रामं MatsP_136.34c चक्रुः सुभैरवं तत्र MatsP_163.47c चक्रे काञ्चनराजते MatsP_133.18b चक्रे कृत्रिमपुत्रकैः MatsP_154.501b चक्रेण भास्वता सूर्यः MatsP_125.38e चक्रेण मधुसूदन MatsP_154.25d चक्रेण महिषः क्रुद्धो MatsP_151.8a चक्रे तदुपबृंहितम् MatsP_53.70d चक्रे बाणमयं जालं MatsP_150.77a चक्रे भार्गवसत्तमः MatsP_12.51b चक्रे विलोलं निःशेषं MatsP_146.64a चक्रे समाहितः श्राद्धम् MatsP_20.8a चक्रे सोमास्त्रनिःसृष्टं MatsP_150.135a चक्रे स्वां कोटिशस्तनुम् MatsP_150.167d चक्रैश्च दैत्यप्रवराश् MatsP_173.30c चक्रैश्च शङ्कुभिश्चैव MatsP_149.8c चक्रैः शक्तिभिरेव च MatsP_152.2d चक्रो बधिरकश्चैव MatsP_121.74c चक्रो मैनाक एव च MatsP_121.72d चक्षुर्भ्यां समवेक्षितुम् MatsP_140.24d चक्षुर्मनुमजीजनत् MatsP_4.40b चक्षुषं ब्रह्मदौहित्र्यां MatsP_4.39c चक्षुषा मनसा वाचा MatsP_171.67a चक्षुष्मांश्च ततो ऽभवत् MatsP_48.83d चक्षुःश्रोत्रमयाय च MatsP_47.158b चक्षुःश्रोत्रे लभते केन संज्ञाम् MatsP_39.13b चक्षुःस्थलं ध्वान्तविनाशनाय MatsP_55.10a चक्षूंषि दानवेन्द्राणां MatsP_150.169c चचार चाप्तेन्द्रियगर्वदृप्तः MatsP_138.36c चचार परमं तपः MatsP_44.51d चचार मध्ये लोकानां MatsP_174.23c चचार वसुधामिमाम् MatsP_144.59b चचार विपुलं तपः MatsP_61.21d चचार विपुलं तपः MatsP_148.10d चचार विषयान्प्रियान् MatsP_34.2d चचार सुखमुत्तमम् MatsP_34.7d चचार सुरभीसुतः MatsP_48.45b चचाल भूर् द्वीपसमुद्रगर्भा MatsP_23.40d चचाल सकला पृथ्वी MatsP_147.22a चञ्चद्वीचिविराजिताम् MatsP_116.6d चञ्चलस्यन्दनोदग्र- MatsP_159.34c चण्डकिंकरवृन्देन MatsP_148.82a चण्डानां कच्छपैः सह MatsP_119.12b चण्डानां भीमकर्मणाम् MatsP_150.29d चण्डा विद्युद्गणोपेता MatsP_172.14a चण्डिका मकरन्दके MatsP_13.42b चतस्रश्चक्रवर्तिनाम् MatsP_142.73b चतस्रः प्रमदास्तत्र MatsP_131.26a चतस्रो जज्ञिरे तेषां MatsP_47.18a चतस्रो ऽरिष्टनेमये MatsP_5.13d चतस्रो ऽरिष्टनेमये MatsP_146.16d चतुरङ्गबलान्वितौ MatsP_148.86b चतुरङ्गस्य पुत्रस्तु MatsP_48.96c चतुरङ्गा पताकिनी MatsP_148.65b चतुरङ्गुलविस्तारा MatsP_93.90a चतुरङ्गुलविस्तृताः MatsP_16.24d चतुरङ्गो महायशाः MatsP_48.95d चतुरङ्घ्रिस् त्रिलोचनः MatsP_131.29f चतुरशीतिकैश्चैव MatsP_145.10a चतुरस्तान्स राजर्षिर् MatsP_24.64c चतुरस्त्विलिनात्मजात् MatsP_49.10b चतुरस्रमुदङ्मुखम् MatsP_83.10d चतुरस्रमुदङ्मुखम् MatsP_93.87b चतुरस्रं च परितो MatsP_58.22c चतुरस्रं तु सर्वतः MatsP_93.121b चतुरस्रं समन्ततः MatsP_93.94d चतुरस्रं समन्ततः MatsP_102.3d चतुरस्रं समन्ताच्च MatsP_81.13a चतुरस्रं समन्तात्तु MatsP_93.89c चतुरस्रः समाहितः MatsP_113.13b चतुरस्रः समुच्छ्रितः MatsP_113.37d चतुरस्रा तथा रम्या MatsP_119.20c चतुरस्रा मनोहरा MatsP_119.23b चतुरस्रामुदङ्मुखाम् MatsP_93.8d चतुरस्रा समन्ताच्च MatsP_93.127a चतुरस्रां चतुर्मुखाम् MatsP_58.6d चतुरः सामवेदिनः MatsP_69.44d चतुराशीतिसूच्छ्रितः MatsP_113.40b चतुरो नियतान्वर्णान् MatsP_48.28c चतुरो वाथ वा तस्य MatsP_72.41c चतुर्थम् अभवत् पश्चाद् MatsP_3.38a चतुर्थस्य पुनः कार्यं MatsP_18.20a चतुर्थं तु तथा शृणु MatsP_119.33b चतुर्थं तु वदाम्यतः MatsP_15.24d चतुर्थं श्रुतकर्माणं MatsP_50.52c चतुर्थं सोममीश्वरम् MatsP_171.46d चतुर्थः पर्वतो द्रोणो MatsP_122.56a चतुर्थांशेन वत्सः स्याद् MatsP_82.6c चतुर्थांशेन विष्कम्भ- MatsP_84.3c चतुर्थांशेन विष्कम्भ- MatsP_90.2c चतुर्थीकर्म कर्तव्यं MatsP_58.48a चतुर्थी जलसंज्ञिता MatsP_82.18d चतुर्थी ह्लादिनीत्युक्ता MatsP_122.72c चतुर्थे ऽह्नि तथोत्सवः MatsP_59.15d चतुर्थो घृतसंवृतः MatsP_13.7f चतुर्थो ऽमृतमन्थनः MatsP_47.43b चतुर्थो हरिवाहनः MatsP_50.27d चतुर्थो हेमपर्वतः MatsP_83.5b चतुर्थ्यङ्गारकदिने MatsP_72.27a चतुर्थ्यां त्वद्दिने नराः MatsP_72.17b चतुर्थ्यां नक्तभुग्दद्याद् MatsP_101.61a चतुर्दन्तैर्गन्धवद्भिः MatsP_148.52a चतुर्दश सहस्राणि MatsP_53.32a चतुर्दशसु तावन्तो MatsP_144.105a चतुर्दशसु तावन्तो MatsP_145.3c चतुर्दशीषु सर्वासु MatsP_95.18a चतुर्दशे तु सम्प्राप्ते MatsP_55.20a चतुर्दशेषु वर्तन्ते MatsP_126.34c चतुर्दशैव मनवः MatsP_114.1c चतुर्दशोत्तरं चान्यच् MatsP_12.27c चतुर्दश्यामथापि वा MatsP_96.2d चतुर्दश्यां तु नक्ताशी MatsP_101.67a चतुर्दश्यां निराहारः MatsP_95.7a चतुर्द्विगुणपीनांसं MatsP_172.23a चतुर्बाहुस्तदा जातो MatsP_47.2c चतुर्भागेण कल्पयेत् MatsP_89.3d चतुर्भिरधमः स्मृतः MatsP_84.2d चतुर्भिर् एभिः पृथुनामधेयो MatsP_8.12a चतुर्भिर्बह्वृचैर्होमस् MatsP_69.43c चतुर्भिर्मध्यमः प्रोक्तो MatsP_92.2c चतुर्भिः संप्रवर्षति MatsP_128.24d चतुर्भिः सागरैर्युक्तो MatsP_174.12a चतुर्भिः सारथिं चास्य MatsP_150.235a चतुर्भिः स्नपनं द्विजैः MatsP_93.50d चतुर्भुजं हेममये निविष्टं MatsP_72.34c चतुर्भुजः श्वेतरोमा MatsP_94.3c चतुर्भुजामिन्दुयुतां MatsP_63.24c चतुर्भूतावशिष्टे ऽस्मिन् MatsP_128.4a चतुर्मासं द्विजातये MatsP_101.62b चतुर्मुखत्वम् अगमत् MatsP_3.1a चतुर्मुखस्य या लक्ष्मीर् MatsP_82.14a चतुर्मुखं कुम्भमुखे निधाय MatsP_61.46c चतुर्मुखं तदा प्राह MatsP_154.28c चतुर्मुखः स भगवान् MatsP_2.36e चतुर्मुखाल्लब्धवरास् MatsP_6.25a चतुर्मुखो यः स त्रिलोचनश्च MatsP_138.38b चतुर्युगकृता क्वचित् MatsP_122.40b चतुर्युगस्य संख्याता MatsP_142.28c चतुर्युगाख्या व्याख्याता MatsP_142.37c चतुर्युगाणां सर्वेषाम् MatsP_144.102a चतुर्युगाणि यानि स्युः MatsP_142.1a चतुर्युगान्तपर्याये MatsP_172.17a चतुर्युगाभिसंख्याते MatsP_168.11a चतुर्योजनविस्तीर्णं MatsP_153.161a चतुर्योजनविस्तृतम् MatsP_148.40b चतुर्लक्षप्रमाणेन MatsP_53.9c चतुर्लक्षमिदं प्रोक्तं MatsP_53.58a चतुर्लोकसमन्वितः MatsP_2.12d चतुर्वक्त्रः स्वयं प्रभुः MatsP_125.16b चतुर्वक्त्रेण नारद MatsP_100.2b चतुर्वर्णाः सलीलाश्च MatsP_133.29c चतुर्विंशतिधा येन MatsP_49.76a चतुर्विंशत्सहस्राणि MatsP_53.40c चतुर्विंशत्सहस्राणि MatsP_113.12e चतुर्विंशत्सहस्राणि MatsP_113.19c चतुर्विंशसहस्राणि MatsP_53.18e चतुर्विंशे युगे रामो MatsP_47.244a चतुर्वेदेषु यत्पुण्यं MatsP_106.48a चतुर्षु च नमो ऽस्तु ते MatsP_47.166d चतुर्षु युक्ताश्चत्वारो MatsP_174.20a चतुर्ष्वपि च कुम्भेषु MatsP_68.24a चतुर्हस्तप्रमाणं च MatsP_69.37c चतुर्हस्तसमायुक्तं MatsP_102.3c चतुर्हस्तायतं पुनः MatsP_93.93b चतुर्हस्तां शुभां कुर्याद् MatsP_69.37a चतुर्हस्तां शुभां वेदीं MatsP_58.6c चतुश्चक्रं सुविपुलं MatsP_173.2c चतुष्कोणेषु तान्कृत्वा MatsP_72.32a चतुष्पदं द्विपदं चापि सर्व MatsP_39.11c चतुष्पदा द्विपदाः पक्षिणश्च MatsP_39.20a चतुष्पदानि सत्त्वानि MatsP_171.62a चतुष्पदाय मेध्याय MatsP_47.140c चतुःशालोत्तमानि च MatsP_130.16d चतुःशीर्षाः पञ्चशीर्षाः MatsP_163.55c चतुःषष्टिसहस्राणि MatsP_142.26c चत्वारश्चाश्रमाः सम्यग् MatsP_167.29c चत्वारश्चैव दिग्गजाः MatsP_125.17d चत्वारस्तत्समाश्रिताः MatsP_121.63b चत्वारस्तुरगाभवन् MatsP_133.31d चत्वारस्ते महात्मानस् MatsP_124.94c चत्वारः करकाः कार्या MatsP_72.31a चत्वारः पुरुषोत्तम MatsP_43.15d चत्वारः सलिलाकराः MatsP_169.14d चत्वारि कर्माणि भयंकराणि MatsP_39.25a चत्वारि घृतपात्राणि MatsP_64.14a चत्वारि नियुतानि स्युर् MatsP_142.27a चत्वारि भारते वर्षे MatsP_114.57a चत्वारि भारते वर्षे MatsP_142.17a चत्वारि मुनिसत्तमाः MatsP_58.47d चत्वारि शृङ्गाणि च राजतानि MatsP_83.16a चत्वारि सक्तुपात्राणि MatsP_64.15c चत्वारिंशच्च पञ्च च MatsP_124.46d चत्वारिंशत्तथैव च MatsP_51.6d चत्वारिंशत्सहस्राणि MatsP_142.34a चत्वारो देववर्चसः MatsP_9.7b चत्वारो ऽपि वरानने MatsP_30.20b चत्वारो भुवमन्यवः MatsP_49.35d चत्वारो लवणोदधिम् MatsP_121.78b चत्वारो लोकविश्रुताः MatsP_43.12d चत्वारो लोकविश्रुताः MatsP_48.19b चत्वारो लोकविश्रुताः MatsP_49.50b चत्वारो वा विमत्सरः MatsP_93.106d चत्वारो वेदवेदिनः MatsP_93.104d चत्वार्याहुः सहस्राणि MatsP_142.19a चत्वार्याहुः सहस्राणि MatsP_165.1a चन्दनं कुङ्कुमोदकम् MatsP_64.16b चन्दनं गन्धदो यथा MatsP_138.44d चन्दनं नेत्रपट्टं च MatsP_64.21c चन्दनं वस्त्रयुग्मं च MatsP_66.14c चन्दनागुरुणा तद्वत् MatsP_93.143c चन्दनाश्चैव मेध्याश्च MatsP_128.19c चन्दनेनानुलिप्ताङ्गं MatsP_117.6a चन्दनेनाभिषेचिताः MatsP_69.49b चन्दनेनाष्टपत्त्रकम् MatsP_98.3b चन्दनोदकपुष्पैश्च MatsP_98.8a चन्द्र ऋक्षग्रहाः सर्वे MatsP_128.28c चन्द्रकान्तस्तथा द्रोणः MatsP_121.73c चन्द्रखण्डनृमुण्डाली- MatsP_153.17a चन्द्रखण्डं पितामहः MatsP_154.435d चन्द्रग्रहे विनिर्वृत्ते MatsP_67.21c चन्द्रतः षोडशो भागो MatsP_128.63a चन्द्रताराग्रहैः सर्वैः MatsP_128.20e चन्द्रतारार्कसंकाशम् MatsP_92.14a चन्द्रप्रभाभिर्विपुलं MatsP_174.50a चन्द्रप्रभामरुणसारथिनाभिभूय MatsP_139.47a चन्द्रप्रभाश् चन्द्रवर्णाः MatsP_113.54a चन्द्रप्रभो नाम गिरिः MatsP_121.6c चन्द्रप्रस्थस्तथाद्रिराट् MatsP_163.87d चन्द्रबिम्बसमप्रभाः MatsP_118.71d चन्द्रभा इति च स्मृता MatsP_122.72d चन्द्रभागा इरावती MatsP_133.23b चन्द्रभागा दृषद्वती MatsP_22.20b चन्द्रभागामिरावतीम् MatsP_51.13d चन्द्रभास्करवर्णाभैर् MatsP_136.14c चन्द्रभूर्यव्यतीपाते MatsP_141.53a चन्द्रमाश्च सनक्षत्रैर् MatsP_162.7a चन्द्रमाश्च सनक्षत्रैर् MatsP_163.41a चन्द्रमाः सूर्यमण्डलात् MatsP_141.46d चन्द्रमाः स्रवते सुधाम् MatsP_141.19d चन्द्रलोकफलप्रदम् MatsP_101.75d चन्द्रलोकमवाप्नोति MatsP_57.26e चन्द्रवत्परिवेष्टितः MatsP_122.77b चन्द्रव्रतमिदं प्रोक्तं MatsP_101.75c चन्द्रशीतलगात्राश्च MatsP_113.54c चन्द्रश्चक्रे द्वितीयकम् MatsP_150.135d चन्द्रश्चन्द्रनिभाननाः MatsP_139.3b चन्द्रश्चन्द्रांशुतापनः MatsP_6.11b चन्द्रसूर्यग्रहा इव MatsP_163.11d चन्द्रसूर्यग्रहा दिवि MatsP_127.14b चन्द्रसूर्यांशुसंकाशैः MatsP_163.77a चन्द्रसूर्योपरागयोः MatsP_67.24d चन्द्रसूर्यौ जहुः कान्तिं MatsP_147.23c चन्द्रसूर्यौ सनक्षत्राव् MatsP_114.70a चन्द्रसौम्यतराननम् MatsP_132.20b चन्द्रस्तोयधरैरिव MatsP_135.17d चन्द्रस्य पार्श्वोपगतैर् विचित्रा MatsP_139.43d चन्द्रस्याप्यायते तनुः MatsP_126.58b चन्द्रस्याप्यायिता तनुः MatsP_141.24d चन्द्रः प्रभाभिः कुरुते ऽधिराज्यम् MatsP_139.25d चन्द्रः षडङ्गुलः कार्यो MatsP_57.19c चन्द्रा च वृषपर्वणः MatsP_6.22b चन्द्राट्टहासे तरुणप्रदोषे MatsP_139.22b चन्द्रातपेन संपृक्ता MatsP_155.2a चन्द्रादित्यग्रहैरिव MatsP_163.9d चन्द्रादित्यग्रहैः सह MatsP_113.5b चन्द्रादित्यपथानुगम् MatsP_153.119d चन्द्रादित्यावश्विनौ च MatsP_148.86a चन्द्रादित्योपरागे तु MatsP_67.1a चन्द्रादित्यो ऽपराह्णे तु MatsP_141.39c चन्द्रादित्यौ ग्रहैः सह MatsP_125.6b चन्द्रादित्यौ प्रकाशतः MatsP_124.3b चन्द्रार्ककिरणोद्द्योतं MatsP_172.24a चन्द्रार्कग्रहनक्षत्रा MatsP_128.77c चन्द्रार्कग्रहनक्षत्रेष्व् MatsP_128.51a चन्द्रार्कमुकुटं क्वचित् MatsP_117.5b चन्द्रार्कवाहनो नित्यम् MatsP_93.69c चन्द्रार्कशक्रशक्तिर्या MatsP_82.13c चन्द्रार्कावमितद्युती MatsP_148.96d चन्द्रार्कौ दीपमार्गेषु MatsP_148.30a चन्द्रावयवभूषणः MatsP_135.5d चन्द्रावयवलक्ष्माणं MatsP_132.20a चन्द्रांशुभिर्भासमानम् MatsP_139.21a चन्द्रे लेखोपरि स्थिते MatsP_141.35d चन्द्रो जृम्भति सो ऽम्बरम् MatsP_139.15d चन्द्रो ऽत्रिनयनोद्भवः MatsP_139.17d चन्द्रो ऽथ कुन्दकुसुमाकरहारवर्णो MatsP_139.46a चन्द्रोदय इव ग्रहाः MatsP_139.20f चन्द्रोदयात्समुद्भूतः MatsP_135.18a चन्द्रोदयात्समुद्भूतः MatsP_135.38a चन्द्रोपरागकलुषं MatsP_67.15c चन्द्रोपरागजां पीडां MatsP_67.16c चन्द्रोपरागसम्भूताम् MatsP_67.10c चन्द्रोपरागं सम्प्राप्य MatsP_67.3a चन्द्रो ऽयं द्विजरूपेण MatsP_57.22c चपलश्चपलाः श्रियः MatsP_148.6b चपलः श्वेतवाहनः MatsP_176.8d चपलाश्च गणास्तस्थुर् MatsP_154.493a चपलो रञ्जिताननः MatsP_154.542d चमरान् सृमरांश्चैव MatsP_118.55e चमसाध्वर्यवस्तत्र MatsP_23.22a चमूश्च सा दुर्जयपत्त्रिसंतता MatsP_148.102c चम्पकाश्च मनोरमाः MatsP_161.57d चम्पनामा बभूव ह MatsP_48.97b चम्पस्य तु पुरी चम्पा MatsP_48.97c चर कामान् यथेप्सितान् MatsP_33.29d चरणाक्रान्तमूर्धजा MatsP_146.31d चरणाश्रयम् अर्थवित् MatsP_154.413d चरणैर्व्यभिचारिभिः MatsP_154.146d चरणौ पद्मसंकाशाव् MatsP_154.191a चरतः पृथिवीं सर्वां MatsP_167.30c चरते ऋक्षमण्डलम् MatsP_125.36d 'चरदब्दसहस्रकम् MatsP_146.59b चरन्गृहस्थः कथमेति देवान् MatsP_40.1a चरन्ती न बिभेमि ते MatsP_32.20d चरन् देशानेकचरः स भिक्षुः MatsP_40.5d चरन्नसावुदीच्यां च ह्य् MatsP_124.66a चरवः प्रतिदैवतम् MatsP_58.14b चरवः प्रतिदैवतम् MatsP_93.32d चराचरगुरुं विभुम् MatsP_154.28d चराचरगुरुः श्रीमान् MatsP_161.9a चराचरविनाशाय MatsP_163.41c चराचरसमन्विताः MatsP_52.22b चराचरस्य जगतः MatsP_154.527c चराचरं जगदखिलं ह्यपूरयन् MatsP_154.465d चराचराचारविचारवर्यम् MatsP_154.267a चराचराणि भूतानि MatsP_153.166c चराचराणि भूतानि MatsP_154.485c चराचरे भूतसर्गे MatsP_154.168a चरामि महदत्युग्रं MatsP_133.3c चरितं बुधपुत्रस्य MatsP_115.1a चरितार्थः ससैनिकः MatsP_47.251b चरितार्थः ससैनिकः MatsP_47.253b चरितैरुपबृंहितम् MatsP_53.42d चरिष्णुर् ईड्यः सुमतिर् MatsP_9.33c चरिष्यामि यथेच्छया MatsP_33.30d चरुभक्षादिकं पुनः MatsP_93.31b चरुं गोक्षीरसंयुतम् MatsP_68.16d चरुं गोक्षीरसंयुतम् MatsP_69.41b चरुं च पुत्रसहिता MatsP_68.35c चरुं च सममुष्टिभिः MatsP_16.23b चरेत्सोग्रं तपस्ततः MatsP_41.3d चरेन्नृशंसं हि न जातु राजा MatsP_41.16d चरेयं धर्ममुत्तमम् MatsP_31.21d चरेयं यौवनेन ते MatsP_33.21d चरेयं विषयानहम् MatsP_24.61d चरेयं विषयानहम् MatsP_33.3d चर्म चोत्कृत्य भैरवम् MatsP_153.50d चर्म चोदयखण्डेन्दु- MatsP_150.123a चर्मण्वती च सिन्धुश्च MatsP_163.62a चर्मपरीततनुः शशिमौली MatsP_154.476b चर्मलम्बोत्तरीयकम् MatsP_154.231d चर्मशूली वरप्रदः MatsP_94.7b चलद्ध्वजप्रवरसहस्रमण्डितं MatsP_154.468a चलध्वजैर्व्रजत विहारशालिभिः MatsP_154.458b चलन्मत्स्यावलिभ्रुवम् MatsP_116.11f चलितं ते पुनर्धर्मं MatsP_124.100a चलितामरचामरैः MatsP_159.35b चव्यकैः कामिवल्लभैः MatsP_118.15d चाकाशस्य तलेषु च MatsP_140.58d चाकृत्वा पादधावनम् MatsP_131.44b चाक्षुषस्तु मनुश्चैव MatsP_171.49c चाक्षुषस्य सुता दश MatsP_9.25b चाक्षुषस्यान्तरे देवा MatsP_9.23c चाक्षुषस्यान्तरे प्रोक्ता MatsP_9.24c चाक्षुषस्यान्तरे मनोः MatsP_6.3b चाक्षुषस्यान्तरे मनोः MatsP_115.8b चाक्षुषस्यान्वये राजा MatsP_115.8a चाक्षुषान्तरसंक्षये MatsP_2.14d चाग्रेसरमहारथाः MatsP_148.57d चाचार्यश्चैव तद्विधः MatsP_59.4b चाजपालस्ततो नृपः MatsP_12.49b चाटुयुक्तमथो कर्म ह्य् MatsP_154.40c चातपत्रैर्महाद्रुमैः MatsP_140.4b चातुर्वर्ण्यसमन्विताः MatsP_122.28d चातुर्वर्ण्यसमो वर्णैश् MatsP_113.37c चातुर्वर्ण्यस्तु सौवर्णो MatsP_113.12c चातुर्वर्ण्यस्य चैव हि MatsP_145.56d चातुर्वर्ण्यस्य वैकृत्याद् MatsP_165.8c चातुर्होत्रप्रयोजकाः MatsP_133.29b चात्मानं तपसा गिरिम् MatsP_155.9b चादहत्त्रिपुरे ऽनलः MatsP_140.67d चादाय द्वारि तिष्ठति MatsP_154.3b चादृश्यत्वमुपागताः MatsP_138.42d चानुमासं समर्चयेत् MatsP_62.32d चान्द्रायणं च यः कुर्याद् MatsP_101.75a चान्नदानेन सप्तधा MatsP_141.62d चान्येषां तु ध्वजास्तथा MatsP_148.48b चापतूणेष्व् अनूनगाः MatsP_133.26b चापल्यमूर्ध्नि विध्वस्त- MatsP_154.222a चापैर्विस्फार्यमाणैश्च MatsP_175.5c चामरग्राहिणी कीर्तिः MatsP_24.14a चामरासनदर्पणैः MatsP_55.23b चामरासनसंयुताम् MatsP_71.13b चामुण्डा मूर्ध्न्यबन्धयत् MatsP_154.436d चामृता विन्ध्यकन्दरे MatsP_13.41b चारणाश्च नभोगताः MatsP_135.43b चारयामास वै तपः MatsP_168.1b चारस्यान्ते विशत्यर्कं MatsP_125.37a चाराध्यैव पिनाकिनम् MatsP_12.8b चारित्रं मन्दपन्नगम् MatsP_171.54b चारुकेशी घृताची च MatsP_161.75c चारुचामीकरप्रभैः MatsP_136.15b चारुदेष्णश्च साम्बश्च MatsP_46.26c चारुदेष्णं रणे शूरं MatsP_47.15c चारुभद्रं सुचारुकम् MatsP_47.16d चारुरत्नशिरोज्ज्वलम् MatsP_119.35d चारुरूपं रथस्य ते MatsP_133.21d चारुरोह रथं हरः MatsP_133.53d चारुहासं कनिष्ठं च MatsP_47.16e चारो वातश्च द्वावेतौ MatsP_126.16a चार्जुनस्य महात्मनः MatsP_50.89d चाष्टम्यां क्षीरभोजनम् MatsP_76.4b चिकीर्षितं हि मे ब्रह्मंस् MatsP_47.174c चिक्रीडुरसिभिः शुभ्रैर् MatsP_174.32c चिक्रीडुस्ते शतघ्नीभिः MatsP_173.29c चिक्षेप गजराडिव MatsP_140.27d चिक्षेप दानवेन्द्राय MatsP_153.203c चिक्षेप दानवेन्द्राय MatsP_153.209a चिक्षेप प्रमथाग्रणीर् MatsP_140.35d चिक्षेप मुद्गरं घोरं MatsP_150.6c चिक्षेप मूर्ध्नि संक्रुद्धो MatsP_150.71c चिक्षेप यममूर्धनि MatsP_150.28b चिक्षेप वेगाद्दैत्येन्द्रो MatsP_153.66c चिक्षेप सेनापतये ऽभिसंध्य MatsP_151.34c चिक्षेपान्यान्करेण तु MatsP_153.30d चिक्षेपाश्विरथं प्रति MatsP_150.198b चिक्षेपास्त्राणि सिंहस्य MatsP_162.18c चिछेद च धनूंषि तु MatsP_153.181d चिछेद च ननाद च MatsP_138.46b चिछेद ज्यामथैकेन MatsP_150.57c चिछेद तिलशः क्रुद्धो MatsP_150.229c चिछेद तिलशो रणे MatsP_151.18b चिछेद दशधाकाशे MatsP_153.80a चिछेद निशितैः शरैः MatsP_150.78d चिछेद पुङ्खदेशेषु MatsP_153.175a चिछेद बाणजालं तद् MatsP_150.77c चिछेद महिषासुरः MatsP_151.15d चिछेद रथकूबरम् MatsP_150.194d चिछेद रिपुवक्त्राणि MatsP_150.90a चिछेद लघुसंधानो MatsP_150.62a चिछेद वृत्रहन्ता वै MatsP_7.57a चिछेद शतशो दैत्यो ह्य् MatsP_150.68c चिछेद शरवर्षेण MatsP_150.5a चिछेदाथ धनुर्विष्णोर् MatsP_151.15a चिछेदास्य शरव्रातान् MatsP_150.120a चिताभस्म समाधाय MatsP_154.442a चित्तप्रसादजननं MatsP_154.515a चित्तभ्रमविनाशनम् MatsP_68.5d चित्तविसंष्ठुलता गुरुरागात् MatsP_154.478b चित्तव्याकुलकारकः MatsP_131.15b चित्तव्यामोहनाकारां MatsP_158.21c चित्तं दैत्यस्य तद्रथम् MatsP_150.42b चित्ते ब्रह्मकला नाम MatsP_13.52c चित्रकन्दरसंस्थानं MatsP_154.304a चित्रकर्मामरद्विषः MatsP_150.120d चित्रकल्पद्रुमाश्रयम् MatsP_148.9b चित्रकूटस्तथैव च MatsP_22.64d चित्रकूटा तथैव च MatsP_114.25d चित्रकूटे तथा सीता MatsP_13.38c चित्रगुप्तस्य चाज्ञातम् MatsP_93.41a चित्रगुप्ताय वै नमः MatsP_102.23d चित्रपञ्चपताके तु MatsP_151.2c चित्रभानुर्यदा भवेत् MatsP_124.50b चित्रयोधी जनार्दनः MatsP_152.3b चित्ररत्नपरिष्कृतम् MatsP_148.97d चित्ररूपां कथामिव MatsP_136.12d चित्रलेखामथोर्वशीम् MatsP_24.23d चित्रलेखा शुचिस्मिता MatsP_161.75b चित्रवर्मरथायुधाः MatsP_148.87b चित्रवल्लीफलं तद्वत् MatsP_96.10c चित्रवेत्रलताकुले MatsP_154.120b चित्रशस्त्रास्त्रसंहतिम् MatsP_153.32b चित्रशालाविशालानि MatsP_130.16c चित्रश्चित्ररथश्चास्य MatsP_44.17c चित्रसानुमहागिरिः MatsP_123.13d चित्रसानुः स्थितो महान् MatsP_123.14d चित्रसेनश्च गन्धर्वस् MatsP_126.14a चित्रसेनश्च गन्धर्वः MatsP_126.18c चित्रं नानागुहागृहम् MatsP_148.8d चित्रं लोकं सनातनम् MatsP_164.9d चित्राक्ष्यौ द्वे कुमार्यौ तु MatsP_46.12c चित्राम्बरश्चोद्धृतकेशपाशः MatsP_139.42a चित्राय रोहिताय च MatsP_47.137d चित्रासु संपूज्यतमं मुरारेः MatsP_54.19b चित्रास्त्रकवचोज्ज्वलौ MatsP_150.191d चित्रास्त्रैरस्त्रकोविदः MatsP_150.190d चित्रेष्वायतनेषु च MatsP_11.33b चित्रौदनं च केतुभ्यः MatsP_93.20e चिन्तयञ्जलमध्यस्थो MatsP_167.20a चिन्तयन्तीति ददृशे MatsP_11.53c चिन्तयन्स पुनः पुनः MatsP_103.3b चिन्तयन्स पुनः पुनः MatsP_103.8b चिन्तयंस्तपसा युक्तो MatsP_147.9c चिन्तयाथ परीतात्मा MatsP_44.53c चिन्तयानः पुनः पुनः MatsP_105.12b चिन्तयामास चेतसा MatsP_158.2b चिन्तयामास दानवः MatsP_159.29b चिन्तयामास धर्मज्ञा MatsP_31.7a चिन्तयामास बुद्ध्या वै MatsP_160.12c चिन्तयामास भामिनी MatsP_11.52b चिन्तयामास स तदा MatsP_159.38a चिन्तयाविष्टदुःखार्ता MatsP_32.1c चिन्तयित्वेति मदनो MatsP_154.226a चिन्तयिष्यामि तत्र वै MatsP_154.295d चिन्तामणिप्रभृतयो MatsP_154.430c चिन्तावशमुपागतः MatsP_103.20d चिन्तां हृदि समुद्वहन् MatsP_154.143d चिरप्रवृत्तानि युगस्वभावात् MatsP_144.107b चिरं विहृत्याथ जगाम तारां MatsP_23.31c चिराच्च म्रियते जनः MatsP_122.3d चिराच्च म्रियते जनः MatsP_122.93b चिराभ्यासे न मोहिताः MatsP_47.197d चिरिबिल्वैः समाकुलैः MatsP_118.22b चिर्भिटस्य प्रतानैश्च MatsP_118.28a चीरकृष्णाजिनधरा MatsP_47.88c चीरकृष्णाजिनधरा MatsP_144.72c चीरचर्माजिनधराः MatsP_47.260a चीर्णवान् विपुलं तपः MatsP_1.11b चीर्णं नान्येन केनचित् MatsP_47.122b चुकोप भार्गवस्तेषाम् MatsP_47.201a चुकोपाथ सती देहं MatsP_13.14c चुक्रुशुर्दानवाः प्रेक्ष्य MatsP_135.57c चुक्रोध भृगुरीश्वरः MatsP_47.104b चुम्बने प्रमदा यथा MatsP_131.29d चूतपल्लवसंछन्नं MatsP_93.21c चूताङ्कुरास्त्रं सस्मार MatsP_154.207c चूता नीपाः प्रस्थपुष्पाः MatsP_161.56c चूर्णीकृतमहावीचि- MatsP_43.34a चूर्णैरुद्वर्तयामास MatsP_154.502a चूर्ण्यन्ते ऽभिहता दैत्याः MatsP_135.37c चूलिका यवनास्तथा MatsP_50.76b चेतनाचेतनं ज्ञात्वा MatsP_145.54c चेतनाचेतनेष्विह MatsP_51.41d चेतनाधिकृतं सर्वं MatsP_145.67c चेतनार्थं प्रवर्तते MatsP_145.66b चेतनेनाप्यधिष्ठितम् MatsP_145.66d चेतसश्चापि निर्वृतिः MatsP_154.329d चेतसा सततं गिरौ MatsP_156.6b चेतः शान्तं च देहिनाम् MatsP_154.98d चेत्येतल्लक्षणं स्मृतम् MatsP_145.55b चेरतुस्तौ विगलितौ MatsP_170.22c चेरुर्दैत्यवधे हृष्टाः MatsP_153.27e चेरुर्मन्मथचारताम् MatsP_139.14d चेरुर्व्यात्तानना दिवि MatsP_174.33d चेलः किम्पुरुषो ऽभवत् MatsP_12.11d चेलुर्महीधराः सर्वे MatsP_147.22c चेलुः शिखरिणो मुख्याः MatsP_150.209c चेशानाय सुचक्षुषे MatsP_47.152d चेश्वरान् ब्रह्मवादिनः MatsP_48.64b चेषोस्तेजो रथाङ्गधृक् MatsP_133.41d चेष्टा नानाविधाकाराः MatsP_120.3c चेष्टायै कर्मणामहः MatsP_142.5d चैकत्वेन व्यवस्थिताः MatsP_2.9d चैकैकशतयोजनम् MatsP_129.31b चैतन्यात्सिद्धिरुच्यते MatsP_145.76b चैतान्पुनः सर्वदिशाधिनाथान् MatsP_8.9b चैत्रमासं समासाद्य MatsP_54.8c चैत्रस्य बहुले पक्षे MatsP_159.4a चैत्रस्यैव सिते पक्षे MatsP_159.5a चैत्रादिचतुरो मास्ठMatsP_101.31a चैत्रा परिणता सती MatsP_44.32d चैत्रा परिणता सती MatsP_44.36b चैत्रे तु मल्लिकाशोकैर् MatsP_62.24a चैत्रे मासि सिते पक्षे MatsP_7.10a चैद्योपरिचराज्जज्ञे MatsP_50.26c चैद्योपरिचरो वीरो MatsP_50.26a चोत्क्षुभ्यमाणः स रथे ऽम्बरस्थः MatsP_138.39b चोदन्तं वर्णितं मुहुः MatsP_53.35b चोदयामास शनकैस् MatsP_154.142c चोदयामास सैन्यानि MatsP_150.88a चोदितः कालधर्मतः MatsP_161.27b चोदितः शैलमहिषी- MatsP_154.145a चोदितेन कपर्दिना MatsP_133.59b चोदितो देवराजेन MatsP_175.22c चोदितो हिमभूधरः MatsP_154.274b चोद्यमानं सिसृक्षया MatsP_3.23b चोद्यमाना बलेन च MatsP_136.34d चोरजातींस्तथैव च MatsP_144.58b चोलः कर्णस्तथैव च MatsP_48.5b चोलाः कुल्यास्तथैव च MatsP_114.46d चौरैरपहृताः सर्वा MatsP_70.24e चौरैरपि जिते ऽर्जुने MatsP_70.12b चौर्यं भवति नाहुष MatsP_32.35d च्छन्दयामास वै बलिम् MatsP_48.59d च्छविवक्त्रसरोरुहाम् MatsP_154.86d च्यवनस्तस्य पुत्रस्तु MatsP_50.24c च्यवनस्य कृमिः पुत्र MatsP_50.25a च्यवनस्य तु शापेन MatsP_68.9c च्युतः प्रतिष्ठां यत्र लब्धासि भूयः MatsP_37.5b छक्रचापविडम्बकम् MatsP_154.585b छतकोटिप्रविस्तरम् MatsP_53.10d छतद्रुसलिले ह्रदे MatsP_22.12b छतमस्य तथाभवत् MatsP_12.27d छतान्यष्टाधिकानि च MatsP_142.31d छत्त्रया चातिच्छत्रया MatsP_118.29**b छत्त्रं च मे मौक्तिकजालबद्धम् MatsP_148.37f छत्रमिन्दुकरोद्भासि MatsP_154.490c छत्रुभिश्चापराजितः MatsP_101.28d छत्रुमर्मविभेदिनः MatsP_150.55d छत्रैश्चामरजालैश्च MatsP_159.7c छद्मना ब्रह्म तिष्ठति MatsP_111.9b छन्दयित्वा निवारितः MatsP_154.48b छन्दांसि च ससर्जादौ MatsP_4.29c छन्दोगः पश्चिमे जपेत् MatsP_93.133d छन्दोभिर्वाजिरूपैस्तैर् MatsP_125.41a छन्दोरूपैश्च तैरश्वैर् MatsP_126.43a छन्ना काचिच् चिरात्प्राप्ता MatsP_120.15c छम्भोर् वा केशवस्य च MatsP_101.25b छयनासनभोजनैः MatsP_144.39d छरान्रणविशारदान् MatsP_44.37b छरेणामितविक्रमः MatsP_10.12b छर्कराघृतपायसैः MatsP_77.8b छल्यं सोमस्तमोनुदः MatsP_133.41b छाखिनां सफलाः फलाः MatsP_118.69d छागलाण्डं तथैव च MatsP_22.71b छागलाण्डे प्रचण्डा तु MatsP_13.42a छातन् महानद्भुतवीर्यसत्त्वः MatsP_138.36b छादयन्तो नभस्तलम् MatsP_172.13d छादयांचक्रिरे मेघा MatsP_163.19c छादयित्वात्मनो देहं MatsP_168.1c छाद्यमानौ धर्मशीलौ MatsP_170.15c छापात्तस्य महात्मनः MatsP_50.62b छायया दृश्यते क्वचित् MatsP_4.9b छाया न परिवर्तते MatsP_163.50b छायायां जनयामास MatsP_11.10a छाया स्वपुत्रे ऽभ्यधिकं MatsP_11.10c छाये तं भज भर्तारम् MatsP_11.6c छित्त्वा बाहुसहस्रं ते MatsP_43.43a छित्त्वा वज्रेण ताञ्छरान् MatsP_175.12b छिद्यमानेषु पक्षेषु MatsP_121.78c छिद्रदर्शी सुनेत्रकः MatsP_20.18b छिद्रेण जलसम्पूर्णम् MatsP_69.38c छिन्दन्ति तासामसुराङ्गनानां MatsP_139.41c छिन्द्धि मे संशयं विभो MatsP_4.2d छिन्नदीर्घमहाकराः MatsP_149.14b छिन्नपक्षा इवाद्रयः MatsP_175.16d छिन्नमूलमिदं पदम् MatsP_175.26d छिन्नस्रग्दामहाराश्च MatsP_140.13a छिन्नाः करिवराकारा MatsP_136.39c छिन्ने धनुषि गोविन्दो MatsP_151.17a छिन्नोत्तमाङ्गाङ्घ्रिकराः करालाः MatsP_138.34d छिन्नोत्तमाङ्गाः शरपूरिताङ्गाः MatsP_135.75d छिर इत्यभिपूजयेत् MatsP_81.11d छिवलोके महीयते MatsP_101.26d छिवः सर्वौषधो गिरिः MatsP_121.24b छिष्टशब्दं प्रचक्षते MatsP_145.34b छुक्रयोनिश्च स स्मृतः MatsP_128.30d छुक्रस्यापि शचीपतिम् MatsP_93.14b छुक्लमाल्याम्बरो गृही MatsP_61.44d छुचो नाम महाबलः MatsP_12.20b छुभदा त्व् इलिना ह्य् अभूत् MatsP_49.9d छुभदां शुभसप्तमीम् MatsP_74.3d छुभांल्लोकान् येन गच्छेत्क्रमेण MatsP_39.21d छूद्राणामन्तकृद्बभौ MatsP_144.58d छूद्रा धर्मार्थकोविदाः MatsP_144.42d छूलमादाय दीप्तिमान् MatsP_133.65b छृणुध्वं द्विजसत्तमाः MatsP_20.17d छृणु सारस्वतं व्रतम् MatsP_66.3b छेत्तुमैच्छदमर्षणः MatsP_150.127b छैब्यस्य तनये ह्य् उभे MatsP_48.105d छैलराजमुखाम्बुजात् MatsP_154.175d छ्रद्धया च विमत्सरः MatsP_52.20b छ्राद्धमिन्दुक्षये सदा MatsP_16.21d छ्राद्धं तत्र न कारयेत् MatsP_22.82b छ्रुतकीर्तिं धनंजयात् MatsP_50.52b छ्वेतश्चक्षुःश्रवाश्च वै MatsP_126.51b जगतश्च दयां कुरु MatsP_175.53d जगतस्तु परीक्षणम् MatsP_11.20d जगतस्त्रासजननं MatsP_175.6c जगतः कण्टकस्य वै MatsP_159.23b जगतः कर्मसाक्षिणः MatsP_154.441d जगतः परिपालकाः MatsP_148.76b जगतः पृथिवीपते MatsP_1.33d जगतः प्रथमं भागं MatsP_174.27a जगति कः प्रणताभिमतं ददौ MatsP_158.13a जगति कां च न वाञ्छति शंकरो MatsP_158.13c जगतो ऽथ महर्षिभिः MatsP_10.5d जगतो दहनाकाङ्क्षी MatsP_175.49c जगत्कण्टकमुद्धर MatsP_153.14b जगत्कृत्वा तमोमयम् MatsP_150.110b जगत्क्लेशविनाशनम् MatsP_23.3b जगत्तथा निर्घृणतां तव स्पृशेत् MatsP_154.400b जगत्त्रयोपसंहृतौ समे समस्तदेहिनाम् MatsP_153.135b जगत्पालनमेकतः MatsP_153.166b जगत्यनुष्टुप्तथैव च MatsP_125.47b जगत्यभूत्तुमुल इवाकुलीकृतः MatsP_154.466c जगत् सपातालदिवं प्रतप्तम् MatsP_140.75b जगत्सर्वं चराचरम् MatsP_150.142b जगत्सर्वं विबोधसे MatsP_102.29d जगत्संहरणार्थाय MatsP_165.23c जगत्संहारभैरवम् MatsP_154.247d जगत्सौभाग्यदेवता MatsP_13.18b जगत् स्थास्नु चरिष्णु च MatsP_2.26b जगत्स्वामिन्नमस्ते ऽस्तु MatsP_102.28c जगदन्नेन वर्तते MatsP_83.42d जगदर्थं त्वरान्विताः MatsP_154.313b जगदानन्दकारक MatsP_93.66b जगदानन्ददायिना MatsP_154.448d जगदापूरयत्तदा MatsP_154.504b जगदापूरितं सर्वैर् MatsP_154.538c जगदुद्धरणायैष MatsP_154.411c जगदे वाक्यमिदं नवेन्दुमालिम् MatsP_138.52d जगद्दलनभैरवम् MatsP_150.15d जगद्दीपो ऽथ भगव्ठMatsP_150.154c जगद्धरणसम्भूतैः MatsP_153.171a जगद्धात्र्या जनार्दन MatsP_60.13b जगद्धाम नमो ऽस्तु ते MatsP_1.27d जगद्धृदयघट्टकः MatsP_150.177d जगद्बभूवामरराजदुष्टैर् MatsP_131.50c जगद्भक्ष्ये त्यजस्व माम् MatsP_175.51d जगद्यास्यति संक्षयम् MatsP_2.7d जगद्विधानैकविधौ जगन्मुखे MatsP_154.403a जगद्विश्वमिदं पुरा MatsP_143.41b जगद्वीक्ष्य स कोपेन MatsP_61.38c जगद् वेधा अजीजनत् MatsP_3.29d जगद् व्याकुलतां यातं MatsP_150.18a जगन्नाथो निरामयः MatsP_154.184d जगन्मयं पद्मविधिं महार्णवे MatsP_169.18d जगर्जुरुच्चैः कृतसिंहनादाः MatsP_152.35b जगर्जुर्जलदा दिक्षु ह्य् MatsP_150.210a जगर्हे तानृषिगणान् MatsP_175.31c जगाम कक्षां संद्रष्टुं MatsP_155.34c जगाम कौतुकाविष्टा MatsP_158.39a जगाम गिरिशान्तिकम् MatsP_157.19d जगाम जगतां नाथः MatsP_159.22c जगाम जगतीसारं MatsP_154.226c जगाम तपसे भूयः MatsP_11.42c जगाम तपसे रजिः MatsP_24.42d जगाम तपसे वनम् MatsP_146.42b जगाम तपसे वनम् MatsP_146.58d जगाम त्रिदशालयात् MatsP_148.15b जगाम त्रिदिवं देवो MatsP_148.24c जगाम त्रिदिवं प्रति MatsP_154.204b जगाम त्रिदिवं बली MatsP_146.46d जगाम त्रिदिवं हृष्टः MatsP_175.71c जगाम त्वरिता तूर्णं MatsP_154.85c जगाम दीनः सुरभर्तुरन्तिकम् MatsP_150.108f जगाम दैत्यश्च चकार सर्वम् MatsP_72.44b जगाम द्विजसत्तमः MatsP_26.22d जगाम धनुरादाय MatsP_44.31a जगाम धरणीतलम् MatsP_150.82b जगाम निरृतिः क्षिप्रं MatsP_150.133c जगाम पश्चाच्चरणैर् MatsP_153.63a जगाम भार्गवी वेश्म MatsP_32.8c जगाम भूतेश्वरसिद्धजुष्टः MatsP_23.37b जगाम भूयो ऽपि जनार्दनस्य MatsP_151.36e जगाम मन्दरगिरिं MatsP_154.496e जगाम वृषभध्वजः MatsP_1.8d जगाम शरणं देवम् MatsP_154.256a जगाम शिवमन्दिरम् MatsP_92.28d जगाम शुभयोगेन MatsP_154.276a जगाम स यथागतम् MatsP_4.21d जगाम स्वकमालयम् MatsP_146.74b जगाम स्वकमालयम् MatsP_153.217b जगाम स्वगिरिं शुभम् MatsP_156.7d जगाम स्वपुरं हृष्टः MatsP_30.37c जगाम हरितं वनम् MatsP_32.11d जगाम हरिरीश्वरः MatsP_161.36b जगाम हरिरीश्वरः MatsP_163.105d जगाम हिमपर्वतम् MatsP_115.17d जगामाकाश एव हि MatsP_161.17b जगामात्मार्थसिद्धये MatsP_21.10d जगामाथ यथागतम् MatsP_47.202d जगामाथ विनिश्चयम् MatsP_44.53d जगामाद्रिसुता द्रुतम् MatsP_156.8b जगामावृत्य रोदसी MatsP_35.17d जगामाशु स्वमन्दिरम् MatsP_154.299d जगामेन्द्रस्य शंसितुम् MatsP_148.60d जगामेलावृतं भोक्तुं MatsP_12.19a जगामोपवनं रम्यं MatsP_154.272c जगामोपवनं शम्भोर् MatsP_11.44a जगुर् गन्धर्वकिंनराः MatsP_154.492b जगुर्गन्धर्वमुख्याश्च MatsP_154.105c जगुर्गन्धर्वमुख्याश्च MatsP_154.491c जगुर् गन्धर्वसत्तमाः MatsP_161.73d जगुर्हर्षसमाविष्टा MatsP_147.25a जगुश्च ननृतुश्च वै MatsP_154.492d जगृहुस्तं भरद्वाजं MatsP_49.26e जग्मतुस्तेन कामार्थाव् MatsP_24.18a जग्मतुस्तौ यथागतम् MatsP_31.25d जग्मतुः शापनाशाय MatsP_61.34c जग्मतुः स्वाश्रमं मुदा MatsP_147.19d जग्मुरार्तिं परां मृधे MatsP_175.8d जग्मुर्जगद्गुरुं द्रष्टुं MatsP_154.6a जग्मुर्देवा यथागतम् MatsP_61.42b जग्मुर्ननर्दुस्तु विषक्तहस्ताः MatsP_140.83d जग्मुर्भयनिपीडिताः MatsP_146.6b जग्मुर्भयं सप्त तथैव लोकाश् MatsP_23.40c जग्मुर्भ्रातृपथा तदा MatsP_5.11b जग्मुर्यत्परमंपदम् MatsP_9.6b जग्मुर् वैवस्वतात्मजाः MatsP_12.11b जग्मुस्तं प्रणिपत्येशं MatsP_154.55c जग्मुस्ते कृष्णमव्ययम् MatsP_49.68d जग्मुस्ते वै यथागतम् MatsP_143.36d जग्मुः स्वमन्दिराण्येव MatsP_154.513c जग्मुः स्वानालयान्मुदा MatsP_154.108d जग्मुः स्वानेव भवनान् MatsP_160.28c जग्रसुस्तिमयो दैत्यान् MatsP_138.19c जग्राह चक्रमष्टारं MatsP_150.194a जग्राह चक्रं तपनायुताभम् MatsP_151.34a जग्राह च गदां दिव्यां MatsP_160.19c जग्राह तं दीर्घतमाः MatsP_48.45c जग्राह तं स धर्मात्मा MatsP_48.58c जग्राह निशितान्बांठMatsP_150.55c जग्राह पट्टिशं दैत्यः MatsP_150.83a जग्राह परशुं दैत्यो MatsP_150.67c जग्राह परिघं तदा MatsP_152.12d जग्राह मुदितः स्रग्वी MatsP_154.491a जग्राह मुद्गरं घोरं MatsP_151.19a जग्राह मुद्गरं भीमं MatsP_150.197c जग्राह वामहस्तेन MatsP_150.7c जग्राह वामहस्तेन MatsP_153.204c जग्राह विततं धनुः MatsP_150.154d जग्राह विपुलं धनुः MatsP_150.233d जग्राह शक्तिमुग्राग्राम् MatsP_151.22a जग्राह शक्तिं विमलां MatsP_160.22c जग्राहाथ धनुर्दैत्यः MatsP_150.195a जग्राहाश्वांस्ततो ऽग्रजः MatsP_133.51d जघन्यदिवसे पुनः MatsP_126.67d जघान कुम्भदेशे तु MatsP_153.40a जघान कोटिशो देवान् MatsP_153.214c जघान गाढां गरुडं शिरस्तः MatsP_152.33d जघान घननीहार- MatsP_150.112a जघान पञ्चभिर्बाणैर् MatsP_152.11a जघान भिन्दिपालेन MatsP_152.10a जघान शक्रो वज्रेण MatsP_24.49a जघानास्त्रैरसंख्येयैर् MatsP_153.196c जघानोरसि केशवम् MatsP_153.192d जघानोरसि क्षिप्रमिन्द्रं सुबाहुं MatsP_153.183c जघ्नतुः समरे दैत्यं MatsP_150.192a जघ्नुर्दैत्येश्वरं सर्वे MatsP_153.213a जघ्नुर्नारायणं सर्वे MatsP_151.8c जघ्नुर् बृहस्पतेर् द्वेषान् MatsP_25.31c जघ्नुस्ते वै ह्य् उभाव् अपि MatsP_49.62d जघ्नुः शूलैश्च दैत्येन्द्रं MatsP_153.41a जघ्नुः सगरुडं रणे MatsP_150.224d जघ्ने किंकरसंश्रयान् MatsP_150.38b जघ्ने कुमारं गदया MatsP_160.20a जघ्ने घोरास्त्रलाघवात् MatsP_150.157d जघ्ने जनार्दनं चापि MatsP_152.13a जघ्ने पिशाचमुख्यानां MatsP_150.189c जघ्ने मर्मसु तीक्ष्णाग्रैर् MatsP_150.193a जघ्ने मुहूर्तमात्रेण MatsP_150.188a जघ्ने रथस्य मूर्धन्यान् MatsP_150.41a जघ्ने स कोटीः संक्रुद्धश् MatsP_150.190c जङ्गमस्थावरात्मनाम् MatsP_146.19d जङ्गमस्थावरेषु च MatsP_125.30b जङ्गमानि तथैव च MatsP_162.9d जङ्गमाविव पर्वतौ MatsP_170.4d जङ्गमैः स्थावरैः केन MatsP_143.16c जङ्घां जानुं तथा शान्त्यै MatsP_63.4c जङ्घे च वरदाय वै MatsP_81.6b जङ्घे ऽभिपूज्ये वरदाय चैव MatsP_54.9c जङ्घे वै मोहकारिणे MatsP_70.35b जङ्घे शोकविनाशिन्यै MatsP_64.4c जङ्घे सौभाग्यदाय च MatsP_7.16b जज्ञाते देवसंनिभौ MatsP_45.31d जज्ञाते देवसंमितौ MatsP_44.78b जज्ञाते द्वौ सुतौ वरौ MatsP_171.57d जज्ञिरे ऋतवस्तस्माद् MatsP_141.14c जज्ञिरे च सुतास्तस्यां MatsP_171.36c जज्ञिरे तु परस्परम् MatsP_145.70b जज्ञिरे त्रिदशोपमाः MatsP_44.71d जज्ञिरे पञ्च पुत्रास्तु MatsP_44.28a जज्ञिरे सत्यभामायां MatsP_47.17a जज्ञे इन्द्रमहर्षीणाम् MatsP_143.16b जज्ञे कम्बलबर्हिषः MatsP_44.83b जज्ञे दशरथात्मजः MatsP_47.244d जज्ञे ऽधिसोमकृष्णाख्यः MatsP_50.66c जज्ञे परमकोपनः MatsP_175.50d जज्ञे पुनः पुनर्विष्णुर् MatsP_47.234a जज्ञे बाहुसहस्रं वै MatsP_43.19a जज्ञे बृहदनुर् नृपः MatsP_49.47d जज्ञे यक्षगणांश्चैव MatsP_171.61c जज्ञे विपुलदक्षिणः MatsP_44.18b जज्ञे वै सर्वगं सुतम् MatsP_50.54d जज्ञे शूरो महायशाः MatsP_46.15d जज्ञे शौरिः कुलोद्वहः MatsP_46.16b जज्ञे सर्वगुणोपेतो MatsP_49.56a जज्ञे सो ऽनुव्रतो नृपः MatsP_46.5d जज्ञे ऽस्य मृगकेतनः MatsP_47.23d जज्ञे स्वकुलवर्धनः MatsP_48.96b जज्वलुर्देवसैन्यानि MatsP_153.99a जज्वलुः सर्वभूतानि MatsP_148.13c जज्वाल कायं जम्भस्य MatsP_153.101c जज्वाल मदनस्ततः MatsP_154.239d जटाजटिलकंधरः MatsP_157.5b जटायुषः कर्णिकारः MatsP_6.36a जटिने ब्रह्मचारिणे MatsP_132.26b जठरं पाकशासनः MatsP_146.32d जठरे ऽसौ नृणां पचन् MatsP_51.28b जठरे हव्यवाहनः MatsP_69.14b जडा हृदयवर्जिता MatsP_157.2b जडीकृतदिगन्तरम् MatsP_150.17d जत्रुदेशे तु पत्त्रिभिः MatsP_153.78b जननि शुम्भनिशुम्भनिषूदनी MatsP_158.16b जननी ब्रह्मदत्तस्य MatsP_15.10a जननी या मनोर्देवी MatsP_4.24c जननी लोकधर्मस्य MatsP_154.193a जनने ऽप्येवमेव स्यात् MatsP_18.4a जनन्यथ दिलीपस्य MatsP_15.19a जनपीडाविनाशनम् MatsP_68.3d जनमेजयमन्दिरे MatsP_6.42d जनमेजयम् ऊचिवान् MatsP_49.65b जनमेजयस्य राजर्षेर् MatsP_48.13a जनमेजयः परीक्षितः MatsP_50.57c जनमेजयः शतानीकं MatsP_50.65c जनमेजयाच्छतानीकस् MatsP_50.65a जनमेजयो महाराज MatsP_48.12c जनयामास कोटिशः MatsP_6.46d जनयामास तनयान् MatsP_4.41a जनयामास तस्यां तु MatsP_11.8c जनयामास दुर्जयम् MatsP_146.43b जनयामास धर्मज्ञान् MatsP_6.47c जनयामास धर्मतः MatsP_6.31b जनयामास धर्मात्मा MatsP_4.54a जनयामास धर्मात्मा MatsP_48.63a जनयामास विश्रुतौ MatsP_48.15b जनयामास वै प्रजाः MatsP_48.79d जनयामास वै सुतम् MatsP_48.101b जनयामास वै सुरान् MatsP_171.45d जनयिष्यति चेश्वरः MatsP_154.59d जनयिष्यति तं प्राप्य MatsP_154.53a जनयिष्यति यं शर्वा MatsP_154.70a जनयिष्यसि पूर्वजम् MatsP_48.71d जनस्तपाय सत्याय MatsP_47.163c जनः स्वच्छन्दचेष्टितः MatsP_150.24d जनानां वृत्तयस्तिस्रो MatsP_175.34a जनानुरागो नैवासीद् MatsP_115.16c जनार्दन मया श्रुतम् MatsP_115.1b जनार्दनमयोधयन् MatsP_152.5b जनार्दनस्य श्रवणेन सम्यक् MatsP_54.16b जनार्दनैः शैलकरीन्द्रसंनिभैः MatsP_130.28b जनिता कतम ऋषिः MatsP_48.30d जनिता चापि जातस्य MatsP_154.150a जनितुः स ह्यसार्थकः MatsP_154.149d जने प्रीतिकरं नॄणां MatsP_101.6e जन्तवश्च क्षुधाविष्टा MatsP_144.74a जन्तवः स्थाणुजङ्गमाः MatsP_154.97b जन्तुमत्स्यगणाकीर्णं MatsP_172.32a जन्तुर्जज्ञे ऽथ वैदर्भ्यां MatsP_44.45a जन्तूनामिह संस्कारो MatsP_123.60a जन्तूनां नोपपद्यते MatsP_154.156b जन्तोस्तस्यामजायत MatsP_44.45d जन्म कुम्भादगस्त्यस्य MatsP_61.20e जन्म तस्य वृथा भूतम् MatsP_148.35c जन्मदाया जगन्मातुः MatsP_154.94c जन्म नानाप्रकारकम् MatsP_154.359b जन्म नानाप्रकाराणां MatsP_146.20a जन्मनां शतसाहस्रं MatsP_99.20a जन्मप्रभृति पापिष्ठौ MatsP_100.25a जन्ममृत्युजरार्दिताः MatsP_154.179b जन्मान्तरसहस्रेभ्यो MatsP_109.10c जन्मान्तरेष्वपि न पुत्रवियोगदुःखम् MatsP_96.24c जन्माभवत्तव तु लुब्धकुले ऽतिघोरे MatsP_100.11c जन्मायुतं स राजा स्यात् MatsP_101.22a जन्मार्बुदं सुरूपः स्याच् MatsP_101.28c जपन्नास्ते उदङ्मुखः MatsP_72.28b जपयज्ञाश्च ब्राह्मणाः MatsP_142.50d जपहोमपरः शान्तस् MatsP_167.16c जपहोमादिना नरः MatsP_52.25d जपाकुसुम्भकुसुमं MatsP_60.39c जपारक्तोत्तरासङ्गा MatsP_148.88a जपेयुर्मनसा देवम् MatsP_58.37c जपेयुः पौरुषं सूक्तं MatsP_58.33c जमदग्निश्च सप्तैते MatsP_9.28a जम्बीरकैर्भूस्तृणकैः MatsP_118.36c जम्बीरं कदलीफलम् MatsP_96.6b जम्बीरैः श्वैतकद्रुमैः MatsP_118.23b जम्बूखण्डस्य विस्तारं MatsP_114.60a जम्बूद्वीप इति स्मृतः MatsP_169.8b जम्बूद्वीपपतिर्भवेत् MatsP_105.11d जम्बूद्वीपपतिर्भवेत् MatsP_106.53b जम्बूद्वीपपतिर्भवेत् MatsP_107.11b जम्बूद्वीपप्रमाणेण MatsP_113.23c जम्बूद्वीपस्य विस्तारस् MatsP_113.22a जम्बूद्वीपस्य विस्ताराद् MatsP_122.2a जम्बूद्वीपस्य संस्थानं MatsP_169.8c जम्बूद्वीपं यथाविधम् MatsP_113.7b जम्बूद्वीपं रत्नवटं MatsP_163.64c जम्बूद्वीपात्प्रवर्तन्ते MatsP_123.41c जम्बूद्वीपेन संख्यातं MatsP_122.26c जम्बूद्वीपो वनस्पतेः MatsP_114.75b जम्बूफलरसं पीत्वा MatsP_114.78a जम्बूफलरसाहारा MatsP_114.71c जम्बूभिर् नृपजम्बुभिः MatsP_118.19d जम्बूमार्गं महापुण्यं MatsP_22.21c जम्बूमूलगता पुनः MatsP_114.77b जम्बूरसमिलावृते MatsP_114.77d जम्बूवर्षः किम्पुरुषः MatsP_114.62c जम्बूवृक्षस्तथाश्वत्थो MatsP_113.47c जम्बूवृक्षः सनातनः MatsP_114.74b जम्बूश्चैव नदी पुण्या MatsP_121.67c जम्भकश्चैव सप्तत्या MatsP_150.223c जम्भकश्चोष्ट्रवाहनः MatsP_151.5b जम्भकः किङ्किणीजाल- MatsP_148.54c जम्भस्तीक्ष्णैस्तु सायकैः MatsP_151.16b जम्भस्तु कर्म तद्दृष्ट्वा MatsP_150.54c जम्भस्तु वध्यतां प्राप्तो MatsP_153.12c जम्भस्य तु धनाधिपः MatsP_150.71d जम्भस्यासीदयोमयम् MatsP_148.46b जम्भं तु निहतं मत्वा MatsP_150.76a जम्भं द्वादशभिस्तीक्ष्णैः MatsP_151.13c जम्भं प्रत्युद्ययौ रुषा MatsP_150.12d जम्भं शरणमागच्छद् MatsP_153.85c जम्भः क्रोधपरिप्लुतः MatsP_150.56b जम्भः शक्त्या महारणे MatsP_151.8b जम्भः स्वसैन्यं दनुजेन्द्रसिंहः MatsP_150.108d जम्भाय तां समुद्दिश्य MatsP_151.22c जम्भास्त्रक्षतसर्वाङ्गं MatsP_153.159c जम्भो जज्वाल कोपेन MatsP_153.70c जम्भो दानवनन्दनः MatsP_153.76d जम्भो ऽपि परमेकैकं MatsP_150.61c जम्भो भीमपराक्रमः MatsP_150.10d जम्भो भुजगरूपवान् MatsP_153.118d जम्भो भूधरसंनिभः MatsP_153.97b जम्भो रुषा तम् आयान्तं MatsP_150.13a जम्भो वचो विष्णुमुखान्निशम्य MatsP_152.33a जयतीन्द्रश्च रुद्रश्च MatsP_135.39c जयत्यसौ धन्यतरो हिमाचलस् MatsP_154.397a जयत्सु विप्रेषु तथा MatsP_134.2c जयद्रथं तु राजानं MatsP_48.106a जयध्वजश्च वैकर्ता MatsP_43.46c जयध्वजस्य पुत्रस्तु MatsP_43.47a जयन्कोलाहले सर्वान् MatsP_47.53c जयन्तस्तु जयन्त्यां तु MatsP_45.26c जयन्तं विजयं चैव MatsP_22.72c जयन्ति यान्देवगणा MatsP_13.4a जयन्तीमिदमब्रवीत् MatsP_47.113f जयन्तीमिदमब्रवीत् MatsP_47.170d जयन्ती हस्तिनापुरे MatsP_13.27d जयन्त्या हितकाम्यया MatsP_47.181d जयन्त्याः पाणिमुद्वहन् MatsP_47.177d जयशब्दश्च देवानां MatsP_133.56c जयशब्दं पुरस्कृत्य MatsP_172.42a जयं चाप्रतिमं युद्धे MatsP_48.28a जयं प्राप्योद्धतं दैत्यो MatsP_150.49c जयं शुक्रेण भाषितम् MatsP_47.225d जयः पुंसां विशेषतः MatsP_56.1d जया तीर्थमनुत्तमम् MatsP_22.48b जयाय त्रिदिवौकसाम् MatsP_147.15d जयाय प्रार्थितो राजा MatsP_24.39c जयायै गुल्फयोर् द्वयोः MatsP_60.18d जयार्थं च दिवौकसाम् MatsP_176.2d जया वराहशैले तु MatsP_13.31a जये चानिश्चितात्मनाम् MatsP_140.9b जयेम चन्द्रादिदिगीश्वरैः सह MatsP_136.68d जयैषिणस्ते जयकाशिनश्च MatsP_135.81c जरया संधितश् च सः MatsP_50.31d जरया संधितो यस्माज् MatsP_50.32a जरयाहं प्रतिच्छन्नो MatsP_33.30a जरसा शिथिलीकृतः MatsP_33.5b जराक्लेशविवर्जितः MatsP_123.26b जरादोषस्त्वयोक्तो यस् MatsP_33.23c जरा नाम निषादो ऽभूत् MatsP_46.22a जराभिभूतः पुत्रान् स MatsP_24.58a जरामरणवर्जिता MatsP_4.31d जरामरणवर्जिताः MatsP_4.30d जराम् आर्छन् महाघोरां MatsP_24.57c जरामृत्युभयघीभिः MatsP_118.31a जरामेनां प्रशास्तु वः MatsP_24.63b जरा मे प्रतिगृह्यताम् MatsP_24.61b जरायुर्मेरुमुख्याश् च शैलास् तस्याभवंस् तदा MatsP_2.33/a जरा येन धृता मम MatsP_34.23d जरा वली च मां तात MatsP_33.2a जरा वली च मां तात MatsP_33.26a जराशोकक्लमापेतां MatsP_161.40a जराशोकसमाकुला MatsP_7.5b जरासंक्रमणे पुरा MatsP_48.3b जरासंधस्ततः स्मृतः MatsP_50.32b जरासंधस्य पुत्रस्तु MatsP_50.33a जरासंधो महाबलः MatsP_50.32d जरां गृहीत्वा प्रचचार लोके MatsP_36.4b जरां ग्रहीतुं धर्मज्ञ MatsP_33.7c जरां त्व् एतां त्वमन्यस्मिन् MatsP_32.38c जरां प्राप्तो ऽसि भूमिप MatsP_32.38b जरां प्राप्य ययातिस्तु MatsP_33.1a जरां मा देहि नवया MatsP_24.65c जरां मृत्युं तमश्चैव MatsP_48.82c जरां वर्षसहस्रं मे MatsP_33.16c जरां सद्यो ऽन्वपद्यत MatsP_32.36d जरेयं मा विशेत माम् MatsP_32.37d जर्जरो धूर्वहो यथा MatsP_150.85d जलकुम्भयुतानि च MatsP_101.30b जलकुम्भान्महावीर्य MatsP_69.42a जलकुम्भी प्रमार्जनी MatsP_52.15d जलकुम्भे च पूर्ववत् MatsP_61.36b जलकुम्भे ततो वीर्यं MatsP_61.31c जलक्रीडाविहारेषु MatsP_70.20a जलगर्भा इवाम्बुदाः MatsP_135.40d जलजस्थलजैः पुष्पैः MatsP_154.303c जलजं वाथ कुर्वीत MatsP_17.20a जलजानां समाश्रयः MatsP_119.11b जलजैरुपशोभिताम् MatsP_116.10b जलजैश्च तथा वणैर् MatsP_118.37c जलजैश्च विराजिता MatsP_119.22d जलजैः स्थलजैर्मूलैः MatsP_118.42a जलतेजोमये शुक्ले MatsP_128.38c जलदा इव दुर्दिनम् MatsP_135.35d जलदुर्गबलाद्ब्रह्मन् MatsP_61.7c जलधयो ललितोद्धतवीचयो MatsP_158.18a जलधररावमृदङ्गगह्वरः MatsP_137.30b जलधाराभिर् अम्बरात् MatsP_153.104b जलधारेति विश्रुतम् MatsP_122.20d जलधारो महागिरिः MatsP_122.9d जलधीनां महावेला MatsP_154.81c जलधेनुसमन्वितम् MatsP_53.13d जलपुष्पाक्षतोदकम् MatsP_16.47b जलपूरितं तथा कुम्भं MatsP_63.13a जलप्रवेशं यः कुर्यात् MatsP_107.12a जलमध्ये तु कारयेत् MatsP_58.45d जललिप्सुः प्रतर्षितः MatsP_30.5b जलवर्षमनन्तरम् MatsP_163.21b जलवर्षे च शोषिते MatsP_163.25b जलवासी समभवत् MatsP_161.3c जलस्थैस्तीर्थवासिभिः MatsP_22.89b जलस्य पूर्णे कलशे निविष्टाम् MatsP_54.22a जलं दद्यादयाचितम् MatsP_101.31b जलाधिपर्क्षे परिपूजनीयम् MatsP_55.10b जलाधीशाहृतां स्थास्नु- MatsP_154.445a जलान्तरं प्रविष्टस्य MatsP_146.61c जलार्णवगतस्येह MatsP_164.4c जलार्द्रवसनं सूक्ष्मम् MatsP_120.17a जलाशयगतं विष्णुम् MatsP_58.1a जले क्रीडंश्च विधिवन् MatsP_168.14c जले गामवतारयेत् MatsP_58.43b जले च नावगाहेत MatsP_7.39a जले ऽप्येषा व्यवस्थेति MatsP_154.581a जलेशस्तूग्रदुर्धर्षं MatsP_153.210a जलेशो भगवान्स्वयम् MatsP_148.84b जलैः स्नानं समाचरेत् MatsP_102.2b जल्पनाच्चिन्तनात्तथा MatsP_145.47b जवनाचलकम्पनः MatsP_153.65b जवीनरश्च विक्रान्तः MatsP_50.3c जहि कोपं शुचिस्मिते MatsP_155.13b जहि जम्भं जगद्वरम् MatsP_153.13b जहि शत्रून्पुरंदर MatsP_27.2d जह्नुस्त्वजनयत्पुत्रं MatsP_50.34c जाड्येन परिभूयते MatsP_155.4b जातकर्मादिकाः क्रियाः MatsP_135.3d जातकर्मोत्सवे तदा MatsP_24.5b जातकौतूहलाः सर्वे MatsP_113.57c जातखेदा वराङ्गना MatsP_120.13b जातमात्रस्तु दैत्येन्द्रस् MatsP_147.27c जातमात्रं च तस्यापि MatsP_68.9a जातमात्रः स तेजांसि MatsP_24.4a जातमात्रा तु सा देवी MatsP_154.64c जातमात्रेष्वपत्येषु MatsP_144.87a जातरूपपरिष्कृतैः MatsP_113.42b जातरूपमयं शुभम् MatsP_163.81d जातरूपमयैर्द्रुमैः MatsP_163.70b जातरूपमयैः शृङ्गैर् MatsP_163.75c जातरूपविचित्राणि MatsP_154.489c जातरूपस्य पार्थिव MatsP_119.10b जातवेदसे सुनवाम MatsP_93.46c जातस्त्रिभुवने पुमान् MatsP_154.47d जातस्त्वमप्यनुदिनं किल पापकारी MatsP_100.11d जातस्य मृतवत्सायाः MatsP_68.14c जातं च निष्प्रभं सर्वं MatsP_172.18a जातं पुत्रचतुष्टयम् MatsP_6.8d जातः करसहस्रेण MatsP_43.14a जातः कंसं हनिष्यति MatsP_47.6f जाता च सर्वविजितामरसुन्दरीणाम् MatsP_100.8b जाता जातिस्मरास्तु ते MatsP_20.14b जाताथवा वैश्यकुलोद्भवापि MatsP_69.60a जाता प्रालेयशैलस्य MatsP_154.406c जाता यत् तेन मानसाः MatsP_3.5d जाता वृद्धस्य धार्मिकाः MatsP_48.17d जाता वृद्धस्य धार्मिकाः MatsP_49.45d जाता वै विश्रुता भुवि MatsP_49.55b जाताश्च दानवानां ते MatsP_133.11c जाता ससर्ज षड्वर्गान् MatsP_154.354a जातां तु भगवांस्तदा MatsP_154.112d जाताः पार्थिवसत्तमाः MatsP_12.27b जातिदोषाद् विबृंहसि MatsP_140.22d जातिधर्मेण वा भेद्या MatsP_148.68c जातिस्मरत्वमगमत् MatsP_21.29c जातिस्मरत्वं प्राप्तास्ते MatsP_20.12c जातिस्मरत्वं लभते MatsP_110.16c जातिस्मराः सप्त जाता MatsP_20.15a जातीपुष्पैर्मार्गशीर्षे MatsP_62.23a जातीफलैः पूगफलैः MatsP_118.9a जातीलतापरिक्षिप्तं MatsP_119.3a जाती सरोजं शतपत्त्रिका च MatsP_57.16b जातु पाणिं ग्रहीष्यति MatsP_26.20d जातूकर्ण्यपुरःसरः MatsP_47.245d जाते महासुरे तस्मिन् MatsP_147.24a जातो भद्ररथः किल MatsP_48.99d जातो मानुषयोन्यां तु MatsP_48.23c जात्यञ्जनमयो गिरिः MatsP_122.55b जात्यञ्जनमयो गिरिः MatsP_123.3b जात्या चम्पकजात्या च MatsP_118.14c जानामि त्वां च संशान्तं MatsP_27.21a जानीते देवमायया MatsP_167.17d जानीवस्त्वां विश्वयोनिं MatsP_170.24a जानुजङ्घे नमो गौर्यै MatsP_63.10c जानुदेशे नखक्षता MatsP_120.19b जानुनाकुञ्चितस्त्वेको MatsP_119.29a जानुनाक्रम्य धिष्ठितम् MatsP_150.126d जानुनी चार्चयेद्बुधः MatsP_95.13b जानुनी भूतधारिणे MatsP_69.24d जानुभिः पतिता भूमौ MatsP_133.54c जानुभ्यामवनीं गत्वा MatsP_154.258c जानुभ्यामवनौ स्थित्वा MatsP_159.12a जानुभ्यां शिरसा चैव MatsP_119.39a जाने लोकविधानस्य MatsP_154.406a जान्व् आच्य सव्यं यत्नेन MatsP_16.36a जान्वाच्य सव्यं सव्येन MatsP_17.48a जामदग्न्यस्तथा षष्ठो MatsP_47.243c जामदग्न्यस्य तत्तीर्थं MatsP_22.57a जाम्बवत्याः सुताव् एतौ MatsP_46.26a जाम्बवत्याः सुतो जज्ञे MatsP_47.18c जाम्बवन्तं स जग्राह MatsP_45.13c जायते देवभूषणम् MatsP_114.80d जायते भासुरं च यत् MatsP_114.79d जायते मानवर्धनः MatsP_3.18b जायते मानुयेष्विह MatsP_47.106d जायते मानुषेष्विह MatsP_47.39b जायते विपुले कुले MatsP_107.6d जायते संश्रयाश्रयः MatsP_159.30b जायते हरिरीश्वरः MatsP_47.35b जायन्ते चक्रवर्तिनः MatsP_142.65d जायन्ते च तदा शूरा MatsP_142.59a जायन्ते च समुत्सुकाः MatsP_131.42d जायन्ते तत्र मानवाः MatsP_165.15d जायन्ते तत्र मानवाः MatsP_165.16d जायन्ते निधनेष्विह MatsP_124.101d जायन्ते पूर्ववत्प्रजाः MatsP_144.90b जायन्ते ब्रह्मवादिनः MatsP_13.5b जायन्ते मानवास्तत्र MatsP_114.63c जायन्ते मानवाः शुभाः MatsP_113.73b जायन्ते यत्र मानवाः MatsP_113.61d जायन्ते यत्र मानवाः MatsP_114.66d जायन्ते यत्र मानवाः MatsP_165.2d जायन्ते यत्र वै प्रजाः MatsP_113.61b जायन्ते रविनन्दन MatsP_165.11d जायन्ते ह कृते युगे MatsP_145.7b जायमानास्तु पूर्वे वै MatsP_124.101a जायमाने तु दैत्येन्द्रे MatsP_147.21c जायेत तस्मादद्याहं MatsP_44.54c जालंधरे विश्वमुखी MatsP_13.45c जालं सुरभुजेरितम् MatsP_153.174b जाह्नव्यास्तु शिवासख्यास् MatsP_154.503c जिगीषतां सुरश्रेष्ठ MatsP_148.65c जिगीषया ततो देवा MatsP_25.9a जिगीषुः प्रायशो जनः MatsP_148.18d जिघांसुर्देववाक्येन MatsP_158.24c जिघृक्षुर्वारि यत्किंचिद् MatsP_30.15c जिज्ञासवस्तच्चरितं MatsP_24.16a जिज्ञासुस्तत्पुरो हरेः MatsP_21.24d जित एष शशाङ्को ऽत्र MatsP_150.153a जितः स शक्रो नाकस्माज् MatsP_159.30a जिता मे दानवाः सर्वे MatsP_172.45a जितार्कज्वलनज्वाला MatsP_154.421c जितेन्द्रियः सर्वतो विप्रमुक्तः MatsP_40.5b जिते मयि विनाशिता MatsP_150.24b जिते ऽस्मिन्निर्जिताः सुराः MatsP_150.219d जित्वा धनदमाहवे MatsP_150.107d जित्वा राज्यं महाबलः MatsP_146.23d जित्वा वयं भविष्यामः MatsP_134.27a जिनधर्मं समास्थाय MatsP_24.47c जिह्वा च परिमार्जनी MatsP_142.70b जिह्वा रसश्च स्नेहश्च MatsP_166.7a जीमूत इव वेगवान् MatsP_163.93d जीमूतघननिर्घोषो MatsP_163.93c जीमूतघननिःस्वनः MatsP_163.93b जीमूतघनसंकाशो MatsP_163.93a जीमूतपुत्रो विमलस् MatsP_44.41a जीमूतमिव सागरे MatsP_167.23d जीमूता नाम ते मेघा MatsP_125.9c जीमूतो द्रावणश्चैव MatsP_121.75c जीर्णमूला यथा द्रुमाः MatsP_135.64f जीर्णं रोगिणमेव च MatsP_50.43b जीर्णः शिशुरिवादत्ते MatsP_33.22a जीर्णोद्यानेषु वेश्मसु MatsP_154.539b जीर्णो भुङ्क्ते न च स्त्रियम् MatsP_33.18b जीवकोटिशतानि च MatsP_61.12b जीवग्राहं ग्राहयितुम् MatsP_150.205c जीवग्राहान्स जग्राह MatsP_150.93c जीवत्पुत्रा च भामिनी MatsP_68.26b जीवन्ति च महासत्त्वा MatsP_113.77c जीवन्ति ते महाभागाः MatsP_113.63c जीवन्ति ह्यजरामयाः MatsP_142.72d जीवन्ते तत्र ताः प्रजाः MatsP_142.75f जीवन्त्या नास्ति मे कृत्यं MatsP_155.9c जीवन्नेव मृतो वत्स MatsP_146.51c जीवन्मे त्वं क्व यास्यसि MatsP_48.48b जीवरक्षामहोरगाम् MatsP_154.88b जीवलोकं विलोकय MatsP_160.24b जीवात्मा कथ्यते बुधैः MatsP_3.28b जीवानामरणीम् इव MatsP_136.15d जीवितं यत्र मे स्थितम् MatsP_29.11b जीविताद्दुर्भगाच्छ्रेयो MatsP_154.290a जीवितो न म्रियत्यग्रे MatsP_154.365c जीविष्यन्ति तदा दैत्याः MatsP_136.10c जुगुप्समानो भोजत्वं MatsP_46.28c जुगोपापरमग्निस्तु MatsP_153.24c जुहाव च सविस्तरम् MatsP_7.35b जुहुयाद्रुद्रसूक्तेन MatsP_68.17c जुहुयाद्वारुणैर्मन्त्रैर् MatsP_58.31a जृम्भन्त इव शार्दूलाः MatsP_138.9a जृम्भमाणो दिशो दश MatsP_175.52b जेता सर्वस्य क्षत्रस्य MatsP_50.32c जेपुर्जप्यं मुनिवरा MatsP_147.23a जैगीषव्यस्य चापरा MatsP_13.9b ज्ञातवंशः कुलान्वितः MatsP_16.8d ज्ञातस्त्वं मत्स्यरूपेण MatsP_1.27a ज्ञातिस्तस्य तु चात्मजः MatsP_44.37d ज्ञातिः सुहृत्स्वजनो यो यथेह MatsP_39.2a ज्ञातीनां सुखमावह MatsP_29.19d ज्ञातीनां सुखमावहेत् MatsP_29.25b ज्ञातींस्तथात्मानमथैकविंशम् MatsP_40.7b ज्ञातुमस्या वचः प्रोचुः MatsP_154.328c ज्ञातुं वा पुनरागतिः MatsP_141.59b ज्ञातुं शंकरचेष्टितम् MatsP_158.31d ज्ञात्वा काव्यो यथातत्त्वं MatsP_47.212a ज्ञात्वा कुहूमुपासाते MatsP_141.10b ज्ञात्वाग्निं कल्पकालादाव् MatsP_128.5c ज्ञात्वा चिराच्च तं देवं MatsP_11.37c ज्ञात्वा तदिङ्गितं शैलो MatsP_154.144a ज्ञात्वा तस्या ह्यभिप्रायं MatsP_121.33a ज्ञात्वा तु तस्य संकल्पं MatsP_147.4c ज्ञात्वा तु तां गिरिसुतां MatsP_156.11a ज्ञात्वा नारीप्रवेशं तु MatsP_158.8c ज्ञात्वा भ्रातॄन् अथो पुनः MatsP_5.10b ज्ञात्वा मनोगतं तस्या MatsP_157.7a ज्ञात्वा विष्णुस्ततस्तस्या MatsP_47.103c ज्ञात्वा विस्मयम् आगमत् MatsP_20.38b ज्ञात्वा श्राद्धानि कुर्वन्ति MatsP_15.29c ज्ञात्वोर्ध्वम् अध एव च MatsP_5.6b ज्ञानधर्मः स उच्यते MatsP_145.22d ज्ञानभूताय वै कटिम् MatsP_95.12b ज्ञानमन्तर्हितं हि मे MatsP_135.22b ज्ञानमूर्तिरिवामला MatsP_154.373b ज्ञानयोगसहस्राद्धि MatsP_52.5c ज्ञानयोगस्य साधकः MatsP_52.11d ज्ञानं वृष्टं तु विश्वार्थे MatsP_168.12c ज्ञानं वैराग्यमैश्वर्यं MatsP_145.75a ज्ञानात्क्षेत्रज्ञ उच्यते MatsP_145.77b ज्ञानात्प्राप्नोति कैवल्यं MatsP_143.34c ज्ञाने ज्ञानी स उच्यते MatsP_145.54d ज्ञानोत्पत्तिस्तु जायते MatsP_144.20d ज्ञापयामास राजानं MatsP_44.55c ज्ञायते चरितो ऽपि वा MatsP_47.109b ज्ञास्यसे ऽनन्तरेणेति MatsP_135.22c ज्ञेयं सप्तर्षिमण्डलम् MatsP_128.74b ज्ञेया देवगृहास्तु वै MatsP_128.43d ज्ञेया मन्वन्तरेष्विह MatsP_144.105b ज्ञेया मन्वन्तरेष्विह MatsP_145.3d ज्ञेयाः पैतामहर्षयः MatsP_171.28b ज्याघातकठिनत्वचा MatsP_43.28b ज्याघोषेण च शूराणां MatsP_149.3c ज्यामघस्तु तदाश्रमे MatsP_44.30b ज्यामघस्य महात्मनः MatsP_44.46d ज्यामघस्याभवद्भार्या MatsP_44.32c ज्यामघः परिघो हरिः MatsP_44.28d ज्येष्ठपञ्चदशी सिता MatsP_17.8d ज्येष्ठमास तथा शान्तिं MatsP_93.133c ज्येष्ठसाम च वाचयेत् MatsP_93.102d ज्येष्ठसामविदे देयं MatsP_95.30a ज्येष्ठसाम सरौहिणम् MatsP_17.38d ज्येष्ठस्य तु विरम्यताम् MatsP_48.34d ज्येष्ठस्यापि यदोर्वंशः MatsP_25.1c ज्येष्ठस्योत्तमतेजसः MatsP_43.5b ज्येष्ठं पुत्रं बृहस्पतेः MatsP_25.14d ज्येष्ठं प्रति यतो राज्यं MatsP_34.19c ज्येष्ठं यदुमतिक्रम्य MatsP_34.16c ज्येष्ठः ककुत्स्थो नाम्नाभूत् MatsP_12.28c ज्येष्ठः पुत्रशतस्य च MatsP_12.23d ज्येष्ठः पुत्रशतस्यासीद् MatsP_12.26c ज्येष्ठः पुत्रो व्यजायत MatsP_48.77b ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् MatsP_32.5d ज्येष्ठाय मध्यमाय च MatsP_47.134d ज्येष्ठा विशाखा मैत्रं च MatsP_124.59a ज्येष्ठासु कण्ठे हरिरर्चनीयः MatsP_54.15d ज्येष्ठास्ते भीमविक्रमाः MatsP_47.4d ज्येष्ठास्वनङ्गाय नमो ऽस्तु गुह्यम् MatsP_55.8c ज्येष्ठे कमलमन्दारैर् MatsP_62.24c ज्येष्ठे पञ्चतपाः सायं MatsP_101.76a ज्येष्ठे पशुपतिं चार्चेद् MatsP_56.3c ज्येष्ठे मन्दारकुसुमं MatsP_60.34a ज्येष्ठे मासि तिलैर्युक्तम् MatsP_53.15c ज्येष्ठो यदुस्तव सुतस् MatsP_34.17a ज्योतिरेवाश्रिता गुणाः MatsP_166.7d ज्योतिर्भासिषु लोकेषु MatsP_15.13a ज्योतिषाम् अधिपः शशी MatsP_176.7b ज्योतिषामपि तेजस्त्वम् MatsP_154.99a ज्योतिषामीश्वरं व्योम्नि MatsP_174.26a ज्योतिषां चक्रमादाय MatsP_124.27a ज्योतिषां चक्रमादाय MatsP_127.28c ज्योतिषां चेश्वरेश्वरः MatsP_176.3b ज्योतिषां चोपरि स्थितः MatsP_176.6b ज्योतिषां मांसचक्षुषा MatsP_128.84f ज्योतिष्मन्तस्तु ये देवा MatsP_5.20a ज्योतिष्मान् द्युतिमान् हव्यो MatsP_9.5a ज्योतीरसस्य रम्यस्य MatsP_119.15c ज्योतींषि मेघा इव चाश्मवर्षाः MatsP_138.27d ज्योतींषि रविमण्डले MatsP_125.2b ज्योतींषि सुकृताम् एते MatsP_128.43c ज्योत्स्नया सचराचरम् MatsP_23.6d ज्योत्स्नापूर्णे पुरे ऽसुराः MatsP_139.18b ज्योत्स्नावितानरहितो ऽभ्रसमानवर्णः MatsP_139.46b ज्योत्स्नावितानेन जगद्वितत्य MatsP_139.25b ज्वलज्ज्वलनभीषणः MatsP_72.12d ज्वलतो ऽदीपयन्दीपांश् MatsP_139.20e ज्वलत्काञ्चनकुट्टिमम् MatsP_154.479d ज्वलत्फणिफणारत्न- MatsP_154.584a ज्वलत्यहर्निशं भीमो MatsP_154.254a ज्वलदुल्कासमाचितम् MatsP_150.18d ज्वलनं चोदयामासुर् MatsP_158.31c ज्वलनः सर्वकामकृत् MatsP_154.336b ज्वलनाङ्गसमद्युतिः MatsP_163.39d ज्वलनात्सर्वतोमुखात् MatsP_30.23b ज्वलनात् सर्वतोमुखात् MatsP_30.24b ज्वलनार्कसमप्रभैः MatsP_154.128b ज्वलन्त इव पावकाः MatsP_136.30b ज्वलन्तमिव तेजोभिर् MatsP_167.24a ज्वलन्तीमिव तेजसा MatsP_161.40d ज्वलन्तो ऽग्निशिखा इव MatsP_42.13d ज्वलन्मणिस्फटिकहाटकोत्कटं MatsP_154.498a ज्वलितं ज्वलनाभासम् MatsP_153.202a ज्वलिताग्निसमप्रभाः MatsP_161.58d ज्वलितानि समन्ततः MatsP_163.8d ज्वलितौषधिदीपितम् MatsP_154.480b ज्वालापूरितदिङ्मुखः MatsP_153.24d ज्वालाभस्मकृतं स्मरम् MatsP_154.254d ज्वालामालासमाकुलम् MatsP_150.16b ज्वालामाली ह्यनिन्धनः MatsP_175.49b ज्वालास्याः कृष्णपिङ्गलाः MatsP_154.531d ज्वालाहुङ्कारघस्मरः MatsP_154.250b झटिति सिद्धनुते भवती यथा MatsP_158.13b त एते क्रीडिता गिरौ MatsP_154.529b त एते मनुजोत्तमाः MatsP_154.525d त एव पूजने मन्त्रास् MatsP_83.39a त एव मुनिसत्तम MatsP_93.135d त एवोपस्करा मताः MatsP_83.39b त एवोपस्कराः स्मृताः MatsP_82.21d तक्षकक्रीडनाय च MatsP_47.130d तक्षको वत्सको ऽभवत् MatsP_10.19d तक्षयामास वै तक्षा MatsP_138.44c तगरातिविषामांसी- MatsP_118.35c तच्च कर्म तयोर्दृष्ट्वा MatsP_150.196c तच्च तेषामधिष्ठानं MatsP_132.12a तच्च द्वादशसाहस्रं MatsP_53.55c तच्च पद्मं पुराणज्ञाः MatsP_169.3a तच्च लुब्धकदाम्पत्यं MatsP_100.28c तच्च षोडशसाहस्रं MatsP_53.30a तच्चाभवत्कस्य कुले MatsP_21.1c तच्चाभवत्कस्य कुले MatsP_21.1c तच्चाश्रमपदं पुण्यं MatsP_118.59c तच्चाष्टादशसाहस्रं MatsP_53.60e तच्चेदं सर्वमाख्यातं MatsP_48.108e तच्छब्दस्पर्शरूपवत् MatsP_3.25b तच्छीघ्रं पावयात्मानम् MatsP_154.410c तच्छुश्रूषुरवस्थितः MatsP_7.50d तच्छृणुध्वं वराङ्गनाः MatsP_70.25f तच्छ्रुत्वा कौतुकाद्देवी MatsP_154.523a तच्छ्रुत्वा तु ततो देवी MatsP_158.38c तच्छ्रुत्वा दानवाः सर्वे MatsP_148.6c तच्छ्रुत्वा देवराजस्तु MatsP_148.62a तच्छ्रुत्वा निर्गतः शक्रः MatsP_146.35a तच्छ्रुत्वा विबुधा वाक्यं MatsP_161.23a तच्छ्रुत्वोवाच गिरिजा MatsP_157.9a तज्जरां ते न कामये MatsP_33.18d तज्जरां नाभिकामये MatsP_33.6d तटाश्च तापसैर्यत्र MatsP_117.14a तडागवटचत्वरैः MatsP_130.25b तडागविधिरुच्यते MatsP_58.50f तडागविधिवत्सर्वम् MatsP_59.3c तडागस्य समीपतः MatsP_58.6b तडागादिषु यो विधिः MatsP_58.4b तडागानीव पक्षिणः MatsP_135.31d तडागारामकूपानां MatsP_58.1c तडागारामकूपेषु MatsP_5.28c तडित्संघातमण्डिताम् MatsP_150.72b तडिन्माली रविरिवांशुमाली MatsP_138.49b तण्डुलप्रस्थदानं च MatsP_70.46c तण्डुलै रक्तशालीयैश् MatsP_68.16c तण्डुलै रक्तशालीयैः MatsP_72.31c तण्डुलैस् तूपसंयुतम् MatsP_101.50d तत आमन्त्र्य नारदः MatsP_154.119b तत आहूय धर्मज्ञं MatsP_70.42a तत उद्वेजिताः सर्वे MatsP_154.309c तत उल्कासहस्राणि MatsP_172.16a तत एकादशाहे तु MatsP_18.8a तत एकोनपञ्चाशन् MatsP_6.47a तत एव पुनश्चापि MatsP_35.5a तत एव रथं तूर्णं MatsP_137.26c तत एवं कृते ऽस्माभिस् MatsP_139.8a ततक्षुर्विविधैः शस्त्रैः MatsP_153.45a तत शक्रो धनेशश्च MatsP_153.144a ततश्च कारयेच्छय्यां MatsP_96.12c ततश्चक्राणि दिव्यानि MatsP_163.8a ततश्चचाल वसुधा MatsP_153.163c ततश्चन्द्रावलोकस्तु MatsP_12.54c ततश्च प्रेषयामास MatsP_159.23c ततश्च सायकैः सर्वान् MatsP_135.51c ततश्चाचम्य विधिवद् MatsP_102.26a ततश्चान्तर्दधे दैत्यो MatsP_153.129a ततश्चावर्षदनलं MatsP_150.169a ततश्चाशीविषो घोरो MatsP_153.116c ततश्चिक्षेप दैत्येन्द्रो MatsP_160.10a ततश्चिन्ताकुलो दैत्यः MatsP_159.39a ततश्चैवात्मसम्बोधः MatsP_144.89c ततश्च्युतो ऽन्यलोके ऽस्मिंस् MatsP_140.80e ततस्तत्याज भृङ्गाङ्गं MatsP_157.13a ततस्तत्र समाप्लाव्य MatsP_112.19a ततस्तदन्तरं लब्ध्वा MatsP_7.54c ततस्तदा स वै कल्किश् MatsP_47.253a ततस्तद्वचनं श्रुत्वा MatsP_21.5a ततस्तन्मयतां यातः MatsP_154.237c ततस्तमसि संशान्ते MatsP_150.116a ततस्तमः समुद्भूतं MatsP_153.164c ततस्तमः संहृतं तद् MatsP_172.46c ततस्तमुर्वशी गत्वा MatsP_24.32a ततस्तयोर् मिथस्तत्र MatsP_27.7a ततस्तस्मिन्महातोये MatsP_168.14a ततस्तस्मिन्सरोवरे MatsP_158.47d ततस्तस्मै धनं दत्त्वा MatsP_21.33c ततस्तस्या निरुद्धाया MatsP_121.32c ततस्तं दीर्घतमसं MatsP_48.80a ततस्तं मणिमाददात् MatsP_45.8b ततस्तं स्तम्भितं दृष्ट्वा MatsP_47.96a ततस्ता ऊचुरखिलं MatsP_158.42c ततस्तानग्रतः स्थित्वा MatsP_17.59a ततस्तानब्रवीत्काव्यः MatsP_47.79a ततस् तान् अब्रवीद् ब्रह्मा MatsP_3.41a ततस्तानागतान्दृष्ट्वा MatsP_47.183a ततस्तान् कृप्यमाणांस्तु MatsP_49.64c ततस्तान्बाध्यमानांस्तु MatsP_47.94a ततस्ताभ्यां तु जनितः MatsP_154.66a ततस्तामगमद्ब्रह्मा MatsP_171.35c ततस्तारकः प्रेतनाथं पृषत्कैर् MatsP_153.185a ततस्तावाहतुर्गत्वा MatsP_170.23a ततस्तावूचतुस्तत्र MatsP_170.9a ततस्ताश्चोदिता देवम् MatsP_154.450a ततस्तास्तु म्रियन्ते वै MatsP_144.86c ततस्ता हर्षसम्पूर्णाः MatsP_158.46c ततस्तां कृत्तिका ऊचुर् MatsP_158.45a ततस्तां निहतां दृष्ट्वा MatsP_150.30c ततस्तां प्रोक्ष्य शीताभिर् MatsP_47.110a ततस्तां योज्य शिरसा MatsP_47.108c ततस्तां सर्वभूतानि MatsP_47.111a ततस्तां संनिर्वायाह MatsP_154.451a ततस्तु इन्द्रप्रतिमः MatsP_145.109a ततस्तु ऋषिभिर्दुग्धा MatsP_10.16c ततस्तु कर्मक्षयमाप्य सप्त- MatsP_98.14a ततस्तु कुरुनन्दन MatsP_106.23d ततस्तु गीतनृत्यादि MatsP_81.19c ततस्तु गीतवाद्येन MatsP_81.22a ततस्तु चतुरो मासान् MatsP_64.15a ततस्तु तर्पणं कुर्यात् MatsP_102.13e ततस्तु तस्यास्त्रवराभिमन्त्रितः MatsP_153.152a ततस्तु ते गणाधीशा MatsP_154.445c ततस्तु त्वरया युक्तः MatsP_47.103a ततस्तु त्वरितः शुक्रस् MatsP_29.14a ततस्तु नलिनी चापि MatsP_121.55a ततस्तु निशितैर्बाणैर् MatsP_150.58a ततस्तु पावनी प्रायात् MatsP_121.57c ततस्तु प्रलयः कृत्स्नः MatsP_142.36c ततस्तु मण्डलं कृत्वा MatsP_81.12c ततस्तु मेघरूपेण MatsP_146.67a ततस्तु मेघरूषेण MatsP_146.64c ततस्तु मेरुसावर्णिर् MatsP_9.36a ततस् तु मैत्रावरुणिं MatsP_12.4c ततस्तु वायुभक्षो ऽभूत् MatsP_35.16a ततस्तु वितथो नाम MatsP_49.32c ततस्तु विष्णुं गरुडं च दैत्यः MatsP_152.27b ततस्तु वृषभं हैमम् MatsP_95.15a ततस्तु वैश्वदेवान्ते MatsP_17.62a ततस्तु शङ्खानकभेरिमर्दलाः MatsP_140.43a ततस्तु शरकानने MatsP_146.10b ततस्तु शरजालेन MatsP_153.80c ततस्तु शिशिरे चापि MatsP_126.21a ततस्तुष्टस्तु भगवान् MatsP_45.14c ततस्तुष्टस्तु भगवांस् MatsP_23.17a ततस्तु ह्लादिनी पुण्या MatsP_121.52a ततस्तूर्णं हृषीकेशस् MatsP_45.13a ततस्ते ऋषयो दृष्ट्वा MatsP_143.36a ततस्ते कृतसंवादा MatsP_47.76a ततस्तेजोमयं रूपम् MatsP_11.4c ततस्ते ददृशुः सर्वे MatsP_12.2a ततस्ते दानवाः सर्वे MatsP_47.197a ततस्ते धिष्णवः स्मृताः MatsP_51.16d ततस्तेनाप्यसौ मुनिः MatsP_61.33d ततस्तेनाभिशापेन MatsP_47.106a ततस्तेनावमानेन MatsP_47.208c ततस्ते पुनरुत्थाय MatsP_25.11c ततस्ते ब्रह्मणो ऽभ्याशं MatsP_146.6a ततस्ते भग्नसंकल्पाः MatsP_153.154c ततस्ते मानवा जग्मुर् MatsP_12.8c ततस्ते यादवाः सर्वे MatsP_45.18a ततस्ते योगमास्थाय MatsP_21.38c ततस्ते योगिनां वराः MatsP_21.35d ततस्ते वध्यमानास्तु MatsP_47.69a ततस्तेषु प्रनष्टेषु MatsP_144.64a ततस्तेषु विनष्टेषु MatsP_5.12a ततस्तेषु विपन्नेषु MatsP_152.16c ततस्ते हृष्टमनसो MatsP_47.184c ततस्तैर् निष्प्रतीकरैस् MatsP_160.17c ततस्त्रयोदशे मासि MatsP_7.22c ततस्त्रयोदशे मासि MatsP_70.47a ततस्त्रयोदशे मासि MatsP_74.16a ततस्त्रेताभिधीयते MatsP_142.18b ततस्त्वनेकवर्णाः स्युश् MatsP_58.14a ततस्त्वपरितुष्टास्ते MatsP_47.206c ततस्त्वभज्यन्त बलं हि पार्षदाः MatsP_135.73b ततस्त्वं प्राप्स्यसे देवि MatsP_48.69e ततस्त्वामागतावावाम् MatsP_170.25c ततस्त्वां घोरतपसा MatsP_167.44a ततस्त्वृतुवशात्काले MatsP_125.32c ततस्त्वेतद्ब्रवीमि ते MatsP_47.4b ततः कच न ते विद्या MatsP_26.17a ततः कचस्तं गुरुमित्युवाच MatsP_25.58d ततः कदाचिदथ वै MatsP_167.31a ततः कन्यासहस्रेण MatsP_29.22a ततः करणसंदेहो MatsP_154.244c ततः कल्पशतान्ते तु MatsP_85.9a ततः कल्पशतान्ते तु MatsP_92.15a ततः कामयमानेन MatsP_61.27a ततः कामं संनिवर्त्य MatsP_49.24a ततः काम्यं समाचरेत् MatsP_93.140d ततः कालावकृष्टास्ते MatsP_20.12a ततः काले च कस्मिंश्चिद् MatsP_32.11a ततः काले तु कस्मिंश्चिद् MatsP_146.8a ततःकालेन महता MatsP_3.44c ततः कालेन महता MatsP_21.12c ततः कालेन महता MatsP_48.85c ततः कालेन महता MatsP_60.3a ततः कालेन महता MatsP_61.38a ततः कालेन महता MatsP_70.11a ततः काले व्यतीते तु MatsP_47.255a ततः काव्यस्तु तान्दृष्ट्वा MatsP_47.69c ततः काव्यं समासाद्य MatsP_47.207a ततः काव्यो ऽनुचिन्त्याथ MatsP_47.71a ततः काव्यो ऽब्रवीत्तु तान् MatsP_47.188d ततः काव्यो भृगुश्रेष्ठः MatsP_29.1a ततः किंनरगन्धर्व- MatsP_153.219c ततः कुम्भमयो गिरिः MatsP_122.94d ततः कृतमवर्तत MatsP_47.262b ततः कृतमवर्तत MatsP_144.87b ततः कृतमवर्तत MatsP_144.90d ततः कृत्वान्तरे दद्यात् MatsP_16.41a ततः केतुमतस्त्वश्वा MatsP_127.11a ततः केदारमुत्तमम् MatsP_22.11b ततः केनापि कालेन MatsP_146.24a ततः केशवस्यापतच्छार्ङ्गमग्रे MatsP_153.184d ततः कोपं नियम्य सः MatsP_47.212d ततः कोपं न्ययच्छत MatsP_121.36d ततः कोपानलोद्भूत- MatsP_154.246c ततः क्रतुर् अजायत MatsP_3.7b ततः क्रतुं मरुत्सोमं MatsP_49.28c ततः क्रमेण दिवसे MatsP_154.90c ततः क्रमेण दुर्वारं MatsP_150.98c ततः क्रमेण विभ्रष्टं MatsP_150.150c ततः क्रुद्धो महादैत्यस् MatsP_160.19a ततः क्रोधपरीतस्तु MatsP_150.51c ततः क्रोधविवृत्ताक्षो MatsP_152.14a ततः क्षणेन निष्पन्न- MatsP_154.388a ततः क्षपयतस्तस्य MatsP_153.114a ततः क्षयं गमिष्यन्ति MatsP_47.261c ततः क्षीणायुधप्राणा MatsP_152.4a ततः क्षीरनिकायेन MatsP_166.15a ततः क्षीरेण केवलम् MatsP_62.8d ततः क्षुब्धाम्बुधिनिभा MatsP_136.27a ततः खड्गं समाकृष्य MatsP_153.208a ततः खड्गेन च शिरश् MatsP_150.127a ततः पञ्चदशे भागे MatsP_126.67a ततः पतत एवास्य MatsP_153.50c ततः पद्मसहस्राणां MatsP_23.16a ततः पपातामरराजजुष्टात् MatsP_37.6a ततः परमथो वह्नि- MatsP_61.8a ततः परं किम्पुरुषाद् MatsP_114.66a ततः परं प्रवक्ष्यामि MatsP_122.78a ततः पर्युक्षणादिकम् MatsP_16.34b ततः पलायतस्तस्य MatsP_150.102a ततः पितृत्वमापन्नः MatsP_18.20c ततः पीतक्षयं सोमं MatsP_126.55c ततः पीतसुधं सोमं MatsP_141.22a ततः पीत्वार्णवान् सर्वान् MatsP_166.2a ततः पुण्यतमं नास्ति MatsP_106.19e ततः पुण्यतमं नास्ति MatsP_110.10c ततः पुण्यां तिथिमिमां MatsP_69.20a ततः पुनरुवाचेदं MatsP_154.139c ततः पुराणश्रवणं MatsP_75.7c ततः पुरीं पुरुहूतस्य रम्यां MatsP_38.15a ततः पुलहनामा वै MatsP_3.7a ततः पुष्पवरो देशस् MatsP_114.39c ततः पृथुरजायत MatsP_10.10b ततः प्रक्ष्यथ मामतः MatsP_154.317b ततः प्रजास्तु ताः सर्वा MatsP_144.75a ततः प्रजास्तु सम्भूय MatsP_144.82a ततः प्रज्वलितः क्रोधात् MatsP_163.31a ततः प्रणामनम्रां तां MatsP_3.35c ततः प्रतिहतः सो ऽथ MatsP_153.102a ततः प्रतिहता विन्ध्ये MatsP_121.51c ततः प्रदक्षिणीकृत्य MatsP_55.28a ततः प्रदक्षिणीकृत्य MatsP_70.55a ततः प्रनष्टे तस्मिंस्तु MatsP_47.204c ततः प्रभात उत्थाय MatsP_75.3a ततः प्रभात उत्थाय MatsP_79.3c ततः प्रभात उत्थाय MatsP_99.5a ततः प्रभाते तं कुम्भं MatsP_7.18c ततः प्रभाते विमले MatsP_58.41a ततः प्रभाते विमले MatsP_69.47c ततः प्रभाते संजाते MatsP_71.12a ततः प्रभाते संजाते MatsP_80.6c ततः प्रभुत्वाद्भावानां MatsP_154.245c ततःप्रभृति चाश्वानां MatsP_138.42a ततः प्रभृति ते देवान् MatsP_61.6a ततः प्रभृति न भ्रातुः MatsP_5.11c ततःप्रभृति मित्रत्वम् MatsP_24.26a ततः प्रभृति यो विप्रो MatsP_70.56a ततः प्रभृति शापेन MatsP_47.233c ततःप्रभृति शापेन MatsP_50.61a ततःप्रभृति सर्वशः MatsP_50.60b ततःप्रभृति सर्वशः MatsP_50.61d ततः प्रभृति संक्रान्ताव् MatsP_18.22c ततः प्रमुदिता देवा MatsP_163.96a ततः प्रवर्तिते तासां MatsP_144.3a ततः प्रविश्य स बिलं MatsP_45.7a ततः प्रशमिते वायौ MatsP_153.109c ततः प्रशान्ते शैलास्त्रे MatsP_153.97a ततः प्रसादयामास MatsP_4.13a ततः प्रसादयामास MatsP_48.67a ततः प्रसादितो देव MatsP_70.8a ततः प्रसाद्य देवेशः MatsP_7.63a ततः प्रहृष्टवदनो MatsP_167.46a ततः प्रातस्तनात्तु वै MatsP_141.45f ततः प्राप्ता त्वदन्तिकम् MatsP_156.32d ततः प्राप्स्यथ वै जयम् MatsP_47.75f ततः प्रासाशनिगदा- MatsP_149.7c ततः प्लवंगमातंगा MatsP_114.44c ततः शक्रः पुरंदरः MatsP_140.2b ततः शक्रः प्रकुपितो MatsP_153.126a ततः शतेन बाणानां MatsP_153.177a ततः शनिं च तपतीं MatsP_11.9c ततः शनैश्चरो ऽप्यश्वैः MatsP_127.8a ततः शमदमाभ्यां च MatsP_161.4a ततः शरांस्तदादित्यस् त्व् MatsP_44.9a ततः शरैः प्रमथगणैश्च दानवा MatsP_140.42a ततः शशाङ्कतिलकः MatsP_140.49a ततः शान्तिं प्रयच्छ मे MatsP_93.65d ततः शिवपुरं व्रजेत् MatsP_101.22b ततः शुक्लाम्बरधरः MatsP_93.58a ततः शुक्लाम्बरधरा MatsP_68.29a ततः शुक्लाम्बरधरां MatsP_59.11a ततः शुक्लाम्बरः पद्मम् MatsP_74.6c ततः शुक्लाम्बरैः शूर्पं MatsP_81.18a ततः शुभानि कर्माणि MatsP_105.12a ततः शुश्राव वचनं MatsP_120.46c ततः श्रान्तभुजो यमः MatsP_150.46d ततः श्वेतश्चतुर्बाहुः MatsP_61.36c ततः षष्टिसहस्राणि MatsP_12.42c ततः षोडश नद्यस्तु MatsP_51.12c ततः स कूपे तं मत्स्यं MatsP_1.22a ततः स चिन्तयामास MatsP_7.58c ततः स चिन्तयाविष्टो MatsP_154.296c ततः स जाम्बवन्तं तं MatsP_45.16a ततः स तस्य पुत्रो ऽभूद् MatsP_21.16c ततः स तुष्टो मार्कण्डः MatsP_103.19a ततः स दिवि सोमं वै ह्य् MatsP_141.8c ततः सदेवनक्षत्रं MatsP_2.7c ततः स दैत्योत्तमपर्वताभो MatsP_138.37a ततः स नृपशार्दूलः MatsP_24.70c ततः सप्तैव ते जाताः MatsP_7.55c ततः स भगवान्गत्वा MatsP_11.34a ततः सभ्यावसथ्यौ च MatsP_51.12a ततः स मनुना क्षिप्तो MatsP_1.24a ततः समापतन्देव्या MatsP_154.313a ततः समाप्ते ऽवभृथे MatsP_23.23a ततः समीक्ष्य विष्णुस्तां MatsP_47.102a ततः समुदिता वर्णास् MatsP_142.51a ततः स मेघरूपी तु MatsP_150.180a ततः सम्मुखम् उद्वीक्ष्य MatsP_119.38c ततः सरसि तस्मिंस्तु MatsP_50.11a ततः सर्वासु मायासु MatsP_163.30a ततः सर्वां स दक्षिणाम् MatsP_44.11b ततः सशङ्खानकभेरिभीमं ससिंहनादं हरसैन्यमाबभौ MatsP_135.83/a ततः स शतरूपायां MatsP_4.25c ततः सशिष्यो गिरिशः पिनाकी MatsP_23.36c ततः सस्मार भगवान् MatsP_154.310a ततः सहस्रं विप्राणाम् MatsP_58.50a ततः संचिन्त्य दैत्येन्द्रः MatsP_148.23a ततः संजपतस् तस्य MatsP_3.30c ततः संजीवनीं विद्यां MatsP_25.36c ततः संत्यज्य दानवः MatsP_150.49b ततः संध्यांशके काले MatsP_144.65a ततः संवत्सरस्यान्ते MatsP_24.1a ततः संवत्सरे पूर्णे MatsP_18.15c ततः संशोषयामास MatsP_168.7a ततः सा कश्यपोक्तेन MatsP_7.49c ततः सा कुपिता सती MatsP_154.69b ततः सा तपसा तप्ता MatsP_7.5c ततः सा तस्य शनकैस् MatsP_154.236c ततः सा दानवेन्द्रस्य MatsP_153.111c ततः साध्यगणानीशस् MatsP_4.30a ततः सा लज्जिता तेषां MatsP_24.6a ततः सा वै प्रणश्यति MatsP_144.2d ततः सा संनतिर्दृष्ट्वा MatsP_21.19a ततः साहसकर्तारः MatsP_129.12c ततः सांवत्सरप्रोक्ते MatsP_58.42a ततः सिंहरवो घोरः MatsP_138.46c ततः सिंहरवो भूयो MatsP_133.56a ततः सिंहसहस्राणि MatsP_153.115a ततः सुतास्तु सौवीर्याद् MatsP_51.32c ततः सुराणां प्रवराभिरक्षितुं MatsP_135.69c ततः सुराधिपस्त्वाष्ट्रम् MatsP_153.90c ततः सुरान्विजेष्यामो MatsP_148.5a ततः सुरारयः सर्वे MatsP_131.23a ततः सूर्ये पुनश्चान्या MatsP_126.9c ततः सृष्टिं विशेषेण MatsP_5.6c ततः सो ऽथाब्रवीद्वाक्यं MatsP_171.15a ततः सो ऽन्तर्जले चक्रे MatsP_146.61a ततः सो ऽन्तर्हिते तस्मिन् MatsP_47.170a ततः सो ऽभूद्बृहद्वपुः MatsP_154.503d ततः स्तम्भद्वयोपरि MatsP_93.101d ततः स्थित्वैकदेशे तु MatsP_10.13c ततः स्निग्धेक्षिताः शान्ता MatsP_154.395a ततः स्मितमुखाम्बुजः MatsP_154.46d ततः स्वगृहमागत्य MatsP_47.177c ततः स्वदेहसंभूताम् MatsP_3.32c ततः स्वदेहादुत्कृत्य MatsP_148.12a ततः स्वधाभृतं तद्वै MatsP_141.21c ततः स्वधावाचनकं MatsP_17.52c ततः स्वपुरमाविशत् MatsP_27.12d ततः स्वयम्भूर् अव्यक्तः MatsP_2.26c ततः स्वयंभूर्भगवान् MatsP_161.5a ततः स्वर्गात्परिभ्रष्टः MatsP_105.7a ततः स्वर्गात्परिभ्रष्टः MatsP_106.37a ततः स्वर्गात्परिभ्रष्टः MatsP_106.45a ततः स्वर्गात्परिभ्रष्टः MatsP_107.6a ततः स्वर्गात्परिभ्रष्टो MatsP_105.11c ततः स्वर्गात्परिभ्रष्टो MatsP_106.53a ततः स्वर्गात्परिभ्रष्टो MatsP_107.11a ततः स्वल्पेन कालेन MatsP_150.242a ततः स्वस्तीति चोक्त्वा तु MatsP_112.4c तताप दानवानीकं MatsP_150.168c तताप परमं तपः MatsP_129.4b ततो ऽकम्पत वाहिनी MatsP_153.165b ततो गच्छेत राजेन्द्र MatsP_106.15a ततो गते भगवति नीललोहिते MatsP_154.497a ततो गतेषु देवेषु MatsP_154.56a ततो गत्वा पुलस्त्यस्तु ह्य् MatsP_43.38c ततो गत्वा प्रयागं तु MatsP_104.18a ततो गत्वासुरान्दृष्ट्वा MatsP_47.188a ततो गन्धर्वगीतेन MatsP_154.495c ततो गरुत्मतस्तस्मात् MatsP_153.118a ततो गावो निवृत्तास्ता MatsP_25.32c ततो गृहीत्वा पिण्डेभ्यो MatsP_16.42a ततो ऽगृह्णाद्विधुः सुतम् MatsP_24.7b ततो गोमायुरूपेण MatsP_146.66c ततो गोरूपमास्थाय MatsP_10.12c ततो ग्रसनमूर्धनि MatsP_150.19d ततो ग्रहबलिं कुर्याद् MatsP_17.56c ततो घोरतमं भूयः MatsP_171.20c ततो घोरं दितेः सुताः MatsP_148.4d ततो ऽच्छिन्नं शरव्रातं MatsP_153.171c ततो जगत्पतिप्राण- MatsP_154.96a ततो जगाद त्रिपदां MatsP_171.23c ततो जज्वलुरस्त्राणि MatsP_153.165a ततो जनानां संजाताः MatsP_60.8a ततो जम्भो महासुरः MatsP_153.119b ततो जयम् उदीरयेत् MatsP_1.2d ततो जलधरैर्व्योम MatsP_153.103a ततो जलात् समुत्तीर्य MatsP_27.5a ततो जवान्महासेनस् MatsP_160.23c ततो जाते हि वितथे MatsP_49.34a ततो जेष्यामहे ऽसुरान् MatsP_47.228b ततो ज्वालाकुलं व्योम MatsP_150.98a ततो ज्वालाकुलं सर्वं MatsP_150.149c ततो ऽतिवाहयेद्वेलाम् MatsP_67.20c ततो ऽत्रिर् भगवान् ऋषिः MatsP_3.6b ततो दण्डं समुद्यम्य MatsP_153.205a ततो ददाह सम्प्राप्तान् MatsP_44.9c ततो दशापि ते रुद्रा MatsP_153.40c ततो दास्यामि ते शुभम् MatsP_154.140b ततो दिनकरे गते MatsP_154.578b ततो दिव्यमजरं प्राप्य लोकं MatsP_38.16a ततो दीर्घतमा नाम MatsP_48.42a ततो दृष्ट्वा महात्मानं MatsP_162.1a ततो देवगणाः सर्वे MatsP_166.6a ततो देवनिकायानाम् MatsP_153.196a ततो देवश्रवाः पुनः MatsP_46.2d ततो देवः पिनाकधृक् MatsP_156.36b ततो देवा जयं प्रापुर् MatsP_47.230c ततो देवा न्यवर्तन्त MatsP_47.78a ततो देवान्समाह्वयन् MatsP_47.225f ततो देवाश्च नागाश्च MatsP_161.18a ततो देवासुरैः पृष्टः MatsP_24.38c ततो देवास्तु तान्दृष्ट्वा MatsP_47.66a ततो देवास्तु संरब्धा MatsP_47.68c ततो देवा ह्य् अमन्त्रयन् MatsP_47.227d ततो देवाः सगन्धर्वाः MatsP_111.10c ततो देवीं सदार्चयेत् MatsP_62.10b ततो देवैश्च मुनिभिः MatsP_154.508a ततो देवैश्च सम्प्रोक्तो MatsP_132.17a ततो देवैः सगन्धर्वैः MatsP_133.52a ततो द्विकालवेलायाम् MatsP_78.4c ततो ऽद्वितीयं तं हत्वा MatsP_25.39c ततो द्वितीयाप्रभृति MatsP_126.59c ततो धनेशः संक्रुद्धो MatsP_150.62c ततो धात्री तत्र गत्वा MatsP_29.19a ततो ऽधिपं दक्षिणतश्चकार MatsP_8.10a ततो ध्वजैर्भुजैश्छत्त्रैः MatsP_149.12c ततो नदत्सु तूर्येषु MatsP_163.105a ततो नष्टा रविप्रभा MatsP_153.164b ततो नानास्त्रवर्षेण MatsP_150.111c ततो नारायणास्त्रं तत् MatsP_153.127a ततो निक्षिप्य मकर- MatsP_58.44c ततो निगद सत्तम MatsP_125.3d ततो निमीलितोन्निद्र- MatsP_154.230c ततो निरुत्तरो राजा MatsP_21.24c ततो निर्मांसतां गतः MatsP_148.12d ततो निवार्य तद्बाण- MatsP_153.174a ततो निहतपुत्राभूद् MatsP_146.25a ततो निःशेषितप्रायां MatsP_150.92a ततो ऽनुरूपमायं च MatsP_171.47a ततो ऽनुसृष्टो देवेन MatsP_47.84a ततो ऽन्तरिक्षे दिव्या वाग् MatsP_154.297a ततो ऽन्तरिक्षे शंसन्ति MatsP_150.99c ततो ऽन्यकामसंयोग- MatsP_124.109a ततो ऽन्यद् अभवत् तस्य MatsP_3.38c ततो ऽन्या पञ्चविंशतिः MatsP_124.64b ततो ऽपकृष्टे च तमःप्रभावे MatsP_135.74c ततो ऽपराह्णे पितरो MatsP_126.67c ततो ऽपश्यत विस्तीर्णां MatsP_161.38a ततो ऽपहसितास्तु तैः MatsP_154.39d ततो ऽपि संशयो भूयस् MatsP_154.66c ततो बद्धभुजं दैत्यं MatsP_150.128c ततो बहुतिथे काले MatsP_154.500c ततो बाणमयं सर्वम् MatsP_151.25c ततो बाणमादाय कल्पानलाभम् MatsP_153.183b ततो बाणं त्रिधा देवस् MatsP_140.45a ततो बिन्दुसरः स्मृतम् MatsP_121.32b ततो बृहन्ति चापानि MatsP_135.29a ततो बृहस्पतिं गर्भो MatsP_49.21c ततो बृहस्पतिः शक्रम् MatsP_24.46a ततो ऽब्रवीत्पिता तं वै MatsP_48.86c ततो ऽब्रवीद्वृषस्तं वै MatsP_48.46c ततो ब्रह्मादयो देवा MatsP_104.6c ततो ब्रह्मा भुवं नाम MatsP_171.14a ततो भगवतस्तस्य MatsP_166.10c ततो भगवतः कुक्षिं MatsP_167.66c ततो भगवती रात्रिर् MatsP_154.57a ततो ऽभयं विष्णुवचः MatsP_173.1a ततो भरतवंशान्ते MatsP_4.19c ततो भवो जगद्धेतोर् MatsP_154.250c ततो ऽभिगम्य शर्मिष्ठां MatsP_32.2a ततो ऽभिरूपे स मुनिर् MatsP_154.205a ततो ऽभिव्याहृते तस्य MatsP_47.110c ततो ऽभिशप्तो भृगुणा MatsP_47.104c ततो ऽभिषेकमन्त्रेण MatsP_59.12a ततो ऽभिसंध्य दैत्यांस्तान् MatsP_151.11a ततो भुजंगरूपेण MatsP_146.65a ततो भूतानि जायन्ते MatsP_170.20a ततो भोगवतीं गत्वा MatsP_106.46a ततो भौमरथश्चापि MatsP_127.4a ततो भ्रमरझङ्कार- MatsP_154.234c ततो मङ्गलशब्देन MatsP_58.21a ततो मन्त्रानवाप्स्यसि MatsP_47.82f ततो मन्दतरं ताभ्यां MatsP_124.75a ततो ऽमरमहागजः MatsP_153.63d ततो ऽमरामरगुरुं MatsP_137.28a ततो मरुद्भिरानीय MatsP_49.15a ततो महात्मातिबलो MatsP_168.2a ततो महीस्थस्य हरिः शरौघान् MatsP_152.29c ततो महोत्सवो जातो MatsP_147.25c ततो मातामहा राजन् MatsP_17.66c ततो मानुषयोन्यां स MatsP_48.79c ततो मां गिरिशो ऽब्रवीत् MatsP_154.283d ततो मुष्टिभिरन्योन्यं MatsP_150.46a ततो मुहूर्तमात्रेण MatsP_150.22a ततो मुहूर्तादस्वस्थो MatsP_150.82c ततो मुहूर्ते ब्राह्मे तु MatsP_154.427a ततो मेना महागृहे MatsP_154.91b ततो मेना मुनीन्वीक्ष्य MatsP_154.413a ततो ऽम्बुधय उद्भूतास् MatsP_153.164a ततो यन्त्रमयान् दिव्यान् MatsP_153.91c ततो यवीयसः पत्नीं MatsP_48.53a ततो यः पावको नाम्ना MatsP_51.27a ततो याति परं पदम् MatsP_77.16d ततो याति परां गतिम् MatsP_78.10d ततो याति परां गतिम् MatsP_84.9d ततो याति परां गतिम् MatsP_86.6f ततो युगान्ते भूतानाम् MatsP_175.60a ततो युधिष्ठिरो राजा MatsP_103.23a ततो ऽयोमुसलैः सर्वम् MatsP_153.87c ततो रणे देवबलं MatsP_135.1a ततो रथादवप्लुत्य MatsP_153.214a ततो रथैर्विप्रयुक्तैर् MatsP_175.4a ततो राजा भवेदिह MatsP_88.5d ततो राजा भवेदिह MatsP_101.43b ततो रूक्षो मरुद्ववौ MatsP_153.163d ततो ऽर्चयेद्विप्रवरं MatsP_72.37c ततो लयान्ते सर्वस्य MatsP_1.33a ततो लोकान्परमानभ्युपेतः MatsP_38.14d ततो लोकान्परमानभ्युपेतः MatsP_38.15d ततो लोकान्परमानभ्युपेतः MatsP_38.16d ततो लोकान्महतश् चाजर्यं वै MatsP_38.14b ततो ऽल्पसत्त्वक्षयदा MatsP_2.4a ततो वज्रमयं वर्षं MatsP_150.201c ततो वज्रं महेन्द्रस्तु MatsP_153.199c ततो वज्रास्त्रम् अकरोत् MatsP_153.96a ततो वर्षति षण्मासान् MatsP_125.34a ततो वर्षमवर्तत MatsP_153.93d ततो वर्षशतस्यान्ते MatsP_144.85c ततो वर्षशतान्ते सा MatsP_7.52c ततो वर्षसहस्रान्ते MatsP_24.68c ततो वर्षसहस्रान्ते MatsP_147.21a ततो वव्रे वरान्सोमः MatsP_23.18a ततो वहत्यथादित्यं MatsP_126.1c ततो वादितवादित्रैश् MatsP_140.4a ततो वामानि पूजयेत् MatsP_63.3f ततो वायुर्ववौ रूक्षो MatsP_153.64c ततो वासिष्ठप्रमुखा MatsP_3.34a ततो विकवचा देवा MatsP_153.181e ततो विनाशिताः सर्वे MatsP_24.41c ततो विनीतो जानुभ्याम् MatsP_154.389a ततो विप्रान्समाहूय MatsP_95.16c ततो विफलनेत्राणि MatsP_150.110c ततो विभूषणान्यस्य MatsP_156.9a ततो विलप्य बहुशो MatsP_154.255c ततो विलोकितात्मानं MatsP_154.447c ततो विष्णुगृहं व्रजेत् MatsP_102.31f ततो विष्णुपदं व्रजेत् MatsP_93.136f ततो विष्णुः प्रकुपितः MatsP_150.230a ततो विष्णुः प्रकुपितो MatsP_150.233c ततो विसर्जयामास MatsP_121.37c ततो विसर्जयामास MatsP_121.38c ततो विस्मितचित्ता तु MatsP_154.135c ततो विहरणीयांस्तु MatsP_51.24a ततो विहाय शर्वस्तां MatsP_154.68c ततो ऽवृणुत भार्यार्थं MatsP_50.44c ततो वै क्षीयमाणे तु MatsP_123.31c ततो वै देवमीढुषम् MatsP_45.2b ततो व्यावृत्य वदनं MatsP_152.19a ततो व्याहृतिमन्त्रेण MatsP_74.12a ततो ऽश्मवर्षं दैत्येन्द्रा MatsP_163.17a ततो ऽश्मवर्षे विहते MatsP_163.21a ततो ऽश्विनौ समरुतः MatsP_153.212a ततो ऽसुरवरः श्रीमांस् MatsP_135.60a ततो ऽसुरान्परित्यज्य MatsP_47.61e ततो ऽसुरा भीमगणेश्वरैर्हताः MatsP_136.66a ततो ऽसृघ्रददुस्तारा MatsP_149.16a ततो ऽसृजद्वामदेवं MatsP_4.27a ततो ऽस्त्रतेजसा व्याप्तं MatsP_150.165c ततो ऽस्त्रतेजसा सर्वं MatsP_151.25a ततो ऽस्त्रं गारुडं चक्रे MatsP_153.117c ततो ऽस्त्रं विस्फुलिङ्गाङ्कं MatsP_150.115a ततो ऽस्त्रैर्वारयामास MatsP_160.17a ततो ऽस्य किंचिच् चलितस्य धैर्याद् MatsP_152.31c ततो ऽस्य वरदाः सर्वे MatsP_61.39a ततो ऽस्य विविशुर्वक्त्रं MatsP_153.120a ततो ऽहनि गते तस्मिन् MatsP_165.20a ततो हरिरुवाचेदं MatsP_153.123c ततो हरिर्द्रुतपदपद्धतिः पुरः MatsP_154.453a ततो हरो हिमगिरिकन्दराकृतिं MatsP_154.452a ततो ऽहं संविधास्यामि MatsP_156.7a ततो हालाहलः स्मृतः MatsP_47.45b ततो हाहारवो घोरः MatsP_150.21c ततो हिमगिरेर्वेश्म MatsP_154.479a ततो हिमवतो वायुर् MatsP_125.24c ततो होमं समाचरेत् MatsP_93.33b तत्कथं ते महादेवाद् MatsP_154.332c तत्करिष्यामि ते वचः MatsP_33.28d तत्कर्तव्यं त्वया देवि MatsP_154.58c तत्कर्मणाप्यस्य भवेदिहान्तः MatsP_25.48c तत्कर्म दृष्ट्वा दितिजास्तु सर्वे MatsP_152.35a तत्कर्म विश्ववेदानां MatsP_164.20a तत्कायान्मथ्यमानात्तु MatsP_10.7c तत्कार्यं मे न संशयः MatsP_13.20b तत्कार्यं समुपस्थितम् MatsP_148.61d तत्कालदण्डास्त्रनिवारणाय MatsP_151.31d तत्कालसंज्ञिता ह्येषा MatsP_141.49c तत्कालं सूर्यमुद्दिश्य MatsP_141.37a तत्कुरुध्वं वराननाः MatsP_70.62d तत्कुरुष्व महामते MatsP_171.10d तत्कुलीनैस्तु बान्धवैः MatsP_141.64d तत्कृत्वा हृदये चैव MatsP_139.6c तत्केयूररवानुगा MatsP_160.25d तत्कोटिगुणमिष्यते MatsP_22.80b तत्क्षणात्तौ महीतले MatsP_61.18b तत्क्षणादेव नश्यति MatsP_108.33d तत्क्षणादेव मुच्यते MatsP_63.26d तत्क्षिप्तं वडवानले MatsP_68.33b तत्तत्कायविभेदतः MatsP_158.36b तत्तत्कुर्याद्विलासिनी MatsP_70.45b तत्तत्तीव्रं व्रतं बुद्ध्वा MatsP_25.30c तत्तत्त्वं सर्वदर्शिनाम् MatsP_164.20d तत्तत्प्राप्य न विहन्येत धीरो MatsP_38.6c तत् तत्रादृश्यद् अखिलं MatsP_153.167e तत्तथा हसितं तस्य MatsP_72.8c तत्तदावां विचिन्तय MatsP_170.17d तत्तद्गुणवते देयम् MatsP_145.50c तत्तद्गुणवते देयं MatsP_72.39c तत्तद् दद्यादमत्सरी MatsP_59.16b तत्तपः कवयो विदुः MatsP_164.22b तत्तपोरक्षिता वृक्षा MatsP_4.48a तत्तल्लोकेश्वराद् भवेत् MatsP_171.70b तत्तस्मात्तपसे पुनः MatsP_154.69d तत्तस्य शंतनुत्वं हि MatsP_50.44a तत्तीर्थं परमं स्मृतम् MatsP_107.20d तत्तीर्थं भजते पुनः MatsP_106.39d तत्तीर्थं भजते पुनः MatsP_107.16d तत्तीर्थं भजते पुनः MatsP_107.19d तत्तीर्थं लभते पुनः MatsP_106.42d तत्तीर्थं स्मरते पुनः MatsP_107.3d तत्तीर्थं स्मरते पुनः MatsP_107.11d तत्तीर्थं हव्यकव्यानाम् MatsP_22.58a तत्तु रन्ध्रं समासाद्य MatsP_146.32c तत्तुषारसमुद्भवम् MatsP_125.24b तत्तृप्तये ऽन्नं भुवि दत्तमेतत् MatsP_17.43c तत्तेजसश् च तत्रैष MatsP_2.35c तत्ते सम्पादयाम्यद्य MatsP_47.173c तत्ते ऽहं कथयिष्यामि MatsP_164.18a तत्ते ऽहं सम्प्रदास्यामि MatsP_29.16c तत्ते ऽहं सम्प्रवक्ष्यामि MatsP_25.7a तत्त्रिधा जगति स्थितम् MatsP_97.2d तत्त्वमाप्नोति शाश्वतम् MatsP_52.7b तत्त्वानाम् अविनिश्चयः MatsP_144.3d तत्त्वानामविनिश्चयः MatsP_144.25d तत्त्वां पृच्छामि नहुषस्य पुत्र MatsP_37.1c तत्त्वां पृच्छामि स्पृहणीयरूपं MatsP_37.10c तत्परं परमर्षीणाम् MatsP_164.21d तत्पापनाशनायामी MatsP_52.16c तत्पिण्डाग्रं प्रयच्छेत MatsP_16.44c तत्पिण्डो येषु संस्थितः MatsP_18.22b तत्पीतं क्रमशो जलम् MatsP_158.47b तत्पुत्राश् चाक्षया मताः MatsP_5.31d तत्पुनर् वक्तुमर्हसि MatsP_95.1d तत्पुरं देवतारिभिः MatsP_131.4b तत्पुरं न हि हन्यते MatsP_129.29d तत्पुरं सकलं बभौ MatsP_135.34d तत्पुरं सहमानवम् MatsP_133.15b तत्पुराणमिहोच्यते MatsP_53.40d तत्पुराणं च यो दद्यात् MatsP_53.15a तत्पुष्पैरर्चयेद्धरिम् MatsP_57.17d तत्पौषे मासि यो दद्यात् MatsP_53.33a तत्प्रमाणं प्रसंख्याय MatsP_142.2e तत्प्रमाणं मया चोक्तं MatsP_143.22c तत्प्रमाणं विदुर्बुधाः MatsP_53.17f तत्प्रसङ्गात्तयोर्मध्ये MatsP_100.25c तत्प्रसङ्गात्समभ्यर्च्य MatsP_100.21c तत्प्रसङ्गादनुष्ठितम् MatsP_100.26b तत्प्रसादात्प्रभायुक्तं MatsP_118.60a तत्प्रसीदतु मां भवान् MatsP_29.8d तत्प्रसीदाशु भगवन् MatsP_161.19c तत्प्रहारमचिन्त्यैव MatsP_152.10c तत्प्रहारमचिन्त्यैव MatsP_153.61c तत्प्राप्तं वह्निवदने MatsP_146.9a तत्प्रामाण्यात्परे स्थिताः MatsP_154.408d तत्प्रीत्या मौनमास्थिता MatsP_146.62b तत्प्रेरितः प्रकुरुते MatsP_154.359a तत्फलोद्भवसंपत्तौ MatsP_154.116c तत्याजासुरनन्दनः MatsP_153.128b तत्र कन्यापुराणि च MatsP_130.24d तत्र कन्यामवाप्य सः MatsP_44.33d तत्र कल्पशतं तिष्ठेत् MatsP_86.6e तत्र कश्चोद्भवस्तुभ्यं MatsP_170.12a तत्र काननजा द्रुमाः MatsP_161.66d तत्र कार्य उदङ्मुखैः MatsP_69.43d तत्र कालानलाः सर्वे MatsP_113.49c तत्र कृत्वा जलक्रीडां MatsP_158.39c तत्र क्षयादियोगात्तु MatsP_154.367a तत्र गत्वा च संस्थानं MatsP_106.28a तत्र गोदावरी नदी MatsP_114.37b तत्र चार्थपराः सर्वे MatsP_165.11a तत्र जाम्बूनदं नाम MatsP_114.79a तत्र जीवन्ति मानवाः MatsP_113.67d तत्र तत्र निलिल्यिरे MatsP_150.183b तत्र तत्र प्रजापतिः MatsP_4.8f तत्र तत्र युधिष्ठिर MatsP_106.25b तत्र तत्र व्यदृश्यन्त MatsP_150.174a तत्र तत्र सरांसि च MatsP_161.51b तत्र ते द्वादशादित्यास् MatsP_106.12a तत्र ते पुरुषाः श्वेता MatsP_113.53a तत्र ते पूजितास्तेन MatsP_154.409c तत्र ते भुञ्जते जनाः MatsP_123.45b तत्र ते शुभकर्माणः MatsP_113.49a तत्र तैरक्रमैरश्वैः MatsP_126.40c तत्र त्रिपथगा देवी MatsP_121.27c तत्र त्रेतायुगे क्षीणे MatsP_144.1c तत्र दत्तं नरैः श्राद्धम् MatsP_22.60c तत्र दत्तं हुतं जप्तं MatsP_65.3c तत्र दानं प्रकर्तव्यं MatsP_106.10a तत्र दिव्यो महावृक्षः MatsP_113.50c तत्र देवगणाश्चैव MatsP_113.42c तत्र देवा उपासन्ते MatsP_123.40c तत्र देवा निजघ्नुर्यान् MatsP_25.10c तत्र देवी सरस्वती MatsP_4.8d तत्र दैत्याः सविस्मयाः MatsP_148.7b तत्र दैत्यैर्महानादो MatsP_136.62a तत्र द्रक्ष्यथ शूलिनम् MatsP_154.386d तत्र द्वारे स विप्रेन्द्रश् MatsP_154.120a तत्र पुण्या जनपदाश् MatsP_122.3c तत्र पुण्या जनपदाश् MatsP_122.28c तत्र पुण्या जनपदाश् MatsP_122.93a तत्र प्राप्स्यसि सान्वयः MatsP_33.20d तत्र ब्रह्मर्षिभिः प्रोक्तम् MatsP_23.10c तत्र मण्डपमध्यस्था MatsP_100.17c तत्र मरकतखण्डानि MatsP_119.12c तत्र मेघास्तु वृष्ट्यर्थं MatsP_122.9a तत्र यन्नास्ति पार्थिवः MatsP_118.44d तत्र ये च व्यवस्थिताः MatsP_144.94b तत्र यौ तौ महाशृङ्गौ MatsP_119.1a तत्र रत्नान्यनेकानि MatsP_122.62c तत्र रत्नान्यनेकानि MatsP_122.97c तत्र लोके स गच्छति MatsP_105.9d तत्र वर्तस्व वंशाय MatsP_175.30a तत्र वासो देवयान्याः MatsP_27.6a तत्र विष्णुप्रचोदितः MatsP_92.14d तत्र वृक्षा मधुफला MatsP_113.70a तत्र वेणुलताभिश्च MatsP_118.32a तत्र वेदाश्च यज्ञाश्च MatsP_110.9a तत्र श्राद्धं प्रदातव्यम् MatsP_22.77c तत्र सर्वे च मानवाः MatsP_114.71b तत्र संनिहितो नित्यं MatsP_104.19e तत्र संवत्सराः सृष्टा MatsP_142.24a तत्र संवर्तको नाम MatsP_121.77a तत्र सावहिता तावत् MatsP_154.420c तत्रस्था धिष्णवो ऽपरे MatsP_51.17f तत्रस्थानां तु तेषां वै MatsP_141.71c तत्र स्थितं मां देवसुखेषु सक्तं MatsP_38.19a तत्र स्थितो मुनिवरः MatsP_154.133a तत्र स्नात्वा च जप्त्वा च MatsP_112.22a तत्र स्नात्वा च पीत्वा च MatsP_106.27c तत्र स्नात्वा च पीत्वा च MatsP_108.25a तत्र स्नात्वा दिवं यान्ति MatsP_104.6a तत्र स्नात्वा दिवं यान्ति MatsP_106.54e तत्र स्नात्वा दिवं यान्ति MatsP_108.28a तत्र स्नानं समाचरेत् MatsP_109.2f तत्राक्षक्रीडया देवी MatsP_154.520c तत्रागस्त्यैः परिवृता MatsP_121.62c तत्राङ्गनानाम् अतिकोमलानाम् MatsP_140.69b तत्राङ्गस्य तु दायादो MatsP_48.91c तत्राचलौ समुत्पन्नौ MatsP_122.11c तत्रानेन विधानेन MatsP_16.58e तत्रान्तरे ऽभ्याजगाम MatsP_61.32c तत्रापश्यत देवेन्द्रम् MatsP_150.214c तत्रापश्यत्त्रिनेत्रस्य MatsP_154.228c तत्रापश्यन्महाशाखं MatsP_154.305a तत्रापश्यंस्ततो द्वारि MatsP_154.382a तत्रापि च महावृक्षो MatsP_113.62a तत्रापि चैकरात्रेण MatsP_1.20c तत्रापि जातौ श्रेष्ठायां MatsP_154.152a तत्रापि ज्ञानवैराग्यात् MatsP_20.16a तत्रापि तस्याः परिचारिकेयं MatsP_69.60c तत्रापि देवताः सन्ति MatsP_140.81a तत्रापि नद्यः सप्तैव MatsP_122.70a तत्रापि पर्वताः शुभ्राः MatsP_122.4c तत्रापि पर्वताः सप्त MatsP_122.50c तत्रापि पूर्ववत्कुर्याद् MatsP_17.28a तत्रापि शतमुच्यते MatsP_113.51f तत्रापि श्रेयसां ह्याशा MatsP_154.172a तत्राप्याह पुनर् दीनः MatsP_1.23c तत्राप्येते नियमतो ह्य् MatsP_154.486a तत्राब्रवीत्कालनेमिर् MatsP_150.140c तत्राभिषेकं यः कुर्यात् MatsP_106.21a तत्राम्बराणि संत्यज्य MatsP_154.307a तत्रावसं वर्षसहस्रमात्रं MatsP_38.14c तत्रावसं वर्षसहस्रमात्रं MatsP_38.16c तत्राशक्तं ततो गन्तुं MatsP_140.81c तत्राश्रमे कालमुवास कंचित् MatsP_119.45c तत्राष्टमो मुहूर्तो यः MatsP_22.83c तत्रासते प्रजाकामा MatsP_124.98a तत्रासीनं महाबाहुं MatsP_161.77a तत्रासीनां महाहर्म्ये MatsP_154.86a तत्रासुरेष्वासुरपुंगवेषु MatsP_139.23c तत्रास्ति चापरं शृङ्गं MatsP_118.68a तत्रास्ति राजञ्छिखरं MatsP_118.67a तत्रास्ते स महानृषिः MatsP_44.12d तत्राहमुषितो भद्रे MatsP_26.13c तत्रेदं नाशगा जनाः MatsP_140.78d तत्रेष्टप्रापको धर्म MatsP_145.28a तत्रेष्ट्वा क्रतुभिः सिद्धः MatsP_121.29a तत्रैव दृष्ट्वा ते ऽन्योन्यं MatsP_131.38c तत्रैव परिगद्यते MatsP_53.63f तत्रैव संस्थितो विद्वांस् MatsP_145.74a तत्रैव स्थापयेद्बुधः MatsP_58.24d तत्रैवादर्शनं ययौ MatsP_129.26b तत्रैवानुभविष्यति MatsP_24.31d तत्रैवान्तरधीयत MatsP_1.16b तत्रैवान्तरधीयत MatsP_2.15d तत्रैवान्तरधीयत MatsP_7.49b तत्रैवान्तरधीयत MatsP_14.21b तत्रैवान्तरधीयत MatsP_21.16b तत्रैवान्तरधीयत MatsP_24.9b तत्रैवान्तरधीयत MatsP_47.169d तत्रैवान्तरधीयत MatsP_68.39d तत्रैवान्तरधीयत MatsP_95.4b तत्रैवान्तरधीयत MatsP_100.34b तत्रैवान्तरधीयत MatsP_112.18d तत्रैवान्तरधीयत MatsP_112.21b तत्रैवेह प्रवर्तते MatsP_145.73b तत्रैषा पितृभिर्गीता MatsP_22.5a तत्रोपविश्य दाम्पत्यम् MatsP_71.16a तत्रोवास सुखी मासं MatsP_120.39c तत्रोवासाश्रमे पुनः MatsP_119.40d तत्सत्यं चारुहासिनि MatsP_32.20b तत्समस्ततपोघोरं MatsP_154.416a तत्समीपे सरो दिव्यम् MatsP_121.7a तत्समीरहृतश्रमः MatsP_117.1b तत्सरः कनकाम्बुजम् MatsP_158.39b तत्सर्वमरविन्दाक्ष MatsP_166.4c तत्सर्वं क्षन्तुमर्हसि MatsP_47.167d तत्सर्वं क्षयमाप्नुयात् MatsP_54.30d तत्सर्वं च वदस्व मे MatsP_60.13d तत्सर्वं जाह्नवी स्मृता MatsP_110.7d तत् सर्वं नाशम् अगमत् MatsP_3.40a तत्सर्वं नाशमाप्नुयात् MatsP_95.34d तत्सर्वं नाशमायाति MatsP_76.12c तत्सर्वं नाशमायाति MatsP_90.11c तत्सर्वं पुरुषवरः प्रभुः पुराणः MatsP_164.28d तत्सर्वं मामनुस्मर MatsP_167.61b तत्सर्वं वक्तुमर्हसि MatsP_59.2d तत्सर्वं वः प्रदास्यामि MatsP_47.65c तत्सर्वं विदुषे तद्वद् MatsP_77.7c तत्सर्वं विस्तरेण तु MatsP_53.26b तत्सर्वं विस्तरेण त्वं MatsP_2.24c तत्सर्वं समुदीरयेत् MatsP_17.40b तत्सर्वं हिमशैलस्य MatsP_154.433c तत्संकुलरणाजिरम् MatsP_149.16f तत्संगमेन तावत्त्वं MatsP_154.72a तत्संदिश्यासुरान्काव्यो MatsP_47.80c तत्संयोगेन भवतोः MatsP_170.13c तत्सुतस्तु सुयोधनः MatsP_12.28d तत्सुरासुरसंयुक्तं MatsP_175.3a तत्सैन्यम् उत्सारितवांस् MatsP_163.16c तथा ऋषीणां वक्ष्यामि MatsP_145.64c तथा कमलसप्तमीम् MatsP_74.3b तथा कर्कोटकानि च MatsP_119.13d तथा कर्मवशानि तु MatsP_3.18f तथा कलत्रसम्बन्धो MatsP_71.8c तथा कलियुगस्यान्ते MatsP_144.78c तथा कादम्बकान्हंसान् MatsP_118.47a तथा कापालिनश्च ह MatsP_144.40d तथा कामकृतेनेह MatsP_124.105a तथा कालञ्जरं शुभम् MatsP_22.23:2d तथा कालस्य निश्चयः MatsP_125.8b तथा कालेयकद्रुमैः MatsP_118.5d तथा किम्पुरुषान्नरान् MatsP_121.49b तथा किंनरगन्धर्वान् MatsP_6.45c तथा कीचकवेणुभिः MatsP_118.32b तथा कुङ्कुमचूडकान् MatsP_118.51b तथा कुमारो ऽमरकोटिसंयुतः MatsP_135.70b तथा कुर्मो यथा रुद्रो MatsP_139.10c तथा कृतवतीं तदा MatsP_48.68d तथा कोटिशताधिकम् MatsP_22.58d तथा क्रीडनकैरपि MatsP_159.7b तथा क्षीरकशाकेन MatsP_118.29***a तथा खरपथान्देशान् MatsP_121.56a तथागतं तु तं दृष्ट्वा MatsP_150.86a तथा गन्धोदकेन तु MatsP_60.17b तथा गावस्तु सौरभाः MatsP_171.62b तथा गुग्गुलवृक्षैश्च MatsP_118.21a तथा गुल्फौ नमः श्रियै MatsP_62.11b तथा गृध्राः शितिकण्ठाः पतंगाः MatsP_39.6b तथा गौरखरानपि MatsP_118.55f तथाङ्गुल्यः पवित्राणि MatsP_58.17a तथा च कदलीखण्डैर् MatsP_118.34a तथा च कदली नदी MatsP_22.51d तथा च काञ्चनं देवं MatsP_70.54a तथा चक्रधरा नृपाः MatsP_110.10b तथा चक्रे बलान्वितः MatsP_148.38d तथा च गिरिकर्णिका MatsP_22.38b तथा च धरणीतीर्थं MatsP_22.69c तथा च धूतवाहिनी MatsP_114.26b तथा च नारदो वाक्यं MatsP_154.203a तथा च पुरुषोत्तमः MatsP_22.37b तथा च प्रियमेलकम् MatsP_22.52d तथाच बदरीतीर्थं MatsP_22.72a तथा च मातलिं दैत्यो MatsP_153.180a तथा चर्मण्वती नदी MatsP_22.29d तथा च वश्यकर्मणि MatsP_93.142b तथा च सरयूरपि MatsP_133.24b तथा च सरयूः पुण्या MatsP_22.19a तथा चानुमतिः शुभा MatsP_133.36d तथा चासंकरेण वा MatsP_125.2d तथा चासुरयोषितः MatsP_147.24d तथा चित्राङ्गदो नृपः MatsP_14.17d तथा चित्रोत्पलापि च MatsP_114.25f तथा चैत्ररथं वनम् MatsP_131.48b तथा छिन्नोरुजानवः MatsP_150.185d तथा जन्मेश्वरं महत् MatsP_22.41d तथा जालंधरो गिरिः MatsP_22.63d तथा तत्र प्रवर्तते MatsP_122.40d तथा तथा प्रमुच्ये ऽहं MatsP_106.1c तथा तपत्यसौ सूर्यस् MatsP_126.29c तथा तस्य प्रवर्तते MatsP_145.67f तथा तितिक्षुर् अतितिक्षोर् विशिष्टः MatsP_36.6b तथा तिर्यक्स्थितश्चैव MatsP_47.126e तथा तीर्थनिवासिभिः MatsP_22.93b तथा तुर्वसुनापि वा MatsP_34.22b तथा तैत्तिरिकाश्चैव MatsP_114.49c तथा त्वमनवद्याङ्गि MatsP_26.6c तथा त्वमपि देवर्षे MatsP_112.20a तथा दुरवगाह्येभ्यो MatsP_155.18c तथा देवकुलेषु च MatsP_70.28d तथा देवगृहाणि स्युर् MatsP_127.15c तथा देवाः सहाप्सराः MatsP_116.18d तथाद्य लोके न रमे ऽन्यदत्ते MatsP_42.9c तथा द्रुह्युमनुं पूरुं MatsP_24.54a तथा धत्तूरकैरपि MatsP_95.24b तथा नदनदीपतिः MatsP_163.62b तथा नदीतटं शुभम् MatsP_22.65b तथानन्तफलावाप्तिर् MatsP_76.10c तथानन्तफलावाप्तिर् MatsP_96.16c तथा नलिमुखानपि MatsP_121.53b तथा नागाः सुपर्णाश्च MatsP_106.17c तथा नातिशयश्चैव MatsP_145.16a तथा नारदपर्वतः MatsP_121.74d तथा निधानानि शरीरिणश्च MatsP_150.108b तथा निवृत्तो ह्यव्यक्तः MatsP_145.72c तथा निषधनं नृप MatsP_171.53d तथानुराधासु नमो ऽभिपूज्यम् MatsP_55.8a तथानुः पूरुरेव च MatsP_34.17d तथा नेपालकम्बलः MatsP_22.85b तथा नो वद मानद MatsP_129.2f तथान्यदपि यच्छ्रुतम् MatsP_95.1b तथान्यं गन्धमादनम् MatsP_169.5d तथान्यान्यधिकानि च MatsP_124.42d तथान्ये तु महर्षयः MatsP_82.21b तथान्ये देवदैत्याश्च MatsP_13.62a तथान्ये ये बहिश्चराः MatsP_50.75d तथान्ये वाज्यपाः पुनः MatsP_102.21b तथान्येषां विदांवर MatsP_114.60b तथापकृष्टसंभ्रान्त- MatsP_116.17c तथा पञ्च शतानि च MatsP_53.32b तथा पद्मावती चैव MatsP_45.21c तथा परिवहः श्रीमान् MatsP_163.33a तथा परैर्महाभल्लैर् MatsP_160.21a तथा पर्णमयं पुनः MatsP_17.19d तथा पशुगणेषु वै MatsP_143.9b तथा पापविनाशनम् MatsP_161.1d तथा पापहरं नाम MatsP_22.31c तथापि दिवसाकारं MatsP_119.6a तथापि परिचोदकः MatsP_154.117b तथापि येषु स्थानेषु MatsP_13.25a तथापि लज्जावनतः MatsP_4.11a तथापि वस्तुन्येकस्मिन्न् MatsP_154.202a तथा पुष्करपर्वतः MatsP_163.88b तथा पुष्करिणी रम्या MatsP_119.22a तथा पुष्करिणीषु च MatsP_58.51b तथा पूर्वसरस्वती MatsP_163.63d तथा पूर्वातिथिश्च यः MatsP_145.107b तथाप्यराजत विधुर् MatsP_23.28a तथा प्रकृतयः शुभाः MatsP_9.20d तथाप्रतिहतां शक्तिं MatsP_162.22c तथा प्रवर्ततां यज्ञो ह्य् MatsP_143.23c तथा प्रवृत्ताः क्षेत्रज्ञाः MatsP_145.71c तथा बन्धुजनेन च MatsP_66.2b तथा बलं तत्त्रिदशैर् अभिद्रुतम् MatsP_135.72d तथा बहु किमुक्तेन MatsP_155.23a तथाब्दमासाः पक्षाश्च MatsP_141.31a तथा ब्रह्ममणेरपि MatsP_119.17d तथा ब्रह्मर्षयः परे MatsP_106.17b तथा भद्रकदम्बस्तु MatsP_113.47a तथाभरणधान्यैश्च MatsP_71.14c तथा भव वरप्रदा MatsP_66.7d तथा भाद्रपदस्य च MatsP_17.6d तथा भीमरथी सरित् MatsP_22.44d तथाभूता गर्भभूता भवन्ति MatsP_39.20b तथा भोगवती चापि MatsP_163.80a तथा भ्रमन्ति ज्योतींषि MatsP_127.17c तथा भ्रमन्ते तिमयः सनक्राः MatsP_138.21b तथा मत्तांश्च मातंगान् MatsP_118.55c तथा मत्स्यनदी पुण्या MatsP_22.48c तथा मधुमहोरगौ MatsP_171.49d तथा मन्दोदरी कुहूः MatsP_6.21d तथा मन्दोदरीतीर्थं MatsP_22.40c तथा मन्वन्तरं शुभम् MatsP_9.11b तथा मन्वन्तराणि च MatsP_50.72d तथा मन्वन्तरादौ च MatsP_17.5c तथा ममापि देवेश MatsP_70.53c तथा ममास्तु विश्वात्मा MatsP_96.17c तथा मरकतप्रख्यैः MatsP_118.34c तथा मातामहानपि MatsP_102.24b तथा मान्यश्च पूज्यश्च MatsP_26.3c तथा माम् उद्धराशेष- MatsP_55.27c तथा माम् उद्धराशेष- MatsP_62.29c तथा मामुद्धराशेष- MatsP_99.13c तथा मायाधरं परम् MatsP_162.24d तथा मित्रपदं नाम MatsP_22.11a तथा मे सन्तु सिद्धयः MatsP_55.26d तथा मे सन्तु सिद्धयः MatsP_66.8d तथा मे स्वस्ति चायुषः MatsP_69.52d तथा यज्ञवराहस्तु MatsP_22.13c तथा यमस्य चायं गौर् MatsP_93.40a तथा ये धर्मदूषकाः MatsP_144.41b तथा रजस्तमो भूयः MatsP_144.5a तथा रत्नानि यच्छन्तु MatsP_93.75c तथा रसानां प्रवरः MatsP_85.6c तथा राक्षसान्भीतभीतान्दिशासु MatsP_153.186b तथा राजमणेर्नृप MatsP_119.17b तथा रुद्रसरः पुण्यं MatsP_22.23:1a तथार्घ्यपिण्डभोज्यादौ MatsP_17.22c तथार्चयेद्भाद्रपदाद्वये च MatsP_54.11c तथार्बुदसरस्वती MatsP_22.37d तथार्यम्णे च नैरृते MatsP_79.6d तथावगाढे नभसि MatsP_139.17c तथा वर्षसहस्रं तु MatsP_165.14a तथावसं नन्दने कामरूपी MatsP_38.18a तथा वसिष्ठतीर्थं नु MatsP_22.67c तथा वह्निशिखाकारैर् MatsP_118.40c तथा वाजिश्रवा अपि MatsP_145.103b तथा वाराणसी पुण्या MatsP_22.7a तथा वा सुरुचिश्च यः MatsP_126.14b तथा विजानीहि नरेन्द्रसिंह MatsP_41.9d तथा विदित्वा मुग्धत्वाद् MatsP_120.29c तथा विद्वान्मधुच्छन्दा MatsP_145.111a तथा विधेयं विधिवत् MatsP_154.194c तथा विशोकता मे ऽस्तु MatsP_75.4c तथा विशोकता मे ऽस्तु MatsP_81.26c तथा विश्वपदं परम् MatsP_22.34b तथा विश्वप्रसादिनी MatsP_102.7b तथा विश्वभुगिन्द्रस्तु MatsP_143.5c तथा वृक्षशिलावज्र- MatsP_135.37a तथा वेणा नदी पुण्या MatsP_22.33a तथा वेणुहयश्च यः MatsP_43.8d तथा वेत्रवती नदी MatsP_163.63b तथा वै पूतनानुगम् MatsP_171.54d तथा वै रेणुको गिरिः MatsP_163.88d तथा वैशिषिकेषु च MatsP_145.21b तथा वैश्रवणो राजा MatsP_154.337a तथा शक्रो ऽपि समरे MatsP_24.25a तथा शङ्कुशिरोधरः MatsP_6.17b तथा शङ्खं च शोभनम् MatsP_57.21d तथा शतसहस्राणाम् MatsP_124.14a तथा शतसहस्राणाम् MatsP_124.16a तथा शतसहस्राणां MatsP_124.18a तथा शतसहस्राणि MatsP_124.46c तथा शतसहस्राणि MatsP_124.49c तथा शतसहस्राणि MatsP_142.31a तथा शर्यातिरेव च MatsP_45.33b तथा शाकुनकं शुभम् MatsP_93.134b तथा शीघ्रं निवर्तते MatsP_124.70b तथाशीतिं चैव तु वत्सराणाम् MatsP_39.8b तथा शुक्रोदये त्विह MatsP_73.1d तथा शेषस्य भागशः MatsP_119.14b तथाश्मानस्तृणकाष्ठं च सर्वं MatsP_38.10c तथा श्राद्धेषु दृष्टान्तो MatsP_141.76c तथाषाढी च पूर्णिमा MatsP_17.8b तथा षोडशहस्तः स्यान् MatsP_58.7a तथा षोडशहस्तः स्यान् MatsP_93.128a तथाष्टादशधा कृत्वा MatsP_53.10a तथाष्टाव् एणजेन तु MatsP_17.32d तथा सक्तून् सुसंकृतान् MatsP_65.5b तथा स तु समुद्रो ऽपि MatsP_123.32c तथा सर्वफलत्याग- MatsP_96.14c तथा सर्वेषु लोकेषु MatsP_109.15a तथा सर्वैश्चराचरैः MatsP_154.107d तथा सहस्रलिङ्गं च MatsP_22.59a तथा संकर्षणो विभुः MatsP_93.51d तथा संयोगभागेन MatsP_125.50a तथा सागरसम्भवम् MatsP_17.20b तथा सामलनाथश्च MatsP_22.41a तथा सिद्धवनं शुभम् MatsP_22.54d तथासीनानुपासते MatsP_16.18d तथा सुपुष्पावरणैश् MatsP_118.15c तथा सुरूपतारोग्यम् MatsP_81.25c तथा सुरूपतारोग्यं MatsP_54.25c तथा सूरणकन्दकम् MatsP_96.9d तथा सौमित्रिसंगमः MatsP_22.52b तथास्तमित आदित्ये MatsP_72.29a तथा स्त्रीवक्त्रपद्मानि MatsP_140.67c तथास्त्वित्युक्तवान् प्रभुः MatsP_48.61b तथास्थिसंचयाद् ऊर्ध्वम् MatsP_18.4c तथास्पृहा परद्रव्ये MatsP_52.10c तथास्य वसतो ऽरण्ये MatsP_40.11c तथा स्वर्गे क्षीणपुण्यं मनुष्यं MatsP_39.2c तथाहं दुर्जयः शिशुः MatsP_160.8b तथा हुतहुताशनः MatsP_120.48b तथा हुंफडितीति च MatsP_93.152b तथा हेमसखो गिरिः MatsP_163.84d तथा ह्यस्मिंस्तु दक्षिणे MatsP_128.13b तथा ह्यालोक आकाशे MatsP_123.57a तथा ह्यालोक आकाशे MatsP_123.58c तथा ह्येवं प्रवर्तते MatsP_144.45d तथेक्षुवंशावृतकन्दरस्तु MatsP_83.16c तथेति चोवाच हिमांशुमाली MatsP_23.47a तथेति प्राह राजा तु MatsP_21.37c तथेति सत्कृत्य स धर्ममूर्तिर् MatsP_92.33a तथेति समनुज्ञाप्य MatsP_47.83a तथेति सम्पूज्य स पिप्पलादं MatsP_72.45a तथेत्युक्तश्च तैः पुनः MatsP_17.54b तथेत्युक्तस्ततो राजा MatsP_49.66c तथेत्युक्तस्तया पुनः MatsP_7.48d तथेत्युक्तः स आजह्रे MatsP_23.20a तथेत्युक्तः स रविणा MatsP_11.28c तथेत्युक्तास्ततस्ते तु MatsP_12.11a तथेत्युक्त्वा कृताञ्जलिः MatsP_154.85b तथेत्युक्त्वा तु शैलेन्द्रं MatsP_154.313c तथेत्युक्त्वा तु स प्रायाद् MatsP_25.20c तथेत्युक्त्वा तु सा देवम् MatsP_11.7c तथेत्युक्त्वा महादेवं MatsP_133.16c तथेत्युक्त्वोपचक्राम MatsP_27.3c तथेदमखिलं जगत् MatsP_162.11d तथेन्द्रः पाकशासनः MatsP_154.335d तथेन्द्रायेश्वराय च MatsP_58.32b तथेशानं च कार्त्तिके MatsP_56.4d तथेशानाय चोदरम् MatsP_95.11d तथेष्टापूर्तसंज्ञितम् MatsP_2.23d तथैकमतिथिं कृत्वा MatsP_20.9a तथैकां गां पयस्विनीम् MatsP_70.51d तथैकां गां पयस्विनीम् MatsP_77.10b तथैते भाविता मन्त्रा MatsP_143.21c तथैरावतमुत्तमम् MatsP_124.52b तथैव ऋणमोचनम् MatsP_22.66b तथैव कथितं मया MatsP_109.17f तथैव क्रन्दन्ति विभिन्नदेहाः MatsP_138.21d तथैव च ततः कुर्यात् MatsP_16.39a तथैव च पितामहाः MatsP_110.18d तथैव च पुनः कुहूः MatsP_122.32d तथैव चातुर्होत्रस्य MatsP_145.56c तथैव जनसौभाग्यम् MatsP_66.1c तथैव जल्पधीमानौ MatsP_9.16a तथैव तण्डुलप्रस्थं MatsP_66.11c तथैव तु पुनर्भूयो MatsP_167.26c तथैव त्रिदिवं देवाः MatsP_161.32c तथैव दाक्षिणात्यांश्च MatsP_144.56c तथैव न विमुञ्चति MatsP_4.9d तथैव परमर्षयः MatsP_106.16d तथैव परिकीर्तितम् MatsP_122.66b तथैव पितृतीर्थं तु MatsP_22.56a तथैव प्रतिपत्स्यामि MatsP_33.10c तथैव प्रपितामहः MatsP_141.80d तथैव बाह्यतः सूर्यो MatsP_125.58a तथैव भगवान्भूयो MatsP_167.41c तथैव भवतः सभा MatsP_162.10d तथैव मधुसूदन MatsP_71.9d तथैव यत्नः कर्तव्यश् MatsP_12.8a तथैव विनिवेदयेत् MatsP_72.32d तथैव विष्णुमभ्यर्च्य MatsP_69.22a तथैव विष्णोः शिरसि MatsP_69.39a तथैव व्याध्युपद्रवाः MatsP_144.18d तथैव शान्तिकाध्यायं MatsP_17.39a तथैव शारदातीर्थं MatsP_22.73c तथैव शृणुत द्विजाः MatsP_5.3d तथैव स मुनिः कुक्षिं MatsP_167.25c तथैव सर्वकामाप्तिर् MatsP_70.52c तथैव सह संख्यातो MatsP_142.11e तथैव संध्या पादेन MatsP_144.28c तथैव साब्रवीद् भूमिर् MatsP_10.15a तथैव सो ऽग्निस्त्रिपुराङ्गनानां MatsP_140.68c तथैवाकाशगामिनः MatsP_102.15b तथैवाग्निर्ज्वलते मानुषेषु MatsP_42.25b तथैवाथर्वणां साम्नां MatsP_144.16c तथैवाद्येह मग्नानां MatsP_153.9a तथैवानन्तपुण्यकृत् MatsP_62.4b तथैवान्यत्प्रवक्ष्यामि MatsP_60.1a तथैवान्यां प्रवक्ष्यामि MatsP_64.1a तथैवान्ये व्यराजन्त MatsP_161.58a तथैवाभिचरन्पुनः MatsP_93.2d तथैवाभिजनस्तोत्रं MatsP_145.59a तथैवामरकण्टकम् MatsP_22.27b तथैवामृतमुत्तमम् MatsP_171.41d तथैवायुः परिक्रान्तं MatsP_145.5a तथैवार्कपलाशयोः MatsP_68.18b तथैवाश्विकुमारकौ MatsP_93.16f तथैवाष्टशतं पुनः MatsP_68.19b तथैवाहं परायणम् MatsP_167.59d तथैवाहं वृणोमि तम् MatsP_31.9b तथैवेक्षुरसेन च MatsP_63.3b तथैवेष्टवधेन च MatsP_68.2d तथैवैकार्णवजले MatsP_167.32a तथैवोक्तस्तपोधनाः MatsP_12.15d तथैवोच्चाटनादिकम् MatsP_93.140b तथैवोत्सर्पिणी पुनः MatsP_122.39d तथैवोद्यानभूमिषु MatsP_59.3b तथैवोरुं श्रियै नमः MatsP_63.4d तथैवोशीरगुग्गुलम् MatsP_67.7d तथैवौघवती नदी MatsP_22.70d तथैवौण्ड्राश्च पौण्ड्राश्च MatsP_163.73a तथोत्तरं सो ऽन्तरजो हरस्य MatsP_138.24a तथोत्सवमहालये MatsP_17.11b तथोदकुम्भसंयुक्तौ MatsP_96.19c तथोदरं चाप्यमृतोदराय MatsP_57.9c तथोद्वेगाद्भुतेषु च MatsP_93.84b तथोपदेष्टारमपि MatsP_62.21c तथोपदेष्टारमपि MatsP_66.15a तथोपस्करपादुकैः MatsP_59.14d तथोरुं चम्पकप्रिये MatsP_63.10b तथोरू वरदे नमः MatsP_60.19f तथोल्कामुखसंस्थिताः MatsP_163.4b तथौत्सुक्यं विशीर्यते MatsP_165.13b तथ्यम् इत्यभिजज्ञिवान् MatsP_31.24b तथ्यमित्यभिजानती MatsP_32.8d तथ्यमेतद्वचः पुत्र MatsP_175.54c तदक्षयमुदाहृतम् MatsP_22.2d तदग्रं च वषट्कृतम् MatsP_133.36b तदङ्गत्वेन चैवात्र MatsP_82.24c तदङ्गे पद्मलक्षणम् MatsP_156.35d तदचिन्त्यस्य लक्षणम् MatsP_113.6d तदचिन्त्वैव दितिजो MatsP_159.33a तदजिते ऽप्रतिमे प्रणमाम्यहं MatsP_158.17c तदञ्जनं त्रैककुदं MatsP_121.15c तदण्डशकलद्वयम् MatsP_2.32b तदद्भुतमिवाभवत् MatsP_49.67d तदद्भुतम् इवाभवद् MatsP_47.112d तदद्भुतं दैत्यसहस्रगाढं MatsP_173.32a तदद्य दर्शयिष्यामि MatsP_136.9c तदधस्तात्प्रसर्पति MatsP_128.60b तदध्यात्मविदां चिन्त्यं MatsP_164.20e तदनन्तफलं स्मृतम् MatsP_22.36b तदनुज्ञया रूपवान्यो MatsP_70.58a तदन्तर्नयने स्थितम् MatsP_23.4b तदन्तर्भगवानेष MatsP_2.31a तदन्तिकस्थे मदने MatsP_154.248a तदन्ते पुष्पदामानि MatsP_101.38c तदन्नमभवच्छुद्धं MatsP_10.16a तदप्यत्र न वेत्थ किम् MatsP_154.347d तदप्याहुस् त्रिमेखलम् MatsP_93.121d तदप्राप्तं वियत्येव MatsP_153.172c तदब्जकृतशेखरा MatsP_158.39d तदभावे कथां कुर्यात् MatsP_7.14c तदभावे द्विजातये MatsP_95.32b तदभिमतमदात्ततः शशाङ्की MatsP_134.33c तदभ्यर्च्यापसव्यवत् MatsP_16.28d तदर्थो ऽत्र चतुर्लक्षं MatsP_53.11a तदर्धेनाधमस्तद्वद् MatsP_86.2c तदर्धेनाधमः स्मृतः MatsP_91.2d तदर्धेनापि शक्तितः MatsP_77.11d तदर्धेनाल्पवित्तवान् MatsP_85.2d तदवस्थागतं दृष्ट्वा MatsP_150.130c तदवस्थान्हरिर्दृष्ट्वा MatsP_153.148a तदविघ्नेन मे यातु MatsP_99.4a तदश्मवर्षं सिंहस्य MatsP_163.18a तद् अष्टादशकं चैकं MatsP_53.54a तदष्टादशसाहस्रं MatsP_53.35c तदस्त्रतेजसा तस्य MatsP_153.128c तदस्त्रमुग्रं दृष्ट्वा तु MatsP_151.30a तदस्त्रयुग्मं जगतां क्षयाय MatsP_23.44c तदहर्ब्राह्ममुच्यते MatsP_165.19d तदहं त्रिपुरं धक्ष्ये MatsP_133.14c तदहं श्रोतुमिच्छामि MatsP_67.1c तदंशस्तु सुदेष्णाया MatsP_48.77a तदा कपाली जग्राह MatsP_153.48c तदा कल्पान्तरे ऽनघ MatsP_53.4b तदा काममधुस्त्रीणां MatsP_61.24a तदा क्रुद्धेन महता MatsP_163.58c तदा च तासां व्रतमङ्गनानाम् MatsP_70.64b तदा जम्भो ऽभवच्छैलो MatsP_153.108a तदा तन्महदद्भुतम् MatsP_175.64b तदा तस्मिन्गते शुक्रे ह्य् MatsP_47.84c तदा तामरसाननः MatsP_137.4b तदा तु विहरंस्तासु MatsP_51.15c तदा ते भविता मृत्युर् MatsP_156.20c तदा तेषां द्विजन्मनाम् MatsP_21.4b तदात्मनः सर्वमवेक्ष्य राजा MatsP_100.7c तदा त्वमरसंक्षये MatsP_150.191b तदा ददे पूर्वम् अहं नरेन्द्र MatsP_41.11d तदा दानवो ऽमर्षसंरक्तनेत्रः MatsP_153.182d तदादानं च संधानं MatsP_150.119c तदादाय शिरस्त्वरन् MatsP_47.107b तदादावेव संक्षोभ्य MatsP_154.220a तदा दितिर् दैत्यमाता MatsP_7.4a तदादित्याश्च साध्याश्च MatsP_161.28a तदा दुग्धा यथेप्सितम् MatsP_10.28d तदा देवत्वमाप्स्यसि MatsP_61.17d तदा देवरथे ऽभ्ययुः MatsP_133.28d तदा देवं सनातनम् MatsP_170.23b तदा देवाय धीमते MatsP_154.196b तदा देवाः पुण्यभाजो भवन्ति MatsP_42.23d तदा निश्चलमूर्धानो MatsP_43.36a तदानुरागयोगाच्च MatsP_10.35c तदा पञ्चशरस्यापि MatsP_70.34c तदापतन्तं सम्प्रेक्ष्य MatsP_140.5a तदा पुण्यतमो ऽभवत् MatsP_154.103d तदा पुत्रत्वमेष्यसि MatsP_4.18d तदा पुत्रे महात्मनि MatsP_24.67b तदा पुत्रे महात्मनि MatsP_34.1d तदाप्रभृति यज्ञो ऽयं MatsP_143.42c तदाप्रभृति या प्रीतिस् MatsP_26.10c तदा प्रयागतीर्थं च MatsP_111.4c तदा प्रवर्तते धर्मो MatsP_142.74c तदा प्राह मनुर्भीतः MatsP_1.25c तदा बलं संविविशुर्मदोद्धताः MatsP_135.71d तदा भवपदन्यासाद् MatsP_138.41a तदाभाषत्स्मयञ्छनैः MatsP_156.31b तदा भूयः समुत्थितः MatsP_171.11b तदा मठेषु ते दीपाः MatsP_139.20a तदा मुच्येत बन्धनात् MatsP_18.28d तदा मृतैर्गजैरश्वैर् MatsP_152.5a तदा मृत्युर्मम भवेद् MatsP_156.19a तदा मैथुनयोगतः MatsP_5.4d तदारम्भो विशिष्यते MatsP_22.84d तदा राज्यं सम्प्रदायैव तस्मै MatsP_36.4c तदाराध्य पुमान्विप्र MatsP_97.3a तदार्जवं स समाधिस्तदार्यम् MatsP_41.4d तदार्णवे तोयमुदीर्णवेगम् MatsP_140.72b तदालिङ्ग्य महासुरम् MatsP_156.28b तदा विष्णुसहायेन MatsP_47.52a तदावेक्ष्य जगन्नाथः MatsP_70.7a तदा वै दत्तवानृषिः MatsP_171.31d तदा वै पौष्करो राजन् MatsP_171.64a तदा शनिदिने कुर्याद् MatsP_97.4c तदा शरवणान्तिकम् MatsP_12.1d तदा शराद्विनिष्पत्य MatsP_136.58a तदा शर्मिष्ठया हताम् MatsP_27.28b तदा शिवः क्रोधपरो बभूव MatsP_23.35d तदाश्मौघैर् दैत्यगणाः MatsP_163.19a तदाश्रमपदं प्राप्तो MatsP_118.73c तदाश्रमपदं महान् MatsP_146.63d तदाश्रमं मनोहारि MatsP_118.69a तदाश्रमं श्रमशमनं मनोहरं MatsP_118.74a तदाश्रमं समन्ताच्च MatsP_118.72a तदाश्रयं यस्य सुता तपस्यति MatsP_154.397b तदाश्रित्य पुरं दुर्गं MatsP_133.8a तदा षड्वदनं रणे MatsP_160.12b तदाषाढे च यो दद्याद् MatsP_53.17a तदा स गच्छति द्रष्टुं MatsP_141.6a तदा स तु करिष्यति MatsP_47.250b तदा सत्यं च शौचं च MatsP_165.4a तदा सम्पूर्णमानसः MatsP_154.276b तदा सम्यक्समाचरेत् MatsP_64.2f तदा संस्पृष्टवान्महीम् MatsP_163.59d तदासुरैर्दर्पितवैरिमर्दनैर् MatsP_130.28a तदासृजन्महामायां MatsP_175.18a तदा सो ऽभ्यन्तरे सूर्यो MatsP_125.56c तदा स्नानं नरः कुर्यात् MatsP_57.5a तदास्य वसतो ग्रामे MatsP_40.13c तदा स्वमेव तद्रूपं MatsP_154.73c तदाहारत्वमागतान् MatsP_19.6b तदा हि प्रेषितो देवैः MatsP_25.20a तदा हिरण्यकशिपोर् MatsP_163.51a तदा ह्यर्थपदात्मकौ MatsP_145.68b तदा ह्येव तु दैवतैः MatsP_142.56d तदिच्छामो वरं देव MatsP_170.26a तदिदं साम्प्रतं सर्वं MatsP_70.61c तदिदानीं प्रवक्ष्यामि MatsP_2.20e तदिदानीं प्रवक्ष्यामि MatsP_62.3c तदिदानीं प्रवक्ष्यामि MatsP_82.2c तदिदानीं समाचक्ष्व MatsP_52.1c तदुक्तफलदायकम् MatsP_58.53d तदुत्थतेजसा व्याप्तम् MatsP_153.83c तदुद्वर्तनकं गृह्य MatsP_154.502c तदुपस्पृश्य राजेन्द्र MatsP_104.20e तदेकमपराधं मे MatsP_20.35c तदेकादश रुद्रांस्तु MatsP_153.16a तदेकादशसाहस्रं MatsP_53.38c तदेको निर्वृतेः पुत्रो MatsP_44.40a तदेतच्छमलक्षणम् MatsP_145.47d तदेतदखिलं सर्वं MatsP_167.62c तदेतदद्यापि गृहं MatsP_140.78e तदेतन्निर्दहिष्यामि MatsP_135.12c तदेतन्नैमिषारण्यं MatsP_22.15a तदेतन्नो भयस्थानम् MatsP_134.15a तदेतान्येवमादीनि MatsP_134.21a तदेतेभ्यो विनिर्गतम् MatsP_53.64d तदेमां संयमिष्यसि MatsP_1.32d तदेव च तदन्यासु MatsP_144.104a तदेव च सुखोदयम् MatsP_122.22d तदेव धवमित्युक्तं MatsP_122.25e तदेव परमार्थवत् MatsP_16.13b तदेव फलमिच्छतः MatsP_55.1b तदेव मुनिभिः शुभम् MatsP_122.23d तदेव शैशिरं नाम MatsP_122.22a तदेव स्मरते तीर्थं MatsP_105.7e तदेवं हृदयं कृत्वा MatsP_103.22c तदेवाक्षय्यमिच्छता MatsP_72.39d तदेवाण्डं समभवद् MatsP_2.29a तदेवासितम् इत्युक्तं MatsP_122.24c तद् एवैकार्णवे तस्मिन् MatsP_2.21c तदेवोपस्थितं सर्वं MatsP_154.414c तदेष वै वेदमयः MatsP_167.12a तदैवं दानवो मयः MatsP_129.23d तदैवोत्तारणायालं MatsP_70.10c तदोत्तङ्कपुरःसरे MatsP_47.242d तदोत्पन्ना इति श्रुतिः MatsP_47.185d तदोपलमहावर्षं MatsP_153.96c तदोपस्पर्शनात्तस्य MatsP_44.52c तदोपामन्त्रयन्देवाः MatsP_47.228c तदोमासहितो देवो MatsP_154.499a तदोशना विप्रहितं चिकीर्षुः MatsP_25.61b तदोंकारमयं गृह्य MatsP_133.57a तदोंकारसहायेन MatsP_163.94e तदौषधीनामधिपं चकार MatsP_8.2c तद्गच्छ त्वं महासेन MatsP_176.10a तद्गृहोदरगोचरः MatsP_154.522d तद्घनीभूतदैत्येन्द्रम् MatsP_175.17a तद्दक्षिणद्वारमरेः पुरस्य MatsP_138.26c तद्दानकर्तृकत्वेन MatsP_84.6c तद्दानवबलं महत् MatsP_175.13b तद्दिनं चातिवाहयेत् MatsP_81.23d तद्दिनं नरशार्दूल MatsP_69.55c तद्दिशो जगृहुर्धाम MatsP_23.7a तद्दीप्तिरधिका तस्माद् MatsP_23.13a तद्दुर्गं दुर्गतां प्राप MatsP_131.1c तद्दृष्ट्वा दानवानीकं MatsP_150.151c तद्दृष्ट्वा दुष्करं कर्म MatsP_150.203c तद्दृष्ट्वा दुष्कृतं कर्म MatsP_150.63c तद्देवेशो वचः श्रुत्वा MatsP_140.76a तद्द्रुह्यो वै प्रियः कामो MatsP_33.19c तद्द्विधाप्येकतां यातं MatsP_153.167a तद्धविस्तव पुत्रस्य MatsP_175.59c तद्ध्याननिष्ठैकमना बभूव MatsP_23.32d तद्बलं दानवेन्द्राणां MatsP_150.151a तद्बलं दैत्यसिंहस्य MatsP_148.58c तद्बुद्ध्वा नीतिपूर्वं तु MatsP_47.85a तद्ब्रह्माण्डपुराणं च MatsP_53.56c तद्भवाननुमन्यताम् MatsP_32.39d तद्भागवतमुच्यते MatsP_53.20d तद्भागवतमुच्यते MatsP_53.21d तद्भूतमधिभूतं च MatsP_164.21c तद्भ्रातुस्तत्समस्य त्वं MatsP_4.18c तद्यथार्थकमेव त्वं MatsP_154.210a तद्यथा शीघ्रमेवैषां MatsP_154.194a तद्यथा शैलजा देवी MatsP_154.118a तद्युक्तफलदानेन MatsP_96.15c तद्युक्तं वैष्णवं विदुः MatsP_53.16d तद्युक्तो ऽपि न मोक्षाय MatsP_52.17c तद्युगं युगसंकाशं MatsP_133.30a तद्युद्धमभवद्घोरं MatsP_175.6a तद्योगेन पुरत्रयम् MatsP_140.44d तद्रक्तधारारुणघोरनाभि MatsP_151.36d तद्रथस्याभवद्द्युतिः MatsP_153.72b तद्रसेत्यभिसंज्ञितम् MatsP_169.13b तद्रहस्यं महर्षीणाम् MatsP_164.20b तद्रुद्रस्य जिघांसवः MatsP_139.11b तद्रूपकान्त्या हृतमानसेन MatsP_23.31b तद्रूपगुणसामान्याद् MatsP_3.45c तद्रूपालोकनेच्छया MatsP_3.36d तद्रूपालोकनेच्छवः MatsP_23.23b तद्रेतसस् ततो जाताव् MatsP_11.36c तद्रेतस्त्वपतद्भूमौ MatsP_49.24c तद् वक्त्रं चावृणोत् प्रभुः MatsP_3.40f तद्वक्ष्यामि निबोधत MatsP_142.2d तद्वक्ष्यामि निबोधत MatsP_142.40b तद्वक्ष्यामि प्रसंख्याय MatsP_124.10a तद्वक्ष्यामीह लक्षणम् MatsP_145.63d तद्वच्च दश चाष्टौ च MatsP_93.106a तद्वत्कमलसप्तमीम् MatsP_78.1b तद्वत्कल्मषनाशिनीम् MatsP_77.1b तद्वत्कृष्णचतुर्दश्याम् MatsP_95.17c तद्वत्तुरगसंघात- MatsP_159.34a तद्वत्पिण्डादिके कुर्याद् MatsP_16.41c तद्वत्संकल्प्य चतुरः MatsP_18.19a तद्वदग्नेश्च माहात्म्यं MatsP_53.69a तद्वदत्रापि कारयेत् MatsP_84.5b तद्वदामन्त्रणं पूजां MatsP_85.3a तद्वदावाहनं कुर्याद् MatsP_90.5c तद्वदिक्षुफलैर्युतम् MatsP_64.22b तद्वद्गां काञ्चनोद्भवाम् MatsP_80.7d तद्वद्गोमिथुनं शुक्लं MatsP_63.25a तद्वद्दैवोपघातानां MatsP_93.81c तद्वद्धेममयान्सर्वांल् MatsP_84.4c तद्वद्धेममृगं दद्यात् MatsP_101.35c तद्वद्धेमरथं दद्यात् MatsP_101.72a तद्वद्धेमशलाकया MatsP_59.6d तद्वद्धैमफलं दत्त्वा MatsP_76.5c तद्वद्धोमसुरार्चनम् MatsP_89.6b तद्वद्धोमं समाचरेत् MatsP_93.100b तद्वद्बलिभिरध्यस्तं MatsP_131.4a तद्वद्भूमावरिंदम MatsP_60.29d तद्वद्रुद्राय नारद MatsP_68.17d तद्वद्वाचस्पतेः पूजां MatsP_73.7a तद्वद्वृत्तां च कर्णिकाम् MatsP_74.7b तद्वद्वृद्धातुराणां च MatsP_68.4c तद्वद्वृद्धातुराणां च MatsP_68.15e तद्वधोपायमात्मनः MatsP_156.21d तद्वर्तिनां प्रवणं पापलोकम् MatsP_38.4b तद्वर्षं विस्तृतायतम् MatsP_135.2b तद्वस्त्रयुग्मं पद्मं च MatsP_75.6c तद्वंशं चानुपूर्वशः MatsP_51.1d तद्वंश्यान्वयभूतस्य MatsP_164.15c तद्वंश्या ये च राजानो MatsP_23.1c तद्वाराहम् इहोच्यते MatsP_53.39d तद्वासरादौ सम्पूज्य MatsP_66.4c तद्विघाताय वक्ष्यामि MatsP_68.3a तद्विचारो नृणां शुभः MatsP_4.6d तद्विधानं जगन्नाथ MatsP_60.13c तद्विरुद्धं च यत्फलम् MatsP_53.67d तद्विश्रामाय नारद MatsP_61.35d तद्विष्णोः परमं पदम् MatsP_82.26d तद्विष्णोः परमं पदम् MatsP_124.113b तद्विस्तारस्तु द्व्यङ्गुलः MatsP_81.14b तद्वृत्तान्ताश्रयं तद्वत् MatsP_53.14c तद्वृत्तान्तोद्भवं लोके MatsP_53.21c तद्वैकुण्ठवचः श्रुत्वा MatsP_153.14c तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे MatsP_39.3d तद्वैश्रवणसंश्लिष्टं MatsP_174.49a तद्वै सहस्रं बाहूनां MatsP_43.41a तद्वै स्वाभाविकं स्मृतम् MatsP_122.43d तद्व्रतं शृणु नारद MatsP_54.6d तनयं देवरक्षिता MatsP_46.16d तनयेषु पुरा किल MatsP_49.14b तनुक्षये च सायुज्यं MatsP_160.33e तनुताम्रनखाङ्कुरा MatsP_11.51d तनुप्रच्छादिताननाम् MatsP_146.76d तनुभिर्मां सरस्वति MatsP_66.9d तनुलोमा सुदशना MatsP_11.50c तनुस्तवापि सहजा MatsP_154.74a तनुस्ते त्यक्तभूषणा MatsP_154.18b तनुस्ते वरुणोच्छुष्का MatsP_154.22a तन्तिपालश्च तन्तिश्च MatsP_46.27a तन्तुमालैर् धवैर्भव्यैः MatsP_118.8c तन्त्रीत्रयलयोपेतं MatsP_154.43a तन्त्रीप्रलापास्त्रिपुरेषु रक्ताः MatsP_139.31c तन्त्रीस्वरविमिश्रितम् MatsP_120.31d तन्नः प्रब्रूहि पृच्छताम् MatsP_47.33d तन्नः प्रब्रूहि पृच्छताम् MatsP_47.40d तन्नः प्रब्रूहि पृच्छताम् MatsP_48.31b तन्निबोध युधिष्ठिर MatsP_112.14d तन्निशम्याब्रवीद्दैत्यः MatsP_154.4a तन्निष्ठस्तत्परो हि सः MatsP_48.52d तन्निःश्रेयस् तेन संयोगमेत्य MatsP_39.28c तन्नेत्रविस्फुलिङ्गेन MatsP_154.248c तन्नो ब्रूहि महाव्रत MatsP_147.6d तन्नो ब्रूहि यथातथम् MatsP_49.16d तन्नो विस्तरतो वद MatsP_129.1d तन्नो व्यपहृतं दैत्यैः MatsP_133.12c तन्मध्ये पर्वतं कुर्याद् MatsP_83.11c तन्मध्ये ऽमावसुं नाम MatsP_14.5c तन्मध्ये ये तु निष्कामास् MatsP_20.23a तन्मन्त्राभ्यां विधानतः MatsP_68.16f तन्ममाचक्ष्व पृच्छतः MatsP_115.3d तन्मया कृतमेव हि MatsP_154.206b तन्मया त्रिपुरं कृतम् MatsP_129.28d तन्मयो ऽसि महाशैल MatsP_92.12c तन्मात्स्यमिति जानीध्वं MatsP_53.51c तन्मां पश्य समापन्नं MatsP_175.67a तन्मुखाभिमुखाः सर्वे MatsP_127.26a तन्मुखालोकनाद् ऋते MatsP_3.34d तन्मे कथय माधव MatsP_66.2d तन्मे निगदतः शृणु MatsP_93.2f तन्मे पृष्टः शंस सर्वं यथावच् MatsP_39.21c तन्मे ब्रूहि जनार्दन MatsP_62.1d तन्मे ब्रूहि पितामह MatsP_108.13d तन्मे ब्रूहि महामुने MatsP_106.2d तन्मे मथ्नाति हृदयम् MatsP_28.12a तन्मे राजन्ब्रूहि सर्वं यथावत् MatsP_38.13c तन्मौल्यलाभाय पुरं समस्तं MatsP_100.15a तन्वङ्गि हिमशैलराट् MatsP_155.19f तन्वा मे यौवनात्सुखी MatsP_24.65d तप आरभ्य तिष्ठति MatsP_47.117d तप उग्रं चचार ह MatsP_7.3d तपता लोकमव्ययम् MatsP_174.22d तपनमण्डलमण्डितकंधरे MatsP_158.12a तपनस्तेजसो योगाद् MatsP_128.35c तपनस्य सुता देवी MatsP_104.19a तपनस्य सुता देवी MatsP_108.23a तपनस्य सुता देवी MatsP_110.5a तपनं च महाबलम् MatsP_162.24b तपनीयसवर्णैश्च MatsP_118.38c तपन्तश्च जपन्तश्च MatsP_126.32a तपन्ति रुद्रसंश्रिताः MatsP_106.12b तपश्चकार तत्रैव MatsP_119.41c तपश्चक्रे सुदारुणम् MatsP_15.6b तपश्चक्रे सुदुश्चरम् MatsP_61.37d तपश् चचार प्रथमम् MatsP_3.2a तपश्चचार शीतांशुर् MatsP_23.16c तपश्च दानं च शमो दमश्च MatsP_39.22a तपश्च समतात्मकम् MatsP_143.33b तपसश्च तथारण्ये MatsP_145.24a तपसः सांप्रतं राजा MatsP_154.48c तपसः सौम्यदर्शने MatsP_154.293d तपसा ऋषितां गताः MatsP_145.93b तपसा कर्शितः क्षामः MatsP_40.16a तपसा च दमेन च MatsP_26.2d तपसा च महाबलाः MatsP_129.27b तपसा जगदव्ययम् MatsP_175.24b तपसा ज्ञातुमर्हसि MatsP_47.174b तपसा तपनप्रभान् MatsP_129.13d तपसा तस्य तुष्टेन MatsP_100.2a तपसा तस्य भीतेन MatsP_61.22a तपसा तस्य भीषिताः MatsP_148.14b तपसा तेजसा चैव MatsP_171.22a तपसा ते तु महता MatsP_48.17c तपसा ते मुनिश्रेष्ठ MatsP_175.65c तपसा तोषितो यस्य MatsP_6.13a तपसा तोषितो विष्णुर् MatsP_24.36c तपसा दुष्करेणाप्तः MatsP_157.10a तपसा नियमेन च MatsP_161.4d तपसा निर्मितः किल MatsP_171.30d तपसा निर्मितात्रिणा MatsP_119.20d तपसानेन सुव्रत MatsP_161.10b तपसा परितोषितः MatsP_156.15d तपसा पुष्करेक्षणः MatsP_47.2b तपसा पुष्करेक्षणः MatsP_47.246d तपसा प्राप्तुमिच्छसि MatsP_156.16b तपसा ब्रह्मचर्येण MatsP_154.525a तपसा भावितस्तु सः MatsP_48.85d तपसा भावितात्मनाम् MatsP_168.12b तपसा संव्यवस्थिता MatsP_156.10d तपसा स्वर्गमाप्तवान् MatsP_22.60b तपसा हि प्रसिद्धेन MatsP_141.59c तपसा ह्यतियोगतः MatsP_118.45d तपसि भ्रष्टसंदेह MatsP_154.291a तपसि स्थिरसंयमः MatsP_146.74d तपसे कृतनिश्चयः MatsP_115.17b तपसे चित्रवाससे MatsP_47.129d तपसे बुद्धिरभवत् MatsP_21.4a तपसे मे रतिर्देव MatsP_146.54c तपसोग्रेण तोषितः MatsP_121.38b तपसो ऽन्त इति श्रुतम् MatsP_145.74b तपसो ऽन्ते भगवती MatsP_146.43a तपसो ऽन्ते महातेजा MatsP_49.45c तपसो ऽन्ते ऽस्य भगवान् MatsP_161.22c तपसो ऽस्मान्मदाज्ञया MatsP_157.8d तपस्तप्त्वा सुदुश्चरम् MatsP_4.33b तपस्तस्य स्थिरात्मनः MatsP_154.225b तपस्तीव्रं समाश्रितः MatsP_167.43d तपस्तेजोमयी ह्युमा MatsP_154.421d तपस्तेपे महाराजन् MatsP_120.35c तपस्तेपे वराश्रमे MatsP_49.61b तपस्तेपे सुदारुणम् MatsP_175.23b तपस्तोषित आगतः MatsP_129.14d तपस्त्वं क्रूरमापन्नो ह्य् MatsP_146.56a तपस्यतो महाभागाः MatsP_154.315c तपस्यन्तं तु तं विप्रा MatsP_129.4c तपस्यन्तं तु संप्रति MatsP_154.326b तपस्यन्हिमशैलस्य MatsP_154.62c तपस्येव रतिर् मेऽस्तु MatsP_146.73c तपस्विशरणं शैलं MatsP_117.12a तपस्विशरणोपेतां MatsP_116.3a तपस्वी ब्राह्मणश्च त्वां MatsP_43.43c तपस्वी सत्यवाग्घविः MatsP_4.41d तपः कर्तुं पुनर्दैत्यो MatsP_147.4a तपः कार्यं ममान्तिके MatsP_13.21b तपः कृत्वा तु लप्स्यसे MatsP_146.40d तपः कृत्वावतारिता MatsP_12.44d तपः कृत्वा सुदारुणम् MatsP_10.10d तपः परमदारुणम् MatsP_3.39d तपः परमदारुणम् MatsP_156.15b तपः परमदुश्चरम् MatsP_145.61d तपः परिभवन्मम MatsP_167.38b तपःप्रधानान्यभिमर्षकेण MatsP_39.23b तपःश्रेष्ठौ गुणश्रेष्ठौ MatsP_171.58a तपः सत्यं च सप्तैते MatsP_61.1c तपः सर्वैस्तु कारणैः MatsP_143.40d तपांसि दीर्घचीर्णानि MatsP_154.102a तपांसि विविधानि च MatsP_171.69b तपांस्येतानि सो ऽकरोत् MatsP_148.11d तपो घोरं करिष्यामि MatsP_147.15c तपो घोरं समाश्रितः MatsP_171.1d तपो घोरं समास्थितः MatsP_167.16d तपोदीर्घेण चक्षुषा MatsP_47.210f तपोद्युतिपरंतपौ MatsP_9.17d तपोधनवनानि च MatsP_131.49d तपोधनवनेषु च MatsP_131.7d तपोधनवनेषु च MatsP_132.1d तपोधनः सो ऽप्यभिधाय चैवं MatsP_70.64a तपोनिधीनां निधिर् अप्रमेयः MatsP_25.64b तपोनिष्ठे त्वयोज्झितः MatsP_155.27d तपोबलगुणान्वितैः MatsP_24.43d तपोबलाढ्या सा तस्य MatsP_146.66a तपोभागी तपोयोगी MatsP_9.18a तपोभिर्दीर्घचरितैर् MatsP_155.5a तपोभिः प्राप्यते ऽभीष्टं MatsP_154.289a तपोमूलमिदं स्मृतम् MatsP_143.41d तपोमूलस्तपोधनः MatsP_9.17b तपोयोगसमन्विताः MatsP_15.4d तपोरतिस्तपस्यश्च MatsP_9.17c तपोराशित्वमागते MatsP_148.13b तपोराशिरजायत MatsP_146.60d तपोवनानि रम्याणि MatsP_44.10c तपोवनाश्च ऋषयस् MatsP_116.18c तपोवीर्यसमाश्रयात् MatsP_24.66d तप्तकाञ्चनभूषणम् MatsP_172.22b तप्तकुण्डलभूषणम् MatsP_174.43b तप्तहेमपरिष्कारं MatsP_153.160c तप्यते भूधरात्मजा MatsP_154.312d तप्यमानाय सलिले MatsP_132.26c तप्येत यदि तत्कृत्वा MatsP_41.3c तमधो ह्यशपंस्तदा MatsP_143.24d तमन्तकमुखासक्तम् MatsP_150.134c तमन्वयुर्देवगणा MatsP_174.48a तमपृच्छन्नरेश्वरम् MatsP_21.19d तमप्रतर्क्यं जनयन्नजय्यं MatsP_151.36a तमप्रतिमकर्माणं MatsP_161.78a तमब्रवीत्केन चेहोपनीतो MatsP_25.49c तमब्रवीत्ततः पूरुः MatsP_24.65a तमभ्यर्थयितुं वयम् MatsP_154.376d तमर्घं विधिवत्तदा MatsP_154.123b तमर्घ्येण च पाद्येन MatsP_134.6a तमवेहि रजोरूपं MatsP_2.37c तमसा चातिनिबिडं MatsP_119.4a तमसा नीलवर्चसा MatsP_175.16b तमसा पिप्पली श्येनी MatsP_114.25e तमसा पुष्पवाहिनी MatsP_163.64b तमसा रजसाथ वै MatsP_170.14d तमसा समवस्थितम् MatsP_131.28b तमसा संवृतः प्रभुः MatsP_167.3b तमसा संवृते लोके MatsP_163.28a तमसो ऽन्तेषु पर्वसु MatsP_127.10d तमस्तीव्रं समन्ततः MatsP_163.27d तमहं शरणं गता MatsP_154.370b तमः कृत्स्नं व्यनाशयत् MatsP_150.115b तमः प्रोत्सार्य महसा MatsP_176.6c तमाकम्पितमालक्ष्य MatsP_150.237c तमागतमभिप्रेक्ष्य MatsP_26.23a तमागत्याब्रवीद्ब्रह्मा MatsP_156.15c तमागम्य जलाश्रयम् MatsP_146.71f तमापतन्तं वेगेन MatsP_140.31a तम् आयान्तम् अभिप्रेक्ष्य MatsP_153.74c तम् आयान्तं वियत्येव MatsP_151.20a तम् आराधयितुं शक्तो MatsP_25.17c तमालक्ष्य ततो दैत्यः MatsP_150.47c तमालवनगन्धश्च MatsP_163.71c तमालोक्य पलायन्तं MatsP_153.1a तमालोक्य यमः श्रान्तं MatsP_150.39a तम् आलोक्यासुरेन्द्रास्तु MatsP_150.219a तमासाद्य रणे घोरम् MatsP_150.192c तमास्थितं च मेघौघ- MatsP_150.218c तमाह परमेश्वरः MatsP_21.15d तमांसि नैशानि द्रुतं निहत्य MatsP_139.25a तमांस्युत्सार्य भगवांश् MatsP_139.15c तमिच्छावो वधश्चैव MatsP_170.28c तमीशं सर्वयज्ञानां MatsP_164.20c तमीशेति स्वयम्भुवः MatsP_93.39b तम् उच्छ्रितम् अथात्यन्तं MatsP_119.5a तमुपासन्त सर्वशः MatsP_161.85d तमुपास्य ततः सोमं MatsP_141.10c तमुवाच ततस्त्वष्टा MatsP_11.23a तमुवाच ततो देवः MatsP_154.588e तमुवाच ततो दैत्यं MatsP_148.21c तमुवाच ततो हृष्टा MatsP_146.45a तमुवाच महादेवः MatsP_158.33c तमुवाचामरैर्युतः MatsP_154.216d तमुह्यमानं वेगेन MatsP_48.58a तम् ऊचुर् ऋषिसत्तमाः MatsP_146.11d तमूचुर्नृपतिं गत्वा MatsP_120.36a तमृक्षपतिमञ्जसा MatsP_45.13b तमृक्षपूगानुगतं MatsP_174.25a तमृते देवसत्तमम् MatsP_166.23d तमेकं रहसि दृष्ट्वा MatsP_31.11a तमेव च महामनाः MatsP_171.14d तमेव जहि हृद्यो ऽर्थ MatsP_159.21e तमेव त्वरिता ययुः MatsP_47.206d तमेव देशं सम्प्राप्ता MatsP_30.2c तमेव देशं सम्प्राप्तो MatsP_30.5a तमेव द्विजसत्तमम् MatsP_70.44b तमेव नृपसत्तमम् MatsP_32.15d तमेव पुरतः कृत्वा MatsP_4.37c तमेव पूजयेद्भक्त्या MatsP_93.113a तमेव मुद्गरं गृह्य MatsP_150.8a तम् एवंवादिनं दैत्यं MatsP_140.21a तमेवंवादिनं शुक्र MatsP_72.10a तमेवासुरधर्मं त्वम् MatsP_32.19c तमेवेच्छाम निर्वृताः MatsP_164.26b तमो घोरमनन्तरम् MatsP_150.114d तमोजातस्य चात्मजः MatsP_44.83d तमो दीर्घं प्रवेक्ष्यसि MatsP_48.41d तमो दीर्घं प्रवेक्ष्यसि MatsP_49.23f तमोन्धन्वम् उपागते MatsP_132.2d तमोभूतमथाकरोत् MatsP_175.13d तमोभूतमभूज्जगत् MatsP_163.31d तमोभूतमिवाभवत् MatsP_175.17d तमोभूतान्यपातयन् MatsP_175.15d तमोमयमिवाकरोत् MatsP_149.10d तमोवृत्तं कलौ स्मृतम् MatsP_144.45b तया चकार सहितः MatsP_20.27c तया चाभ्युपपन्नांस्तान् MatsP_47.93a तया दत्तश्चतुर्दश्यां MatsP_92.23c तयाभितप्तस्य हरेर् MatsP_60.4e तया भिन्नतनुत्राणो MatsP_140.36a तया 'भिभूतौ तौ देवाव् MatsP_47.100a तया भुशुण्ड्या च पिपेष मेषं MatsP_152.28c तया वामभुजं विष्णोर् MatsP_150.232a तया वृष्ट्या बाध्यमाना MatsP_150.181a तयाशन्या पतितया MatsP_153.110c तया समाहितस्तत्र MatsP_171.23a तया सह स पार्थिवः MatsP_20.28b तया सहावसद्देव्या MatsP_47.178a तया सहैव देवेशं MatsP_60.16a तया सार्धमकामया MatsP_48.38b तयासुरवरः श्रीमांस् MatsP_135.63a तया हतस्ततो दैत्यश् MatsP_160.11c तयोरक्रोधनो वरः MatsP_28.6d तयोरनुगतो दैत्यः MatsP_150.207a तयोरन्नं चतुर्विधम् MatsP_100.23d तयोरेवागमद्गतिम् MatsP_171.18b तयोर्देवासुराः समम् MatsP_47.37d तयोर्धनशतत्रयम् MatsP_100.22b तयोर्निपातेन समुद्रभूम्योर् MatsP_23.44a तयोर्मण्डलयोस्तु वै MatsP_141.47b तयोर्मध्ये तु विज्ञेयो MatsP_113.34a तयोर्वंशं च मे शृणु MatsP_48.105f तयोस्तद्वचनं श्रुत्वा MatsP_171.7a तयोः पूर्वतरं गतः MatsP_41.2d तयोः षष्टिसहस्राणि MatsP_6.23c तयोः संयुक्तयोस्तस्मात् MatsP_154.67a तयोः सुतप्ततपसोर् MatsP_154.63c तयोः सुतप्ततपसोः MatsP_154.65c तरतो ऽपि दिशं चरन् MatsP_124.48b तरवः सुरमुख्याश्च MatsP_92.25a तरवो जम्बुकाः खगाः MatsP_102.14d तरवो हेमनिर्मिताः MatsP_92.30d तरसा तस्य चान्तकः MatsP_150.6d तरंगव्रातसंक्रान्त- MatsP_116.15a तरुणादित्यसंकाशो MatsP_163.83c तर्कये त्वां महात्मानं MatsP_167.49c तर्जयन्ति स्म देवताः MatsP_173.28d तर्पणं तूभयेनैव MatsP_22.90c तर्पणाख्यं तु यो ऽग्निमान् MatsP_16.21b तर्पयन् पितृदेवताः MatsP_35.13b तर्पयामास मेदिनीम् MatsP_166.14d तर्पयामास वै पितॄन् MatsP_141.13b तर्पयेत कथं पितॄन् MatsP_141.1d तर्पयेत यथाकामं MatsP_70.57c तर्पयेद् अक्षतौदकैः MatsP_102.19f तर्पयेद्भक्तितः शुभान् MatsP_95.16d तर्पयेद् वस्त्रगोदानै MatsP_99.17c तल्लक्षणं तु देवानां MatsP_145.15a तव गर्भः कृतो मया MatsP_146.36d तव चतुरानन साम्यतामुपैति MatsP_69.64d तव चैव निरूप्यते MatsP_160.6d तव चैव महाव्रत MatsP_175.66b तव जन्म भविष्यति MatsP_61.16d तव तरया रज आपद्यते च MatsP_39.10c तव तात वदस्व तत् MatsP_21.7d तव दर्शनलालसाः MatsP_154.390f तव दानवशत्रुजित् MatsP_133.44b तव नतो ऽस्मि नतार्तिविनाशिनि MatsP_158.11d तव नमो ऽस्तु जगत्त्रयसंश्रये MatsP_158.19*b तव पद्ममयं जगत् MatsP_164.4b तव पुष्करमन्दिरम् MatsP_100.30b तव पौत्रः पुनर्बलिः MatsP_47.217d तव भक्तिमतस्तथापि वक्ष्ये MatsP_81.2c तव भक्त्या तथैव च MatsP_129.18d तव यज्ञे सुरोत्तम MatsP_143.12d तव यशसो निधिर्धीर तारकाख्यः MatsP_138.50b तव रूपं भविष्यति MatsP_72.16d तव वा नाहुष गृहे MatsP_31.12c तव शून्यं जनार्दन MatsP_54.26b तवाङ्कः शशसंनिभः MatsP_176.5b तवाद्य सुखमावयोः MatsP_100.24d तवाधीनानि सर्वदा MatsP_93.71b तवापचाराद्देव्येष MatsP_48.73a तवापि दुष्टसंपर्कात् MatsP_155.21c तवापि सुमहत्तरः MatsP_154.203d तवासहन्ती भगवन् MatsP_11.23c तवास्मान्प्रति चापल्यं MatsP_154.200c तवाहं नामसंश्रयम् MatsP_155.11d तवैतद्वचनं भुवि MatsP_50.59b तवैव स्यात्पराजयः MatsP_175.67d तवैवाराधने रतम् MatsP_175.67b तवोदितं विश्वजनीनमन्यत् MatsP_101.85b तवोपघाते जीवितुं नास्मि शक्ता MatsP_25.53d तस्तम्भ देवी बलवद् MatsP_47.95c तस्थावचेष्टो दनुजो MatsP_150.125a तस्थुर्निर्मलमूर्तयः MatsP_154.435b तस्थुर्मनोभिर् इष्टार्थ- MatsP_154.16c तस्थुर्मेरुगिरौ यथा MatsP_135.5b तस्थुस्ते जीवितार्थिनः MatsP_150.140b तस्थुः सगरुडध्वजाः MatsP_153.163b तस्थौ गिरिरिवाचलः MatsP_150.50b तस्थौ गिरिसुताबाहु- MatsP_154.587a तस्थौ तस्मिञ्छिवेच्छया MatsP_133.60d तस्थौ दिक्पालकैः सार्धम् MatsP_153.57c तस्थौ भवः सोद्यतबाणचापः MatsP_138.40c तस्थौ साभरणो देवो MatsP_154.488c तस्थौ सुरगणानीके MatsP_174.11c तस्थौ हिमगिरेः शृङ्गे MatsP_153.23c तस्माच्च ऋषिता मता MatsP_145.82d तस्माच्च धर्मकामार्थी MatsP_11.33a तस्माच्च लोकेष्वपराजितत्वम् MatsP_92.32a तस्माच्च स वरं वव्रे MatsP_48.60a तस्माच्चैद्या नृपाः स्मृताः MatsP_44.38b तस्माच्छनैश्चरश्चोर्ध्वं MatsP_128.73c तस्माच्छमितुम् अर्हथ MatsP_143.22d तस्माच्छान्तिकमेवात्र MatsP_93.155c तस्माच्छान्तिं प्रयच्छ मे MatsP_82.15d तस्माच्छान्तिं प्रयच्छ मे MatsP_83.29d तस्माच्छान्तिं प्रयच्छ मे MatsP_84.7d तस्माच्छान्तिं प्रयच्छ मे MatsP_85.7f तस्माच्छान्तिं प्रयच्छ मे MatsP_93.71d तस्माच्छान्त्यै भवत्विह MatsP_87.4d तस्माच्छिबिर् अभिगन्ता रथेन MatsP_42.20f तस्माच्छिबे नाभिनन्दामि वाचम् MatsP_42.9d तस्माच्छ्राद्धानि दातृभिः MatsP_13.6d तस्माच्छ्रेष्ठो हि वः शिबिः MatsP_42.19d तस्माज्जज्ञे महात्मवान् MatsP_48.100d तस्माज्जज्ञे स वीर्यवान् MatsP_50.65b तस्माज्जयायामरपुंगवानां MatsP_148.37a तस्माज्जरा त्वाम् अचिराद् MatsP_32.31c तस्माज्ज्योतिष्मती तु या MatsP_121.65b तस्मात्करम्भः कारम्भिर् MatsP_44.42c तस्मात्कर्णो ऽभवन्नृपः MatsP_48.102d तस्मात्कर्मणि युक्तात्मा MatsP_52.7a तस्मात्काण्वायना द्विजाः MatsP_49.47b तस्मात्कालादनन्तरम् MatsP_124.89b तस्मात्किमन्यजननीजठरोद्भवेन MatsP_100.10a तस्मात्कूपान्नराधिपः MatsP_27.23b तस्मात्तच्चन्द्रसंक्षये MatsP_16.43d तस्मात्तत्परमं पदम् MatsP_52.6b तस्मात्तत्पितृवल्लभम् MatsP_17.23b तस्मात्तं देवदानवाः MatsP_100.5d तस्मात्तं शंतनुं विदुः MatsP_50.43d तस्मात्ताम्रा भवन्त्यापो MatsP_128.14a तस्मात्तु पर्वणो ह्यादौ MatsP_141.33a तस्मात्तुभ्यं तमो दीर्घम् MatsP_48.81c तस्मात्तु स समुद्भूतो MatsP_146.10c तस्मात्ते दुष्करं कर्म MatsP_43.42c तस्मात्ते परुषा रूक्षा MatsP_157.2a तस्मात्ते स्थिरतां गताः MatsP_123.55b तस्मात्त्वद्देहमचिराद् MatsP_4.12c तस्मात्त्वमनया वृत्त्या MatsP_7.48a तस्मात्त्वमपि दैत्येन्द्र MatsP_72.43c तस्मात्त्वमप्यत्र विधानपूर्वं MatsP_92.32c तस्मात्त्वयाहम् एवेह MatsP_21.24a तस्मात्त्वय्युपपद्यते MatsP_158.35b तस्मात्त्वं पाहि नो ऽनिशम् MatsP_89.8d तस्मात्त्वं पुत्रि तपसः MatsP_14.13a तस्मात्त्वं प्रतिपद्यसे MatsP_33.23d तस्मात्त्वं सत्त्वमालम्ब्य MatsP_69.56a तस्मात्त्वं सप्तकृत्वेह MatsP_47.105c तस्मात्त्वां देवदानवाः MatsP_72.21b तस्मात्पञ्चदशे सोमे MatsP_141.56a तस्मात्परिमिता भेदाः MatsP_123.61a तस्मात्पर्वतरूपेण MatsP_84.8c तस्मात्पाते तव जिज्ञासमानाः MatsP_37.9d तस्मात्पापं न चिन्तयेत् MatsP_103.22d तस्मात्पाहि नगोत्तम MatsP_86.5d तस्मात्पाहि शिलोच्चय MatsP_86.4d तस्मात्पुष्टिर्ध्रुवास्तु मे MatsP_83.34b तस्मात्प्रकृष्टां भूमिं तु MatsP_124.70c तस्मात्प्रजा समुच्छेदं MatsP_33.12c तस्मात्प्रनष्टसंज्ञा वै MatsP_47.202a तस्मात्प्रभवते दिव्या MatsP_121.7c तस्मात्प्रभवते पुण्या MatsP_121.17a तस्मात्प्रभवते पुण्या MatsP_121.23a तस्मात्प्रभवते पुण्यो MatsP_121.12c तस्मात् प्रवहते दिव्या MatsP_121.4c तस्मात्प्रसादं कुरु मे MatsP_11.27a तस्मात्प्रातर्गतात्कालान् MatsP_124.88c तस्मात्प्रेतपुरं प्रेतो MatsP_18.6a तस्मात्सत्यरथः स्मृतः MatsP_12.37d तस्मात्सत्यव्रतो नाम MatsP_12.37c तस्मात्सर्वप्रयत्नेन MatsP_109.2e तस्मात्सर्वश्च जज्ञिवान् MatsP_50.30d तस्मात्सर्वेषु दानेषु MatsP_105.22a तस्मात् संतपते दिवा MatsP_128.11d तस्मात्संतापं वर्जयाम्यप्रमत्तः MatsP_38.11d तस्मात्संध्येति तामाहुर् MatsP_124.85a तस्मात्सा तपसोग्रेण MatsP_44.35c तस्मात्सान्त्वं सदा वाच्यं MatsP_36.13a तस्मात्सुषेणाद्भविता MatsP_50.81c तस्मात् सैव भविष्यति MatsP_154.420d तस्मात्सो ऽमर उच्यते MatsP_154.365d तस्मात्सोमस्य विप्रोक्तः MatsP_141.56c तस्मात्सोमो ऽभवच्छिशुः MatsP_23.5d तस्मात्स्मार्तः सूतो धर्मो MatsP_145.33a तस्मात्स्वाहा व्यजीजनत् MatsP_51.2d तस्मादग्निद्विजमुखान् MatsP_52.25a तस्मादग्निः प्रकाशते MatsP_128.10d तस्मादग्रे हरेर्नित्यम् MatsP_82.30a तस्मादण्डात् साभिधानादचिन्त्यः MatsP_154.8b तस्माददृश्यो भूतानां MatsP_47.220c तस्मादनन्तफलदस् MatsP_22.84c तस्मादनपराधो ऽहं MatsP_4.16a तस्मादनुमतिर्नाम MatsP_141.40c तस्मादपि परिभ्रष्टो MatsP_107.18c तस्मादपि भरद्वाजाद् MatsP_49.33a तस्मादभ्रस्य वै स्थितिः MatsP_125.35d तस्मादयुतहोमस्य MatsP_93.141c तस्मादर्घः प्रदातव्यो ह्य् MatsP_61.42c तस्मादवप्लुत्य हताच्च मेषाद् MatsP_152.29a तस्मादात्मगुणोपेतः MatsP_52.18a तस्मादादित्यवारेण MatsP_97.3c तस्मादानन्दकारी त्वं MatsP_92.10c तस्मादाप्यायते नक्तं MatsP_141.38c तस्मादायुर्बलं रूपं MatsP_144.46a तस्मादुत्सृज्य राजेन्द्र MatsP_100.33a तस्मादुपरि कामं तु MatsP_7.13a तस्मादुमा कालरात्रिर् MatsP_133.39c तस्माद् ऋषेर् ममापत्यम् MatsP_32.4c तस्मादेकेन वपुषा MatsP_61.16a तस्मादेव तु राजर्षेः MatsP_32.10a तस्मादेव प्रहीयते MatsP_113.24d तस्मादेवं वर्जनीयं नरेन्द्र MatsP_39.5a तस्मादेवं शपामि वः MatsP_49.63d तस्माद्दशगुणस्तु वै MatsP_123.51d तस्माद्दशरथः किल MatsP_48.94d तस्माद्दशरथो जातस् MatsP_12.49c तस्माद्दिवश्चरान्सर्वान् MatsP_154.367c तस्माद्दिवा त्वमावास्यां MatsP_141.48c तस्माद्दिष्टं बलवन्मन्यमानो MatsP_38.7c तस्माद् दीर्घतमाङ्गेषु MatsP_48.74c तस्माद्दीर्घेण कालेन MatsP_124.73c तस्माद्दुर्गविधानं हि MatsP_129.23a तस्माद् दुर्जनम् आक्रान्तुं MatsP_148.71c तस्माद्देया द्विजोत्तमे MatsP_105.22f तस्माद्देवातिथिः स्मृतः MatsP_50.37b तस्माद्देवा भवन्त्विति MatsP_7.61d तस्माद्द्वादशभागेन MatsP_113.24a तस्माद् द्वे सम्प्रसूयताम् MatsP_121.68d तस्माद् द्वे सम्प्रसूयताम् MatsP_121.69d तस्माद्धृतार्चिर्विश्वात्मा MatsP_89.7c तस्माद्ध्रसन्ति वै कृष्णाः MatsP_141.27c तस्माद्ध्रसन्ति वै कृष्णे MatsP_126.57c तस्माद्बृहद्रथो नृपः MatsP_48.101d तस्माद्भवत्या यः कामो MatsP_26.20a तस्माद्भवद्भ्यामद्यैव MatsP_61.9c तस्माद्भागीरथी सा वै MatsP_121.41c तस्माद्भीरु मतो मम MatsP_30.26b तस्माद्भूतेन्द्रियाणि च MatsP_145.69d तस्माद्यानं विवर्जयेत् MatsP_106.7d तस्माद्यानि प्रगृह्यन्ते MatsP_127.15e तस्माद्राजा बृहद्रथः MatsP_50.31b तस्माद्राज्ञो वसोः कन्या MatsP_14.14c तस्माद्वरप्रदानं वः MatsP_70.22a तस्माद्विद्याम् अवाप्नुहि MatsP_25.55d तस्माद्विधानं वक्ष्यामि MatsP_83.4a तस्माद्विशिष्यते यज्ञात् MatsP_143.40c तस्माद्वीर्येण दिव्येन MatsP_153.13a तस्माद्वृत्तेन प्रीतेन MatsP_47.219c तस्माद्वै तपसा बुद्ध्या MatsP_47.122c तस्माद्वै धार्मिकस्तु सः MatsP_145.77d तस्माद्वै साम्प्रतैर्देवैर् MatsP_124.11c तस्मान्न कश्चिद्दोषः स्यात् MatsP_4.10c तस्मान्नक्तं पुनः शुक्ला ह्य् MatsP_128.15a तस्मान्नक्षत्रता स्मृता MatsP_128.32d तस्मान्न जातु रुष्टस्य MatsP_155.14c तस्मान्न तपसा ते ऽस्ति MatsP_154.295a तस्मान्न दक्षिणाहीनं MatsP_93.82a तस्मान्न निश्चयाद्वक्तुं MatsP_143.28a तस्मान्न नीचं मतिमान् MatsP_153.5a तस्मान्न पापमद्यावां MatsP_61.11c तस्मान्न वाच्यो ह्येकेन MatsP_143.27a तस्मान्न हिंसायज्ञं च MatsP_143.30a तस्मान्न हिंसा यज्ञे स्याद् MatsP_143.29a तस्मान्नः पाहि पर्वत MatsP_90.8d तस्मान्नाप्नोति तद्यज्ञात् MatsP_143.41c तस्मान्नित्यमुपादत्ते MatsP_122.10c तस्मान्निधेयमाकाशे MatsP_18.7a तस्मान्निरुत्सुकस्त्वं वै MatsP_47.221c तस्मान्नृपतिसत्तमात् MatsP_31.26d तस्मान्मदीयं भवनं MatsP_11.25c तस्मान्मध्यंदिनात्कालाद् MatsP_124.89c तस्मान्मनोविशुद्ध्यर्थं MatsP_102.1c तस्मान्मान्यश्च पूज्यश्च MatsP_26.9c तस्मान्माम् उद्धराशेष- MatsP_83.30c तस्मान्मां पतितां कूपाद् MatsP_27.21c तस्मान्मृत्युर्जितस्तु तैः MatsP_124.106d तस्माल्लोका ह्य् अन्तवन्तस्तवेमे MatsP_37.3c तस्मिञ्छासति राष्ट्रं तु MatsP_50.67a तस्मिञ्छैले निषूदितः MatsP_122.16d तस्मिञ्जन्मन्यसौ विप्रो MatsP_115.11c तस्मिन्काले तु भरतो MatsP_49.27a तस्मिन्काले तु संस्मृत्य MatsP_156.21c तस्मिन्काले यदृच्छया MatsP_31.10b तस्मिन्काले व्यवस्थितौ MatsP_141.36d तस्मिन्क्रुद्धे तु दैत्येन्द्रे MatsP_163.31c तस्मिन्क्षणे द्वारवरं रिरक्षो MatsP_138.35c तस्मिन्गतानि साफल्यं MatsP_154.102c तस्मिन्गते तु भगवान् MatsP_146.71c तस्मिन्गिरौ निवसति MatsP_121.8c तस्मिन्गिरौ निवसति MatsP_121.13c तस्मिन्गिरौ निवसति MatsP_121.22a तस्मिन्द्वीपे तु विज्ञेयौ MatsP_123.2c तस्मिन्द्वीपे नगाः श्रेष्ठा MatsP_122.80a तस्मिन्नत्यन्तदारुणे MatsP_149.1b तस्मिन्नपसृते दूरं MatsP_150.29c तस्मिन्नपि गते पुत्रे MatsP_171.17a तस्मिन्नमः सवित्रे तु MatsP_77.3c तस्मिन्नम्भसि मन्थिते MatsP_168.6d तस्मिन्नहनि सर्वदा MatsP_116.2d तस्मिन्नहनि सा देवी MatsP_60.15a तस्मिन्नारायणस्यार्चाम् MatsP_57.3c तस्मिन्नावाहयेद्देवान् MatsP_93.97e तस्मिन्नावाहयेद्रविम् MatsP_98.3d तस्मिन्निपतिते भूमौ MatsP_152.15c तस्मिन्निर्मांसतां याते MatsP_148.13a तस्मिन्निवसतस्तस्य MatsP_48.44c तस्मिन्निवसति श्रीमान् MatsP_121.2c तस्मिन्नुत्पातलक्षणे MatsP_172.17d तस्मिन्नेव पुरे जातास् MatsP_21.2a तस्मिन्नेव युगे क्षीणे MatsP_47.247a तस्मिन्नेव युगे ब्रह्मन् MatsP_70.2a तस्मिन्पद्मे ततो दद्याद् MatsP_97.10c तस्मिन्पराङ्मुखे दैत्ये MatsP_152.25a तस्मिन्पुरे युद्धमतिप्रवृत्ते MatsP_138.30b तस्मिन्पुरे वै तरुणप्रदोषे MatsP_139.22a तस्मिन्प्रतिहते चास्त्रे MatsP_153.101a तस्मिन्प्रतिहते ह्यस्त्रे MatsP_150.167a तस्मिन्प्रवर्तते वर्षं MatsP_125.24a तस्मिन्प्रवितते यज्ञे MatsP_44.64a तस्मिन्प्रशान्ते वज्रास्त्रे MatsP_150.205a तस्मिन्बाणं मुमोच ह MatsP_151.24d तस्मिन्महति राज्यस्थे MatsP_148.26a तस्मिन्महति वर्तिते MatsP_150.176b तस्मिन्महोत्सवे प्राप्ते MatsP_154.106c तस्मिन्युगे च सम्भूतिर् MatsP_145.2c तस्मिन्राजञ्शिलातले MatsP_119.22b तस्मिन्वर्षे महावृक्षो MatsP_113.67a तस्मिन्विनिहते जम्भे MatsP_153.154a तस्मिन्विनिहते दैत्ये MatsP_152.1a तस्मिन्विनिहते दैत्ये MatsP_160.27a तस्मिन्समागमे सुभ्रूः MatsP_31.26a तस्मिन्सरसि पद्मानि MatsP_119.8c तस्मिन्सरसि या भूमिर् MatsP_119.10c तस्मिन्सरसि संभृतम् MatsP_50.10d तस्मिन्सरो महज्जातं MatsP_158.37c तस्मिन्स वसति ब्रह्मा MatsP_123.40a तस्मिन्सागरसम्प्लवे MatsP_137.20b तस्मिन्सुतुमुले रणे MatsP_152.6d तस्मिन्सैन्ये महासुराः MatsP_148.58b तस्मिन्सो ऽग्निर्निवसति MatsP_122.60a तस्मिन्स्नानादिकं भवेत् MatsP_22.27d तस्मिंल्लोकभयंकरे MatsP_147.21d तस्मिंल्लोकरथे शुभे MatsP_133.35b तस्मिंश्च त्रिपुरे दुर्गे MatsP_129.19c तस्मिंश्च वीर्यवृद्ध्यर्थं MatsP_133.42a तस्मिंस्तदन्तरे देवो MatsP_150.127c तस्मिंस्तमसि संकुले MatsP_149.11b तस्मिंस्तस्मिन्महाशब्दो MatsP_153.35c तस्मिंस् तस्मिंस् तदाहारे MatsP_141.75a तस्मिंस्तु व्युत्थिते दैत्ये MatsP_175.73a तस्मिंस्तु हिमभूधरे MatsP_154.105b तस्मिंस्तूष्णीं स्थिते दैत्ये MatsP_146.55c तस्मै कन्या द्वादशान्या MatsP_171.31a तस्मै कन्याः सुवर्चसः MatsP_23.15d तस्मै तस्मान्न दीयते MatsP_18.21d तस्मै दत्ता वरास्तेन MatsP_43.15c तस्मै नारायणो हरिः MatsP_23.17b तस्मै भगवते भक्त्या MatsP_167.47c तस्मै यक्षाधिपो बली MatsP_150.78b तस्मै विप्राय सा दद्यान् MatsP_70.43c तस्मै सा निम्नगोत्तमा MatsP_44.53b तस्य कर्तुर्नियोगेन MatsP_154.154a तस्य कर्माश्विनौ दृष्ट्वा MatsP_150.200c तस्य कल्माषपादस्तु MatsP_12.46c तस्य काष्ठा स्मृता घोणा MatsP_125.45a तस्य किम्पुरुषाः सर्वे MatsP_114.64c तस्य गात्रेषु देहिनः MatsP_107.10b तस्य चासीद् दृढरथः MatsP_44.42a तस्य चाहं प्रवक्ष्यामि MatsP_141.3a तस्य चित्ररथः स्मृतः MatsP_50.80b तस्य चिन्तयमानस्य MatsP_168.3a तस्य चोत्तरपूर्वेण MatsP_93.94a तस्य जम्बूफलरसो MatsP_114.76c तस्य तल्लाघवं दृष्ट्वा MatsP_151.14a तस्य तस्य मयस्तत्र MatsP_131.6c तस्य ताव् अच्छती संध्या MatsP_142.19c तस्य तावच्छती संध्या MatsP_165.1c तस्य तावच्छती संध्या MatsP_165.6c तस्य तावच्छती संध्या MatsP_165.10c तस्य तावद्विधिं वक्ष्ये MatsP_93.7a तस्य तीरे महद्वनम् MatsP_121.13b तस्य त्वं मम चेश्वरः MatsP_29.12d तस्य दानवहस्तिनः MatsP_153.66b तस्य देवबलस्य ते MatsP_174.20d तस्य देवस्य वेत्थ त्वं MatsP_154.213a तस्य दैत्यस्य दूषितम् MatsP_150.132b तस्य दैत्येश्वरस्य तु MatsP_146.14b तस्य धारां च शिरसा MatsP_69.38e तस्य न ज्ञायते किंचित् MatsP_166.23c तस्य नाम्ना निगद्यते MatsP_123.37d तस्य नाम्ना समाख्यातो MatsP_114.75a तस्य नो गतिमाख्याहि MatsP_140.79c तस्य पत्नीत्रयं तद्वत् MatsP_11.2c तस्य पत्नीद्वयं ह्य् आसीच् MatsP_48.105c तस्य पत्नी महाव्रता MatsP_146.61d तस्य पातयतः सेनां MatsP_153.31c तस्य पादात्प्रभवति MatsP_121.22c तस्य पादे महद्दिव्यं MatsP_121.12a तस्य पादे महद्दिव्यं MatsP_121.16c तस्य पादे महद्दिव्यं MatsP_121.25c तस्य पीतवतः सुखम् MatsP_175.58d तस्य पीत्वा फलरसं MatsP_113.51a तस्य पीत्वा फलरसं MatsP_113.67c तस्य पुत्रचतुष्टयम् MatsP_12.49d तस्य पुत्रशतं त्व् आसीत् MatsP_43.45a तस्य पुत्रशतान्येव MatsP_43.47c तस्य पुत्रस्तु तारकः MatsP_146.5b तस्य पुत्रः पृथुर्नाम MatsP_12.29a तस्य पुत्रास् त्रयः स्मृताः MatsP_50.38d तस्य पुत्रास् त्रयो जाता MatsP_12.32a तस्य पुत्रो दिलीपस् तु MatsP_12.44a तस्य पुत्रो बृहद्रथः MatsP_48.107b तस्य पुत्रो ऽभवद्वीरो MatsP_12.53c तस्य पुत्रो महाकविः MatsP_51.37b तस्य पुत्रो महायशाः MatsP_49.36d तस्य पुत्रो महावीतः MatsP_123.17c तस्य पुत्रो हरिश्चन्द्रो MatsP_12.38a तस्य पुत्रो ह्य् अकल्मषः MatsP_48.2d तस्य पुत्रौ कुशलवाव् MatsP_12.51c तस्य पुष्करवासिनः MatsP_100.4b तस्य पूजामकुर्वन्तं MatsP_61.33a तस्य बाहुसहस्रेण MatsP_43.33a तस्य बाहुसहस्रेण MatsP_43.39c तस्य भानुमती नाम MatsP_92.19a तस्य भार्या भविष्यति MatsP_44.35b तस्य भार्या विशाला तु MatsP_49.39a तस्य भार्ये भगिन्यौ द्वे MatsP_44.50a तस्य भीमरथः सुतः MatsP_44.41b तस्य भ्राता पितृव्यो यश् MatsP_48.44a तस्य मध्ये ऽतिरात्रस्य MatsP_44.65a तस्य मध्ये वनस्पतिः MatsP_122.26d तस्य मन्वन्तरे शुभे MatsP_69.5d तस्य माल्यवतः पार्श्वे MatsP_113.51c तस्य मूर्तिं मनीषिणः MatsP_3.21d तस्य मूर्ध्नि पपात च MatsP_153.209b तस्य यज्ञे जगौ गाथां MatsP_43.23a तस्य रश्मिसहस्रेण MatsP_128.18c तस्य राजगुणैः सर्वैः MatsP_115.16a तस्य राज्ञो ऽभवद्भार्या MatsP_20.26a तस्य राज्यं प्रतिश्रुत्य MatsP_49.62a तस्य रामस्तदा त्व् आसीन् MatsP_43.44a तस्य वंशकराः प्रभो MatsP_48.25f तस्य विद्या फलिष्यति MatsP_26.21d तस्य विस्तीर्णयशसः MatsP_35.9a तस्य शाखो विशाखश्च MatsP_5.26c तस्य शान्ता सुताभवत् MatsP_48.95b तस्य शुक्रस्य कन्याहं MatsP_27.19c तस्य शैलस्य देवताम् MatsP_156.1d तस्य श्रीर्विपुला कीर्तिर् MatsP_80.10c तस्य सत्त्वस्य माहात्म्याद् MatsP_100.30c तस्य सत्यधृतिः स्मृतः MatsP_49.70d तस्य सत्यरथः पुत्रस् MatsP_48.94c तस्य सम्भूतयो ह्य् अमी MatsP_52.20f तस्य संजायते नृप MatsP_82.28d तस्य संतापकारिणः MatsP_22.86b तस्य संध्या तु पादतः MatsP_144.27d तस्य सा तद्वचो देवी MatsP_48.70a तस्य सापानम् आसाद्य MatsP_48.70c तस्य सेनो ऽभवत्सुतः MatsP_48.22d तस्य स्नानं प्रवक्ष्यामि MatsP_67.2c तस्य ह्य् अलौकिको ह्य् अग्निर् MatsP_51.10c तस्या ऊचुः कुमारकाः MatsP_32.16b तस्याग्रे वाग्यतस्तस्थौ MatsP_171.8c तस्यात्मजश् चन्द्रगिरिर् MatsP_12.55a तस्यात्मजानामयुतं बभूव MatsP_100.7a तस्यादूषयदाश्रमम् MatsP_146.66d तस्याधस्ताद्वृक्षगणे MatsP_119.2c तस्यानन्दाद्बृहस्पतेः MatsP_49.24b तस्यानरण्यः पुत्रो ऽभून् MatsP_12.47a तस्यान्त एष सम्प्राप्तो MatsP_132.11c तस्यान्तवन्तः पुरुषस्य लोका MatsP_39.24c तस्यान्ते पूर्वपश्चिमे MatsP_114.11d तस्यान्ते स महादेवो MatsP_69.7a तस्यान्नममृतं भूत्वा MatsP_19.7a तस्यान्ववायः सुमहान् MatsP_50.22c तस्यान्ववाये महति MatsP_49.72c तस्यान्ववाये वक्ष्यामि MatsP_50.77c तस्यापकर्तुं विविधैरुपायैर् MatsP_23.33c तस्यापरे चाम्बिकेयः MatsP_122.16a तस्यापरेण रजतो MatsP_122.14c तस्यापरेण सुमःठMatsP_122.9c तस्यापरेण सुमःठMatsP_122.12a तस्यापरे तु गात्रेषु MatsP_150.36a तस्यापानं विना चैव MatsP_48.74a तस्यापि ते फलरसं MatsP_113.62c तस्यापि त्रिशती संध्या MatsP_142.21c तस्यापि निष्कृतिं देव MatsP_71.1c तस्यापि सिद्धिं भगवान्विधत्ते MatsP_72.45d तस्यापि सिद्धिं मुनयो वदन्ति MatsP_68.42d तस्यापि सुमहातपाः MatsP_50.8d तस्याप्येषो ऽनयः प्राप्तो MatsP_136.4c तस्याभावाय भगव्ठMatsP_154.59c तस्यामक्षयकारकम् MatsP_14.8d तस्यामावाहयेत्सुरान् MatsP_93.9b तस्या मे नियतस्त्वेष ह्य् MatsP_155.5c तस्यामेव ततः षष्ठ्याम् MatsP_159.6a तस्यामेव सुरभ्यां च MatsP_171.40c तस्यायुतायुः पुत्रो ऽभूद् MatsP_12.46a तस्या ये बिन्दवः केचित् MatsP_121.31c तस्यारक्षत्पदं सव्यं MatsP_153.24a तस्यारम्भितशब्देन MatsP_135.53a तस्या रूपसहस्राणि MatsP_158.25c तस्यार्णवस्य क्षुब्धस्य MatsP_168.6c तस्यालौल्येन कर्मणा MatsP_120.40d तस्याविनयमाख्यातुं MatsP_154.45c तस्या विस्पन्दितं तोयं MatsP_125.21c तस्या व्रजन्त्याः कोपेन MatsP_155.17a तस्याशु वर्तितुं देवी MatsP_157.6c तस्याशोभन्त ते बाणा MatsP_150.227a तस्याश्चक्रुः सुरस्त्रियः MatsP_154.427b तस्याश्चार्धप्रमाणं च MatsP_124.13a तस्याश्रमस्योत्तरतस् MatsP_121.1a तस्याश्वमेधे वितते MatsP_143.6c तस्यासन्दानवा रौद्रा MatsP_151.4a तस्यासन् भूरिदक्षिणाः MatsP_43.21b तस्यासीज्जनमेजयः MatsP_49.59d तस्यासीत्तनुजः सर्पो MatsP_44.63a तस्यासीत् पुत्रमिथुनं MatsP_44.66a तस्यासीत्संनतिमतः MatsP_49.75a तस्यासीद्विजयो युद्धे MatsP_44.33c तस्यास्तदुदकं स्वादु MatsP_119.23c तस्यास्तद्भाषितं श्रुत्वा MatsP_157.12a तस्यास्तीरभवा वृक्षाः MatsP_116.17a तस्यास्तीरे महद्वनम् MatsP_121.5b तस्यास्तीरे वनं दिव्यं MatsP_121.8a तस्यास्योदीरितानां ध्वनिर् अपहरताद् अश्रियं वः श्रुतीनाम् MatsP_1.1d तस्याहं शासकस्ते ऽद्य MatsP_159.26c तस्या ह्यभिमतं कामं MatsP_154.312e तस्यां कक्षीवदादींश्च MatsP_48.62c तस्यां कदाचिदासीनः MatsP_69.10a तस्यां जज्ञे महाबाहुः MatsP_46.14c तस्यां तपसि वर्तन्त्याम् MatsP_146.63a तस्यां तस्यां गीयसे वै त्वमन्तम् MatsP_154.12b तस्यां तु जायमानायां MatsP_154.97a तस्यां देवव्रतं नाम MatsP_50.45a तस्यां प्रक्षालयामास MatsP_136.16c तस्यां प्रतिहतायां तु MatsP_163.27a तस्यां रूपमदोन्मत्ता MatsP_116.13a तस्यां विदर्भो ऽजनयच् MatsP_44.37a तस्यां विधाय तत्पद्मम् MatsP_55.24a तस्यां वै धूमवर्णायाम् MatsP_50.19a तस्यां व्रजन्त्यां देवेश- MatsP_155.25a तस्यां स जनयामास MatsP_49.7a तस्यां सभायां दिव्यायाम् MatsP_161.86a तस्यां सभायां दैत्येन्द्रो MatsP_161.69c तस्यां सम्पूजयेद्विष्णुम् MatsP_71.5c तस्यां सम्पूज्य गोविन्दं MatsP_71.4a तस्यां सुकृतमक्षयम् MatsP_65.4b तस्याः क्रुद्धस्तु शंकरः MatsP_121.34b तस्याः क्लेदयदाश्रमम् MatsP_146.67b तस्याः पुत्रार्थमुद्यतः MatsP_147.15b तस्याः पुत्रो ऽभवन् मनुः MatsP_3.44d तस्याः सकाशाद्यः शर्वस् त्व् MatsP_154.52c तस्याः सप्तर्षयो यथा MatsP_154.319d तस्याः सौभाग्यशंसिनाम् MatsP_154.142d तस्येन्द्रः कर्मणा विभुः MatsP_24.42b तस्येयं निष्कृतिः कृता MatsP_27.30d तस्येश्वरो ऽस्मि यद्येतद् MatsP_29.13c तस्यैते परमेशस्य MatsP_154.179c तस्यै ददुस्तया चापि MatsP_158.47a तस्यै दद्यात्फलं पुष्पं MatsP_62.28e तस्यै मानुषलोके त्वं MatsP_61.30c तस्यैव कृत्यमुद्दिश्य MatsP_129.5a तस्यैव चानन्तफलं भविष्यम् MatsP_42.12d तस्यैव तीरे सरसस् MatsP_146.62a तस्यैव तु पुनर्नक्तं MatsP_124.77c तस्यैव देवदेवस्य MatsP_120.42c तस्यैव पर्वतेन्द्रस्य MatsP_118.1a तस्यैव वरतेजसा MatsP_167.14d तस्योत्तरमिदं ब्रह्मन् MatsP_72.4a तस्योत्पन्नं भयं तीव्रं MatsP_167.19a तस्योपरि निवेशयेत् MatsP_7.12d तस्योरुं सहसा भित्त्वा MatsP_175.49a तस्योर्ध्वं चरते शशी MatsP_128.71d तं कृष्णो ऽनुप्रसीदति MatsP_171.67d तं गर्भं त्रिदशाधिपः MatsP_7.55b तं च यत्नेन सम्पूज्य MatsP_93.79c तं च संवत्सरं विदुः MatsP_133.39b तं चाप्यभ्यवदत्काव्यः MatsP_30.30c तं चाप्यर्पयदम्भसि MatsP_154.503b तं चैकं पुरमुत्तमम् MatsP_140.81d तं तताड स्तनान्तरे MatsP_152.11d तं तपन्तमिवादित्यं MatsP_175.24a तं तमाप्नोति पुष्कलम् MatsP_75.12b तं तु मुद्गरम् आयान्तम् MatsP_150.198c तं तु योगमहापारं MatsP_172.37a तं दीर्घतमसं बलिः MatsP_48.65b तं दृष्ट्वा गिरिशस्तुष्टस् MatsP_156.28a तं दृष्ट्वा चाष्टमांशेन MatsP_23.5c तं दृष्ट्वा तु पिबन्तं सा MatsP_47.118a तं दृष्ट्वा तु महाशब्दं MatsP_45.12a तं दृष्ट्वा दानवाः क्रुद्धाश्चेरुः स्वैः स्वैर्बलैर्वृताः MatsP_151.1/a तं दृष्ट्वा निशि मुञ्चति MatsP_127.20b तं दृष्ट्वा प्रस्रुतानल्प- MatsP_154.553a तं दृष्ट्वा मम संप्रष्टुं MatsP_32.7c तं दृष्ट्वा सर्वभूतानि MatsP_150.208a तं दृष्ट्वा स हतस्तेन MatsP_45.10c तं दृष्ट्वा स्त्रीवधं घोरं MatsP_47.104a तं देवं भयविह्वला MatsP_154.283b तं नन्दिभुजनिर्मुक्तं MatsP_135.55a तं नो ब्रूहि तपोधन MatsP_70.19b तं परिष्वज्य सार्द्राक्ष MatsP_136.21c तं पिबन्ति सदा हृष्टा MatsP_114.77c तं पुत्रो देवयानेयः MatsP_24.60a तं प्रविशन्तमगात्प्रविलोक्य MatsP_154.470a तं बाणं शत्रुदारणम् MatsP_150.96d तं भवं भूतभव्येशं MatsP_132.18a तं भेजे जनमेजयः MatsP_49.61d तं मुमोचाथ वेगेन MatsP_151.19c तं मेरुशिखराकारं MatsP_133.45a तं योगवन्तं विज्ञाय MatsP_168.13a तं रक्षो ऽधिपतिः प्राप्तं MatsP_150.124a तं रथं देवराजस्य MatsP_153.162c तं वटं रक्षति सदा MatsP_104.10a तं वरेण्यं परमेष्ठी MatsP_166.10a तं विना नैव जीवामि MatsP_25.35c तं विना नैव जीवामि MatsP_25.41c तं विनिर्जित्य समरे MatsP_24.24a तं विवेश महीपतिः MatsP_119.3d तं वृद्धं संददर्श ह MatsP_21.27d तं वै तुष्टुवुरेव च MatsP_129.13b तं शुक्रवृषपर्वाणौ MatsP_25.6c तं स दृष्ट्वा सहस्राक्षः MatsP_154.113c तं समाधाय गुणवत् MatsP_170.18c तं हनिष्यति दानवम् MatsP_146.7d तं हसन्तं सुविस्मिता MatsP_21.19b ताञ्छिष्टान्सम्प्रचक्षते MatsP_145.35d ताञ्शृणुष्व नराधिप MatsP_16.7b ताडयामास गदया MatsP_150.129a ताडयामास गाढतः MatsP_150.230d ताडयामास नन्दिनम् MatsP_135.48d ताडयामास मूर्धनि MatsP_153.194d ताडिताङ्गिरसेन तु MatsP_47.205d ताडिता पीडितापि च MatsP_147.1b ताडिताः सुरकण्टकाः MatsP_160.17d ताड्यमानाथ कान्तेन MatsP_120.12c ताण्डवेशाय शूलिनः MatsP_64.9d तात पुत्रेति मातेति MatsP_140.66a तात लोकेष्वपि त्रिषु MatsP_28.13b तादृक् कृत्वा पुनर्हरिः MatsP_154.356d तादृङ्मुनिः सिद्धिमुपैति मुख्यां MatsP_40.4c ता दृष्ट्वा रहिता गास्तु MatsP_25.33a तानब्रुवं पतमानस्तदाहं MatsP_38.21c तानमर्षाच्च सम्प्रेक्ष्य MatsP_150.105c तानस्त्रान्दानवैर्मुक्तांश् MatsP_152.3a तानाक्रम क्षिप्रमपेतमोहः MatsP_41.15d तानाचार्यान्प्रचक्षते MatsP_145.29d तानादाय गृहं गच्छ MatsP_120.37c तानि कर्माणि पृच्छामि MatsP_109.19c तानि चक्राणि वदने MatsP_163.11a तानि चैकक्षणेन तु MatsP_132.16f तानि ते सन्ति जाह्नवि MatsP_102.5d तानिदानीं वदस्व नः MatsP_59.2b तानिदानीं समाचक्ष्व MatsP_51.1c तानि देवगृहाणि स्युः MatsP_128.40a तानि देवाः पुनः पुनः MatsP_128.45b तानि पापं दहन्तु वै MatsP_67.17d तानि वक्ष्यामि तत्त्वतः MatsP_13.25d तानि वर्षाणि सप्त वै MatsP_113.26d तानि विन्द्याद् यथाक्रमम् MatsP_124.51d तानि सर्वाणि चक्राणि MatsP_163.10a तानि सर्वाणि देवेशः MatsP_70.27e तानि सर्वाणि सो ऽदहत् MatsP_166.12*d तानुत्पाद्य पुनर् योगात् MatsP_15.11c तानुवाच ततः काव्यः MatsP_47.71c तानुवाच ततो देवी MatsP_154.315a तानेव विप्रान्प्रथमं MatsP_16.42c तान्गृहीत्वा सुतांस्तस्य MatsP_171.19a तान्घनौघान्स तिमिरान् MatsP_172.20a तान्दानवांश्चैव निगूढबुद्धीन् MatsP_25.64c तान्दिव्यान् पर्वतान्विदुः MatsP_169.4d तान्दृष्ट्वा नष्टचेतस्कान् MatsP_150.146c तान्देशान्प्लावयन्ति स्म MatsP_121.43a तान्निबोध क्रमादिह MatsP_95.18d तान्पण्डितो नावसृजेत्परेषु MatsP_36.11d तान्पुनर् जीवयामास MatsP_25.11a तान्प्रमथ्याथ दनुजो MatsP_150.107a तान्प्रवक्ष्यामि नामतः MatsP_24.53b तान्यजन्ति तदा देवाः MatsP_143.10c तान्य् अवर्ज्यानि नित्यशः MatsP_39.27d तान्यस्त्राणि प्रयुक्तानि MatsP_151.9a तान्यासन्वाजिनां तेषां MatsP_133.32c तान्युत्तमाङ्गान्यभितो विभान्ति MatsP_162.35c तान्येतानि परं लोके MatsP_111.3c तान्येवाण्डकपालानि MatsP_125.16c तान्येवामृतकल्पानि MatsP_1.6c तान्वै नुदन्ते प्रपतन्तः प्रयातान् MatsP_39.8c तान्सर्वान्कीर्तयिष्यामि MatsP_50.74e तान्सर्वान्सो ऽग्रसद्दैत्यः MatsP_153.33c तान्सर्वान्हन्ति सर्वशः MatsP_144.55b तापसैरुपशोभिताम् MatsP_116.7b तापी पयोष्णी निर्विन्ध्या MatsP_114.27a ताभिर्वसन्तसमये MatsP_70.3a ताभिः शापाभितप्ताभिर् MatsP_70.8c ताभिः सखीभिः सहिता MatsP_30.3a ताभ्यः सर्वमभूज्जगत् MatsP_4.55f ताभ्यामाराधितः पूर्वम् MatsP_12.40a ताभ्यां तु तत्पश्चिमतो निरुद्धम् MatsP_138.25d ताभ्यां तु तदपि त्यक्तं MatsP_100.24a ताभ्यां देववरिष्ठाभ्याम् MatsP_136.55a ताभ्यां निष्पेषनिर्ह्राद- MatsP_150.17c ताभ्यां बलाभ्यां संजज्ञे MatsP_175.1a ताभ्यां बाणप्रहारैः स MatsP_150.193c ताभ्यो ऽन्यानि गणानि तु MatsP_128.59d ताभ्यो ऽन्ये देहिनः स्मृताः MatsP_146.20b तामथ ब्राह्मणीं स्त्रीं च MatsP_27.22a तामथो मधुराक्षरम् MatsP_154.314b तामपि श्रोतुमर्हसि MatsP_165.9d तामपृच्छत्स दृष्ट्वैव MatsP_27.16a तामप्युपोष्य विधिवद् MatsP_76.5a तामप्रतर्क्यां सम्प्रेक्ष्य MatsP_150.15a तामप्राप्तां निमिर्बाणैश् MatsP_151.18a ताम् अप्सरोविनिर्मुक्तं MatsP_116.14a तामब्रवीत्ततो ब्रह्मा MatsP_157.15a तामम्बरस्थां जग्राह MatsP_151.23a तामवस्थां विलोक्य तु MatsP_150.95b तामसस्य सुताः सर्वे MatsP_9.18c तामसं नाम विश्रुतम् MatsP_9.15b तामसीं राक्षसेश्वरः MatsP_150.109d तामसेनास्त्रजालेन MatsP_175.13c तामसेषु शिवस्य च MatsP_53.69b तामस्मै प्रददौ देवः MatsP_146.57c तामस्य विनियोक्ष्यामि MatsP_154.222c तामापतन्तीं सम्प्रेक्ष्य MatsP_163.13a ताम् आराधयितुं शक्तो MatsP_25.18c तामाराध्य पुमान्भक्त्या MatsP_60.12c तामियेष महाव्रतः MatsP_44.55d तामुपोष्याथ कमलं MatsP_76.2c तामुवाच ततः सो ऽथ MatsP_48.71a तामुवाच स कोपेन MatsP_157.21a तामेतां प्रतिपत्स्यथ MatsP_47.214b तामेव तु विनिष्क्रम्य MatsP_140.35a तामेव मायां गृह्णीष्व MatsP_175.69a तामेव रात्रिं प्रयतेत विद्वान् MatsP_40.6c ताम्रगण्डकपृष्ठौ तौ MatsP_82.8c ताम्रचूडान्स्वर्णचूडान् MatsP_118.50c ताम्रपर्णी तथा मूली MatsP_114.31c ताम्रपर्णो गभस्तिमान् MatsP_114.8b ताम्रपात्रसमन्वितम् MatsP_61.45f ताम्रपात्रं गुडोपेतं MatsP_7.12c ताम्रपात्रासनगतं MatsP_70.50c ताम्रपात्रेण संयुतम् MatsP_80.4b ताम्रपात्रे तिलप्रस्थं MatsP_80.9a ताम्रपात्रे ऽष्टपत्त्रकम् MatsP_79.5b ताम्रपात्रे सुविस्तृते MatsP_58.13d ताम्रपात्रैरधिष्ठितान् MatsP_59.8b ताम्रपात्रोपरि पुनः MatsP_95.29a ताम्रपात्रोपरिस्थिताम् MatsP_68.30b ताम्रलिप्तांस्तथैव च MatsP_121.50d ताम्रश् चक्रो जलंधमः MatsP_47.17d ताम्रं तालफलं कुर्याद् MatsP_96.9a ताम्रा क्रोधवशा इरा MatsP_6.2b ताम्रा क्रोधवशा इरा MatsP_146.18d ताम्रा क्रोधाथ सुरता MatsP_171.29c ताम्राणि षोडशैतानि MatsP_96.11c ताम्रा त्वप्सरसां माता MatsP_171.60c ताम्रा मारीचबीजतः MatsP_6.30b ताम्राय चैव भीमाय MatsP_47.133c ताम्रोलूकध्वजा रौद्रा MatsP_148.90c ताम्रौ कुलीरमण्डूकाव् MatsP_58.18c तारकश्चण्डविक्रमः MatsP_147.27d तारकस्य निहन्ता स MatsP_154.50a तारकस्य पुरं तत्र MatsP_130.10a तारकस्य वचः श्रुत्वा MatsP_148.38a तारकस्य वधार्थाय MatsP_159.23a तारकस्य वधो महान् MatsP_146.1b तारकस्य वरं दातुं MatsP_148.15a तारकस्य विनाशकः MatsP_154.64b तारकस्य सुसंप्राप्य MatsP_153.200c तारकस्यान्तकारकः MatsP_154.60b तारकस्याभवत्केतू MatsP_148.45a तारकं दानवाधिपम् MatsP_160.23d तारकं प्रति दृश्यते MatsP_154.66d तारकः कमलाक्षश्च MatsP_61.4c तारकाख्यपुरःसराः MatsP_135.26b तारकाख्यपुरे तस्मिन् MatsP_135.46a तारकाख्यपुरे दैत्यास् MatsP_135.26a तारकाख्यश्च वीर्यवान् MatsP_129.5d तारकाख्यस्तु भीमाक्षो MatsP_138.43a तारकाख्यस्य पूजार्थं MatsP_136.62c तारकाख्यः प्रतापवान् MatsP_135.60b तारकाख्यः प्रतापवान् MatsP_135.63b तारकाख्यः सुभीमाक्षो MatsP_136.52a तारकाख्येन चेषुभिः MatsP_135.64d तारकाख्येन दानवाः MatsP_136.34b तारकाख्येन वार्यन्ते MatsP_135.64a तारकाख्ये निषूदिते MatsP_138.46f तारकाख्ये हते युद्धे MatsP_139.1a तारकाख्यो गणेश्वरम् MatsP_138.45d तारकाख्यो जयत्येष MatsP_135.39a तारकाख्यो ऽधिपस्तत्र MatsP_130.7c तारकाख्यो ऽपि दैत्येन्द्रो MatsP_136.60a तारकाख्यो ऽभिवादितः MatsP_136.18b तारकाचित्रकुसुमे MatsP_172.40a तारकाद् अतिपीडितम् MatsP_61.38b तारकादिनिदर्शिभिः MatsP_143.22b तारकासंनिवेशस्य MatsP_124.19a तारकासुर तच्छ्रुत्वा MatsP_159.25c तारके दैत्यनन्दने MatsP_148.26b तारको दानवाधिपः MatsP_153.214b तारको नाम दैत्येन्द्रः MatsP_154.59a तारको भावमाविशत् MatsP_153.156d तारको ऽभिभविष्यति MatsP_154.53b तारको मुनिसत्तमाः MatsP_147.29b तारको लोकमारकः MatsP_150.144d तारको ऽसुरनायकः MatsP_160.19b तारणात्तारका ह्येताः MatsP_128.34c तारणात्तारका ह्येताः MatsP_128.56c तारमुत्क्रोशविस्तारं MatsP_173.9a तारयेदेकविंशतिम् MatsP_76.13d तारयेद्द्रुमसंमितान् MatsP_59.19b तारा किष्किन्धपर्वते MatsP_13.45d तारागणैरिव गतः परितः स्फुरद्भिः MatsP_100.9d तारागणैर् ज्योतिरिवास चन्द्रः MatsP_139.42d ताराग्रहाणां वक्ष्यामि MatsP_127.1a ताराग्रहान्तराणि स्युर् MatsP_128.76a तारानक्षत्ररूपाणि MatsP_128.65c तारानक्षत्ररूपाणि MatsP_128.66c तारानुरक्तस्य सुखागमेषु MatsP_23.32b तारापीडस्ततो ऽभवत् MatsP_12.54d तारा यथा चन्द्रमसो दिवान्ते MatsP_139.38d तारारूपे प्रदर्शिते MatsP_158.26b ताराविग्रहधारिणाम् MatsP_119.18b तारां स ताराधिपतिः स्मरार्तः MatsP_23.30c तारिताः पितरस्तेन MatsP_108.17c तारोदराद्विनिष्क्रान्तः MatsP_24.2a तार्क्ष्यश्चारिष्टनेमिश्च MatsP_126.19c तार्क्ष्यो वै सर्वपक्षिणाम् MatsP_167.53d तालजङ्घा इति श्रुताः MatsP_43.47d तालजङ्घास् तथैव च MatsP_43.49b तालजङ्घो महाबलः MatsP_43.47b तालमात्रं वरायुधैः MatsP_135.42b तालहस्तौ वृषाकृती MatsP_142.71b तावच्चावाङ्मुखः कालं MatsP_146.60a तावच्छक्रगजो यातो MatsP_153.58c तावत्कालं तु प्रह्लादो MatsP_47.58c तावत्क्षणेनैव जघान कोटीर् MatsP_151.32c तावत्पञ्चाग्निमध्यगः MatsP_146.60b तावत्स गन्धर्वगणैर् अशेषैः MatsP_98.13c तावत्स्वर्गे महीयते MatsP_105.6d तावत्स्वर्गे महीयते MatsP_106.33d तावत्स्वर्गे वसेद्ब्रह्मन् MatsP_99.21c तावदन्नं न चाश्नीयात् MatsP_73.6e तावदिच्छेच्च चीवरम् MatsP_40.12d तावदिच्छेच्च भोजनम् MatsP_40.13b तावदुच्छेषणं तिष्ठेद् MatsP_16.54c तावदुत्पत्तिरुच्यते MatsP_123.59d तावदेव प्रपत्स्यति MatsP_50.59d तावदेव प्रयच्छामि MatsP_133.2c तावदेवाधिकानि तु MatsP_127.21b तावद्युगसहस्राणि MatsP_96.23e तावद्वर्षसहस्राणि MatsP_64.13e तावद्वर्षसहस्राणि MatsP_105.19c तावद्वर्षसहस्राणि MatsP_106.52c तावद्वर्षसहस्राणि MatsP_107.10c तावन्तो ऽस्य मरीचयः MatsP_127.16b तावन्न शोकमभ्येति MatsP_75.11c तावप्यस्त्रैश्चिछिदतुः MatsP_150.196a तावभिप्रायमालक्ष्य MatsP_150.132a तावल्लोका दिवि ते संस्थिता वै MatsP_41.9c तावश्विनौ रणाद्भीतौ MatsP_150.206a तावुभौ तु निधाय सः MatsP_141.9b ताव् उभौ समवेक्ष्य च MatsP_47.193b ताव् ऊचतुर् अलङ्घ्यो ऽयं MatsP_12.9c तावूचतुस्ततः शक्रम् MatsP_61.10a ताश्च कृष्णाय सो ऽददात् MatsP_45.21d तासामल्पावशिष्टानाम् MatsP_144.84c तासां चतुःशतं नाड्यो MatsP_128.19a तासां तु नामधेयानि MatsP_122.36a तासां नद्युपनद्यश्च MatsP_114.34a तासां नद्युपनद्यो ऽन्याः MatsP_121.60a तासां नामानि विस्तरात् MatsP_5.14d तासां पुत्रान् निबोधत MatsP_5.16d तासां पुत्रान् निबोधत MatsP_6.2d तासां भर्तृगणस्तदा MatsP_23.27b तासां शिरसि पातयेत् MatsP_62.20f तासां सकाशाल्लोकानां MatsP_146.19c तासां स नरपुंगवः MatsP_120.31b तासां सहस्रशश्चान्या MatsP_122.89a तासां स्वरूपं वक्ष्यामि MatsP_82.17c तासां हेतुर्याष्टमी चापि गीता MatsP_154.12a तासु जाताः कुलोद्वहाः MatsP_48.17b तासु तास्विह योनिषु MatsP_141.74d तासु वीर्यम् अवासृजत् MatsP_2.28d तासु षोडशधात्मानं MatsP_51.15a तासूत्पन्नाश्च धिष्णवः MatsP_51.16b तासूत्पन्नाः सुतास्तस्य MatsP_45.19c तास्तमर्घ्येण सम्पूज्य MatsP_70.14a तास्तास्तस्याभवन्किल MatsP_47.218d तास्तु तेषां ततो भक्त्या MatsP_69.49c तास्विमे कुरुपाञ्चालाः MatsP_114.34c तां किंकरमयीं चमूम् MatsP_150.31d तां क्लिश्यन्पाकशासनः MatsP_146.67d तां च वेगेन चिक्षेप MatsP_150.238a तां जरां नाभिकामये MatsP_33.22d तां तु दृष्ट्वा ततस्ताभ्याम् MatsP_100.20a तां त्वमेव स्मरस्व मे MatsP_26.10d तां दृष्ट्वा रुदतीं गिरिः MatsP_154.278b तां नाशमागतां दृष्ट्वा MatsP_151.18c तां पत्नीमतिदुःखिताम् MatsP_146.40b तां प्राहिणोत्स वेगेन MatsP_151.17c तां भूतविकृतिं दृष्ट्वा MatsP_150.210c तां भूषणनिबद्धां च MatsP_159.35c तां वापीं सृज्य स मयो MatsP_136.16a तां विलोक्य महाभागो MatsP_154.134c तां विलोक्य स दैत्येन्द्रः MatsP_146.76e तां विविक्ते समालोक्य MatsP_154.57c तां स दीर्घतमा देवीं MatsP_48.68c तां सृष्टिं च समासतः MatsP_9.2d तांस्तु तर्केण साधयेत् MatsP_113.6b तांस्तु त्रस्तान्समालोक्य MatsP_153.155a तांस् तु दृष्ट्वा महाभागः MatsP_5.5a तांस्ते ददामि पतमानस्य राजन् MatsP_41.15a तांस् ते ददामि पत मां प्रपातं MatsP_42.3a तांस्ते ददामि मा प्रपत प्रपातं MatsP_41.10a तांस्तेन तर्पयामास MatsP_141.20c तांस् त्वं लोकान्प्रतिपद्यस्व राजन् MatsP_42.5a तांस् त्वं लोकान्प्रतिपद्यस्व राजन् MatsP_42.8a ताः कन्याः सहितास्तदा MatsP_27.5b ताः पिबन्ति सदा हृष्टा MatsP_122.37a ताः प्रयत्नेन वार्याश्च MatsP_134.30c ताः सर्वाः शीतजलाः शुभाः MatsP_114.30d तिग्मवेगाः समन्ततः MatsP_163.22b तिग्मात्मा तस्य चात्मजः MatsP_50.85b तिग्माद्बृहद्रथो भाव्यो MatsP_50.85c तिग्मायुधाय व्याख्याय MatsP_47.147c तितिक्षुरभवत्पुत्र MatsP_44.24a तितिक्षुरभवद्राजा MatsP_48.22a तितिक्षुं चैव ताव् उभौ MatsP_48.15d तितिक्षुः सा क्षमा स्मृता MatsP_145.45d तितिक्षोस्तु प्रजां शृणु MatsP_48.21d तिथाव् अमावसुर् यस्याम् MatsP_14.7c तिथिमिह सकलार्थभाङ्नरेन्द्रस् MatsP_69.64c तिथिः सा सार्वकामिकी MatsP_55.4d तिन्तिडीकरमर्दकम् MatsP_96.7b तिन्तिडीकैस्तथा लोध्रैर् MatsP_118.22c तिमिङ्गिलांस्तत्क्वथितांस्तथान्यान् MatsP_140.72d तिमिनक्रक्षयो ऽभवत् MatsP_140.17d तिमिनक्रगणे चैव MatsP_140.13c तिमिरघ्नस्त्वम् ऋक्षराट् MatsP_176.9d तिमिरातुरवाहनाम् MatsP_150.112b तिमिरोद्गारिकिरणं MatsP_173.10c तिमिरौघपरिक्षिप्ता MatsP_172.18c तिरोभावयितुं बुद्धिर् MatsP_121.34c तिरोभूयातिनिर्मला MatsP_154.236d तिर्यक्च मण्डलो वायुर् MatsP_123.50c तिर्यक्पृष्ठमधश्चोर्ध्वं MatsP_150.90c तिर्यक्स तु विधीयते MatsP_124.68d तिर्यगूर्ध्वं तु विस्तीर्णः MatsP_114.10c तिर्यग्यामः प्रकीर्तितः MatsP_114.15b तिर्यग्योनिगतानां च MatsP_165.22e तिर्यग्योनिरतेषु च MatsP_33.14b तिर्यग्योनिषु मूर्तिषु MatsP_141.74b तिलधेनुसमन्वितम् MatsP_53.29d तिलधेनुसमन्वितम् MatsP_53.41b तिलधेनुसमायुक्तं MatsP_53.38e तिलधेनुसमोपेतं MatsP_101.26a तिलधेनुस्तृतीया तु MatsP_82.18c तिलपात्रं हिरण्यं च MatsP_74.12e तिलपात्रं हिरण्यं च MatsP_101.32a तिलपात्राण्यतः परम् MatsP_64.15d तिलपात्रे च सौवर्णे MatsP_78.2c तिलपुष्पकुशेशयैः MatsP_118.15b तिलराशिसमन्वितम् MatsP_101.46b तिलशैलं विधानतः MatsP_87.1b तिलशैलः प्रकीर्तितः MatsP_87.2d तिलशो नतपर्वभिः MatsP_153.181b तिला एवाभिरक्षणम् MatsP_87.5b तिलाचल नमो ऽस्तु ते MatsP_87.5d तिलाचलमनुत्तमम् MatsP_87.6b तिलान् यवकुशोदकम् MatsP_56.6b तिलार्थस्तु यवैः कार्यो MatsP_17.69a तिलांश्च विष्णुदेवत्यैर् MatsP_69.40c तिलाः कुशाश्च माषाश्च MatsP_87.4c तिलाः कृष्णाश्च विधिवत् MatsP_95.23c तिलाः पात्राणि सद्वासो MatsP_16.26c तिलाः सव्याङ्गमेव च MatsP_15.34b तिलैः स्नानं विधीयते MatsP_98.2f तिलैः स्नानं समाचरेत् MatsP_60.14d तिलैः स्नानं समाचरेत् MatsP_63.2d तिलैः स्नानं समाचरेत् MatsP_69.21d तिलोत्तमाप्सराश्चैव MatsP_126.23a तिलोदकं च संप्राश्य MatsP_64.18a तिलोदकाञ्जलिर्देयो MatsP_22.89a तिलो ऽसीति तिलान्कुर्याद् MatsP_17.19a तिष्ठ तिष्ठ सुदुर्बुद्धे MatsP_160.24a तिष्ठते च गतभ्रमः MatsP_148.33d तिष्ठतेत्यब्रवीत्तावत् MatsP_153.71c तिष्ठते त्रिपुरं पीड्य MatsP_135.23c तिष्ठते परमेश्वरः MatsP_111.10b तिष्ठध्वमिति जापकान् MatsP_58.30b तिष्ठध्वं कालपर्ययात् MatsP_47.74d तिष्ठध्वं प्रोद्यतायुधाः MatsP_134.28d तिष्ठध्वं लङ्घनीयानि MatsP_134.29c तिष्ठध्वं शस्त्रपाणयः MatsP_134.28b तिष्ठन्ति ऋषयस्तु ते MatsP_144.98b तिष्ठन्ति च युधिष्ठिर MatsP_111.13b तिष्ठन्ति चेह ये सिद्धा MatsP_144.93c तिष्ठन्ति फलदायिनः MatsP_15.2d तिष्ठन्ति रक्षणायात्र MatsP_111.8c तिष्ठन्ति हि शरीरिणः MatsP_106.52b तिष्ठन्तीषु च दौर्गत्य- MatsP_70.13a तिष्ठन्तीह कृते युगे MatsP_144.97d तिष्ठन्तीह च धर्मार्थं MatsP_145.35c तिष्ठन्तीं पार्श्वतो दृष्ट्वा MatsP_47.170c तिष्ठन्ते लोकसत्तमाः MatsP_111.6d तिष्ठन्त्याभूतसंप्लवम् MatsP_124.94d तिष्ठेत्प्रसन्नवदना MatsP_7.45c तिष्ठेह यदि वा पुनः MatsP_120.37d तिस्रस्ता वै प्रतीच्यगाः MatsP_121.40d तिस्रस्तु वीथयो ह्येता MatsP_124.56a तिस्रः कमललोचनाः MatsP_45.20d तिस्रः कुरुकुलोद्वहाः MatsP_49.44b तिस्रः कोट्यस्तथापगाः MatsP_112.16b तिस्रः कोट्यस्तथा पराः MatsP_110.11d तिस्रः कोट्यस्तु विस्तारात् MatsP_124.15c तिस्रः कोट्यस्तु सम्पूर्णा MatsP_124.49a तिस्रः कोट्यः प्रवीराणां MatsP_47.25a तिस्रः कोट्यो ऽर्धकोटिश्च MatsP_110.7a तिस्रः कोट्यो ऽर्धकोटी च MatsP_102.5a तीक्ष्णखड्गयुतो भीमः MatsP_148.85a तीक्ष्णतोमरहेतयः MatsP_148.93b तीक्ष्णदंष्ट्रोत्कटाननः MatsP_150.131d तीक्ष्णधारेण शूलेन MatsP_152.18a तीक्ष्णाग्रान् बुद्धिमोहेन MatsP_156.26c तीक्ष्णाननैश्च नाराचैश् MatsP_152.2c तीक्ष्णान्मर्मविभेदिनः MatsP_150.234b तीक्ष्णायुधास्त्रज्वलनैकरूपः MatsP_23.42b तीक्ष्णांशवे च श्रवणे च कुक्षौ MatsP_55.9c तीरे देवी सखीयुता MatsP_158.40b तीरे भूत्वा तु सर्वशः MatsP_121.54d तीरे वंशौकसारायाः MatsP_121.61a तीर्णानां सुकृतात्मनाम् MatsP_128.34b तीर्थदेवमयी यस्माद् MatsP_93.64c तीर्थमिक्षुमती नाम MatsP_22.17c तीर्थमिन्द्रियनिग्रहः MatsP_22.79b तीर्थमौशनसं परम् MatsP_22.30b तीर्थयात्रादिकं भवेत् MatsP_108.16b तीर्थयात्राविधिक्रमम् MatsP_106.3b तीर्थराजम् अनुप्राप्य MatsP_109.16c तीर्थवारि ससर्षपम् MatsP_67.7b तीर्थश्राद्धप्रदा यान्ति MatsP_15.17a तीर्थश्राद्धानुकीर्तनम् MatsP_22.91d तीर्थं च कल्पयेद्विद्वान् MatsP_102.2c तीर्थं चम्पा नदी शुभा MatsP_22.40d तीर्थं चैव युधिष्ठिर MatsP_110.20b तीर्थं तत्रापरं भवेत् MatsP_106.46d तीर्थं तु नरकं स्मृतम् MatsP_108.27d तीर्थं तु नैमिषं नाम MatsP_22.12c तीर्थं तु पुष्करं नाम MatsP_22.61a तीर्थं तु समुदाहृतम् MatsP_22.79d तीर्थं त्रैयम्बकं नाम MatsP_22.46a तीर्थं त्रैलोक्यविश्रुतम् MatsP_106.32d तीर्थं निरञ्जनं नाम MatsP_108.29c तीर्थं पाशुपतं नाम MatsP_22.55a तीर्थं पुण्यं सदा शुचिः MatsP_110.16b तीर्थं ब्रह्मसरस्तद्वच् MatsP_22.12a तीर्थं मातृगृहं नाम MatsP_22.75a तीर्थं मायापुरी शुभा MatsP_22.10d तीर्थं मेघकरं नाम MatsP_22.39c तीर्थं रैवतकं तथा MatsP_22.73b तीर्थं वसुप्रदं नाम MatsP_22.71a तीर्थं वेदशिरो नाम MatsP_22.70c तीर्थं वैनायकं नाम MatsP_22.31a तीर्थं सारस्वतं नाम MatsP_22.62a तीर्थं सोमेश्वरं परम् MatsP_22.28b तीर्थानां तु परं तीर्थं MatsP_106.53c तीर्थानां तु सहस्राणि MatsP_109.1c तीर्थानां वायुरब्रवीत् MatsP_102.5b तीर्थानां वायुरब्रवीत् MatsP_110.7b तीर्थानां संग्रहो मया MatsP_22.78b तीर्थानि जलदा नदाः MatsP_67.8b तीर्थानि जलदा नदाः MatsP_93.57d तीर्थानि यानि शस्तानि MatsP_22.3a तीर्थानुगमनं पुण्यं MatsP_112.15c तीर्थान्ते ऽनशनेन तु MatsP_20.16d तीर्थायतनगोष्ठेषु MatsP_17.11c तीर्थे श्राद्धं समाचरेत् MatsP_22.80d तीर्थेषु केषु च कृतं MatsP_22.1e तीर्थेषु च त्वं द्रष्टव्या MatsP_13.23c तीर्थेष्वायतने वापि MatsP_83.10a तीव्रतोयमयं विषम् MatsP_174.33b तीव्रव्रतपरायणः MatsP_21.12b तीव्रव्रतपरायणाः MatsP_13.8d तीव्राग्नित्वादुपोषणे MatsP_69.16b तुकरान्बर्बराकारान् MatsP_121.45c तुङ्गभद्रा नदी पुण्या MatsP_22.44c तुङ्गभद्रा सुप्रयोगा MatsP_114.29c तुङ्गानि वेश्मानि सगोपुराणि MatsP_138.27a तुतोष दोषाकरखण्डधारी MatsP_154.270c तुतोष स जनो राज्ञस् MatsP_120.40c तुत्थकस्य तु खण्डानि MatsP_119.14a तुभ्यं कर्मात्मने नमः MatsP_47.158d तुभ्यं दत्तं स्वयम्भुवा MatsP_47.219d तुभ्यं देवात्मने नमः MatsP_47.159d तुभ्यं नोक्तं युगद्वयम् MatsP_142.39b तुभ्यं ब्रह्मात्मने नमः MatsP_47.160f तुभ्यं भूतात्मने नमः MatsP_47.161d तुभ्यं मन्त्रात्मने नमः MatsP_47.157d तुभ्यं मोक्षात्मने नमः MatsP_47.165d तुभ्यं लोकात्मने नमः MatsP_47.163d तुभ्यं सदा भक्तकृपापराय MatsP_154.259d तुभ्यं सर्वात्मने नमः MatsP_47.164d तुभ्यं सांख्यात्मने नमः MatsP_47.162d तुमुरास् तुम्बराश्चैव MatsP_114.53c तुमुले देवसंक्षये MatsP_150.184d तुमुलो ऽतिमहानभूत् MatsP_149.3d तुमुलो ऽतिमहानासीत् MatsP_149.1c तुमुलो विग्रहस्तदा MatsP_175.1b तुम्बरैश्चाप्यतुम्बरैः MatsP_118.14d तुम्बिलम्बिजटाचयम् MatsP_154.232d तुम्बीघटकरण्डकम् MatsP_146.64b तुम्बुरुर् नारदश्चैव MatsP_126.4a तुरगाणां सहस्रेण MatsP_148.39c तुरगा निःश्वसन्तश्च MatsP_150.170c तुरगा वाजिनां वराः MatsP_48.7d तुरगाश्च समापिताः MatsP_150.174d तुरंगमातंगबलौघसंकुला MatsP_148.102a तुरंगरथसंकुलम् MatsP_148.59b तुरंगान्खरगर्दभान् MatsP_118.58b तुरंगाश्च सहस्रशः MatsP_149.15d तुरंगैर्बहुभिर्गजः MatsP_149.6d तुरंगैर्हेमभूषणैः MatsP_148.52d तुरीयभागेण चतुर्दिशं च MatsP_83.20a तुरीयांशेन कल्पयेत् MatsP_91.3d तुरीयांशेन मानवः MatsP_92.3d तुर्वसुस्तदनन्तरम् MatsP_34.17b तुर्वसुं चाप्यजीजनत् MatsP_24.53d तुर्वसो तव यास्यति MatsP_33.12d तुर्वसो प्रतिपद्यस्व MatsP_33.9a तुर्वसोर्यवनाः सुताः MatsP_34.30b तुर्वसोस्तु प्रवक्ष्यामि MatsP_47.263c तुर्वसोस्तु सुतो गर्भो MatsP_48.1a तुर्वसोः पौरवं वंशं MatsP_48.3c तुल्यत्वे निष्परिग्रहाः MatsP_47.257b तुल्यप्रभावद्युतिरीश्वराणाम् MatsP_38.17d तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः MatsP_25.65d तुल्यरूपधरो बभौ MatsP_135.60d तुल्यं फलमवाप्नोति MatsP_106.21c तुल्या महेन्द्रपुर्यापि MatsP_124.24a तुल्यास्ते वीर्यरूपतः MatsP_123.21d तुल्यास्ते साम्प्रतैस्त्विह MatsP_124.10d तुल्याहुतिवषट्क्रियाः MatsP_141.52d तुल्योत्तरकुरूणां तु MatsP_123.25c तुल्यो भूत्वा तु स्वर्भानुस् MatsP_128.60a तुल्यो यज्ञफलैः पुण्यैस् MatsP_112.14c तुषारचयसंछन्नो MatsP_163.87a तुषारराशिः कमलाकराणां MatsP_140.68a तुषारवर्षं वर्षन्ति MatsP_125.19c तुषारान्बर्बराञ्छ्वेतान् MatsP_144.57c तुषिता नाम ये देवाश् MatsP_6.3a तुष्टस्तस्य जनार्दनः MatsP_21.12d तुष्टस्ते ऽहं शरान्दद्मि MatsP_44.7a तुष्टः कमलसंभवः MatsP_156.19d तुष्टः प्रोवाच वज्राङ्गं MatsP_146.71e तुष्टात्मानो ऽतिसात्त्विकाः MatsP_148.75d तुष्टाव मधुसूदनम् MatsP_119.39d तुष्टावैनं तदा ऋक्षः MatsP_45.14a तुष्टास्मि द्विजसत्तम MatsP_29.27b तुष्टाः सम्प्राप्तसर्वेच्छाः MatsP_160.29c तुष्टिर्धातारमव्ययम् MatsP_23.24d तुष्टिं प्रकुरुते हरिः MatsP_90.8b तुष्टिः क्रान्तिश्च मातरः MatsP_93.53d तुष्टुवुर्नामभिर्दिव्यैर् MatsP_163.96c तुष्टुवुर् विविधैः स्तोत्रैः MatsP_12.9a तुष्टुवुश्च जनार्दनम् MatsP_174.48d तुष्टुवुः सोमदेवत्यैर् MatsP_23.11c तुष्टुवुः स्पष्टवर्णार्थैर् MatsP_154.6e तुष्टुवे नीललोहितम् MatsP_47.126f तुष्टेन गौरता दत्ता MatsP_158.7c तुष्टो ऽहं कामदयिते MatsP_154.284a तुष्ट्यर्थं दश वर्षाणि MatsP_47.181c तुष्ट्यै च वदनं पुनः MatsP_63.8b तुष्ट्यै ललाटमलकान् MatsP_62.14c तुष्यतीह दिवाकरः MatsP_78.1d तुष्यतीह सरस्वती MatsP_66.3d तुहिनगभस्तिसमानशीतलोदाम् MatsP_115.20b तुहिनगिरिभवां महौघवेगां MatsP_115.20a तुहिनयशाः सरितं ददर्श राजा MatsP_115.21b तुहिनसदृशहैमवर्णपुञ्जां MatsP_115.21a तुहिनाचलदौहित्रस् MatsP_146.7c तूपरागादिपर्वसु MatsP_82.25d तूर्णं देवैर् अभिद्रुतान् MatsP_47.69d तूर्णं सकाशं काव्यस्य MatsP_32.24c तूर्याणां चैव निर्घोषैर् MatsP_149.2c तृड्बुभुक्षे तथैव च MatsP_131.17b तृणवृक्षलतागुल्मम् MatsP_6.46a तृणशून्यैः करवीरैर् MatsP_118.21c तृणाग्राणीव मारुतः MatsP_163.16d तृणेष्वेवापरं तृणम् MatsP_144.98d तृतीयनयनानलः MatsP_2.5f तृतीयनेत्रानलभीमवक्त्रः MatsP_23.37d तृतीयमनलाकुलम् MatsP_154.247b तृतीयमसृजत्प्रभुः MatsP_171.17b तृतीयमाभ्युदयिकं MatsP_17.65a तृतीयश्च पराशरः MatsP_145.108d तृतीयश्च सनातनः MatsP_102.17d तृतीयश्चापराजितः MatsP_171.38d तृतीयश्चैव सौवर्णो MatsP_122.95c तृतीयस्तु वराहश्च MatsP_47.43a तृतीयं तु तमोमयम् MatsP_128.61b तृतीयं तु तयोर्मध्ये MatsP_119.1c तृतीयं तु भुजं तस्य MatsP_119.33a तृतीयं व्योम्नि भास्वरम् MatsP_124.112d तृतीयः कल्पपादपः MatsP_92.5b तृतीयः कोटिहोमस्तु MatsP_93.6a तृतीया चतुरङ्गुला MatsP_93.123b तृतीया चैत्रमासस्य MatsP_17.6c तृतीयानां फलं भवेत् MatsP_65.6d तृतीया परिकीर्तिता MatsP_122.31d तृतीयायाम् अथार्चयेत् MatsP_60.16b तृतीयायामथाष्टम्यां MatsP_13.57a तृतीयायां जनप्रिय MatsP_60.14b तृतीयायां तु यो नरः MatsP_101.70b तृतीयायां मुने व्रतम् MatsP_96.2b तृतीयायां वरानने MatsP_62.27b तृतीयायां शिवालये MatsP_101.77b तृतीयायां सदा मनो MatsP_60.32b तृतीयायां समभ्यर्च्य MatsP_65.7a तृतीया यैरुपोषिता MatsP_65.2b तृतीयां पापनाशिनीम् MatsP_63.1b तृतीयां पापनाशिनीम् MatsP_64.1b तृतीयां विधिवन्नरः MatsP_65.6b तृतीयां शुक्लपक्षतः MatsP_63.2b तृतीयां सर्वकामदाम् MatsP_65.1b तृतीये वामनस्यार्थे MatsP_47.239c तृतीयैषा सनातनी MatsP_64.23b तृतीयो ऽपि स उच्यते MatsP_122.85b तृप्तः खिन्नश्च पार्थिवः MatsP_34.8b तृप्ताञ्ज्ञात्वा ततः कुर्याद् MatsP_16.46a तृप्ताञ्ज्ञात्वोदकं दद्यात् MatsP_17.45a तृप्तिमेकां प्रयच्छस्व MatsP_44.3c तृप्तिर् द्वादशवार्षिकी MatsP_17.35b तृप्तिश्च तेनार्धमासं सुराणां MatsP_126.39a तृप्तिं विधत्ते परमां MatsP_119.24c 'तृप्तो ऽहं तेन पुत्रकाः MatsP_24.62d तृप्यन्ति पितरस्तथा MatsP_17.32b तृषा बुभुक्षा सर्वोग्रा MatsP_133.27c तृषिताश्चातका यथा MatsP_154.387d तृष्णा मुष्णाति निष्णाता MatsP_154.162c ते कङ्कगोमायुपलाशनार्थं MatsP_39.4c ते कारणात्मकाश्चैव MatsP_123.61c ते कृताञ्जलयः सर्वे MatsP_172.41c ते गदापरिघैरुग्रैः MatsP_173.28a ते च चक्राह्वयास्तदा MatsP_21.2b ते च वेश्यात्मकाः कृताः MatsP_133.25b ते चापि भास्वरैर्देहैः MatsP_136.45a तेचाप्यनन्ता नरदेव लोकाः MatsP_42.9b ते चासीन्पट्टिशाञ्शक्तीः MatsP_140.6a तेजश् चाविर् अभूत् ततः MatsP_3.24d तेजसः समवायो ऽथ MatsP_133.41c तेजसा च बलेन च MatsP_44.6b तेजसा च समावृतः MatsP_11.35b तेजसा च सुरान्सर्वांस् MatsP_47.123a तेजसा तमसावृतम् MatsP_174.51b तेजसा तस्य सर्वतः MatsP_148.13d तेजसा तेज उत्तमम् MatsP_126.25d तेजसा भास्कराकारः MatsP_161.36c तेजसा वपुषा चैव MatsP_172.21c तेजसा विगतप्रभाः MatsP_92.18b तेजसा सुरसत्तमः MatsP_153.99d तेजसा सूर्यसंनिभः MatsP_100.1d तेजसा स्वेन वो ऽसुराः MatsP_47.64b तेजस्तु भवतामपि MatsP_154.24d तेजस्ते तु परिष्कृतम् MatsP_150.99d तेजस्विनः कुले जातः MatsP_11.63a तेजस्विनः सुवृत्ताश्च MatsP_48.76c तेजस्वी स भवेदिह MatsP_101.41b तेजःसंवसनार्थं वै MatsP_133.42c तेजो ऽभिज्वलितद्रुमः MatsP_153.109b तेजोभिश्चाप्यते कश्चित् MatsP_128.8a तेजोभिः सर्वलोकेभ्य MatsP_125.31c तेजोमयं वेदशरीरमाप MatsP_69.61b तेजो ऽमृतमयं दिव्यं MatsP_89.1c तेजोविकाराद् अभवद् MatsP_3.25c तेजोवितानादभवद् MatsP_23.12c ते तत्कालप्रतीक्षिणः MatsP_154.387b ते तपोभिर्दिवं गताः MatsP_143.39d ते तम् आयान्तम् आहवे MatsP_150.221d ते तस्मिंस्त्रिपुरे दैत्या MatsP_135.45a ते तस्य सत्यसंधस्य MatsP_172.45c ते तं स्वर्णोत्पलासीनं MatsP_132.4a ते तारकाख्याभिगता गताजौ MatsP_138.38c ते तारकाख्येन मयेन मायया MatsP_135.67a ते तु खिन्ना विवादेन MatsP_143.17a ते तु तद्वचनं श्रुत्वा MatsP_5.7a ते तु धर्मव्यवस्थार्थं MatsP_144.97c ते तु ब्राह्मणविन्यासैः MatsP_144.12a ते तु वैराग्ययोगेन MatsP_20.14c ते तृप्तिमखिलां यान्तु MatsP_102.25c ते ते चान्ये च देवौघाः MatsP_68.27c ते तेपुर्दानवास्तपः MatsP_129.7b तेऽत्येते सोमलौकिकाः MatsP_141.65b ते त्वां भवन्तं प्रतिपालयन्ति MatsP_42.2d ते ऽदर्शयन्प्रदेशिन्या MatsP_32.15c ते दह्यमाना ह्यौर्वेण MatsP_175.21a ते दानवगणा सर्वे MatsP_162.16a ते दानवशरा घोरा MatsP_163.7a ते दानवाः पाशगृहीतहस्ता MatsP_162.33a ते दुर्गमाः शैलचिता MatsP_169.11c ते दृष्ट्वा रुक्मशैलाभम् MatsP_162.3a तेन कर्णस्तु सूतजः MatsP_48.108d तेन चक्रेण सो ऽश्विभ्यां MatsP_150.194c तेन चाभ्राणि जायन्ते MatsP_125.31a तेन चासौ वृकोदरः MatsP_69.14d तेन चोद्भूतफलित- MatsP_154.101a तेन जज्ञे मनोरमः MatsP_114.39d तेन जीवन्ति ते चिरम् MatsP_114.68b तेन ज्ञातो युधिष्ठिरः MatsP_103.13b तेन ज्वालासमूहेन MatsP_150.150a तेन तत्परिवर्जयेत् MatsP_5.11f तेन तत्प्रशमं यातं MatsP_151.27c तेन तिष्ठन्ति ते गर्भे MatsP_48.75c तेन तीर्थफलं चैव MatsP_106.10c तेन तृप्तिर्नराधिप MatsP_44.8d तेन तृप्तो भवेयं वै MatsP_44.5c तेन तेन पुरं शून्यं MatsP_138.55c तेन ते भवने जाता MatsP_20.13c तेन ते मरुतस्तस्य MatsP_49.29a तेन त्रिपथगा स्मृता MatsP_106.51d तेन त्वं रूपवाञ्जातः MatsP_72.20a तेन त्वां प्रणमाम्यहम् MatsP_44.6d तेन दानवमानवान् MatsP_142.69b तेन दानेन दत्तेन MatsP_109.12a तेन दासीसहस्रेण MatsP_30.2a तेन दैत्यसहस्राणि MatsP_150.66c तेन दैत्यस्य हृदयं MatsP_150.230c तेन नादेन त्रिपुराद् MatsP_135.15a तेन पट्टिशघातेन MatsP_150.85a तेन प्रत्यूहरुष्टेन MatsP_154.282a तेन प्रीतास्मि ते ऽनघ MatsP_48.81b तेन मिथ्यापवादेन MatsP_45.17c तेन मुक्तेन बाणेन MatsP_140.46a तेन मे व्याकुलं मनः MatsP_154.168d तेन यान्ति परां गतिम् MatsP_110.20d तेन राजन्समागम्य MatsP_120.43c तेन राज्ञा समं ययौ MatsP_29.14b तेन रात्रौ न दृश्यते MatsP_124.39d तेन रूपेण निर्वृतिः MatsP_154.419d तेन रोधेन संछन्ना MatsP_166.16a तेन वाक्येन सो ऽभवत् MatsP_143.26b तेन वाल्मीकये पुनः MatsP_53.72b तेन विष्णुपदे गिरौ MatsP_48.93b तेन वैखानसं सरः MatsP_163.85d तेन वैश्यत्वमिष्येत MatsP_113.15b तेन शब्देन मकरा MatsP_138.17a तेन सत्येन जीवस्व MatsP_47.109c तेन सन्तः प्रचक्षते MatsP_145.20f तेन सर्वमिदं जितम् MatsP_28.1d तेन सर्वमिदं जितम् MatsP_28.3d तेन साप्यक्षया स्मृता MatsP_65.4d तेन सार्धमिमां श्रियम् MatsP_146.30d तेन सैन्येन संवृतः MatsP_135.13d तेन स्वर्गं न गच्छति MatsP_52.16b तेन हेम्ना विनिर्मिताः MatsP_92.24d तेनाग्नौकरणं कुर्यात् MatsP_18.27c तेनाननं स्वं समलंकरोति MatsP_139.26d तेनानन्ता दिवि लोकाः स्थिता वै MatsP_42.7c ते नानाविधरूपाश्च MatsP_140.3a तेनान्तवन्तः प्रतिपालयन्ति MatsP_41.14d तेनापीह प्रसंख्याय MatsP_142.3c तेनापूर्यत तान्देवांस् MatsP_158.36a तेनाभिवादं भवतां न युञ्जे MatsP_38.2b तेनामङ्गलभागयम् MatsP_13.14b तेनार्षं बुद्धिपूर्वं तु MatsP_145.66c तेनावृतः समुद्रो ऽयं MatsP_122.3a तेनासौ चरति व्योम्नि MatsP_125.42a तेनासौ तरणिर्देवो MatsP_125.50c तेनासौ निगृहीतश्च MatsP_48.46a तेनासौ सविता स्मृतः MatsP_128.36d तेनास्त्रेण तदस्त्रं च MatsP_153.100c तेनास्य क्षत्रभावः स्याद् MatsP_113.16c तेनास्य शूद्रता सिद्धा MatsP_113.15e तेनास्य सशरं चापं MatsP_153.76a तेनाहं व्याकुलः पुत्रि MatsP_47.114e तेनाहं सह संगम्य MatsP_175.75a ते निवासास्तु भागशः MatsP_169.12b तेनेदं निर्मितं पूर्वं MatsP_49.42c तेनेदं भाषितं त्वया MatsP_109.7d तेनेयं पृथिवी सर्वा MatsP_43.18a तेनैव गृहमुख्येण MatsP_140.52c तेनैव च सहोद्भूतो ह्य् MatsP_170.1c तेनैव तत्कर्मफलं MatsP_14.12a तेनैव भावेन रतीमवाप MatsP_139.27d तेनैव यमुना गता MatsP_108.24b तेनोपलनिपातेन MatsP_153.94c तेनोर्ध्वं वक्त्रम् अभवत् MatsP_3.40c तेनौषधीशः सोमो ऽभूद् MatsP_23.13c ते ऽन्योन्यं नावबुध्यन्त MatsP_175.14a तेपतुर्मयपार्श्वगौ MatsP_129.6b तेपतुः परमं तपः MatsP_129.5b ते ऽपि चान्तर्जलोद्भवाः MatsP_2.34d ते ऽपि तस्यायताः कार्याश् MatsP_16.24c ते ऽपि तेनैव मार्गेण MatsP_5.11a ते ऽपि मत्स्यान्हरन्तीह MatsP_144.77a ते पीड्यमाना गुरुभिर् MatsP_135.59a ते पुनः प्रीणयन्ति तम् MatsP_15.39d तेपे संवत्सरं पुनः MatsP_35.16d ते प्रदास्यामि यौवनम् MatsP_33.17b ते बभूवुर् द्विजोत्तमाः MatsP_20.23b ते बाह्यकायां सृञ्जय्यां MatsP_44.50e ते ऽब्रुवन्देवकार्येण MatsP_154.390e ते भारतस्य वर्षस्य MatsP_121.79c ते ऽभिरुह्य रथान्सर्वे MatsP_42.17a तेभ्य एव पुनः प्राप्तुं MatsP_15.30a तेभ्यस्तु कथयामास MatsP_114.4c तेभ्यस्तु दक्षमेकं सा MatsP_4.49c तेभ्यस्त्वाख्यातवान्पुनः MatsP_113.59d तेभ्यः प्रव्राजितो राज्याज् MatsP_44.30a तेभ्यः शान्ती च मध्वी च MatsP_121.71a तेभ्यः सर्वे तु मनवः MatsP_15.29a तेभ्यः स्थूलैस्तैः पुराणैः प्रतीतो MatsP_154.15a तेभ्यो ऽदादभयं तु सा MatsP_47.91d तेभ्यो ऽधस्तात्तु चत्वारः MatsP_128.69c तेभ्यो ऽपरे तु ये त्वन्ये MatsP_141.66a तेभ्यो ऽपरे पाण्डवेयाः MatsP_50.53c तेभ्यो ऽपरे ऽपि ये त्व् अन्ये ह्य् MatsP_50.75a तेभ्यो ऽभवन्महात्मभ्यो MatsP_172.8c तेभ्यो ह्रस्वं न विद्यते MatsP_128.68b ते मन्त्रा वै पुनस्तेषां MatsP_142.46e ते ऽमृतत्वं हि भेजिरे MatsP_124.109d ते यज्ञाः प्राक्प्रवर्तिताः MatsP_142.57f ते ययुर्यत्र शैलजा MatsP_154.421b ते यान्ति परमां गतिम् MatsP_111.5d ते यूयं यदि अन्ये च MatsP_132.15a ते यूयं यदि मन्यध्वं MatsP_137.19a ते रक्षन्ति परस्परम् MatsP_122.44d ते रुदन्तो द्रवन्तश्च MatsP_171.37c ते वक्ष्यामि प्रसंख्याय MatsP_124.63a ते वध्यमाना दैत्येन MatsP_150.65a ते वध्यमाना बलिभिर् MatsP_175.8a ते वध्यमाना विमुखाः MatsP_172.12a ते वनं तपसे पुनः MatsP_21.10b ते विनाशमुपस्थिताः MatsP_131.47b तेषामग्रे जगद्बन्धुः MatsP_129.12a तेषामग्रेसरो जम्भः MatsP_148.42a तेषामधर्मिणां शास्ता MatsP_144.50c तेषामनन्तमभवत् MatsP_6.37a तेषामन्तरविष्कम्भो MatsP_113.18c तेषामन्तरविष्कम्भो MatsP_122.63c तेषामपि न वेत्थ किम् MatsP_154.350b तेषामप्यूर्ध्वरेतसाम् MatsP_124.107b तेषामभावः संपाद्यो MatsP_133.4c तेषाम् अमृष्य तत्कर्म MatsP_150.225a तेषामयमभूल्लोकः MatsP_4.26c तेषामर्चयतां देवान् MatsP_131.16a तेषामस्तः स उच्यते MatsP_124.38b तेषामहं समुद्धर्ता MatsP_148.19e तेषामाप्यायनं धूमः MatsP_125.17a तेषामाप्यायनायैतद् MatsP_102.16a तेषामायाम उच्यते MatsP_113.22b तेषामायुरुपक्रान्तं MatsP_145.4c तेषाम् आयुष्प्रमाणं च MatsP_50.69c तेषामायुः प्रकीर्तितम् MatsP_114.68d तेषामिद्धस्तु तेजसा MatsP_126.29d तेषामुत्सादनार्थाय MatsP_47.27c तेषामुपरि चत्वारि MatsP_113.46c तेषां कृत्वा प्रदक्षिणम् MatsP_16.48d तेषां गतिं च सत्तत्वं MatsP_141.58c तेषां च पञ्च दायादा MatsP_48.29a तेषां जनपदाः स्फीताः MatsP_48.5c तेषां जनपदाः स्फीताः MatsP_48.20a तेषां तज्ज्ञानमुच्यते MatsP_145.88b तेषां तपःप्रभावेन MatsP_129.10c तेषां तु दृश्यते चन्द्रे MatsP_121.79a तेषां तु वायुप्रतिमौजसां वै MatsP_162.35a तेषां तु सर्गाश् चत्वारो MatsP_44.48c तेषां ते क्षीरिणां क्षीरं MatsP_113.74c तेषां ते धर्मसामर्थ्यात् MatsP_141.60c तेषां त्रिपुरयुक्तानां MatsP_131.11a तेषां त्वरन्ति चेतांसि MatsP_154.407c तेषां त्वं प्रतिकर्तुं वै MatsP_146.46a तेषां दायनिमित्तं ते MatsP_47.41a तेषां दुर्योधनः श्रेष्ठः MatsP_50.48a तेषां देहनिकृन्तनम् MatsP_138.7b तेषां नामानि मे शृणु MatsP_122.51b तेषां निवापे दत्तं हि MatsP_141.64c तेषां निसर्गं वक्ष्यामि MatsP_114.57e तेषां निसर्गो देशानाम् MatsP_122.90a तेषां पञ्च कुलाः ख्याता MatsP_43.48a तेषां पन्थाः स दक्षिणः MatsP_124.99d तेषां परे जनपदा MatsP_114.46a तेषां पुत्रानृषीकांस्तु MatsP_145.93c तेषां प्रार्थयतां शीतं MatsP_150.172a तेषां भेदश्च योगश्च MatsP_125.8a तेषां मध्ये जनपदास् MatsP_113.26c तेषां मध्ये जलौकसाम् MatsP_20.21b तेषां मध्ये तु जाह्नवी MatsP_104.13b तेषां मनुष्यतर्केण MatsP_113.5c तेषां महार्णवो यत्र MatsP_169.13a तेषां मूत्रं पुरीषं वा MatsP_114.81a तेषां मूलेषु सम्भवः MatsP_144.99b तेषां मेधाविनां पूर्वं MatsP_144.21a तेषां योगस्तु वै बुधैः MatsP_128.79b तेषां रूपं न बुद्धवान् MatsP_150.161b तेषां रूपानुरूपैश्च MatsP_145.19a तेषां लोकान्तरस्थानां MatsP_141.72a तेषां वर्षाणि वक्ष्यामि MatsP_122.19a तेषां वर्षाणि वक्ष्यामि MatsP_122.64c तेषां वंशकरः श्रीमान् MatsP_49.53c तेषां वंशविवर्धनौ MatsP_24.54d तेषां विपर्ययोत्पन्ना MatsP_144.18a तेषां विवादः सुमःठMatsP_143.16a तेषां विहरणीया ये MatsP_51.17c तेषां वृद्धिर्बहुविधा MatsP_114.86c तेषां वै ब्राह्मणो वरः MatsP_30.20d तेषां वै वर्षपर्वताः MatsP_113.21b तेषां व्रातसहस्राणि MatsP_70.27a तेषां शक्यं न संख्यातुं MatsP_128.84c तेषां शतप्रधानानां MatsP_44.20c तेषां श्रुत्वा तु तां रम्यां MatsP_154.405a तेषां श्रेष्ठश्च पर्जन्यश् MatsP_125.17c तेषां स उदयः स्मृतः MatsP_124.37d तेषां स परमो ध्रुवः MatsP_127.27d तेषां स पूजां पूजार्हः MatsP_134.7a तेषां सप्तर्षयो धर्मं MatsP_144.95a तेषां सर्गं निबोधत MatsP_5.20d तेषां स व्यवहारो ऽयं MatsP_114.13a तेषां सहस्रशश्चान्ये MatsP_114.18c तेषां संघर्षणोद्भूतः MatsP_166.11c तेषां संभावितो मम MatsP_167.21b तेषां सामादि नैवास्ति MatsP_148.77a तेषां सांनिध्यमत्रैव MatsP_106.23c तेषां सुतप्ततपसाम् MatsP_142.43c तेषां स्वयमुपस्थितम् MatsP_122.100d तेषां स्वसारः पञ्चासन् MatsP_44.75c तेषां स्वसारः सप्तासन् MatsP_44.72c तेषां हिमकरोत्सृष्टाः MatsP_176.14a तेषां हीनाश्च ये परे MatsP_113.22d तेषु जीवन्ति मानवाः MatsP_123.19d तेषु दर्भेषु तं हस्तं MatsP_16.38c तेषु देवो न वर्षति MatsP_121.71d तेषु नद्यश्च काः स्मृताः MatsP_113.1d तेषु नद्यश्च सप्तैव MatsP_122.29a तेषु भीतेषु जन्तुषु MatsP_132.2b तेषु वर्षेषु भागशः MatsP_121.81d तेषु सर्वेषु तानि वै MatsP_121.82b तेषु संवत्सरो ह्यग्निः MatsP_141.18a तेषु साधुषु वस्तव्यं MatsP_28.11c तेषु स्नात्वा दिवं यान्ति MatsP_108.31e तेष्वतीतेषु वै तदा MatsP_144.64d तेष्वनन्तं भविष्यति MatsP_72.17d तेष्वासीनेषु सर्वेषु MatsP_131.24a ते सङ्गता गुणवन्तस्तु सर्वे MatsP_41.7b ते समागम्य मुनयः MatsP_154.310c ते सर्पा दर्पसम्पूर्णाश् MatsP_133.26a ते सर्वकामानाप्स्यन्ति MatsP_154.84c ते सर्वे गगने दृष्टा MatsP_163.34c ते सर्वे स्थिरयौवनाः MatsP_113.55d ते संगताः स्थावरजङ्गमेशाः MatsP_37.12c ते संप्रयोगाल्लोकस्य MatsP_124.108a ते ऽसिभिश्चन्द्रसंकाशैः MatsP_136.35a ते ऽस्त्रशूलप्रमथिताः MatsP_175.9a ते हता विजयेन तु MatsP_6.25b तैत्तिरिस्तस्य चात्मजः MatsP_44.62d तैरस्त्रैर्दानवैर्मुक्तैर् MatsP_153.132a तैराख्यातां भवतां यज्ञभूमिं MatsP_38.22a तैरासीद्गगनं चक्रैः MatsP_163.9a तैरेव कुम्भैः स्नपनं MatsP_59.12e तैरेव सार्धं भवनैः पपात MatsP_140.73c तैरेवं तु प्रसंख्यातं MatsP_51.45a तैर्गरुत्मद्भिरासाद्य MatsP_153.118c तैर्बाणैः किंचिदायस्तो MatsP_150.228a तैर्यन्त्रैरभवद्बद्धम् MatsP_153.92a तैर्वा विनिहता युद्धे MatsP_136.20c तैर्विपाटितगात्रो ऽसौ MatsP_153.116a तैर्विमिश्रा जानपदा MatsP_114.20a तैर्हन्यमानो ऽपि महास्त्रजालैर् महाबलैर् दैत्यगणैः समेतैः MatsP_162.37/a तैलधौतं रणान्तकम् MatsP_150.194b तैलधौतानजिह्मगान् MatsP_151.10d तैलधौतानजिह्मगान् MatsP_153.77d तैलधौतेन दानवः MatsP_150.57d तैलधौतैरजिह्मगैः MatsP_150.53d तैलपीडं यथा चक्रं MatsP_127.17a तैलं राजिं तथा चैत्रे MatsP_63.15c तैश्च निःशेषिता दैत्याः MatsP_148.19c तैश्च सर्वैर्विहीनेयं MatsP_154.173c तैस्तैरुपायैर्भूयिष्ठं MatsP_47.73c तैस्तैर्मनोनुकूलैश्च ह्य् MatsP_47.115c तैस्त्रिभिर्दानवाग्निभिः MatsP_129.11d तैस्त्रिंशता रात्र्यहनी समेते MatsP_142.4d तैः शिष्टैश्चलितो धर्मः MatsP_145.36a तोमराङ्कुशपट्टिशैः MatsP_173.29b तोमराणां परश्वधाम् MatsP_140.14b तोमरान्प्लावयती च MatsP_121.58a तोमरैरङ्कुशैः सितैः MatsP_149.8d तोमरैश्च परश्वधैः MatsP_173.12d तोयदाडम्बराकुलम् MatsP_172.31d तोयदाभ्यामिवाम्बरम् MatsP_174.45d तोयदाम्बुमधुस्रवम् MatsP_172.27b तोयमत्ता इवाम्बुदाः MatsP_135.20d तोययोनिर्निशाकरः MatsP_175.74d तोयं कल्लोलमालिनम् MatsP_150.172f तोया चैव महागौरी MatsP_114.28a तोयार्थिनः पुरो दृष्ट्वा MatsP_150.172e तोयाशनस्तत्र ह्युवास मासं यावत्सितान्तो नृप फाल्गुनस्य MatsP_120.41/b तोषयामास भार्गवीम् MatsP_25.28d तोषयित्वा तथा युद्धे MatsP_137.5c तोषितश्च यथाशक्ति MatsP_48.72c तोषितो गिरिशो विभुः MatsP_47.189b तौ चक्रयुगयोस्तु वै MatsP_125.51d तौ च मन्त्रिवराव् उभौ MatsP_21.29d तौ तत्र विचरन्तौ स्म MatsP_170.7a तौ तु देववरावुभौ MatsP_61.25b तौ तु वै प्रतिपद्यावत् MatsP_141.36c तौ दम्पती कृतार्थौ तु MatsP_147.19c तौ दानवाभ्यां विषमैः प्रहारैर् MatsP_152.34c तौ पादयोस्तु विन्यासाद् MatsP_170.6a तौ प्राप्तावूचतुस्तत्र MatsP_171.5a तौ मित्रावरुणौ पृष्ठात् MatsP_167.8c तौ रजस्तमसौ विष्णोः MatsP_170.2a तौ रथौ स तु निष्पिष्य MatsP_150.199c तौ स्यातां मे वरप्रदौ MatsP_96.15d त्यक्तकर्मा जितेन्द्रियः MatsP_40.14b त्यक्तजीवितचेतसाम् MatsP_149.4d त्यक्तशस्त्रास्त्ववस्थिताः MatsP_47.88b त्यक्तसखीप्रणया हरम् ऐक्षत् MatsP_154.472b त्यक्तसत्यपरिश्रयः MatsP_154.44d त्यक्तानां कुलयोषिताम् MatsP_17.44b त्यक्ताहारक्रियश्चैव MatsP_119.44c त्यक्ताहारपरिच्छदः MatsP_120.1b त्यक्तुं भक्तामनागसम् MatsP_26.11d त्यक्त्वाग्निहोत्रशुश्रूषां MatsP_11.58c त्यक्त्वा तद्विस्मयाकुला MatsP_154.529d त्यक्त्वा दिव्यां तनुं विष्णुर् MatsP_47.34a त्यक्त्वा देवं गृहाणि तु MatsP_144.68b त्यक्त्वा महीं परमोदारकर्मा MatsP_42.28c त्यक्त्वा यज्ञं पुनर्गतः MatsP_47.62d त्यक्त्वा रथपथं भीतौ MatsP_150.132c त्यक्त्वा रथौ तु तौ वेगाद् MatsP_150.199a त्यक्त्वा विवक्षुर्नगरं MatsP_50.79a त्यक्त्वा व्रतात्मकं मौनं MatsP_154.319a त्यक्त्वा सम्पूजयेत्सदा MatsP_68.37b त्यक्त्वाहारमुपस्थितम् MatsP_147.7d त्यक्त्वैरावतदन्तिनम् MatsP_153.159d त्यक्ष्यामि त्वां सबान्धवम् MatsP_29.6b त्यक्ष्यामीति त्वदुद्भवम् MatsP_13.14d त्यजति ब्राह्मणः शिष्यान् MatsP_29.20a त्यजतैनं बृहस्पतिम् MatsP_47.192d त्यजन्ति सद्यः खेचरा देवसंघाः MatsP_39.2d त्यजाशु देवेन्द्रसमानरूप MatsP_37.11b त्यजेतामसुरान् द्विजौ MatsP_47.229b त्यागं वाञ्छेत्कदाचन MatsP_148.73b त्यागो ह्यप्राप्तकामानां MatsP_147.8a त्रपुषैर्नर्तिकानां च MatsP_118.27a त्रय एते गणाः प्रोक्ताश् MatsP_15.24c त्रय एव मुहूर्तास्तु MatsP_124.90a त्रय एवाधना राजन् MatsP_31.22a त्रयश्च त्रिंशता सार्धं MatsP_126.63c त्रयस्ते योगपारगाः MatsP_21.32d त्रयस्तेषाममूर्तयः MatsP_13.2d त्रयस् त्रय इवाग्नयः MatsP_129.6d त्रयस् त्रिषु नियच्छति MatsP_128.26b त्रयस्त्रिंशच्छतानि तु MatsP_126.63d त्रयस्त्रिंशत्तथैव च MatsP_124.61d त्रयस्त्रिंशत्सहस्राणि MatsP_126.64a त्रयस्त्रिंशन्महर्षिभिः MatsP_123.40d त्रयं स्याद् दम्भसंज्ञकम् MatsP_175.41d त्रयः परमकीर्तयः MatsP_43.8b त्रयः परमकीर्तयः MatsP_44.84b त्रयः परमकीर्तयः MatsP_49.43b त्रयः परमकीर्तयः MatsP_145.114b त्रयः परमधार्मिकाः MatsP_48.10b त्रयः पादाः क्रमेण तु MatsP_144.101b त्रयः प्रोक्ता महर्षयः MatsP_49.40d त्रयाणामपि लोकानां MatsP_109.3c त्रयाणामपि संस्थितिः MatsP_52.24b त्रयाणां ते त्रयो ऽग्नयः MatsP_51.6b त्रयी वार्त्ता दण्डनीतिः MatsP_145.36c त्रयीविद्या दण्डनीतिः MatsP_123.24a त्रयोदशगुणं धर्मम् MatsP_171.28c त्रयोदश सहस्राणि MatsP_114.72c त्रयोदशानां मध्ये तु MatsP_124.74c त्रयोदशार्धमृक्षाणां MatsP_124.71c त्रयोदशैते विज्ञेया MatsP_145.113a त्रयो देवा विजज्ञिरे MatsP_3.16b त्रयो दैत्या न्यवारयन् MatsP_151.20b त्रयो मर्त्या भयावहाः MatsP_131.26b त्रयोविंशतिसाहस्रं MatsP_53.17e त्रयोविंशात् पुनर्यदा MatsP_69.5b त्रयो ऽस्यां जनिताः पुत्रा MatsP_32.29a त्रय्यारुण इति स्मृतः MatsP_12.37b त्रस्तानां भैरवं रवम् MatsP_117.13b त्राणं नो ऽद्य भविष्यति MatsP_136.5d त्राणार्थं वै चकार सः MatsP_140.80f त्राता गोप्ता नो भवानन्तमूर्तिः MatsP_154.15f त्रातारं मनसा जग्मुर् MatsP_172.12c त्रायस्व जहि दैत्येन्द्रं MatsP_161.30c त्रासयन्तो बलं महत् MatsP_136.32d त्रासयामासुरोजसा MatsP_162.16d त्रासितास्म्यपविद्धास्मि MatsP_147.1a त्रासितास्म्यपविद्धास्मि MatsP_147.13a त्रिकालमेव स्नायीत MatsP_108.15c त्रिकालं जायते ज्ञानं MatsP_110.20e त्रिकालं हि युधिष्ठिर MatsP_108.30b त्रिकोणं कुण्डमिष्यते MatsP_93.149b त्रिगर्ता मण्डलाश्चैव MatsP_114.56c त्रिगुणं तद्विकारेण MatsP_3.25a त्रिगुणं मण्डलं चास्य MatsP_128.58c त्रिगुणाय त्रिवेदाय MatsP_1.3c त्रिगुणायेति रुद्राय MatsP_60.19a त्रिचक्रोभयतो ऽश्वश्च MatsP_126.48c त्रिचतुष्पञ्चसप्तकम् MatsP_102.9d त्रिजगन्निर्दहन् क्षोभं MatsP_2.6a त्रिजगन्निर्दहन्भूयः MatsP_72.13e त्रिदशगणपतिर्ह्युवाच शक्रं MatsP_137.31c त्रिदशगणपते निशामयैतत् MatsP_137.32a त्रिदशानां महोत्सवे MatsP_160.27b त्रिदशेशालयं शीघ्रं MatsP_26.22c त्रिदशैर् मघवांस्तदा MatsP_27.3b त्रिदशोदारफलदं MatsP_172.26a त्रिदिवद्वारचक्रेण MatsP_174.22c त्रिदिवस्यापि संमतौ MatsP_171.58b त्रिदिवारोहिभिर्ज्वालैर् MatsP_175.52a त्रिदैवतमयं हरः MatsP_140.45b त्रिदैवतमयो ऽभवत् MatsP_133.40d त्रिधन्वनः सुतो जातस् MatsP_12.37a त्रिधन्वा च ततो ऽभवत् MatsP_12.36d त्रिधा इव हुताशश्च MatsP_140.53c त्रिधा तुल्यो ऽभवत्पुनः MatsP_128.6b त्रिधा विष्णुर्भविष्यति MatsP_69.7d त्रिनल्वायतमक्षयम् MatsP_173.2b त्रिनेत्र एवमुक्तस्तु MatsP_133.13a त्रिनेत्र कलहप्रियः MatsP_133.7b त्रिनेत्रस्त्रिपथाधिपः MatsP_140.45d त्रिनेत्रः पुष्पकं यथा MatsP_130.12b त्रिनेत्रानसृजत्पुनः MatsP_4.30b त्रिनेत्रायेति नेत्राणि MatsP_95.9c त्रिनेत्रायेश्वराय च MatsP_47.136b त्रिपथामिति विश्रुताम् MatsP_125.21b त्रिपर्वोच्छ्रितमेखलाः MatsP_58.9b त्रिपिण्डमाचरेच्छ्राद्धम् MatsP_18.23a त्रिपुरगतं सहसा निरीक्ष्य शत्रुम् MatsP_137.31d त्रिपुरघ्नाय तीर्थाया- MatsP_47.147a त्रिपुरघ्नाय विश्वेशम् MatsP_60.22c त्रिपुरनिकेतनं दानवाः प्रविष्टाः MatsP_137.32b त्रिपुरपुरजिघांसया हरिः MatsP_137.36c त्रिपुरपुरं प्रविवेश केशवः MatsP_136.63d त्रिपुरपुरं सहसा विवेश राजा MatsP_134.31d त्रिपुरमभिसमीक्ष्य देवता विविधबला ननदुर्यथा घनाः MatsP_137.29/b त्रिपुरस्यापि रक्षणे MatsP_139.8b त्रिपुरस्योपनिर्गमाः MatsP_130.26d त्रिपुरं च भयावहाः MatsP_131.18b त्रिपुरं तद्भविष्यति MatsP_129.34d त्रिपुरं तद्यथा दुर्गं MatsP_129.2c त्रिपुरं त्रिदशर्षभाः MatsP_132.12b त्रिपुरं त्विति नः श्रुतम् MatsP_130.6d त्रिपुरं दानवा गतम् MatsP_137.14d त्रिपुरं नाल्पवीर्येण MatsP_132.14a त्रिपुरं परिदृश्यते MatsP_135.6b त्रिपुरं पुरमागतः MatsP_134.3d त्रिपुरं प्रभवत्तद्वद् MatsP_135.18c त्रिपुरं प्रभवत् तद्वद् MatsP_135.38c त्रिपुरं प्रययौ हरः MatsP_140.2d त्रिपुरं प्रविवेश सः MatsP_140.50d त्रिपुरं यदि ते प्रियम् MatsP_129.21b त्रिपुरं येन तद्दुर्गं MatsP_133.7c त्रिपुरं विविशुः सह MatsP_131.17d त्रिपुरं शाश्वतं ध्रुवम् MatsP_139.12b त्रिपुरं स हनिष्यति MatsP_132.15d त्रिपुरं संकुलं जातं MatsP_131.4c त्रिपुराद् अपसर्पितः MatsP_140.52d त्रिपुराद्युद्धलालसाः MatsP_136.28d त्रिपुरायतने हरम् MatsP_131.13d त्रिपुरारिनिषेवितः MatsP_121.1b त्रिपुरारिस्त्रिलोचनः MatsP_137.24b त्रिपुरेण तु दानवाः MatsP_137.26b त्रिपुरेण ययौ तूर्णं MatsP_137.22c त्रिपुरे तत्पुराण्यपि MatsP_130.24b त्रिपुरे तु गणेश्वराः MatsP_135.47b त्रिपुरे तु महान्घोरो MatsP_136.53a त्रिपुरे त्रिदशः शरम् MatsP_140.47b त्रिपुरे त्रिदशारिणाम् MatsP_131.11b त्रिपुरे दानवेन्द्राणां MatsP_131.15c त्रिपुरे वर्तते ध्रुवम् MatsP_134.4b त्रिभागा ऋषिकुल्या च MatsP_114.31a त्रिभिर्धर्मो व्यवस्थितः MatsP_165.7b त्रिभिर्भारैः कनिष्ठः स्यात् MatsP_85.2c त्रिभिर्मासैः स मुच्येत MatsP_108.15e त्रिभिर्वप्रैस्तु संयुता MatsP_93.127b त्रिभिः कनिष्ठो विप्रेन्द्र MatsP_87.2c त्रिभिः कामार्थसिद्धये MatsP_73.6f त्रिभिः सपिण्डीकरणे MatsP_18.28a त्रिमुहूर्तागते तु वै MatsP_124.87d त्रिमेखलं चैकवक्त्रम् MatsP_93.142c त्रिरात्रं परतः स्मृतम् MatsP_18.3d त्रिरात्रं यदि तिष्ठति MatsP_106.31b त्रिरात्रोपोषितो दद्यात् MatsP_101.79a त्रिरात्रोपोषितो भूत्वा MatsP_107.2c त्रिलोचनं विजानीहि MatsP_154.384a त्रिलोचनाय च हरं MatsP_60.23a त्रिवनं चैव धार्मिकम् MatsP_49.8b त्रिवर्गपरिमोषितैः MatsP_143.14d त्रिवर्गमतिवर्तते MatsP_29.3d त्रिवर्गमभ्यधात्तच्च MatsP_53.45c त्रिवर्गसाधनं पुण्यं MatsP_53.4c त्रिवर्गार्थनिदर्शनः MatsP_167.65b त्रिवर्णायतलोचने MatsP_47.186d त्रिविक्रमस्य माहात्म्यम् MatsP_53.45a त्रिविधं श्राद्धमुच्यते MatsP_16.5b त्रिविष्टपे ऽशोभत पाकशासनः MatsP_148.101f त्रिवेणुं शातकौम्भिकम् MatsP_133.22b त्रिशङ्कुर् बर्बरद्राव- MatsP_16.16c त्रिशतेनाधमः स्मृतः MatsP_90.2b त्रिशिखां भ्रुकुटीं चास्य MatsP_163.29a त्रिशूलवज्रोत्तमकम्पनैश्च MatsP_138.31b त्रिशूलवरधारिणम् MatsP_4.27b त्रिशूलवरधारिणाम् MatsP_5.31b त्रिशूलं चापि रुद्रस्य MatsP_11.29c त्रिशूलाय हरस्य च MatsP_64.7f त्रिशृङ्गपर्वतश्चैव MatsP_163.86c त्रिषु द्वीपेषु विद्यते MatsP_122.99b त्रिषु द्वीपेषु सर्वशः MatsP_123.21b त्रिषु लोकेषु किंचन MatsP_36.12b त्रिषु लोकेषु भारत MatsP_106.19f त्रिषु लोकेषु भारत MatsP_106.30b त्रिषु लोकेषु भारत MatsP_110.10d त्रिषु लोकेषु वञ्चिताः MatsP_106.25d त्रिषु लोकेषु विख्याता MatsP_95.5c त्रिषु लोकेषु विश्रुतम् MatsP_104.5f त्रिषु लोकेषु विश्रुतम् MatsP_106.19d त्रिषु लोकेषु विश्रुता MatsP_104.19b त्रिषु लोकेषु विश्रुता MatsP_108.23b त्रिषु लोकेषु विश्रुता MatsP_110.5b त्रिषु लोकेषु विश्रुता MatsP_135.3b त्रिषु सत्तास्वरूपकम् MatsP_153.167d त्रिषु स्थानेषु दुर्लभा MatsP_106.54b त्रिसंध्यं पूज्य दाम्पत्यम् MatsP_101.80a त्रिसंध्या तीर्थमुत्तमम् MatsP_22.45d त्रिसारिरपराजितः MatsP_48.1d त्रिसुपर्णः षडङ्गवित् MatsP_16.7d त्रिंशच्च काष्ठां गणयेत्कलां तु MatsP_142.4b त्रिंशतो घर्मसर्जनाः MatsP_128.22b त्रिंशत्कलाश्चैव भवेन्मुहूर्तस् MatsP_142.4c त्रिंशत्कलो मुहूर्तस्तु MatsP_124.86a त्रिंशत्कोट्यस्तथा पराः MatsP_110.3b त्रिंशदन्यानि वर्षाणि MatsP_142.13c त्रिंशद्भागं च मेदिन्या MatsP_124.41a त्रिंशद्यानि तु वर्षाणि MatsP_142.11a त्रिंशद्ये मानुषा मासाः MatsP_142.7a त्रिंशद्वर्षसहस्राणि MatsP_122.102a त्रिंशद्वर्षसहस्राणि MatsP_123.19c त्रिः कृत्वाथ प्रदक्षिणम् MatsP_102.31d त्रिःस्नाता पाटलाहारा MatsP_154.308a त्रीणि कृत्वा तपः पुरा MatsP_4.36d त्रीणि चाप्यग्निकुण्डानि MatsP_110.4a त्रीणि तानि महान्ति वै MatsP_113.68b त्रीणि द्वे चैकमेव च MatsP_128.67b त्रीणि पात्राणि पूरयेत् MatsP_17.18b त्रीणि प्राचीमभिमुखं MatsP_121.39a त्रीणि लक्षाणि गन्धर्वी- MatsP_153.126*c त्रीणि लक्षाणि जघ्ने स MatsP_150.189a त्रीणि वर्षशतान्येवं MatsP_142.12a त्रीणि वर्षसहस्राणि MatsP_142.13a त्रीणि वर्षसहस्राणि MatsP_142.75e त्रीणि वर्षसहस्राणि MatsP_165.6a त्रीणि वर्षाणि पुष्करे MatsP_50.67d त्रीनिमान् कृतवांल्लोकान् MatsP_171.7c त्रीन्कुमारानजीजनत् MatsP_32.10d त्रीन्दधार चचार च MatsP_174.28d त्रीन्मासान्हारिणेन तु MatsP_17.31b त्रींल्लोकान्प्रति सामान्यात् MatsP_124.4a त्रींस्त्रीन्पादांश्च सिद्धयः MatsP_144.48d त्रुट्यत्स्रग्दामपतितं MatsP_120.18c त्रेता त्रीणि सहस्राणि MatsP_142.21a त्रेतादौ संहता वेदाः MatsP_142.48a त्रेताद्वापरयोस्तथा MatsP_50.70b त्रेताधर्मास्तु वै स्मृताः MatsP_142.74b त्रेताधर्मो विधीयते MatsP_165.7d त्रेतायां चक्रवर्तिनः MatsP_142.61b त्रेतायां तु विधिः स्मृतः MatsP_142.75d त्रेतायां धर्मशालिनः MatsP_142.51b त्रेतायां पुष्करं परम् MatsP_106.57b त्रेतायां विकृतिं यान्ति MatsP_165.8a त्रेतायां सप्तमं प्रति MatsP_47.239b त्रेतायां संबभूव ह MatsP_47.242b त्रेतायुगमिहोच्यते MatsP_165.6b त्रेतायुगसमः कालस् MatsP_122.40c त्रेतायुगस्य संख्यैषा MatsP_142.25e त्रेतायुगस्वभावेन MatsP_142.77a त्रेतायुगानि तेष्वत्र MatsP_142.65c त्रेतायुगे तु प्रथमे MatsP_47.241a त्रेतायुगे ह्यविकले MatsP_142.53e त्रेतासंख्यां निबोधत MatsP_142.76d त्रेतासृष्टं प्रवक्ष्यामि MatsP_142.38a त्रैकाल्यदर्शनं चैव MatsP_48.27c त्रैगुण्यविषयावर्तं MatsP_172.32c त्रैपुरा वैदिशास्तथा MatsP_114.53b त्रैपुरास्ते सुरारयः MatsP_137.1b त्रैयम्बकमिदं व्रतम् MatsP_101.67d त्रैलोक्यऋद्धिसम्पन्नः MatsP_153.158c त्रैलोक्यजनमोहिनीम् MatsP_61.24f त्रैलोक्यदहनं महत् MatsP_162.20b त्रैलोक्यदहनात्मकात् MatsP_154.48d त्रैलोक्यनाथं शक्रं तु MatsP_146.23a त्रैलोक्यमभवत्क्षणात् MatsP_150.149d त्रैलोक्यमिदमव्यग्रं MatsP_47.60a त्रैलोक्यरथमुत्तमम् MatsP_133.45b त्रैलोक्यलक्ष्मीस्तद्देशे MatsP_153.218c त्रैलोक्यलक्ष्मीहरणाय शीघ्रम् MatsP_148.37b त्रैलोक्यसुन्दरीम् एनाम् MatsP_60.11c त्रैलोक्यस्थितिकालो हि MatsP_124.110c त्रैलोक्यं दक्षिणा तेन MatsP_23.22c त्रैलोक्यं परिगृह्यताम् MatsP_172.45b त्रैलोक्यं पाकशासने MatsP_47.61d त्रैलोक्यं प्राक्प्रशासति MatsP_47.35d त्रैलोक्यं वशमानीय MatsP_161.26c त्रैलोक्यं वो हृतं सर्वं MatsP_47.72a त्रैलोक्यं सचराचरम् MatsP_150.165d त्रैलोक्यं समलंकृतम् MatsP_117.14d त्रैलोक्यं हतकण्टकम् MatsP_146.31b त्रैलोक्याक्रमणे पुरा MatsP_47.46d त्रैलोक्याधिपतिर्भूत्वा MatsP_57.26c त्रैलोक्याप्यायनाय वै MatsP_102.13f त्रैलोक्याम्भोमहोदधिम् MatsP_172.34b त्रैलोक्ये कालपर्ययात् MatsP_47.61b त्रैलोक्ये त्र्यम्बकेण तु MatsP_47.50b त्रैलोक्ये भयसंमूढे MatsP_132.2c त्रैलोक्ये यानि भूतानि MatsP_67.17a त्रैलोक्ये सचराचरे MatsP_25.8d त्रैलोक्यैश्वर्यतां गतः MatsP_47.56d त्र्यक्षरश्चैव तारकः MatsP_167.64d त्र्यङ्गुलस्य च विस्तारः MatsP_93.97a त्र्यङ्गुलाभ्युच्छ्रिता तद्वद् MatsP_93.122c त्र्यम्बकश्च सुरेश्वरः MatsP_5.29d त्र्यम्बकाय च शान्तये MatsP_132.22b त्र्यम्बकाय नमस्ते ऽस्तु MatsP_95.20a त्र्यरत्निमात्रो यूपः स्यात् MatsP_58.15a त्र्यहस्नानात्तु तत्फलम् MatsP_107.8d त्र्यहं तिलप्रदो भूत्वा MatsP_101.46c त्र्यहं पयोव्रते स्थित्वा MatsP_101.50a त्र्युषणं पुष्करिं चैव MatsP_49.39c त्वग्द्रुमैः पारिजातकैः MatsP_118.25b त्वचा सा चाभवद्दीप्ता MatsP_157.14a त्वचा स्पर्शं मनसा देवभावम् MatsP_39.16b त्वत्कन्दरसमाश्रितैः MatsP_154.128d त्वत्क्षेत्रे पावकद्युतिः MatsP_154.193d त्वत्तो ऽद्भुतम् अरिंदम MatsP_170.26b त्वत्तो नो ऽस्तु महाव्रत MatsP_170.28d त्वत्तो ऽपत्यवती लोके MatsP_31.21c त्वत्तो ऽपरः को भुवनेष्विहास्ति MatsP_154.268d त्वत्तो भौमं नरकमहं शृणोमि MatsP_39.6d त्वत्तो वरमनुत्तमम् MatsP_1.14d त्वत्तो ऽहं जहि मा चिरम् MatsP_47.101d त्वत्तो ऽहं मरणं प्रभो MatsP_45.15b त्वत्तो हि मे पूज्यतरो MatsP_32.22c त्वत्प्रसादादधोक्षज MatsP_69.3b त्वत्प्रसादादिदं सर्वं MatsP_21.38a त्वत्प्रसादान्न संशयः MatsP_175.75d त्वत्प्रसादेन भगवन्न् MatsP_146.55a त्वत्प्रियार्थं समाख्यातं MatsP_108.18c त्वत्सर्गादौ महीपते MatsP_2.15b त्वत्संकल्पेनान्तमायाप्तिगूढः MatsP_154.13c त्वत्सादृश्यान्मया दत्तम् MatsP_20.35a त्वत्स्तुतिं चाप्यधीयानो MatsP_154.284c त्वदङ्घ्रियुग्मं हृदयेन बिभ्रतो MatsP_154.399a त्वदधीनास्मि भद्रं ते MatsP_30.17c त्वदन्यमनघं विदुः MatsP_55.27b त्वदभिधास्यति मय्यभयंकराः MatsP_158.18d त्वदीयमंशं प्रविलोक्य कल्मषात् MatsP_154.398a त्वदीयं यौवनं त्व् अहम् MatsP_33.4b त्वदुक्तमेतत्सकलं MatsP_113.3c त्वद्गुणानां विचारणे MatsP_154.199f त्वद्दर्शनात्तु धर्मात्मन् MatsP_108.20a त्वद्भक्तानां सदा रवे MatsP_76.10b त्वद्भक्तिबुद्ध्या कृतवांस् MatsP_155.11c त्वद्भक्तिः प्रतिजन्म च MatsP_75.4d त्वद्वचश्चेति तत्तया MatsP_26.21b त्वद्वाक्येनामृतस्येव MatsP_1.9c त्वन्नामाख्यं भविष्यति MatsP_69.57b त्वन्निश्चयस्य दृढतां MatsP_154.374c त्वन्मयं सर्वलोकेषु MatsP_176.3c त्वन्मुखक्षीरसिन्धूत्था MatsP_146.2a त्वमधर्मरथारूढः MatsP_134.20a त्वमनन्त करोषि जगद्भवतां MatsP_154.30a त्वम् अनुज्ञातुमर्हसि MatsP_30.16d त्वमरातिक्षतो यथा MatsP_154.21d त्वमर्धं पिब पावक MatsP_158.34d त्वम् अवश्यं भविष्यसि MatsP_14.14d त्वमस्मिन्नपि साम्प्रतम् MatsP_152.7b त्वमस्य जगतो माता MatsP_13.18a त्वमात्थ मुनिपुंगव MatsP_154.173d त्वमादिकर्ता भव सौकरे ऽस्मिन् MatsP_69.58a त्वमादित्यपथादूर्ध्वं MatsP_176.6a त्वमायुधं वहसि विहाय संभ्रमम् MatsP_154.456d त्वमावां पाहि हेत्वर्थम् MatsP_170.24c त्वमिति ब्रह्मवादिभिः MatsP_154.76b त्वमिहार्हसि मानद MatsP_4.13d त्वमीहा प्राणिहृच्छया MatsP_154.78d त्वमुताहोस्वित्पार्थिवस्थानम् अस्ति MatsP_41.5d त्वमुमायां भविष्यसि MatsP_154.74d त्वमेको ऽभिभविष्यसि MatsP_47.123b त्वमेव चैको विविधाकृतक्रियः MatsP_154.399c त्वमेव नो गतिस्तत्त्वं MatsP_154.384c त्वमेव भगवानीशो MatsP_83.28a त्वमेवमेको भुवनस्य नाथो MatsP_154.269c त्वमेवान्तकरो हरे MatsP_153.8d त्वमेवावरणं यस्माल् MatsP_88.4a त्वमोंकारो ऽस्यङ्कुराय प्रसूतो MatsP_154.7a त्वया कातरभैरवः MatsP_153.124b त्वया किमुक्तः कथयेह सत्यम् MatsP_36.4d त्वया कृतमिदं वीर MatsP_69.57a त्वया कृतं युद्धमतीव भीमम् MatsP_23.46b त्वयागस्त्येन शोषितः MatsP_61.17b त्वया चन्द्रनिभानने MatsP_26.13b त्वया च सम्यक्पृष्टेन MatsP_110.18a त्वया चैव दिवाकर MatsP_11.24d त्वया चोक्तं हि देवर्षे MatsP_154.167a त्वया दायादवान् अस्मि MatsP_24.69c त्वयादिष्टो ऽद्य वै प्रभो MatsP_47.83f त्वया दुःखं निरूप्यते MatsP_154.176b त्वया देवः प्रकोपितः MatsP_154.550b त्वया धर्मो ऽर्जितस्तेन MatsP_175.30c त्वया न दानवा दृष्टा MatsP_160.5a त्वयापि दानवा देवि MatsP_154.71a त्वया पृष्टमिदं सम्यग् MatsP_57.2a त्वया पृष्टस्य धर्मस्य MatsP_69.12c त्वया भुक्ता यं च काले यथा च MatsP_38.13b त्वया मात्रा कृतार्थो ऽस्तु MatsP_154.547c त्वया मुनिवराधुना MatsP_154.198b त्वया मे वरवर्णिनि MatsP_49.20d त्वया मोदकचूर्णं तु MatsP_20.34a त्वया यत्नो विधातव्यो ह्य् MatsP_7.36c त्वया रक्ष्यः प्रयत्नतः MatsP_156.5d त्वया रात्रौ महाञ्श्रुतः MatsP_100.16d त्वया विना महाबाहो MatsP_136.22c त्वया विरहितं शून्यं MatsP_156.30a त्वया शप्तस्तथा विभो MatsP_4.16b त्वया शैलेन्द्रसत्तम MatsP_154.194d त्वया सह पुनर्योगः MatsP_2.2c त्वया सार्धमिदं विश्वं MatsP_2.14a त्वयि चन्द्रास्तु मे सदा MatsP_57.24d त्वयि जानामि भार्गव MatsP_29.8b त्वयि तुल्यमहो जनको ऽसि यतः MatsP_154.30d त्वयि दृष्टे महामुने MatsP_103.17b त्वयि ममास्तु मतिः सततं शिवे MatsP_158.19*c त्वयि सत्यं च धर्मश्च MatsP_29.8c त्वयि सर्वं प्रतिष्ठितम् MatsP_102.12b त्वयि स्थिते कथम् एवाभिबाधते MatsP_25.51d त्वयैव चतुरानन MatsP_4.14b त्वयैव पीतौ तौ नूनम् MatsP_120.29a त्वयैवादित्य सर्वदा MatsP_75.4b त्वयैवोक्तं पुरा विभो MatsP_4.15d त्वयोक्ता तनया ततः MatsP_154.297d त्वयोक्ता मुनिपुंगव MatsP_154.170b त्वयोक्तौ व्यभिचारिणौ MatsP_154.171d त्वय्यदृष्टे वयं तेन MatsP_47.210c त्वय्यहं परमं गुरो MatsP_25.23b त्वरन्त्वमी ब्रह्मणो लोकपा ये MatsP_41.6d त्वरमाणा ययौ वेश्म MatsP_154.425c त्वरया निर्ययौ दुःखान् MatsP_27.28c त्वराबद्धार्धचूडास्ते MatsP_154.393a त्वराविस्मितचेतसः MatsP_160.3d त्वरितं घूर्णिके गच्छ MatsP_27.25a त्वरितं देवयान्याथ MatsP_30.28a त्वरितायुस्ततो ऽभवत् MatsP_50.36d त्वरितास्तु हिमाचलम् MatsP_154.409b त्वरितो धर्मपुत्रस्तु MatsP_103.15e त्वष्टा त्वष्टगजं घोरं MatsP_173.18a त्वष्टा पद्भ्यामृते महत् MatsP_11.30d त्वष्टा ममाज्ञया तद्वत् MatsP_69.9e त्वष्टा विष्णुर्जमदग्निर् MatsP_126.21c त्वष्टुः समीपमगमद् MatsP_11.22c त्वष्ट्रे धात्रे तथा कर्त्रे MatsP_47.158a त्वष्ट्रे नमः सप्ततरंगमाय MatsP_55.9b त्वं कचास्मद्धितं कर्म MatsP_26.24a त्वं कान्तिः कान्तिवपुषां MatsP_176.9a त्वं कान्तिः कृतभूषाणां MatsP_154.80c त्वं कालरात्रिर्निःशेष- MatsP_154.82c त्वं गतिः क्रतुयाजिनाम् MatsP_154.81b त्वं गतिः सर्वदेहिनाम् MatsP_154.79b त्वं च कीर्तिमतां कीर्तिस् MatsP_154.79c त्वं च याचसि कामं मां MatsP_31.20c त्वं च रत्नमयो नित्यं MatsP_90.7c त्वं च लीला विलासिनाम् MatsP_154.81d त्वं चापि राजन्कुरु सर्वमेतद् MatsP_72.44c त्वं चाप्येवं भविष्यसि MatsP_33.24d त्वं चास्य धाता गर्भस्य MatsP_49.13e त्वं चोक्तवान्सुताया मे MatsP_154.160a त्वं ज्ञास्यसि युधिष्ठिर MatsP_109.17d त्वं तडिमालेः स मयः सुवर्णमाली MatsP_138.52b त्वं तवाहं न वै पुनः MatsP_155.12d त्वं तात गन्तासि लोकान् MatsP_42.8d त्वं पाणिमग्रहीदग्रे MatsP_30.21c त्वं भद्रे धर्मतः पूज्या MatsP_26.7c त्वं भवातन्द्रितो मुने MatsP_154.116d त्वं भूरिति विशां माता MatsP_154.77a त्वं भ्रान्तिः सर्वबोधानां MatsP_154.81a त्वं मत्तः प्रतिवीर्यश्च MatsP_176.3a त्वं मया तु निमन्त्रितः MatsP_16.19b त्वं महोपायसंदोहा MatsP_154.78a त्वं मां नूनं न बुध्यसे MatsP_27.19d त्वं मां पाहि नगोत्तम MatsP_84.6d त्वं मुक्तिः सर्वभूतानां MatsP_154.79a त्वं मूर्तिः सर्वदेहिनाम् MatsP_154.79d त्वं मे प्रियतरः पुत्रस् MatsP_33.25c त्वं मे रक्षितुमर्हसि MatsP_49.65d त्वं मे वंशकरः सुतः MatsP_24.69d त्वं मे सर्वं विजानासि MatsP_154.174a त्वं यदो प्रतिपद्यस्व MatsP_33.3a त्वं रवे तारयस्वास्मान् MatsP_79.12c त्वं राजन्वेत्थ मां सदा MatsP_31.13b त्वं वरीयान् भविष्यसि MatsP_33.25d त्वं शान्तिर्दुःखकर्मणाम् MatsP_154.80d त्वं सर्वदेवगणधामनिधे विरुद्धम् MatsP_83.27a त्वं सुरासुरनाथो ऽसि MatsP_146.53c त्वं सो ऽनन्तस्तस्य कर्तासि चात्मन् MatsP_154.14b त्वं सोमः सोमपायिनाम् MatsP_176.9b त्वं स्निग्धैरिव निर्जितः MatsP_154.23b त्वं हि नः परमो गुरुः MatsP_161.31b त्वं हि नः परमो देवो MatsP_161.31c त्वं हि नः परमो धाता MatsP_161.31a त्वं हि मे प्रियकृत्सुतः MatsP_34.13d त्वं हि राजन्वृतो मया MatsP_30.27b त्वं हि वेत्थ यथातथम् MatsP_47.174d त्वामहं शरणं गतः MatsP_1.21d त्वामहं शरणं गतः MatsP_69.30d त्वामहं शरणं गतः MatsP_95.6d त्वामहं शरणं गतः MatsP_95.22b त्वामहं शुभकल्याण- MatsP_80.3e त्वामात्मानं लब्धयोगा गृणन्ति MatsP_154.11c त्वामाहुरग्र्यं पुरुषं पुराणम् MatsP_163.99d त्वामाहुरग्र्यं पुरुषं पुराणम् MatsP_163.100d त्वामाहुरग्र्यं पुरुषं पुराणम् MatsP_163.101d त्वामाहुरग्र्यं पुरुषं पुराणम् MatsP_163.102d त्वामाहुरग्र्यं पुरुषं पुराणम् MatsP_163.103d त्वामिन्दुमौलिं शरणं प्रपन्ना MatsP_154.267c त्वामेकं पुरुषोत्तमम् MatsP_170.24b त्वाष्ट्रस्य निर्मितान्याशु MatsP_153.94a त्वाष्ट्रं चैव सुभैरवम् MatsP_162.23d त्वाष्ट्री संज्ञा तथा मनुम् MatsP_11.3d त्वाष्ट्री स्वरूपरूपेण MatsP_11.5c त्वां द्रष्टुकामो मार्कण्डेयो MatsP_103.15c त्वां द्रष्टुं दीप्ततेजसः MatsP_154.390b त्वां परित्यज्य गच्छति MatsP_62.29b त्वां परित्यज्य गच्छति MatsP_81.25b त्वां परित्यज्य संतिष्ठेत् MatsP_66.7c त्वां प्राप्यापश्यदसुरो MatsP_153.7a त्वां वर्तमानं हि सतां सकाशे MatsP_37.11c त्वां विना स तु दानवः MatsP_153.13d दक्ष एव बभूव ह MatsP_50.37d दक्षपुत्रान्समागतान् MatsP_5.5d दक्षयज्ञविनाशनम् MatsP_72.14b दक्षश्चैव महाबाहुः MatsP_171.49a दक्षस्ताः प्रददौ तदा MatsP_171.31b दक्षस्य परमेष्ठिनः MatsP_60.7b दक्षस्य यज्ञे वितते MatsP_13.12a दक्षस्यापत्यमेता वै MatsP_171.30a दक्षस्याशीतिकोटयः MatsP_4.51b दक्षं मरीचिमत्रिं च MatsP_171.27a दक्षः पुत्रसहस्राणि MatsP_5.4e दक्षः प्राचेतसस्तथा MatsP_5.12d दक्षः प्राचेतसो ददौ MatsP_23.15b दक्षः प्राचेतसो ऽभवत् MatsP_13.59b दक्षात्प्राचेतसाद् ऊर्ध्वं MatsP_5.2c दक्षादनन्तरं वृक्षान् MatsP_4.50a दक्षा पृथ्वी च विहगा MatsP_102.6c दक्षारिरुद्रस्तपनायुताभः MatsP_138.26a दक्षिणप्रक्रमे वापि MatsP_124.78a दक्षिणप्रवणे स्थले MatsP_16.22b दक्षिणं गदिने नमः MatsP_81.9b दक्षिणं जानुमालभ्य MatsP_16.19a दक्षिणं पाण्डुगण्डवत् MatsP_3.37b दक्षिणाग्निः स उच्यते MatsP_51.9d दक्षिणाग्निः स वै स्मृतः MatsP_51.10d दक्षिणाग्नौ प्रतीते वा MatsP_16.33c दक्षिणाग्रान् प्रयत्नतः MatsP_17.46b दक्षिणाङ्गानि सम्पूज्य MatsP_63.3e दक्षिणा च पुनस्तद्वद् MatsP_59.15e दक्षिणाचलवर्त्मनि MatsP_61.40d दक्षिणा दिक्प्रशस्यते MatsP_15.33d दक्षिणादिङ्निवृत्तो ऽसौ MatsP_124.47c दक्षिणान्तेषु सर्पति MatsP_124.33d दक्षिणापथगामिनी MatsP_15.28d दक्षिणापथनद्यस्ताः MatsP_114.29e दक्षिणापथवासिनः MatsP_114.46b दक्षिणाभिमुखः कुर्यात् MatsP_16.37a दक्षिणाभिमुखी भवेत् MatsP_92.8d दक्षिणाभिस्तथैव च MatsP_93.92d दक्षिणाभिः प्रयत्नेन MatsP_93.59c दक्षिणाभिः प्रयत्नेन MatsP_93.113e दक्षिणाभिः फलेन च MatsP_93.119d दक्षिणाम्बरचारिणम् MatsP_24.22d दक्षिणा राजशार्दूल MatsP_58.48c दक्षिणार्धं तु द्वीपस्य MatsP_123.10c दक्षिणावलयः कालः MatsP_58.3a दक्षिणां कुक्षिमुद्गतः MatsP_158.48b दक्षिणां दिशमाकाङ्क्षन् MatsP_16.49a दक्षिणे चक्रवत्सूर्यस् MatsP_124.70a दक्षिणे तद्वदर्काय MatsP_79.6c दक्षिणेन गिरिर्यो ऽसौ MatsP_125.22c दक्षिणेन तु नीलस्य MatsP_113.34c दक्षिणेन तु नीलस्य MatsP_113.60c दक्षिणेन तु पाणिना MatsP_155.28b दक्षिणेन पुनर्मेरोर् MatsP_124.21c दक्षिणेन भगीरथम् MatsP_121.41b दक्षिणेन यजुर्विदः MatsP_58.34d दक्षिणेन यजुर्विदौ MatsP_58.28b दक्षिणेनेन्द्रनीलकैः MatsP_90.3b दक्षिणे ऽर्यमनामानं MatsP_97.9a दक्षिणे विश्वकर्मा तु MatsP_128.30a दक्षिणे स्यन्दनस्य तु MatsP_125.51b दक्षिणोत्तरमध्यानि MatsP_124.51c दक्षिणोपक्रमे सूर्यः MatsP_124.26c दक्षेण पीतमात्रं तद् MatsP_60.6c दक्षेण लोकजननी MatsP_13.11c दक्षो नाम प्रजापतिः MatsP_146.15b दक्षो यज्ञेषु शूलभृत् MatsP_13.13d दग्धदावश्चिरोषितः MatsP_154.19d दग्धमनोभव एव पिनाकी MatsP_154.473a दग्धवान्स त्रिलोचनः MatsP_133.40b दग्धं कृत्वा च चूर्णवत् MatsP_25.39d दग्धानि दग्धानि गृहाणि तत्र MatsP_140.70c दग्धार्धचन्द्राणि सवेदिकानि MatsP_140.70a दग्धुमेवोद्यतः कोपाच् MatsP_10.12a दग्धे देवासुरनरे MatsP_164.10c दग्धेष्वपि परंतप MatsP_2.12b दग्धो ऽसौ झषकेतुस्तु MatsP_154.282c दग्ध्वा तन्नगरत्रयम् MatsP_140.53b दग्ध्वा संप्लाव्य च तथा MatsP_166.18c दण्ड एव विधीयताम् MatsP_148.77b दण्डनीतिः प्रवर्तते MatsP_142.74f दण्डपाणिर्भविष्यति MatsP_50.87b दण्डपाणेर्निरमित्रो MatsP_50.87c दण्डमन्त्रं सुदारुणम् MatsP_162.19b दण्डश्चाङ्गचतुष्टयम् MatsP_148.66b दण्डस्यालम्बनेनेव ह्य् MatsP_154.20c दण्डहस्तौ रविप्रभौ MatsP_133.61b दण्डं महिषवाहनः MatsP_150.39d दण्डं मुमोच कोपेन MatsP_150.16a दण्डान्वितः पाशवरायुधश्च MatsP_138.25b दण्डिनौ वरदौ कार्यौ MatsP_94.5c दण्डेन चोग्रेण च धर्मराजः MatsP_135.77a दण्डैरपि सुदारुणैः MatsP_162.32d दत्तकर्णो मुहुर्मुहुः MatsP_154.544d दत्तपञ्चाङ्गुलं यथा MatsP_117.6b दत्तमक्षयमित्याहुः MatsP_17.36c दत्तमाराधयामास MatsP_43.15a दत्तस्ते किंकरो देवि MatsP_157.18c दत्तस्याक्षय्यकारिकाः MatsP_17.5b दत्तस्याक्षय्यकारिकाः MatsP_17.8f दत्तं कोटिशताधिकम् MatsP_22.54b दत्तं कोटिशतोत्तरम् MatsP_22.55d दत्तं तद्भुज्यते कथम् MatsP_19.2d दत्तं ममाम्बुजगृहं च मुनीन्द्र धात्रा MatsP_100.8d दत्तं सौभाग्यमित्यस्मात् MatsP_60.28c दत्तं स्वधा पुरोधाय MatsP_15.31c दत्ता जन्मनि जन्मनि MatsP_93.74d दत्तात्रेयं तथा व्यासम् MatsP_99.14c दत्तात्रेयो बभूव ह MatsP_47.241b दत्ता भद्राय धर्माय MatsP_171.34a दत्ता भवति चाखिला MatsP_53.52d दत्तायुष्कौ पुनर्भूयो MatsP_170.27c दत्तार्घो गिरिराजेन MatsP_154.494c दत्ता हिमवता बालाः MatsP_13.9c दत्तां च प्रतिगृह्णतः MatsP_30.27d दत्तां वहस्व पित्रा मां MatsP_30.27a दत्ताः पिण्डास्त्रयस्तु वै MatsP_141.72d दत्तो निश्च्यवनस्तम्बः MatsP_9.8a दत्त्वा किम्पुरुषो वीरः MatsP_12.10c दत्त्वा कुर्यात्फलयुतं MatsP_76.4c दत्त्वा च पूरवे राज्यं MatsP_34.29a दत्त्वा च ब्राह्मणेभ्यश्च MatsP_43.3c दत्त्वा द्विजाय करकम् MatsP_64.14c दत्त्वा परं पदं याति MatsP_101.14c दत्त्वा ब्रह्मपदं याति MatsP_101.50e दत्त्वा भवन्तो ह्य् अभयं MatsP_47.87c दत्त्वा शिवपदं गच्छेद् MatsP_101.39a दत्त्वा शिवपदं व्रजेत् MatsP_101.28b दत्त्वाशीः प्रतिगृह्णीयाद् MatsP_17.53a दत्त्वा सम्प्रतिपत्स्यामि MatsP_33.4c दत्त्वा संस्रवमादितः MatsP_17.26d दत्त्वा सितद्वितीयायाम् MatsP_101.81a दत्त्वा सुवर्णकमलं MatsP_63.13c दत्त्वेन्द्राय तदा राज्यं MatsP_24.42c दत्त्वैनं नन्दगोपस्य MatsP_47.6a ददतो न तु गृह्णतः MatsP_27.10d ददतो ऽप्रतिगृह्णतः MatsP_27.34b ददत्कृतोपवासः स्याद् MatsP_101.71c ददर्श कन्यां तां तत्र MatsP_27.15c ददर्श कीटमिथुनम् MatsP_20.28c ददर्श गिरिगोचरः MatsP_158.25d ददर्श च तदा तत्र MatsP_32.12a ददर्श चापि पुरुषं MatsP_167.23a ददर्श तपनीयाभां MatsP_116.3c ददर्श देवयानीं च MatsP_30.5c ददर्श मेनामापाण्डु- MatsP_154.86c ददर्श यौवनं प्राप्ता MatsP_31.6c ददर्श रुदतीं नारीम् MatsP_154.277a ददर्श शंकरं कामः MatsP_154.234a ददर्शातिमनोरमाम् MatsP_115.19b ददर्शात्रिं मुनिं राजा MatsP_120.45c ददाति वृषभध्वजः MatsP_140.85d ददामि सर्वकामांस्ते MatsP_146.72a ददाव् अर्धासनं तदा MatsP_24.14d ददावस्मै धनाधिपः MatsP_159.9d ददावस्य पितामहः MatsP_154.505d ददाव् इन्द्राय चोर्वशीम् MatsP_24.25d ददाह च कथं देवस् MatsP_129.1c ददाह च बलं सर्वं MatsP_135.63c ददाह प्रमथानीकं MatsP_140.38c ददाह वक्त्रेक्षणपङ्कजानि MatsP_140.68d ददाहात्मानमात्मना MatsP_13.10b ददाहात्मानम् आत्मना MatsP_13.58d ददुर्मुदितचेतस्काः MatsP_159.11a ददुश्चापि वरं सर्वे MatsP_160.29a ददृशुर्दानवा रणे MatsP_163.29b ददृशुर् दानवाश्च तम् MatsP_25.39b ददृशुर्दानवाः सोमं MatsP_174.27c ददृशुस्ते स्थितं देवं MatsP_172.41a ददृशुः प्रेक्षका इव MatsP_153.167b ददृशुः शंकराश्रमम् MatsP_154.380d ददृशे च तथा तत्र MatsP_118.46a ददृशे तं च देवेशो MatsP_158.33a ददृशे शयने शर्वं MatsP_158.32c ददृशे स नराधिपः MatsP_117.4d ददौ कान्तस्य भामिनी MatsP_120.7b ददौ क्रीडनकं त्वष्टा MatsP_159.10c ददौ नक्षत्रसंज्ञिताः MatsP_4.55d ददौ यदा तां न कथंचिद् इन्दुस् MatsP_23.35c ददौ वायुश्च वाहनम् MatsP_159.10b ददौ विष्णुस्तदायुधम् MatsP_159.9b ददौ सत्राजितायैनं MatsP_45.17a ददौ स दश धर्माय MatsP_4.55a ददौ स दश धर्माय MatsP_146.16a ददौ हुताशनस्तेजो MatsP_159.10a दद्याच्च शिखरं पुनः MatsP_66.14d दद्याच्छक्त्या च दक्षिणाम् MatsP_17.50d दद्याच्छयनसंयुक्तम् MatsP_58.17e दद्यात्कनकपर्वतम् MatsP_86.6b दद्यात्ततः प्रभाते तु MatsP_91.6c दद्यात्तेनैव मन्त्रेण MatsP_72.38a दद्यात्पितृभ्यः प्रयतो मनुष्यः MatsP_17.10b दद्यात्सदैवातिथीन्भोजयेच्च MatsP_40.3b दद्यात्समाप्ते दध्यन्नं MatsP_56.9c दद्यादग्नौ जले ऽपि वा MatsP_16.52d दद्यादनेकव्रतदानकाय MatsP_97.15d दद्यादर्घ्यं द्वयोर् द्वयोः MatsP_17.68b दद्यादिदमुदीरयेत् MatsP_88.3d दद्याद् इष्टानुपस्करान् MatsP_78.9b दद्यादुदकपात्रैस् तु MatsP_16.35c दद्यादेकपलादूर्ध्वं MatsP_86.2e दद्यादेकां पयस्विनीम् MatsP_105.21b दद्यादेतेन मन्त्रेण MatsP_70.51c दद्यादेवं समा यावत् MatsP_99.14e दद्याद्गन्धादिकांस्ततः MatsP_17.26b दद्याद्गुडमयं गिरिम् MatsP_85.8b दद्याद्द्विकालवेलायाम् MatsP_80.5c दद्याद्द्विकालवेलायां MatsP_63.18c दद्याद्द्विकालवेलायां MatsP_76.3e दद्याद्द्विकालवेलायां MatsP_101.14a दद्याद्द्विजायात्महिताय सर्वम् MatsP_54.23b दद्याद्धान्यमयं गिरिम् MatsP_83.44b दद्याद्धेनुसमन्वितम् MatsP_53.24b दद्याद्धेनुसमन्वितम् MatsP_101.19d दद्याद्यदिष्टं विप्राणाम् MatsP_17.51c दद्याद्रत्नमयं गिरिम् MatsP_90.9b दद्याद्वस्त्राणि सूक्ष्माणि MatsP_101.7c दद्याद्विप्राय गोयुगम् MatsP_101.59b दद्याद्विप्राय भोजनम् MatsP_66.13d दद्याद्विप्राय वाससी MatsP_101.2d दद्याद् विंशत्पलादूर्ध्वं MatsP_101.52a दद्याद्वेदविदे पुनः MatsP_79.9b दद्याद्वेदविदे सर्वं MatsP_80.9c दद्यान्मन्त्रेण पूर्वाह्णे MatsP_55.25c दद्यान्मन्त्रेण पूर्वाह्णे MatsP_57.20e दद्याल्लवणपर्वतम् MatsP_84.9b दधनाच्चोदधिः स्मृतः MatsP_123.35d दधाना हेमभूषणाः MatsP_153.26d दधार रूपं मेघस्य MatsP_150.130a दधारायुधजातानि MatsP_174.39c दधारोदर एव हि MatsP_147.20d दधिक्षीरघृतैक्षवम् MatsP_101.7b दधिचन्दनसम्मिश्रं MatsP_62.6c दधिधेनुस्तथाष्टमी MatsP_82.19d दधि भाद्रपदे तथा MatsP_63.16d दधिमण्डोदकं स्थितः MatsP_122.92d दधिवाहनपुत्रस्तु MatsP_48.92a दधिसक्तून्पयश्चैव MatsP_131.43a दधि सर्पिः कुशोदकम् MatsP_62.25b दधि सर्पिः कुशोदकम् MatsP_95.22d दधीचो ह्यात्मवानपि MatsP_145.97d दध्ना चान्यत्र वा बहिः MatsP_118.63d दध्ना चैव समन्विताः MatsP_93.28d दध्ना लवणमिश्रेण त्व् MatsP_48.69a दध्मुश्च शङ्खानकगोमुखौघान् MatsP_152.35f दध्यक्षतफलोदकैः MatsP_17.67b दध्यक्षतविभूषितम् MatsP_68.21b दध्यक्षतविभूषितम् MatsP_93.21b दध्यक्षतसमन्विताम् MatsP_58.45b दध्योदनं च जीवाय MatsP_93.20a दध्यौ लोकक्षये प्राप्ते MatsP_136.2c दध्रे सरभसं स्विद्यद् MatsP_154.439c दनुजत्वे तथा माया MatsP_19.9a दनुजा विकृताननाः MatsP_135.8d दनुतनयनिनादमिश्रितः MatsP_137.30c दनुवंशविवर्धनाः MatsP_6.28b दनुस्तु दानवाञ्जज्ञे MatsP_171.58c दनुः पुत्रशतं लेभे MatsP_6.16a दन्तकाष्ठं ततः कृत्वा MatsP_79.2c दन्तधावनपूर्वकम् MatsP_75.2d दन्तधावनपूर्वकम् MatsP_81.4b दन्तधावनपूर्वकम् MatsP_98.2d दन्तपङ्क्तिः क्षणास्तु वै MatsP_125.45b दन्ता द्विजानामधिपाय पूज्याः MatsP_57.10b दन्तिभिन्नमहाद्रुमम् MatsP_117.12d दन्तैर्भित्त्वा धरां वेगात् MatsP_153.67c दन्तैश्चापि करेण च MatsP_153.47d दन्तैश्चाप्यहनत्सुरान् MatsP_153.113b दन्तोलूखलिनस्तथा MatsP_175.35b दमस्यैतत्तु लक्षणम् MatsP_145.48d दमो भूतदया शमः MatsP_143.31d दम्पती भवतः क्वचित् MatsP_71.19f दम्पत्योस्तु नराधिप MatsP_100.21b दम्भश्चैव तपस्विनाम् MatsP_144.30b दम्भी देवलकादयः MatsP_16.15d दया ते विगता चिरम् MatsP_155.23f दया देहेषु का हि नः MatsP_136.19d दया नियमिनामिति MatsP_154.77d दयानीतिव्यतिक्रमम् MatsP_148.70d दयामयत्वं तव केन कथ्यते MatsP_154.401b दयामुत्सृज्य पाशभृत् MatsP_150.129b दयालुरुन्मूलितभक्तभीतिः MatsP_154.269d दया सर्वेषु भूतेषु MatsP_52.8c दयितद्युतिमण्डितम् MatsP_154.70b दयितं षण्मुखप्रिय MatsP_140.64d दयितां रक्तमानसः MatsP_154.236b दरदोर्जगुडांश्चैव MatsP_121.46c दरिद्रं वनवासिनः MatsP_21.6d दरिद्रो ऽप्यतिसत्त्ववान् MatsP_92.29b दरीमुखैः क्वचिद्भीमैः MatsP_117.7c दर्पणोपस्करान्वितम् MatsP_57.18d दर्पपूर्णानना ततः MatsP_27.34f दर्पितानाम् इवाग्नीनाम् MatsP_135.28b दर्पितानां ततश्चैषां MatsP_135.28a दर्पितो भासि दानव MatsP_136.41b दर्पेण विनयेन च MatsP_175.3d दर्भगन्धोदकैः स्नानं MatsP_64.2e दर्भनिर्मितमेखला MatsP_154.307d दर्भपाणिरशेषतः MatsP_17.29b दर्भपाणिर्विमत्सरः MatsP_91.7d दर्भपाणिस्तु विधिना MatsP_102.3a दर्भपाणिस्तु विधिना MatsP_102.23e दर्भयुक्तो विमत्सरः MatsP_16.36b दर्भवत्सु विधानवत् MatsP_16.29d दर्भानास्तीर्य सर्वतः MatsP_82.3d दर्भा मांसं च पाठीनं MatsP_15.34c दर्भासनं तु दत्त्वादौ MatsP_17.18a दर्भे विकिरयोश्च यः MatsP_17.44d दर्वीत्रयं तु कुर्वीत MatsP_16.25a दर्शनं दानमेव वा MatsP_17.21b दर्शनात्तस्य तीर्थस्य MatsP_104.12a दर्शनादपि चैतानि MatsP_22.44a दर्शनादेव ते मुने MatsP_108.19d दर्शनाद्दर्श उच्यते MatsP_141.43d दर्शनाय पिनाकिनः MatsP_154.392d दर्शनैस्तारकादिभिः MatsP_142.45b दर्शनोत्सुकमानसः MatsP_154.451d दर्शयन्पाणिलाघवम् MatsP_150.229d दर्शयामास भार्गवः MatsP_30.29b दर्शस्य च वषट्क्रियाः MatsP_141.47d दर्शायाः सुव्रतो ऽभवत् MatsP_48.18d दशकूपसमा वापी MatsP_154.512a दशकेन विभूषितम् MatsP_150.123b दशकोटीश्वरा दैत्या MatsP_148.41c दशग्रामसहस्राणां MatsP_106.38c दशग्रीवश्च वाली च MatsP_161.81a दश च द्व्यधिका मासाः MatsP_142.8e दश चन्द्रमसो हयाः MatsP_126.53b दश चान्यानि भागशः MatsP_142.31b दश चाष्टौ च धर्मवित् MatsP_82.28b दश चाष्टौ च धर्मवित् MatsP_93.138b दश चाष्टौ तथा स्मृतम् MatsP_124.67d दश तीर्थसहस्राणि MatsP_106.23a दश तीर्थसहस्राणि MatsP_110.3a दश तीर्थसहस्राणि MatsP_110.11c दश तीर्थसहस्राणि MatsP_112.16a दश दैत्या महारथाः MatsP_150.222b दश द्वो च समर्चयेत् MatsP_62.32b दशधा भावयन्दिशः MatsP_23.28b दशधा मुनिपुंगव MatsP_83.2b दशनल्वप्रमाणतः MatsP_161.71b दशनारीसहस्राणां MatsP_92.20c दशनालिर् महाहनुः MatsP_153.211d दशनैरप्यदंशयन् MatsP_150.36b दशनोष्ठेक्षणायुधः MatsP_173.23d दश पञ्च च तत्सुताः MatsP_12.26d दश पञ्च च सर्वदा MatsP_22.83b दशपञ्चमुहूर्तं वै MatsP_124.91c दश पञ्च मुहूर्ताह्नो MatsP_124.91a दशपुत्रसमा कन्या MatsP_154.157c दशपुत्रसमो द्रुमः MatsP_154.512d दश पुत्रानजीजनत् MatsP_9.11d दश पुत्रा महाबलाः MatsP_11.40b दश पुत्राः स्मृता भुवि MatsP_9.30b दश पूर्वान्दशापरान् MatsP_106.28d दश पूर्वान्दशापरान् MatsP_108.5b दशभिर्दशभिः शरैः MatsP_153.179d दशभिर्मध्यमः प्रोक्तः MatsP_88.2c दशभिर्मध्यमः प्रोक्तः MatsP_89.2c दशभिर्मारुतं मूर्ध्नि MatsP_153.178a दशभिर् वातरंहसैः MatsP_127.2b दशभिर्वाथ निष्केण MatsP_77.11c दशभिश्चैव यत्तास्ते MatsP_150.224c दशभिस्तु महाभागैर् MatsP_127.3c दशभिस्तुरगैर्दिव्यैर् MatsP_126.50a दशभिः क्रूरकर्मकृत् MatsP_150.58d दशभिः पञ्चभिश्चैव MatsP_141.11c दशभिः पञ्चभिश्चैव MatsP_141.55c दशभिः पलसाहस्रैर् MatsP_91.2a दश भीमपराक्रमाः MatsP_44.81b दशमः शर्कराचलः MatsP_83.6d दश मासांस्तु तृप्यन्ति MatsP_17.33a दशमी ब्रह्मणः सुता MatsP_3.12d दशमी स्यात् स्वरूपतः MatsP_82.19f दशमो भाव्यसम्भूतो MatsP_47.248a दशमो यः प्रजापतेः MatsP_25.4b दशम्याम् एकभक्ताशी MatsP_101.83a दशम्यां लघुभुग्विद्वान् MatsP_81.3c दश यज्ञसहस्राणि MatsP_43.20a दशयोजनमण्डले MatsP_11.46d दशयोजनविस्तृतः MatsP_153.108b दशरात्रं पयस्तथा MatsP_18.7b दशवत्सरशेषस्य MatsP_146.29a दशवर्षशतानि च MatsP_113.63b दश वर्षशतानि च MatsP_113.77b दश वर्षशतानि च MatsP_161.3b दश वर्षशतानि सः MatsP_25.66b दश वर्षसहस्राणि MatsP_44.12c दशवर्षसहस्राणि MatsP_113.55a दशवर्षसहस्राणि MatsP_113.63a दश वर्षसहस्राणि MatsP_113.77a दश वर्षसहस्राणि MatsP_114.63a दश वर्षसहस्राणि MatsP_146.40c दश वर्षसहस्राणि MatsP_146.42c दश वर्षसहस्राणि MatsP_161.3a दश वर्षाणि भामिनि MatsP_47.175d दश वर्षाणि भार्गवः MatsP_47.178b दश वंशविवर्धनाः MatsP_9.18d दशवापीसमो ह्रदः MatsP_154.512b दशशतनयनवपुः समुद्यतः MatsP_137.36b दश शूरानकल्मषान् MatsP_4.41b दश सत्राजितः शुभाः MatsP_45.19b दशहस्तमथाष्टौ वा MatsP_69.36c दशहस्तमथाष्टौ वा MatsP_93.87c दशह्रदसमः पुत्रो MatsP_154.512c दशाङ्गुलोच्छ्रिता भित्तिः MatsP_93.97c दशाधत्त सुतान्प्रभुः MatsP_4.47b दशाधिकं तथाकाशं MatsP_123.51a दशानामङ्गजो ऽप्यलम् MatsP_13.21d दशानां त्वं च भविता MatsP_13.15a दशाप्सरसि सूनवः MatsP_49.4d दशार्णा च नदी शुभा MatsP_22.33d दशार्हस्तस्य वै पुत्रो MatsP_44.40c दशावताररूपाणि MatsP_99.14a दशाश्वमेधकं नाम MatsP_106.46c दशाश्वमेधिकं पुण्यं MatsP_22.10a दशाहं शावमाशौचं MatsP_18.2a दशेदाशीविषस्त्वेकं MatsP_30.25a दशेमान् मानसान् ब्रह्मा MatsP_3.8c दशैते रैवतात्मजाः MatsP_9.22b दशैते वंशवर्धनाः MatsP_9.5d दशैव पूर्वान्दश चापरांस्तु MatsP_40.7a दशोत्तराणि पञ्चाहुर् MatsP_123.34c दशोर्ध्वं चोच्छ्रितो गिरिः MatsP_124.81d दस्युभिर्भगवान्सर्वाः MatsP_70.17a दस्यून्निग्रहणेन च MatsP_34.5d दस्रौ सुतत्वात् संजातौ MatsP_11.37a दहनस्तु ततः सुतः MatsP_51.34b दहनः सर्वभूतानां MatsP_175.61c दहनेन सहस्रशः MatsP_140.57f दहनो ऽथेश्वरश्च वै MatsP_171.39b दहामि मघवन्बलात् MatsP_47.99b दह्यन्ते दहनाभानि MatsP_140.57e दह्यन्ते दानवेन्द्राणाम् MatsP_140.59c दह्यमानम् इवाम्बरम् MatsP_172.15d दह्यमाना दिवौकसः MatsP_175.20b दह्यमानेषु तेष्वेव MatsP_125.30a दह्यमानेषु लोकेषु MatsP_129.11c दह्यमानेष्वनीकेषु MatsP_153.99c दंशिता युद्धसज्जाश्च MatsP_134.28c दंशिता लोकपालास्तु MatsP_153.163a दंशिताः सायुधाः सर्वे MatsP_47.85e दंशिताः सायुधाः सर्वे MatsP_47.225e दंशितोष्ठकसंपुटः MatsP_153.30b दंष्ट्रया तु वराहेण MatsP_47.47c दंष्ट्रान्खड्गान्वराहांश्च MatsP_118.58a दंष्ट्रिणां नियुतं तेषां MatsP_6.43c दंष्ट्रिणे विश्ववेधसे MatsP_47.141b दंष्ट्रोत्कटमुखातटः MatsP_157.5d दाक्षायण्यः सुताः स्मृताः MatsP_128.50b दाडिमा बीजपूरकाः MatsP_161.64b दाडिमैश्चम्पकद्रुमैः MatsP_118.18b दातव्यमेतत्सकलं द्विजाय MatsP_72.35c दातव्यमेतत्सकलं नरेण MatsP_61.49b दातव्यं तदिहोच्यताम् MatsP_82.1d दातव्यं भूतिमिच्छता MatsP_79.11d दातव्यं भूतिमिच्छता MatsP_81.27d दातव्यं याचमानस्य MatsP_31.20a दातव्या यजमानेन MatsP_93.103c दातव्या वेदविदुषे MatsP_71.15c दातव्या हेमभूषिताः MatsP_93.63b दाता परेभ्यो न परोपतापी MatsP_40.4b दाता भवति धार्मिकः MatsP_106.47d दाता भवति नित्यशः MatsP_106.42b दाता महीभृतां नाथो MatsP_154.484c दातारं च युधिष्ठिर MatsP_109.25b दातारो नो ऽभिवर्धन्ताम् MatsP_17.54c दातारो नो ऽभिवर्धन्तां MatsP_16.49c दातारो यत्र भोगिनः MatsP_109.24b दाता वै लभते भोगान् MatsP_109.19a दानकाले च ये मन्त्राः MatsP_83.41c दानकाले च सर्वत्र MatsP_64.19c दानधर्ममशेषं तु MatsP_53.1c दानधर्मविधिं चैव MatsP_2.23a दानधर्मानशेषतः MatsP_54.1b दानप्रधानः शूद्रः स्याद् MatsP_17.71a दानमन्त्रान्निबोधत MatsP_84.5d दानमन्त्रान् प्रवक्ष्यामि MatsP_87.3c दानमाहात्म्यमुत्तमम् MatsP_83.1b दानमेतेषु सर्वेषु MatsP_22.54a दानवश्चण्डपौरुषः MatsP_150.105d दानवस्य चिकीर्षितम् MatsP_152.20b दानवस्य युयुत्सवः MatsP_153.123b दानवस्य ससर्ज ह MatsP_135.54d दानवस्याच्युतो ऽरिहा MatsP_150.240d दानवं तमसूदयत् MatsP_156.37b दानवं देवकदनं MatsP_175.17c दानवं प्रति देवराट् MatsP_153.126b दानवः क्रूरविक्रमः MatsP_153.12d दानवः क्रोधमूर्छितः MatsP_150.67b दानवाकुलमत्यर्थं MatsP_135.34c दानवा देवशत्रवः MatsP_131.23d दानवा दैवतैः सार्धं MatsP_175.2a दानवा धर्मकामाणां MatsP_140.22a दानवानभिसंध्य ते MatsP_153.145b दानवानामनीकिनीम् MatsP_160.17b दानवानामभूत्पुरा MatsP_6.23d दानवानामुपद्रवे MatsP_140.57d दानवानाह दानवः MatsP_134.25d दानवानां च दैविकम् MatsP_150.157b दानवानां च लोहितम् MatsP_138.18d दानवानां तथैव च MatsP_134.21d दानवानां द्विजोत्तमाः MatsP_147.25d दानवानां पुनर्देवो MatsP_134.24c दानवानां बलानि तु MatsP_150.110d दानवानां भयात्तद्वद् MatsP_132.6c दानवानां भयापहः MatsP_153.108d दानवानां महाचमूम् MatsP_150.111d दानवानां महामृधे MatsP_172.43b दानवानां शरीरेषु MatsP_154.539c दानवानां सहस्राणि MatsP_150.175c दानवा निःसृता दृष्ट्वा MatsP_136.53c दानवानीकसंवृतः MatsP_150.13b दानवान् उपसृत्य ह MatsP_47.68d दानवान्दानवारयः MatsP_136.33d दानवान् युधि संगतान् MatsP_25.10d दानवान्वीक्ष्य मध्यगान् MatsP_136.2b दानवा बलदर्पिताः MatsP_163.4d दानवा भीमदर्शनाः MatsP_138.5b दानवा भ्रान्तचेतसः MatsP_152.4b दानवाय व्यसर्जयत् MatsP_150.228d दानवा युद्धदुर्मदाः MatsP_151.30b दानवा युद्धलालसाः MatsP_135.15b दानवा युध्यतेदानीं MatsP_136.26a दानवा रूपसम्पदा MatsP_135.30d दानवा वरनिर्भयाः MatsP_133.8b दानवाश्च दनोः पुत्रा MatsP_146.21c दानवाश्च पराजिताः MatsP_47.230d दानवाश्च महाबलाः MatsP_138.10b दानवाश्चान्धकाहवे MatsP_47.50d दानवासुरदैत्येषु MatsP_70.26c दानवास्तस्य तेजसः MatsP_150.217d दानवास्तं ततः कचम् MatsP_25.30d दानवास्त्रिपुरालयाः MatsP_131.39b दानवास्त्रिपुरालयाः MatsP_132.5b दानवास्त्रिपुरालयाः MatsP_135.25d दानवास्त्रिपुरालयाः MatsP_139.9b दानवा ह्य् अबलास्तथा MatsP_47.231b दानवाः क्रोधमूर्छिताः MatsP_151.14b दानवाः पार्षदर्षभान् MatsP_135.32d दानवाः प्रमथानेतान् MatsP_136.47a दानवाः प्रमथास्तथा MatsP_135.42d दानवाः शरपुष्पाभाः MatsP_138.15c दानवाः समरे जघ्नुर् MatsP_175.7c दानवाः समुपाश्रिताः MatsP_137.25d दानवीषु पुरा मया MatsP_70.61b दानवेन बलीयसा MatsP_153.121b दानवेन वरेषुभिः MatsP_140.29b दानवेन्द्रनिवारणम् MatsP_150.201b दानवेन्द्रबलं प्रति MatsP_150.178d दानवेन्द्रबलं प्रति MatsP_153.60b दानवेन्द्ररणे त्वभूत् MatsP_153.200b दानवेन्द्रवसासिक्तं MatsP_153.197c दानवेन्द्रसमीरिताः MatsP_163.7b दानवेन्द्रस्तमप्राप्तं MatsP_150.229a दानवेन्द्रस्य कर्मणा MatsP_150.62d दानवेन्द्रं तदा चक्रे MatsP_153.83a दानवेन्द्रं निषूदितम् MatsP_156.37d दानवेन्द्रं निहन्म्यहम् MatsP_161.33d दानवेन्द्रा महाबलाः MatsP_153.51d दानवेन्द्राय संयुगे MatsP_153.207b दानवेन्द्राः पराङ्मुखाः MatsP_153.154b दानवेन्द्रेण कम्पितः MatsP_163.85b दानवेन्द्रे महाबले MatsP_153.53d दानवेन्द्रैर्नवाम्भोद- MatsP_150.215a दानवेन्द्रो ऽतिदुर्जयः MatsP_150.125d दानवेन्द्रो मदोत्कटः MatsP_153.112b दानवेन्द्रो ऽस्त्रतेजसा MatsP_150.204d दानवे वीर्यशालिनि MatsP_152.15d दानवेषु दुरात्मसु MatsP_132.1b दानवेषु सहस्रशः MatsP_61.4b दानवेष्वतिमानिषु MatsP_152.16d दानवैरपि भैरवः MatsP_136.62b दानवैर्जितकाशिभिः MatsP_175.8b दानवैर्दुष्टमानसैः MatsP_153.3d दानवैर्भ्राम्यमाणानां MatsP_132.7c दानवैर्लोममोहान्धैः MatsP_132.8c दानवैर्विद्रुतं द्रुतम् MatsP_132.9b दानवैः शंकरानुगाः MatsP_136.42b दानवैः सह मानद MatsP_134.23d दानवो ऽतिपराक्रमः MatsP_150.100b दानवो दानवेश्वरः MatsP_175.25b दानवो दारुणाकृतिः MatsP_150.82d दानवोपस्थितं महत् MatsP_134.24b दानवो ऽम्बुधिनिःस्वनः MatsP_140.19d दानवो वृषसत्तमः MatsP_129.27d दानवो ऽसौ सुदुर्जयः MatsP_156.23b दानशक्तिः सविभवा MatsP_19.10c दानशीला तृतीयायां MatsP_7.46a दानं च मधुरा च वाक् MatsP_36.12d दानं दत्त्वा द्विजाग्र्येभ्यो MatsP_112.22c दानं प्राप्तश्रिये च किम् MatsP_148.68d दानं विप्रेषु दापयेत् MatsP_106.6d दानं शौचं सत्यमथो ह्य् अहिंसा MatsP_42.20a दानं सत्यं तपो लोको MatsP_145.38a दानान्यन्यानि मे शान्तिर् MatsP_93.76c दानेन सर्वकामाप्तिर् MatsP_17.71c दानैर्व्रतोपवासैश्च MatsP_52.25c दान्तैर् अनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः MatsP_83.25d दामोदरायेत्यभिपूजनीयम् MatsP_54.12b दामोदरायेत्युदरं MatsP_69.24a दामोदरायेत्युदरं MatsP_81.7c दामोदरायेत्युदरं MatsP_99.7c दायादस्तस्य चाङ्गो वै MatsP_48.102c दायादस्तस्य चाप्यासीद् MatsP_49.3a दायादस्तस्य धनुषस् MatsP_50.30c दायादो ऽङ्गिरसः सूनोर् MatsP_49.30a दायादो वितथस्यासीद् MatsP_49.35a दायिनी त्वं विभावरी MatsP_154.83b दारयन्तश्च दानवान् MatsP_153.20d दारयामास दारुणम् MatsP_150.81b दारयामास धरणीं MatsP_150.200a दारयोगं विना स्रक्ष्ये MatsP_175.46c दाराग्निहोत्रसम्बन्धम् MatsP_142.41a दाराग्निहोत्रसम्बन्धम् MatsP_145.30c दारितास्यो हरिर्यथा MatsP_136.52b दारुणैर् मर्मभेदिभिः MatsP_150.58b दारुणैस्ताडितास्तदा MatsP_150.34d दाल्भ्यो नाम महातपाः MatsP_70.13d दावाग्निः प्रज्वलंश्चैव MatsP_150.172c दाशार्हाच्चैव व्योमात्तु MatsP_44.40e दाशास्तथा दाशपुरे मृगाश्च MatsP_21.9b दाशास्तथा दाशपुरे मृगाश्च MatsP_21.28b दाशी ते परिचारिका MatsP_29.23b दाशेयी जनयत्सुतम् MatsP_50.45d दासत्वे ऽपि भविष्यति MatsP_70.10d दासभोग्यासु चाम्बुधौ MatsP_70.12d दासवर्गस्य तत्पित्र्यं MatsP_17.57c दासीत्वम् अभिजातासि MatsP_29.20e दासीं कन्यासहस्रेण MatsP_29.17a दास्यामि तेषां स्थानानि MatsP_146.37c दास्यामो यदि ते गर्भः MatsP_158.43a दास्या शर्मिष्ठया सह MatsP_30.17b दिक्पालान्पूजयेत्ततः MatsP_69.38b दिक्पालास्त्वामवन्तु ते MatsP_93.52f दिक्षु भूमौ तमेवोग्रं MatsP_153.53a दिक्षु यक्षाधिपस्य तु MatsP_150.77b दिक्षु सर्वासु ये रक्षां MatsP_5.32a दिक्ष्वष्टासु च सर्वशः MatsP_114.81b दिग्गजाः पृथुभिः करैः MatsP_125.21d दिग्भिश् चैव विदिग्भिश् च MatsP_161.7a दिग्लोकपालैर् गणनायकैश्च MatsP_135.75a दिग्वाससा तथोक्तास्ते MatsP_133.16a दिण्डिपुण्यकरं तद्वत् MatsP_22.76c दितिजने पविक्षतशृङ्गतटः MatsP_154.35d दितिजसहस्रशतैर्निषेव्यमाणम् MatsP_161.89d दितिजस्य शरीरमवाप्य गतं MatsP_154.38a दितिजानिदमब्रवीत् MatsP_137.13d दितिजाः काव्यमाह्वयन् MatsP_47.62b दितिजेन महामरुभूमिसमः MatsP_154.34b दितितनयबलं विमर्द्य सर्वं MatsP_136.63c दितितनयं स मृगाधिपो ददर्श MatsP_161.89b दितिर्दैत्याधिपं च सा MatsP_146.45b दितिर्दैत्यान्व्यजायत MatsP_171.58d दितिर् वरमयाचत MatsP_146.25b दितिं विमानमारोप्य MatsP_7.64c दितिः पुत्रद्वयं लेभे MatsP_6.7c दितिः सर्वमशेषतः MatsP_7.29d दितेश्छिद्रान्तरप्रेप्सुर् MatsP_7.51a दितेः कथितमुत्तमम् MatsP_7.9b दितेः पार्श्वमुपागमत् MatsP_7.50b दितेः पुत्राः कथं जाता MatsP_7.1a दितेः सकाशाल्लोकास्तु MatsP_146.21a दितेः सुता दैवतराजवैरिणः MatsP_130.27c दित्यां गर्भम् अथाधत्त MatsP_7.36a दिधक्षन्तमिव प्रजाः MatsP_175.47d दिधक्षन्निव लोकांस्त्र्㤠MatsP_175.50c दिनं पयोव्रतस्तिष्ठेत् MatsP_101.49c दिनं पयोव्रतस्तिष्ठेद् MatsP_101.52c दिनान्तानुगतो भानुः MatsP_154.581c दिने ऽन्यस्याः समन्मथ MatsP_20.34d दिलीपस् तस्य चात्मजः MatsP_50.38b दिलीपस्य प्रतीपस्तु MatsP_50.38c दिलीपात्तु भगीरथः MatsP_12.44b दिलीपादजकस्तथा MatsP_12.48d दिव इत्यभिपातयेत् MatsP_93.48d दिवम् आवृत्य तिष्ठति MatsP_114.76b दिवसकरमहाप्रभाज्वलन्तं MatsP_161.89c दिवसानां यथा तु वै MatsP_124.86d दिवसे दिवसे स तु MatsP_146.51d दिवस्पतिपुरोगमैः MatsP_154.507d दिवं भूमिं समकरोत् MatsP_2.32a दिवं यास्यन्तु मे पूर्वे MatsP_121.27a दिवाकर इवाबभौ MatsP_163.28d दिवाकर नमस्तुभ्यं MatsP_78.4a दिवाकर नमस्ते ऽस्तु MatsP_102.31a दिवाकरनिभे दिव्ये MatsP_161.71c दिवाकरनिशाकरौ MatsP_141.6b दिवाकरसमप्रभाः MatsP_161.86d दिवाकरं तथाग्नेये MatsP_97.6c दिवाकरायेत्यभिपूजनीया MatsP_55.12b दिवाकरो ऽप्यत्र हिरण्मयः स्यात् MatsP_83.15b दिवा तदूर्ध्वं रात्र्यां तु MatsP_141.45c दिवापरशिराः क्वचित् MatsP_7.54b दिवा पर्व त्वमावास्यां MatsP_141.48a दिवा मन्दगतिः स्मृता MatsP_124.77b दिवारात्रिप्रवेशनात् MatsP_128.14b दिवा शीघ्रं विधीयते MatsP_124.78b दिवास्वप्नपरा मातः MatsP_146.36a दिवास्वप्नं च सर्वदा MatsP_16.57b दिवि कल्पमुषित्वेह MatsP_101.78c दिवि कल्पशतं वसेत् MatsP_101.71d दिवि क्रीडायनेषु च MatsP_148.34d दिवि चेह च पुण्यार्थां MatsP_35.10c दिवि चेह च सर्वशः MatsP_35.9d दिवि तारयते देवांस् MatsP_106.51c दिवि दिव्यशरीरेण MatsP_14.11c दिवि दिव्येन तेजसा MatsP_128.76d दिवि देवगणा यथा MatsP_148.25d दिवि दैवतपूजिते MatsP_146.37d दिवि भुव्यन्तरिक्षे च MatsP_102.5c दिवि भुव्यन्तरिक्षे च MatsP_110.7c दिवि यावत्तु मण्डलम् MatsP_124.19b दिवि सन्ति सुवर्चसः MatsP_15.1b दिवि सन् दक्षिणापथे MatsP_121.76d दिवोदासश्च राजर्षिर् MatsP_50.7c दिवोदासस्य दायादो MatsP_50.13a दिवोदासस्य वै प्रजाः MatsP_50.12d दिव्य एष विधिः स्मृतः MatsP_142.11f दिव्यगन्धमनोरमा MatsP_161.43d दिव्यगन्धवहस्तत्र MatsP_161.72a दिव्यगन्धानुलिप्ताङ्गं MatsP_119.37a दिव्यचन्दनभूषित MatsP_102.28d दिव्यज्ञानसमुद्भवा MatsP_4.4b दिव्यतानेन गीतानि MatsP_161.73c दिव्यतेजोमयवपुः MatsP_10.9c दिव्यतेजोमयी भूप MatsP_4.4a दिव्यतोयेन हविषा MatsP_166.14c दिव्यत्वे ऽप्यनुगच्छति MatsP_19.7b दिव्यधूपेन धूपितम् MatsP_119.37b दिव्यनानास्त्रतीक्ष्णार्चिर् MatsP_150.214a दिव्यनानास्त्रपाणयः MatsP_153.212d दिव्यनानास्त्रपाणयः MatsP_154.534b दिव्यपीताम्बरधरो MatsP_24.1c दिव्यपुष्पफलोपेतो MatsP_122.58c दिव्यपुष्पलताकीर्णं MatsP_154.301c दिव्यपुष्पविवासिताम् MatsP_150.70d दिव्यप्रभृतपाणयः MatsP_154.106d दिव्यप्रस्रवणोपेतं MatsP_154.302c दिव्यभावां तां च पुरीं MatsP_70.16a दिव्यभोगोपभोगानि MatsP_130.26a दिव्यमण्डनमङ्गानां MatsP_154.428a दिव्यमाप ततः स्थानम् MatsP_4.37a दिव्यमायाविनिर्मितम् MatsP_11.64b दिव्यमाल्यानुलेपनान् MatsP_70.15b दिव्यमाल्यानुलेपनाः MatsP_14.4d दिव्यया संख्यया द्विजाः MatsP_142.16b दिव्यरक्ताम्बरधरौ MatsP_170.3a दिव्यरत्नपरिष्कृतम् MatsP_151.19b दिव्यरत्नमयैर्वृक्षैः MatsP_161.41c दिव्यरूपधराः सर्वे MatsP_14.4c दिव्यरूपा वियच्चराः MatsP_154.535d दिव्यरूपो ज्वलञ्श्रिया MatsP_47.2d दिव्यविरुत्समन्वितः MatsP_122.58d दिव्यवृत्ताश्च ये केचिद् MatsP_144.41c दिव्यश्छायापथस् तत्र MatsP_121.29c दिव्यसिद्धिविभूतिकम् MatsP_154.352d दिव्यस्तोत्रं महेश्वरे MatsP_47.126d दिव्यस्य संनिवेशो वै MatsP_124.12a दिव्यं कनकभूषितम् MatsP_24.17b दिव्यं कृष्णवपुर्हरिः MatsP_172.20d दिव्यं च नन्दनं तत्र MatsP_121.5a दिव्यं तेषां न्यवर्तत MatsP_144.79b दिव्यं दिव्यप्रभावतः MatsP_133.43b दिव्यं देवावृधं नृप MatsP_44.47d दिव्यं वर्षसहस्रकम् MatsP_14.3d दिव्यं वर्षसहस्रं तु MatsP_142.15e दिव्यं वर्षसहस्राख्यं MatsP_167.38c दिव्यं सौगन्धिकं गिरिम् MatsP_121.5d दिव्यः सर्वौषधिगिरिः MatsP_121.19b दिव्यः संवत्सरो ह्येष MatsP_142.12c दिव्या एव न मानवाः MatsP_4.5d दिव्याथ सौरभेयी च MatsP_161.74c दिव्या देवर्षिभिः सह MatsP_175.24d दिव्यानां पार्थिवानां च MatsP_128.35a दिव्यानां साधनात्साधुर् MatsP_145.23a दिव्यानि च विमानानि MatsP_172.16c दिव्यानुभावसंयुक्ताम् MatsP_69.9c दिव्याभरणभूषितः MatsP_24.1d दिव्याभरणभूषिताः MatsP_30.6b दिव्या मासास्त्रयस्तु वै MatsP_142.11d दिव्यामृतजलां पुण्यां MatsP_125.21a दिव्यामृतमयापगाः MatsP_113.70b दिव्यामृतरसोपमम् MatsP_169.9b दिव्याय च महाय च MatsP_47.163b दिव्यारण्यं विशोकं च MatsP_121.13a दिव्यावाशीविषद्युती MatsP_150.155b दिव्यास्तरणसंस्तृते MatsP_161.71d दिव्यास्तीर्थशताधाराः MatsP_169.9c दिव्यास्त्रतूणीरधरं MatsP_173.4c दिव्यास्त्रपरिमन्त्रितैः MatsP_152.21d दिव्यास्त्राणि महाबलाः MatsP_153.144d दिव्यां रम्यां मनोरमाम् MatsP_161.38b दिव्यां हैमवतीं शुभाम् MatsP_116.1b दिव्याः सम्भूतयो द्विजाः MatsP_47.240b दिव्येन चक्षुषा सिंहम् MatsP_162.2c दिव्येन च प्रमाणेन MatsP_142.33a दिव्येनैव प्रमाणेन MatsP_142.16c दिव्येयमादिसृष्टिस्तु MatsP_4.3a दिव्ये रात्र्यहनी वर्षं MatsP_142.10a दिव्ये लोकमये रथे MatsP_172.41b दिव्यैरस्त्रैर्महाबलः MatsP_152.20d दिव्यैस्तम् उपशोभितम् MatsP_117.9d दिव्यो गिरिवरो हि सः MatsP_122.96b दिव्योपायप्रभावजम् MatsP_130.1b दिव्यो मासस्तु स स्मृतः MatsP_142.11b दिव्यौषधिसमन्वितः MatsP_113.41d दिव्यौषधिसमन्वितः MatsP_122.95b दिव्यौषधिसमन्विताः MatsP_154.431d दिशते यन्मनोगतम् MatsP_132.28d दिशश्च काञ्चनैर्दद्याद् MatsP_101.83c दिशश्च मायया चण्डैः MatsP_150.149a दिशश्च सुमनोहरा MatsP_154.100d दिशश्चोपदिशस्तथा MatsP_163.22d दिशं तां तां सवाहना MatsP_153.56b दिशः खं विदिशो भूमीर् MatsP_150.60c दिशां गजानामधिपं चकार MatsP_8.7c दिशां भागे च पश्चिमे MatsP_119.2d दिशो दश विकीर्णा वै MatsP_163.18c दिशो भीतानि संत्यज्य MatsP_153.215c दिशो ऽवरुद्धाः क्रुद्धेन MatsP_150.51a दिशो वा व्रजतासुराः MatsP_29.10b दिशो विदिश एव च MatsP_150.148b दिश्युत्तरस्यां मेरोस्तु MatsP_124.23c दिष्टक्षये स्वां प्रकृतिं भजन्ते MatsP_38.10d दिष्टं बलीय इति मत्वात्मबुद्ध्या MatsP_38.6d दिष्टं बलीय इति मन्यमानो MatsP_38.8c दिष्टं हि बलवत्तरम् MatsP_47.213d दिष्ट्या ते तारितं कुलम् MatsP_108.21b दिष्ट्या ते सफलं जन्म MatsP_108.21a दिष्ट्या त्वां दैत्य पश्यामि MatsP_136.24a दीनाननुग्रहैरिष्टैः MatsP_34.4c दीनान्धकृपणैः समम् MatsP_100.28b दीनान्पशुगणांस्तदा MatsP_143.11d दीना रम्ये स्थले तु सा MatsP_154.273b दीपनैवेद्यसंयुतैः MatsP_60.16d दीपप्रज्वालनं तद्वत् MatsP_17.49a दीपयन्विश्वमखिलं MatsP_23.6c दीपान्नभाजनैर्युक्तां MatsP_71.12c दीपाश्चम्पकपुष्पाभा MatsP_139.19c दीपैरिव महोज्ज्वलैः MatsP_118.17d दीपोद्द्योतितभित्तिके MatsP_154.584b दीपोद्यानगृहेषु च MatsP_17.11d दीप्तकाञ्चनवर्णाभैर् MatsP_105.4a दीप्तकायाम् अनुत्तमाम् MatsP_12.2d दीप्ततोयाशनिपनैर् MatsP_172.15a दीप्तपीताम्बरधरं MatsP_172.22a दीप्तमाकाशगं दिव्यं MatsP_173.8a दीप्तशृङ्ग इवाचलः MatsP_173.14d दीप्तस्याग्नेरिवाहुतिम् MatsP_162.28d दीप्तं ददृशतुस्तदा MatsP_170.7d दीप्तानलसमप्रभम् MatsP_135.54b दीप्तान्यन्तर्जलस्थानि MatsP_163.58a दीप्तामग्निशिखाम् इव MatsP_27.15d दीप्तिमद्भिः सदस्यैश्च MatsP_174.5c दीप्तिव्रतमिदं स्मृतम् MatsP_101.41d दीप्तो मारयितुं दैत्यान् MatsP_158.50a दीप्तौ मुमूर्षू संक्रुद्धौ MatsP_170.9c दीप्यते नाकपृष्ठस्था MatsP_161.46c दीप्यमानं रविं यथा MatsP_32.7b दीप्यमानाभिरेव च MatsP_118.30b दीप्यमानैश्च रश्मिभिः MatsP_174.21d दीयतामादिदेशाथ MatsP_100.22c दीयतां मे सखा शक्र MatsP_175.74c दीयते सलिलं मया MatsP_102.16b दीयमानं तु यद्दानं MatsP_72.25c दीर्घकालमिति श्रुतिः MatsP_36.2d दीर्घबाहुरजाज्जातश् MatsP_12.49a दीर्घबाहुर्महासिना MatsP_150.90d दीर्घं ध्यायसि चात्यर्थं MatsP_27.17c दीर्घाणि तस्य चत्वारि MatsP_113.32c दीर्घायुरभवन्नरः MatsP_68.38b दीर्घायुरस्तु बालो ऽयं MatsP_68.26a दीर्घायुरस्तु बालो ऽयं MatsP_68.32c दीर्घायुरारोग्यकुलान्नवृद्धिर् MatsP_95.35a दीर्घायुरारोग्यकुलाभिवृद्धि- MatsP_57.1a दीर्घायुरिति भाषते MatsP_167.39d दीर्घायुर्लोकपूजितः MatsP_167.47b दीर्घायुष्यं समाप्नोति MatsP_87.7a दीर्घाश्चैवातिशुष्काश्च MatsP_141.68a दीर्घिकाभिरलंकृतम् MatsP_154.302d दीर्घेण तपसा युक्तैस् MatsP_143.22a दीर्घो ऽतिविपरीतकः MatsP_154.370d दुदोह स नराधिपः MatsP_10.15b दुद्राव खड्गं निष्कृष्य MatsP_138.45c दुद्राव हन्तुं स क्रूरं MatsP_140.30c दुद्रुवुर्जातसंरम्भा MatsP_135.50c दुद्रुवुश्च गणाधिपाः MatsP_135.57d दुद्रुवुस्तस्य हस्तिनः MatsP_153.56f दुन्दुभिस्ताडितः सुरैः MatsP_122.13d दुन्दुभ्यायैकपादाय MatsP_47.138a दुराचारैर्दुरागमैः MatsP_144.35d दुराचारो ऽतिकोपनः MatsP_159.21d दुराधर्षतरो विप्र MatsP_30.24c दुराधर्षतरो विप्रस् MatsP_30.26a दुराधर्षतरो विप्रः MatsP_30.23c दुरापं दीर्घसत्त्रं वै MatsP_50.67c दुरितक्षयकारकाः MatsP_67.8d दुरितक्षयकारकाः MatsP_93.25d दुरितं शुभचाराणां MatsP_126.31a दुरिष्टैर्दुरधीतैश्च MatsP_144.35c दुर्गतावनयग्रस्तं MatsP_136.24c दुर्गन्धिसत्त्वभुजगावरणं समन्तात् MatsP_100.12b दुर्गमा तु शिला तथा MatsP_114.28b दुर्गमे पाणिमग्रहीत् MatsP_30.31b दुर्गमे विषमे घोरे MatsP_105.22c दुर्गशैलो महाचितः MatsP_122.11b दुर्गहीनं हि संत्यजेत् MatsP_153.5b दुर्गं दुर्गतरं च यत् MatsP_136.5b दुर्गं वै त्रिपुरस्यास्य MatsP_136.4a दुर्गं व्यवसितः कर्तुम् MatsP_129.28a दुर्गः शैलो महाचितः MatsP_121.21d दुर्गामन्त्रो ऽयमुच्यते MatsP_93.46d दुर्जनः सुजनत्वाय MatsP_148.72c दुर्जने प्रणयं यथा MatsP_151.21d दुर्जनेषु कृतं साम MatsP_148.69c दुर्जनैर्लब्धरन्ध्रस्य MatsP_153.4a दुर्जयस्तारको दैत्यो MatsP_153.11c दुर्जयः स महेश्वरः MatsP_136.8d दुर्जयानां सुरैरिह MatsP_150.163b दुर्जया भुवनत्रये MatsP_148.99b दुर्जेयस्तस्य पुत्रस्तु MatsP_43.49e दुर्दमस्य सुतो धीमान् MatsP_43.12a दुर्दमं दमनं सुभ्रुं MatsP_46.12a दुर्दमो नाम पार्थिवः MatsP_43.11d दुर्दर्शो दुर्बलः कृशः MatsP_33.5d दुर्धरेणापि दानवः MatsP_153.54d दुर्धर्षां पावकैरपि MatsP_175.69d दुर्बलं भूतिमास्थितम् MatsP_47.119d दुर्बोधित्वं वृषादपि MatsP_155.22d दुर्भगत्वं वृथा लोको MatsP_154.289c दुर्भगाया मम द्वौ तु MatsP_32.29c दुर्भाग्येण शरीरेण MatsP_154.288a दुर्भिक्षफलदो भवेत् MatsP_93.110d दुर्भिक्षम् अशुभावहम् MatsP_2.3d दुर्मतिस्त्यक्तमङ्गलः MatsP_109.7b दुर्मित्रियास् तस्मै सन्तु MatsP_93.152a दुर्योधनं च राजानं MatsP_103.5c दुर्लभः सत्पतिः स्त्रीणां MatsP_154.164a दुर्लभेन शुभेन च MatsP_118.33d दुर्विज्ञेया गतिर्यतः MatsP_154.148b दुर्वृत्तस्यापतद्दृढः MatsP_150.20b दुर्वृत्तं त्वां त्यजाम्यद्य MatsP_48.56c दुश्चरं पृथिवीपतिः MatsP_43.14d दुश्चिकित्स्यमुखात्मकः MatsP_154.254b दुष्कराभ्यां युगे युगे MatsP_170.16b दुष्टं लोके गर्हणीयं च कर्म MatsP_39.5b दुष्टांश्च प्राणिनो रौद्रान् MatsP_159.32c दुष्पुत्रदोषाद्दह्यन्ते MatsP_140.54c दुष्प्रकम्प्यः प्रकम्पितः MatsP_163.57d दुष्प्रजा ते भविष्यति MatsP_33.8d दुष्प्राप्यं मानुषैः पुण्यं MatsP_104.20a दुष्प्रेक्ष्ये गजदानवः MatsP_153.34d दुष्प्रेक्ष्यो भास्करो बालस् MatsP_160.8a दुष्यन्तस्य तु दायादो MatsP_48.4a दुष्यन्तः पौरवस्यापि MatsP_48.2c दुष्यन्तात्समितिंजयः MatsP_49.11b दुस्तरान्नरकाद्घोराद् MatsP_154.197a दुस्तरौ सर्वदेहिनाम् MatsP_170.15d दुहिता चैव कस्य त्वं MatsP_27.18c दुहिता दानवेन्द्रस्य MatsP_30.10c दुहिता देवयान्यसि MatsP_27.35d दुहिता प्रतिगृह्णतः MatsP_27.35b दुहिता लोकभाविनी MatsP_154.61d दुहिता वृषपर्वणः MatsP_24.52b दुहिता वृषपर्वणः MatsP_27.6d दुहिता वृषपर्वणः MatsP_27.34d दुहिता वृषपर्वणः MatsP_32.28d दुहिता साभवत्तस्य MatsP_60.10c दुहिता हिमभूभृतः MatsP_154.548d दुहितां किमुपेक्षसे MatsP_29.7d दुहितां प्रशशंस च MatsP_154.296d दुहितुर्नाप्रियं सोढुं MatsP_29.10c दुहितुर्वृषपर्वणः MatsP_28.12d दुहितुस्तान्मुनींश्चैव MatsP_154.413c दुहितृत्वं गता देवि MatsP_13.18c दुहितृत्वं गता यस्मात् MatsP_10.35a दुहित्रा वृषपर्वणः MatsP_27.27d दुहित्रा वृषपर्वणः MatsP_27.31d दुहित्रा वृषपर्वणः MatsP_29.26b दुहित्रा सुमहायशाः MatsP_29.28b दुहित्रा स्नेहविक्लवः MatsP_154.292b दुःखपारमपश्यन्ती MatsP_147.2a दुःखप्रचुरताल्पायुर् MatsP_144.44c दुःखमोक्षविचारणा MatsP_144.19d दुःखशोकमहार्णवात् MatsP_147.2d दुःखशोकविवर्जिताः MatsP_10.30d दुःखसंसारकर्दमात् MatsP_99.13d दुःखसंसारसागरात् MatsP_55.27d दुःखसंसारसागरात् MatsP_62.29d दुःखसंसारसागरात् MatsP_83.30d दुःखस्यान्तमपश्यन्ती MatsP_147.14a दुःखं कन्याश्रयं मुने MatsP_154.161d दुःखं महत्प्राप्य जलावमग्नं MatsP_140.75c दुःखान्निर्वेदमागमन् MatsP_144.74b दुःखामर्षितरोषास्ते MatsP_135.58a दुःखितानाम् अशायिनाम् MatsP_141.71d दुःखिते मयि दुःखिता MatsP_47.171b दुःखितो वाक्यमब्रवीत् MatsP_27.29d दुःखे न तप्येत सुखे न हृष्येत् MatsP_38.8a दुःखेनाभिप्लुतानां च MatsP_144.46c दुःशीलत्वमुपागताः MatsP_131.46b दुःसंचाराभवत्पृथ्वी MatsP_153.134a दुःसाध्यः शंकरो देवः MatsP_154.212c दुःसेव्यत्वं हिमादपि MatsP_155.19d दुःस्वप्नं प्रशममुपैति पठ्यमानैः MatsP_92.35a दुःस्वप्नेषु प्रशस्यते MatsP_68.36d दूतं दानवसिंहस्य MatsP_159.24a दूतेन मारुतेनाशु- MatsP_156.39a दूतो देवानामब्रवीदुग्ररूपो MatsP_38.19c दूयमानेन चेतसा MatsP_147.11b दूयमानेन चेतसा MatsP_154.5d दूरमस्तावनीधरम् MatsP_154.578d दूर्वया च कुशैर्युतान् MatsP_17.67d दृढधन्विने कवचिने MatsP_47.154c दृढनेमिसुतश्चापि MatsP_49.71a दृढनेमिः प्रतापवान् MatsP_49.70f दृढप्रहारहृषिताः MatsP_135.43c दृढभक्तो महेश्वरे MatsP_140.52b दृढमाधत्त कार्मुकम् MatsP_153.75b दृढविद्धो हि वित्तपः MatsP_150.59b दृढव्रतमिदं स्मृतम् MatsP_101.44f दृढं भारसहं सारम् MatsP_151.24a दृढं वक्षसि केशवः MatsP_153.198b दृढाश्वस्य प्रमोदश्च MatsP_12.33a दृढाश्वो दण्ड एव च MatsP_12.32b दृढाहताश्चोत्तमवेगविक्रमाः MatsP_140.42b दृढाहताः पतन् पूर्वं MatsP_135.42c दृढेन मुष्टिबन्धेन MatsP_153.39c दृढेनाभ्यहनद्धृदि MatsP_150.57b दृप्तशत्रुविनाशिनीम् MatsP_150.69d दृश्यतां मे तपोबलम् MatsP_47.99d दृश्यते दृश्यते यत्र MatsP_140.80a दृश्यते देवमानुषैः MatsP_114.86d दृश्यते देवसद्मगः MatsP_42.16d दृश्यते न च संश्रान्तं MatsP_117.13c दृश्यते ऽन्वयदर्शनात् MatsP_145.15b दृश्यते भासुरा रात्रौ MatsP_121.30a दृश्यन्ते कालनिर्मिताः MatsP_163.53d दृश्यन्ते गिरिशृङ्गवत् MatsP_130.23d दृश्यन्ते च विनाशगाः MatsP_131.37d दृश्यन्ते दैवहेतवः MatsP_154.509d दृश्यन्ते नारसिंहे ऽस्मिंस् MatsP_162.11c दृश्यन्ते पतिता भूमौ MatsP_150.185a दृश्यन्ते भयदाः स्वप्ना MatsP_134.11a दृश्यन्ते विविधोत्पाता MatsP_163.52c दृश्यन्ते सदृशास्तव MatsP_32.13d दृश्यमानाश्च तैः सह MatsP_122.28b दृश्येत् कचो मद्गतो देवयानि MatsP_25.52d दृषद्वत्यां द्विजोत्तमाः MatsP_50.67f दृषद्वत्याः सुतश्चापि MatsP_48.18e दृष्टचन्द्रा त्वमावास्या MatsP_141.45a दृष्टपूर्वं सुविस्मिते MatsP_154.524b दृष्टवान्क्रियमाणं च MatsP_72.19c दृष्टवान्पर्वताग्रेषु MatsP_161.55c दृष्टं ते पौरुषं शक्र MatsP_159.28a दृष्टं देहे तु कुत्रचित् MatsP_154.362d दृष्टः कथं हि कष्टाय MatsP_131.31c दृष्टः परमधर्मज्ञाः MatsP_113.78c दृष्टा कामार्तचक्षुषा MatsP_120.20d दृष्टानुभूतमर्थं च MatsP_145.41a दृष्टास्त्रिपुरवासिभिः MatsP_138.3f दृष्टिदोषं ददासि मे MatsP_155.2d दृष्टिभिन्नैः क्वचित्क्वचित् MatsP_144.13b दृष्टीनां विभ्रमेण तु MatsP_144.9b दृष्टो वै दितिनन्दनाः MatsP_131.31b दृष्ट्वा कक्षीवदादिकान् MatsP_48.63d दृष्ट्वा कचं चापि तथाभिरूपं MatsP_25.60c दृष्ट्वा कपालिनो रूपं MatsP_153.52c दृष्ट्वा काव्यमुवाचेदं MatsP_27.26c दृष्ट्वा क्षोभमगाद्रुद्रः MatsP_136.54c दृष्ट्वा च तं पतितं वेदराशिम् MatsP_25.58a दृष्ट्वा च तं पात्यमानं MatsP_47.119a दृष्ट्वा च त्वाधिष्ठितं देवमार्गे MatsP_37.9a दृष्ट्वा च त्वां सूर्यपथात्पतन्तं MatsP_37.8a दृष्ट्वा चाप्सरसं जले MatsP_50.10b दृष्ट्वा चेन्द्रो नालभत MatsP_47.113c दृष्ट्वा जगन्मयीं तां तु MatsP_158.27a दृष्ट्वा जग्राह कृपया MatsP_50.11c दृष्ट्वा तच्छफरीरूपं MatsP_1.18a दृष्ट्वा तदस्त्रमाहात्म्यं MatsP_151.26c दृष्ट्वा तद्ध्यानचक्षुषा MatsP_12.5d दृष्ट्वा तद्युद्धममरैर् MatsP_153.189a दृष्ट्वा तं ममताब्रवीत् MatsP_49.25b दृष्ट्वा तं मरुतः शिशुम् MatsP_49.26d दृष्ट्वा तानर्दितान्देवः MatsP_150.66a दृष्ट्वा तां व्यथितस् तावत् MatsP_3.33a दृष्ट्वा तां साश्रुलोचनाम् MatsP_32.24b दृष्ट्वा तु तावुवाचेदं MatsP_146.49a दृष्ट्वा तु तेजसो राशिं MatsP_154.133c दृष्ट्वा तेषां तु बालानां MatsP_32.18a दृष्ट्वा दिव्येन चक्षुषा MatsP_47.175b दृष्ट्वा दिव्यैश्च लक्षणैः MatsP_47.3b दृष्ट्वा दुहितरं काव्यो MatsP_27.29a दृष्ट्वा दृष्ट्वा च तां वापीं MatsP_136.25a दृष्ट्वा दृष्ट्वाहसन्नुच्चैर् MatsP_135.30c दृष्ट्वा देवास्ततो ऽसुरान् MatsP_47.93b दृष्ट्वा देवेन्द्रविक्रमः MatsP_120.44b दृष्ट्वा दैत्यस्य तत्क्रौर्यं MatsP_150.208c दृष्ट्वाननं मण्डलदर्पणस्थं MatsP_139.27a दृष्ट्वा पराङ्मुखान्देवान् MatsP_160.22a दृष्ट्वा परांस्त्रियं चात्र MatsP_155.32c दृष्ट्वा प्रीतो महादेवो MatsP_168.9c दृष्ट्वा भद्राणि पश्यति MatsP_104.15b दृष्ट्वा भद्राणि पश्यति MatsP_108.25d दृष्ट्वा भूतानि भगवांल् MatsP_168.10a दृष्ट्वा मुद्गरम् आयान्तम् MatsP_153.190c दृष्ट्वा मूर्तिं स्थूलसूक्ष्मां चकार MatsP_154.12c दृष्ट्वा राजानमग्रतः MatsP_121.35b दृष्ट्वा विनिहतं दैत्यं MatsP_153.51c दृष्ट्वा विभ्राजमानं तम् MatsP_20.19c दृष्ट्वा विस्मितवानहम् MatsP_72.21f दृष्ट्वा वै शैलजां शिवः MatsP_146.8b दृष्ट्वा श्रमातुरं दैत्यं MatsP_153.49c दृष्ट्वा सक्तं तु रुद्राभ्यां MatsP_153.44c दृष्ट्वा सतिमिरा दिशः MatsP_150.20d दृष्ट्वा स दानवबलं MatsP_148.60c दृष्ट्वा संख्यातुमर्हसि MatsP_141.37b दृष्ट्वा सुप्तोत्थितामिव MatsP_47.111b दृष्ट्वासुरगणा देवान् MatsP_47.86a दृष्ट्वा स्पृष्ट्वा पितुर्वै स ह्य् MatsP_48.85a दृष्ट्वैव कौतुकाविष्टस् MatsP_119.3c दृष्ट्वैव तं चारुनितम्बभूमिं MatsP_117.21a दृष्ट्वैवम् आगतं विप्रं MatsP_30.29c देयम् अग्निमता सदा MatsP_16.58f देयं तेभ्यो विजानता MatsP_10.34b देयं पश्चात्तिलोदकम् MatsP_18.10d देयं श्राद्धं विजानता MatsP_17.5d देयः प्रभाते सहिरण्यवारि- MatsP_57.15a देया च कपिला शुभा MatsP_18.14b देया तत्रापि शक्तितः MatsP_58.48b देया तत्रापि शक्तितः MatsP_59.15f देवकश्चोग्रसेनश्च MatsP_44.71a देवकस्य सुता वीरा MatsP_44.71c देवकार्यं च ते तदा MatsP_14.10d देवकार्यादपि पुनः MatsP_15.40c देवकार्यार्थमुद्यताः MatsP_154.407b देवकार्येषु वर्जयेत् MatsP_17.23d देवकी च यशस्विनी MatsP_47.7b देवकी मथुरायां तु MatsP_13.38a देवकी श्रुतदेवी च MatsP_44.73a देवक्यां जज्ञिरे शौरेः MatsP_46.13a देवक्यां तु महातेजा MatsP_46.15c देवक्यां वसुदेवस्य MatsP_47.2a देवक्याः समपूरयत् MatsP_47.10b देवक्षत्रो ऽभवद्राजा MatsP_44.43a देवगन्धर्वकिंनराः MatsP_154.129d देवगन्धर्वनागेन्द्र- MatsP_154.109a देवगन्धर्वयक्षौघैर् MatsP_174.5a देवगर्भसमाव् उभौ MatsP_44.71b देवगर्भसमो जज्ञे MatsP_44.43c देव तस्मिन्प्रभो वधम् MatsP_170.28b देवता त्वमनिन्दिते MatsP_156.4b देवतानां च पितरः MatsP_15.41a देवतानां च सर्वासां MatsP_165.21a देवतानां ततः स्थाप्या MatsP_93.9c देवतानां निधिश्चास्ति MatsP_154.336a देवतानां पितॄणां च MatsP_52.13a देवतानां पितॄणां च MatsP_70.31a देवतानां प्रतिष्ठादि MatsP_2.24a देवतानां महेश्वर MatsP_133.10d देवतानां समीरितम् MatsP_120.46d देवता ब्रूत निर्वृताः MatsP_159.19b देवताभ्यर्चने ऽपि वा MatsP_105.14d देवतायतनानि च MatsP_167.15d देवतायतनेषु च MatsP_58.2b देवता विदिता हि वः MatsP_134.30b देवतां मातृसंमताम् MatsP_156.3d देवताः पुरुषोत्तम MatsP_71.7b देवताः प्रभुरव्ययः MatsP_111.2d देवतूर्यनिनादिषु MatsP_174.8b देवत्वे प्रेत्य मानुषे MatsP_14.12d देवदत्ताः सुताः पञ्च MatsP_50.49a देवदर्शनसंहृष्टो MatsP_167.19c देवदानवगन्धर्वा MatsP_93.55a देवदानवगन्धर्वा MatsP_104.20c देवदानवगन्धर्वा MatsP_106.14a देवदानवसंकुलम् MatsP_175.6b देवदारुमहावृक्ष- MatsP_117.19a देवदारुमहावृक्षैस् MatsP_118.5c देवदारुवने पुष्टिर् MatsP_13.46a देवदारुवनैर्नीलैः MatsP_117.4a देवदुन्दुभयस्तथा MatsP_135.44b देवदूतो ऽम्बरालये MatsP_148.60b देवदेवनिकायिनाम् MatsP_148.99d देवदेवप्रसादतः MatsP_118.73d देवदेवरथे सुरम् MatsP_136.53d देवदेवश्च शूलभृत् MatsP_22.13d देवदेवस्त्रिलोचनः MatsP_131.35b देवदेवस्य कीर्तयेत् MatsP_71.10b देवदेवस्य चक्रिणः MatsP_119.29b देवदेवस्य तत्रापि MatsP_22.15c देवदेवस्य धीमतः MatsP_11.33d देवदेवस्य पूजयेत् MatsP_70.38d देवदेवं जनार्दनम् MatsP_120.22d देवदेवं जनार्दनम् MatsP_120.32b देवदेवं यज्ञमयं MatsP_161.29c देवदेवाज्जनार्दनात् MatsP_120.47d देवदेवाय रंहसे MatsP_47.128d देवदेवैः सुरारयः MatsP_140.8d देवदेवो जनार्दनः MatsP_119.28b देवदैत्यगुरू तद्वत् MatsP_94.5a देव दैत्याः पुरा देवैः MatsP_129.16c देवद्विट् तु मयश्चातः MatsP_140.80c देवनक्षत्रनन्दनः MatsP_44.43d देवनात्परतश्चापि MatsP_122.80c देवनो गिरिरुच्यते MatsP_122.80b देवपत्न्यो द्रुमा नागा MatsP_93.56a देवपुत्रान् महारथान् MatsP_46.8d देवपुत्रोपमाः शुभाः MatsP_32.13b देवपूज्यो भविष्यसि MatsP_1.34d देवपूर्वं नियोजयेत् MatsP_18.17b देवप्रहरणानां च MatsP_129.20c देवप्रहरणाः स्मृताः MatsP_6.6b देवबाहुः सुबाहुश्च MatsP_9.19c देवब्रह्मऋषीन् सर्वांस् MatsP_102.19e देवभागसुतश्चापि MatsP_46.23a देवभूतमनोवास MatsP_148.18a देवमातर एव च MatsP_93.55d देवमाता सरस्वत्यां MatsP_13.43a देव मा मे वियुज्यताम् MatsP_71.8d देवमार्गस्ततो जज्ञे MatsP_46.2c देवमुत्पलशीर्षकम् MatsP_119.38b देवयानि तथैव त्वं MatsP_26.8c देवयानि पितुस्तव MatsP_30.18d देवयानि यथा त्वया MatsP_26.19b देवयानि विजानीहि MatsP_28.1c देवयानि विजानीहि MatsP_28.3c देवयानि शुचिस्मिते MatsP_29.16b देवयानी करोतु तम् MatsP_29.18d देवयानी च दयिता MatsP_25.18a देवयानी च मत्कृते MatsP_29.21d देवयानी च सुव्रता MatsP_24.52d देवयानीदमब्रवीत् MatsP_26.1d देवयानी नृपश्रेष्ठ MatsP_29.26c देवयानी नृपोत्तम MatsP_30.1b देवयानी प्रसाद्यताम् MatsP_29.13d देवयानी प्रसूतासौ MatsP_31.8c देवयानीमतोषयत् MatsP_25.27d देवयानी यदुं पुत्रं MatsP_24.53c देवयानी वने हता MatsP_27.27b देवयानी वराङ्गना MatsP_31.5b देवयानी शुचिस्मिता MatsP_32.1b देवयानी शुचिस्मिता MatsP_32.11b देवयानीं कचस्तदा MatsP_26.22b देवयानीं च भारत MatsP_25.26d देवयानीं तपोवने MatsP_27.29b देवयानीं न्यवेशयत् MatsP_31.1d देवयानीं यदावहम् MatsP_31.15b देवयानीं शुचिस्मिताम् MatsP_30.6d देवयानीं शुचिस्मिताम् MatsP_30.35b देवयान्यथ भार्गवम् MatsP_25.33d देवयान्यथ भूयो ऽपि MatsP_25.40a देवयान्यपि तं विप्रं MatsP_25.29a देवयान्यपि निन्दिता MatsP_27.24b देवयान्यब्रवीदिदम् MatsP_32.2b देवयान्यब्रवीद् इदम् MatsP_32.23b देवयान्या तु सहितः MatsP_31.4a देवयान्या प्रचोदितः MatsP_29.20b देवयान्या भुजिष्यास्मि MatsP_31.23a देवयान्याश्च राजेन्द्र MatsP_27.7c देवयान्याश्च संयोगं MatsP_25.7c देवयान्याश्चानुमते MatsP_31.2a देवयान्यास् तदान्तिके MatsP_32.17b देवयान्यां तु तुष्टायां MatsP_25.19c देवयान्यां भृगूद्वह MatsP_32.37b देवयान्याः सुतं प्रभो MatsP_34.16b देवयान्याः सुशोभने MatsP_29.20f देवरं वरवर्णिनी MatsP_48.34b देवराज वरप्रद MatsP_176.11b देवराजविराजितम् MatsP_174.49d देवराजसमद्युतिः MatsP_25.6b देवराजसमो ह्य् आसीद् MatsP_35.8a देवराजस्य दुर्जयम् MatsP_148.81b देवराज्ये बलिर्भाव्य MatsP_47.220a देवरातस्तथा बलः MatsP_145.110d देवरातो बभूव ह MatsP_44.42d देवरामागणेन च MatsP_120.22b देवरामा मनोरमाः MatsP_120.11d देवरूपान्कुमारकान् MatsP_70.16d देवर्षिगणपन्नगान् MatsP_5.4b देवर्षिगणपूजितम् MatsP_83.1d देवर्षिगणसंनिधौ MatsP_35.7d देवर्षिगन्धर्वयुतः MatsP_122.8a देवर्षिमथ सस्मार MatsP_154.112a देवर्षिर्नारदः प्रभुः MatsP_134.3b देवर्षे दक्षिणोत्तरे MatsP_113.32b देवलस्यात्मजा शुभा MatsP_20.26b देवलोकच्युतास्तत्र MatsP_113.73a देवलोकच्युताः सर्वे MatsP_114.67a देवलोकच्युताः सर्वे MatsP_114.72a देवलोकाद् ब्रह्मलोकं MatsP_36.2a देवलोकाः प्रकीर्तिताः MatsP_61.1d देवलोके तथेन्द्राणी MatsP_13.51a देवलोके ऽद्वितीयं च MatsP_72.16c देवलोके महीयते MatsP_83.44d देववन्मुदितो भृशम् MatsP_31.4d देववानुपदेवश्च MatsP_44.72a देववानुपदेवश्च MatsP_45.31c देववापीजलैः कुर्वन् MatsP_119.43a देववेश्मप्रभङ्गाश्च MatsP_132.8a देवशत्रुर्महाबलः MatsP_136.17b देवशीर्षधरं भुजम् MatsP_119.31b देवश्रवःसमुद्भवम् MatsP_46.23d देवश्रवा देवरातः MatsP_145.112a देवसंघैरपीडितम् MatsP_116.20b देवसीमन्तिनीनां तु MatsP_147.18a देवसुन्दररूपेण MatsP_47.246e देवसेनेति विश्रुताम् MatsP_159.8d देवस्त्रीकुचचन्दनैः MatsP_116.16b देवस्थानानि तानि वै MatsP_128.44d देवस्य देवस्य निवेशने च MatsP_38.17a देवस्य प्रतिरूपिणी MatsP_158.25b देवस्यैश्वर्यमद्भुतम् MatsP_154.374b देवं द्रष्टुमिहायातः MatsP_167.25a देवं नारायणं प्रभुम् MatsP_172.12d देवं वञ्चयितुं त्विह MatsP_157.22b देवः प्रहसिताननः MatsP_156.33d देवः षड्वदनो विभो MatsP_146.3d देवाचार्येण धीमता MatsP_47.188b देवाचार्येण मोहिताः MatsP_47.210d देवाचार्यो ऽङ्गिरःसुतः MatsP_128.48b देवाचार्योपरि स्थितः MatsP_128.73d देवाचार्यो बृहस्पतिः MatsP_127.5b देवाचार्यो ऽयमङ्गिराः MatsP_47.192b देवाञ्छक्रमुवाच ह MatsP_153.148b देवाञ्जित्वा सकृच्चापि MatsP_47.214c देवातिथेस्तु दायादो MatsP_50.37c देवात्प्राप्य महेश्वरात् MatsP_47.75d देवा देवरथं च तम् MatsP_137.27b देवा देवर्षिभिः सह MatsP_24.4d देवादेवैर् अतीतास्तु MatsP_124.11a देवादेशाच्च तानग्निर् MatsP_4.48c देवा दैत्यपराजिताः MatsP_172.40d देवा दैत्याश्चोपशृण्वन्तु सर्वे MatsP_25.63d देवाद्यन्तं प्रकुर्वीत MatsP_16.48a देवाधिदेवं वरदं MatsP_172.37c देवानजनयत्सुतान् MatsP_171.51d देवान् अतर्पयद् यज्ञैः MatsP_34.4a देवानभिमुखे तस्थौ MatsP_173.31c देवानाक्रम्य मूर्धनि MatsP_47.216b देवानामधिपं प्राह MatsP_135.5e देवानामपि यो देवः MatsP_163.43a देवानामपि सर्वेषाम् MatsP_93.30a देवानामब्रवीद्धरिः MatsP_61.25d देवानामब्रवीद्धरिः MatsP_61.26b देवानामसुराणां च MatsP_47.38c देवानामसुरैः सह MatsP_47.36d देवानामेति सात्म्यताम् MatsP_41.1b देवा नारायणादयः MatsP_154.351b देवानां काञ्चनं पात्रं MatsP_10.18c देवानां काय उच्यते MatsP_145.15d देवानां क्व भयं महत् MatsP_133.1d देवानां च प्रजापतेः MatsP_129.20d देवानां चाभवत्सैन्यं MatsP_150.166a देवानां जन्मभूमिर्या MatsP_135.3a देवानां तत्समुत्थस्त्वं MatsP_92.11c देवानां दानवं रूपं MatsP_150.157a देवानां दानवानां च MatsP_5.1a देवानां दानवान्प्रति MatsP_153.145d देवानां दानवाहवः MatsP_160.16b देवानां दानवैः सह MatsP_148.63b देवानां पञ्च योनयः MatsP_9.24d देवानां पशुमूर्तयः MatsP_145.18d देवानां पशुमूर्तयः MatsP_145.20d देवानां यत्र वृत्तानि MatsP_135.4a देवानां ये प्रधानतः MatsP_148.79d देवानां वाहनानि च MatsP_175.14b देवानां विप्रदुद्रुवुः MatsP_153.215b देवानां सिंहनादश्च MatsP_135.17a देवानां हव्यवाहो ऽग्निः MatsP_51.5c देवानां हिमभूधर MatsP_154.194f देवानिन्द्रपुरोगमान् MatsP_175.7d देवानीकस्य तस्थिवान् MatsP_174.15b देवानीकः प्रतापवान् MatsP_12.53d देवानीकेषु दुर्जयाम् MatsP_150.180d देवानीकेषु भीषणैः MatsP_153.132b देवानीकैः सहाद्भुतम् MatsP_150.116d देवान् ऊचुस्तदासुराः MatsP_47.76b देवानृषीनुपादाय MatsP_143.28c देवान्निपीडितान्दृष्ट्वा MatsP_160.16c देवान्पितॄंश्च मनुजांश्च सुतर्पयन्वै MatsP_126.36b देवान्सर्वान्विजित्याजौ MatsP_156.12a देवान्सेन्द्रपुरोगमान् MatsP_133.44d देवापिस्तु ह्य् अपध्यातः MatsP_50.39e देवापिः शंतनुश्चैव MatsP_50.39a देवा ब्रह्मपुरःसराः MatsP_133.19b देवाभ्रपर्वतश्चैव MatsP_163.88c देवा मुमुदिरे दैत्या MatsP_7.35c देवा यक्षास्तथा नागा MatsP_102.14a देवा यज्ञमवाप्नुयुः MatsP_143.37b देवाय दद्यादर्घ्यं च MatsP_56.9a देवा यान्भावयन्त्यलम् MatsP_14.1d देवायार्घ्यं न्यसेद्भुवि MatsP_98.8b देवारिणस्तस्य पुरस्य द्वारं MatsP_138.25c देवारिर्दितिजो वीरो MatsP_163.94a देवार्चनविधौ विद्वान् MatsP_13.58a देवार्हश्चैव नाभश्च MatsP_44.82a देवार्हस्य सुतो विद्व्ठMatsP_44.83a देवालयेषु भवनेषु च धार्मिकाणाम् MatsP_96.25b देवा विद्धा इवेषुभिः MatsP_133.48b देवावृतः परेणापि MatsP_122.82c देवावृन् नाम पर्वतः MatsP_122.82b देवा वैवस्वते ऽन्तरे MatsP_47.236d देवाश्च तुषिता नाम MatsP_9.9a देवाश्च पितरश्च वै MatsP_141.79b देवाश्च पितरो दिवि MatsP_141.79d देवाश्च सौम्याश्च तथैव काव्याः MatsP_126.37d देवाश्चाभूतरजसस् MatsP_9.20c देवासुरकृते तदा MatsP_47.39d देवासुरक्षयकराः MatsP_47.55a देवासुरगणैस् तद्वत् MatsP_140.17c देवासुरप्रमाणं तु MatsP_145.9c देवासुरमनुष्याणाम् MatsP_24.37a देवासुरमनुष्यादि MatsP_4.55e देवासुरमनुष्याश्च MatsP_145.6c देवासुरविचेष्टितम् MatsP_47.262d देवासुरविमर्देषु MatsP_47.35a देवासुरविमर्देषु MatsP_174.42a देवासुरसुपूजितम् MatsP_101.54d देवासुरं यथा वृत्तं MatsP_47.40c देवासुरे तदा तस्मिन् MatsP_47.227a देवासुरे हता ये च त्व् MatsP_47.26c देवास्तदासुरान्दृष्ट्वा MatsP_47.226a देवास्तान्भावयन्ति हि MatsP_141.57d देवास्तान् समयोधयन् MatsP_47.226d देवास्तान्समुपाद्रवन् MatsP_47.85d देवास्ते ऽप्यसुरार्दिताः MatsP_47.70b देवास्त्वरितमानसाः MatsP_158.31b देवास्त्वां शरणं गताः MatsP_161.30b देवांशस्तु महान्स्मृतः MatsP_51.36d देवांशाः सर्व एवेह ह्य् MatsP_47.26a देवांश्च प्रयतः सदा MatsP_24.56b देवांश्च सेन्द्रकान्हत्वा MatsP_134.27c देवांस्तपोधनांश्चैव MatsP_131.46c देवांस्त्रिभुवनश्रेष्ठान् MatsP_115.5a देवांस्त्रिभुवनस्थांश्च MatsP_161.26a देवाः प्रीतिं समाजग्मुः MatsP_172.46a देवाः शक्रपुरोगमाः MatsP_172.41d देवाः सर्षिगणाः पुरा MatsP_164.5d देवाः सेन्द्रपुरोगमाः MatsP_26.23b देवाः सेवन्ति तत्तीर्थं MatsP_108.30c देवाः सोमं पिबन्ति वै MatsP_126.64b देवाः स्कन्दमुखं प्रति MatsP_160.29b देवि गच्छाम्यहं द्रष्टुं MatsP_47.186a देवि चेन्दीवरश्यामे MatsP_47.176c देवी कद्रूर्व्यजायत MatsP_171.63b देवी काव्यमवस्थितम् MatsP_47.119b देवी क्रुद्धाब्रवीद्देवान् MatsP_47.94c देवी क्रुद्धा वचो ऽब्रवीत् MatsP_47.98d देवी जाम्बवती तथा MatsP_47.14b देवी त्रिपथगा तु सा MatsP_121.30b देवी परिहरत्तदा MatsP_48.70d देवी प्रोवाच शंकरम् MatsP_154.536d देवी रम्भा मनोरमा MatsP_126.23b देवीशंकरयोस्तदा MatsP_154.522b देवी सरस्वती चैव MatsP_171.33a देवी संजीविता तदा MatsP_47.110d देवी सा भृगुणा तदा MatsP_47.112b देवीं च संपूज्य सुगन्धपुष्पैर् MatsP_57.14a देवीं तु पञ्चगव्येन MatsP_62.8c देवीं नीलाम्बुजत्विषम् MatsP_157.15b देवीं माघे तु पूजयेत् MatsP_62.23d देवीं सरस्वतीं चैव MatsP_1.2c देवीं सापश्यद् आयान्तीं MatsP_156.1a देवेतरा देववरैर्विभिन्नाः MatsP_135.76a देवेन प्रतिबोधिता MatsP_155.15b देवेन ब्रह्मणा दत्तं MatsP_100.5a देवेनैकेषुणा दग्धं MatsP_129.2e देवेन्द्रेण महौजसा MatsP_142.57d देवेन्द्रो दानवेश्वरम् MatsP_153.80d देवेन्द्रोपेन्द्रपूषाद्याः MatsP_146.20c देवेभ्यः प्रतिमानिताः MatsP_116.19b देवेशपदमागतः MatsP_134.24d देवेशे ऽनुचरीं तदा MatsP_47.170b देवेषु नलिनीति च MatsP_102.6b देवेष्वपि ममोचितः MatsP_167.39b देवेष्वाह देवदेवो MatsP_133.51a देवैरपि दुरासदा MatsP_175.72b देवैर्जग्मुश्च सापत्नैः MatsP_7.1c देवैर्दृष्ट्वासुरांस्तदा MatsP_47.94b देवैर्देवावृधः समः MatsP_44.58d देवैर्देवो महेश्वरः MatsP_133.1b देवैर्नास्त्यत्र संशयः MatsP_137.7b देवैर्ब्रह्मर्षिभिः सार्धं MatsP_161.8a देवैर्भावाः कारणैः कैश्चिदुक्ताः MatsP_154.12d देवैर्महर्षिसत्तमैः MatsP_123.41b देवैर्यत्रामृतं पुरा MatsP_122.15b देवैर्वैरानुबन्धाच्च MatsP_129.17c देवैश्च ऋषिभिः सह MatsP_167.63d देवैश्च वसुधा दुग्धा MatsP_10.17c देवैश्चापि निशाकरे MatsP_126.65d देवैश्चापि निषेव्यते MatsP_116.22f देवैश्चापि यथाक्रमम् MatsP_112.12b देवैस्तथा विधातव्यं MatsP_129.30a देवैस्ते पितृभिः सार्धम् MatsP_141.63c देवैः परिवृतः सोमः MatsP_126.54a देवैः परिवृतो वृषा MatsP_47.53d देवैः पीतसुधं सोमं MatsP_141.25e देवैः शक्रपुरोगमैः MatsP_133.13b देवैः सम्पूजितः कचः MatsP_25.21b देवो दुहितरं साक्षात् MatsP_154.410a देवो दृष्ट्वाथ वेदांस्तान् MatsP_133.55a देवो ऽप्याह यमं भूयः MatsP_11.15c देवो यदि पिता जातः MatsP_19.6c देव्यनुग्रहलालिता MatsP_60.47d देव्यनुग्रहलालिता MatsP_64.25d देव्या पृष्टस्तदा किल MatsP_62.2d देव्या मुखं विलासिन्यै MatsP_64.8a देव्या मुनिवरास्तदा MatsP_154.371d देव्या रूपधरो दैत्यो MatsP_157.22a देव्या ललाटमिन्द्राण्यै MatsP_64.10a देव्या वितानं घण्टां च MatsP_66.14a देव्या सह वृषाकपिः MatsP_158.30b देव्याः क्रोधाद्वरानने MatsP_157.16d देव्याः समीपमागच्छद् MatsP_154.552a देशमन्यं ध्वजी रथी MatsP_44.31b देशस्थो यदि वारण्ये MatsP_105.8a देशस्य तु विचारेण MatsP_122.41c देशा जनपदास्तथा MatsP_163.89d देशाद्देशान्नराधिप MatsP_118.71b देशानामिति नः श्रुतम् MatsP_50.4d देशानां च विपर्ययः MatsP_144.32d देशान्तरं तदा पश्चाद् MatsP_154.578c देशान्राष्ट्राणि चित्राणि MatsP_167.16a देशास्ते सप्त विश्रुताः MatsP_122.38d देशोत्सादः सरोगता MatsP_144.44d देहस्था या च रुद्राणी MatsP_82.12a देहस्वेदसमुद्भवाः MatsP_87.4b देहं व्याधिरिवोच्छ्रितः MatsP_135.23d देहान्तरार्थमारम्भम् MatsP_154.324a देहि त्वं कमलोद्भव MatsP_170.11b देहि देव प्रसन्नस्त्वं MatsP_15.7c देहिनां धर्म एवैष MatsP_154.363c देहिनो दैत्यसत्तम MatsP_148.22b देहि योगिनमात्मजम् MatsP_21.15b दैत्यकन्यामनिन्दिताम् MatsP_31.14b दैत्यकेतो दिवस्पतिः MatsP_159.25b दैत्यकोटिशताकुलम् MatsP_131.4d दैत्यचापच्युतान् घोरांश् MatsP_175.12a दैत्यत्वे भोगरूपेण MatsP_19.7c दैत्यदानवरक्षसाम् MatsP_172.6d दैत्यदानवसंघास्ते MatsP_161.82a दैत्यदानवसंहर्तुः MatsP_11.30a दैत्यनाथः कृतं संख्ये MatsP_153.189c दैत्यमायापकर्षणम् MatsP_176.11d दैत्यरक्षोगणग्राहं MatsP_172.35a दैत्यलोकमहास्कन्धं MatsP_172.28c दैत्यव्यूहगतो भाति MatsP_173.23a दैत्यश्चिक्षेप मुद्गरम् MatsP_160.9b दैत्यसंस्थमिदं सर्वम् MatsP_47.59c दैत्यसिंहान्महाहवे MatsP_176.12d दैत्यसूनुर् महाबलः MatsP_156.21b दैत्यस्तत्रान्तरे वशी MatsP_156.11b दैत्यस्तं च न बुद्धवान् MatsP_153.206b दैत्यस्त्वभिमुखं दृष्ट्वा MatsP_152.9c दैत्यस्य विव्याध विवृत्तनेत्रः MatsP_152.30d दैत्यस्य हृदयं षड्भिर् MatsP_150.234c दैत्यस्याचलरूपिणः MatsP_153.110d दैत्यस्योपरि वेश्मनः MatsP_163.51b दैत्यं दृष्ट्वा धनाधिपः MatsP_150.101b दैत्यं दैत्येश्वरास्तथा MatsP_148.25b दैत्यं बाहुयुगेन तु MatsP_150.45b दैत्यं मिथ्याप्रलापिनम् MatsP_29.7b दैत्यं वचनमब्रवीत् MatsP_161.9d दैत्यः प्राञ्जलिरब्रवीत् MatsP_147.9b दैत्यः स्मितमुखस्तदा MatsP_153.204b दैत्याङ्गना यूथगता विभान्ति MatsP_139.38c दैत्याञ्छीतेन सादितान् MatsP_150.146d दैत्याधिपानामथ दानवानां MatsP_8.5a दैत्यानामधिपस्तदा MatsP_137.22b दैत्यानामस्मि गायना MatsP_27.32b दैत्यानामादिपुरुषश् MatsP_161.2c दैत्यानामादिसंभव MatsP_162.4b दैत्यानामिन्द्रनोदितः MatsP_47.182b दैत्यानामुरगाणां च MatsP_169.12c दैत्यानाहूय सत्वरः MatsP_148.39b दैत्यानां चण्डविक्रमाः MatsP_148.41d दैत्यानां दशलक्षाणि MatsP_150.163a दैत्यानां दानवानां च MatsP_114.84c दैत्यानां दानवानां च MatsP_165.21c दैत्यानां सैन्यसागरः MatsP_162.30b दैत्यानीकपदानुगः MatsP_150.207d दैत्यानीके तु पौरुषात् MatsP_151.11d दैत्यान्कोपेन दीपितः MatsP_150.140d दैत्यान्तकरणं घोरं MatsP_162.5c दैत्यान्नादेन भीषयन् MatsP_174.11d दैत्यान्मेघगणा इव MatsP_176.14d दैत्यान्हन्तुं न शक्ष्यसे MatsP_154.72b दैत्या भिन्नधियो ऽभवन् MatsP_151.29d दैत्यावन्यावनुग्रहात् MatsP_129.4d दैत्याश्चन्द्रमसा जिताः MatsP_150.139d दैत्याश्चादित्यवपुषः MatsP_175.19c दैत्याश्चाप्सरसां गणाः MatsP_93.56b दैत्यास्तां वृष्टिमासाद्य MatsP_150.179a दैत्यास्त्रनिहतस्य तु MatsP_160.15d दैत्यास्त्रभिन्नसर्वाङ्गा ह्य् MatsP_153.147a दैत्यास्त्रयोगेण तु कालदण्डम् MatsP_151.33b दैत्यांश्च दानवांश्चैव MatsP_47.53a दैत्यांश्च मुदितान्दृष्ट्वा MatsP_153.2a दैत्याः क्रोधसमन्विताः MatsP_163.8b दैत्येन्द्रमर्कवृन्दानां MatsP_154.2c दैत्येन्द्रस्तपसां निधिः MatsP_146.72d दैत्येन्द्रस्तारको नाम MatsP_159.21a दैत्येन्द्रस्य विनाशाय MatsP_163.53c दैत्येन्द्रस्यातिकायत्वात् MatsP_150.46c दैत्येन्द्रं मूर्ध्नि चिक्षेप MatsP_153.205c दैत्येन्द्रः प्रतिभानवान् MatsP_153.102b दैत्येन्द्रः स परिष्कृतः MatsP_150.202b दैत्येन्द्रा गिरिवर्ष्माणः MatsP_148.44a दैत्येन्द्राणां महासुर MatsP_29.13b दैत्येन्द्राणां महौजसाम् MatsP_150.181b दैत्येन्द्रा दश नायकाः MatsP_148.43b दैत्येन्द्राभिमुखो रणे MatsP_153.39b दैत्येन्द्राः प्राप्तचक्षुषः MatsP_150.116b दैत्येन्द्राः सुरविद्विषः MatsP_153.7d दैत्येन्द्राः स्वैर्वधोपायैः MatsP_153.11a दैत्येन्द्रेण महात्मना MatsP_163.54b दैत्येन्द्रेणाभिकम्पितम् MatsP_163.67d दैत्येन्द्रेणाभिकम्पिता MatsP_163.80b दैत्येन्द्रे पर्वताकृतौ MatsP_153.109d दैत्येन्द्रो ऽमितविक्रमः MatsP_153.196d दैत्येन्द्रो रौद्रविक्रमः MatsP_153.31b दैत्येश्वरं विनिहतं MatsP_135.57a दैत्येश्वराणां सगजान्सहाश्वान् MatsP_151.32d दैत्येश्वराश्चास्त्रनिवारणाय MatsP_151.32b दैत्येश्वरो विस्रुतशोणितौघः MatsP_152.31b दैत्येष्वात्तायुधेषु च MatsP_163.28b दैत्यैर्हतस्त्वं यद्भर्तृ- MatsP_26.16a दैत्यैः प्राह यदि स्वामी MatsP_24.40a दैत्यो गदाभिघातार्थं MatsP_150.72c दैत्यो ऽपि बाणजालं तद् MatsP_153.81c दैत्यो ऽपि स्वकमालयम् MatsP_148.24d दैत्यो वज्रोपमान्दृढान् MatsP_156.26b दैत्यो हरिशिलीमुखैः MatsP_150.236b दैत्यौघा देवसत्तमम् MatsP_163.20b दैवतं परमं नार्याः MatsP_154.166c दैवतानि च विश्वानि MatsP_170.8c दैवतान्यखिलानि तु MatsP_167.53b दैवतैरभिपूज्यते MatsP_145.11b दैवतैर्विकृताननाः MatsP_137.3b दैवतैः सह संगतः MatsP_104.9d दैवतैः सह संसृष्टान् MatsP_47.223c दैवतैः सह संहृत्य MatsP_143.6a दैवपूर्वं नियोज्याथ MatsP_16.31c दैवयोगाद् उपागतः MatsP_118.1d दैवरातिर्महायशाः MatsP_44.43b दैवहीनं विधानतः MatsP_18.9d दैवं यथा कर्म मुधा प्रपन्नम् MatsP_151.35d दैवं वा मानुषं वा स्याद् MatsP_70.59a दैवादेशादापदं प्राप्य विद्वांश् MatsP_41.16c दैवाधीनं विन्दति नात्मशक्त्या MatsP_38.7b दैवाधीना नष्टचेष्टाधिकाराः MatsP_38.6b दोग्धा द्विमूर्धा तत्रासीन् MatsP_10.21c दोग्धा बृहस्पतिरभूत् MatsP_10.17a दोग्धा मित्रस्तदाभवत् MatsP_10.17d दोग्धा मेरुर्महाचलः MatsP_10.26b दोग्धा वररुचिर्नाम MatsP_10.25a दोर्भ्यामाक्षिप्य स प्रभुः MatsP_172.20b दोलाभूमिस्तैर्विचित्रा विभाति MatsP_139.43c दोषाणां दर्शनाच्चैव MatsP_144.20c दोःसहस्रेण सागरम् MatsP_43.35b दौर्गत्ययुक्तः कपिलामथैकां MatsP_98.11e दौष्यन्तीं प्रति राजानं MatsP_49.12a दौहित्रश्चाष्टमः स्मृतः MatsP_22.85d द्यावापृथ्व्योर् ऊर्ध्वखण्डावराम्यां ह्य् MatsP_154.8c द्युतिमक्षयमच्युतम् MatsP_150.218d द्युतिमान्धर्मयुक्तश्च MatsP_128.47a द्युतिमान्नामतः प्रोक्तः MatsP_122.55c द्युतिर्विभावसुं तद्वत् MatsP_23.24c द्युतिं च हिमशैलजाम् MatsP_158.10d द्युम्निस्तस्यात्मजो ऽभवत् MatsP_45.23d द्युम्नेर्युगंधरः पुत्र MatsP_45.24a द्यौर्न भात्यभिभूतार्का MatsP_172.19c द्यौस्ते मूर्धा लोचने चन्द्रसूर्यौ MatsP_154.9d द्रक्ष्यन्ति त्रिपुरं खण्डं MatsP_140.78c द्रक्ष्याम्यानन्ददायिनम् MatsP_154.546d द्रविडान्सिंहलैः सह MatsP_144.56d द्रविणाधिपतिर्व्यालं MatsP_133.63c द्रविणो हव्यवाहश्च MatsP_5.23c द्रव्यब्राह्मणसंगमे MatsP_17.3b द्रव्यमन्त्रविधानवित् MatsP_67.1d द्रव्यमन्त्रात्मको यज्ञस् MatsP_143.33a द्रव्यस्तोत्रं गुणस्तोत्रं MatsP_145.58c द्रव्याणि कानि शस्तानि MatsP_58.3c द्रष्टव्या सर्वतो भुवि MatsP_13.24b द्रष्टव्या सिद्धिमीप्सुभिः MatsP_13.25b द्रष्टा स्वाध्याय एव च MatsP_164.24b द्रष्टुमेकार्णवगतं MatsP_167.45c द्रष्टुर्दृष्ट्या हितमुदैः MatsP_118.40a द्रष्टुं याति स राजराट् MatsP_24.22b द्रष्टुं वयमिहायाताः MatsP_154.383c द्रष्टुं स तीर्थसदनं MatsP_115.18c द्राक्षाथ बृहतीद्वयम् MatsP_96.8b द्रावयन्तो जलेचरान् MatsP_138.19d द्रुतमेवैत्य देवेशम् MatsP_136.48c द्रुमखण्डैरनेकशः MatsP_118.2d द्रुमशाखासु चाश्रितः MatsP_166.11b द्रुमशैलमहावृष्टिं MatsP_135.58c द्रुमश्रेष्ठैस् तथासनैः MatsP_118.13b द्रुमा इव च दैत्येन्द्रास् MatsP_136.32c द्रुमान्तरविसर्पिणाम् MatsP_150.172b द्रुमैरन्यैर्महोच्छ्रयैः MatsP_150.35d द्रुमैश्च गिरिशृङ्गैश्च MatsP_136.43c द्रुह्यते परमांशुभिः MatsP_141.11f द्रुह्यं चानुं च पूरुं च MatsP_32.10c द्रुह्युणा चानुना चैवम् MatsP_34.22c द्रुह्युं चानुं च पार्थिवः MatsP_24.58d द्रुह्युं वचनमब्रवीत् MatsP_33.15d द्रुह्यो त्वं प्रतिपद्यस्व MatsP_33.16a द्रुह्योश्चैव सुता भोजा MatsP_34.30c द्रुह्योस्तु तनयौ शूरौ MatsP_48.6a द्रोणश्चण्डो बलाहकः MatsP_2.8b द्रोणस्य हरिकं नाम MatsP_122.67a द्रोणादूर्ध्वं तु कारयेत् MatsP_84.3b द्रोणी वाटनदी धारा MatsP_22.36c द्रौपदेयाः प्रकीर्तिताः MatsP_50.53b द्रौपद्यजनयच्छ्रेष्ठं MatsP_50.51c द्रौपद्या सह भार्यया MatsP_112.1b द्रौपद्यां जज्ञिरे सुताः MatsP_50.51b द्वयोर्जगाम क्षयमुग्रतीक्ष्णैः MatsP_23.42d द्वयोर्नास्तीह संस्थितिः MatsP_48.39b द्वयोः पृच्छाम्यतो ह्य् अहम् MatsP_30.8d द्वात्रिंशच्च तथान्यानि MatsP_142.27c द्वात्रिंशच्च सहस्राणि MatsP_113.48c द्वात्रिंशच्च सहस्राणि MatsP_113.51e द्वात्रिंशता सहस्रेण MatsP_113.35c द्वात्रिंशत्त्वेवमप्युक्तः MatsP_113.36c द्वात्रिंशे ऽभ्युदिते वर्षे MatsP_144.61a द्वादश द्वादशीर् मुने MatsP_100.35d द्वादश द्वादशीर्यस्तु MatsP_101.64a द्वादश द्वादशीः पुनः MatsP_99.15b द्वादशात्मा दिनेश्वरः MatsP_174.23d द्वादशादित्यसंनिभः MatsP_24.1b द्वादशार्कमहाद्वीपं MatsP_172.33c द्वादशाहमखस् तद्वन् MatsP_93.160c द्वादशाहं न नीयते MatsP_18.6b द्वादशाहं प्रपश्यति MatsP_18.6d द्वादशाहं समाचरेत् MatsP_18.5b द्वादशी कार्त्तिके तथा MatsP_17.6b द्वादशी माघदिनेषु पूज्या MatsP_69.65b द्वादशीष्वथ भारत MatsP_69.19b द्वादशोदधिसंनिभाः MatsP_121.70d द्वादश्यामथ वा पुनः MatsP_83.8d द्वादश्यामथवाष्टम्यां MatsP_96.2c द्वादश्यां क्षीरभोजनम् MatsP_69.32d द्वादश्यां तु सदानघ MatsP_115.11d द्वादश्यां द्विजसंयुक्तः MatsP_99.3c द्वादश्यां नियतव्रतः MatsP_7.10b द्वादश्यां भूतले स्वपेत् MatsP_7.22b द्वादश्यां शुक्लपक्षतः MatsP_70.23b द्वापरस्य तु पर्याये MatsP_144.29a द्वापरस्य तु या चेष्टा MatsP_165.9c द्वापरस्य विधिं पुनः MatsP_144.1b द्वापरस्यांशशेषे तु MatsP_144.29c द्वापरं कलिमेव च MatsP_142.38b द्वापरं च कलिश्चैव MatsP_142.18c द्वापरं द्वे सहस्रे तु MatsP_165.10a द्वापरं प्रतिपद्यते MatsP_144.1d द्वापराख्यं युगं तद्वद् MatsP_69.6c द्वापरादौ प्रजानां तु MatsP_144.2a द्वापरान्ते पितामह MatsP_72.1d द्वापरे तु कुरुक्षेत्रं MatsP_106.57c द्वापरे द्वापरे सदा MatsP_53.9d द्वापरे परिपन्थिनः MatsP_144.21d द्वापरे मत्स्ययोनिजा MatsP_14.13d द्वापरे युगपर्यये MatsP_165.13d द्वापरे व्याकुलो भूत्वा MatsP_144.6a द्वापरेषु प्रवर्तन्ते MatsP_144.14c द्वापरेष्वभिवर्तन्ते MatsP_144.24a द्वापरेष्विह जज्ञिरे MatsP_124.106b द्वापरे सर्वभूतानां MatsP_144.25a द्वापरे संनिवृत्ते ते MatsP_144.17c द्वाभ्यामधर्मः पादाभ्यां MatsP_165.7a द्वाभ्यामिह विधानतः MatsP_89.3b द्वाभ्यां कन्यासहस्राभ्यां MatsP_30.8a द्वाभ्यां कन्यासहस्राभ्यां MatsP_30.17a द्वाभ्यां च स्कन्धयोर् द्वयोः MatsP_153.78d द्वाभ्यां ज्याधनुषी चापि MatsP_150.235c द्वाभ्यां द्वाभ्यामितिक्रमात् MatsP_56.8b द्वाभ्यां धर्मः स्थितः पद्भ्याम् MatsP_165.12a द्वाभ्यां वै मध्यमा स्मृता MatsP_82.5d द्वारका कृष्णतीर्थं च MatsP_22.37c द्वारकाम् अधिवत्स्यति MatsP_4.18b द्वारकावासिनः सर्वान् MatsP_70.16c द्वारपालान्समन्ततः MatsP_58.27b द्वारपालास्तथाष्ट वै MatsP_58.11b द्वारपालो ऽपि तं दृष्ट्वा MatsP_103.15a द्वारमागादतः परम् MatsP_103.15f द्वाररक्षा त्वया कार्या MatsP_155.31c द्वारस्थाः स्मः कदर्थिनः MatsP_154.38d द्वारस्थो वीरको देवान् MatsP_158.29a द्वारं महान्तं त्रिपुरस्य शक्रः MatsP_138.23b द्वाराणि सप्तैव महान्ति पुंसाम् MatsP_39.22d द्वाराण्येतानि कारयेत् MatsP_58.10d द्वारि तिष्ठत्यसौ मुनिः MatsP_103.15d द्वारेषु नावधानं ते MatsP_157.23c द्वारैर्महामन्दरमेरुकल्पैः MatsP_129.35c द्वाविंशतिस्तथाष्टौ च MatsP_52.17a द्वावेव मुनिसत्तमौ MatsP_61.31f द्वावेव श्रुतिकोविदौ MatsP_93.105b द्विगुणस्तस्य विस्तरः MatsP_122.2b द्विगुणस्तस्य विस्तरः MatsP_122.78d द्विगुणस्तस्य विस्तरः MatsP_123.2b द्विगुणं द्विगुणं ततः MatsP_123.43b द्विगुणं सर्वमेव तु MatsP_69.47b द्विगुणः समुदाहृतः MatsP_122.63d द्विगुणः सूर्यविस्ताराद् MatsP_128.58a द्विगुणा च रथोपस्थाद् MatsP_125.39c द्विगुणा परिकीर्त्यते MatsP_165.6d द्विगुणा युगमुच्यते MatsP_165.10d द्विगुणा रविनन्दन MatsP_165.1d द्विगुणेन समन्वितः MatsP_122.50b द्विगुणेन समन्वितः MatsP_122.104d द्विगुणेषु सहस्रेषु MatsP_128.75a द्विचत्वारिंशदङ्गुलम् MatsP_145.13d द्विजग्रामे द्विजश्रेष्ठो MatsP_115.10a द्विजदाम्पत्यम् अर्चयेत् MatsP_63.12d द्विजराजपरिक्षिप्तं MatsP_174.49c द्विजरूपः शिखी ब्रह्मा MatsP_11.56a द्विजसंघनिषेविताम् MatsP_116.6b द्विजस्य भवनं नयेत् MatsP_55.28d द्विजं गां काञ्चनं स्पृष्ट्वा MatsP_102.31e द्विजं च रक्तैरथ हेमशृङ्गैः MatsP_97.15b द्विजं भुजगभोजनम् MatsP_174.40b द्विजानामुदकुम्भांश्च MatsP_56.10a द्विजानेकादशैव तु MatsP_18.8b द्विजाय सोदकुम्भं च MatsP_98.7a द्विजिह्वका वक्रशीर्षास् MatsP_163.4a द्विजेभ्यः प्राङ्मुखो बुधः MatsP_17.53b द्विजेभ्यः श्रावयेद्यो वा MatsP_21.41a द्विजेशश्चापि गद्यते MatsP_23.13d द्विजैः पुत्राः प्रकीर्तिताः MatsP_51.32b द्वितीय आवहन्वायुर् MatsP_125.10a द्वितीयमसृजत्प्रभुः MatsP_171.14b द्वितीयमिन्द्रजालेन MatsP_150.156a द्वितीयमिव मन्दरम् MatsP_173.13b द्वितीयमेतत्कथितं MatsP_9.10c द्वितीयश्च तथानघ MatsP_119.29d द्वितीयश्चापि वामनः MatsP_47.42d द्वितीयं कुमुदं ततः MatsP_123.7d द्वितीयं जनयिष्यति MatsP_175.47b द्वितीयं जलधारस्य MatsP_122.21c द्वितीयं तु प्रसारितम् MatsP_119.31d द्वितीयं ध्रुवमव्ययम् MatsP_171.46b द्वितीयं वर्षमुत्तमम् MatsP_123.11b द्वितीयः कुमुदो नाम MatsP_123.3c द्वितीयः पर्वतस्तत्र MatsP_122.53c द्वितीयः संसहायकः MatsP_51.25b द्वितीयः सो ऽनुदृश्यते MatsP_51.20b द्वितीया नामतः सती MatsP_122.31b द्वितीया परिकीर्तिता MatsP_93.122d द्वितीयाप्रभृतीनि च MatsP_141.32b द्वितीया संप्रकीर्तिता MatsP_71.5b द्वितीयां कुरु वै तनुम् MatsP_175.30d द्वितीयेन भुवर्लोकं MatsP_61.55c द्वितीये नरसिंहाख्ये MatsP_47.238c द्वितीये ऽह्नि पुनस्तद्वद् MatsP_18.9a द्वितीयोत्तरवेदिकः MatsP_51.19b द्वितीयो लवणाचलः MatsP_83.4d द्विधा तु कृत्वा ग्रसनस्य कण्ठं MatsP_151.36c द्विधा देशस्तु स स्मृतः MatsP_123.18b द्विधा वक्तुं न शक्यते MatsP_142.38d द्विधा श्रुतिः स्मृतिश्चैव MatsP_144.7c द्विनामवत्यस्ताः सर्वाः MatsP_122.70c द्विनामानश्च ते सर्वे MatsP_122.51c द्विनामान्येव वर्षाणि MatsP_122.20a द्विनाम्ना चैव ताः सर्वा MatsP_122.29c द्विपदश्चाभवन् केचित् MatsP_4.52a द्विपदां बहवो ह्य् एते MatsP_48.50a द्विपाधिरूढो दैत्येन्द्रो MatsP_153.54a द्विभुजः स्यात्सदा रविः MatsP_94.1d द्विमूर्धा शकुनिश्चैव MatsP_6.17a द्विमेखलं कोणमुखं MatsP_93.149c द्वियोजनायतां दीर्घां MatsP_136.12a द्विर् अश्वमेधमाहृत्य MatsP_50.63c द्विरष्टपरिवत्सरम् MatsP_72.7b द्विरापत्वात् स्मृतो द्वीपो MatsP_123.35c द्विलवं कुहूमात्रं च MatsP_141.9a द्विविधं तु सुखं तावत् MatsP_154.329a द्विविधा च पुनः स्मृता MatsP_122.32b द्विषन्ति ब्राह्मणान्पुण्यान् MatsP_131.40a द्विसप्तति तथान्यानि MatsP_47.56a द्विहस्तविस्तृतं तद्वच् MatsP_93.93a द्वीपभेदसहस्राणि MatsP_113.4a द्वीपमावृत्य सर्वशः MatsP_122.54d द्वीपविस्तारमानतः MatsP_122.6d द्वीपसप्तकपतिः पुनः पुनर् MatsP_97.18c द्वीपस्य परिणाहं च MatsP_122.26a द्वीपस्य मण्डलीभावाद् MatsP_113.25c द्वीपस्यानन्तरो यस्तु MatsP_123.27c द्वीपस्यैव तु पूर्वार्धे MatsP_123.14c द्वीपः सागरसंवृतः MatsP_114.9b द्वीपाधिपः स्यात्कुलशीलयुक्तः MatsP_98.14b द्वीपानामुदधीनां च MatsP_128.80a द्वीपानां तु विधिः शुभः MatsP_122.103d द्वीपानां भाति विस्तरः MatsP_124.2b द्वीपानां वासिनां तेषां MatsP_114.60c द्वीपानि सुरलोकं च MatsP_100.3c द्वीपार्धस्य परिक्षिप्तः MatsP_123.16a द्वीपिचर्मपरिष्कृतम् MatsP_173.3b द्वीपिचर्मोत्तरासङ्गं MatsP_148.91a द्वीपिनः शरभान्वृकान् MatsP_118.53d द्वीपे तस्मिन्मनोहरे MatsP_119.21d द्वीपे तु बदरीप्राये MatsP_14.16a द्वीपे त्वं गन्धमादन MatsP_83.32d द्वीपेन लवणोदधिः MatsP_122.3b द्वीपेषु तेषु सर्वेषु MatsP_123.42a द्वीपेषु तेषु सर्वेषु MatsP_123.43c द्वीपेषु त्रिषु सर्वतः MatsP_122.103b द्वीपो ऽयं दक्षिणोत्तरः MatsP_114.9d द्वीपोरुजघनस्थलीम् MatsP_116.10d द्वीपो वै कुशसंज्ञकः MatsP_122.45b द्वीपो ह्युपनिविष्टो ऽयं MatsP_114.11a द्वे कन्ये परिवारिते MatsP_30.8b द्वे कृशाश्वाय धीमते MatsP_5.14b द्वे कृशाश्वाय विदुषे MatsP_146.17c द्वे च राजन्धनुःशते MatsP_119.20b द्वे चान्ये नियुते पुनः MatsP_142.25b द्वे चैव भृगुपुत्राय MatsP_5.14a द्वे चैवाङ्गिरसे तद्वत् MatsP_5.14c द्वे जानुनी वाश्विकुमारऋक्षे MatsP_54.9d द्वे तस्य शकले जाते MatsP_50.31c द्वे द्वे सहस्रे विस्तीर्णा MatsP_113.21c द्वे नद्यौ सम्प्रसूयताम् MatsP_121.71b द्वे भार्ये सगरस्यापि MatsP_12.39c द्वे वै चाङ्गिरसे तथा MatsP_146.17b द्वे वै बाहुकपुत्राय MatsP_146.17a द्वे शते च तथान्ये च MatsP_142.22e द्वेषानुगमनं विना MatsP_154.221b द्वेष्याणि सम्प्रवक्ष्यामि MatsP_15.36c द्वे सहस्रे द्वापरं तु MatsP_142.22a द्वैधमुत्पद्यते चैव MatsP_144.7a द्वैपायन ऋषिस्तद्वद् MatsP_69.8a द्वैपायनपुरःसरः MatsP_47.246f द्वौ च सत्कृतलक्षणौ MatsP_46.26b द्वौ दैवे त्रींस्तथा पित्र्य MatsP_17.13c द्वौ दैवे पितृकृत्ये त्रीन् MatsP_16.30c द्वौ दैवे भ्रातरौ कृत्वा MatsP_20.8c द्वौ द्वौ देवालयौ तु सः MatsP_124.34d द्वौ द्वौ मासौ दिवाकरे MatsP_126.24d द्वौ द्वौ लवावमावास्यां MatsP_141.44a द्वौ पुत्रौ समसूयत MatsP_44.70d द्वौ मासौ मत्स्यमांसेन MatsP_17.31a द्वौ मां शोकाव् अग्निकल्पौ दहेतां MatsP_25.53a द्वौ रश्मी स्यन्दनस्य तु MatsP_125.55b द्वौ लवौ काल उच्यते MatsP_141.33d द्वौ वा त्रीन्वा यथाविधि MatsP_93.113b द्व्यक्षरः कुहूमात्रश्च MatsP_141.44c द्व्यङ्गुलश्चेति विस्तारः MatsP_93.123c द्व्यङ्गुलाभ्युच्छ्रिता कार्या MatsP_93.122a द्व्यङ्गुलो ह्युच्छ्रितो वप्रः MatsP_93.96a द्व्यामुष्यायणकौलीनाः MatsP_49.33c धनकैः समराटकैः MatsP_118.7d धनदश्च धनाध्यक्षो MatsP_161.15c धनदश्चापि दिव्यानि MatsP_154.489a धनदस्य पदानुगाः MatsP_150.105b धनदस्य स्तनान्तरम् MatsP_150.83d धनदं चैव सप्तत्या MatsP_153.178c धनदः स्यादुदङ्मुखः MatsP_92.7d धनदानुचरान्यक्षान् MatsP_150.64c धनदो मे व्यपोहतु MatsP_67.15d धनदो वरुणश्चैव MatsP_162.7c धनधान्यसमाकुलम् MatsP_108.16f धनधान्यसमायुक्तो MatsP_106.42a धनभर्तुर् महारथम् MatsP_150.68b धनमिच्छेद्धुताशनात् MatsP_68.41b धनलाभं च भार्गवः MatsP_13.61d धनशुद्धिमवाप्नुयुः MatsP_144.83d धनं ग्रामसहस्राणि MatsP_21.8c धनंजयमहानील- MatsP_6.39c धनं जीवितपर्याप्तं MatsP_154.165c धनाढ्यो रूपवान्दक्षो MatsP_106.47c धनाधिपस्य जम्भेन MatsP_150.50c धनाधिपस्य संक्रुद्धो MatsP_150.76c धनाधिपो वै विनिकीर्णमूर्धजो MatsP_150.108e धनाध्यक्षपदानुगान् MatsP_150.93b धनाध्यक्षस्तथा शिवः MatsP_93.52d धनाध्यक्षस्य दानवः MatsP_150.63d धनाध्यक्षो गदायुधः MatsP_148.85d धनानि रत्नानि च मूर्तिमन्ति MatsP_150.108a धनायुर् धृतिमान्वसुः MatsP_24.33d धनार्थी लभते धनम् MatsP_93.117b धनुराकृष्य भैरवम् MatsP_150.59d धनुरादाय भैरवम् MatsP_152.26b धनुरानम्य भैरवम् MatsP_150.2d धनुर्गृहीत्वाजगवं पुरारिर् MatsP_23.37a धनुर्विस्फारयन्महत् MatsP_173.16b धनुर्वेदस्य पारगः MatsP_50.9b धनुर्वेदस्य पारगाः MatsP_4.47d धनुषा निर्जिता मही MatsP_43.51b धनुषो ज्याजराभवत् MatsP_133.39d धनुष्कोट्या च शैलेन्द्रान् MatsP_10.31a धनुष्यजय्ये विनियोज्य बुद्धिमान् MatsP_153.149c धनुष्यारोप्य सायकम् MatsP_153.71b धनुष्याहितसायकः MatsP_153.74d धनुः संवत्सरो ऽभवत् MatsP_133.38b धनुःसंस्थे तु विज्ञेये MatsP_113.32a धनूंषि चास्फोट्य सुराभिघातैर् MatsP_152.35c धनेशस्यातिदुष्करम् MatsP_150.54d धनेशस्यातिपौरुषात् MatsP_150.62b धनेशं च धनुष्कोट्या MatsP_153.195c धनेशं नरवाहनम् MatsP_150.86b धनेशः परिमूर्छितः MatsP_150.85b धनेशो जम्भदानवम् MatsP_150.51d धनेशो धनुः काञ्चनानद्धपृष्ठम् MatsP_153.188d धनेशो ऽपि गदां गुर्वीं MatsP_153.66a धनेशो लब्धसंज्ञो ऽथ MatsP_150.95a धन्यं यशस्यमायुष्यं MatsP_53.63c धन्यं यशस्यमायुष्यं MatsP_53.73c धन्या नाम मनोः कन्या MatsP_4.38a धन्यो ऽस्म्यनुगृहीतो ऽस्मि MatsP_175.55a धन्यो ऽस्म्यनुगृहीतो ऽस्मि MatsP_175.68a धन्विने भार्गवाय च MatsP_47.132d धन्विनो विविधैर्बाणैर् MatsP_44.26c धमनीसंततं क्षीणं MatsP_121.35c धम्मिल्लस्य विमोक्षणः MatsP_147.18b धयस्य वृषभस्य च MatsP_138.41b धरणीं भूधराकृतिः MatsP_153.63b धरण्यां रुधिरस्रवाः MatsP_149.14d धरपुत्राव् उभौ स्मृतौ MatsP_5.23d धरश्चैवानिलो ऽनलः MatsP_5.21b धराधरविकम्पनः MatsP_173.20d धराधरायै पादौ तु MatsP_63.11a धरामालिङ्ग्य जानुभ्यां MatsP_154.448a धरारजःशबलितभूषणो ऽब्रवीत् MatsP_154.453c धरा रुधिरमुल्बणम् MatsP_10.23b धराव्रतमिदं प्रोक्तं MatsP_101.52e धरां कूबरकौ द्वौ तु MatsP_133.17a धरां तु नास्पृशत्पूर्वं MatsP_14.7a धरिताश्वश् च वीर्यवान् MatsP_12.17b धरिवर्षं प्रचक्षते MatsP_114.66b धरीन्द्राणां शिवस्य च MatsP_91.8b धर्म एष गवां स्मृतः MatsP_48.50b धर्म एष त्वया कृतः MatsP_61.31b धर्म एष निरुच्यते MatsP_134.17f धर्मकामार्थसाधकम् MatsP_54.2d धर्मकामार्थसाधनम् MatsP_53.72d धर्मकार्यमिति ज्ञात्वा MatsP_92.25e धर्मक्षये राजराज्यम् MatsP_83.45e धर्मज्ञ इति विख्यात MatsP_32.30a धर्मज्ञस्त्वं महाराज MatsP_32.31a धर्मज्ञं वेदपारगम् MatsP_105.17d धर्मज्ञैर्विहितो धर्मः MatsP_145.30a धर्मतत्त्वं न विद्यते MatsP_144.8b धर्मतत्त्वे ह्यविज्ञाते MatsP_144.8c धर्मतः कामतो ऽर्थतः MatsP_121.64b धर्मतः कामतो ऽर्थतः MatsP_121.81b धर्मनेत्रस्य कुन्तिस्तु MatsP_43.9c धर्मनेत्रः प्रतिश्रुतः MatsP_43.9b धर्मपत्न्यः समाख्यातास् MatsP_5.16c धर्मपत्न्यः समागताः MatsP_93.53f धर्मपुत्राय धार्मिकः MatsP_72.4d धर्मपुत्रो महामनाः MatsP_112.5d धर्मपुत्रो युधिष्ठिरः MatsP_112.3d धर्मभृद्धर्मवर्माणौ MatsP_45.30a धर्ममूर्तिधराः सर्वे MatsP_15.26c धर्ममूर्तिर्जनाधिपः MatsP_92.17b धर्मयुक्तस्तपोधनम् MatsP_72.2f धर्मराजं च कारयेत् MatsP_96.4f धर्मराजो युधिष्ठिरः MatsP_103.11d धर्मलेशस्तु ते ऽनघ MatsP_100.25d धर्मवीर्यबलोपेता MatsP_9.22a धर्मशास्त्रविनिश्चयः MatsP_70.1d धर्मश्च परिहीयते MatsP_144.31b धर्मश्च मोहः पितरश्च सर्वे MatsP_162.13d धर्मश्चार्थश्च कामश्च MatsP_53.67a धर्मश्चेति चतुष्टयम् MatsP_145.75b धर्मश्चैव विवर्धते MatsP_165.4b धर्मसत्यप्रतिष्ठितः MatsP_105.13b धर्मसम्बन्धिनीषु च MatsP_69.11d धर्मसंक्षयमवाप्य भूपतिः MatsP_97.18a धर्मसाक्षी त्रिलोकस्य MatsP_140.61e धर्मसेनश्च पार्थिवः MatsP_12.35b धर्मस्त्वं वृषरूपेण MatsP_93.66a धर्मस्य कन्या चतुरा MatsP_4.34c धर्मस्य कस्य माहात्म्यात् MatsP_7.59a धर्मस्य चाव्यभीचाराद् MatsP_122.42c धर्मस्य द्वापरस्य तु MatsP_144.28b धर्मस्यापत्यम् एतद्वै MatsP_171.48a धर्मस्येह तु लक्षणम् MatsP_145.40f धर्मस्योत्कर्षणेन तु MatsP_154.152b धर्मं च प्रतिपादय MatsP_31.21b धर्मं च प्रतिपादयन् MatsP_31.24d धर्मं चैवं विगर्हितम् MatsP_49.19d धर्मं व्याख्यातुमर्हसि MatsP_2.24d धर्मं सप्तर्षयो ऽब्रुवन् MatsP_142.41d धर्मं हिमं च वर्षं च MatsP_126.35c धर्मः शक्यो हि केनचित् MatsP_143.28b धर्मः शक्रो बृहस्पतिः MatsP_172.4d धर्मः स तु निरुच्यते MatsP_145.27d धर्मः स्तनान्ताद् अभवद् MatsP_3.10a धर्मागतं प्राप्य धनं यजेत MatsP_40.3a धर्माचाररताः सदा MatsP_9.18b धर्माचारस्य सिद्ध्यर्थं MatsP_10.5c धर्माज्जाता इति श्रुतिः MatsP_171.48d धर्माणां संकरस्तथा MatsP_144.26b धर्माणां संशयछेत्ता MatsP_143.26c धर्मात्मनाम् अग्र्यधनुर्धराणाम् MatsP_100.7b धर्मात्मानो महाबलाः MatsP_43.45d धर्मात्मा वेदपारगः MatsP_32.3b धर्मादिकं कृतमशेषफलाप्तिहेतुः MatsP_100.10b धर्माद्युधिष्ठिरो जज्ञे MatsP_46.9a धर्माद्युधिष्ठिरो जज्ञे MatsP_50.49c धर्माधर्मफलावाप्तौ MatsP_154.361c धर्माधर्मविचारणा MatsP_53.25b धर्माधर्मसमायुक्तं MatsP_175.3c धर्माधर्मस्य चानघ MatsP_11.21d धर्माधर्मस्य विस्तरम् MatsP_52.1d धर्माधर्मात्मकस्यापि MatsP_11.20c धर्माधर्मौ तथैव च MatsP_123.23b धर्माधर्मौ ब्रवीत्प्रभुः MatsP_145.25d धर्मानुसारि तत्त्वज्ञ MatsP_108.18a धर्मानुसारी तत्त्वज्ञो MatsP_104.16c धर्मान्नारायणस्यांशः MatsP_47.236a धर्मान्माहेश्वरान् वक्ष्यत् MatsP_95.3c धर्मान्वायुरिहाब्रवीत् MatsP_53.18b धर्माभावे ऽपि सर्वदा MatsP_15.29d धर्मार्थकाममन्त्राणां MatsP_131.16c धर्मार्थकाममोक्षार्थम् MatsP_53.37c धर्मार्थकामसंयुक्तो MatsP_114.13c धर्मार्थकामान्धर्मेण MatsP_24.15a धर्मार्थकामाः संद्रष्टुम् MatsP_24.15c धर्मार्थशास्त्ररहितं MatsP_61.15e धर्मार्थौ काम एव च MatsP_144.100d धर्माल्लक्ष्मीस्तथा कामं MatsP_171.42c धर्मा वर्णाश्रमाश्रयाः MatsP_142.53b धर्माविरुद्धान्राजेन्द्रो MatsP_34.3c धर्मिष्ठो मित्रयुर्नृपः MatsP_50.13b धर्मे चैवोत्तमा मतिः MatsP_48.27b धर्मेण च प्रजाः सर्वा MatsP_34.6a धर्मेण तु पुरोधसा MatsP_47.239d धर्मेण पालिता तेन MatsP_24.13c धर्मेणावृत्य रोदसी MatsP_42.17d धर्मेणाव्यसनेन तु MatsP_143.14b धर्मेणैवानुपालनम् MatsP_43.17b धर्मे तत्त्वार्थदर्शनम् MatsP_48.28b धर्मेति धारणे धातुर् MatsP_134.17c धर्मेति धारणे धातुर् MatsP_145.27a धर्मे ध्रुवस्य तिष्ठन्ति MatsP_124.113c धर्मे प्रशिथिले प्रभुः MatsP_47.234b धर्मेयुः संनतेयुश्च MatsP_49.6a धर्मे सप्तर्षिदर्शिते MatsP_144.97b धर्मैकवासना लोकाः MatsP_10.33a धर्मैकशरणः सदा MatsP_24.51d धर्मैश्वर्यं तथैव च MatsP_122.102d धर्मैः शृङ्गैः रौप्यखुरैश्च युक्ताः MatsP_98.11b धर्मो धर्मगतिः प्रोक्तः MatsP_145.25a धर्मो ऽप्याह चिरायुस् त्वं MatsP_24.20a धर्मो महिषवाहनः MatsP_67.11b धर्मो मूर्धानमाश्रितः MatsP_127.22d धर्मो ऽयं वृषरूपेण MatsP_95.3a धर्मो ऽयं साधुसंमतः MatsP_145.51d धर्मो वर्णाश्रमात्मकः MatsP_145.51b धर्म्यं मार्गं चिन्तयानो यशस्यं MatsP_41.17a धर्म्यासु ललितासु च MatsP_1.5b धर्म्यासु ललितासु च MatsP_62.3b धर्षणानेन निर्देवं MatsP_132.9c धर्षमाणमुवाच ह MatsP_49.21d धर्षमाणः प्रसह्यैनां MatsP_49.21a धर्षयन्निव मे वयः MatsP_167.38d धर्षयामास दानवः MatsP_161.25d धर्षयिष्यति दुर्जया MatsP_32.31d धातकिनः स्मृतं तद्वै MatsP_123.6c धातकीकुमुदश्चैव MatsP_123.5c धातकीखण्डमुच्यते MatsP_123.6b धातकीखण्डमुच्यते MatsP_123.10d धाता कर्तात्र चैव हि MatsP_154.340d धाता पर्जन्य एव च MatsP_171.56d धाता यथा मां विदधाति लोके MatsP_38.9c धातार्यमा पुलस्त्यश्च MatsP_126.3a धातुक्षये देह इव MatsP_136.56a धातुमन्तमिवाचलम् MatsP_174.43d धातुरेष निगद्यते MatsP_128.36b धात्रश्च दशमश्चैव MatsP_47.45a धात्री तस्मै यथातथम् MatsP_30.28d धात्रे विशाखासु च जानुदेशम् MatsP_55.7d धान्यकं मार्गशीर्षे तु MatsP_63.17c धान्यकाजाजिलवणैर् MatsP_62.9c धान्यद्रोणसहस्रेण MatsP_83.12a धान्यपर्वतरूपेण MatsP_83.43c धान्यपर्वतवच्छेषं MatsP_89.5c धान्यपर्वतवत् कुर्याद् MatsP_85.4c धान्यपर्वतवत्सर्वम् MatsP_88.3a धान्यपर्वतवत्सर्वम् MatsP_90.5a धान्यपर्वतवत्सर्वम् MatsP_92.4a धान्यपर्वतवत्सर्वम् MatsP_92.9a धान्यपर्वतवत्सर्वं MatsP_86.3a धान्यशैलादयो देया MatsP_83.9c धान्याचलदीञ्छतशो मुरारेर् MatsP_92.33c धान्याचलादीन्दशधा कुरुष्व MatsP_92.32d धान्यानि सप्ताम्बरसंयुतानि MatsP_61.46d धान्यानि सप्ताम्बरसंयुतानि MatsP_72.33d धान्यालंकारगोदानैर् MatsP_60.43c धान्योपरि सवस्त्रकम् MatsP_96.12b धाम तच्चाम्बुसम्भवम् MatsP_23.6b धामव्रतमिदं स्मृतम् MatsP_101.79d धारणाच्च महत्त्वेन MatsP_134.17e धारयञ्ज्योतिरास्थितः MatsP_123.50b धारयन्ती जनं चक्रे MatsP_120.17c धारयेत्सकलां निशाम् MatsP_69.38f धारयेदथ रक्तानि MatsP_62.7c धाराकदम्बैः कुटजैः MatsP_118.16c धारा दिवि च सर्वत्र MatsP_163.23a धाराभिरक्षमात्राभिः MatsP_163.21c धाराभिरिव पर्वतम् MatsP_163.19d धारामाज्यस्य पातयेत् MatsP_69.41d धारासारः प्रकीर्तितः MatsP_125.11b धार्तराष्ट्राञ्शुकान्बकान् MatsP_118.48b धार्मिकश्च भविष्यसि MatsP_24.20b धार्मिकस्याप्यशक्तस्य MatsP_69.16a धार्मिकं योगिनां परम् MatsP_21.14d धार्मिकान्रूपसंयुतान् MatsP_106.9f धार्मिकाय शुभाय च MatsP_47.142d धार्मिको धर्मचारिणः MatsP_10.8d धार्यन्ते च परस्परम् MatsP_123.54d धावति वज्रधरो ऽमरराजो MatsP_154.476c धावन्तो भयवेपिताः MatsP_129.17d धावंस्तीव्रहुताशनः MatsP_154.252d धावितमार्गजनाकुलरथ्यम् MatsP_154.470d धास्यमेतत्कृतं मया MatsP_72.10d धास्यहेतौ शुचिस्मिते MatsP_21.22b धास्यं चन्द्रमुखप्रिये MatsP_60.24d धिक् कष्टमिति संचित्य MatsP_103.7a धिग्धिङ् मामिति चक्रन्द MatsP_140.47c धितः पथ्यश्च यः सुतः MatsP_34.21b धिषणाजनयत् सुतान् MatsP_4.45d 'धिष्ठितः प्राप्तपौरुषः MatsP_153.125b धिष्ठिता ये पृथक्पृथक् MatsP_154.537d धिष्ण्य आहरणा ह्येते MatsP_51.26c धिष्ण्येच्छः स बभूव ह MatsP_51.15d धिष्ण्येषु जज्ञिरे यस्मात् MatsP_51.16c धिष्ण्येषु प्रतिपेदिरे MatsP_51.17b धीबलैश्वर्यकार्यादि- MatsP_154.369a धीमतः पाण्डुपुत्रस्य MatsP_50.89c धीमतां चाभिरूपाणां MatsP_44.20a धीमानासीद् उरुक्षवः MatsP_49.38d धीवरानृषिकांश्चैव MatsP_121.53a धुन्धुनाम्ना हतः पुरा MatsP_12.31d धुन्धुमारत्वमगमद् MatsP_12.31c धुन्धुर्नाम महीपतिः MatsP_49.3b धुन्धोर्बहुविधः पुत्रः MatsP_49.3c धुरंधरं रक्तमतीव सौम्यं MatsP_72.33c धुरि युक्ता इवोक्षाणो MatsP_133.50a धूतपापं तथा तीर्थं MatsP_22.38c धूतपापा नदी नाम MatsP_122.71a धूतप्रसूनप्रभवः सुबन्धः MatsP_139.34a धूपदीपैरथार्चयेत् MatsP_82.10f धूपमाल्यानुलेपनैः MatsP_70.49d धूपमाल्यानुलेपनैः MatsP_74.11b धूपमाल्यानुलेपनैः MatsP_93.77d धूपामोदमनोरम्ये MatsP_154.90a धूपामोदो ऽत्र सुरभिर् MatsP_93.18c धूपो ऽत्र गुग्गुलः श्रेष्ठस् MatsP_59.8a धूमकेतुमुखास्तथा MatsP_163.2b धूमपा मधुपायिनः MatsP_154.540b धूमपायोष्मपाय च MatsP_47.145b धूमभूतास्तु ता ह्यापो MatsP_125.30c धूमयन्ति ज्वलन्ति च MatsP_163.46b धूमवर्णं शताग्रजम् MatsP_50.19d धूमान्धकारवपुषं MatsP_172.22c धूमापाङ्गं परिगृह्य प्रतीताम् MatsP_38.22d धूमायन्तो ज्वलद्भिश्च MatsP_140.11a धूमायिता ह्यविरमा MatsP_136.30a धूमिनी पुत्रवर्धिनी MatsP_50.17b धूम्रवर्णश्च पर्वतः MatsP_163.89b धूम्रं केतुगणं विदुः MatsP_93.17f धूम्रा द्विबाहवः सर्वे MatsP_94.8a धूर्तेन परिभूतया MatsP_155.9d धूलीमरकतस्य च MatsP_119.16d धृतकेतुश्चित्रनाथो MatsP_12.21a धृतधेनुसमन्विताम् MatsP_7.22d धृतराष्ट्रबलाहकाः MatsP_6.40b धृतराष्ट्रस् तथा सूर्यश् MatsP_6.11a धृतराष्ट्रस्तु गान्धार्यां MatsP_50.47c धृतराष्ट्रं कथं पृच्छे MatsP_103.10c धृतराष्ट्रं च पाण्डुं च MatsP_50.47a धृतराष्ट्राश्च ये नागास् MatsP_133.25a धृतराष्ट्रेण नागेन MatsP_133.30c धृतराष्ट्रो ऽभवत्पुनः MatsP_10.20b धृतां चतुर्विधैर् विप्रैर् MatsP_58.44e धृतिमच्चैव तत्स्मृतम् MatsP_122.67d धृतिमांस्तत्त्वदर्शी च MatsP_21.3a धृतिमांस्तस्य पुत्रस्तु MatsP_49.70c धृतिर् वरीयान् यवसः MatsP_9.33a धृतिव्रतमिदं स्मृतम् MatsP_101.34d धृतिस् त्यक्त्वा पीतं नन्दिं MatsP_23.26a धृतिः पिण्डारके तथा MatsP_13.47d धृतेयुश्च विनेयुश्च MatsP_49.5c धृदयात् कुसुमायुधः MatsP_3.10b धृष्टमानस्तथैव च MatsP_45.30b धृष्टस्य च सुतत्रयम् MatsP_12.20d धृष्टस्य पुत्रो धर्मात्मा MatsP_44.39c धृष्टः क्रोष्टुस्तथैव च MatsP_43.46b धृष्ट्यै हृष्ट्यै नमो नमः MatsP_69.26b धेनुमन्ते पयस्विनीम् MatsP_101.69b धेनुरूपास्तु सा श्रिये MatsP_82.13d धेनुरूपेण सा देवी MatsP_82.11c धेनुरूपेण सा देवी MatsP_82.12c धेनुवत्सौ घृतास्यौ च MatsP_82.7a धेनुं जलघटान्विताम् MatsP_101.21d धेनुं तिलमयीं दद्यात् MatsP_101.4c धेनुं नरः क्षीरवतीं प्रणम्य MatsP_61.48c धेनुं पञ्चामृतेन हि MatsP_101.33d धेनुं विप्राय शोभनाम् MatsP_101.51b धेनुः केशवसंनिभा MatsP_93.70b धेन्वा चैव समन्वितम् MatsP_53.52b धेन्वा सहैव शान्ताय MatsP_96.13c धेन्वाः प्रसूयमानायाः MatsP_115.2a धेमपद्मदलान्वितम् MatsP_76.9d धेमपद्मसमन्वितम् MatsP_53.29b धेमरूप्यमयं महत् MatsP_2.29b धेमवस्त्रानुलेपनैः MatsP_59.4d धेमशूलसमन्वितम् MatsP_53.44b धेमसिंहसमन्वितम् MatsP_53.22b धेमान्नघटसंयुताः MatsP_101.63d धैमकञ्चुकवाससी MatsP_101.27d धैमं चन्द्रं निवेदयेत् MatsP_101.75b धैर्यमालम्ब्य धूर्जटिः MatsP_154.238d धैर्याधारां महाबलाम् MatsP_154.222b धैर्येण तस्य सा लोकैर् MatsP_14.8a धैर्यो ऽपि मदनोन्मुखः MatsP_154.245b धोमजागरणादिकम् MatsP_91.6b धौतदन्तं कृत्तनखं MatsP_40.15a धौतशस्त्रतडित्प्रभाम् MatsP_163.12d धौत्रिकान्पुनरेव तु MatsP_58.29d धौन्धुमारिः प्रतापवान् MatsP_12.32d ध्यात्वास्त्रं गारुडं दिव्यं MatsP_150.96a ध्यायद्भिरशिवं रिपौ MatsP_93.151f ध्रासवृद्धी प्रकीर्तिते MatsP_113.25d ध्रियमाणो ऽपि यत्नेन MatsP_153.59a ध्रुव अक्षर एव च MatsP_164.23d ध्रुवमेव प्रदक्षिणम् MatsP_127.26d ध्रुवसंवत्सरः स्मृतः MatsP_142.14d ध्रुवस्तत्र मयास्पदम् MatsP_140.80b ध्रुवस्य कालः पुत्रस्तु MatsP_5.23a ध्रुवस्य मनसा यो वै MatsP_125.7a ध्रुवं च ज्योतिषां गणः MatsP_127.14d ध्रुवं तथाहं भवितेति मत्वा MatsP_38.9d ध्रुवं त्वां तत्र यास्यामि MatsP_29.23c ध्रुवं सप्तर्षयः स्थिताः MatsP_4.37d ध्रुवाच्छिष्टम् अजीजनत् MatsP_4.38b ध्रुवात्सर्वं प्रवर्तते MatsP_125.28d ध्रुवे चाक्षः समर्पितः MatsP_125.48b ध्रुवेण प्रगृहीतौ तौ MatsP_125.55c ध्रुवेण मुच्यमानेन MatsP_125.57c ध्रुवेण समधिष्ठितम् MatsP_125.37b ध्रुवेण समधिष्ठिते MatsP_125.56b ध्रुवेणाधिष्ठिताश्चापः MatsP_125.29a ध्रुवेणाधिष्ठिताश्चैव MatsP_127.26c ध्रुवेणाधिष्ठितो रविः MatsP_125.35f ध्रुवेणाधिष्ठितो वायुर् MatsP_125.36a ध्रुवे बद्धः प्रसर्पति MatsP_125.7d ध्रुवो मेधातिथिर्वसुः MatsP_143.38b ध्रुवो यत्रानुसंस्थितः MatsP_124.112b ध्रुवो वर्षसहस्राणि MatsP_4.36c ध्वज ऊर्ध्वं व्यवस्थितः MatsP_125.44b ध्वजयष्टिमनुत्तमाम् MatsP_133.60b ध्वजराजिविराजिताम् MatsP_159.34d ध्वजलक्षणमाविश्य MatsP_47.52e ध्वजं च मे काञ्चनपट्टनद्धं MatsP_148.37e ध्वजं चैकेन पत्त्रिणा MatsP_150.235b ध्वजं दशभिरेव च MatsP_150.52d ध्वजं धूमकेतुः किरीटं महेन्द्रो MatsP_153.188c ध्वजं परमतीक्ष्णेन MatsP_150.120c ध्वजं शतक्रतोरासीत् MatsP_148.98a ध्वजं समुच्छ्रितं भाति MatsP_148.95a ध्वजैरग्निसमुद्भवैः MatsP_127.6b ध्वजैश्च समलंकृतम् MatsP_135.6d ध्वजैश्छत्त्रैश्च पाण्डुरैः MatsP_135.41b ध्वजोच्छ्रयविनिर्माणे MatsP_133.60a ध्वनन्ति ते विविधवधूविमिश्रिताः MatsP_154.463b ध्वस्तधैर्यो महाबलः MatsP_154.147b ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण MatsP_38.19d ध्वाङ्क्षो ध्वजे तु शुम्भस्य MatsP_148.47c न कदाचित्प्रयच्छताम् MatsP_154.171b न कदाचित्स मुच्यते MatsP_92.21b न कदाचिदतो भवेत् MatsP_18.20b न कदाचिदिहाश्नुते MatsP_75.1d न कदाचिद्यथा भवान् MatsP_71.8b न कदाचिद्विनश्यति MatsP_111.4d न कश्चिच् च विना मृत्युं MatsP_156.17a न कश्चिच्छोकमाप्नुयात् MatsP_64.24d न कश्चित्कारयेत् क्वचित् MatsP_11.31d न कश्चिदतिपण्डितः MatsP_154.223d न कश्चिदिति यत्स्फुटम् MatsP_154.150b न कश्चिद्विजयी तयोः MatsP_24.38b न कश्चिन्मे पतिर्वृतः MatsP_31.7d न काममाधवाभ्यां च MatsP_61.23c न कामये जरां तात MatsP_33.11a न काम्यं जायते क्वचित् MatsP_93.141b न किल बुबोध तृतीयदीप्तनेत्रः MatsP_134.33b न किंचित्तव सुव्रत MatsP_52.4d न किंचिदवदत्तदा MatsP_24.6b न किंनरैर् अभिभवितुं हि शक्यते MatsP_154.459a न कुक्ष्यन्तः समीक्षितः MatsP_167.30d न कुर्याद्दक्षिणाहीनं MatsP_93.109a न कुर्याद्विस्तरं बुधः MatsP_16.31b नकुलं सहदेवं च MatsP_50.50c नकुलः सहदेवश्च MatsP_46.10c नकुलाच्च शतानीकं MatsP_50.53a नकुलेशस्य तीर्थं च MatsP_22.76a नक्तमक्षारलवणम् MatsP_72.40c नक्तमक्षारलवणं MatsP_71.11c नक्तमब्दं चरित्वा तु MatsP_101.2a नक्तमष्टादशैश्चरन् MatsP_124.72b नक्तमादित्यवारेण MatsP_97.5a नक्तसंध्याभ्रसंकाशाः MatsP_171.37a नक्तं चरेदब्दमेकम् MatsP_101.42c नक्तं भोजनमिष्यते MatsP_55.2b नक्ताशी चाष्टमीषु स्याद् MatsP_101.56a नक्रा इव महार्णवम् MatsP_133.66d नक्रास्तिमितिमिङ्गिलाः MatsP_138.17b न क्रुध्येत प्रतिहतः MatsP_145.49c न क्वचित्कारयेत्पादौ MatsP_11.33c नक्षत्रग्रहसोमानां MatsP_128.28a नक्षत्रचन्द्रसूर्याश्च MatsP_124.82c नक्षत्रचन्द्रसूर्याश्च MatsP_127.25c नक्षत्रताराद्विजवृक्षगुल्म- MatsP_8.3a नक्षत्रदैत्यासुरसैन्ययुक्तः MatsP_23.40a नक्षत्रनाम्न्यः क्षेत्रेषु MatsP_128.50a नक्षत्रपुरुषज्ञाय MatsP_54.27c नक्षत्रपुरुषं नाम MatsP_54.7a नक्षत्रमण्डलं चापि MatsP_128.72a नक्षत्राणां तु मण्डलम् MatsP_121.29d नक्षत्राणां समागतौ MatsP_141.5b नक्षत्राणि च चक्रवत् MatsP_125.6d नक्षत्राणि च सर्वाणि MatsP_128.43a नक्षत्राणि च सोमाय MatsP_171.31c नक्षत्राणि तथा शशी MatsP_126.47d नक्षत्राणि दिशो दश MatsP_161.14d नक्षत्राणि दिशो दश MatsP_167.57d नक्षत्रेभ्यो बुधश्चोर्ध्वं MatsP_128.72c नक्षत्रेषु च युज्यन्ते MatsP_128.77a नक्षत्रैश्च मुहूर्तैश्च MatsP_161.7c न क्षन्तव्यं बुभूषुणा MatsP_28.9b न क्षमं तावकं वपुः MatsP_154.293b न क्षिणोति यथा कण्ठं MatsP_119.24a न क्षीयते यतस्तानि MatsP_128.32c न क्षुत्पिपासे ग्लानिं वा MatsP_161.44c न क्षुधा न क्लमो वापि MatsP_114.78c न खल्वन्यत्र मर्त्यानां MatsP_114.7a नखानि पूज्यानि तथाश्विनीषु MatsP_55.11c न गन्तव्यं रसातलम् MatsP_47.212f न गन्धर्वमहर्षिषु MatsP_37.2b नगमात्रैः शिलाखण्डैर् MatsP_163.17c नगरं त्रिपुरं चेदं MatsP_131.28a नगरं वृषपर्वणः MatsP_27.25d नगरी च कुशस्थली MatsP_12.22d नगरे नागसाह्वये MatsP_50.78d नगसुते शरणागतवत्सले MatsP_158.11c न गृहीतं ततस्ताभ्यां MatsP_100.23a न गृह्णाति कथंचन MatsP_92.25f न गोत्रशुद्धिर्न तथान्नम् अस्ति MatsP_17.43b नग्नत्वान्न तव त्रपा MatsP_155.23d नग्नारूढा खरं तथा MatsP_131.29b नग्नाश्चान्ये विरूपिणः MatsP_154.533b न ग्रहो न च चन्द्रो ऽस्ति MatsP_122.99c न ग्राम्यमुपयुञ्जीत MatsP_40.11a न च कुम्भाभिषेचनम् MatsP_93.146b न चचाल पदात्पदम् MatsP_48.46b न च जानन्ति मानवाः MatsP_114.69d न च ज्ञानमकर्मणः MatsP_52.6d न च तं चालयामासुर् MatsP_163.20a न च तृप्तो ऽस्मि यौवने MatsP_33.2d न च तृप्तो ऽस्मि यौवने MatsP_33.26d न च ते सुहृन् न सुतबन्धुजनो न तातस् त्व् MatsP_100.12c न च त्वमस्मान्पृच्छसि के वयं स्म MatsP_37.10b न च त्वां गणयाम्यहम् MatsP_27.11d न च द्रव्येषु कार्पण्यम् MatsP_52.10a न च द्वेषः परिग्रहः MatsP_123.22d न च पश्यति तं घोरं MatsP_105.20c न च पापमवाप्स्यसि MatsP_32.40d न च बन्धुजनक्षयः MatsP_67.22d न च बन्धुजनक्षयः MatsP_93.157d न च लक्ष्मीस्तथा स्वर्गे MatsP_154.127c न च वक्रमतिर्भव MatsP_110.17d न च व्याधिर्भवेत्तस्य MatsP_99.20c न च सिद्धगणो ऽप्यलं न चाहं MatsP_95.36c न च हास्याधिका भवेत् MatsP_7.43d न चागन्तुं मया सह MatsP_155.29b न चात्र स्थापनं कार्यं MatsP_93.146a न चान्यत्कारणं किंचिद् MatsP_21.22a न चान्यत्किंचिदर्हति MatsP_109.16d न चान्या स्त्री प्रवर्तते MatsP_113.77d न चापरशिराः क्वचित् MatsP_7.42d न चापि त्वां धृष्णवः प्रष्टुम् अग्रे MatsP_37.10a न चाबुध्यदभिज्ञानं MatsP_156.31c न चायुधधरा नराः MatsP_10.32b न चार्चन्ति हि देवताः MatsP_131.40b न चार्द्रचरणा सती MatsP_7.43b न चावमानो ऽस्ति परस्वहारे MatsP_23.46f न चासूयितुम् अर्हथ MatsP_131.32d न चास्त्राण्यस्य सजन्ति MatsP_153.213c न चास्त्रेण न शस्त्रेण MatsP_161.13a न चास्य तद्ब्रह्मफलं ददाति MatsP_39.24d न चाहं तान्प्रतिपद्य दत्त्वा यत्र MatsP_42.8c न चेत्पश्यति नप्तृषु MatsP_29.3b न चेदिन्द्रः कचरूपी त्वमद्य MatsP_25.54d न चेदेकैकशो राजंल् MatsP_42.10a न चैनं कश्चिदव्यक्तं MatsP_166.20c न चैनामभिलङ्घयेत् MatsP_55.25d न चैनां वित्तशाठ्येन MatsP_62.34c न चैनां शयने ह्वय MatsP_30.36d न चोद्विग्नमना भवेत् MatsP_7.39d न जग्मुरैक्यमसुरैर् MatsP_7.65c न जरा बाधते तत्र MatsP_114.68a न जरा बाधते ऽपि तान् MatsP_114.78b न जातयो ध्वनिमुरजासमीरिता MatsP_154.463c न जातु कामः कामानाम् MatsP_34.10a न जातो जनको ऽजरः MatsP_154.184b न जातो ऽस्याः पतिर्देव्या MatsP_154.178a न जातो ऽस्याः पतिर्भद्रे MatsP_154.146a न जातो ऽस्याः पतिः किल MatsP_154.167b न जानन्त्युभयोस्तयोः MatsP_47.193d न जीविष्ये त्वयाधुना MatsP_21.23b न जुहोति च काले ऽग्निं MatsP_33.22c न ज्ञाता नैव पार्श्वगः MatsP_166.23b नड्वलायाम् अजायत MatsP_4.42d नड्वलायां स चाक्षुषः MatsP_4.40d न तच्छाकं न तत्फलम् MatsP_118.43b न तत्तथास्तीह नरेन्द्रसिंह MatsP_42.12b न तत्पुष्पं नराधिप MatsP_118.43d न तत्फलमधीतेषु MatsP_83.3c न तत्र मेघा वर्षन्ति MatsP_122.98c न तत्र वध्यवधकौ MatsP_123.22a न तत्र वर्षं नद्यो वा MatsP_123.24c न तत्र शोको दौर्गत्यं MatsP_13.63c न तत्र सूर्यस्तपति MatsP_114.69c न तत्र सूर्यस्तपति MatsP_119.5c न तत्रास्ति युगावस्था MatsP_122.40a न तथा सम्भविष्यति MatsP_26.20b न तद्धान्यं न तत्सस्यं MatsP_118.43a न तन्मूलं न तत्कन्दं MatsP_118.43c नतसुरासुरमौलिमिलन्मणि- MatsP_158.11a न तस्य ग्रहपीडा स्यान् MatsP_67.22c न तस्य ग्रहपीडा स्यान् MatsP_93.157c न तस्य ग्लानिमायाति MatsP_119.44e न तस्य पत्न्या विरहः MatsP_71.19a न तस्य वित्तनाशः स्यान् MatsP_43.52a न तस्य ह्यशुभं भवेत् MatsP_171.71b नतं सूर्यस्य रुचिभिर् MatsP_154.306c नतानतानतनततानतां गताः MatsP_154.460a न तान्संजीवयामास MatsP_25.12c न तां वदेद्रुशतीं पापलौल्याम् MatsP_36.8d न तु त्वमसि मे पितुः MatsP_26.9b न तु वेत्सि चराचरभूतगतं भवभावमतीव महानुच्छ्रितः प्रभव् MatsP_154.29/a न तु व्यर्थशतोद्घुष्ट- MatsP_150.25a न तुषाङ्गारभस्मास्थि- MatsP_7.41a न तृप्तिरासीच्च गृहे ऽपि तस्य MatsP_23.32a न तृप्तिरिह जायते MatsP_1.9d न तृप्तिरुपजायते MatsP_164.6d न ते गच्छन्ति वै स्वर्गं MatsP_109.24a न ते जीवन्ति लोके ऽस्मिंस् MatsP_106.25a न ते यशः प्रणशिता MatsP_26.24c न ते ऽवमान्याः सदृशः श्रेयसे च MatsP_37.5d न ते श्रेयो भविष्यति MatsP_27.8d न तेषामूर्ध्वगमनम् MatsP_109.21c न तेषु निवसेत्प्राज्ञः MatsP_28.10c न तेषु माया लोभो वा MatsP_122.43a न तेषु संकरः कश्चिद् MatsP_122.42a न ते सम्पत्स्यते क्वचित् MatsP_33.19d न ते ऽस्य प्रत्यगृह्णन्त MatsP_24.64a न त्यजन्ति कदाचन MatsP_154.42d नत्युवाच मुनिस्तं वै MatsP_48.65c न त्वदर्हो ऽस्मि भामिनि MatsP_30.18b न त्वया रहितं किंचिद् MatsP_13.19a न त्वया सदृशी लोके MatsP_20.30a न त्व् अहं प्रत्यवेक्ष्यस्ते MatsP_32.35a न त्वं वाचा हृदयेनापि राजन् MatsP_42.7a न त्वं सम्प्राप्तुमिच्छसि MatsP_154.337d न त्वादृशी मर्त्यमनु प्रशोचेत् MatsP_25.43b न त्व् एवं स्यात्तपसः क्षयो मे तत MatsP_25.50c न दण्डो न च दाण्डिकः MatsP_122.44b नदतां श्रूयते भिन्नसागराभः MatsP_138.48b न ददर्शाश्रमे स्वके MatsP_146.75b न ददाति पुमान्वृतः MatsP_32.32b नदद्देवबलं कृत्स्नं MatsP_140.1c नदन्तो मेघशब्देन MatsP_135.44c न दरिद्रस्तदा कश्चिन् MatsP_10.29c नदा नद्यः सरांसि च MatsP_122.35b न दानवस्य शक्यते मया तदेकयाननम् MatsP_153.141b न दारयोगो बीजं वा MatsP_175.44c न दारिद्र्यं न बन्धनम् MatsP_99.20d न दिवा न निशाथ वा MatsP_161.13d नदी गोदावरी तथा MatsP_163.61d नदी गोदावरी नाम MatsP_22.45c नदीजलैः परिवृतः MatsP_122.45c नदीत्वं च गमिष्यसि MatsP_14.20b नदीनां तु महानदी MatsP_106.53d नदी पार्वतिका शुभा MatsP_22.55b नदीप्रवाहसंजात- MatsP_117.3a नदी भागीरथी चैव MatsP_163.60c नदीभिर् उपशोभितम् MatsP_172.36b नदीभिस्तु समन्ततः MatsP_113.10b नदीभिः सागरैस्तथा MatsP_161.7b नदी भूत्वा प्रसर्पति MatsP_114.76d नदी मणिमती नाम MatsP_22.38a नदी मन्दाकिनी शुभा MatsP_121.4d नदीर्जनपदास्तु ते MatsP_122.37b नदीवालुकया शूर्पे MatsP_81.15a नदी वेणुमती पुण्या MatsP_22.20c नदी शैलोदका शुभा MatsP_121.23b नदीश्चैव प्रजास्तु ताः MatsP_144.76d नदीषु च सरःसु च MatsP_161.49d नदी सम्परिकीर्तिता MatsP_122.30d नदीस्तेषु निबोधत MatsP_122.69d नदी ह्यच्छोदका शुभा MatsP_121.7d नदी ह्यच्छोदका शुभा MatsP_121.9d नदीं गत्वा विशां पते MatsP_69.34b नदीं चन्द्रवतीं तथा MatsP_4.50d नदीं भगीरथस्यार्थे MatsP_121.38a नदीः कूपांश्च सर्वशः MatsP_166.2b न दुर्गं कारणं क्वचित् MatsP_136.4d न दुःखं च तथाविधम् MatsP_114.78d न दुःखी जायते क्वचित् MatsP_75.13d न दुःखी जायते नरः MatsP_63.27b न देयं मे कथंचन MatsP_34.19d न देयाः पितृकार्येषु MatsP_15.38a न देववचनात्तात MatsP_106.22a न देवासुरगन्धर्वा MatsP_161.11a नदौ तौ शोणघर्घरौ MatsP_22.34d नद्यर्णवजलं यथा MatsP_140.26d नद्यर्थे पूर्वमेव तु MatsP_121.36b नद्यश्च प्रतिकूलानि MatsP_163.48a नद्यश्च रुधिरावर्ता MatsP_149.16c नद्यश्च विमलोदकाः MatsP_118.64d नद्यश्च शैलाश्च महार्णवाश्च MatsP_163.95c नद्यः क्षीणोदका यथा MatsP_137.2d नद्यः पार्श्वसमीपगाः MatsP_122.89b नद्यः समुद्रा निखिलाः MatsP_154.433a नद्यः ससागराः सर्वाः MatsP_163.90a नद्यः सिन्धुपताविव MatsP_135.45b नद्याः कूले महाराजः MatsP_115.10c नद्यो ऽण्डनाम्नः संभूताः MatsP_2.34a नद्यो ऽमलजलाः शुभाः MatsP_114.26f न द्रष्टा नैव गमिता MatsP_166.23a न धर्मं लोपयामि ते MatsP_47.187d न धर्माधर्मसंयोगं MatsP_61.14a न धूमेन विराजसे MatsP_154.19b नधो ऽधो याति मानवः MatsP_18.24d ननर्त सलयं तत्र MatsP_24.29a न नर्मयुक्तं वचनं हिनस्ति MatsP_31.16a न नाशं भुवि यास्यति MatsP_24.21b न निवर्तयितुं शक्यः MatsP_158.9a न निवर्तेत्पुनर्जीवन् MatsP_25.55a ननु विद्मो वयं तस्य MatsP_154.374a न नूनं कार्तवीर्यस्य MatsP_43.24a ननृतुर्युद्धकाङ्क्षिणः MatsP_173.26d ननृतुश्चाप्सरोगणाः MatsP_154.105d ननृतुश्चाप्सरोगणाः MatsP_154.491d ननृतुश्चासुराङ्गनाः MatsP_147.25b 'नन्तो ऽनन्तकरो ऽरिणाम् MatsP_133.62b नन्दकानन्दितकरं MatsP_172.24c नन्दको नाम नामतः MatsP_46.18d नन्दगोपगृहे ऽनयत् MatsP_47.5d नन्दगोपश्च कस्त्वेष MatsP_47.7c नन्दनस्य सुताव् उभौ MatsP_46.27b नन्दनादीनि यानि च MatsP_133.9b नन्दना सुकृशा क्षमा MatsP_114.25b नन्दनो दरदुन्दुभिः MatsP_44.63d नन्दश्चैव ससृञ्जयः MatsP_46.3b नन्दा च पावनी चैव MatsP_122.31c नन्दाथ ललिता तद्वत् MatsP_22.10c नन्दाया यत्र माहात्म्यं MatsP_53.61a नन्दा हिमवतः पृष्ठे MatsP_13.29c नन्दिनं तन्निभो बले MatsP_140.25b नन्दिना कुलनन्दिना MatsP_135.57b नन्दिना कुलनन्दिना MatsP_138.43d नन्दिना च महात्मना MatsP_132.18d नन्दिना सादिते दैत्ये MatsP_140.38a नन्दिनीत्येव ते नाम MatsP_102.6a नन्दिनी देविकातटे MatsP_13.37b नन्दी दिनकरप्रभः MatsP_135.53b नन्दी नाम गणाधिपः MatsP_95.3b नन्दीपुराणं तल्लोकैर् MatsP_53.61c नन्दीशस्तपतां वरः MatsP_140.21b नन्दीश्वरमभिद्रुतः MatsP_140.18d नन्दीश्वरश्च भगव्ठMatsP_133.65a नन्दीश्वरः सुविग्रहः MatsP_140.29d नन्दीश्वरे गते तत्र MatsP_135.50a नन्दीश्वरेण प्रमथास् MatsP_136.34a नन्वियं ब्रह्मणा सृष्टा MatsP_175.42c न पथ्यतां प्रयाति मे गतं श्मशानगोचरं MatsP_153.140c न पीडा तत्र बालानां MatsP_93.158c न पुत्रपशुरत्नानि MatsP_71.20a न पुनर्मारगामिणाम् MatsP_124.110d न पुरग्रामदुर्गाणि MatsP_10.32a न पुंभिः सेवितः पुरा MatsP_30.21b न पूज्यते गुरुर्यत्र MatsP_62.21e न प्रकाशन्ति च दिशो MatsP_163.48c न प्रमाणे स्थितिर्ह्यस्ति MatsP_144.33a न प्रसज्जते विस्तरे MatsP_17.14b न प्रसज्येत विस्तरे MatsP_93.105d न प्राज्ञायत किंचन MatsP_172.18b न प्राज्ञायत ते ऽन्योन्यं MatsP_149.11a न प्राप्नुवन्ति तत्स्थानं MatsP_108.11e न प्राप्यते विना पुण्यैः MatsP_154.164c न प्राबुध्यन्त किंचन MatsP_47.191b न बन्धुपुत्रेण धनैर्वियुक्तः MatsP_55.31a न बहूनल्पवित्तवान् MatsP_93.113f न बृहस्पतिरप्यनन्तमस्याः MatsP_95.36a न भवेद्येन तद्वद MatsP_71.2d नभसः पुण्डरीको ऽभूत् MatsP_12.53a नभसः प्रच्युता धारास् MatsP_163.22a नभसः सर्पते दिवम् MatsP_125.50d नभस्यनभसोरेतैर् MatsP_126.12c नभस्यम्बुधरो यथा MatsP_135.52d नभस्यादिषु मासेषु MatsP_62.31a नभस्ये च कुशोदकम् MatsP_60.34d नभस्ये च त्रयोदशी MatsP_17.4d नभस्ये त्र्यम्बकं तथा MatsP_56.4b नभस्ये पूजयेद्गौरीम् MatsP_62.22a नभस्ये वाथ वैशाखे MatsP_62.5a नभस्यो ऽथ नभास्तथा MatsP_9.12d नभः काल इवाम्बुदाः MatsP_137.10b नभः क्षितिं पवनम् अपः प्रकाशकं MatsP_166.24a नभास्तस्मादजायत MatsP_12.52d न भीर् भवितुमर्हति MatsP_47.92d न भृङ्गिणा स्वतनुमवेक्ष्य नीयते MatsP_154.456a न भेतव्यं न भेतव्यं MatsP_47.92a न भेदो दृश्यते क्वचित् MatsP_55.6b नभोनभस्यप्रसृति- MatsP_9.7c नभो नारायणेति च MatsP_69.22b न भ्रश्यन्ते ततो ह्यापस् MatsP_125.35c नम इत्यभिपूजयेत् MatsP_99.9f नम उग्राय लोकेशं MatsP_60.25c नम उष्णार्चिषे याम्ये MatsP_98.4c न मद्विधो धर्मबुद्धिर्हि राजा ह्य् MatsP_41.17c न मनः सो ऽभ्यवारयत् MatsP_48.37d न मन्त्रशस्त्राग्निविषैरशेषैः MatsP_23.33b न मन्युर्विद्यते मम MatsP_26.14d न मन्युर्विद्यते मम MatsP_32.5b न ममार च मातलिः MatsP_153.192b न मयासादितस्तात MatsP_48.47a न मर्त्यैरभितः शक्या MatsP_4.4c नमस्कारमथाकरोत् MatsP_167.47d नमस्कारान्तदीपितैः MatsP_74.10d नमस्कारेण तद्वच्च MatsP_79.6a नमस्कारेण पूर्वतः MatsP_97.6b नमस्कारेण मन्त्रेण MatsP_17.70c नमस्कारेण विन्यसेत् MatsP_62.19f नमस्कारेण विन्यसेत् MatsP_97.8b नमस्कृत्य वृषाङ्काय MatsP_154.196a नमस्कृत्य स्वयम्भुवे MatsP_144.92b नमस्तथोरःस्थलमेव पूज्यम् MatsP_54.12d नमस् तस्मै स्वयम्भुवे MatsP_1.3d नमस्ते करवीरक MatsP_95.19d नमस्ते ऽङ्गिरसां नाथ MatsP_73.10a नमस्ते ज्योतिषां पते MatsP_97.12d नमस्ते त्रिषु लोकेषु MatsP_47.166a नमस्ते देहि मामस्मै MatsP_30.31c नमस्ते नमस्ते वरवीर्यशालिने MatsP_159.17c नमस्ते परतस् त्रिषु MatsP_47.166b नमस्ते परमानन्द MatsP_95.21c नमस्ते ब्रह्मबीजाय MatsP_86.4a नमस्ते भृगुनन्दन MatsP_73.4b नमस्ते विश्वधारिणे MatsP_78.3d नमस्ते विष्णुरूपाय MatsP_102.27a नमस्ते शम्भवे पुनः MatsP_95.21b नमस्ते शिव सर्वेश MatsP_102.28a नमस्ते समितिंजय MatsP_170.26d नमस्ते सर्वतेजसे MatsP_102.27d नमस्ते सर्वलोकानां MatsP_102.12c नमस्ते सर्वलोकेश MatsP_73.4a नमस्ते सर्वलोकेश MatsP_102.29c नमस्ते सर्ववत्सल MatsP_102.28b नमस्ते ऽस्तु महादेव MatsP_95.20c नमस्ते ऽस्तु सदाचल MatsP_90.7d नमस्त्वन्धकघातिने MatsP_132.22d नमस्यन्निष्टदेवताम् MatsP_67.21b नमः कमलहस्ताय MatsP_78.3c नमः कान्त्यै नमः श्रियै MatsP_62.15b नमः कुमाराय महाप्रभाय MatsP_159.13a नमः पशुपते नाथ MatsP_95.21a नमः पुष्ट्यै नमस्तुष्ट्यै MatsP_69.26a नमः पुष्ट्यै नमस्तुष्ट्यै MatsP_70.41a नमः पुष्ट्यै नमस्तुष्ट्यै MatsP_81.16c नमः पुष्ट्यै नमस्तुष्ट्यै MatsP_95.14c नमः प्रभावप्रणताय ते ऽस्तु MatsP_159.17b नमः प्रसिद्धाय महौषधाय MatsP_154.266b नमः शरण्याय नमो ऽगुणाय MatsP_154.262d नमः शिवाय शान्ताय MatsP_70.39a नमः शिवायास्तु निरामयाय MatsP_154.259a नमः शिवायास्तु मनोमयाय MatsP_154.259b नमः शिवायास्तु सुरार्चिताय MatsP_154.259c नमः शिवायेत्यभिपूजनीयौ MatsP_54.10b नमः शिवायेत्यूरू च MatsP_99.6c नमः श्रीकण्ठनाथायै MatsP_60.26c नमः सदा ते भवसङ्गहर्त्रे MatsP_154.264d नमः समस्ताध्वरवन्दिताय MatsP_57.12a नमः सर्वात्मने तद्वच् MatsP_81.11c नमः सर्वात्मने मौलिम् MatsP_7.18a नमः सर्वार्थसम्पदे MatsP_70.41b नमः सवित्रे नैरृत्ये MatsP_98.5a नमः सवित्रे रसनां शंकरे च MatsP_55.13c नमः सोमार्धधारिणे MatsP_95.21d नमः स्तोत्रे मया ह्य् अस्मिन् MatsP_47.167a न मानुषाः पिशाचा वा MatsP_161.11c न मान्यमानो मुदमाददीत MatsP_39.26a न मामकारणे शप्तुं MatsP_4.13c न मामर्हसि धर्मज्ञ MatsP_26.11c नमामि सूर्यसम्भूताम् MatsP_80.3c न मां त्यक्तुमिहार्हसि MatsP_13.19d न मां प्रतिविचारो ऽस्ति MatsP_154.343c न मां भजथ दानवाः MatsP_47.201d न मां भजितुमर्हसि MatsP_48.36b न मां स्प्रष्टुमिहार्हसि MatsP_140.61f न मिथ्या कर्तुमुत्सहे MatsP_31.18d न मिथ्याहं विक्रयं वै स्मरामि MatsP_42.4a न मुक्तकेशा तिष्ठेत MatsP_7.42a न मूर्छिताः किमिति च मूर्छनात्मकाः MatsP_154.463d न मृतानां गतिः शक्या MatsP_141.59a न मे कृत्यमनेनास्ति MatsP_146.53a न मे विवक्षास्ति महानुभाव MatsP_39.19d न मे वृथा व्याहृतमेव वाक्यं MatsP_42.25c नमो ऋङ्मण्डलाय च MatsP_98.4d न मोक्षश्चापि लक्ष्यते MatsP_150.119d न मोक्ष्यति पुरे शरम् MatsP_139.10d नमोगतास्तथा शूरा MatsP_134.30a नमो गौर्यै नमो धिष्ण्यै MatsP_62.15a नमो देव्यै नमः शान्त्यै MatsP_69.25c नमो देव्यै नमः शान्त्यै MatsP_81.16a नमो धृतोदग्रपताकिने नमस्ते MatsP_159.17a नमो ऽनन्त नमो धात्रे MatsP_98.8e नमो नमस्ते ऽस्तु मनोहराय MatsP_159.16a नमो नमस्ते ऽस्तु रणोत्कटाय MatsP_159.16b नमो नमः कामसुखप्रदाय MatsP_57.9a नमो नमः कारणवामनाय MatsP_54.17a नमो नमः पापविनाशनाय MatsP_97.16a नमो नारायणायेति MatsP_69.30c नमो नारायणायेति MatsP_70.40a नमो नारायणायेति MatsP_99.4c नमो नारायणायेति MatsP_102.2e नमो निसर्गामलभूषणाय MatsP_154.262b नमो नीलाय वै जङ्घे MatsP_69.25a नमो नृसिंहाय च पूजनीयम् MatsP_54.16d नमो भवान्यै कामिन्यै MatsP_63.11c नमो भवाय शर्वाय MatsP_132.21a नमो भवायास्तु भवोद्भवाय MatsP_154.260a नमो ऽभिपूज्या इति कैटभारेः MatsP_54.14b नमो भीमाय इत्येवं MatsP_95.22a नमो मन्दारनाथाय MatsP_79.12a नमो मयूरोज्ज्वलवाहनाय MatsP_159.16c नमो रणे दानवदारणाय MatsP_159.14b नमो रत्यै नम श्रियै MatsP_70.40d नमो ऽर्धनारीशहरम् MatsP_60.25a नमो लक्ष्म्यै नमः श्रियै MatsP_69.25d नमो लक्ष्म्यै नमः श्रियै MatsP_81.16b नमो विशाखाय महाव्रताय MatsP_159.15d नमो विशाखासु भुजाश्च पूज्याः MatsP_54.13d नमो विशालामललोचनाय MatsP_159.15c नमो विष्णुमुखाय वै MatsP_102.27b नमो विहंगनाथाय MatsP_69.26c नमो ऽस्तु कालाय नमः कलाय MatsP_154.261c नमो ऽस्तु केयूरधराय तुभ्यम् MatsP_159.16d नमो ऽस्तु गुह्याय गुहाय तुभ्यम् MatsP_159.14d नमो ऽस्तु चन्द्राय मुखं च पूज्यं MatsP_57.10a नमो ऽस्तु चित्राध्वरभागभोक्त्रे MatsP_154.264b नमो ऽस्तु जलशायिने MatsP_81.21d नमो ऽस्तु तुभ्यं भगवन् MatsP_47.156a नमो ऽस्तु ते कालकलातिगाय MatsP_154.262a नमो ऽस्तु ते गूढमहाव्रताय MatsP_154.260c नमो ऽस्तु ते चित्रफलप्रयोक्त्रे MatsP_154.263d नमो ऽस्तु ते ज्ञानवरप्रदाय MatsP_154.261d नमो ऽस्तु ते ध्वस्तमनोभवाय MatsP_154.260b नमो ऽस्तु ते बाल कृपापराय MatsP_159.15b नमो ऽस्तु ते भीमगणानुगाय MatsP_154.263a नमो ऽस्तु ते राम विघूर्णिताक्ष MatsP_54.18d नमो ऽस्तु ते ऽर्कप्रतिमप्रभाय MatsP_159.14c नमो ऽस्तु ते षण्मुख कामरूप MatsP_159.13d नमो ऽस्तु त्रैलोक्यभयापहाय MatsP_159.15a नमो ऽस्तु दिव्यरूपाय MatsP_132.27c नमो ऽस्तु नानाजगतां विधात्रे MatsP_154.263c नमो ऽस्तु नानाभुवनादिकर्त्रे MatsP_154.263b नमो ऽस्तु परमात्मने MatsP_74.10b नमो ऽस्तु पाटलायै तु MatsP_60.18a नमो ऽस्तु पाशाङ्कुशशूलपद्म- MatsP_55.16a नमो ऽस्तु भक्ताभिमतप्रदात्रे MatsP_154.264c नमो ऽस्तु भक्त्याभिमतप्रदाय MatsP_154.266c नमो ऽस्तु मायागहनाश्रयाय MatsP_154.260d नमो ऽस्तु रामाय मघासु नासा MatsP_54.18a नमो ऽस्तु विश्वेश्वर कल्किरूपिणे MatsP_54.19d नमो ऽस्तु शर्वाय नमः शिवाय MatsP_154.261a नमो ऽस्तु शितिकण्ठाय MatsP_47.127a नमो ऽस्तु सप्ताश्वधुरंधराय MatsP_55.11d नमो ऽस्तु सर्पेभ्य इति MatsP_93.45a नमो ऽस्तु सर्वार्तिहराय तुभ्यम् MatsP_154.266d नमो ऽस्तु सिद्धाय पुरातनाय MatsP_154.261b नमो ऽस्त्वमेयान्धकमर्दकाय MatsP_154.262c न मौल्यमादाद्वेश्यातः MatsP_92.29c न यक्षोरगराक्षसाः MatsP_161.11b न यजन्ते द्विजातयः MatsP_144.38b न यज्ञभागो राज्यं मे MatsP_24.45a नयना काचिदङ्गना MatsP_120.6b नयनानन्दहेतुकः MatsP_154.547b न यमः क्रोधमूर्छितः MatsP_11.11b नयारुण रथं शीघ्रं MatsP_150.152a नयिष्यति समापनम् MatsP_154.420b नयिष्ये त्वां सुरोत्तम MatsP_47.97d न युक्तमेतच्छूराणां MatsP_150.144a न युज्यन्ते विना मृत्युं MatsP_148.22a न यो रश्मिषु लम्बते MatsP_28.2d नरकत्राणसंश्रयात् MatsP_154.155d नरकं च न पश्यति MatsP_107.4d नरकं च न पश्यति MatsP_111.11b नरकं च विकर्मिणाम् MatsP_164.20f नरकं तेन कर्मणा MatsP_105.20d नरकं तेन कर्मणा MatsP_106.9b नरकः कालनाभश्च MatsP_6.27c नरकः पृथिवीसुतः MatsP_161.78d नरकात्प्रपितामहाः MatsP_108.17d नरके चैव देहिनाम् MatsP_144.87d नरके वसते घोरे MatsP_106.5a नरकेष्वपि पापकृत् MatsP_160.27d नरको नाम दानवः MatsP_163.82b नरयुक्तरथे देवो MatsP_148.84c नरलोकभवं च यत् MatsP_118.44b नरसिंहवपुश्छन्नं MatsP_162.1c नरसिंहस्य माहात्म्यं MatsP_161.1c नरसिंहोपवर्णनम् MatsP_53.50d नरसिंहोपवर्णनम् MatsP_53.60d नरसिंहो महाबलः MatsP_162.17b नरस्तारयते सर्वान् MatsP_106.28c नरस्तारयते सर्वान् MatsP_108.10c नरस्य कृत्वार्धतनुं MatsP_161.37a नरस्य तज्जहात्यसौ प्रशस्य किंनराननम् MatsP_153.140d नरस्य संकृतिः पुत्रस् MatsP_49.36c नरस्याश्रद्दधानस्य MatsP_109.6c नरं चक्रे गजाननम् MatsP_154.502d नरं चैव नरोत्तमम् MatsP_1.2b नरः पापात्प्रमुच्यते MatsP_104.12d नरः पापात्प्रमुच्यते MatsP_106.20d न रागश्चास्य भवति MatsP_33.18c न राजते तथा शक्र MatsP_154.18c न राज्यं न रथं नाश्वं MatsP_33.18a नराणामथ नारीणाम् MatsP_62.4c नराणामन्तरात्मसु MatsP_172.49d नराणां तत्र कीदृशम् MatsP_104.2b नराणां पुण्यकर्मणाम् MatsP_103.25d नरिष्यन्तस्य पुत्रो ऽभूच् MatsP_12.20a नरिष्यन्तः करूषश्च MatsP_11.41c न रेजुश्च दिशो दश MatsP_172.18d न रेमे ऽथ ततो ब्रह्मा MatsP_171.21a नरो गर्गश्च वीर्यवान् MatsP_49.36b न रोगी न च पापकृत् MatsP_10.29d न रोगो न च बन्धनम् MatsP_93.158d नरो दानव विद्यते MatsP_156.17b नरो भक्त्या मदाश्रयः MatsP_154.284d नरो वा यदि वा नारी MatsP_62.34e नर्दमान इवाम्बुदे MatsP_137.9b नर्दमानाः प्रयत्नेन MatsP_151.14c नर्दमाने महावृषे MatsP_134.2b नर्दमानो महाबाहुः MatsP_136.65c नर्दयन्तो ययुस्तूर्णं MatsP_137.28c नर्मदा च नदी पुण्या MatsP_2.13a नर्मदाद्वारमेव च MatsP_22.24d नर्मदा नाम तेषां तु MatsP_15.28a नर्मदा नाम विश्रुता MatsP_15.25d नर्मदा शुभतोया च MatsP_163.63a नर्मदां नृप एकाकी MatsP_44.31c नर्मदां प्रावृडुद्धताम् MatsP_43.32d नर्मदां यमुनां तथा MatsP_51.13b नर्मवादी भविष्यामि MatsP_155.13a नर्मस्पृष्टो जनः किल MatsP_155.14d न लक्षयामः शैलेन्द्र MatsP_154.127a न लक्ष्मीर्जायते क्वचित् MatsP_81.26b नलस्तु नैषधस्तस्मान् MatsP_12.52c नलिनीषु पृथक्पृथक् MatsP_120.11b नलिनी ह्लादिनी चैव MatsP_121.40a नलिनैः पुण्डरीकैश्च MatsP_161.52a न लोकवचनात्तथा MatsP_106.22b न लोभो न च दम्भो वा MatsP_123.22c न लोभो न परिग्रहः MatsP_122.101b नलो वातापिरेव च MatsP_6.26d नलौ द्वाव् एव विख्यातौ MatsP_12.56a नल्वमात्रमतिक्रम्य MatsP_119.4c नल्वमात्रं सुसंकटम् MatsP_119.4b नवकव्रतिने क्वचित् MatsP_95.30b नव कोट्यः प्रसंख्याता MatsP_124.46a नवग्रहमखं कृत्वा MatsP_93.140c नवग्रहमखः स्मृतः MatsP_93.6d नवग्रहमखः स्मृतः MatsP_93.91b नवग्रहमखः स्मृतः MatsP_93.160d नवग्रहमखात्सर्वं MatsP_93.107a नवग्रहमखे विप्राश् MatsP_93.104c नवग्रहमखे स्थितः MatsP_93.83b नवतालो भवेत्तु यः MatsP_145.10d नवत्या च हुताशनम् MatsP_153.177d नव देव्यः सिषेविरे MatsP_23.23d न वध्यत्वं जगाम ह MatsP_146.66b नवनीतस्तनावुभौ MatsP_82.9b नवनीतेन रत्नैश्च MatsP_82.21a नवभिर्नतपर्वभिः MatsP_153.169b नवभिर्नवभिर्बाणैः MatsP_153.170c नव भेदान्निबोधत MatsP_114.7d नवमल्लिकया तथा MatsP_118.26b नवमी कार्त्तिकस्य च MatsP_17.4b नवमेघप्रतीकाशाव् MatsP_170.5a नवमो वृत्रघातकः MatsP_47.44d नवम्यामेकभक्तं तु MatsP_101.27a नव यानि सहस्राणि MatsP_142.14a नवयोजनसाहस्रो MatsP_124.7a नवयोजनसाहस्रो MatsP_128.57a नवराष्ट्रा माहिषिकाः MatsP_114.47c नव रुद्रानुपाद्रवत् MatsP_153.47b नव रुद्रास्ततो ऽद्भुतम् MatsP_153.44d नववर्षाणि भारते MatsP_114.85d नववायसरक्ताढ्य- MatsP_93.151a नव सप्त तथाष्टौ वा MatsP_83.37c नव सप्ताथ वा पञ्च MatsP_58.8a नवसाहस्रमुच्यते MatsP_113.18d नवस्तिमितकाननम् MatsP_154.381b न वस्त्रहीना नोद्विग्ना MatsP_7.43a नवस्य नवराष्ट्रं तु MatsP_48.21c नवः पशुविधिस्त्विष्टस् MatsP_143.12c नवाङ्गुलप्रमाणेन MatsP_145.8a न वाच्यं परुषं क्वचित् MatsP_36.13b न वाप्यल्पधनः कुर्याल् MatsP_93.112a नवाम्बुसिक्ता इव भूमिरासीत् MatsP_139.35d नवाम्भःपूरितं कृत्वा MatsP_137.18c नवाया नव एव च MatsP_48.18b नवार्कबिम्बं वपुषा विडम्बयन् MatsP_153.152d नवार्कविद्युद्द्युतये नमो ऽस्तुते MatsP_159.13c नवार्बुदशतत्रयम् MatsP_60.45f नवार्बुदसहस्रं तु MatsP_63.27a नवार्बुदसहस्राणि MatsP_82.28a नवा शिरीषमालेव MatsP_153.207c न वा सिद्धिं विना यशः MatsP_175.39b न विग्रहं ग्रहाश्चक्रुः MatsP_172.48a न वित्तशाठ्यं कुर्वीत MatsP_56.11a न वित्तशाठ्यं कुर्वीत MatsP_74.17c न वित्तशाठ्यं कुर्वीत MatsP_77.12c न वित्तशाठ्यं कुर्वीत MatsP_95.32c न वित्तशाठ्यं कुर्वीत MatsP_100.36c न वित्तशाठ्यं पुरुषो ऽत्र कुर्यात् MatsP_98.12e न विदुः सोम देवापि MatsP_176.5c न विद्यते निर्मलभूतिगौरवम् MatsP_154.401d न विद्युन्मालिहननं MatsP_140.20e न विनाशम् अवाप्नुयुः MatsP_7.60d न वियुक्तो भवेद्राजन् MatsP_60.45e न विराजति चन्द्रमाः MatsP_119.5d न विरूपौ न शोकार्तौ MatsP_71.19e न विशेषयते यदा MatsP_153.82d न विहीनं त्वया देवि MatsP_66.8c न वृद्धिम् अगमल्लोकस् MatsP_5.4c न वेत्सि वा दुःखमिदं प्रजात्मकं MatsP_154.400c न वेदयति तत्त्वतः MatsP_164.19d नवोग्रसेनस्य सुताः MatsP_44.74a न व्यथां चक्रुराहवे MatsP_163.5d न शक्तस्त्वम् उपोषितुम् MatsP_69.19d न शक्नोमि त्वया सह MatsP_29.6d न शक्यन्ते क्रमेणेह MatsP_113.4c न शक्यमन्यथा कर्तुं MatsP_47.213c न शक्यं परिसंख्यातुं MatsP_122.36c न शक्यं वक्तुमुत्तरम् MatsP_34.27d न शक्याः कथितुं राजन् MatsP_104.7c न शक्याः स्थावराः सर्वे MatsP_44.6a न शक्यो विस्तराद्वक्तुम् MatsP_122.90c न शक्ष्यामः कथंचन MatsP_47.89b न शयालुः सदा तिष्ठेद् MatsP_7.40c न शयीतोत्तरशिरा MatsP_7.42c न शशाकाथ तद्द्रष्टुं MatsP_11.31a न शशाकापचाराय MatsP_23.27c न शान्तिगोचरे लुब्धः MatsP_148.67a न शीता न च घर्मदा MatsP_161.44b न शुष्केण न चार्द्रेण MatsP_161.13c न शेकुरवमर्दिताः MatsP_150.173b न शेकुश्चलितं तत्र MatsP_150.111a न शेकुश्चलितुं पद्भ्यां MatsP_150.137a न शेकुस्तत्र ते स्थातुं MatsP_153.107c न शेकुस्ते विचेष्टितुम् MatsP_175.10d न शोकदुःखदौर्गत्यं MatsP_82.28c न शोकफलभाग्भवेत् MatsP_99.20b नश्यते देह एवात्र MatsP_154.182c नश्यन्ति मानेन तमो ऽभिभूताः MatsP_39.23c नश्यन्ति शतधा द्विजाः MatsP_22.47d न श्रुतं न च नो दृष्टं MatsP_162.4c न श्रुतं नैव दृष्टं हि MatsP_161.87a नष्टचन्द्रार्कपवने MatsP_167.22a नष्टचन्द्रार्कभुवनं MatsP_106.13a नष्टनाथेव भूरिशः MatsP_147.1d नष्टनाथेव भूरिशः MatsP_147.13d नष्टपर्वतभूतले MatsP_167.22b नष्टप्रायविभूतिकः MatsP_159.27d नष्टवर्णाश्रमास्तथा MatsP_47.257d नष्टस्थावरजङ्गमे MatsP_164.10b नष्टं च लभते पुनः MatsP_43.52b नष्टाकाशमहीतले MatsP_164.11b नष्टानिलानले लोके MatsP_164.11a नष्टार्कपवनाकाशे MatsP_166.17c नष्टे धर्मे चतुर्थांशे MatsP_47.241c नष्टे धर्मे तथा जज्ञे MatsP_47.12a नष्टे धर्मे पुनःपुनः MatsP_47.106b नष्टे धर्मे प्रतिहता MatsP_144.70a नष्टे श्रौतस्मृते धर्मे MatsP_144.69a न स जात इति ब्रूषे MatsP_154.168c न स जातो महादेवो MatsP_154.178c न स पश्यति तं घोरं MatsP_106.9a न स पुत्रः सतां मतः MatsP_34.20d न समं विद्यते पुरम् MatsP_136.4b न स मिथ्याभिशापेन MatsP_45.34c न स रक्षत्यदानवान् MatsP_25.17b न सर्वे ऽपि दिवौकसः MatsP_150.142d न संज्वरेन्नापि हृष्येत्कदाचित् MatsP_38.7d न संज्वरेन्नापि हृष्येत् कदाचित् MatsP_38.8d न संतापं प्राप्नुयाच्चावमानात् MatsP_39.26b न सा देवी जगाम ह MatsP_48.61f न साधुर्न च सत्यवाक् MatsP_165.16b न सा नारीति दैत्यो ऽसौ MatsP_158.2c न सामन्यत् तदा देवी MatsP_21.22c न सा वज्रसमाकुला MatsP_119.10d न सांप्रतं रणस्त्याज्यस् MatsP_153.124a न सोपस्थं शुचिस्मिते MatsP_48.75b न स्त्रीषु राजन् न विवाहकाले MatsP_31.16b न स्थातव्यं न गन्तव्यं MatsP_7.38a न स्थास्यतीह दुर्बुद्धे MatsP_50.59a न स्थास्यन्त्यसुराश्च ये MatsP_47.235b न स्पृशन्ति च ता देवं MatsP_163.23c न हन्यते बहुविधवाद्यडम्बरं प्रकीर्णवीणामुरजादि नाम यत् MatsP_154.464/b न हि मे बलसंख्यया MatsP_48.47d न हि वेद स तां विद्यां MatsP_25.13a न हि शक्यं मया तुभ्यं MatsP_47.222a न हि शक्या दरिद्रेण MatsP_112.12c न हिंसा धर्म उच्यते MatsP_143.13d न हिंस्ये क्रतुदूषणम् MatsP_140.23d न हीदृशं जगत्क्लेशम् MatsP_167.21c न हीनतः परम् अभ्याददीत MatsP_36.8b नहुषस्य प्रवक्ष्यामि MatsP_24.49c न ह्य् अतो दुष्करं मन्ये MatsP_28.13a न ह्यस्य जीवितं दीर्घं MatsP_154.362c न ह्येष वः समाचारो MatsP_167.39a न ह्येषां वै अनन्तत्वाद् MatsP_154.541c नाकपुष्पोत्करास्ततः MatsP_154.394b नाकपृष्ठशिखण्डास्तु MatsP_148.87c नाकपृष्ठे च मोदते MatsP_110.16d नाकमार्गप्रदायिकाम् MatsP_116.9b नाकम्पताजौ भगवान्प्रतापस्थितः प्रकृत्या हिमवानिवाचलः MatsP_162.37/b नाकरोत्सेवितुं मेरुर् MatsP_154.580c नाकवर्गादयस्त्रयः MatsP_172.48d नाकसदामधिपाः स्वयमुक्तैः MatsP_154.475b नाक्रोशेत्प्रहरेदपि MatsP_145.45b नाक्षत्राण्याविशन्ति च MatsP_128.43b नाख्येयं तु कदाचन MatsP_105.2d नागकेसरवृक्षैश्च MatsP_118.24a नागतीर्थमवन्तिका MatsP_22.32d नागद्वीपस्तथा सौम्यो MatsP_114.8c नागनारीविनोदितैः MatsP_153.219d नागपाशधरो देवः MatsP_67.13a नागम्यमस्यास्ति जगत्त्रये ऽपि MatsP_100.6a नागलोकोद्भवं दिव्यं MatsP_118.44a नागवल्यश्च भागशः MatsP_118.25d नागवीथिर् इति स्मृता MatsP_124.55b नागवीथी तु यामिजा MatsP_5.18d नागवीथ्यस् त्रयः स्मृताः MatsP_124.54d नागवीथ्युत्तरा वीथी ह्य् MatsP_124.53a नागवीथ्युत्तरास् त्रयः MatsP_124.54b नागश्च बहुमूलकः MatsP_104.5d नागश्चैरावतश्चैव MatsP_126.15a नागं तु नागाधिपतेः शताक्षं MatsP_140.41a नागाधिपं वासुकिमुग्रवीर्यं MatsP_8.7a नागा बभूवुरेवैते MatsP_133.33c नागाभ्यां समवेष्टितम् MatsP_133.20b नागा यक्षाः पिशाचाश्च MatsP_162.8c नागायुतबलो महान् MatsP_69.15b नागावस्थितवर्ष्मणि MatsP_150.213d नागा विद्याधराश्च ये MatsP_106.18b नागास्तेजोधराश्चापि MatsP_163.59a नागांस्तारयते ऽप्यधः MatsP_106.51b नागाः कद्रूसुता ज्ञेयाः MatsP_146.22c नागौ तक्षकरम्भकौ MatsP_126.7b नाग्नजित्याः प्रजा हि सा MatsP_47.19d नाङ्गरागादिना हरिः MatsP_61.23b नाङ्गारेण न भस्मना MatsP_7.40b नाजुहाव स तामिलाम् MatsP_11.57b नाट्यवेदस्य पारगः MatsP_10.25b नातिरिक्ता नृपात्मज MatsP_58.8b नातिशीतानि नोष्णानि MatsP_161.51a नातो ऽदृश्यन्त तारकाः MatsP_153.164d नात्मनो नाश उच्यते MatsP_154.182d नात्र कार्या विचारणा MatsP_106.50d नात्र कार्या विचारणा MatsP_120.47b नाथो यज्ञभुजामस्ति MatsP_154.335c नादयन्तः पुरो देवा MatsP_138.3e नादं मुक्त्वा महास्वनः MatsP_150.49d नाधर्मश्चरितो राजन् MatsP_29.2a नाधर्मस्त्रिपुरस्थानां MatsP_131.13a नाधिगच्छाम्यहं नारीं MatsP_44.54a नाधीयते तथा वेदान् MatsP_144.38a नाध्यवस्यति कृत्यानां MatsP_154.199c नानविमानविटपं MatsP_172.27a नानाकरणबद्धोत्था MatsP_158.28c नानाकवचभूषणाः MatsP_154.535b नानाकारमहारत्न- MatsP_154.443c नानाकाराभ्युपक्रमाः MatsP_154.323d नानाक्रीडागृहयुतं MatsP_148.40c नानागन्धसुगन्धिनीम् MatsP_120.34b नानागन्धान्वितलतां MatsP_120.34a नानागुल्मलतावृताः MatsP_161.65b नानाचन्दनदिग्धाङ्गां MatsP_150.70c नानाजनपदाकीर्णं MatsP_113.8c नानाजातिर्महातनुः MatsP_154.180d नानाजातिशुभाननाः MatsP_133.26d नानाजातीनि सर्वशः MatsP_113.28b नानातपोभिर्मुनिभिर् MatsP_154.128a नानाधातुरसस्राव- MatsP_148.8c नानाधातुविभूषितम् MatsP_154.301b नानाध्वजसमाकुलैः MatsP_105.5d नानानाकतरूत्फुल्ल- MatsP_159.36a नानापक्षिगणाकीर्णं MatsP_154.303a नानापार्श्वेषु संस्थिताः MatsP_113.43d नानापुष्पधरा लताः MatsP_161.55d नानापुष्पफलोपेता MatsP_161.67a नानापुष्पलताजालं MatsP_154.227c नानापुष्पसमाकीर्णं MatsP_154.306a नानापुष्पस्रजोज्ज्वलः MatsP_148.53d नानाप्रस्रवणोपेतं MatsP_148.10a नानाप्रहरणोद्यतः MatsP_150.31b नानाप्रहरणोद्यताः MatsP_175.2b नानाप्राकारतोरणैः MatsP_153.84b नानाप्राणिमहारवम् MatsP_148.92b नानाफलयुतं तद्वद् MatsP_7.11a नानाफलसमायुक्तौ MatsP_82.10c नानाफलाली च समन्ततः स्यान् MatsP_83.18c नानाबन्दिजनस्तुताः MatsP_148.57b नानाभक्ष्यफलैर्युक्तं MatsP_61.45e नानाभक्ष्यसमोपेतं MatsP_7.12a नानाभक्ष्यैर्विशेषतः MatsP_17.29d नानाभरणपूर्णाङ्गी MatsP_157.14c नानाभरणभूषणैः MatsP_18.13d नानाभावा बहवो जीवलोके MatsP_38.6a नानाभोगरसं भवेत् MatsP_19.9d नानामङ्गलसंदोहान् MatsP_154.427c नानामाणिक्यकुसुमैः MatsP_119.8a नानामाल्यविभूषणाः MatsP_148.56d नानामृगगणाकीर्णं MatsP_154.302a नानायुधप्रहरणा MatsP_148.44c नानारत्नगृहाणि च MatsP_70.16b नानारत्नद्युतिलसच्- MatsP_154.585a नानारत्नमयानि तु MatsP_154.488b नानारत्नमयैः शृङ्गैः MatsP_121.1c नानारत्नयुतानि च MatsP_130.26b नानारत्नसमन्विताः MatsP_2.34f नानारत्नैरुपचिता MatsP_119.11a नानारूपधराश्चैव MatsP_125.14a नानारूपप्रयोजनैः MatsP_51.46b नानारूपसमुद्भवम् MatsP_154.358b नानारूपं तदाभवत् MatsP_150.98d नानारूपाणि संयुगे MatsP_151.30d नानारूपान् पतत्रिणः MatsP_118.46b नानारूपा महौजसः MatsP_6.15d नानारूपासु जातीनां MatsP_141.74a नानारूपैरुपकृतां MatsP_161.45a नानावर्णसुगन्धिनीम् MatsP_116.14d नानावर्णः स पार्श्वेषु MatsP_113.38a नानावर्णेन कारयेत् MatsP_64.12d नानावर्णैः समः पार्श्वैः MatsP_113.13c नानावर्णैः सुगन्धिभिः MatsP_118.37d नानावाद्यनिनादिताम् MatsP_159.37b नानावाद्यपरिस्पन्दाश् MatsP_148.57c नानावाद्यपुरःसराः MatsP_120.32d नानावाद्यरवप्रियाः MatsP_154.541b नानावाद्यान्यनेकशः MatsP_138.5d नानावाहनगामिनः MatsP_148.55d नानाविख्यातपौरुषाः MatsP_154.538b नानाविचित्रशयनां MatsP_120.34c नानाविधजलाशयम् MatsP_148.10b नानाविधफलान्वितम् MatsP_154.306b नानाविधमृगाननाः MatsP_154.532d नानाविधायुधाश्चित्रा MatsP_153.26c नानाविधैस्तथा पुष्पैः MatsP_119.42a नानाविधोत्तरासङ्गा MatsP_148.56c नानाविहगनादितम् MatsP_158.38b नानाविहङ्गवदना MatsP_154.532c नानाव्यालविभूषणाः MatsP_154.534d नानाशस्त्रास्त्रपाणयः MatsP_150.104b नानाशस्त्रास्त्रपारगाः MatsP_148.44d नानाशौर्यकथासक्तास् MatsP_148.58a नानाश्चर्यगुणाधारो MatsP_154.545c नानाश्चर्यगुणोपेतं MatsP_148.80c नानाश्चर्यस्वरूपिणि MatsP_154.367b नानासम्भारविस्तराः MatsP_112.13b नानासायकवृष्टिभिः MatsP_150.63b नानासुगन्धिगन्धाढ्या MatsP_148.57a नानास्थानकनर्तकाः MatsP_154.536b नानाहारविहारिणः MatsP_154.539f नानुवाच्यं तु कस्यचित् MatsP_47.124b नानौषधिविदीपितम् MatsP_148.8b नान्तरा भोजनं कुर्याद् MatsP_66.12c नान्दीशब्दानुपूर्वकः MatsP_17.69b नान्यत्कलियुगे घोरे MatsP_106.58c नान्यत्र कुक्षेर्मम भेदनाच्च MatsP_25.52c नान्यथा भविता शुभे MatsP_48.73b नान्यदस्ति परायणम् MatsP_29.9d नान्यः कश्चन विद्यते MatsP_25.18d नान्यः कश्चिदृते त्वया MatsP_25.17d नान्यो मे रोचते वरः MatsP_148.21b नापश्यद्वामपार्श्वे तु MatsP_156.35c नापि चुक्षुभिरे ऽर्णवाः MatsP_172.49b नाब्राह्मणः कृपणो जातु जीवेद् MatsP_41.12a नाभाग इति विश्रुतः MatsP_12.45b नाभागस्याम्बरीषस्तु MatsP_12.20c नाभागस्याम्बरीषो ऽभूत् MatsP_12.45c नाभाति मदनोज्झिता MatsP_154.450d नाभिजानामि तत्ते ऽहं MatsP_29.15c नाभिदेशकरस्थितम् MatsP_119.32d नाभिदेशे गजासुरः MatsP_153.44b नाभिभाषन्ति पूजिताः MatsP_131.42b नाभिमूलनिवेशितम् MatsP_154.233b नाभिशापं कदाचन MatsP_36.13d नाभिं च पद्मनाभाय MatsP_81.8a नाभिं सौख्यसमुद्राय MatsP_70.36a नाभिः शशाङ्काय नमो ऽभिपूज्या MatsP_57.9d नाभीबन्धनसम्भूतो MatsP_113.14a नाभूत् कश्चित् तदा दुःखी MatsP_160.27c नाभौ जातं जनार्दन MatsP_164.4d नाभ्यनन्दत तान्राजा MatsP_32.17a नाभ्येति रोगं न च शोकदुःखं MatsP_55.31c नामगोत्रकालदेशा MatsP_19.5c नाम गोत्रं पितॄणां तु MatsP_19.4a नामगोत्रानुकीर्तनैः MatsP_16.38b नामगोत्रेण मानवः MatsP_17.47b नामगोत्रे ततः प्रोच्य MatsP_167.47a नामङ्गल्यां वदेद्वाचं MatsP_7.43c नामतश्चैव तान्नृपान् MatsP_50.69d नामतश्चैव तान्नृपान् MatsP_50.76f नामतस्तानि वक्ष्यामि MatsP_22.3c नामतस्तानि वक्ष्यामि MatsP_53.12a नामतस्तान्निबोधत MatsP_24.33b नामतस्तान्निबोधत MatsP_43.6d नामतस्तु निबोधत MatsP_122.84b नामतस्तु समासेन MatsP_47.42a नामतः कर्मतश्चैते MatsP_21.3c नामतः कर्मतस्तस्य MatsP_20.2c नामतः कर्मतः सर्व्ठMatsP_20.17c नामनिर्वृत्तिकारणम् MatsP_145.82b नामभिर् इन्दुजटं निजसेवा- MatsP_154.475c नाम यद्राजपुत्रीयं MatsP_24.3a नाम व्रतमिहोत्तमम् MatsP_57.3b नामसंकीर्तनादपि MatsP_104.12b नामसंकीर्तनादपि MatsP_106.20b नामानि च नराधिप MatsP_82.17d नामावशेषं त्रिपुरं प्रजज्ञे MatsP_140.74c नामाष्टशतमुत्तमम् MatsP_13.53b नाम्ना कचेति विख्यातं MatsP_25.22c नाम्ना कल्याणसप्तमीम् MatsP_74.2b नाम्ना किम्पुरुषं स्मृतम् MatsP_113.29b नाम्ना गतभयं नाम MatsP_122.21a नाम्ना च लावण्यवती बभूव MatsP_100.6e नाम्ना च लोके विख्याताम् MatsP_64.1c नाम्ना चासीत्पुरूरवाः MatsP_115.10b नाम्ना छायेति भामिनी MatsP_11.5d नाम्ना जयद्रथं नाम MatsP_48.101c नाम्ना तु फलसप्तमीम् MatsP_76.1b नाम्ना तु मानसाः सर्वे MatsP_15.12c नाम्ना ते वै जया नाम MatsP_121.70c नाम्ना धर्मं स सृष्टवान् MatsP_171.26d नाम्ना पुष्करसंज्ञितः MatsP_169.15d नाम्ना प्रमतिरुच्यते MatsP_144.51b नाम्ना मन्दारसप्तमीम् MatsP_79.1d नाम्नामष्टशतं यस्तु MatsP_13.56c नाम्ना लोकेषु विख्यातस् MatsP_100.1c नाम्ना वर्षमिलावृतम् MatsP_114.69b नाम्ना शरवणं महत् MatsP_11.44d नाम्ना शिवचतुर्दशी MatsP_95.5d नाम्ना शौण्डो ऽभवत्तदा MatsP_92.24b नाम्ना स तु विदूरथः MatsP_44.40b नाम्ना सत्यवती लोके MatsP_14.19a नाम्ना सर्वसुखं तु तत् MatsP_123.7b नाम्ना सर्वसुखो नाम MatsP_122.95a नाम्नासाव् उद्धवः स्मृतः MatsP_46.23b नाम्ना सुधर्माणम् अरातिकेतुम् MatsP_8.9d नाम्नां सहस्रेण तदा MatsP_119.39c नायज्वा नासहस्रदः MatsP_44.68d नायं धर्मो ह्यधर्मो ऽयं MatsP_143.13c नारकाणामपि तदा MatsP_154.98a नारदश्चात्र भगवान् MatsP_134.4c नारदस्य च कौमारं MatsP_122.22c नारदस्य च धीमतः MatsP_54.2b नारदं तु हिमाचलः MatsP_154.196d नारदं देवसंमतम् MatsP_154.111d नारदं पूजयामासुर् MatsP_134.6c नारदं प्रत्युवाचाथ MatsP_154.147c नारदः कुशलं देवम् MatsP_154.115a नारदः प्राह हर्यश्वान् MatsP_5.5c नारदः सुखमासीनः MatsP_134.7c नारदात्सर्वमेव हि MatsP_154.195b नारदीयं तदुच्यते MatsP_53.23d नारदे तु मुनौ याते MatsP_134.25a नारदे नारदोद्भवे MatsP_134.8b नारदे सादरं गिरा MatsP_154.131b नारदो देवचोदितः MatsP_154.175f नारदो नाम चैवोक्तो MatsP_122.11a नारदो ऽनुगतान्प्राह MatsP_5.9c नारदो ऽपि जगामाशु MatsP_112.21c नारदो ऽपि हि शुश्रूषुर् MatsP_95.4c नारदो ऽप्य् अचिराद् अभूत् MatsP_3.8b नारदो ऽभ्यगमत्पुनः MatsP_135.1b नारदो ऽभ्याशमागतः MatsP_70.20d नारसिंहमतः परम् MatsP_22.42d नारसिंहमिदं वपुः MatsP_162.4d नारसिंहमिदं वपुः MatsP_163.97b नारसिंहमिहोच्यते MatsP_53.60f नारसिंहं मुमोच ह MatsP_153.114d नारसिंहं वपुर्देवः MatsP_163.106a नारसिंहेन पातितः MatsP_47.46b नारसिंहेन वपुषा MatsP_161.37c नाराचपङ्क्तिः सिंहस्य MatsP_163.15a नारायण इति ख्यातः MatsP_2.27e नारायण इति स्मृतः MatsP_1.3b नारायणपदत्रयम् MatsP_139.12d नारायणपदं व्रजेत् MatsP_22.16b नारायणपरायणः MatsP_71.18d नारायणमकल्मषम् MatsP_24.36b नारायणमयस्तथा MatsP_171.10b नारायण महाभाग MatsP_161.30a नारायणमहार्णवम् MatsP_172.37b नारायणश्च भगवान् MatsP_171.19c नारायणसमाज्ञातं MatsP_170.8a नारायणसमुद्भूतं MatsP_169.3c नारायणस्य यशसः MatsP_164.15a नारायणं च सप्तत्या MatsP_153.177c नारायणं नमस्कृत्य MatsP_1.2a नारायणात्मकाः सर्वे MatsP_12.50a नारायणास्त्रमैन्द्रं च MatsP_162.26c नारायणास्त्रं ग्रसनो गृहीत्वा MatsP_151.31a नारायणास्त्रं प्रयतो MatsP_153.126c नारायणास्त्रं बलवान् MatsP_150.204a नारायणी सुपार्श्वे तु MatsP_13.35a नारायणो ह्यनन्तात्मा MatsP_172.3c नारी कमललोचने MatsP_158.1d नारीचित्तप्रसादकम् MatsP_154.417d नारी चेदथ संयता MatsP_62.7d नारीणां च सुखप्रदम् MatsP_101.28f नारीणां पार्वती यथा MatsP_85.6b नारीणां लभते शतम् MatsP_106.41b नारीभिश्च यथाशक्त्या MatsP_96.22a नारीभिश्च शिवेन च MatsP_83.30b नारीभिः सततं रेमुर् MatsP_131.9c नारीभिः सप्तसंख्याभिर् MatsP_68.25a नारीमुत्पादयामास MatsP_11.5a नारीमुत्पादयामास MatsP_61.24e नारी याभर्तृकाकस्मात् MatsP_154.18a नारी वा किं न विन्दति MatsP_60.12d नारी वा कुरुते या तु MatsP_62.38a नारी वा कुरुते या तु MatsP_63.28a नारी वा कुरुते या तु MatsP_64.25a नारी वा कुरुते या तु MatsP_66.17c नारी वा कुरुते या तु MatsP_82.29a नारी वा कुरुते वापि MatsP_60.47a नारी वा रोहिणी चन्द्र- MatsP_57.27a नारी वा विधवा ब्रह्मन् MatsP_71.19c नारी वा विधवा सर्व- MatsP_54.5a नारीसहस्रैरभितो ऽभिनन्द्या MatsP_100.6d नारुन्तुदः स्यान्न नृशंसवादी MatsP_36.8a नार्थशास्त्रस्य चादरः MatsP_10.32d नार्हसि त्वं महाभाग MatsP_48.72a नार्हस्येनमुपादातुं MatsP_140.64c नालब्धसंश्रयः शक्रो MatsP_159.29c नालमेकस्य तत्सर्वम् MatsP_34.11c नाल्पस्नेहप्रदीपिताः MatsP_139.19d नावकाश इह द्वयोः MatsP_49.22d नावद्यं न मृषावादं MatsP_29.8a नावयोः परमं लोके MatsP_170.14a नावेक्षन्ते वर्षपूगाननेकान् MatsP_39.7d नावेशं समपद्यत MatsP_154.245d नाशक्नुवन्वारयितुं प्रचण्डं MatsP_151.35c नाशक्नुवंस्ते मनसापि चेष्टितुं MatsP_135.67c नाशक्नोदभिवीक्षितुम् MatsP_167.33d नाशयामास दानवः MatsP_153.172d नाशशाली महाशरः MatsP_154.243d नाशायालमियं पुण्या MatsP_80.12c नाशुचिर्नाप्यविद्वान् हि MatsP_44.69a नाशुचिः स्यात्कदाचन MatsP_7.42b नासत्यवादी नातेजा MatsP_44.68c नासत्यौ नासिकाग्रतः MatsP_11.37b नाससादान्तकं रणे MatsP_150.27b नासा च नाथाय वनौषधीनाम् MatsP_57.11a नासाधवः साधुबुद्धिं लभन्ते MatsP_39.26d नासाध्यं हि तपस्यतः MatsP_154.289b नासापुटाभ्यामुत्सृष्टं MatsP_11.36a नासाभिपूज्या च पुनर्वसौ च MatsP_55.13d नासामशोकनिधये MatsP_81.10a नासिकाग्रं सुलोचनैः MatsP_154.231b नासिका च यथाक्रमम् MatsP_3.19b नासुरैः प्रतिपन्नं तत् MatsP_24.40c नास्तमेति न वोदयम् MatsP_127.25b नास्तिका ब्रह्मभक्ता वा MatsP_165.16c नास्ति गङ्गासमा गतिः MatsP_106.55d नास्ति मे तपसानेन MatsP_175.68c नास्ति यज्ञसमो रिपुः MatsP_93.111d नास्ति योगं विना सिद्धिर् MatsP_175.39a नास्ति लोके यशोमूलं MatsP_175.39c नास्तीदृशं संवननं MatsP_36.12a नास्त्यत्रावसरो देवा MatsP_158.30a नास्त्यदेयं मया हि वः MatsP_133.2d नास्त्यसाध्यं तवाधुना MatsP_148.16b नास्त्यस्याविदितं भुवि MatsP_137.17b नास्त्राण्यादातुमेव च MatsP_150.137b नास्मद्विधो ऽब्राह्मणो ब्रह्मविच्च MatsP_41.11a नास्माकं विद्यते तात MatsP_48.49a नाहमन्यायतः कामम् MatsP_32.4a नाहं तान्वै प्रतिगन्ता नरेन्द्र MatsP_42.5c नाहं देवमनुष्येषु MatsP_37.2a नाहं निन्दापरस्तव MatsP_155.11b नाहं पूष्णो ऽपि दशना MatsP_155.7a नाहं बिभेमि देवानां MatsP_134.13a नाहं भद्राः किलेच्छामि MatsP_154.368a नाहं मृषा वदाम्येतज् MatsP_32.38a नाहं वराङ्गने दुष्टः MatsP_146.70a नाहुषाद्य भजस्व माम् MatsP_30.19d नाहुषिः प्रेक्षमाणो हि MatsP_27.15a नाहुषो रूपनाशिनीम् MatsP_24.57d निकटे सो ऽभ्यपृच्छत MatsP_154.278d निकामं दर्शनं दत्त्वा MatsP_47.169c निकायेन विनिर्मिता MatsP_1.30b निकुञ्जेषु विद्याधरैर्गीतशीलः MatsP_154.577e निकुन्तः शक्रशत्रुजित् MatsP_44.79d निकुम्भनाभो गुर्वक्षः MatsP_6.11c निकृष्टे ऽप्युपवेशिताः MatsP_154.39b निकृष्य जघ्नुरन्योन्यम् MatsP_135.29c निखन्यते वापि निकृष्यते वा MatsP_39.17b निखिलेन वदस्व तत् MatsP_48.31d निगदन्कर्णकुण्डलः MatsP_11.56b निगदिता भुवनैरिति चण्डिका MatsP_158.16a निगीर्णत्वाच्च गिरयः MatsP_123.36a निगृह्णाति हयं यथा MatsP_28.2b निग्राह्य ग्रसनः सेनां MatsP_150.32c निघृष्टचरणो ऽरिहा MatsP_154.334d निघ्नपुत्राव् उभौ जाताव् MatsP_12.47c निघ्नस्तस्य सुतो ऽभवत् MatsP_12.47b निघ्नस्यापि तु द्वौ सुतौ MatsP_45.3b निचकर्त च वाहनम् MatsP_153.193d निजगादेदम् अरिंदमो ऽतिहर्षात् MatsP_138.49d निजघ्नुर्विविधैरस्त्रैस् MatsP_150.221c निजघ्नुः पर्वतघ्नाय MatsP_140.7c निजघ्ने तारकासुरम् MatsP_146.11b निजघ्ने सर्वभूतानि MatsP_144.61c निजरक्षार्थम् एव च MatsP_25.31d नितम्बभागेष्वपि राजतः स्यात् MatsP_83.16b नितम्बो ऽत्र हिरण्मयः MatsP_91.5b नितम्बोरुघनस्तनीम् MatsP_158.22b नित्यपुष्पफलद्रुमाः MatsP_161.48b नित्यपुष्पफलोपेतः MatsP_114.74c नित्यमाराधयिष्यंस्तां MatsP_25.27a नित्यमाराधितः श्रीमान् MatsP_154.580a नित्यम् इन्द्रवधोद्यतः MatsP_47.48d नित्यमेव यथानलः MatsP_140.77d नित्यमेवाभिवर्षन्ति MatsP_118.68c नित्यमेवोपशोभिताः MatsP_43.22d नित्यं गीर्भिरुदीर्यते MatsP_174.29d नित्यं जपस्व जुह्वस्व MatsP_112.7c नित्यं तावत्प्रवक्ष्यामि MatsP_16.5c नित्यं त्रिषवणस्नायी MatsP_119.42c नित्यं त्रैलोक्यदर्शिनम् MatsP_103.24b नित्यं त्विदं पापहरं च पुंसाम् MatsP_53.74d नित्यं नीलशिखण्डाय MatsP_132.24c नित्यं नैमित्तिकं काम्यं MatsP_16.5a नित्यं पुष्पफलोपेतः MatsP_122.47c नित्यं प्रमुदिता लोका MatsP_10.30c नित्यं माङ्गल्यतत्परा MatsP_7.44b नित्यं मुदितमानसः MatsP_113.52b नित्यं मुदितमानसाः MatsP_113.65b नित्यं मुदितमानसाः MatsP_113.76d नित्यं मुदितमानसाः MatsP_114.65b नित्यं रन्ध्रान्ववेक्षिणा MatsP_155.31d नित्यं शक्रेण सेविताम् MatsP_116.1d नित्यं शब्दमयं पुण्यं MatsP_3.3c नित्यं शैलाधिराजस्य MatsP_156.4a नित्यं सेवितकंदरः MatsP_163.84b नित्यातप्तशिलाजातं MatsP_119.2a नित्याय चात्मलिङ्गाय MatsP_47.165a नित्याय शाश्वताय च MatsP_47.143b नित्यार्कतापविषमैर् MatsP_117.18c निदधुस्ते मतीः स्वयम् MatsP_131.10d निदध्युस्ते द्विजोत्तमाः MatsP_67.20b निदेशस्थायिनश्चापि MatsP_47.37c निदेशस्थायिनस्तस्य MatsP_47.29c निद्राभरसमाक्रान्ता MatsP_7.54a निद्राभूतोपचारिके MatsP_154.91d निधनेनोपचार्यो वः MatsP_70.30c निधानममृतस्य च MatsP_174.26d निधाय कलशोपरि MatsP_79.11b निधाय दर्भान्विधिवद् MatsP_17.46a निधाय पद्मं पुरुषं च दद्यात् MatsP_97.14d निधाय परिषेचयेत् MatsP_17.27d निधाय पिण्डम् एकैकं MatsP_16.37c निधिरश्वो गजस्तथा MatsP_142.63b निधिरेष विशोष्यताम् MatsP_61.8d निधिर्वैश्रवणालये MatsP_13.50b निधिं निधीनां वरदं वराणां MatsP_25.59a निधीनामधिपः प्रभुः MatsP_174.16d निधूतसत्त्वं शत्रुघ्नं MatsP_46.24c निनयेदथ दर्भेषु MatsP_16.38a निनेदुर्वादयन्तश्च MatsP_138.5c निन्दान्यान्गुणिनो जनान् MatsP_155.21b निन्दिता चाप्यनिन्दिता MatsP_155.30b निन्दितेनैति विक्रियाम् MatsP_155.14b निपतन्त्यर्णवजले MatsP_138.15e निपतन्त्यर्णवजले MatsP_140.65c निपतन्त्यो ऽनिशं भुवि MatsP_163.23d निपपात रथोपस्थे MatsP_150.85c निपपातातिवेगेना- MatsP_153.95c निपपातास्य मूर्धनि MatsP_153.66d निपात्यन्ते नगोत्तमे MatsP_163.78b निपात्यमाना युधि वज्रसंनिभाः MatsP_140.43d निपीड्य तस्थौ महता बलेन MatsP_138.23c निपेतुरमितौजसः MatsP_163.54d निपेतुरुर्व्यां घनपावकाभौ MatsP_152.34d निपेतुर्भुवि शीकराः MatsP_92.11b निपेतुर्म्लेच्छजातयः MatsP_10.7d निपेतुर्ये धरण्यां तु MatsP_77.13c निपेतुश्च सहस्रशः MatsP_153.52b निपेतुस्ते धरातले MatsP_136.39d निपेतुः खगतान्यपि MatsP_172.16b निबद्धा वातरश्मिभिः MatsP_127.12d निबद्धोरगभूषणम् MatsP_154.233d निबोधध्वं प्रभाषितम् MatsP_139.2b निबोधध्वं सुमनसो MatsP_131.32c निभृतः क्रीडतीत्युक्ता MatsP_158.30c निमग्ना लवणाम्बुधिम् MatsP_121.73b निमन्त्रितान्हि पितर MatsP_16.18a निमित्तमेतद्विख्यातं MatsP_157.3a निमित्तानि च दुष्टानि MatsP_159.30c निमित्तेषु च सर्वेषु ह्य् MatsP_105.15c निमिमुद्दिश्य दानवम् MatsP_151.19d निमिरभ्यपतत्तूर्णं MatsP_153.55a निमिर्नाम सह स्त्रीभिः MatsP_61.32a निमिर्निर्भयपौरुषः MatsP_153.61d निमिर्भल्लेन दानवः MatsP_151.15b निमिर्मत्तैर्महागजैः MatsP_148.51d निमिश्च निष्पेष्टुमियेष विष्णुम् MatsP_152.33b निमिं च कृमिलं चैव MatsP_44.50c निमिं चापि पराङ्मुखम् MatsP_153.69d निमिं वक्षस्यताडयत् MatsP_153.60d निमिं विव्याध विंशत्या MatsP_151.12a निमिः शतेन बाणानां MatsP_150.223a निमीलितविलोचनः MatsP_148.62b निमेषतुल्यकालानि MatsP_142.3e निमेषश्चानुकर्षो ऽस्य MatsP_125.45c निमेषाः स्युश्च लोकानां MatsP_61.35c निम्बा अश्वत्थतिन्दुकाः MatsP_161.60d निम्रोचन्ती च ते उभे MatsP_126.11d नियच्छत्यापो मेघेभ्यः MatsP_125.33a नियतं सुजयो भवेत् MatsP_154.220b नियतः संयतेन्द्रियः MatsP_106.40b नियता नगराजजा MatsP_154.300d नियता नात्र संशयः MatsP_154.84d नियता लोकभाविनी MatsP_154.512f नियमव्रतचारिणम् MatsP_25.29b नियमव्रतप्रधानौ MatsP_44.78c नियमं क्रूरमिच्छसि MatsP_147.6b नियमं तीर्थमेव च MatsP_103.8d नियमे वर्त हे देवि MatsP_146.27a नियमैः क्षेत्रसेवनैः MatsP_154.525b नियमैः शोषये तनुम् MatsP_154.290d नियामिताः प्रययुरतीव हर्षिताश् MatsP_154.465c नियुतानि च विंशतिः MatsP_47.57d नियुतानि दश द्वे च MatsP_142.24c नियुतान्यधिकानि च MatsP_47.56b नियुनक्षि शुभव्रते MatsP_26.12b नियोगो नानुपालितः MatsP_34.20b निरमित्रस्तु नाकुलिः MatsP_50.55d निरमित्रात्तु क्षेमकः MatsP_50.87d निरयेष्विव निर्मग्नाः MatsP_136.37c निरर्गलानि वृत्तानि MatsP_43.20c निरस्यमाना देवैश्च MatsP_47.232c निराकाशे तोयमये MatsP_168.3c निराकृतं तमालोक्य MatsP_151.21c निराक्रन्दाः सुदुःखिताः MatsP_47.256d निराधाराश्च ये जीवा MatsP_102.15c निराधाराश्च सर्वशः MatsP_47.232b निरालोकस्ततः परम् MatsP_123.47d निरालोकस्ततः परम् MatsP_124.83d निरालोकस्त्वलोकता MatsP_124.84b निरासे मदनस्थित्या MatsP_154.239a निराहारत्वमेव च MatsP_145.42b निराहारस्य यत्फलम् MatsP_147.7b निराहारः पञ्चतपाः MatsP_148.11a निराहारा तपो घोरं MatsP_146.62c निराहारा शतं साभूत् MatsP_154.309a निराहाराः सर्वगाश्च MatsP_114.55c निराहारो घोरतपास् MatsP_146.60c निरिन्धनामग्निमयीं MatsP_175.69c निरीक्षन्ते परस्परम् MatsP_149.12b निरीक्ष्य नेत्रैरमलैः सुरेश्ठMatsP_159.18e निरुक्तवचनैश्चैव MatsP_114.6a निरुक्तं तु प्रवक्ष्यामि MatsP_109.25e निरुत्साहं रणे तस्मिन् MatsP_153.50a निरुत्साहा भविष्यन्ति MatsP_137.20c निरुत्सिक्तास् तपोयुक्ताः MatsP_47.79c निरुद्धपवनैर्देशैर् MatsP_117.11a निरुद्धा गजराजानो MatsP_135.27c निरुद्वास्येह निर्वपेत् MatsP_16.57d निरुपाख्याय मित्राय MatsP_47.162c निरूष्मा न प्रकाशते MatsP_128.9d निरृतिश्चैव शंभुर्वै MatsP_171.38c निरृतिं वरुणं चैव MatsP_150.131c निर्गच्छन्ति पुरो दैत्याः MatsP_135.9a निर्गच्छन्मन्त्रिसहितः MatsP_21.27a निर्गताः कुपितास्तूर्णं MatsP_135.26c निर्गतेन पुरो मुनिः MatsP_154.120d निर्गुणाय गुणज्ञाय MatsP_47.162a निर्गुण्डीभिर्हरिद्रुमैः MatsP_118.5b निर्घृणत्वं कपालित्वाद् MatsP_155.23e निर्जगाम मुखात्क्रोधः MatsP_157.4c निर्जगाम हिमाद्रिजा MatsP_155.24b निर्जितश्च बृहस्पते MatsP_24.45b निर्जितः स तु संग्रामे MatsP_129.4a निर्जितामरसुन्दरी MatsP_92.19d निर्जितास्ताडिताश्चैव MatsP_129.17a निर्जित्य बद्ध्वा चानीय MatsP_43.38a निर्जीवितं यमं दृष्ट्वा MatsP_150.49a निर्दग्धुं तपतां श्रेष्ठ MatsP_44.6c निर्दग्धेषु च लोकेषु MatsP_53.5a निर्दग्धेषु ततस्तेन MatsP_61.4a निर्दया इव पातिताः MatsP_136.37b निर्दयौ तौ निजघ्नतुः MatsP_150.46b निर्दहन्ति जगत्सर्वं MatsP_106.12c निर्दहन्ती तदात्मानं MatsP_13.16c निर्दहन्त्यवमानिताः MatsP_93.80d निर्दहन्निव पावकम् MatsP_61.13d निर्दहन्सर्वभूतानि MatsP_175.52c निर्दिष्टमिह तत्त्वतः MatsP_124.52d निर्द्रुमो निर्द्रुमाचलः MatsP_137.18b निर्द्वंद्वा निरभीमाना MatsP_124.96a निर्धनो दुर्भगो मूर्खः MatsP_154.166a निर्धर्मं वीक्ष्य भूतलम् MatsP_10.11d निर्धावन्तस्तु ते दैत्याः MatsP_135.27a निर्धूते मेघमण्डले MatsP_153.106b निर्धौतकलधौतं च MatsP_154.516a निर्बध्य तु जटाजूटं MatsP_154.257c निर्बिभेदाभिजातस्य MatsP_150.84c निर्भया बलिनो युद्धे MatsP_153.45c निर्भयो भीमदर्शनः MatsP_159.24d निर्भरापानगोष्ठीषु MatsP_70.4a निर्भर्त्स्य चैनं रुद्ध्वा च MatsP_48.54c निर्भिन्नाङ्गैस्तुरंगैस्तु MatsP_150.186c निर्मथ्य पाणिना पाणिं MatsP_152.26a निर्मथ्यः पवमानो ऽग्निर् MatsP_51.3c निर्मथ्यो ऽग्निः स उच्यते MatsP_51.11b निर्मनुष्याश्रमं जगत् MatsP_132.9d निर्ममे दानवेन्द्रेशः MatsP_150.148c निर्मर्यादमयुध्यन्त MatsP_152.1c निर्मर्यादा निरानन्दा MatsP_144.69c निर्मलः स्वर्गमाप्नुयात् MatsP_110.15d निर्मलायोमयीं गुर्वीम् MatsP_150.71a निर्मलायोमयै रणे MatsP_153.40d निर्मलायोविभूषणाः MatsP_148.88d निर्मांसाश्च ततो जाताः MatsP_129.10a निर्मितं तपसात्रिणा MatsP_119.25b निर्मितः को वधे चाभूत् MatsP_146.14a निर्मिता दैवतैस् त्रिभिः MatsP_111.13d निर्मिता येन श्रावस्ती MatsP_12.30c निर्मितास्तत्र चात्यर्थम् MatsP_118.61c निर्मितां मण्डलाकृतिम् MatsP_128.60d निर्मिते त्रिपुरे दुर्गे MatsP_131.1a निर्मुक्तैरिव पन्नगैः MatsP_174.32d निर्मुच्यमानयोर्मध्ये MatsP_141.47a निर्मृत्युत्वमहं वृणे MatsP_156.16d निर्मोहो ऽथ प्रकाशकः MatsP_9.21d निर्यत्नाश्चासुरैः कृताः MatsP_175.10b निर्वपेत्सूर्यरुद्राभ्यां MatsP_68.16e निर्वाणपददायकम् MatsP_101.48d निर्वाणमगमत्परम् MatsP_166.15d निर्वाणाङ्गारवर्चसः MatsP_172.13b निर्वातस्तिमिता इव MatsP_43.36d निर्वाते संस्थिते ऽर्णवे MatsP_168.3b निर्वापत्रयमग्रतः MatsP_16.24b निर्वापेष्ववनेजनम् MatsP_16.36d निर्वापो दर्विका तथा MatsP_16.40d निर्विघ्नं चैव मे भवेत् MatsP_146.54d निर्विघ्नार्थं मुनिश्रेष्ठ MatsP_93.84a निर्विघ्नेनास्तु तच्च मे MatsP_69.33b निर्विचेष्टो निरुत्साहः MatsP_103.7c निर्विशङ्केन चेतसा MatsP_154.54d निर्विशेषास्तदाभवन् MatsP_144.94f निर्वीर्यैषा न संशयः MatsP_175.73b निर्वृक्षा निस्तृणा भूमिर् MatsP_44.11c निर्वृतिं परमां याति MatsP_154.117c निर्वृतिः परवीरहा MatsP_44.39d निर्वेदाज्जायते तेषां MatsP_144.19c निर्वेदो जायते ततः MatsP_144.19b निर्व्यग्रवृषभाध्युष्ट- MatsP_154.228a निलो गर्भधरो ऽभवत् MatsP_12.12d निवर्तमानैस्तैर्बुद्ध्या MatsP_145.83c निवर्त्य मरणादितः MatsP_154.284f निवसन्ति दिवाकरे MatsP_126.17b निवसन्ति सुरश्रेष्ठ MatsP_61.12c निवसन्ति स्म देवताः MatsP_126.9d निवातकवचाः स्मृताः MatsP_6.28d निवापेष्वथ दत्तेषु MatsP_141.12c निवारयामास सुरैः सहैव MatsP_23.45b निवारिता मया सा नु MatsP_11.24c निवारितो रुद्ररथं जिघृक्षुर् MatsP_138.37c निवार्यात्मनि भाविताम् MatsP_154.582d निवासश्चापि पार्वत्यास् MatsP_85.7e निवासायात्मरूपिणाम् MatsP_154.201b निविश्याथाकरोत्पूजाम् MatsP_24.17c निविष्टमभवन्मधु MatsP_163.51d निविष्टा वर्षपर्वताः MatsP_122.5d निविष्टेन विराजितम् MatsP_174.41b निवीतलोहितोष्णीषा MatsP_93.150c निवीती च भवेत्ततः MatsP_102.16d निवृत्तशैलमायो ऽथ MatsP_153.112a निवृत्तं शिशुको ऽभवत् MatsP_49.24d निवृत्ता सा हराज्ञया MatsP_154.273d निवृत्तिर्ब्रह्मचर्यं च MatsP_145.47c निवृत्तिसमकालाच्च MatsP_145.81a निवृत्तिसमकाले तु MatsP_145.79a निवृत्ते च तथा शुक्रे MatsP_47.90c निवृत्ते पितृकर्मणि MatsP_16.55b निवृत्ते मौसले तद्वत् MatsP_70.11c निवृत्तो ह्य् असुरैः सह MatsP_47.58d निवृत्य प्रणिपत्याथ MatsP_17.61a निवेदयन्ती गुरवे MatsP_100.19a निवेदयामास पितुर् MatsP_11.13a निवेदयेद्ब्राह्मणपुंगवाय MatsP_98.11f निवेदितास्ते शक्राद्याः MatsP_154.6c निवेदिते स्वयं हैमे MatsP_154.121c निवेद्यार्थं सुहृज्जने MatsP_154.117d निवेश्योरुं हुताशने MatsP_175.48b निवेश्यौ सर्वशैलेषु MatsP_92.6c निशम्य तद्दुर्गविधानमुत्तमं MatsP_130.27a निशम्य तन्मयस्यैवं MatsP_139.9a निशम्य तस्या वचनं MatsP_155.10a निशाकरः संचितशार्वरं तमः MatsP_135.74b निशाचरबलं बभौ MatsP_148.91b निशाचरबलानुगः MatsP_150.86d निशाचारिणाम् ईश्वरस्यापि वर्म MatsP_153.188f निशामयध्वं स्वप्नो ऽयं MatsP_131.25c निशां सस्मार भगवान् MatsP_154.56c निशि कृत्वा जले वासं MatsP_101.74a निशितानि धनाधिपः MatsP_150.60b निशि तैलविवर्जितम् MatsP_97.13b निशे भूधरजादेह- MatsP_157.15c निश्चक्राम पुरोत्तमात् MatsP_29.22d निश्चक्रामाद्भुतो बालः MatsP_158.48c निश्चयो नाधिगम्यते MatsP_144.7d निश्चला गण्डकी तथा MatsP_114.22d निश्चलाचलवत्स्थितः MatsP_135.11b निश्चितव्यवसायिनाम् MatsP_105.2b निश्चेरुर्धूमराजयः MatsP_150.97b निश्चेरुर्मन्त्रतेजसा MatsP_153.115b निश्चेरुः पावकार्चिषः MatsP_153.91b निश्छिद्राः सर्व एव हि MatsP_148.28b निश्वसन्तः सुराः सर्वे MatsP_133.50c निषङ्गिणे च ताराय MatsP_47.133a निषधस्तस्य चात्मजः MatsP_12.52b निषधस्योत्तरेण तु MatsP_113.34d निषधस्योत्तरेण तु MatsP_113.60d निषधस्योत्तरेण वा MatsP_114.73d निषधः पर्वतो महान् MatsP_113.12b निषधे पर्वतोत्तमे MatsP_121.66b निषसाद विचेतनः MatsP_153.193b निषसादातुलद्युतिः MatsP_154.122b निषसादासने पद्म- MatsP_153.219a निषादानपि सर्वशः MatsP_121.52d निषिक्तमर्धं देव्यां मे MatsP_158.34a निषिद्धा गिरिदारिणा MatsP_7.56b निष्कामः कुरुते यस्तु MatsP_75.12c निष्कामः कुरुते यस्तु MatsP_93.118e निष्कारणमहं शप्तो MatsP_11.13c निष्कारुण्यात् सुदुःखिताः MatsP_144.68d निष्कृतिर् वास्तु वा मास्तु MatsP_27.31a निष्क्रम्याप्यस्य वदनाद् MatsP_167.18a निष्क्रान्ते तप्तहेमाभं MatsP_158.37a निष्क्रामन्तीह सर्वशः MatsP_125.30d निष्क्रिया निष्परिग्रहाः MatsP_47.88d निष्क्रिया निष्परिग्रहाः MatsP_144.72d निष्टप्तकनकाङ्गदः MatsP_160.20b निष्पतन्त इवादित्याः MatsP_138.8a निष्पन्नाभरणं देवं MatsP_154.446c निष्पन्नेन तथाष्टकम् MatsP_145.8b निष्पाद्याब्दं तु मानुषम् MatsP_142.3b निष्पावाजाजिधान्यकम् MatsP_60.8d निष्पावाजाजिलवणम् MatsP_62.28c निष्पावार्धप्रमाणां वै MatsP_69.41c निष्पिपेष निशाचरान् MatsP_150.106d निष्पिपेष महीपृष्ठे MatsP_150.48a निष्पिपेष सहस्रशः MatsP_150.37d निष्पिपेष सहस्रशः MatsP_150.64d निष्पिपेषाथ रोषतः MatsP_152.14d निष्पिष्टध्वजपङ्क्तयः MatsP_150.186b निष्पिष्टमुकुटो ऽसुरः MatsP_150.239b निष्पुत्राणामृणापहः MatsP_175.60d निष्पेषणे तयोर्भीमम् MatsP_150.19a निष्प्रकम्पां शिवां सुखाम् MatsP_161.40b निष्प्रभं तु जगत्सर्वं MatsP_129.11a निष्प्रभः सौम्यलक्षणः MatsP_128.9b निष्प्रयत्नायुधं कृतम् MatsP_175.11d निष्प्राणसदृशाकृति MatsP_175.11b निष्फलं तस्य तत्सर्वं MatsP_106.7c निस्तन्द्रा निष्परिग्रहाः MatsP_124.96b निस्त्रपत्वान्न ते लज्जा MatsP_159.28c निहतश्च विरोचनः MatsP_47.72d निहतस्तारकामये MatsP_47.49b निहता दानवाः सर्वे MatsP_47.50a निहता निहता यत्र MatsP_136.50c निहतान्निहतान्दैत्यान् MatsP_137.15a निहता भूरिविक्रमाः MatsP_150.162d निहता वः प्रधानतः MatsP_47.73d निहता विष्णुना संख्ये MatsP_146.24c निहतां च स्ववाहिनीम् MatsP_150.39b निहत्य नमुचिं शक्रस् MatsP_22.60a निहत्य रुक्मकवचः MatsP_44.26a निहत्याथ गदां दण्डस् MatsP_150.19c निःशङ्कमसुराञ्जहुः MatsP_47.70d निःशब्दाक्षोभसलिल- MatsP_154.381c निःशब्दाः पवनाः शुभाः MatsP_113.72d निःशस्त्राः स्थिरसौहृदाः MatsP_15.41d निःशेषं वै न शक्यते MatsP_154.45b निःशेषाघविनाशनम् MatsP_93.159b निःशेषाञ्छूद्रराज्ञस्तु MatsP_47.250a निःशेषानकरोत्प्रभुः MatsP_144.54d निःशेषा वै कलाः पूर्वा MatsP_141.23a निःशेषास्तु तदा कृताः MatsP_144.81d निःशेषे द्वापरे तस्मिंस् MatsP_144.27c निःशेषेष्वथ सर्वेषु MatsP_144.81a निःश्वसन्त इवोरगाः MatsP_163.6d निःश्वसन्दीर्घमुष्णं च MatsP_150.95c निःश्वासपवनाहृतैः MatsP_120.5b निःश्वासानलपिङ्गलम् MatsP_154.232b निःसंनाहा रथैर्विना MatsP_47.76d निःसाधारैर्नगात्मजा MatsP_154.111b निःस्नेहा निरपत्रपाः MatsP_144.69d निःस्वनन्तो ऽम्बुसमये MatsP_135.40c निःस्वाध्यायवषट्कारं MatsP_10.11c नीचस्थः सुविनीतवत् MatsP_27.9d नीचोच्चगृहमाश्रिताः MatsP_128.77d नीतिर्नयविसर्पिणाम् MatsP_154.78b नीतिं यां वो ऽभिधास्यामि MatsP_47.74c नीतौ क्रमाद्देशकाल- MatsP_148.66c नीत्युपायसमन्वितम् MatsP_148.63d नीपस्यैकशतं त्व् आसीत् MatsP_49.52c नीपा इति समाख्याता MatsP_49.53a नीपान् आजघ्निवान् प्रभुः MatsP_49.62b नीपानां कीर्तिवर्धनः MatsP_49.53d नीपाः सुमनसश्चैव MatsP_161.60c नीयन्ते पर्वसंधिषु MatsP_141.32d नीयमानामथाम्बरे MatsP_24.23b नीरजस्ककृतेक्षणा MatsP_120.6d नीलकण्ठस्य पुरतः MatsP_20.15c नीलकण्ठाय वै हरम् MatsP_64.7b नीलकण्ठेन कोपिना MatsP_157.23b नीलकुञ्चितमूर्धजा MatsP_11.50b नीलकुण्डमिति ख्यातं MatsP_22.22c नीलग्रीवाय भीमाय MatsP_132.23a नीलनीरजनेत्राभाम् MatsP_116.11a नीलपर्वतमेव च MatsP_22.69b नीलपीतसितश्यामैः MatsP_161.42a नीललोहितपीताभिः MatsP_174.46a नीलवैडूर्ययुक्ते ऽस्मिन् MatsP_114.84a नीलशाद्वलमण्डितैः MatsP_117.11b नीलशाद्वलसानुकम् MatsP_154.228b नीलश्च निषधश्चैव MatsP_113.22c नीलश्च वैडूर्यमयः MatsP_113.17a नीलसिंहासनस्थश्च MatsP_94.7c नीलस्य तपसोग्रेण MatsP_50.1c नीलं निषधमेव च MatsP_169.5b नीलं वा वृषमुत्सृजेत् MatsP_22.6d नीलः श्यामो विलोहितः MatsP_127.2d नीलः समभवन्नृपः MatsP_50.1b नीलाञ्जनचयोपमम् MatsP_173.9d नीलाय परमेष्ठिने MatsP_102.23b नीलाश्चागरुभिः सह MatsP_161.63d नीलांश्चैव महानालान् MatsP_118.56c नीलिनी धूमिनी चैव MatsP_49.44c नीलोत्पलदलच्छविः MatsP_154.588b नीलोत्पलदलप्रभम् MatsP_153.106d नीलोत्पलपलाशानां MatsP_163.15c नीलोत्पलमिवाश्मनि MatsP_153.199b नीलोत्पलयुतं पयः MatsP_120.28b नीलोत्पलैः सकह्लारैर् MatsP_118.41a नीलो नाम महाराजः MatsP_49.78a नीलो वर्णान्तिमश्च यः MatsP_119.15b नीहार इति स स्मृतः MatsP_125.22b नीहारेणावृताम्बरे MatsP_167.32b नुतिलवाप्तिफलाशयहेतुतः MatsP_158.19d नु तुल्यतेजाः सुकृतं हि कामये MatsP_41.16a नूनम् एतत् परिणतम् MatsP_7.60a नूनं न वेत्थ तं देवं MatsP_154.344c नूनं राजा भविष्यसि MatsP_33.13d नूपुरारावरम्याणि MatsP_130.24a नृगस्य केकयास्तथा MatsP_48.20d नृचक्षुषस्तु दायादो MatsP_50.82c नृचक्षुः सुमहायशाः MatsP_50.82b नृणां प्रीताः पितामहाः MatsP_21.40b नृत्यगीतपरा नित्यं MatsP_82.29c नृत्यगीतविशारदाः MatsP_161.76b नृत्यतेति तदादिशत् MatsP_24.28d नृत्यन्ती कामपीडिता MatsP_24.29d नृत्यन्तीष्वप्सरःसु च MatsP_163.105b नृत्यमाना इव नटा MatsP_136.31a नृत्यरङ्गे तु शैलजा MatsP_154.550d नृत्येनाप्सरसामपि MatsP_154.495d नृदेवस्येह जज्ञिवान् MatsP_144.59d नृपकोटिसहस्रेण MatsP_92.21a नृपलक्षणसंयुतम् MatsP_21.34d नृपं च जनमेजयम् MatsP_50.60d नृपंजयाच्च विरथ MatsP_49.79c नृपात्सुनीथाद्भविता MatsP_50.82a नृपेष्वथ प्रनष्टेषु MatsP_47.255c नृपोत्तमो वसुमानब्रवीत् तम् MatsP_41.18d नृपो ऽभिषिक्तः प्रथमं पृथिव्याम् MatsP_8.12b नृषिगन्धर्वसेविते MatsP_107.14b नृसिंहं समुपाद्रवत् MatsP_163.94b नेच्छन्त्यपि महाफलम् MatsP_154.414b नेतदेव समाचरेत् MatsP_93.154d नेत्रद्वयं पद्मनिभं तथेन्दोर् MatsP_57.11c नेत्राणि सफलान्यद्य MatsP_154.481c नेत्राणि संपूज्यतमानि शम्भोः MatsP_55.15b नेत्राभ्यां रोषजं जलम् MatsP_173.17b नेत्रे चन्द्रार्धधारिण्यै MatsP_63.8a नेत्रे चास्मि भगस्य हि MatsP_155.7b नेत्रे मदनवासिन्यै MatsP_64.9a नेदानीं तु प्रवेक्ष्यामि MatsP_27.25c नेदुर्दानवपुंगवाः MatsP_173.27d नेदुर्व्यालमृगा अपि MatsP_147.23b नेमिदैत्यस्तु तान्दृष्ट्वा MatsP_150.161c नेमिस्तु हरिचक्रस्य MatsP_22.14c नेमिः स्वान्दानवाधिपः MatsP_150.160b नेमुरूचुश्च सहिताः MatsP_132.4c नेम्यः षडृतवः स्मृताः MatsP_125.43d नेयम् आह्वयितव्या ते MatsP_31.15c नेर्ष्यासूया भयं तथा MatsP_123.22b नेष्टारं चैव पार्थिव MatsP_167.9d नैगमेयश् च पृष्ठजाः MatsP_5.26d नैतत्प्राज्ञस्तु कुर्वीत MatsP_28.7c नैतदल्पमहं मन्ये MatsP_154.279c नैतदेवं करिष्यामि MatsP_20.36a नैतद्विशीलाय न दाम्भिकाय MatsP_55.29a नैत्यकं बलिमेव च MatsP_17.61d नैध्रुवो नित्य एव च MatsP_145.105d नैभिर्विरहितो रमे MatsP_154.528d नैमिषं पुष्करं चैव MatsP_110.1c नैमिषारण्यवासिनः MatsP_1.4b नैमिषे लिङ्गधारिणी MatsP_13.26b नैयग्रोधं दन्तकाष्ठम् MatsP_69.29a नैर्मल्यं भावशुद्धिश्च MatsP_102.1a नैव गच्छति तत्पदम् MatsP_104.11b नैव दास्यति पुत्रस्ते MatsP_48.73c नैव दृष्टं रणे पापं MatsP_103.21c नैव योगमवाप्नुयात् MatsP_109.10b नैवं मां वक्तुमर्हसि MatsP_26.8d नैवंविधा भवेत्सृष्टिर् MatsP_4.31c नैवाङ्को लक्षणाकारः MatsP_154.187c नैवातिसात्त्विकः कश्चिन् MatsP_165.16a नैवाभिचारैरपि वागधीशः MatsP_23.33d नैवास्मि कुटिला शर्व MatsP_155.6a नैवेद्यधूपादिभिरिन्दुपत्नीम् MatsP_57.14b नैवेद्येन च कामिनी MatsP_70.41f नैशस्य तमसः क्षयम् MatsP_174.25d नैशं वाकृतचूडस्य MatsP_18.3c नैशेन तमसा वृतम् MatsP_128.3d नैषधश्च नराधिपः MatsP_12.56d नैषो ऽवसर इत्युत MatsP_140.22b नोक्तं त्रेतायुगे शेषं MatsP_142.40a नो चेत्पतिष्ये शिखरात् MatsP_155.27c नोत्कटा लवणं विना MatsP_84.7b नोत्तरेण पराङ्मुखाः MatsP_93.98d नोदितः किंशुकद्रुमः MatsP_150.237b नोपदेष्टव्यो विनयस् MatsP_49.20c नोपरिष्टाच्च ववृषुः MatsP_163.24b नोपसर्गभयं किंचित् MatsP_10.30a नोपस्करेषूपविशेन् MatsP_7.38c नोपैति यो हि धर्मेण MatsP_32.33c नो लक्ष्यते क्व गतमम्बरमध्य इन्दुस् MatsP_100.9c नौर् इयं सर्वदेवानां MatsP_1.30a नौर् उपप्लवसंचारो MatsP_33.20a न्यकृन्तद्दानवान्रणे MatsP_150.91d न्यग्रोधपरिमण्डलः MatsP_142.62f न्यग्रोधपरिमण्डलाः MatsP_142.61d न्यग्रोधश्च सुनामा च MatsP_44.74c न्यग्रोधः पुष्करद्वीपे MatsP_123.39a न्यग्रोधैश्च तथाश्वत्थैः MatsP_118.3c न्यग्रोधो रोहिणो महान् MatsP_113.62b न्यग्रोधौ तु स्मृतौ बाहू MatsP_142.62a न्यपतन्नसुरास्तूर्णं MatsP_136.28c न्ययोजयत योगवित् MatsP_168.13d न्यवर्तत न सा चैव MatsP_32.25c न्यवसच्च स्वयं नृपः MatsP_118.62b न्यवसद्देवसद्मनि MatsP_36.1b न्यवसन्मुदितः सुखी MatsP_35.3b न्यवेदयत धार्मिकः MatsP_120.46b न्यस्तचिन्तो ऽभवत्क्षणात् MatsP_159.33b न्यस्तदण्डा महायोगा MatsP_142.59c न्यस्तशस्त्रा वयं सर्वे MatsP_47.76c न्यस्तशस्त्रेषु दैत्येषु MatsP_47.78c न्यस्ते शस्त्रे ऽभये दत्त MatsP_47.87a न्यायतो धर्मतश्चैव MatsP_32.20c न्यायेनैवागतं च यत् MatsP_145.50b न्याय्यं रविकुलर्षभ MatsP_164.15d न्युब्जमुत्तरतो न्यसेत् MatsP_17.27b न्यूनं तत्स्याद्द्वयेन च MatsP_145.3b न्यूने तु दिवसैस् त्रिभिः MatsP_7.52d पक्षजन्तुनिषेवितम् MatsP_172.29d पक्षद्वयमपीश्वराः MatsP_133.18d पक्षयोः शुक्लकृष्णयोः MatsP_123.33d पक्षयोः शुक्लकृष्णयोः MatsP_141.28d पक्षवन्त इवाचलाः MatsP_138.2d पक्षं वैश्येषु चैव हि MatsP_18.2d पक्षाभ्यां चारुपत्राभ्याम् MatsP_174.45a पक्षिणः पशवस्तथा MatsP_144.80b पक्षिणामपि संचारैर् MatsP_117.2c पक्षिणां पुत्रपौत्रकम् MatsP_6.37b पक्षिणां स्थावरैः सह MatsP_145.4b पक्षिणो विनतापुत्रा MatsP_146.22a पक्षिपङ्क्तिविराजितम् MatsP_173.4b पक्षिप्रवरहंसः MatsP_174.4b पक्षिसंघान्मनोहरान् MatsP_118.52d पक्षे पञ्चदशीषु च MatsP_17.2d पक्षोपवासी यो दद्याद् MatsP_101.54a पङ्कजैरिव भूः स्तृता MatsP_149.13d पङ्काङ्किताक्षी च वरासुरीणाम् MatsP_139.30b पङ्केनाचितवल्कलाः MatsP_129.9b पङ्क्तिपावनपावनः MatsP_16.12b पङ्क्तिश्च बृहती चैव MatsP_125.47c पङ्क्तीकृतानि राजन्ते MatsP_130.20a पच्यन्ते नरके पुनः MatsP_109.24d पञ्च कुण्डानि राजेन्द्र MatsP_104.13a पञ्चगव्यजलेन च MatsP_73.8d पञ्चगव्यजलेन तु MatsP_81.5d पञ्चगव्यसमन्वितम् MatsP_58.39d पञ्चगव्यसमन्वितान् MatsP_68.22d पञ्चगव्यं च कुम्भेषु MatsP_67.6a पञ्चगव्यं च फाल्गुने MatsP_60.36b पञ्चगव्यं च बिल्वं च MatsP_62.26a पञ्चगव्यं च संप्राश्य MatsP_56.6e पञ्चगव्यं च संप्राश्य MatsP_80.6a पञ्चगव्यं ततः पीत्वा MatsP_77.6a पञ्चगव्यं ततो बिल्वं MatsP_95.23a पञ्चगव्येन सर्षपैः MatsP_57.5b पञ्च गास्तु पयस्विनीः MatsP_101.29d पञ्च चास्य वराङ्गनाः MatsP_46.3d पञ्च चैवात्र संख्यया MatsP_142.24d पञ्च तत्र महारथाः MatsP_43.45b पञ्च तस्य महात्मनः MatsP_48.30b पञ्च दद्याद् अशक्तिमान् MatsP_83.37d पञ्चदशी च माघस्य MatsP_17.4c पञ्चदश्यां च सम्पूज्य MatsP_95.17a पञ्चदश्यां तु पूर्णिमा MatsP_141.55b पञ्चदश्यां तु वै कलाम् MatsP_126.72b पञ्चदश्यां पयोव्रतः MatsP_101.29b पञ्चदश्यां मया क्षयः MatsP_141.56d पञ्चदश्यां महाबलौ MatsP_159.4b पञ्च देवसुतोपमाः MatsP_43.6b पञ्च देवसुतोपमाः MatsP_48.76b पञ्चधा नामविश्रुता MatsP_145.88d पञ्चधा भिद्यते नृषु MatsP_174.28b पञ्चधा ह्यार्षकं स्मृतम् MatsP_145.64b पञ्चपञ्चाशदब्दानि MatsP_24.31a पञ्च पुत्रानकल्मषान् MatsP_48.90b पञ्चबाणाभितप्ताङ्गः MatsP_20.29c पञ्चभङ्गसमन्वितम् MatsP_93.22b पञ्चभिर्जन्मसम्बन्धैर् MatsP_19.12e पञ्चभिर्जन्मसम्बन्धैः MatsP_20.1c पञ्चभिर्मध्यमः प्रोक्तस् MatsP_91.2c पञ्चभिस्त्वधमः स्मृतः MatsP_88.2d पञ्चभिस्त्वधमः स्मृतः MatsP_89.2d पञ्चभिः सप्तभिर्वापि MatsP_93.135a पञ्चमश्च यजुश्चैव MatsP_50.28a पञ्चमस्तिलशैलः स्यात् MatsP_83.5c पञ्चमस्तु भरद्वसुः MatsP_145.109b पञ्चमस्य मनोस् तद्वद् MatsP_9.19a पञ्चमं कृतलक्षणम् MatsP_45.2d पञ्चमं च पुनर्मध्ये MatsP_68.21a पञ्चमं तस्य धीमतः MatsP_3.40d पञ्चमः पञ्चदश्यां च MatsP_47.242a पञ्चम्यां पाकशासनः MatsP_159.5b पञ्चम्यां प्रतिपक्षं च MatsP_66.11a पञ्चम्यां लघुभुङ्नरः MatsP_79.2b पञ्च यज्ञाः प्रकीर्तिताः MatsP_52.16d पञ्चयोजनविस्तीर्णं MatsP_108.9a पञ्चयोजनविस्तीर्णं MatsP_111.8a पञ्चयोजनविस्तृतम् MatsP_153.203d पञ्चयोजनविस्तृताम् MatsP_161.39d पञ्चरत्नफलैः पुष्पैर् MatsP_68.22e पञ्चरत्नसमन्वितम् MatsP_67.6d पञ्चरत्नसमन्वितम् MatsP_95.15d पञ्चरत्नसमन्वितान् MatsP_56.10b पञ्चरत्नसमन्वितान् MatsP_67.19d पञ्चरत्नसमन्वितान् MatsP_69.43b पञ्चरत्नसमन्विताम् MatsP_58.44b पञ्चरत्नसमन्विताम् MatsP_63.23d पञ्चरत्नसमायुक्तं MatsP_61.45c पञ्चरत्नसमायुक्तं MatsP_93.22a पञ्च राजर्षिसम्भवाः MatsP_48.16b पञ्चवर्णेन तत्त्ववित् MatsP_58.21d पञ्चवर्णैः समाकीर्णैर् MatsP_118.39c पञ्च वर्षशतान्येवं MatsP_25.30a पञ्चविंशतिऋत्विजः MatsP_58.16b पञ्चविंशतिकोटयः MatsP_61.40b पञ्चविंशतिमं यदा MatsP_68.7b पञ्चविंशतिरप्यथ MatsP_58.41f पञ्चविंशत्सहस्राणि MatsP_53.23c पञ्चविंशे स्थितः कल्किश् MatsP_47.251a पञ्च वीराः प्रकीर्तिताः MatsP_47.24d पञ्च शेषास्तु पाण्डवाः MatsP_103.4d पञ्च सूना गृहस्थस्य MatsP_52.16a पञ्चसूनापनुत्तये MatsP_52.15b पञ्चस्वेतेषु सर्वशः MatsP_122.41b पञ्चाग्निमध्ये च तपस् MatsP_35.16c पञ्चाग्निः स्नातकश्चैव MatsP_16.7c पञ्चाङ्गानि पुराणेषु MatsP_53.65a पञ्चातपसहाश्च ये MatsP_175.35d पञ्चात्मके यो विषये MatsP_145.49a पञ्चानां चैव पञ्चालान् MatsP_50.4a पञ्चानृतान्याहुर् अपातकानि MatsP_31.16d पञ्चाब्दा ब्रह्मणः सुताः MatsP_141.15f पञ्चाब्दा ये युगात्मकाः MatsP_141.19b पञ्चाब्दा वै द्विजाः स्मृताः MatsP_126.70d पञ्चाब्दांस्तु निबोधत MatsP_141.17d पञ्चामृतेन स्नपनं MatsP_101.33a पञ्चारेण त्रिणाभिना MatsP_125.38b पञ्चालरक्षिणो ह्य् एते MatsP_50.4c पञ्चालराजो विक्रान्तः MatsP_20.25a पञ्चालान्वयसम्भूतं MatsP_20.20c पञ्चालो नाम यक्षो ऽयं MatsP_157.18a पञ्चाशच्च सहस्राणि MatsP_124.14c पञ्चाशच्च सहस्राणि MatsP_124.42c पञ्चाशद्वाथ विंशतिः MatsP_58.50d पञ्चाशद्वाथ षट्त्रिंशत् MatsP_58.41e पञ्चाशीतिसहस्राणि MatsP_43.26a पञ्चाशीतिसहस्राणि MatsP_142.72c पञ्चास्यं चतुराननम् MatsP_132.4d पञ्चेन्द्रियसमन्वितः MatsP_107.9d पञ्चेन्द्रियसमन्वितः MatsP_108.4b पञ्चेन्द्रियसुखैर्नित्यं MatsP_130.21c पञ्चेषवस्ते मकरध्वजेन MatsP_139.23b पञ्चैता गतयः स्मृताः MatsP_143.34d पञ्चैता वीरमातरः MatsP_46.4d पञ्चैते पाण्डवेभ्यस्तु MatsP_50.51a पञ्चैते विहिता यज्ञाः MatsP_52.15a पञ्जरे शकुना इव MatsP_135.62d पटोलीकारवेल्लकैः MatsP_118.28b पट्टिशानां च सर्वतः MatsP_140.14d पट्टिशैर्मुशलैः पाशैर् MatsP_152.2a पट्टिशैः सूदिताः केचित् MatsP_138.15a पठते च शृणोति च MatsP_108.34b पठते विजयावहम् MatsP_140.85b पठध्वमिति तान्ब्रूयाद् MatsP_58.27c पठन्नास्ते ह्युदङ्मुखः MatsP_93.131d पठन्ब्रह्म च शाश्वतम् MatsP_25.38d पठन् ब्रह्माधिगच्छति MatsP_13.58b पठेच्च भक्त्याथ मतिं ददाति MatsP_78.11b पठेत्पौष्करकं हरेः MatsP_171.70d पठ्यते वेदवादिभिः MatsP_58.4d पठ्यते शुभसप्तमी MatsP_80.12d पठ्यन्ते दश धेनवः MatsP_82.17b पठ्यमानमथ वानुमोदते MatsP_97.20b पणवडिण्डिमज्यास्वनप्रघोषैः MatsP_138.56b पणवान्पटहानपि MatsP_138.3d पण्डितं प्रथमं प्राहुर् MatsP_46.23c पण्यस्त्रीणां सदाचारं MatsP_70.1e पतङ्गानां च पार्थिव MatsP_169.12d पतङ्गाः कुटजास्तथा MatsP_161.63b पतञ्जलिरिति स्मृताः MatsP_6.41d पतते च तथा भुवि MatsP_134.11d पतत्यसौ पुण्यकृत्पुण्यकीर्तिः MatsP_38.21b पतत्येकं तु मध्याह्ने MatsP_124.35a पतद्भिः पतितैरपि MatsP_149.13b पतन्ति प्रमथार्णवे MatsP_140.39d पतन्ति प्रमथाः सुराः MatsP_140.13d पतन्ति रक्षार्थमिवार्णवौघे MatsP_140.70d पतन्ति शस्त्राणि तथोज्ज्वलानि MatsP_23.43a पतन्ति ह्युदधेर्जले MatsP_140.12d पतन्तीनामिवाम्बरात् MatsP_136.36d पतन्तीभिर्जगत्सर्वं MatsP_153.104c पतमानैः सुरेतरैः MatsP_138.16b पतस्युदीर्णाम्बुधरप्रकाशः MatsP_37.7c पतंगैः पतगैरश्वैर् MatsP_126.47a पताकाध्वजसंयुताः MatsP_58.9d पताकाभिरलंकृतम् MatsP_174.46b पताकिना रथेनाजौ MatsP_153.73a पताकिनी गजशतवाजिनादिता MatsP_153.28b पतितश्चागमत्खड्गः MatsP_153.209c पतितस्य रथोपस्थे MatsP_150.240c पतितं तत्सरिद्वरां MatsP_146.10a पतितं सेनयोर्मध्ये MatsP_149.12a पतिताव् अग्रतस्तदा MatsP_21.31d पतिते तु गजे तस्मिन् MatsP_153.68a पतितो ऽभिशस्तः क्लीबः MatsP_16.14a पतित्वे शंकरो मया MatsP_157.10b पतिपुत्रधनादिभिः MatsP_154.159b पतिपुत्रधनादिभिः MatsP_154.159d पतिमाप्स्यसि संमतम् MatsP_154.138b पतिरुक्तः सदैव हि MatsP_154.166d पतिर्नार्या कदाचन MatsP_154.164d पतिलाभानुशंसनम् MatsP_154.173b पतिष्यता भूमितलं नरेन्द्र MatsP_41.7d पतिं प्राप्तुं समुद्यता MatsP_154.325d पतिं मे वदतां वरम् MatsP_15.7d पतिः सख्याश्च यः पतिः MatsP_31.19b पत्तनं कोशकरणम् MatsP_163.66a पत्तिनस्त्वपरे दैत्या MatsP_173.26a पत्त्रभुग्वारिभोजनः MatsP_148.11b पत्त्रैर्द्वादशभिर्युक्तं MatsP_62.16c पत्त्रैर्द्वादशसंयुक्तं MatsP_97.5c पत्त्रैर् मरकतैर् नीलैर् MatsP_119.9c पत्नी च तस्याप्रतिमा मुनीन्द्र MatsP_100.6c पत्नी तु मध्यमं पिण्डं MatsP_16.53c पत्नीभिरानन्दकरः सुराणाम् MatsP_55.31b पत्नीभ्यः पुत्रपौत्रकान् MatsP_6.1b पत्नीभ्यो ऽन्नं कुशेषु सः MatsP_16.41b पत्नीमेवाप रूपाढ्याम् MatsP_4.33c पत्नी वै ममता नाम MatsP_48.32c पत्नी सपत्नी संजाता MatsP_100.32c पत्नी संजीविता पुनः MatsP_47.113b पत्नी हिमवतो मता MatsP_13.7b पत्नी ह्य् अंशुमतः श्रेष्ठा MatsP_15.18c पत्न्यर्थं देवदेवस्य MatsP_159.9a पत्न्यर्थं पद्मसम्भवः MatsP_146.57d पत्न्यश्चापि पतींस्तथा MatsP_131.12b पत्न्यामापन्नसत्त्वायाम् MatsP_49.17a पत्न्या सह पुरान्तकः MatsP_154.495b पत्न्या सह यथोचितम् MatsP_154.494b पत्न्यास्तु भाजनं दद्याद् MatsP_71.16c पत्या सह मुदान्विता MatsP_11.38b पत्यौ नार्याः प्रतिष्ठितम् MatsP_154.165d पत्रपुष्पफलोपगाः MatsP_161.66b पदमत्यन्तमश्नुते MatsP_60.44d पदमभ्येति शांकरम् MatsP_13.56b पदमानन्त्यम् अश्नुते MatsP_93.116d पदमापुस्तपोबलात् MatsP_21.39b पदमाप्नोति वैष्णवम् MatsP_53.41f पदमिन्द्रस्य गच्छति MatsP_93.137d पदं न यद्रथतुरगैः पुरद्विषः MatsP_154.457a पदातयो द्विगुणपथान् हरप्रियाः MatsP_154.457d पदातिरथ वित्तेशो MatsP_150.69a पदातिरपदानुगः MatsP_160.2b पदातिरेको बहुभिर् MatsP_149.7a पदातिर्धनदं नदन् MatsP_150.100d पदातिर्धरणीं गतः MatsP_150.42d पदादपि पदं तदा MatsP_150.111b पदान्य् अष्टाव् अनुव्रजन् MatsP_17.60b पदार्थानि सदैव तु MatsP_154.294b पदा शस्त्रविवर्जितौ MatsP_150.206d पदे ब्रह्मणि विश्वेशं MatsP_168.13c पद्गमा नैषधैः सह MatsP_114.53d पद्भ्यम् एव महायशाः MatsP_115.18b पद्मकैश्चन्दनैर्बिल्वैः MatsP_118.6a पद्मगन्धाश्च जायन्ते MatsP_114.71a पद्मगर्भसमद्युतिः MatsP_94.1b पद्मगर्भं चतुर्मुखम् MatsP_58.22b पद्मगर्भोद्भवस्तदा MatsP_147.16b पद्मद्वयं तक्षकश्च MatsP_133.33a पद्मनाभस्त्रिविक्रमः MatsP_174.35b पद्मनाभं हृषीकेशं MatsP_170.23c पद्मपत्त्रनिभेक्षणाः MatsP_114.70d पद्मपत्त्रनिभैः करैः MatsP_119.34b पद्मपत्त्रायताक्षाश्च MatsP_142.60a पद्मपत्त्रायतेक्षणा MatsP_11.49b पद्मपत्रस्थितं पयः MatsP_158.46d पद्मपत्राभलोचनम् MatsP_154.230d पद्मपत्रे तु तद्वारि MatsP_158.41c पद्मपत्रे स्थितं पयः MatsP_158.42b पद्मप्रभाः पद्मवर्णाः MatsP_114.70c पद्मप्रिये रोहिणि नाम लक्ष्मीः MatsP_57.13c पद्मबिल्वार्कधत्तूर- MatsP_15.37c पद्ममध्ये ऽभवत्पुरा MatsP_164.2d पद्ममीनकुलाकुलाः MatsP_121.70b पद्मयोनिः पितामहः MatsP_132.10b पद्मरागच्छदानि तु MatsP_119.8d पद्मरागदलान्वितम् MatsP_55.21d पद्मरागमयेनेव MatsP_150.233a पद्मरागमहारत्न- MatsP_148.94c पद्मरागयुतः कार्यो MatsP_90.3c पद्मरागविनिर्मिताः MatsP_154.519d पद्मरागविभूषितः MatsP_72.27d पद्मरागेन्द्रनीलानि MatsP_119.13a पद्मरागैश्च संयुताः MatsP_72.31d पद्मरागैः ससौवर्णैर् MatsP_90.4c पद्मरूपमभूदेतत् MatsP_164.2a पद्मवत्तेन स स्मृतः MatsP_123.39b पद्मस्यान्तरतो यत्तद् MatsP_169.14a पद्महस्तं सुशोभनम् MatsP_79.4d पद्मं कृष्णतिलैः कृत्वा MatsP_79.5a पद्मं नाभ्युद्भवं चैकं MatsP_168.15a पद्मं सकर्णिकं कुर्यात् MatsP_98.3c पद्मानां चैव धर्मवित् MatsP_93.145b पद्मान्यथादाय ततो बहूनि MatsP_100.14c पद्माश्वतरतक्षकाः MatsP_6.39d पद्मासन नमस्ते ऽस्तु MatsP_102.29a पद्मासनः पद्मकरः MatsP_94.1a पद्मेन चैकेन तथार्बुदेन MatsP_23.39b पद्मेन्दुप्रतिमाननाः MatsP_116.19d पद्मोत्पलानि रजसा MatsP_64.12c पद्मोदरायै जठरम् MatsP_62.12c पद्येतदेवं शर्मिष्ठे MatsP_32.5a पनसः पत्त्रभासुरः MatsP_113.50d पनसाः सह चन्दनैः MatsP_161.60b पपात चक्रं दैत्यस्य MatsP_153.198c पपात जम्भस्य शिरः सकुण्डलम् MatsP_153.153d पपात न ममार च MatsP_152.22d पपात पतगेशवत् MatsP_140.28d पपात परुषप्रांशुः MatsP_154.244a पपात परुषस्वनः MatsP_153.191d पपात पाण्योर् उपरि MatsP_1.17c पपात भूतले दीप्तं MatsP_150.102c पपात भूमौ निःसंज्ञो MatsP_150.21a पपात मुनिशापेन MatsP_140.33c पपात रथकूबरे MatsP_150.75b पपात वक्षसि तदा MatsP_135.55c पपात वज्राभिहतः MatsP_135.56c पपाताचलसंनिभः MatsP_153.67d पपाताथ भुवस्तले MatsP_14.7b पपातासुरवक्षसि MatsP_153.127b पपौ मन्मथवर्धनम् MatsP_120.30d पपौ रुधिरमुत्तमम् MatsP_140.26b पप्रच्छ तं शुभतनुर् MatsP_154.523c पप्रच्छ मधुसूदनम् MatsP_2.1b पप्रच्छ विनयोपेतः MatsP_103.23c पप्रच्छ स पुरोधसम् MatsP_92.21d पप्रच्छ सुरसूदनः MatsP_72.8d पप्रच्छुर् दीर्घसंहिताम् MatsP_1.4d पप्रच्छुस्तं प्रयोजनम् MatsP_154.311b पप्रच्छुस्तां पुनस्तथा MatsP_154.320b पप्रच्छुस्ते पुरोधसम् MatsP_12.4d पप्रच्छुः खचरं वसुम् MatsP_143.17d पप्रच्छुः सूतनन्दनम् MatsP_113.79d पम्पातीर्थं च शाश्वतम् MatsP_22.49b पयश्चाजाविकं तथा MatsP_15.38b पयसा पायसेन च MatsP_17.34b पयसां वर्षतो धरा MatsP_166.16b पयस्तु दधिसंनिभम् MatsP_121.4b पयस्विनीं वृक्षमध्याद् MatsP_59.11e पयस्विनीः शीलवतीश्च दद्याद् MatsP_98.11a पयस्विनीः शीलवतीः MatsP_69.48c पयः क्षरन्ति ते दिव्यम् MatsP_118.62c पयोदस्तु ह्रदो नीलः MatsP_121.68a पयोदाः ससृजुर्यथा MatsP_135.58d पयोधरविनादितम् MatsP_173.4d पयोधरसमा बभुः MatsP_135.16b पयोमूलफलैर् वापि MatsP_16.4c पयोष्णी प्राङ्मुखा परा MatsP_22.63b पयोष्णीसंगमस्तथा MatsP_22.32b पयोष्ण्यां पिङ्गलेश्वरी MatsP_13.43d परतो ब्रह्मणः स्मृताः MatsP_15.26d परत्र च स्वर्गफलानि भुङ्क्ते MatsP_171.66d परत्वेन ऋषन्ते वै MatsP_145.86a परत्वेनर्षयो यस्मान् MatsP_145.90c परभार्यापहारकः MatsP_10.5b परमर्षिस्ततः स्मृतः MatsP_145.81d परमं तोषमागतः MatsP_148.14d परमं पदं प्राप्नोति MatsP_101.64e परमात्मा जनार्दनः MatsP_23.17d परमात्मा दिवाकरः MatsP_74.15b परमाधिपतिर्मयः MatsP_137.4d परमानन्दकारकम् MatsP_23.4d परमानन्दकारकम् MatsP_101.53f परमानन्दमुक्तिदः MatsP_57.24b परमानुग्रहाय वै MatsP_175.55d परमायुस्तदा नृणाम् MatsP_144.27b परमायुः शतं त्वेतन् MatsP_145.6a परमायुः शतं नृणाम् MatsP_144.46d परमार्थक्रियाश्रयम् MatsP_154.326d परमास्त्रे ऽतिदुर्धरे MatsP_153.98d परमास्त्रे प्रतापिनि MatsP_150.114b परमां सिद्धिमाप्नोति MatsP_53.24c परमां सिद्धिमाप्नोति MatsP_59.19c परमां सिद्धिमाप्नोति MatsP_67.23a परमेषुस् तथैव च MatsP_48.10d परम्परागतं धर्मं MatsP_142.42a परर्द्धिरचितां गुहाम् MatsP_120.33d परशुं चारुगुप्तं च MatsP_47.16c परश्वधहतः शूरः MatsP_138.45a परश्वधायुधो दैत्यो MatsP_153.30a परश्वधेन तीक्ष्णेन MatsP_138.44a परश्वधैस्तत्र शिलोपलैश्च MatsP_138.31a परश्वधैः पट्टिशैश्च MatsP_136.39a परस्त्रिवर्गाद् ओंकारस् MatsP_167.65a परस्त्रीषु च सर्वदा MatsP_52.10d परस्परकृतागसः MatsP_138.6b परस्परकृतागसः MatsP_140.10d परस्परजयैषिणाम् MatsP_149.4b परस्परजयैषिणाम् MatsP_175.1d परस्परनिमित्तेन MatsP_144.62c परस्परभयार्दिताः MatsP_144.67d परस्परमथाब्रुवन् MatsP_47.205b परस्परमनुग्रहात् MatsP_142.52d परस्परमवेक्षन्ते MatsP_161.69a परस्परसमाश्रयात् MatsP_123.58b परस्परस्य द्विगुणो MatsP_122.83c परस्परं च निन्दन्ति MatsP_131.41c परस्परं च सम्बन्धः MatsP_4.2a परस्परं च हत्वा तु MatsP_47.256c परस्परं विभिन्नास्ते MatsP_144.9a परस्परं व्यलीयन्त MatsP_150.182a परस्परं व्यलीयन्त MatsP_153.147c परस्परं स्थिता ह्येवं MatsP_128.78c परस्पराधिकाश्चैव MatsP_123.54a परस्परानुप्रवेशाद् MatsP_128.12c परस्परेण कलहं MatsP_138.18a परस्परेण द्विगुणा MatsP_121.64a परस्परोत्थितो ह्यग्निर् MatsP_51.29a परस्य गौरवान्मुक्तः MatsP_146.51a परस्य नो मर्मसु ते पतन्ति MatsP_36.11c परस्य परतापन MatsP_140.61d परस्वादं चतुष्पदम् MatsP_48.48d परस्वानाम् अनादानम् MatsP_145.46c परं कौतूहलं हि मे MatsP_30.11d परं कौतूहलं हि मे MatsP_104.3d परं कौतूहलं हि मे MatsP_108.7d परं च धर्मं परमं च विश्वं MatsP_163.99c परं च मन्त्रं परमं हविश्च MatsP_163.99b परं च योगं परमां च वाणीम् MatsP_163.100b परं त्विलावृतं पश्चाद् MatsP_113.33c परं नारायणात्मकम् MatsP_164.19b परं पदमनुस्मर MatsP_171.12d परं पदं याति पिनाकपाणेः MatsP_95.38d परं परस्यापि परं च दान्तं MatsP_163.103c परं परस्यापि परं च देवम् MatsP_163.101b परं परस्यापि परं च भूतं MatsP_163.101c परं परस्यापि परं निधानं MatsP_163.103a परं परस्यापि परं पवित्रम् MatsP_163.103b परं परस्यापि परं महत्त्वम् MatsP_163.102b परं परस्यापि परं महद्यत् MatsP_163.102c परं परस्यापि परं रहस्यं MatsP_163.102a परं ब्रह्म सनातनम् MatsP_97.2b परं ब्रह्माधिगच्छति MatsP_61.56d परं रहस्यं परमां गतिं च MatsP_163.100c परं शरीरं परमं च ब्रह्म MatsP_163.100a परं हितं बालविवर्धनं च MatsP_68.42b पराङ्मुखा भीममुखैः कृता रणे MatsP_136.66c पराङ्मुखो रणात्तस्मात् MatsP_152.36c पराजयं महेन्द्रस्य MatsP_150.209a पराजित्य महासुरः MatsP_161.26b परान्कवचधारिणः MatsP_44.26b परान्नान्यभिकाङ्क्षन्तः MatsP_141.69c परान्परशुना जघ्ने MatsP_153.31a परा प्रिया ह्यवाप यद्भृतोष्णशोणितासवं MatsP_153.138c पराभवमवाप्स्यथ MatsP_47.202b पराभवाय देवानाम् MatsP_47.81c परावरविदो जनाः MatsP_163.97d परावरविशेषज्ञौ MatsP_171.5c परावहः संवहश्च MatsP_163.32c परा वेत्रवती तथा MatsP_22.20d पराशरसुतः श्रीमान् MatsP_164.17c पराशरस्य वीर्येण MatsP_14.15c पराशरागस्त्यमुखा महर्षयः MatsP_133.67d परां च सिद्धिं च परं च देवं MatsP_163.99a परां निर्वृतिमागमत् MatsP_112.19d परां शान्तिं प्राप्नुयुः प्रेत्य चेह MatsP_39.28d परिक्रान्ता यथाक्रमम् MatsP_144.108b परिक्रान्तेषु लघुषु MatsP_143.8c परिक्रीडते बाललीलाविहारी MatsP_154.577c परिक्षिपन्तो मुदितास् MatsP_162.16c परिखाशतगम्भीराः MatsP_130.26e परिगच्छति सूर्यो ऽसौ MatsP_124.44a परिगृह्य त्वया कृतम् MatsP_61.15d परिगृह्य मया कृतम् MatsP_53.6b परिगृह्योदपात्रकम् MatsP_17.59b परिग्रहो न तेष्वस्ति MatsP_144.83c परिघं च हरिं चैव MatsP_44.29a परिघेण दृढाहतः MatsP_135.49b परिघेण निमिर्दैत्यो MatsP_151.7a परिघेणाग्निवर्चसा MatsP_152.13b परिघैराहताः केचिद् MatsP_136.42a परिघैर्भिन्नमस्तकाः MatsP_175.9b परिघैश्चोत्तमायसैः MatsP_173.30b परिचक्राम वीर्यवान् MatsP_173.18d परिचर्यां च पार्थिव MatsP_92.26d परिचारयज्ञाः शूद्राश्च MatsP_142.50c परिचिन्त्य स कालज्ञः MatsP_34.9a परिच्छित्तिस्त्वमर्थानां MatsP_154.78c परिच्छिन्नानि सर्वशः MatsP_123.57b परिच्छिन्नास्तु तत्र ते MatsP_123.56b परिच्छिन्नाः परस्परम् MatsP_123.53d परिच्छिन्ने ऽप्यसंदिग्धे MatsP_154.162a परिच्युतः प्रपताम्यल्पपुण्यः MatsP_38.1d परिज्वलत्कनकसहस्रतोरणं MatsP_154.467a परिणाहप्रमाणाभ्यां MatsP_142.71c परिणाहः समन्ततः MatsP_122.2d परिणाहोच्छ्रये तुल्या MatsP_145.7a परिणाहो ऽत्र मण्डले MatsP_124.7d परिणाहो ऽस्य यः स्मृतः MatsP_128.84b परिणीतानि यानि स्युर् MatsP_70.27c परिणीता सुदुर्मुखा MatsP_10.3d परितः कीटकामुकः MatsP_20.29b परितुष्टः पितामहः MatsP_175.65d परित्यजति यः प्रांठMatsP_106.34c परित्राणायाशु कृतं MatsP_150.216a परिपठति य इत्थं यः शृणोति प्रसङ्गाद् MatsP_93.161c परिपठतीह दिवाकरस्य लोके MatsP_77.17b परिपाकगुणोज्ज्वलाः MatsP_154.101b परिपृष्टमिदं जगत्प्रियं ते MatsP_81.2a परिपृष्टः प्रतापवान् MatsP_69.12b परिपृष्टः स योगवित् MatsP_70.21d परिपृष्टो महात्मना MatsP_69.1b परिपृष्टो ऽस्मि तेनाशु MatsP_70.24c परिभुक्ता वयं बलात् MatsP_70.17b परिभूतः स यौवने MatsP_33.6b परिभ्रमन्ति तद्बद्धाश् MatsP_127.14a परिभ्रष्टस्तु राजेन्द्र MatsP_107.14c परिभ्रष्टस्तु राजेन्द्र MatsP_107.16a परिमण्डलयोर्मध्ये MatsP_113.37a परिमण्डलसहस्राणि MatsP_123.15a परिमण्डलस्तु द्वीपस्य MatsP_122.104a परिमण्डलस्तु सुमहान् MatsP_122.45a परिमाणप्रकाशकः MatsP_154.186d परिमाणं तथैव च MatsP_122.36b परिमाणैकदेशिनः MatsP_123.63d परिमाणोज्झिता रतिः MatsP_154.165b परियान्ति सुरश्रेष्ठं MatsP_127.27a परिलिख्य च यो दद्याद् MatsP_53.44a परिलुण्ठितरत्नगुहानिवहो MatsP_154.36a परिवर्तन्दिवाकरः MatsP_125.32d परिवर्तस्यहोरात्रं MatsP_176.4c परिवर्तितकायो ऽधः MatsP_152.22c परिवव्रुर्गुणाकीर्णा MatsP_148.28a परिवव्रुः सहस्राक्षं MatsP_148.25c परिवारमनुत्तमम् MatsP_159.10f परिवार्य दिशो मुखे MatsP_153.82b परिवार्य भवं हरम् MatsP_137.28b परिवार्य ययुर्हृष्टाः MatsP_137.27c परिवार्य व्यवस्थिताः MatsP_150.65d परिवार्य समन्ततः MatsP_150.221b परिवार्य समन्ततः MatsP_153.162d परिवार्य समुद्रं तु MatsP_122.92c परिवार्योदयाद्रविम् MatsP_126.28b परिवित्तिर्नियुक्तात्मा MatsP_16.15a परिवृत्ते युगे तस्मिंस् MatsP_144.2c परिष्णवसुतश्चापि MatsP_50.83c परिहर्तुं दृष्टिपथं MatsP_156.22a परिहृतरत्नविचित्रवीथिकायाम् MatsP_161.88b परिहृत्य गणेशस्य MatsP_156.23a परीक्षिच्च महातेजाः MatsP_50.23c परीक्षितः सुतो ऽसौ वै MatsP_50.63a परीणाहः समन्ततः MatsP_113.41b परीतस्येव वह्निना MatsP_154.22b परीप्समानो मावमंस्था नरेन्द्र MatsP_42.7b परुषाक्षरवादिनम् MatsP_159.24b परे कपालपाणयः पिशाचयक्षराक्षसाः MatsP_153.141d परेण पुष्करस्याथ MatsP_123.45c परेण प्रैहि मुक्त्वेदं MatsP_140.62c परेतं यमसादनात् MatsP_49.13d परे ऽवतीर्य शोणितापगासु धौतमूर्तया MatsP_153.142b परोक्षं हरते यस्तु MatsP_109.23c परो ऽयमिति शङ्कया MatsP_11.36b पर्जन्यश्चैव पूषा च MatsP_126.13c पर्जन्यं च ततः परम् MatsP_4.29d पर्जन्यः पवमानस्तु MatsP_51.20a पर्जन्यः सोमपो मुनिः MatsP_9.19d पर्जन्यो दिग्गजाश्चैव MatsP_125.19a पर्जन्यो ऽहमहं रविः MatsP_167.58b पर्णाशाजलमस्पृशत् MatsP_44.52b पर्णाशा नर्मदा चैव MatsP_114.23e पर्णेनावर्तयत्तदा MatsP_154.308d पर्यटन्वै वसुंधराम् MatsP_144.52b पर्याणप्रत्यभिज्ञानात् MatsP_12.3a पर्याप्तसंनिवेशस्य MatsP_124.19c पर्याप्तं जन्मनः फलम् MatsP_146.56d पर्याप्तिं परिमाणं च MatsP_113.2c पर्याय एषो ऽस्ति च हर्षितानाम् MatsP_139.40b पर्यायतः प्रवक्ष्यामि MatsP_50.76e पर्यायं सहितो ऽसुरैः MatsP_47.221d पर्यायेण तु सम्प्राप्ते MatsP_47.61c पर्यायेण तु सर्वेषाम् MatsP_61.2a पर्यायेण नु राजाभूद् MatsP_47.57a पर्यायेण भविष्यति MatsP_61.41d पर्यासपरिमाणं च MatsP_124.3a पर्यासपरिमाणं च MatsP_124.20a पर्यासपारिमाण्यात्तु MatsP_124.3c पर्युक्ष्याग्निं समन्त्रवत् MatsP_17.61b पर्युक्ष्याग्निं स मन्त्रवित् MatsP_58.30d पर्येति सकलं जगत् MatsP_174.7b पर्वकालस्तु स स्मृतः MatsP_141.44d पर्वकालः कलाः स्मृताः MatsP_141.54d पर्वकालो द्विमात्रकः MatsP_141.53d पर्वणां चैव यः कालो MatsP_141.83a पर्वणां तुल्यकालस्तु MatsP_141.52c पर्वणां संधयश्च याः MatsP_141.30b पर्वतप्रभवाभिश्च MatsP_113.10a पर्वतश्चाभ्रसंनिभैः MatsP_122.45d पर्वतस्तेन चोच्यते MatsP_123.36d पर्वतस्तेन चोच्यते MatsP_123.38d पर्वतः परिमण्डलः MatsP_124.82b पर्वतः शर्करायुतः MatsP_92.10b पर्वतः सुमहाचितः MatsP_122.57b पर्वतः स्यादनुत्तमः MatsP_90.1d पर्वता इव पर्वतैः MatsP_175.2d पर्वतानामनुक्रमात् MatsP_83.4b पर्वतानामशेषाणाम् MatsP_83.38c पर्वतानां च सर्वशः MatsP_113.58d पर्वतानां च सलिलं MatsP_166.2c पर्वतानां तथैव च MatsP_128.80b पर्वतानां द्विजोत्तमाः MatsP_122.19b पर्वतानां द्विजोत्तमाः MatsP_163.83b पर्वतानां नदीनां च MatsP_165.22c पर्वतानां नदीनां च MatsP_169.17c पर्वतानां महौजसा MatsP_125.12b पर्वतान्कारयेत्पृथक् MatsP_84.3d पर्वताभे गजे भीमे MatsP_151.3a पर्वताभैः समारूढो MatsP_148.51c पर्वता वा कति प्रभो MatsP_113.1b पर्वताश्च महीतले MatsP_111.12b पर्वताश्रयिणश्च ये MatsP_114.55b पर्वतास्तु समीपतः MatsP_114.18d पर्वताः स्युः समन्ततः MatsP_90.2d पर्वते गन्धमादने MatsP_113.47b पर्वतेन समन्विताम् MatsP_99.15d पर्वतेन्द्रस्य पाण्डुरम् MatsP_118.67b पर्वतेषु च यत्फलम् MatsP_83.41d पर्वतैरावृतानि तु MatsP_113.27b पर्वतैरिव कामगैः MatsP_174.6d पर्वतैरुपशोभितम् MatsP_113.9b पर्वतैश्च शिलाशृङ्गैः MatsP_174.34a पर्वतो गन्धमादनः MatsP_113.36d पर्वतो धातुमण्डितः MatsP_163.71b पर्वतो नाम सारवान् MatsP_122.57d पर्वतोपस्करान्सर्वान् MatsP_92.16e पर्वतो मलयः शुभः MatsP_163.71d पर्वतो हैमसंनिभः MatsP_121.20b पर्वतौ द्वौ समाहितौ MatsP_123.2d पर्वबन्धाच्च पर्वताः MatsP_123.36b पलस्यैकस्य धर्मवित् MatsP_76.3d पलादूर्ध्वं यथाशक्त्या MatsP_101.50c पलायत महाजवः MatsP_152.36d पलायनपरायणः MatsP_150.101d पलायिते गजे तस्मिन्न् MatsP_153.59c पलायितेषु सैन्येषु MatsP_153.57a पलालधूमवर्णाभाः MatsP_127.11c पलाशसमिधः शस्ता MatsP_93.143a पलाशसमिधः शस्ताश् MatsP_59.15c पलाशं जम्बुवृक्षं च MatsP_56.7c पलाशाश्वत्थयोगेन MatsP_73.8c पलितानि च पर्यगुः MatsP_33.2b पलितानि च पर्यगुः MatsP_33.26b पल्लवाश् चात्तखण्डिकाः MatsP_114.40d पवनाधिकसंपातं MatsP_174.40c पवनाविद्धनिर्घोषं MatsP_174.50c पवने संश्रिता गुणाः MatsP_166.8b पवनो ऽङ्कुशपाणिस्तु MatsP_148.83c पवमानात्मजो ह्य् अग्निर् MatsP_51.4c पवित्रकगणत्रिकः MatsP_11.55d पवित्राणां पवित्रं च MatsP_69.18c पवित्राणां पवित्रं च MatsP_106.56a पवित्रा तृतीया विज्ञेया MatsP_122.72a पवित्रीकृतभोजना MatsP_50.18b पशुत्वे च तृणं भवेत् MatsP_19.7d पशुधर्मिषु म्लेच्छेषु MatsP_33.14c पशुबन्धेष्टयस्तथा MatsP_133.34d पशुमन्त्रौषधाय च MatsP_47.160b पशुमारः पशूनिव MatsP_153.216d पशुर् आककुदो भवेत् MatsP_145.12d पशूनां चैव सत्तम MatsP_165.22d पशूनां द्रव्यहविषाम् MatsP_145.43a पशूनां पक्षिणां चैव MatsP_145.17a पशूनां पतये तुभ्यं MatsP_47.156c पशूनां पतये नित्यम् MatsP_132.21c पशौ यस्तु प्रणीयते MatsP_51.33d पश्चाच्च गारुत्मतनीलरत्नैः MatsP_83.14a पश्चाच्च बलपीडिताः MatsP_137.6b पश्चात् तिलाचलम् अनेकसुगन्धिपुष्प- MatsP_83.23a पश्चाद्दानं प्रयच्छति MatsP_109.23d पश्चाद्ये स्थावरान्ते वै MatsP_141.73c पश्चान्मूलक्रियारम्भ- MatsP_154.224c पश्चार्धे कुमुदस्तस्य MatsP_123.9c पश्चिमं द्वारमाश्रिताः MatsP_58.36f पश्चिमं द्वारमासाद्य MatsP_58.20c पश्चिमानां गृहेषु ते MatsP_124.101b पश्चिमार्धस्य रक्षिता MatsP_123.17d पश्चिमाश्चैव पूर्वेषां MatsP_124.101c पश्चिमे तस्य सक्थिनी MatsP_127.23d पश्चिमे धर्मराजस्य MatsP_108.27c पश्चिमेन शनिं विद्याद् MatsP_93.12c पश्चिमेन समन्वितः MatsP_113.15d पश्चिमे ऽमरगण्डिकः MatsP_113.48b पश्चिमे मानसो गिरिः MatsP_123.16b पश्चिमे वरुणायेति MatsP_74.9a पश्चिमे वेदधाम्ने च MatsP_79.7a पश्चिमे सामवेदिनम् MatsP_93.129b पश्चिमोत्तरतः केतुं MatsP_93.12e पश्यतां सर्वदेवानां MatsP_21.16a पश्यतां सर्वदेवानां MatsP_24.9a पश्यतां सर्वभूतानां MatsP_7.49a पश्यतो ऽपि भवेद्रूपम् MatsP_72.22c पश्य त्वं हिमवेष्टितान् MatsP_176.12b पश्यन्ति चोमया सार्धं MatsP_132.18c पश्यन्ति युगपत्प्रजाः MatsP_128.78b पश्यन्ति युगपद्गताः MatsP_15.21d पश्यन्दिव्येन चक्षुषा MatsP_141.77d पश्यन्नगान् पुष्पितांश्चारुरूपान् MatsP_38.18d पश्यन्नपि न पश्यति MatsP_120.3d पश्यन्नप्सरसां सह MatsP_120.1d पश्यन्प्रीतिं परां ययौ MatsP_116.4d पश्येत्प्रसङ्गादपि दीयमानम् MatsP_80.13b पश्येदपीमानधनो ऽतिभक्त्या MatsP_92.34a पह्लवान्पारदाञ्छकान् MatsP_121.45d पह्लवान्यवनाञ्छकान् MatsP_144.57b पाकयज्ञेष्व् अभीमानी MatsP_51.34c पाचको यस्तु लोके ऽस्मिन् MatsP_128.6c पाञ्चजन्यामजीजनत् MatsP_5.4f पाञ्चाल इति लोकेषु MatsP_21.30c पाञ्चालाधिपतिर्वशी MatsP_49.78b पाञ्चालाधिपतिः पुरा MatsP_21.11b पाञ्चालाधिपतेर्देया MatsP_15.9c पाञ्चालान्कौशिकान्मत्स्यान् MatsP_121.50a पाटला पुण्ड्रवर्धने MatsP_13.34d पाटलायै तथोदरम् MatsP_63.9d पाठयेद्दक्षिणद्वारि MatsP_93.132c पाणावादाय हि सुतां MatsP_154.286c पाणिग्रहणकैर् मन्त्रैर् MatsP_60.15c पाणिग्रहो नाहुषायं MatsP_30.21a पाणिनाथ प्रदक्षिणम् MatsP_17.48b पाणिनालम्ब्य वामेन MatsP_154.514c पाणिनैकेन दीयते MatsP_22.90b पाणिपद्मकृताञ्जलिः MatsP_154.134b पाणिभ्यामथ चाग्नीध्रं MatsP_167.10a पाणिमन्यः पुमान्स्पृशेत् MatsP_30.22b पाणिस् ताम्रनखाङ्गुलिः MatsP_27.20b पाणिं प्रवृद्धानलतुल्यदीप्ति MatsP_151.36f पाणिं संस्पृश्य पाणिना MatsP_161.37d पाणौ परभृतां सखीम् MatsP_154.257b पाण्डवैः सहितैः सर्वैः MatsP_112.2c पाण्डुपुत्रो महाबलः MatsP_69.13d पाण्डुरच्छदनैर्द्विजैः MatsP_161.54b पाण्डुरोद्धूतवसनः MatsP_174.14a पाण्डोरर्थेन सा जज्ञे MatsP_46.8c पाण्डोरर्थे ऽभिजज्ञिरे MatsP_50.49b पाण्डोर्भार्या ह्य् अनिन्दिता MatsP_46.8b पाण्डोर्भार्ये बभूवतुः MatsP_50.48d पाण्ड्यश्च केरलश्चैव MatsP_48.5a पाण्ड्याश्च केरलाश्चैव MatsP_114.46c पाण्ड्याश्चोलाः सकेरलाः MatsP_48.5d पातकं स्तेयमेव च MatsP_48.49b पातयत्येव शत्रुषु MatsP_135.66d पातयामास भूतले MatsP_153.195b पातयामास वेगेन MatsP_150.8c पातयेदनलोपरि MatsP_93.100f पातयेद्यो दिवाकरम् MatsP_140.24b पातालजलमादाय MatsP_166.3c पातालतलचारिणः MatsP_163.59b पातालतलवासिनः MatsP_163.91b पातालस्था महासुराः MatsP_43.33d पातालं प्रतिपत्स्यथ MatsP_47.214d पातालं प्रापयामहे MatsP_47.68b पातालादहमुद्धृत्य MatsP_154.197c पातालादुत्पतिष्णोर् मकरवसतयो यस्य पुच्छाभिघाताद् MatsP_1.1a पातालाद्दानवालयात् MatsP_131.5b पाताले परमेश्वरी MatsP_13.38b पाताले पर्वतेषु च MatsP_142.73d पातालोत्तानतालुकम् MatsP_153.120d पाति कृष्णमृगप्रियः MatsP_67.14b पातितो मेदिनीतले MatsP_35.6d पातुकामा च तत्तोयं MatsP_158.40c पात्यमानाः स्वकर्मभिः MatsP_141.71b पात्यमानैश्च मुद्गरैः MatsP_175.5d पात्रत्रयसमन्विताः MatsP_93.151b पात्रं वनस्पतिमयं MatsP_17.19c पात्रं वेदस्तपो रसः MatsP_10.17b पात्रं शैलमयं पुनः MatsP_10.26d पात्राय शीलान्वयसंयुताय MatsP_72.35b पात्रीमादाय सौवर्णीं MatsP_58.44a पात्रे गुडस्योपरि सर्पियुक्ते MatsP_72.34d पात्रे महति पात्राणि MatsP_123.57c पात्रे मायाम् अभूद् वत्सः MatsP_10.21a पाथेयं तस्य तत्प्रोक्तं MatsP_18.5c पादपाग्रगताः खगाः MatsP_161.68d पादपानां विधिं वक्ष्ये MatsP_59.3a पादपानां विधिं सूत MatsP_59.1a पादपोद्यापनं बुधैः MatsP_59.1d पादमुद्यम्य दक्षिणम् MatsP_11.11d पादयोश्चक्रमत्स्यौ तु MatsP_142.72a पादरूपं रवेः पुनः MatsP_11.31b पादशौचार्चनादिभिः MatsP_103.18b पादसंवाहनादिभिः MatsP_30.7d पादस्तेषां सुरेषु वै MatsP_47.65b पादहीनस्तयोर्बुधः MatsP_128.65b पादाक्रान्तशिरोरुहा MatsP_146.36b पादादि कुर्याद्विधिवद् MatsP_54.7c पादाद्यभ्यर्चनं कुर्यात् MatsP_62.10c पादुकासनसंयुताम् MatsP_70.48d पादुकोपानहच्छत्त्र- MatsP_71.13a पादेन तेजसश्चाग्नेस् MatsP_128.11c पादेनैवावतस्थिरे MatsP_144.49d पादो ऽयमेको भविता MatsP_11.12c पादौ गुल्फौ ततो ऽर्चयेत् MatsP_63.4b पादौ देव्याः शिवस्य तु MatsP_60.18b पादौ नमः शिवायेति MatsP_95.9a पादौ भूमिर्नाभिरन्ध्रे समुद्राः MatsP_154.10b पादौ विश्वसृजे नमः MatsP_69.25b पादौ संस्पृश्य देवस्य MatsP_47.83c पाद्ममित्युच्यते बुधैः MatsP_53.14d पाद्मं तत्पञ्चपञ्चाशत्- MatsP_53.14e पाद्मे पुराणे यत्रोक्तं MatsP_53.60c पानकं ज्येष्ठमासे तु MatsP_63.16a पानं भवति यक्षत्वे MatsP_19.8c पानीयमप्यत्र तिलैर्विमिश्रं MatsP_17.10a पानीयार्थम् इहागतः MatsP_30.16b पानेन खिन्ना दयितातिवेलं MatsP_139.37a पापकर्मनिवारणात् MatsP_111.8d पापकर्मनिवारणात् MatsP_111.10f पापग्रहस्त्वं भविता जनेषु MatsP_23.46c पापपुण्यनिभैः परम् MatsP_124.111b पापम् अस्याश्च भार्गव MatsP_30.33b पापमाचरितं कर्म MatsP_29.3c पापशोकविनाशनम् MatsP_101.4f पापं कुत्सितमित्याहुस् MatsP_22.86a पापं नश्यति तत्क्षणात् MatsP_104.13d पापात्त्रास्यति नो ध्रुवम् MatsP_20.7b पापान्मातुलसम्बन्धाद् MatsP_33.8c पापां योनिं पापकृतो व्रजन्ति MatsP_39.19b पापांल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः MatsP_25.59d पापीयसश् चाविदितप्रभावः MatsP_37.3b पापेषु प्रभविष्यसि MatsP_33.14d पापैर्वियुक्तवपुरत्र पुरं मुरारेर् MatsP_96.25c पापोपहतचेतसः MatsP_108.11d पापोपहतचेतसः MatsP_109.6d पापोपहतचेतसाम् MatsP_106.55b पापो रम्याकृतिश्चित्र- MatsP_156.27c पाप्मानं जरया सह MatsP_33.3b पाप्मानं जरया सह MatsP_33.4d पाप्मानं जरया सह MatsP_33.9b पाप्मानं जरया सह MatsP_33.10d पाप्मानं जरया सह MatsP_33.17d पाप्मानं जरया सह MatsP_33.21b पाप्मानं जरया सह MatsP_33.25b पाप्मानं जरया सह MatsP_33.27f पाप्मानं जरया सह MatsP_33.29b पाप्मा वै तिष्ठति त्वयि MatsP_48.82b पाययामास रमणं MatsP_120.27a पायसं भोजयेद्विप्रान् MatsP_66.5c पायसाशी समान्ते तु MatsP_101.59a पायसेन च धर्मवित् MatsP_7.25d पायूपस्थं हस्तपादं MatsP_3.19c पारगं सर्वशास्त्राणां MatsP_21.14c पारणे त्वधिकं भवेत् MatsP_55.19d पारणे नारदाब्दिके MatsP_55.20b पारदाहारमूर्तिकाः MatsP_114.41d पारपुत्रः पृथुर्जातः MatsP_49.55c पारा च धन्वतीरूपा MatsP_114.24a पारावतविहंगमान् MatsP_6.32b पारावतांश्च कमलान् MatsP_118.49c पारावारतटे मता MatsP_13.43b पाराशर्यपुरःसरः MatsP_47.247d पारिजाताश्च लोध्राश्च MatsP_161.61a पारिभद्रहरिद्रकैः MatsP_118.16b पारिभद्राटरूषकाः MatsP_15.37d पारियात्रश्च पर्वतः MatsP_163.80d पारियात्राश्रिताः स्मृताः MatsP_114.24d पार्थिवस्यामितौजसः MatsP_146.4b पार्थिवः सो ऽग्निरुच्यते MatsP_128.6d पार्थिवाः पृथिवीयोगात् MatsP_10.1c पार्थिवैर्लक्षणैर्वृतम् MatsP_169.2d पार्वणं त्रिविधं प्रोक्तं MatsP_16.6c पार्वणं पर्वसु स्मृतम् MatsP_16.6b पार्वणे ये नियोज्यास्तु MatsP_16.7a पार्वण्यं नक्तमाचरेत् MatsP_7.46b पार्वतीपरमेश्वरौ MatsP_12.9b पार्वतीपरमेश्वरौ MatsP_64.11d पार्वतीयांस्तथैव च MatsP_144.55d पार्वती शिवसंनिधौ MatsP_13.50d पार्वती साभवद्देवी MatsP_13.59c पार्वतीं चापि पूजयेत् MatsP_95.14d पार्वत्या चाथ निःशङ्कः MatsP_158.26c पार्वत्यै जानुनी तथा MatsP_62.11d पार्श्वमुत्तरतस्तस्य MatsP_113.16a पार्श्वयोश्चाङ्गुलोच्छ्रिता MatsP_93.124d पार्श्वयोस्तारकाख्यश्च MatsP_131.22a पार्श्वस्थः सुमहापार्श्वं MatsP_138.47c पार्श्वे च विपुलाय वै MatsP_81.7d पार्श्वे नमः केशिनिषूदनाय MatsP_54.11d पार्श्वेभ्यो बाह्यतस् तावल् MatsP_124.81a पार्श्वे शृङ्गस्य दक्षिणे MatsP_113.64b पार्श्वौ चानन्तधर्माय MatsP_95.12a पार्षदान्विकृताननान् MatsP_135.30b पालयध्वमिदं पुरम् MatsP_139.6d पालयन्तो बलस्याग्रे MatsP_153.20c पालयामास स महीम् MatsP_24.55c पालयिष्यति भूतलम् MatsP_68.8b पालाशपात्रे दोग्धा तु MatsP_10.27c पावकज्वालवेपिताः MatsP_140.66d पावकं पवमानं च MatsP_51.3a पावकं वायुसंभवम् MatsP_168.9b पावकः शतधा ज्वलन् MatsP_166.11d पावकः सलिलं बहु MatsP_168.7b पावकः सहरक्षस्तु MatsP_51.5a पावकार्चिःसमानि वै MatsP_163.10d पावकास्त्रं व्यजृम्भत MatsP_153.101b पावकेनोर्वसूनुना MatsP_175.72d पावकोष्णः समूह्यस्तु MatsP_51.20c पावनं धर्ममुत्तमम् MatsP_110.14d पावनादन्धकारकः MatsP_122.81d पावनादन्धकारकः MatsP_122.85d पावनानि स्वशक्तितः MatsP_17.38b पावनी चैव प्राच्यगा MatsP_121.40b पावनैः पावितो नित्यं MatsP_154.128c पावनो लौकिको ह्य् अग्निः MatsP_51.7c पावमानं सुमङ्गलम् MatsP_58.33b पावमानं सुमङ्गलम् MatsP_93.131b पावयत्यविकल्पितम् MatsP_154.316b पाशहस्तो व्यराजत MatsP_148.54b पाशाङ्कुशधराय च MatsP_70.39b पाशान् परश्वधांश्चक्रान् MatsP_153.32c पाशुपाल्यं वणिक्कृषिः MatsP_123.23d पाशेन चोग्रेण च वारिगोप्ता MatsP_135.77b पाशेन दानवेन्द्रस्य MatsP_150.128a पाशेनामोघवर्चसा MatsP_146.47b पाशैः प्रासैश्च परिघैस् MatsP_173.29a पाश्चात्यम् उदगात् ततः MatsP_3.37d पाषण्डान् अभिवर्जयेत् MatsP_69.34d पाषण्डानभिवर्जयेत् MatsP_99.14f पाषण्डानां प्रवृत्तयः MatsP_144.40b पाषण्डान्स सदा सर्वान् MatsP_144.54c पाषण्डालापवर्जितः MatsP_57.6b पाषण्डांश्चैव सर्वशः MatsP_47.248d पाषाणशकलोत्तान- MatsP_154.543c पास्यते विष्णुमजितं MatsP_137.16c पाहि तस्मान्नगोत्तम MatsP_83.43d पाहि नस् त्वेनसस् तस्माद् MatsP_102.4c पाहि नः शर्कराचल MatsP_92.11d पाहि पाहि नृपोत्तम MatsP_1.23d पाहि पाहीति चाब्रवीत् MatsP_1.19d पाहि राजत तस्मात्त्वं MatsP_91.8c पाहि संसारसागरात् MatsP_84.8d पाहि संसारसागरात् MatsP_92.12d पांशुवर्षमसृक्पातं MatsP_159.31a पिङ्गबद्धजटासटम् MatsP_154.379d पिङ्गलायारुणाय च MatsP_47.137b पिङ्गोत्तुङ्गजटाजूटाः MatsP_153.18a पिण्डदः सप्तमस्तेषां MatsP_18.29e पिण्डानुद्धृत्य भक्तितः MatsP_17.55d पिण्डान्कृत्वा ततोदकम् MatsP_16.35b पिण्डान्पिण्डप्रदस्तथा MatsP_18.19b पिण्डान्वाहार्यकं कुर्याच् MatsP_16.21c पिण्डारकमहाहनू MatsP_46.12b पिण्डारकं च विख्यातं MatsP_22.68c पिण्डारकाश्मर्यफलं MatsP_96.9c पिण्डांस्तु गोजविप्रेभ्यो MatsP_16.52c पिण्डांस्तु पितृयज्ञवत् MatsP_17.46d पिण्डांस्तेनैव निर्वपेत् MatsP_18.27d पिण्डोपरि समाहरेत् MatsP_16.47d पितर ऋतवो ऽर्धमासा MatsP_141.15a पितरश्चोपतिष्ठन्ति MatsP_126.66c पितरस्तदनन्तरम् MatsP_17.66b पितरस्तस्य देहिनः MatsP_106.5d पितरस्तारिताः सर्वे MatsP_110.18c पितरं क्षीणया गिरा MatsP_175.51b पितरं पूर्वमागताः MatsP_154.423d पितरं वाक्यमब्रवीत् MatsP_25.40b पितरं वाक्यमब्रवीत् MatsP_29.26d पितरं वीक्ष्य साङ्गना MatsP_14.5d पितरः पूर्वदेवताः MatsP_15.42d पितरः पूर्वदेवताः MatsP_17.36d पितरः सन्ति सुव्रताः MatsP_15.1d पितरः सर्व एव ते MatsP_126.70b पितरावस्य तौ स्मृतौ MatsP_61.20d पितरो दैवतैः सह MatsP_141.40b पितरो मनवस् तथा MatsP_2.34b पितरो मरुतां गणाः MatsP_132.3b पितरो मातरस्तथा MatsP_52.21f पितरो मा प्रणश्यन्तु MatsP_71.7c पितरो यत्र तिष्ठन्ति MatsP_15.16c पितरो लोकसंमताः MatsP_106.16b पितरो लौकिकाः स्मृताः MatsP_141.60b पितर्युपरते तेषाम् MatsP_20.4a पिता तान् अभ्यवारयत् MatsP_21.6b पिता ते ऽङ्गिरसो मुनिः MatsP_167.43b पिता ते पितरं मम MatsP_27.9b पिता पितामहश्चैव MatsP_141.80c पितामह दृढं भीता MatsP_137.25a पितामहमहावीर्यं MatsP_172.35c पितामहमुपस्थिताः MatsP_161.18d पितामहमुवाचेदं MatsP_137.24c पितामहवचः श्रुत्वा MatsP_129.23c पितामहश्च तैः सार्धं MatsP_132.17c पितामहसमाज्ञातो MatsP_171.15c पितामहं वन्द्य ततो महेशं MatsP_140.84a पितामहं श्रुतिनिलयं महामुनिं MatsP_166.24c पितामहः पूर्वमथाभ्यषिञ्चच् MatsP_8.9a पितामहास्तु ऋतवो ह्य् MatsP_141.15c पिता मे ब्राह्मणाधिपः MatsP_11.63b पितुरस्ति तथापि मनोविकृतिः MatsP_154.31a पितुरंशस्य चांशेन MatsP_10.8c पितुरेवास्ति तत्सर्वं MatsP_154.339a पितुर्गृह इवासन्ना MatsP_154.129c पितुर्दिव्यार्थशोभितम् MatsP_154.425d पितुर्दुःखविवर्धिनी MatsP_154.158d पितुर्निदेशात्त्वरिता MatsP_29.22c पितुर्मम महायशाः MatsP_26.3b पितुर्ममाश्रमस्था वै MatsP_47.80a पितुर्वधमनुस्मरन् MatsP_156.11d पितृकन्या सुनीथा तु MatsP_4.44a पितृकार्यं विशिष्यते MatsP_15.40d पितृकार्यं समारभेत् MatsP_17.17d पितृकार्ये नियुक्तत्वाद् MatsP_20.27a पितृतीर्थं गया नाम MatsP_22.4a पितृतीर्थं द्विजोत्तमाः MatsP_22.22d पितृतीर्थं प्रयागं तु MatsP_22.8c पितृतीर्थाधिवासिनी MatsP_22.19d पितृपात्रे निधायाथ MatsP_17.27a पितृभावानुभाविताः MatsP_20.15d पितृभावेन भाविताः MatsP_20.12d पितृभिरृषिभिश्च वै MatsP_126.62b पितृभिर्देवगन्धर्वैः MatsP_87.7c पितृभिर्निर्मितं पुरा MatsP_14.3b पितृभिर् निर्मितं पूर्वम् MatsP_17.58a पितृभिर्भ्रातृभिर्वापि MatsP_95.34c पितृभिश्चैव सर्वशः MatsP_47.51b पितृभिः पीयमानायां MatsP_126.72a पितृभिः सह गच्छति MatsP_126.54b पितृभ्यः प्रियमिच्छता MatsP_15.39b पितृभ्यः प्रीतिमावहन् MatsP_16.4d पितृभ्यः प्रीतिमावहन् MatsP_17.52b पितृभ्यः श्राद्धमाचरेत् MatsP_16.2d पितृभ्यः स्थानमसीति MatsP_17.27c पितृभ्यो निर्वपामीति MatsP_16.23c पितृमन्त उपासते MatsP_141.63f पितृयज्ञं विनिर्वर्त्य MatsP_16.21a पितृयानः स्मृतः पन्था MatsP_124.97c पितृयाने पथि स्थिताः MatsP_124.98d पितृराजस्तु दक्षिणः MatsP_174.19b पितृलोके तथाष्टका MatsP_14.19b पितृलोके नृपालयम् MatsP_11.20b पितृलोके भविष्यसि MatsP_14.18d पितृवर्ती च यो विप्रः MatsP_20.21c पितृवर्ती तदानुजैः MatsP_20.7d पितृवंशानुकीर्तनम् MatsP_15.43d पितृव्रतम् इदं स्मृतम् MatsP_101.30f पितृष्वेव तु दातव्यं MatsP_18.22a पितृसक्ता विमत्सराः MatsP_21.36b पितृसर्गस्थिता द्विजाः MatsP_126.71d पितृसंख्येह कीर्तिता MatsP_142.8f पितॄञ्छ्राद्धभुजस्तु ये MatsP_141.58b पितॄञ्छ्राद्धैर् अन्नदानैर् MatsP_52.14c पितॄणाम् अम्बरं स्थानं MatsP_15.33c पितॄणामादिसर्गे तु MatsP_15.30c पितॄणामिह सर्वदा MatsP_15.36b पितॄणामेकपुत्रकः MatsP_13.15b पितॄणां च निगद्यते MatsP_53.69d पितॄणां चाधिपत्यं च MatsP_11.21c पितॄणां चैव तर्पणम् MatsP_141.82d पितॄणां चैव माहात्म्याज् MatsP_20.14a पितॄणां तर्पणं तथा MatsP_141.4b पितॄणां तानि वर्षाणि MatsP_142.8c पितॄणां तारयेच्छतम् MatsP_99.19d पितॄणां तारयेच्छतम् MatsP_101.30d पितॄणां पात्रमुच्यते MatsP_17.20d पितॄणां प्रतिसंचरः MatsP_114.85b पितॄणां राजतं तथा MatsP_10.18d पितॄणां राजतं मतम् MatsP_17.22d पितॄणां वल्लभं तद्वत् MatsP_22.8a पितॄणां वल्लभं सदा MatsP_22.17d पितॄणां वल्लभं साक्षाद् MatsP_93.85c पितॄणां वल्लभा तस्मात् MatsP_14.8c पितॄणां वल्लभानि च MatsP_22.3b पितॄणां वल्लभा सदा MatsP_22.7b पितॄणां वल्लभा ह्य् एताः MatsP_22.21a पितॄणां वल्लभो यस्माद् MatsP_91.8a पितॄणां वंशमुत्तमम् MatsP_13.1b पितॄणां वंशमुत्तमम् MatsP_13.2b पितॄणां वापि श्राद्धेषु MatsP_140.86a पितॄणां सोमपायिनाम् MatsP_141.21d पितॄणां सोमपायिनाम् MatsP_141.81b पितॄन् आवाहयिष्यामि MatsP_17.25a पितॄनित्याह केशवः MatsP_17.30d पितॄन्देवांश्च तर्पयेत् MatsP_104.18d पितॄन् निवासयेत्तत्र MatsP_18.17c पितॄन् प्रतर्प्य देवताः समर्चयन्ति चामिषैर् MatsP_153.142c पितॄन् प्रीणाति यो भक्त्या MatsP_15.39c पितॄन् प्रीणाति सर्वदा MatsP_15.31d पितॄन् याचेत मानवः MatsP_16.49b पितॄन्संतर्पयेद्बुधः MatsP_102.23f पित्रादीन्नामगोत्रेण MatsP_102.24a पित्राद्याः पिण्डभागिनः MatsP_18.29d पित्रा यथोक्तं वाक्यं सा MatsP_47.119e पित्रा सह गृहं गच्छ MatsP_154.424a पित्रे त्रीनप्यनुक्रमात् MatsP_20.8d पित्र्यमानीय तत्कार्यं MatsP_17.48c पित्र्यः संवत्सरो ह्येष MatsP_142.7e पित्र्येण विधिना तु वै MatsP_141.12d पित्र्ये रात्र्यहनी मासः MatsP_142.6a पित्र्यो मासः स उच्यते MatsP_142.7b पिधाय धैर्यद्वाराणि MatsP_154.223a पिधाय वदनं दिव्यैर् MatsP_152.21c पिनद्धनानाभरणाय भर्त्रे MatsP_159.14a पिनद्धोत्पलस्रग्दामा MatsP_154.543a पिनाकिनः पृथुमुखमण्डम् अग्रतः MatsP_154.456b पिनाकिनः प्रविष्टायां MatsP_156.6c पिनाकिना त्वरितगतेन भूधरः MatsP_154.466d पिनाकिने चेषुमते MatsP_47.137c पिनाकिपादयुगलं MatsP_154.394c पिनाकी चापराजितः MatsP_5.30b पिनाकी तव मार्गते MatsP_154.410b पिनाकी ब्रह्मणा स्वयम् MatsP_69.1d पिनाकीव लीलाविलासैः सलीलः MatsP_154.577f पिनाकी वृषवाहनः MatsP_67.16b पिपीलिकामनुनयन् MatsP_20.29a पिप्पलादस्य धीमतः MatsP_72.4b पिप्पलादस्य संवादो MatsP_72.1e पिप्पलादं महामुनिम् MatsP_72.2b पिबते रसमुत्तमम् MatsP_166.3d पिबत्यथापो हरिभिः सहस्रधा MatsP_126.41b पिबन्तं सलिलं महत् MatsP_117.7d पिबन्ति द्विकलं कालं MatsP_126.68a पिबन्ति बहुला नद्यो MatsP_114.20c पिबन्ति ह्यमृतोपमम् MatsP_113.74d पिबन्तीक्षुरसं शुभम् MatsP_114.67d पिबन्तो रसमुत्तमम् MatsP_114.64d पिबन्तो वर्तयन्ति हि MatsP_113.62d पिबन्त्यम्बुमयं देवा MatsP_126.60c पिबन्त्यो मधु माधवम् MatsP_30.3d पिबन्त्यो ललनास्ताश्च MatsP_30.6a पिबन्नपः स वसति MatsP_51.30a पिबन्वारिमयं हविः MatsP_175.59b पिबंस्तोयमयं हविः MatsP_167.59b पिबेद्दर्भोदकं बुधः MatsP_81.19b पिशाचरक्षःपशुभूतयक्ष- MatsP_8.5c पिशाचवदनैः खरैः MatsP_148.50b पिशाचाश्चैव पार्थिव MatsP_171.61b पिशिताशनकोन्मुखम् MatsP_153.197d पिशिताशाय सर्वाय MatsP_47.146a पिशिताशिषु लोकेषु MatsP_33.13c पिशुनव्यङ्गरोगिणः MatsP_16.14b पिशुनः कविरेव च MatsP_20.3b पिष्टातकविभूषितान् MatsP_59.5b पिष्टापूपांश्च मण्डकान् MatsP_63.19d पिष्टोदकं तथा वारि MatsP_64.17a पिहितास्यः स्वपाणिना MatsP_154.1d पीडयन्ति जगत्त्रयम् MatsP_61.7d पीडयामास गरुडं MatsP_151.16a पीडाकुलितमानसः MatsP_150.236d पीडामत्र व्यपोहतु MatsP_67.14d पीडां कुर्वन्तु बालस्य MatsP_68.28c पीडिता दानवाङ्गनाः MatsP_140.65b पीडिताभ्यां त्रिशूलिना MatsP_138.41d पीडितो ऽस्मि रजेः सुतैः MatsP_24.44d पीड्यन्ते ऽमरवल्लभाः MatsP_148.34b पीतकौशेयधारिणी MatsP_157.14d पीतपुष्पाम्बरयुतं MatsP_73.8a पीतमाल्याम्बरधरः MatsP_94.4a पीतयूथिकया चैव MatsP_118.14a पीतवस्त्रयुगं यस्माद् MatsP_93.68a पीतवान्वरुणालयम् MatsP_61.38d पीतवासा जनार्दनः MatsP_136.58b पीतवासा जनार्दनः MatsP_136.65b पीतश्च दक्षिणेनासौ MatsP_113.15a पीतश्वेतौ चतुर्भुजौ MatsP_94.5b पीतस्तु मध्यमश्चासीत् MatsP_122.94c पीतं तथा सुरया मोहितेन MatsP_25.60d पीतं तु दक्षिणं तस्य MatsP_113.38c पीतं पञ्चदशाहं च MatsP_126.56a पीतं पञ्चदशाहं तु MatsP_141.26a पीतं यद्ब्रह्मपुत्रेण MatsP_60.10a पीताङ्गरागवसनो MatsP_73.9a पीताज्य इव पावकः MatsP_153.70d पीता भानोर्गभस्तयः MatsP_128.20f पीता वा यदि वा वापी MatsP_137.15c पीता वै पीतवाससा MatsP_137.15d पीता सा वृषरूपेण MatsP_137.12a पीतांशुकाभोगविभाविताङ्गाः MatsP_162.34b पीते तु सलिले तस्मिंस् MatsP_158.47c पीतोर्णायुगसंयुतम् MatsP_53.57b पीत्वा गच्छन्ति ते ऽमृतम् MatsP_126.69b पीत्वा पप्रच्छ रमणं MatsP_120.28c पीत्वार्धमासं गच्छन्ति MatsP_126.66a पीनोन्नतघनस्तनी MatsP_11.48d पीनोन्नतां काञ्चनमेखलाढ्याम् MatsP_139.37d पीनोरस्कौ महाभुजौ MatsP_170.4b पीयते त्रिपुरे तमः MatsP_139.21d पीयमानकलाक्रमात् MatsP_126.63b पीलुभिर्धातकीभिश्च MatsP_118.22a पुच्छे ऽग्निश्च महेन्द्रश्च MatsP_127.24c पुञ्जपिङ्गजटासटम् MatsP_154.229d पुण्डरीकपुरं तथा MatsP_22.76d पुण्डरीकात्पयोदाच्च MatsP_121.68c पुण्डरीको महान्गिरिः MatsP_122.82d पुण्ड्रश्च कपिलश्चैव MatsP_46.21c पुण्ड्रं कलिङ्गं च तथा MatsP_48.25c पुण्ड्रं नाम समाख्यातं MatsP_125.23c पुण्ड्रः सुह्मस्तथैव च MatsP_48.77d पुण्ड्रा षष्ठी तु विज्ञेया MatsP_122.73c पुण्ड्राः कलिङ्गाश्च तथा MatsP_48.29c पुण्यकीर्तिस्ततः स्वर्गं MatsP_35.17c पुण्यगन्धस्रजश्चात्र MatsP_161.48a पुण्यतीर्थजलोपेतां MatsP_167.27c पुण्यतोषा सरिच्छ्रेष्ठा MatsP_14.20c पुण्यभाक्कीर्तिभाक्तथा MatsP_32.39b पुण्यमार्गशिरस्य च MatsP_62.5b पुण्यमाश्वयुजे मासि MatsP_81.3a पुण्यर्क्षे वा विधानतः MatsP_83.9b पुण्यवान्नाम पार्थिवः MatsP_50.29d पुण्यस्त्वं शङ्ख पुण्यानां MatsP_93.65a पुण्यं च रमणीयं च MatsP_50.22a पुण्यं च विमलेश्वरम् MatsP_22.8b पुण्यं त्रिशिखरं चैव MatsP_169.6a पुण्यं पवित्रम् आयुष्यम् MatsP_1.10a पुण्यं पवित्रम् आयुष्यं MatsP_15.43e पुण्यं पवित्रमायुष्यं MatsP_22.91a पुण्यं पवित्रमायुष्यं MatsP_25.3c पुण्यं पवित्रमायुष्यं MatsP_68.39a पुण्यं रामेश्वरं तद्वद् MatsP_22.49c पुण्यं शीतजलं शुभम् MatsP_121.3d पुण्यं सिद्धनिषेवितम् MatsP_113.69d पुण्यः पुण्यवतश्चैव MatsP_50.30a पुण्याथ तपती नदी MatsP_22.31d पुण्यानां भारतोद्भव MatsP_171.60d पुण्यानि च पवित्राणि MatsP_154.488a पुण्यानि रविनन्दन MatsP_171.32b पुण्या पापहरा शुभा MatsP_82.26b पुण्या मन्दाकिनी नाम MatsP_121.9c पुण्याल्लोकात्पतमानं ययातिम् MatsP_37.6b पुण्यास्ताः सरिदुत्तमाः MatsP_122.36d पुण्याहशब्दानुच्चेरुर् MatsP_131.14a पुण्या हेमपरिष्कृता MatsP_124.21b पुण्याहे समुपक्रमे MatsP_51.18b पुण्याहे समुपस्थिते MatsP_70.31b पुण्यां योनिं पुण्यकृतो विशन्ति MatsP_39.19a पुण्यां सुशीतलां हृद्यां MatsP_116.5a पुण्येन चाश्वयुजे मासि MatsP_80.2a पुण्येयुश्चेति ते दश MatsP_49.6b पुण्येषु मुनिसत्तम MatsP_96.3b पुण्येष्वायतनेषु च MatsP_105.15b पुण्ये ऽह्नि दद्यात्स परं MatsP_101.48a पुण्ये ऽह्नि विनिवेदयेत् MatsP_96.13f पुण्ये ऽह्नि विप्रकथिते MatsP_58.5c पुण्ये ऽह्नि विप्रकथिते MatsP_93.4a पुत्रकं क्रीडती देवी MatsP_154.503a पुत्रका ब्राह्मणः पिता MatsP_32.14d पुत्रकामः सुतं तथा MatsP_171.68d पुत्रत्वमगमत्तुष्टस् MatsP_24.42a पुत्रनैमित्तिकैर्यज्ञैर् MatsP_49.27c पुत्रपौत्रप्रवर्धिनी MatsP_77.15d पुत्रपौत्रसमन्वितः MatsP_58.20b पुत्रपौत्रसमाकीर्णा MatsP_142.76a पुत्रपौत्रसुताश्चैते MatsP_5.32c पुत्रपौत्रेषु शोकार्ता MatsP_7.2c पुत्रपौत्रैश्च मोदते MatsP_87.7b पुत्रपौत्रैश्च लभ्यते MatsP_154.509b पुत्रप्रियान् लोहपृष्ठान् MatsP_118.49a पुत्रभार्यासमन्वितः MatsP_17.60d पुत्रभार्यासमन्वितः MatsP_69.51b पुत्रभ्रातृसमन्वितम् MatsP_103.5d पुत्रम् अग्र्यम् अजीजनत् MatsP_4.49d पुत्रमन्यं महाबलम् MatsP_146.25d पुत्रमन्यं वृणीष्व वै MatsP_33.7d पुत्रमप्रतिकर्माणम् MatsP_146.43c पुत्रम् आत्मतनूरुहम् MatsP_175.46d पुत्रमेकमवाप्स्यसि MatsP_14.15d पुत्रवानस्म्यहं त्वया MatsP_48.86d पुत्रशोकविनाशनम् MatsP_7.6b पुत्रश्चित्ररथः किल MatsP_48.94b पुत्र संभावितस्य च MatsP_146.50b पुत्रस्तव नराधिप MatsP_68.13b पुत्रस्तस्य जयद्रथः MatsP_49.49b पुत्रस्तु रुक्मकवचो MatsP_44.25c पुत्रस्ते तारको नाम MatsP_147.17c पुत्रस्य जीवनायालम् MatsP_68.11e पुत्रं कौशिकमग्रजम् MatsP_46.20d पुत्रं च मनुरूपिणम् MatsP_11.8d पुत्रं च शंभवे चैकं MatsP_171.8a पुत्रं जज्ञे युधिष्ठिरात् MatsP_50.56d पुत्रं जनय शंकर MatsP_154.437b पुत्रं ज्येष्ठस्य वै भ्रातुर् MatsP_48.40c पुत्रं ज्येष्ठं वरिष्ठं च MatsP_33.1c पुत्रं नासादयत्प्रभुः MatsP_49.28b पुत्रं परमधार्मिकम् MatsP_44.36f पुत्रं प्रजापते देहि MatsP_146.39a पुत्रं प्राप्य विभुर् ब्रवीत् MatsP_49.31b पुत्रं मे तारकं देहि MatsP_147.2c पुत्रं मे तारकं देहि ह्य् MatsP_147.14c पुत्रं मे दातुमीदृशम् MatsP_48.72b पुत्रं मे देहि देवेश MatsP_21.14a पुत्रं राज्ये ऽभिषिक्तवान् MatsP_50.65d पुत्रं विदर्भं सुभगा MatsP_44.36a पुत्रं शक्रवधार्थाय MatsP_7.31c पुत्रं शापितवत्यहम् MatsP_158.4d पुत्रं सर्वगुणोपेतं MatsP_44.56c पुत्रं साक्षाद्बृहस्पतेः MatsP_25.22b पुत्रः कर्मभिरन्वितः MatsP_44.17d पुत्रः परपुरजयः MatsP_50.57b पुत्रः परमधार्मिकः MatsP_50.57d पुत्रः शिल्पी प्रजापतिः MatsP_5.27f पुत्रः स तु बृहस्पतेः MatsP_49.15b पुत्रः समभवच्छुभः MatsP_45.26d पुत्रः सर्वगुणोपेतो MatsP_44.51e पुत्राञ्जज्ञे पराञ्छुभान् MatsP_49.7d पुत्राणामजमीढस्य MatsP_50.16c पुत्राणाम् अमितौजसाम् MatsP_49.52d पुत्राणां च द्विजोत्तमाः MatsP_47.21d पुत्राणां तस्य धीमतः MatsP_47.20d पुत्राणां नामधेयानि MatsP_132.7a पुत्राणां मातृकात् कोपात् MatsP_49.14c पुत्रानजनयच्छतम् MatsP_50.47d पुत्रानदितिरुत्तमान् MatsP_6.5d पुत्रान् आत्मसमुद्भवान् MatsP_3.41b पुत्रानुत्पादयामास MatsP_45.28c पुत्रानुत्पादयामास MatsP_48.24c पुत्रान्दारांश्च लभते MatsP_106.9e पुत्रान्दारांस्तथा भृत्यान् MatsP_105.21c पुत्रान्धर्मार्थतत्त्वज्ञान् MatsP_48.60e पुत्रान् यदुपुरोगमान् MatsP_35.12b पुत्रान्रणविशारदान् MatsP_47.15b पुत्रान्वै देववर्चसः MatsP_49.45b पुत्रान्वै मनसेप्सितान् MatsP_48.69f पुत्रान्सप्तैव धार्मिकान् MatsP_24.49d पुत्राभावे तपस्तेपे MatsP_50.17c पुत्रार्थं भरताय वै MatsP_49.29d पुत्रार्थं मारुतैः कथम् MatsP_49.16b पुत्रार्थं वरवर्णिनी MatsP_154.506b पुत्रार्थी देवदेवेशं MatsP_21.11c पुत्रार्थी लभते पुत्रान् MatsP_93.117a पुत्रार्थे दानवर्षभः MatsP_48.60b पुत्रार्थे समुपाहरत् MatsP_49.28d पुत्रालं तपसा ते ऽस्तु MatsP_148.16a पुत्राव् अजनयन्नृपः MatsP_32.9b पुत्रा ह्येते तु सर्वस्य MatsP_51.23c पुत्राः सर्वगुणोपेता MatsP_49.55a पुत्रि किं ते व्यवसितः MatsP_154.314c पुत्रि लोकेषु भाव्यते MatsP_154.329b पुत्रीयामद्य सुव्रते MatsP_7.33d पुत्रीवाक्याद्यदत्रास्ति MatsP_154.416c पुत्रेत्युवाच ते देवी MatsP_154.504c पुत्रेत्यूचे च जाह्नवी MatsP_154.504d पुत्रेभ्यो लज्जितस्यास्य MatsP_3.36c पुत्रे राज्यं समारोप्य MatsP_1.11c पुत्रेष्टिं द्रविणाधिकाम् MatsP_7.34d पुत्रेष्ट्यां समजायत MatsP_11.40d पुत्रैर्नो नास्ति कारणम् MatsP_175.29b पुत्रो ऽग्निः समपद्यत MatsP_175.49d पुत्रो जज्ञे घटोत्कचः MatsP_50.54b पुत्रो जीमूत उच्यते MatsP_44.40f पुत्रोत्तीर्णव्रतां प्रायो MatsP_146.30a पुत्रो भूत्वा निष्क्रमस्वोदरान्मे MatsP_25.56a पुत्रो भृगुर् अभूत् तद्वन् MatsP_3.8a पुत्रो मतिमतां वरः MatsP_50.24b पुत्रो यस्त्वानुवर्तेत MatsP_34.25a पुत्रो ऽस्य सहितो ह्यग्निर् MatsP_51.35c पुत्रौ तात ब्रवीमि ते MatsP_32.29d पुत्रौ तौ ब्रह्मणः किल MatsP_154.352b पुनरर्थिवचो ऽभिविस्तृतश्रवणोपमकौतुकभावकृतः MatsP_154.29/b पुनराप्स्यसि दुर्लभान् MatsP_14.15b पुनरावृत्तिदुर्लभम् MatsP_57.27d पुनरावृत्तिदुर्लभम् MatsP_64.26d पुनरावृत्तिदुर्लभम् MatsP_87.6d पुनरावृत्तिदुर्लभम् MatsP_93.156d पुनरावृत्तिदुर्लभम् MatsP_101.18b पुनरावृत्तिदुर्लभम् MatsP_101.49f पुनरावृत्तिदुर्लभम् MatsP_101.70d पुनरावृत्तिदुर्लभाम् MatsP_13.6b पुनरावृत्तिदुर्लभाम् MatsP_53.24d पुनरावृत्तिदुर्लभाम् MatsP_59.19d पुनरावृत्तिदुर्लभाम् MatsP_67.23b पुनराह पुरान्तकः MatsP_155.17b पुनरुज्जीवयिष्यति MatsP_136.47d पुनरेव जनार्दनम् MatsP_9.1b पुनरेव प्रवेशितः MatsP_167.25d पुनरेव महात्मभिः MatsP_112.3b पुनर् एवाभ्यलोकयत् MatsP_3.35d पुनर्जन्मनि जन्मनि MatsP_72.42b पुनर्जायेत मानवः MatsP_154.151b पुनर्ज्योतींषि वर्णय MatsP_128.1d पुनर्दक्षः प्रजापतिः MatsP_5.8b पुनर्दशभिर् आकृष्टैस् MatsP_152.11c पुनर्दानवो विष्णुमुद्भूतवीर्यम् MatsP_153.184b पुनर्दास्यामि यौवनम् MatsP_33.10b पुनर्दिनानि होतव्यं MatsP_58.47c पुनर्द्रक्ष्यसि राजेन्द्र MatsP_112.17c पुनर्नद्यौ बभूवतुः MatsP_11.39b पुनर्ब्रह्मदिनान्ते तु MatsP_13.5a पुनर्भूतलसम्भवः MatsP_72.13d पुनर् भोजनमध्वानं MatsP_16.56a पुनर्माघे तु सम्प्राप्ते MatsP_63.23a पुनर्मामेत्यथेति च MatsP_58.46b पुनर्युवा च भवति MatsP_50.43c पुनर् योजनसंमिताम् MatsP_1.23b पुनर्वक्त्राद्विनिःसृतः MatsP_167.31b पुनर्वक्ष्यामि विस्तरात् MatsP_114.16d पुनर्वसावङ्गुलिपूर्वभागाः MatsP_54.14c पुनश्च कार्त्तिके मासे MatsP_95.26a पुनश्च देवी भर्तारम् MatsP_146.38c पुनश्च दैत्यो देवानां MatsP_153.181a पुनश्च नाहुषो राजा MatsP_30.4c पुनश्चान्ये महाग्रहाः MatsP_128.69d पुनश्चापि प्रभाकरम् MatsP_122.68b पुनश्चाष्टाभिरेव च MatsP_153.179b पुनश्चैनाम् अलंकृत्य MatsP_48.68a पुनश्चैव मनुक्षये MatsP_145.37b पुनश्चैव विभावरी MatsP_122.73d पुनश्चैषा धृतिः स्मृता MatsP_122.74b पुनश्चोवाच गिरिजा MatsP_156.3c पुनस्तदुदरे स्थितः MatsP_7.57b पुनस्तद्वै यथाक्रमम् MatsP_144.104b पुनस्तस्यैव माहात्म्यम् MatsP_164.1c पुनस्तान्पूर्ववत्स तान् MatsP_5.9d पुनस्तामभिनन्दयन् MatsP_21.37d पुनस्तैः प्राप्यते मही MatsP_109.19d पुनः करिष्यामि रणं प्रपन्नैः MatsP_135.80d पुनः किल भविष्यति MatsP_47.217b पुनः कृतयुगे तु वै MatsP_144.92d पुनः क्वापीह सुव्रते MatsP_20.36b पुनः पप्रच्छ केशवम् MatsP_164.3d पुनः पप्रच्छ विस्मितः MatsP_72.24d पुनः पुत्रत्रयमभूत् MatsP_12.16c पुनः पुनरथार्चयेत् MatsP_98.5d पुनः पुनर्मनुष्येषु MatsP_47.33c पुनः पुनस्तदा पृष्टा MatsP_24.6c पुनः पुरुषतामेति MatsP_12.7c पुनः प्रत्यवनेजनम् MatsP_16.39b पुनः प्रभाते तु तथा MatsP_60.30a पुनः प्रभो जीवतु कामदेवः MatsP_154.268b पुनः प्रमुञ्चत्यथ ताश्च यो हरिः MatsP_126.41c पुनः प्राप्तो महीपतिः MatsP_35.6b पुनः प्रासैः शिलीमुखैः MatsP_160.14d पुनः प्राहार्तनादेन MatsP_1.21a पुनः प्रोवाच विस्तरात् MatsP_72.26d पुनः शक्रेण पातितः MatsP_35.3d पुनः स पृथिवीधरः MatsP_122.58b पुनः सर्गविधौ नृप MatsP_60.3b पुनः संजीवितास्त्वमी MatsP_7.59b पुनः सा क्रीडनं चक्रे MatsP_154.506a पुनः सिंहमरिंदमम् MatsP_163.19b पुनः सौरेषु पर्वसु MatsP_128.62b पुनात्यासप्तमं कुलम् MatsP_104.15d पुनात्यासप्तमं कुलम् MatsP_108.26b पुना रश्मियुगेन च MatsP_125.57d पुमानर्घ्यं निवेदयेत् MatsP_61.54d पुमानापीतवाससी MatsP_62.7b पुमान्भक्तः कथं भवेत् MatsP_54.4f पुमान्स जातो ऽपि मृतो मतं मे MatsP_148.36d पुमान्सम्पूजितो देवैः MatsP_56.11e पुरतः संस्थितां दृष्ट्वा MatsP_11.6a पुरस्ताद् विप्रभाषितुम् MatsP_47.222b पुरस्य च मया कृतः MatsP_139.4d पुरस्य तत्सङ्गसमीक्षमाणः MatsP_138.40d पुरंजयसुतो ऽभवत् MatsP_48.12d पुरं तु गजसाह्वयम् MatsP_49.42d पुरं त्रिपुरघातिनः MatsP_156.13b पुरंदर रिपुं प्रति MatsP_153.124d पुरंदरस्यासनबन्धुतां गतो MatsP_153.152c पुरंध्राश्चैव शूद्राश्च MatsP_114.40c पुरं परावृत्य नु ते शरार्दिता MatsP_136.67c पुरं प्रविविशुर्भीताः MatsP_137.1c पुरं व्यसनवर्जितम् MatsP_138.53d पुरं हन्यात् सदानवम् MatsP_132.13d पुरं हि दैत्येन्द्रबलेन युक्तः MatsP_135.80b पुरः पुरस्य रन्ध्रार्थी MatsP_135.11c पुरः प्रियस्य पञ्चत्वं MatsP_140.60c पुरःसरान्द्रुमनिकरेषु संश्रितान् MatsP_154.453b पुरःस्थितमपि प्राप्तुं MatsP_150.173a पुरा इन्द्रस्य वै भयात् MatsP_121.78d पुराकल्पविदो विदुः MatsP_63.1d पुराकल्पे प्रजापतीन् MatsP_172.7d पुरा कल्पे यथास्थितम् MatsP_104.1b पुरा कल्पेषु पठ्यते MatsP_69.57f पुरा किल यदेतद्वै MatsP_50.68c पुरा कृतयुगे विप्रा MatsP_161.2a पुरा कृतानि पापानि MatsP_68.2a पुराणज्ञाः प्रचक्षते MatsP_55.3d पुराणपुरुषस्तदा MatsP_53.2b पुराणमेकमेवासीत् MatsP_53.4a पुराणवेत्ता धर्मज्ञः MatsP_16.9a पुराणश्च धनंजयः MatsP_145.112b पुराणश्रवणेन च MatsP_77.6d पुराणश्रुतिकोविदैः MatsP_93.5b पुराणश्रुतिचोदिताम् MatsP_93.3d पुराणश्रुतिभाषितम् MatsP_93.7b पुराणश्रुतिविस्तरैः MatsP_95.2d पुराणसर्वशास्त्राणां MatsP_3.3a पुराणसंख्यामाचक्ष्व MatsP_53.1a पुराणस्य ततो नृप MatsP_53.8d पुराणस्य तु कोविदैः MatsP_52.11b पुराणस्याभवत्ततः MatsP_53.8b पुराणं च भविष्यति MatsP_129.31d पुराणं तत्प्रचक्षते MatsP_53.22f पुराणं तदचेतनम् MatsP_145.79b पुराणं तदिहोच्यते MatsP_53.18f पुराणं दशसाहस्रं MatsP_53.46a पुराणं नवसाहस्रं MatsP_53.26c पुराणं न्यायविस्तरम् MatsP_53.5d पुराणं पञ्चलक्षणम् MatsP_53.65f पुराणं परिकीर्त्यते MatsP_53.13b पुराणं ब्रह्मणा स्वयम् MatsP_53.38b पुराणं ब्रह्मवैवर्तं MatsP_53.36a पुराणं मत्स्यरूपिणा MatsP_2.20d पुराणं यत्प्रदिश्यते MatsP_53.64b पुराणं सर्वशास्त्राणां MatsP_53.3a पुराणः पुरुषश्चैव MatsP_171.65a पुराणानामनुक्रमम् MatsP_53.63d पुराणानामनुक्रमम् MatsP_53.73d पुराणानां पुरातनम् MatsP_69.18f पुराणानि दशाष्टौ च MatsP_53.11c पुराणानि विदुर्बुधाः MatsP_53.63b पुराणानि विदुर्बुधाः MatsP_53.73b पुराणान्यखिलानि च MatsP_17.37b पुराणाभिमतं तथा MatsP_114.61d पुराणि त्रीणि चैतानि MatsP_134.29a पुराणि द्विजपुंगवाः MatsP_140.54b पुराणि विविधानि च MatsP_166.12*b पुराणि विविधानि च MatsP_167.16b पुराणि हित्वा ग्रामांश्च MatsP_47.257a पुराणे निश्चयं गतम् MatsP_141.81d पुराणे निश्चयं गताः MatsP_141.16f पुराणे पञ्चवर्णके MatsP_53.66d पुराणे परिमाणतः MatsP_124.9d पुराणे ब्रह्मसम्भवे MatsP_109.1b पुराणेषु च वेदेषु MatsP_83.3a पुराणेषु मया श्रुतः MatsP_70.1b पुराणेष्वितिहासो ऽयं MatsP_58.4c पुराणैः परमर्षिभिः MatsP_169.16b पुराण्यतुलविक्रमाः MatsP_131.27b पुराण्यपि हि कोपितः MatsP_30.25d पुराण्यमरविद्विषाम् MatsP_130.14b पुराण्येकप्रहारेण MatsP_129.33a पुरातनस्य कल्पस्य MatsP_53.63a पुरातनस्य कल्पस्य MatsP_53.73a पुरात्स निर्ययौ राजा MatsP_34.29c पुरा दक्षविनाशाय MatsP_72.11a पुरा दग्धेषु लोकेषु MatsP_60.2a पुरा देवासुरे युद्धे MatsP_7.2a पुरा देवासुरे युद्धे MatsP_70.26a पुरा द्यूतमदीव्यत MatsP_61.32b पुराद्विनिष्क्रम्य ररास घोरम् MatsP_138.36d पुरा नारायणो यथा MatsP_135.49d पुरान्तर्धानम् ईप्सुभिः MatsP_10.22b पुरान्तर्विबुधारयः MatsP_139.14b पुरा परमतेजसम् MatsP_175.25d पुरा पश्चात्पिबेद्रविः MatsP_141.25f पुरा पुराणपुरुषः MatsP_61.21a पुरा ब्रह्मर्षिजः शक्र MatsP_175.23a पुरा मलये न कथितं MatsP_22.91c पुरा रथंतरे कल्पे MatsP_69.1a पुरा रथंतरे कल्पे MatsP_100.1a पुरा राजा मनुर् नाम MatsP_1.11a पुरारित्वं च केन हि MatsP_1.8b पुरारित्वं महेश्वरः MatsP_129.1b पुरा लीलावती नाम MatsP_92.23a पुरा लोकत्रये क्रमात् MatsP_47.36b पुरा शरवणे कृतः MatsP_11.45d पुरा सरसि मानसे MatsP_70.20b पुरा सुशीला भूत्वा च MatsP_131.46a पुरा हि सर्वविप्राणां MatsP_104.4c पुरा हुताशनः सार्धं MatsP_61.3a पुरि शेते यतः पूर्वं MatsP_145.76c पुरीं द्वारवतीं नाम MatsP_69.9a पुरुकुत्सस्य पुत्रो ऽभूद् MatsP_12.36a पुरुजानुः सुशान्तेस्तु MatsP_50.2a पुरुद्वान्पुरुषोत्तमः MatsP_44.44d पुरुमीढस्तथैव च MatsP_49.43d पुरुषत्वं हृतं सर्वं MatsP_11.48a पुरुषवरो व्रतमङ्गनाथ कुर्यात् MatsP_54.31b पुरुषस्य कुतः क्रियाः MatsP_153.4b पुरुषस्येव भाविता MatsP_150.81d पुरुषं च यथाशक्त्या MatsP_97.13e पुरुषः कश्यपस्त्वासीद् MatsP_47.9a पुरुषः पञ्चविंशकः MatsP_3.27d पुरुषः सिन्दुतिलकश् MatsP_131.29e पुरुषादो वधश्चैव MatsP_126.8c पुरुषान्यो ऽत्ति वै मृतान् MatsP_51.31d पुरुषांस्तारयेच्छतम् MatsP_109.2d पुरुषेण विजानता MatsP_30.23d पुरुषो यज्ञ इत्येतद् MatsP_167.5a पुरुषो यज्ञसंज्ञितः MatsP_167.12b पुरुहूतस्तु पुरतो MatsP_174.3a पुरुहूतस्य तेजसा MatsP_175.14d पुरुहूतेन यत्प्रोक्तं MatsP_70.61a पुरूरवा इति ख्यातः MatsP_24.10c पुरूरवा इति ख्यातो MatsP_115.7c पुरूरवा मद्रपतिः MatsP_115.9a पुरूरवाश्च राजर्षि- MatsP_13.61a पुरूरवाः पिशाचत्वं MatsP_24.31c पुरे चात्मप्रसिद्धये MatsP_14.9d पुरेभ्यः स महाबलः MatsP_146.5d पुरे वसति शूलभृत् MatsP_6.13b पुरे शयनात्पुरुषो MatsP_145.77a पुरैश्च विविधैः शुभैः MatsP_113.8d पुरोद्यानेषु रम्येषु MatsP_154.499c पुरोधाय सुकृतं दुष्कृतं च MatsP_39.18b पुरोधाः स्याद्द्विजोत्तमः MatsP_58.12d पुरोहितविपश्चिता MatsP_20.24d पुर्यां तत्र न्यवेशयत् MatsP_43.29d पुलस्त्यपुत्राः शतशस् MatsP_15.4c पुलस्त्यश्चापि ते दश MatsP_145.89d पुलस्त्यस् तदनन्तरम् MatsP_3.6d पुलस्त्यं पुलहं क्रतुम् MatsP_102.19b पुलस्त्यं पुलहं क्रतुम् MatsP_171.27b पुलस्त्येनेह सान्त्वितम् MatsP_43.39b पुलहश्च प्रजापती MatsP_126.3b पुलहाङ्गजदायादा MatsP_15.21a पुलिकांश्च कुलत्थांश्च MatsP_121.44a पुलिन्दा विन्ध्यपुषिका MatsP_114.48c पुलिन्दैर्नृपसंघैश्च MatsP_116.20c पुलोमकन्या पुरुहूतपत्नी MatsP_69.60b पुलोमा कालका चैव MatsP_6.22c पुष्करद्वीपमुच्यते MatsP_100.4d पुष्करप्रकरात्तस्मात् MatsP_100.29c पुष्करस्वन एव च MatsP_171.49b पुष्करं तन्महीतले MatsP_100.33b पुष्करः परिवारितः MatsP_123.18d पुष्करः पुष्करैर्वृतः MatsP_123.13b पुष्करात्सम्प्रवर्तते MatsP_124.80d पुष्करा नाम ते पक्षा MatsP_125.13a पुष्करावर्तका नाम MatsP_125.11c पुष्करावर्तका नाम MatsP_125.13c पुष्करिण्यश्च सर्वशः MatsP_141.69b पुष्करे च कथं भूता MatsP_164.5c पुष्करेण वृतः श्रीमांश् MatsP_123.13c पुष्करे पुरुहूतेति MatsP_13.29a पुष्करे विश्वतोमुखम् MatsP_170.7b पुष्टमञ्जरिधारिणीः MatsP_161.55b पुष्टिर्विश्वेश्वरे तथा MatsP_13.46d पुष्टिः श्रद्धा क्रिया मतिः MatsP_93.53b पुष्पगन्धैरलंकृत्य MatsP_58.27a पुष्पगन्धोदकेन च MatsP_62.8f पुष्पजा ह्युत्पलावती MatsP_114.30b पुष्पत्रयं च फाल्गुन्यां MatsP_101.13c पुष्पदंष्ट्रशुभाननाः MatsP_6.40d पुष्पदामा विभूषितम् MatsP_154.324d पुष्पनैवेद्यवन्ति च MatsP_130.18d पुष्पन्ति च फलन्ति च MatsP_163.44b पुष्पन्त्य् आपो यथा स्वयम् MatsP_123.32b पुष्पबाणाय दक्षिणम् MatsP_70.37d पुष्पबाणो विमोहनः MatsP_154.244b पुष्पभक्ष्यफलैर्युक्तम् MatsP_58.26a पुष्पमन्त्रविधानेन MatsP_62.37c पुष्पमालाश् च शक्तितः MatsP_7.26d पुष्परागाणि सर्वाणि MatsP_119.13c पुष्पवान्नाम सैवोक्तः MatsP_122.57a पुष्पवाहनमित्याहुस् MatsP_100.5c पुष्पवृष्टिं प्रमुमुचुस् MatsP_154.105a पुष्पवृष्टिः सुमहती MatsP_1.16c पुष्पस्य भङ्गे ऽप्यतिदुर्बलाङ्गीम् MatsP_23.29d पुष्पं पुनर्नारद मल्लिकायाः MatsP_57.16d पुष्पाक्षताभिर्देवेशं MatsP_74.7c पुष्पाङ्कुरैश्च बकुलैः MatsP_118.16a पुष्पाणि च जलानि च MatsP_129.8d पुष्पार्चनविधानेन MatsP_99.18c पुष्पाहारप्रेषणकृत् MatsP_25.40c पुष्पाहारे यदृच्छया MatsP_25.38b पुष्पितद्रुमकन्दरम् MatsP_153.203b पुष्पिताग्रा महाशाखाः MatsP_161.49a पुष्पितां सहकारजाम् MatsP_154.256d पुष्पिताः पुष्पिताग्रैश्च MatsP_161.68a पुष्पिते पवनोत्फुल्ल- MatsP_70.3c पुष्पैश्च हेमवटपादपशेखरं तम् MatsP_83.24c पुष्पैः पुष्पं तथैव च MatsP_163.45b पुष्पैः फलैः प्रेषणैश्च MatsP_25.28c पुष्पैः संतानकादीनां MatsP_117.9c पुष्पोच्चयप्रसक्तानां MatsP_120.3a पुष्पोत्करैश्च सुभगास् MatsP_130.26c पुष्ययोगं दिवौकसः MatsP_139.8d पुष्ययोगेण च दिवि MatsP_129.32a पुष्ययोगेण निर्माणं MatsP_129.31c पुष्ययोगेण युक्तानि MatsP_129.32c पुष्ययोगेण युक्तानि MatsP_132.16e पुष्ययोगो बभूव ह MatsP_140.44b पुष्यसंयोगमात्रेण MatsP_130.11c पुष्यस्य च निबोधत MatsP_144.29b पुष्यं समेष्यते काले MatsP_139.3a पुष्यादौ यस्त्रयोदश्यां MatsP_101.9a पुष्याश्लेषा पुनर्वस्वोर् MatsP_124.55c पुष्ये घोरे युगे कलौ MatsP_144.33b पुष्ये चैव प्रजाः स्थिताः MatsP_144.35b पुष्ये भवन्ति जन्तूनां MatsP_144.37a पुष्ये मुखं दानवसूदनाय MatsP_54.16c पुष्ये ऽलका वेदशरीरधारिणे MatsP_55.14b पुष्यो याथ पुनर्वसुः MatsP_70.33d पुंनागतिलकार्जुनाः MatsP_161.56b पुंनाम सत्त्वं यत्किंचिद् MatsP_11.46a पुंसः पीताम्बरे दद्यात् MatsP_62.28a पुंसः सदैवेति वदन्ति सन्तः MatsP_39.23d पुंसि ग्लानिकरं परम् MatsP_154.158b पुंसो ये नाभिनन्दन्ति MatsP_28.10a पूजनार्हाः कथंचन MatsP_163.49b पूजनीयतमा मता MatsP_26.6d पूजनीयः प्रयत्नतः MatsP_52.24d पूजनीयासि रोहिणी MatsP_93.64b पूजने तद्वदस्व मे MatsP_61.43d पूजयन्त उमापतिम् MatsP_140.37d पूजयन्मधुसूदनम् MatsP_119.41d पूजयानो जनार्दनम् MatsP_120.39d पूजयामास चेश्वरम् MatsP_140.82d पूजयामास तं मुनिम् MatsP_103.18d पूजयामास नृपतिर् MatsP_43.2a पूजयामास भार्गवम् MatsP_32.27d पूजयामास वासवः MatsP_154.114b पूजयामास शर्मिष्ठां MatsP_31.24c पूजयित्वा जनार्दनम् MatsP_120.45b पूजयित्वार्चयेद्भक्त्या MatsP_62.27c पूजयित्वा विधानतः MatsP_154.318b पूजयित्वा विसर्जितम् MatsP_100.28d पूजयित्वा सरस्तत्र MatsP_58.47a पूजयिष्यन्ति वापि ये MatsP_154.84b पूजयेच्छक्तितो नरः MatsP_101.64d पूजयेच्छुक्लपुष्पैश्च MatsP_62.9a पूजयेच्छ्रावणे शर्वं MatsP_56.4a पूजयेच्छ्रीशमुत्पलैः MatsP_81.5f पूजयेत्कमलैः शुभ्रैर् MatsP_95.8e पूजयेत्तु समं सर्वान् MatsP_58.17c पूजयेत्पुण्डरीकाक्षं MatsP_99.5c पूजयेत्पुष्पगन्धाद्यैः MatsP_90.6a पूजयेत्फलपुष्पैश्च MatsP_57.7c पूजयेदङ्गुलीयैश्च MatsP_69.45c पूजयेद्गतविस्मयः MatsP_60.43f पूजयेद्गतविस्मयः MatsP_93.59d पूजयेद्ब्रह्मवासिनीम् MatsP_66.11b पूजयेद्ब्रह्मविष्ण्वर्क- MatsP_52.19c पूजयेद्ब्राह्मणांस्तद्वद् MatsP_59.4c पूजयेद्ब्राह्मणांस्तद्वद् MatsP_68.31c पूजयेद्यत्नतो गुरुम् MatsP_62.21d पूजयेद्रक्तवासोभी MatsP_62.20c पूजयेद्वस्त्रगोदानैर् MatsP_67.18e पूजयेद्वस्त्रभूषणैः MatsP_76.9b पूजार्घ्यादिकमुत्तमम् MatsP_72.19b पूजा सा माल्यकैः शुभैः MatsP_73.6b पूजितश्चाह तं नृपम् MatsP_103.19b पूजितस्त्रिदशैः साध्यैर् MatsP_36.1c पूजितं सचराचरम् MatsP_52.23d पूजितः सर्वदानवैः MatsP_29.28d पूजिताभिर्यथाशक्त्या MatsP_68.25c पूजिता भूश्च सर्वतः MatsP_100.21f पूजिताश्च महेन्द्रेण MatsP_154.311a पूजिताः पूजयन्त्येते MatsP_93.80c पूजितो ऽथ चतुर्मुखः MatsP_154.483b पूजितो ऽभूद्गजाननः MatsP_154.505b पूजितौ च महर्षिभिः MatsP_171.5d पूज्यतां च महेश्वरः MatsP_131.34b पूज्यते तीर्थराजस्तु MatsP_109.15c पूज्यते दिवि दैवतैः MatsP_105.11b पूज्यते देवसंनिधौ MatsP_13.63b पूज्यते ऽपि युगत्रयम् MatsP_64.27d पूज्यते वसति चाक्षयं दिवि MatsP_97.20d पूज्यते शिवलोके च MatsP_93.115a पूज्यते सततं पुत्र MatsP_106.36c पूज्यते स महादेवैर् MatsP_123.39c पूज्यते स महाद्रुमः MatsP_123.38b पूज्यन्तामस्त्रदेवताः MatsP_148.78b पूज्यमानस्तु माधवः MatsP_112.2d पूज्यमानं च ददृशे MatsP_120.22c पूज्यमानं च भूतेशं MatsP_140.82e पूज्यमानः स गन्धर्वैर् MatsP_85.8c पूज्यमानः सुरालये MatsP_80.11b पूज्यमाने रथे तस्मिंल् MatsP_134.1a पूज्यमानो दिवं व्रजेत् MatsP_87.7d पूज्यमानो वसेत्सम्यग् MatsP_60.46e पूज्यमानो वसेद्विद्वान् MatsP_91.10c पूज्यवस्त्रविभूषणैः MatsP_91.7b पूज्यं धेनुत्रयान्वितम् MatsP_101.24b पूज्यं शक्त्या विभूषणैः MatsP_7.24b पूज्यान्सम्पूजयेद् दद्यान् MatsP_36.13c पूज्यावोष्ठौ च भूतिदौ MatsP_60.24b पूज्यासि मम मान्या च MatsP_32.22a पूज्यो मान्यश्च भगवान् MatsP_26.6a पूयशोणितविस्रवः MatsP_11.12d पूरयामास गगनं MatsP_150.148a पूरयामास दानवः MatsP_153.174d पूरयामास नन्दिनम् MatsP_140.31d पूरयामास पावकैः MatsP_150.149b पूरयामास वेगेन MatsP_150.61a पूरयेत्पात्रयुग्मं तु MatsP_17.15a पूरिताम्बरलोचनः MatsP_148.82d पूरुणा पुत्ररूपिणा MatsP_34.24b पूरुणा मे कृतं वाक्यं MatsP_34.23a पूरुवंशं प्रवक्ष्यामि MatsP_24.71c पूरुं पुत्रमुवाच ह MatsP_24.69b पूरुं पुत्रमुवाच ह MatsP_34.9d पूरुं पुत्रं कनीयसम् MatsP_34.15b पूरुं पुत्रं कनीयसम् MatsP_35.11b पूरुं राज्ये ऽभिषिच्य च MatsP_24.70d पूरुः पितरमञ्जसा MatsP_33.28b पूरुः स्वं पुनरात्मनः MatsP_34.14d पूरू राज्ये ऽभिषिच्यताम् MatsP_34.25d पूरो त्वं प्रतिपद्यस्व MatsP_33.25a पूरो प्रीतो ऽस्मि ते वत्स MatsP_33.31a पूरो प्रीतो ऽस्मि भद्रं ते MatsP_34.13a पूरोर् द्रुह्योस्तथा ह्य् अनोः MatsP_47.263d पूरोर्वंशधरान्नृपान् MatsP_25.5d पूरोस्तु पौरवो वंशो MatsP_34.31a पूरोस्तु शृणुत द्विजाः MatsP_48.103f पूरोः पिता सर्वभूतावमानात् MatsP_38.1b पूरोः पिता सार्वभौमस्त्विहासम् MatsP_42.22b पूरोः पुत्रो महातेजा MatsP_49.1a पूर्णकुम्भेन तेनैव MatsP_93.49c पूर्णचन्द्र इवाबभौ MatsP_43.1d पूर्णचन्द्रनिभाननाः MatsP_113.54b पूर्णचन्द्राननां तन्वीं MatsP_158.22a पूर्णत्वात्पूर्णिमा स्मृता MatsP_141.39d पूर्णत्वात्पूर्णिमा स्मृता MatsP_141.40d पूर्णपात्रेण संयुतम् MatsP_63.18d पूर्णभद्रप्रसादेन MatsP_48.98a पूर्णमासव्यतीपातौ MatsP_141.36a पूर्णम् मत्वा ततः कालं MatsP_34.9c पूर्णयोजनविस्तृताम् MatsP_136.12b पूर्णं रत्नसमन्वितम् MatsP_68.22b पूर्णं वर्षसहस्रं च MatsP_147.20c पूर्णं वर्षसहस्रं तु MatsP_47.82c पूर्णं शतसहस्राणाम् MatsP_124.42a पूर्णं सहस्रं वर्षाणाम् MatsP_35.15a पूर्णामिमामखिलान्नैः प्रशस्ताम् MatsP_42.24b पूर्णामृतरसाम्भसा MatsP_136.50b पूर्णामृतस्येव सुवर्णकुम्भाः MatsP_139.30d पूर्णायुश्चैव गायनौ MatsP_126.18d पूर्णाहुतिस्तु मूर्धानं MatsP_93.48c पूर्णाहुतीसिक्तशिखिप्रकाशाः MatsP_135.78b पूर्णां परमतोयेन MatsP_136.13c पूर्णां स्रक्ष्ये वरौषधीः MatsP_136.10b पूर्णिमां प्रेक्षते दिवा MatsP_141.39b पूर्णे काव्यस्तदा तस्मिन् MatsP_47.185a पूर्णे गुडस्योपरि ताम्रपात्रे MatsP_97.14c पूर्णे धूमव्रते तस्मिन् MatsP_47.121a पूर्णेन्दुवदना तन्वी MatsP_11.49c पूर्णेन्दुः पूर्णपक्षे तु MatsP_141.38a पूर्णे वर्षसहस्रे तु MatsP_33.4a पूर्णे वर्षसहस्रे तु MatsP_33.17a पूर्णे वर्षसहस्रे तु MatsP_33.27c पूर्णे वर्षसहस्रे द्वे MatsP_144.27a पूर्णे वर्षसहस्रे नु MatsP_33.10a पूर्णे व्रते महातेजा MatsP_44.13a पूर्णे व्रते सर्वगुणान्विताय MatsP_54.21a पूर्णैश्चन्द्रांशुसंनिभैः MatsP_116.22b पूर्वचन्द्र इवोदितः MatsP_123.16d पूर्वजन्मनि पार्थिवः MatsP_115.10d पूर्वजन्मनि विष्णुश्च MatsP_144.60a पूर्वजो यदुरब्रवीत् MatsP_24.60b पूर्वतः श्वेतवर्णस्तु MatsP_113.14c पूर्वतो निषधस्येदं MatsP_113.33a पूर्वतो बह्वृचः पृथक् MatsP_58.33d पूर्वतो बह्वृचः शान्तिं MatsP_93.131c पूर्वदृष्टमिदं मेने MatsP_167.34c पूर्वदेववशानुगाः MatsP_131.49b पूर्वदेवाश्च देवाश्च MatsP_138.6c पूर्वद्वारे च संस्थाप्य MatsP_93.128c पूर्वधर्मो य उच्यते MatsP_142.58b पूर्वपक्षः सहस्राक्षः MatsP_174.19a पूर्वपश्चिमभागयोः MatsP_92.6b पूर्वपार्श्वे तु गङ्गायास् MatsP_106.30a पूर्वमन्वन्तरस्य ह MatsP_145.62b पूर्वमानकदुन्दुभिः MatsP_46.2b पूर्वमाप्यायनं स्मृतम् MatsP_15.41b पूर्वमाराधयामास MatsP_167.43c पूर्वमित्रपदं तद्वद् MatsP_22.23:2a पूर्वमेवोपरागस्य MatsP_67.4a पूर्वयोरेव शस्यते MatsP_93.123d पूर्ववच्चापरान्सर्वान् MatsP_87.3a पूर्ववत्करकोपरि MatsP_64.15b पूर्ववत्कुम्भमामन्त्र्य MatsP_93.100a पूर्ववत्पुष्पतण्डुलैः MatsP_93.97f पूर्ववत्पूजयेद्भक्त्या MatsP_93.130e पूर्ववत्सम्प्रवर्तते MatsP_145.58b पूर्ववत्स्वस्तिवाचनम् MatsP_93.103b पूर्ववद्गुरुऋत्विग्भ्य MatsP_90.6c पूर्ववद्ग्रहदेवानाम् MatsP_93.120a पूर्ववद्दक्षिणाः पृथक् MatsP_93.103d पूर्ववद्राजतान्कुर्वन् MatsP_91.4a पूर्ववन्मन्त्रवादनम् MatsP_77.12b पूर्वस्यां दिशि विश्रुतः MatsP_48.22b पूर्वं कृतयुगं नाम MatsP_142.18a पूर्वं कृष्णः प्रजापतिः MatsP_46.14d पूर्वं कृष्णः प्रजापतिः MatsP_47.1b पूर्वं चाहमिहागतः MatsP_48.39d पूर्वं तु वितथे तस्मिन् MatsP_49.32a पूर्वं दक्षः स्वयम्भुवा MatsP_5.3b पूर्वं दत्त्वा तु गुरवे MatsP_62.33a पूर्वं दत्त्वा तु तद्धस्ते MatsP_16.44a पूर्वं नारदपर्वतौ MatsP_122.11d पूर्वं प्रोक्ताः स्वयम्भुवा MatsP_142.49b पूर्वं बाहुसहस्रं तु MatsP_43.16a पूर्वं ममानुग्रहकृद् MatsP_113.56c पूर्वं महाम्भोधरपर्वताभं MatsP_138.23a पूर्वं या मालिनी भवत् MatsP_48.97d पूर्वं वयः परित्यज्य MatsP_32.36c पूर्वं वृत्तमनुस्मरन् MatsP_47.71d पूर्वं सवस्त्रयुग्मं च MatsP_66.13c पूर्वं संशोध्य मानसम् MatsP_154.220d पूर्वं स्वायम्भुवे ऽन्तरे MatsP_142.63d पूर्वान्ते श्वेत उच्यते MatsP_113.38b पूर्वान्देशांश्च सेवन्ती MatsP_121.58c पूर्वापरौ समाख्यातौ MatsP_113.58a पूर्वाराधितभावो ऽसौ MatsP_118.73a पूर्वार्धे पर्वतस्यापि MatsP_123.18a पूर्वासु गोब्राह्मणवन्दनाय MatsP_55.15a पूर्वाह्णे चापराह्णे च MatsP_124.34c पूर्वे कलियुगे प्रभुः MatsP_144.60d पूर्वेण तपनायेति MatsP_74.8a पूर्वेण तस्य द्वीपस्य MatsP_123.8c पूर्वेण दिक्पालम् अथाभ्यषिञ्चन् MatsP_8.9c पूर्वेण पीतानि च दक्षिणेन MatsP_83.17b पूर्वेण भार्गवं विद्यात् MatsP_93.12a पूर्वेण मन्दरमनेकफलावलीभिर् MatsP_83.20c पूर्वेण मुक्ताफलवज्रयुक्तो MatsP_83.13c पूर्वेण वज्रगोमेदैर् MatsP_90.3a पूर्वेण विन्यसेद्गौरीम् MatsP_62.17a पूर्वेण हस्तमितमत्र विधाय कुण्डं MatsP_83.26a पूर्वेद्युरपरेद्युर्वा MatsP_16.17c पूर्वेद्युरमितो रात्राव् MatsP_58.38a पूर्वेद्युरेकभक्तेन MatsP_98.2c पूर्वे पूर्वा तु गण्डिका MatsP_113.51d पूर्वे ऽप्यतिबला ये च MatsP_153.7c पूर्वेभ्यो वेदयित्वेह MatsP_145.31c पूर्वे मन्वन्तरे ऽतीते MatsP_51.43a पूर्वेषामपि पूर्वजम् MatsP_4.27d पूर्वेषां चरितं ब्रूहि MatsP_9.1c पूर्वेषां सृष्टिरुच्यते MatsP_5.2b पूर्वे स्वायम्भुवे ऽन्तरे MatsP_142.1b पूर्वे स्वायम्भुवे ऽन्तरे MatsP_143.35d पूर्वे स्वायम्भुवे सर्गे MatsP_143.1c पूर्वैःपूर्वैर्मतत्वाच्च MatsP_145.37c पूर्वैः स्वायम्भुवे ऽन्तरे MatsP_145.55d पूर्वोक्तानि च वै मया MatsP_113.60b पूर्वोत्तरप्रोष्ठपदौ MatsP_124.57a पूर्वोत्तरा च फल्गुन्यौ MatsP_124.56c पूर्वोत्तराफल्गुनियुग्मके च MatsP_54.10c पूर्वोत्तराभाद्रपदाद्वये च MatsP_55.10c पूर्वोत्तराषाढयुगे च नाभिं MatsP_55.9a पूर्वोत्तराषाढयुगे तथोरू MatsP_54.10a पूर्वोत्थायी चरमं चोपशायी MatsP_40.2b पूर्वोत्पन्नाः प्रजास्तु याः MatsP_144.86d पूर्वो मनुस्तु चक्षाम MatsP_11.11a पूषा मित्रश्च धनदो MatsP_171.56c पूष्णेत्युत्तरतः पूज्यम् MatsP_79.7c पृच्छतस्ते पुनः पुनः MatsP_108.18b पृच्छतां ब्रूहि नः प्रभो MatsP_50.71d पृच्छतो राजसत्तम MatsP_25.7b पृच्छामस्त्वां वयं सर्वे MatsP_129.2a पृच्छामि त्वां नृपते ब्रूहि सत्यं MatsP_42.21c पृच्छामि त्वां प्रपतन्तं प्रपातं MatsP_41.8a पृच्छामि त्वां महाप्राज्ञ MatsP_103.24a पृच्छामि त्वां शिबिरौशीनरो ऽहं MatsP_42.6a पृच्छामि त्वां स्पृहणीयरूप MatsP_41.13a पृच्छाम्यहं वसुमानौषदश्विर् MatsP_42.1a पृथक्चकार तत्तेजश् MatsP_11.29a पृथक्तया समयकृता विभिन्नताम् MatsP_154.460b पृथक्पक्षिकुलाकुलम् MatsP_148.9d पृथक्प्रेतं विनिर्दिशेत् MatsP_18.17d पृथक्फलनिवेदिनः MatsP_154.172d पृथग्धर्माः पृथक्छौचास् MatsP_30.20c पृथिवी कस्य योगतः MatsP_10.1d पृथिवी कृत्स्नशः स्मृता MatsP_124.12d पृथिवीतलसम्भूतम् MatsP_5.19a पृथिवीतुलनक्षमैः MatsP_147.28d पृथिवीदलनक्षमाः MatsP_148.43d पृथिवीद्युप्रसङ्गेन MatsP_142.2a पृथिवीधरणानि च MatsP_163.58b पृथिवी परिचक्ष्यते MatsP_169.4b पृथिवीरूपमुत्तमम् MatsP_169.3b पृथिवी विश्रुता बुधैः MatsP_10.35d पृथिवी समजायत MatsP_149.16b पृथिवीं तीर्थगोचराम् MatsP_167.15b पृथिवीं संश्रिता गुणाः MatsP_166.6d पृथिव्यन्तरमण्डलम् MatsP_124.17b पृथिव्यन्तरमण्डलम् MatsP_124.18d पृथिव्यर्धस्य विस्तरः MatsP_124.14d पृथिव्यर्धं तु बाह्यतः MatsP_123.48b पृथिव्या जघनं स्मृतम् MatsP_106.19b पृथिव्या जघनं स्मृतम् MatsP_110.6b पृथिव्या ज्योतिषां च यः MatsP_128.79d पृथिव्यामपि कृत्स्नायां MatsP_114.37c पृथिव्याम् आसमुद्रायां MatsP_106.41c पृथिव्याम् एकराड् बभौ MatsP_49.72b पृथिव्या विस्तरं कृत्यं MatsP_124.15a पृथिव्यास्त्वदितिस्तथा MatsP_47.9d पृथिव्यां चक्रवर्तिनः MatsP_142.64b पृथिव्यां नैमिषं पुण्यम् MatsP_109.3a पृथिव्यां सर्वरत्नानां MatsP_45.4c पृथिव्याः स तु विस्तरः MatsP_124.16d पृथिव्यै चान्तरिक्षाय MatsP_47.163a पृथुकस्य पिता हतः MatsP_49.77d पृथुकीर्तिः पृथुमना MatsP_44.21c पृथुत्वं मनसा तुल्यं MatsP_154.125c पृथुदर्भः सुवीरश्च MatsP_48.19c पृथुधर्मा पृथुंजयः MatsP_44.21b पृथुमूलः समुन्नतः MatsP_154.580b पृथुर् अप्यवदद् वाक्यम् MatsP_10.14a पृथुरुक्मस्तदाश्रयः MatsP_44.29d पृथुर्दीप्तशरासनः MatsP_10.13b पृथुर्धरित्र्यामधिपो बभूव MatsP_8.2b पृथुर्नाम महातेजाः MatsP_4.44e पृथुर् विपृथुरेव च MatsP_45.32b पृथुलाक्ष इति स्मृतः MatsP_48.96d पृथुलाक्षसुतश्चापि MatsP_48.97a पृथुवक्त्राः सुसंहताः MatsP_142.60b पृथुश्रवसमुत्तमम् MatsP_44.22b पृथुश्रवाः पृथुयशाः MatsP_44.21a पृथुसाह्वा महाबलाः MatsP_44.20d पृथुसुवर्णसुवर्णनगद्युते MatsP_158.12b पृथुसेनस्तथात्मजः MatsP_48.103b पृथुसेनस्य पौरस्तु MatsP_49.52a पृथुसेनो महायशाः MatsP_49.51d पृथुस्तु पुरुजानुतः MatsP_50.2b पृथोरेवाभवद्यत्नात् MatsP_10.10a पृथोर्धर्मवतो मही MatsP_10.35b पृथोस्तु सुकृतो ऽभवत् MatsP_49.55d पृथौ राजनि शासति MatsP_10.30b पृथौ राज्यं प्रशासति MatsP_10.29b पृथौ राज्यं प्रशासति MatsP_10.33b पृथ्वा च सप्ताब्धियुतेह तिष्ठेत् MatsP_98.13b पृथ्वी जगदिदं स्थिता MatsP_121.82d पृथ्वीपतेः प्रसभमद्भुतहेतुवृत्तम् MatsP_100.11b पृथ्वीं क्रूरेण कर्मणा MatsP_144.62b पृथ्व्याक्रान्तस्तु भागशः MatsP_123.62b पृथ्व्यादयस्तु वाय्वन्ताः MatsP_123.56a पृथ्व्यादयो विकारास्ते MatsP_123.53c पृथ्व्यां वीरो युधाजितः MatsP_45.25b पृषतो वृष्णिरेव च MatsP_127.3b पृषत्कैश्च रूक्षैर्विकारप्रयुक्तं MatsP_153.186c पृषदश्वो विरूपश्च MatsP_145.102c पृषदाज्यं च संप्राश्य MatsP_95.16e पृषध्रश्चाथ नाभागः MatsP_11.41e पृषध्रो गोवधाच्छूद्रो MatsP_12.25a पृष्टस्तु मनुना देवो MatsP_146.3a पृष्टस्त्वेवं तदा विप्रैर् MatsP_114.61a पृष्टः परममुत्तमम् MatsP_52.1b पृष्टः शक्रेण प्रोवाच MatsP_154.205c पृष्टः स पृथिवीपतिः MatsP_36.3d पृष्टास्तु साक्ष्ये प्रवदन्ति चान्यथा MatsP_31.17a पृष्टे च कुशले शक्रः MatsP_154.115c पृष्टेन मनुना प्रोक्तं MatsP_2.20c पृष्ठतश्चापि पार्श्वाभ्यां MatsP_133.65c पृष्ठतः सान्त्वयन्नृपः MatsP_32.25b पृष्ठतो ऽनुगतस्तस्याः MatsP_10.13a पृष्ठतो ऽभिमुखाश्चैव MatsP_47.205c पृष्ठरक्षो ऽभवद्विष्णुः MatsP_153.25a पृष्ठं धनिष्ठासु च पूजनीयम् MatsP_54.13a पृष्ठं धनिष्ठासु विकर्तनाय MatsP_55.9d पृष्ठं शार्ङ्गधरायेति MatsP_99.9a पृष्ठे पदं न्यस्य वृषस्य चैकम् MatsP_138.40b पृष्ठेषु व्यस्त्रपाणयः MatsP_150.182b पेतुरुल्का नभस्तलात् MatsP_150.209d पेतुश्चाप्यरवा भुवि MatsP_150.170b पेतुस्ते दानवगणाश् MatsP_175.16c पेतुः शकलतां यातास् MatsP_149.15c पेतुः स्तनाश्च दन्ताश्च MatsP_138.41c पेपीयते चातिरसानुविद्धा MatsP_139.29a पेयापेयं तथैव च MatsP_48.49d पैतामहं तथात्युग्रं MatsP_162.20a पैशाचमस्त्रमजितं MatsP_162.27a पैशाचं यस्य वदनं MatsP_148.46a पैशाची यक्षराक्षसी MatsP_144.105d पैष्टीमशक्तः प्रतिमां विधाय MatsP_98.12c पोतारं चैव पार्थिव MatsP_167.9b पौत्रस्ते विष्णुना स्वयम् MatsP_47.218b पौत्रौ वै दास्यते फलम् MatsP_48.73d पौरजानपदैस् तुष्टैर् MatsP_34.28a पौरवस्यात्मजौ द्वौ तु MatsP_14.17a पौरवे चान्वये तथा MatsP_50.74b पौरवेणाथ वयसा MatsP_24.67c पौरवेणाथ वयसा MatsP_34.2a पौरवो जनमेजयः MatsP_50.63b पौरवो वंश इत्येष MatsP_24.70a पौरंदरं पुरं याति MatsP_101.56c पौराणं रूपमास्थाय MatsP_163.106c पौराणं रूपमास्थाय MatsP_166.19a पौराणिकस्तदा सूत MatsP_114.3c पौरान्नीपो ऽथ जज्ञिवान् MatsP_49.52b पौरुषाज्जज्ञिरे शूराद् MatsP_46.1c पौरोहित्ये च यज्ञार्थे MatsP_25.9c पौर्णमास इवार्णवः MatsP_135.18b पौर्णमास इवार्णवः MatsP_135.38b पौर्णमासेन हविषा MatsP_50.62c पौर्णमास्याम् इवोडुराट् MatsP_48.75d पौर्णमास्यामुपासते MatsP_126.61d पौर्णमास्यास्तु यो भेदो MatsP_141.31c पौर्णमास्यां निशाकरः MatsP_141.38d पौर्णमास्यां निशाकरः MatsP_141.41b पौर्णमास्यां प्रजायते MatsP_57.4d पौर्णमास्यां प्रदृश्येत MatsP_126.58c पौर्णमास्यां प्रौष्ठपद्यां MatsP_53.22c पौर्णमास्यां मधौ दद्याद् MatsP_53.41c पौर्णमास्यां विपूतात्मा MatsP_53.17c पौर्णमास्यां विमत्सरः MatsP_53.33b पौर्णमास्यां शुभदिने MatsP_53.36c पौर्णमास्यां स दृश्येत MatsP_141.25a पौलोमान्कालकेयांश्च MatsP_6.24a पौषस्यैकादशी तथा MatsP_17.7b पौषे पीतैः कुरण्टकैः MatsP_62.23b पौषे वर्ज्या च शर्करा MatsP_63.17d पौषे संप्राशयेद्घृतम् MatsP_60.35d पौष्टिकं च महाराज्यम् MatsP_93.134c पौष्टिकेन च कर्मणा MatsP_24.46d 'प्यहं तत्परमं पदम् MatsP_167.56b प्रकटं सर्वभूतानां MatsP_154.347c प्रकरोतु यदीच्छति MatsP_143.13f प्रकल्प्यावाहयेद् गङ्गाम् MatsP_102.3e प्रकामं लौमहर्षणिम् MatsP_114.58d प्रकारेङ्गितसंज्ञया MatsP_154.449d प्रकाशकनकप्रभः MatsP_158.49b प्रकाशनीयं व्रतमिन्दुमौलेर् MatsP_55.29c प्रकाशश्चाप्रकाशश्च MatsP_123.47a प्रकाशश्चाप्रकाशश्च MatsP_124.82a प्रकाशं तदहर्निशम् MatsP_119.6b प्रकाश्य भुवनाभोगी MatsP_154.578a प्रकीर्णकं बहुतरनागजातयः MatsP_154.462d प्रकीर्णकुसुमामोद- MatsP_154.516c प्रकीर्णकेयूरभुजाग्रमण्डलः MatsP_148.101d प्रकीर्णधूमज्वलनाभमूर्धजं MatsP_153.153c प्रकीर्णबहुसिद्धार्थे MatsP_154.89a प्रकुर्वन्ति गणेश्वराः MatsP_5.32b प्रकुर्वन् पूजयेद्यतः MatsP_55.5d प्रकुर्वाणः पुरं पुरात् MatsP_130.12d प्रकृतिभ्यः परं यच्च MatsP_113.6c प्रकृतिं कृतवानिदम् MatsP_154.355b प्रकृतिः कृष्णपक्षस्य MatsP_141.34a प्रकृतिः परिकीर्तिता MatsP_3.14d प्रकृतौ तु तृतीयायां MatsP_154.353c प्रकृत्यनुमते पूरुं MatsP_36.5a प्रकृत्या च दृढव्रता MatsP_156.34b प्रकृत्या स तु दिग्वासा MatsP_154.330a प्रकृत्यैव दुराधर्षं MatsP_154.326a प्रकृष्टाश्च तथा मायाः MatsP_171.41a प्रकोपाद्रक्तनयनो MatsP_152.17a प्रकोपोद्भूतताम्राक्षः MatsP_150.176c प्रक्रमात्प्रकृतार्थकम् MatsP_154.328d प्रक्रमेण विलोमतः MatsP_149.5b प्रक्रमेणैव सांप्रतम् MatsP_154.414d प्रक्रमोपक्रमक्रियाम् MatsP_154.405b प्रक्रान्तरथभीमैस्तैः MatsP_135.14a प्रक्रान्तो विंशतिं समाः MatsP_144.61b प्रक्रिया कल्पसूत्राणां MatsP_144.23a प्रक्षिपेच्चत्वरात्तथा MatsP_58.38f प्रक्षिप्तमथ संजातौ MatsP_61.31e प्रक्षिप्ता येन दिग्गजाः MatsP_Mang.1b प्रक्षिप्य पितरि प्रभाम् MatsP_175.62d प्रक्षिप्य प्रक्षिप्य समुद्रमध्ये MatsP_138.28c प्रक्षीणबाणो मदनश्चचार MatsP_139.44d प्रक्षीणस्नेहबन्धनाः MatsP_165.17b प्रक्षीयते परे ह्यात्मा MatsP_126.63a प्रक्षीयमाने बहुले MatsP_123.30c प्रक्षुब्धाः प्राकृतांशकाः MatsP_154.353b प्रख्यातं परमागतम् MatsP_153.173b प्रख्याताः शुभगामिनीः MatsP_114.31f प्रगृहीतायुधान्पुनः MatsP_47.86b प्रगृहीतायुधैर् विप्रैर् MatsP_47.249a प्रगृहीतायुधैर्विप्रैः MatsP_144.53a प्रगृह्य कोपरक्ताक्षाः MatsP_140.7a प्रगृह्य चापं प्रविमृज्य भूतान् MatsP_140.84b प्रगृह्योद्वहते सज्जं MatsP_136.59c प्रचक्रुः प्रचण्डेन दैत्येन सार्धं महासंगरं संगरग्रासकल्पम् MatsP_153.187/b प्रचण्डकोपरक्ताक्षो MatsP_150.91c प्रचण्डचित्रकर्माणः MatsP_148.56a प्रचण्डताण्डवाटोपे MatsP_Mang.1a प्रचयकान्तिकरालनखाङ्किते MatsP_158.11b प्रचलच्चामरे हेम- MatsP_153.22a प्रचलत्कर्णपल्लवः MatsP_153.43d प्रचलन्मणिकुण्डलः MatsP_153.219f प्रचस्कन्द ततः सोमम् MatsP_141.7c प्रचित्तमिव सम्भ्रमः MatsP_150.44d प्रचेतसं वसिष्ठं च MatsP_102.19c प्रचेतसः पुत्रशतं MatsP_48.9a प्रचेताश् च ततः पुत्रो MatsP_3.7c प्रचेतास्तस्य चात्मजः MatsP_48.8d प्रच्छाद्य गगनाभोगं MatsP_150.178a प्रच्छाद्य सलिलेनोर्वीं MatsP_167.1c प्रच्छायविटपांश्चैव MatsP_150.171c प्रजज्ञे च ततः काले MatsP_31.27a प्रजनश्चारिमर्दनः MatsP_50.23d प्रजनश्चेन्द्रतापनः MatsP_161.81d प्रजाकामस्य मानसाः MatsP_3.5b प्रजागरे ततश्चेन्द्रो MatsP_47.113e प्रजा जायन्ति ताः शृणु MatsP_144.106b प्रजा जीवन्ति येन वै MatsP_10.16b प्रजादोषं युगस्य तु MatsP_50.71b प्रजा धर्मेण पालयन् MatsP_24.57b प्रजा धर्मेण पालयन् MatsP_43.50b प्रजानामिति नः श्रुतम् MatsP_44.2b प्रजानां क्रमशस्तु वै MatsP_123.42b प्रजानां जायते भयम् MatsP_144.36b प्रजानां तु हिताय वै MatsP_47.55b प्रजानां द्वापरे पुनः MatsP_144.3b प्रजानां पतये चैव MatsP_47.160e प्रजानां लोमहर्षणे MatsP_50.68b प्रजानां संग्रहात्तदा MatsP_47.255d प्रजापतिगिरिश्चैव MatsP_163.88a प्रजापतिगुणान्वितः MatsP_113.13d प्रजापतिपुरःसरः MatsP_106.18d प्रजापतिमुपादाय MatsP_122.63a प्रजापतिमुपादाय MatsP_122.98a प्रजापतिम् उपासन्ते MatsP_110.9c प्रजापतिमुवाचेदं MatsP_133.1c प्रजापतिर् अजायत MatsP_3.9d प्रजापतिर् अभूत्पुरा MatsP_4.11b प्रजापतिर् अरिन्दम MatsP_2.35b प्रजापतिरिति स्मृतः MatsP_93.44d प्रजापतिर् देवसुतं चकार MatsP_8.11b प्रजापतिश्च सर्पाश्च MatsP_93.16a प्रजापतिश्चात्र मनुर् महात्मा MatsP_162.12a प्रजापतिसमाः सर्वे MatsP_154.344a प्रजापतिसुतः प्रभुः MatsP_146.17d प्रजापतिस्त्वं भविता MatsP_1.33c प्रजापतिस्त्वं भविता MatsP_13.21c प्रजापतिं भुवनधरं सुरेश्वरम् MatsP_166.24b प्रजापतिः सो ऽस्य चराचरस्य MatsP_8.12e प्रजापतीनामधिपं च दक्षं MatsP_8.4c प्रजापतेरिदं क्षेत्रं MatsP_111.14a प्रजापतेर् लोकपतेर्दुरापम् MatsP_38.16b प्रजापतेः पुनर्होमः MatsP_93.44c प्रजापातसमद्युतिः MatsP_175.29d प्रजाभिरभवन्मुनिः MatsP_50.39f प्रजाभिरिह कीर्त्यते MatsP_50.44b प्रजाभिस्तु किमर्थं वै ह्य् MatsP_50.40a प्रजाभिः समुदाहृतः MatsP_50.40d प्रजाभ्यो विदधत्स्वयम् MatsP_122.63b प्रजा यत्र चतुर्विधाः MatsP_123.29b प्रजावतां प्रसिद्धैषा MatsP_141.64a प्रजावर्णाश्रमेप्सया MatsP_145.36d प्रजावानाप्नुते नरः MatsP_44.85d प्रजावान् एति सायुज्यं MatsP_44.46e प्रजाविस्तारम् आदितः MatsP_5.15b प्रजाश्च यौवनं प्राप्ता MatsP_33.24a प्रजासर्गं ससर्जिरे MatsP_114.1d प्रजास्तस्य महानुगाः MatsP_122.27b प्रजास्तं साधयित्वा तु MatsP_47.253c प्रजास्ता वै तदा सर्वाः MatsP_144.67c प्रजास्विह क्वचित् क्वचित् MatsP_144.65d प्रजाः कार्तयुगास्तथा MatsP_144.93b प्रजाः पूर्वमिमाः किल MatsP_122.12d प्रजाः सर्गेषु निर्मिताः MatsP_15.29b प्रजाः सृजध्वम् अभितः MatsP_3.41c प्रजाः सृजेति व्यादिष्टः MatsP_5.3a प्रजेशत्वं धनेशत्वम् MatsP_47.125c प्रजौषणिः सप्तर्षयो MatsP_124.106a प्रज्ञानेषु व्यवस्थितान् MatsP_141.61b प्रज्वलन्त इवाग्नयः MatsP_138.8b प्रज्वलन्निव तेजोभिर् MatsP_171.2a प्रणतचिन्तितदानवदानव- MatsP_158.16c प्रणतः पृथुविक्रमः MatsP_148.17d प्रणतेनाचलेन्द्रेण MatsP_154.483a प्रणतो वाक्यमब्रवीत् MatsP_146.52d प्रणदन्वदतां वरः MatsP_140.19b प्रणम्य च गवा सार्धं MatsP_73.9c प्रणम्य च विसर्जयेत् MatsP_68.35b प्रणम्य च हृषीकेशं MatsP_69.35c प्रणम्य मुनिपुंगवम् MatsP_175.71b प्रणम्य रविशंकरौ MatsP_68.35d प्रणम्य शिरसा मुनिम् MatsP_103.23b प्रणम्य स पितामहम् MatsP_1.14b प्रणम्यात्मभुवं विभुम् MatsP_148.17b प्रणम्येदमुवाच ह MatsP_25.21d प्रणम्यैकत्र वाग्यतः MatsP_101.23b प्रणयं पार्थिवं प्रति MatsP_32.18b प्रणयोन्मिश्रया गिरा MatsP_155.10d प्रणवः पुरुषः शास्ता MatsP_164.23a प्रणवः सर्वमन्त्राणां MatsP_85.6a प्रणवे ऋग्यजुःसाम्ने MatsP_47.157a प्रणश्यति कलौ पुनः MatsP_144.6b प्रणामावनताम् इमाम् MatsP_3.42d प्रणामैकसमाश्रयः MatsP_154.389d प्रणालिकानि चोष्णानि MatsP_118.65a प्रणाशमगमत्तीव्रं MatsP_150.114c प्रणाशं गच्छते यत्र MatsP_124.38a प्रणिपत्य च मातरम् MatsP_155.34d प्रणिपत्य जनार्दनम् MatsP_2.19d प्रणिपत्य पितामहम् MatsP_147.18d प्रणिपत्य पुनः पुनः MatsP_70.14b प्रणिपत्य विसर्जयेत् MatsP_55.28b प्रणिपत्य विसर्जयेत् MatsP_59.16d प्रणिपत्य स्थितावुभौ MatsP_170.23d प्रणिपत्याथ दुःखितः MatsP_13.17d प्रणिपत्याभिनन्द्य च MatsP_47.197b प्रणीतपर्यायपरापरार्थः MatsP_154.269b प्रणीता ये हि चाध्वरे MatsP_51.40b प्रतप्ताङ्गारवर्षिणः MatsP_2.4d प्रतर्दनेन शिबिना MatsP_35.5e प्रतर्दनो ऽहं यदि मे सन्ति लोकाः MatsP_41.13b प्रतस्थे ऽमरयुद्धाय MatsP_148.59c प्रतानैः पिप्पलीनां च MatsP_118.25c प्रतानैः सफलैः शुभैः MatsP_118.27b प्रतिकर्तुं महासुरः MatsP_147.3d प्रतिकूलं कर्मणां पापमाहुस् MatsP_38.4a प्रतिकूलः पितुर्यश्च MatsP_34.20c प्रतिक्षत्रस्य चात्मजः MatsP_44.80b प्रतिक्षेत्रः सुतो भोजो MatsP_44.80c प्रतिगतो भवतीचरणाश्रयम् MatsP_158.19b प्रतिगर्तेषु कलशी MatsP_58.13a प्रतिगृह्णन्द्विजोत्तमः MatsP_70.54b प्रतिगृह्णामि ते वचः MatsP_25.24b प्रतिगृह्य ततः सर्वं MatsP_43.3a प्रतिगृह्य तपोधनः MatsP_134.7b प्रतिगृह्य यथाविधि MatsP_154.114d प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः MatsP_42.3d प्रतिग्रहादुपावृत्तः MatsP_112.10a प्रतिग्रहे वर्तते राजमुख्य MatsP_41.11b प्रतिघाते तु दैवतैः MatsP_47.47b प्रतिच्छिन्नं समन्तात्तु MatsP_123.48c प्रतिजग्मुर्यथागतम् MatsP_47.180d प्रतिजग्राह तद्व्रतम् MatsP_25.25b प्रतिदास्यामि यौवनम् MatsP_33.27d प्रतिदिक्षु विचक्षणः MatsP_58.23d प्रति देवांश्चतुर्मुखः MatsP_53.7d प्रतिनिधिसंक्षुभिताणवोपमः MatsP_137.30d प्रतिपक्षमुपोष्यैवं MatsP_64.26a प्रतिपक्षं चतुर्मासं MatsP_64.14e प्रतिपक्षं च मिथुनं MatsP_62.27a प्रतिपक्षं तृतीयासु MatsP_62.7a प्रतिपक्षं फलत्यागम् MatsP_76.8c प्रतिपक्षं वरानने MatsP_62.10d प्रतिपच्छुक्लपक्षस्य MatsP_141.46c प्रतिपत्तिः कलेरथ MatsP_144.29d प्रतिपत्प्रतिपन्नस्तु MatsP_141.53c प्रतिपत्स्यामि ते राजन् MatsP_33.29a प्रतिपद्यत मा चिरम् MatsP_161.32d प्रतिपद्यादिसंधिषु MatsP_141.33b प्रतिपद्येकभक्ताशी MatsP_101.82a प्रतिपन्नं पितामहम् MatsP_129.15d प्रतिपन्नं वचस्तव MatsP_29.14d प्रतिपन्नं सुरैस्तथा MatsP_24.40d प्रतिपेदे जरां राजा MatsP_34.14a प्रतिप्रस्तारमेव च MatsP_167.8d प्रतिबिम्बितमौक्तिकाः MatsP_154.520b प्रतिमन्वन्तरं चैव MatsP_145.57a प्रतिमन्वन्तरेषु च MatsP_6.6d प्रतिमाभूषणादिषु MatsP_5.28b प्रतिमायामुपस्थिताः MatsP_142.46f प्रतिमासं क्रमान्मुने MatsP_99.14b प्रतिमासं चतुर्दश्योर् MatsP_95.23e प्रतिमासं च सप्तम्याम् MatsP_76.8a प्रतिमासं नराधिप MatsP_60.45b प्रतिमां देवदेवस्य MatsP_71.17c प्रतिमां धर्मराजस्य MatsP_68.30c प्रतिमां पञ्चगव्येन MatsP_60.17a प्रतिमां वासुदेवस्य MatsP_54.8a प्रतिमाः सर्वदेवानां MatsP_163.46c प्रतियातस्ततो ब्रह्मा MatsP_175.63a प्रतियाति प्रदक्षिणम् MatsP_127.28f प्रतिरूपं रिपोः कृत्वा MatsP_93.153a प्रतिलिख्य च यो दद्यात् MatsP_53.27a प्रतिलोमचरेषु च MatsP_33.13b प्रतिलोमं सतोयदः MatsP_174.31d प्रतिवर्षं गताः शुभाः MatsP_122.87d प्रतिवर्षं शिवोदकाः MatsP_122.34b प्रतिवर्षं समुद्रगाः MatsP_122.29b प्रतिवर्षं हि ताः स्मृताः MatsP_122.70b प्रतिविदधामि सुखाय ते ऽनघ MatsP_137.35d प्रतिविन्ध्यं युधिष्ठिरात् MatsP_50.51d प्रतिशुक्रं प्रशान्तये MatsP_73.1b प्रतिश्रुते दासभावे MatsP_29.26a प्रतिष्ठादिषु कर्मसु MatsP_93.83d प्रतिष्ठानं च विश्रुतम् MatsP_106.30d प्रतिष्ठाने ऽभिषिच्याथ MatsP_12.18c प्रतिष्ठामागतानां हि MatsP_48.79a प्रतिष्ठा योनिरेव च MatsP_128.28b प्रतिष्ठासु तथैव च MatsP_58.51d प्रतिष्ठास्ते महोदधिम् MatsP_121.75b प्रतिष्ठितम् अथात्रिणा MatsP_119.36b प्रतिष्ठितयशाभवत् MatsP_48.13d प्रतिष्ठितस्त्वं सदृशेषु सत्सु MatsP_37.12d प्रतिष्ठितायां वार्त्तायां MatsP_143.3c प्रतिसर्गमिमे कृत्वा MatsP_9.6a प्रतिसर्गश्च ये येषाम् MatsP_8.1c प्रतिसर्गस्य चाखिलम् MatsP_52.2d प्रतिसंवत्सरं तस्माद् MatsP_18.25c प्रतिस्रग्दाममालिनी MatsP_43.31b प्रतिस्रोतो महीपतिः MatsP_43.30d प्रतीकस्य भयाद्भिन्नं MatsP_22.57c प्रतीक्षन्ती च तद्वाक्यम् MatsP_154.285a प्रतीक्षमाणस्तज्जन्म MatsP_154.63a प्रतीक्षिष्यन्ति विवशाः MatsP_139.8c प्रतीचीमायतास्ते वै MatsP_121.75a प्रतीचीं त्रीण्यथैव तु MatsP_121.39b प्रतीच्यां तु पुनर्मेरोर् MatsP_124.22c प्रतीच्यां सागरानुगः MatsP_113.35d प्रतीहारमयः प्रभुः MatsP_154.385b प्रतीहारस्य भाषितम् MatsP_154.4b प्रतोद ओंकार एवासीत् MatsP_133.36a प्रतोदहस्तं सम्प्रेक्ष्य MatsP_133.52c प्रतोदं न्यस्य कूबरे MatsP_136.61b प्रतोदं वरदः प्रभुः MatsP_133.57b प्रत्यक्षमपि दृश्यं तत् MatsP_125.4c प्रत्यक्षमपि यद्भवेत् MatsP_109.6b प्रत्यक्षमेव भोक्तारो MatsP_23.18c प्रत्यक्षं च परोक्षं च MatsP_109.8c प्रत्यक्षं तपसां निधिम् MatsP_120.45d प्रत्यग्वक्त्रः सदा भवेत् MatsP_92.7b प्रत्यङ्गानि तु धर्मस्य MatsP_145.55a प्रत्यङ्गानि प्रवक्ष्यामि MatsP_145.40e प्रत्यङ्गानि रथस्य च MatsP_125.42d प्रत्यपद्यन्त सप्तधा MatsP_121.39d प्रत्यब्दं तु फलत्यागम् MatsP_61.53e प्रत्यश्रवाः कुशश्चैव MatsP_50.27c प्रत्याख्यायेह भूतानि MatsP_123.60c प्रत्याख्यास्यसि धर्मतः MatsP_26.16d प्रत्याख्यास्ये न दोषतः MatsP_26.18b प्रत्याह त्रिदशान् सेन्द्रान् MatsP_132.10c प्रत्युद्गतास्त्वां वयमद्य सर्वे MatsP_37.9c प्रत्युद्गम्याञ्जलिं कृत्वा MatsP_31.11c प्रत्युद्ययौ हरिं रौद्रः MatsP_152.17c प्रत्यूचुस्ते मुदान्विताः MatsP_113.57d प्रत्यूषकाले विधिवत् MatsP_120.44c प्रत्यूषश्च प्रभासश्च MatsP_5.21c प्रत्यूषस ऋषिः पुत्रो MatsP_5.27c प्रत्यूषसमये विद्वान् MatsP_61.44a प्रत्यूहप्रसवात्मकम् MatsP_154.246b प्रत्यूहापिहिताशयः MatsP_154.237d प्रत्येकं तु महामन्त्रैर् MatsP_58.40a प्रत्येकं सर्ववृक्षाणां MatsP_59.7c प्रथमस्यान्तरे मनोः MatsP_51.43d प्रथमं कार्मुकात्तस्य MatsP_150.97a प्रथमं चातिरोपितः MatsP_140.27b प्रथमं तरसा बली MatsP_43.43b प्रथमं तु प्रतिष्ठिता MatsP_121.27d प्रथमं प्रथमस्य तु MatsP_123.6d प्रथमं ब्रह्मणा स्मृतम् MatsP_3.3b प्रथमं ब्रह्मणा स्मृतम् MatsP_53.3b प्रथमं वर्तते नृपः MatsP_50.77b प्रथमः स उदाहृतः MatsP_93.96b प्रथमः स धनुर्धरः MatsP_46.22b प्रथमः सुमना नाम MatsP_123.3a प्रथमः सूर्यसंकाशः MatsP_122.52a प्रथमः सूर्यसंकाशः MatsP_122.94a प्रथमा गुडधेनुः स्याद् MatsP_82.18a प्रथमा मेखला बुधैः MatsP_93.122b प्रथमा या अमावास्या MatsP_46.14a प्रथमा सुकुमारीति MatsP_122.30a प्रथमो धान्यशैलः स्याद् MatsP_83.4c प्रथमो नारसिंहस्तु MatsP_47.42c प्रथमो ब्रह्मणश्च यः MatsP_51.7d प्रथमो ब्रह्मणः सुतः MatsP_51.5d प्रथमो ब्रह्मणः स्मृतः MatsP_51.11d प्रथमो मेरुरुच्यते MatsP_122.8b प्रथमो ऽयुतहोमः स्याल् MatsP_93.5c प्रथितो द्वादशस्तेषां MatsP_47.45c प्रदक्षिणमथो चक्रे MatsP_119.40a प्रदक्षिणं ततः कृत्वा MatsP_72.40a प्रदक्षिणोपचारेण MatsP_17.67a प्रदत्तं समतिक्रान्ते MatsP_20.34c प्रदद्यादथवा मतिम् MatsP_60.48b प्रदहन्निव तेजसा MatsP_163.31b प्रदह्यमानेन पुरेण तेन MatsP_140.75a प्रदानात्तस्य मे विष्णो ह्य् MatsP_93.68c प्रदास्याम्यहमेवेह MatsP_7.33a प्रदीपोपानहच्छत्त्र- MatsP_70.48c प्रदेयानि स्वशक्तितः MatsP_70.31d प्रदेशं मण्डपस्य तु MatsP_93.88d प्रदेशं सुमनोरमम् MatsP_118.1b प्रदेशः स तु राजेन्द्र MatsP_119.21c प्रदेशैरुपशोभितम् MatsP_117.19d प्रदेशैः शाद्वलान्वितैः MatsP_118.34d प्रदोषसमये ताश्च MatsP_120.32a प्रदोषे मुदिता भूत्वा MatsP_139.14c प्रदोषे ललितं चक्रुर् MatsP_139.18c प्रद्युम्नश्चानिरुद्धश्च MatsP_93.51e प्रद्युम्नस्य तु दायादो MatsP_47.23a प्रद्युम्नं च महाबलम् MatsP_47.15d प्रद्युम्नः प्रीयतामिति MatsP_101.10b प्रधानत्वेन संस्थिताः MatsP_52.8b प्रधानपुरुषान्विते MatsP_60.3d प्रधानमकरोद्विभुः MatsP_24.8b प्रधानहेतुं वक्ष्यामि MatsP_109.13a प्रधानात्मा पुरा ह्येष MatsP_172.7a प्रधानाय नमो जङ्घे MatsP_95.13c प्रधानास्तेषु विख्याताः MatsP_6.38c प्रधानो धातुरुच्यते MatsP_128.37b प्रधावतां चैव विनिघ्नतां च MatsP_138.32b प्रध्वंसश्चैव वर्णानां MatsP_144.4a प्रनष्टायां तु मायायां MatsP_153.119a प्रनष्टाश्रमधर्माश्च MatsP_47.257c प्रनष्टोरगराक्षसे MatsP_164.10d प्रपतन्त्युत्पतन्ति च MatsP_172.16d प्रपत्स्यसे तु तत्सर्वं MatsP_47.124a प्रपद्यस्व महेश्वरम् MatsP_134.23b प्रपन्नस्य तु नारद MatsP_134.15d प्रपातविषमैस्तैस्तु MatsP_113.27a प्रपातशतनिर्झरम् MatsP_117.20b प्रपातं सर्वतोदिशम् MatsP_154.381d प्रपातादिगताम्बुभिः MatsP_117.17b प्रपितामहांस्तथादित्यान् MatsP_19.3c प्रपितामहाः स्मृता देवाः MatsP_141.15e प्रफुल्लारुणपद्मौघं MatsP_150.115c प्रबद्धा वातरश्मिभिः MatsP_127.13d प्रबोधैर्भुवनत्रयम् MatsP_154.110d प्रब्रूहि वदतां वर MatsP_114.2d प्रभवत्यधिकं विभो MatsP_110.11b प्रभवन्त्यपयान्ति च MatsP_122.9b प्रभवः पुण्यकर्मणाम् MatsP_2.26d प्रभवारणि सुव्रते MatsP_102.12d प्रभवे दिव्यशम्भवे MatsP_132.27d प्रभवो नाकसंपदाम् MatsP_154.338d प्रभवो ऽव्यय एव च MatsP_172.3d प्रभाकर नमो ऽस्तु ते MatsP_78.4b प्रभाकर नमो ऽस्तु ते MatsP_102.31b प्रभाकरप्रभाकारः MatsP_158.49a प्रभाकराभो वरुणः सितद्युतिः MatsP_169.18b प्रभागृह्णाद् बहूंस्तदा MatsP_12.41d प्रभातकाले सम्प्राप्ते MatsP_175.56a प्रभातसूर्यांशुसमप्रभाणि MatsP_162.35d प्रभातायां तु शर्वर्यां MatsP_88.3c प्रभातायां तु शर्वर्यां MatsP_89.6c प्रभातायां तु शर्वर्यां MatsP_99.12a प्रभाते गोप्रदो भवेत् MatsP_101.74b प्रभाते च ततः स्नानं MatsP_81.22c प्रभाते च तदा दत्ता MatsP_100.26c प्रभाते च विमत्सरः MatsP_90.6b प्रभाते चोमया सह MatsP_154.496d प्रभाते ऽथ नृपः पुरात् MatsP_21.26d प्रभाते पठतस्तव MatsP_21.8d प्रभाते पर्यटन्पुरम् MatsP_21.25d प्रभाते विमले पुनः MatsP_83.35d प्रभा प्रभाकरं त्यक्त्वा MatsP_23.25a प्रभा प्रभातं सुषुवे MatsP_11.3c प्रभा भानुमती तथा MatsP_12.39d प्रभावविधुतं यथा MatsP_129.10d प्रभावस्तीर्थमुख्यानां MatsP_154.103c प्रभावं ज्ञातुमिच्छन्तो MatsP_150.217c प्रभावं तस्य धीमतः MatsP_141.1f प्रभावं प्रभवं चैष MatsP_154.350a प्रभावं विस्तरेण तु MatsP_141.3b प्रभावात्पद्मनाभस्य MatsP_164.5a प्रभावात्सर्वतीर्थेभ्यः MatsP_110.11a प्रभावाद् अपि तद्व्याप्त्या MatsP_2.30c प्रभाव्रतमिदं स्मृतम् MatsP_101.54f प्रभासितकराम्बराः MatsP_135.20b प्रभासे पुष्करावती MatsP_13.42d प्रभा सौरी तु पादेन MatsP_128.10a प्रभिन्नकरटामुखे MatsP_151.2d प्रभुत्वम् अगमत् पुनः MatsP_10.11b प्रभुत्वस्य च यत्फलम् MatsP_136.9b प्रभुत्वे च व्यवस्थितः MatsP_47.29b प्रभुरग्निः प्रतपने MatsP_37.13a प्रभुरेकस्तपश्चरन् MatsP_171.21b प्रभुर्मधुरया गिरा MatsP_147.5d प्रभुर्वैश्वानरो महान् MatsP_168.6f प्रभुशक्तिबलान्विताः MatsP_142.68b प्रभुः प्रियायाः प्रसवः प्रियाणां MatsP_154.269a प्रभुः सूर्यः प्रकाशाच्च MatsP_37.13c प्रभूतकनकान्विताम् MatsP_101.49b प्रभूतग्रामसंयुतम् MatsP_21.33d प्रभूतपुत्रान्वयवन्दिताङ्घ्रिः MatsP_98.14d प्रभूतबलवाहनम् MatsP_20.20d प्रभूतबलवाहनौ MatsP_20.22b प्रभूतवरदक्षिणे MatsP_13.12b प्रभूतवरदर्पितः MatsP_148.31d प्रभोः परिभवोदयात् MatsP_150.23d प्रभोः पुनः प्रथमनियोगमूर्जयन् MatsP_154.454a प्रभोः पुरो भवति हि यस्य चाक्षतं MatsP_154.461c प्रभ्रष्टा ये च पञ्चधा MatsP_141.73b प्रभ्रंशितो ऽहं सुरसिद्धलोकात् MatsP_38.1c प्रमतिर्नाम वीर्यवान् MatsP_144.60b प्रमतिः सुमतिर्वरः MatsP_161.79d प्रमत्तचण्डमातंग- MatsP_148.59a प्रमत्तोन्मत्तकाकारो MatsP_154.331a प्रमत्तोन्मत्तदारुणाः MatsP_16.15b प्रमथगणाः परिवार्य देवगुप्तं रथमभितः प्रययुः स्वदर्पयुक्त् MatsP_133.69/b प्रमथनैकरतिस्तरसा भुवि MatsP_158.16d प्रमथा अपि सिंहाक्षाः MatsP_135.33c प्रमथा अपि सोत्साहा MatsP_136.33a प्रमथातिप्रमाथिनः MatsP_140.3b प्रमथाधिपयूथपैः MatsP_135.27b प्रमथानमरैः सह MatsP_137.5d प्रमथानां प्रवर्तते MatsP_138.20b प्रमथानां महावेगं MatsP_137.19c प्रमथानुगतात् सति MatsP_154.334b प्रमथा भीमगर्जनाः MatsP_136.40b प्रमथारसितं श्रुत्वा MatsP_138.47a प्रमथाश्च महाशूरा MatsP_138.10a प्रमथाश्चाग्निवर्णाभाः MatsP_133.66a प्रमथास्तोयमुचो यथा नदन्ति MatsP_138.51d प्रमथेषु नदत्सूग्रं MatsP_134.1c प्रमथैरपि नाराचैर् MatsP_136.43a प्रमथैरसुरा ह्यमी MatsP_136.49b प्रमथैर्भग्नगोपुरम् MatsP_137.1d प्रमथैर्भृशमर्दिताः MatsP_137.6d प्रमथैः प्रहृतैः कृतम् MatsP_138.55d प्रमथैः समरे भिन्नास् MatsP_137.1a प्रमथैः सह निर्भयाः MatsP_136.26b प्रमथैः सह सामरैः MatsP_137.5b प्रमदाः केशशूलाश्च MatsP_47.258c प्रमाणमधिकुर्वताम् MatsP_145.8d प्रमाणं चन्द्रसूर्ययोः MatsP_124.5b प्रमाणं चैव कालस्य MatsP_9.2c प्रमाणं ते कृतं विभो MatsP_48.80d प्रमाणं मण्डलस्यापि MatsP_124.67a प्रमाणं महतां महत् MatsP_154.369b प्रमाणं योजनैः पुनः MatsP_124.8d प्रमाणानि प्रचक्षते MatsP_113.5d प्रमाणाष्टकसंयुताः MatsP_3.4d प्रमाणेन तथा सा च MatsP_119.20a प्रमाणेष्वथ सिद्धानाम् MatsP_142.46a प्रमाणैः स्थिरजङ्गमाः MatsP_145.19b प्रमादादथ विभ्रश्येद् MatsP_154.215a प्रमुखा हि सुरेश्वराः MatsP_154.346d प्रमुखे तस्य सैन्यस्य MatsP_173.14c प्रमुखे स महाग्रहः MatsP_173.24b प्रमुच्यते बहुतरमातृसंकुलम् MatsP_154.457b प्रमुमोचार्चितं चिरम् MatsP_153.199d प्रमृष्टरत्नौघविचित्रभासा MatsP_152.34b प्रमृष्टाम्बरभूषणाः MatsP_140.13b प्रमोदश् चाभवत् कण्ठान् MatsP_3.11c प्रमोदा ये च वै शिवाः MatsP_122.37d प्रम्लोचेत्यप्सराश्चैव MatsP_126.11c प्रम्लोचेत्यभिविश्रुता MatsP_161.74b प्रयच्छन्ति सुतान्राज्यं MatsP_21.40a प्रयच्छ मे कामयशःसमृद्धिं MatsP_154.268a प्रयच्छेच्च निशां पत्ये MatsP_67.24c प्रयतः समुपस्थितः MatsP_154.489d प्रयत्नविधृतैरश्वैः MatsP_150.154a प्रयत्नं कुरु मत्कृते MatsP_47.116d प्रयत्नेन वयं सर्वे MatsP_139.10a प्रययुर्गिरिशं द्रष्टुं MatsP_154.379a प्रययुर्यत्र तारकः MatsP_153.154d प्रययुर्यमसादनम् MatsP_138.13d प्रययुस्तत्पुरं हन्तुं MatsP_138.3a प्रययौ गरुडध्वजः MatsP_163.106d प्रयागगमनं प्रति MatsP_106.22d प्रयागगमनं श्रेष्ठं MatsP_103.25c प्रयागतीर्थयात्रार्थी MatsP_106.4a प्रयागमनुगच्छेद्वा MatsP_112.9a प्रयागमिति विश्रुतम् MatsP_111.14b प्रयागस्य तु कीर्तनम् MatsP_104.7f प्रयागस्य तु कीर्तनात् MatsP_108.1d प्रयागस्य तु दक्षिणे MatsP_107.20b प्रयागस्य तु मण्डलम् MatsP_108.9b प्रयागस्य तु मण्डलम् MatsP_111.8b प्रयागस्य तु सर्वे ते MatsP_110.19e प्रयागस्य प्रवेशे तु MatsP_104.13c प्रयागस्य महामुने MatsP_111.1b प्रयागस्योपवर्णनम् MatsP_103.1b प्रयागं च युधिष्ठिर MatsP_111.14d प्रयागं तीर्थमुत्तमम् MatsP_109.16b प्रयागं तु युधिष्ठिर MatsP_104.20b प्रयागं तु विशेषतः MatsP_106.58b प्रयागं तु विशेषेण MatsP_104.9a प्रयागं देवरक्षितम् MatsP_108.11f प्रयागं परमं पदम् MatsP_106.26b प्रयागं पूजयेद्बुधः MatsP_109.15b प्रयागं राजशार्दूल MatsP_106.19c प्रयागं राजशार्दूल MatsP_110.6c प्रयागं समधिष्ठानं MatsP_110.8a प्रयागं संस्तुवंश्च यत् MatsP_106.15b प्रयागं स्मरते नित्यं MatsP_112.6c प्रयागं स्मरमाणस्य MatsP_104.11e प्रयागं स्मरमाणो ऽपि MatsP_105.8c प्रयागं स्मर वै नित्यं MatsP_112.8a प्रयागादभिनिष्क्रान्ता MatsP_110.4c प्रयागाभिमुखस्तथा MatsP_112.21d प्रयागाभिमुखो भव MatsP_112.20b प्रयागे का गतिस्तस्य MatsP_108.13c प्रयागे तु न संशयः MatsP_108.15f प्रयागे तु मृतस्येदं MatsP_109.12c प्रयागे नियतेन्द्रियः MatsP_108.14d प्रयागे निवसन्त्येते MatsP_111.7a प्रयागे माघमासे तु MatsP_107.8c प्रयागे यो विधिः प्रोक्तस् MatsP_106.2c प्रयागे ललिता देवी MatsP_13.26c प्रयागे विगतज्वरः MatsP_112.7d प्रयागे शृणु यत्फलम् MatsP_108.15b प्रयागे श्रोत्रियं सन्तं MatsP_105.17a प्रयागे स महेश्वरः MatsP_111.11d प्रयागे संस्थिता नित्यम् MatsP_110.3c प्रयाणं गिरिजावक्त्र- MatsP_154.451c प्रयात नो धरणिधराविदूरतः MatsP_154.454d प्रयात मा कुरुत पथो ऽस्य संकटम् MatsP_154.453d प्रयातः स्वार्जितां गतिम् MatsP_171.19b प्रयाता नृपते नृपाः MatsP_42.17b प्रयाताः सर्वतो दिशम् MatsP_5.7b प्रयाति तव केशव MatsP_70.53b प्रयाति साफल्यतया मनोगतम् MatsP_154.402d प्रयातौ वेपमानौ तु MatsP_150.206c प्रयान्ति परमं पदम् MatsP_9.28d प्रयान्ति परमं पदम् MatsP_9.31b प्रयान्ति परमं पदम् MatsP_22.71d प्रयान्ति परमां गतिम् MatsP_22.74d प्रयान्तु परमां गतिम् MatsP_17.42d प्रयान्तु लोकेषु सुखाय तद्वत् MatsP_17.43d प्रयान्त्यमी द्रुतपदमेव गौडकाः MatsP_154.460d प्रयामि बलशालिनाम् MatsP_154.527b प्रयास्यति तपश्चर्तुं MatsP_154.69c प्रयुक्ता च केसरिगणैः करिवृन्दजुष्टा MatsP_116.25a प्रयुक्त्वा कचमाह्वयत् MatsP_25.36d प्रयुञ्जते गिरिशयशोविसारिणं MatsP_154.462c प्रयुतं तु तथा पूर्णं MatsP_142.25a प्रयुध्य युद्धकुशलाः MatsP_140.10c प्रयोजनं न ते ऽस्तीह MatsP_157.21c प्रलम्बाम्बरभूषणः MatsP_173.22d प्रलय इवातिसमुद्धतो ऽर्णवः MatsP_133.70b प्रलयागमशङ्कया MatsP_150.18b प्रलयानलसंनिभः MatsP_67.12b प्रलये भूधरो यथा MatsP_160.26b प्रलये समुपस्थिते MatsP_1.15d प्रलयोत्पत्तिवेगिनम् MatsP_172.36d प्रलुम्पन्ति परस्परम् MatsP_144.66d प्रवक्तॄन्सर्वयज्ञानाम् MatsP_167.11c प्रवक्ष्यामि युधिष्ठिर MatsP_73.7b प्रवक्ष्याम्यन्तरं मनोः MatsP_142.33b प्रवक्ष्ये नामतस्तान्वै MatsP_51.7a प्रवदत्सु च साध्विति MatsP_134.1d प्रवदन्ति महर्षयः MatsP_169.3d प्रवध्या स्त्री निषूदिता MatsP_47.105b प्रवरो ऽयं जनार्दनः MatsP_85.5b प्रवर्ग्यः क्षेमवांश्चैव MatsP_51.39a प्रवर्तको ऽस्य धर्मस्य MatsP_69.13c प्रवर्तते तथा ते तु MatsP_145.67a प्रवर्तते ह्यविच्छेदाद् MatsP_144.100a प्रवर्तन्तीह वै कृते MatsP_144.96d प्रवर्तयन्ति तेषां वै MatsP_145.60a प्रवर्तयित्वा तं सर्वम् MatsP_50.64a प्रववुश्च शिवा वाताः MatsP_172.47a प्रववुः सह मारुताः MatsP_172.14d प्रवव्राज वनं तदा MatsP_35.11d प्रवहन्ति सरिद्वराः MatsP_121.72b प्रवहस्तेन स स्मृतः MatsP_127.18d प्रवालरुचिराङ्गदः MatsP_174.14b प्रवालाङ्कुरधारिणः MatsP_161.49b प्रवासस्थो ऽपि भक्तिमान् MatsP_17.64b प्रविकसिताम्बुजलोचनो ययौ MatsP_137.36d प्रविभज्य पृथक्पृथक् MatsP_51.15b प्रविभागविचारणम् MatsP_154.199d प्रविभागस् तयोः पुनः MatsP_142.6b प्रविभागस्तयोः पुनः MatsP_142.10b प्रविभागेन तान्पृथक् MatsP_51.7b प्रविभागेन सर्वशः MatsP_127.21d प्रविलोक्य सुराधिपः MatsP_153.105b प्रविवेश दृशः पथम् MatsP_156.22d प्रविवेश निवेशनम् MatsP_154.132d प्रविवेश पुरंदरः MatsP_47.98b प्रविवेश पुरं हृष्टः MatsP_29.28c प्रविवेश पुरा किल MatsP_48.3d प्रविवेश महाद्युतिः MatsP_146.62d प्रविवेश रसातलम् MatsP_143.25b प्रविवेश शरं ततः MatsP_136.65d प्रविवेश शुभं भर्तुर् MatsP_158.20c प्रविवेशार्णवमुखं MatsP_175.62c प्रविशन्ति गिरेर्वनम् MatsP_137.7d प्रविशन्ति पुनर्जलम् MatsP_61.6d प्रविशन्तीं तु तां द्वाराद् MatsP_157.20a प्रविशन्वारितस्ततः MatsP_50.62f प्रविशामि पुरं तात MatsP_29.27a प्रविशामो रसातलम् MatsP_47.63b प्रविशामो रसातलम् MatsP_47.211d प्रविशेद्यागमण्डपम् MatsP_58.20d प्रविश्य जालरन्ध्रेण MatsP_158.32a प्रविश्य रुषितास्ते च MatsP_131.27a प्रविश्यान्तर्महातेजाः MatsP_2.30a प्रविश्यान्तःपुरं तत्र MatsP_31.1c प्रविष्टमात्रे तद्भूमाव् MatsP_108.9c प्रविष्टस्तु शचीपतिः MatsP_7.54d प्रविष्टः कर्णरन्ध्रेण MatsP_154.235a प्रविष्टः षोडशाधस्ताद् MatsP_113.40c प्रविष्टा दक्षिणोदधिम् MatsP_121.41d प्रविष्टा दक्षिणोदधिम् MatsP_121.44d प्रविष्टा दक्षिणोदधिम् MatsP_121.51d प्रविष्टा दानवीं मायां MatsP_175.10c प्रविष्टा नगरं त्रासात् MatsP_137.6c प्रविष्टान्यमितौजसम् MatsP_166.17b प्रविष्टा पश्चिमोदधिम् MatsP_121.23d प्रविष्टा बुधमन्दिरम् MatsP_11.63d प्रविष्टा लवणोदधिम् MatsP_121.57b प्रविष्टाश्च परस्परम् MatsP_123.54b प्रविष्टास् त्रिपुरार्दिनः MatsP_131.26d प्रविष्टाः स्म शरीराणि MatsP_131.27c प्रविष्टे तु महोदधिम् MatsP_121.10b प्रविष्टो ऽथ पुरान्तकम् MatsP_156.23d प्रविष्टो न च दृष्टो ऽसौ MatsP_157.22c प्रविष्टो मानुषीं तनुम् MatsP_47.11b प्रविष्टो मुनिसत्तमः MatsP_167.66d प्रवीणान् ऋषिधर्मस्य MatsP_48.64a प्रवीरम् अनधं तथा MatsP_49.10d प्रवृत्तचक्रो बलव्ठMatsP_144.58c प्रवृत्तचक्रो बलवान् MatsP_47.252a प्रवृत्तधर्माः संवृत्ता MatsP_172.51a प्रवृत्तमधरोत्तरम् MatsP_32.28b प्रवृत्तं युद्धमतुलं MatsP_138.7c प्रवृत्तासु पुराणीषु MatsP_1.5a प्रवृत्तासु पुराणीषु MatsP_69.11c प्रवृत्तिरिह मानुषे MatsP_114.14d प्रवृत्तिः सर्वशास्त्राणां MatsP_53.8a प्रवृत्ते तु ततस्तस्मिन् MatsP_144.92c प्रवृत्ते द्वापरे पुनः MatsP_144.5b प्रवृत्ते वृष्टिसर्जने MatsP_143.3b प्रवृत्त्यर्थं जनार्दनः MatsP_53.50b प्रवृद्धमालोक्य पितामहो ऽपि MatsP_23.44d प्रवृद्धवेगैस्तैस्तत्र MatsP_140.16a प्रवृद्धो मन्मथस्तासां MatsP_70.6c प्रवृद्धोर्मितरंगौघाः MatsP_138.9c प्रवेपमानेन मुखेन शुष्यता MatsP_153.151c प्रवेशं गम्यतां द्रुतम् MatsP_157.24d प्रवेशं लभते नान्या MatsP_158.1c प्रवेशाज्ञां ददौ तदा MatsP_154.391d प्रवेष्टुम् ऊर्वीं गगनाद्विप्रकीर्णः MatsP_41.6b प्रवेष्टुं न त्वमर्हसि MatsP_11.25d प्रशममेहि ममात्मजवत्सले MatsP_158.19*a प्रशमं मौसले गते MatsP_153.92d प्रशस्तानि सदार्चने MatsP_64.19b प्रशस्तान्यधिकानि तु MatsP_22.53b प्रशस्तास्तत्र तत्रैव MatsP_130.13a प्रशस्य देवान्साध्विति MatsP_133.45c प्रशंसन्ति महर्षयः MatsP_143.30b प्रशंस्यो ऽग्निः प्रचेतास्तु MatsP_51.25a प्रशान्तचित्तः सततं MatsP_17.29a प्रशान्तवदनो बहिः MatsP_7.51d प्रशान्तश्चाश्रमस्थश्च MatsP_44.30c प्रशान्ताशेषसत्त्वौघं MatsP_154.381a प्रशान्ताश्च दिशो दश MatsP_172.47b प्रशान्ताश्चापि सिन्धवः MatsP_172.48b प्रशान्तिकरणं शुभम् MatsP_172.38b प्रशाम्य भूयः शयनं ह्यरोचयत् MatsP_166.24d प्रश्नमेकं करिष्यति MatsP_72.2d प्रश्नमेवं करिष्यन्ति MatsP_70.16e प्रश्नोन्मुखत्वाद्भवतां MatsP_154.316c प्रश्रयेण दमेन च MatsP_47.172b प्रसक्ताभिरलंकृतः MatsP_70.4b प्रसङ्गादुपवासेन MatsP_100.24c प्रसङ्गेन जगत्स्थितिम् MatsP_53.31d प्रसन्नता च तोयस्य MatsP_154.126c प्रसन्नवदनौ वन्दे MatsP_64.11c प्रसन्नश्चतुराननः MatsP_147.16d प्रसन्ना तु ततो देवी MatsP_158.20a प्रसन्नो भगवांस्तस्या MatsP_15.6c प्रसन्नो विदधत्स्वयम् MatsP_122.98b प्रसर्पत किम् आसथ MatsP_136.47b प्रसह्य हत्वा शिष्टांस्तु MatsP_47.68a प्रसंख्याते तयोः पुनः MatsP_142.10f प्रसंख्यानेन चैव हि MatsP_123.63b प्रसादजं ह्यस्य विभोर् MatsP_172.6a प्रसादयति नो भावं MatsP_154.373c प्रसादयति यः कृष्णं MatsP_171.67c प्रसादयिष्ये शर्मिष्ठाम् MatsP_27.35c प्रसादशुभया गिरा MatsP_14.11b प्रसादं कुरु धर्मज्ञे MatsP_13.19c प्रसादं कुरु मे प्रभो MatsP_48.72d प्रसादं कुरु मे ब्रह्मञ् MatsP_32.37c प्रसादं परमं गतः MatsP_154.17b प्रसादं भृगुनन्दन MatsP_47.211b प्रसादं मधुसूदनात् MatsP_120.38d प्रसादाच् चक्रपाणिनः MatsP_20.38d प्रसादाद्योगसंततिम् MatsP_15.30b प्रसादिते गते तस्मिन् MatsP_48.52a प्रसादे लोकसृष्ट्यर्थं MatsP_13.21a प्रसाद्यतां देवयानी MatsP_29.11a प्रसाध्येशं प्रसाधनैः MatsP_154.446d प्रसीद प्रणतस्य मे MatsP_20.36d प्रसीद मम भास्कर MatsP_102.30d प्रसीद सुभ्रूर्मह्यं त्वं MatsP_26.12c प्रसुप्तप्रायपुरुषे MatsP_154.91c प्रसुप्तमिव चातर्क्यम् MatsP_2.25c प्रसुप्तः प्रतिबुध्यते MatsP_105.6b प्रसुप्ता मुक्तमूर्धजा MatsP_7.53d प्रसूताः सप्त नद्यस्तु MatsP_121.42c प्रसूनावेष्टितां पृथक् MatsP_154.445b प्रसेनश्च महावीर्यः MatsP_45.3c प्रसेनस्तु गतो ऽरण्यं MatsP_45.10a प्रसेनस्तु त्वया हतः MatsP_45.18d प्रसेनस्तेन भूषितः MatsP_45.6b प्रसेनं तु हतं ज्ञात्वा MatsP_45.9a प्रसेनो मणिकारणात् MatsP_45.9d प्रसेनो ह्य् ऋक्षमैक्षत MatsP_45.7b प्रस्तोतारं च सर्वशः MatsP_167.8b प्रस्थलाः सदसेरकाः MatsP_114.43b प्रस्थं तु हिमभूभृतः MatsP_154.218d प्रस्थं हिमवतो महत् MatsP_154.379b प्रस्थानानि पृथक् पृथक् MatsP_144.23d प्रस्थापनविकम्पने MatsP_162.27d प्रस्थितं त्रिदशावासं MatsP_26.1c प्रस्थितां व्यथितस्तदा MatsP_32.24d प्रस्फुरद्दशनच्छदा MatsP_155.20d प्रस्फुरन्ती पपातोग्रा MatsP_150.74c प्रस्वापनं प्रमथनं MatsP_162.25c प्रहराशु स्थितो ऽस्म्यत्र MatsP_138.12c प्रहर्तुं दानवं बलम् MatsP_174.34d प्रहर्षोत्फुल्ललोचनः MatsP_129.16b प्रहाणं न्यास उच्यते MatsP_145.53d प्रहारकृतनिःस्वनम् MatsP_138.7d प्रहारमकरोद्धृदि MatsP_150.11b प्रहारसंवर्धितशोणितापगाः MatsP_136.66b प्रहीयन्ते कलौ युगे MatsP_144.46b प्रहृष्टा जीवजीवकाः MatsP_161.69b प्रहेतितनयो वशी MatsP_121.18b प्रह्रादनन्दनो वीरः MatsP_72.24c प्रह्लादपुत्र आयुष्मान् MatsP_6.9c प्रह्लादमग्रतः कृत्वा MatsP_47.206e प्रह्लादमीशं च यमं पितॄणाम् MatsP_8.5b प्रह्लादरूपाः प्रमथावरुद्धा MatsP_138.27c प्रह्लादशक्रयोर्भीमं MatsP_24.38a प्रह्लादश् चानुह्लादश्च MatsP_6.9a प्रह्लादस्तं तदोवाच MatsP_47.209c प्रह्लादस्य निदेशे तु MatsP_47.235a प्रह्लादस्य वचः श्रुत्वा MatsP_47.77c प्रह्लादस्य वचः श्रुत्वा MatsP_162.14a प्रह्लादस्य सुतं दृष्ट्वा MatsP_72.7a प्रह्लादस्य हते तस्मिंस् MatsP_47.61a प्रह्लादेन महात्मना MatsP_47.224d प्रह्लादो नाम वीर्यवान् MatsP_162.2b प्रह्लादो निर्जितो युद्धे MatsP_47.48a प्रह्लादो विप्रचित्तिश्च MatsP_161.79a प्रह्वो ऽभिप्रणतस्तस्मै MatsP_47.168c प्राकारगोपुराट्टेषु MatsP_135.8a प्राकारवर्यस्त्रिपुरे च सो ऽथ MatsP_140.73b प्राकारशृङ्गैः सुविराजमानम् MatsP_129.35d प्राकारास्त्रिपुरे तस्मिन् MatsP_130.22c प्राकारेषु पुरे तत्र MatsP_135.19a प्राकारो ऽनेन मार्गेण MatsP_130.2a प्राकाश्यं च तथौष्ण्यं च MatsP_128.12a प्राकृतान्यभवंस्तदा MatsP_125.15d प्राक्पश्चिमायतैः पादैर् MatsP_123.9a प्राक्षिपज्जलचारिणम् MatsP_1.20b प्राक्षिपन्मेदिनीपतिः MatsP_1.24d प्रागायतः स सौवर्ण MatsP_122.8c प्रागायता महापार्श्वाः MatsP_113.10c प्रागासन्हव्यवाहनाः MatsP_51.42b प्रागुत्तरं समासाद्य MatsP_93.88c प्रागुत्तरेण कैलासाद् MatsP_121.5c प्रागुत्तरेण तस्माच्च MatsP_93.21a प्रागुदक्प्रवणं तद्वत् MatsP_83.10e प्रागुदक्प्रवणे देशे MatsP_58.6a प्रागुदक्प्लवनं तच्च MatsP_93.94c प्रागुदक्प्लवना कार्या MatsP_93.90c प्रागुदक्प्लवनां भूमिं MatsP_93.88a प्रागेव चेह दृश्यन्ते MatsP_154.215c प्राग्ग्रीवं विन्यसेद्भुवि MatsP_82.3b प्राग्ज्योतिषाश्च पुण्ड्राश्च MatsP_114.45a प्राग्ज्यौतिषपुरं चापि MatsP_163.81c प्राङ्गणं पुष्पमालाभिर् MatsP_72.29c प्राङ्मुखं च विधानतः MatsP_83.10f प्राङ्मुखः पूजयित्वा तु MatsP_67.21a प्राङ्मुखीं कल्पयेद्धेनुम् MatsP_82.4c प्राङ्मुखो निर्वपेत्पिण्डान् MatsP_17.67c प्राङ्मुखो वेदमूर्तिस्तु MatsP_92.8a प्राङ्मुखो ऽष्टदलं मध्ये MatsP_74.7a प्राचीत्वतस्य तनयो MatsP_49.2a प्राचीत्वतः सुतस्तस्य MatsP_49.1c प्राचीनबर्हिर् भगवान् MatsP_4.46a प्राचीनबर्हिषं साङ्गं MatsP_4.45e प्राचीनबर्हिः पर्जन्यो MatsP_143.39a प्राचीनाभिमुखी ययौ MatsP_121.52b प्राचीनामलकैश्चापि MatsP_118.7c प्राचीनावीतमुदकं MatsP_15.34a प्राचीनावीतिना कार्यम् MatsP_16.34c प्राचीमाशां जवेन तु MatsP_121.57d प्राचीमेव दिशं ययौ MatsP_121.55b प्राचेतसं वाक्यमिदं बभाषे MatsP_100.7f प्राच्या जनपदाः स्मृताः MatsP_114.45d प्राच्यान्देशान्निबोधत MatsP_114.43f प्राच्यान्प्रतीच्यांश्च तथा MatsP_144.56a प्राजापत्यमिदं व्रतम् MatsP_101.66d प्राजापत्येन कर्मणा MatsP_175.43d प्राञ्जलिर्वाग्यतो ऽभवत् MatsP_47.168d प्राञ्जलिः पुनरप्याह MatsP_129.24a प्राञ्जलिः प्रणतः स्थितः MatsP_30.30b प्राणरूपेण यो लोकान् MatsP_67.14a प्राणः कश्यप एव च MatsP_9.8b प्राणः पञ्चविधश्चैव MatsP_164.23c प्राणात्यये सर्वधनापहारे MatsP_31.16c प्राणानुत्सृज्य धर्मतः MatsP_20.16b प्राणान्तकरणो जातो MatsP_160.16a प्राणापानसमानाद्यान् MatsP_166.5c प्राणाव् अपि जले ऽथवा MatsP_15.32d प्राणांस्त्यक्तुं व्यवस्थिता MatsP_147.2b प्राणांस्त्यक्तुं व्यवस्थिता MatsP_147.14b प्राणांस्त्यजति यस्तत्र MatsP_108.26c प्राणिनस्तत्तपो ऽग्निना MatsP_154.309d प्राणिनः प्रीणयन्त्येते MatsP_19.6a प्राणिनः समवस्थिताः MatsP_154.152d प्राणिनां धर्मसङ्गानाम् MatsP_165.5c प्राणिनां परमं त्विदम् MatsP_154.368d प्राणिनां मानसं हितम् MatsP_154.321d प्राणिनां मोहनार्थाय MatsP_154.155c प्राणिनो रजसा हताः MatsP_165.11b प्राणेभ्यो ऽपि गरीयसी MatsP_92.20b प्रातरुत्थाय मानवः MatsP_74.13b प्रातरुत्थाय मानवः MatsP_81.5b प्रातरुत्थाय मानवः MatsP_95.8b प्रातर्गव्येन पयसा MatsP_63.2c प्रातर्गव्येन पयसा MatsP_74.6a प्रातश्चैव रथश्च हि MatsP_126.11b प्रातस्ते शंकरः पाणिम् MatsP_154.423a प्रातःकालो मुहूर्तांस् त्रीन् MatsP_22.81a प्रातः स्नात्वा तिलैः शुक्लैः MatsP_77.2c प्रातःस्नायी भवेन्नरः MatsP_101.37b प्रातः स्मृतस्ततः कालो MatsP_124.88a प्रादहंस्तिग्मतेजसः MatsP_171.37b प्रादात्स दश धर्माय MatsP_5.13a प्रादाद्राज्यं च भूतले MatsP_24.7d प्रादाद्वज्रीति संतुष्टो MatsP_24.27a प्रादुरासीत् तमोनुदः MatsP_2.27b प्रादुरासीत्प्रतीहारः MatsP_154.1a प्रादुरासीत्समन्ततः MatsP_163.21d प्रादुर् भवन्ति चान्यानि MatsP_3.18e प्रादुर्भवन्महाशब्दस् MatsP_154.522c प्रादुर्भावं नृपश्रेष्ठ MatsP_171.71a प्रादुर्भावं प्रपेदिरे MatsP_154.103b प्रादुर्भावः पौष्करस्ते MatsP_171.64c प्रादुर्भावा महात्मनः MatsP_47.32b प्रादुर्भावे ततस्तस्य MatsP_47.237a प्रादुर्भावो ऽप्ययं तस्मान् MatsP_169.15c प्रादुर्भावो महात्मनः MatsP_171.64b प्रादुर्भावो महात्मनः MatsP_171.71d प्रादुर्भूतस्तपोधनः MatsP_134.4d प्रादुर्भूतं तु तं दृष्ट्वा MatsP_154.208e प्रादुर्भूतः पितामहः MatsP_129.12b प्रादुर्भूता चतुर्विधा MatsP_145.74d प्रादुर्भूतास्तु ते स्वयम् MatsP_142.45d प्रादेशमात्रा अशिफा MatsP_93.29a प्राद्रवन्त ततो भीता MatsP_47.96c प्राधान्यं प्रसवे तथा MatsP_48.27d प्राधान्येन प्रकीर्तिताः MatsP_12.57d प्रापकं हव्यकव्ययोः MatsP_19.4b प्रापकः को ऽत्र गद्यते MatsP_19.1d प्रापतत्स्वे रथे भग्ने MatsP_150.240a प्रापद्यन्त ततो भीतास् MatsP_47.91c प्रापद्यन्त बृहस्पतिम् MatsP_47.200b प्राप मन्थरगामिनी MatsP_4.35b प्रापयस्व पितामह MatsP_137.26d प्रापयेद्ब्राह्मणालयम् MatsP_92.16f प्राप योगमनुत्तमम् MatsP_13.60d प्रापितो ऽस्मि समुन्नतिम् MatsP_154.198d प्राप्तफलाय नतास्तु घटन्ते MatsP_154.475d प्राप्तराज्ये पृथासुते MatsP_103.2b प्राप्तवान्ब्रह्मणः क्षयम् MatsP_48.87d प्राप्तवान् योगम् उत्तमम् MatsP_1.12d प्राप्तव्यमस्तीह परे च लोके MatsP_52.26d प्राप्तव्यं तपसः फलम् MatsP_161.22b प्राप्तव्या मयि जाग्रति MatsP_47.213b प्राप्तश्च परमं स्थानं MatsP_171.16c प्राप्तः कालो न संशयः MatsP_160.12d प्राप्ता प्रसन्नवदना MatsP_156.30c प्राप्ता रेजे ऽविदूरतः MatsP_163.15b प्राप्तास्ते योगमुत्तमम् MatsP_20.1b प्राप्तांस्तु तर्पयन्त्येव MatsP_141.72e प्राप्ताः कौशिकसूनवः MatsP_19.12d प्राप्तिव्रतमिदं स्मृतम् MatsP_101.55d प्राप्तिं श्राद्धस्य चैव हि MatsP_141.58d प्राप्तिं श्राद्धस्य चैव हि MatsP_141.78b प्राप्ते त्रेतायुगे तदा MatsP_143.2d प्राप्ते पर्यायकाले च MatsP_47.215a प्राप्ते संतर्पयेद्द्विजान् MatsP_95.26b प्राप्तेह वरवर्णिनी MatsP_156.29d प्राप्तो मय सुदारुणः MatsP_140.51d प्राप्तो ऽहं वो हिताय च MatsP_47.183d प्राप्नुवन्ति ह्यतन्द्रिताः MatsP_154.323b प्राप्नुवन्त्यन्नमादत्तं MatsP_141.75e प्राप्नुवन्त्यमराः क्वचित् MatsP_61.14b प्राप्नोति कुशमार्जनात् MatsP_18.29b प्राप्नोति कुशलं सदा MatsP_97.3b प्राप्नोति तद्यागफलेन भूयः MatsP_58.56d प्राप्नोति पुरुषो धीम्ठMatsP_108.3c प्राप्नोति वसुधातलम् MatsP_60.5d प्राप्नोति विद्याधरनायकत्वम् MatsP_80.13d प्राप्नोति विविधं पुण्यं MatsP_171.69c प्राप्नोति हरिसाम्यताम् MatsP_7.27d प्राप्नोत्यमृतमुत्तमम् MatsP_18.21b प्राप्य तत्कन्दरं दैत्यश् MatsP_148.10c प्राप्य तं शैलराजानं MatsP_148.15c प्राप्य तां प्राप्नुवन्ति ते MatsP_161.44d प्राप्यते सुव्रतैरिह MatsP_108.7b प्राप्यन्ते तानि तीर्थानि MatsP_110.17a प्राप्यन्ते नृपतेः समम् MatsP_142.67b प्राप्यन्ते पार्थिवैरेतैः MatsP_112.13c प्राप्य पक्षं शुभं शुक्लम् MatsP_58.5a प्राप्य भूयो हिमात्मजाम् MatsP_158.27d प्राप्य मौने भवादृशान् MatsP_154.315d प्राप्य लोकान्सनातनान् MatsP_13.4d प्राप्य वृष्टिं धरातले MatsP_150.179d प्राप्य वेश्यात्वमागताः MatsP_70.18d प्राप्येन्द्रस्य रथं क्रूरो MatsP_150.207c प्राप्स्यसि त्वं न संशयः MatsP_161.16d प्राप्स्यसे प्रेत्य तत्फलम् MatsP_14.13b प्राप्स्यसे योगमुत्तमम् MatsP_13.22d प्राबुध्यत ततो दितिः MatsP_146.34b प्राब्रवील्लौमहर्षणिः MatsP_114.3b प्रायच्छन् ब्राह्मणायैव MatsP_25.39e प्रायच्छंस्तिलशः कृतम् MatsP_25.32b प्रायशस्तानधार्मिकान् MatsP_47.252d प्रायशः परिकीर्तिताः MatsP_114.36d प्रायशो यत्पुरा दग्धं MatsP_6.42c प्रायश्चित्तेष्वभीमानी MatsP_51.36a प्रायस्त्रिपुरघातिनः MatsP_156.31d प्रायः क्रोधसमीरितैः MatsP_158.3d प्रायः प्रसादः कोपो ऽपि MatsP_154.213c प्रायः सुतफलो लोकः MatsP_154.509a प्रायेण प्रार्थितो भद्रे MatsP_154.340a प्रायो गन्धगुणा सा तु MatsP_3.27a प्रायो न माता सास्माकं MatsP_11.15a प्रायो रसगुणात्मकम् MatsP_3.26b प्रारब्धः पशुभिस्त्वया MatsP_143.13b प्रारभन्ते लोककामास् MatsP_124.99c प्रार्थयन्तस्तृषातुराः MatsP_150.171b प्रार्थयन्ति परां गतिम् MatsP_175.36d प्रार्थयेद्देवदेवेशं MatsP_95.6c प्रालेयशैलं च पतिं गिरीणाम् MatsP_8.6a प्रालेयाद्रिप्रोज्ज्वलद्भालसंस्थं MatsP_25.59c प्रालेयाद्रेः शुक्लमुद्भिद्य शृङ्गं MatsP_25.57c प्रावर्तत गुणात्मकम् MatsP_145.67d प्रावर्तद् अतिदारुणम् MatsP_150.201d प्राविशत्स्वपुरं यथा MatsP_153.218d प्रावृट्काले भजेत वै MatsP_43.30b प्रावृट्काले स्थिते तोये ह्य् MatsP_58.53a प्रावृणोदमितौजसम् MatsP_167.44b प्राशनं क्रमशः स्मृतम् MatsP_95.23d प्राशनं समुदाहृतम् MatsP_62.26d प्राशनं समुदाहृतम् MatsP_63.22d प्राशनं समुदाहृतम् MatsP_64.18d प्राशने दानमन्त्रे च MatsP_60.33a प्राशयेत्क्रमशस्तदा MatsP_62.26b प्राशयेद्यत्नतो नरः MatsP_16.42d प्राशयेद् विनयान्विता MatsP_16.53d प्राशितं यद्यदङ्गेषु MatsP_48.75a प्राश्य गोमूत्रयावकम् MatsP_101.42b प्राश्यामृतमिवोत्तमम् MatsP_172.46b प्रासं जग्राह भैरवम् MatsP_150.230b प्रासादभवनोद्यान- MatsP_5.28a प्रासादमनुगोपुरम् MatsP_154.515b प्रासादवर्येषु वराङ्गनानाम् MatsP_139.36b प्रासादशतजुष्टानि MatsP_130.14c प्रासादशिखरात्फुल्ल- MatsP_154.552c प्रासादस्थो व्यलोकयत् MatsP_159.37d प्रासादं राजतं हितम् MatsP_119.26b प्रासादाग्रेषु रम्येषु MatsP_140.58a प्रासादादम्बरस्पृशः MatsP_154.549b प्रासादाद्यानभूमिषु MatsP_58.52b प्रासादे तत्र भगवान् MatsP_119.28a प्रासादेषु गृहेषु च MatsP_139.19b प्रासान्परश्वधांश्चक्रान् MatsP_153.130c प्रासेन ग्रसनस्तथा MatsP_151.7d प्रासेन ताडयामास MatsP_150.9c प्रासैः पाशैश्च खड्गैश्च MatsP_162.31a प्रासैः पाशैश्च विततैर् MatsP_173.12a प्राह काञ्चनसंनिभः MatsP_140.51b प्राह देवश्चतुर्मुखः MatsP_24.38d प्राह देवी यदारब्धं MatsP_13.20a प्राह देवो महेश्वरः MatsP_53.37b प्राह परां विरहस्खलिताङ्गीम् MatsP_154.473d प्राह वाचस्पतिं दीनः MatsP_24.44c प्राहालीकमिदं वचः MatsP_21.22d प्राहिणोद् अवमानान्मे MatsP_48.66e प्राहिणोद्रणभीषणः MatsP_151.22d प्राहिणोद् रविनन्दनः MatsP_1.22b प्राहुस्ते सहसागतम् MatsP_129.12d प्राहुः संख्याविदो जनाः MatsP_142.15f प्राह्लादिस् तु विरोचनः MatsP_10.21b प्रांशुजटामृगचर्मनिगूढः MatsP_154.477b प्रांशुं शितशिलामुखम् MatsP_150.83b प्रिय एव सदैवासीद् MatsP_120.40a प्रियकण्ठग्रहानन्द- MatsP_154.83a प्रियङ्गुपाटलावृक्षाः MatsP_161.57a प्रियया हिमभूभृतः MatsP_154.417b प्रियव्रतोत्तानपादौ MatsP_4.34a प्रियव्रतोत्तानपादौ MatsP_143.38a प्रियं च शिवयोर्नित्यं MatsP_84.7c प्रियं विना त्वां प्रियजीवितेषु MatsP_154.268c प्रियाप्रमेयं महतां महेशम् MatsP_154.267d प्रियाभिः प्रियक्रामाभिर् MatsP_131.9a प्रियार्थमवतारिताः MatsP_114.39b प्रियालयान् मन्मथमार्गणानाम् MatsP_139.41d प्रियालाम्रातकेङ्गुदैः MatsP_118.8b प्रियावगूढा दयितोपगूढा MatsP_139.35a प्रियाविमुक्तजीवितं समानयासृगासवम् MatsP_153.140b प्रियेषु किं वाकथनीयम् अस्ति MatsP_101.85d प्रियो हि मे तात कचो ऽभिरूपः MatsP_25.46d प्रीतयः प्रचुराभवन् MatsP_131.12d प्रीतश्चैव वरेणैव MatsP_48.59c प्रीतस्ते ऽहं वरं वृणु MatsP_48.47f प्रीतः स कमलासनः MatsP_1.13d प्रीताः पितृगणा नृणाम् MatsP_19.12b प्रीतिकारि तु यत्पुनः MatsP_17.39d प्रीतितापविषादानां MatsP_145.52c प्रीतियुक्तो नरश्रेष्ठश् MatsP_34.2c प्रीतिव्रतमिहोच्यते MatsP_101.6f प्रीतिस्त्वं हृष्टदर्शिनाम् MatsP_154.80b प्रीतिं काचिदुपाययौ MatsP_120.12d प्रीतेन चापरो दत्तो MatsP_47.221a प्रीतो ऽस्मि तव भक्तस्य MatsP_161.10a प्रीतो ऽस्मि वरवर्णिनि MatsP_47.172d प्रीतो ऽस्म्यनुगृहीतो ऽस्मि MatsP_108.19c प्रीत्या विस्मितमानसा MatsP_7.53b प्रीयतामत्र कुमुदा MatsP_63.14a प्रीयतामत्र देवेशः MatsP_69.51c प्रीयताम् अत्र भगवान् MatsP_7.20a प्रीयतामत्र भगवान् MatsP_74.15a प्रीयतामत्र ललिता MatsP_60.31c प्रीयतामत्र शंकरः MatsP_89.7d प्रीयतामिति कीर्तयेत् MatsP_60.37d प्रीयतामिति कीर्तयेत् MatsP_63.22b प्रीयताम् इत्युदीरयेत् MatsP_7.24d प्रीयतामित्युदीरयेत् MatsP_62.31b प्रीयतां देवदेवो ऽत्र MatsP_95.16a प्रीयेतां शिवकेशवौ MatsP_101.14b प्रेक्षते विस्मितानना MatsP_154.530b प्रेक्षन्तस् ताव् उभौ तत्र MatsP_47.190c प्रेक्षमाणमृजुस्थानं MatsP_154.231a प्रेक्षिष्यन्ते जनाः पूजां MatsP_72.15c प्रेक्ष्य प्रोवाच वाग्यमम् MatsP_154.321b प्रेङ्खत्कपालपर्यन्त- MatsP_154.232c प्रेङ्खासु चान्या मदलोलभावात् MatsP_139.39b प्रेङ्खासु तद्रागकृताश्च भावाः MatsP_139.41b प्रेतत्वे रुधिरोदकम् MatsP_19.9b प्रेतपात्रं प्रसेचयेत् MatsP_18.18d प्रेतभूता यमक्षये MatsP_141.67b प्रेतरक्षोगणैर्दुग्धा MatsP_10.23a प्रेतस्थानेष्वधिष्ठितान् MatsP_141.72f प्रेतस्य मुखमाबभौ MatsP_148.96b प्रेतः पार्वणभाग्भवेत् MatsP_18.16b प्रेताधिपः पुरो द्वारे MatsP_154.443a प्रेताय पिण्डदानं तु MatsP_18.5a प्रेतायान्नसमायुक्तं MatsP_18.26c प्रेतेषु तु गतो भवेत् MatsP_18.25b प्रेत्य स्वर्गे महीयते MatsP_93.78d प्रेम्णा सब्रह्मकाः सुराः MatsP_133.5b प्रेरणा विवशात्मनाम् MatsP_154.359d प्रेरितानां प्रमन्युभिः MatsP_140.15b प्रेषिता पितुरात्मनः MatsP_30.28b प्रेष्यमस्वामिनं यथा MatsP_133.8d प्रेष्यैर्विहसिता बहु MatsP_154.41d प्रोक्तस्तस्य सनातनः MatsP_122.76b प्रोक्तं सर्वमिदं जगत् MatsP_111.2b प्रोक्ताथ दिक्षु सर्वासु MatsP_169.14c प्रोक्ता देवी त्विदं वचः MatsP_154.508b प्रोक्तानि सप्त रत्नानि MatsP_142.63c प्रोक्ता वै सामसंहिताः MatsP_49.76b प्रोक्ताः स्वायम्भुवे वंशे MatsP_9.25c प्रोचुर्व्यग्राकृते त्वं गां MatsP_154.446a प्रोचुस्तां मुनयः स्निग्धं MatsP_154.422a प्रोचुः प्रणतमौलयः MatsP_159.20b प्रोच्यते तत्पुनर्लोके MatsP_53.62c प्रोच्यते दुन्दुभिस्वनः MatsP_122.86d प्रोत्फुल्लहेमकमलं MatsP_158.38a प्रोत्फुल्लारुणनीलाब्ज- MatsP_153.42c प्रोत्फुल्लैरुपशोभितम् MatsP_154.303d प्रोत्साहपरिबृंहकम् MatsP_153.3b प्रोद्धूतलम्बलाङ्गूलो MatsP_157.5c प्रोवाच कमलासनः MatsP_157.12b प्रोवाच काञ्ची गुणसूक्ष्मनादा MatsP_139.39d प्रोवाच पञ्चबाणो ऽथ MatsP_154.211c प्रोवाच परिसान्त्वयन् MatsP_146.76f प्रोवाच पितरं सती MatsP_13.12d प्रोवाच मातः किंत्वेतत् MatsP_155.26c प्रोवाच वचनं प्रभुः MatsP_154.115d प्रोवाच वदतां वरः MatsP_70.27f प्रोवाच स्खलिताक्षरम् MatsP_147.12b प्रोवाच स्नेहविक्लवा MatsP_154.413b प्रोवाच स्मितसुन्दरीम् MatsP_154.405d प्रोवाचामरसंसदि MatsP_148.74d प्रोवाचाम्बुजसंभवम् MatsP_156.18b प्रोवाचेदं जनार्दनम् MatsP_153.122b प्रोवाचेदं पितामहः MatsP_146.55d प्रोवाचेन्दुविभूषणम् MatsP_154.258d प्रोवाचोमा शुभां गिरम् MatsP_154.510f प्रोषिते ऽन्यं समाचरेत् MatsP_70.57d प्रोषिते सति दीना त्वं MatsP_20.32c प्रौष्ठपद्यष्टकारूपा MatsP_14.18c प्लक्षं पुनः सर्ववनस्पतीनाम् MatsP_8.8d प्लक्षो ऽभवत्ततो वत्सः MatsP_10.28a प्लक्षो मधुवहः स्मृतः MatsP_114.64b प्लवन्तीव व्यदृश्यत MatsP_161.43b प्लवंस्तथार्तिम् अगमद् MatsP_167.35c प्लवाञ्छुचिरजीजनत् MatsP_6.32d प्लावयन्त्युपकांश्चैव MatsP_121.52c प्लावयामास सैन्यानि MatsP_176.13c प्लावयित्वोदधिं गता MatsP_121.46b प्लावयिष्यन्ति मेदिनीम् MatsP_2.9b प्लाविताङ्गो गतज्वरः MatsP_155.34b फणसहस्रभृतश्च भुजंगमास् MatsP_158.18c फणिभिः प्रविलोकयन् MatsP_154.22d फणीन्द्रफणविन्यस्त- MatsP_119.35c फणीन्द्रभोगसंन्यस्त- MatsP_119.30c फणीन्द्रसंनिविष्टो ऽङ्घ्रिर् MatsP_119.29c फलत्यागस्य माहात्म्यं MatsP_96.1a फलत्येवं ध्रुवं पापं MatsP_29.4a फलन्त्यस्मिंस्तपोधन MatsP_68.2b फलपत्त्रानिलाशनः MatsP_11.18d फलपुष्पप्रदैर्युताम् MatsP_161.41d फलपुष्पसमन्वितम् MatsP_93.18f फलमक्षय्यमश्नुते MatsP_65.5d फलमस्तीति चिन्त्य सा MatsP_154.425b फलमस्य न शक्यते ऽभिवक्तुं MatsP_69.62c फलमाप्नोति मानवः MatsP_53.57d फलमाल्यानुलेपनैः MatsP_81.12b फलमिन्दो न पितामहो ऽपि वक्तुम् MatsP_95.36b फलमूलाशनाः सर्वे MatsP_144.82c फलमूलाशनो दान्तो MatsP_35.2c फलमूलाशनो राजा MatsP_35.12c फलमूलैः सगोरसैः MatsP_119.42b फलमेकं च संप्राश्य MatsP_7.22a फललोभाश्रयाशुभा MatsP_154.162d फलवस्त्रयुगान्वितम् MatsP_93.21d फलवस्त्रसमन्विताम् MatsP_18.13b फलवस्त्रानुलेपनैः MatsP_55.23d फलस्यैकस्य त्यागेन MatsP_60.44e फलं किं भविता देवि MatsP_154.510c फलं चानन्त्यमश्नुते MatsP_59.17d फलं दानस्य मे श्रुतम् MatsP_115.2b फलं प्राप्नोति मानवः MatsP_91.9d फलं प्राप्नोति मानवः MatsP_95.33d फलं ब्रह्मसमागमः MatsP_19.11b फलं यदुदितं पुरा MatsP_14.21d फलं सम्प्राप्नुयान्नरः MatsP_53.49d फलाढ्यां पापनाशिनीम् MatsP_74.2d फलानि विविधानि च MatsP_30.4b फलानि विविधानि च MatsP_72.32b फलानि सप्त चाष्टौ वा MatsP_59.7a फलानीमानि षोडश MatsP_96.8d फलाहारा तपस् तेपे MatsP_7.4c फलिष्यति न मे विद्या MatsP_26.21a फलेन काचित् तपसा नियुज्यते MatsP_154.396d फलेषु मुनिसत्तम MatsP_96.23d फलैर्नानाविधैरपि MatsP_62.9b फलैर्नानाविधैर्धूपैर् MatsP_60.16c फलैर् नानाविधैर् भक्ष्यैर् MatsP_80.5a फलैर्नानाविधैर्युताम् MatsP_71.14b फलैश्चाभरणानि च MatsP_113.70d फलैः पुष्पैर्विशेषतः MatsP_118.42b फलैः फलान्यजायन्त MatsP_163.45a फाल्गुनस्य ह्य् अमावास्या MatsP_17.7a फाल्गुनामलपक्षान्ते MatsP_120.42a फाल्गुने च गुडं पुनः MatsP_63.15b फाल्गुने ऽप्यर्चयेदुमाम् MatsP_62.23f फाल्गुन्यादितृतीयायां MatsP_101.15a फाल्गुन्यां भवनं शुभम् MatsP_101.79b फाल्गुन्यां यः प्रयच्छति MatsP_53.38d फुल्लनीलोत्पलत्वचम् MatsP_157.13b बकभ्राता रणोत्कटः MatsP_156.12b बटुभिश्चान्वितो युक्तैः MatsP_11.56c बदर्यामुर्वशी तथा MatsP_13.48d बद्धध्वजपताकानि MatsP_140.57a बद्धपाणिपुटाक्षिप्त- MatsP_154.394a बद्धवैरैः सुरासुरैः MatsP_131.1d बद्धं बलवता महत् MatsP_133.30d बद्धो बन्धैर्महात्मना MatsP_48.24b बद्ध्वा च चरणद्वयम् MatsP_146.65b बद्ध्वा ततः सहस्राक्षं MatsP_146.47a बद्ध्वा पाशैः सहस्रशः MatsP_150.93d बन्दिवृन्दपुरःसराः MatsP_153.27d बन्द्युद्घुष्टस्तुतिरवां MatsP_159.37a बन्धुजीवैराश्वयुजे MatsP_62.22c बन्धुना मधुना सह MatsP_154.255b बन्धुवर्गेण सहितः MatsP_17.60c बन्धूकैश्च सुबन्धूकैः MatsP_118.18c बन्धूनशोकान्न करोति यो वा MatsP_148.36b बन्धूनां मित्रवर्धनः MatsP_44.51b बबन्ध च भुजद्वयम् MatsP_150.128b बबन्ध प्रणयोदार- MatsP_154.436a बबन्धेन्द्रमुखान्रणे MatsP_153.216b बभञ्ज तां सभां दिव्यां MatsP_162.17c बभञ्ज पृष्ठतः कांश्चित् MatsP_153.113c बभञ्ज भगवांस्तदा MatsP_163.13d बभाषे भीषणाकृतिः MatsP_160.4b बभाषे मधुसूदनः MatsP_167.41d बभाषे मेघतुल्येन MatsP_167.36c बभाषे सचिवान्दैत्यः MatsP_148.31c बभाषे हर्षयन्सुरान् MatsP_160.6b बभासे सर्वधर्मस्थः MatsP_171.2c बभुर् लोके समन्ततः MatsP_4.48b बभूव ऋषिसत्तमः MatsP_61.36f बभूव कर्मणा केन MatsP_115.9c बभूव काञ्चीगुणनूपुराणाम् MatsP_140.69c बभूव कुञ्जरो भीमो MatsP_153.112c बभूव क्रोधमूर्छितः MatsP_150.33b बभूव चापि संयुक्तं MatsP_140.44c बभूव ज्यातलस्वनः MatsP_43.39d बभूव तद्बलं दिव्यं MatsP_140.4c बभूव पूर्णं त्रिपुरं तथा पुरा MatsP_130.28c बभूव भूधरौपम्य- MatsP_154.245a बभूव मित्रकर्शनः MatsP_43.49f बभूव येन विक्रम्य MatsP_49.77c बभूव रथभैरवः MatsP_133.56b बभूव वदने नेत्रं MatsP_154.247a बभूव वरदश् चास्य MatsP_1.13a बभूव विमलं व्योम MatsP_153.106c बभूव व्रीडिता भृशम् MatsP_120.29d बभूव शरदां शतम् MatsP_154.308b बभूव शुकजामाता MatsP_49.57a बभूव सम्भ्रमाविष्टः MatsP_150.101c बभूव सा दितिसुतशोकवर्धिनी MatsP_153.28d बभूव सूर्यान्वयवंशचिह्नः MatsP_8.12f बभूवातितमोमयी MatsP_154.588d बभूवात्रेः पुरा नृपम् MatsP_118.59d बभूवाथ महासुरः MatsP_156.24b बभूवाविजितं किल MatsP_44.66b बभूवास्य महात्मनः MatsP_48.32d बभूवुर्दारुणा रवाः MatsP_138.11b बभूवुर्निष्प्रभा दैत्या MatsP_137.9c बभूवुर्मुनिसत्तमाः MatsP_148.30d बभूवुस्ते विमनसः MatsP_137.3c बभूवुः कीर्तिवर्धनाः MatsP_23.1d बभूवुः पवनेरिताः MatsP_133.37d बभूवुः शंकरादयः MatsP_61.39b बभूवुः स्वर्णकुण्डलाः MatsP_133.29d बभौ कृष्णच्छविर् दैत्यः MatsP_153.42a बभौ चामीकरप्रख्यैर् MatsP_172.23c बभ्रमुर्वै दिशो दश MatsP_150.184b बभ्रमुश् चाल्पचेतनाः MatsP_20.19b बभ्रवे च पिशङ्गाय MatsP_47.137a बभ्रंशे तदनन्तरम् MatsP_153.100d बभ्राम तत्रैव मुदा समेतः MatsP_117.21c बभ्रुं देवावृधान्नृपात् MatsP_44.56d बभ्रुः श्रेष्ठो मनुष्याणां MatsP_44.58c बभ्रोर् देवावृधान्नृप MatsP_44.59d बर्बरान्यवनान्खसान् MatsP_121.43d बर्हिषो हव्यवाहनः MatsP_51.24d बलमूर्जो यशः श्रियम् MatsP_24.26d बलरूपान्तकरणीं MatsP_33.11c बलवान्दुर्जयो दुष्टो MatsP_159.21c बलवान्पाकशासनः MatsP_153.100b बलवान्भासि प्रमथ MatsP_136.41a बलवान् वसुधाधिपः MatsP_10.4d बलवांस्त्वत्समः क्वचित् MatsP_48.47b बलं च मे दुर्जयदैत्यचक्रम् MatsP_148.37d बलं तेजो महज्जातं MatsP_60.7a बलं धर्मं सुखं धनम् MatsP_142.66d बलं प्रेक्ष्य समन्ततः MatsP_153.36b बलं बलवदुद्वृत्तं MatsP_174.51c बलं रणौघाभ्युदये ऽभ्युदीर्णं MatsP_173.32c बलं वै सर्वजन्तुषु MatsP_136.6b बलं सुराणामसुरैर् MatsP_175.11c बलाकापङ्क्तिदशनां MatsP_116.11e बलादिन्द्रस्य वैभवम् MatsP_24.43b बलाद्देहमकल्मषाः MatsP_10.7b बलाद्भुक्तानि यानि वै MatsP_70.27d बला रुद्राः प्रभाविणः MatsP_153.20b बलाहकतनूरुहम् MatsP_172.21b बलाहकश्च ऋषभो MatsP_121.72c बलाहकस्तृतीयस्तु MatsP_122.55a बलाहकस्य जीमूतः MatsP_122.66c बलाहकाञ्जननिभं MatsP_172.21a बलिनस्ते महासुराः MatsP_138.4b बलिनाधिष्ठिते चैव MatsP_47.36a बलिने आज्यपाय च MatsP_47.132b बलिनैकैषुणा सुरः MatsP_139.5d बलिनो देवकण्टकाः MatsP_160.15b बलिनो नीलकंधराः MatsP_153.16d बलिभिः शोभितानि च MatsP_140.55d बलिर्बद्धो हतो जम्भो MatsP_47.72c बलिर्यत्र च संयतः MatsP_135.2d बलिर्वर्षायुतं पुनः MatsP_47.57b बलिर्विरोचनस्तत्र MatsP_161.78c बलिर् वैरोचनिस्तदा MatsP_48.58d बलिसंस्थेषु लोकेषु MatsP_47.239a बलिस् तमृषिसत्तमम् MatsP_48.67b बलिस्तानभिनन्द्याह MatsP_48.90a बलिहोमं समाचरेत् MatsP_93.38b बलिं दद्यात्समन्ततः MatsP_58.47b बलिः सुदेष्णां तां भार्यां MatsP_48.67c बलीवर्दसमारूढः MatsP_106.4c बलेन गात्रेण च संभ्रमाकुलः MatsP_153.151d बलेनाभिभवन्त्येते MatsP_142.69a बले राज्याधिकारस्तु MatsP_47.58a बलेर्दत्ताः सुतास्तथा MatsP_48.78d बलेर्वैरोचनस्य च MatsP_48.89b बलेश्च ब्रह्मणा दत्तो MatsP_48.26a बलेः पुत्रशतं त्व् आसीद् MatsP_6.10c बलेः पुत्राश्च क्षेत्रजाः MatsP_48.78b बल्याभिश्च नराधिप MatsP_118.30d बहवश्चित्रका द्रुमाः MatsP_161.59d बहवः क्षीरका द्रुमाः MatsP_161.65d बहवः प्रथिता भुवि MatsP_12.24d बहवः शंसितव्रताः MatsP_3.46b बहवः सम्प्रवर्तिताः MatsP_4.46d बहवो मे हताः पुत्राः MatsP_146.45c बहिरन्ते तु दक्षिणौ MatsP_51.23b बहिर् वनस्यान्तरितः MatsP_11.57c बहिः प्रदक्षिणां कुर्यात् MatsP_17.60a बहिःस्थलं समालम्ब्य ह्य् MatsP_154.241a बहु कृत्वा वपुर्विष्णुः MatsP_152.6a बहुक्लेशेन युज्यन्ते MatsP_110.20c बहुजन्मा हि विश्वात्मा MatsP_168.11c बहुज्ञेनापि संशयः MatsP_143.27b बहुतालसमुच्छ्रयाः MatsP_161.59b बहुतीर्था तपोधना MatsP_106.50b बहु देयं च नो ऽस्त्विति MatsP_16.50b बहुदैत्यसभाश्रयतां गमितः MatsP_154.36b बहु धर्मं प्रशंससि MatsP_109.5d बहुधाप्यनुयुक्तो ऽस्मि MatsP_30.16c बहुधा ब्रह्म शाश्वतम् MatsP_172.8d बहुधारस्य धर्मस्य MatsP_143.27c बहुधा व्याकुलीकृतम् MatsP_144.16b बहुध्वजपताकानि MatsP_130.17c बहुनेत्राय धुर्याय MatsP_47.136a बहुपत्तिपताकि तत् MatsP_148.59d बहुपादा बहुभुजा MatsP_154.534a बहुपुत्रो भवेन्नरः MatsP_13.57b बहुबाधाश्च ताः प्रजाः MatsP_47.260d बहुभिर् ऋतुभिर्विभुः MatsP_49.27b बहुभिर् ऋषिभिः सह MatsP_126.1d बहुभिर् धारिणी भुक्ता MatsP_10.1a बहुमानात्पुनः पुनः MatsP_129.2b बहु मेने न देवेन्द्र- MatsP_147.27a बहुयोजनविस्तृतम् MatsP_169.2b बहुयोजनविस्तृतम् MatsP_170.21b बहुरूपाय वेधसे MatsP_47.129b बहुरूपाश्च सर्वशः MatsP_114.67b बहुरूपो व्यचिन्तयत् MatsP_168.10d बहुलस्य चतुर्दशी MatsP_126.59d बहुलाश्च बहूदकाः MatsP_122.89d बहुवक्त्रेक्षणोदराः MatsP_154.533d बहुवदनवतां किमेष शब्दो MatsP_138.48a बहुवर्णैस्तथैव च MatsP_118.39d बहुवर्षगणार्चिताम् MatsP_150.70b बहुवर्षशतैरपि MatsP_104.7d बहुवर्षसहस्राणि MatsP_107.5e बहुवर्षसहस्रायुस् MatsP_167.14c बहुवारं महाफलम् MatsP_154.157b बहुविद्यो बुधः स्मृतः MatsP_11.62d बहुशर्करपांसुलः MatsP_153.64d बहुशः किंनराकुलम् MatsP_154.519b बहुशः पार्ष्णिपाणिभिः MatsP_150.48b बहुशः प्रोक्तवान्भवः MatsP_157.10d बहुशो दृष्टविक्रमम् MatsP_174.42b बहुशो धर्मचारी स MatsP_46.6c बहुसत्त्वावलम्बनात् MatsP_100.23b बहुहंसोपगीतानि MatsP_161.54c बहूदकपरिस्रावा MatsP_122.35c बहूनां च पतिर्भवेत् MatsP_106.38b बहूनि विप्र गोत्राणि MatsP_175.28a बहून्धर्मानवाप्नुते MatsP_108.6d बहून्यस्मिन् सम्प्रति वेदयन्ति MatsP_40.1d बहूपकरणा यज्ञा MatsP_112.13a बह्वपत्यस् तथैव च MatsP_32.41d बह्वपत्ये महासत्त्वे MatsP_6.23a बह्वर्थश्चन्द इत्येष MatsP_128.37a बह्वायुः सुभगः श्रीमान् MatsP_160.31a बह्वृचं वेदपारगम् MatsP_93.128d बह्वृचौ पूर्वतः स्थाप्यौ MatsP_58.28a बाढम् इत्यब्रवीत्तु सा MatsP_61.27d बाढमित्यब्रवीद्वचः MatsP_47.83d बाढमित्येव तामुक्त्वा MatsP_146.46c बाढं युवां तु प्रवरौ MatsP_170.29a बाणजालमपीदृशम् MatsP_153.79b बाणजालमया बभुः MatsP_151.26b बाणजालैः सुतीक्ष्णाग्रैः MatsP_153.175c बाणज्येष्ठं ततो द्विजाः MatsP_6.10d बाणज्येष्ठा गुणाधिकाः MatsP_6.12b बाणपुष्पसमप्रभम् MatsP_140.46b बाणबाणासनधरः MatsP_94.6c बाणमम्लानकुङ्कुमम् MatsP_60.38d बाणमम्लानकुङ्कुमम् MatsP_81.28b बाणमेकं ससर्ज सः MatsP_150.155d बाणवृष्टिभिरुग्राभिर् MatsP_150.4a बाणं च तैलधौताग्रम् MatsP_153.75c बाणं संधाय कार्मुके MatsP_150.96b बाणः सहस्रबाहुश् च MatsP_6.12c बाणानामग्निवर्चसाम् MatsP_151.12b बाणान्वज्रान्समुद्गरान् MatsP_153.130d बाणाभिरामायतचारुनेत्राम् MatsP_23.30b बाणैरग्निशिखोपमैः MatsP_152.3d बाणैरनलकल्पाग्रैर् MatsP_153.169c बाणैरन्ये विदारिताः MatsP_140.12b बाणैर्ज्वलद्वह्निशिखानिकाशैः MatsP_152.27c बाणैर्व्योम दिशः पृथ्वीं MatsP_153.174c बाणैश्च दृढनिर्मुक्तैर् MatsP_136.35c बाणौघं गरुडध्वजः MatsP_152.21b बादरायणमच्युतम् MatsP_14.16b बाधते वीर्यवानपि MatsP_131.13b बाधने दानवेश्वराः MatsP_148.76d बाधन्ते त्रिपुरालयाः MatsP_131.46d बाधन्ते सर्वमानवान् MatsP_47.27b बाधन्ते ऽस्मान्मरुद्गणाः MatsP_137.18d बाधन्ते ऽस्मान्महादेव MatsP_133.8c बाधन्ते ऽस्मान्यथा प्रेष्यान् MatsP_132.5c बान्धवैर्नामगोत्रतः MatsP_141.72b बाभ्रव्यस्तु सुबालकः MatsP_21.30b बार्हस्पत्यस्तथैवैष MatsP_48.82a बालकन्दुकलीलया MatsP_153.204d बालकं दानवाङ्गना MatsP_140.63b बालकाभ्यां चकारैकं MatsP_159.5c बालत्वादथ ते बुद्धिर् MatsP_160.5c बालभावान्मया किंचिद् MatsP_11.14a बालमादित्यसंकाशं MatsP_167.33c बालमेकं निरैक्षत MatsP_167.31d बालवध्या प्रजाभयाः MatsP_133.28b बालसूर्यमुखाश्चान्ये MatsP_163.2a बालस्य जन्मनक्षत्रं MatsP_68.15c बालं तं श्रमपीडितः MatsP_167.37d बालानां परमं हितम् MatsP_68.40d बालानां मरणं यत्र MatsP_68.4a बालानां व्याधिजुष्टानां MatsP_160.33a बालार्कजाम्बूनदतुल्यवर्णः MatsP_138.24b बाले किंचित्प्रयोजनम् MatsP_154.295b बालेयं क्षेत्रमुच्यते MatsP_48.25d बालेया ब्राह्मणाश्चैव MatsP_48.25e बालेषून्मत्तकेषु च MatsP_154.539d बालो ऽयं दुःखलब्धश्च MatsP_140.64a बाष्पपर्याकुलेक्षणाः MatsP_70.14d बाष्पसंदिग्धया गिरा MatsP_47.209b बाहुदा च दृषद्वती MatsP_114.22b बाहुदा च नदीपुण्या MatsP_22.54c बाहुना बाहुशालिनः MatsP_170.22b बाहुना रत्नकेयूर- MatsP_150.80a बाहुना हेमकेयूर- MatsP_160.23a बाहुभिर्धरणिः पूर्णा MatsP_153.132c बाहुभिर्बहुभूषणैः MatsP_154.491b बाहुभिः परिघाकारैस् MatsP_173.28c बाहुभिः परिघाकारैः MatsP_135.31a बाहुभ्यामसृजत्प्रभुः MatsP_167.7d बाहुभ्यां चण्डविक्रमः MatsP_150.73d बाहुभ्यां सम्परिष्वज्य MatsP_27.29c बाहुभ्यां सम्प्रगृह्य च MatsP_48.54d बाहुमात्रां स्रुचं कृत्वा MatsP_93.101c बाहुयुद्धेष्ववर्तत MatsP_150.43d बाहुं नारायणो ब्रह्मा MatsP_170.21c बाहुः केयूरभूषणः MatsP_119.30d बाहू कालानलप्रिये MatsP_60.23b बाहू च परिरम्भिण्यै MatsP_64.7e बाहू नमश्चण्डकराय पूज्यौ MatsP_55.10d बाहू पञ्चशराय वै MatsP_7.17d बाहू हरमुखश्रियै MatsP_62.13b बाह्यकायां च बाह्यकाः MatsP_44.49b बाह्यकास्तु तदाभवन् MatsP_44.49d बाह्यतो दक्षिणेनैव MatsP_124.65c बाह्यतो ऽनन्तरं चैव MatsP_126.44c बाह्यतो ववृषुर्वर्षं MatsP_163.24a बाह्यं बहु समासाद्य MatsP_154.246a बाह्याभ्यन्तरयोश्चरन् MatsP_124.64d बाह्याः सहपटच्चराः MatsP_114.35b बिडालव्रतवर्जिते MatsP_74.14b बिन्दुर्बाणो महासुरः MatsP_6.20b बिन्दौ बिन्दौ च तोयस्य MatsP_154.511c बिभिदुर् दैत्यदानवान् MatsP_135.33f बिभिदुस्तारकं हृदि MatsP_153.169d बिभिदुः सायकैस्तीक्ष्णैः MatsP_135.33a बिभेद तारकः क्रुद्धः MatsP_160.21c बिभेद दितिनन्दनः MatsP_150.232b बिभेद दैत्यहृदयं MatsP_160.25e बिभेद संधीषु बलाभिपन्नः MatsP_138.39c बिभेदैकेषुणा दैत्यः MatsP_140.25c बिभेमि नेन्द्राद्धि यमाद् MatsP_136.8a बिभ्रतं भास्वरं वपुः MatsP_154.2d बिभ्रती परमं वपुः MatsP_44.55b बिभ्रत्तोयमयं वपुः MatsP_174.12d बिम्बैश्च प्रतिबिम्बैश्च MatsP_118.20c बिलद्वारसमो देशो MatsP_119.21a बिलस्याभ्याशमागमत् MatsP_45.11d बिलादिव महोरगाः MatsP_135.26d बिलाद्बहिर्गुहां कांचिद् MatsP_119.41a बिले सत्त्वेन पूरिते MatsP_45.6d बिल्वपत्त्रदधीनि च MatsP_56.6d बिल्वपत्त्रं शुचौ स्मृतम् MatsP_60.34b बिल्वपत्त्रार्कपुष्पं च MatsP_62.25c बिल्वले बिल्वपत्त्रिका MatsP_13.30b बिल्वानि कमलानि च MatsP_93.144b बीजपूरैः सकर्पूरैर् MatsP_118.20a बीजाङ्कुरा इवाम्लानाः MatsP_150.179c बीजार्थे य इह स्मृताः MatsP_144.94d बीभत्सकृतसंग्रहः MatsP_154.331b बुद्धाय विभवे चैव MatsP_47.165c बुद्धाय शान्ताय नमो ललाटं MatsP_54.19a बुद्धिपूर्वान् स्वकर्मजान् MatsP_154.354b बुद्धिमानविनाशिनीम् MatsP_33.11d बुद्धिमान् वृत्तिमाञ्छुचीन् MatsP_48.64d बुद्धिर् एषा गरीयसी MatsP_3.27b बुद्धिर् नाम किम् उच्यते MatsP_3.13d बुद्धिर्लज्जा वपुः शान्तिस् MatsP_93.53c बुद्धिर्विवर्धतस्तस्य MatsP_145.74c बुद्धिं चक्रे ततः सो ऽथ MatsP_47.185e बुद्धेर् मोहः समभवद् MatsP_3.11a बुद्धेर् मोहः समभवद् MatsP_3.13a बुद्धो नवमको जज्ञे MatsP_47.246c बुद्ध्यातिशयसंयुक्तो MatsP_145.15c बुद्ध्या त्वं रक्षितो मया MatsP_26.16b बुद्ध्या विचार्य बहुधा MatsP_114.4a बुद्ध्याव्यक्त ऋषिस्त्वयम् MatsP_145.81b बुद्ध्याव्यक्तस्तु चेतनः MatsP_145.78b बुद्ध्यासुरान् हताञ्ज्ञात्वा MatsP_47.204a बुद्ध्वा च तत्त्वतो देवी MatsP_32.18c बुद्ध्वा तदन्तरं सो ऽपि MatsP_47.182a बुद्ध्वाऽस्य वरदानं तु MatsP_121.36c बुध इत्यकरोन्नाम्ना MatsP_24.7c बुधजीवसितार्कजाः MatsP_93.10b बुधजीवौ च पिङ्गलौ MatsP_93.17d बुधपुत्रस्य केशव MatsP_115.3b बुधपुत्रेण वायव्यम् MatsP_24.24c बुधश्चोत्पाद्य तं पुत्रं MatsP_12.13c बुधस्तदाप्तये यत्नम् MatsP_11.54c बुधस्य च तथा हरिम् MatsP_93.13d बुधस्य भवने तिष्ठन् MatsP_12.12c बुधं पूर्वोत्तरेण तु MatsP_93.11d बुधः पुत्रमजीजनत् MatsP_24.9d बुधः प्रोवाच तां तन्वीम् MatsP_11.62a बुधाच्चोर्ध्वं तु भार्गवः MatsP_128.72d बुधाय क्षीरषष्टिके MatsP_93.19d बुधाय जातरूपं तु MatsP_93.61a बुधेन समरूपाणि MatsP_128.66a बुधैस्तुल्यं दिवः स्मृतम् MatsP_124.3d बुधो ऽङ्गारक एव च MatsP_133.20d बुधो जीवः सितो ऽर्कजः MatsP_93.54b बुधो ऽपि वै बुधस्थानं MatsP_128.42c बुधो मनोहरश्चैव MatsP_128.48c बृहत्कर्मा जनेश्वरः MatsP_48.100b बृहत्कल्पाश्रयाणि च MatsP_53.23b बृहत्क्षत्रस्य च क्षितिः MatsP_49.41d बृहत्क्षत्रस्य दायादो MatsP_49.42a बृहत्क्षत्रो महावीर्यो MatsP_49.36a बृहत्तेजा बृहस्पतिः MatsP_48.37b बृहदनोर् बृहन्तो ऽथ MatsP_49.48a बृहद्द्वादशरश्मीकं MatsP_128.54c बृहद्धनुरिति श्रुतः MatsP_49.48d बृहद्धनोर् बृहदिषुः MatsP_49.49a बृहद्भानुसुतो जज्ञे MatsP_48.105a बृहद्भानुस्तु राजेन्द्रो MatsP_48.101a बृहद्भानुः सुतस्तस्य MatsP_48.100c बृहद्रथस्य दायादः MatsP_50.28c बृहद्रथस्य पुत्रस्तु MatsP_48.107c बृहद्रथंतरं तद्वज् MatsP_17.38c बृहद्रथः सुतस्तस्य MatsP_48.22c बृहद्वक्षाः शरद्वतः MatsP_145.94d बृहद्वक्षो ऽभिगामिनी MatsP_20.30d बृहन्तस्तोयधारिणः MatsP_125.13b बृहन्तस्य बृहन्मनाः MatsP_49.48b बृहन्तं वै बृहद्रूपं MatsP_171.54c बृहन्नितम्बस्तनभारखेदात् MatsP_23.29c बृहन्मनःसुतश्चापि MatsP_49.48c बृहस्पतिगृहे सर्वे MatsP_24.5a बृहस्पतिपुरःसराः MatsP_47.85f बृहस्पतिपुरोगमाः MatsP_154.513b बृहस्पतिमुखैर्विप्रैर् MatsP_154.507c बृहस्पतिमुवाचेदं MatsP_148.62c बृहस्पतिरभाषत MatsP_174.52b बृहस्पतिरिवौजसा MatsP_48.42d बृहस्पतिरुदारधीः MatsP_25.12d बृहस्पतिरुदारधीः MatsP_148.64d बृहस्पतिरुवाच ह MatsP_47.183b बृहस्पतिरुवाच ह MatsP_49.17d बृहस्पतिर् उवाचैनान् MatsP_47.194a बृहस्पतिर् बृहत्तेजा MatsP_128.48a बृहस्पतिर्बृहत्त्वं च MatsP_128.41c बृहस्पतिर्महातेजा MatsP_48.33c बृहस्पतिश्चापि पिता तपोनिधिः MatsP_25.45b बृहस्पतिसमद्युतिः MatsP_164.17b बृहस्पतिसुतः कचः MatsP_25.20d बृहस्पतिस् तद्विरहाग्निदग्धस् MatsP_23.32c बृहस्पतिस्तु संरुद्धं MatsP_47.181a बृहस्पतिस्नेहवशानुबद्धः MatsP_23.36d बृहस्पतिं सभाज्येदं MatsP_26.23c बृहस्पतिः स्वामपगृह्य तारां MatsP_23.47c बृहस्पते परिदीया MatsP_93.35c बृहस्पतेस्तत्सुखपाशबद्धः MatsP_23.34d बृहस्पतेः पादहीनौ MatsP_128.64c बृहस्पतेः सुतः पुत्रि MatsP_25.42a बैडाली बकवृत्तिश्च MatsP_16.15c बोधिता हि मया यस्मान् MatsP_47.201c ब्रवीतु भगवानृषिः MatsP_171.9d ब्रह्मक्षत्रविशः शूद्रा MatsP_144.94c ब्रह्मक्षत्रविशो युक्ताः MatsP_145.21c ब्रह्मक्षत्रस्य यो योनिर् MatsP_50.88c ब्रह्मक्षत्रादयो नृपाः MatsP_143.37d ब्रह्मक्षत्रेषु शान्तेषु MatsP_47.32c ब्रह्मगर्भाय ते नमः MatsP_86.4b ब्रह्मचर्यविदो जनाः MatsP_175.37d ब्रह्मचर्यं चरिष्यामि MatsP_25.23a ब्रह्मचर्यं तपः शौचम् MatsP_143.32a ब्रह्मचर्यं तपो मौनं MatsP_145.42a ब्रह्मचर्यं पुरस्कृत्य MatsP_175.36c ब्रह्मचर्यं महेश्वरे MatsP_47.84f ब्रह्मचर्यं समाधत्ते MatsP_175.40c ब्रह्मचर्यं सुचरितं MatsP_175.33c ब्रह्मचर्यात्परं तपः MatsP_175.39d ब्रह्मचर्येण चैव हि MatsP_161.4b ब्रह्मचर्येण तपसा MatsP_141.62a ब्रह्मचर्येण वेदो मे MatsP_30.14a ब्रह्मचर्ये स्थितं तपः MatsP_175.38b ब्रह्मचर्ये स्थितं सत्यं MatsP_175.38a ब्रह्मचारिव्रतादनु MatsP_154.153d ब्रह्मचारी गुरोर्हितः MatsP_145.23b ब्रह्मचारी जितक्रोधस् MatsP_106.31a ब्रह्मचारी जितेन्द्रियः MatsP_106.43b ब्रह्मचारी भवेन्निशि MatsP_75.2f ब्रह्मचारी वसेन्मासं MatsP_104.18c ब्रह्मज्योतिर् वसुधामा MatsP_51.22a ब्रह्मणस्तु तदर्थं तु MatsP_171.11a ब्रह्मणः कर्मसंन्यासाद् MatsP_143.34a ब्रह्मणः कश्यपस्त्वंशः MatsP_47.9c ब्रह्मणः कामरूपिणी MatsP_171.34d ब्रह्मणः सिद्धसर्वार्थम् MatsP_154.355c ब्रह्मणा तपसा सृष्टं MatsP_143.41a ब्रह्मणा तु प्रचोदिताः MatsP_142.40f ब्रह्मणा दृष्टकर्मणा MatsP_171.34b ब्रह्मणा देवमुख्येन MatsP_104.1c ब्रह्मणा निर्मितं स्थानं MatsP_128.61a ब्रह्मणा निर्मिताः पुरा MatsP_171.33b ब्रह्मणा प्रतिषिद्धो ऽहं MatsP_47.222c ब्रह्मणा ब्रह्ममूर्तिना MatsP_154.27b ब्रह्मणाभिहितं पूर्वं MatsP_53.12c ब्रह्मणाभिहितं यच्च MatsP_53.71c ब्रह्मणा लोकभावनः MatsP_69.4b ब्रह्मणा विनिवारितः MatsP_4.31b ब्रह्मणाव्यक्तयोनिना MatsP_128.3b ब्रह्मणा समधिष्ठिते MatsP_128.4b ब्रह्मणा समुदाहृतम् MatsP_53.56d ब्रह्मणा सहितः शेषो MatsP_93.52e ब्रह्मणो ऽङ्गानि वै श्रुतिः MatsP_145.32b ब्रह्मणो जन्मसहितं MatsP_168.10c ब्रह्मणो ब्राह्मणाच्छंसि MatsP_167.8a ब्रह्मणो मानसः पुत्रस् MatsP_51.2c ब्रह्मणो मानसा ह्येते MatsP_145.90a ब्रह्मणो मानसाः सुताः MatsP_145.83b ब्रह्मणो वचनं श्रुत्वा MatsP_121.37a ब्रह्मणो ऽव्यक्तजन्मनः MatsP_113.14b ब्रह्मणो ऽव्यक्तजन्मनः MatsP_154.354d ब्रह्मणो हविरुच्यते MatsP_168.11d ब्रह्मण्यश्च दृढव्रतः MatsP_44.60b ब्रह्मण्यायाजिताय च MatsP_132.26d ब्रह्मण्यो योगविच्छान्तो MatsP_16.10a ब्रह्मतुल्यस्वरूपिणः MatsP_3.47b ब्रह्मत्वमगमत्तस्य MatsP_23.21a ब्रह्मत्वं प्राप्य योगिनः MatsP_15.27b ब्रह्मदत्त इति स्मृतः MatsP_20.23d ब्रह्मदत्तस्य च द्विजाः MatsP_21.40d ब्रह्मदत्तः प्रतापवान् MatsP_21.16d ब्रह्मदत्तादयस्तस्मिन् MatsP_21.36a ब्रह्मदत्तो धरातले MatsP_21.1b ब्रह्मदत्तो धरातले MatsP_21.1b ब्रह्मदत्तो ऽप्यशेषं तं MatsP_20.38a ब्रह्मदत्तो ऽभिषिक्तः सन् MatsP_20.24c ब्रह्मदत्तो महीपतिः MatsP_49.57d ब्रह्मद्विषः सपत्नांस्तु MatsP_47.250c ब्रह्मधाता निवसति MatsP_121.18c ब्रह्मन्किमर्थमेतत्ते MatsP_72.9a ब्रह्मन्नेतदशेषतः MatsP_164.13b ब्रह्मपुत्रानृषींस्तथा MatsP_102.17b ब्रह्मपुत्रेण धीमता MatsP_60.6b ब्रह्म यात्यपुनर्भवम् MatsP_101.48b ब्रह्मयोनौ प्रसूतस्य MatsP_175.33a ब्रह्मरन्ध्रेण परमं MatsP_21.39a ब्रह्मरूपी जनार्दनः MatsP_100.31d ब्रह्मर्क्षं वा मृगर्क्षं वा MatsP_64.2c ब्रह्मर्षिगणसेवितम् MatsP_161.17d ब्रह्मर्षिभिरभिष्टुतः MatsP_174.5d ब्रह्मलोकफलप्रदम् MatsP_53.57f ब्रह्मलोकफलप्रदम् MatsP_101.68d ब्रह्मलोकमवाप्नुयात् MatsP_106.43d ब्रह्मलोकमवाप्नोति MatsP_101.54c ब्रह्मलोकमवाप्नोति MatsP_105.8e ब्रह्मलोकं गतः प्रभुः MatsP_163.104d ब्रह्मलोके गता सती MatsP_15.24b ब्रह्मलोके पितामहः MatsP_66.7b ब्रह्मलोके महीयते MatsP_21.41d ब्रह्मलोके महीयते MatsP_53.13f ब्रह्मलोके महीयते MatsP_53.36d ब्रह्मलोके महीयते MatsP_59.20d ब्रह्मलोके महीयते MatsP_66.17b ब्रह्मलोके महीयते MatsP_101.32b ब्रह्मलोके वसेद् राजन् MatsP_66.18a ब्रह्मवध्या च गोवध्या MatsP_133.28a ब्रह्मवंशाननुत्तमान् MatsP_172.8b ब्रह्मवादपराक्रान्त्ठMatsP_49.9c ब्रह्मवान्गृत्सशौनकौ MatsP_145.99b ब्रह्मविष्णुमहेश्वराः MatsP_3.16d ब्रह्मविष्णुमहेश्वराः MatsP_68.27b ब्रह्मविष्णुमहेश्वराः MatsP_93.51b ब्रह्मविष्णुमहेश्वराः MatsP_111.7b ब्रह्मविष्ण्वर्कयुक्तानि MatsP_67.17c ब्रह्मविष्ण्वर्करुद्राणाम् MatsP_23.3c ब्रह्मविष्ण्वर्करुद्राणां MatsP_17.37c ब्रह्मविष्ण्वर्करुद्राणां MatsP_53.66a ब्रह्मविष्ण्वर्कवान्कार्यो MatsP_91.5a ब्रह्मविष्ण्विन्द्रगन्धर्वैः MatsP_154.528a ब्रह्मविष्ण्विन्द्रनायक MatsP_54.4b ब्रह्मविष्ण्विन्द्रमुनयो MatsP_154.179a ब्रह्मवैवर्तमुच्यते MatsP_53.35d ब्रह्म व्याहरते गिरा MatsP_49.19b ब्रह्म सर्वत्र दृश्यते MatsP_109.13d ब्रह्म सर्वत्र पूज्यते MatsP_109.14d ब्रह्मसूनुर् अभूत् ततः MatsP_3.11f ब्रह्मसूनुर् मनुः स्मृतः MatsP_9.36b ब्रह्मसूनुर्महामतिम् MatsP_146.4d ब्रह्मस्तोत्रं पुनः पुनः MatsP_145.60b ब्रह्मस्थानीय उच्यते MatsP_51.22b ब्रह्महत्यादिकं किंचिद् MatsP_54.30a ब्रह्महत्यादिकं किंचिद् MatsP_90.11a ब्रह्महत्यादिकं किंचिद् MatsP_95.34a ब्रह्महत्यासहस्रस्य MatsP_80.12a ब्रह्महत्यासहस्राणि MatsP_93.139a ब्रह्महेत्युच्यते बुधैः MatsP_32.33d ब्रह्मा कश्यप एव च MatsP_146.49b ब्रह्मा क्रूरतरं पुनः MatsP_147.4d ब्रह्मा चास्मै वरं दत्त्वा MatsP_148.24a ब्रह्माञ्जलिस्थपुच्छाग्र- MatsP_154.233c ब्रह्माणमपि चालयेत् MatsP_175.33d ब्रह्माणममितौजसम् MatsP_171.5b ब्रह्माणमविकारिणम् MatsP_154.16b ब्रह्माणमसुरोत्तमौ MatsP_170.9b ब्रह्माणमसृजत्प्रभुः MatsP_172.7b ब्रह्माणमिव वासवः MatsP_134.6d ब्रह्माणं कल्पयामास MatsP_50.58a ब्रह्माणं च गुरोर्विद्याच् MatsP_93.14a ब्रह्माणं च शिवं विष्णुं MatsP_58.24c ब्रह्माणं जगतः पतिम् MatsP_61.34d ब्रह्माणं पद्मसम्भवम् MatsP_129.24b ब्रह्माणं प्रथमं वक्त्राद् MatsP_167.7a ब्रह्माणं वेदपारगम् MatsP_70.42b ब्रह्माणं समुपस्थितः MatsP_171.15d ब्रह्माणं समुपस्थिता MatsP_171.35b ब्रह्माणं समुपागताः MatsP_132.4b ब्रह्माणं सर्वतोमुखम् MatsP_169.1d ब्रह्माणं सूततां गतम् MatsP_133.52d ब्रह्माणं हतवांश्च सः MatsP_136.60d ब्रह्माणां प्रपितामहम् MatsP_132.3d ब्रह्माणी च परन्तप MatsP_3.32b ब्रह्माण्डं काञ्चनं कृत्वा MatsP_101.46a ब्रह्माण्डं द्विशताधिकम् MatsP_53.55d ब्रह्माण्डाधिपतिर्भवेत् MatsP_101.83d ब्रह्माण्डे सचराचरम् MatsP_13.19b ब्रह्माण्डोपरि संस्थिताः MatsP_15.25b ब्रह्मा तं कालमेव हि MatsP_171.20b ब्रह्मा तामसमव्ययम् MatsP_171.8d ब्रह्मा तेषामुवाच ह MatsP_146.6d ब्रह्मात्मदृढबन्धश्च MatsP_171.6a ब्रह्मा त्रैलोक्यपूजितः MatsP_171.6d ब्रह्माथ विष्णुर्भगवान्पुरारिर् MatsP_83.15a ब्रह्मादिस्थावरान्तो ऽयं MatsP_154.183a ब्रह्मादीनां च सर्वदा MatsP_83.39d ब्रह्मादीनां च सर्वदा MatsP_84.4b ब्रह्मादीनां परं धाम MatsP_52.24a ब्रह्मादीनां महीपते MatsP_165.21b ब्रह्मादीनां सुरोत्तम MatsP_161.31d ब्रह्मा देवः पशुपतिर् MatsP_162.9a ब्रह्माद्या मन्त्रसंग्रहैः MatsP_23.11d ब्रह्माद्या विष्णुसायुज्यं Mats_9.39c ब्रह्माद्याश् चतुरो मूलम् MatsP_52.22c ब्रह्माद्यास्तत्र चाजग्मुर् MatsP_24.4c ब्रह्माद्याः सन्तु मे द्विजाः MatsP_23.19b ब्रह्माद्यैः स्तूयमानस्तु MatsP_133.1a ब्रह्मा न किंचिद् ददृशे MatsP_3.34c ब्रह्मापि स्मरते नित्यं MatsP_109.16a ब्रह्मा प्रत्यधिदेवताः MatsP_93.16b ब्रह्मा प्रीतो ऽभवत्तस्य MatsP_161.4c ब्रह्मा ब्रह्म पठन्न् अभूत् MatsP_2.31d ब्रह्मा ब्रह्मर्षिसंयुतः MatsP_24.8d ब्रह्मा ब्रह्मविदां वरः MatsP_3.1d ब्रह्मा ब्रह्मविदां वरः MatsP_171.1b ब्रह्मा ब्रह्मविदां श्रेष्ठो MatsP_161.9c ब्रह्मा ब्रह्माण्डमाहात्म्यम् MatsP_53.55a ब्रह्माभ्यासं तु कृतवान् MatsP_171.16a ब्रह्माभ्याहृतयोगवित् MatsP_171.7b ब्रह्माम्बुजस्थस्य तपो ऽनुभावात् MatsP_100.6b ब्रह्मा राज्यमभाषत MatsP_47.216d ब्रह्मा रुद्रो वसुः स्कन्दो MatsP_68.33c ब्रह्मार्करुद्रैरपि पूजितं च MatsP_22.94c ब्रह्मा लोकपितामहः MatsP_154.56b ब्रह्मावर्तं कुशावर्तं MatsP_22.68a ब्रह्मा वायुश्च सोमश्च MatsP_172.4c ब्रह्मा विष्णुर्दिवाकरः MatsP_83.28b ब्रह्मा विष्णुश्च भगवान् MatsP_52.21a ब्रह्मा विष्णुश्च भगवान् MatsP_61.39c ब्रह्मा विष्णुस्तथेशानो MatsP_111.2c ब्रह्मा सृजति भूतानि MatsP_111.3a ब्रह्मास्त्रविहितेन तु MatsP_150.164d ब्रह्मास्त्रं स्मर देवेन्द्र MatsP_153.148c ब्रह्मास्येषु सरस्वती MatsP_13.51b ब्रह्मा हिरण्मयात्त्वण्डाद् MatsP_154.352c ब्रह्मा ह्य् आसीत्पुरोहितः MatsP_47.237b ब्रह्मांशो ऽव्यक्तसम्भवः MatsP_123.39d ब्रह्मिष्ठः सुमहायशाः MatsP_50.6b ब्रह्मिष्ठागस्तयो ह्येते MatsP_145.114a ब्रह्मिष्ठाय महर्षये MatsP_47.140b ब्रह्मिष्ठाः कौशिका वराः MatsP_145.113b ब्रह्मेति व्याहरत्प्रभुः MatsP_47.235d ब्रह्मेन्द्रोपेन्द्रभास्करैः MatsP_159.6d brahm‚‘þþ‰‘ःदैत्यस्तु MatsP_156.16c ब्रह्मोत्तरांश्च वङ्गांश्च MatsP_121.50c ब्रह्मोपेतश्च वै रक्षो MatsP_126.24a ब्रह्मोवाच विभावरीम् MatsP_154.57d ब्रह्मौदनाग्निस् तत्पुत्रो MatsP_51.8a ब्रह्यचर्याद्ब्राह्मणस्य MatsP_175.37a ब्राह्मणत्वं विधीयते MatsP_175.37b ब्राह्मणप्रमुखा वर्णा MatsP_34.15c ब्राह्मणप्रमुखा वर्णाः MatsP_34.19a ब्राह्मणस्तुततस् त्व् ऋषिः MatsP_145.80d ब्राह्मणस्य गृहं नयेत् MatsP_70.55d ब्राह्मणस्यात्मदर्शिनः MatsP_175.33b ब्राह्मणस्यापि सौवर्णीम् MatsP_71.17a ब्राह्मणं कल्पसूत्राणि MatsP_144.13c ब्राह्मणं वर्जयित्वैकं MatsP_25.55c ब्राह्मणं वेदपारगम् MatsP_93.113d ब्राह्मणाच्छंसिरुच्यते MatsP_51.25d ब्राह्मणा दिवि संस्थिताः MatsP_175.38d ब्राह्मणानां च वदतां MatsP_164.16c ब्राह्मणानां वरारोहाः MatsP_70.31e ब्राह्मणानिष्टदेवताः MatsP_67.18f ब्राह्मणान्भोजयेद्भक्त्या MatsP_7.19a ब्राह्मणान्भोजयेद्भक्त्या MatsP_55.20c ब्राह्मणाय कुटुम्बिने MatsP_53.19d ब्राह्मणाय कुटुम्बिने MatsP_53.41d ब्राह्मणाय कुटुम्बिने MatsP_76.3b ब्राह्मणाय कुटुम्बिने MatsP_99.12b ब्राह्मणाय निवेदयेत् MatsP_7.18d ब्राह्मणाय निवेदयेत् MatsP_60.31d ब्राह्मणाय निवेदयेत् MatsP_60.42d ब्राह्मणाय निवेदयेत् MatsP_67.21f ब्राह्मणाय निवेदयेत् MatsP_73.9d ब्राह्मणाय निवेदयेत् MatsP_74.12f ब्राह्मणाय निवेदयेत् MatsP_75.6d ब्राह्मणाय निवेदयेत् MatsP_77.7d ब्राह्मणाय निवेदयेत् MatsP_82.16b ब्राह्मणाय निवेदयेत् MatsP_95.15f ब्राह्मणाय निवेदयेत् MatsP_101.12b ब्राह्मणाय निवेदयेत् MatsP_101.17d ब्राह्मणाय विशां पते MatsP_58.43d ब्राह्मणा वेदपारगाः MatsP_58.11d ब्राह्मणाश्च विशेषतः MatsP_93.80b ब्राह्मणांश्च नमस्यताम् MatsP_131.16b ब्राह्मणाः क्षत्रिया भुवि MatsP_49.33b ब्राह्मणाः क्षत्रिया वैश्या MatsP_114.12a ब्राह्मणाः क्षत्रिया वैश्या MatsP_145.117a ब्राह्मणाः क्षत्रियास्तथा MatsP_13.62b ब्राह्मणाः श्रुतिशब्दाश्च MatsP_145.20c ब्राह्मणेनावबोधितः MatsP_44.30d ब्राह्मणेभ्यस्तु दक्षिणाम् MatsP_44.27b ब्राह्मणेभ्यः प्रदातव्यम् MatsP_58.41c ब्राह्मणेभ्यः प्रयच्छति MatsP_109.11d ब्राह्मणेभ्यो नमस्कृत्य MatsP_112.1c ब्राह्मणे ऽमिततेजसि MatsP_25.15d ब्राह्मणे वास्ति यत्किंचिद् MatsP_109.14a ब्राह्मणेषु विधीयते MatsP_18.2b ब्राह्मणैश्च विधीयन्ते MatsP_142.52a ब्राह्मणैस्तापसैः सह MatsP_34.29d ब्राह्मणैः यवसर्पिषी MatsP_69.40b ब्राह्मणैः सह संश्रितः MatsP_35.2b ब्राह्मणो वचनं हितम् MatsP_47.71b ब्राह्मणौ ताव् उभौ नित्यम् MatsP_25.10a ब्राह्मण्यभावस्य ततस् MatsP_165.13a ब्राह्मण्यं कारयंस्ततः MatsP_48.79b ब्राह्मण्यं तस्य तेन वै MatsP_113.14d ब्राह्मण्यं प्राप्तवान्विभुः MatsP_48.86b ब्राह्मण्यं प्राप्य काक्षीवान् MatsP_48.88a ब्राह्ममस्त्रं चकारासौ MatsP_151.27a ब्राह्ममस्त्रं तथैव च MatsP_162.26b ब्राह्ममस्त्रं त्वरान्वितः MatsP_150.163d ब्राह्मं त्रिदशसाहस्रं MatsP_53.13a ब्राह्मीं मायां त्व् आसुरी त्व् अत्र माया MatsP_25.51c ब्राह्मीं वाचं बिभर्षि च MatsP_30.13b ब्राह्मे मुहूर्ते सुभगे MatsP_154.96c ब्रुवते मौनमूर्तिना MatsP_145.26d ब्रुवतो मे निबोधत MatsP_50.73b ब्रुवतो मे निबोधत MatsP_125.4b ब्रुवाणमेवं नृपतिं ययातिं MatsP_41.18c ब्रूत यद्वो मनोगतम् MatsP_133.2b ब्रूयात् सायन्तनीं कृत्वा MatsP_69.30a ब्रूहि किं करवाणि तत् MatsP_31.20d ब्रूहि तेषां च किं फलम् MatsP_104.3b भक्तजनस्य करोत्यचिरेण MatsP_116.23b भक्तानर्हसि वै ज्ञातुं MatsP_47.210e भक्तानामभयप्रदाः MatsP_15.5b भक्तानां भक्तिवत्सलम् MatsP_172.37d भक्तानुकम्पिने नित्यं MatsP_132.28c भक्तानुरक्ताः सुखदाः MatsP_15.42c भक्ताभयकरं हरम् MatsP_134.13d भक्ताय दान्ताय च गुह्यमेतद् MatsP_55.30a भक्तां न त्यक्तुमर्हसि MatsP_26.5b भक्तांस्त्वं भज भार्गव MatsP_47.210b भक्तिमत्यो वरारोहास् MatsP_70.28c भक्तिमन्तः क्रियान्विताः MatsP_15.14d भक्तिमान्माधवं प्रति MatsP_99.18b भक्तिरग्र्या च केशवे MatsP_81.26d भक्त्या चक्रे ततस्तेषाम् MatsP_24.16c भक्त्या तु परया नृप MatsP_82.30d भक्त्या तु विप्रान्सम्पूज्य MatsP_76.4a भक्त्या तुष्यति केशवः MatsP_100.36d भक्त्या परिपठतीह परोपकारहेतोः MatsP_69.64b भक्त्या यस्तु पुनः कुर्याद् MatsP_72.41a भक्त्या सम्पूजयेद्गुरुम् MatsP_66.15b भक्त्या सम्पूजयेद्द्विजान् MatsP_75.5b भक्त्या सम्पूजयेद्द्विजान् MatsP_80.6d भक्षयन्ति च शेरन्त MatsP_131.43c भक्षयन्ति द्विजातयः MatsP_16.43b भक्षार्थमागतं सोमं MatsP_126.61c भक्ष्यपात्रत्रयोपेतं MatsP_96.13a भक्ष्यभोज्यमनन्तकम् MatsP_161.47d भक्ष्यभोज्यसमन्वितम् MatsP_71.16d भक्ष्यभोज्यसमन्वितः MatsP_18.14d भक्ष्यभोज्यसमन्विताः MatsP_72.31b भक्ष्यभोज्यान्नतर्पितान् MatsP_69.49d भक्ष्यभोज्यैश्च तर्पयन् MatsP_48.59b भक्ष्यान्दद्यान्मुनिश्रेष्ठ MatsP_93.107c भक्ष्याभक्ष्यं तथा चैव MatsP_48.49c भक्ष्यांश्चैवाप्यभक्ष्यांश्च MatsP_144.76a भक्ष्यैर्नानाविधैरपि MatsP_69.27d भक्ष्यैर्नानाविधैर्युक्तं MatsP_95.15e भक्ष्यैर्नानाविधैर्युक्तान् MatsP_69.42c भक्ष्यैर्माल्यफलादिभिः MatsP_79.8d भक्ष्यैः सघृतपायसैः MatsP_68.31b भगवञ्छ्रोतुमिच्छामि MatsP_83.1a भगवञ्छ्रोतुमिच्छामि MatsP_104.1a भगवञ्श्रोतुमिच्छामि MatsP_13.1a भगवति स्थिरभक्तजनाश्रये MatsP_158.19a भगवन्कियद्भिर्वर्षैर् MatsP_2.1c भगवन्केन तृप्तिस्ते MatsP_44.4a भगवन्केन धर्मेण MatsP_92.22a भगवन्केन विधिना MatsP_106.2a भगवन्गतकल्मषम् MatsP_108.20d भगवन्तं ततो धन्यं MatsP_154.138a भगवन्तः प्रयोजनम् MatsP_154.312b भगवन्तो विजानन्ति MatsP_154.321c भगवन्दानवा हि नः MatsP_137.25b भगवन्देवदेवेश MatsP_54.4a भगवन्नद्भुतमिदं MatsP_175.65a भगवन्नास्त्यविदितम् MatsP_134.14a भगवन्पुरुषस्येह MatsP_71.2a भगवन् भवसंसार- MatsP_74.1a भगवन्भूतभव्येश MatsP_95.1a भगवन्मयाथ तनयैर् अथवानयापि MatsP_100.10c भगवन्वक्तुमर्हसि MatsP_164.14b भगवन्स मयो येन MatsP_140.79a भगवन्सर्वभूतानाम् MatsP_161.20a भगवंस्तत्र कीदृशम् MatsP_108.2b भगवंस्तद्व्रतं सम्यक् MatsP_72.25a भगवंस्तर्पितः पुत्रः MatsP_175.56c भगवंस्तैस्तपस्तप्तं MatsP_133.6a भगवानपि विश्वेशो MatsP_133.53a भगवानेष नो गुरुः MatsP_47.199b भगवान्गरुडध्वजः MatsP_150.210d भगवान्द्वादशात्मकः MatsP_155.7d भगवान्पाकशासनः MatsP_154.207d भगवान् भूतभावनः MatsP_70.8d भगवान्विष्णुरव्ययः MatsP_161.35d भगवांश्चतुराननः MatsP_157.7b भगवांस्तत्र तिष्ठति MatsP_111.9d भगं तु नैरृते देवं MatsP_97.7a भगिनी धर्मतो मे त्वं MatsP_26.14a भगिनीम् इति चुक्रुशुः MatsP_3.34b भगीरथपितामही MatsP_15.19b भगीरथस्य तनयो MatsP_12.45a भग्नदन्ता भिन्नकुम्भाश् MatsP_149.14a भग्नशृङ्गा यथा वृषाः MatsP_137.2b भग्नेषादण्डचक्राक्षा MatsP_149.15a भग्नेषादण्डचक्राक्षै MatsP_153.133c भङ्गकारस्तु पूर्वजः MatsP_45.19f भङ्गकारात्तु पूर्वजात् MatsP_45.20b भज भक्तान्महाव्रत MatsP_47.187b भजमानस्य पुत्रो ऽथ MatsP_44.77a भजमानस्य सृञ्जय्यां MatsP_44.49a भजमानाद् विजज्ञिरे MatsP_44.50f भजमानान्भजस्वास्मान् MatsP_25.15a भजस्वेति यतो वेश्या MatsP_61.31a भजिनं भजमानं तु MatsP_44.47c भज्यन्ते च ध्वजाः परम् MatsP_134.11b भज्यन्ते प्रणमन्ति च MatsP_163.49d भञ्जतैनं च मर्मसु MatsP_153.37d भटवर्मेषु विविशुस् MatsP_135.31c भद्रकालेश्वरं तथा MatsP_22.73d भद्रतीर्थं च विख्यातं MatsP_22.49a भद्रमालवनं तत्र MatsP_113.52c भद्रसेन्यां पुरुद्वतः MatsP_44.45b भद्रं यदेतदखिलं कथय प्रचेतः MatsP_100.10d भद्राणीमानि तेषां च MatsP_142.66a भद्रा भद्रेश्वरे तथा MatsP_13.30d भद्राश्वतनयाञ्छृणु MatsP_50.2d भद्राश्वस्तत्र विज्ञेयो MatsP_113.52a भद्राश्वस्तस्य चात्मजः MatsP_49.4b भद्राश्वस्य धृतायां तु MatsP_49.4c भद्राश्वं भारतं चैव MatsP_113.44a भद्राश्वः पृथुदायादो MatsP_50.2c भद्राश्वेन च वर्षतः MatsP_83.31d भद्रे न प्रतिगृह्णतः MatsP_27.35b भद्रे न विवहाम्यहम् MatsP_30.26d भद्रेश्वरमतः परम् MatsP_22.31b भद्रेश्वरं विष्णुपदं MatsP_22.24c भयभाजो जुगुप्सितात् MatsP_154.332d भयमद्येह सुव्रत MatsP_175.68d भयस्य यो वरो दत्तो MatsP_132.11a भयं तु ते व्येतु विषादमोहौ MatsP_37.11a भयं त्यजत दानवाः MatsP_47.92b भयं त्यजध्वममरा MatsP_161.32a भयं प्रयच्छन्त्ययथाकृतानि MatsP_39.25b भयं समुझ्य दुर्जया भटाः स्फुटन्ति मानिनः MatsP_153.143b भयात्तस्मै वरं ददौ MatsP_50.21d भयात्संत्रस्तलोचनः MatsP_167.35d भयाद्विचेलुः पवनोद्धुताङ्गा यथोर्मयः सागरवारिसंभवाः MatsP_162.38/b भयार्तास्त्यक्तहेतयः MatsP_153.56d भयेन च समावृतम् MatsP_140.77b भये न मुह्याम्यष्टकाहं कदाचित् MatsP_38.9a भयेष्वभयदं व्योम्नि MatsP_172.40c भरणात्प्रजनाच्चैव MatsP_114.5c भरणीयां भजस्व माम् MatsP_31.23d भरतश्च दिवं ययौ MatsP_49.34b भरतस्तस्य चात्मजः MatsP_48.2b भरतस्तु भरद्वाजं MatsP_49.31a भरतस्य भरद्वाजः MatsP_49.16a भरतस्य विनष्टेषु MatsP_49.14a भरतस्यान्वये कस्य MatsP_4.23a भरतः करमध्यात् तु MatsP_3.11e भरतान्वयवर्धनाः MatsP_24.71f भरताय च साक्षिणे MatsP_47.143d भरतेन प्रवर्तितम् MatsP_24.28b भरतो नाम विश्रुतः MatsP_51.8b भरद्वाजश्च वीर्यवान् MatsP_145.94b भरद्वाजस्तथा योगी MatsP_9.27c भरद्वाजः सगौतमः MatsP_126.13d भरद्वाजेन मुनिना MatsP_114.39a भरद्वाजो ऽथ लक्ष्मणः MatsP_145.100b भरद्वाजो दिवं यातो ह्य् MatsP_49.34c भरद्वाजो नृपो ऽभवत् MatsP_49.32d भरमहामृगराजरथस्थिता MatsP_158.15b भरस्व पुत्रं दुष्यन्त MatsP_49.13a भरस्वैनं बृहस्पते MatsP_49.25d भरिताय तरक्षवे MatsP_47.146d भर्तर्यपसृते रणात् MatsP_150.103b भर्तव्यो दुरधिष्ठितः MatsP_48.57d भर्ता नारायणो नूनं MatsP_70.23c भर्ता भवति शोभने MatsP_32.21d भर्तारमकरोच्चिरम् MatsP_24.32b भर्तारमापृच्छ्य सुतान्गुरून्वा MatsP_95.38b भर्तारं कश्यपं देवं MatsP_146.25c भर्तारं जगतामीशम् MatsP_70.15c भर्तारं त्वामवाप्नुयात् MatsP_45.15d भर्तारं विजितेन्द्रियम् MatsP_15.7b भर्ता स्याद् इत्युपादिश MatsP_70.21f भर्तुर् आराधनपरा MatsP_7.3c भर्तुर्भूतपतेरङ्गम् MatsP_157.11c भर्तुः प्रियहिते रता MatsP_7.45d भर्तृदेहार्धधारिणी MatsP_157.12d भर्त्सयामास दानवः MatsP_48.67d भर्त्सयिष्यति तां देवीं MatsP_154.69a भलन्दकश्च वासाश्वः MatsP_145.115c भल्लनानास्त्रभीषणाम् MatsP_150.88d भल्लाटस्तस्य पुत्रस्तु MatsP_49.59c भल्लातकैरिन्द्रयवैर् MatsP_118.23c भल्लैश्च शतपत्त्रैश्च MatsP_149.9c भवच्छन्दे सुरोत्तम MatsP_48.66b भवतश्चानिमित्तेन MatsP_148.76c भवता नष्टचेष्टितम् MatsP_154.214d भवता मोहितेनाजौ MatsP_150.162c भवता विश्वतोमुख MatsP_154.26d भवतां च न पश्यामि MatsP_132.13a भवतां मम चैवैते MatsP_42.14a भवतां यदि रोचते MatsP_148.69b भवतीनाम् ऋषिर्दाल्भ्यो MatsP_70.10a भवतीनां च सर्वासां MatsP_70.20c भवतीनां विशेषतः MatsP_70.60b भवतीभ्यः सुतो भवेत् MatsP_158.44d भवतीष्वपि युज्यते MatsP_70.61d भवतीह कलौ तस्मिञ् MatsP_144.39c भवतीह न संशयः MatsP_105.12d भवतीह यदा च यत् MatsP_144.103d भवतैव विनिर्मितमादियुगे MatsP_154.37c भवतो वरलाभनिवृत्तभयः MatsP_154.31c भवतो विनियोगवशात्सततम् MatsP_154.33d भवतोस्तु विशेषेण MatsP_61.14c भवत्प्रसादान्न जहाति मां स्मृतिः MatsP_25.50a भवत्प्रसादामलवारिसेकतः MatsP_154.396c 'भवत्फणशताकुलः MatsP_153.116d भवत्यत्र मनोहरः MatsP_130.5d भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा MatsP_95.37a भवत्येव दिवाकर MatsP_44.4b भवत्वेवमनिन्दिताः MatsP_158.46b भवद्भिरेव कृत्यो ऽहं MatsP_154.201a भवद्भिर्यस्य नो दृष्टम् MatsP_154.363a भवद्भिश्च मया सह MatsP_42.14d भवद्विधानां नियतम् MatsP_154.200a भवनगतः परिपूज्यते ऽमरौघैः MatsP_57.28d भवनगतः परिपूज्यते ऽमरौघैः MatsP_61.57d भवनस्याग्रतो भुवि MatsP_16.27d भवनं भूधरात्मजा MatsP_158.20d भवनं वैनतेयस्य MatsP_163.67c भवनायैव गच्छामश् MatsP_154.295c भवन्तस्त्वमितौजसः MatsP_120.38b भवन्तः कर्तुमर्हथ MatsP_154.312f भवन्तः केन तत्क्षिप्तं MatsP_154.24c भवन्तः प्रतिजानन्तु MatsP_34.25c भवन्तः सर्वदर्शिनः MatsP_154.344b भवन्तः स्वल्पभाषिणः MatsP_154.40b भवन्ति कामाभिजिताः सुखेन च MatsP_40.6b भवन्ति च महोरगाः MatsP_43.36b भवन्ति चूर्ण्यमानेषु MatsP_96.23c भवन्ति द्वापरे पुनः MatsP_144.18b भवन्ति मिथ्यावचना नरेन्द्र ते MatsP_31.17b भवन्ति शतशो येन MatsP_92.18c भवन्तीति तदाचक्ष्व MatsP_40.8c भवन्तीह कलौ युगे MatsP_144.42b भवन्तु मखभागिनः MatsP_7.62d भवन्तु मम मन्दिरे MatsP_23.18d भवन्तु विघ्नभङ्गाय MatsP_Mang.1c bhavantu विजयाय ते MatsP_93.51f भवन्ते तुल्यलक्षणाः MatsP_144.106d भवन्तो यज्ञभोक्तारस् MatsP_148.75c भवन्त्यतीव निश्चेष्टाः MatsP_43.33c भवन्त्यन्योन्यहीनानि MatsP_123.58a भवन्त्यः काममोहिताः MatsP_70.25d भवन्त्यो ऽप्सरसः पुरा MatsP_70.21b भवन्त्यौत्पातिका यथा MatsP_134.17b भवभावप्रतिश्रयात् MatsP_154.373d भवभीतेरपि सूदनं च पुंसः MatsP_81.1d भवमभिपूज्य तदा सुरा अवतस्थुः MatsP_138.56d भवमभिपूज्य दिगम्बरं सुगीर्भिः MatsP_134.32b भव विष्णो सुराश्रयः MatsP_153.9b भव शैलेन्द्र सर्वदा MatsP_92.10d भवसंसदमागतः MatsP_132.17d भवस्य चरणाम्बुजाः MatsP_Mang.1d bhavasya दयितः श्रीमान् MatsP_121.20a भवस्य मदनो मनः MatsP_154.235b भवस्यापि ललाटोत्थस् MatsP_2.5e भवं च प्रभवं चैव MatsP_171.43a भवाञ्जानाति तत्त्वतः MatsP_134.14d भवादिति व्यवस्यन्ति MatsP_148.70a भवादुद्धर शैलेन्द्र MatsP_87.5c भवानि भवती भव्या MatsP_154.508c भवानी कुमुदा शिवा MatsP_60.36d भवानी च सुधा शिवा MatsP_62.30b भवानी प्रीयतामिति MatsP_63.25d भवानी प्रीयतामिति MatsP_101.16b भवानीमर्चयेद्भक्त्या MatsP_64.3c भवानीलोकदायकम् MatsP_101.8d भवानीव्रतमुच्यते MatsP_101.77d भवानी सर्वसिद्धये MatsP_64.20d भवानीं दक्षिणे तद्वद् MatsP_62.17c भवानीं वन्द्य सादरम् MatsP_154.513d भवान्कर्ता विकर्ता च MatsP_163.98c भवान्तरगतानपि MatsP_19.5d भवान्ब्रह्मा च रुद्रश्च MatsP_163.98a भवान्यै जङ्घयोर्युगम् MatsP_60.19b भवाब्धिपोताय जगत्सवित्रे MatsP_97.16d भवामः प्रभविष्णवः MatsP_136.20b भवाम्यथ सहस्रशः MatsP_44.54d भवांश्च सहितो ऽस्माभिः MatsP_162.10a भवांस्तु तपसा श्रेष्ठो MatsP_175.29c भवितव्यं भवद्भिश्च MatsP_16.20c भविता गन्धमादने MatsP_24.19b भविता तस्य भार्या त्वं MatsP_15.8c भविता तस्य वै सुतः MatsP_68.10b भविता नृपतिर्वीरः MatsP_68.7e भविता पुत्रवत्सले MatsP_146.41d भविता यो महाबलः MatsP_154.63d भवितारो ऽस्य किंकराः MatsP_49.66b भविता वै सुखीवलः MatsP_50.82d भविता शूरसंक्षयः MatsP_150.152d भविता स कृते नृपः MatsP_12.48b भविता स तदा ब्रह्मन् MatsP_69.13a भविता सुतपा नृपः MatsP_50.83d भविता हिमशैलस्य MatsP_154.61c भवितेति च कामो ऽयं MatsP_154.271a भवित्री भूतभाविनी MatsP_154.287b भविष्यचरितप्रायं MatsP_53.32c भविष्यति कथानकम् MatsP_53.62b भविष्यति च तत्रैव MatsP_68.7a भविष्यति च ते कन्या MatsP_15.9a भविष्यति च ते भ्राता MatsP_146.30c भविष्यति च वाराहो MatsP_68.6a भविष्यति च सौभाग्यं MatsP_70.29c भविष्यति चिरंजीवी MatsP_68.13c भविष्यति जले मग्ना MatsP_1.29c भविष्यति तव प्रजा MatsP_33.31d भविष्यति न संशयः MatsP_50.84b भविष्यति पतिः सो ऽस्या MatsP_154.184c भविष्यति परंतप MatsP_2.7b भविष्यति पराभवः MatsP_140.78b भविष्यति पुरंजयः MatsP_50.84d भविष्यति मयगृहं MatsP_140.77c भविष्यति महाबलः MatsP_147.17d भविष्यति महीतले MatsP_2.3b भविष्यति यदात्मनि MatsP_70.6d भविष्यति युगे तस्मिन् MatsP_72.1c भविष्यति शुचिर्नृपः MatsP_50.81b भविष्यते चोदयनाद् MatsP_50.86c भविष्यतो न संदेहः MatsP_170.29c भविष्यत्कालसंभवे MatsP_170.29b भविष्यत्यजरः श्रीमान् MatsP_69.15c भविष्यत्यन्तरक्षयः MatsP_2.1d भविष्यत्यन्यजन्मनि MatsP_70.23d भविष्यत्युदधिर्वह्ने MatsP_61.17c भविष्यन्ति कुमारास्तु MatsP_48.76a भविष्यन्ति च ते सुताः MatsP_15.10d भविष्यन्ति पुराणि च MatsP_134.29d भविष्यन्ति युगक्षये MatsP_47.258d भविष्यन्ति वनौकसः MatsP_47.259b भविष्यन्तीह मोहिताः MatsP_47.254b भविष्यन्त्यङ्गजास्तव MatsP_13.22b भविष्यन्त्यम्बुजोद्भव MatsP_70.2d भविष्यमर्थमालोक्य MatsP_14.10c भविष्यसि द्विजोत्तम MatsP_47.124d भविष्यसि न मद्द्वाःस्थो MatsP_157.24a भविष्यसि परे काले MatsP_14.20a भविष्यं कीर्तयिष्यामि MatsP_50.41e भविष्यं च भविष्याणां MatsP_69.18e भविष्यं जानता विभो MatsP_47.222d भविष्यं तदिहोच्यते MatsP_53.32d भविष्यं श्रोतुमिच्छामः MatsP_50.68a भविष्याणां च कल्पानां MatsP_53.56a भविष्याणि च दृश्यन्ते MatsP_131.35c भविष्या दश सावर्णेर् MatsP_9.34a भविष्यामि न संदेहो MatsP_154.290c भविष्यामो यमाशनाः MatsP_136.20d भविष्या ये नृपास्तथा MatsP_50.73d भविष्याष्टौ सुतास्तस्य MatsP_50.79c भविष्यांश्च चतुर्दश MatsP_108.10b भविष्याः कति चैवान्ये MatsP_47.32a भविष्ये कथितान्नृपान् MatsP_50.74f भविष्ये कथितान्नृपान् MatsP_50.77d भविष्योदयनस्ततः MatsP_50.86b भवेज्जन्मनि जन्मनि MatsP_80.10d भवेज्जन्मनि जन्मनि MatsP_99.20f भवेत्पञ्चदशी क्वचित् MatsP_57.4b भवेत्सर्वौषधीस्नानं MatsP_70.34a भवेत्संनिहिता तत्र MatsP_102.8c भवेदन्यत्र बाह्यतः MatsP_124.2d भवेदुपोषितो भूत्वा MatsP_101.72e भवेद्गिरिरिहोत्तमः MatsP_83.12b भवेद्ग्रहणसम्प्लवः MatsP_67.2b भवेन सहसा रुषा MatsP_121.32d भवेन्मोक्षो ऽथवा नृणाम् MatsP_69.2d भवेयमहमेवार्कः MatsP_161.14a भवेयमिति मे मतिः MatsP_148.19f भवेयं रक्षणायालं MatsP_1.15c भवेल्लोकेषु विख्यातः MatsP_158.43e भवोत्तमाङ्गे पतिता MatsP_121.31a भवो वेदाः पुराणानि MatsP_2.13c भव्यानि शयनानि च MatsP_17.51b भव्येशाय यमाय च MatsP_47.139d भस्मच्छन्नमिवानलम् MatsP_162.1d भस्मना स्नेहबन्धनम् MatsP_155.22b भस्मनेव प्रतिच्छन्नो MatsP_154.19c भस्मशुभ्रतनुछायै MatsP_153.43a भस्मीकृत्य ततः सर्वांल् MatsP_166.13a भागधेयं प्रचक्षते MatsP_17.57d भागभाक्च भविष्यसि MatsP_26.24d भागभाङ्नो भविष्यसि MatsP_25.16b भागं भागमहःक्रमात् MatsP_126.56d भागं भागमहःक्रमात् MatsP_141.23d भागं भागमहःक्रमात् MatsP_141.26d भागः पञ्चदशस्तु सः MatsP_126.72d भागार्हाः सर्व एव ते MatsP_133.5d भागा वज्रेण ते सुताः MatsP_146.37b भागांश्चाहुश्च पञ्च च MatsP_124.88b भागिनेयास् त्रयोदश MatsP_6.26b भागीरथ्यास्तु पूर्वतः MatsP_106.32b भाग्यक्षये धनपतिश्च नरो विवर्णः MatsP_139.46d भाग्यसौभाग्यसम्पदा MatsP_54.4d भाजनासनदीपादीन् MatsP_78.9a भाजनासनसंयुतम् MatsP_80.8d भाजनोपानहछत्त्र- MatsP_55.23a भाण्डागारायुधागारे MatsP_163.51c भाति रश्मिसहस्रेण MatsP_43.28c भात्यम्बरे तिमिरतोयवहां तरिष्यन् MatsP_139.47d भानवः कीर्तिवर्धनाः MatsP_9.7d भानुमानिव दीप्तिमान् MatsP_153.23d भानुरर्को रविर्ब्रह्मा MatsP_76.7c भानुरालातचक्रवत् MatsP_124.32d भानुर्भ्रमरतेक्षणः MatsP_47.17b भानुर्मे प्रीयतामिति MatsP_76.3f भानुव्रतमिदं स्मृतम् MatsP_101.60d भानुश् चन्द्रस्ततो ऽभवत् MatsP_12.55b भानुं स्वर्भानुरेव च MatsP_128.42d भानोस्तु भानवस्तद्वन् MatsP_5.18a भाभिराह्लादयञ्जगत् MatsP_174.24d भाभिरेव च रश्मिभिः MatsP_124.35b भाभिः स्वाभिस्तमोनुदः MatsP_171.2b भारतस्यास्य वर्षस्य MatsP_114.7c भारतं नाम विश्रुतम् MatsP_113.28d भारताख्यानमखिलं MatsP_53.70c भारती यत्र यत्रैव MatsP_4.8e भारते तु यदा वृत्ते MatsP_103.2a भारते यो निपातितः MatsP_12.55d भारद्वाजप्रसादेन MatsP_49.46a भारद्वाजांस्तथा चषान् MatsP_118.52b भाराभ्यामधमः स्मृतः MatsP_92.2d भारावतरणार्थाय MatsP_69.7c भारावतरणे कृते MatsP_70.11b भारुकच्छाः समाहेयाः MatsP_114.50c भारेण वार्धभारेण MatsP_92.3a भारेणाल्पधनो दद्याद् MatsP_88.2e भार्गवश्चाङ्गिराश्चैव MatsP_133.20c भार्गवश्चेति शीघ्रगाः MatsP_128.70b भार्गवस्तेन गच्छति MatsP_127.7d भार्गवस्य च धीमतः MatsP_72.6d भार्गवस्य महात्मनः MatsP_26.7b भार्गवस्य महात्मनः MatsP_72.24b भार्गवस्य विधीयते MatsP_128.63b भार्गवस्यात्मजा तद्वद् MatsP_24.52c भार्गवाङ्गिरसौ देवौ MatsP_133.61a भार्गवात्पादहीनश्च MatsP_128.64a भार्गवाय भवः पुनः MatsP_47.125b भार्गवो ऽयं यदाछिनत् MatsP_43.40d भार्गवो वाङ्गिरा वापि MatsP_47.199a भार्गवो ऽसुरयाजकः MatsP_128.47d भार्या जगद्गुरोर्ह्येषा MatsP_154.192c भार्या त्रैलोक्यसुन्दरी MatsP_92.19b भार्या दासस्तथा सुतः MatsP_31.22b भार्याभिर्वृष्णिभिश्चैव MatsP_69.10c भार्यामन्यां न विन्दत MatsP_44.33b भार्या ममाल्पतपसा परितोषितेन MatsP_100.8c भार्यामिमामर्पय वाक्पतेस्त्वं MatsP_23.46e भार्यामुवाच संत्रासात् MatsP_44.34a भार्यायां मम मानद MatsP_48.60d भार्या रामस्य विश्रुता MatsP_12.24b भार्यार्थी शोभनां भार्यां MatsP_93.117c भार्याविरहितो ऽप्येतत् MatsP_17.64a भार्या वै तक्षकात्मजा MatsP_49.6d भार्या ह्य् आनकदुन्दुभेः MatsP_46.11b भार्यां गत्वा न शुध्यन्ति MatsP_131.45c भार्यां च तां देवगुरोर् अनङ्ग MatsP_23.30a भावनास् तत्र देवाः स्युर् MatsP_9.13c भावयन्ति जनं सर्वं MatsP_122.34c भावयित्वा भुवं गता MatsP_121.30d भावं तस्यास्तु मौनान्तं MatsP_154.319c भावाभावव्यक्तिसंहारहेतुस् MatsP_154.14a भावा ये दिव्यमानुषाः MatsP_145.16d भाविकल्याणकारकम् MatsP_70.9d भाविनार्थेन चोदिताः MatsP_47.254d भाविनो ऽर्थस्य गौरवात् MatsP_146.32b भाविनो ऽर्थस्य च बलात् MatsP_144.90c भाविनो ऽर्था भवन्त्येव MatsP_154.294c भाविनो ऽवश्यभावित्वाद् MatsP_154.287a भावीन्यभिविचार्याणि MatsP_154.294a भावी राजा परिष्णवः MatsP_50.83b भावेनापतिताय च MatsP_71.15d भावे भावे भावितं त्वा युनक्ति MatsP_154.15c भाव्यमर्थं तु तं ज्ञात्वा MatsP_48.55a भाव्यं कलियुगं चैव MatsP_50.72c भाव्या भाव्यैः सुरैः सह MatsP_128.45d भाष्यविद्याविकल्पनम् MatsP_144.23b भाष्यविद्यास्तथैव च MatsP_144.13d भासन्तं स्वेन तेजसा MatsP_167.24d भासयन्तीव भास्करम् MatsP_161.46d भासयस्यखिलं जगत् MatsP_176.6d भासितासितदिग्भागं MatsP_153.208c भास्करप्रतिमद्युतिः MatsP_171.50d भास्करस्येव तेजसा MatsP_174.10d भास्करस्येश्वरं विद्याद् MatsP_93.13a भास्कराद्द्विगुणः शशी MatsP_124.8b भास्कराभं हिरण्मयम् MatsP_168.15d भास्कराभिमुखस्य वै MatsP_126.62d भास्कराभो भविष्यति MatsP_154.50b भास्कराभ्यामिवाम्बुदः MatsP_131.20d भास्करायेति चानिले MatsP_74.9b भास्करायेति पूर्वतः MatsP_79.5d भास्करे परतः स्थिते MatsP_126.54d भास्वरं लोकसंज्ञितम् MatsP_128.27d भास्वराय प्रतीताय MatsP_47.141c भास्वाननुदिनं दिवि MatsP_125.42b भित्तयो दाडिमभ्रान्त्या MatsP_154.520a भित्तिरष्टाङ्गुला भवेत् MatsP_81.14d भित्त्वा कुक्षिं जीवय मां च तात MatsP_25.56b भित्त्वा कुक्षिं निर्विचक्राम विप्रः MatsP_25.57b भित्त्वा गभस्तिभिश्चैव MatsP_166.3a भित्त्वा भित्त्वा रुरावोच्चैर् MatsP_135.52c भित्त्वा विशामि पातालं MatsP_121.33c भित्त्वा स सप्त पातालान् MatsP_72.12a भित्त्वा सा बहुधा गिरिम् MatsP_121.58d भित्वा देहम् अकल्मषम् MatsP_3.30d भिद्यते ऋतुमासाद्य MatsP_128.27a भिद्यन्ते दृष्टिविभ्रमैः MatsP_144.11d भिन्दिपालपरश्वधैः MatsP_149.7d भिन्दिपालमयोमयम् MatsP_160.10b भिन्दिपालानयोगुडान् MatsP_153.131b भिन्दिपालान् समुद्गरान् MatsP_153.32d भिन्नपादाङ्किताननाः MatsP_135.61b भिन्नवेल इवार्णवः MatsP_174.15d भिन्नसंहृतपल्लवम् MatsP_154.306d भिन्नः शक्त्या भुजस्तस्य MatsP_150.232c भिन्नार्थैस्तैः स्वदर्शनैः MatsP_144.14d भिन्ने देहे दुरापन्नाः MatsP_141.67a भिन्नोत्तमाङ्गा गणपा MatsP_135.61a भिन्नोरस्का दितिसुतैर् MatsP_175.9c भिषजौ चित्रयोधिनौ MatsP_150.200d भीतत्राणपरो ऽभवत् MatsP_153.86d भीतानां च द्रविष्यताम् MatsP_137.21b भीता सा हेतुसंहितम् MatsP_147.12d भीतांश्च त्रिदशान्दृष्ट्वा MatsP_146.6c भीताः शरणमाजग्मुर् MatsP_132.3c भीतो ऽहं देव कंसस्य MatsP_47.4a भीमधूमध्वजानलः MatsP_148.94b भीमनक्रतिमिङ्गिले MatsP_138.15f भीमनादानि सर्वशः MatsP_135.29b भीमबाणधनुर्धराः MatsP_148.90b भीमरूपमहासुरैः MatsP_135.18d भीमरूपमहासुरैः MatsP_135.38d भीमरूपं व्यजायत MatsP_148.58d भीमवेगो ऽचलश्रेष्ठं MatsP_163.20c भीमव्रतमिदं स्मृतम् MatsP_101.51d भीमसेन विमत्सरः MatsP_69.56b भीमसेनस्ततो दक्षाद् MatsP_50.38a भीमसेनादगात्क्षयम् MatsP_6.43d भीमः पितृवणेशयः MatsP_154.330b भीमा देवी हिमाद्रौ तु MatsP_13.46c भीमा भौमा राक्षसास् तीक्ष्णदंष्ट्राः MatsP_39.8d भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः MatsP_39.9b भीमेश्वरमथापि वा MatsP_22.74b भीमेश्वरं कृष्णवेणा MatsP_22.45a भीमैर् आवरणैर्वृताम् MatsP_136.14d भीमोग्रसमरूपिण्यै MatsP_60.26e भीमोल्काशनिहेतयः MatsP_148.89d भीषणध्वान्तदीपिकाम् MatsP_79.14b भीषणश्च महाबलः MatsP_44.82b भीषणाय शिवाय च MatsP_47.142b भीषणा विकृताननाः MatsP_173.26b भीषणेर्ष्यां महासखीम् MatsP_154.221d भीषिकाभिर् अनेकाभिस् MatsP_146.67c भीषितो निमिहस्तिना MatsP_153.64b भुक्तमन्यैरुपाविशत् MatsP_44.32b भुक्तमुक्तिफलप्रदा MatsP_13.60b भुक्तवत्सु ततस्तेषु MatsP_17.40c भुक्तं युष्माभिरूर्जितम् MatsP_47.215d भुक्तिमुक्तिप्रदं देव MatsP_62.1c भुक्तिमुक्तिफलप्रदम् MatsP_17.1d भुक्तिमुक्तिफलप्रदम् MatsP_22.7d भुक्तिमुक्तिफलप्रदम् MatsP_62.3d भुक्तिमुक्तिफलप्रदम् MatsP_93.85d भुक्तिमुक्तिफलप्रदम् MatsP_93.159d भुक्तिमुक्तिफलप्रदा MatsP_60.12b भुक्तिमुक्तिफलप्रदाः MatsP_82.22d भुक्तिमुक्तिफलायालं MatsP_95.1c भुक्तिर्मुक्तिस्तथा भक्तिस् MatsP_57.24c भुक्त्या तु दक्षिणां दद्याद् MatsP_7.19c भुक्त्वा च गुरुणा चेयम् MatsP_68.32a भुक्त्वा च वेदविदुषे MatsP_74.14a भुक्त्वा चाक्षारलवणम् MatsP_69.50c भुक्त्वा तु विपुलान् भोगांस् MatsP_106.39c भुक्त्वा तु विपुलान्भोगांस् MatsP_106.42c भुक्त्वा तु विपुलान्भोगांस् MatsP_107.16c भुक्त्वा तु विपुलान्भोगांस् MatsP_107.19c भुक्त्वा परार्धद्वयमङ्गनाभिः MatsP_58.56b भुक्त्वा भोगानशेषतः MatsP_4.19b भुक्त्वा श्रुत्वा पुराणानि MatsP_81.23c भुक्त्वेतिहासं शृणुयान्मुहूर्तम् MatsP_57.15f भुङ्क्ष्व राज्यमकण्टकम् MatsP_112.17b भुङ्क्ष्व वत्स यथाकामं MatsP_146.31a भुजगरूपं संत्यज्य MatsP_156.24a भुजगाभरणं गृह्य MatsP_154.438c भुजगारिध्वजः प्रभुः MatsP_174.39b भुजगेन्द्रसमारूढो MatsP_148.84a भुजगेन्द्रेण वदने MatsP_174.41a भुजगोत्कृष्टशैवलम् MatsP_172.33b भुजनेत्रप्रकम्पं च MatsP_159.31c भुजबन्धाभिलाषुकः MatsP_153.210d भुजमण्डलभैरवाः MatsP_153.17d भुजंगनक्षत्रदिने नखानि MatsP_54.15a भुजंगरज्ज्वा मत्स्यस्य MatsP_2.19a भुजंगरूपी रन्ध्रेण MatsP_156.22c भुजंगश्च महापद्मः MatsP_126.18a भुजंगानामहं शेषस् MatsP_167.53c भुजंगानां च पार्थिव MatsP_165.22b भुजंगास्त्रं विनोदितम् MatsP_150.117b भुजंगीवासिता शुद्धा MatsP_155.1c भुजंगो रज्जुरूपेण MatsP_2.18a भुजं तस्याहनद्गाढं MatsP_151.16c भुजं भुजाग्रं माधव्यै MatsP_63.6a भुजं सव्यं च पत्त्रिणा MatsP_150.235d भुजान्रथान्सारथींश्चोग्रवेगः MatsP_150.159b भुज्यतामिति भूपते MatsP_100.23f भुज्यते वरवर्णिनी MatsP_14.12b भुञ्जते ऽद्यापि यज्ञांशान् MatsP_148.33a भुञ्जीत पितृसेवितम् MatsP_16.55d भुञ्जीत वत्सरान्ते तु MatsP_97.13c भुञ्जीतातिथिसंयुक्तः MatsP_17.62c भुञ्जीतातैललवणं MatsP_54.28a भुञ्जीतातैललवणं MatsP_77.8c भुञ्जीतातैललवणं MatsP_79.9c भुदितस्योदयाचले MatsP_153.72d भुवनधृत्तनये भवतीं यथा MatsP_158.13d भुवनप्रविलोकनम् MatsP_154.26b भुवनभाविनि ते भववल्लभे MatsP_158.17d भुवनस्य च विस्तरम् MatsP_2.22d भुवनानि चतुर्दश MatsP_93.73b भुवनावलिनाशिनी MatsP_154.82d भुवनेषु भविष्यति MatsP_154.298b भुवनेषु विजृम्भितम् MatsP_154.347b भुवनैरावृतः सर्वैर् MatsP_113.42a भुवनैरुपशोभितम् MatsP_113.68f भुवनैर्भूतभावनैः MatsP_113.43b भुवमन्युर् महायशाः MatsP_49.35b भुवश्च पृथिवीं गतः MatsP_171.16b भुवस्तलं समं चक्रे MatsP_10.31c भुवः प्रमाणं सर्वत्र MatsP_5.6a भुवः प्रमाणं सर्वत्र MatsP_5.10a भुवि दिव्यौषधीगणः MatsP_23.12d भुवि हस्तिरथाश्वं वा MatsP_29.12c भुवो भूषणतां गतम् MatsP_154.121b भुशुण्डिमादाय कृतान्ततुल्याम् MatsP_152.28b भुशुण्डीं भैरवाकारां MatsP_150.106a भुशुण्डीः पट्टिशानपि MatsP_150.73b भूकम्पश्चाभवत्तत्र MatsP_136.54a भूतग्रामस्य लक्षणम् MatsP_53.31f भूतग्रामस्य सर्वस्य MatsP_1.15a भूतग्रामं च पञ्चकम् MatsP_175.40b भूतग्रामं न्यसेत्ततः MatsP_58.25d भूतभर्तुस्तदाश्रमम् MatsP_154.226b भूतभव्यभवेशाय MatsP_47.158c भूतभव्यभवोद्भवः MatsP_154.178d भूतभव्यानि यानीह MatsP_142.65a भूतभेदाश्च भूतेभ्यो MatsP_145.70a भूतयुतेन भास्वता MatsP_163.107b भूतर्षिगणतर्पणम् MatsP_52.13d भूतले सम्प्रतिष्ठिता MatsP_11.26d भूतसंतापनश् चैव MatsP_6.14c भूतसंतापनालयम् MatsP_128.55d भूतसंमोहनं ह्येतद् MatsP_125.4a भूतसंसाधनो ऽसुरः MatsP_128.50d भूतं तद्ब्रह्मणा पुरा MatsP_167.4b भूतं भव्यं चैवमुद्भूतिभाजाम् MatsP_154.15b भूतात्मा चेन्द्रियात्मा च MatsP_145.88a भूतादितो दशगुणं MatsP_123.52a भूतादिरृषयस्ततः MatsP_145.85b भूतादिर्धारयन्व्योम MatsP_123.51c भूतादीनृषिकास्ततः MatsP_145.86b भूतादेरिन्द्रियाय च MatsP_47.164b भूतानामशुभं सर्वं MatsP_126.30a भूतानामायुषश्च वै MatsP_145.5d भूतानां कार्यसंभवाः MatsP_154.215d भूतानां नाशमिच्छताम् MatsP_125.12d भूतानां पतये नमः MatsP_47.156d भूतानि बलिकर्मभिः MatsP_52.14d भूतानि या पावयति MatsP_15.28c भूतानीके स्वकर्मभिः MatsP_141.73d भूतानीह विभुर्दहन् MatsP_51.29b भूतान्भव्यांश्च पुरुषांस् MatsP_76.13c भूतान्भव्यांश्च मनुजांस् MatsP_59.19a भूतान्यावेष्ट्य धारयन् MatsP_123.50d भूतान्येव च यानि तु MatsP_166.6b भूतान्सर्वान्समाकृष्य MatsP_2.18c भूतारम्भकृतं कर्म MatsP_124.99a भूतारम्भकृतेन च MatsP_124.104b भूतारम्भविवर्जनात् MatsP_124.108d भूतिकीर्तिफलप्रदम् MatsP_101.24f भूतेभ्यः परतस् तेभ्यो ह्य् MatsP_123.56c भूतेभ्यो निर्भयश्चापि MatsP_160.31c भूतेष्वन्तर्गतेषु वै MatsP_123.60b भूतैरपि निविष्टानि MatsP_114.86a भूत्वा कृष्णो महाबलः MatsP_166.14b भूत्वा च न भवन्तीह MatsP_144.47a भूत्वा जातिस्मरौ शोकात् MatsP_21.31c भूत्वा तु मर्कटस्तत्र MatsP_146.63c भूत्वा ते रुरुदुर्भृशम् MatsP_7.57d भूत्वा धर्मसुतो विष्णुश् MatsP_61.21c भूत्वा नारायणो योगी MatsP_166.1a भूत्वा पदं याति परं मुरारेः MatsP_80.14d भूत्वा बहुशरीरिणः MatsP_131.27d भूत्वा मेघो भूय उग्रो ऽप्यवर्षत् MatsP_165.24d भूत्वा वत्सनृपात्मजः MatsP_4.19d भूत्वा वह्निर्निर्दहन्सर्वलोकान् MatsP_165.24c भूत्वा वायुः प्राणिनां प्राणजालम् MatsP_165.24b भूत्वा विष्णुपदे कल्पं MatsP_101.45c भूत्वा सूर्यश्चक्षुषी चाददानो MatsP_165.24a भूपतिश्च पुनर्भवेत् MatsP_99.21d भूपालैः श्रूयते पुरा MatsP_10.1b भूभङ्गसंज्ञया तेषां MatsP_154.391c भूभृद्भिर् भूरिदक्षिणैः MatsP_69.10d भूभौ पदातिः स तु दैत्यनाथः MatsP_152.29b भूमावसव्यं दर्भेषु MatsP_141.72c भूमावास्तीर्य वै कुशान् MatsP_83.11b भूमावेकाग्निवत्तदा MatsP_68.16b भूमिदानाद्भवत्विह MatsP_93.76d भूमिपुत्र महाभाग MatsP_72.36a भूमिपुष्पैस्तथापरैः MatsP_118.36b भूमिरावपने प्रभुः MatsP_37.13b भूमिरेणुविभूषितः MatsP_150.21b भूमिवृत्तिर् विभावसुः MatsP_163.37b भूमिस् तु गन्धतन्मात्राद् MatsP_3.26c भूमिं सो ऽल्पां प्रसर्पति MatsP_124.73d भूमेरेषा गतस्य च MatsP_124.39b भूमेर्दशगुणाश्चापः MatsP_123.49a भूमेस्तावत्तु मण्डलम् MatsP_124.19d भूमेस्तुल्यं दिवः स्मृतम् MatsP_124.20b भूमेः किं पारिभाषिकी MatsP_10.2b भूमेः पृथिव्यन्तरिक्षम् MatsP_93.42c भूमौ कर्मविधिः स्मृतः MatsP_114.7b भूमौ दत्तेन तृप्यन्तु MatsP_17.42c भूमौ दैत्यो भुशुण्डिना MatsP_153.194b भूमौ निपतिताः सर्वे MatsP_103.12e भूमौ प्रोवाच केशवः MatsP_152.23b भूम्यर्धे दक्षिणोत्तरे MatsP_128.15d भूम्यानां जलजानां च MatsP_129.20a भूम्यापोव्योमभूतात्मा MatsP_174.36c भूय एवाभिवर्धते MatsP_34.10d भूयश्चेदानीं वद किं ते वदामि MatsP_39.5d भूयस्तां तां वासनां ते ऽभ्युपेयुः MatsP_154.13b भूयस्तु किं पृच्छसि राजसिंह MatsP_39.20d भूयः किं कथयामि वः MatsP_141.85d भूयः किं वर्णयामि वः MatsP_113.56d भूयः प्रासृजदूर्जिताम् MatsP_163.12b भूयः स तु भयावृतान् MatsP_139.1d भूयः संपतते चाग्निर् MatsP_135.65a भूयोदीरितवीर्यास्ते MatsP_138.6a भूयो निर्वापयामास MatsP_166.13c भूयो ऽपि रुदतश्चैतान् MatsP_7.56c भूयो भूयः प्रवक्ष्यामि MatsP_124.5a भूयो भूयः स विव्याध MatsP_135.52a भूयो भूयो गणेश्वराः MatsP_135.36b भूरिद्रविणतेजसाम् MatsP_44.20b भूरिधामान उत्सुकाः MatsP_160.28d भूरिर्ज्येष्ठः सुतस्तस्य MatsP_50.80a भूरीणि तु नराधिप MatsP_169.11b भूरीन्द्रसेनो भूरिश्च MatsP_47.22c भूर्जैः समुञ्जकैर् बाणैर् MatsP_118.4c भूर्दिशो विदिशश्चैव MatsP_151.26a भूर्भुवं नामतो विभुम् MatsP_171.17d भूर्भुवःस्वर्महादिषु MatsP_60.2b भूर्लोकम् अमराधिपः MatsP_11.34b भूर्लोके ऽस्मिन्प्रकाश्यते MatsP_53.10b भूर्लोको ऽथ भुवर्लोकः MatsP_61.1a भूललाटं च रुद्राण्यै MatsP_63.6c भूलिङ्गान् डिण्डिमान् नवान् MatsP_118.51d भूशय्यास्तरणोज्ज्वले MatsP_154.89d भूषणद्युतिभास्वरः MatsP_150.89b भूषणं धनदाहृतम् MatsP_154.443d भूषणानां विपर्ययम् MatsP_120.25b भूषणानि च शैलजा MatsP_154.307b भूषणानि सदार्चयेत् MatsP_60.23d भूषणानि सहस्रशः MatsP_133.32d भूषणान्यपि शक्तितः MatsP_93.107d भूषणाम्बरभूषितः MatsP_156.27d भूषणैरपि संयुक्तां MatsP_55.23c भूषणैर्द्विजदाम्पत्यम् MatsP_57.22a भूषणैश्च विलेपनैः MatsP_159.7d भूषितं च तथा देवम् MatsP_119.35a भूषिताङ्गा दितेः पुत्रास् MatsP_161.85c भूषितानि सहस्रशः MatsP_133.35d भूः पलायितुम् उद्यता MatsP_10.12d भृगवो मन्त्रकृत्तमाः MatsP_145.99d भृगुनाथाय शुक्राय MatsP_47.155a भृगुमङ्गिरसं मनुम् MatsP_171.27d भृगुर्भरद्वाजवसिष्ठगौतमाः MatsP_133.67a भृगुर्मरीचिरत्रिश्च MatsP_145.89a भृगुं नारदमेव च MatsP_102.19d भृगुः काश्यपः प्रचेता MatsP_145.97c भृगुः सुधामा विरजाः MatsP_9.22c भृगूणां च कुले स्थितः MatsP_144.50d भृगोर्नैमित्तिकेन तु MatsP_47.233d भृगोः प्रजायताथर्वा ह्य् MatsP_51.10a भृगोः शापनिमित्तं तु MatsP_47.39c भृङ्गपत्त्रनिभो गिरिः MatsP_122.95d भृङ्गराजान् सीरपादान् MatsP_118.51c भृङ्गानुयातपाणिस्थ- MatsP_154.380a भृङ्गानुयातां संगृह्य MatsP_154.256c भृङ्गिपत्त्रनिभं परम् MatsP_113.38d भृङ्गिपत्त्रीनभश् चैव MatsP_113.15c भृङ्गेषु कोकिलास्येषु MatsP_154.251c भृतकीलश्च माम्बुधिः MatsP_145.111d भृत्य इत्यवगन्तव्यः MatsP_175.66c भृत्यो लीलावतीगेहे MatsP_92.24c भृशं द्रुतौ जवाद् दिग्भ्याम् MatsP_150.133a भृशं मुञ्चन्ति नैव ताः MatsP_148.29d भृशं सो ऽर्थस्य भाजनम् MatsP_28.5d भृशा कृशा नवा दर्शा MatsP_48.16c भृशानुविद्धास्त्रिपुरं प्रवेशिता MatsP_140.42c भृशायास्तु नृगः पुत्रो MatsP_48.18a भृशाश्वस्य ऋषेः पुत्रा MatsP_6.6a भेजिरे चन्द्रविषयं MatsP_175.20c भेदा येन प्रकीर्तिताः MatsP_121.79d भेदाश्च कारणात्मकाः MatsP_145.68d भेदास्त्वन्तर्गतागताः MatsP_123.58d भेदैर्बहुविधाकारैः MatsP_154.75c भेरीणां निःस्वनेन च MatsP_58.21b भेरीशङ्खरवो बभौ MatsP_136.53b भेरी सा तु भयंकरी MatsP_136.27b भेरुण्डश्चापि तत्सुताः MatsP_6.36d भेषजं नृप विद्यते MatsP_106.58d भैरवत्वं भवस्यापि MatsP_1.8a भैरवं कृतवान्वपुः MatsP_158.24d भैरवं भृगुतुङ्गं च MatsP_22.30c भोक्तव्यमत्रैवमतैलशाकम् MatsP_55.17c भोक्ता भवति भूमिपः MatsP_106.38d भोक्ष्यसे मयि भुक्ते त्वं MatsP_20.32a भोक्ष्यामि च परे ऽहनि MatsP_95.7d भोक्ष्यामि त्वपरे ऽहनि MatsP_81.4f भोक्ष्यामो ऽथ जगत्त्रयम् MatsP_148.5b भोक्ष्यामो ऽद्य महानिधिम् MatsP_136.24d भोक्ष्यावो वै वरानने MatsP_100.24b भोगमिच्छसि सांप्रतम् MatsP_154.332b भोगवत्यथ या चैषा MatsP_110.8c भोगांश्चैव यथेप्सितान् MatsP_109.5b भोगिभोगावलीसुप्तः MatsP_119.28c भोगिभोगावसक्तेन MatsP_174.44c भोग्यो ऽयं विषयो मम MatsP_145.79d भोजनं च यथाशक्ति MatsP_54.28c भोजनं च यथाशक्त्या MatsP_81.23a भोजनं च सुहृन्मित्र- MatsP_100.28a भोजनं चाप्रयत्नेन MatsP_123.44c भोजनं वा किमात्मकम् MatsP_175.57b भोजनं शक्तितः कुर्यात् MatsP_92.16a भोजनं शक्तितः पदम् MatsP_101.66b भोजनं शुक्लतण्डुलैः MatsP_66.13b भोजनं षड्रसं तत्र MatsP_122.100c भोजनीयं यथाशक्ति MatsP_58.50c भोजनोपस्करं दद्यात् MatsP_101.6c भोजनोपान्तिके नृप MatsP_17.40d भोजयित्वा द्विजोत्तमान् MatsP_97.5b भोजयित्वा द्विजोत्तमान् MatsP_99.17b भोजयित्वान्नपानेन MatsP_63.12e भोजयित्वा यथाशक्त्या MatsP_101.36c भोजयित्वासनं दद्याद् MatsP_101.27c भोजयेच्चापि दौहित्रं MatsP_16.10c भोजयेच्छक्तितः कृत्वा MatsP_79.4a भोजयेच्छक्तितो द्विजान् MatsP_96.3d भोजयेच्छक्तितो द्विजान् MatsP_96.20d भोजयेच्छक्तितो विप्र्ठMatsP_77.8a भोजयेत्सुसमृद्धो ऽपि MatsP_17.14a भोजयेदयुजो द्विजान् MatsP_18.8d भोजयेदीश्वरो ऽपीह MatsP_16.31a भोजायां पुत्रका दश MatsP_46.1d भोजाश्चावन्तयस्तथा MatsP_43.48d भोजाः किष्किन्धकैः सह MatsP_114.52d भोजाः पाण्ड्याश्च वङ्गाश्च MatsP_163.72c भोज्यं भोजनशक्तिता MatsP_19.10b भो तात वाचामधिप MatsP_48.39a भो देवाः स्वागतं वो ऽस्तु MatsP_133.2a भो भो गृह्णीत दैत्येन्द्रं MatsP_153.37a भो भो दाक्षायणीसुताः MatsP_131.25b भो भोः शृङ्गारिणः शराः MatsP_150.141a भो ऽसुरेन्द्राधुना सर्वे MatsP_139.2a भौत्यो नाम भविष्यति MatsP_9.35d भौमं गोमिथुनान्वितम् MatsP_72.38b भौमाय च ककुद्मिनम् MatsP_93.60d भ्रमतस्तस्य रश्मी ते MatsP_125.54a भ्रमते ज्योतिषां गणः MatsP_125.7b भ्रमते ज्योतिषां गणः MatsP_127.19b भ्रमते दक्षिणायने MatsP_124.44d भ्रमते भ्रामयन्ति वै MatsP_127.17b भ्रमते मण्डलानि तु MatsP_124.76d भ्रमते मण्डलानि तु MatsP_125.56d भ्रमते मण्डलानि तु MatsP_125.58b भ्रमते मधुना व्यक्तः MatsP_135.49c भ्रमते रात्र्यहानि तु MatsP_126.45d भ्रमते ऽसौ ध्रुवस्तथा MatsP_124.75d भ्रमते ऽसौ ध्रुवेरितः MatsP_125.49b भ्रमतो भ्रमतो रश्मी MatsP_125.51c भ्रमतो मण्डलानि तु MatsP_125.54d भ्रमन्त एव पक्षिणः MatsP_138.8d भ्रमन्तमनुसर्पन्ति MatsP_125.6c भ्रमन्ति कथमेतानि MatsP_125.2a भ्रमन्ति बहुशब्दालाः MatsP_135.62c भ्रमन्ति यदि वा स्वयम् MatsP_125.3b भ्रमन्ति सानुगा दिवि MatsP_126.31d भ्रमन्ती च वने तस्मिंश् MatsP_11.52a भ्रमन्ते भक्षयन्तश्च MatsP_138.18c भ्रमन्त्यो भ्रामयन्ति च MatsP_127.16d भ्रमन्द्वीपानि सर्वाणि MatsP_11.43c भ्रमन्वै भ्रममाणानि MatsP_124.33a भ्रमरस्तनिताकुलाः MatsP_116.17d भ्रमरोद्घुष्टपादपम् MatsP_154.302b भ्रमंस्तस्या महीमिमाम् MatsP_146.65d भ्रमामो हि पितामह MatsP_132.6d भ्रमितश्च रणे रथः MatsP_140.33b भ्रमौ कृत्वा दिवाकरम् MatsP_11.28d भ्रष्टतेजा दिवाकरः MatsP_150.167b भ्रष्टराज्यस्तथा राज्यं MatsP_93.118a भ्रष्टवाक्पाटवास्तथा MatsP_150.145d भ्रष्टाश्चाश्रमधर्मेषु MatsP_141.66c भ्रष्टो ऽहं नन्दनात्क्षीणपुण्यः MatsP_38.20b भ्राजते भ्राजयंल् लोकान् MatsP_139.17e भ्राजन्तौ यावदेव तु MatsP_124.1d भ्राजमानेन तेजसा MatsP_174.23b भ्राजमानैरिवाग्निभिः MatsP_161.84d भ्राजमानो ऽर्कसदृशैर् MatsP_163.70a भ्राजसे विद्यया चैव MatsP_26.2c भ्रातरस् तस्य मानवाः MatsP_12.1b भ्रातरो ऽन्ते ऽधिपास्तव MatsP_36.5f भ्राता त्वं गुडपर्वत MatsP_85.7d भ्रातुर्भार्यां स दृष्ट्वा तु MatsP_49.17c भ्रातृपत्नीमकामयत् MatsP_48.33b भ्रातृभिः सहितः सर्वैर् MatsP_112.1a भ्रातृभिः सहितो ऽनघ MatsP_111.14f भ्रातृभिः सहितो ऽवसत् MatsP_112.5b भ्रातृशोकपरिप्लुताः MatsP_103.11f भ्रातृशोकेन संतप्तश् MatsP_103.3a भ्रातेति कान्तेति प्रियेति चापि MatsP_138.29d भ्रान्तं त्वयाशेषम् अहस् तदासीत् MatsP_100.15b भ्रान्तिरात्रिविहंगमे MatsP_154.92b भ्रामयामास वेगेन MatsP_150.44c भ्रामयामास वेगेन ह्य् MatsP_153.49a भ्राम्यमाणो दिवस्पतिः MatsP_126.47b भ्राम्य वेगेन दुर्जयः MatsP_153.205d भ्रियमाणस्य देहिनः MatsP_154.182b भ्रुकुटीकुटिलाननः MatsP_152.25d भ्रुकुटीकुटिलानना MatsP_155.3d भ्रुकुटीविकटाननः MatsP_150.91b भ्रुवौ नृत्यप्रियायै तु MatsP_64.9c भ्रूणहत्या प्रजानां न MatsP_144.45c भ्रूणहत्यार्बुदानि च MatsP_93.139b भ्रूणहत्याशतस्य च MatsP_80.12b भ्रूणहत्याश्वमेधादि- MatsP_124.111a भ्रूणहेत्युच्यते ब्रह्मन् MatsP_32.32c भ्रूमध्याद् अभवत् क्रोधो MatsP_3.10c मकरतिमितिमिङ्गिलावृतः MatsP_133.70a मकरन्दसभाक्रान्त- MatsP_120.6a मकरा इव सागरम् MatsP_131.3b मकराङ्कपुरःसरः MatsP_154.500b मकराणां च मत्स्यानां MatsP_119.12a मकराशीविषाननाः MatsP_163.1b मखे ब्रह्ममयो मखः MatsP_167.51b मग्ना काचिद्गता चिरम् MatsP_120.19d मग्नाः शैवालपङ्केषु MatsP_129.9c मग्नौ च द्रुमवद्रणे MatsP_135.47d मघवा तु निहन्तुं तान्- MatsP_138.1a मघा चैवार्षभी भवेत् MatsP_124.56d मघासु कर्णाविति गोगणेशे MatsP_55.14d मङ्गलं येन धीमता MatsP_68.19d मङ्गला कमला सती MatsP_60.37b मङ्गलानां च मङ्गलम् MatsP_69.18d मङ्गलानां च मङ्गलम् MatsP_93.65b मङ्गलानां च मङ्गलम् MatsP_106.56b मङ्गलायै नमस्तुभ्यम् MatsP_60.21a मङ्गला रतिलालसा MatsP_63.21d मङ्गलां कुमुदां सतीम् MatsP_62.19b मच्छरीरे सदोत्तमम् MatsP_92.22d मज्जन्ते यत्र मानवाः MatsP_169.13d मञ्जरीशतधारिभिः MatsP_161.42d मञ्जुलीतकदात्यूहान् MatsP_118.52a मञ्जूक्ता चारुहासिनी MatsP_20.31b मणिदीपगणज्योतिर् MatsP_154.88c मणिबन्धेन शोभितम् MatsP_119.32b मणिभद्रः सहानुगः MatsP_121.8d मणिमुक्तादिकाञ्चनम् MatsP_109.23b मणिमुक्ताप्रवालैस्तु MatsP_133.35c मणिमुक्तेन्द्रनीलैश्च MatsP_133.22c मणिरत्नमनुत्तमम् MatsP_45.4b मणिरत्नाञ्जनाङ्किताः MatsP_130.22b मणिरत्नेन भास्वता MatsP_174.44d मणिरत्नेन भूषितः MatsP_45.10b मणिविद्रुमभूषितैः MatsP_122.46b मणिश्यामोत्तमवपुर् MatsP_174.14c मणिहेमपरिष्कारां MatsP_150.14c मणिं तमभियाचितः MatsP_45.5b मण्डपश्च चतुर्मुखः MatsP_58.7b मण्डपश्च चतुर्मुखः MatsP_93.128b मण्डपस्य प्रतिदिशं MatsP_58.10c मण्डपं कारयेद्बुधः MatsP_69.36b मण्डपं कारयेद्बुधः MatsP_93.86d मण्डपं कारयेद्भक्त्या MatsP_83.10c मण्डपं विभजेत्पुनः MatsP_58.49d मण्डयन्तीः स्वगात्राणि MatsP_120.23c मण्डलं त्रिगुणं चास्य MatsP_128.57c मण्डलं दिवसक्रमात् MatsP_126.44d मण्डलं ब्राह्मणं तद्वत् MatsP_17.39c मण्डलं भास्करस्याथ MatsP_124.6c मण्डलं रक्षति हरिर् MatsP_104.9c मण्डलं विषुवच्चापि MatsP_124.48c मण्डलं सर्वतोदिशम् MatsP_125.52d मण्डलानि तु गच्छति MatsP_125.58d मण्डलानि तु तारकाः MatsP_128.59b मण्डलानि तु तारकाः MatsP_128.67d मण्डलानि भ्रमन्ते ऽस्य MatsP_125.52a मण्डलान्युत्तरायणे MatsP_124.65b मण्डले तूत्तरायणे MatsP_125.54b मण्डले भास्वरे खगे MatsP_128.38b मण्डले सर्वतोदिशम् MatsP_125.53d मण्डितोरुशिखण्डिनः MatsP_153.17b मतास्तस्मान्महर्षयः MatsP_145.90d मतिभेदस्तु जायते MatsP_144.8d मतिभेदास्तथा नृणाम् MatsP_144.24b मतिमपि च ददाति देवलोके वसति स कोटिशतानि वत्सराणाम् MatsP_100.37/b मतिमपि च ददाति सो ऽपि देवैर् MatsP_62.39c मतिमपि च ददाति सो ऽपि देवैर् MatsP_77.17c मतिमपि च ददाति सो ऽपि देवैर् MatsP_98.15c मतिमपि च ददाति सो ऽपि विष्णोर् MatsP_61.57c मतिमपि च ददाति सो ऽपि शौरेर् MatsP_57.28c मतिमपि च नराणां यो ददाति प्रियार्थं MatsP_63.29c मतिमान्मानशीलश्च MatsP_69.15a मतिमाप च जनानां यो ददातीन्द्रलोके MatsP_82.31c मतिमेतां ददातीह MatsP_175.55c मतिर् उत्क्रमणीया ते MatsP_106.22c मतिरेव हि सा भवेत् MatsP_154.360b मतिर्धर्मे गतिस्तथा MatsP_72.3b मतिं लोकस्य सर्जने MatsP_168.2b मत्कृते कृतिनां वर MatsP_129.19d मत्तकोकिलसारिकाः MatsP_161.67d मत्तप्रलापेषु च कोकिलानां MatsP_139.24c मत्तमातंगगामिनः MatsP_142.60d मत्तः प्रियतरा नृप MatsP_33.7b मत्तालिकुलकूजितम् MatsP_154.516d मत्ता लोहितगन्धेन MatsP_138.17c मत्तेभवाहनप्रायास् MatsP_148.93a मत्तो नान्यैर्न संशयः MatsP_129.29b मत्तो वै वल्गुभाषिणि MatsP_47.176f मत्त्यागाद्गतिरेव वा MatsP_21.7b मत्परोक्षं यतः काम- MatsP_70.7e मत्पितुर्मम पित्रा च MatsP_53.58c मत्प्रदत्तेन सुव्रत MatsP_2.11b मत्प्रसादाच्च त्रैलोक्यं MatsP_47.215c मत्वा कालक्षमं कार्यं MatsP_150.147a मत्वा चामरभूतये MatsP_159.5d मत्वा शून्यं जगत्त्रयम् MatsP_154.62b मत्वा सुरान्स्वकानेव MatsP_150.157c मत्सकाशम् इहागता MatsP_11.24b मत्सकाशम् इहागता MatsP_11.25b मत्सकाशान्निबोधत MatsP_7.9d मत्सत्त्वबलमाश्रितः MatsP_4.17d मत्समस्तपसा ब्रह्मन् MatsP_95.2c मत्समीपमनुप्राप्ता MatsP_154.526a मत्समीपं गमिष्यसि MatsP_4.20d मत्संनिधौ तपः कुर्वन् MatsP_13.22c मत्संनिधौ वर्ततां वो MatsP_47.92c मत्स्यपक्षिपशुष्वथ MatsP_144.81b मत्स्यभावाभिरक्षितः MatsP_2.11d मत्स्यमुत्पलसंयुक्तं MatsP_99.10a मत्स्यरूपत्वम् आश्रितः MatsP_1.7d मत्स्यरूपी जनार्दनः MatsP_1.28b मत्स्यरूपी जनार्दनः MatsP_2.17d मत्स्यरूपी जनार्दनः MatsP_52.2b मत्स्यरूपी जनार्दनः MatsP_146.3b मत्स्यरूपेण च पुनः MatsP_53.6c मत्स्यरूपेण मनवे MatsP_53.50c मत्स्यः काली च सप्तमी MatsP_50.28b मत्स्यादींश्चैव सर्वशः MatsP_58.44d मत्स्याश्चैव हताः सर्वैः MatsP_144.80c मत्स्याः किराताः कुल्याश्च MatsP_114.35c मथनस्य रथं प्रति MatsP_152.7d मथनं घोरदर्शनम् MatsP_152.9b मथनं दशभिर्बाणैः MatsP_151.12c मथनं सरथं रोषान् MatsP_152.14c मथनाय महाहवे MatsP_151.17d मथनो जम्भकः शुम्भो MatsP_148.43a मथनो नाम दैत्येन्द्रः MatsP_148.54a मथनो मुद्गरेण तु MatsP_151.7b मथनो ऽशीतिभिः शरैः MatsP_150.223b मथितः पुष्करोदधिः MatsP_51.9b मथितो यस्त्वरण्यां तु MatsP_51.33a मदधीना सती कस्माद् MatsP_32.19a मदधीनो ऽसि पार्थिव MatsP_32.35b मदनद्वादशीफलम् MatsP_7.59d मदनद्वादशीमिमाम् MatsP_7.27b मदनद्वादशीव्रतम् MatsP_7.7b मदनद्वादशीव्रतम् MatsP_7.8b मदनं वीतरागिणम् MatsP_154.327b मदनं सुषुवे नृप MatsP_46.19b मदनायै ललाटं तु MatsP_63.7c मदनार्यन्धकयज्ञदेहघातम् MatsP_134.32d मदस्राविणि दुर्धरे MatsP_151.3b मदंशेनाङ्गना षष्टिर् MatsP_13.22a मदाज्ञालङ्घनं यस्मान् MatsP_61.15a मदालसायै तु कटिम् MatsP_63.5a मदोत्कटा चैत्ररथे MatsP_13.27c मदो मन्देन कारिणीम् MatsP_158.23b मद्दत्तेनाम्बुना सदा MatsP_102.18d मद्भक्त इति ब्रह्मण्य MatsP_47.167c मद्रदेशाधिपो हि सः MatsP_115.7d मद्रूपो ऽयं बृहस्पतिः MatsP_47.194d मद्रेश्वरत्वचरितं MatsP_115.15c मद्रेश्वरः स ददृशे MatsP_118.45c मद्विधे वस्तुनि पुंसि MatsP_150.23c मद्विमानोदये कुर्याद् MatsP_61.41a मधुगोरोचनान्विताः MatsP_93.143b मधुच्युतो घृतवन्तो विशोकास् MatsP_41.14c मधुद्विड्जननक्रिया MatsP_154.353d मधुधेनुस्तथा परा MatsP_82.19b मधुना परिसान्त्विता MatsP_154.255d मधुपर्केण चेश्वराः MatsP_134.6b मधुपिङ्गलनेत्रस्तु MatsP_135.5c मधुपैराकुलमुखी MatsP_120.5c मधुपैरावृतास्तथा MatsP_161.64d मधुपैरिव पद्मिनी MatsP_120.14d मधुब्राह्मणमेव च MatsP_17.39b मधुमथनार्चनम् इन्दुकीर्तनेन MatsP_57.28b मधुमाधवमासयोः MatsP_70.22d मधुमाधवयोर्ह्येष MatsP_126.6a मधुमुरनरकारेर् अर्चनं यश्च पश्येत् MatsP_82.31b मधुरं मदनाश्रयम् MatsP_154.235d मधुरा भारती केन MatsP_66.1a मधुरेण विमत्सरः MatsP_63.12f मधुर्नाम महातेजा MatsP_44.44a मधुर्नाम महासुरः MatsP_170.1b मधुश् च माधवश्चैव MatsP_9.12c मधुसर्पिर्घटान्वितम् MatsP_101.11d मधु सौम्यं तथामृतम् MatsP_126.60d मधूकाः सप्तपर्णाश्च MatsP_161.65c मधोः पुरवसस् तथा MatsP_44.44b मध्यक्षामातिजघना MatsP_20.30c मध्यगश्चामरावत्यां MatsP_124.27c मध्यदेशमवाप्तवान् MatsP_12.19d मध्यदेशा जनपदाः MatsP_114.36c मध्यमश्चापि हि स्मृतः MatsP_114.6d मध्यमं तदिलावृतम् MatsP_113.32d मध्यमं तन्मया प्रोक्तं MatsP_114.69a मध्यमं पर्वतोत्तमम् MatsP_83.36b मध्यमं पर्वतोत्तमम् MatsP_92.9d मध्यमः पञ्चभिर्मतः MatsP_85.2b मध्यमः पञ्चभिः शतैः MatsP_86.2b मध्यमः पञ्चभिः स्मृतः MatsP_87.2b मध्यमः पञ्चशतिकस् MatsP_90.2a मध्यमः पञ्चशतिकः MatsP_83.12c मध्यमः स्यात्तदर्धेन MatsP_84.2c मध्यमो मार्ग उच्यते MatsP_124.58b मध्याह्नप्रभृतीह वै MatsP_141.45b मध्याह्नसमये राजन् MatsP_116.13c मध्याह्नस्त्रिमुहूर्तस्तु MatsP_124.89a मध्याह्नस्त्रिमुहूर्तः स्याद् MatsP_22.81c मध्याह्नः खड्गपात्रं च MatsP_22.85a मध्याह्नान्निपतन्रविः MatsP_141.46b मध्याह्ने तपते रविः MatsP_124.35d मध्याह्ने तु रविर्यदा MatsP_124.29b मध्याह्ने तु रविर्यदा MatsP_124.30d मध्याह्ने सर्वदा यस्मान् MatsP_22.84a मध्ये क्षामां तथाक्षीण- MatsP_158.22c मध्ये चरति मण्डलम् MatsP_124.71d मध्ये चास्य रथः सर्व- MatsP_174.4a मध्ये जनपदस्य तु MatsP_123.37b मध्ये तस्य महामेरुर् MatsP_113.20a मध्ये तु तस्याः प्रासादं MatsP_119.25a मध्ये तु भास्करं विद्याल् MatsP_93.11a मध्ये त्विलावृतं नाम MatsP_113.19a मध्येन पुष्करस्याथ MatsP_124.44c मध्येन शक्रचापाभां MatsP_116.2c मध्ये नारीसहस्राणां MatsP_106.38a मध्येनोज्जानकमरून् MatsP_121.56c मध्ये पृथिव्यास्त्वं राजा MatsP_36.5e मध्ये यथास्वं मांसाङ्गां MatsP_62.19a मध्ये ये स्युर्नरोत्तमाः MatsP_53.21b मध्ये रविरिवोदितः MatsP_173.22b मध्ये व्योम च शाश्वतम् MatsP_2.32d मध्ये शूद्राश्च भागशः MatsP_114.12b मध्ये श्रीरिव राजते MatsP_92.20d मध्ये हिमवतः पृष्ठे MatsP_121.2a मन एकादशं तेषां MatsP_3.21a मनवः परिकीर्तिताः MatsP_9.37b मनवः संप्रकीर्तिताः MatsP_9.34d मनवे कथयामास MatsP_53.31e मनवे तन्निबोधत MatsP_53.2d मनवे सूर्यसूनवे MatsP_52.3b मनश्चक्रे विनाशाय MatsP_172.43a मनसः काङ्क्षितान्वरान् MatsP_120.37b मनसः पूर्वसृष्टा वै MatsP_3.5c मनसः प्रीतिकारकम् MatsP_69.4d मनसः प्रीतिवर्धिनीम् MatsP_116.5b मनसा कर्मणा वाचा MatsP_144.24c मनसा कर्मणा वाचा MatsP_144.31c मनसा चारुहासिनी MatsP_154.320d मनसा चिन्तयन्कामान् MatsP_104.17c मनसा निर्मिता योनिर् MatsP_175.44a मनसा मानसी प्रजा MatsP_175.42d मनसा वरवर्णिनी MatsP_11.54b मनसैव समादध्यौ MatsP_48.52c मनसो ऽप्यधिका च ते MatsP_154.126d मनसो विकृतिं पराम् MatsP_154.222d मनस्तेषां सुदुर्जयम् MatsP_154.219d मनस्युश्च तथाभवत् MatsP_49.2b मनस्योरभवत्सुतः MatsP_49.2d मनः क्षेत्रज्ञ एव च MatsP_164.22d मनः परिभवाश्रयम् MatsP_154.162b मनः प्रसरते मुहुः MatsP_154.325b मनःप्रार्थ्यमलक्षितम् MatsP_154.517d मनःशिलामयं दिव्यं MatsP_121.11a मनः संक्षोभितं शरैः MatsP_4.12b मनःसंचारचारितम् MatsP_130.1d मनः सात्त्विकमाधाय MatsP_167.3c मनः सृष्टिं विकुरुते MatsP_3.23a मनीषिणो मानसे मानयुक्तम् MatsP_39.28b मनुजास्तत्र जायन्ते MatsP_154.153a मनुजास्थिमयीं मालाम् MatsP_154.442c मनुना वार्यमाणापि MatsP_11.14c मनुर् अप्यास्थितो योगं MatsP_2.16a मनुर्दक्षो वसिष्ठश्च MatsP_145.89c मनुर्नामउत्तमिर्यत्र MatsP_9.11c मनुर्भरत उच्यते MatsP_114.5d मनुर् भूतिसुतस् तद्वद् MatsP_9.35c मनुर् वै राजकन्यायां MatsP_4.40c मनुर्वैवस्वतश्चैव MatsP_145.114c मनुष्यत्वं चिकीर्षति MatsP_109.17b मनुष्यत्वेन जायते MatsP_154.151d मनुष्यत्वे ऽन्नपानानि MatsP_19.9c मनुष्यदेवजातीनां MatsP_154.169a मनुष्यवध्यास्ते सर्वे MatsP_47.235c मनुष्याणां च सर्वदा MatsP_52.13b मनुष्याणां पशूनां च MatsP_145.4a मनुष्यानोषधीभिश्च MatsP_128.23a मनुष्यान्देवताः पितॄन् MatsP_128.22d मनुष्यान्सह जङ्गमान् MatsP_61.6b मनुष्या वर्तमानास्तु MatsP_145.9a मनुष्यांस्तर्पयेद्भक्त्या MatsP_102.17a मनुष्याः पितरश्च ये MatsP_141.80b मनुष्यो ऽप्यपराजितः MatsP_92.18f मनुस्तस्याम् अजीजनत् MatsP_4.34b मनुः पप्रच्छ केशवम् MatsP_2.21d मनुः पप्रच्छ केशवम् MatsP_16.1b मनुः सप्तर्षयश्च ये MatsP_142.40d मनुः सप्तर्षयश्च ह MatsP_145.39b मनुः सप्तर्षयश्चैव MatsP_145.35a मनुः स मधुसूदनम् MatsP_141.2b मनुः स्वायम्भुवो ऽब्रवीत् MatsP_142.42d मनूनां चरितं च यत् MatsP_9.2b मनूनां मधुसूदन MatsP_9.1d मनोगतीभिरत्यर्थं MatsP_154.322a मनोजपरिवारके MatsP_154.89b मनोज्ञमङ्कुरं रूढम् MatsP_154.506c मनोज्ञरूपा रुचिरा बभूवुः MatsP_139.30c मनोज्ञैस्तत्र तैर्भोगैः MatsP_145.19c मनोनुगात्परे चोष्णास् MatsP_122.85a मनो बुद्धिश्च सर्वेषां MatsP_166.9c मनोभवधनुर्मध्याद् MatsP_92.12a मनोभवो ऽसि तेन त्वं MatsP_154.209c मनोभिरिति ते दधुः MatsP_154.481d मनो ऽभिलषितं चिरम् MatsP_120.16d मनोमारुतरंहसा MatsP_174.9d मनोमारुतवद्बली MatsP_140.50b मनोरथशतोज्ज्वलम् MatsP_154.305d मनोरथान्नः सफलीकुरुष्व MatsP_54.23c मनोरन्तरमुच्यते MatsP_142.29d मनोरन्तरमुच्यते MatsP_142.34b मनोरन्तरमुच्यते MatsP_142.35d मनोरन्तरमुच्यते MatsP_144.103b मनोरमं माल्यविलेपनं च MatsP_83.18d मनोर्भावि तथान्तरम् MatsP_9.31d मनोर्वैवस्वतस्य च MatsP_11.9b मनोर् वैवस्वतस्यासन् MatsP_11.40a मनोहरा धरात्पुत्रान् MatsP_5.24c मनोहरैः कुसुमशतैरलंकृतम् MatsP_118.74b मनोहारिभिरुत्तमैः MatsP_118.34b मनोः पार्श्वमुपागमत् MatsP_2.18b मनोः पुत्राः प्रकीर्तिताः MatsP_9.34b मनोः स्वायम्भुवे ऽन्तरे MatsP_144.51d मन्त्रकृत्षण्महर्षयः MatsP_145.108b मन्त्रतस्तु विशेषः स्यात् MatsP_58.52a मन्त्रमेतमुदीरयेत् MatsP_64.19d मन्त्रयज्ञक्रतुक्रियाः MatsP_133.34b मन्त्रयोगो व्यतीतेषु MatsP_142.46c मन्त्रराजनिषेविताम् MatsP_154.87d मन्त्रवन्तश्च कर्तव्याश् MatsP_93.32c मन्त्रवाक्याणि वो द्विजाः MatsP_143.23b मन्त्रविद्विजितेन्द्रियः MatsP_58.12b मन्त्रहीनस्तु ऋत्विजः MatsP_93.111b मन्त्रः प्रापयते तु तम् MatsP_141.76d मन्त्रानिच्छाम्यहं देव MatsP_47.81a मन्त्रान्वै योजयित्वा तु MatsP_143.5a मन्त्रायैश्च बहिष्कृताः MatsP_145.116d मन्त्रार्चनविधानवित् MatsP_64.26b मन्त्रार्थं तत्र वसति MatsP_47.84e मन्त्रार्थं विजयावहम् MatsP_47.75b मन्त्रावाहनसंयुक्ताः MatsP_82.22a मन्त्राश्चाथर्वणास्तु ये MatsP_142.47b मन्त्राश्चौषधयश्चैव MatsP_47.64c मन्त्राः प्रादुर्भवन्त्यादौ MatsP_145.62a मन्त्रित्वे चक्रतुश्चेच्छाम् MatsP_20.22c मन्त्रिपुत्रौ तथा चोभौ MatsP_20.24a मन्त्रेण जुहुयात्पुनः MatsP_93.34b मन्त्रेण दद्याद्द्विजपुंगवाय MatsP_61.47b मन्त्रेणानेन तत्सर्वं MatsP_73.3c मन्त्रेणानेन दत्त्वार्घ्यं MatsP_72.37a मन्त्रेणानेन पूजयेत् MatsP_77.4f मन्त्रेणानेन शयनं MatsP_81.27a मन्त्रैरेकाग्निवत्तदा MatsP_69.40d मन्त्रैरेभिः समभ्यर्च्य MatsP_74.10c मन्त्रैर्दशाहुतीर्हुत्वा MatsP_93.31c मन्त्रैर्वाहनमुत्तमम् MatsP_48.99b मन्त्रौषधविधानतः MatsP_67.2d मन्द इत्येष यो धातुर् MatsP_122.61c मन्दगा मन्दवाहिनी MatsP_114.32b मन्दमेवाभिभाषितम् MatsP_129.11b मन्दरक्षोभचकिता ह्य् MatsP_43.35c मन्दरश्चापि पर्वतः MatsP_163.87b मन्दरस्थो महादेवः MatsP_69.1c मन्दरं चाभिपूजयेत् MatsP_83.31b मन्दरः स निगद्यते MatsP_122.62b मन्दरः सैव विज्ञेयः MatsP_122.61a मन्दराक्षवरावृते MatsP_172.39b मन्दराग्रनिभानि च MatsP_140.55b मन्दरादीन्विधानतः MatsP_91.4b मन्दराद्रिम् इवोच्छ्रितम् MatsP_174.41d मन्दराहू तथा कृष्णौ MatsP_93.17e मन्दरे कामचारिणी MatsP_13.27b मन्दरे कामदेवस्तु MatsP_92.7a मन्दरो गन्धमादनः MatsP_113.45b मन्दरो गन्धमादनः MatsP_114.38b मन्दाकिनी तथाच्छोदा MatsP_22.23:1c मन्दाकिनी दशार्णा च MatsP_114.25c मन्दाकिन्यास्तटे शुभे MatsP_105.10b मन्दा चापि विधीयते MatsP_124.78d मन्दारकुन्दलक्ताश्च MatsP_161.63a मन्दारकुसुमस्रजम् MatsP_154.380b मन्दारकुसुमाष्टकम् MatsP_79.4b मन्दारभवनाय च MatsP_79.12b मन्दारमालतीभिश्च MatsP_95.24a मन्दारसप्तमीम् एताम् MatsP_79.15a मन्दारसप्तमीं तद्वच् MatsP_74.3c मन्दारं प्राशयेन्निशि MatsP_79.3b मन्दारः पारिजातश्च MatsP_92.5a मन्दारैः कोविदारैश्च MatsP_118.9c मन्दिरान्निर्जगामाशु MatsP_160.2c मन्दिरे बहुमङ्गले MatsP_154.428b मन्दिरे मन्दसंचारः MatsP_154.586c मन्दीभवति भास्करः MatsP_22.84b मन्दोदकं नाम सरः MatsP_121.4a मन्मथस्य शराकारैः MatsP_118.13c मन्मथायेति वै कटिम् MatsP_7.16d मन्मथारिं ततो हृष्टाः MatsP_154.395c मन्मथाविष्टचेतना MatsP_120.25d मन्मथा हेमकूटे तु MatsP_13.49c मन्यते बलमात्मनः MatsP_153.4d मन्यन्ते दुर्जना नित्यं MatsP_148.71a मन्यमाना क्षपा तु वै MatsP_154.95b मन्यमानो गिरिसुतां MatsP_156.28c मन्यमानो जगत्त्रयम् MatsP_156.30b मन्यसे मायया जातं MatsP_154.181a मन्युमाञ्जठरश्चाग्निर् MatsP_51.28c मन्युमेव तितिक्षति MatsP_36.7b मन्ये दुश्चरितं ते ऽस्ति MatsP_27.30c मन्ये ऽहं सुरसंगमम् MatsP_148.4b मन्वन्तरमतः परम् MatsP_9.10d मन्वन्तरशतं साग्रं MatsP_83.44c मन्वन्तरशतं सो ऽपि MatsP_101.84c मन्वन्तरस्य कालस्तु MatsP_142.34c मन्वन्तरस्य संख्या तु MatsP_142.30a मन्वन्तरस्य संख्यैषा MatsP_142.32c मन्वन्तरस्यातीतस्य MatsP_145.32c मन्वन्तरं चतुर्थं तु MatsP_9.15a मन्वन्तराणां परिवर्तनानि MatsP_144.107a मन्वन्तराणि यानि स्युः MatsP_145.1a मन्वन्तराणि यान्यस्मिन् MatsP_144.108c मन्वन्तराणि राजेन्द्र MatsP_9.2a मन्वन्तरादयश् चैता MatsP_17.8e मन्वन्तराधिकारेषु MatsP_144.98a मन्वन्तराधिपश्चापि MatsP_1.34c मन्वन्तरेषु ये शिष्टा MatsP_145.34c मन्वन्तरेषु सर्वेषु MatsP_9.30c मन्वन्तरेषु सर्वेषु MatsP_51.45c मन्वन्तरेषु सर्वेषु MatsP_51.46a मन्वन्तरेषु सर्वेषु MatsP_128.39c मन्वन्तरेषु सर्वेषु MatsP_128.44c मन्वन्तरेषु सर्वेषु MatsP_145.39c मन्वन्तरेषु सर्वेषु MatsP_145.59c मन्वन्तरेषु सर्वेषु ह्य् MatsP_142.64c मम कान्तो ऽतिवल्लभः MatsP_154.282d मम कामः स च कृतः MatsP_34.24a मम गात्रच्छविभ्रान्त्या MatsP_158.7a मम च प्रपितामहः MatsP_146.53d मम चातीव वत्सला MatsP_156.4d मम चान्यः समो वापि MatsP_48.47c मम चास्य च मे भर्तुर् MatsP_11.65c मम ज्येष्ठेन यदुना MatsP_34.20a मम तस्मात्परां लक्ष्मीं MatsP_85.7a ममतामेत्य कामतः MatsP_48.33d मम तेजःसमन्विताः MatsP_44.7d मम त्वाकाशसम्भूत- MatsP_154.324c ममन्थ तावूरुतलेन वै प्रभुः MatsP_170.30d ममन्थुर् ब्राह्मणास्तस्य MatsP_10.7a ममन्थुस् तत्कराद् अभूत् MatsP_4.44d ममन्थैकेन दर्भेण MatsP_175.48c मम पापं व्यपोहतु MatsP_82.12d मम पीडां व्यपोहतु MatsP_67.11d मम पुत्रा हतास्तेन MatsP_47.4c मम पुत्रेण निर्मिताम् MatsP_175.69b मम प्रिया सम्प्रति सत्यभामा MatsP_69.60d मम ब्रह्मा शरीरस्थो MatsP_167.63c मम भूयादिति स्पृहन् MatsP_44.51f मम भूयो बृहस्पतिः MatsP_26.3d मम मन्त्रपुरस्कृतम् MatsP_26.5d मम याज्याञ्शुचिस्मिते MatsP_47.186b मम योनिर्जलं विप्र MatsP_175.58c ममर्द चरणाघातैर् MatsP_153.47c ममर्द च रणे देवांश् MatsP_153.30c मम लक्ष्मीरनुत्तमा MatsP_92.22b मम वाक्यं च कर्तव्यं MatsP_112.7a मम शान्तिं प्रयच्छतु MatsP_82.11d मम शापम् अदाद् विभो MatsP_11.14d मम हृद्याः शुभानने MatsP_154.526b ममानुग्रहकाम्यया MatsP_13.18d ममापि त्वं द्विजोत्तम MatsP_26.9d ममापि लोका यदि सन्ति तात MatsP_42.6b ममाभेदो ऽस्तु भूतिभिः MatsP_57.23d ममेयं पद्मजन्मना MatsP_158.7d ममैतदानयाननं खुरो ऽयमस्तु मे प्रियः MatsP_153.137d ममैव चेति होवाच MatsP_48.65a ममैवमिति चाब्रवीत् MatsP_48.65d ममोत्कण्ठा पुरान्तक MatsP_154.546b ममोदरे तिष्ठसि ब्रूहि वत्स MatsP_25.49d मयतेजःसमाक्रान्तौ MatsP_129.6a मय त्वामसुरानपि MatsP_134.22d मयदानवचोदिताः MatsP_136.44d मयमभयपदैषिणं प्रपन्नं MatsP_134.33a मयम् असुरवीरसम्प्रवृत्तं विविधुः शस्त्रवरैर्हतारयः MatsP_140.40/b मयमायाविनिर्मितम् MatsP_129.2d मयमाहुर्यमप्रख्यं MatsP_137.10c मयमुत्थाय चाब्रवीत् MatsP_136.18d मयमूचुर्यमोपमाः MatsP_139.9d मयश्च त्रिपुरेश्वरः MatsP_138.54b मयस्तां तामसीं दहन् MatsP_175.18b मयस्तु काञ्चनमयं MatsP_173.2a मयस्तु देवान्परिरक्षितारम् MatsP_135.79a मयस्तु सुखमासीने MatsP_134.8a मयस्त्वथ महासुरः MatsP_134.9b मयस्य चमसोद्भव MatsP_140.79d मयस्य चाञ्जलिं कृत्वा MatsP_136.18a मयस्य श्रुत्वा दिवि तारकाख्यो MatsP_135.82a मयस्यादितिनन्दनः MatsP_140.76d मयस्यापि पुरं महत् MatsP_130.11b मयस्यामयवर्जितम् MatsP_140.78f मयं देवः पितामहः MatsP_129.25d मयं दैत्यगणाधिपम् MatsP_129.22b मयः प्रहारं कृत्वा तु MatsP_136.1a मयः सभामाविवेश MatsP_131.20c मया कृतं शिशुभावे ऽपि राजन् MatsP_42.4b मया क्रोधपरीतया MatsP_158.3b मया गुप्तो रणे जम्भं MatsP_153.14a मया च श्राद्धकारिणा MatsP_16.20d मया चातिभयावहा MatsP_131.30d मया चेमां विप्रधर्मोक्तसीमां MatsP_25.63a मया तु प्रागुदाहृतम् MatsP_142.2b मया तुभ्यं निवेदितम् MatsP_10.34d मया तुभ्यं निवेदितम् MatsP_53.58d मया ते परिकीर्तितम् MatsP_9.26b मया दत्तः स धर्मात्मा MatsP_69.14c मया दत्तान्यदि नेष्टः क्रयस्ते MatsP_42.5b मया दत्तान्यदि नेष्टः क्रयस्ते MatsP_42.8b मया दत्तास्तवाद्भुताः MatsP_161.16b मयादिष्टानि विविशुर् MatsP_131.2c मया दृष्टं भवान्तरे MatsP_72.25d मया दृष्टो भयावहः MatsP_131.25d मया द्वैपायनेरितः MatsP_171.64d मयानुगं घोरगभीरगह्वरं यथा सिंहनादितम् MatsP_135.83/b मया पावक पुत्रकः MatsP_140.64b मयाप्युपायः स कृतो MatsP_154.53c मया प्रोक्ता रथैः सह MatsP_127.12b मया प्रोक्तो यथाक्रमम् MatsP_51.47d मया मतिमतां वराः MatsP_132.11b मया मतिविचारणम् MatsP_129.30b मया मायाबलकृता MatsP_137.14a मया मायाशतैर्युतः MatsP_157.18d मयायैव गृहार्थिने MatsP_140.82b मया विष्णुर्हरिः प्रभुः MatsP_171.65b मया शप्तो ऽस्यविदिते MatsP_158.8a मया सम्यक्प्रकाशितः MatsP_123.64b मया सर्वत्र सर्वदा MatsP_4.15b मया स वरदानेन MatsP_154.48a मया सह त्वं सुश्रोणि MatsP_47.175c मया संबोधिताः सर्वे MatsP_47.208a मयि संन्यस्य गम्यताम् MatsP_61.29d मयूखानीव दीप्तानि MatsP_150.227c मयूरबर्हवर्णश्च MatsP_113.17c मयूरं गुहवाहनम् MatsP_160.21b मयूरं शतचन्द्रं च MatsP_133.64a मयूरान् शतपत्त्रांश्च MatsP_118.46c मयेन तत्पुरं सृष्टं MatsP_130.6c मयेन त्रिपुरान्तरम् MatsP_131.19b मयेन निर्मिता वापी MatsP_136.26c मयेन निर्मिते स्थाने MatsP_131.10a मयेन मायानिहतास् MatsP_135.64c मयेन मायावीर्येण MatsP_135.62a मयेन वार्यमाणा अपि MatsP_131.47a मयेन विहितं पुरम् MatsP_130.7b मयेन विहितं पुरम् MatsP_130.9b मयेन सार्धं प्रमथैरभिद्रुताः MatsP_136.67b मयेनामयवर्जितः MatsP_134.16b मयेनासुरशिल्पिना MatsP_131.1b मये विवदमाने तु MatsP_137.9a मयैतत्किल कारितम् MatsP_21.36d मयैतत्प्राप्यते फलम् MatsP_21.38b मयैतद् दुष्कृतं कृतम् MatsP_7.63d मयैष लक्षितो दैत्यो MatsP_153.125a मयोक्तस्य विचारणे MatsP_154.177d मयोक्तास्तु समासतः MatsP_144.91d मयो दानवनायकः MatsP_134.25b मयो नाम दितेः पुत्रस् MatsP_133.7a मयो नाम महामायो MatsP_129.3c मयो मायाबलेनैव MatsP_135.66c मयो मायाविजनक MatsP_131.24c मयो मायाविनां वरः MatsP_136.11b मयो वचनमूर्जितम् MatsP_136.21b मयो विदार्येषुवरेण तूर्णम् MatsP_140.41b मयो ऽसौ दानवप्रभुः MatsP_137.13b मय्याश्रितानि सैन्यानि MatsP_150.24a मरकतासक्तवेदिकम् MatsP_119.27b मरणव्यवसायात्तु MatsP_154.273c मरणं ह्यतपस्यतः MatsP_154.290b मरणे च स्मरन्हरिम् MatsP_82.27d मरीचस्य तथा गुल्मैर् MatsP_118.26a मरीचिगर्भा नाम्ना तु MatsP_15.16a मरीचिमत्र्यङ्गिरसं MatsP_102.19a मरीचिरत्रिर्भगवानथाङ्गिराः MatsP_133.67c मरीचिर् अभवत् पूर्वं MatsP_3.6a मरीचिश्चापि दक्षश्च MatsP_154.352a मरीचिः कश्यपो ध्रुवः MatsP_127.24d मरीचेः कश्यपः पुत्रस् MatsP_171.30c मरीचेः कश्यपः पुत्रो ह्य् MatsP_154.351c मरुतश्चाश्विनावपि MatsP_153.25d मरुतस्ते ततो द्विजाः MatsP_7.65b मरुतः कश्यपाद्दितिः MatsP_6.47b मरुतः कृपया स्थिताः MatsP_49.26f मरुतो गगनेचराः MatsP_163.33d मरुतो दिव्यगन्धर्वैर् MatsP_174.32a मरुतो देवगन्धर्वा MatsP_162.8a मरुतो देववल्लभाः MatsP_7.1b मरुतो नाम ते नाम्ना MatsP_7.62c मरुतो वसवो ऽश्विनौ MatsP_9.29b मरुत्तस्तस्य तनयो MatsP_44.24c मरुत्वती पुरा जज्ञ MatsP_171.55a मरुत्वती मरुत्वतो MatsP_171.51c मरुत्वती वसुर् यामी MatsP_5.15c मरुत्वत्यां मरुत्वन्तो MatsP_5.17c मरुत्सोमेन तुष्टुवुः MatsP_49.29b मरुदेशमनिन्दिता MatsP_11.26b मरुद्भिर्दैवतैस्तथा MatsP_161.6b मरुद्भिर्भरतस्य तु MatsP_49.15d मरुद्भिर्भरतं प्रति MatsP_49.30d मरुद्भिर्वसुभिस्तथा MatsP_36.1d मरुद्भ्यो लोकपालेभ्यो MatsP_58.32c मर्कोटे मुकुटेश्वरी MatsP_13.32b मर्तव्यकृतबुद्धीनां MatsP_140.9a मर्तुं संग्रामशिरसि MatsP_150.103c मर्त्यलोकप्रकाशितम् MatsP_172.28d मर्त्यः श्रेष्ठां तपसा विद्यया वा MatsP_39.21b मर्त्या अथान्नेन क्षुधं जयन्ति MatsP_126.38d मर्त्ये स्वायम्भुवे ऽन्तरे MatsP_144.21b मर्त्यो वेत्ति विना सुरान् MatsP_21.23d मर्दतैनं हताश्रयम् MatsP_153.37b मर्दनं दैत्यविद्विषाम् MatsP_150.67d मर्मान्तरविसर्पिणा MatsP_150.84b मर्यादाभिः श्रुतेन च MatsP_124.100d मर्यादास्थापनार्थं च MatsP_142.74e मर्यादां कर्तुमर्हसि MatsP_154.510b मर्यादां वै स्थापितां सर्वलोके MatsP_25.63b मलयप्रसूता नद्यस् MatsP_114.30c मलयस्यैकदेशे तु MatsP_1.12a मलयस्यैकदेशे तु MatsP_61.37a मलंदरा नदी पुण्या MatsP_22.62c मलिनान्तरितां तनुम् MatsP_154.502b मलिनान्स्वल्पभूतिकान् MatsP_154.367d मल्लिकाकरवीरकैः MatsP_118.19b मल्लिका गन्धपाटला MatsP_81.28d मल्लिकाजातिपुष्पाद्यैर् MatsP_130.21a मल्लिका भद्रदारवः MatsP_161.61b मल्लिकाभिश्च पाटलैः MatsP_95.24d मल्लिकाशोककमलं MatsP_60.38a मसूरशणनिष्पाव- MatsP_15.37a महच्चैत्ररथं शुभम् MatsP_121.8b महतस्तमसः पारे MatsP_145.73c महतः प्रययौ जवात् MatsP_140.32d महतः संक्षयो भवेत् MatsP_61.11b महता तपसा युक्ता MatsP_47.171c महता तोयवर्षेण MatsP_163.26c महता स तु कोपेन MatsP_150.197a महतां पञ्चभूतानां MatsP_168.2c महतां वशमायाते MatsP_146.52a महती सप्तमी प्रोक्ता MatsP_122.74a महतो रजसो मध्ये MatsP_167.2a महतो ऽसावहंकारस् MatsP_145.69c महत् तत्त्वं प्रजायते MatsP_3.17b महत्तत्त्वं ह्यनन्तेन MatsP_123.52c महत्त्वे चैव उच्यते MatsP_145.27b महत्फलमिहोच्यताम् MatsP_69.3d महत् सत्त्वम् उदाहृतम् MatsP_2.37d महदद्भुतचित्रविचिगुणाः MatsP_154.32d महद्दानवजं भयम् MatsP_133.14b महद्भूतान्यधारयत् MatsP_123.52b महद्याति च वन्ध्यताम् MatsP_148.69d महन्मूर्धनि पातितम् MatsP_163.18b महर्षयश्च तान्दृष्ट्वा MatsP_143.11c महर्षयो वीतशोका MatsP_172.50a महर्षिगणसेविताम् MatsP_116.8b महर्षिम् अमितौजसम् MatsP_167.44d महर्षिर् अमितद्युतिः MatsP_154.134d महर्षीणामिदं गुह्यं MatsP_110.15a महस्तीव्रं तमोनुदम् MatsP_11.23d महाकायनिकेतनम् MatsP_174.46d महाकायाय दीप्ताय MatsP_47.154a महाकालत्वम् अगमत् MatsP_6.13c महाकालश्च पार्षदाः MatsP_135.51b महाकालेति विश्रुतः MatsP_155.8d महाकाले महेश्वरी MatsP_13.40d महाकोपा ह्यधार्मिकाः MatsP_144.34d महागिरेः संहननौ MatsP_170.4c महाग्राहमुखाश्चान्ये MatsP_163.4c महाघोरस्वराश्च ते MatsP_125.14b महाचलगुहानिभम् MatsP_152.19b महाजलाग्न्यादिसकुञ्जरोरगैर् MatsP_135.68a महाजीवनिकायस्य MatsP_1.30c महातापसमात्मजम् MatsP_171.26b महातेजा महाकृतिः MatsP_164.12b महात्मनस्तनुरुहचारुदर्शनम् MatsP_168.16d महात्मनः प्राणभृतः शरीरे MatsP_39.16d महात्मनः शरीरस्य MatsP_145.76a महात्मानो महाभागा MatsP_15.5a महात्मानो महाभागा MatsP_15.11a महादानं ततो दत्त्वा MatsP_112.5c महादुःखविचारणात् MatsP_154.175b महादेवरथं प्रति MatsP_136.52d महादेवस्तु योगिनाम् MatsP_85.5d महादेवस्य देवो ऽन्यः MatsP_133.49a महादेवस्य विश्रुतम् MatsP_106.28b महादेवस्य संवादे MatsP_54.2a महादेवं च फाल्गुने MatsP_56.2d महादेवं प्रपद्यत MatsP_47.80d महादेवाय धीमते MatsP_47.153d महादेवाय भीमाय MatsP_132.22a महादेवाय शर्वाय MatsP_47.134a महादेवेन सहिताम् MatsP_64.3e महादेवो ऽचलः स्थाणुर् MatsP_154.184a महाद्रुममिति स्मृतम् MatsP_122.25d महाधनपतिर्भवेत् MatsP_160.32d महाधनुर्धराश्चैव MatsP_142.61a महानदं च लौहित्यं MatsP_163.65c महानदीजलोपेतां MatsP_58.45a महानस्तो गिरिः स्मृतः MatsP_122.14d महानाभस्तथैव च MatsP_6.14d महान् आसीत् प्रजापतिः MatsP_4.46b महान् इति यतः ख्यातिर् MatsP_3.17c महानिम्बैस्तथा निम्बैर् MatsP_118.5a महानीलमयस्तम्भं MatsP_154.479c महानीलानि पार्थिव MatsP_119.13b महानुभावः स तु मद्रनाथः MatsP_117.21b महान्कालो ऽभ्यवर्तत MatsP_131.16d महान् दिक्सम्भ्रमस् तथा MatsP_4.25b महान्परिगतः परः MatsP_145.83d महापद्मश्च वीर्यवान् MatsP_163.56d महापातककर्माणो MatsP_169.13c महापातकनाशनम् MatsP_89.1d महापातकनाशनम् MatsP_101.1d महापातकनाशनम् MatsP_101.3d महापातकनाशनम् MatsP_101.83f महापातकनाशनम् MatsP_109.2b महापातकयुक्तो ऽपि MatsP_89.9c महापातकसम्भवे MatsP_105.22d महापातकिकिल्बिषात् MatsP_103.9b महापातकिनामपि MatsP_106.53f महापौरवनन्दनः MatsP_49.72d महापौरवपुत्रस्तु MatsP_49.73a महापौरववर्धनः MatsP_49.77b महाप्रपातसम्पात- MatsP_117.17a महाप्रभा मे मुखजेति जप्त्वा MatsP_139.27b महाप्रलयकालान्त MatsP_2.25a महाप्राज्ञ त्वया दृष्टः MatsP_143.18a महाफलानि यस्त्यक्त्वा MatsP_101.62a महाबलपराक्रमम् MatsP_20.20b महाबलपराक्रमम् MatsP_21.14b महाबलपराक्रमाः MatsP_50.79d महाबलपराक्रमाः MatsP_163.32d महाबलश्चित्रविभूषणाम्बरः MatsP_148.101b महाबलं भावनं च MatsP_162.27c महाबला महाकाया MatsP_6.15c महाबला महासत्त्वा MatsP_113.65a महाबाहो महाराज MatsP_162.4a महाबुद्धे मनोगतम् MatsP_146.2f महाबोधिः पाटला च MatsP_22.32c महाब्राह्मणसेविताम् MatsP_116.3b महाभाग्यं हि धर्मस्य MatsP_108.6a महाभितापप्रशमैकहेतुकम् MatsP_154.399b महाभूततरङ्गौघं MatsP_172.31a महाभूतपतिः पञ्च MatsP_165.23a महाभूतप्ररोहणम् MatsP_172.27d महाभूतविपर्यये MatsP_164.11d महाभूतविभावनः MatsP_168.9d महाभूतोपमाः पुत्राश् MatsP_49.35c महाभूमिपतिर्भवेत् MatsP_106.41d महाभूमिप्रमाणं च MatsP_113.2a महामदजलस्रावे MatsP_153.23a महामनास्तु द्वौ पुत्रौ MatsP_48.15a महामनाः सुतस्तस्य MatsP_48.14a महामुकुटभूषणम् MatsP_148.28d महामृतमयी वापी ह्य् MatsP_136.23a महामेघरवा नागा MatsP_148.89c महामेरोः समन्ततः MatsP_113.19b महामेरौ त्रयस्त्रिंशत् MatsP_114.83c महाम्बुधिजलोदरे MatsP_154.447d महायुद्धमुपस्थितम् MatsP_163.47d महायोगित्वमायुश्च MatsP_48.26c महायोगी तु स बलिर् MatsP_48.24a महारजतवाससः MatsP_114.72b महारजतसंकाशा MatsP_114.66c महारत्नसमन्वितम् MatsP_153.160d महारथा महेष्वासा MatsP_43.6c महारथो मगधराड् MatsP_50.27a महाराज ब्रवीम्यहम् MatsP_112.7b महाराजः पुरूरवाः MatsP_116.3d महाराजः पुरूरवाः MatsP_118.73b महारुद्रं महालिङ्गं MatsP_22.33c महारूपगुणान्विताः MatsP_154.526d महार्णवसरःसु वै MatsP_167.2b महार्णवाः कुरुत शिलोपमं पयः MatsP_154.455a महार्णवे व्यपगतचन्द्रभास्करे MatsP_167.67d महार्था ये हि निष्कम्पा MatsP_154.219c महार्थाः सिद्धसर्वार्था MatsP_154.40a महालये महाभागा MatsP_13.43c महालिङ्गे तु कपिला MatsP_13.32a महालोकप्रकाशिते MatsP_154.88d महालोकमयं रथम् MatsP_134.22b महावराहस्य पुनर् MatsP_53.39a महावर्णौ महाहिमौ MatsP_119.1b महावाजसनेयकः MatsP_50.63d महाविवृतताम्राक्षौ MatsP_170.4a महावीते तथैव च MatsP_123.26d महावीर्या धनुर्भृतः MatsP_44.28b महावृषं गणतुमुलाहितेक्षणं MatsP_154.452c महावैश्वानरं साम MatsP_93.102c महाव्रतमिदं नाम MatsP_101.53e महाशनीं वज्रमयीं MatsP_153.110a महाशब्दैः समन्ततः MatsP_117.3b महाशालनदी तथा MatsP_22.41b महाशालस्य धार्मिकः MatsP_48.14b महाशालं तथैव च MatsP_22.33b महाशालो ऽभवत्सुतः MatsP_48.13b महाशैलसमाकृतिः MatsP_153.112d महासत्त्वान्यपि विभुं MatsP_166.17a महासत्त्वा महाबलाः MatsP_113.49d महासत्त्वा महाबलाः MatsP_113.53b महासत्त्वौ बभूवतुः MatsP_46.22d महासने मुनिवरो MatsP_154.122a महासिंहरवो देवो MatsP_148.85c महासिंहासने स्थितम् MatsP_148.29b महासुरा द्वादशसु MatsP_47.73a महासुराः सागरतुल्यवेगा MatsP_138.30c महासेनो गिरिश्चैव MatsP_163.80c महास्त्रभिन्नहृदयः MatsP_153.127c महाहवविमर्देषु MatsP_150.69c महाहिमनिपातेन MatsP_150.137c महितत्वान्महच्छब्दो ह्य् MatsP_124.5c महिमानमवर्धयत् MatsP_154.433d महिमानं निरीक्ष्य सः MatsP_43.23d महिषस्थावरात्मनाम् MatsP_145.11d महिषस्य तु गोमायुः MatsP_148.47a महिषस्यातिरंहसा MatsP_150.132d महिषस्याथ ससृजे MatsP_152.21a महिषं गजराडिव MatsP_140.30d महिषं चातिदारुणम् MatsP_133.63b महिषं पतितं दृष्ट्वा MatsP_152.23a महिषं महिषस्यापि MatsP_122.68a महिषः कुञ्जरो मेघः MatsP_148.42c महिषान् गवयान् वृषान् MatsP_118.55d महिषान्निष्पतिष्यतः MatsP_150.9b महिषासुर मत्तस्त्वं MatsP_152.23c महिषी त्व् अजमीढस्य MatsP_50.17a महिषी भीषिता दीना MatsP_147.10c महिषीं नहुषात्मज MatsP_30.32d महिषीं हर्षिताननः MatsP_147.19b महिषे शुम्भदानवः MatsP_152.25b महिषो ऽचलसंनिभः MatsP_152.22b महिषो दानवेन्द्रस्तु MatsP_150.113a महिषो दानवेश्वरः MatsP_152.17b महिषो नाम यो ऽप्सुजः MatsP_122.60b महिषो निष्प्रयत्नस्तु MatsP_150.138c महिषो ऽभ्यहनद्धृदि MatsP_152.18d महिषो मेघसंनिभः MatsP_122.59b महिषो हरिमर्दयन् MatsP_152.18b महिष्मान्नाम पार्थिवः MatsP_43.10b महिष्या हृदयेन तु MatsP_154.144b मही कालमही चैव MatsP_163.64a मही च कालश्च शशी नभश्च MatsP_163.95a महीधरं तम् आयान्तं MatsP_153.204a महीधरा नागगणा MatsP_163.54c महीधरान्सर्वनागान् MatsP_171.63a मही पुष्करसंभवा MatsP_169.15b महीमण्डलमध्ये तु MatsP_121.10a मही यत्र हिरण्मयी MatsP_105.9b महीशो हरिरच्युतः MatsP_168.14b महीं कृत्वा तु काञ्चनीम् MatsP_101.52b महीं गत्वा रसातलात् MatsP_166.3b महेन्द्रजालमाश्रित्य MatsP_150.167c महेन्द्रतनयाः सर्वाः MatsP_114.31e महेन्द्रतुल्याशनिवज्रवेगाः MatsP_162.33b महेन्द्रनन्दीश्वरषण्मुखा युधि MatsP_136.68b महेन्द्रपुरसंनिभम् MatsP_31.1b महेन्द्रप्रमुखाः सर्वे MatsP_154.481a महेन्द्रमनिले तद्वद् MatsP_97.7c महेन्द्रवपुषः सर्वे MatsP_161.85a महेन्द्रस्तोयदैः सार्धं MatsP_163.26a महेन्द्रस्य गिरांपतिः MatsP_148.64b महेन्द्रस्य निवेशनम् MatsP_154.113b महेन्द्रस्य महात्मनः MatsP_148.61b महेन्द्रस्यामरावत्याम् MatsP_124.31c महेन्द्रं च तथा पुण्यम् MatsP_22.43a महेन्द्रेण निवर्तितः MatsP_47.52b महेन्द्रेणानुपाल्यते MatsP_47.60b महेन्द्रेणामृतस्यार्थे MatsP_174.42c महेन्द्रो देवसत्तमः MatsP_163.98b महेन्द्रो मलयः सह्यः MatsP_114.17c महेन्द्रो व्यकम्पद्रथोपस्थ एव MatsP_153.183d महेशानं प्रजापतिम् MatsP_132.14d महेश्वरमतः परम् MatsP_95.20b महेश्वररथं ह्येकं MatsP_139.7a महेश्वरशिरोभ्रष्टा MatsP_106.56c महेश्वरेणाथ चतुर्मुखेण MatsP_23.35a महोत्कण्ठा हिमाद्रिजा MatsP_154.426d महोल्केव दिवश्च्युता MatsP_163.14d महोल्केवाद्रिकन्दरे MatsP_150.74d महौषधिगणाबद्ध- MatsP_154.87c मा क्लेशे दुस्तरे विश MatsP_147.17b माक्षीकभद्रसरसाथ वनेन तद्वद् MatsP_83.25a मागधाङ्गांस्तथैव च MatsP_121.50b मागधाश्च महाग्रामा MatsP_163.66c मागधाः परिकीर्तिताः MatsP_50.34b मा गान्मन्युवशं शुक्रो MatsP_29.21c माघमासस्य दशमी MatsP_69.21a माघमासस्य सप्तमी MatsP_17.7d माघमासस्य सप्तम्यां MatsP_17.9c माघमासे गमिष्यन्ति MatsP_107.7c माघमासे गमिष्यन्ति MatsP_112.16c माघमासे तु सम्प्राप्ते MatsP_63.2a माघमास्युषसि स्नानं MatsP_101.36a माघस्यामलपक्षे तु MatsP_79.2a माघादिक्रमशो दद्याद् MatsP_63.20c माघे कृष्णतिलांस्तद्वत् MatsP_60.36a माघे कृष्णतिलैः स्नात्वा MatsP_75.2a माघे निश्यार्द्रवासाः स्यात् MatsP_101.78a माघे महेश्वरं देवं MatsP_56.2c माघे मासे ऽथवा चैत्रे MatsP_101.53a माङ्गल्याचारसेवनम् MatsP_52.9d माङ्गल्यानि च सर्वाणि MatsP_17.69c मा चपले मदनव्यतिषङ्गं MatsP_154.474a मा च याचिष्म कंचन MatsP_16.51b माण्डव्ये माण्डवी नाम MatsP_13.41c मातङ्गे ऽचलसंस्थिते MatsP_153.22d मातरं पितरं चैव MatsP_109.21a मातरं पूर्णमानसः MatsP_158.10b मातरं मा परित्यज्य MatsP_157.1a मातरः प्रथमं पूज्याः MatsP_17.66a मातरः प्रेरयन् काम- MatsP_154.449a मातरो गोषु मातरः MatsP_146.19b मातंगानां च बृंहितैः MatsP_149.2d मातंगाः समदा इव MatsP_131.8b मातंगेनापरो हस्ती MatsP_149.6c मातः किं करवाण्यहम् MatsP_146.44d माता कायावरोहणे MatsP_13.47b मातापितृभ्यां त्यक्तं तु MatsP_49.26c मातापितृभ्यां न करोति कामान् MatsP_148.36a मातापित्रोर्वचनकृद् MatsP_34.21a मातापित्रोर्हितः सदा MatsP_34.26b मातापुत्रावभीतकौ MatsP_146.48d माता भस्त्रा पितुः पुत्रो MatsP_49.12c मातामहपितामहौ MatsP_141.6d मातामहं कौतुकादिन्द्रकल्पम् MatsP_42.21b मातामहं सर्वगुणोपपन्नं MatsP_38.12c मातामहो भवतां सुप्रकाशः MatsP_42.22d माता मे स्नेहवत्सला MatsP_158.1b माताम्ररिष्टकाक्षोटैर् MatsP_118.6c माता सखीमुखेन तु MatsP_154.142b माता सिद्धपुरे लक्ष्मीर् MatsP_13.45a मातुरन्तिकमागच्छद् MatsP_146.47c मातुरर्थे गरुत्मता MatsP_122.15d मातुराज्ञा कृता मया MatsP_146.53b मातुराज्ञामृताह्लाद- MatsP_155.34a मातुर्वै वदनेरितम् MatsP_146.35d मातुलेति च विह्वलम् MatsP_140.66b मातृभ्रातृपितृस्वसृ- MatsP_15.22a मातृभ्रातृविनाशकः MatsP_18.24b मातृस्नेहेन पालय MatsP_11.7b मातृहीनान् प्रजापतेः MatsP_3.9b मातॄणां वैष्णवी मता MatsP_13.51d मा ते ऽस्तु मनसो भ्रमः MatsP_158.6b मात्रा देव सकोपया MatsP_11.13d मात्रालब्धेक्षराणि च MatsP_142.3f मात्राः सर्वाः क्रमेण तु MatsP_16.42b मात्स्यं पुराणमखिलं MatsP_1.10c मादृशी तादृशं शिवम् MatsP_154.327d माद्रवत्यां तु जनिताव् MatsP_46.10a माद्री कुन्ती तथा चैव MatsP_50.48c माद्री युधाजितं पुत्रं MatsP_45.2a माद्र्यश्विभ्यामजीजनत् MatsP_50.50d माधवस्य सिते पक्षे MatsP_77.2a माधवः प्रीयतामिति MatsP_70.43d माधवाय नमः कटिम् MatsP_81.7b माधवायेत्युरो विष्णोः MatsP_99.8a माधवेन समन्वितः MatsP_22.9b माधव्यै च तथा नाभिम् MatsP_64.6a माधुर्यभूताभरणा महान्तः MatsP_139.36c मानमोहसमन्वितः MatsP_143.15f मानवस्य तु वंशे तु MatsP_144.59c मानवस्य प्रसङ्गेन MatsP_53.40a मानवानां शुभैर्ह्येतैर् MatsP_126.30c मानशिलेन कल्केन MatsP_154.542c मानसस्य तु पृष्ठतः MatsP_124.21d मानसस्य तु मूर्धनि MatsP_124.22d मानसस्यैव मूर्धनि MatsP_124.23d मानसं नाम तत्तीर्थं MatsP_107.2a मानसं सिद्धसेवितम् MatsP_121.16d मानसानसुरानृषीन् MatsP_170.8d मानसायेति वै मौलिं MatsP_70.38a मानसाश्चौरसाश्च वै MatsP_145.84d मानसास्तस्य धीमतः MatsP_4.26b मानसी कन्यका नदी MatsP_14.2d मानसी दिवि राजते MatsP_15.15b मानसी दिवि विश्रुता MatsP_15.5d मानसीं सिद्धिमास्थिताः MatsP_122.102b मानसीं सिद्धिमास्थिताः MatsP_123.20d मानसे कुमुदा नाम MatsP_13.26e मानसे चक्रवाकास्ते MatsP_20.17a मानसे मिलिताः सर्वे MatsP_21.35c मानसे साम्प्रतं स्थिताः MatsP_15.27d मानसोत्तरपृष्ठे तु MatsP_124.24c मानसोत्तरमूर्धनि MatsP_124.20d मानसोत्तरमेरोस्तु MatsP_124.45a मानसो ब्रह्मणः पुत्रो MatsP_146.15a मा नस्त्वं त्यज भार्गव MatsP_47.209d मानहीनाधिकं कुण्डम् MatsP_93.91c मानाग्निहोत्रमुत मानमौनं MatsP_39.25c मानितं च विशेषतः MatsP_34.23b मानुषस्य त्वया तदा MatsP_15.9d मानुषस्य शरीरस्य MatsP_145.14c मानुषः काय उच्यते MatsP_145.16b मानुषाच्च सरीसृप्यां MatsP_154.151c मानुषाणां कलौ स्मृतम् MatsP_145.6b मानुषाणां शतं यच्च MatsP_142.11c मानुषाणि तु तानि वै MatsP_144.79d मानुषाण्येव सर्वशः MatsP_144.61d मानुषास्तान्निबोधत MatsP_142.24b मानुषाः सप्त यान्यास्तु MatsP_47.240c मानुषेण तु संज्ञिता MatsP_142.25f मानुषेण निबोधत MatsP_142.30b मानुषेण प्रकीर्तितः MatsP_142.12d मानुषेण प्रकीर्तिता MatsP_142.28b मानुषेण प्रकीर्तिता MatsP_142.32d मानुषेण प्रमाणतः MatsP_142.13b मानुषेण प्रमाणतः MatsP_142.27f मानुषेण विभाव्यते MatsP_142.7f मानुषेणैव मानेन MatsP_142.8a मानुषेषूपपत्स्जसे MatsP_47.105d मानुषेष्विह जयते MatsP_47.1d मानुषेष्विह जायते MatsP_47.34b मानेनाधीतमुत मानयज्ञः MatsP_39.25d मानो दर्पो ऽक्षमा बलम् MatsP_144.4d मान्धाता चक्रवर्ती तु MatsP_47.242c मान्धाता च ततो ऽभवत् MatsP_12.34d मान्धातुर्जननी शुभा MatsP_49.8d मान्धातुः पुरुकुत्सो ऽभूद् MatsP_12.35a मान्यः शुक्रः पिता तव MatsP_26.8b मा भैर्वत्स न भेतव्यम् MatsP_167.37a मा भैष्ट धारयिष्यामि MatsP_47.64a मा भैष्ट मरुतां गणाः MatsP_172.44d मामकेनैष वो ऽसुराः MatsP_47.195b मामद्य त्यक्तजीवितः MatsP_167.40b मामनुध्याय तत्त्वेन MatsP_32.40c मामब्रवीत्तदा शुक्रो MatsP_31.15a मा मातुर्जनकस्य वै MatsP_68.28d मामेवमुक्तवांस्तस्मात् MatsP_48.41c मायया कालनेमिनः MatsP_150.151b मायया मयनिर्मिताम् MatsP_136.25b मायया विदधाति सः MatsP_131.6d मायया स दितेः सुतः MatsP_140.34b मायया ससृजे वापीं MatsP_136.11c मायया संवृतं गुरुम् MatsP_47.180b मायया संवृतः प्रभुः MatsP_47.178d मायाकारः कारणं त्वं प्रसिद्धो MatsP_154.10c मायाच्छन्नस्तु योगवित् MatsP_47.52d मायानां जनको ऽसुरः MatsP_129.3d मायापाशैर्विमुक्तास्तु MatsP_175.15a मायापुर्यां कुमारी तु MatsP_13.33a मायाममोघामाश्रित्य MatsP_150.109c माया मयविकल्पिता MatsP_175.19b मायामेतां हनिष्यामि MatsP_175.75c मायामौर्वीं समासाद्य MatsP_175.20a मायायां युधि दानवः MatsP_163.27b माया येन प्रवर्तिता MatsP_10.21d मायावी दानवर्षभः MatsP_136.1b मारीचस्य परिग्रहे MatsP_6.23b मारीचात्कश्यपादाप MatsP_6.5c मारीचिर् मेघवांश्चैव MatsP_6.18a मारीचो ऽजनयत्पुरा MatsP_6.24b मारीषा नाम विश्रुता MatsP_4.49b मारुतप्रतिघातार्थं MatsP_153.108c मारुतश्च सुखस्पर्शो MatsP_154.100c मारुतश्छिद्रसंभवः MatsP_168.5b मारुतं तमचोदयन् MatsP_154.27d मारुतः परुषो ववौ MatsP_151.29b मारुतः सुसुखो ववौ MatsP_161.72b मारुताच्च वृकोदरः MatsP_50.49d मारुताभ्यामुपेक्षिताः MatsP_61.5d मारुतावमराधिपः MatsP_61.8b मारुताविद्धफेनौघम् MatsP_43.34c मारुतेन महीतले MatsP_61.3b मारुतेन समं त्वया MatsP_61.15b मारुतेन समं लोके MatsP_61.16c मारुतो ऽमितविक्रमः MatsP_153.24b मा रूपं तपसा दह MatsP_154.422d मार्कण्डेयकुतूहलम् MatsP_167.13d मार्कण्डेयपुरःसरः MatsP_47.241d मार्कण्डेयम् इहोच्यते MatsP_53.26d मार्कण्डेयस्ततस्तस्य MatsP_167.17a मार्कण्डेयस्य धीमतः MatsP_167.30b मार्कण्डेयं महामुनिम् MatsP_167.66b मार्कण्डेयः सविस्मयः MatsP_167.35b मार्कण्डेयाखिलं जगत् MatsP_167.62b मार्कण्डेयावधारय MatsP_167.62d मार्कण्डेयेति मामुक्त्वा MatsP_167.40c मार्कण्डेयेन कथितं MatsP_53.26a मार्कण्डेयेन कथितं MatsP_103.1c मार्कण्डेयो ऽतिविस्मयः MatsP_167.26b मार्कण्डेयो ऽन्ववैक्षत MatsP_167.18d मार्कण्डेयो महातपाः MatsP_103.14b मार्कण्डेयो महातपाः MatsP_112.18b मार्कण्डेयो महातपाः MatsP_167.46d मार्कण्डेयो महानृषिः MatsP_2.13b मार्कण्डेयो महामुनिः MatsP_112.4b मार्कण्डेयो महामुनिः MatsP_167.41b मार्कण्डेयो मुनिस्त्वाह MatsP_167.37c मार्कण्डेयो विशङ्कितः MatsP_167.20b मार्गणं मकरध्वजः MatsP_154.243b मार्गणैर्दशभिर्धनुः MatsP_150.53b मार्गणैर् बर्हिपत्त्राङ्गैस् MatsP_150.53c मार्गत्वगुत्तरासङ्ग- MatsP_154.542a मार्गममुं विवृतीकरणाय MatsP_154.476d मार्गमाणः सुतां वने MatsP_27.28d मार्गवा गेयमालवाः MatsP_114.44f मार्गशीर्षत्रयोदश्यां MatsP_95.6a मार्गशीर्षादिमासेषु MatsP_95.19a मार्गशीर्षाषाढमासाभ्यां MatsP_56.8a मार्गशीर्षे च फाल्गुने MatsP_99.2b मार्गशीर्षे शुभे मासि MatsP_76.2a मार्गशीर्षे शुभे मासि MatsP_96.2a मार्गशीर्ष्यां विधानेन MatsP_53.29c मार्गं निशि निशाचरः MatsP_163.35b मार्गाच्चेव विमार्गताम् MatsP_134.19b मार्गाः पुरे लोहितकर्दमालाः MatsP_138.34a मार्गे मासे तु गोमूत्रं MatsP_60.35c मार्गे वै दक्षिणे पुनः MatsP_124.60b मार्जारमृगभीमास्यान् MatsP_135.30a मार्जाराणां यथाखुकः MatsP_131.45b मार्जारान् वायुवेगिनः MatsP_118.54d मार्जितैश्च शिलाशितैः MatsP_152.11b मार्तण्डमुत्तरे विष्णुम् MatsP_98.6a मार्तण्डस् तेन संस्मृतः MatsP_2.36b मार्तण्डं पश्चिमे दले MatsP_97.9b मार्तण्डः समजायत MatsP_2.35d मार्तण्डायेति चानले MatsP_74.8b मार्तण्डो वृषवाहनः MatsP_52.21b मालतीकृतशेखरः MatsP_70.4d मालती शतपत्त्रिका MatsP_60.39d मालमुष्ट्रं समास्थितः MatsP_148.54d मालम्बिद्रुमसानुकम् MatsP_154.234d मालवाश्च करूषाश्च MatsP_114.52a मालवाः काशिकोसलाः MatsP_163.67b मालिकाकुलवेदिकम् MatsP_154.515d माली याति मयश्च सः MatsP_138.55b मालेवोज्ज्वलदर्शना MatsP_163.15d माल्यवस्त्रविभूषणः MatsP_101.36d माल्यवस्त्रविभूषणैः MatsP_68.25d माल्यवस्त्रविभूषणैः MatsP_101.47b माल्यवस्त्रविभूषितम् MatsP_61.45b माल्यवान्नाम पर्वतः MatsP_113.35b माल्यवान्वै सहस्रैक MatsP_113.36a माल्याम्बरा वा चतुरो ऽप्यशक्तः MatsP_98.11d मावमंस्थाः शकुन्तलाम् MatsP_49.13b मा विचित्रं मनः कृथाः MatsP_30.12d मा शक्र मोहमागच्छ MatsP_153.125c मा शङ्कां पुत्र भावय MatsP_158.7b मासमेकं तु यः स्नायात् MatsP_108.14c मासमेकं पुमान्वीरः MatsP_12.12a मासमेवं द्विजोत्तमान् MatsP_70.57b मासयोर्निवसन्ति ते MatsP_126.21b मासयोश्च त्विषोर्जयोः MatsP_126.16d मासयोः शुचिशुक्रयोः MatsP_126.9b मा सर्वान्दोषदानेन MatsP_155.21a मासश्राद्धभुजस्तु वै MatsP_141.65d मासश्राद्धं हि भुञ्जानास् MatsP_141.65a मासस्य मध्ये स नृपः प्रविष्टस्तदाश्रमं रत्नसहस्रचित्रम् MatsP_120.41/a मासं काष्ठामुदग्दिनात् MatsP_124.44b मासं प्रीणाति वै सर्वान् MatsP_17.30c मासं भूमिपतिर्भवेत् MatsP_106.40d मासं सुधाभिः स्वधया पितॄणाम् MatsP_126.39b मासानेकादशैव तु MatsP_17.33d मासान्पञ्चदशैव तु MatsP_17.34d मासाश्चैवाधिकास्तु षट् MatsP_142.32b मासि मासि ददन्नरः MatsP_63.27d मासि मासि दिवं नृपः MatsP_141.1b मासि मासि यथाक्रमम् MatsP_126.1b मासि मासि विशेषतः MatsP_141.21b मासि मासि व्रतं चरेत् MatsP_7.21b मासि मासि व्रतं चरेत् MatsP_74.15d मासि मासि शतं समाः MatsP_28.6b मासि मासि सदा नरः MatsP_80.7b मासि मासि सदार्चयेत् MatsP_63.14d मासि मासि समाचरेत् MatsP_77.9b मासि मासि समाचरेत् MatsP_81.24b मासि मासि समाचरेत् MatsP_98.9b मासि श्राद्धचिकीर्षया MatsP_141.8b मासेन तच्चामृतमस्य मृष्टं MatsP_126.37a मासेषु क्रमशः स्मृतम् MatsP_60.39b मासेषु पक्षद्वितयं MatsP_64.18c मासोपवासी यो दद्याद् MatsP_101.51a मासौ द्वौ देवताः सूर्ये MatsP_126.13a मासौ द्वौ द्वौ क्रमेण च MatsP_126.2d मास्तु दाम्पत्यभेदनम् MatsP_71.7d माहात्म्यमधिकं हरेः MatsP_53.68b माहात्म्यमधिकृत्य च MatsP_53.39b माहात्म्यं कथयामास MatsP_53.47c माहात्म्यं कथ्यते त्वया MatsP_106.1b माहात्म्यं च प्रभावं च MatsP_48.31c माहात्म्यं च विधिं तस्य MatsP_72.26a माहात्म्यं चाधितिष्ठतोः MatsP_61.14d माहात्म्यं पठते नरः MatsP_112.6b माहात्म्यं पुनरेव तु MatsP_105.1b माहात्म्यं पुनरेव तु MatsP_107.1b माहात्म्यं पुनरेव तु MatsP_110.1b माहात्म्यं भुवनस्य च MatsP_53.66b माहात्म्यं रविनन्दनः MatsP_164.3b माहात्म्यं विस्तरेण च MatsP_164.1b माहात्म्यात्तपसा विप्राः MatsP_23.4c माहात्म्यात्तमुवाच सा MatsP_48.55b माहात्म्ये चैव पठ्यते MatsP_134.17d माहिष्मत्यां बबन्ध च MatsP_43.38b माहिष्मत्यां महाद्युतिः MatsP_43.29b माहेन्द्र्यामस्तमेव च MatsP_124.30b माहेश्वरो वटो भूत्वा MatsP_111.10a मां खेदयसि केशव MatsP_1.27b मां त्वं प्रविश भद्रं ते MatsP_47.97c मां पुत्रकामः प्रथमं MatsP_167.43a मां प्रतीक्षत दानवाः MatsP_47.80b मां ब्रह्मापि हि देवेशो MatsP_167.39c मां रक्तैस्तर्पयिष्यति MatsP_154.437d मां रोदिष्ट पुनः पुनः MatsP_7.58b मां विहाय विनेष्यता MatsP_20.34b मांसतैलविवर्जितम् MatsP_78.6d मांसशोणितकर्दमा MatsP_153.134b मांसशोणितपूरिता MatsP_135.41d मांसस्याग्नौ जुहावासौ MatsP_148.12c मांसाहारा भवन्ति हि MatsP_144.75b मित्रत्वम् अगमद् देवैर् MatsP_24.25c मित्रत्वमस्य सुदृढं MatsP_154.579c मित्रदेवी यशोधरा MatsP_44.73b मित्रबाहुः सुनीथश्च MatsP_47.19c मित्रवान्मित्रविन्दश्च MatsP_47.19a मित्रविन्दा च कालिन्दी MatsP_47.14a मित्रविन्दा वराङ्गना MatsP_47.19b मित्रश्च वरुणश्च वै MatsP_126.6d मित्रश्चापानमाश्रितः MatsP_127.24b मित्रः शनिर्वा हुतभुग् MatsP_68.28a मित्रः शापमदात्तदा MatsP_61.30b मित्राणि गुरुलाघवैः MatsP_154.44b मित्रावरुणयोर्वीर्याद् MatsP_61.19a मित्रावरुणयोः पुत्र MatsP_61.50c मित्रेण मधुना सह MatsP_154.241d मित्रेण वरुणेन च MatsP_61.31d मित्रेणाहं वृता पूर्वम् MatsP_61.29a मित्रेणाहूय सोर्वशी MatsP_61.27b मित्रो ऽथ वरुणो यमः MatsP_6.4b मिथुनस्य च वर्जनात् MatsP_124.108b मिथुनं तत्प्रचक्षते MatsP_4.8b मिथुनं तत्र संभृतं MatsP_50.10c मिथुनानि चतुर्विंशद् MatsP_62.32a मिथुनानि तदार्चयेत् MatsP_81.20d मिथुनानि तु ताः सर्वा ह्य् MatsP_144.86a मिथुनानि प्रजायन्ते MatsP_113.74a मिथुनान्यम्बरादिभिः MatsP_60.43b मिथ्याचरणधर्मेषु MatsP_32.35c मिथ्या वदन्तं ह्य् अनृतं हिनस्ति MatsP_31.17d मिश्रकेशी च रम्भा च MatsP_161.75a मिषतां देवतानां हि MatsP_47.112c मिषतां सर्वभूतानां MatsP_47.99c मिष्टं पूतं च सर्वदा MatsP_16.45b मीने चोपागते रवौ MatsP_53.44d मीमांसान्यायविद्याश् च MatsP_3.4c मीमांसां धर्मशास्त्रं च MatsP_53.6a मुकुटं चानलोल्बणम् MatsP_154.438b मुकुटं तत्स्वके रथे MatsP_150.107b मुकुटं परिवार्य तम् MatsP_150.104d मुकुटं रत्नमण्डितम् MatsP_150.102b मुकुटं विश्ववासिन्यै MatsP_63.7a मुकुटा ह्रादिकापि च MatsP_114.26d मुकुटे सत्यवादिनी MatsP_13.49d मुकुटैरपि चोत्कटैः MatsP_136.29d मुक्तकण्ठा पिनाकिना MatsP_155.3b मुक्तनानायुधोदग्र- MatsP_153.109a मुक्तये केवलाय च MatsP_47.135b मुक्तरक्तं स्ववाहनम् MatsP_160.22b मुक्ताकलापैर्लम्बद्भिर् MatsP_130.20c मुक्ताजालपरिष्कारं MatsP_154.480a मुक्ताजालपरिष्कारो MatsP_148.93c मुक्ताफलविभूषितम् MatsP_135.55b मुक्ताफलसहस्रेण MatsP_90.1c मुक्ताफलानि मुक्तानां MatsP_119.18a मुक्ताफलाष्टकयुतं MatsP_57.20a मुक्ताफलाष्टकयुतं MatsP_95.28a मुक्ताफलेन्दूपलवज्रयुक्ताम् MatsP_54.21d मुक्तावलीदामसनाथकक्षा MatsP_162.34c मुक्तिकामस्य चानघ MatsP_57.25b मुक्तिज्ञानं ददौ परम् MatsP_49.68b मुक्तो ऽपि लेपभागित्वं MatsP_18.29a मुक्तो ऽहं चाद्य किल्बिषात् MatsP_108.20b मुक्त्वा कुजम्भो धनदं MatsP_150.92c मुक्त्वा चक्रायुधं देवं MatsP_133.49c मुक्त्वात्मानं ततो ऽसौ वै MatsP_48.87c मुक्त्वा त्रिदैवतमयं MatsP_140.47a मुक्त्वा त्रिनेत्रं भगवन्तमेकम् MatsP_129.36d मुक्त्वा त्व् अरण्ये स्वशरीरधातून् MatsP_40.7d मुक्त्वा नादं स भैरवम् MatsP_153.58d मुक्त्वा सप्तदिनं शिशुम् MatsP_153.11d मुक्त्वैकं वरदं स्थाणुं MatsP_134.13c मुख एव दिवाकरः MatsP_11.34d मुखमिन्दुमुखायेति MatsP_95.10a मुखं दर्पणवासिन्यै MatsP_62.13c मुखं पद्ममुखायेति MatsP_7.17c मुखं यः सर्वदेवानां MatsP_67.10a मुखं विश्रान्तिमैच्छत MatsP_150.47b मुखे निबद्धं निरृतिं वहन्तम् MatsP_36.9d मुखेभ्यः ससृजुः श्वासान् MatsP_133.58c मुचुकुन्दश्च विख्यातः MatsP_12.35c मुचुकुन्दैस्तथा कुन्दैर् MatsP_118.11c मुच्यते नात्र संशयः MatsP_105.1d मुच्यते नात्र संशयः MatsP_107.1d मुच्यते सर्वपापेभ्यः MatsP_106.26c मुच्यते सर्वपापेभ्यः MatsP_108.14e मुच्यते सर्वपापेभ्यः MatsP_108.34c मुच्यते सर्वपापेभ्यो MatsP_108.5c मुच्यते सर्वपापेभ्यो MatsP_112.6e मुच्यन्ते ब्रह्मणा सहा MatsP_9.38d मुच्यसे नन्दिकेश्वर MatsP_140.20d मुञ्च तातेति च पुनः MatsP_48.47e मुञ्चद्भिरद्भुताकारैर् MatsP_153.84c मुञ्चन्तो भैरवान्रवान् MatsP_150.65b मुञ्चमाना यथाक्रमम् MatsP_126.35b मुञ्च मां बलिनां वर MatsP_48.46d मुञ्चैनं पुत्र देवेन्द्रं MatsP_146.49c मुण्डाः शुङ्गास्तथैव च MatsP_163.66d मुदिताश्चैव दानवाः MatsP_131.9d मुदितास्ते दिदृक्षवः MatsP_47.179d मुद्गरं कालदण्डाभं MatsP_150.26a मुद्गरं स महाबलः MatsP_150.29b मुद्गरांश्चापि दुःसहान् MatsP_153.33b मुद्गरेणाभ्यताडयत् MatsP_153.62b मुद्गरेणाहनद्धृदि MatsP_150.124b मुद्गरैर्भिन्दिपालैश्च MatsP_162.32a मुद्गरैः कुणपैर्गडैः MatsP_149.8b मुद्गरो ऽचलसंनिभः MatsP_150.199d मुद्गरो ऽपि रथोपस्थे MatsP_153.191c मुद्गलश्च जयश्चैव MatsP_50.3a मुद्गलस्य सुतो जज्ञे MatsP_50.6a मुद्गलस्यापि मौद्गल्याः MatsP_50.5a मुद्रितं चरणैः क्वचित् MatsP_117.6f मुनयश्च समाहिताः MatsP_174.48b मुनयः शूलपाणिना MatsP_154.395b मुनयः सप्त तामसे MatsP_9.16b मुनयो गिरिकन्यया MatsP_154.378d मुनयो दीर्घसत्त्रान्ते MatsP_1.4c मुनयो ऽभिमुखा रविम् MatsP_154.582b मुनयो मद्विधायकाः MatsP_154.371b मुनितप्ता च नाम्नैषा MatsP_122.30c मुनिदानवभीमया MatsP_154.212b मुनिदेशस्तथा परः MatsP_122.86b मुनिदेशात्परे चापि MatsP_122.86c मुनिना कार्यदर्शिना MatsP_154.207b मुनिभिर्धर्मचारिभिः MatsP_53.25d मुनिभोज्यैर्नराधिप MatsP_118.42d मुनिमद्भुतरूपिणम् MatsP_154.136b मुनिमूर्वं सभाजयन् MatsP_175.53b मुनिरप्यद्रिराजानम् MatsP_154.124c मुनिरभ्यधादथ भवान्तरितं समीक्ष्य MatsP_100.11a मुनिरूपेण मानुषे MatsP_61.16b मुनिर् मर्मसु ताडितः MatsP_175.31b मुनिर्मुनीनां च गणं MatsP_6.45a मुनिर्मौनं समास्थितः MatsP_40.16d मुनिवर्येषु शैलजा MatsP_154.341b मुनिवादे च तिष्ठत MatsP_131.33d मुनिव्रतमहिंसादि MatsP_61.15c मुनिस्तु प्रतिजग्राह MatsP_154.123a मुनिं शैलप्रिया तदा MatsP_154.133d मुनीञ्शान्तकथालापान् MatsP_154.321a मुनीनां देवतानां च MatsP_154.201c मुनीनां भावितात्मनाम् MatsP_154.102b मुनीनां भावितात्मनाम् MatsP_175.28b मुनीनां शाश्वतः पुरा MatsP_175.32b मुनीन् पुत्रान् अजिजनत् MatsP_3.8d मुनीन्सप्त शतक्रतुः MatsP_154.310b मुनीन्सप्त सती शनैः MatsP_154.318d मुने न प्रतिभाति नः MatsP_154.172b मुनेरभिमुखं स्थिताः MatsP_70.16f मुमुचुः संहताः सर्वे MatsP_153.32a मुमोच कालानलतुल्यभासः MatsP_152.29d मुमोच चापि दैत्येन्द्रः MatsP_150.165a मुमोच त्रिपुरे तूर्णं MatsP_140.45c मुमोच दानवानीके MatsP_150.96c मुमोच दानवेन्द्रस्य MatsP_153.198a मुमोच दितिजं प्रति MatsP_160.25b मुमोच दितिनन्दनः MatsP_153.87b मुमोच पाशं दैत्यस्य MatsP_153.210c मुमोच मुद्गरं भीमं MatsP_153.190a मुमोच मोहनं नाम MatsP_154.243a मुमोच रक्षः पौलस्त्यं MatsP_43.39a मुमोच रणमूर्धनि MatsP_150.204b मुमोच वीक्ष्याम्बरमार्गमुन्मुखः MatsP_153.150d मुमोच शरवृष्टिं तु MatsP_150.78a मुमोच सुरसैन्यानां MatsP_153.130a मुमोचातिविषो विषम् MatsP_133.42d मुमोचाभिनवान्सर्वान् MatsP_154.486c मुमोचाशु शतक्रतुः MatsP_153.110b मुमोचासुरवक्षसि MatsP_153.126d मुष्णन्त इव मेदिनीम् MatsP_133.58b मुसलायुधदुष्प्रेक्ष्यं MatsP_148.92a मुसलासिगदाहस्ता MatsP_148.89a मुसलोलूखलादिषु MatsP_7.38d मुहुर्दृष्ट्वा रथं साधु MatsP_133.46a मुहुर्मुक्तोदयो भ्रान्त MatsP_139.15a मुहुर्मुहुर्जन्मनि येन सम्यग् MatsP_57.1c मुहुर्मुहुर् विस्मयमाससाद MatsP_100.7d मुहुः सिंहरुतं कृत्वा MatsP_139.9c मुहूर्तपञ्चकं चैतत् MatsP_22.87c मुहूर्तायां मुहूर्तकाः MatsP_5.18b मुहूर्तास् त्रय एव च MatsP_124.91b मुहूर्ताः संगवस् त्रयः MatsP_124.88d मुहूर्तेन विनाशिता MatsP_166.9b मुहूर्तेन स गच्छति MatsP_124.41b मुहूर्तैरुदगायने MatsP_124.74b मुहूर्तैर्दक्षिणायने MatsP_124.71b मुहूर्तैस्तानि ऋक्षाणि MatsP_124.72a मुहूर्तैस्तानि ऋक्षाणि MatsP_124.74e मुहूर्तैस्त्रिंशता तावद् MatsP_124.76a मुह्यामि मुनिशार्दूल MatsP_154.174c मूकाश्चैवान्धकैः सह MatsP_114.36b मूकास्तदाभवन्दैत्या MatsP_150.146a मूढाः समभवंस्तेन MatsP_138.42c मूत्रं कृत्वोपस्पृशन्ति MatsP_131.44a मूत्रासृक्क्लेदम् अन्यच्च MatsP_166.4a मूर्छितो न्यपतद्भुवि MatsP_150.10b मूर्तानर्थेन काङ्क्षितः MatsP_154.331d मूर्तामूर्तात्परं बीजम् MatsP_83.28c मूर्ताश्च ऋतवस्तत्र MatsP_154.492c मूर्तिमन्तमिवार्णवम् MatsP_173.5d मूर्तिमन्ति तु रत्नानि MatsP_150.94a मूर्तिमन्तो ऽथ चत्वारः MatsP_13.3a मूर्तिमन्तो महाबलाः MatsP_154.106b मूर्तिमन्तो युधिष्ठिर MatsP_110.9b मूर्धन्यवस्थानममत्सरेण MatsP_83.15c मूर्ध्नः कम्पेन तान्सर्वान् MatsP_154.392a मूर्ध्नि कुर्याज्जलं भूयस् MatsP_102.9c मूर्ध्नि बद्धाञ्जलिपुटो MatsP_167.46c मूर्ध्नि शूलं जनयसि MatsP_155.8a मूलकामलकं जम्बू- MatsP_96.7a मूलतः संशयो हि मे MatsP_4.23d मूलतापी पयोष्णी च MatsP_22.32a मूलपत्त्रफलाशनाः MatsP_47.259d मूलप्रस्तावशंसकः MatsP_154.551d मूलमन्त्र उदाहृतः MatsP_102.2f मूलमन्त्रेण मन्त्रवित् MatsP_102.2d मूलमेव दुरासदम् MatsP_143.32d मूलर्क्षादिषु चार्चयेत् MatsP_54.8b मूलं पूर्वोत्तराषाढे MatsP_124.59c मूलान्यपि निकृन्तति MatsP_29.2d मूले नमो विश्वधराय पादौ MatsP_54.9a मूलोन्नतायतभुजा MatsP_11.50a मूषकान्नकुलान् कावान् MatsP_118.55a मृगचर्मनिवासितम् MatsP_154.388d मृगयां निर्गतः पुनः MatsP_45.11b मृगलिप्सुरहं भद्रे MatsP_30.16a मृगलिप्सुर्यदृच्छया MatsP_30.4d मृगलिप्सुः पिपासितः MatsP_27.14d मृगवीथी तथोच्यते MatsP_124.59b मृगव्याधः कपर्दी च MatsP_171.39a मृगव्याधाय दक्षाय MatsP_47.135c मृगान्वराहान्वृषभान् MatsP_144.75c मृगांश्चैव महामृगान् MatsP_118.53b मृगाः कालञ्जरे गिरौ MatsP_20.15b मृगाः सिंहभयादिव MatsP_132.6b मृगेन्द्रपाशैर्विततं MatsP_172.29c मृगेन्द्रप्रतिरूपस्य MatsP_163.24c मृगेन्द्रस्योपरि क्रुद्धा MatsP_163.6c मृगेन्द्रं भीमविक्रमम् MatsP_162.16b मृगेन्द्रः शक्तिमुज्ज्वलाम् MatsP_163.13b मृगेन्द्रायासृजन्नाशु MatsP_163.8c मृगेन्द्रेण महात्मना MatsP_163.10b मृगेन्द्रेण महानखैः MatsP_163.94d मृगेन्द्रेण महीतले MatsP_163.14b मृगेन्द्रो गृह्यतामेष MatsP_162.15a मृगेन्द्रो ददृशे प्रभुः MatsP_161.50b मृगैर्यथानुचरितं MatsP_117.12c मृगोत्तमाङ्गे दशना मुरारेः MatsP_55.13a मृगोत्तमाङ्गे नयने ऽभिपूज्ये MatsP_54.18c मृग्या च मृगकान्ता च MatsP_121.69c मृणालवलयावलीम् MatsP_116.12d मृतप्रायास्तथा दैत्या MatsP_137.3a मृतवत्साभिषेकादि- MatsP_68.1c मृतवत्साभिषेचनम् MatsP_68.5b मृतवत्साभिषेचनम् MatsP_68.25f मृतसंजीवनी तथा MatsP_122.56d मृतसंज्ञा इवाङ्गना MatsP_137.12d मृतस्तु लभते स्वर्गं MatsP_107.4c मृतस्य मांसमाहरञ्छ्वजातयश्च संस्थिताः MatsP_153.136c मृतं महिषमासाद्य MatsP_153.46a मृतं संजीवयाम्यहम् MatsP_25.36b मृता दैत्येश्वरा भुवि MatsP_150.174b मृतानां का गतिस्तत्र MatsP_104.2c मृताश्वकेशवासितं रसं प्रगृह्य पाणिना MatsP_153.140a मृताहे पार्वणं कुर्वन् MatsP_18.24c मृताहे यः समाचरेत् MatsP_18.23d मृतांश्च ग्रसते तु तान् MatsP_114.81d मृताः स्थ क्व नु यास्यध्वं MatsP_135.32a मृते ऽण्डे जायते यस्मान् MatsP_2.36a मृते पुत्रैर्यथा कार्यम् MatsP_18.1c मृत्तिकालम्भनाद्वापि MatsP_104.12c मृत्तिकालम्भनाद्वापि MatsP_106.20c मृत्तिके देहि नः पुष्टिं MatsP_102.12a मृत्तिके ब्रह्मदत्तासि MatsP_102.11c मृत्तिके हर मे पापं MatsP_102.10c मृत्पिण्ड इव मध्यस्थो MatsP_124.75c मृत्यवे चान्तकाय च MatsP_102.22b मृत्यवे त्र्यम्बकाय च MatsP_47.136d मृत्युघ्ने यज्ञियाय च MatsP_47.149b मृत्युमीक्षितुमर्हति MatsP_167.40d मृत्युर् लोचनतो ण्र्प MatsP_3.11d मृत्युं यस्मान्न शङ्कसे MatsP_148.22d मृत्युः प्राप्यः शरीरिणा MatsP_156.17d मृत्युः शापेन धीमतः MatsP_43.44b मृत्युः सर्वशमस्तथा MatsP_133.27d मृत्योस्तु दुहिता तेन MatsP_10.3c मृदमादाय कुम्भेषु MatsP_58.38e मृदमानीय चाक्षिपेत् MatsP_67.5d मृदमानीय विप्रेन्द्र MatsP_93.24a मृदा स्नानं तदा कुर्यात् MatsP_72.27c मृदितम् उपनिशम्य तारकाख्यं MatsP_138.51a मृदिताभिः समाकीर्णं MatsP_117.10c मृदुगम्भीरभाषिणी MatsP_11.50d मृदुमारुतनिर्धुतम् MatsP_154.242b मृदुर्दान्तो धृतिमानप्रमत्तः MatsP_40.2c मृद्वीकामण्डपैर्मुख्यैर् MatsP_118.26c मृधं यथासुराणां च MatsP_138.20a मृधो बलिविमर्दाय MatsP_47.38a मृष्टस्रगनुलेपनाः MatsP_131.8d मृष्टाभरणवस्त्राश्च MatsP_131.8c मृष्टेनामृतगन्धिना MatsP_136.13b मेकलाश्चोत्कलैः सह MatsP_114.52b मेक्षणं च समित्कुशान् MatsP_16.26b मेखला तद्वदुच्छ्रिता MatsP_93.90b मेखलायामवस्थितः MatsP_22.40b मेखलोपरि सर्वत्र MatsP_93.126a मेघगम्भीरनिःस्वनः MatsP_163.82d मेघजालाकुलैर्नभः MatsP_155.18b मेघतोयविषापह MatsP_61.51b मेघत्वं व्यञ्जयन्ति च MatsP_125.35b मेघनामाङ्कुशायुधः MatsP_163.91d मेघपङ्क्तिनिषेवितः MatsP_163.69d मेघमालामिव प्रभा MatsP_156.8d मेघवासा महासुरः MatsP_161.81b मेघश्च पर्वतश्रेष्ठो MatsP_163.82c मेघश्यामं च तं देशं MatsP_118.2c मेघसंघातनाशनम् MatsP_153.105d मेघागमे यथा हंसा MatsP_132.6a मेघानां भोगिभिः सह MatsP_125.18b मेघानीकमिवोद्धतम् MatsP_173.31d मेघाय विद्युताय च MatsP_47.146b मेघारम्भितसंनिभम् MatsP_136.28b मेघाश्चाप्यायनं चैव MatsP_125.27a मेघास्ते त्वभिसंश्रिताः MatsP_125.10b मेघोत्तरीयकं शैलं MatsP_117.4c मेघोदरदरीष्वेव MatsP_163.11c मेढीभूतं ध्रुवं दिवि MatsP_127.27b मेढीभूतो ध्रुवो दिवि MatsP_125.5d मेढ्रं कन्दर्पनिधये MatsP_70.35c मेढ्रं नमः पञ्चशराय पूज्यम् MatsP_54.10d मेढ्रं पञ्चशराय वै MatsP_69.24b मेढ्रे वज्रास्त्रमादाय MatsP_156.37a मेदिनी मेदिनीपते MatsP_1.29b मेदिन्यां कम्पमानायां MatsP_163.54a मेधा काश्मीरमण्डले MatsP_13.46b मेधातिथिः सुतस्तस्य MatsP_49.47a मेधा मेधातिथिर् वसुः MatsP_9.5b मेधाविनः सुतश्चापि MatsP_50.84c मेधावी तस्य दायादो MatsP_50.84a मेध्यानश्वान्नैकशस् तान्सुरूपांस् MatsP_42.23c मेनका चोर्वशी तथा MatsP_161.75d मेनकामुर्वशीं रम्भां MatsP_24.28c मेनकायामिति श्रुतिः MatsP_50.7b मेनका सहजन्या च MatsP_126.7c मेनागर्भसमुत्पन्ना MatsP_13.60a मेना च सुषुवे तिस्रः MatsP_13.8a मेनानेत्राम्बुजद्वये MatsP_154.93d मेना मुनिदिदृक्षया MatsP_154.131d मेने कृतार्थमात्मानं MatsP_7.53a मेने च दुर्जयं दैत्यस् MatsP_160.12a मेने तद्भवनस्थिता MatsP_11.64d मेने भग्नं दुराहवे MatsP_153.1d मेने मन्मथवर्धिनी MatsP_120.8d मेने मेनापतिस्तदा MatsP_154.195d मेने यमसहस्राणि MatsP_150.32a मेने सर्वगुणाधिकम् MatsP_120.10d मेरुकूटनिभे रम्य MatsP_131.21a मेरुकैलासकल्पानि MatsP_140.55a मेरुपर्वतगामिना MatsP_174.22b मेरुपर्वतसंकाशं MatsP_130.11a मेरुप्रभृतयश्चापि MatsP_154.106a मेरुमालोकयन्नेव MatsP_127.28e मेरुर्महाव्रीहिमयस्तु मध्ये MatsP_83.13a मेरुर्यत्र त्विलावृतम् MatsP_113.34b मेरुश्चोल्बमयः स्मृतः MatsP_113.12d मेरुस्तत्र महागिरिः MatsP_163.83d मेरुस्तु शुशुभे दिव्यो MatsP_113.39a मेरुं दीप्त इवांशुमान् MatsP_173.8d मेरुं प्रदक्षिणं कृत्वा MatsP_114.77a मेरुः कनकपर्वतः MatsP_113.37b मेरोरन्तरमूर्धनि MatsP_127.28b मेरोरुत्तरतस्ते तु MatsP_12.27a मेरोरुपरि तद्वच्च MatsP_92.4c मेरोर्दक्षिणतो ये ये MatsP_12.28a मेरोर् नामार्थकर्मतः MatsP_113.15f मेरोर्मध्ये प्रतिदिशं MatsP_124.13c मेरोश्चैवोत्तरोत्तरम् MatsP_124.13b मेरोस्तु तदिलावृतम् MatsP_113.30b मेरोस्तु दक्षिणे पार्श्वे MatsP_114.73c मेरोस्तु विष्कम्भगिरीन् क्रमेण MatsP_83.19d मेरोः पार्श्वात्प्रभवति MatsP_121.67a मेरोः प्रदानं वक्ष्यामि MatsP_83.2a मेरोः प्राच्यां दिशायां तु MatsP_124.20c मेरौ भासाकरे रवौ MatsP_140.1b मेषस्य द्वीपिभिर्भीमैः MatsP_148.51a मेहनाच्च मिहेर् धातोर् MatsP_125.35a मैत्रायणावरः सो ऽथ MatsP_50.13c मैत्रेयस्तु ततः स्मृतः MatsP_50.13d मैत्रेयस्य सुतः स्मृतः MatsP_50.14d मैथुनस्यासमाचारो MatsP_145.47a मैथुनं लोकपूजितः MatsP_171.35d मैथुनाद्गर्भसम्भवाः MatsP_145.85d मैथुनाय च मां शुभे MatsP_49.18b मैथुनायोपचक्रमे MatsP_49.21b मैथुनोपगमाच्च वै MatsP_124.104d मैनं शुचो मा रुद देवयानि MatsP_25.43a मैनाकमिव सागरः MatsP_162.30d मैनाकश्चन्द्रपर्वतः MatsP_121.75d मैनाकस्तस्य दायादः MatsP_13.7c मैरेयं नीलशाद्वले MatsP_120.26d मैवं वोचः शुभानने MatsP_26.14b मोक्षदा सर्वभूतानां MatsP_106.53e मोक्षप्रवृत्तिकुशलं MatsP_171.17c मोक्षम् इच्छेज्जनार्दनात् MatsP_68.41d मोक्षमिन्द्रव्रतादिह MatsP_101.80d मोक्षश्चैवात्र कीर्त्यते MatsP_53.67b मोक्षस्य च रसातले MatsP_53.47b मोचैर्लोचैस्तु लकुचैस् MatsP_118.15a मोदते ऋषिभिः सार्धं MatsP_105.10c मोदते कालमक्षयम् MatsP_105.20f मोदते कालमक्षयम् MatsP_106.9d मोदते शुभलक्षणैः MatsP_105.5f मोदते सर्वलोककृत् MatsP_168.14d मोदते ह्यलकाधिपः MatsP_121.3b मोदन्ते श्राद्धदायिनः MatsP_15.3b मोदमाना महासुराः MatsP_131.10b मोदमानाः समासेदुर् MatsP_140.8c मोहनं शोषणं चैव MatsP_162.21c मोहनाय पिपीलिका MatsP_20.37d मोहनायै पुनर्भ्रुवौ MatsP_63.7d मोहयन्सर्वभूतानि MatsP_47.11c मोहयामास दैत्येन्द्रं MatsP_150.110a मोहं परमतो गच्छन् MatsP_150.59a मोहं यासि महागिरे MatsP_154.176d मोहः स्वप्नो ऽनुभूयते MatsP_167.20d मोहाच्छोकाच्च पञ्चधा MatsP_145.62d मोहात्सुरां पास्यति मन्दबुद्धिः MatsP_25.62b मोहाद्वापि मदाद्वापि MatsP_71.1a मौनव्रतेन भुञ्जीत MatsP_66.10e मौनं जग्राह ह्रीमयम् MatsP_154.319b मौनानि कति चाप्युत MatsP_40.8b मौर्ख्यात्कस्य न दुःखं स्याद् MatsP_11.16a मौहूर्तिकी गतिर्ह्येषा MatsP_124.43a म्रियन्ते च कलौ प्रजाः MatsP_144.34b म्रियन्ते च क्रमेण ताः MatsP_142.76b म्लानतां च व्यलोकयत् MatsP_159.32b म्लानवक्त्रशिरोरुहा MatsP_154.18d म्लेच्छदेशनिवासिनः MatsP_16.16b म्लेच्छदेशा विकल्पिताः MatsP_169.11d म्लेच्छप्रायांश्च सर्वशः MatsP_121.43b म्लेच्छराष्ट्राधिपाः सर्वे MatsP_48.9c म्लेच्छान्सर्वाननेकशः MatsP_4.54b म्लेच्छान्सर्वान् निजघ्निवान् MatsP_144.53d म्लेच्छैरन्तेषु सर्वशः MatsP_114.11b य आनन्दो ऽभिधीयते MatsP_7.20d य आरण्यो मुनिर्भवेत् MatsP_40.11b य इच्छन्कीर्तिमाप्नोति MatsP_60.45a य इच्छेद्विपुलां श्रियम् MatsP_69.55d य इदमघविदारणं शृणोति MatsP_69.64a य इदं पितृमाहात्म्यं MatsP_21.40c य इदं शृणुयान्नित्यं MatsP_59.20a य इदं शृणुयान्नित्यं MatsP_64.27a य इदं शृणुयान्नित्यं MatsP_67.25a य इदं शृणुयान्नित्यं MatsP_93.157a य इदं शृणुयान्नित्यं MatsP_110.16a य इन्द्रियात्मका देवा MatsP_143.10a य इमं रुद्रविजयं MatsP_140.85a य इमं श्रावयिष्यति MatsP_140.86b य एकाग्निर्द्विजोत्तमः MatsP_16.33d य एनं जयते कृत्स्नं MatsP_114.15c य एष कपिलो ब्रह्म MatsP_171.10a य एष गणगीतेषु MatsP_154.544c य एष भगवान्प्रभुः MatsP_172.3b य एष सिंहः प्रोद्भूतो MatsP_157.16c य एषो ऽस्ति स एषो ऽस्तु MatsP_135.24a यक्षकुङ्कुमकिञ्जल्क- MatsP_154.229c यक्षगन्धर्वकिंनराः MatsP_153.31d यक्षगन्धर्वकिंनराः MatsP_154.434b यक्षगन्धर्वराक्षसाः MatsP_145.6d यक्षरक्षोगणाश्चैव MatsP_15.4a यक्षराक्षसगन्धर्वा MatsP_153.212c यक्षराक्षसगन्धर्वैर् MatsP_163.84a यक्षराक्षसपक्षिणाम् MatsP_165.21d यक्षराक्षसपन्नगाः MatsP_93.55b यक्षराक्षसपन्नगैः MatsP_161.6d यक्षराक्षससैन्येन MatsP_174.16a यक्षलक्षपदानुगः MatsP_157.18b यक्षसेनापतिः क्रूरो MatsP_121.9a यक्षः किंपुरुषाधिपः MatsP_161.15d यक्षाणां दशलक्षाणि MatsP_159.9c यक्षाणां पञ्च लक्षाणि MatsP_150.188c यक्षाधिपत्यमाप्नोति MatsP_101.73c यक्षाः कृष्णाम्बरभृतो MatsP_148.90a यक्षेण पात्यमानं च MatsP_47.118c यक्षेश्वरः कोटिशतैर् अनेकैर् MatsP_23.38c यक्षैश्च वसुधा दुग्धा MatsP_10.22a यक्षो मणिधरो वशी MatsP_121.13d यक्षो माणिचरस्तथा MatsP_47.30b यक्षोरगझषाकुलम् MatsP_172.35b यच्च किम्पुरुषं वर्षं MatsP_114.59a यच्च प्रार्थितवत्यहम् MatsP_155.5b यच्चान्यत्परिजल्प्यते MatsP_164.27b यच्चान्यद्विद्यते भुवि MatsP_2.24b यच्चापि परमं तपः MatsP_133.3d यच्चाप्यन्यद्व्रतं सम्यग् MatsP_70.32a यच्चाभिलषितं ब्रह्मन् MatsP_47.123c यच्चास्य दयितं गृहे MatsP_72.39b यच्चाहमुक्तवान्यस्या ह्य् MatsP_154.51a यच्चाहं तद्ब्रवीमि वः MatsP_164.26d यच्चउपनिषदं स्मृतम् MatsP_167.4d यच्छन्ति पितरः पुष्टिं MatsP_15.40a यच्छान्तये च मर्त्यानां MatsP_97.1c यच्छृणोषि च किंचन MatsP_167.60d यच्छ्रुत्वा सर्वपापेभ्यो MatsP_105.1c यच्छ्रुत्वा सर्वपापेभ्यो MatsP_107.1c यच्छ्रेष्ठं तत्र यत्फलम् MatsP_104.4b यजतो दीर्घसत्त्रैर्मे MatsP_24.62a यजध्वमिति तान्ब्रूयाद् MatsP_58.29c यजन्ति दिवि देवताः MatsP_15.4b यजन्ते क्रतुभिर् देवास् MatsP_110.10a यजन्ते ह्यश्वमेधैस्तु MatsP_144.43a यजमान उपाविशेत् MatsP_58.29b यजमानप्रमाणो वा MatsP_58.15c यजमानस्य कर्तव्यं MatsP_93.50c यजमानस्य धर्मवित् MatsP_93.24d यजमानस्य शिरसि MatsP_67.20a यजमानः पुनः पुनः MatsP_106.13d यजमानः सपत्नीक MatsP_93.59a यजमानः सपत्नीकः MatsP_58.20a यजमानेन दक्षिणा MatsP_93.62d यजमानो ऽभिपूजयेत् MatsP_59.13b यजमानो विशेषतः MatsP_112.17d यजामहे तमेवाद्यं MatsP_164.26a यजुर्विदं तथा याम्ये MatsP_93.129a यजुर्वेदपरायणैः MatsP_69.44b यजुर्वेदस्तथा परः MatsP_133.31b यजुर्वेदिनमुत्तमम् MatsP_93.132d यजेत वाश्वमेधेन MatsP_22.6c यज्जगद्दलनादाप्तं MatsP_159.26a यज्जगाद गदाधरः MatsP_1.10d यज्ञकर्मण्यवर्तन्त MatsP_143.7a यज्ञतत्त्वमुवाच ह MatsP_143.19d यज्ञधूमान्धकाराणि MatsP_130.19a यज्ञप्रवर्तनं ह्येवम् MatsP_143.42a यज्ञबीजैः सुरश्रेष्ठ MatsP_143.14c यज्ञभागभुजस्तु ते MatsP_143.10b यज्ञभागभुजो जाता MatsP_7.65a यज्ञभागभुजो ऽमराः MatsP_150.220d यज्ञभागं च राज्यं च MatsP_24.43c यज्ञभुक्षु ततस्तदा MatsP_143.9d यज्ञरक्षाधिकारिणः MatsP_5.22d यज्ञव्रतानां तपसां च चन्द्रम् MatsP_8.2d यज्ञश्राद्धेषु सर्वेषु MatsP_10.34c यज्ञस्य फलभाग्भवेत् MatsP_53.27d यज्ञस्यावभृथे दृश्यौ MatsP_47.54a यज्ञस्यासीत्प्रवर्तनम् MatsP_143.1b यज्ञस्यासीत्प्रवर्तने MatsP_143.35b यज्ञं प्रावर्तयत्प्रभुः MatsP_143.5d यज्ञं वै वर्तयामासुर् MatsP_47.236c यज्ञः प्रवर्तितश्चैव MatsP_142.56c यज्ञः स्वर्गपरिग्रहः MatsP_170.16d यज्ञादपेतः सुमहान् MatsP_121.62a यज्ञार्थमाहृतान्दर्भांश् MatsP_48.45a यज्ञा वेदास्तथा कामास् MatsP_171.69a यज्ञाः प्राप्तुं महीपते MatsP_112.12d यज्ञियानकरोद्दैत्यान् MatsP_161.27c यज्ञिया यत्र वै क्रियाः MatsP_169.8d यज्ञियास्त्विह सर्वशः MatsP_145.18b यज्ञे चाहूय तौ प्रोक्तौ MatsP_47.229a यज्ञे तु रुक्मकवचः MatsP_44.27c यज्ञे देवानथ गतं MatsP_47.62a यज्ञे देवावृधो राजा MatsP_44.51a यज्ञेन प्रजया भुवि MatsP_141.62b यज्ञेनोपाह्वयामस् तौ MatsP_47.228a यज्ञे पद्मविधिः स्मृतः MatsP_169.16d यज्ञे भवति विग्रहः MatsP_93.112d यज्ञेभ्यः श्रूयतां तथा MatsP_167.6d यज्ञेभ्यो ऽपि विशिष्यते MatsP_112.15d यज्ञे विभाण्डकाच्चास्य MatsP_48.98c यज्ञेषु च हविः पाकं MatsP_172.50c यज्ञेष्वायतनेषु च MatsP_83.3b यज्ञे ऽस्मिन्नाभिमन्त्रितः MatsP_13.13b यज्ञैर्दानैस्तपोभिश्च MatsP_43.24c यज्ञैश्च देवानाप्नोति MatsP_143.33c यज्ञोद्वाहादिमङ्गले MatsP_17.65d यज्ञो ऽधरस्तु विज्ञेयो MatsP_127.22c यज्ञोपकरणानि च MatsP_58.13b यज्ञोपकरणानि च MatsP_58.49b यज्ञोपवाहान्येतानि MatsP_133.35a यज्ञोपवीतम् आदाय MatsP_138.46a यज्ञोपवीती निर्वर्त्य MatsP_16.34a यज्ञोपेतस्तथैव च MatsP_126.24b यज्वा दाता पुनर्वसुः MatsP_44.65d यज्वा दानपतिर् वीरो MatsP_44.60a यज्वानो धार्मिकाश्च ते MatsP_48.76d यज्वानो ब्रह्मवादिनः MatsP_142.59d यज्वानो यत्र संस्थिताः MatsP_14.2b यत एव हि ते यातास् MatsP_137.26a यतभुजौघविपिष्टमहासुरा MatsP_158.15d यतमानो यतिः साधुः MatsP_145.24c यतये ब्रह्मचारिणे MatsP_47.138d यतस्ततो ऽपि दैत्येन्द्र MatsP_156.17c यतस्ततो ऽपि वरय MatsP_148.22c यतस्ततो विशाखो ऽसौ MatsP_159.3a यतस्ते लब्धसंश्रयाः MatsP_148.68b यतस्त्वमात्मनोदीर्णां MatsP_29.7c यतस्त्वां विद्वः शाश्वतम् MatsP_170.25b यतःप्रभृति नारद MatsP_95.3d यतः प्रीतिकरं महत् MatsP_18.5d यतः सर्वानवाप्नोति MatsP_93.114c यतः स्वर्गश्च मोक्षश्च MatsP_114.6c यतिना तेन कस्ते ऽर्थो MatsP_154.331c यतिर्ययातिः संयातिर् MatsP_24.50a यतिः कुमारभावे ऽपि MatsP_24.51a यतो ऽक्षयं वेदविदो वदन्ति MatsP_72.44d यतो न गृहधर्मिणः MatsP_154.153b यतो नस्त्रिपुरे ऽसुराः MatsP_131.35d यतो निःसाधनो धर्मः MatsP_154.165a यतो नीतिस्त्वमेव हि MatsP_154.377d यतो मोहात्पतत्यधः MatsP_74.17d यतो ऽयं लवणो रसः MatsP_84.6b यतो वर्षति वासवः MatsP_121.60d यतो वर्षति वासवः MatsP_122.35d यतो वर्षति वासवः MatsP_122.75b यतो वायुः प्रवाति च MatsP_122.18d यत्कर्तव्यं मया चैव MatsP_139.2c यत्किंचिच् चरमचरं यदस्ति चान्यत् MatsP_164.28c यत् किंचित् क्रियते बुधैः MatsP_14.11d यत्किंचित्पश्यसे विप्र MatsP_167.60c यत्किंचिद् असुरेन्द्राणां MatsP_29.12a यत्किंचिद् अस्ति द्रविणं MatsP_29.13a यत्किंचिदस्य दुरितं MatsP_68.33a यत्किंचिद्दीयते तत्र MatsP_22.2c यत्किंचिन्मधुसम्मिश्रं MatsP_17.36a यत्किंचिन्मनसेप्सितम् MatsP_148.24b यत्कीर्तनेनाप्यखिलानि नाशम् MatsP_55.32c यत्कृतं क्रूरकर्मापि MatsP_20.13a यत्कृतं न मया पुरा MatsP_42.11d यत्कृतं विश्वकर्मणा MatsP_163.68b यत्कृत्यं तदनन्तरम् MatsP_156.7b यत्क्षीरं च मया तव MatsP_10.33d यत्तत्सत्यं च परमम् MatsP_167.55c यत् तद् ईशानकं कल्पं MatsP_53.28a यत्तद्विश्वात्मनो धाम MatsP_97.2a यत्तस्य विभवात्स्वोत्थं MatsP_154.347a यत्ता नानास्त्रपाणयः MatsP_151.6b यत्तु पूर्णेन्दुसंकाशं MatsP_130.8a यत्तेजसा तपते भानुमांश्च MatsP_42.2b यत्ते परिहृतं शुभे MatsP_48.71b यत्ते मनसि वर्तते MatsP_148.16d यत्ते समधिगच्छन्ति MatsP_31.22c यत्त्वया परिकीर्तितम् MatsP_108.1b यत्त्वया विहितं देव MatsP_163.97a यत्त्वया सह दर्शनम् MatsP_103.17d यत्त्वं वदसि मे प्रभो MatsP_108.6b यत्त्वां भक्तं भजते देवयानी MatsP_25.54b यत्नतः स्वसुहृद्गुरून् MatsP_16.10d यत्नवन्तः सुरोत्तमाः MatsP_175.15b यत्नाद् योगवतो दृष्ट्या MatsP_170.18a यत्नेनानेन तिष्ठन्ति MatsP_111.5c यत्परं परिकीर्तितम् MatsP_167.5b यत्पुण्यं तद्वदामि ते MatsP_72.41d यत्पुण्यं सत्यवादिषु MatsP_106.48b यत्पुराणविदो विदुः MatsP_57.2d यत्पुराणविदो विदुः MatsP_60.1d यत्पुरा पाण्डुसूनवे MatsP_103.1d यत्पुरा भरतोदितम् MatsP_24.30b यत् पृथिवी तत्समाश्रित्य MatsP_111.13c यत्पृथिव्यां द्विजेन्द्राणां MatsP_168.12a यत्पृथिव्यां व्रीहियवं MatsP_34.11a यत्प्रदानान्नरः स्वर्गम् MatsP_85.1c यत्प्रदानान्नरो नित्यम् MatsP_88.1c यत्प्रदानान्नरो याति MatsP_87.1c यत्प्रदानान्नरो याति MatsP_91.1c यत्प्रदानान्नरो लोकान् MatsP_83.2c यत्प्रदानान्नरो लोकान् MatsP_84.1c यत्प्राह धर्मानखिलांस् MatsP_53.16c यत्फलं तदवाप्नुयात् MatsP_63.27f यत्फलं प्राप्नुयान्नरः MatsP_107.3b यत्फलं लभते प्रेत्य MatsP_59.2c यत्फलं स्यात्तदावयोः MatsP_12.10b यत्र कल्पस्तपोधन MatsP_68.6b यत्र कामधरा धरा MatsP_118.69b यत्र गङ्गा महाभागा MatsP_106.50a यत्र गङ्गा महाभागा MatsP_110.12a यत्र गत्वा न शोचन्ति MatsP_124.113a यत्र गोदावरी नदी MatsP_22.56b यत्र गोदावरी नदी MatsP_22.57d यत्र गोवर्धनो नाम MatsP_114.38a यत्र जातो ऽसि पार्थिव MatsP_34.31b यत्र तत्काञ्चनं द्वारम् MatsP_22.14a यत्र तत्कीटमिथुनं MatsP_21.18c यत्र तत्सत्यमासत MatsP_167.3d यत्र तद्वायवीयं स्याद् MatsP_53.18c यत्र तिष्ठन्ति शाश्वताः MatsP_15.26b यत्र तिष्ठन्ति सुव्रताः MatsP_15.20b यत्र ते दानवा घोराः MatsP_172.11a यत्र ते भारता जाता MatsP_24.71e यत्र ते श्राद्धदायिनः MatsP_15.13d यत्र तोयघना घनाः MatsP_118.68b यत्र दास्यति ते पिता MatsP_29.23d यत्र दास्यति ते पिता MatsP_29.25d यत्र दास्यति मे पिता MatsP_29.17d यत्र देवाः सवासवाः MatsP_108.29d यत्र देवो महेश्वरः MatsP_12.8d यत्र धर्मश्चतुष्पादस् त्व् MatsP_165.2a यत्र धर्मार्थकामानां MatsP_53.47a यत्र नाम महाभागाः MatsP_137.7c यत्र नित्यं भविष्यति MatsP_33.20b यत्र बर्हिणयुक्तानि MatsP_15.2a यत्र ब्रह्मवराहस्य MatsP_53.35a यत्र ब्रह्मादयो देवा MatsP_106.15c यत्र मद्वरकौशल्यं MatsP_137.17c यत्र मारीचनन्दनाः MatsP_14.1b यत्र मार्गो हि लक्ष्यते MatsP_22.21d यत्र माहेश्वरान्धर्मान् MatsP_53.42a यत्र यज्ञो बलेर्वृत्तो MatsP_135.2c यत्र यत्र प्रदातव्यं MatsP_16.58c यत्र यत्र हिरण्मयः MatsP_119.21b यत्र यत्राभिजायते MatsP_104.18f यत्र यत्रावगाह्यते MatsP_106.49b यत्र यत्रावतिष्ठते MatsP_141.75f यत्र राजा भगीरथः MatsP_121.26b यत्र विन्ध्येन संगता MatsP_106.49d यत्र वैश्वानरालयम् MatsP_22.61d यत्र शार्ङ्गधरो विष्णुर् MatsP_22.40a यत्र श्यामत्वमापन्नाः MatsP_122.12c यत्र श्राद्धकृतः सर्वे MatsP_15.21c यत्र श्रीः कीर्तिरेव च MatsP_170.17b यत्र सत्यं च सत्त्वं च MatsP_165.7c यत्र साम्बं पुरस्कृत्य MatsP_53.62a यत्र सिंहनिनादेन MatsP_117.13a यत्र स्थितं स्वर्गलोके यथावत् MatsP_38.12d यत्र स्थित्वा नरो याति MatsP_103.9c यत्र हैरण्वती नदी MatsP_113.64d यत्रागस्त्यगृहं शुभम् MatsP_163.79b यत्राग्निलिङ्गमध्यस्थः MatsP_53.37a यत्राधर्मश्चतुष्पादः MatsP_165.15a यत्राधिकृत्य गायत्रीं MatsP_53.20a यत्राधिकृत्य माहात्म्यम् MatsP_53.31a यत्राधिकृत्य शकुनीन् MatsP_53.25a यत्रापवस्तु संक्रुद्धो ह्य् MatsP_43.41c यत्राभ्युदयशालासु MatsP_15.3a यत्राविमुक्तसांनिध्यं MatsP_22.7c यत्रासौ दितिनन्दनः MatsP_147.5b यत्रासौ मङ्गलध्वनिः MatsP_100.17b यत्रासौ लभते जन्म MatsP_105.20a यत्रास्ते देवदेवेशः MatsP_22.4c यत्रास्ते नारसिंहस्तु MatsP_22.17a यत्रास्ते भगवानीशः MatsP_22.46c यत्राह नारदो धर्मान् MatsP_53.23a यत्राहमास नियतं MatsP_175.59a यत्राहं तत्र गामिनी MatsP_30.10b यत्रेदृशस्य दुर्गस्य MatsP_137.8c यत्रेन्द्रः पतितः पुरा MatsP_22.59d यत्रेहासद्ग्रहावितौ MatsP_154.343d यत्रैतल्लिखितं तिष्ठेत् MatsP_13.63a यत्रैते भुञ्जते श्राद्धे MatsP_16.13a यत्रोदयस्तु दृश्येत MatsP_124.37c यत्रोद्भूतः सनातनः MatsP_22.13b यत्रोषितं विशालाक्षि MatsP_26.13a यत्रौषध्यो महागिरौ MatsP_122.56b यत्सङ्गरविभीषकाः MatsP_160.5b यत्सत्यमक्षरं ब्रह्म ह्य् MatsP_171.12a यत्सत्यं यदमृतमक्षरं परं यद् MatsP_164.28a यत्सत्यं यदृतं तत्तु MatsP_171.12c यत्सारं सर्वलोकेषु MatsP_153.15c यत्स्नानमभिधीयते MatsP_67.1b यथवा दश नारद MatsP_83.37b यथाकथंचित् कमलैर् MatsP_100.35c यथाकल्पं युगैः सार्धं MatsP_144.106c यथाकामगमं जातं MatsP_100.31a यथाकामगमं मुने MatsP_100.2d यथाकाममरिंदम MatsP_34.12b यथाकाममवाप्य च MatsP_31.25b यथाकामं चचार सा MatsP_30.2d यथाकामं यथोत्साहं MatsP_34.3a यथाकालं यथासुखम् MatsP_34.3b यथा कालानतिक्रमः MatsP_154.384d यथा कुलं याति धनान्वितस्य MatsP_140.71d यथा कृतयुगे पूर्वम् MatsP_144.78a यथा केसरियूथपैः MatsP_135.27d यथाक्रममहर्निशम् MatsP_126.35d यथाक्रमोपभोगाश्च MatsP_145.18c यथा गोषु प्रनष्टासु MatsP_141.76a यथा ग्रथ्नन्ति पर्वाणि MatsP_141.30c यथाचक्रं समास्थितैः MatsP_125.41b यथा च तपसा दृष्ट्वा MatsP_164.17a यथा चन्द्रो रविस्तथा MatsP_124.69d यथा च सिंहैर्विजनेषु गोकुलं MatsP_135.72c यथा चैकप्रहारेण MatsP_132.16c यथाचैकेषुणा तेन MatsP_129.29c यथाञ्जसा नाग इवाभिमत्तः MatsP_138.37b यथातत्त्वं यथाबलम् MatsP_126.29b यथा तन्मे निबोधत MatsP_141.2d यथातपो न रहितश् MatsP_4.9a यथा तमो घोरतरं नराणाम् MatsP_135.73d यथा तया वृतो भर्ता MatsP_31.9a यथा तस्य महात्मनः MatsP_161.87d यथा ताभ्यां तथा शृणु MatsP_154.67d यथा तुष्येत स द्विजः MatsP_47.116b यथात्थ त्वं महाराज MatsP_33.28c यथात्मना तथा सर्वं MatsP_106.6c यथा त्वमिन्द्रप्रतिमप्रभावस् MatsP_42.9a यथा त्वमेव सर्वेषां MatsP_57.24a यथा दहति शैलाग्निः MatsP_140.67a यथा दहत्यम्बुजकानि शीते MatsP_140.68b यथा दारितवान् भवः MatsP_129.3b यथा दावप्रदग्धेषु MatsP_144.98c यथादित्यसहस्रस्या- MatsP_153.72c यथादृष्टं यथाश्रुतम् MatsP_106.3d यथादृष्टं यथाश्रुतम् MatsP_108.22d यथादृष्टं यथाश्रुतम् MatsP_109.5f यथादृष्टं यथाश्रुतम् MatsP_109.8b यथादृष्टं यथाश्रुतम् MatsP_109.9b यथा देवगृहाणि स्युः MatsP_128.2c यथा देवेन रहिता MatsP_81.26a यथा देवेषु विश्वात्मा MatsP_85.5a यथाधर्मं युगे युगे MatsP_142.49d यथा धीरो धराधरः MatsP_150.125b यथा न कमला देहात् MatsP_70.53a यथा न काचित् प्रविशेद् MatsP_155.32a यथा न देवाः श्रेयांसं MatsP_55.27a यथा न देवि देवेशस् MatsP_62.29a यथा न देवि भगवान् MatsP_66.7a यथा नद्युदके नोस्तु MatsP_127.15a यथा नभः साम्बुधरं दिवाकरः MatsP_135.72b यथा न मुच्यसे देव MatsP_99.13a यथा नयाभ्युद्यततत्परैर्नरैः MatsP_136.66d यथा न रोहिणी कृष्ण MatsP_57.23a यथा न लक्ष्मीर्देवेश MatsP_81.25a यथा न लक्ष्म्या शयनं MatsP_54.26a यथा न विफलाः कामास् MatsP_76.10a यथा न विष्णुभक्तानां MatsP_54.25a यथा नान्यत्र कुत्रचित् MatsP_134.10b यथा नोत्सृजते शरम् MatsP_139.7d यथान्तरं न पश्यामि MatsP_69.52c यथान्तरं न पश्यामि MatsP_70.52a यथान्धकारे खद्योतः MatsP_145.72a यथान्नभुङ्महाभागः MatsP_65.5c यथान्यस्तं भविष्यति MatsP_109.8d यथान्यः प्राकृतो जनः MatsP_3.44b यथा पुण्यतमं चास्ति MatsP_109.17e यथा प्रदेयं सततं द्विजेभ्यस् MatsP_41.11c यथाप्रश्नं विशेषतः MatsP_114.61b यथा प्राप्तं परित्यज्य MatsP_147.8c यथा प्रोक्तं तदा पादौ MatsP_154.190a यथा फलान्यनन्तानि MatsP_96.16a यथा फलेषु सर्वेषु MatsP_96.14a यथा बाणप्रहाराणां MatsP_93.81a यथा भवति संक्षयः MatsP_140.17b यथा भवति संख्यया MatsP_142.37b यथा भुजंगाः सर्पाणाम् MatsP_4.5a यथाभूतप्रवादस्तु MatsP_145.41c यथा भूमिप्रदानस्य MatsP_93.76a यथाभेदं तथोत्तरम् MatsP_113.26b यथा भेदं न पश्यामि MatsP_96.17a यथा भेदा भवन्ति हि MatsP_145.59d यथा भ्रमन्ति प्रमथाः सदैत्यास् MatsP_138.21a यथा मत्स्योदकावुभौ MatsP_145.67b यथामत्स्योदितानिह MatsP_54.1d यथा मन्दं प्रसर्पति MatsP_124.72d यथा मम गुरुर्नित्यं MatsP_26.8a यथा मम पिता तव MatsP_26.6b यथा मे कीर्तितं पूर्वं MatsP_50.72a यथा मैत्री च लोकेषु MatsP_36.12c यथाम्बरं भूरिजलैर् जलप्रदैः MatsP_130.28d यथा यथा प्रयागस्य MatsP_106.1a यथायं विहितो धरो MatsP_175.32a यथायुक्तम् अनन्तरम् MatsP_155.33b यथा योगसहस्रेण MatsP_109.11a यथायोगं दिवौकसः MatsP_154.55d यथायोगं यथाधर्मं MatsP_126.29a यथायोगं वहन्ति वै MatsP_127.13b यथा रत्नेषु सर्वेषु MatsP_93.75a यथार्णवः सर्पति चातिवेलः MatsP_138.37d यथार्थमूहुः सरितो MatsP_172.49a यथार्थान्वै विकल्पितैः MatsP_153.176d यथार्हति स एव हि MatsP_34.3d यथार्हं चार्घ्यपाद्यं च MatsP_154.122c यथार्हं दानवैः सार्धम् MatsP_134.8c यथार्हेण तु पाद्येन MatsP_154.114a यथालाभं प्रशस्तानि MatsP_60.40a यथालाभं विमत्सरः MatsP_17.24b यथावच्छंकरार्चनम् MatsP_55.3b यथावच्छिवभाषितम् MatsP_93.139d यथावत्कथितं मुने MatsP_104.1d यथावत्क्रमपूर्वकम् MatsP_154.427d यथावत्पुण्यमाप्नुयात् MatsP_105.14f यथावत्प्रतिदैवतम् MatsP_145.57d यथावत्प्रब्रवीहि नः MatsP_143.1d यथावत्षण्मुखः प्रभुः MatsP_159.8b यथावत्स्विष्टपूतात्मा MatsP_43.52e यथावदनुपूर्वशः MatsP_53.1d यथावदनुपूर्वशः MatsP_74.4d यथावदनुपूर्वशः MatsP_83.7b यथावदनुपूर्वशः MatsP_122.19d यथावद् अनुरञ्जयन् MatsP_34.6b यथावदिह कीर्तितः MatsP_50.89b यथावदिह निश्चयम् MatsP_122.1b यथावद्वक्तुमर्हसि MatsP_11.1d यथावद्वक्तुमर्हसि MatsP_72.26b यथावद्विधिपूर्वकम् MatsP_92.23f यथावद्विस्तराद्वद MatsP_59.1b यथावद्विस्तरान्वितम् MatsP_52.3d यथा वनं दर्पितकुञ्जराधिपा MatsP_135.72a यथावन्मुनिपुंगव MatsP_87.3d यथा वर्ताम्यहं त्वयि MatsP_26.4d यथावल्लक्षणान्वितम् MatsP_93.89b यथा वा मन्यसे प्रभो MatsP_48.36d यथा वायुर्घनाटोपं MatsP_153.82a यथावित्तं भवेद्बहु MatsP_93.114b यथा विपक्षाः शकुना MatsP_137.2c यथाविभवसम्भवम् MatsP_106.8d यथाविभवसम्भवम् MatsP_106.10b यथा वियति वायुना MatsP_138.11d यथा विशोकं भुवनं MatsP_75.4a यथा विष्णुविभाषितम् MatsP_52.5b यथावीर्यं यथातपः MatsP_126.28d यथावृत्तं निवेदयेत् MatsP_42.27b यथावृत्तं प्रवक्ष्यामि MatsP_54.2c यथा वैक्लव्यमापन्नो MatsP_103.13c यथाशक्ति यथाश्रुति MatsP_164.18b यथाशक्त्यथ भुञ्जीत MatsP_78.6c यथाशक्त्या विमत्सरः MatsP_86.2f यथाशक्त्या समन्विताम् MatsP_71.14d यथाशक्त्या समाचरेत् MatsP_70.59d यथाशब्दं स शुश्राव MatsP_45.6c यथा शरीरं पवनोदये गताः MatsP_136.67d यथाशास्त्रं विजानता MatsP_83.9d यथा शिवश्चक्रधरेण संयुगे MatsP_140.42d यथा शिवश्च धर्मश्च MatsP_96.15a यथाशोभं विधानतः MatsP_89.4d यथाश्रद्धं प्रदातव्या MatsP_82.22c यथा सत्यमसत्यं वा MatsP_109.25c यथा सरसि विस्तृते MatsP_139.16b यथा सर्वेषु भूतेषु MatsP_109.13c यथा ससर्ज चैवादौ MatsP_5.3c यथासंस्थान्यनेकशः MatsP_27.5d यथासुखं यथोत्साहं MatsP_34.12a यथासौ धनदोपमः MatsP_12.7d यथास्तशृङ्गाभिगतो दिवाकरः MatsP_138.57d यथास्थानेषु दानवाः MatsP_134.29b यथा स्निग्धेन भाषितम् MatsP_150.13d यथा स्वर्गमितो गतः MatsP_35.2d यथा स्वर्गे शरीराणि MatsP_144.87c यथास्वं लोकपालानाम् MatsP_59.10a यथाहमुक्तवानस्या ह्य् MatsP_154.188c यथाह स्वयमंशुमान् MatsP_109.25f यथा हि पुरुषं घोरैर् MatsP_150.215c यथा हि मम तारयेत् MatsP_111.1d यथा ह्यन्तर्गतानि च MatsP_123.57d यथेच्छारूपधारी च MatsP_92.18e यथेन्दुसंक्षये तद्वद् MatsP_16.52a यथेन्द्रभवने तथा MatsP_11.66d यथेन्द्रियार्था मुनिनाभिसंयताः MatsP_135.67d यथेयं ब्रह्मणः श्रुतिः MatsP_171.7d यथेष्टं काममाप्नुहि MatsP_161.10d यथेष्टं नहुषात्मज MatsP_32.40b यथेष्टं वरमुत्तमम् MatsP_12.40d यथेष्टं व्यचरत्तदा MatsP_100.3d यथेष्टं स्थीयतामेभिर् MatsP_154.4c यथेष्टाहारयुक्तं वै MatsP_70.44a यथैव इन्द्राशनयः पतन्त्यः MatsP_135.78d यथैव गिरयस्तथा MatsP_122.20b यथैव छिन्दन्ति परस्परं तु MatsP_138.21c यथैव शृणुमो दूराद् MatsP_44.58a यथैवं हि भविष्यति MatsP_154.53d यथैवाग्नौ विनिष्क्षिपेत् MatsP_93.153d यथैवादित्यशयनम् MatsP_55.26a यथैवान्यददृष्टं च MatsP_109.9a यथैषा तिष्ठति श्रुतिः MatsP_111.6b यथोक्तकरणं महीम् MatsP_109.20b यथोक्तं प्रत्यगृह्णत MatsP_25.26b यथोक्तं वर्षकेषु च MatsP_123.43d यथोक्तानि विधानतः MatsP_96.19b यथोक्तेनाथ विधिना MatsP_112.19c यथोद्दिष्टा मया तव MatsP_167.29d यथोन्मादादिजुष्टस्य MatsP_154.360a यथोपनीतैर्यष्टव्यम् MatsP_143.20a यथोपरि सुवाससी MatsP_96.12d यथोरगस्त्वचं जीर्णां MatsP_28.4c यथोल्मुकात्तु विटपा MatsP_145.71a यदकाले कृतं त्वया MatsP_21.20d यदकृत्वा प्रणामं मे MatsP_70.24a यदक्षयं परं लोके MatsP_96.1c यदक्षयं परे लोके MatsP_83.1c यदक्षयं परे लोके MatsP_98.1c यदगम्यं कृतं पुरा MatsP_163.74b यदत्रामुत्र वा कृतम् MatsP_76.12b यदत्रामुत्र वा कृतम् MatsP_90.11b यदत्रामुत्र वा कृतम् MatsP_95.34b यदद्यापि च नो मुने MatsP_154.168b यदनन्तफलप्रदम् MatsP_96.22f यदनन्तफलप्रदम् MatsP_97.1b यदन्तरिक्षं पृथिवी दिशश्च MatsP_42.2a यदभीष्टं च वै मुने MatsP_61.39f यदर्थमिह सम्भूतो MatsP_47.33a यदर्थं दुहितुर्जन्म MatsP_154.414a यदर्हास् तद्वदध्वं वः MatsP_42.11a यदस्ति प्राणिषु ध्रुवम् MatsP_166.4b यदहं प्राप्य दुर्लभा MatsP_154.291d यदह्ना कुरुते पापं MatsP_127.20a यदा कालो भविष्यति MatsP_42.15d यदा काष्ठां तु दक्षिणाम् MatsP_124.43d यदा गता न पश्यन्ति MatsP_47.180a यदा घातयसे विप्रं MatsP_29.4c यदा च गारुडे कल्पे MatsP_53.53a यदा चन्द्रदिवाकरौ MatsP_141.42b यदा चन्द्रश्च सूर्यश्च MatsP_141.5a यदा च मानुषत्वे ऽपि MatsP_61.17a यदा च सर्वभूतानां MatsP_163.50a यदा चैकार्णवं जगत् MatsP_106.13b यदा चोमा भविष्यति MatsP_154.73b यदा तदा समुद्रे तं MatsP_1.24c यदा तु तांस् ते वितुदन्ते वयांसि MatsP_39.6a यदा तु पुष्ययोगेण MatsP_135.12a यदा तु मनुरुत्तमः MatsP_68.6d यदा तु शुक्लसप्तम्याम् MatsP_74.5a यदा तु सृजतस्तस्य MatsP_5.4a यदा ते स्यान्नराधिप MatsP_104.11d यदात्मनैषां प्रतिकूलवादी MatsP_38.4d यदा त्वया वृतो राजा MatsP_32.21a यदा दर्शं समागतौ MatsP_141.43b यदा देवगणाः सर्वे MatsP_90.7a यदा द्वितीयो रूपस्य MatsP_156.20a यदा धर्मस्य ह्रसते MatsP_142.58c यदा न गीतवाद्येन MatsP_61.23a यदानन्दकरं ब्रह्म MatsP_23.3a यदा न प्रत्यपद्यन्त MatsP_47.200c यदा न माति तत्रापि MatsP_1.22c यदान्योन्यवतीं पाते MatsP_141.39a यदा पश्येत्परस्परम् MatsP_141.36b यदा प्राप्स्यति कालेन MatsP_18.28c यदा भवति दानव MatsP_72.27b यदा भवति निर्द्वंद्वो MatsP_40.16c यदा भवति नौर् नृप MatsP_1.32b यदा भवति भास्करः MatsP_124.27d यदा भवति भास्करः MatsP_124.40d यदाभिषिक्तः सकलाधिराज्ये MatsP_8.2a यदारोग्यकरं पुंसां MatsP_97.1a यदा लोके प्रतिष्ठितम् MatsP_43.4d यदावमंस्थाः सदृशः श्रेयसश्च MatsP_37.3a यदा वरमदोत्सिक्तश् MatsP_161.27a यदा वसन्नन्दने कामरूपे MatsP_39.1a यदा शुक्लतृतीयायाम् MatsP_64.2a यदा शुक्ला भवेत्तदा MatsP_69.21b यदाश्चर्यमभूत्पुरा MatsP_167.13b यदाश्रित्य घटामो ऽस्य MatsP_153.123a यदा स पूरुस्तव रूपेण राजञ् MatsP_36.4a यदा समुद्रमखिलं MatsP_1.25a यदा स यजमानस्तु MatsP_49.28a यदासुरा विशेषं तु MatsP_47.193c यदा सूर्यदिने हस्तः MatsP_70.33c यदा सोमदिने शुक्ला MatsP_57.4a यदा स्यात्पद्मसंभव MatsP_156.18d यदा स्याद्भस्मसंनिभा MatsP_2.6d यदा हस्तेन सप्तम्याम् MatsP_55.4a यदा हस्तेन संयुक्तम् MatsP_97.4a यदाहारा भवन्त्येते MatsP_141.74c यदि कृत्स्नो मया धर्मो MatsP_47.109a यदि जिह्वायुतकोटयो ऽपि वक्त्रे MatsP_95.36d यदि जिह्वायुतकोटयो मुखे स्युः MatsP_69.62d यदि तावन्मया पूर्वं MatsP_140.23a यदि त्वमीश्वरस्तात MatsP_29.15a यदि त्विदानीं मे जीवन् MatsP_140.20c यदिदं चन्द्रमण्डलम् MatsP_23.14b यदिदं भारतं वर्षं MatsP_114.1a यदिदं लुप्तधर्मार्थं MatsP_175.45a यदिदं वेत्थ चेद्धितम् MatsP_131.32b यदि न त्रायसे लोकं MatsP_132.9a यदि न व्याहृतं भवेत् MatsP_47.167b यदि नस्त्वं न कुरुषे MatsP_47.211a यदि नात्मनि पुत्रेषु MatsP_29.3a यदि नामास्य स्वप्नस्य ह्य् MatsP_131.34c यदि पास्यसि भद्रं ते MatsP_47.82e यदि प्रमाणं स्वान्येव MatsP_143.23a यदि मर्त्यो द्विजो भुङ्क्ते MatsP_19.2a यदि मां धर्मकामार्थं MatsP_26.16c यदि मे भगवान्प्रीतो MatsP_161.12c यदि मे ऽस्ति तपस्तप्तं MatsP_49.64a यदि लोकाः पार्थिव सन्ति मे ऽत्र MatsP_41.8b यदि वाचामधीशः स्यां MatsP_154.199e यदि वान्यत्परिग्रहम् MatsP_105.14b यदि वाश्रमधर्मेण MatsP_141.61a यदि वा संशयः कश्चिद् MatsP_162.15c यदि वो ऽहं क्षमो राजा MatsP_131.32a यदि सत्यं वदाम्यहम् MatsP_47.109d यदि सीदेन्मुनिश्रेष्ठ MatsP_175.67c यदि ह्यस्य शरीरस्य MatsP_154.332a यदीच्छत मया दग्धुं MatsP_133.15a यदीदृशं त्वां प्रविलोकयामहे MatsP_154.402b यदुक्तमृषिभिः पुरा MatsP_143.29b यदुक्तमृषिरित्येव MatsP_32.20a यदुक्तवान्स विश्वात्मा MatsP_53.2c यदुक्तं चक्रपाणिना MatsP_18.1b यदुक्तं च मया देवी MatsP_154.185a यदुक्तं धारयन्नदीम् MatsP_121.37b यदुक्तं ब्रह्मयोनिना MatsP_108.8b यदुनाहमवज्ञातस् MatsP_34.22a यदुप्रभृतयो जराम् MatsP_24.64b यदुप्रभृतिभिः पुत्रैर् MatsP_43.4c यदुमायाः पुरा देव MatsP_62.2a यदुमित्यब्रवीद्द्विजः MatsP_33.1d यदुवंशप्रसङ्गेन MatsP_47.263a यदुं च तुर्वसुं चैव MatsP_32.9c यदुं पूरुं तुर्वसुं च MatsP_24.58c यदुः पूरुश्चाभवतां MatsP_24.54c यदृच्छया च गोविन्दो MatsP_45.11c यदृच्छातस्तु वै वृषः MatsP_48.44d यदेकार्णवमध्यस्थः MatsP_167.48c यदेतद् अभिलष्यते MatsP_21.37b यदेतद्भवता प्रोक्तं MatsP_128.1a यदेतांस्ते संपततस्तुदन्ति MatsP_39.9a यदेभ्यो जीवसम्भवः MatsP_125.9d यदैकं त्रिपुरं सर्वं MatsP_139.3c यदोर्वंशं प्रवक्ष्यामि MatsP_43.5a यदोस्तु यादवा जातास् MatsP_34.30a यदोः पुत्रा बभूवुर्हि MatsP_43.6a यद् औल्बं तद् अभून् मेघस् तडित्सङ्घातमण्डलम् MatsP_2.33/b यद्देवैरपि दुस्तरम् MatsP_129.19b यद्बलं वयमाश्रिताः MatsP_150.153b यद्ब्रवीमि तपोधन MatsP_26.4b यद्भवद्भिः पुरा पृष्टः MatsP_2.21a यद्भवेच्छृणु नारद MatsP_96.1b यद्भूतं परममिदं च यद्भविष्यत् MatsP_164.28b यद्यत्कामयते किंचित् MatsP_171.70a यद्यदिच्छति विप्रेन्द्रस् MatsP_70.45a यद्यदिष्टतमं किंचित् MatsP_59.16a यद्यदिष्टतमं द्रव्यं MatsP_145.50a यद्यदिष्टतमं लोके MatsP_72.39a यद्यनुग्रहभागहम् MatsP_11.27b यद्यन्तरिक्षे प्रथितो महात्मन् MatsP_42.1c यद्यन्तरिक्षे यदि वा दिवि MatsP_41.10c यद्यन्तरिक्षे यदि वा दिवि श्रितास् MatsP_41.15c यद्यन्तरिक्षे यदि वा दिवि श्रिताः MatsP_41.8c यद्यन्तरिक्षे यदि वा दिवि श्रिताः MatsP_42.6c यद्यन्तरिक्षे यदि वा दिवि श्रुताः MatsP_41.13c यद्यपि स्यात्सुदुर्लभम् MatsP_29.16d यद्यपि स्यात्सुदुष्करः MatsP_47.173d यद्यपि स्याद्ब्राह्मणी वीरपत्नी MatsP_41.12b यद्यप्यसाध्यं हृद्यं वो MatsP_159.19c यद्यवश्यमियं वध्या MatsP_20.6c यद्यशुद्धा तदान्येन MatsP_62.35c यद्यश्रान्तो ऽसि तद्याहि MatsP_152.7c यद्यष्टमीचतुर्दश्योर् MatsP_69.19a यद्यस्ति तपसो वीर्यं MatsP_175.43a यद्यस्ति यत्किंचिदिहास्ति देयं MatsP_54.23a यद्यस्ति लोको दिवि मह्यं नरेन्द्र MatsP_42.1b यद्यहं स्तुवतस्तात MatsP_27.35a यद्येको ऽपि गयां व्रजेत् MatsP_22.6b यद्येवं कुपिता भीरु MatsP_155.12c यद्येवं तु भविष्यति MatsP_158.45d यद्येषा प्रतिहन्तव्या MatsP_175.74a यद्राज्ञा प्रहितं धनम् MatsP_43.3b यद्रूपमिह यत्फलम् MatsP_82.2b यद्वसिष्ठादिभिः पूर्वं MatsP_7.9a यद्वस्तु किंचिल् लोकेषु MatsP_153.167c यद्वंशे कामसम्भवः MatsP_4.22b यद्विज्ञातुं मया शक्यम् MatsP_164.18c यद्विधेयं तदा धिया MatsP_156.5b यद्वृत्तं पूर्वजन्मनि MatsP_115.15b यद्वै नृशंसं तदपत् ह्यमाहुर् MatsP_41.4a यद्वैवस्वतमुच्यते MatsP_9.26d यद्व्रतं कथयिष्यति MatsP_70.10b यन्ता शीघ्रं विधीयताम् MatsP_133.47d यन्त्रमेताश्च देवताः MatsP_133.19d यन्त्रसंघातताडनम् MatsP_153.93b यन्त्राणि तदनन्तरम् MatsP_153.94b यन्त्राणि तिलशः कृत्वा MatsP_153.95a यन्त्रे कृत्वा दिवाकर MatsP_11.27d यन्मया दुष्कृतं कृतम् MatsP_102.10d यन्मयोक्तं हिमाचल MatsP_154.178b यन्मां वदसि युद्धार्थे MatsP_176.11a यन्मुहूर्तचतुष्टयम् MatsP_22.87b यन्मे ऽद्य भगवाञ्छिशोः MatsP_175.55b यमका मल्लवर्णकाः MatsP_114.44d यमरुद्रवृषान्वितम् MatsP_96.13b यमलोकं यियासुना MatsP_146.77b यमलोकाद् इहागतम् MatsP_136.24b यमलौ तु बभूवतुः MatsP_11.4b यमवरुणकुबेरषण्मुखैस्तत् MatsP_137.32c यमवरुणमहेन्द्ररुद्रवीर्यस् MatsP_138.50a यमशेषमहीधरराजतया MatsP_154.34d यमश्चन्द्रोपरागोत्थां MatsP_67.11c यमश्च यमुना चैव MatsP_11.4a यमश्च वरुणश्च वा MatsP_31.12b यमश्च वित्ताधिपतिश्च देवो MatsP_138.25a यमस्तस्मादनन्तरम् MatsP_171.47b यमस्तां शरसंततिम् MatsP_150.5d यमस्तीव्रं महायशाः MatsP_11.18b यमस्तु दण्डमुद्यम्य MatsP_174.11a यमस्तुष्टस्ततस्तस्मै MatsP_49.68a यमस्तूर्णं समास्थाय MatsP_133.63a यमस्तेन प्रहारेण MatsP_150.11c यमस्य प्राहिणोद्गदाम् MatsP_150.14b यमस्य भिन्दिपालेन MatsP_150.11a यमस्य महिषं रुषा MatsP_150.8b यमस्यासीन्महाध्वजः MatsP_148.95d यमं गुह्य बलोद्धतः MatsP_150.44b यमं च पातयामास MatsP_153.194a यमं च वित्ताधिपतिं च विद्ध्वा MatsP_140.41c यमं दशभिरेव च MatsP_153.178b यमं भुजाभ्यामादाय MatsP_150.43a यमं शुक्रं बलं शुभम् MatsP_4.45f यमं सेनापतिं कृत्वा MatsP_148.79a यमः क्रोधविमूर्छितः MatsP_150.1b यमः शक्रः शचीपतिः MatsP_162.7d यमः शापादमर्षितः MatsP_11.13b यमः संभ्रान्तलोचनः MatsP_150.28d यमः संयमने पुरे MatsP_124.22b यमामयमये नैव MatsP_154.20a यमाय धर्मराजाय MatsP_102.22a यमारूढः स भगवान् MatsP_174.7a यमाहुरग्निकर्तारं MatsP_174.29a यमाहुराकाशगमं MatsP_174.30c यमुना गङ्गया सार्धं MatsP_110.5c यमुना गण्डकी तथा MatsP_133.23d यमुना तत्र निम्नगा MatsP_104.19d यमुना तत्र निम्नगा MatsP_108.23d यमुना तपती चैव MatsP_11.39a यमुना त्वथ कावेरी MatsP_163.61a यमुनादक्षिणे तटे MatsP_108.27b यमुनादक्षिणे तटे MatsP_108.28d यमुना देविका काली MatsP_22.20a यमुनायां तु किं पुण्यं MatsP_108.22a यमुनायां मृगावती MatsP_13.39d यमुनायां युधिष्ठिर MatsP_108.25b यमुना सरयूस्तथा MatsP_114.21b यमुनां रक्षति सदा MatsP_104.8c यमेन पुरतः स तु MatsP_49.64d यमेन युयुधे चिरम् MatsP_49.66d यमेन सह तान्बलात् MatsP_49.67b यमैश्च नियमैर्युतः MatsP_145.31b यमो गदास्त्रो वरुणश्च भास्करस् MatsP_135.70a यमो ग्रसनमर्दयत् MatsP_150.4b यमो ऽपि कण्ठे ऽवष्टभ्य MatsP_150.45a यमो ऽपि निरृतिश्चापि MatsP_153.144c यमो ऽपि शस्त्राण्युत्सृज्य MatsP_150.43c यमो बाहुदण्डं रथाङ्गानि वायुर् MatsP_153.188e यमो महिषमास्थाय MatsP_148.81c यमो वत्सः स्वधा रसः MatsP_10.19b यमो वै निरृतिस्तथा MatsP_93.52b ययातिचरितं महत् MatsP_25.3d ययातिरपराजितः MatsP_24.56d ययातिरपराजितः MatsP_24.68d ययातिरब्रवीत् पुत्र्ठMatsP_24.61a ययातिरस्मि नहुषस्य पुत्रः MatsP_42.22a ययातिरासीद्राजर्षिर् MatsP_25.6a ययातिरिति विश्रुतः MatsP_30.14d ययातिर्देवयान्यां तु MatsP_32.9a ययातिर्नहुषात्मजः MatsP_27.14b ययातिर्नहुषात्मजः MatsP_34.2b ययातिर्नाहुषश्चासीद् MatsP_24.55a ययातिर्नाहुषस्तदा MatsP_32.36b ययातिर्नाहुषस्तदा MatsP_34.14b ययातिर्नाहुषो राजा MatsP_35.11a ययातिश्चाकरोद्राज्यं MatsP_24.51c ययातिसहिता राजञ् MatsP_32.11c ययातिः पालयामास MatsP_34.6c ययातिः पुत्रमीप्सितम् MatsP_35.1b ययातिः पुत्रलाभं च MatsP_13.61c ययातिः पूर्वजो ऽस्माकं MatsP_25.4a ययातिः पृथिवीपतिः MatsP_30.29d ययातिः पृथिवीपतिः MatsP_35.8b ययातिः शक्रमागतः MatsP_36.3b ययातिः सुतमात्मनः MatsP_33.15b ययातिः स्वपुरं प्राप्य MatsP_31.1a ययातिः स्वपुरं ययौ MatsP_27.23d ययातेरुत्तमां कथाम् MatsP_35.10b ययातेर्जननी तथा MatsP_15.23d ययातेर्नाहुषस्य च MatsP_25.7d ययातेर्वंशमिच्छामः MatsP_43.4a ययातेश्चाथ वयसा MatsP_24.68a ययातेः पञ्च दायादास् MatsP_24.53a यया दह्याम संयुगे MatsP_176.10d ययानन्तं प्रजायते MatsP_77.1d यया सुवर्णकारस्य MatsP_92.30c ययास्य वाचा पर उद्विजेत MatsP_36.8c ययुस्ते च यथागतम् MatsP_158.30d ययुः सिंहरवैर् घोरैर् MatsP_140.3c ययौ तत्त्रिपुरं जेतुं MatsP_135.13c ययौ स दिशमुत्तराम् MatsP_171.13b यल्लोके चानुभवसि MatsP_167.61a यवकृष्णतिलैर्होमः MatsP_68.18c यवचूर्णोदकं पुनः MatsP_64.17d यवनाश्च किराताश्च MatsP_114.11c यवनीवारमुद्गेक्षु- MatsP_15.35c यवव्रीहितिलादिना MatsP_93.26d यवान्गोशृङ्गवारि च MatsP_62.25d यवासैः शमिपर्णासैर् MatsP_118.10a यवैः कृष्णतिलैस्तथा MatsP_59.15b यवो ऽसीति यवानपि MatsP_17.15d यशोदा च महाव्रता MatsP_47.7d यशोदा लोकविश्रुता MatsP_15.18b यशोदेवी च सत्या च MatsP_48.105e यशोदेवी ह्य् अजीजनत् MatsP_48.106b यशो नारायणात्मकम् MatsP_164.13d यशो विजय एव च MatsP_142.67d यश्चक्रं विनिवेदयेत् MatsP_101.58b यश्च गन्धानुलेपनम् MatsP_101.44b यश्च तप्तो न तपति MatsP_28.5c यश्च मीमांसते ऽध्वरम् MatsP_16.11d यश्च व्याकुरुते वाक्यं MatsP_16.11c यश्चान्यः पुरुषाख्यः स्यात् MatsP_167.5c यश्चापि निन्दामधिकां विधत्ते MatsP_55.29d यश्चाप्यतीव निःस्वः स्याद् MatsP_99.18a यश्चासौ तपते सूर्यः MatsP_128.16c यश्चासौ तपते सूर्ये MatsP_128.7a यश्चासौ मण्डले शुक्ले MatsP_128.9c यश् चास्मत्तो ऽभिवाञ्छति MatsP_102.25d यश्चेदमग्र्यं शृणुयात् पुराणं MatsP_171.66a यश्चैकमपि राजेन्द्र MatsP_59.18a यश्चोपवासी सप्तम्यां MatsP_101.63a यश्चोभयमुखीं दद्यात् MatsP_101.49a यष्टव्यमिति चोच्यते MatsP_143.16d यष्टव्यं पशुभिर्मेध्यैर् MatsP_143.20c यष्टारं दक्षिणाहीनं MatsP_93.111c यस्तदेकेषुणा दुर्गं MatsP_129.24c यस्तद्व्रतानि दिव्यानि MatsP_154.420a यस्तस्य कीर्तयेन्नाम MatsP_43.51c यस्तान्यासादयिष्यति MatsP_129.32d यस्तु कन्यां प्रयच्छति MatsP_106.8b यस्तु कल्याणसप्तमीम् MatsP_74.20b यस्तु कामान्परित्यज्य MatsP_40.14a यस्तु कुप्येन्न सर्वस्य MatsP_28.6c यस्तु गां सम्प्रयच्छति MatsP_105.13d यस्तु चैकप्रहारेण MatsP_132.13c यस्तु तस्या भवेत्पुत्रः MatsP_7.47a यस्तु देवो ह्यपोमयः MatsP_128.53d यस्तु द्वादश वर्षाणि MatsP_60.46a यस्तु धेनुं प्रयच्छति MatsP_105.16b यस्तु नाम्ना पुरूरवाः MatsP_115.11b यस्तु नीलोत्पलं हैमं MatsP_101.5a यस्तु पीडाकरो नित्यम् MatsP_93.79a यस्तु पुत्रांस्तथा बालान् MatsP_106.6a यस्तु प्राणान्परित्यजेत् MatsP_105.3d यस्तु प्राणान्परित्यजेत् MatsP_105.8d यस्तु प्राणान्परित्यजेत् MatsP_106.44b यस्तु प्राणान्परित्यजेत् MatsP_108.10d यस्तु प्राणान्विमुञ्चति MatsP_106.11b यस्तु भावयते धर्मं MatsP_28.5a यस्तु मत्परमं कालं MatsP_13.55c यस्तु सर्वाणि रत्नानि MatsP_109.11c यस्तृतीयां समाचरेत् MatsP_62.36b यस्ते जनिष्यते पुत्रस् MatsP_44.35a यस् त्वकाम्येन मानवः MatsP_93.156b यस्त्वयं मानवो द्वीपस् MatsP_114.15a यस्त्वं मामाह कृष्णेति MatsP_155.8c यस्त्वं मे हृदयाज्जातो MatsP_33.8a यस्त्वं मे हृदयाज्जातो MatsP_33.12a यस्त्वं मे हृदयाज्जातो MatsP_33.19a यस्त्वं मे हृदयाज्जातो MatsP_33.23a यस्त्वात्मगुणवर्जितः MatsP_52.17d यस्त्विदं कल्य उत्थाय MatsP_112.6a यस्त्विमं कल्य उत्थाय MatsP_108.34a यस्त्वेकभक्तेन समां MatsP_101.4a यस्माच्च भक्त्या धरणीसुतस्य MatsP_72.23a यस्माच्चूडामणिर्जम्बू- MatsP_83.32c यस्माच्चैत्ररथेन त्वं MatsP_83.31c यस्माज्जीवनिकायस्य MatsP_61.11a यस्मात्कालात्समाप्यते MatsP_141.49b यस्मात्कृतं तत्परिकर्म रात्राव् MatsP_92.31c यस्मात्तत्पुण्यमायुष्यम् MatsP_25.2c यस्मात्तव विदूरगा MatsP_72.20d यस्मात्तस्माच्छ्रिये मे स्याद् MatsP_93.73c यस्मात्तस्मात्प्रयत्नेन MatsP_22.80c यस्मात्तस्मात् सुसम्पूर्णं MatsP_93.91e यस्मात्तस्मान्न राजेन्द्र MatsP_4.6c यस्मात्तस्मान्मुनिश्रेष्ठ MatsP_55.6c यस्मात्तामनुमन्यन्ते MatsP_141.40a यस्मात्तु त्वत्कृतो विघ्नस् MatsP_158.35a यस्मात्ते जानतो धर्म- MatsP_47.105a यस्मात्तेजोमयं ब्रह्म MatsP_89.8a यस्मात्त्वमन्धो वृद्धश्च MatsP_48.57c यस्मात्त्वमीदृशे काले MatsP_48.41a यस्मात्त्वमीदृशे काले MatsP_49.23c यस्मात्त्वं केतुमालेन MatsP_83.33c यस्मात्त्वं पृथिवी सर्वा MatsP_93.70a यस्मात्त्वं लोकपालानां MatsP_83.29a यस्मात्त्वं सर्वयज्ञानाम् MatsP_93.72a यस्मात्त्वं स्नेहविक्लवाम् MatsP_157.1b यस्मात्परस्त्रीहरणाय सोम MatsP_23.46a यस्मात्पश्यामि वै ततः MatsP_157.23d यस्मात्पीडाकरो नित्यं MatsP_93.112c यस्मात्पुण्यं जगत्पते MatsP_86.5b यस्मात्प्रवहते तानि MatsP_127.18c यस्मात्प्रविष्टास्ते ऽन्योन्यं MatsP_123.55a यस्मात्प्रवृत्तयश्चास्य MatsP_47.219a यस्मात्प्रसूयते सोमो MatsP_141.21a यस्मात्सूर्यः परिभ्रमन् MatsP_124.84d यस्मात्सौभाग्यदायिन्या MatsP_85.7c यस्मादग्नीन्द्ररूपस्त्वम् MatsP_97.11c यस्मादग्नेरपत्यं त्वं MatsP_86.5a यस्मादग्रे प्रभवति MatsP_121.66c यस्मादनन्तफलदस् MatsP_86.4c यस्मादन्नरसाः सर्वे MatsP_84.7a यस्मादन्नाद्धृता मात्रा MatsP_16.43a यस्मादमृततेजसोः MatsP_89.7b यस्मादमृतसम्भवः MatsP_93.69b यस्माद् अविज्ञाततया MatsP_11.25a यस्मादविदितं लोके MatsP_52.4c यस्मादशून्यममरैर् MatsP_83.30a यस्मादशून्यं शयनं MatsP_93.74a यस्मादस्मद्द्विषामेष MatsP_61.9a यस्माद् आपूर्यते सोमः MatsP_141.55a यस्मादायासकर्माणि MatsP_93.71a यस्मादारोग्यवर्धनम् MatsP_84.8b यस्मादुदरगो ऽप्यलम् MatsP_7.61b यस्मादुमापतिः सार्धम् MatsP_23.5a यस्मादेको ऽपि तुष्यति MatsP_93.82d यस्मादेष स्वयंभूतस् MatsP_145.82c यस्माद् दृशपरत्वेन MatsP_145.84a यस्माद्देशाद्विनिर्गता MatsP_118.2b यस्माद्धर्मात्प्रसूते हि MatsP_145.77c यस्माद्धेतोर्न मे वचः MatsP_49.63b यस्माद्रत्नप्रदानेन MatsP_90.8a यस्माद्वनं प्रदग्धं वै MatsP_43.42a यस्माद्विभ्राजते वह्निर् MatsP_122.18a यस्मान्न किंचिदपरं MatsP_154.369c यस्मान्मधुवधे विष्णोर् MatsP_87.4a यस्मान्ममाभिभवता MatsP_4.12a यस्मान्मा नाभिनन्दथ MatsP_47.208b यस्मान्मा रुदतेत्युक्ता MatsP_7.62a यस्मिञ्जयाशा शक्रस्य MatsP_153.200a यस्मिञ्जातस्त्वं मनुजेन्द्रकल्पः MatsP_42.29d यस्मिञ्जुह्वन्स्वकं पापं MatsP_111.11a यस्मिन्न कश्चिन्मृतवान् MatsP_170.28a यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां MatsP_100.9a यस्मिन् ब्रह्मा समुत्पन्नश् MatsP_125.16a यस्मिन्महान्सौधवरो मयस्य MatsP_140.75d यस्मिन्मासे व्रतादिः स्यात् MatsP_57.17c यस्मिन्यस्मिन्निपतति MatsP_153.35a यस्मिन्योक्ष्यसि नो भवान् MatsP_139.13b यस्मिन्वसति दुष्टात्मा MatsP_163.82a यस्मिन्व्रते तदप्यत्र MatsP_55.2c यस्मिन् स्वायम्भुवादयः MatsP_114.1b यस्मिन्हिरण्मये पद्मे MatsP_169.2a यस्य गोत्रक्षयः कृतः MatsP_103.11b यस्य तीक्ष्णो वृको नाम MatsP_69.14a यस्य ते कन्दरं हरः MatsP_154.130b यस्य ते तस्य तद्धनम् MatsP_31.22d यस्य ते ऽहं गुरुः स्थितः MatsP_175.68b यस्य दर्शनमात्रेण MatsP_117.16c यस्य नाम्ना च भारताः MatsP_49.11d यस्य नाम्ना तु कौरवाः MatsP_50.22d यस्य पुत्रशतं हतम् MatsP_103.10d यस्य प्रदानाद्भवनं MatsP_86.1c यस्य प्रदानाद्विष्ण्वर्क- MatsP_92.1c यस्य यस्य तु देशस्य MatsP_140.78a यस्य राशिं समासाद्य MatsP_67.2a यस्य वध्यः स नाद्यापि MatsP_154.47c यस्य संकीर्तनादेव MatsP_66.3c यस्याङ्गिरा वृद्धतमः पितामहो MatsP_25.45a यस्यान्ववाये सम्भूतो MatsP_44.15a यस्याप्रतिहता गतिः MatsP_162.25f यस्याभूत्तारकः पुत्रः MatsP_146.13c यस्यामेवंविधः सुतः MatsP_44.54b यस्यावध्यो न विद्यते MatsP_153.148d यस्यास्तव ब्रह्म च ब्राह्मणाश्च MatsP_25.43c यस्यास्तीररुहैः काशैः MatsP_116.22a यस्यास्तीरे रतिं यान्ति MatsP_116.18a यस्यास्तीरे वनं दिव्यं MatsP_121.17c यस्यां जाम्बूनदं स्मृतम् MatsP_121.67d यस्यां दत्तं हुतं जप्तं MatsP_65.1c यस्यां मन्वन्तरस्यादौ MatsP_17.9a यस्याः प्रभावादभवत् MatsP_7.7c यस्याः संकीर्तनादेव MatsP_78.1c यस्याः स्मरन्कीर्तनमप्यशेषं MatsP_69.58c यस्येमे चतुरो देशा MatsP_113.43c यस्यैते परिवत्सकाः MatsP_49.51b यस्यैश्वर्यमनाद्यन्तं MatsP_154.370a यस्योपयोगि यद्रूपं MatsP_154.419a यं काममभिजानासि MatsP_29.16a यं कालं तौ गतौ मुक्तौ MatsP_171.20a यं च कामयते कामं MatsP_29.18c यं च कामयते कामं MatsP_29.21a यं च तातेत्यभाषत MatsP_47.8b यं च लोकमवाप्नोति MatsP_108.2c यं ब्रुवन्तीश्वरं देवा MatsP_154.349c यं यं कराभ्यां स्पृशति MatsP_50.43a यं यं प्रार्थयते कामं MatsP_75.12a यं यं प्रार्थयते कामं MatsP_93.118c यं वदन्त्यशरीरिणम् MatsP_174.30b यं वदन्त्युत्तमं भूतं MatsP_174.30a यं सा कामयते कामं MatsP_29.20c यः करोति स पापिष्ठां MatsP_11.32a यः कर्णं प्रतिजग्राह MatsP_48.108c यः कर्ता कारको बुद्धिर् MatsP_164.22c यः कर्मसाक्षी भूतानां MatsP_67.11a यः कश्चिच्छुल्कमादाय MatsP_70.30a यः कश्चित्पूजनं मम MatsP_61.41b यः कीर्तयति नित्यशः MatsP_44.85b यः कीर्तयति नित्यशः MatsP_46.29b यः कुर्यात्किमु मुनिपुंगवेह सम्यक् MatsP_92.35c यः कुर्यात्परया भक्त्या MatsP_77.16a यः कुर्यात्फलसप्तमीम् MatsP_76.11b यः कुर्यात्फलसप्तमीम् MatsP_76.12d यः कुर्याद् विधिनानेन MatsP_7.27a यः कूपं कारयेद्बुधः MatsP_154.511b यः कृमीन्भक्षयिष्यति MatsP_11.17b यः खल्वाहवनीयो ऽग्निर् MatsP_51.12e यः पठेच्छृणुयाद्वापि MatsP_53.73e यः पठेच्छृणुयाद्वापि MatsP_75.13a यः पठेच्छृणुयाद्वापि MatsP_79.15c यः पठेच्छृणुयाद्वापि MatsP_93.137a यः पठेच्छृणुयाद्वापि MatsP_101.84a यः पठेत्स्कन्दसम्बद्धां MatsP_160.30a यः पठेदपि शृणोति मानवः MatsP_97.20a यः पदैरभिसंज्ञितः MatsP_167.50d यः परस्त्रीं समाश्रयेत् MatsP_71.1b यः परेषां नरो नित्यम् MatsP_28.1a यः परो योगमतिमान् MatsP_170.19a यः पश्यति स पश्यति MatsP_111.5b यः पश्यतीदं शृणुयाच्च मर्त्यः MatsP_78.11a यः पुत्रो गुणसम्पन्नो MatsP_34.26a यः पुमान्प्रविशेद् अत्र MatsP_12.6c यः पुरोक्तो मया सुराः MatsP_132.11d यः पृष्टो न विगूहते MatsP_145.41b यः प्रदधन्नरः सो ऽथ MatsP_53.30c यः प्रयागमतिक्रम्य MatsP_50.20c यः प्रयाति नरः क्वचित् MatsP_106.4b यः प्रयाति स पूतात्मा MatsP_22.16a यः प्राचीमकरोद्दिशम् MatsP_49.1d यः प्राणः सर्वदेहिनाम् MatsP_154.336d यः प्राणः सर्वभूतानां MatsP_174.28a यः प्राप्तो विकृतिं चरेत् MatsP_41.3b यः प्रियः प्रियकृत् तव MatsP_34.27b यः शरद्विषुवे दद्याद् MatsP_53.46c यः शरीराद् अभिध्याय MatsP_2.28a यः शुभ्रो रत्नसंनिभः MatsP_121.6d यः शृणोति पठेद्वापि MatsP_76.13e यः स देवो हृषीकेशः MatsP_174.35a यः सद्भिर्योग उच्यते MatsP_51.27b यः सपत्नश्रियं दीप्तां MatsP_28.13c यः सप्तमीं सप्तविधानयुक्ताम् MatsP_80.14b यः समुत्पतितं कोपं MatsP_28.4a यः समुत्पतितं क्रोधम् MatsP_28.3a यः समुत्पतितं क्रोधं MatsP_28.2a यः स राजा भविष्यति MatsP_32.41b यः संस्थितः पुरुषो दह्यते वा MatsP_39.17a यः सेवते धर्ममनर्थबुद्धिः MatsP_41.4b यः स्मरः संस्मृतो विष्णुर् MatsP_7.28c यः स्मरेच्छृणुयाद् वापि MatsP_13.54a यः स्रष्टा विश्वसंभवः MatsP_170.19d यः स्वदेहं तु कर्तित्वा MatsP_107.17a यः स्वयोगेन संक्षोभ्य MatsP_154.355a या गतिर् योगयुक्तस्य MatsP_106.24a या गर्भं जनयामास MatsP_47.8c यागाः सर्वे सदक्षिणाः MatsP_110.19b याग्येन गोमेदकपुष्परागैः MatsP_83.13d या च जनैः स्वहिताय श्रिता वै MatsP_116.24d याचतस्त्वं च दुहिता MatsP_27.10a याचतः प्रतिगृह्णतः MatsP_27.33d याचतः प्रतिगृह्णतः MatsP_29.24b याचतामेव नित्यदा MatsP_154.170d या च देवी दृषद्वती MatsP_48.16d या च देवेष्ववस्थिता MatsP_82.11b याचन्त्यागमनं शीघ्रं MatsP_154.582c या च भर्तृगुरुदेवतत्परा MatsP_97.19a या च युता सततं सुरवृन्दैर् MatsP_116.24c या च युता सततं हिमसंघैः MatsP_116.24b या च वो वैरितासुराः MatsP_139.6b या च सदा सकलौघविनाशं MatsP_116.23a या च सा पुञ्जिकस्थला MatsP_126.4d याचामः सहिता देवं MatsP_132.15c याचितारश्च नः सन्तु MatsP_16.51a याचितो धर्मसंहतम् MatsP_32.3d या चैनं त्व् अभ्यवर्धयत् MatsP_47.8d याजकाञ्छतशो द्विजान् MatsP_167.28d याज्ञवल्क्यपुरःसरः MatsP_47.248b याज्ञिकैर्वेददृष्टान्तैर् MatsP_169.16c याज्यानां प्रत्यवेक्षणे MatsP_47.185f यातनास्थानमागताः MatsP_141.67d यातनास्थानमेव च MatsP_141.83b यातनास्थेषु तेषु वै MatsP_141.70b यात वा तिष्ठतैवाथ MatsP_154.371a याता यास्यन्ति वै द्विजाः Mats_9.39d यातायां मय्यनन्तरम् MatsP_155.31b यातास्म्यहं तपश्चर्तुं MatsP_156.32a याति नारद रवेर्न संशयः MatsP_97.19d या तु कल्याणिनी नाम MatsP_69.57e यातु धर्मार्थकामदम् MatsP_71.6d यातुधानस्तथा हेतिर् MatsP_126.12a यातुधानानुयान्ति च MatsP_126.27d यातुधानावुभौ ऋतौ MatsP_126.5d यातुधानावुभौ स्मृतौ MatsP_126.16b यातुधानौ तु तौ स्मृतौ MatsP_126.8d यातुधानौ तु तौ स्मृतौ MatsP_126.20b यातुमैच्छत शैलजा MatsP_155.16d या तु रूपवती पत्नी MatsP_171.34c यात्यष्टमीचतुर्दश्यो MatsP_101.76c यात्रादिषु च भारत MatsP_73.5b यात्रारम्भे ऽवसाने च MatsP_73.1c यात्रा वधः परो दण्डो MatsP_144.4c यात्रास्वभ्युदयेषु च MatsP_73.11b या त्वं मदाशयं ज्ञात्वा MatsP_156.29c याथातथ्यं परं ज्ञानं MatsP_167.4a याथातथ्येन केनचित् MatsP_128.84d याथातथ्येन वै मया MatsP_123.62d याथातथ्येन शृण्वताम् MatsP_146.12d यादवानां भविष्यति MatsP_47.6d यादवानां महात्मनाम् MatsP_47.25b यादवानां महात्मनाम् MatsP_47.28b यादवान्वयसम्भवः MatsP_4.17b यादसां कुलसंभवम् MatsP_168.1d यादसां पतिरव्ययः MatsP_167.51d या दिव्येति पितुर्नाम MatsP_17.24c या दिव्येत्यर्घ्यमुत्सृजेत् MatsP_17.17b या दिव्येत्यर्घ्यमुत्सृज्य MatsP_17.26a यादृक्पुरस्तात्तपति MatsP_124.37a यादृक्पृष्ठे तु पार्श्वयोः MatsP_124.37b यादृशो ऽयं रथः कॢप्तो MatsP_133.47a या देवी सौभाग्यमयी MatsP_60.12a यादोभिश्च समावृतः MatsP_175.75b यानमस्य यतो ऽम्बुजम् MatsP_100.5b यानमायासमैथुनम् MatsP_16.56b यानमास्थाय दानवः MatsP_173.18b या न स्याच्छीलवर्जिता MatsP_154.157d यानं विभावसोर्नित्यम् MatsP_93.72c यानि चाश्रयणीयानि MatsP_166.12*c यानि दानानि कानिचित् MatsP_133.32b यानि पद्मस्य पर्णानि MatsP_169.11a यानि मन्वन्तरेष्विह MatsP_144.91b यानि मन्वन्तरेष्विह MatsP_145.1d यानि रक्षन्ति जाह्नवीम् MatsP_104.8b यानुगता सततं हि मुनीन्द्रैः MatsP_116.23d यानुगता सरितां हि कदम्बैर् MatsP_116.23c यान्ति दौर्बल्यमाश्रमाः MatsP_165.8d यान्ति रुद्रसलोकताम् MatsP_140.87d यान्यधोभागपर्णानि MatsP_169.12a यान्यस्माकं त्वयानघ MatsP_1.6b यान्यस्याण्डस्य भिन्नस्य MatsP_125.15c या पत्नी नहुषस्यासीद् MatsP_15.23c या पद्मा सा रसा देवी MatsP_169.4a यापयामः कृच्छ्रमिदं MatsP_47.90a यापि स्यात्पूर्णसर्वाढ्या MatsP_154.159a या बिभर्ति सदा तोयं MatsP_116.20a यामत्रये व्यतीते तु MatsP_81.20a याममात्रे गते रात्रौ MatsP_120.33a यामा नाम पुरा देवा MatsP_9.3c यामुने चोत्तरे कूले MatsP_107.20a यामुपोष्य नरः पापाद् MatsP_76.1c यामुपोष्य नरः शोकं MatsP_75.1c यामुपोष्य नरो याति MatsP_64.23c यामुपोष्य नरो याति MatsP_82.26c यामुपोष्य नरो रोग- MatsP_80.1c यामैर्देवैः सहाग्नयः MatsP_51.46d यामैः शुक्लैर्जयैश्चैव MatsP_142.57a यामैः सह सुरोत्तमैः MatsP_51.40d यामो नैकाभ्युपायने MatsP_154.376c याम्यं दानवनन्दनः MatsP_150.7d याम्यानां किंकराणां तु MatsP_150.30a याम्ये दिवाकरायेति MatsP_74.8c याम्येन गन्धमदनश्च निवेशनीयो MatsP_83.22a या लक्ष्मीर्धनदस्य च MatsP_82.14b या लक्ष्मीः सर्वभूतानां MatsP_82.11a यावच्च क्षीयते तस्माद् MatsP_126.72c यावच्च न सती देह- MatsP_154.71c यावच्चन्द्रश्च सूर्यश्च MatsP_106.33c यावच्चन्द्रार्कतारकम् MatsP_24.20d यावच्चन्द्रार्कतारकम् MatsP_71.19d यावच्छक्रगजं प्रति MatsP_153.58b यावच्छुक्रस्य न हृता MatsP_73.6a यावज्जन्मसहस्राणां MatsP_75.11a यावज्जन्मार्बुदत्रयम् MatsP_92.15d यावज्जीवकृतं पापं MatsP_108.33c यावत्कल्पशतं साग्रं MatsP_90.10a यावत्कल्पशतान्यष्टाव् MatsP_93.115c यावत्कल्पायुतत्रयम् MatsP_60.46f यावत् कल्पायुतत्रयम् MatsP_66.18b यावत्कालं बभूव ह MatsP_47.58b यावत्तत्स्याच्चतुष्टयम् MatsP_71.11d यावत्तमनुपर्येति MatsP_127.14c यावत्पुत्रशतं तथा MatsP_68.9b यावत्पृथिव्यां विहितं गवाश्वं MatsP_41.9a यावत्प्राणाभिसंधानं MatsP_40.13a यावत्यश्चैव ताराः स्युस् MatsP_127.16a यावत्यस्तारकास्तु ताः MatsP_127.20d यावत्समा भवेद्यस्तु MatsP_101.29a यावत्समाः सप्त दशाथवा स्युर् MatsP_61.49c यावत्समाः सप्त नरः करोति MatsP_80.14a यावत्स्थास्यसि त्वं लोके MatsP_50.59c यावत्स्यात्कृष्णेसप्तमी MatsP_76.4d यावद् अब्दशतं दिव्यं MatsP_3.44a यावदब्दसहस्रेण MatsP_147.7a यावदब्दं तु यो दद्याद् MatsP_18.26a यावदब्दं नरश्रेष्ठ MatsP_18.15a यावदब्दं पुनर्दद्याद् MatsP_101.21c यावदभ्यागतो भवेत् MatsP_70.58b यावदभ्येति नो गुरुः MatsP_47.90b यावदस्थीनि गङ्गायां MatsP_106.52a यावद् आभूतसंप्लवम् MatsP_4.20b यावदाभूतसंप्लवम् MatsP_80.11d यावदाभूतसंप्लवम् MatsP_89.10f यावदाभूतसंप्लवम् MatsP_91.10d यावदाभूतसंप्लवम् MatsP_106.10f यावदाभूतसंप्लवम् MatsP_106.29d यावदाभूतसंप्लवम् MatsP_111.12d यावदाभूतसंप्लवम् MatsP_128.44b यावदायुश्च यः कुर्यात् MatsP_61.56c यावदासीत्पुरूरवाः MatsP_141.20d यावदिन्द्रायुतत्रयम् MatsP_59.18d यावदेतन्निवेदयेत् MatsP_64.14f यावदेतानि तत्त्वानि MatsP_123.59c यावद्गजघटाघण्टा- MatsP_159.33c यावद्दिनचतुष्टयम् MatsP_59.14f यावद्ब्रह्मसहस्राणां MatsP_61.40a यावद्यमस्य वदनात् MatsP_150.48c यावद्युगसहस्राणां MatsP_99.21a यावद्रोमाणि तस्या गोः MatsP_105.19a यावद्वर्षशतं साग्रं MatsP_2.3c यावद्वर्षशतं साग्रं MatsP_7.5a यावद्वर्षशतं सुखी MatsP_68.32d यावद्वर्षसहस्राणि MatsP_68.8c यावद्वर्षसहस्रान्तम् MatsP_158.28a यावद्वर्षायुतायुतम् MatsP_11.19b यावद्वित्तमनिन्दितः MatsP_42.19b यावद्विप्रा विसर्जिताः MatsP_16.54d यावद्विप्रा विसर्जिताः MatsP_17.56b यावद्वीराः समन्ततः MatsP_136.9d यावन्तस्ते कृशा दीर्घा MatsP_154.530c यावन्तः परमाणवः MatsP_96.23b यावन्तः पांसवस्तत्र MatsP_64.13c यावन्ति चैव ऋक्षाणि MatsP_128.70c यावन्ति रोमकूपाणि MatsP_107.10a यावन्न संध्या न दशां प्रयान्ति MatsP_151.32a यावन्न स्मरते जन्म MatsP_105.6c यावन्नाध्यापयिष्यति MatsP_47.67d यावन्नौ न दहेत्प्रभो MatsP_47.101b यावन्मन्वन्तरक्षयः MatsP_144.100b यावन्महेन्द्रप्रमुखैर्नगेन्द्रैः MatsP_98.13a यावन्मात्रं मरीचये MatsP_53.12d यावन्मासास्त्रयोदश MatsP_66.12d यावन्मासास्त्रयोदश MatsP_70.46d या वाथ नारी कुरुते ऽतिभक्त्या MatsP_55.31d या वाथ नारी कुरुते ऽतिभक्त्या MatsP_95.38a या सतीत्यभिधीयते MatsP_60.10d या सदा विविधैर्विप्रैर् MatsP_116.22e या सा देहार्धसम्भूता MatsP_4.24a या सामृतरसा गूढा MatsP_137.11a यासां यावच्च जीवितम् MatsP_145.2d यासौ विद्या निवसति MatsP_25.15c यास्ताः पापविनाशिन्यः MatsP_82.17a या स्त्री करोत्यविधवा विधवाथ वापि MatsP_64.28b यास्यसे सह पुत्रेण MatsP_134.23c यास्याम इति दुःखितैः MatsP_132.17b यास्यामः परमां सिद्धिम् MatsP_21.4c यास्याम्यहं परित्यक्त्वा MatsP_155.9a यास्याम्यहं महादेवं MatsP_47.75a या हि सुतानिव पाति मनुष्यान् MatsP_116.24a यां काव्यो वेद वीर्यवान् MatsP_25.13b यां यां निमिगजो याति MatsP_153.56a यांश् च देवासुरगणा MatsP_15.3c याः कथाश्चैव वर्तन्ते MatsP_164.27c याः स्त्रियो वसु यच्च नः MatsP_133.12b युक्तमासनमादितः MatsP_154.316d युक्तमृक्षसहस्रेण MatsP_173.7c युक्तमेवंविधं त्वयि MatsP_156.30d युक्तश्च शङ्खपद्माभ्यां MatsP_174.16c युक्तं खरसहस्रेण MatsP_173.13c युक्तं तद्भूषणाग्रतः MatsP_150.103d युक्तं ते पुत्र वक्ष्यामि MatsP_155.29c युक्तं यवैः कनकभद्रकदम्बचिह्नैः MatsP_83.20d युक्तं युक्तं व्यक्तिभावान्निरस्य MatsP_154.15d युक्तं रथसहस्रेण MatsP_173.15a युक्तः पवनगैर्हयैः MatsP_125.40d युक्तः पुमान्भूपकुलायुतः स्यात् MatsP_57.1b युक्तः शुक्लैर्हयोत्तमैः MatsP_126.49d युक्तानौदुम्बरैः पात्रैः MatsP_69.43a युक्तान्येतानि सप्तभिः MatsP_124.63d युक्तां प्रदद्याद्द्विजपुंगवाय MatsP_54.22d युक्तियुक्तमिदं वचः MatsP_147.29d युक्तिवशाद्गिरिशो ह्ययमूचे MatsP_154.474d युक्तेनाष्टाभिरश्वैश्च MatsP_127.6a युक्तेनाष्टाभिर् अश्वैश्च MatsP_127.7a युक्तो निरुत्सुकः सत्त्वो MatsP_9.21c युक्तो बलाहकगणैः MatsP_174.6c युक्तो ऽमराणां महता बलेन MatsP_138.23d युक्तो हयसहस्रेण MatsP_174.9c युक्तो हयैः पिशङ्गस्तु MatsP_127.2a युगदत्तः सुतस्तस्य MatsP_49.58a युगदोषं युगक्षयम् MatsP_50.70d युगधर्मेषु सर्वशः MatsP_145.4d युगधर्मेषु सर्वशः MatsP_145.5b युगपत्समवेतौ द्वौ MatsP_142.38c युगपद् व्यापयन् पुरा MatsP_141.23b युगमात्रं तु जीवन्ति MatsP_145.3a युगलत्वात्सुनिर्वृतैः MatsP_154.418d युगलमुनिप्रभवार्घ्यसम्प्रदानम् MatsP_61.57b युगसंख्या तु संज्ञिता MatsP_142.23b युगसंख्या प्रकल्पिता MatsP_142.16d युगसंख्याविदो विदुः MatsP_142.21b युगसंध्यांशकेष्विह MatsP_145.9b युगसंवर्तकोपमम् MatsP_175.6d युगस्वभावाः संध्यासु MatsP_144.49a युगं कृतयुगं चात्र MatsP_133.29a युगाक्षकोटी ते तस्य MatsP_125.46a युगाक्षकोटी ते तस्य MatsP_125.51a युगाक्षकोटी ते तस्य MatsP_125.53a युगाक्षकोटीसम्बद्धौ MatsP_125.55a युगाख्या दश सम्पूर्णा MatsP_47.216a युगाख्यायां चतुर्थ्यां तु MatsP_47.237c युगाख्यासु तु सर्वासु MatsP_144.103c युगाख्यासुरसम्पूर्णं ह्य् MatsP_47.37a युगाख्यां पूर्वनिर्मिताम् MatsP_165.19b युगादयः स्मृता ह्य् एता MatsP_17.5a युगानां वै यथाक्रमम् MatsP_144.106f युगानि ऋषयो ऽब्रुवन् MatsP_142.17b युगानि परिकल्पयेत् MatsP_142.18d युगानि मुनयो ऽब्रुवन् MatsP_114.57b युगान्त इव सागरः MatsP_140.1d युगान्तकालेष्विव सागराणाम् MatsP_138.32d युगान्तकृष्णवर्त्माभो MatsP_174.35c युगान्तरोदिते चैव MatsP_141.35c युगान्तवाताभिहता MatsP_1.32a युगान्ताग्निमिवोत्थितम् MatsP_172.22d युगान्ताभ्रसहस्रस्य MatsP_43.40a युगान्तावर्त एव च MatsP_167.52d युगान्तावर्तिनो ग्रहाः MatsP_163.40d युगान्तेन च कर्मणा MatsP_166.13d युगान्ते रविनन्दन MatsP_165.18d युगान्ते संप्रकाशद्भिश् MatsP_163.9c युगान्ते सेन्द्रचापाभ्यां MatsP_174.45c युगान्तोद्योतजननीं MatsP_175.18c युगान्येकार्णवाम्भसि MatsP_166.20b युगे तस्मिञ्श्रुतिस्मृतौ MatsP_144.7b युगे त्व् अथ परावृत्ते MatsP_47.34c युगे युगे च दैत्यानां MatsP_153.8c युगे युगे च स्रक्ष्यामि MatsP_167.62a युगे युगे तदा काले MatsP_144.106a युगे युगे तु हीयन्ते MatsP_144.48c युगेष्वेतानि हीयन्ते MatsP_144.101a युगैः सह प्रकीर्तितः MatsP_142.34d युगैः सार्धं प्रवर्तितः MatsP_143.42d युगोपमरथं पितुः MatsP_133.64d युग्मा द्विजातयः पूज्या MatsP_17.68c युज्यते योगमात्मनः MatsP_109.9d युज्यन्ते च परस्परम् MatsP_128.78d युज्यात्मानं ततो धिया MatsP_143.24b युतश्चक्रं ततः स्थितिः MatsP_126.43b युता लिङ्गसहस्रेण MatsP_22.56c युतो ऽन्वगात् स्यन्दनसंस्थितानाम् MatsP_23.38d युद्धगान्धर्वमद्भुतम् MatsP_136.40d युद्धभूमिर्भयवती MatsP_135.41c युद्धमत्यद्भुतं बभौ MatsP_175.3b युद्धमुष्टिः सुमुष्टिदः MatsP_44.75b युद्धवेलामभिलषन् MatsP_174.15c युद्धं चक्रुर्जलेचराः MatsP_138.20d युद्धं प्रवृत्तं दृढवैरबद्धम् MatsP_138.31d युद्धं मास्त्विति मे मतम् MatsP_47.74b युद्धाकाङ्क्षी तु बलवान् MatsP_140.20a युद्धाद् अपाक्रामदतः प्रशान्तः MatsP_23.47b युद्धाय विजयाय च MatsP_173.1d युद्धाय शिशिरायुधम् MatsP_176.1d युद्धाय समवर्तत MatsP_174.50b युद्धाय समवर्तत MatsP_174.51d युद्धाय सोमेन विशेषदीप्त- MatsP_23.37c युद्धायाभिमुखस्तस्थौ MatsP_173.20c युद्धायाभिमुखे स्थितः MatsP_173.19d युद्धार्थी नरवाहनः MatsP_174.18b युद्धेन पृथिवीं जित्वा MatsP_43.17a युद्ध्वा यस्तपति हि तारको गणेन्द्रैः MatsP_138.50d युधिष्ठिरपुरःसरैः MatsP_72.1f युधिष्ठिरस्य नृपतेस् MatsP_112.18c युधिष्ठिरो धर्मपुत्रो MatsP_72.2e युधिष्ठिरो ऽपि धर्मात्मा MatsP_112.5a युधिष्ठिरो महात्मा वै MatsP_103.18c युध्यतां निघ्नतां शत्रून् MatsP_137.21a युध्यध्वं दैवतैः सार्धं MatsP_134.26c युध्यन्ति शब्दं च महदुद्गिरन्तः MatsP_138.33d युध्यमानस्य धीमतः MatsP_103.21d युध्यामहे पुनर्देवांस् MatsP_47.75e युध्यामो ऽरीन् विनिष्पीड्य MatsP_136.19c युपगद्व्यापयन् रविः MatsP_126.55d युयुत्सयोन्मत्तम् इवाबभासे MatsP_173.32d युयुत्सवः स्थिता यक्षा MatsP_150.104c युयुत्सवो ऽभिधावन्ति MatsP_136.33c युयुधुर्निश्चला भूत्वा MatsP_138.10c युवतिजनविषण्णमानसं तत् MatsP_134.31c युवनाश्वस्ततो ऽभवत् MatsP_12.29d युवनाश्वः पुरुकुत्सः MatsP_145.101c युवनाश्वो रणाश्वस्य MatsP_12.34c युवा कामानवाप्नुयाम् MatsP_24.63d युवानमकरोद्ब्रह्मा MatsP_23.9a युवा युवतिभिः सह MatsP_24.59b युवा यौवनगोचराम् MatsP_25.27b युवा विषयगोचरः MatsP_34.7b युवासौ लोहिताधिपः MatsP_128.49d युवा स्रग्वी दर्शनीयः सुवर्चाः MatsP_41.5b युष्मदर्थे धृता मया MatsP_47.65d युष्माकं नितरां शं वै MatsP_133.3a युष्माकं भव एव च MatsP_133.4d युष्माकं विदितात्मनाम् MatsP_175.43b युष्माभिरिदमाहृतम् MatsP_50.67b युष्माभिरिह निर्भयैः MatsP_175.45b युष्माभिर्मम सत्तमाः MatsP_133.47b युष्माभिश्च महाबलैः MatsP_139.2d यूपा मणिमयास्तत्र MatsP_121.28c यूयमत्र व्यवस्यत MatsP_148.73d यूयं यत्प्रथमं दैत्याः MatsP_137.6a ये कुमाराः कुमार्यश्च MatsP_28.7a ये गृहाश्रमवासिनः MatsP_175.34b ये ग्रहाः सर्वलोकस्य MatsP_163.34a ये च क्षत्रियसत्तमाः MatsP_15.17b ये च गिर्युपजीविनः MatsP_131.5d ये च जीवा जरायुजाः MatsP_1.31b ये च तत्र महात्मानः MatsP_103.12a ये च तत्र समागताः MatsP_103.12d ये च तेषु वसन्ति वै MatsP_128.80d ये च त्वां पूजयिष्यन्ति MatsP_72.17a ये च नक्षत्रयोनयः MatsP_176.5d ये च पर्वतवासिनः MatsP_113.59b ये च पुण्याः शिलोच्चयाः MatsP_110.2d ये च बालग्रहाः क्वचित् MatsP_68.28b ये च यज्ञकरा विप्रा MatsP_167.6a ये च रैवतवंशजाः MatsP_133.25d ये चर्त्विज इति स्मृताः MatsP_167.6b ये च लोकाः स्मृतास्तेषां MatsP_59.2a ये च वर्ज्या द्विजातयः MatsP_16.2b ये च सर्वे महर्षयः MatsP_175.63b ये चान्ये कुलपर्वताः MatsP_162.6d ये चान्ये ज्ञानहेतवः MatsP_110.19d ये चान्ये देवव्रतिनस् MatsP_144.41a ये चान्ये बहवः सर्वे MatsP_111.13a ये चान्ये म्लेच्छसम्भवाः MatsP_50.76d ये चान्ये वनचारिणः MatsP_144.75d ये चान्ये विबुधा जनाः MatsP_108.30d ये चान्ये शूरमानिनः MatsP_103.6b ये चाहुर्दैत्यनाशनम् MatsP_163.44d ये चेन्द्ररथमुख्याश् च MatsP_133.11a ये चैते योगविभ्रष्टाः MatsP_13.4c ये चैवान्तरनर्मदाः MatsP_114.50b ये तया काङ्क्षिता नित्यम् MatsP_47.10c ये तु कामवशं गताः MatsP_108.12b ये तु धर्मरतास्तथा MatsP_102.15d ये तु मासे विशेषाः स्युस् MatsP_95.18c ये तु लोकस्य काङ्क्षिणः MatsP_124.113d ये तु वर्ष इलावृते MatsP_114.73b ये ते कर्मस्ववस्थिताः MatsP_51.42d ये त्वां स्तोष्यन्ति वरदे MatsP_154.84a ये दिव्या ये च मानुषाः MatsP_161.47b येन कार्येण तच्छृणु MatsP_155.29d येन केनचिदार्तानां MatsP_29.25a येन गौरीत्वमाप्नुयाम् MatsP_155.30d येन चैवं विनिर्जितः MatsP_24.25b येन जातः स एव सः MatsP_49.12d येन दैत्याः सहस्रशः MatsP_92.17d येन ब्रह्मन्विधानेन MatsP_93.2e येन भागीरथी गङ्गा MatsP_12.44c येन मुच्येत किल्बिषात् MatsP_103.24d येन येन ततो विद्युन् MatsP_138.55a येन येन मयो याति MatsP_130.12c येन राजा पुरूरवाः MatsP_115.6b ये नराः पापकर्मिणः MatsP_109.22d येन लेभे दितिः पुनः MatsP_7.8d ये न सन्ति बृहस्पतौ MatsP_47.81b येन सागरपर्यन्ता MatsP_43.51a येन सा प्रमदा नुन्ना MatsP_131.30a येन सृष्टं जगत् सर्वं MatsP_2.37a ये नाद्रियन्ते गुरुमर्चनीयम् MatsP_25.59b येनाश्रयं वेदयन्ते पुराणं MatsP_39.28a येनाहं शीघ्रम् आमुञ्चे MatsP_103.9a ये निन्दन्ति नराधमाः MatsP_109.21b येनेदं कारितो ऽस्म्यहम् MatsP_103.10b ये नैनमभिजानन्ति MatsP_28.11a येनैव निःसृता गङ्गा MatsP_108.24a ये ऽन्यजन्मनि बान्धवाः MatsP_102.25b ये ऽन्ये सूक्ष्माः सन्ति तेभ्यो ऽभिगीतः MatsP_154.14c ये पद्मसारगुरवस् MatsP_169.4c ये पूज्याः स्युर् द्विजातीनाम् MatsP_51.1a ये ऽप्यदग्धाः कुले मम MatsP_17.42b ये प्रक्षिप्ता ज्वलिष्यन्ति MatsP_44.7c ये प्रजापतयः स्मृताः MatsP_9.10b ये प्रयागं न सम्प्राप्तास् MatsP_106.25c ये ऽबान्धवा बान्धवा वा MatsP_102.25a येभ्यो लोका विनिःसृताः MatsP_171.25d ये मया पूर्वमेव तु MatsP_9.25d ये मरीच्यादयः पुत्रा MatsP_4.26a ये मरीच्यादयः स्मृताः MatsP_9.4b ये मानसे ते वयमत्र सिद्धाः MatsP_21.9d ये मानसे ते वयमत्र सिद्धाः MatsP_21.28d ये मृतास्ते ऽपुनर्भवाः MatsP_104.6b ये मृतास्ते ऽपुनर्भवाः MatsP_106.54f ये मृतास्ते ऽपुनर्भवाः MatsP_108.28b ये मृतास्ते ऽपुनर्भवाः MatsP_108.31f ये मेघाः पक्षसम्भवाः MatsP_125.11d ये मे लोका दिवि राजेन्द्र सन्ति MatsP_41.10b ये मे लोकास्तव ते वै भवन्तु MatsP_41.15b ये मे लोकास्तव ते वै भवन्तु MatsP_42.3b ये मे शिष्यानागतान्सूदयन्ति MatsP_25.47d येयं नभसि विश्रुता MatsP_6.34d ये ये लोकाः पार्थिवेन्द्र प्रधानास् MatsP_38.13a ये रक्षन्ति सदा क्षीरं MatsP_113.71e ये रथा ये गजाश्चैव MatsP_133.12a ये ऽवध्या वज्रपाणिना MatsP_24.41d ये वसन्ति दिवः परम् MatsP_15.13b ये वसन्ति प्रयागे तु MatsP_104.3a ये विप्रमुख्याः कुरुजाङ्गलेषु MatsP_21.9a ये विप्रमुख्याः कुरुजाङ्गलेषु MatsP_21.28a ये श्मशानानि भेजिरे MatsP_124.103d येषां कीर्तिः प्रतिष्ठिता MatsP_143.40b येषां तु चरितं गृह्य MatsP_49.69a येषां तु मानसी कन्या MatsP_15.25c येषां न माता न पिता न बन्धुर् MatsP_17.43a येषां मध्ये तु जाह्नवी MatsP_110.4b येषां मध्ये महाबलः MatsP_6.16d येषां यत्काङ्क्षितं चैव MatsP_170.17c येषां यत्र रुचिस्तत्तद् MatsP_10.34a येषु नक्षत्रयोगेषु MatsP_55.3c येषु वै स्थास्यते क्षत्रम् MatsP_50.69a येषु संस्थास्यते तच्च MatsP_50.74c ये समाना इति द्वाभ्याम् MatsP_18.19c ये संस्काराः प्रकीर्तिताः MatsP_52.17b येसां त्वं सप्तमो ऽधुना MatsP_3.47d ये स्थिता ब्रह्मचर्ये तु MatsP_175.38c ये हता भर्गम् आश्रित्य त्व् MatsP_6.29c यैरहं तोषितः पूर्वं MatsP_154.525c यैर् आहतः शोचति वा त्र्यहानि MatsP_36.11b योक्त्राण्यासंस्तुरंगाणाम् MatsP_133.36e योगक्षेमकरस्ते ऽहम् MatsP_29.11c योगक्षेमं पार्थिवात्पार्थिवः सन् MatsP_41.16b योगज्ञानविदा पुनः MatsP_60.10b योगनिद्राशयस्तद्वत् MatsP_22.9c योगनिद्रां विहाय तु MatsP_150.211b योगभ्रष्टास्त्रयस्तेषां MatsP_20.19a योगमायावृतः स्वयम् MatsP_48.90d योगमायासमाव्रतः MatsP_154.239b योगयुक्ता तपोधना MatsP_47.95d योगवन्तं सुरूपं च MatsP_15.7a योगवित्सर्वजन्तूनां MatsP_20.25c योगसिद्धा च गौः स्मृता MatsP_15.10b योगं नाभ्येति मानवः MatsP_109.12b योगं यायात्पिनाकिना MatsP_154.118b योगं यायात्पिनाकिना MatsP_154.194b योगं योगविदां पते MatsP_164.6b योगं सांख्यमनुत्तमम् MatsP_13.5d योगः पूर्वं मयार्जितः MatsP_170.18b योगाख्यः सत्त्वमेव च MatsP_170.19b योगाचार्यस्य सुव्रते MatsP_15.8d योगाचार्यो महायशाः MatsP_171.3d योगात्मा योगमायया MatsP_47.11d योगाद्भ्रष्टा तु सा तेन MatsP_14.6c योगाः सांख्यं सदाचारो MatsP_110.19c योगित्वादर्जुनो ऽभवत् MatsP_43.27d योगिनामेव देयानि MatsP_13.6c योगिनां याति मुख्यताम् MatsP_168.12d योगिनां श्रेष्ठमासाद्य MatsP_170.7c योगिनी योगमाता च MatsP_15.6a योगी पश्यति तस्करान् MatsP_43.25d योगी योगमुपाश्रितः MatsP_166.19d योगी वैखानसो ऽभवत् MatsP_24.51b योगेनारोप्य धर्मवित् MatsP_2.18d योगो लभ्येत मानवैः MatsP_109.10d योगो लभ्येत मानवैः MatsP_109.11b योग्यभावो भविष्यति MatsP_48.74b योजनानां तु स स्मृतः MatsP_128.63d योजनानां निबोधत MatsP_124.67b योजनानां प्रकीर्तितम् MatsP_124.62b योजनानां महाबलः MatsP_123.15d योजनानां शतेषु च MatsP_128.75b योजनानां सहस्रस्य MatsP_124.41c योजनानां सहस्रं च MatsP_114.75c योजनानां सहस्रं तु MatsP_114.9c योजनानां सहस्राणि MatsP_113.8a योजनानां सहस्राणि MatsP_113.40a योजनानां सहस्राणि MatsP_123.17a योजनानां सहस्राणि MatsP_124.67c योजनानां सहस्राणि MatsP_124.81c योजनानां सहस्रेषु MatsP_104.14a योजनानां सहस्रेषु MatsP_108.24c योजनानि तु वै पुनः MatsP_124.68b योजनायुतविंशत्या MatsP_1.26c योजनार्धप्रमाणानि MatsP_128.59c योजनार्धप्रमाणानि MatsP_128.68a योजनैर्दक्षिणोत्तरम् MatsP_113.21d योजनैस्तन्निबोधत MatsP_124.6d योजनैस्तन्निबोधत MatsP_124.48d योजनैस्तं निबोधत MatsP_124.15b योजनैस्तान्निबोधत MatsP_113.7d योजनैस्तु निबोधत MatsP_124.63b योजनैः परिमण्डलम् MatsP_124.46b योजनैः सर्वतः समः MatsP_113.48d यो जन्ममरणात्मकः MatsP_154.357d योजमानां शतं शतम् MatsP_132.16b योजयध्वं वरूथिनीम् MatsP_160.3f योजयन्तु ममामराः MatsP_148.78d योजयामास बाणं हि MatsP_150.164c यो जायते हि यद्बीजो MatsP_154.149c योजितं प्रमुमोच ह MatsP_150.156b यो ऽतिमात्रं तितिक्षति MatsP_28.5b यो ऽतीन्द्रियः परो व्यक्ताद् MatsP_2.27c योत्स्यामो दंशितायुधाः MatsP_47.90d यो ऽथर्वा लौकिको ह्य् अग्निर् MatsP_51.9c यो ददाति पुमानिह MatsP_53.54d यो दद्याच्छर्कराशैलम् MatsP_92.13a यो दद्याच्छर्वसंनिधौ MatsP_88.5b यो दद्यात्तद्व्यतीपाते MatsP_53.57a यो दद्यात्पृथिवी तेन MatsP_53.52c यो दद्यादयने कूर्मं MatsP_53.49a यो दद्याद्वृषसंयुक्तं MatsP_53.19c यो दद्यान्माघमासि च MatsP_53.36b यो दद्यान्मे वयः पुत्रस् MatsP_32.39c यो दरिद्रैरपि विधिः MatsP_112.14a यो दैत्येन्द्रकुलं हत्वा MatsP_154.437c योधयन्ति त्रिभागेण MatsP_135.47a योधयामास दानवः MatsP_150.43b योधयांचक्रिरे सुरान् MatsP_25.11d यो धरामटते पुरा MatsP_167.27b यो ऽधर्मम् अकृथाः प्रियम् MatsP_32.31b योधा धावत गृहीत MatsP_160.3e योधास्तस्मिन्बलार्णवे MatsP_135.40b यो न भूतात्मकात्मजः MatsP_167.45b यो नः सर्वजितं सर्वं MatsP_42.27a यो नास्त्रशस्त्रैर्वध्यत्वं MatsP_146.39c यो निगृह्येन्द्रियग्रामं MatsP_175.40a योनिरेका जलं स्मृतम् MatsP_125.18d योनिलक्षणमुच्यते MatsP_93.125d योनिवक्त्रद्वयोपेतं MatsP_93.121c योनिवक्त्रं च तत्कृत्वा MatsP_69.40a योनिवक्त्रं त्रिमेखलम् MatsP_93.93d योनिवक्त्रं समेखलम् MatsP_93.89d योनिश्चैव पुनः स्मृता MatsP_122.71b योनिः स हि बृहस्पतेः MatsP_128.31d यो ब्राह्मणो ऽद्यप्रभृतीह कश्चिन् MatsP_25.62a यो भोजेष्वभ्यजायत MatsP_44.69b यो मया न विनिर्जितः MatsP_159.38d यो यजेदश्वमेधेन MatsP_28.6a यो यद्भक्तः पुमान्कुर्याद् MatsP_66.4a यो यं प्रार्थयते कामं MatsP_131.6a यो ऽयं मणिः प्रसेनं तु MatsP_45.15e यो ऽयं राजा पुरूरवाः MatsP_115.7b यो रक्षन्पृथिवीमिमाम् MatsP_44.23b यो वक्ता यच्च वक्तव्यं MatsP_164.26c यो वर्तते स विजानाति धीरः MatsP_38.5d यो वः प्राणो बलं यच्च MatsP_139.6a यो वामदेवः प्रथितः पृथिव्याम् MatsP_23.36a यो वा शृणोति पुरुषो ऽल्पधनः पठेद्वा MatsP_96.25a यो विद्यया तपसा जन्मना वा MatsP_38.2c यो विद्यया हन्ति यशः परस्य MatsP_39.24b यो विष्णुं जनयामास MatsP_47.8a यो वै नक्षत्रयोनिकृत् MatsP_128.29d यो वै विद्वांस्तपसा सम्प्रवृद्धः MatsP_38.3c योषिदत्र हरान्तिकम् MatsP_155.32b योषिद्वध्यः पुरोक्तो ऽसि MatsP_152.24a यो ऽसाव् अग्निरभीमानी MatsP_51.2a यो ऽसाव् अतीन्द्रियः शान्तः MatsP_52.20c यो ऽसाविन्दुधरो देवः MatsP_67.16a यो ऽसौ चतुर्दशर्क्षेषु MatsP_125.5a यो ऽसौ तस्मै नमो नमः MatsP_61.52d यो ऽसौ देवैर्हतान् दैत्यान् MatsP_27.19a यो ऽसौ निधिपतिर्देवः MatsP_67.15a यो ऽसौ बाहुसहस्रेण MatsP_43.28a यो ऽसौ वज्रधरो देव MatsP_67.9a यो ऽसौ सुवर्णकारस्तु MatsP_92.29a यो ऽहमेव विविधतनुं परिश्रितो MatsP_167.67c यो हि चास्ते ऽवनीधरः MatsP_154.579b यो हिताय शुभाय च MatsP_145.44b यो ऽंशः पादेन तिष्ठति MatsP_142.77d यो ऽंशुमान्नाम विश्रुतः MatsP_12.43d यौ देशौ तौ त्वया मुने MatsP_113.58b यौधेयं देवकी चैव MatsP_50.56c यौवनस्थस्तथा परः MatsP_144.33d यौवनं प्रतिपेदे स MatsP_34.14c यौवनं भवते दत्त्वा MatsP_33.30c यौवनं स्वं प्रयच्छताम् MatsP_33.16d यौवने चापि वर्तताम् MatsP_68.4d यौवनेन चरेयं वै MatsP_33.9c यौवनेन चलान्कामान् MatsP_24.59a यौवनेन त्वदीयेन MatsP_33.3c यौवनेन मया तव MatsP_34.12d यौवनेनाथ भवतां MatsP_24.61c यौ 'सौ बिभर्ति भगवान् MatsP_125.20c रक्तकण्ठश्च जायते MatsP_66.16d रक्तकुम्भनिभस्तु सः MatsP_128.17b रक्तचन्दनपङ्कजम् MatsP_97.5d रक्तचन्दनमिष्यते MatsP_72.30d रक्तचन्दनवारिणा MatsP_72.37b रक्ततोयो महाभीमो MatsP_163.68c रक्तपाः सर्वभक्षाश्च MatsP_154.540c रक्तपीतारुणास्तत्र MatsP_161.68c रक्तपुष्पोदकेनार्घ्यं MatsP_97.10a रक्तमाल्यानुलेपनाः MatsP_93.150b रक्तमाल्यानुलेपनैः MatsP_62.20d रक्तमाल्याम्बरधरः MatsP_94.3a रक्तमाल्याम्बरादिभिः MatsP_72.37d रक्तरेणुसमाकुलाः MatsP_163.48d रक्तवर्णं स्वभावतः MatsP_113.16b रक्तवर्त्मप्रभद्रकान् MatsP_118.50b रक्तवस्त्रयुगेन च MatsP_75.3f रक्तं धुरंधरं दद्याद् MatsP_93.60c रक्तातिरङ्गनारङ्गैर् MatsP_118.10c रक्तानि चाशेषवनैर्युतानि MatsP_138.29a रक्तानि चैवोत्तरतो घनाली MatsP_83.17d रक्ताम्बुजनिभद्युतिः MatsP_154.552d रक्तालुकाकन्दकं च MatsP_96.10a रक्ताशोकैस् तथाशोकैर् MatsP_118.11a रक्ताः कुरण्टकाश्चैव MatsP_161.63c रक्तैः कुवलयैर्नीलैः MatsP_161.52c रक्तैः पालीवनैः श्वेतैर् MatsP_118.18a रक्षणायाकरोद्यत्नं MatsP_1.18c रक्षणार्थं महीपते MatsP_1.30d रक्षणे विनिवृत्ते तु MatsP_47.256a रक्षते दानवांस्तत्र MatsP_25.17a रक्षन्तस्ते तपोधनाः MatsP_20.5b रक्षन्ति मण्डलं नित्यं MatsP_111.10e रक्षन्तु सर्वे दुष्टेभ्यो MatsP_68.34a रक्षमाणाश्च तिष्ठन्ति MatsP_111.12c रक्षसामयुतानि षट् MatsP_150.188d रक्षःपालः शिवो ऽस्माकम् MatsP_23.19c रक्षःपिशाचा यक्षाश्च MatsP_114.82a रक्षःपीडां व्यपोहतु MatsP_67.12d रक्षां काव्येन संहृत्य MatsP_47.70a रक्षां कुर्वन्ति संगताः MatsP_104.6d रक्षिणे शीघ्रगाय च MatsP_47.140d रक्षिणो मुकुटस्याथ MatsP_150.106c रक्षिता स तु राजर्षिः MatsP_44.2a रक्षितुं नैव शक्नोति MatsP_148.6a रक्षिष्ये मधुसूदन MatsP_2.2b रक्षोगणं क्रोधवशा MatsP_6.43a रक्षोगणाधिपः साक्षात् MatsP_67.12a रक्षोघ्नं वयसस्तथा MatsP_58.36d रक्षोघ्नाय पशुघ्नाया- MatsP_47.150a रक्षो ऽधिपतिमोजसा MatsP_150.123d रक्षोराजबलं प्रति MatsP_150.118b रक्षो वामकरेण तु MatsP_150.126b रक्षोविद्याधरोरगान् MatsP_121.48d रक्षोहायतिकृच्च यः MatsP_51.38b रक्षो हेतिः प्रहेतिश्च MatsP_126.5c रक्ष्यतामिति चाब्रवीत् MatsP_47.6b रघूणां वंशवर्धनः MatsP_12.50d रघोर् अभूद्दिलीपस्तु MatsP_12.48c रचितस्ते मयाञ्जलिः MatsP_155.13d रजतस्य कथा वापि MatsP_17.21a रजताचलमुत्तमम् MatsP_91.9b रजनीचरनन्दनः MatsP_150.109b रजनीचरनाथो ऽपि MatsP_154.21a रजनीचरभूतानां MatsP_154.92c रजनीवासिते पक्षे MatsP_155.2c रजनीषु च सर्वासु MatsP_81.19a रजसस्तमसश्चैव MatsP_170.19c रजसः पतिता भुवि MatsP_64.13d रजस्तमोमयावावाम् MatsP_170.15a रजस्तमोवर्गभवायनौ यमौ MatsP_170.30c रजिपुत्रान्बृहस्पतिः MatsP_24.47b रजिपुत्रैर्निपीडितः MatsP_24.44b रजिपुत्रैस्तदाच्छिन्नं MatsP_24.43a रजिराराधयामास MatsP_24.36a रजिर्दम्भो विपाप्मा च MatsP_24.35a रजिर्यत्रेति सो ऽब्रवीत् MatsP_24.39b रजेः पुत्रशतं जज्ञे MatsP_24.35c रजोगुणमयं यत्तद् MatsP_2.36c रजोगुणसमुद्भवा MatsP_4.3b रजोग्रासश्च ग्रासितः MatsP_133.54d रञ्जनाच्चैव चन्द्रस्य MatsP_141.41c रणत्काररवोत्कटाम् MatsP_159.33d रणद्दशनपङ्क्तयः MatsP_150.146b रणधृष्टश्च वीर्यवान् MatsP_12.21b रणधृष्टः प्रतापवान् MatsP_44.39b रणभूमौ व्यवस्थिताः MatsP_153.45d रणशिरसि पराभविष्यतां वै भवतुरगैः कृतसंक्षया अरीणाम् MatsP_139.45/b रणशिरसि समागतः सुराणां MatsP_138.49c रणशिरस्य् असिताञ्जनाचलाभो MatsP_138.52c रणशौण्डास्तु दैत्येन्द्राः MatsP_160.14c रणागारमिवोद्गारं MatsP_153.128a रणाङ्गणात्समुत्पत्य MatsP_134.3a रणादपससर्पाशु MatsP_153.64a रणादपसृतो भव MatsP_152.8b रणादासन्पराङ्मुखाः MatsP_160.18b रणायाभ्यपतत्तूर्णं MatsP_153.159a रणे कनकभूषणाम् MatsP_160.22d रणे चिछेद वृत्रहा MatsP_153.76b रणेच्छां दूरतस्त्यक्त्वा MatsP_150.140a रणे ऽतिबलिनो ऽपि ये MatsP_153.107d रणे लोकपाला गृहीत्वा समन्तात् MatsP_153.182b रणे विजेतुं देवांश्च MatsP_47.89a रणे विनिहतान्दृष्ट्वा MatsP_150.160a रणे ऽशोषयद्दुर्जयो दैत्यराजः MatsP_153.185d रणेषु शतशो मया MatsP_159.28b रणोपकरणानि तु MatsP_153.215d 'रण्यं भवति पृष्ठतः MatsP_40.13d रतं गिरिजया सह MatsP_158.32d रतानुरागाद् रमणेन चान्याः MatsP_139.28b रतिकान्त न संशयः MatsP_154.217b रतिक्रीडितकान्तेव MatsP_120.21c रतिप्रधाना विमला MatsP_113.61c रतियुक्तो जगामाशु MatsP_154.218c रतिर्मनस्तपो बुद्धिर् MatsP_4.25a रतिशक्तिः स्त्रियः कान्ता MatsP_19.10a रतिश्च तत्र मे नाभूत् MatsP_156.32c रतिश्च सत्यं च तपो दमश्च MatsP_162.12d रतिस्तु हिमभूभृतः MatsP_154.272d रतिस्त्वं रक्तचित्तानां MatsP_154.80a रतिं तस्य च वामतः MatsP_7.13d रतिं मां विद्धि सुव्रत MatsP_154.281b रतिः पुरस्तव प्राप्ता MatsP_154.450c रत्नकाञ्चनवस्त्रौघैर् MatsP_93.77c रत्नकिङ्किणिकाजालं MatsP_154.585c रत्नक्रीडनकं रम्यं MatsP_154.140c रत्नगर्भेषु मध्यमम् MatsP_68.24b रत्नदानेन मे सुराः MatsP_93.75d रत्नपर्याणकिरण- MatsP_12.2c रत्नभित्तिसमाश्रयाम् MatsP_154.86b रत्नमालान्तरमयः MatsP_122.14a रत्नवल्लभ देवेश MatsP_61.51c रत्नशैलस्तथाष्टमः MatsP_83.6b रत्नस्तम्भसमायुक्तं MatsP_11.64a रत्ना कन्या च शैब्यस्य MatsP_45.28a रत्नाकरादिनामानः MatsP_122.6a रत्नाकरास्तथा नद्यस् MatsP_122.51a रत्नाचलमनुत्तमम् MatsP_90.1b रत्नाचितानि शोभन्ते MatsP_130.14a रत्नानि विविधानि च MatsP_10.25d रत्नानि विविधानि च MatsP_105.18d रत्नानि विविधानि च MatsP_123.41d रत्नान्याभरणानि च MatsP_154.487d रत्नायां जज्ञिरे च ते MatsP_45.30d रत्नाः शैलं समन्ततः MatsP_154.430d रत्निमात्रमुदक्प्लवम् MatsP_81.13b रत्निमात्रं परिश्लक्ष्णं MatsP_16.25c रत्निमात्रास्त्रिमेखलाः MatsP_58.7d रत्नेभ्यः क्व द्युतिः पृथक् MatsP_154.375d रत्नैर्गोभिः सुवर्णैश्च MatsP_43.2c रत्नैर्यस्य समुत्पन्नैस् MatsP_117.14c रत्नौघधनसंचयैः MatsP_99.17d रत्यर्थं कामदेवो ऽयम् MatsP_70.44c रत्यर्थं गृहमागतः MatsP_70.56b रत्यर्थिनो वै दनुजा गृहेषु MatsP_139.22c रत्याः प्रीतिरिति श्रुता MatsP_100.32d रथकृच्चैव तावुभौ MatsP_126.8b रथचक्रे तु रक्षेते MatsP_133.61c रथचरणकरो ऽथ महामृधे MatsP_136.63a रथनीडादपातयत् MatsP_150.121b रथनेमिद्वयं चक्रुर् MatsP_133.19a रथनेमिस्वनेन च MatsP_149.3b रथमश्वयुगान्वितम् MatsP_101.71b रथमारुह्य जग्राह MatsP_150.126a रथमास्ते दिवाकरः MatsP_17.9b रथमिन्द्रस्य तेजसा MatsP_153.160b रथमेव महारथः MatsP_136.59b रथमौपयिकं मह्यं MatsP_133.15c रथयोग्यास्तुरंगमाः MatsP_133.11d रथशीर्षे प्रतिष्ठितम् MatsP_133.30b रथस्तु महिषस्योष्ट्रैर् MatsP_148.50c रथस्त्रिपुरे सकाञ्चनाचलो MatsP_133.68c रथस्थे वै पितामहे MatsP_133.53b रथं गरुडपूर्वजः MatsP_150.153d रथं जग्राह दुर्धरम् MatsP_136.58d रथं तमोमयं तस्य MatsP_127.9c रथंतरश्च ग्रामण्यौ MatsP_126.8a रथंतरस्य कल्पस्य MatsP_53.34a रथं त्रैलोक्यरूपिणम् MatsP_136.57d रथं धनपतेः सर्वे MatsP_150.65c रथं पररथारुजम् MatsP_173.8b रथं पश्यति शंकरः MatsP_133.45d रथं मातलिना कॢप्तं MatsP_148.81a रथः साश्वः ससारथिः MatsP_126.49b रथा गजाश्च पतितास् MatsP_150.174c रथाच्च संपत्य हरेषुदग्धं MatsP_140.84c रथादाप्लुत्य दानवः MatsP_150.122b रथादाप्लुत्य धरणीम् MatsP_153.191a रथादाप्लुत्य वेगेन MatsP_150.89a रथादुत्पत्यात्मभूर् वै MatsP_136.57a रथानां मेघघोषाणां MatsP_44.68a रथा भान्ति हिरण्मयाः MatsP_42.14b रथाश्च शकलीकृताः MatsP_149.15b रथाश्वान्सो ऽहनत्क्षिप्रं MatsP_153.90a रथाः पञ्च हिरण्मयाः MatsP_42.13b रथिना च क्वचिद्रथी MatsP_149.6b रथिने च वरूथिने MatsP_47.154d रथिनो जयमाप्नुयुः MatsP_153.5d रथिमुख्यो विदूरथः MatsP_44.77b रथी द्वीपान्यनुचरन् MatsP_43.25c रथे चोष्णीषदंशिताः MatsP_148.89b रथेन क्षिप्रवेगेण MatsP_127.7c रथेन च तुरंगमः MatsP_149.5d रथेन त्वरितो गच्छन् MatsP_150.27a रथेनामितगामिना MatsP_174.21b रथेनासक्तपादातो MatsP_149.5c रथेनेति गुरोर्मतः MatsP_93.35d रथेषु त्वमरास्त्रस्तास् MatsP_150.183a रथैः सारथिभिः सह MatsP_153.133d रथो जम्भस्य दुर्जयः MatsP_148.49d रथो ध्वजश्च संजज्ञ MatsP_43.19c रथो ध्वजो धनुश्चक्रं MatsP_150.202c रथो ह्यर्थवशेन तु MatsP_125.40b रथौजाश्चैव तावुभौ MatsP_126.5b रथौ यौ वनतो रविम् MatsP_125.55d रथ्यासु चन्द्रोदयभासितासु MatsP_139.38a रथ्यासु राजमार्गेषु MatsP_139.19a रथ्योपरथ्याः सत्त्रिका MatsP_130.3c रन्तुमेहि नराधिप MatsP_31.13d रमणं प्राहसच्चिरम् MatsP_120.18d रमणः शिशिरो ऽपि च MatsP_5.24b रमणा रामतीर्थे तु MatsP_13.39c रमणालिङ्गनं चक्रे MatsP_120.16c रमणेन रिरंसुना MatsP_120.9d रमणैरुपगूढाश्च MatsP_140.59a रमतां श्रूयते सदा MatsP_131.15d रमते यत्र देवेशः MatsP_11.45a रमन्त्यो रमणैः सह MatsP_140.59b रममाणमवस्थितम् MatsP_21.18d रम्भाद्या दनुजैर्हृताः MatsP_133.9d रम्भा भद्रा जया शिवा MatsP_63.21b रम्भा मलयपर्वते MatsP_13.28b रम्भामिव पितामहः MatsP_136.11d रम्भायै पूजयेदूरू MatsP_64.5a रम्भायै ललितायै च MatsP_62.15c रम्भायै वामकुक्षिं च MatsP_63.9a रम्यकं नाम विश्रुतम् MatsP_113.30d रम्यकादपरं श्वेतं MatsP_113.31a रम्यकुम्भपयोधराम् MatsP_116.12b रम्यतीरं महाद्रुमैः MatsP_116.22d रम्यमायतनं दृष्ट्वा MatsP_119.40c रम्यमेतदुपस्थितम् MatsP_154.144d रम्यवैडूर्यसोपानं MatsP_119.26c रम्यसाधनसंविधिः MatsP_154.225d रम्यं कंचिद्द्वितीयकम् MatsP_154.228d रम्यं दृष्टिमनोरमम् MatsP_119.27d रम्यं प्रियं मनोहारि MatsP_154.422c रम्यं बिन्दुसरो नाम MatsP_121.26a रम्यां शैवालवर्जिताम् MatsP_116.9d रम्येषु वनसानुषु MatsP_154.277d रम्यैर्जनपदैस्तथा MatsP_122.46d रराज कृतशेखरा MatsP_120.7d रराज तत्सरोदकम् MatsP_120.21d रराज भग्ना सा शक्तिर् MatsP_163.14a रराज सुमहाशृङ्गैर् MatsP_163.76e रराम सुरतप्रियः MatsP_158.27b ररास मत्ताम्बुदवत्तदानीम् MatsP_140.41d ररासाम्बुधरो यथा MatsP_150.16d रवये चाष्टमे दले MatsP_74.9d रविदीप्तानलभीषणायताक्षम् MatsP_138.51b रविबिम्बमिवाम्बरात् MatsP_150.102d रविमायां व्यनाशयत् MatsP_150.178b रविरश्मिगृहे स्थितम् MatsP_128.53b रविरिव संचितशार्वरं तमो ऽन्धम् MatsP_136.64d रविशक्रकरप्रभम् MatsP_140.30b रविसंक्रमणे भूमौ MatsP_98.3a रविं काञ्चनकं कृत्वा MatsP_76.3c रवेश्च श्राद्धदेवत्वं MatsP_13.1c रवैः सुघोरैरुत्पातैर् MatsP_172.15c रश्मयस्तु हिरण्मयाः MatsP_128.56b रश्मयस्त्रिंशतः स्मृताः MatsP_128.20d रश्मयः सप्त दारुणाः MatsP_2.4b रश्मयः सूर्यवत्स्मृताः MatsP_126.48b रश्मयो वृष्टिसर्जनाः MatsP_128.20b रश्मिनैकेन भास्करः MatsP_126.56b रश्मिनैकेन भास्करः MatsP_141.26b रश्मिभिः परिवारितः MatsP_166.10d रश्मिराप्यायते सुराट् MatsP_128.32b रश्मिराप्याययद्बुधम् MatsP_128.30b रश्मिवती भास्वरा च MatsP_161.43c रसकल्याणिनीमेतां MatsP_63.1c रसकल्याणिनीव्रतम् MatsP_63.26b रसतन्मात्रसंभूतं MatsP_3.26a रसधेनुश्च नवमी MatsP_82.19e रसपात्रैश्च संयुतम् MatsP_101.7d रसमात्रात्मकस्य च MatsP_126.60b रसयुक्तं प्रभूतं च MatsP_161.47c रसराजं च लवणं MatsP_60.28a रसरूपं ततो यावत् MatsP_60.5c रसवन्ति फलानि च MatsP_161.50d रसं रसविदो विदुः MatsP_176.3d रसातलचरो ऽभवत् MatsP_143.25d रसातलमहाश्रयम् MatsP_172.29b रसानां रसदं प्रभुम् MatsP_174.26b रसा वसु च यत्परम् MatsP_47.64d रसाश्च धातवश्चैव MatsP_154.432a रसो गन्धश् च पञ्चमः MatsP_3.20b रहस्यत्र प्रयत्नेन MatsP_156.6a रहस्यपरिनिष्ठिताम् MatsP_154.177b रहस्यमेतत्पितरो वदन्ति MatsP_17.10d रहस्यस्यास्य भेदकृत् MatsP_69.12d रहस्यं तव वक्ष्यामि MatsP_57.2c रहस्यारण्यकोद्दिष्टं MatsP_167.4c रहस्येनममर्षिताः MatsP_25.31b रहः पर्यचरत्तदा MatsP_25.29d रहः पापं नुदामि ते MatsP_30.34d रहितं न मया विना MatsP_13.24d रहो जीवितुम् इच्छथः MatsP_170.27d रहो मे दर्शनं व्रजेत् MatsP_31.9f रहोवृत्तिषु निस्त्रपाः MatsP_131.45d राकेति कवयो विदुः MatsP_141.41d राक्षसत्वे तथामिषम् MatsP_19.8d राक्षसा भीमविक्रमाः MatsP_162.8d राक्षसा रक्तमूर्धजाः MatsP_148.88b राक्षसांश्च विशांपते MatsP_171.61d राक्षसी नाम सा वेला MatsP_22.82c राक्षसेन्द्र क्षताराते MatsP_154.21c राक्षसेन्द्रमभिद्रवन् MatsP_150.92d राक्षसेन्द्रवधं प्रति MatsP_150.88b राक्षसेन्द्रस्तम् आयान्तं MatsP_150.118c राक्षसेन्द्रस्य संयुगे MatsP_150.121d राक्षसेशस्य केतोर्वै MatsP_148.96a राक्षसेशो वियच्चरः MatsP_148.84d राक्षसेषु ततस्ततः MatsP_70.26d राक्षसैर् धिषणात्मजः MatsP_25.37d राक्षसो ऽनन्तविक्रमः MatsP_121.18d रागरत्नविनिर्मिते MatsP_153.219b रागवाग्भिः समुत्पन्नम् MatsP_21.21c रागस्नेहसमिद्धान्तर्- MatsP_154.252c राघवेश्वरमुत्तमम् MatsP_22.59b राजजम्बूकवालुकैः MatsP_118.29*b राजतस्योपरिष्टात्तु MatsP_129.34a राजतं तु नभस्तले MatsP_129.33d राजतं निर्मितं पुरम् MatsP_130.8b राजतं स्याद्यदन्येषां MatsP_91.5c राजते वाथ सौवर्णे MatsP_73.2a राजते विविधाकारै MatsP_116.22c राजतैर् भाजनैरेषाम् MatsP_17.21c राजतैः खुरसंयुतौ MatsP_82.10b राजतो नवमस्तद्वद् MatsP_83.6c राजतौ मत्स्यदुन्दुभौ MatsP_58.18b राजदन्तं सकुमुदं MatsP_67.7c राजद्वारप्रदेशाच्च MatsP_67.5c राजद्वारं च सेवताम् MatsP_160.33b राजद्वारे ह्यतिष्ठत MatsP_103.14d राजन्त्येतान्यथ सर्वाणि राज्ञि MatsP_42.20c राजन्नाद्येह वत्स्यामि MatsP_32.23c राजन्यान् असृजद्बाह्वोर् MatsP_4.28c राजन्सदोपनृत्यन्ति MatsP_120.32c राजन्स्वर्गोपमं देशम् MatsP_120.36c राजपुत्रि महाभागे MatsP_61.53a राजपुत्रो बुधः स्मृतः MatsP_24.3d राजपुत्र्यां च विद्वान्स MatsP_44.36c राजभिश्च महाभुजैः MatsP_154.76d राजभिः सहितास्तस्थुर् MatsP_148.86c राजमानो यथा रविः MatsP_174.9b राजमार्ग इतश्चापि MatsP_130.3a राजमाषकुसुम्भिकाः MatsP_15.37b राजराजेश्वरः श्रीमान् MatsP_174.17a राजर्षयो महात्मानो MatsP_143.40a राजर्षित्वमवाप्तवान् MatsP_46.28d राजर्षिभिः पुण्यकृद्भिर् MatsP_161.8c राजर्षिः किं न वेत्सि तत् MatsP_32.22d राजर्षीणामनुत्तमः MatsP_44.24d राजवत्स तु वेष्टितः MatsP_113.39b राजवद्रूपवेषौ ते MatsP_30.13a राजवृत्तौ स्थिता नृपाः MatsP_165.3b राजसूयफलं प्राप्य MatsP_65.7c राजसूयविधौ स्मृताः MatsP_23.21d राजसूयसहस्रस्य MatsP_53.57c राजसूयं तु विष्णुना MatsP_23.20b राजसूयाद्विशिष्यते MatsP_58.54d राजसूयाश्वमेधयोः MatsP_106.21d राजसूये सुरगणा MatsP_23.19a राजसेषु च माहात्म्यम् MatsP_53.68c राजहंसैश्च सुप्रियैः MatsP_161.53b राजा च लभते राज्यम् MatsP_171.68a राजा चान्तरितो ऽस्माकं MatsP_150.144c राजा चैद्यवरो नाम MatsP_50.14c राजा दिविरथः स्मृतः MatsP_48.92b राजा दृढरथस्तथा MatsP_49.50d राजा धर्मार्थतत्त्ववित् MatsP_50.24d राजाधिदेवस्य सुतौ MatsP_44.78a राजाधिदेवः शूरश्च MatsP_44.77c राजाधिदेवी च तथा MatsP_46.4c राजानमुच्चैःश्रवसं चकार MatsP_8.8b राजानम् उपचक्रमुः MatsP_32.16d राजानं वाक्यमब्रवीत् MatsP_31.11d राजानं साश्रुलोचना MatsP_32.26b राजानः कीर्तिता मया MatsP_48.103d राजानः शशबिन्दवः MatsP_44.21d राजानः शूद्रभूयिष्ठाः MatsP_144.40a राजानः शूद्रयोनयः MatsP_144.43b राजानः शूद्रयोनयः MatsP_144.54b राजानः सर्व एव ते MatsP_48.9b राजानः सर्व एव ते MatsP_49.53b राजानः संप्रकीर्तिताः MatsP_12.28b राजानः स्वामिनस्तुल्याः MatsP_70.29a राजा नाम्ना बृहन्मनाः MatsP_48.105b राजानो निहताः सर्वे MatsP_103.6a राजानो भूरिदक्षिणाः MatsP_12.57b राजानो वाहनानि च MatsP_93.56d राजा परमधार्मिकः MatsP_12.39b राजा पीतायुधो नाम MatsP_49.2c राजा प्रमाणं भूतानां MatsP_31.18a राजा बाहुसहस्रवान् MatsP_43.50d राजा बृहदिषुस्तथा MatsP_50.3b राजा भवति कल्पान्ते MatsP_101.34c राजा भवति धार्मिकः MatsP_107.18d राजा यथोक्तं च पुनर् MatsP_100.34c राजायं नाहुषस्तात MatsP_30.31a राजा यौवनमास्थितः MatsP_24.67d राजा राज्यं तदन्वभूत् MatsP_24.21d राजा राज्ये ऽभ्यषेचयत् MatsP_21.35b राजा रुक्मरथः स्मृतः MatsP_49.73b राजा वचनमब्रवीत् MatsP_24.58b राजा वदतु मां स्वयम् MatsP_29.15d राजावर्तस्य मुख्यस्य MatsP_119.14c राजा वसुरधोगतः MatsP_143.26d राजा वैक्लव्यभागतः MatsP_103.7b राजा वैश्रवणस्तथा MatsP_145.95d राजा वै सो ऽभवन्मणिः MatsP_45.4d राजा स जनमेजयः MatsP_49.1b राजा सत्यधृतिस्ततः MatsP_50.30b राजा सत्यपराक्रमः MatsP_24.55b राजा संनतिमानपि MatsP_49.74d राजासीत्पुष्पवाहनः MatsP_100.1b राजासीद्दधिवाहनः MatsP_48.91d राजास्मि भुवनत्रये MatsP_159.26d राजा स्यात्पवनं व्रतम् MatsP_101.78d राजा स्वप्ने पुरूरवाः MatsP_120.42b राजाहमासं त्व् इह सार्वभौमस् MatsP_38.14a राजाहं राजपुत्रश्च MatsP_30.14c राजेयमिति विश्रुतम् MatsP_24.35d राज्ञस्तस्याग्र्यमहिषी MatsP_92.20a राज्ञः कथितवान्द्रुतम् MatsP_103.15b राज्ञः सोमस्य धीमतः MatsP_44.46f राज्ञः सोमस्य पुत्रत्वाद् MatsP_24.3c राज्ञानेन ययातिना MatsP_32.29b राज्ञा पुत्रफलं देयम् MatsP_31.9c राज्ञा वसुमता सार्धम् MatsP_35.5c राज्ञां तु पितरस्ते वै MatsP_15.17c राज्ञां द्वीपेषु वै तदा MatsP_43.20b राज्ञां प्रभुं वैश्रवणं च तद्वत् MatsP_8.3d राज्ञी राजीवलोचना MatsP_31.27b राज्ञो वित्तस्य भार्गव MatsP_29.15b राज्यकामो जनार्दनम् MatsP_115.12b राज्यकामो ऽभवच्चैकस् MatsP_20.21a राज्यत्यागफलं सर्वं MatsP_21.37a राज्यभाक् स भवेद्ब्रह्मन् MatsP_32.39a राज्यभ्रष्टस्तदा शक्रो MatsP_24.44a राज्यलाभाय मे यत्नं MatsP_24.45c राज्यस्यार्थे महामुने MatsP_103.20b राज्यं कुरुकुलागतम् MatsP_34.31d राज्यं चैव गृहाणेदं MatsP_34.13c राज्यं चैव प्रयच्छन्ति MatsP_19.12a राज्यं पूरुरकारयत् MatsP_24.68b राज्यं पूरोः प्रदास्यसि MatsP_34.16d राज्यं मद्रेष्वकण्टकम् MatsP_115.13b राज्यं मन्त्रिगतं कृत्वा MatsP_115.17c राज्यं सावर्णिके तुभ्यं MatsP_47.217a राज्ये कृत्वेदमब्रुवम् MatsP_36.5b राज्येन कारणं किं मे त्व् MatsP_148.32a राज्ये न्यस्ते तदासुरैः MatsP_47.85b राज्ये ऽभिषिच्य मुदितः MatsP_35.11c राज्ये ऽभिषिच्य मुदितो MatsP_35.1c राज्ये स्थास्यामि चाज्ञया MatsP_24.66b राज्ये स्वसुतमात्मजम् MatsP_34.28d रात्रिराविशते ह्य् अपः MatsP_128.13d रात्रिर्या दक्षिणायनम् MatsP_142.10d रात्रिर्वरूथो धर्मश्च MatsP_125.44a रात्रिसंधिषु पूर्णिमा MatsP_141.38b रात्रिसूक्तं च रौद्रं च MatsP_58.33a रात्रिसूक्तं च रौद्रं च MatsP_93.131a रात्रिस्तु ग्रसते अहः MatsP_124.92d रात्रिं च सकलां स्थित्वा MatsP_69.31c रात्रिः स्वप्नाय भूतानां MatsP_142.5c रात्रौ च जागरमनुद्धतगीततूर्यैर् MatsP_83.26c रात्रौ जागरणं कुर्याद् MatsP_99.11c रात्रौ जागरणे कृते MatsP_81.22b रात्रौ द्वादशभिश्चरन् MatsP_124.74f रात्रौ भवति सर्वदा MatsP_23.13b रात्रौ शृङ्गोदकं प्राश्य MatsP_60.29c रात्र्यागमे पौर्णमास्यामिवेन्दुः MatsP_25.57d रात्र्यामस्यां व्यतीतायाम् MatsP_120.43a रात्र्या यया चाभिरताश्च लोका MatsP_40.6a राधा वृन्दावने वने MatsP_13.37d रामठाः कण्टकाराश्च MatsP_114.42a रामतीर्थं तथैव च MatsP_22.69d रामप्रियार्थं स्वर्गीया MatsP_114.38c रामश्च ऋषयः स्मृताः MatsP_9.32d रामस्तेष्वग्रजो ऽभवत् MatsP_12.50b रामाधिवासस्तत्रापि MatsP_22.52a रामासु च तिलोत्तमा MatsP_13.52b रामो नाम यदा मर्त्यो MatsP_4.17c रामोपाख्यानमुत्तमम् MatsP_53.71b रावणान्तकरस्तद्वद् MatsP_12.50c राहुग्रस्ते तथा सोमे MatsP_107.12c राहुरत्र प्रशस्यते MatsP_94.7d राहुं पश्चिमदक्षिणे MatsP_93.12d राहुः केतुरिति प्रोक्ता MatsP_93.10c राहुः केतुश्च तर्पिताः MatsP_93.54d राहोः कालं तथैव च MatsP_93.14d रिपुयोग्यक्रमादिदम् MatsP_148.66d रिपुरूपस्य शकलान् MatsP_93.153c रिपोर्बलं संविविशुः सहायुधाः MatsP_135.69d रुक्मधातुविभूषितः MatsP_121.19d रुक्मरूप्यायसानां च MatsP_130.13c रुक्मसेतुप्रवेशान्तं MatsP_119.25c रुक्मिणी जनयामास MatsP_47.15a रुक्मिणी द्वारवत्यां तु MatsP_13.37c रुक्मिणी सत्यभामा च MatsP_47.13a रुक्मेषुरभवद्राजा MatsP_44.29c रुक्मेषुः पृथुरुक्मश्च MatsP_44.28c रुचिरस्तस्य चात्मजः MatsP_50.36b रुचिरं रत्नजालैश्च MatsP_173.3c रुचिराक्षस्य चाप्यथ MatsP_119.14d रुचिराङ्गदनद्धाङ्गं MatsP_148.29a रुचिरात्तु ततो भौमस् MatsP_50.36c रुचिराम्बरया तथा MatsP_155.2b रुचिराश्वश्च काव्यश्च MatsP_49.50c रुचिराश्वस्य दायादः MatsP_49.51c रुचिरेण षडाननः MatsP_160.23b रुचेः प्रजापतेः पुत्रो MatsP_9.35a रुतवेत्ताभवत्तदा MatsP_20.25d रुतेषु वृन्देषु च कोकिलानाम् MatsP_139.44b रुदती शाखिनस्तले MatsP_147.10d रुदती शोकजननं MatsP_154.280c रुदतीं तां प्रियां दीनां MatsP_146.76c रुदन्तस्तु समन्ततः MatsP_103.12f रुदन्तस्ते ऽथ शर्मिष्ठाम् MatsP_32.17c रुदन्तः सप्त ते बाला MatsP_7.56a रुदन्ति पाण्डवाः सर्वे MatsP_103.11e रुदन्तो गर्भसंस्थिताः MatsP_7.62b रुदन्तो धाविताः पुनः MatsP_155.25d रुदमानस्तु दुःखितः MatsP_103.13d रुद्धं भवेनाद्भुतविक्रमेण MatsP_138.35d रुद्ध्वावतस्थौ भगवांस्त्रिनेत्रः MatsP_138.26d रुद्रकोट्यां च रुद्राणी MatsP_13.31c रुद्रजापश्चतुर्भिश्च MatsP_69.44a रुद्रदत्तं तदा दीप्तं MatsP_135.54a रुद्रपार्श्वचरावुभौ MatsP_133.17b रुद्रमाहात्म्यसंयुतम् MatsP_53.18d रुद्रमाहुर्महाभागं MatsP_133.5c रुद्रलोकमवाप्नोति MatsP_101.41c रुद्रलोकं स गच्छति MatsP_106.11d रुद्रलोकं स गच्छति MatsP_112.6f रुद्रलोकं स गच्छति MatsP_112.9d रुद्रलोके महीयते MatsP_72.43b रुद्रलोके महीयते MatsP_96.23f रुद्रलोके महीयते MatsP_101.52d रुद्रलोके वसेत्कल्पं MatsP_88.5c रुद्रवस्वात्मकं शिवम् MatsP_52.19d रुद्रव्रतमिदं स्मृतम् MatsP_101.76d रुद्रश्रेण्यस्य पुत्रो ऽभूद् MatsP_43.11c रुद्रश्रेण्यः प्रतापवान् MatsP_43.10d रुद्रस्तु वत्सरस्तेषां MatsP_141.19a रुद्रस्य प्रियकाङ्क्षिणौ MatsP_133.61d रुद्रस्य रौद्रवपुषो MatsP_154.247c रुद्रस्यैका सितस्यैका MatsP_13.9a रुद्रं च मध्ये संस्थाप्य MatsP_62.19c रुद्रं दैत्या व्यलोकयन् MatsP_153.53b रुद्रः कोपाद्ब्रह्मशीर्षं मुमोच MatsP_23.43c रुद्रः संहरते जगत् MatsP_111.4b रुद्रा इति ततः स्मृताः MatsP_171.38b रुद्राक्षैर्द्राक्षसम्भूतैः MatsP_118.24e रुद्राणां च गणं तद्वद् MatsP_6.44a रुद्राणीलोकमभ्येति MatsP_64.26c रुद्राणीं च ततः परम् MatsP_62.17d रुद्राण्यै कण्ठमर्चयेत् MatsP_60.22b रुद्रात्त्वं नाशमेष्यसि MatsP_13.15d रुद्रादित्यवसूनां च MatsP_83.29c रुद्रादित्यसुराय च MatsP_47.159b रुद्रान्तिके सुसंरुद्धो MatsP_138.43c रुद्राय च जगत्पते MatsP_64.7d रुद्रायतनभूमौ वा MatsP_93.87a रुद्रायतनमत्र च MatsP_130.4b रुद्राय वरदाय च MatsP_132.21b रुद्रास्तुष्यन्ति सर्वदा MatsP_92.1d रुद्रास्त्रिशूलिनः सन्तो MatsP_154.24a रुद्रास्त्वेकादश स्मृताः MatsP_171.40b रुद्रांश्चैव पितामहान् MatsP_19.3b रुद्राः परस्परं प्रोचुर् MatsP_153.36c रुद्रेणाभिहितां दिव्यां MatsP_101.1c रुद्रेणेह सुरेश्वरः MatsP_135.13b रुद्रैकादशपत्तनम् MatsP_172.33d रुद्रैर्विश्वसहायैश्च MatsP_161.6c रुद्रैर्हंसैरिवावृतः MatsP_153.43b रुद्रो भस्मीकरिष्यति MatsP_4.12d रुद्रो ह्य् आसीत्पुरोहितः MatsP_47.238d रुधिरौघह्रदावर्ता MatsP_153.134c रुरुप्रभृतयस्तद्वच् MatsP_9.25a रुरूटैः स्वादुकण्टकैः MatsP_118.29d रुरोद चापि बहुशो MatsP_154.273a रुरोध वीरको देवीं MatsP_157.20c रुषङ्गुर् वदतां वरः MatsP_44.16d रुषङ्गुः सौम्यमात्मजम् MatsP_44.17b रुषितः पाकशासनः MatsP_146.70d रुष्टः शैलेन्द्रमुत्पाट्य MatsP_153.203a रूपकामः स मद्रेशस् MatsP_115.17a रूपघ्नं तत्परं नृप MatsP_115.14d रूपमारोग्यमेव च MatsP_19.10d रूपमारोग्यमैश्वर्यं MatsP_72.17c रूपयौवनशालिनीम् MatsP_7.30d रूपलावण्यकारकम् MatsP_60.6d रूपलावण्यसंयुक्तास् MatsP_23.15c रूपवान्सुमहातेजाः MatsP_44.60c रूपवांश्चैव सूतज MatsP_115.9d रूपविद्याप्रदायकम् MatsP_101.18d रूपशीलगुणान्वितौ MatsP_46.10d रूपसम्पद्विधायकम् MatsP_72.1b रूपसास् तापसैः सह MatsP_114.49b रूपसौभाग्यमत्सरात् MatsP_70.24b रूपसौभाग्यसम्पन्नः MatsP_72.42a रूपस्य परिवर्तो मे MatsP_156.18c रूपहीनस्य तस्य वै MatsP_115.16d रूपहीनो व्यजायत MatsP_115.13d रूपं चक्षुर्विपाकश्च MatsP_166.7c रूपं चाप्रतिमं चक्रे MatsP_11.30c रूपं तव करिष्यामि MatsP_11.28a रूपं तस्य महात्मनः MatsP_2.36d रूपं तु ते न पश्यामि MatsP_31.14c रूपं दैत्यस्य नाशितम् MatsP_153.128d रूपं संहरते ऽच्युतः MatsP_47.5b रूपं संहर वै प्रभो MatsP_47.3d रूपं स्वं तु प्रपद्यन्त ह्य् MatsP_150.160c रूपाणि जज्वलुस्तेषाम् MatsP_135.28c रूपाण्यासन्महोल्कानां MatsP_136.36c रूपात्तु व्यभिचारिणीम् MatsP_157.21b रूपाभिजनशीलैर्हि MatsP_31.13a रूपाभिस्तां व्यवर्धयत् MatsP_154.135b रूपारोग्यगुणोपेतः MatsP_90.10c रूपारोग्यसमन्वितः MatsP_61.55b रूपारोग्यायुषामेतद् MatsP_57.25c रूपार्थी त्वां प्रपन्नो ऽहं MatsP_72.36c रूपांशेन तु संयुक्ता MatsP_154.74c रूपेणाप्रतिमं कान्त्या MatsP_72.7c रूपेणाप्रतिमां तासां MatsP_30.7a रूपेणासदृशीं लोके MatsP_154.277c रूपैर्नामभिरेव च MatsP_124.11b रूपैर्लोके त्वमर्चिता MatsP_154.83d रूप्यं दर्भास्तिला गावो MatsP_22.85c रेतो देवानतर्पयत् MatsP_146.9b रेतोधां नयते पुत्रः MatsP_49.13c रेमे च सा तेन समम् MatsP_11.66a रेमे नित्यं भवो यत्र MatsP_135.4c रेमे ब्रह्मा तपश्चरन् MatsP_171.23b रेवतं सुषुवे सुतम् MatsP_11.3b रेवती तस्य सा कन्या MatsP_12.24a रेवो रैवत एव च MatsP_12.23b रैवतस्य सुता राज्ञी MatsP_11.3a रैवतस्यान्तरं शृणु MatsP_9.19b रोगदौर्गत्यरूपेण MatsP_68.2c रोगदौर्गत्यवर्जितः MatsP_75.11d रोचनां च ससिद्धार्थां MatsP_58.39a रोचनां पद्मशङ्खौ च MatsP_67.6c रोचमानस्य पुत्रो ऽभूद् MatsP_12.23a रोचमानः प्रतापवान् MatsP_12.22b रोचमानाय चण्डाय MatsP_47.148a रोदनाद्रवणाच्चैव MatsP_171.38a रोदनाय सहाय च MatsP_47.154b रोधसे चेकितानाय MatsP_47.140a रोमाञ्चितैर्गात्रवरैर्युवभ्यो MatsP_139.28a रोषदोषमहाश्रयः MatsP_154.240b रोषमाहारयत्तीव्रं MatsP_140.29c रोषरक्तेक्षणयुतो MatsP_150.122a रोषव्याकुलितेक्षणौ MatsP_170.9d रोषात्ताम्रविलोचनः MatsP_150.95d रोषाद्व्याकुललोचनः MatsP_162.18d रोषेणातिपरीतानां MatsP_149.4c रोषैश्चैवातिपारुष्यैः MatsP_131.3c रोहिणी चतुरङ्गुला MatsP_57.19d रोहिणीचन्द्रमिथुनं MatsP_57.19a रोहिणीचन्द्रशयनं MatsP_57.3a रोहिणी पौरवी नाम MatsP_46.11a रोहिणीं नाभ्यनन्दत MatsP_163.41d रोहिणो नाम विश्रुतः MatsP_122.97b रोहिण्यादीनि सर्वाणि MatsP_171.32a रोहिण्यार्द्रा मृगशिरो MatsP_124.55a रोहिण्यां जज्ञिरे तदा MatsP_46.12d रोहिताच्च वृको जातो MatsP_12.38c रोहितेन्द्रधनूंषि च MatsP_4.29b रोहितो दीप्तिमांश्चैव MatsP_47.17c रोहितो यस्तृतीयस्तु MatsP_122.97a रौच्यादयस्तथान्ये ऽपि MatsP_9.34c रौच्यो नाम भविष्यति MatsP_9.35b रौद्ररक्तान्तरेक्षणः MatsP_138.43b रौद्रं तथोग्रं शूलं च MatsP_162.21a रौद्रं रुद्रबलं महत् MatsP_140.5b रौद्रं रौद्रपराक्रमैः MatsP_133.6b रौद्रः कनकभूषणः MatsP_148.45b रौद्रास्त्रमभिसंधाय MatsP_151.24c रौद्रास्त्रं लोकघस्मरम् MatsP_151.27d रौद्रेण देवराजेन MatsP_147.1c रौद्रेण देवराजेन MatsP_147.13c रौद्रैश्वर्यः स उच्यते MatsP_51.21d रौद्रो वीरो भयानकः MatsP_158.23d रौप्यखुराः सवस्त्राश्च MatsP_69.49a रौप्यखुरीं हेमशृङ्गीं MatsP_55.25a रौप्यनाभो ऽभवद्दोग्धा MatsP_10.23c रौप्याचलमनुत्तमम् MatsP_91.1b रौप्याणि कारयेच्छक्त्या MatsP_96.8c रौप्यान्महेन्द्रप्रमुखांस् तथाष्टौ MatsP_83.18a रौप्येण भास्वरवता च युतं विधाय MatsP_83.25b रौप्येण शक्तिघटितेन विराजमानम् MatsP_83.21d रौप्यैः खुरैर् हेममुखीं सवत्साम् MatsP_61.48b रौप्यैः खुरैः कांस्यदोहां सवत्साम् MatsP_97.14b रौप्यैः सुरैः कांस्यदोहां सवत्साम् MatsP_72.33b रौरवं सरथंतरम् MatsP_58.36b रौरवी सा पुनः पुनः MatsP_136.27d रौरवेण च तृप्यन्ति MatsP_17.34c रौहिणेयो ऽथ केशवः MatsP_69.8b लकुचः पत्त्रसंश्रयः MatsP_113.67b लकुचाः शैलवालुकाः MatsP_161.61d लक्षणं जातवेदसाम् MatsP_51.45d लक्षणं तस्य तद्बुद्ध्वा MatsP_47.180c लक्षणं दैविको ह्यङ्कः MatsP_154.186a लक्षणं हस्तपादादौ MatsP_154.169c लक्षणेन यदृच्छया MatsP_145.63b लक्षणैर्वर्जिता तव MatsP_154.185b लक्षणैश्च विवर्जिता MatsP_154.146b लक्षणैश्चैव जायन्ते MatsP_142.69c लक्षणैः सदृशश्च सः MatsP_125.41d लक्षमेकं तथा प्रोक्तं MatsP_47.21c लक्षयुत्सङ्गगतो ऽङ्घ्रिस्तु MatsP_119.30a लक्षहोममतः शृणु MatsP_93.84d लक्षहोमस्ततः परम् MatsP_93.5d लक्षहोमस्तु कर्तव्यो MatsP_93.114a लक्षहोमं नरः क्वचित् MatsP_93.112b लक्षहोमं यथाविधि MatsP_93.116b लक्षहोमं विदुर्बुधाः MatsP_93.85b लक्षहोमं सुरोत्तमाः MatsP_93.160b लक्षहोमः स्वयम्भुवा MatsP_93.92b लक्षहोमे तु ऋत्विजः MatsP_93.106b लक्षहोमे दशोत्तरम् MatsP_93.107b लक्षहोमे भवेत्कुण्डं MatsP_93.93c लक्षहोमे विशिष्यते MatsP_93.136b लक्षा मर्त्ये प्रकीर्तिताः MatsP_53.72f लक्षेणैकेन यत्प्रोक्तं MatsP_53.70e लक्षैस् त्रिभिर् द्वादशभी रथानां MatsP_23.39c लक्ष्मीकरयुगाजस्र- MatsP_150.211c लक्ष्मीकल्पानुषङ्गिकम् MatsP_53.48d लक्ष्मीपतिसमन्विताम् MatsP_71.12b लक्ष्मीमनन्तामभ्येति MatsP_78.9e लक्ष्मीमभ्यर्च्य पञ्चम्याम् MatsP_101.19a लक्ष्मीमित्यर्चयेद्बुधः MatsP_81.15d लक्ष्मीरूपेण चोर्वशी MatsP_24.29b लक्ष्मीर्नारायणं त्यक्त्वा MatsP_23.24a लक्ष्मीर्मरुत्वती साध्या MatsP_171.32c लक्ष्मीर्मेधा धरा पुष्टिर् MatsP_66.9a लक्ष्मीर्या लोकपालानां MatsP_82.14c लक्ष्मीलोकमवाप्नोति ह्य् MatsP_101.59c लक्ष्मीवद् दिव्यरूपेण MatsP_92.19c लक्ष्मीवाञ्जन्मजन्मनि MatsP_101.20b लक्ष्मीवानलसैर्बुधैः MatsP_154.110b लक्ष्मीवान्प्रियदर्शनः MatsP_163.76b लक्ष्मीश्च विपुला नाथ MatsP_61.2e लक्ष्मीस्वयंवरं नाम MatsP_24.28a लक्ष्म्या न शून्यो वरद MatsP_71.9a लक्ष्म्या वियुज्यते देव MatsP_71.8a लक्ष्म्या संवाह्यमानाङ्घ्रिः MatsP_119.34a लक्ष्म्याः प्रतिकृतिं न्यसेत् MatsP_81.15b लक्ष्यते सुमहद्दिवि MatsP_163.36d लक्ष्यप्रत्यक्षरूपिणी MatsP_154.237b लघु शीतं सुगन्धिकम् MatsP_119.23d लघुः प्राह तदानुजः MatsP_20.6b लघ्वेणकाजिनं तद्वद् MatsP_82.4a लङ्कायां मोहयित्वा तु MatsP_43.37c लङ्कावासिन्नमो ऽस्तु ते MatsP_61.51d लङ्घने कः समर्थः स्याद् MatsP_136.7c लज्जमाना सखिमुखैर् MatsP_154.287c लज्जयन्ती वराङ्गना MatsP_24.6d लज्जया विरतिस्थायां MatsP_158.34c लज्जाप्रणयनम्राङ्गी MatsP_154.132c लज्जासज्जविकारेण MatsP_158.5c लज्जिता तपसः क्षयात् MatsP_14.9b लड्डुकाञ्छ्वेतवर्णांश्च MatsP_63.19a लतागृहगताः स्त्रियः MatsP_120.23b लताजालेन वेष्टिता MatsP_120.4b लतान्वितः शुक्तिशिलातलः स्यात् MatsP_83.14d लतामीलितकंधरः MatsP_154.587b लतावल्लीस्तृणानि च MatsP_166.12d लतावितानसंछन्ना MatsP_161.49c लतावितानस्य च रुक्मगर्भः MatsP_8.3b लताश्च विविधाकाराः MatsP_161.66a लताश्च सफलाः सर्वा MatsP_163.44c लता सूक्ष्मा भविष्यसि MatsP_24.31b लतां पवित्रकस्थाने MatsP_154.257a लप्स्यते काङ्क्षितं कामं MatsP_154.284e लप्स्यसे प्रतियोद्धारं MatsP_27.11c लब्धप्रवेशाः कृच्छ्रेण MatsP_154.38e लब्धमात्रे वरे चाथ MatsP_161.24a लब्धसंज्ञं दिवाकरः MatsP_150.151d लब्धसंज्ञः क्षणाद्विष्णुश् MatsP_153.197a लब्धसंज्ञो ऽथ जम्भस्तु MatsP_150.93a लब्धसंज्ञो यदा राजा MatsP_103.8a लब्ध्वा जन्म न यः कश्चिद् MatsP_148.35a लभते परमां गतिम् MatsP_104.14d लभन्ते यत्र पूताङ्गा MatsP_116.19a लम्पकान् आन्ध्रकांश्चापि MatsP_144.58a लम्पकास् तलगानाश्च MatsP_114.43c लम्बमानाजिनाम्बराः MatsP_154.393b लम्बमुक्ताकलापकम् MatsP_154.585d लम्बमौक्तिकदामानं MatsP_154.515c लम्बस्तु नवमेघाभः MatsP_173.22c लम्बा भानुर् अरुन्धती MatsP_5.15d लम्बायां घोषनामानो MatsP_5.18c ललता क्रीडता तेन MatsP_43.31a ललन्ति दैत्या दयितासु रक्ताः MatsP_139.31b ललम्बुर्बाहुमण्डले MatsP_150.35b ललाटमम्भोरुहवल्लभाय MatsP_55.14a ललाटमिन्दोरुदधिप्रियाय MatsP_57.12c ललाटस्था भ्रमन्ति वै MatsP_162.9b ललाटस्थां त्रिशूलाङ्कां MatsP_163.29c ललाटं वामनायेति MatsP_81.10c ललाटं हरये नमः MatsP_95.9d ललाटे तिलकं न्यसेत् MatsP_62.6d ललिता कमला गौरी MatsP_62.30c ललिता तेन चोच्यते MatsP_60.11b ललितायै नमो देव्याः MatsP_63.4a ललिता विजया भद्रा MatsP_60.36c ललितां कर्णिकोपरि MatsP_62.19d ललितेति पुनर्भ्रुवौ MatsP_60.25d लवणक्षीरसागरौ MatsP_122.7b लवणं च पुनः स्मृतम् MatsP_122.67b लवणं चाष्टमं तद्वत् MatsP_60.9c लवणं यस्तु वर्जयेत् MatsP_101.15b लवणं वर्जयेन्माघे MatsP_63.15a लवणाचलमुत्तमम् MatsP_84.1b लवणाचलमुत्तमम् MatsP_100.18d लवणेक्षुसुराद्याश् च MatsP_2.34e लवौ द्वावेव राकायाः MatsP_141.33e लाघवात्क्षिप्रमुत्थाय MatsP_153.63c लाङ्गलाद्यायुधादीनि MatsP_93.71c लालप्यमाना नरदेव सर्वे MatsP_39.4b लालप्यमाना बहुशो MatsP_70.14c लालिताङ्घ्रिसरोरुहः MatsP_150.211d लावण्यामृतवर्षिणीम् MatsP_158.22d लाववर्तकवार्ताकान् MatsP_118.50a लिखितं यत्र तिष्ठति MatsP_93.158b लिखित्वा तच्च यो दद्याज् MatsP_53.13c लिखित्वा तच्च यो दद्याद् MatsP_53.22a लिखित्वा तच्च यो दद्याद् MatsP_53.29a लिङ्गं भक्त्या सुरासुराः MatsP_154.349b लिङ्गाकारा समुद्भूता MatsP_60.4c लिह माम् अजुगुप्सन्ती MatsP_48.69c लीनमीनमहातिमिम् MatsP_43.34b लीलावती गिरेः पार्श्वे MatsP_92.26c लीलाव्रतमिदं स्मृतम् MatsP_101.5f लेखयोः काष्ठयोश्चैव MatsP_124.64c लेखादूर्ध्वं युगान्तरम् MatsP_141.35b लेखा नाम परिश्रुताः MatsP_9.23d लेखाप्रभृत्यथादित्ये MatsP_124.87c लेपभाजश्चतुर्थाद्याः MatsP_18.29c लेपयेत्कुङ्कुमेन तु MatsP_63.3d लेभे गर्भं प्रथमतस् MatsP_31.26c लेभे गर्भं प्रथमतः MatsP_31.5c लेभे ज्येष्ठं सुतं रामं MatsP_46.11c लेभे परमदुर्लभाम् MatsP_25.4d लेलिहानाय काव्याय MatsP_47.127c लेलिहानैश्च पन्नगैः MatsP_174.12b लोक आलोकने धातुर् MatsP_124.84a लोकच्छायामयं लक्ष्म MatsP_176.5a लोकतत्त्वार्थसाधकः MatsP_128.4d लोकत्रयं तापयन्तस् MatsP_129.7a लोकदाहेन कर्मणा MatsP_72.14d लोकधर्माश्च शाश्वताः MatsP_162.11b लोकनाथश्चतुर्मुखः MatsP_100.31b लोकनाथश्चराचरम् MatsP_1.7b लोकनाथस्य धूर्गतान् MatsP_133.51b लोकपालः सहस्रदृक् MatsP_174.3b लोकपालाधिपाश्चैव MatsP_52.21e लोकपालाधिवासनम् MatsP_85.4b लोकपालान्निवेशयेत् MatsP_84.4d लोकपाला महाबलाः MatsP_174.20b लोकपाला ययुः सर्वे MatsP_138.1c लोकपालाश्चतुर्दिशम् MatsP_124.24d लोकपालाश्च सर्वशः MatsP_148.27b लोकपालाश्च साध्याश्च MatsP_106.16a लोकपालांस्ततो दैत्यो MatsP_153.216a लोकपालाः सदा यत्र MatsP_135.5a लोकपालाः स्थितास्तत्र MatsP_124.94a लोकपालाः स्थितास्त्वेते MatsP_124.96c लोकपालोपरिष्टात्तु MatsP_124.25c लोकपालो ऽपि निरृतिः MatsP_153.208d लोकमानन्दकारकम् MatsP_86.6d लोकमाप्नोति शांकरम् MatsP_89.9d लोकमाया भगवता MatsP_166.9a लोकयात्रानुगन्तव्या MatsP_154.408a लोकविस्तारमात्रं तु MatsP_123.48a लोकसर्जनहेतुज्ञो MatsP_171.36a लोकसंतानकारिणः MatsP_145.35b लोकसंतानतो ह्येष MatsP_124.80a लोकसंरक्षणाय च MatsP_124.25b लोकसंव्यवहारार्थम् MatsP_128.82c लोकसंव्यवहारार्थं MatsP_124.104a लोकसंहारबुद्धितः MatsP_165.20d लोकसृष्ट्यर्थमुत्तमम् MatsP_168.10b लोकस्य क्षयकृद्यथा MatsP_133.65d लोकस्य च हितार्थाय MatsP_47.106c लोकस्य व्यवहारेषु MatsP_154.361a लोकस्य संतानकराः MatsP_124.98c लोकं चापि जयेत्परम् MatsP_40.17b लोकं जगामामरपूज्यमानः MatsP_92.33d लोकं द्रक्ष्यन्ति मानवाः MatsP_139.13d लोका इव यथा मूर्तास् MatsP_129.6c लोकाच्चालोक उच्यते MatsP_124.93d लोकाधिपतिमभ्येत्य MatsP_133.43c लोकानतीत्य लालित्याल् MatsP_60.11a लोकानन्दकरं प्रभो MatsP_11.28b लोकानामिह सर्वदा MatsP_88.4b लोकानामीश्वराय च MatsP_47.151b लोकानामीश्वरो भाव्यस् MatsP_47.217c लोकानां जायते सदा MatsP_3.17d लोकानां प्रभवो ऽव्ययः MatsP_163.98d लोकानां यद्भयं भवेत् MatsP_172.17b लोकानां युगसंक्षये MatsP_163.50d लोकानां हितकाम्यया MatsP_10.31d लोकान्नः प्रतिनन्दसि MatsP_42.10b लोकान्भोक्ष्यामहे ऽसुराः MatsP_134.27d लोका बर्हिषदो यत्र MatsP_15.1c लोका मार्तण्डमण्डले MatsP_15.16b लोका मुदितमानसाः MatsP_172.51b लोकालोकश्च पर्वतः MatsP_124.81b लोकालोकस्तथैव च MatsP_113.2b लोकालोकस्य चोत्तरम् MatsP_124.79d लोकालोकस्य दक्षिणे MatsP_124.38d लोकालोकस्य मध्यतः MatsP_124.94b लोकालोकस्य वै गिरेः MatsP_124.83b लोकालोकः स उच्यते MatsP_123.47b लोकालोके चतुर्दिशम् MatsP_124.96d लोकालोकौ तु संधत्ते MatsP_124.84c लोकावसादमेकत्र MatsP_153.166a लोकास् तावन्तो दिवि संस्थिता वै MatsP_42.2c लोकास्तु मानसा नाम MatsP_15.25a लोकांल्लोकगुरुर्हरिः MatsP_166.13b लोकाः कामदुघा नाम MatsP_15.19c लोकाः सोमपथा नाम MatsP_14.1a लोके ख्यातिं गमिष्यति MatsP_61.26d लोके च पूजितं यस्मात् MatsP_100.4c लोके त्वदन्यो ब्राह्मणः क्षत्रियो वा MatsP_42.21f लोके नान्यं पतिं वृणे MatsP_30.31d लोके ऽप्यधर्मकृज्जातः MatsP_10.5a लोके यः सुप्रतिष्ठितः MatsP_4.51d लोके ये सम्प्रतिष्ठिताः MatsP_53.60b लोके विज्ञायसे प्रभो MatsP_167.49b लोके व्यजेयताम् अगात् MatsP_13.61b लोकेशानर्चयेद्बुधः MatsP_91.4d लोकेषूत्साद्यमानेषु MatsP_132.1c लोकेष्वानन्दजननी MatsP_100.32e लोके ऽस्मिन्दुःखसंयुतः MatsP_11.32d लोके ह्य् अच्छोदनामिका MatsP_14.20d लोकैर् अवेक्ष्यमाणास्ते MatsP_20.16c लोकैर्देवे रथे स्थिते MatsP_134.1b लोकैश्वर्यमगाद्राजा MatsP_24.11c लोकैः समस्तैर् नगर- MatsP_100.3a लोचननीलसरोरुहमालम् MatsP_154.471b लोचनेष्ववसन्निमिः MatsP_61.35b लोपामुद्रापतिः श्रीमान् MatsP_61.52c लोपामुद्रे नमस्तुभ्यम् MatsP_61.53c लोभश् चाधरसंभवः MatsP_3.10d लोभात्त्वं नाशमेष्यसि MatsP_24.18d लोभाविष्टास्तु वृन्दशः MatsP_144.66b लोभो धृतिर्वणिग्युद्धं MatsP_144.3c लोभो ऽधृतिर्वणिग्युद्धं MatsP_144.25c लोभो मोहश्च सर्वशः MatsP_144.37b लोमपाद इति ख्यातस् MatsP_48.95a लोमपादं तृतीयं तु MatsP_44.36e लोमपादान्मनुः पुत्रा MatsP_44.37c लोमावर्तं तु रचितं MatsP_156.36a लोलयन्तो हिमाचलम् MatsP_154.493b लोहजालेन महता MatsP_173.11a लोहदण्डं तथा तीर्थं MatsP_22.64c लोहराजतसौवर्णैः MatsP_136.29a लोहितं चापि लोहितः MatsP_128.41d लोहितं दक्षिणेन तु MatsP_93.11b लोहितं सुमहत्सरः MatsP_121.12b लोहिताम्बरधारिणः MatsP_93.150d लोहितो नवरश्मिस्तु MatsP_128.54a लोहितो हेमशृङ्गस्तु MatsP_121.11c लोहेषाबद्धकूबरम् MatsP_173.10b लौकिकेन प्रमाणेन MatsP_142.3a लौकिकेन प्रमाणेन MatsP_142.9a लौल्यादीदृग्विधं कृतम् MatsP_70.7f लौहित्यश्च नदो महान् MatsP_121.12d लौहित्यो नाम सागरः MatsP_163.68d वक्तव्यं मे त्वयानघे MatsP_156.6d वक्तुमर्हसि धर्मिष्ठ MatsP_164.13c वक्तुमेवं हि चार्हति MatsP_159.29d वक्तुं वै मांसचक्षुभिः MatsP_4.4d वक्तुं वै सकलं जगत् MatsP_113.4d वक्त्रमाहृतवानाशु MatsP_167.66a वक्त्रशोषमनोभ्रमम् MatsP_159.31d वक्रस्तु भार्गवादूर्ध्वं MatsP_128.73a वक्रादूर्ध्वं बृहस्पतिः MatsP_128.73b वक्राय रोमशाय च MatsP_47.147b वक्षसस्तद्विनिःसृतम् MatsP_60.4f वक्षसः स शरस्तस्य MatsP_140.26a वक्षःस्थलं समाश्रित्य MatsP_60.5a वक्ष्यते योजनैः पुनः MatsP_124.60d वक्ष्यामि तु चतुर्युगम् MatsP_142.3d वक्ष्यामि मुनिपुंगव MatsP_75.1b वक्ष्यामि वसुधातलम् MatsP_124.11d वक्ष्याम्यष्टौ तु तान्सुतान् MatsP_51.24b वक्ष्ये तासां तु विस्तारं MatsP_4.51c वक्ष्ये बुद्धिवशानि तु MatsP_3.18d वक्ष्ये माहेश्वरं व्रतम् MatsP_95.5b वक्ष्ये विधानमेतेषां MatsP_83.7a वगाहे स महार्णवम् MatsP_43.32b वङ्गराजस्तु पञ्चैते MatsP_48.78a वङ्गं सुह्मं तथैव च MatsP_48.25b वङ्गाङ्गाः सुह्मकास्तथा MatsP_48.29b वचनविशेषैर् विचित्रभूषणैः MatsP_133.68b वचनं चेदमब्रवीत् MatsP_175.31d वचनं जगृहुस्तस्य MatsP_47.197c वचनं तीक्ष्णपरुषं MatsP_27.33a वचनं धर्मसंहितम् MatsP_175.26b वचनं मे नराधिप MatsP_30.9b वचसा सर्वतोदिशम् MatsP_47.111d वचः सत्यं ब्रवीमि ते MatsP_25.41d वचः सत्यं ब्रवीम्यहम् MatsP_25.35d वचः संगृह्य वै पितुः MatsP_47.117b वचो ऽग्रग्रहसंनिभः MatsP_136.48b वचो ऽभिकाङ्क्षन्क्षतजोपमाक्षः MatsP_135.82b वचोभिर्युधि दानव MatsP_140.20f वचोभिः कमलासनम् MatsP_154.6f वचो वसिष्ठस्य ददौ च सर्वान् MatsP_92.33b वज्रकेसरजालानि MatsP_119.9a वज्रनाभस्तथैव च MatsP_6.19b वज्रमिन्द्रस्य चाधिकम् MatsP_11.29d वज्रविस्फूर्जितोद्भूतैर् MatsP_174.6a वज्रवेगानलानिलैः MatsP_172.15b वज्रशूलर्ष्टिपातानां MatsP_140.14c वज्रशैलेन्द्रकर्कशम् MatsP_160.25f वज्रसंहननोपमः MatsP_135.56b वज्रस्यैव च मुख्यस्य MatsP_119.17c वज्रं दैत्यस्य भीषणम् MatsP_135.55d वज्रं वज्रनिभाङ्गस्य MatsP_135.54c वज्रः संक्षिप्त एव च MatsP_47.22b वज्रा इव महाचलैः MatsP_138.10d वज्राक्षस् तारकस् तथा MatsP_6.19d वज्राङ्गमहिषी तदा MatsP_146.68b वज्राङ्गेणाहितं गर्भं MatsP_147.20a वज्राङ्गो नाम दैत्येन्द्रः MatsP_146.13a वज्राङ्गो नाम दैत्यो ऽभूत् MatsP_146.5a वज्राङ्गो नाम पुत्रस्ते MatsP_146.41c वज्राङ्गो ऽपि तया सार्धं MatsP_146.58c वज्राङ्गो ऽपि समाप्ते तु MatsP_146.74c वज्राणां च सहस्रशः MatsP_119.12d वज्रायुधमुदारधीः MatsP_153.123d वज्रासारमयैर् अङ्गैर् MatsP_146.41a वज्रास्त्रं तु प्रकुर्वाते MatsP_150.201a वज्रास्त्रं शक्रवल्लभम् MatsP_153.98b वज्रास्त्रं शमयामास MatsP_150.204c वज्राहत इवाचलः MatsP_140.36d वज्राहताः पतन्त्यन्ये MatsP_140.12a वज्रांशुजालैः स्फुरितं MatsP_119.27c वज्रेण कृतलक्षणम् MatsP_174.42d वज्रेण भीमेन च वज्रपाणिः MatsP_135.76c वज्रेण सप्तधा चक्रे MatsP_7.55a वज्रेणापि हताः सन्तो MatsP_7.60c वज्रेणामोघवर्चसा MatsP_160.9d वज्रैरशनिभिश्चैव MatsP_162.31c वञ्चयामास दुर्धर्षं MatsP_150.29a वञ्चितान्काव्यरूपेण MatsP_47.188c वञ्चिता बत यूयं वै MatsP_47.189c वञ्चिताः सोपधानेन MatsP_47.206a वटकैः पूरिकाभिश्च MatsP_73.6c वटमुद्गपटोलकम् MatsP_96.11b वटमूलं न दह्यते MatsP_106.12d वटमूलं समासाद्य MatsP_106.11a वटशाखाकृतानि तु MatsP_58.10b वटेश्वरस्तु भगवान् MatsP_22.9a वडबात्वं हयस्तदा MatsP_11.47d वडबाम् अग्रतः स्थिताम् MatsP_12.2b वडबारूपम् आस्थाय MatsP_11.24a वडबारूपम् आस्थाय MatsP_11.26c वडवामुखे ऽस्य वसतिः MatsP_175.58a वत्सकस्तत्सुतो ऽभवत् MatsP_12.30b वत्सदन्तार्धचन्द्रकैः MatsP_149.9b वत्सरं चैव भूतिं च MatsP_171.44c वत्सरं त्वेकभक्ताशी MatsP_101.55a वत्सरान्ते च धेनुदः MatsP_101.56b वत्सरान्ते ऽथवा कुर्यात् MatsP_98.9c वत्सरान्ते पुनर्दद्याद् MatsP_101.33c वत्सरायान्धसः पते MatsP_47.127d वत्सरो नग्नहूश् चैव MatsP_145.94a वत्सश्चावर्तको राजा MatsP_49.51a वत्सं च परिकल्पयेत् MatsP_82.4b वत्सं चैत्ररथं कृत्वा MatsP_10.24c वत्सं भारेण कुर्वीत MatsP_82.5c वत्सः सोमस्तदाभवत् MatsP_10.16d वत्सायम् अपनेष्यति MatsP_11.17d वत्से वन्दय देवर्षिं MatsP_154.140a वत्सो ऽभूद्धिमवांस् तत्र MatsP_10.26c वत्सो ऽयं प्रतिगृह्यताम् MatsP_20.10d वत्सो विन्दति मातरम् MatsP_141.76b वत्स्यते तत्पुरं दिव्यं MatsP_129.29a वत्स्यन्तो ऽनागतास्त्वथ MatsP_51.47b वदतेति च दैत्यस्य MatsP_154.41c वदते भवतस्तत्त्वं MatsP_171.10c वद त्वं किं चिकीर्षसि MatsP_147.11d वद त्वं हि च नारद MatsP_134.10d वदध्वं बहुशूलताम् MatsP_154.24b वद नन्दीश तद्व्रतम् MatsP_97.1d वदनं पूरयामास MatsP_152.20c वदनेनाम्बुजत्विषा MatsP_158.5d वदन्तं पूजयेद्गुरुम् MatsP_68.34d वदन्ति ऋषिपुंगवाः MatsP_105.5b वदन्ति ऋषिपुंगवाः MatsP_105.8f वदन्ति देहि देहि मे ममातिभक्ष्यचारिणः MatsP_153.142a वदन्नेव महामतिः MatsP_167.65d वद माहेश्वरं व्रतम् MatsP_95.4f वद योगविदां वर MatsP_12.5b वद वचनं तडिन्मालिन् किं किम् MatsP_138.48c वद सर्वकृपाकर MatsP_71.1d वद सर्वं सुमध्यमे MatsP_27.18d वद सूत यथाक्रमम् MatsP_11.1b वदेथा मम पुत्रक MatsP_155.32d वधश्चैवाधिकाद्भवेत् MatsP_43.17d वधं न मत्तो ऽर्हसि चेह मूढ MatsP_152.32c वधं नास्त्रैरिहार्हसि MatsP_152.23d वधं बालादुपस्थितम् MatsP_160.1d वधं विष्णुः करिष्यति MatsP_161.22d वधं संकल्पयामास MatsP_161.34c वधाच्च दुहितुर्मम MatsP_29.5d वधादनर्हतस्तस्य MatsP_29.5c वधाय दैत्यस्य धियाभिसंध्य तु MatsP_153.150b वधार्थं सुरशत्रूणां MatsP_172.6c वधिष्यति स नो ऽसुरः MatsP_161.19b वधूं वैधव्यचिह्निताम् MatsP_154.449b वधे ऽन्यस्य कुमारिका MatsP_153.12b वधो ऽप्यस्य विचिन्त्यताम् MatsP_161.19d वध्यतां वनगोचरः MatsP_162.15d वध्यमाना गणेश्वराः MatsP_135.62b वध्यमानेषु दैत्येषु MatsP_150.112c वनमग्निरिवोद्धतः MatsP_140.38d वनवासाय दीक्षितः MatsP_34.29b वनस्पतीन् ओषधींश्चाविशन्ति MatsP_39.11a वनस्पतेश्च विद्वद्भिर् MatsP_59.10c वनं तदैव निर्याता MatsP_30.1c वनं प्रचलितं यथा MatsP_140.4d वनं ययौ कचो विप्रः MatsP_25.38c वनानां प्रथमं वृष्ट्या MatsP_144.99a वनान्युपवनानि च MatsP_44.10d वनान्युपवनानि च MatsP_154.276d वनाश्रमनिवासिनाम् MatsP_175.34d वनाश्रिताश्चौषधयः MatsP_154.99c 'वनितले तव देवि च यद्वपुः MatsP_158.17b वने गोमायवो यथा MatsP_153.46b वने चैत्ररथोपमे MatsP_27.4b वने पुष्पाणि चिन्वन्तं MatsP_25.39a वनेभ्यो बहुधा गता MatsP_155.19b वनेषूपवनेषु च MatsP_140.58b वने ऽसौ न्यवसच्चिरम् MatsP_35.12d वने हि विचरन्पुरा MatsP_46.20b वनैश्चोपवनैरपि MatsP_130.25d वन्दनाय नियुक्ता धीः MatsP_154.316a वन्दितो हिमशैलेन MatsP_154.120c वन्द्यमाधार्मिका इव MatsP_135.59d वन्द्यं नाकनिवासिनाम् MatsP_154.394d वन्ध्या सुतं प्राप्तुकामा MatsP_154.325a वन्यमूलफलाशिनः MatsP_175.32d वन्येन हविषा विभुः MatsP_35.14b वन्येनानेन विधिना MatsP_175.47c वपुरप्यभूत्तव पुनः पुरुषाङ्गसंधिर् MatsP_100.12a वपुर्दीप्तान्तरात्मानम् MatsP_175.46a वपुष्मन्तीह यानि वै MatsP_128.65d वपुःसहायतां प्राप्तौ MatsP_154.521c वपुः संदर्शयामास MatsP_172.20c वपूंषि दैत्यसिंहानां MatsP_175.15c वप्रत्रयसमावृतम् MatsP_81.13d वप्रत्रयसमावृतम् MatsP_93.95d वप्रद्वयमथोपरि MatsP_93.96d वप्रद्वयावृतां वेदिं MatsP_93.8a वप्रप्रमाणं पूर्वोक्तं MatsP_93.127c वमन्ते रुधिरं वक्त्रैः MatsP_136.42c वयमद्य गमिष्यामः MatsP_148.3a वयमप्यनुयास्यामो MatsP_42.15c वयमर्थितवन्तस्ते MatsP_154.423c वयं क्षुत्पीडिता भृशम् MatsP_20.5d वयं च जातिधर्मेण MatsP_148.19a वयं च ते धन्यतराः शरीरिणां MatsP_154.402a वयं तपश्चरिष्यामः MatsP_47.77a वयं तस्यामरद्विषः MatsP_154.38f वयं त्वां शरणं गताः MatsP_133.6d वयं न धर्मं हास्यामो MatsP_139.13a वयं प्रमाणास्ते ह्यत्र MatsP_154.217a वयं यामः स्वमन्दिरम् MatsP_154.424b वयं युवां भजिष्यामः MatsP_47.229c वयं हि ते प्रदास्यामो MatsP_120.37a वयं हि शस्त्रक्षतविक्षताङ्गा MatsP_135.81a वयः स्वं न प्रयच्छसि MatsP_33.8b वयः स्वं न प्रयच्छसि MatsP_33.12b वयः स्वं न प्रयच्छसि MatsP_33.19b वयः स्वं न प्रयच्छसि MatsP_33.23b वयो दास्यति ते पुत्रो MatsP_32.41a वयोभिर् अभिवाशयेत् MatsP_16.53b वयोरूपधरस्तव MatsP_33.30b वयोरूपसमन्वितान् MatsP_17.13b वर एष वृतो मया MatsP_161.12d वरगुप्तास्तवैवेह MatsP_132.5a वरदं पार्वतीपतिम् MatsP_132.20f वरदः स्याद् धरासुतः MatsP_94.3d वरदा तपसि स्थिता MatsP_146.29d वरदानाद्विरेजुस्ते MatsP_129.27a वरदानाय जग्मतुः MatsP_61.39d वरदानेन केशवात् MatsP_120.48d वरदानेन दर्पितम् MatsP_161.33b वरदानेन दर्पितः MatsP_161.24d वरदानेन शुक्रस्य MatsP_34.27c वरदायै नमः पादौ MatsP_62.11a वरदाः सन्तु सर्वदा MatsP_68.34b वरदे पूजयिष्यति MatsP_154.75b वरदेयं भविष्यति MatsP_154.189d वरदो गृध्रवाहनः MatsP_94.6b वरदो वृषवाहनः MatsP_133.13d वरदो ऽहं हि वो वत्सास् MatsP_129.14c वरप्रदानं श्रुत्वैव MatsP_161.18c वरप्रदानाद्भगवन् MatsP_161.19a वरयामि महात्मानं MatsP_7.32a वरश्चैव तु राजर्षेः MatsP_43.44c वरस्तस्यापि चाहूय MatsP_154.415c वरस्तुभ्यं स्वयम्भुवा MatsP_47.221b वरं चेमं ददामि ते MatsP_33.31b वरं प्रदायाथ महासुराभ्यां MatsP_170.30a वरं प्रादान्महादेवः MatsP_11.19c वरं वरय चेप्सितम् MatsP_30.34b वरं वरय भद्रं ते MatsP_161.10c वरं वव्रे तु सा हरेः MatsP_15.6d वरं वितरताद्यैव MatsP_120.38c वरं विष्णुरलंकृतः MatsP_100.20d वरं वृणीष्व प्रोवाच MatsP_1.13c वरं वृणीष्व प्रोवाच MatsP_23.17c वरं वृणीष्व भद्रं ते MatsP_21.13a वरं वृणीष्व भद्रं ते MatsP_61.39e वरं वृणीष्व रुचिरं MatsP_148.16c वरं वै प्रथमं देवं MatsP_171.46a वरं ह्यसुरसत्तमौ MatsP_170.27b वरः पशुपतिः साक्षात् MatsP_154.485a वरः प्रीतेन धीमतः MatsP_48.26b वराङ्गनासमाकीर्णैर् MatsP_105.5e वराङ्गीति च नामास्याः MatsP_146.58a वराङ्गी वरवर्णिनी MatsP_147.20b वराङ्गी सुषुवे सुतम् MatsP_147.21b वराङ्गी स्वसुतं दृष्ट्वा MatsP_147.26c वराङ्गीं भीरुचेतनः MatsP_146.69d वरान्प्रादान्महीपते MatsP_24.36d वराय क्रथनाय च MatsP_132.24b वराय भव्यरूपाय MatsP_47.131c वरार्हे वामलोचने MatsP_47.176d वराश्चाप्सरसः सर्वा MatsP_133.9c वराहमहिषामिषैः MatsP_17.33b वराहमुखसंस्थिताः MatsP_163.1d वराहर्क्षेषु चापरे MatsP_173.25b वराहस्य प्रसादेन MatsP_53.41e वराहः प्रमुखे तस्थौ MatsP_173.16c वराहाद्या दश द्वौ च MatsP_47.41c वरिष्ठास्त्रिदिवौकसः MatsP_171.57b वरिष्ठो ऽद्रिशिलायुधः MatsP_173.20b वरुणक्ष्मापणं ततः MatsP_58.48d वरुणव्रतमुच्यते MatsP_101.74d वरुणश्चार्यमा चैव MatsP_127.23c वरुणस्यापि धीमतः MatsP_124.23b वरुणं च तथाष्टभिः MatsP_153.178d वरुणं तत्र विन्यसेत् MatsP_93.22d वरुणं नाभ्यनन्दत MatsP_61.28d वरुणं पश्चिमे दले MatsP_97.7b वरुणं समभिद्रुतः MatsP_150.134b वरुणः पर्वतश्रेष्ठो MatsP_121.19c वरुणः पवनश्चैव MatsP_93.52c वरुणः पवनो ऽनलः MatsP_153.144b वरुणः पश्चिमं पक्षम् MatsP_174.19c वरुणः पाशधृङ् मध्ये MatsP_174.15a वरुणः प्रीयतामिति MatsP_76.7f वरुणान्न च वित्तपात् MatsP_136.8b वरुणेन धृता पश्चाद् MatsP_61.28c वरुणेन वरूथिना MatsP_176.10b वरुणेन सहेज्यते MatsP_51.27d वरुणो ऽपांपतिर्द्रुतम् MatsP_150.127d वरुणो वत्सनाभश्च MatsP_161.60a वरुणो वाक्यमब्रवीत् MatsP_175.22d वरुणो वासवो यमः MatsP_161.15b वरुणो ह्यर्यमा रविः MatsP_171.56b वरूथं गगनं चक्रुश् MatsP_133.21c वरूथात्तु तथाण्डीरः MatsP_48.4c वरूथो नाम पार्थिवः MatsP_48.4b वरेण च्छन्दयामास MatsP_47.121c वरेणैनमरोचयत् MatsP_45.14d वरैर् आछन्दयामास MatsP_7.31a वरो मम हृदि स्थितः MatsP_148.20d वर्चसा नियमेन च MatsP_171.22b वर्चसा रूपतश्चैव MatsP_32.13c वर्चाः सोमादजायत MatsP_5.23b वर्जनीयं प्रयत्नेन MatsP_115.14c वर्जनीयान्निबोध मे MatsP_16.13d वर्जयित्वा गदाधरम् MatsP_137.16d वर्जयित्वाथ गोप्रदः MatsP_101.45b वर्जयित्वा पुमान्मांसम् MatsP_101.35a वर्जयित्वा मधौ यस्तु MatsP_101.7a वर्जयेच्चैत्रमासे च MatsP_101.44a वर्जयेत्कलहं लोकैर् MatsP_7.41c वर्जयेत्क्रोधपरतां MatsP_16.45c वर्जयेत्तां तिथिं बुधः MatsP_68.15d वर्जयेत्पुष्पसर्पिषी MatsP_101.38b वर्जयेदब्दमेकं तु MatsP_96.4c वर्जयेद्यस्तु पुष्पाणि MatsP_101.13a वर्जयेन्नखकर्तनम् MatsP_101.11b वर्जयेन्मानवः फलम् MatsP_61.54b वर्जयेल्लिङ्गिनः सर्व्ठMatsP_16.17a वर्ज्यं च मधु माधवे MatsP_63.15d वर्णनिर्णीतवाञ्छितम् MatsP_157.9d वर्णयन्भोजयेदन्नं MatsP_16.45a वर्णरूपविनाशिनीम् MatsP_33.16b वर्णसंकरतो ब्रह्मन्न् MatsP_30.33c वर्णानां चैव संदेहो MatsP_165.18c वर्णानां तु स्वकर्मसु MatsP_114.13d वर्णानां द्वापरे धर्माः MatsP_144.6c वर्णा ब्राह्मणपूर्वकाः MatsP_167.29b वर्णाश्रमकृतः क्वचित् MatsP_122.42b वर्णाश्रमपरिध्वंसः MatsP_144.26c वर्णाश्रमपरिभ्रष्टाः MatsP_144.73a वर्णाश्रमप्रतिष्ठानं MatsP_143.4a वर्णाश्रमविभागशः MatsP_142.74d वर्णाश्रमविभागशः MatsP_145.33b वर्णाश्रमविभागं च MatsP_2.23c वर्णाश्रमव्यवस्थानम् MatsP_142.55a वर्णाश्रमाचारयुतं MatsP_142.42c वर्णाश्रमाचारयुतं MatsP_144.96a वर्णाश्रमाचारयुता MatsP_122.38c वर्णाश्रमाणां गेहे ऽपि MatsP_22.79c वर्णाश्रमाणां प्रभवः MatsP_70.1a वर्णाश्रमाणां वार्त्ता च MatsP_123.23c वर्णाश्रमाणां वार्त्ता वा MatsP_122.99a वर्णाश्रमेषु युक्तस्य MatsP_145.22a वर्णास्त्वेते न संशयः MatsP_165.8b वर्ण्यते धर्मविस्तरः MatsP_53.20b वर्तते पितृमातृषु MatsP_34.21d वर्तते वर्तमानज्ञ MatsP_134.10c वर्तते वैष्णवे कुले MatsP_47.28d वर्तते सततं हृष्टः MatsP_145.44c वर्तनं तु परस्परम् MatsP_114.13b वर्तन्ते देव पितरो MatsP_14.1c वर्तन्ते वर्तमानैश्च MatsP_51.46c वर्तन्ते वर्तमानैश्च MatsP_128.46a वर्तन्ते साम्प्रतं च ये MatsP_126.33d वर्तन्त्य् आ देहपातनात् MatsP_141.63b वर्तन्त्या नियमे तस्याः MatsP_146.28a वर्तन्त्याभूतसंप्लवम् MatsP_124.102b वर्तमानस्य संभवः MatsP_167.60b वर्तमानानि यानि च MatsP_142.65b वर्तमाने कृते युगे MatsP_172.10b वर्तमाने शतं समाः MatsP_47.227b वर्तयन्तो व्यवस्थिताः MatsP_114.12d वर्धते नात्र संशयः MatsP_106.10d वर्धते शशिनोदये MatsP_123.32d वर्धत्यतो ह्रसत्येव MatsP_124.92a वर्धनः कुरुवंशस्य MatsP_35.8c वर्धन्त्यापो ह्रसन्ति च MatsP_123.33b वर्धमानं तु देवलम् MatsP_46.17b वर्धयात्मानम् आत्मना MatsP_175.30b वर्धयामास तं चापि MatsP_154.507a वर्धस्वाशु महामायां MatsP_153.124c वर्धेते दक्षिणेष्वत्र MatsP_125.54c वर्मनिर्मलदर्शनाम् MatsP_159.36d वर्ममूर्तिर् अमितौजसा युतः MatsP_97.18d वर्षत्रयमुपोषणैः MatsP_62.37b वर्षद्वयं कुरुक्षेत्रे MatsP_50.67e वर्षद्वयं समाख्यातं MatsP_125.26c वर्षन्ते चित्रमूर्तयः MatsP_128.19b वर्षन्त्वेतेन तेषु वै MatsP_123.29d वर्षपूगान्यनेकशः MatsP_157.24b वर्षम् उद्रिच्यते गुणैः MatsP_121.80d वर्षं घर्मं हिमं रात्रिं MatsP_125.28a वर्षं तत्परिकीर्तितम् MatsP_122.22b वर्षं तत्प्रथमं स्मृतम् MatsP_122.21b वर्षं तद्भारतं स्मृतम् MatsP_114.6b वर्षं तु हिमसाह्वयम् MatsP_121.42b वर्षं दिव्यफलाशनम् MatsP_12.19b वर्षं रमणकं नाम MatsP_113.61a वर्षं लोहितसंज्ञकम् MatsP_122.65d वर्षं विभ्राजसंज्ञितम् MatsP_122.25f वर्षं सोमकसंज्ञितम् MatsP_122.24d वर्षं हिरण्वतं नाम MatsP_113.64c वर्षाणामर्बुदं बभौ MatsP_47.55d वर्षाणां च नदीनां च MatsP_128.80c वर्षाणां तत्कृतं युगम् MatsP_142.19b वर्षाणां तु कृतं युगम् MatsP_165.1b वर्षाणां ते नरोत्तमाः MatsP_113.66b वर्षाणां ते नरोत्तमाः MatsP_114.72d वर्षाणां द्वापरं युगम् MatsP_142.26d वर्षाणां द्वे शते अपि MatsP_165.14b वर्षाणां परिवत्सरः MatsP_167.52b वर्षाणां पर्वतानां च MatsP_113.26a वर्षाणां भारते युगे MatsP_113.78b वर्षाणां मानुषाणि च MatsP_142.14b वर्षाणां मानुषाणि च MatsP_142.15b वर्षाणां मानुषाणि तु MatsP_142.26b वर्षाणां यच्छतं भवेत् MatsP_142.8b वर्षाणां रविनन्दन MatsP_165.10b वर्षाणां लप्स्यसे पुत्रम् MatsP_146.27c वर्षाणां स नराधिपः MatsP_43.26b वर्षाणि च निसर्गतः MatsP_113.56b वर्षाणि तस्य वक्ष्यामि MatsP_122.84a वर्षाणि तु कलिर्युगम् MatsP_142.27b वर्षाणि दृष्ट्वा जीवेत MatsP_127.21a वर्षाणि नवतिश्चैव MatsP_142.14c वर्षाणि पर्वताश्चैव MatsP_122.69c वर्षाणि यानि सप्तात्र MatsP_113.21a वर्षाणि सुबहून्यथ MatsP_50.21b वर्षादिचतुरस्त्वृतून् MatsP_101.57b वर्षायुतशते गते MatsP_1.13b वर्षायुतसमां सती MatsP_154.426b वर्षायुतं तपस्तेपे MatsP_43.14c वर्षासु च जलोषिता MatsP_156.9d वर्षासु च तथाकाशे MatsP_129.8a वर्षासु च शरद्येवं MatsP_128.24c वर्षास्विव घनैर्नभः MatsP_153.81b वर्षे किम्पुरुषे पुण्ये MatsP_114.64a वर्षे ऽस्मिन्भारते प्रजाः MatsP_114.5b वलीमुखाः शङ्कुकर्णाः MatsP_4.52c वलीसंततगात्रश्च MatsP_33.5c वल्कलान्यथ वासांसि MatsP_144.83a वल्गुजैः सिद्धिसाधकैः MatsP_118.23d वल्मीकमिव पन्नगाः MatsP_135.45d वल्मीकायां न तिष्ठेत MatsP_7.39c वल्लभानि प्रशस्तानि MatsP_15.36a ववन्दे गूढवदना MatsP_154.134a ववन्दे ब्राह्मणं काव्यं MatsP_30.30a ववन्दे मूर्ध्नि संधाय MatsP_154.141c ववन्दे स नराधिपः MatsP_119.38d ववर्ष दानवो रौद्रो ह्य् MatsP_153.131c ववर्ष भिषजो मूर्ध्नि MatsP_150.195c ववर्ष शरवर्षेण MatsP_150.1c ववुर्वाताश्च भीषणाः MatsP_147.22d ववृधे सो ऽन्तको ऽनलः MatsP_175.52d ववौ प्रव्यथयन्दैत्यान् MatsP_174.31c वव्राते वै यथा पुरा MatsP_25.6d वव्रुराङ्गिरसं मुनिम् MatsP_25.9b वव्रे महासुरो मृत्युम् MatsP_148.23c वव्रे वरार्थिनी सङ्गं MatsP_14.6a वव्रे स लोकपालत्वं MatsP_11.20a वव्रे स वरमुत्तमम् MatsP_21.13d वशगारिविनिग्रहे MatsP_175.70b वशित्वेन बुबोधेशो MatsP_154.238a वशी देवो हनिष्यति MatsP_170.20d वश्यकर्मणि बिल्वानां MatsP_93.145a वश्यकर्माभिचारादि MatsP_93.140a वश्या च तव भार्गवी MatsP_31.23b वषट्कारात्मने चैव MatsP_47.157c वसति स विबुधौघैः पूज्यते कल्पमेकम् MatsP_82.31d वसतीन्समतेजसम् MatsP_121.47b वसते भ्रातुराश्रमे MatsP_48.43b वसते वापि यो नरः MatsP_112.9b वसन्ग्रीष्मे तु द्वौ मासौ MatsP_126.6c वसन्तमासमासाद्य MatsP_60.14a वसन्तश्च दिवाकरे MatsP_126.12d वसन्तसमये स्थितम् MatsP_58.54b वसन्तं नैमिषारण्ये MatsP_72.2a वसन्तामलसप्तम्यां MatsP_78.2a वसन्ति कर्मदेवास्तु MatsP_128.39a वसन्ति च शरदृतौ MatsP_126.13b वसन्ति तेषु सत्त्वानि MatsP_113.28a वसन्ति नानाजातीनि MatsP_121.82a वसन्ते चैव ग्रीष्मे च MatsP_128.24a वसन्त्यमरकोटयः MatsP_96.14b वसन्त्येते च वै सूर्ये MatsP_126.16c वसन्त्येते दिवाकरे MatsP_126.20d वसन्न् अरण्ये नियताहारचेष्टः MatsP_40.4d वसवस्ते समाख्यातास् MatsP_5.20c वसवे चैव साध्याय MatsP_47.159a वसवो ऽष्टौ प्रकीर्तिताः MatsP_5.21d वसंस्तेषां च तृप्तये MatsP_141.11b वसाभ्यक्ताग्रपल्लवम् MatsP_154.439b वसिष्ठमृषिसत्तमम् MatsP_92.21f वसिष्ठश्चाब्रवीत् सर्वं MatsP_12.5c वसिष्ठश् चाभवत् पुनः MatsP_3.7d वसिष्ठश्चैव शक्तिश्च MatsP_145.108c वसिष्ठस्य सुताः सप्त MatsP_9.10a वसिष्ठस्य सुताः स्मृताः MatsP_15.12b वसिष्ठस्यानुजो ऽभवत् MatsP_61.19b वसिष्ठस्याभवन्मुनिः MatsP_61.20b वसिष्ठं गौतमं चैव MatsP_171.27c वसिष्ठादीनपृच्छत MatsP_7.5d वसिष्ठायाग्निना प्रोक्तम् MatsP_53.28c वसिष्ठेन पुरोधसा MatsP_47.244b वसिष्ठो ऽप्यभवत्तस्मिञ् MatsP_61.36a वसिष्ठो ब्रह्मसम्भवः MatsP_61.32d वसुदामा बृहद्रथात् MatsP_50.85d वसुदाम्नः शतानीको MatsP_50.86a वसुदेववचः श्रुत्वा MatsP_47.5a वसुदेवस्वसा पृथा MatsP_46.7d वसुदेवात्मजौ बलौ MatsP_46.21d वसुदेवाय ता ददौ MatsP_44.72d वसुदेवेन सा दत्ता MatsP_46.8a वसुदेवो महाबाहुः MatsP_46.2a वसुदो नर्मदापतिः MatsP_12.36b वसुधातलचारी तु MatsP_143.26a वसुधायां च सर्वशः MatsP_163.23b वसुधा साप्सरोगणैः MatsP_10.24b वसुभिर्देवसुरारिभिस्तथा तु MatsP_69.62b वसुरेताय रुद्राय MatsP_47.129c वसुर्नामान्तरिक्षगः MatsP_50.26b वसुर्मारीचकश्यपम् MatsP_23.25d वसुसृष्टिं निबोधत MatsP_5.19d वसुं तस्य सव्ये स्मरन्क्षुद्रभावम् MatsP_153.185b वसुः शुक्रश्च वीर्यवान् MatsP_9.33d वसून्वदन्ति च पितॄन् MatsP_19.3a वसेच्चेह नराधिप MatsP_90.10b वसेत्कल्पायुतत्रयम् MatsP_66.19d वसेत्संवत्सरं दिवि MatsP_154.511d वसेद्गणाधिपो भूत्वा MatsP_80.11c वसोर्धाराविधानं च MatsP_93.136a वसोर्वाक्यमनादृत्य MatsP_143.36c वसोस् तु वसवस्तथा MatsP_5.17d वस्त्रकाञ्चनरत्नौघैर् MatsP_68.31a वस्त्रकार्तस्वरादिभिः MatsP_17.68d वस्त्रगन्धानुलेपनैः MatsP_59.8d वस्त्रपट्टे ऽथवा पद्मे MatsP_67.19c वस्त्रमाल्यविभूषणैः MatsP_60.30d वस्त्रमाल्यविभूषणैः MatsP_78.5b वस्त्रमाल्यविभूषणैः MatsP_95.26d वस्त्रमाल्यविभूषणैः MatsP_95.31d वस्त्रमाल्यसमन्वितम् MatsP_76.6b वस्त्रमाल्यानुलेपनम् MatsP_54.27b वस्त्रमाल्यानुलेपनैः MatsP_62.27d वस्त्रमाल्यानुलेपनैः MatsP_66.15d वस्त्रमाल्यानुलेपनैः MatsP_69.45b वस्त्रमाल्यानुलेपनैः MatsP_81.21b वस्त्रमाल्यानुलेपनैः MatsP_93.130d वस्त्रयुग्मं च विप्राय MatsP_101.41a वस्त्रयुग्मं तिलान्घण्टां MatsP_101.17c वस्त्रयुग्मावृतं कृत्वा MatsP_78.3a वस्त्राणि जगृहुस्तानि MatsP_27.5c वस्त्राणि ते प्रसूयन्ते MatsP_113.70c वस्त्रान्तपिहितानना MatsP_154.138d वस्त्रान्वितं दधिसितोदसरस् तथाग्रे MatsP_83.23d वस्त्राभरणभूषणैः MatsP_93.130f वस्त्रालंकारभूषणैः MatsP_60.45d वस्त्रालंकारभूषणैः MatsP_99.16d वस्त्रालंकारसंयुक्ता MatsP_100.27c वस्त्रालंकारसंयुक्ताः MatsP_74.16c वस्त्रैर्नानाविधैस्तद्वत् MatsP_81.18c वस्त्रैश्च राजतवनेन च संयुतः स्यात् MatsP_83.22d वस्त्वेकसारा माहेन्द्री MatsP_124.21a वस्वष्टपर्वतोपेतं MatsP_172.34a वस्वादित्यमरुद्गणैः MatsP_93.115b वहते सति साधने MatsP_154.289d वहन्तस्त्वायुगक्षयम् MatsP_126.50d वहन्ति कलुषोदकाः MatsP_163.48b वहन्ति स्म सुदंशिताः MatsP_127.9d वहन्ति स्मायुगक्षयम् MatsP_126.53d वहन्तीं कुङ्कुमं शुभम् MatsP_116.14b वहन्ते वायुरंहसा MatsP_125.46d वहन्ते शङ्खवर्चसः MatsP_126.51d वहन्त्यापो गभस्तयः MatsP_125.32b वहन्त्याभूतसंप्लवम् MatsP_126.45b वहन्हव्यं ममार सः MatsP_51.8d वहस्व भार्यां धर्मेण MatsP_30.35a वहीनरात्मजश्चैव MatsP_50.87a वह्नये निर्मलाय च MatsP_47.149d वह्निना नष्टचेतसः MatsP_175.21b वह्निपूजापरायणः MatsP_119.42d वह्निमारुतसम्भव MatsP_61.50b वह्निवद्भृशतापनम् MatsP_135.7b वह्निं च भिन्दिपालेन MatsP_153.194c वह्निं संतर्प्य सद्विजम् MatsP_101.46d वह्निः संवर्तको भूत्वा MatsP_167.59a वह्नेर्ज्वालातिभीषणा MatsP_60.4d वंशक्षयकरा देवाः MatsP_148.2a वंशमुत्तमपौरुषम् MatsP_44.14d वंशस्तम्बवनाकारैः MatsP_117.19c वंशानां चैव सर्वशः MatsP_128.35b वंशान्मन्वन्तराणि च MatsP_2.22b वंशे कश्यपसम्भवे MatsP_12.56b वंशे स्वायम्भुवस्यासीद् MatsP_10.3a वंशो देवर्षिसत्कृतः MatsP_50.88d वंशोद्भेदं हरोद्भेदं MatsP_22.24a वंशो मन्वन्तराणि च MatsP_53.65d वंशो यस्य प्रथितं पौरवेयो MatsP_42.29c वंश्यानुचरितं चैव MatsP_2.22c वंश्यानुचरितं चैव MatsP_53.65e वाक्क चेन्द्रियसंग्रहः MatsP_3.19d वाक्कण्टकैर् वितुदन्तं मनुष्यान् MatsP_36.9b वाक्पते च बृहस्पते MatsP_73.10b वाक्यमेतत्फलभ्रष्टं MatsP_154.158a वाक्यमेतदुवाच ह MatsP_175.64d वाक्यं काले महाभुजः MatsP_148.62d वाक्यं चकाराद्भुतवीर्यकर्मा MatsP_72.45b वाक्यं चक्रायुधः प्रभुः MatsP_150.241b वाक्यं चोवाच तन्वङ्गी MatsP_147.12c वाक्यं तस्यासुरस्य तु MatsP_148.6d वाक्यं नोवाच किंचन MatsP_154.139b वाक्यं प्रोवाच नारदः MatsP_154.145d वाक्यं भीतः शतक्रतुम् MatsP_154.211d वाक्यं मम महाबलाः MatsP_148.1b वाक्यं माता सुतां तदा MatsP_154.139d वाक्यं वाचा चिरोद्गीर्ण- MatsP_157.9c वाक्यालंकारकोविदः MatsP_140.21d वाक्येन तीक्ष्णरूपेण MatsP_150.84a वाक्येनातीव कोपितः MatsP_150.76d वाक्सायका वदनान्निष्पतन्ति MatsP_36.11a वागीशो ऽपि न शक्नोति MatsP_22.78c वागूचे चाशरीरिणी MatsP_49.12b वाग्दुरुक्तं महाघोरं MatsP_28.12c वाग्दुष्टः पितृवर्ती च MatsP_20.3c वाग्यतस्तैलवर्जितम् MatsP_96.20b वाग्यतः प्राङ्मुखो गृही MatsP_79.9d वाग्युक्तिं शैलसत्तम MatsP_154.190d वाग्रूपशीलाय च सामगाय MatsP_54.21b वाङ्मनःकर्मभिर्दुःखैर् MatsP_144.19a वाचयित्वा ततो विप्रान् MatsP_80.2c वाचयित्वातिवाहयेत् MatsP_69.55b वाचयेद्द्विजपुंगवैः MatsP_17.69d वाचं गर्भो ऽभ्यभाषत MatsP_48.38d वाचं वाचस्पतिस्तुष्टः MatsP_154.405c वाचा ते वाग्मिनां वराः MatsP_154.383b वाचा वा हस्तकर्मणा MatsP_142.53d वाचा हृतेषु लोकेषु MatsP_47.218c वाचां प्रधानभूतत्वान् MatsP_154.27c वाचो ऽश्रौषं चान्तरिक्षे सुराणाम् MatsP_38.20c वाच्यं च स्वपता निशि MatsP_99.4d वाजपेयातिरात्राभ्यां MatsP_58.53e वाजिनामयुतेनाजौ MatsP_148.80a वाजिमेधफलप्रदा MatsP_77.15b वाजिरूपेण वै मया MatsP_53.5b वाजिश्रवाः सुचिन्तश्च MatsP_145.95a वाजी तस्य महात्मनः MatsP_12.3d वाजे वाज इति जपन् MatsP_17.59c वातचक्रेरितानि तु MatsP_127.18b वातबद्धानि सर्वशः MatsP_127.17d वातानीकमयैर् बन्धैर् MatsP_125.7c वातापी भक्षितो येन MatsP_61.52a वातायनगताश्चान्याश् MatsP_140.58c वातोर्मी स्यन्दनस्य तु MatsP_125.53b वादयन्तो ऽतिमधुरं MatsP_154.492a वादयामासुरुद्धताः MatsP_135.16d वादित्रनिनदैरपि MatsP_140.3d वादित्रस्वनमेव च MatsP_138.47b वाद्यमङ्गलगीतकैः MatsP_59.12b वाद्यमङ्गलगीतकैः MatsP_93.49b वाद्यमाना ननादोच्चै MatsP_136.27c वाद्यैश्च विविधैः पुनः MatsP_58.42d वानप्रस्थविधानतः MatsP_35.13d वानप्रस्थः सत्पथे संनिविष्टो MatsP_40.1c वानप्रस्थो ऽभवन्मुनिः MatsP_35.1d वानरैः क्रीडमानैश्च MatsP_118.71a वानस्पत्यो न पूज्यन्ते MatsP_163.49a वापीपालवचः श्रुत्वा MatsP_137.13a वापीपालास्ततो ऽभ्येत्य MatsP_137.10a वापी पीता त्वियं यदि MatsP_137.14b वापीप्रक्षेपणाद् असून् MatsP_136.46b वापीम् अमृततोयिनीम् MatsP_137.16b वापीममृततोयेन MatsP_136.10a वापी वै निर्मिता त्वया MatsP_137.11b वापीषु चान्ये कलहंसशब्दाः MatsP_139.40d वापीषु नलिनीषु च MatsP_58.1d वापी सा साम्प्रतं दृष्टा MatsP_137.12c वापीं पीत्वासुरेन्द्राणां MatsP_136.65a वामचूडाः सकेरलाः MatsP_163.73b वामदेवस्तथैव च MatsP_145.103d वामदेवस्तु भगवान् MatsP_4.28a वामदेवाय वै भुजौ MatsP_95.10d वामदेव्यं बृहत्साम MatsP_58.36a वामदेव्यै तथा कटिम् MatsP_62.12b वामनस्य मनोनुगः MatsP_122.84d वामनं परिकीर्तितम् MatsP_53.45d वामनः पाणिनस्तथा MatsP_6.41b वामनेन त्रिभिः क्रमैः MatsP_47.72b वामनेन बलिर् बद्धस् MatsP_47.46c वामहस्ताग्रसंज्ञया MatsP_154.451b वामहस्तेन निर्दिशन् MatsP_154.17d वामं कामशरातुरम् MatsP_3.38b वामं विदार्य निष्क्रान्तः MatsP_159.1a वामाङ्गं पुष्पचापाय MatsP_70.37c वामाय च तथोदरम् MatsP_70.36b वामे तु दक्षिणे चैव MatsP_163.39a वामो ऽसृजन्नमर्त्यांस् तान् MatsP_4.31a वाय याभिरदृश्याभिः MatsP_127.13c वायवो वारिदाश्चासन् MatsP_154.429a वायव्यम् अस्त्रम् अकरोन् MatsP_153.105c वायव्यं चास्त्रमतुलं MatsP_150.135c वायव्यं मथनं चैव MatsP_162.22a वायव्यास्त्रबलेनाथ MatsP_153.106a वायव्ये चण्डभानवे MatsP_79.7b वायव्ये तु भगं न्यस्य MatsP_98.5c वायव्ये पाटलामुग्राम् MatsP_62.18c वायुनाक्रम्यमाणासु MatsP_166.11a वायुना चातिघोरेण MatsP_153.107a वायुना तेन चन्द्रेण MatsP_150.136a वायुना समुदीरिताः MatsP_125.33d वायुनासुरवक्षसि MatsP_153.201d वायुनीतैः सदा तृप्ति- MatsP_117.17c वायुनुन्नः स च तरुः MatsP_140.28a वायुनुन्नातिसुरभि- MatsP_120.26a वायुपा ह्यम्बुभोजनाः MatsP_154.540d वायुभिः स्तनितं चैव MatsP_125.34c वायुभूता नु गच्छन्ति MatsP_16.18c वायुरस्ति जगद्धाता MatsP_154.336c वायुराकाशमेव च MatsP_93.16d वायुराकाशसंभवः MatsP_168.8d वायुर्भूतः स वस्त्राणि MatsP_27.4c वायुर्मे यामभाषत MatsP_158.2d वायुर्ववौ सुसुरभिः MatsP_154.490a वायुवह्निपुरोगमाः MatsP_154.104d वायुवेगाय पक्षिणे MatsP_69.26d वायुवेगेन शृङ्गिणा MatsP_154.496f वायुवेगेन हन्यन्ते MatsP_163.49c वायुश्चन्द्रोपरागोत्थां MatsP_67.14c वायुश्च बलवान्भूत्वा MatsP_166.5a वायुश्च विपुलं तीक्ष्ण- MatsP_154.440a वायुश्चाङ्कुशमाहवे MatsP_153.202d वायुश्चैवानुवत्सरः MatsP_141.18d वायुस्तेषां परायणः MatsP_125.20b वायुं च दोर्भ्यामुत्क्षिप्य MatsP_153.195a वायुः समुत्कर्षति गर्भयोनिम् MatsP_39.14a वायून् आकर्षते हरिः MatsP_166.5d वायो भवान् विचेतस्कस् MatsP_154.23a वायोर्जज्ञे वृकादेरः MatsP_46.9b वायोर्भूतान्यधारयत् MatsP_123.51b वायोर्मन्त्रः प्रकीर्तितः MatsP_93.47d वायोश् च स्पर्शतन्मात्रात् MatsP_3.24c वाय्वग्निशैलाम्बुदतोयकल्पम् MatsP_173.32b वाय्वाधारा जलाधारास् MatsP_102.15a वाय्वाधारा वहन्ते वै MatsP_125.15a वाय्वीरितैर् जलाकारैः MatsP_174.13c वारणः शत्रुवारणः MatsP_48.98d वारणा रणधूर्गताः MatsP_136.41d वारणैश्च प्रचोदितैः MatsP_175.4b वारयेत्प्रयता स्वयम् MatsP_62.35d वाराणस्याम् अभूद्राजा MatsP_43.11a वाराणस्यां मार्कण्डेयस् MatsP_103.13a वाराणस्यां विशालाक्षी MatsP_13.26a वाराह इव पूर्वजः MatsP_163.60b वाराहकल्पवृत्तान्तम् MatsP_53.16a वाराहश्चैव पर्वतः MatsP_163.81b वाराहस्य तु दर्शनम् MatsP_22.15d वाराहो भविता कल्पस् MatsP_69.5c वारिणा स्नानमाचरेत् MatsP_7.44d वारिता दारिता बाणैर् MatsP_135.40a वारि दद्यात्सकृत्सकृत् MatsP_17.49d वारिमूला दिवौकसः MatsP_9.24b वारि राजंश् चतुर्गुणम् MatsP_3.25d वारुणस्य रथस्येह MatsP_125.41c वारुणं च जरद्गवम् MatsP_124.57d वारुणं चास्त्रमुत्तमम् MatsP_162.25d वारुणं पदमाप्नोति MatsP_101.44e वारुणं मन्त्रमाश्रितः MatsP_58.24b वारुणं लोकमाप्नोति MatsP_101.74c वारुणास्त्रं मुमोचाथ MatsP_153.102c वारुणे तपनं पुनः MatsP_98.5b वारुणैरभितस्तथा MatsP_59.12d वारुणैरेव सर्वतः MatsP_58.31d वारुण्यामस्तमेति च MatsP_124.32b वारुण्यामालयाः स्वयम् MatsP_130.13b वार्ताकं च चतुर्मासं MatsP_101.11c वार्ताकं पनसं तथा MatsP_96.5b वार्ताकैर् बृहतीफलैः MatsP_118.28d वार्त्तामुत्सृज्य दुःखिताः MatsP_144.71b वार्त्ताः सिध्यन्ति वा न वा MatsP_144.31d वार्ध्रीणसस्य मांसेन MatsP_17.35a वार्यपि श्रद्धया दत्तम् MatsP_17.22a वार्यमाणा यथा तथा MatsP_135.61d वार्षव्रतमिदं स्मृतम् MatsP_101.65d वार्षिकी तु भविष्यति MatsP_46.14b वालखिल्या नयन्त्यस्तं MatsP_126.28a वाल्मीकिना च लोकेषु MatsP_53.72c वाल्मीकिना तु यत्प्रोक्तं MatsP_53.71a वाल्मीकिस्तस्य चरितं MatsP_12.51a वाल्लभ्याय तवातुलम् MatsP_156.32b वाल्लभ्येन च संयुता MatsP_157.11b वासनाव्यसनात्मकः MatsP_154.240d वासवः परमं जलम् MatsP_122.10d वासवानुगता देवी MatsP_171.45c वासवैतद् अरीणां ते MatsP_135.6a वासवो ऽग्निः कृशानुर्यो MatsP_51.19a वासव्यै तु तथालकान् MatsP_60.26b वाससा वृषभं हैमं MatsP_80.7c वासः शंकरपाणिना MatsP_155.16b वासांसि कुसुमानि च MatsP_93.18b वासांसि च पिशङ्गानि MatsP_101.30a वासांसि च महार्हाणि MatsP_105.18c वासांसि चैव सर्वेषां MatsP_69.53c वासांसि चैवादुधुवुः परे तु MatsP_152.35e वासांसि पश्चादथ कर्बुराणि MatsP_83.17c वासांसि विविधानि च MatsP_56.10d वासांसि विविधानि च MatsP_58.17b वासिक्याश्चैव ये चान्ये MatsP_114.50a वासिभिः सहितो नृपः MatsP_100.3b वासिष्ठा ब्रह्मवादिनः MatsP_145.110b वासुकिर्नागपार्थिवः MatsP_133.42b वासुकिस्तक्षकश्चैव MatsP_163.56a वासुकिं तक्षकं स्वयम् MatsP_154.444d वासुकेरुत्तरेण तु MatsP_106.46b वासुकेः कुलजा ये च MatsP_133.25c वासुदेवप्रसादजम् MatsP_2.16b वासुदेवमथाब्रुवन् MatsP_45.18b वासुदेवमुखोद्गते MatsP_2.17b वासुदेवसुतास्तथा MatsP_47.21b वासुदेवस्य नारीणां MatsP_70.2c वासुदेवस्य वल्लभम् MatsP_93.68b वासुदेवं सनातनम् MatsP_161.29d वासुदेवं समाश्रित्य MatsP_103.4c वासुदेवाय च स्तनौ MatsP_99.7d वासुदेवाय चाक्षिणी MatsP_81.10b वासुदेवी तथा गौरी MatsP_60.37a वासुदेवो जगद्गुरुः MatsP_69.17b वासुदेवो जगन्नाथस् MatsP_93.51c वासुदेवो जगन्मूर्तिस् MatsP_52.20e वासुदेवो जनार्दनः MatsP_69.7b वासुदेवो ऽपि तत्रैव MatsP_112.2a वासुदेव्यै नमः पादौ MatsP_64.4a वासुदेव्यै नमो नमः MatsP_62.15d वासोभिरन्नपानैश्च MatsP_31.3c वासोभिरभिवेष्टयेत् MatsP_59.5d वासोभिर् द्विजदाम्पत्यं MatsP_7.24a वासोभिर्विविधैस्तथा MatsP_43.2d वासोभिः परिवेष्टयेत् MatsP_58.26d वासोभिः परिवेष्टयेत् MatsP_68.22f वासोभिः शयनीयैश्च MatsP_59.14c वासोभिः शयनीयैश्च MatsP_69.46a वासो मम न रोचते MatsP_28.9d वास्तुपूजनतत्परा MatsP_7.45b वास्तोष्पते पिनाकाय MatsP_47.135a वाहनं परमेष्ठिनः MatsP_93.99d वाहनानि च दिव्यानि MatsP_150.94c वाहनानि च यानानि MatsP_148.78c वाह्या कावेरी चैव तु MatsP_114.29d वाह्लीकश्चैव ते त्रयः MatsP_50.39b वाह्लीकस्य तु दायादाः MatsP_50.39c वाह्लीका वाटधानाश्च MatsP_114.40a विकर्मभीतस्य सदा न किंचित् MatsP_52.26c विकल्पमात्रावस्थाने MatsP_154.224a विकल्पः स्वस्थचित्ते ऽपि MatsP_155.12a विकल्पैः स्वस्य संक्षयैः MatsP_144.16d विकल्मषः सो ऽपि दिवं प्रयाति MatsP_92.34d विकारवच्च गोक्षीरं MatsP_60.9a विकारास्ते विकारिणाम् MatsP_123.53b विकिरन्सार्ववर्णिकम् MatsP_16.46b विकीर्णमुकुटोष्णीषो MatsP_160.26c विकुक्षिर् नाम देवराट् MatsP_12.26b विकूटे भद्रसुन्दरी MatsP_13.35b विकूलद्वयभूषिताम् MatsP_116.15d विकृताविकृता बभौ MatsP_150.187b विकृतिं मदनात्मिकाम् MatsP_154.238b विकृष्टचापा दैत्येन्द्राः MatsP_135.35a विकृष्टपीवरान्त्रकाः प्रयान्ति जम्बुकाः क्वचित् MatsP_153.136a विकृष्य कर्णान्तम् अकुण्ठदीधितिं MatsP_153.150c विकृष्य शवचर्म तत्प्रबद्धसान्द्रपल्लवम् MatsP_153.138d विकोशास्त्रपरिष्कारां MatsP_159.36c विकोशेनाम्बरत्विषा MatsP_150.89d विक्रमस्व विहायसा MatsP_42.15b विक्रमेण श्रुतेन च MatsP_43.24d विक्रम्य च यथासुखम् MatsP_163.16b विक्रयः सर्वभाण्डानां MatsP_108.13a विक्रान्ताः सुमहाबलाः MatsP_46.27d विक्रियन्ते स्वधर्मं तु MatsP_142.49e विक्रोशन्ति च गम्भीरा MatsP_163.46a विगते इव चेतसी MatsP_61.34b विगर्जन्त इवाम्भोदा MatsP_140.10a विगुणो ऽपि पतिः किल MatsP_154.164b विघ्नस्तपसि सम्भूतो MatsP_170.1a विघ्नस्त्वया विधातव्यो MatsP_154.67c विघ्नाय श्वसिताय च MatsP_47.150b विघ्नार्थं प्रेषितावुभौ MatsP_61.22b विचचार रणे देवान् MatsP_153.34c विचरन्ति यथासुखम् MatsP_163.42d विचारणात्तु निर्वेदः MatsP_144.89a विचारणायां वैराग्यं MatsP_144.20a विचार्यते नियतलयत्रयानुगम् MatsP_154.458d विचार्य यस्माद्गोधर्मं MatsP_48.80c विचित्रनानाविहगं MatsP_163.75a विचित्रपत्रवसनं MatsP_174.43c विचित्ररचनोज्ज्वलम् MatsP_153.162b विचित्रवर्णैर्भासन्तौ MatsP_154.192a विचित्रवाहनारूढा MatsP_154.535c विचित्रवीर्यस्तनयस् MatsP_14.17c विचित्राख्यानसंश्रयः MatsP_157.3d विचित्राङ्गदबाहवः MatsP_161.85b विचित्राणि समन्ततः MatsP_150.90b विचित्रा देवनिर्मिता MatsP_165.9b विचित्राभरणाम्बरः MatsP_161.70b विचित्रामशनीं चैव MatsP_162.20c विचित्रैरतिभास्वरैः MatsP_161.45b विचिन्त्यासीद्वरं दत्तं MatsP_156.14a विचेष्टमानो ऽधिगन्ता तदस्मि MatsP_38.5b विछायतां हि समुपेत्य न भाति तद्वद् MatsP_139.46c विजज्वाल मुहुर्ब्रह्मा MatsP_136.61c विजयस्य बृहत्पुत्रस् MatsP_48.107a विजयं तस्य कृत्येषु MatsP_140.85c विजयं तु तदेव सा MatsP_147.27b विजयं नाम विश्रुतम् MatsP_48.106d विजयं रोचमानं च MatsP_46.17a विजया च निगद्यते MatsP_74.5d विजयानुगुप्तः शनैः MatsP_154.552b विजयायेति जानुनी MatsP_60.19d विजयां हर्षणोत्सुका MatsP_154.548b विजयोवाच गणपं MatsP_154.549c विजहार बहूनब्दान् MatsP_31.4c विजहार भगाक्षिहा MatsP_154.499b विजानन्स्वप्नदर्शनम् MatsP_167.26d विजानीध्वं द्विजश्रेष्ठास् MatsP_53.64c विजितात्मा च शीलवान् MatsP_16.10b विजित्य मुनये प्रादात् MatsP_49.67c विजित्य लोकान्न्यवसं यथेष्टम् MatsP_38.17b विजृम्भत्यथ चैषीके MatsP_153.98c विजृम्भत्यथ सावित्रे MatsP_150.114a विजृम्भिताप्रतिमध्वनिवारिदं सुगन्धिभिः पुरपवनैर्मनोहरम् MatsP_154.469/a विज्ञातं न वृतं बुधैः MatsP_137.17d विज्ञानाय तु कौतुकात् MatsP_154.143b विज्ञाय नहुषात्मजः MatsP_27.22b विज्ञेयं कुसुमोत्करम् MatsP_122.24b विज्ञेयः शशिनो रथः MatsP_126.48d विज्ञेयः श्रवणाच्छ्रौतः MatsP_145.40a विज्ञेयः सुमहाचितः MatsP_123.4b विज्ञेयः सोत्तरो हनुः MatsP_127.22b विज्ञेया ऋतुसूनवः MatsP_141.15b विज्ञेया ऋषिपुत्रकाः MatsP_145.86d विज्ञेया मन्त्रवादिनः MatsP_145.115b विज्ञेया मन्दचारिणः MatsP_128.69b विज्ञेया रत्नयोनयः MatsP_122.50d विज्ञेयाः सूर्यसम्भवाः MatsP_128.28d विज्ञेयो वै बृहस्पतिः MatsP_128.64b विज्वरा मुदिताश्च ते MatsP_47.78b विटपं धनदस्य तु MatsP_148.94d विट्छूद्रान् ऊरुपादयोः MatsP_4.28d विट्पीतं मातुलं बन्धुम् MatsP_16.11a विडङ्गैः क्षीरिकाद्रुमैः MatsP_118.22d विततं शंकराश्रमे MatsP_158.37b वितते तारकासुरः MatsP_148.31b वितत्य स्वं महावपुः MatsP_150.147d वितर्कयन्तः परिमोहिताः स्मः MatsP_37.8d वितस्ता च नदी तथा MatsP_22.35b वितस्ता च विपाशा च MatsP_133.23c वितस्तित्रयसंस्थितम् MatsP_93.94b वितस्तिद्वयविस्तृताम् MatsP_93.7d वितस्तिमात्रा योनिः स्यात् MatsP_58.8c वितस्तिमात्रा योनिः स्यात् MatsP_93.124a वितस्तीनां चतुष्टयम् MatsP_93.126d वितस्त्युच्छ्रायसंमिताम् MatsP_93.8b वितानकं चोपरि पञ्चवर्णम् MatsP_83.19a वितानकेन तेनाथ MatsP_153.92c वितानध्वजचामरम् MatsP_56.9d वितानाच्छादिताम्बरम् MatsP_154.586b वितृष्णापि च या पुनः MatsP_122.72b वितेनुर्नयनान्तःस्थाः MatsP_154.441a वित्तमेतत्पुरो राज्ञः MatsP_21.8a वित्तवान्हव्यपः कपिः MatsP_9.21b वित्तशाठ्यविवर्जितः MatsP_54.28d वित्तशाठ्यविवर्जितः MatsP_68.31d वित्तशाठ्यविवर्जितः MatsP_69.46b वित्तशाठ्यविवर्जितः MatsP_75.10b वित्तशाठ्यविवर्जितः MatsP_78.7d वित्तशाठ्यविवर्जितः MatsP_79.10d वित्तशाठ्यविवर्जितः MatsP_81.23b वित्तशाठ्यविवर्जितः MatsP_88.2f वित्तशाठ्यं विवर्जयेत् MatsP_7.26b वित्तशाठ्यात् पतत्यधः MatsP_62.34f वित्तशाठ्यादृते नृणाम् MatsP_58.52f वित्तशाठ्येन मानवः MatsP_93.109b वित्तशाठ्येन रहितः MatsP_17.52a वित्तशाठ्येन रहितः MatsP_60.43e वित्तशाठ्येन रहितो MatsP_66.15c वित्तशाठ्येन रहितो MatsP_71.18c वित्तशाठ्येन वर्जितः MatsP_93.77b वित्तहीनो ऽपि कुरुते MatsP_62.37a वित्तहीनो यथाशक्त्या MatsP_84.3a वित्तहीनो विमत्सरः MatsP_74.17b वित्तेहा स्वल्पसत्त्वस्य MatsP_150.81c वित्रासयामास तिमीन्सनक्रांस् MatsP_140.72c वित्रेसुर्दुद्रुवुर्जग्मुर् MatsP_153.52a वित्रेसुर्विह्वलानि तु MatsP_150.208b विदध्यान्मुनिपुंगव MatsP_86.3b विदन्ति मार्गं दिव्यानां MatsP_4.5c विदलितान्धकबान्धवसंहतिः MatsP_158.14c विदार्य जठराण्येषाम् MatsP_146.9c विदार्य निहतो युधि MatsP_163.94f विदार्याश्चैव सायकैः MatsP_134.30d विदित्वा ध्यानयोगेन MatsP_7.59c विदुरं चाप्यजीजनत् MatsP_50.47b विदुर्यं न हरिब्रह्म- MatsP_154.346c विदुर्विष्ण्वादयो यच्च MatsP_154.356a विदुषा वेणुमत्यपि MatsP_114.24b विदुस्ते न बलाबलम् MatsP_28.7d विदुः षष्ठं महर्षयः MatsP_56.7d विदूरथसुतश्चापि MatsP_50.35c विदूरथसुतो ऽभवत् MatsP_44.77d विदूरभावादर्कस्य MatsP_124.39a विदेशस्थो ऽथवा गृहे MatsP_105.8b विदेहस्त्वं भवस्वेति MatsP_61.33c विदेहास्ताम्रलिप्तकाः MatsP_114.45b विदेहे ऽस्थापयत्पिता MatsP_44.29b विद्धस्तु हृदये भवः MatsP_154.244d विद्धाग्निः सततं स्मृतः MatsP_51.28d विद्धि तं मृतमेव च MatsP_146.50d विद्धि मां पाकशासन MatsP_146.30b विद्धो मर्मसु दैत्येन्द्रो MatsP_152.12a विद्ध्यौशनसि भद्रं ते MatsP_30.18a विद्यते भृगुनन्दन MatsP_47.123d विद्यते वसु भार्गव MatsP_29.12b विद्यते शक्र दुर्मते MatsP_159.28d विद्यया जीवितो ऽप्येवं MatsP_25.42c विद्याग्रामणिनो यक्षाः MatsP_126.27a विद्याचण्डस् तपोत्सुकः MatsP_21.3b विद्याद् अलक्ष्मीकतमं जनानां MatsP_36.9c विद्याद्द्वादशसाहस्रीं MatsP_165.19a विद्याधरगणैः सह MatsP_174.32b विद्याधरपुरे सो ऽपि MatsP_66.19c विद्याधराधिपत्यं च MatsP_4.20a विद्याधरी सुप्रशान्ता MatsP_102.7a विद्याभिः सर्वतोवृतम् MatsP_2.13d विद्यामिमां प्राप्नुहि जीवनीं त्वं MatsP_25.54c विद्यार्थमुपपेदिरे MatsP_47.184d विद्यावानर्थसंयुक्तो MatsP_66.16c विद्या सत्यं तपः श्रुतम् MatsP_145.80b विद्याहंकारसाराढ्यं MatsP_172.27c विद्यां तां प्राप्स्यसि ध्रुवम् MatsP_25.19d विद्यां सिद्धां तामवाप्याभिवाद्य MatsP_25.58c विद्याः प्राप्तास्तु या मया MatsP_47.184b विद्युच्च पञ्चमी प्रोक्ता MatsP_122.73a विद्युतस्त्वग्निजाः स्मृताः MatsP_125.34d विद्युतां यत्र संपाता MatsP_163.78a विद्युतो ऽशनिमेघांश्च MatsP_4.29a विद्युत्पताकः शोणस्तु MatsP_2.8c विद्युत्वान्सर्वतः श्रीमान् MatsP_163.77c विद्युत्सूर्यश्च तावुग्रौ MatsP_126.20a विद्युदाभौ गदाग्राभ्यां MatsP_170.5c विद्युदिन्द्रायुधोदितैः MatsP_174.6b विद्युद्भूत्वा तु मुच्यते MatsP_57.26f विद्युद्रूपा महास्वनाः MatsP_163.43d विद्युद्रूपाः स्वनवन्तो महान्तः MatsP_42.7d विद्युन्मालालतावृतम् MatsP_150.130b विद्युन्मालिनमादितः MatsP_136.16d विद्युन्मालिनमाद्रवत् MatsP_135.53d विद्युन्मालिनमासुरम् MatsP_135.50d विद्युन्मालिनमुद्दिश्य MatsP_140.35c विद्युन्मालिनि निहते MatsP_140.37a विद्युन्मालिनि पातिते MatsP_135.58b विद्युन्मालिन्न नः कालः MatsP_138.53a विद्युन्मालिन्न मे राज्यम् MatsP_136.22a विद्युन्मालिपुरं चापि MatsP_130.10c विद्युन्मालिशरैश्छिन्नः MatsP_140.28c विद्युन्मालिं मयो ऽब्रवीत् MatsP_138.47d विद्युन्माली इवाम्बुदः MatsP_140.18b विद्युन्माली च दानवः MatsP_131.22b विद्युन्माली च बलवांस् MatsP_129.5c विद्युन्माली च वेगेन MatsP_140.18a विद्युन्माली ततः क्रुद्धो MatsP_138.54a विद्युन्मालीति वचनं MatsP_136.18c विद्युन्माली त्विवाम्बुदः MatsP_130.8d विद्युन्माली प्रभुस्तत्र MatsP_130.8c विद्युन्माली मयश्चैव MatsP_135.47c विद्युन्माली महायशाः MatsP_136.3d विद्युन्माली शरशतैः MatsP_140.31c विद्युन्माली स दैत्येन्द्रो MatsP_135.48a विद्युन्मालेर् निशम्यैतन् MatsP_136.21a विद्युन्मालौ हते मयः MatsP_140.38b विद्युन्माल्यपतद्भूमौ MatsP_140.36c विद्युन्माल्यहमागतः MatsP_140.20b विद्युर्मालघनोन्नादो MatsP_140.18c विद्येज्या पूजनं दमः MatsP_145.38b विद्रवन्ति त्वितस्ततः MatsP_141.68d विद्रावणश्च केतुश्च MatsP_6.18c विद्रावितमहासुराः MatsP_153.18d विद्राव्य सर्वभूतानि MatsP_144.59a विद्रुतेष्वथ दैत्येषु MatsP_160.18c विद्रुमभ्रूयुगोपेतौ MatsP_82.9a विद्रुमामलसारकम् MatsP_119.26d विद्रुमाश्च द्रुमाश्चैव MatsP_161.58c विद्रुमैरुपशोभितम् MatsP_119.7d विद्रुमोच्चय इत्युक्तः MatsP_122.52c विद्वद्भिर्गन्धमादनः MatsP_90.3d विद्वभिर्द्ब्रह्मराक्षसैः MatsP_121.62d विद्वाञ्जज्ञे यवीनरः MatsP_49.70b विद्वानष्टशतं पुनः MatsP_57.5d विद्वान्कम्बलबर्हिषः MatsP_44.25d विद्वान्कोलाहलो नृपः MatsP_48.11b विद्वान्कौबेरको वशी MatsP_121.61d विद्वान्धर्मरथो नृपः MatsP_48.92d विद्वान्पुत्रो नलः किल MatsP_44.63b विद्वान् प्रत्यक्षधर्माणां MatsP_48.64c विद्वान्स वै महाभिषक् MatsP_50.42b विद्वांश्च प्रियवाचकः MatsP_107.19b विद्वांस्तथैवाविदुषः प्रधानः MatsP_36.6d विद्विष्टा वो मम द्विष्टाः MatsP_133.4a विद्वेषणं तथा कुर्वन् MatsP_93.154c विद्वेषणे ऽभिचारे च MatsP_93.149a विधत्स्व धिषणाधिप MatsP_24.45d विधनुष्काः शरैः कृताः MatsP_153.181f विधवा धातुरक्तानि MatsP_62.8a विधवा या तथा नारी MatsP_63.28c विधात्र इति नैरृते MatsP_74.8d विधानमनुवर्तते MatsP_30.12b विधानमासां वक्ष्यामि MatsP_74.4c विधानमिह पठ्यते MatsP_89.5d विधानमेतद्धेनूनां MatsP_82.16c विधानशमितावपि MatsP_171.44b विधानं पूर्वमाचरेत् MatsP_93.141d विधानं पूर्ववत्कुर्याद् MatsP_84.4a विधानं यदगस्त्यस्य MatsP_61.43c विधानं सर्वशैलानां MatsP_83.41a विधायकमनुत्तमम् MatsP_57.25d विधाय कमलं शुभम् MatsP_78.2d विधाय राजतं शुक्रं MatsP_73.3a विधाय लेखा यत्नेन MatsP_16.36c विधास्यतीह भगवान् MatsP_175.57c विधास्यामि ततो गर्भम् MatsP_7.34a विधास्यामो ऽस्य वै वयम् MatsP_158.45b विधिज्ञः श्राद्धदस्तदा MatsP_18.27b विधिदृष्टेन कर्मणा MatsP_112.22b विधिदृष्टेन यज्ञेन MatsP_143.14a विधिना केन कर्तव्यं MatsP_16.3c विधिना केन कर्तव्यं MatsP_59.1c विधिना प्रतिपादितम् MatsP_141.75d विधिना विहितं ज्ञात्वा MatsP_30.12c विधिना समतिष्ठत MatsP_7.49d विधिनोभयसप्तमीम् MatsP_76.6d विधिमखिलं रविसंक्रमस्य पुण्यम् MatsP_98.15b विधिमन्त्रपुरःसरम् MatsP_154.483d विधिमास्थाय योगवित् MatsP_164.12d विधियुक्तेन कर्मणा MatsP_58.40d विधिरेष सदा स्मृतः MatsP_22.90d विधिर्दृष्टः स्वयम्भुवा MatsP_58.52d विधिवच्चाथ शौनकम् MatsP_43.2b विधिवद्दर्भपाणिना MatsP_17.48d विधिवद्दर्भपाणिना MatsP_68.20b विधिवद्विश्वकर्मणे MatsP_58.32d विधिवाक्यविशारदः MatsP_16.8b विधिस्तोत्रं तथा हौत्रं MatsP_145.58a विधिं पृच्छामि देवेशे MatsP_58.2a विधिं मन्वन्तरस्य तु MatsP_145.56b विधीन्द्राद्या महर्षयः MatsP_154.349d विधुन्वानो ऽखिलं जगत् MatsP_166.5b विधुर्गृहीत्वा स्वगृहं ततो ऽपि MatsP_23.31d विधूम इव पावकः MatsP_113.20b विधूम इव पावकः MatsP_113.39d विधूय मातृजं कायं MatsP_48.86a विधेयं तद्विधीयताम् MatsP_154.416d विध्वस्तदेवायतनाश्रमं च MatsP_131.50a विध्वंसयन्ति संक्रुद्धास् MatsP_131.49c विनता कद्रुरेव च MatsP_171.29d विनता च व्यजायत MatsP_171.62d विनतायां निबोधत MatsP_6.33d विनता शुचिरेव च MatsP_133.27b विनयनमनङ्गारिम् MatsP_54.3c विनयात्तत्र वीरकम् MatsP_154.445d विनश्यन्ति पुनः पुनः Mats_9.39b विनश्यन्ति ह्य् अनो तव MatsP_33.24b विनश्येत्तदनन्तरम् MatsP_154.54b विनष्टपापस्त्रिदशाधिपः स्यात् MatsP_69.58d विनष्टाशेषपापस्य MatsP_100.30a विनष्टाः स्म न संदेहस् MatsP_137.14c विना गवा वत्सको ऽपि MatsP_20.10a विना च वायुना केतुः MatsP_134.11c विनापानं कुमारं तु MatsP_48.71c विनायकस्य चानूनम् MatsP_93.46a विनायकं च विन्यस्य MatsP_58.25a विनायकं तथा दुर्गां MatsP_93.16c विनायकाधिपत्यं च MatsP_154.505c विनाशमगमन्मुक्तं MatsP_153.201c विनाशमपयास्यति MatsP_68.9d विनाशमागतं दृष्ट्वा MatsP_153.202c विनाशमागताः प्राप्य MatsP_153.8a विनाशम् उपपश्यन्तो ह्य् MatsP_131.38a विनाशमूलाय नमः शिवाय MatsP_55.16d विनाशयतु शंकरः MatsP_67.16d विनाशस्तस्य निर्देश्य MatsP_134.19c विनाशस्त्रिपुरस्यास्य MatsP_140.51c विनाशाय सुरद्विषाम् MatsP_61.3d विना सिद्धगतिं शुभाम् MatsP_117.2d विना स्नानं न विद्यते MatsP_102.1b विनिन्द्यमानेन गवादिदानम् MatsP_72.23b विनिर्गत्य गुहामुखात् MatsP_120.33b विनिविष्टाः प्रतिदिशं MatsP_121.73a विनिवृत्तास्तदा सुराः MatsP_47.78d विनिवृत्तिर् विरक्तता MatsP_145.52d विनिःसृष्टं त्वमावास्यां MatsP_126.68c विनीतात्मा निमन्त्रयेत् MatsP_16.17d विनीतात्मा निमन्त्रयेत् MatsP_17.12d विनीताः कार्यगौरवात् MatsP_154.382d विनीतो ऽभवद् अव्यग्रः MatsP_7.51c विनेदुरुच्चैर्जहसुश्च दुर्मदा MatsP_136.68c विनेमुरित्थं मुनयो विसृज्य तां MatsP_154.403c विनेमुरेवं त्वमराधिपाद्याः MatsP_159.18b विनेशुश्च बलाहकाः MatsP_172.46d विनैव मे जीवितं स्यात्कचस्य MatsP_25.52b विनोदरसनिर्वृतौ MatsP_154.521d विनोदिता ये तु वृषध्वजस्य MatsP_139.23a विन्ध्यपादप्रसूतास् ताः MatsP_114.28c विन्ध्यपृष्ठनिवासिनः MatsP_114.54d विन्ध्यपृष्ठापरान्तिकान् MatsP_144.56b विन्ध्ययोगश्च गङ्गायास् MatsP_22.65a विन्ध्यवन्तं च पर्वतम् MatsP_169.6d विन्ध्यवृद्धिक्षयकर MatsP_61.51a विन्ध्यशैलं जगाम ह MatsP_157.19b विन्ध्यश्च पारियात्रश्च MatsP_114.18a विन्ध्याश्वस्तस्य चात्मजः MatsP_50.6d विन्ध्याश्वान्मिथुनं जज्ञे MatsP_50.7a विन्ध्ये विन्ध्याधिवासिनी MatsP_13.38d विन्यसेत्तत्र तोरणम् MatsP_69.37d विन्यसेत्पश्चिमे सौम्यां MatsP_62.18a विन्यसेत्सर्वतः क्रमात् MatsP_74.7d विन्यसेन्मन्त्रतः सर्वान् MatsP_58.23c विपक्षं च प्रधक्ष्यति MatsP_175.70d विपरीतमुखो ऽयुध्यद् MatsP_153.60a विपरीतानि मन्यते MatsP_154.360d विपरीतार्थबुद्धीनां MatsP_158.4e विपरीतार्थबोद्धारः MatsP_154.342c विपर्ययं तु त्वं लब्ध्वा MatsP_48.55c विपर्ययाच्छनैर्धर्मः MatsP_165.12c विपर्ययो न तेष्वस्ति MatsP_122.43c विपर्ययो न तेष्वस्ति MatsP_123.20a विपर्यस्तरथासङ्गा MatsP_150.186a विपर्यस्तालका वेगाद् MatsP_155.16c विपाट्य जठरं तेषां MatsP_158.36c विपाट्य देव्याश्च ततो MatsP_158.48a विपाट्य मौक्तिकं परं प्रियप्रसादमिच्छते MatsP_153.139c विपाप्मा स सुखी मर्त्यः MatsP_79.13c विपाशाथ सरस्वती MatsP_22.23:1d विपाशायाम् अमोघाक्षी MatsP_13.34c विपाशां कौशिकीं चैव MatsP_51.14a विपुलश्च सुपार्श्वश्च MatsP_113.45c विपुलं सागरं ते तु MatsP_137.25c विपुला कालनेमिनः MatsP_150.238d विपुलाचलमस्तकम् MatsP_153.217d विपुला धूमसंनिभाः MatsP_171.36d विपुलाश्चित्रसानवः MatsP_114.19b विपुले ऽथ वटः परम् MatsP_113.47d विपुले यमुनातटे MatsP_106.27b विपुले विपुला नाम MatsP_13.35c विपुले हंसपाण्डुरे MatsP_106.34b विपुलो भवतामिति MatsP_130.3b विप्रकीर्णं मनोहरम् MatsP_163.74d विप्रचित्तिसुतः श्वेतः MatsP_173.19a विप्रचित्तिः प्रधानो ऽभूद् MatsP_6.16c विप्रचित्तिः सहानुजः MatsP_47.52f विप्रचित्तिः सइंहिकेयान् MatsP_6.25c विप्रजग्मुर्मुदान्विताः MatsP_161.23d विप्रयुक्तैश्च पर्वतैः MatsP_175.7b विप्रस्योपस्करैर्युक्तां MatsP_70.47c विप्राग्रतो वा विकिरेद् MatsP_16.53a विप्रा जातिस्मराः पुरा MatsP_21.2d विप्राणामात्मनश्चैव MatsP_17.40a विप्राणां कर्मदोषैस्तैः MatsP_144.36a विप्राणां क्षालयेत् पादाव् MatsP_16.29a विप्राणां शांकरं याति MatsP_101.66c विप्रानर्घ्यादिना बुधः MatsP_16.31d विप्रानेतान्समाचरेत् MatsP_66.4d विप्रान्पूर्वे परे चाह्नि MatsP_17.12c विप्रान्भुञ्जीत वाग्यतः MatsP_95.17b विप्रान् समभिपूजयेत् MatsP_93.147b विप्रान् सम्पूजयित्वा तु MatsP_79.3a विप्रा मखमुखे स्थिताः MatsP_174.7d विप्राय कपिलाद्वयम् MatsP_101.54b विप्राय घृतपायसम् MatsP_101.39b विप्राय दत्त्वा भुञ्जीत MatsP_96.20a विप्राय दद्याच्छङ्खं च MatsP_101.34a विप्राय दद्यात्सम्पूज्य MatsP_78.5a विप्राय वस्त्रसंयुक्तं MatsP_101.10a विप्राय शिवमन्दिरम् MatsP_101.81d विप्राय सितवाससी MatsP_101.44d विप्रायाथ कुटुम्बिने MatsP_96.13d विप्रायाथ विसर्जयेत् MatsP_54.27d विप्रायेन्धनदो यस्तु MatsP_101.57a विप्राः शूद्रसमाचाराः MatsP_165.17c विप्राः स्थिता धर्मपरा MatsP_165.3a विप्रियं मे त्वया कृतम् MatsP_32.23d विप्रियाण्येव विप्राणां MatsP_131.47c विप्रेण वेदविदुषा MatsP_68.20a विप्रेभ्यो दक्षिणानघ MatsP_100.36b विप्रेभ्यो भोजनं दद्याद् MatsP_7.26a विप्रेषु दत्त्वा तानेव MatsP_65.5a विप्रेषु द्वादशैव तु MatsP_100.27b विप्रेषु भोजनं दद्यात् MatsP_101.37c विप्रैर् विप्रो यथाविधि MatsP_16.32b विफलां तां समालोक्य MatsP_150.5c विफलीकृतपौरुषम् MatsP_150.128d विबाध्यमानास्तमसा विमोहिताः MatsP_135.68c विबुद्धो विबुधाधिपः MatsP_154.496b विबुधपतिविमाने नायकः स्यादमोघः MatsP_63.29d विबुधानामपि दुर्लभं महत्त्वात् MatsP_81.2b विबुधानामुपस्थितम् MatsP_154.58b विबुध्योवाच मा शक्र MatsP_146.34c विब्रूत मे यथातथ्यं MatsP_32.15a विभक्तलोकसंक्षोभ- MatsP_154.253a विभजन्रात्र्यहानि तु MatsP_124.79b विभजिष्यति ते सुतः MatsP_14.16d विभवोद्भवकारि भूतले ऽस्मिन् MatsP_81.1c विभागेन स्मरानलम् MatsP_154.251d विभाति नानायुधयोधदुस्तरा MatsP_148.102d विभावरि महत्कायं MatsP_154.58a विभावर्या च संपृक्ता MatsP_154.588c विभावर्यामर्धरात्रं MatsP_124.30a विभावर्यास्तम् एति च MatsP_124.28d विभावर्यां सोमपुर्याम् MatsP_124.31a विभावसुसमद्युतिः MatsP_35.8d विभाव्यन्ते महीक्षिताम् MatsP_142.66b विभिन्नहृदयस्त्वपि MatsP_140.36b विभुजा भिन्नमूर्धानस् MatsP_150.185c विभुर् नाम्नाथ देवलः MatsP_5.27d विभुर्महाभूतपतिर् MatsP_164.12a विभुस्तथैवाप्रतिमप्रभावः MatsP_169.18a विभुः प्रवाहणो ऽग्नीध्रस् MatsP_51.17e विभूतये नमः पादाव् MatsP_99.6a विभूतिद्वादशी नाम MatsP_99.1c विभूतिद्वादशीव्रतम् MatsP_99.19b विभूतिद्वादशीव्रतम् MatsP_100.18b विभूतिद्वादशीव्रतम् MatsP_100.33d विभूत्यृद्धियुतो ऽपि यः MatsP_154.415b विभूषणचयसमुद्भवो ध्वनिः MatsP_154.459b विभोर्गङ्गाधराय वै MatsP_64.10d विभो समादिश द्रष्टुम् MatsP_154.390c विभ्रमं तु करोत्येष MatsP_146.70c विभ्रष्टध्वजकार्मुकम् MatsP_153.1b विभ्राजपुत्रस्त्वेको ऽभूद् MatsP_20.23c विभ्राजस्तस्य चात्मजः MatsP_49.56b विभ्राजस्तु समाख्यातः MatsP_122.17c विभ्राजस्तेन स स्मृतः MatsP_122.18b विभ्राजस्य तु दायादस् त्व् MatsP_49.56c विभ्राजः पुनर् आजातः MatsP_49.58c विभ्राजा नाम चान्ये तु MatsP_15.1a विभ्रान्तवीक्षिते साध्वि MatsP_47.186c विभ्रान्ता दानवाभवन् MatsP_47.204d विभ्रान्ताय महान्ताय MatsP_47.150c विमर्दक्षीणकेयूरा MatsP_154.482a विमर्दस्तत्र विषमो MatsP_150.152c विमलद्युतिपूरितदिग्वदनम् MatsP_154.37b विमलयोगविनिर्मितदुर्जय- MatsP_158.14a विमलशक्तिमुखानलपिङ्गला- MatsP_158.15c विमलं च नभो ऽभवत् MatsP_154.100b विमलं बहुयोजनम् MatsP_158.37d विमला चञ्चला चैव MatsP_114.26a विमलाविमलेषु च MatsP_129.9d विमलैः स्फाटिकाभैश्च MatsP_161.54a विमानमिव देवस्य MatsP_148.41a विमानयोधी धनदो MatsP_174.17c विमानविहगव्यातं MatsP_172.31c विमानशतसंकीर्णा MatsP_162.10c विमानस्थैरलंकृताः MatsP_43.22b विमानानि च दिव्यानि MatsP_166.12*a विमानानि सहस्रशः MatsP_15.2b विमानानि सहस्रशः MatsP_150.94d विमानाश्च हिरण्मयाः MatsP_121.28d विमानेन दिवः पृष्ठम् MatsP_83.45c विमानेन स गच्छति MatsP_107.5d विमानेनागमत्स्वर्गं MatsP_11.38a विमानेनाप्सरोभिश्च MatsP_89.10c विमानेनार्कवर्णेन MatsP_161.5c विमाने पुष्पके स्थितः MatsP_174.17d विमानेषु सहस्रशः MatsP_154.104b विमानेष्वपि पादजाः MatsP_15.14b विमानैर्विविधाकारैर् MatsP_161.84c विमानैश्च पताकाभिर् MatsP_135.6c विमानैश्चाद्भुताकारैश् MatsP_159.35a विमानैः सूर्यसंनिभैः MatsP_105.4b विमायान्विमदांश्चैव MatsP_176.12c विमार्गितान्या च प्रियं प्रसन्ना MatsP_139.29b विमिला पुरुषोत्तमे MatsP_13.34b विमुक्तकलहाश्चापि MatsP_131.12c विमुक्तरुधिरं पाशं MatsP_154.22c विमुक्तः सर्वकिल्बिषैः MatsP_107.12d विमुक्तः स्वर्गभाग्भवेत् MatsP_76.1d विमुक्तैरविलम्बितम् MatsP_154.5b विमुखाः स्युश्च दानवाः MatsP_7.35d विमुखीकुरुतात्यर्थं MatsP_139.7c विमुखी महीश तव योषिदियम् MatsP_100.13b विमुञ्चन्तो हुताशनम् MatsP_163.55b विमूलिताशेषसुरो हि तारकः MatsP_154.397d विमृज्याल्लेपभागिनाम् MatsP_16.38d विमृश्य च पुनः पुनः MatsP_114.4b विमृश्य सुरसंक्षोभं MatsP_150.213a वियच्चरा वियति किमस्ति कान्तकं MatsP_154.454c वियति ज्योतिर्मण्डलम् MatsP_150.216d वियति प्रतिसर्पिणीम् MatsP_150.4d वियति वायुपथे ज्वलनोज्ज्वले MatsP_158.17a वियत्यनुपलक्षितः MatsP_153.129b वियत्येव शतैः शरैः MatsP_150.229b वियोगादस्य भूतले MatsP_24.30d वियोगादुर्वशीभवात् MatsP_24.19d वियोगो वो भविष्यति MatsP_70.24d विरजस्कं महाबाहुम् MatsP_167.2c विरजस्काभवन्मार्गा MatsP_172.48c विरजा नाम विश्रुता MatsP_15.23b विरतानां रणादस्मात् MatsP_150.145a विरम्यताम् अतिक्लेशात् MatsP_157.8c विरराम यदा नैवं MatsP_146.68a विरराम सहस्राक्षः MatsP_140.82c विरहेण हरस्तस्या MatsP_154.62a विरहोत्कण्ठिता गाढं MatsP_154.65a विरहोत्कण्ठितां भार्यां MatsP_158.27c विराजते कमलमुदारवर्चसं MatsP_168.16c विराजमानाः क्रीडन्ति MatsP_15.13c विराजश्च धनुश्चैव MatsP_46.27e विराजं चैव वाचं च MatsP_171.53a विरिञ्चिर् यत्र भगवांस् MatsP_4.8c विरिञ्चिः सुरनायकः MatsP_148.21d विरुद्धग्रन्थिवर्जिताम् MatsP_55.22b विरुद्धांश्च परस्परम् MatsP_118.58d विरूढं वैरमक्षयम् MatsP_148.2d विरूपाक्षः स्थिरक्रियः MatsP_154.330d विरूपाक्षो ऽथ रैवतः MatsP_5.29b विरूपाक्षो विलोहितः MatsP_153.19b विरेजुर्भुजगा मन्त्रैर् MatsP_135.61c विरेमुरमराः स्तुत्वा MatsP_154.16a विरोचन इति प्राहुस् MatsP_72.21a विरोचन शिवं तव MatsP_72.8b विरोचनश् चतुर्थश्च MatsP_6.10a विरोचनश्च संग्रामाद् MatsP_61.4e विरोचनस्तु प्राह्लादिर् MatsP_47.48c विरोचनस्तु संक्रुद्धो MatsP_173.14a विरोचनस्य संवादं MatsP_72.6c विरोधः समजायत MatsP_27.7b विलप्यमाना पितृभिर् MatsP_14.10a विलम्बिताश्वो विशिरो MatsP_140.33a विलयं जग्मुराकाशे MatsP_163.7c विललाप रतिः क्रूरं MatsP_154.255a विलासिनो बहुगमकस्वभावकम् MatsP_154.462b विलासोल्लासितेक्षणा MatsP_11.49d विलिखेत् करकान्वितान् MatsP_67.19b विलिखेन्न नखैर्भूमिं MatsP_7.40a विलिख्य विन्यसेत्सूर्यं MatsP_97.6a विलोक्य मुद्गरं दीप्तं MatsP_150.28c विलोक्य सपदानुगः MatsP_150.118d विलोक्य स्वामनीकिनीम् MatsP_150.92b विलोक्य हरहुङ्कार- MatsP_154.254c विलोक्यान्तरिक्षे सहस्रार्कबिम्बं MatsP_153.184a विलोलाभरणाम्बराम् MatsP_150.22d विलोलायेति मूर्धजम् MatsP_70.38b विलोहिताय धूम्राय MatsP_132.24a विवक्षुर्भविता नृपः MatsP_50.78b विवरं चारुदर्शनम् MatsP_119.3b विवर्णतां च भगवान् MatsP_163.36a विवर्णाः शरणं ययुः MatsP_163.30d विवर्तस्ते भविष्यति MatsP_156.20b विवर्धता बलवता MatsP_168.6a विवशः प्रच्युतः स्वर्गाद् MatsP_35.4a विवस्वन्तमतः परम् MatsP_97.6d विवस्वानतिनामा च MatsP_9.23a विवस्वानथ तज्ज्ञात्वा MatsP_11.22a विवस्वान्कश्यपात् पूर्वम् MatsP_11.2a विवस्वान् घर्मसमये MatsP_162.29c विवस्वान्सविता पूषा MatsP_6.4c विवहो ऽथ ह्युदावहः MatsP_163.32b विवादे ब्राह्मणैः सार्धम् MatsP_50.64c विवाहाः क्रतवश्चैव MatsP_135.3c विवाहोत्सवयज्ञेषु MatsP_83.8c विवाहोत्सवयज्ञेषु MatsP_93.83c विविक्तानि विना प्रजाः MatsP_175.28d विविक्तेषु वनेषु च MatsP_154.499d विविक्तेषूपलिप्तेषु MatsP_17.12a विवित्समानः किमु तत्र साधुः MatsP_41.12d विवित्समानः किम् उ तत्र साधुः MatsP_41.18b विवित्समानो वसुमन्न साधु MatsP_42.4d विविधाग्निसुतादर्काद् MatsP_51.37c विविधाग्निस्ततस्तस्य MatsP_51.37a विविधा च रुचिर्जाता MatsP_72.20c विविधानि च दानवाः MatsP_150.94b विविधान्याश्रमाणि च MatsP_167.27d विविधा भूतजातयः MatsP_154.150d विविधायुधपाणिना MatsP_24.24b विविधैश्चैव नीवारैर् MatsP_118.42c विविशुर्नाकवासिनः MatsP_154.482d विविशुर्वेदिकां सिद्धां MatsP_154.393c विविशुस्ते रसातलम् MatsP_47.232d विवृतास्यो ऽग्रसत्क्षणात् MatsP_153.126*b विवृत्तवदनो ग्रस्तुम् MatsP_153.119e विवेश तूर्णं त्रिपुरम् MatsP_136.1c विवेश तूर्णं त्रिपुरं दितेः सुतैः MatsP_135.82c विवेश बहुलोचनः MatsP_175.12d विवेश रूपिणी काली MatsP_172.19a विव्याध च त्रिभिः शरैः MatsP_150.234d विव्याध त्रिभिराशुगैः MatsP_153.180b विव्याध दशभिः शरैः MatsP_150.54b विव्याध धनदं तीक्ष्णैः MatsP_150.56c विव्याध निशितैर्बाणैः MatsP_150.119a विव्याध पुनरेकैकं MatsP_153.179c विव्याधोरसि पत्त्रिणा MatsP_151.13b विव्याधोरसि वित्तेशं MatsP_150.58c विशङ्किता भवदतिभेदशीलिनः MatsP_154.460c विशन्ति क्रुद्धवदना MatsP_135.45c विशमानानि भान्ति वै MatsP_163.11b विशल्यकरणी चैव MatsP_122.56c विशश्च प्रतिपालनैः MatsP_34.5b विशान्तयामास यथा सदैव MatsP_135.74a विशालवस्त्रांशुवितानभूषितः MatsP_148.101c विशालाक्षश्च दुर्धर्षः MatsP_163.79c विशाला देविका कुहूः MatsP_114.21d विशाले शरकानने MatsP_159.4d विशालो जगदास्थितः MatsP_171.6b विशिष्टकुसुमा लता MatsP_120.9b विशिष्टाकारवान्दण्डी MatsP_11.55a विशीर्णशस्त्रध्वजवर्मवाहाः MatsP_135.81b विशीर्णहर्म्याणि सतोरणानि MatsP_140.70b विशुद्धं मे ऽद्य हृदयं MatsP_108.1c विशुद्धः सर्वकिल्बिषैः MatsP_108.2d विशेषकं चारुतरं करोति MatsP_139.26c विशेषणाभिभूतो ऽस्मि MatsP_47.101c विशेषपत्रैर्निचितं MatsP_172.28a विशेषं काङ्क्षतां शक्र MatsP_154.216a विशेषा अन्यवेशनात् MatsP_123.55d विशेषाच्छर्कराचले MatsP_92.6d विशेषाद्दैत्यजन्मनाम् MatsP_150.144b विशेषेण तु गर्भिणी MatsP_7.46d विशेषेण विचक्षणैः MatsP_154.408b विशेषेण सुपूजिता MatsP_65.3b विशेषेणाग्निवर्चसा MatsP_150.1d विशेषो ऽयं निबोध मे MatsP_60.33b विशेषो ऽयं निबोध मे MatsP_93.120f विशोकद्वादशी चैषा MatsP_82.26a विशोकद्वादशीव्रतम् MatsP_81.3b विशोकद्वादशीव्रतम् MatsP_82.24b विशोकद्वादशीव्रतम् MatsP_82.29b विशोकसप्तमीं कुर्यात् MatsP_75.10c विशोकसप्तमीं तद्वत् MatsP_74.2c विशोकसप्तमीं तद्वद् MatsP_75.1a विशोकः स्यात्पुनर्नरः MatsP_101.10d विशोकाख्यां च सप्तमीम् MatsP_75.13b विशोका चास्तु सम्पत्त्यै MatsP_81.17c विशोका दुःखनाशाय MatsP_81.17a विशोकाय नमः पादौ MatsP_81.6a विशोकायै नमः कटिम् MatsP_63.9b विशोका वरदास्तु मे MatsP_81.17b विशोका सर्वसिद्धये MatsP_81.17d विश्रम्भघातकानां तु MatsP_108.15a विश्रवाः शक्तिवर्धनः MatsP_145.92d विश्रान्तकवपुर्बालो MatsP_171.50a विश्रान्तो नर्मपूर्वकम् MatsP_154.68d विश्राममूर्जस्करमप्यवाप्य MatsP_135.80c विश्रामयन्तः स्वां कीर्तिं MatsP_153.27c विश्रामश्चन्द्रसूर्ययोः MatsP_163.76d विश्रुतश्च धनंजयः MatsP_126.15b विश्रुतं गजवैद्यकम् MatsP_24.3b विश्रुतं तद्धिरण्यकम् MatsP_113.31b विश्रुतं मम हैहय MatsP_43.42b विश्रुतः सर्वशास्त्रवित् MatsP_21.30d विश्रुता कुरुभिः सह MatsP_12.18b विश्रुताः कुलपर्वताः MatsP_114.17b विश्रुतो यो बृहद्रथः MatsP_50.27b विश्वकर्मनिवेदितम् MatsP_154.479b विश्वकर्मा इतीवोक्तः MatsP_129.21c विश्वकर्मा प्रभासस्य MatsP_5.27e विश्वकर्मा मयः प्राह MatsP_129.16a विश्वकाया तथाम्बरे MatsP_13.26f विश्वकायामृता शिवा MatsP_102.6d विश्वकायै नमः शिरः MatsP_63.11b विश्वकायौ विश्वमुखौ MatsP_64.11a विश्वगश्चपृथोः सुतः MatsP_12.29b विश्वजिज्जनमेजयः MatsP_48.102b विश्वदेवेषु चोदकम् MatsP_17.52d विश्वधाम्ने त्रिशूलिनः MatsP_64.9b विश्वधाम्ने स्वयम्भुवे MatsP_98.8d विश्वपादकरौ शिवौ MatsP_64.11b विश्वभुग्भगनेत्रहा MatsP_154.493d विश्वभुजं ते त्वपृच्छन् MatsP_143.11e विश्वमाला कुमुद्वती MatsP_114.27d विश्वमावृत्य तिष्ठते MatsP_132.27b विश्वमूर्ते नमः कटिम् MatsP_99.6d विश्वमूर्तेश्च मन्दिरम् MatsP_83.29b विश्वरूपशिवाय च MatsP_47.134b विश्वरूपं प्रधानस्य MatsP_123.63c विश्वरूपः सुरूपश्च MatsP_161.80c विश्ववक्त्राय वै विभो MatsP_64.8d विश्ववेदमयो यस्माद् MatsP_77.5a विश्वसृड्भिस् तथा सार्धं MatsP_142.57c विश्वस्य जगतः प्रभुः MatsP_174.35d विश्वस्य मातरः सर्वाः MatsP_114.33c विश्वस्यात्मानन्तभेदस्य पूर्वम् MatsP_154.7b विश्वं विश्वपतिर्यश्च MatsP_164.27e विश्वं सृष्टं मया पूर्वं MatsP_167.61c विश्वाची च घृताची च MatsP_126.14c विश्वाची सहजन्या च MatsP_161.74a विश्वाण्डाद्गरुडोद्भवम् MatsP_53.53b विश्वा तु यक्षरक्षांसि MatsP_6.46c विश्वात्मने विश्वसृजे MatsP_132.27a विश्वात्मने सप्ततुरंगमाय MatsP_97.16b विश्वात्मा प्रीयतामिति MatsP_80.9d विश्वात्मा प्रीयतामिति MatsP_101.47d विश्वान्देवान्देवमाता MatsP_171.51a विश्वान्देवान्यवैः पुष्पैर् MatsP_17.14c विश्वामित्रपुरःसरः MatsP_47.243d विश्वामित्रश्च गाधेयो MatsP_145.110c विश्वामित्रस्तथैव च MatsP_126.21d विश्वामित्रः प्रतापवान् MatsP_9.27d विश्वाय कृत्तिवाससे MatsP_47.156b विश्वायनश्च यद्ब्रह्मा MatsP_164.19c विश्वाय विश्वरूपाय MatsP_98.8c विश्वावसुबलध्रुवौ MatsP_171.43d विश्वावसुमतिं तथा MatsP_171.53b विश्वावसुश्च यः पश्चाच् MatsP_128.30c विश्वावसुसुषेणौ च MatsP_126.11a विश्वावसुं तृतीयं च MatsP_171.46c विश्वां विश्वेश्वरे विदुः MatsP_13.28d विश्वे च देवा ऋषयश्च सर्वे MatsP_162.13b विश्वे च वसवस्तथा MatsP_161.28b विश्वे देवा दशैव तु MatsP_23.22b विश्वे देवाश्च विश्वायां MatsP_171.48c विश्वे देवास इत्याभ्याम् MatsP_17.16c विश्वे देवास्तथैव च MatsP_17.66d विश्वे देवास्तु विश्वायाः MatsP_5.17a विश्वे प्रजानां पतयो MatsP_171.25c विश्वे लोकाः परंतप MatsP_171.63d विश्वे वै धातुपर्वताः MatsP_169.10d विश्वेशं प्रथमं तावन् MatsP_171.26a विश्वेशा च मता शुभा MatsP_171.32d विश्वेशाजनयत् सुतान् MatsP_171.51b विश्वेश्वरायेति च पूजनीये MatsP_55.15d विश्वेश्वरायेति नमः किरीटिने MatsP_57.13b विश्वेश्वरायेति शिवो ऽभिपूज्यः MatsP_55.17b विश्वेषां कालसंज्ञितः MatsP_167.54b विश्वेषां धारणाविधिः MatsP_169.17b विश्वो विश्वमचिन्तयत् MatsP_168.2d विषज्वालाकुलैर्वक्त्रैर् MatsP_163.55a विषण्णमनसो देवाः MatsP_147.26a विषण्णवदना देवा MatsP_175.8c विषण्णान्सान्त्वयन्गिरा MatsP_47.63d विषनिःश्वासनिर्दग्धं MatsP_153.117a विषपापहरो नित्यम् MatsP_93.99e विषपावकभैरवम् MatsP_153.210b विषप्रमाथिने नित्यं MatsP_69.26e विषभुजंगनिषङ्गविभूषिते MatsP_158.12c विषमं स्मृतिविभ्रमम् MatsP_153.7b विषमा नैव धूर्जटे MatsP_155.6b विषयान्ते स्वके नदीम् MatsP_115.18d विषयान्प्रति चुक्षुभे MatsP_61.23d विषयान्वयसा तव MatsP_33.27b विषयांस्तव पुत्रक MatsP_33.9d विषये न प्रवर्तन्ते MatsP_145.48c विषयो विषयित्वं च MatsP_145.68a विषं क्षीरं ततो दोग्धा MatsP_10.20a विषाग्निश्चापि पातालात् MatsP_2.5c विषादम् अगमद्गणः MatsP_61.24b विषादमगमन्परम् MatsP_25.13d विषादव्याकुलप्रजाः MatsP_144.70d विषाय मारुतायैव MatsP_47.159c विषुवद्ग्रहवर्णश्च MatsP_125.9a विषुवस्थो यदा रविः MatsP_124.47d विषुवस्यापि मण्डलम् MatsP_124.49b विषुवं तु विधीयते MatsP_124.93b विषुवे हेममत्स्येन MatsP_53.52a विष्कम्भपर्वतान्कुर्यात् MatsP_92.3c विष्कम्भपर्वतान्दद्याद् MatsP_83.36c विष्कम्भपर्वतान्वितम् MatsP_83.11d विष्कम्भपर्वतास्तद्वन् MatsP_113.45a विष्कम्भपर्वतांस्तद्वच् MatsP_89.3c विष्कम्भपर्वतांस्तद्वत् MatsP_85.3c विष्कम्भपर्वतांस्तद्वत् MatsP_91.3c विष्कम्भपर्वतांस्तद्वद् MatsP_89.6e विष्कम्भशैलानृत्विग्भ्यः MatsP_91.7a विष्कम्भशैलास्तद्वच्च MatsP_86.3c विष्कम्भश्च महायशाः MatsP_171.50b विष्कम्भः सवितुः स्मृतः MatsP_128.57b विष्कम्भात्तुल्यविस्तृतम् MatsP_124.6b विष्कम्भानभितो गिरीन् MatsP_87.3b विष्कम्भान्मण्डलाच्चैव MatsP_124.8a विष्कम्भान्मण्डलाच्चैव MatsP_128.63c विष्कम्भार्धोच्छ्रितं प्रोक्तं MatsP_93.95a विष्कम्भो मण्डलस्यैव MatsP_124.68c विष्कम्भो वर्षपर्वतः MatsP_122.83d विष्टभ्य चरणौ देव्या MatsP_155.26a विष्टिर्घोरात्मिका तद्वत् MatsP_11.39c विष्टिवैधृतिवासरे MatsP_17.3d विष्टिं चैव क्रमेण तु MatsP_11.9d विष्णवे च नमो नमः MatsP_57.6d विष्णुक्रान्ते वसुंधरे MatsP_102.10b विष्णुचक्रं तथा परम् MatsP_162.19d विष्णुत्वम् अगमत् पुनः MatsP_2.30d विष्णुत्वं शृणु विष्णोश्च MatsP_172.1a विष्णुदेहसमुद्भूतं MatsP_84.8a विष्णुध्यानैकतत्परः MatsP_23.16d विष्णुना चोदितः शक्रः MatsP_153.148e विष्णुनाथ शिवेन वा MatsP_52.23b विष्णुना प्रभविष्णुना MatsP_152.8d विष्णुनाभिहितं क्षोण्यै MatsP_53.39c विष्णुनामानुकीर्तनम् MatsP_54.7d विष्णुना यदुदीरितम् MatsP_17.1b विष्णुना ये ऽश्वमार्गणे MatsP_12.43b विष्णुना रक्षितं दृष्ट्वा MatsP_47.98c विष्णुना विधृतश्चासि MatsP_93.65c विष्णुभक्तो धनानि च MatsP_171.69d विष्णुमक्लिष्टकारिणम् MatsP_151.6d विष्णुमेकैकशः शरैः MatsP_150.224b विष्णुरिन्द्रम् अभाषत MatsP_47.100d विष्णुरेव निबोधितः MatsP_154.361d विष्णुर्दानवसूदनः MatsP_150.225b विष्णुर्दानवसूदनः MatsP_151.28b विष्णुर्दैवतदैवतम् MatsP_172.42d विष्णुर् भार्यावधे तदा MatsP_47.104d विष्णुर्युगे युगे जातो MatsP_154.180c विष्णुर्विकृष्टैः श्रवणावसानं MatsP_152.30c विष्णुर्वृष्णिकुले प्रभुः MatsP_47.12b विष्णुर्वृष्णिकुलोद्वहः MatsP_44.15b विष्णुर्वृष्ण्यन्धकोत्तमः MatsP_47.33b विष्णुलोकफलप्रदम् MatsP_101.62f विष्णुलोकमनुत्तमम् MatsP_103.9d विष्णुलोकं सनातनम् MatsP_87.1d विष्णुलोके महीयते MatsP_54.29d विष्णुलोके महीयते MatsP_71.20f विष्णुलोके महीयते MatsP_73.5d विष्णुव्रतमिदं शुभम् MatsP_101.37f विष्णुव्रतमिदं स्मृतम् MatsP_101.64f विष्णुशैलं क्षमामूलं MatsP_172.25c विष्णुश्च दैत्येन्द्रशराहतो ऽपि MatsP_152.28a विष्णुस्तस्मिन्महाहवे MatsP_152.10d विष्णुस्तेन प्रहारेण MatsP_152.13c विष्णुस्तेषां प्रणेता च MatsP_47.29a विष्णुस्त्वमश्वरूपेण MatsP_93.69a विष्णुं चापि युगे युगे MatsP_154.181b विष्णुं रवीणामधिपं वसूनाम् MatsP_8.4a विष्णुं विव्याध हृदये MatsP_150.226c विष्णुः शक्रो हुताशनः MatsP_68.33d विष्णुः श्रियं न जहति MatsP_148.33c विष्णुः संवर्धते प्रजाः MatsP_111.3d विष्णोरर्चावलोकिता MatsP_100.17d विष्णोरंशेन जायन्ते MatsP_142.64a विष्णोरिदं विष्णुरिति MatsP_93.39a विष्णोर्जिष्णोश्च भ्राजिष्णोस् MatsP_174.51a विष्णोर्दत्तप्रतिज्ञस्य MatsP_172.51c विष्णोर्दत्त्वा तथाक्षतान् MatsP_65.4f विष्णोर् देहसमुद्भूताः MatsP_22.88a विष्णोर्मत्स्यावतारे सकलवसुमतीमण्डलं व्यश्नुवानास् MatsP_1.1c विष्णोर्यथा च विस्तीर्णे MatsP_139.17a विष्णोर्वक्षसि या लक्ष्मीः MatsP_82.13a विष्णोर् वक्षःस्थलस्थितम् MatsP_60.2f विष्णोर्वरेण सर्वस्य MatsP_10.11a विष्णोर्वाक्येन तोषिताः MatsP_172.45d विष्णोर्व्रतमनुत्तमम् MatsP_99.1b विष्णोश्च हृदये शिवः MatsP_69.52b विष्णोः कर्मानुकीर्तनम् MatsP_172.9b विष्णोः पादप्रसूतासि MatsP_102.4a विष्णोः प्रसादाद्देवेन्द्रो MatsP_24.14c विष्णोः सौभाग्यमास्थितम् MatsP_60.5b विष्णौ वाथ शिवे भक्तः MatsP_72.42c विष्वक्सेनस्य पुत्रस्तु MatsP_49.59a विष्वक्सेनाभिधानं तु MatsP_21.35a विष्वक्सेनो मनुस् तथा MatsP_9.36d विष्वक्सेनो महायशाः MatsP_49.58b विसर्गे चाभिरम्यताम् MatsP_18.11b विसर्जितामरनिवहो ऽविशत्स्वकम् MatsP_154.498d विसर्ज्य द्विजपुंगवम् MatsP_70.55b विसर्ज्य द्विजपुंगवम् MatsP_72.40b विसंज्ञः शिष्टजीवितः MatsP_150.240b विसंहताः किमिति न षाड्गवादयः MatsP_154.461a विसृजन्नस्त्रवृष्टयः MatsP_150.32d विसृजाम्यालयं च तत् MatsP_175.59d विसृजेद्द्विजपुंगवान् MatsP_74.12b विसृज्य त्रिदशेश्वरान् MatsP_161.34b विसृज्य ब्राह्मणं तं च MatsP_21.34a विसृज्य ब्राह्मणांस्तद्वत् MatsP_16.48c विसृष्टं गुरुणा तदा MatsP_26.1b विस्तरं तेषु मे शृणु MatsP_49.46b विस्तरं मण्डलं यच्च MatsP_113.7c विस्तराच्चैव कृत्स्नशः MatsP_142.2f विस्तरात् किम् उ मानुषः MatsP_22.78d विस्तराद्द्विगुणश्चास्य MatsP_113.41a विस्तरार्धं पृथिव्यास्तु MatsP_124.2c विस्तरेण तदेवेदं MatsP_7.9c विस्तरेण तपोधन MatsP_25.5b विस्तरेण यथार्थवित् MatsP_113.3b विस्तरेण हि नो ब्रूहि MatsP_146.12c विस्तरेणानुपूर्व्या च MatsP_43.5c विस्तरेणानुपूर्व्या च MatsP_51.47e विस्तरेणानुपूर्व्याच्च MatsP_48.103e विस्तरेणानुपूर्व्याच्च MatsP_141.85c विस्तरेणानुपूर्व्याच्च MatsP_144.92a विस्तरेणानुपूर्व्याच्च MatsP_145.2a विस्तरेणैव तच्छृणु MatsP_44.48d विस्तारमण्डलाभ्यां तु MatsP_128.65a विस्तारमादिसर्गस्य MatsP_52.2c विस्तारं त्रिगुणं चैव MatsP_124.17a विस्तारं वैष्णवं शृणु MatsP_174.1d विस्तारः शशिनः स्मृतः MatsP_128.58b विस्तारात्त्रिगुणश्चापि MatsP_122.2c विस्तारात्त्रिगुणश्चापि MatsP_124.7c विस्तारान्मण्डलाच्चैव MatsP_122.77c विस्तारान्मण्डलाच्चैव MatsP_123.19a विस्तारान्मण्डलाच्चैव MatsP_123.63a विस्तारान्मण्डलात्तु वै MatsP_128.66b विस्तारायाम उच्यते MatsP_125.39b विस्तारितमहाजवः MatsP_148.83d विस्तारो भास्करस्य तु MatsP_128.57d विस्तारो मण्डलस्य तु MatsP_124.7b विस्तारो मण्डलस्य तु MatsP_124.9b विस्तारो योजनशतम् MatsP_129.30c विस्तारो रविनन्दन MatsP_174.1b विस्तीर्णमुखपङ्कजम् MatsP_154.439d विस्तीर्णं मण्डलं कृत्वा MatsP_128.71c विस्तीर्णः स चतुर्दिशम् MatsP_113.12f विस्तीर्णः सप्तविंशतिः MatsP_123.15b विस्तीर्णां योजनशतं MatsP_161.39a विस्तीर्णे मेरुगह्वरे MatsP_172.39d विस्तीर्णो योजनैः समः MatsP_113.19d विस्फारितविलोचनः MatsP_154.436b विस्फार्यालोक्य लोचनम् MatsP_154.282b विस्फूर्जत्करसम्पात- MatsP_150.168a विस्मयस्फुरदोष्ठं च MatsP_3.37c विस्मयं परमं गतः MatsP_167.19d विस्मयं परमं ययौ MatsP_118.59b विस्मयाच्छ्राद्धमाहात्म्यम् MatsP_21.33a विस्मयाद्व्रतमाहात्म्याद् MatsP_72.10c विस्मयेनावृतो राजा MatsP_92.21e विस्मयोत्फुल्लनयनः MatsP_164.3c विस्मयोत्फुल्ललोचनः MatsP_167.46b विस्मितः कोपमाविशत् MatsP_150.196d विस्मितः परया प्रीत्या MatsP_43.1c विस्मिता चेदमब्रवीत् MatsP_32.12d विस्मिता दानवाः सर्वे MatsP_162.3c विस्मितो ऽहं पुनः पुनः MatsP_109.18b विस्मृतानि च शस्त्राणि MatsP_154.103a विस्मृतानि ततो ऽनघ MatsP_132.7d विस्मृताभिनयं सर्वं MatsP_24.30a विस्रस्ताखिलभूषणः MatsP_160.26d विहगैरुपभुक्तस्य MatsP_107.17c विहङ्गसंघसंजुष्टं MatsP_154.304c विहन्यते ते खलु सर्वतः क्रिया MatsP_154.400d विहरति यथास्थानं MatsP_51.18a विहरन्ति रमन्ते च MatsP_122.28a विहरेत्पितृभिः सार्धं MatsP_89.10e विहर्तुम् अहमिच्छामि MatsP_24.59c विहर्तुमुपचक्रमे MatsP_154.520d विहाय देवसदनं MatsP_7.50c विहाय मायामवनौ व्यतिष्ठत MatsP_153.151b विहायोदग्रसर्पेन्द्र- MatsP_154.444a विहारस्येह वर्तते MatsP_11.60b विहारार्थं स देवेशो MatsP_47.1c विहितपरबलाभिघातभूतं MatsP_137.33a विहिता द्विजनायक देवगणाः MatsP_154.33b विहितावसरः स्त्रीणां MatsP_157.1c विहितां विश्वकर्मणा MatsP_161.41b विहितैर्लक्षणैः किल MatsP_154.169d विह्वलं च जगति हि कन्यकापितुः MatsP_154.497d विंशच्चतुःषष्टिगणास्त्रयुक्ताः MatsP_23.38b विंशतिर्द्वादशाधिका MatsP_93.9d विंशतिं च तथा सप्त MatsP_23.15a विंशत्या घृतकुम्भानाम् MatsP_89.2a विंशत्या निरृतिं दैत्यः MatsP_153.179a विंशत्येकाधिकानि तु MatsP_124.49d विंशद्भारैर् इहोत्तमः MatsP_88.2b वीगे राजा वहीनरः MatsP_50.86d वीजयन्त्यप्सरःश्रेष्ठा MatsP_148.29c वीणाक्षमणिधारिणीम् MatsP_66.10b वीणाप्रलापेषु च मूर्छितेषु MatsP_139.24b वीणावाद्यमुखोद्घुष्टा MatsP_154.536a वीतद्रविडकोङ्कणान् MatsP_16.16d वीतहव्यः सवेधसः MatsP_145.98d वीतिहोत्रसुतश्चापि MatsP_43.49c वीतिहोत्रा अवन्तयः MatsP_114.54b वीतिहोत्राश्च शार्यातो MatsP_43.48c वीथी चैरावती स्मृता MatsP_124.55d वीथी वैश्वानरी भवेत् MatsP_124.59d वीथ्याश्रयाणि चरति MatsP_126.47c वीरकस्य शिलोदये MatsP_157.3b वीरकस्याभवत्तदा MatsP_156.22b वीरकस्येति संस्तुता MatsP_158.20b वीरकं द्वार्यवस्थितम् MatsP_156.13d वीरकं प्रति शैलजा MatsP_158.5b वीरकं लोकवीरेशम् MatsP_154.229a वीरकं वेत्रपाणिनम् MatsP_154.382b वीरकः प्राह सांप्रतम् MatsP_155.33d वीरकानयनायाशु MatsP_154.548c वीरकेण महात्मना MatsP_154.391b वीरको ऽपि महामुनीन् MatsP_154.392b वीरको ऽपि सुमध्यमे MatsP_154.547d वीरको बाष्पगद्गदम् MatsP_155.26b वीरणस्यात्मजायां तु MatsP_4.40a वीरभद्र इति ख्यातः MatsP_72.13a वीरवृक्षलतागुल्मं MatsP_172.33a वीरसेनसुतस्तद्वन् MatsP_12.56c वीरः कम्बलबर्हिषः MatsP_44.25b वीरासनं बिभेदेशो MatsP_154.388c वीराः पञ्च च सप्त च MatsP_61.7b वीराः पञ्च महारथाः MatsP_24.35b वीरिण्यां स रिपुंजयः MatsP_4.39d वीरो नाम पुरंजयः MatsP_48.12b वीरो राजा विदूरथः MatsP_50.35b वीर्यतुल्यं महौजसः MatsP_175.57d वीर्यवन्तं महाबलम् MatsP_46.25d वीर्यवन्तं यशस्विनम् MatsP_27.21b वीर्यवन्तो महाबलाः MatsP_47.25d वीर्यवन्तौ महाबलौ MatsP_46.26d वीर्यशाली मदोद्धतः MatsP_153.6d वीर्यस्य तपसो ऽपि च MatsP_153.15d वीर्यं माहेश्वरं ततः MatsP_158.36d वीर्येण तेजस्वितया सुकेशः MatsP_135.77d वृकदेव्यामजायत MatsP_46.18b वृकदेव्यां स्वयं जज्ञे MatsP_46.18c वृकलो वीर्य एव च MatsP_45.29b वृकं च वृकतेजसम् MatsP_4.39b वृकाद्बाहुरजायत MatsP_12.38d वृकाननायुधधरा MatsP_154.535a वृकेण काष्ठलोहेन MatsP_148.95c वृकोदराय चित्राय MatsP_102.23c वृक्षमालोक्य तं छिन्नं MatsP_140.29a वृक्षमूलेषु सर्वदा MatsP_7.38b वृक्षवल्कलधारिणी MatsP_156.9b वृक्षं संस्थापयेन्नरः MatsP_59.18b वृक्षं हिरण्मयं दद्यात् MatsP_101.24c वृक्षाणां प्रब्रवीहि नः MatsP_114.60d वृक्षा दिव्यास्तथौषधीः MatsP_114.38d वृक्षान्देवांश्च काञ्चनान् MatsP_90.5d वृक्षान्बहुविधांस्तत्र MatsP_161.50a वृक्षान्माल्यैरलंकृत्य MatsP_59.5c वृक्षान् सृमरवर्णकान् MatsP_135.65d वृक्षास्तत्र मनोरमाः MatsP_113.71d वृक्षेष्वेतेषु भक्षयेत् MatsP_56.8d वृक्षैश्च वसुधा दुग्धा MatsP_10.27a वृक्षैः पुष्पफलोपेतैः MatsP_122.47a वृक्षैः सप्तच्छदद्रुमैः MatsP_118.4d वृजिनं जायते क्वचित् MatsP_54.25b वृजिनीवतश्च पुत्रो ऽभूत् MatsP_44.16a वृजिनीवान्महारथः MatsP_44.15d वृणोमि त्वामहं ततः MatsP_30.21d वृत एव तदा मया MatsP_32.21b वृतं वै ततवादिभिः MatsP_154.518b वृतं शृङ्गैस्तु पाण्डुरैः MatsP_117.2b वृतं ह्यष्टमुखैः सुरैः MatsP_133.22d वृतः प्रमथजम्बुकैः MatsP_136.19b वृतः शतसहस्रशः MatsP_47.249b वृतः सर्वैर्दिवौकसैः MatsP_161.9b वृतः संवर्तको ऽनलः MatsP_166.12b वृतान्काव्येन धीमता MatsP_47.66b वृता शिबिकया तदा MatsP_29.22b वृतां कादम्बकैस्तथा MatsP_136.14b वृतां दासीसहस्रेण MatsP_31.3a वृते वृत्रवधे तत्र MatsP_172.10a वृतो गोमेदकश्च सः MatsP_123.4d वृतो ऽनया पतिर्वीर MatsP_30.32a वृतो यक्षायुतशतैर् MatsP_150.12c वृतो वृत्तेन सर्वशः MatsP_122.79d वृत्तकुम्भनिभे शुभे MatsP_128.38d वृत्तं मध्ये सुशोभनम् MatsP_58.22d वृत्तं वोच्चाटने कुण्डं MatsP_93.142a वृत्ताकार इवोच्छ्रितः MatsP_128.82b वृत्ताकृतिप्रमाणश्च MatsP_113.13a वृत्तान्तमधिकृत्य च MatsP_53.28b वृत्तान्तमधिकृत्य च MatsP_53.34b वृत्तान्ते दैत्यनिर्मिते MatsP_158.8b वृत्तेनाभिजनेन च MatsP_26.2b वृत्तेनाभिजनेन च MatsP_28.10b वृत्तेनाभिजनेन च MatsP_28.11b वृत्त्यर्थं श्रुतिलिङ्गिनः MatsP_144.41d वृत्रघ्नी सिन्धुरेव च MatsP_114.23d वृत्रासुरवधोपेतं MatsP_53.20c वृथाक्लेशैर्महाद्युतिः MatsP_160.14b वृथा यमः प्रकटितदन्तकोटरं MatsP_154.456c वृथाहं प्राप्तयौवना MatsP_31.8d वृथैव किं युद्धसमुत्सुको ऽसि MatsP_152.32d वृथैव वीरकः शप्तो MatsP_158.3a वृद्धद्विजस्य दायादा MatsP_21.2c वृद्धद्विजो यस्तद्वाक्यात् MatsP_21.26a वृद्धशर्मा तथैव च MatsP_24.34d वृद्धं धनमुदान्वितम् MatsP_21.34b वृद्धं पितरमुत्सृज्य MatsP_21.6c वृद्धः स वै सम्भवति द्विजानाम् MatsP_38.2d वृद्धाश्चालोलुपाश्चैव MatsP_145.29a वृद्धा ह्यन्नविवृद्धये MatsP_125.19d वृद्धिक्षयौ वै पक्षादौ MatsP_126.73c वृद्धिपूर्वेषु योग्यश्च MatsP_18.16c वृद्धिर्ज्ञेया परस्परम् MatsP_123.28b वृद्धिश्राद्धं तदुच्यते MatsP_17.65b वृद्धिश्राद्धे ऽपि सर्वदा MatsP_17.70b वृद्धो ऽपि राजभवनं MatsP_21.10c वृद्धो वापि भवेन्नरः MatsP_105.3b वृद्धो ऽस्तशृङ्गं प्रपतन्निवार्कः MatsP_138.24d वृद्ध्यायुः पुष्टिकामो वा MatsP_93.2c वृन्दं चिह्नोपलक्षितम् MatsP_153.27b वृषध्वजाय मुण्डाय MatsP_132.26a वृषपर्वणः समीपे ऽसौ MatsP_25.16c वृषपर्वन्निबोध त्वं MatsP_29.6a वृषपर्वाणम् आसीनम् MatsP_29.1c वृषपर्वैव तद्वेद MatsP_27.37a वृषभवपुर्वृषभेन्द्रपूजितः MatsP_136.63b वृषभस्य तु दायादः MatsP_50.29c वृषभं च गवा सह MatsP_60.42b वृषभं च गवा सह MatsP_95.27d वृषभः काशिराजस्य MatsP_45.26a वृषभः क्षत्र एव च MatsP_45.25d वृषभाच्छ्रुतवांस्ततः MatsP_48.43d वृषभो नाम वीर्यवान् MatsP_50.29b वृषरूपं महत्कृत्वा MatsP_136.58c वृषं विभूषयामास MatsP_154.440c वृषाकपिर्मन्मथकान्तया तु MatsP_154.270b वृषाङ्कस्य महीधर MatsP_154.192d वृषेन्द्रयानाय पुरान्तकाय MatsP_154.266a वृषेशाय पुनर्विभोः MatsP_64.8b वृषोत्सर्गस्तथैव च MatsP_115.2d वृषोत्सर्गं प्रकुर्वीत MatsP_18.14a वृषो वाजी नरो हयः MatsP_126.52b वृष्टिनेमिः सुधर्मा च MatsP_45.33a वृष्टिरत्यद्भुताकारा MatsP_149.10a वृष्टिशेषं ततः परम् MatsP_125.25d वृष्टिसर्गस्तथा तेषां MatsP_125.11a वृष्टिं संहरते पुनः MatsP_125.36b वृष्ट्याभिवृष्टाभिर् अथौषधीभिर् MatsP_126.38c वृष्ट्यै हृष्ट्यै नमो नमः MatsP_81.16d वृष्णिभार्ये बभूवतुः MatsP_45.1b वृष्णिमतः सुषेणश्च MatsP_50.81a वृष्णिमांश्च शुचिद्रवात् MatsP_50.80d वृष्णिं च यदुनन्दनम् MatsP_44.48b वृष्णिं परपुरंजयम् MatsP_44.50d वृष्णेस्तु तनयो धृतिः MatsP_44.62b वेगवद्भारसाधनम् MatsP_153.77b वेगवान्प्रसभं बलात् MatsP_140.31b वेगाद्विक्षोभितो ऽर्णवः MatsP_168.6b वेगेन कुपितो दैत्यो MatsP_153.47a वेगेन चलतस्तस्य MatsP_153.72a वेगेन भ्रामयामास MatsP_150.45c वेगेन महता रौद्रं MatsP_150.28a वेणायाममृता नाम MatsP_13.48c वेणा वैतरणी चैव MatsP_114.27c वेणीमाधवरूपी तु MatsP_111.9c वेणुका चामृता चैव MatsP_122.33a वेणुदण्डकृतानेक- MatsP_11.55c वेणुमण्डलकं चैव MatsP_122.66a वेणुवीणारवानपि MatsP_131.14d वेणुसंज्ञा कृता रथे MatsP_133.24d वेतसैर् अम्बुवेतसैः MatsP_118.10b वेतालयक्षोरगकिंनराणां MatsP_23.39a वेतालराजं त्व् अथ शूलपाणिम् MatsP_8.5d वेतालाक्रीडमभवत् MatsP_149.16e वेत्तुं वयमिहागताः MatsP_154.374d वेत्थ मे भक्तिमुत्तमाम् MatsP_26.11b वेत्रपाणिनम् अव्यग्रम् MatsP_154.230a वेत्रशङ्कुपथानपि MatsP_121.56b वेत्रहस्तैर् अजल्पन्तस् MatsP_154.39c वेत्सि चैतत्समस्तं त्वं MatsP_154.117a वेत्सि जन्तुविचेष्टितम् MatsP_148.18b वेत्सि भूतमनोगतम् MatsP_154.209d वेद कृष्णादपोहिताम् MatsP_45.34b वेदत्रयीपरिभ्रष्टांश् MatsP_24.48a वेदधामरसं चापि MatsP_23.14a वेदनावमिमां गृह्य MatsP_2.10c वेदबाह्यं स वेदवित् MatsP_24.47d वेदबाह्यान्परिज्ञाय MatsP_24.48c वेदमन्त्रैर्यथोदितैः MatsP_16.40b वेदमूर्ताव् अतः पूषा MatsP_52.24c वेदमूर्तिदिननक्तमाचरेत् MatsP_97.19b वेदयन्ति महद्भयम् MatsP_163.46d वेदयुक्तो ऽथ ब्रह्मवित् MatsP_16.12d वेदराशिः स्मृतो ब्रह्मा MatsP_4.10a वेदवादविशारदम् MatsP_137.24d वेदवादाद्यथायुगम् MatsP_142.49f वेदवादीति पठ्यसे MatsP_77.5b वेदवेदाङ्गपारगैः MatsP_58.44f वेदवेदाङ्गवेदिनः MatsP_93.130b वेदव्यासस्तथा जज्ञे MatsP_47.245c वेदव्रतपराय च MatsP_95.29d वेदशक्तिमये प्रभुः MatsP_23.9d वेदशब्दैश्च गान्धर्वैर् MatsP_58.42c वेदशास्त्रप्रणयनं MatsP_144.26a वेदशास्त्रप्रवर्तकः MatsP_21.31b वेदशास्त्रमनुस्मृत्य MatsP_143.19c वेदश्चैकश्चतुर्धा तु MatsP_144.11a वेदसूक्तैश्च नारद MatsP_68.11d वेदस्मृतिर् वेत्रवती MatsP_114.23c वेदः सारस्वतस्तथा MatsP_145.98b वेदात्मा विश्वतोमुखः MatsP_97.11b वेदा नश्यन्ति वै कलौ MatsP_144.17d वेदान् उच्चैरधीयत MatsP_172.50b वेदान्गायत्रिसंभवान् MatsP_171.24d वेदान्तशास्त्रस्मृतिवत्सलस्य MatsP_52.26b वेदान्प्रवर्तयिष्यामि MatsP_2.15a वेदाभ्यासरतस्यास्य MatsP_3.5a वेदार्थपरिबृंहितम् MatsP_53.70f वेदार्थेषु त्वां विवृण्वन्ति बुद्ध्वा MatsP_154.11a वेदाश् चत्वार एवैते MatsP_133.31c वेदाश्चैतन्मयाः सर्वे MatsP_167.12c वेदास्तस्य विनिर्गताः MatsP_53.3d वेदास् तस्य विनिःसृताः MatsP_3.4b वेदाहं तात बालापि MatsP_28.8a वेदाः कलियुगे ऽखिलाः MatsP_144.47b वेदाः शास्त्राणि सर्वाणि MatsP_66.8a वेदाः संततिरेव च MatsP_16.49d वेदिरेषा प्रजापतेः MatsP_110.8d वेदी च कोटिहोमे स्याद् MatsP_93.126c वेदीनां च तथोच्छ्रयः MatsP_93.127d वेदीमरिनिषूदन MatsP_69.37b वेदी वा कीदृशी भवेत् MatsP_58.2d वेदेभ्यश्च यथा श्रुतम् MatsP_164.16b वेदेष्विह पृथक्पृथक् MatsP_145.61b वेदैः शान्तो ज्योतिषा त्वं विमुक्तः MatsP_154.10d वेदो ऽखिलो धर्ममूलम् MatsP_52.7c वेद्मि त्वां शीलसम्पन्नां MatsP_31.14a वेद्यर्धं तु तदुत्तरम् MatsP_113.33d वेद्यर्धं दक्षिणं मेरोर् MatsP_113.20c वेद्यर्धं दक्षिणं स्मृतम् MatsP_113.33b वेद्याश्च परितो गर्ता MatsP_58.7c वेद्याश्चोपरि तत्कृत्वा MatsP_58.23a वेद्यां तान्यधिवासयेत् MatsP_59.7d वेधसे वेधसा स्तुते MatsP_132.23b वेनमङ्गादजीजनत् MatsP_4.44b वेनमन्यायिनं विप्रा MatsP_4.44c वेनो नाम सुतः पुरा MatsP_10.4b वेमू रक्तं व्रणैर्बहु MatsP_175.9d वेश्महर्म्यवतीं रम्यां MatsP_161.40c वेश्या कृता ह्यन्यभवान्तरेषु MatsP_69.59b वेश्यात्वमागताः सर्वा MatsP_70.25c वेश्यात्वं समवाप्स्यथ MatsP_70.24f वेश्याधर्मेण वर्तध्वम् MatsP_70.28a वेश्यानङ्गवती नाम MatsP_100.18a वेश्यानामपि यो धर्मस् MatsP_70.19a वेश्यानामिह सर्वदा MatsP_70.60d वेश्या शिवपरायणा MatsP_92.23b वेष्टयन्ति स्म तान्घोरान् MatsP_176.14c वेष्टयेच्छुक्लवासोभिर् MatsP_89.5a वेष्टिताः शरजालैश्च MatsP_175.10a वेष्ट्य सम्पूजयेत्फलैः MatsP_81.18b वैकुण्ठतीर्थं च परं MatsP_22.74a वैकुण्ठत्वं च देवेषु MatsP_172.1c वैकुण्ठं स्वर्गमासाद्य MatsP_60.2e वैकुण्ठाय नमः कण्ठम् MatsP_81.9c वैकुण्ठायेति वैकुण्ठम् MatsP_69.23a वैखानसविधानतः MatsP_61.37b वैडूर्यमकरध्वजाः MatsP_148.87d वैडूर्यशिखरे महान् MatsP_139.16d वैडूर्यसौगन्धिकयोस् MatsP_119.17a वैडूर्यस्य महीपते MatsP_119.9d वैडूर्यस्य शिला मध्ये MatsP_119.19c वैदर्भा दण्डकैः सह MatsP_114.48d वैदर्भा वाथ वैरा च MatsP_22.63a वैदर्भ्यां बुद्धिसत्तमः MatsP_47.23b वैदिकं बलमाश्रित्य MatsP_20.11c वैदिकं मन्त्रमीरयेत् MatsP_70.54d वैदूर्यविद्रुमैः पश्चात् MatsP_90.4a वैद्यनाथं महाफलम् MatsP_22.23:2b वैद्युतश्चाप्यबिन्धनः MatsP_128.7d वैद्युतः पावकात्मजः MatsP_51.3d वैद्युतो जाठरः सौम्यो MatsP_128.7c वैधुर्यं दैवतं दृष्ट्वा MatsP_140.48a वैनतेयं समाह्वयत् MatsP_150.213b वैनाशिकानि दृश्यन्ते MatsP_134.21c वैन्यः पृथुर्दिवोदासो MatsP_145.99a वैपुल्याच्छशिनः स्मृतम् MatsP_128.58d वैभ्राजं नन्दनं चैव MatsP_131.48a वैभ्राजं नाम विश्रुतम् MatsP_121.17d वैभ्राजेन वनेन च MatsP_83.33d वैमानिको भविष्यामि MatsP_61.40c वैरं कुर्युरचेतसः MatsP_28.7b वैरं नैवास्ति वैरिणि MatsP_146.52b वैराग्यात्प्रकृतेर्लयम् MatsP_143.34b वैराग्याद्दोषदर्शनम् MatsP_144.20b वैराजस्य प्रजापतेः MatsP_13.3d वैराजं तपसा पुनः MatsP_143.33d वैराजं ब्रह्मसदनं MatsP_161.17c वैराजा इति विश्रुताः MatsP_13.4b वैराजा यत्र ते जाता MatsP_3.46a वैराज्यं पौरुषं सूक्तं MatsP_58.35a वैरिञ्चं याति मानवः MatsP_86.1d वैरिण्यामेव नः श्रुतम् MatsP_146.15d वैरिण्यामेव पुत्राणां MatsP_5.8c वैरिण्यां जनयामास MatsP_5.12c वैरूप्यं मनसो भवेत् MatsP_154.224b वैरूप्यं येन तत्सर्वं MatsP_141.84a वैलक्षण्याद्विभाव्यते MatsP_145.73d वैवस्वतपुरःसरम् MatsP_174.49b वैवस्वतश्च तत्रापि MatsP_68.6c वैवस्वताख्ये च पुनः प्रवृत्ते MatsP_8.12d वैवस्वताख्ये संजाते MatsP_69.6a वैवस्वताय कालाय MatsP_102.22c वैवस्वते ऽन्तरे चैते MatsP_6.3c वैवस्वते ऽन्तरे प्राप्ते MatsP_4.17a वैवस्वते संयमने MatsP_124.28a वैवस्वते संयमने MatsP_124.29a वैवस्वतो निवसति MatsP_124.22a वैवाहिकस्तत्सुतानां MatsP_4.2c वैशम्पायनम् आसीनम् MatsP_93.1a वैशाखपूर्णिमायां च MatsP_53.13e वैशाखशुक्लपक्षे तु MatsP_65.2a वैशाखस्य तृतीयायां MatsP_17.4a वैशाखे गन्धपाटलैः MatsP_62.24b वैशाखे गोमयं पुनः MatsP_60.33d वैशाखे त्वर्चयेन्नरः MatsP_56.3b वैशाखे पुष्पलवणं MatsP_101.45a वैशाख्यामुपरागेषु MatsP_17.11a वैश्याञ्छूद्रा अनुवर्तन्ते MatsP_142.52c वैश्यानां प्रवराः सदा MatsP_145.116b वैश्यायामदधाच्छौरिः MatsP_46.20c वैश्यास्तान्भावयन्ति च MatsP_15.21b वैश्याः शूद्रकुलानि च MatsP_114.42d वैश्याः शूद्राश्च बहवः MatsP_13.62c वैश्यैः सार्धं तु क्षत्रियाः MatsP_144.38d वैश्वदेवं ततः कुर्यान् MatsP_16.55a वैश्वदेवं प्रकुर्वीत MatsP_17.61c वैश्वदेवं प्रति न्यसेत् MatsP_17.16b वैश्वरूपं प्रधानस्य MatsP_128.84a वैश्वानरपथाद्बहिः MatsP_124.80b वैश्वानरपथाद्बहिः MatsP_124.97d वैश्वानरपदं याति MatsP_101.82c वैश्वानरव्रतं नाम MatsP_101.57e वैश्वानरसुते हि ते MatsP_6.22d वैश्वानरं दक्षिणतो MatsP_124.52c वैश्वानरार्कद्युतिमप्रमेयम् MatsP_37.8b वैश्वानरो हव्यवाहो MatsP_51.8c वैष्णवं पुरमाप्नोति MatsP_82.27c वैष्णवं यात्यसौ पदम् MatsP_53.46d वैष्णवं रौद्रमैन्दवम् MatsP_93.102b वैष्णवानि तु सामानि MatsP_69.44c वैष्णवाय कुटुम्बिने MatsP_71.15b वैष्णवी विष्णुदेवता MatsP_102.4b वैष्णवो वाथ शैवो वा MatsP_99.20e वैष्णवो वा भवेत्कथम् MatsP_72.3d वैहायसीं कामगमां MatsP_161.39c वोढुः पञ्चशिखस्तथा MatsP_102.18b वोत्तरे सो ऽग्निरुच्यते MatsP_51.20d वो भवामि ततस्त्वलम् MatsP_24.40b वो हरिष्यन्ति दस्यवः MatsP_70.7d व्यक्तदोषाकराश्रयः MatsP_155.6d व्यक्तमन्यतमो भावस् MatsP_167.21a व्यक्तमव्यक्तयोगं माम् MatsP_167.64a व्यक्तं देवा जन्मनः शाश्वतस्य MatsP_154.9c व्यक्तं पृथिव्याम् अनुसंचरन्ति MatsP_39.7b व्यक्तं मम महामुने MatsP_154.200d व्यक्तं मेरौ यज्जनायुस्तवाभूद् MatsP_154.9a व्यक्तं वेदितुमर्हति MatsP_166.20d व्यक्तं हतो धृतो वापि MatsP_25.35a व्यक्तं हतो मृतो वापि MatsP_25.41a व्यक्ताहंकारफेनिलम् MatsP_172.30d व्यक्तिं नीत्वा त्वं वपुः स्वं महिम्ना MatsP_154.8a व्यग्रपुरन्ध्रिजनं जययुक्तं MatsP_154.470c व्यग्रा तु पृथिवी देवी MatsP_154.487a व्यग्रा दूतीमुखोद्गतम् MatsP_120.24b व्यग्राश्चाज्ञानुवर्तिनः MatsP_154.432d व्यचरन्त यथासुखम् MatsP_163.34d व्यजनं चामरे शुभ्रे MatsP_58.13c व्यजनेषु च मारुतः MatsP_148.30b व्यजृम्भत जगद्दग्धुं MatsP_154.250a व्यजृम्भत तथा लोके MatsP_154.583a व्यजृम्भत सुखोदर्के MatsP_154.91a व्यञ्जयन्नेतदखिलं MatsP_2.27a व्यतिक्रममजानन्ती MatsP_27.6c व्यतिक्रमात्पितॄणां त्वं MatsP_14.14a व्यतीतं कीर्तितं त्वया MatsP_50.68d व्यतीतानागतानि स्युर् MatsP_145.1c व्यतीतान्पुरुषान्सप्त MatsP_108.10a व्यतीपाते ऽथवा पुनः MatsP_82.25b व्यतीपाते दिनक्षये MatsP_83.7d व्यतीपाते स्थिते सूर्ये MatsP_141.35a व्यथिता दानवाः सर्वे MatsP_150.136c व्यदधादशरीर इतो ऽपि वृथा MatsP_154.36d व्यदारयन्भूमिमपि प्रचण्डाः MatsP_152.35d व्यदृश्यन्त मृतानि तु MatsP_150.175d व्यधमत्तस्य सैन्यानि MatsP_150.63a व्यधमत्सायकैः शितैः MatsP_153.81d व्यपगच्छतु वो देवा MatsP_133.14a व्यपोहति स्वतेजसा MatsP_126.30b व्यपोहन्ति क्वचित्क्वचित् MatsP_126.31b व्यबुध्यताहिपर्यङ्के MatsP_150.211a व्यभवज्जातवेदसम् MatsP_154.250d व्यभिचारेण भामिनी MatsP_14.6d व्यमृजन्त नभोगताः MatsP_163.17b व्यराजन्त समन्ततः MatsP_161.67b व्यर्थीकृतां तु तां दृष्ट्वा MatsP_150.79a व्यर्थीकृत्य तु तान्सर्वान् MatsP_150.74a व्यवर्धत महाभुजः MatsP_153.9d व्यवर्धत समीरणः MatsP_168.5d व्यवसायद्वितीयस्तु MatsP_115.18a व्यवस्यत सती तदा MatsP_157.6d व्यवस्वेत महाबलः MatsP_147.4b व्यशीर्यत ततः काये MatsP_153.199a व्यशीर्यत विकीर्णार्चिः MatsP_153.201a व्यशीर्यत समन्ततः MatsP_153.96d व्यसनस्य क्व यन्त्रणा MatsP_154.342b व्यसर्जयत् स्वकान्येव MatsP_158.29c व्यसुभिः सुनिबद्धाङ्गैः MatsP_138.16a व्यसूयत गुहारणिम् MatsP_154.96d व्यसृजत्कारणान्तरे MatsP_146.8d व्यस्फारयत धूर्जटिः MatsP_154.248b व्यस्यते द्वापरादिषु MatsP_144.11b व्यस्यते द्वापरेष्विह MatsP_144.10d व्यस्यन्ते द्वापरे च ते MatsP_142.48d व्यंसः कल्पश्च राजेन्द्र MatsP_6.26c व्याकुलतां नगरं गिरिभर्तुः MatsP_154.470b व्याकुलत्वात्तथा क्रमात् MatsP_142.39d व्याकुलास्ताः परावृत्तास् MatsP_144.68a व्याकुलो द्वापरेष्वर्थः MatsP_144.17a व्याकुलो ऽपि स्वयं दैत्यः MatsP_153.86a व्याकृतायामृताय च MatsP_47.162b व्याख्यातः कुकुरोद्भवः MatsP_44.76d व्याख्यातः शाल्मलान्तानां MatsP_122.103c व्याख्याता वै मुनिप्रश्ने MatsP_53.25c व्याख्यातो वृष्णिवंशजः MatsP_45.24d व्याघ्रवांश्चैव कम्पितः MatsP_163.90d व्याघ्रवृन्दैरपीडितम् MatsP_116.20d व्याघ्रश्चैव तु तावुभौ MatsP_126.12b व्याघ्रः क्षुद्रमृगं यथा MatsP_146.47d व्याघ्राणां हेममालिनाम् MatsP_148.48d व्याघ्रान्केसरिणः सिंहान् MatsP_118.53c व्याघ्रान्दण्डेन कोपनः MatsP_150.41b व्याघ्रेण निहता धेनुर् MatsP_20.10c व्याघ्रेभवदनाः केचित् MatsP_154.531a व्याघ्रैरर्धैर् विकृष्यते MatsP_150.41d व्यात्तास्या गतचेतसः MatsP_150.173d व्यादितास्य इवान्तकः MatsP_162.17d व्यादितास्या भयावहाः MatsP_163.3b व्यादितास्यो ललज्जिह्वः MatsP_157.6a व्याधयः सुमहाबलाः MatsP_171.59d व्याधा दाशपुरे ऽभवन् MatsP_20.12b व्याधानां क्रूरकर्मिणाम् MatsP_20.13d व्याधितो यदि वा दीनो MatsP_105.3a व्याधिभिर्नारकैर्घोरैर् MatsP_49.67a व्यापकाः सर्वतो दिशम् MatsP_5.20b व्यापादय महासुरान् MatsP_135.10d व्यापारं प्राप्तवान्स्वतः MatsP_47.40b व्यापिने दीक्षिताय च MatsP_47.139b व्यापृताय विशिष्टाय MatsP_47.143c व्याप्तं लोकं चराचरम् MatsP_151.25b व्याप्ताय च महाय च MatsP_47.152b व्याप्यासौ समुपस्थितः MatsP_1.25b व्यामप्रमाणैरुपलैस् MatsP_153.93c व्यामेन सूच्छ्रयो यस्य MatsP_142.62c व्यामो न्यग्रोध उच्यते MatsP_142.62b व्यायतं किष्कुसाहस्रं MatsP_173.16a व्यायामं च विवर्जयेत् MatsP_7.40d व्यालभोगाङ्गसंनद्धा MatsP_153.16c व्यालाः केशाः श्रोत्ररन्ध्रा दिशस्ते MatsP_154.10a व्यालेभ्यो ऽनेकजिह्वत्वं MatsP_155.22a व्यावर्तयति नो बलात् MatsP_47.67b व्यावृत्तवदने ऽगाधे MatsP_150.131a व्यावृत्ताय वरिष्ठाय MatsP_47.146c व्यासपुत्रो यदा शुकः MatsP_15.8b व्यासरूपमहं कृत्वा MatsP_53.9a व्यासश्रुतिनिदर्शनात् MatsP_171.71f व्यासं कथमहं पृच्छे MatsP_103.11a व्यासेनाक्लिष्टकर्मणा MatsP_50.72b व्यासेनाद्भुतकर्मणा MatsP_53.58b व्याहृतं सद्भिरत्यर्थम् MatsP_175.45c व्याहृतीभिस्तथाज्येन MatsP_68.19a व्युत्थिता ऋषयस्तथा MatsP_143.11b व्युष्टिर्यावत्प्रभा सौरी MatsP_124.80c व्युष्टिश्चापि अहः स्मृतम् MatsP_124.85d व्यूहितुं दानवव्यूहं MatsP_173.18c व्योमकेशात्मरूपाय MatsP_95.14a व्योमस्तस्य च वै स्मृतः MatsP_44.40d व्योम्नि चोत्प्लुत्य सहसा MatsP_135.42a व्योम्नि देवगृहा इति MatsP_127.15f व्रज जलधेस्तु यतः पुराणि तस्थुः MatsP_137.33b व्रजति रथवरो ऽतिभास्वरो ह्य् MatsP_133.70c व्रजति सपक्ष इवाद्रिरम्बरे MatsP_133.68d व्रजति स्म सुखं कालः MatsP_131.11c व्रजन्ति ते ऽश्वा जवनाः MatsP_133.59c व्रजन्तीं स्नेहवर्जिताम् MatsP_155.27b व्रजशाखानिरन्तरैः MatsP_117.19b व्रणाननैर् अङ्गरसं स्रवद्भिः MatsP_138.22a व्रणैरजस्रं क्षतजं वमन्तः MatsP_138.33a व्रतचर्यानुकूलाभिर् MatsP_47.120e व्रतमस्ति मुनिश्रेष्ठ MatsP_96.22e व्रतमिन्द्रासुरमानवेषु गुह्यम् MatsP_81.2d व्रतमुक्तं तपस्विनाम् MatsP_175.44d व्रतमेतत्समाचर MatsP_72.43d व्रतमेतत्समाचरेत् MatsP_60.44f व्रतषष्टिम् अनुत्तमाम् MatsP_101.84b व्रतषष्ठीमनुत्तमाम् MatsP_101.1b व्रतस्थे नियमोपेते MatsP_26.4c व्रतस्य तव दर्शनात् MatsP_72.21d व्रतं करिष्यन्ति च देवयानैः MatsP_70.64d व्रतं चरति दारुणम् MatsP_47.114d व्रतं चराम्यहं देव MatsP_47.83e व्रतं च व्रतकालं च MatsP_25.26a व्रतं त्वं चर भार्गव MatsP_47.82b व्रतं दानं तपस्तीर्थं MatsP_110.19a व्रतं नारायणात्मकम् MatsP_54.7b व्रतं वेदविदो विदुः MatsP_96.21d व्रतं वैनायकं नाम MatsP_101.61c व्रतं समाचक्ष्व तदिन्दुमौले MatsP_57.1d व्रतं सौभाग्यफलदम् MatsP_7.6c व्रताद्भक्तिः शिवे ऽस्तु मे MatsP_96.14d व्रतानामधिकं यतः MatsP_69.16d व्रतानामुत्तमं यस्माद् MatsP_82.24a व्रतान्ते करकं पूर्णम् MatsP_63.18a व्रतान्ते कलशं दद्यात् MatsP_75.9a व्रतान्ते मणिकं दद्याद् MatsP_101.31c व्रतान्ते विप्रमिथुनं MatsP_76.9a व्रतान्ते विप्रमिथुनं MatsP_101.24a व्रतान्ते शयनं दद्यात् MatsP_60.41c व्रतान्ते शयनं दद्यात् MatsP_62.31c व्रतान्ते शयनं दद्यात् MatsP_78.8a व्रतान्ते शयनं दद्याद् MatsP_57.18c व्रतान्ते शयनं दद्याद् MatsP_81.24c व्रतिनी च दृढव्रता MatsP_45.21b व्रतिने युञ्जमानाय MatsP_47.148c व्रतेन मधुसूदन MatsP_66.1b व्रतैरपि सुदुष्करैः MatsP_175.36b व्रतोपवाससंयुक्तान् MatsP_54.1c व्रतोपवासास्त्यज्यन्ते MatsP_165.13c व्रतोपवासैर् विधिवच्- MatsP_52.20a व्रियताम् ईप्सितं यच्च MatsP_129.15a शकलो मार्जिताननः MatsP_154.551b शका द्रुह्याः पुलिन्दाश्च MatsP_114.41c शकुनाविव पीवरौ MatsP_170.22d शकुनिभ्यः प्रयच्छति MatsP_107.17b शकुनिस्तस्य चात्मजः MatsP_44.42b शकुन्तलायां भरतो MatsP_49.11c शक्तस्तुलयितुं भुजैः MatsP_150.141d शक्तः सम्पूजयेद्द्विजान् MatsP_56.5b शक्तिचित्रबलोदग्रं MatsP_172.25a शक्तितस्त्रिपलादूर्ध्वं MatsP_101.47c शक्तितस् त्रीणि चैकं वा MatsP_81.21a शक्तितः कपिलां दद्यात् MatsP_68.35a शक्तितः पूजयेद्भक्त्या MatsP_74.12c शक्तिभिर्भिन्नहृदया MatsP_136.37a शक्तिभिः पट्टिशैः शूलैर् MatsP_149.8a शक्तिर् नासीच्छुचिस्मिते MatsP_32.7d शक्तिशूलगदाधरः MatsP_94.3b शक्तिशूलः षडाननः MatsP_158.49d शक्तिश्चेच्छयनं दद्यात् MatsP_96.18c शक्तिसेनश्च ताव् उभौ MatsP_45.3d शक्तिहस्तो व्यवस्थितः MatsP_148.83b शक्तिं चिक्षेप दुर्धर्षां MatsP_153.207a शक्तिं जग्राह तीक्ष्णाग्रां MatsP_150.231c शक्तिं जग्राह दुर्धर्षां MatsP_150.79c शक्तिं प्रज्वलितां घोरां MatsP_163.12c शक्तिं शोणितभूषिताम् MatsP_140.35b शक्तिः सर्वशरीरिणाम् MatsP_13.52d शक्तेनोपेक्षितो नीचो MatsP_153.4c शक्तो ऽपि देवराजस्य MatsP_147.3c शक्तो ऽपि न जहार सः MatsP_45.5d शक्तो हन्तुं किमात्मानं MatsP_140.22c शक्तो ऽहं दयिता हि मे MatsP_29.10d शक्त्या च कपिलां दद्याद् MatsP_78.5c शक्त्या च गरुडं वीरो MatsP_152.18c शक्त्या च महिषो दैत्यः MatsP_151.21a शक्त्या च शक्त्या च मयूरकेतुः MatsP_135.76d शक्त्या चानन्ययास्मासु MatsP_48.81a शक्त्यान्नपानदानात्तु MatsP_48.51c शक्त्या युक्ता महर्षयः MatsP_143.17b शक्यं हन्तुं शरेण तु MatsP_132.14b शक्यः प्राप्तुं नरेश्वर MatsP_112.14b शक्या हन्तुं हि नान्यतः MatsP_153.11b शक्यो द्रष्टुं त्वया द्विजः MatsP_25.16d शक्रकुञ्जर आहवे MatsP_153.62d शक्रजेतारमूर्जितम् MatsP_146.39b शक्रतीर्थं तथैव च MatsP_22.72d शक्रतुल्यपराक्रमः MatsP_46.9d शक्रप्रणीतां तां पूजां MatsP_154.114c शक्रलोकं जयाम्यहम् MatsP_23.18b शक्रलोके महीयते MatsP_67.25d शक्रलोके वसेन्नित्यम् MatsP_101.69c शक्रलोके स गन्धर्वैः MatsP_64.27c शक्रविष्णू इवापरौ MatsP_32.9d शक्रश्चारुभुजस्तदा MatsP_153.117d शक्रस्त्रिदशवर्धनः MatsP_176.1b शक्रस्त्वामाह देवेशो MatsP_159.25a शक्रं जगाम भगवान् MatsP_154.119c शक्रं विव्याध दशभिर् MatsP_153.78a शक्रं विव्याध दानवः MatsP_153.177b शक्रं विष्णुरभाषत MatsP_47.97b शक्रः प्रोवाच शृण्वन्तु MatsP_154.312a शक्रः प्रोवाच सादरम् MatsP_154.208f शक्रः सुरगणैः सह MatsP_121.29b शक्राच्च लब्धो हि वरो मयैष MatsP_41.7c शक्राय च घृतौदनम् MatsP_93.20b शक्रार्कविष्णुप्रतिमप्रभावम् MatsP_37.9b शक्रेण पक्षाश्छिन्ना वै MatsP_125.12a शक्रेण माधवानङ्गाव् MatsP_61.22c शक्रेण स्वार्थसिद्धये MatsP_154.211b शक्रेणाद्रिरिवाहतः MatsP_135.56d शक्रेभगण्डसलिलैर् MatsP_116.16a शक्रो गजाजिनं तस्य MatsP_154.439a शक्रो ऽथ क्रोधसंरम्भान् MatsP_153.82c शक्रो दैत्यबलं घोरं MatsP_175.12c शक्रो दैन्यं समापन्नः MatsP_153.121c शक्रो न सोढुं बलहापि शक्तः MatsP_37.11d शक्रो ऽपि दानवेन्द्राय MatsP_153.79a शक्रो राजा च नाहुषः MatsP_27.37b शक्रो लब्धसमाश्रयः MatsP_159.23d शङ्कितो देवमायया MatsP_167.34d शङ्कुकर्णो महेश्वरम् MatsP_136.51b शङ्कुरोमा च बहुलो MatsP_6.41a शङ्खचक्रगदाधरम् MatsP_152.9d शङ्खचक्रगदाधरम् MatsP_172.25b शङ्खचक्रधराय च MatsP_70.39d शङ्खचक्रे सकटके MatsP_64.13a शङ्खपद्मे च हस्तयोः MatsP_142.72b शङ्खपाद्राजसस्तथा MatsP_143.38d शङ्खपालमहाशङ्ख- MatsP_6.40c शङ्खपालश्च पन्नगः MatsP_126.10d शङ्खभेरीरवेण च MatsP_149.2b शङ्खमुक्ताङ्गदधरो MatsP_174.12c शङ्खशब्दश्च भैरवः MatsP_138.46d शङ्खं दद्यात्तथेन्दवे MatsP_93.60b शङ्खाडम्बरनिर्घोषैः MatsP_138.3c शङ्खानां च महीपते MatsP_119.11d शङ्खिने चक्रिणे तद्वद् MatsP_69.23c शङ्खैरावतकम्बलाः MatsP_6.39b शङ्खोद्धारं तथैव च MatsP_22.68d शङ्खोद्धारे ध्वनिर्नाम MatsP_13.47c शङ्गवेराजमोदाभिः MatsP_118.37a शङ्गः प्रवहणः शिवः MatsP_9.14b शची चैव पुलोमजा MatsP_6.21b शण्डामर्कपरित्यक्ता MatsP_47.231a शण्डामर्कान्तरे स्मृताः MatsP_47.41d शण्डामर्कौ तु ताव् उभौ MatsP_47.228d शण्डामर्कौ तु दैवतैः MatsP_47.54b शण्डामर्कौ सुरास्तथा MatsP_47.230b शतकोटिप्रविस्तरम् MatsP_3.3d शतकोटिप्रविस्तरम् MatsP_53.4d शतकोटिप्रविस्तरम् MatsP_53.59d शतकोटिप्रविस्तरम् MatsP_53.71d शतकोटिफलाधिकम् MatsP_22.28d शतक्रतुमथाब्रुवन् MatsP_27.2b शतक्रतुरदीनात्मा MatsP_153.75a शतक्रतुस्तु वज्रेण MatsP_153.60c शतक्रतोरमरनिकायपालिता MatsP_153.28a शतगामी च विश्रुतौ MatsP_6.36b शतघ्नीभिश्च दीप्ताभिर् MatsP_162.32c शतजिर्नाम पार्थिवः MatsP_43.7d शतजेरपि दायादास् MatsP_43.8a शतद्रुश्चन्द्रभागा च MatsP_114.21a शतद्रुं सरयूं तथा MatsP_51.14b शतधनुषा कृतवीर्यसूनुना च MatsP_60.49b शतधन्वा च मध्यमः MatsP_44.81d शतधा खण्डतां गतम् MatsP_153.201b शतधा च महान्पुनः MatsP_114.75d शतधा मतिभेदमिवाल्पमनाः MatsP_154.38b शतधामा सुधाज्योती MatsP_51.21c शतधारैश्च मुद्गरैः MatsP_173.29d शतपत्त्रैः सुगन्धिभिः MatsP_161.52b शतपत्त्र्या तथोत्पलैः MatsP_95.25b शतमध्यर्धमायताम् MatsP_161.39b शतमष्टोत्तरं भवेत् MatsP_99.21b शतमष्टोत्तरं सदा MatsP_94.9d शतमुत्तमधार्मिकः MatsP_44.23d शतमेकं तु विश्रुताः MatsP_45.19d शतमेकेन शीर्णेन MatsP_154.308c शतमेतदुदाहृतम् MatsP_13.53d शतयोजनके ऽन्तरे MatsP_130.10d शतयोजनमन्तरम् MatsP_130.10b शतयोजनविष्कम्भैर् MatsP_129.34e शतयोजनसाहस्रो MatsP_125.39a शतरुद्रा शताह्वा च MatsP_22.34a शतरूपा च सा ख्याता MatsP_3.31c शतरूपाम् अनिन्दिताम् MatsP_3.43b शतरूपा शतेन्द्रिया MatsP_4.24d शतवर्षसहस्राणि MatsP_107.15c शतशश्चैव पादपैः MatsP_174.34b शतशो ऽथ सहस्रशः MatsP_114.34b शतशो ऽथ सहस्रशः MatsP_121.60b शतशो ऽथ सहस्रशः MatsP_122.74d शतशो ऽथ सहस्रशः MatsP_130.13d शतशो ऽथ सहस्रशः MatsP_144.53b शतशो ऽथ सहस्रशः MatsP_153.90b शतशो ऽथ सहस्रशः MatsP_161.78b शतशो ऽप्सरसां गणाः MatsP_174.8d शतशो वृद्धिमायातु MatsP_24.21a शतसङ्ख्यैस् तापनीयैः MatsP_121.21a शतहस्तायतैः कृष्णैस् MatsP_148.52c शतं द्वीपस्य विस्तरः MatsP_113.8b शतं वर्षसहस्राणां MatsP_107.18a शतं वर्षाणि दुश्चरम् MatsP_50.17d शतं शतसहस्राणां MatsP_47.20c शतं शतं समानां तु MatsP_148.11c शताङ्गो भूगतो ऽभवत् MatsP_136.54b शतानन्दमृषिश्रेष्ठं MatsP_50.8c शतानन्दः काश्यपश्च MatsP_9.32c शतानाम् अभवच्छतम् MatsP_44.19d शतानि त्रीणि चान्यानि MatsP_124.61c शतानि त्रीणि मासानां MatsP_142.7c शतानि दश पञ्च च MatsP_113.66d शतानि नियुतानि च MatsP_109.1d शतानि निहनिष्यति MatsP_129.33b शतानि पञ्च चत्वारि MatsP_128.67a शतानीकस्य वीर्यवान् MatsP_50.66b शतानीकेन शौनकः MatsP_25.3b शतानीको निशम्य तु MatsP_43.1b शतान्यपि च योषिताम् MatsP_70.27b शतान्युषित्वा पदमेति शम्भोः MatsP_95.35d शतायुः पुरुषो यस्तु MatsP_154.365a शतार्धकोटिविस्तारा MatsP_124.12c शतार्धमङ्गुलानां तु ह्य् MatsP_145.14a शतेन शीघ्रवेगाणां MatsP_148.48c शतेनापि च सिंहानां MatsP_148.49c शतैः पञ्चभिरत्युग्रैः MatsP_150.3a शत्रवश्चापराजिताः MatsP_92.18d शत्रुकालप्रदां गदाम् MatsP_174.38d शत्रुघ्नो वारिमेजयः MatsP_45.29d शत्रुजिच्च प्रतापवान् MatsP_12.35d शत्रुभिश्चापराजितः MatsP_85.9d शत्रुभूतं हि वृष्णिषु MatsP_45.10f शत्रुं प्रति विभावसो MatsP_61.15f शत्रूणां भारमावहेत् MatsP_146.51b शत्रून् दहन्तस्तु भुवो ऽभिरक्षाम् MatsP_8.11d शत्रून्हनिष्यामि गतज्वराः स्थ MatsP_159.18f शनिस्तपोबलादाप MatsP_11.38e शनैरावर्त्यमानस्तु MatsP_29.2c शनैर्गिरिसुतायुतः MatsP_154.586d शनैर्वक्त्राद्विनिःसृतः MatsP_167.17b शनैर्वाचं जठरे व्याजहार MatsP_25.49b शनैश्चरन्प्रभुरपि हंससंज्ञितो MatsP_167.67e शनैश्चरस्तथा चात्र MatsP_133.21a शनैश्चरस्य तु यमं MatsP_93.14c शनैश्चरं पुनश्चापि MatsP_128.32a शनैश्चराङ्गारकवृद्धतेजाः MatsP_23.40b शनैश्चरात्तथा चोर्ध्वं MatsP_128.74a शनैश्चराय कृसराम् MatsP_93.20c शनैश्चरायेति पुनः MatsP_93.36c शनैश्चरो लोहिताङ्गो MatsP_163.39c शनैश्चरो विरूपश्च MatsP_128.49a शनैश्चरो ऽविशत्स्थानम् MatsP_128.42a शनैः प्रावेशयच्छुभाम् MatsP_154.514d शनैः फुल्लाननाम्बुजः MatsP_154.124b शनैः संतपते त्रिभिः MatsP_128.24b शनैः स्वयंभूः शयनं सृजत्तदा MatsP_169.18c शपेयुः प्रपितामह MatsP_161.12b शप्तः किल महर्षिणा MatsP_50.58d शप्तांस्तानसुराञ्ज्ञात्वा MatsP_47.203a शप्तुं नार्हो ऽस्मि कल्याणि MatsP_26.19c शफरी जलसंयुता MatsP_1.17d शबला नाम ते विप्राः MatsP_5.9a शब्दमृत्युः पुरा तस्मिन् MatsP_122.13c शब्दलभ्याम्बुविषमं MatsP_117.20c शब्दश्च संबाधति कोकिलानाम् MatsP_139.34d शब्दस्पर्शगुणो ऽभवत् MatsP_3.24b शब्दं प्रति तदोद्भूतो MatsP_168.5a शब्दं महान्तं जनयन्समुद्रे MatsP_140.73d शब्दं श्रुत्वा तु गोविन्दः MatsP_45.12c शब्दः श्रोत्रं च खान्येव MatsP_166.8c शब्दः स्पर्शश् च रूपं च MatsP_3.20a शब्दादेर् दोषदर्शनात् MatsP_124.109b शब्दो बभूवामरदानवानां MatsP_138.32c शब्दो ह्येष क्रियात्मकः MatsP_145.25b शमनं पावकार्चिषाम् MatsP_153.102d शमय त्वासुरीं मायां MatsP_176.10c शमयामास पावकम् MatsP_163.26d शमिपुत्रः प्रतिक्षत्रः MatsP_44.80a शमीकपुत्राश् चत्वारो MatsP_46.27c शमीकस्तु वनं ययौ MatsP_46.28b शमी च देवशर्मा च MatsP_44.79c शम्भुं पौषे ऽभिपूजयेत् MatsP_56.2b शम्भुः सोमार्धशेखरः MatsP_11.45b शम्भोर्यत्परमं पदम् MatsP_64.23d शम्भोः सूर्यानलेन्दवः MatsP_154.441b शयनस्थानि पूज्यानि MatsP_81.21c शयनं ब्रह्मणस्तदा MatsP_133.62d शयनं या समाचरेत् MatsP_57.27b शयनं शशिसंघात- MatsP_154.584c शयनानि सवस्त्राणि MatsP_93.108a शयने वार्षपर्वणी MatsP_31.15d शयानं मधुसूदनम् MatsP_170.6d शय्यागन्धादिकं दद्यात् MatsP_7.24c शय्यागवादि तत्सर्वं MatsP_55.28c शय्या च पुष्पप्रकरैः MatsP_100.21e शय्याद्वयप्रदानेन MatsP_70.22c शय्या ममाप्यशून्यास्तु MatsP_54.26c शय्या ममाप्यशून्यास्तु MatsP_71.9c शय्या ममाप्यशून्यास्तु MatsP_93.74c शय्यासनादिकं सर्वं MatsP_70.55c शय्या सलवणाचला MatsP_100.26d शय्यां च दद्यान्मन्त्रेण MatsP_54.24c शय्यां च शक्तितो दद्यात् MatsP_72.38c शय्यां चोपस्करान्विताम् MatsP_100.19b शय्यां तथोपस्करभाजनादि- MatsP_54.22c शय्यां त्वं शयनं गतः MatsP_71.9b शय्यां दद्यात् सकुम्भकाम् MatsP_95.28d शय्यां दद्यादनङ्गाय MatsP_7.23a शय्यां दद्याद्द्विजातेश्च MatsP_69.54c शय्यां दद्याद्विलक्षणाम् MatsP_18.12d शय्यां दद्याद्विलक्षणाम् MatsP_70.47d शय्यां दद्याद्विलक्षणाम् MatsP_71.12d शय्यां दद्यान्मुनिश्रेष्ठ MatsP_99.15e शय्यां विलक्षणां कृत्वा MatsP_55.22a शय्यां संत्यज्य गच्छति MatsP_57.23b शय्यां सोपस्करां दद्यात् MatsP_75.9c शरकण्टकिताङ्गो वै MatsP_140.32a शरगुल्मैस्तथैव च MatsP_118.32d शरणगो ऽस्मि नतो ऽस्मि नमो ऽस्तु ते MatsP_158.19*d शरणमुपजगाम देवदेवं MatsP_134.32c शरणं कमलोद्भवम् MatsP_154.6b शरणं काव्यमातरम् MatsP_47.89d शरणं काव्यमातरम् MatsP_47.91b शरणं नैव जानीमः MatsP_129.18a शरणं नो भविष्यति MatsP_137.21d शरणं पाकशासनम् MatsP_150.133d शरणं वरुणालयः MatsP_61.9b शरणागतरक्षार्थं MatsP_49.63c शरणागतसंत्यागी MatsP_154.44c शरण्यं गणनायकम् MatsP_154.383d शरण्यं शरणं गताः MatsP_172.42b शरण्यं शरणं विष्णुम् MatsP_161.29a शरण्यः शाश्वतः शास्ता MatsP_154.178e शरतेजःपरीतानि MatsP_140.54a शरत्काले स्थितं यत्स्यात् MatsP_58.53c शरदम्बरनिर्मलम् MatsP_150.122d शरदम्बरनीलाब्ज- MatsP_150.212a शरदीवामलं सरः MatsP_150.115d शरदीवामलं सरः MatsP_153.42b शरद्वतस्तु दायादम् MatsP_50.8a शरद्वसन्तयोर्मध्यं MatsP_124.93a शरभा इव रोषिताः MatsP_135.44d शरभानष्टपादांश्च MatsP_135.66a शरभूता दिवीन्द्राणां MatsP_174.33c शरवर्षैर्मुसलैश्च वज्रमिश्रैः MatsP_137.34d शरवर्षैस्तदा गणाः MatsP_135.64b शरवा विमला तथा MatsP_114.31d शरवृष्टिं धनाधिपः MatsP_150.79b शरव्ययं प्राप्य पुरे ऽसुराणां MatsP_139.44c शरस्तम्बे व्यजायत MatsP_5.26b शरहस्तो रथं पाति MatsP_133.62c शराग्निपातात् समभिद्रुतानां MatsP_140.69a शराञ्छक्रभुजेरितान् MatsP_153.79d शराणां यममर्दयत् MatsP_150.3b शराणां सृज्यमानानाम् MatsP_136.36a शरानग्निकल्पान्ववर्षामराणां MatsP_153.183a शराभ्यां जघानांसमूले सलीलं MatsP_153.184c शराभ्यां संयुतां शैलो MatsP_154.275c शराशीविषधारिणम् MatsP_172.24d शरासनानि वज्राणि MatsP_140.6c शरांश्चाशीविषाकारांस् MatsP_151.10c शरांश्चाशीविषाकारांस् MatsP_153.77c शरांश्चाशीविषोपमान् MatsP_150.195b शरांश्चाशीविषोपमान् MatsP_152.26d शरीरदेहादिसमुच्छ्रयं च MatsP_39.13a शरीरनिर्वृतिं दृष्ट्वा MatsP_165.20c शरीरममरद्विषः MatsP_153.45b शरीरमिव व्याधयः MatsP_138.3b शरीरमिव संहतैः MatsP_131.3d शरीरम् इह मानवे MatsP_3.28d शरीरयोगाज् जीवो ऽपि MatsP_3.22c शरीरलक्षणानां तु MatsP_154.143a शरीरलक्षणाश्चान्ये MatsP_154.172c शरीरसद्मक्षपणं सुघोरं MatsP_138.31c शरीरस्थैरमानुषैः MatsP_142.69d शरीरस्यास्तु वर्तनम् MatsP_146.73d शरीरस्यास्य संभोगैश् MatsP_154.329c शरीरं च तदद्भुतम् MatsP_119.44f शरीरं तेन संस्मृतम् MatsP_3.22b शरीरं परिरक्षिष्ये MatsP_154.285c शरीरं विविशुर्हरेः MatsP_151.9b शरीरं शौर्यशालिनः MatsP_153.200d शरीराणि यथामयाः MatsP_131.18d शरीरार्धात्ततो भार्यां MatsP_171.21c शरीरावयवाश्रयः MatsP_154.186b शरीरां सर्वसिद्धये MatsP_80.3f शरीरी गद्यते बुधैः MatsP_3.22d शरीरे च महत्सुखम् MatsP_119.24d शरीरे त्वं विराजसे MatsP_154.20b शरीरे दोषसंग्रहम् MatsP_154.160b शरीरे भास्करायुतम् MatsP_150.148d शरीरे मम तन्वङ्गि MatsP_155.1a शरीरे मातुरंशेन MatsP_10.8a शरीरे शरवृष्टिभिः MatsP_163.5b शरीरे संविधीयते MatsP_154.187d शरीरे स्वे कुरु प्रभो MatsP_70.53d शरेण भित्त्वा स हि तारकासुतं MatsP_135.79c शरेणैकेन वासव MatsP_135.12d शरे त्रिपुरमायाति MatsP_140.50c शरैरक्षयैर्दानवेन्द्रं ततक्षुस् MatsP_153.182c शरैरग्निकल्पैर्जलेशस्य कायं MatsP_153.185c शरैरग्निकल्पैश्चकाराशु दैत्यस् MatsP_153.186a शरैरग्निशिखोपमैः MatsP_153.80b शरैर्बहुभिराहवे MatsP_150.61d शरैर्मयूरपत्रैश्च MatsP_160.20c शरैर्यथा कुचरितैः MatsP_153.173a शरैर्वक्षसि दानवः MatsP_150.56d शरैस्त्रिभिस्तस्य भुजं बिभेद MatsP_152.30a शरो ऽर्धचन्द्रप्रतिमो महारणे MatsP_153.152b शरौ च द्वौ महाभागो MatsP_150.155a शर्कराकलशं दद्याद् MatsP_76.9c शर्कराकलशान्वितम् MatsP_77.9d शर्करा तु परा तस्माद् MatsP_77.14a शर्करापात्रसंयुक्तं MatsP_76.6a शर्करापात्रसंयुतम् MatsP_77.4b शर्करापात्रसंयुतम् MatsP_101.5b शर्कराशैलमुत्तमम् MatsP_92.1b शर्करासप्तमी चेयं MatsP_77.15a शर्करासप्तमीं पुण्यां MatsP_74.3a शर्करासप्तमीं वक्ष्ये MatsP_77.1a शर्करासंयुतं दद्याद् MatsP_76.3a शर्करा हव्यकव्ययोः MatsP_77.14d शर्करां करकोपरि MatsP_63.23b शर्म काव्यभयात्पुनः MatsP_47.113d शर्म वा शरणार्थिनः MatsP_129.18b शर्मिष्ठया महाप्राज्ञ MatsP_27.27c शर्मिष्ठया यदुक्तास्मि MatsP_27.31c शर्मिष्ठया सेव्यमानां MatsP_30.7c शर्मिष्ठा चारुहासिनी MatsP_31.11b शर्मिष्ठा जगृहे तदा MatsP_27.6b शर्मिष्ठाजनयत्सुतान् MatsP_24.54b शर्मिष्ठा तस्य भार्याभूद् MatsP_24.52a शर्मिष्ठा पापनिश्चया MatsP_27.13b शर्मिष्ठा प्राक्षिपत्कूपे MatsP_27.12c शर्मिष्ठामभिकामये MatsP_29.17b शर्मिष्ठाम् आसुरायणीम् MatsP_31.3b शर्मिष्ठाम् इदमब्रवीत् MatsP_29.19b शर्मिष्ठामिदमब्रवीत् MatsP_32.18d शर्मिष्ठाम् उपजग्मिवान् MatsP_32.34d शर्मिष्ठा यातिवृत्तास्ति MatsP_32.28c शर्मिष्ठायाश्च तत्कृते MatsP_27.7d शर्मिष्ठायाः सुतं ज्येष्ठं MatsP_33.15c शर्मिष्ठायाः सुतो द्रुह्युस् MatsP_34.17c शर्मिष्ठा वार्षपर्वणी MatsP_27.32d शर्मिष्ठा वार्षपर्वणी MatsP_30.36b शर्मिष्ठा वार्षपर्वणी MatsP_31.6b शर्मिष्ठा वार्षपर्वणी MatsP_31.26b शर्मिष्ठा वार्षपर्वणी MatsP_32.10b शर्मिष्ठा वृषपर्वणः MatsP_30.10d शर्मिष्ठा सुन्दरी चैव MatsP_6.22a शर्मिष्ठां ताश्च योषितः MatsP_30.5d शर्मिष्ठां प्रति भारत MatsP_32.1d शर्मिष्ठां प्राप्य विस्मितः MatsP_31.10d शर्मिष्ठां मातरं चैव MatsP_32.16a शर्मिष्ठां शीघ्रमानय MatsP_29.18b शर्यातिर्मेघजातिश्च MatsP_24.50c शर्यातिश्च महाबलाः MatsP_11.41d शर्वर्यां जाग्रतमिव MatsP_167.24c शर्वस्य पाणिग्रहणम् MatsP_154.484a शर्वस्यापि जटाजूटे MatsP_154.435c शर्वाय पुरहन्तारं MatsP_60.26a शलभा इव पावकम् MatsP_153.8b शल्यैरिव पुरःसरैः MatsP_153.171b शवराशिशिलोच्चयैः MatsP_153.134d शशकूर्मजमांसेन MatsP_17.33c शशच्छायाङ्किततनुं MatsP_174.25c शशबिन्दुरिति ख्यातश् MatsP_44.18c शशबिन्दोस्तु पुत्राणां MatsP_44.19c शशलोमान् सकादम्बान् MatsP_118.54c शशंस मध्ये देवानां MatsP_148.61c शशंसुर्वज्रिणं देवाः MatsP_175.21c शशाक शापं न च दातुम् अस्मै MatsP_23.33a शशाङ्क इव राहुणा MatsP_106.26d शशाङ्कचिह्नाय सदैव तुभ्यम् MatsP_154.265c शशाङ्कपादैरुपशोभितेषु MatsP_139.36a शशाङ्करश्मेः संकाशं MatsP_119.26a शशाप कुसुमायुधम् MatsP_4.11d शशाप च यमं छाया MatsP_11.12a शशाप तद्गृहं चापि MatsP_140.76c शशाप भरतः क्रोधाद् MatsP_24.30c शशाप स मुनिर्नृपम् MatsP_61.33b शशास पृथिवीमिमाम् MatsP_68.38d शशिपुत्रस्तु स स्मृतः MatsP_128.48d शशिमौलिसितज्योत्स्ना MatsP_154.587c शशिवृद्धिक्षये तथा MatsP_123.34b शशिशुभ्रातपत्रेण MatsP_153.73c शशिं कम्बलबर्हिषम् MatsP_44.61d शशी कान्त्येव चापरः MatsP_161.36d शस्तान्येतानि सर्वदा MatsP_81.28f शस्त्रभिन्नाङ्गसंधयः MatsP_150.185b शस्त्रवन्तो ऽन्तकोपमाः MatsP_131.2b शस्त्रवृष्टिं मुमोच ह MatsP_150.72d शस्त्रवृष्टिं ववर्षोग्रां MatsP_150.180c शस्त्रासनमतीन्द्रियम् MatsP_153.129d शस्त्रेणैकश्च वध्यते MatsP_30.25b शस्त्रैरथान्योन्यमशेषसैन्यं MatsP_23.42c शस्त्रैरमर्षान्निर्मुक्तैर् MatsP_150.117a शस्त्रैश्चन्द्रप्रचोदितैः MatsP_150.137d शस्यन्ते स्नानदानयोः MatsP_22.35d शंकरजं स्खलनेन वद त्वम् MatsP_154.474b शंकरसंश्रयणाद् गिरिजायाज्- MatsP_154.478c शंकरस्तमथाकर्ण्य MatsP_154.235c शंकरस्य रहोविधौ MatsP_157.1d शंकरस्य सदा प्रिया MatsP_82.12b शंकरस्य सुरासुरैः MatsP_154.418b शंकरस्यात्मजः शिशुः MatsP_146.7b शंकरस्यापि विबुधा MatsP_154.434c शंकरस्याभवत्पत्नी MatsP_154.60c शंकरस्यास्मि दयिता MatsP_158.6c शंकरस्येन्दुधारिणे MatsP_64.6d शंकरं पूजयेन्निशि MatsP_56.6f शंकरं मार्गशिरसि MatsP_56.2a शंकरं योजय क्षिप्रं MatsP_154.210c शंकरः परमेश्वरः MatsP_154.178f शंकरः पर्वतात्मजाम् MatsP_154.514b शंकरः शंकरः सदा MatsP_96.17d शंकरात्कोपकारणम् MatsP_156.3b शंकराद्यो भविष्यति MatsP_154.49d शंकराय नमस्ते ऽस्तु MatsP_95.19c शंकराय नमो हरम् MatsP_64.4b शंकरायेति शंकरम् MatsP_60.20b शंकरायै तथालकान् MatsP_63.6d शंकरे रहसि स्थिते MatsP_158.8d शंकरो ऽपि विधास्यति MatsP_154.378b शंकरो भगवान्प्रभुः MatsP_154.50d शंकरो वाभवत्ततः MatsP_158.26d शंतनुर्जाह्नवीं नृप MatsP_50.44d शंतनुर्मृगयां गतः MatsP_50.11d शंतनुस्त्वभवद्राजा MatsP_50.42a शंतनोर्दयितं पुत्रं MatsP_50.46a शंतनोस्तु निबोधत MatsP_50.41f शं नो देवीति होमयेत् MatsP_93.36d शं नो देवीत्य् अपः कुर्याद् MatsP_17.15c शं नो देवीत्य् अपः क्षिपेत् MatsP_17.18d शंभुर्नारायणो ऽव्ययः MatsP_171.3b शंभुश्चण्डो ध्रुवस्तथा MatsP_153.19d शंभुं बिभेद दशनैर् MatsP_153.44a शंसन्त इव नागेन्द्रा MatsP_138.8c शंसन्ति च पुराणज्ञाः MatsP_44.22a शाकद्वीपनिवासिनम् MatsP_122.34d शाकद्वीपस्य वक्ष्यामि MatsP_122.1a शाकद्वीपस्य विस्ताराद् MatsP_122.50a शाकद्वीपादिषु ज्ञेयं MatsP_122.41a शाकद्वीपादिषु त्वेषु MatsP_122.5a शाकद्वीपे तु वक्ष्यामि MatsP_122.7c शाकद्वीपे तु वै शाकः MatsP_123.36c शाकद्वीपेन विस्तारः MatsP_122.76a शाकद्वीपे यथा तथा MatsP_122.51d शाकं द्वीपं द्विजोत्तमाः MatsP_122.1d शाकुनेनाथ पञ्च वै MatsP_17.31d शाकैस्तु विविधैस्तथा MatsP_118.29b शाको नाम महावृक्षः MatsP_122.27a शाक्तं शाक्रं च सौम्यं च MatsP_93.132a शाक्रं रौद्रं च सौम्यं च MatsP_58.34a शाखाधर्मस्य वर्धते MatsP_142.58d शाखाभिधाः समाख्याताः MatsP_159.2c शाखाभिः सविशेषतः MatsP_159.2b शाखिनं हरितच्छदम् MatsP_154.305b शातकौम्भमयः श्रीमान् MatsP_123.4a शातकौम्भमयैर्दिव्यैः MatsP_121.20c शातकौम्भः स शृङ्गवान् MatsP_113.17d शान्तमाग्नेयमस्त्रं तत् MatsP_153.105a शान्तमीशानभागे तु MatsP_97.8a शान्तयश्च प्रयुज्यन्तां MatsP_131.34a शान्तये तत्र वक्ष्यामि MatsP_68.5a शान्तसत्त्वसमाकीर्णम् MatsP_154.227a शान्तं तदालोक्य हरिः स्वशस्त्रं MatsP_151.33c शान्तात्मानमकल्मषम् MatsP_50.46b शान्तात्मानः शौचपराः MatsP_15.42a शान्तात्मा सकलगिरीन्द्रसम्प्रदानम् MatsP_92.35d शान्ता शान्तिप्रदायिनी MatsP_102.7d शान्तिकं पौष्टिकं तथा MatsP_58.37b शान्तिकुण्डं विधीयते MatsP_93.91f शान्तिकृच् छान्तमनसस् MatsP_23.4a शान्तिप्रदाता सर्वेषां MatsP_72.15a शान्तिर्भवति वारणम् MatsP_93.81d शान्तिर्मुक्तिश्च भवति MatsP_56.1c शान्तिसूक्तं च सौरं च MatsP_93.134a शान्तिं व्रजत भद्रं वो MatsP_172.44c शान्तो ऽप्यलं नूनमथो सितान्ते MatsP_23.46d शान्तो वै दण्ड एव च MatsP_5.22b शान्त्यर्थं शुक्लसप्तम्याम् MatsP_68.37c शान्त्यर्थं सर्वलोकानां MatsP_58.25c शान्त्यर्थं सर्वलोकानां MatsP_93.91a शापजास्ता निबोधत MatsP_47.240d शापश्चायमभूत्पुरा MatsP_70.22b शापं दातुं व्यवस्थिता MatsP_146.68d शापं वक्ष्यति ताः सर्वा MatsP_70.7c शापः किं तु ब्रवीमि ते MatsP_158.9b शापाच्चोशनसो मुनेः MatsP_24.62b शापादृषिरजायत MatsP_48.42b शापानां मुनितेजसाम् MatsP_129.20b शापान्ते भरतस्याथ MatsP_24.32c शापेन मारयित्वैनम् MatsP_10.6c शापेनाभिहतास्तदा MatsP_47.231d शापेनाहं यतो हतः MatsP_11.15b शापैः शस्त्रादिभिः पुनः MatsP_23.27d शापो ह्यस्याः पुरा दत्तः MatsP_175.73c शामित्रः स विभाव्यते MatsP_51.21b शाम्बो ऽथ मणिवक्त्रश्च MatsP_5.22c शायितं च मया देव MatsP_140.62a शारदेनेव भास्करः MatsP_43.28d शारीरान् अथ वक्ष्यामि MatsP_3.9a शार्ङ्गादीनि महाबलः MatsP_174.39d शालकिर् नारदश्चैव MatsP_47.30c शालग्रामं तथैव च MatsP_22.61b शालग्रामे महादेवी MatsP_13.32c शालङ्कायन एव च MatsP_145.112d शालः पुष्पलताकुलः MatsP_10.27d शालितण्डुलपात्राणि MatsP_89.4a शालितण्डुलसंयुतम् MatsP_95.29b शालिमालाकुलापि च MatsP_154.101d शालिमुद्गेक्षवः स्मृताः MatsP_77.13d शालीक्षुफलसंयुतम् MatsP_57.20f शालेयतण्डुलप्रस्थम् MatsP_55.18c शालेयतण्डुलप्रस्थं MatsP_70.43a शालैस्तालैस्तमालैश्च MatsP_118.3a शालैस्तालैस्तमालैश्च MatsP_163.70c शाल्मलश्चान्तरालकृत् MatsP_122.14b शाल्मलस्य तु विस्ताराद् MatsP_123.2a शाल्मलस्य निबोधत MatsP_122.91d शाल्मलान्तेषु विज्ञेयं MatsP_122.103a शाल्मलिः शाल्मलद्वीपे MatsP_123.38a शाल्मलो द्विगुणो द्वीपः MatsP_122.92a शाल्मल्यः सहरिद्रकाः MatsP_161.57b शाल्मल्यां वैतरण्यां च MatsP_141.70c शाल्वमागधगोनर्दाः MatsP_114.45c शाल्वाश्चैव सजाङ्गलाः MatsP_114.34d शावश्च सपराशरः MatsP_145.95b शावास्यो ऽथ गविष्ठिरः MatsP_145.106d शाश्वतं जगतः प्रभुम् MatsP_154.344d शाश्वती चाक्षपा सदा MatsP_161.45d शास्त्रं प्रमाणं कृत्वा च MatsP_109.9c शास्त्रार्थैः संशयप्राप्तान् MatsP_153.176c शास्त्रालोचनसामर्थ्यम् MatsP_154.156e शास्त्रेषूक्तमसंदिग्धं MatsP_154.157a शास्त्रैरर्था न दृश्यन्ते MatsP_160.7a शिक्षामिव विवेकिभिः MatsP_151.23d शिक्षितैर्मेघभैरवैः MatsP_148.52b शिखण्डिने करालाय MatsP_47.141a शिखण्डिन्यामजीजनत् MatsP_4.45b शिखरस्य न विद्यते MatsP_118.66d शिखाज्वलितकुण्डलः MatsP_161.70d शिखिनं च स्वयंप्रभा MatsP_161.46b शिखिनं बलिनं चैव MatsP_174.43a शितबाणेन वक्षसि MatsP_152.10b शितशूलमुखार्दितः MatsP_153.41d शितैस्तैर्दैत्यसायकान् MatsP_150.196b शिनेर्नप्ता प्रतापवान् MatsP_45.23b शिप्रा ह्यवन्ती कुन्ती च MatsP_114.24c शिबिका च चतुर्थी स्याद् MatsP_122.32a शिबिर् औशीनरो नृपः MatsP_48.18f शिबिर् बाष्कल एव च MatsP_6.9d शिबिर्विद्वानजायत MatsP_49.37d शिबेस्तु शिबयः पुत्राश् MatsP_48.19a शिबौ स्थितान्यप्रतिमे सुबुद्ध्या MatsP_42.20d शिम्बीधान्यैस्तथा धान्यैः MatsP_118.29***c शिरश्चिच्छेद वै भिया MatsP_47.103f शिरसा तु ततो वन्द्य MatsP_158.10a शिरसा प्रणतश्चाहं MatsP_155.13c शिरः कान्त्यै तथार्चयेत् MatsP_63.7b शिरः शशाङ्काय नमो मुरारेर् MatsP_57.13a शिरः सर्वात्मने नमः MatsP_60.26f शिरः सर्वात्मने नमः MatsP_69.22d शिरः सर्वात्मने नमः MatsP_95.9b शिरः सर्वात्मने ब्रह्मन् MatsP_99.9e शिरांसि केषांचिदपातयच्च MatsP_150.159a शिरांस्युर्व्यां पतन्ति स्म MatsP_136.38c शिरीषैः शिंशपद्रुमैः MatsP_118.3d शिरो ऽभिपूज्यं भरणीषु विष्णोर् MatsP_54.19c शिरोभिर्धरणिं गताः MatsP_154.6d शिरोभिश्च सकुण्डलैः MatsP_149.12d शिरोभिश्च सकुण्डलैः MatsP_153.132d शिलाजालसमन्वितैः MatsP_122.53b शिलाजालसमुद्गतैः MatsP_113.9d शिलाजालसमुद्भवैः MatsP_123.14b शिलाजालैः समाचितः MatsP_121.20d शिलातलगता भर्त्रा MatsP_120.20c शिलाभिरपरे जघ्नुर् MatsP_150.35c शिलाभिः शिखरं वरम् MatsP_118.68d शिला माता भविष्यति MatsP_157.2d शिलामुसलपाणयः MatsP_173.28b शिलाविकटसंकटम् MatsP_117.6d शिलाः क्षीरेण सम्पूर्णा MatsP_118.63c शिलोञ्छवृत्तिमास्थाय MatsP_35.14c शिलोलूखलपर्वतैः MatsP_162.32b शिवकुण्डे शिवानन्दा MatsP_13.37a शिवकेशांस्ततो ऽर्चयेत् MatsP_60.26d शिवदेहार्धधारिणी MatsP_13.59d शिवधर्मौ च काञ्चनौ MatsP_96.19d शिवधारं तथैव च MatsP_22.48d शिवनेत्रोद्भवं यस्मात् MatsP_17.23a शिवपौरानिन्द्रमरून् MatsP_121.47a शिवभक्तः पितृपरः MatsP_16.9c शिवभक्तानुपोषितः MatsP_56.5d शिवभक्तेषु सर्वदा MatsP_96.16b शिवमभ्यर्च्य भक्तितः MatsP_60.41b शिवमभ्यर्च्य विधिवत् MatsP_60.27a शिवमस्त्वथ मे पथि MatsP_26.15b शिवमाप च पावकः MatsP_172.50d शिवया च शिवप्रभ MatsP_140.62b शिवरूपस्ततो ऽस्माभिः MatsP_101.3a शिवलिङ्गे जलप्रिया MatsP_13.32d शिवलोकफलप्रदम् MatsP_101.61d शिवलोके च संस्थितिम् MatsP_53.54f शिवलोके महीयते MatsP_56.11f शिवलोके महीयते MatsP_62.36d शिवलोके महीयते MatsP_64.13f शिवलोके वसेत्कल्पं MatsP_101.55c शिवलोके स पूतात्मा MatsP_53.19e शिवलोके स मोदते MatsP_101.3b शिवविष्ण्वर्कपद्मजान् MatsP_96.17b शिवव्रतमिदं स्मृतम् MatsP_101.12d शिवव्रतमिदं स्मृतम् MatsP_101.82d शिवशूलाश्चतुष्पथाः MatsP_47.258b शिवस्य हृदये विष्णुर् MatsP_69.52a शिवस्य हृदये शुद्धे MatsP_154.243c शिवं वेदात्मने तद्वद् MatsP_60.22a शिवं सर्वौषधिं गिरिम् MatsP_121.10d शिवं हैमवृषान्वितम् MatsP_101.4b शिवः सृष्ट्वा गृहं प्रादान् MatsP_140.82a शिवा मनोजवं पुत्रम् MatsP_5.25a शिवाय च पिनाकिनः MatsP_64.5b शिवाय मोक्षदाय च MatsP_47.153b शिवायेति च संकीर्य MatsP_60.18c शिवां रुद्रेश्वरायै च MatsP_60.19c शिवेन पुण्येन मही MatsP_166.15c शिवेन विनिवारितः MatsP_72.13f शिवेयं पावनायैव MatsP_154.193c शिशिरश्च महातेजाः MatsP_145.112c शिशिरांशुं द्विजेश्वरम् MatsP_174.25b शिशुतः सप्तवासरात् MatsP_154.49b शिशुत्वं मावमंस्था मे MatsP_160.7c शिशुमारशरीरस्था MatsP_127.20c शिशुमाराकृतिं ज्ञात्वा MatsP_127.21c शिशुमारे ध्रुवो दिवि MatsP_127.19d शिशुमारो व्यवस्थितः MatsP_125.5b शिशुः कालभुजंगमः MatsP_160.7d शिशोर्वै सप्तवासरात् MatsP_148.23b शिश्ने संवत्सरो ज्ञेयो MatsP_127.24a शिषेर् धातोश्च निष्ठान्ताच् MatsP_145.34a शिष्टाचारप्रवृद्धश्च MatsP_145.51c शिष्टाचारस्ततः स्मृतः MatsP_145.39d शिष्टाचारस्य लक्षणम् MatsP_145.38d शिष्टाचारः स उच्यते MatsP_145.33d शिष्टाचारः स शाश्वतः MatsP_145.37d शिष्टात्सा सुषुवे सुतान् MatsP_4.38d शिष्टा यस्माच्चरन्त्येनं MatsP_145.39a शिष्टास्तास्तु कलास्तु याः MatsP_126.68b शिष्टैराचर्यते यस्मात् MatsP_145.37a शिष्यते कन्दरोदरात् MatsP_154.127b शिष्यस्यानुगतस्य च MatsP_110.13d शिष्यस्याशिष्यवृत्तं हि MatsP_28.9a शिष्यं गृह्णातु मां भवान् MatsP_25.22d शिष्यः कचो वत्स्यति मत्समीपे MatsP_25.65b शिष्या भूत्वा ममासुरि MatsP_27.8b शीकरान् सम्प्रमुञ्चन्ति MatsP_125.22a शीघ्रकारी भयान्वितः MatsP_47.103b शीघ्रगश्चापि विश्रुतः MatsP_6.35d शीघ्रगं शब्दयोगिनम् MatsP_174.30d शीघ्रप्रसादास्त्वक्रोधा MatsP_15.41c शीघ्रम् एव करिष्यामि MatsP_155.33a शीघ्रमेवं दिवौकसः MatsP_148.79b शीघ्रमेष्यसि मानुष्यात् MatsP_158.9c शीघ्रं तदुद्यमः सर्वैर् MatsP_154.118c शीघ्रं मे ब्रूहि भामिनि MatsP_146.77d शीघ्रा सूर्यस्य वै गतिः MatsP_124.77d शीततोयं मनोरमम् MatsP_117.3d शीतत्वे ह्लादने ऽपि च MatsP_128.37d शीतदुर्दिनम् आबभौ MatsP_150.150d शीतप्रदं निदाघे ऽपि MatsP_117.6c शीतलानि च भागशः MatsP_118.65b शीतवर्षोष्णनिःस्रवः MatsP_128.18d शीतं ववर्ष सलिलं MatsP_150.178c शीतांशावुदिते चन्द्रे MatsP_139.18a शीतांशुतुल्ययशसा ददृशे नृपेण MatsP_116.25d शीतांशुरमृताधारश् MatsP_176.8c शीतांशुसमतेजसा MatsP_174.44b शीतांशुसलिलप्रदम् MatsP_175.20d शीते चोष्णानि सन्ति च MatsP_161.48d शीतेन नष्टश्रुतयो MatsP_150.145c शीतेनाकम्पिताननः MatsP_150.138d शीतोच्छिन्ना विपौरुषाः MatsP_150.136d शीतोष्णं च न तद्विधम् MatsP_122.98d शीतोष्णं च न विद्यते MatsP_123.24d शीर्णदंष्ट्रा यथा नागा MatsP_137.2a शीर्णपुष्पो महारवः MatsP_140.28b शीर्णा यत्राभवत्पुरा MatsP_22.14d शीलदाक्षिण्यमाधुर्यैर् MatsP_25.19a शीलवृत्तगुणोपेतान् MatsP_17.13a शीलायुर्वृद्धिसंयुतः MatsP_7.47b शीलारोग्यफलप्रदम् MatsP_101.39d शीलार्थचारुगन्धाढ्यं MatsP_172.30a शुकतुण्डैश्च निर्मलैः MatsP_149.9d शुकरूपी हुताशनः MatsP_158.32b शुकी शुकानुलूकांश्च MatsP_6.31a शुकी श्येनी च भासी च MatsP_6.30c शुकैर्यत्राभिहन्यन्ते MatsP_154.519c शुको नामासुरगुरुः MatsP_30.9c शुक्तिकर्णाविक्षुपादौ MatsP_82.7c शुक्तिमन्तात्मजास् तु ताः MatsP_114.32d शुक्तिमन्ती शुनी लज्जा MatsP_114.26c शुक्तिमानृक्षवानपि MatsP_114.17d शुक्तिं गन्धभृतां दत्त्वा MatsP_101.44c शुक्रतीर्थं च विख्यातं MatsP_22.28a शुक्रस्तु भृगुनन्दनः MatsP_47.83b शुक्रस्य दयिता पत्नी MatsP_15.15c शुक्रस्य शुकविग्रह MatsP_158.34b शुक्रस्यापि निगद्यते MatsP_93.36b शुक्रं कृत्वा प्रदक्षिणम् MatsP_30.37b शुक्रं ते अन्यदिति च MatsP_93.36a शुक्रः षोडशरश्मिस्तु MatsP_128.53c शुक्रात्सुवदनो ऽरिहा MatsP_159.1d शुक्रेण च वरो दत्तः MatsP_34.24c शुक्रेणोशनसा स्वयम् MatsP_25.25d शुक्रे तामाहर क्षिप्रं MatsP_25.16a शुक्रैर्यामैश्च तैः सह MatsP_51.43b शुक्रो देवानगच्छत MatsP_47.61f शुक्रो दैत्यस्तु विज्ञेयो MatsP_128.47c शुक्लगन्धानुलेपनः MatsP_58.19b शुक्लगन्धानुलेपनः MatsP_64.3b शुक्लगन्धानुलेपनः MatsP_93.58b शुक्लत्वाच्चैव तारकाः MatsP_128.56d शुक्लत्वाच्चैव शुक्लिकाः MatsP_128.34d शुक्लत्वे ह्यमृतत्वे च MatsP_128.37c शुक्लपक्षस्य पूर्वाह्णे MatsP_60.14c शुक्लपक्षस्य सप्तमी MatsP_75.8d शुक्लपक्षे तृतीयायाम् MatsP_83.8a शुक्लपक्षे तृतीयायां MatsP_62.5c शुक्लपक्षे ऽप्यहःक्रमात् MatsP_141.25d शुक्लपक्षेष्वहःक्रमात् MatsP_126.59b शुक्लपुष्पघृतानि च MatsP_15.35d शुक्लपुष्पाक्षततिलैर् MatsP_7.15c शुक्लपुष्पाक्षतैर् भक्त्या MatsP_66.10c शुक्लपुष्पाम्बरयुते MatsP_73.2c शुक्लपुष्पाम्बरावृताम् MatsP_71.13d शुक्लपुष्पाम्बरो गृही MatsP_93.146d शुक्लपुष्पैः सुगन्धिभिः MatsP_64.3d शुक्लमग्निसमं दिव्यं MatsP_128.52a शुक्लमाल्यानुलेपनः MatsP_77.2d शुक्लमाल्यानुलेपनैः MatsP_66.6d शुक्लमाल्यानुलेपनैः MatsP_67.3d शुक्लमाल्यानुलेपनैः MatsP_67.18d शुक्लमाल्यानुलेपनैः MatsP_77.4d शुक्लमाल्यानुलेपनैः MatsP_99.5d शुक्लमाल्याम्बरधरं MatsP_95.15c शुक्लमाल्याम्बरधरः MatsP_58.19a शुक्लमाल्याम्बरधरः MatsP_64.3a शुक्लमाल्याम्बरधरः MatsP_81.5e शुक्लवस्त्राणि दत्त्वा च MatsP_66.6a शुक्लवस्त्रैरलंकृत्य MatsP_77.4c शुक्लवस्त्रैः फलैर्भक्ष्यैर् MatsP_74.11a शुक्लवस्त्रैः समावेष्ट्य MatsP_79.8c शुक्लः सम्पूर्णमण्डलः MatsP_126.58d शुक्लः सम्पूर्णमण्डलः MatsP_141.25b शुक्लः स्वप्नाय शर्वरी MatsP_141.78d शुक्लः स्वप्नाय शर्वरी MatsP_142.6d शुक्लाक्षततिलैरर्च्यां MatsP_62.10a शुक्ला गावः सकाञ्चनाः MatsP_93.147d शुक्ला चैव विभाव्यते MatsP_122.73b शुक्लाभिजनसम्पन्नाः MatsP_113.61e शुक्लाभिजनसम्पन्नाः MatsP_113.65c शुक्लाभिजनसम्पन्नाः MatsP_113.73c शुक्लाम्बरधरं शान्तं MatsP_105.17c शुक्लाम्बरधरो नित्यं MatsP_106.40a शुक्लाम्बरपरिष्कारं MatsP_148.40a शुक्लाम्बरयुगद्वयम् MatsP_63.13b शुक्लाम्बराण्यम्बुधरावली स्यात् MatsP_83.17a शुक्लायां पञ्चदश्यां वा MatsP_83.9a शुक्लायां लघुभुङ्नरः MatsP_99.2d शुक्ला वर्धन्ति वै कलाः MatsP_141.27b शुक्लाश्च ककुभश्चैव MatsP_128.21c शुक्लास्ता नामतः सर्वास् MatsP_128.22a शुक्ला ह्याप्याययन्ति च MatsP_141.24b शुक्ला ह्याप्याययन्ति च MatsP_141.27d शुक्लां गां च पयस्विनीम् MatsP_7.23d शुक्लाः कृष्णास्तु वै स्मृताः MatsP_141.31b शुक्लाः शुक्लैस्तु रश्मिभिः MatsP_125.33b शुक्ले कृष्णे च सर्वदा MatsP_23.14d शुक्ले कृष्णे समाप्लुतिः MatsP_121.79b शुक्ले च कृष्णे तदहःक्रमेण MatsP_126.36c शुक्ले वर्धन्ति वै कलाः MatsP_126.57b शुक्ले ह्याप्याययन्ति च MatsP_126.57d शुचये चोर्ध्वरेतसे MatsP_47.148d शुचये परिधानाय MatsP_47.145c शुचिद्रवश्चित्ररथाद् MatsP_50.80c शुचिन्यंशुकसंछन्न- MatsP_154.89c शुचिपूरितगोचरः MatsP_154.587d शुचिमुक्ताफलान्वितम् MatsP_73.3b शुचिमुक्ताफलेक्षणौ MatsP_82.7d शुचिरग्निश्च यः स्मृतः MatsP_51.3b शुचिरग्निश्च स स्मृतः MatsP_128.7b शुचिरग्निः स्मृतः सौरः MatsP_51.4a शुचिविद्यः शतायुश्च MatsP_24.34a शुचिः शुक्रस्तथैव च MatsP_9.12b शुच्यग्नेस्तु प्रजा ह्येषा MatsP_51.39c शुद्धप्रभाणि ज्योतींषि MatsP_172.47c शुद्धबुद्धिर् महातपाः MatsP_146.59d शुद्धमष्टाङ्गुलं तच्च MatsP_55.21c शुद्धमष्टाङ्गुलं दद्याच् MatsP_101.26c शुद्धमुक्ताफलानि च MatsP_67.6b शुद्धाङ्गो मुञ्जमेखली MatsP_154.542b शुद्धे तु परिधाय वै MatsP_102.13d शुनामुखांश्चोर्दमरून् MatsP_121.48a शुभकर्मानुयोगतः MatsP_19.6d शुभभासाकरे रवौ MatsP_131.20b शुभं सर्वफलत्याग- MatsP_96.21c शुभः फलरसस्तु सः MatsP_114.80b शुभा बिन्दुसरोद्भवाः MatsP_121.42d शुभावहं च हि ददृशे स मद्रराट् MatsP_118.74d शुभाशुभनिवेदकम् MatsP_154.169b शुभाशुभफलप्रदे MatsP_4.6b शुभाशुभफलानीह MatsP_125.28c शुभाशुभात्मकैः प्रेतैर् MatsP_19.2c शुभाशुभात्मिका या तु MatsP_4.32a शुभास्तत्राष्ट होतारो MatsP_58.11a शुभाः प्रकृतयस्तेषां MatsP_142.53a शुभे लग्ने सुशोभने MatsP_58.42b शुभोदयानां धन्यानां MatsP_154.171a शुभ्रचीनांशुकाम्बराम् MatsP_154.275b शुभ्रनीलाम्बुजाम्बरः MatsP_154.1b शुभ्रवस्त्रोत्तरच्छदम् MatsP_154.584d शुभ्रं च विष्णोः करवीरपुष्पं MatsP_57.16e शुम्भस्य पत्त्रं धरणीधराभम् MatsP_152.28d शुम्भं पञ्चभिरेव च MatsP_151.12d शुम्भः शूलेन तीक्ष्णेन MatsP_151.7c शुम्भासुर स्वल्पतरैरहोभिः MatsP_152.32b शुम्भो दशभिरेव च MatsP_150.223d शुम्भो ऽपि विपुलं मेषं MatsP_151.5c शुम्भो ऽपि विष्णुं परिघेण मूर्ध्नि MatsP_152.34a शुम्भो भूधरसंनिभः MatsP_151.16d शुश्राव कटुकाक्षरम् MatsP_159.39b शुश्राव विविधं गीतं MatsP_120.31c शुश्रूषध्वमतन्द्रिताः MatsP_114.62b शुश्रूषन्ते पितॄन्पुत्राः MatsP_131.12a शुश्रूषवस्तमूचुस्ते MatsP_114.58c शुश्रूषवस्तु यद्विप्राः MatsP_114.62a शुश्रूषा दण्ड एव च MatsP_123.24b शुश्रूषुरस्मि युवयोः MatsP_171.11c शुश्रूषुर्मम धर्मांश्च MatsP_167.63a शुश्रूषुर्हंसमव्ययम् MatsP_167.67b शुश्रूषुं मद्गृहे रतम् MatsP_29.5b शुष्कस्थण्डिलशायिनी MatsP_156.10b शुष्कान् भस्मीकरिष्यन्ति MatsP_44.8c शुष्कार्द्रं चाशनिद्वयम् MatsP_162.20d शुष्केन्धनमिवानलः MatsP_135.63d शूकपत्त्रनिभैश्चान्यैः MatsP_118.39a शूद्रयोनाव् ऋषिर् वशी MatsP_48.62d शूद्रस्तूष्णीं स्मरन्भौमम् MatsP_72.28c शूद्रः सुवर्णकारश्च MatsP_92.24a शूद्राणां मन्त्रयोनिस्तु MatsP_144.39a शूद्रान् इत्येवमादिकम् MatsP_48.63b शूद्रान् संशोधयित्वा तु MatsP_47.251c शूद्रां धात्रेयिकां तस्माव् MatsP_48.62a शूद्रां धात्रेयिकां नृप MatsP_48.66f शूद्राः शुश्रूषवः स्थिताः MatsP_165.3d शूद्रीभूताः प्रजास्तथा MatsP_144.78d शूद्रेण क्रियमाणस्य MatsP_72.21c शूद्रेण च व्यवस्थितः MatsP_72.19d शूद्रेषु मासमाशौचं MatsP_18.3a शूद्रैः शैवीति पूजिता MatsP_154.77b शूद्रो ऽपि परया भक्त्या MatsP_57.6a शूद्रो ऽप्यमन्त्रवत्कुर्याद् MatsP_17.64c शून्यागारं च वर्जयेत् MatsP_7.39b शून्ये यदुकुले सर्वैश् MatsP_70.12a शूरसंमतमित्येवं MatsP_134.25c शूरसेनश्च शूरश्च MatsP_43.46a शूरसेना भद्रकारा MatsP_114.35a शूराणामभिजातानां MatsP_150.103a शूराभीरास्तथैव च MatsP_163.72b शूरा रणविशारदाः MatsP_44.79b शूराः स्थ जातपुत्राः स्थ MatsP_134.26a शूर्पं च लक्ष्म्या सहितं MatsP_81.27c शूलज्वालावलिप्ताङ्गा MatsP_153.17c शूलदण्डपरश्वधान् MatsP_140.6b शूलनिर्दारितोरस्का MatsP_140.39a शूलपट्टिपरश्वधैः MatsP_135.37b शूलपाणिर्महेश्वरः MatsP_104.10b शूलपाणिं महेश्वरम् MatsP_140.48d शूलं जग्राह दारुणम् MatsP_150.66b शूलं विष्टभ्य निर्मलम् MatsP_153.39d शूलं शितशिखामुखम् MatsP_153.38b शूलिनः शूलपाणये MatsP_64.5d शूलिने दिव्यचक्षुषे MatsP_47.144d शूलिने दिव्यशायिने MatsP_132.24d शूलिने शूलपाणये MatsP_60.20d शूलेन कालेन च यक्षराजो MatsP_135.77c शूलैश्चानलपिङ्गलैः MatsP_136.35b शृगालगृध्रवायसाः परं प्रमोदमादधुः MatsP_153.135c शृङ्गमत्यन्तमुच्छ्रितम् MatsP_119.1d शृङ्गयोस्तु चतुष्पदम् MatsP_48.45d शृङ्गवान् पर्वतश्रेष्ठः MatsP_114.85a शृङ्गवान्सुमहादिव्यो MatsP_121.21c शृङ्गशाकंकुरं स्मृतम् MatsP_113.31d शृङ्गसाह्वस्य शृङ्गाणि MatsP_113.68a शृङ्गं देवर्षिसेवितम् MatsP_124.97b शृङ्गं हिमगिरिप्रभम् MatsP_154.440b शृङ्गं हिमवतः पुण्यं MatsP_154.301a शृङ्गाटकमृणालैश्च MatsP_118.41c शृङ्गाणि शनकैर्घोरा MatsP_163.40c शृङ्गाभ्याम् अतिशालिनीम् MatsP_59.11d शृङ्गी च शङ्खपाच् चैव MatsP_145.95c शृङ्गी प्रादुर्बभूवाथ MatsP_2.17c शृङ्गे तोयमुचो यथा MatsP_131.21d शृङ्गे नावमयोजयत् MatsP_2.19b शृङ्गे ऽस्मिन्मम राजेन्द्र MatsP_1.32c शृङ्गैर्दिवमिवोल्लिखन् MatsP_121.21b शृङ्गोदकं चैत्रमासे MatsP_60.33c शृणु कर्मविपाकेन MatsP_115.6a शृणु कार्यस्य निश्चयम् MatsP_154.58d शृणु चान्यद्भविष्यं यद् MatsP_72.1a शृणु तत्त्वं युधिष्ठिर MatsP_111.7d शृणु तस्य महीपतेः MatsP_115.15d शृणु तस्यापि यत्फलम् MatsP_106.4d शृणु तस्यापि यत्फलम् MatsP_106.34d शृणु तस्यापि यत्फलम् MatsP_107.17d शृणु तस्यापि वाक्यस्य MatsP_154.185c शृणु तारक शास्त्रार्थस् MatsP_160.6c शृणु तावन्महीपते MatsP_16.6d शृणुतैषां विवक्षतः MatsP_47.42b शृणु त्वं वदतां वर MatsP_175.54d शृणु दानव तत्त्वेन MatsP_134.17a शृणुध्वमसुराः सर्वे MatsP_148.1a शृणुध्वमृषिसत्तमाः MatsP_2.20f शृणुध्वमृषिसत्तमाः MatsP_12.25d शृणुध्वमृषिसत्तमाः MatsP_24.71d शृणुध्वं त्रिपुरं देवो MatsP_129.3a शृणुध्वं देवमातॄणां MatsP_5.15a शृणुध्वं नाकवासिनः MatsP_148.75b शृणुध्वं नामतस्तानि MatsP_122.19c शृणुध्वं मुनिसत्तमाः MatsP_53.12b शृणुध्वं यानि वर्षाणि MatsP_113.60a शृणु नारद वक्ष्यामि MatsP_99.1a शृणु प्रयागमाहात्म्यं MatsP_109.8a शृणु मार्तण्डनन्दन MatsP_9.3b शृणुयाच्छ्रावयेद्वापि MatsP_160.30c शृणुयादपि यश्चैव MatsP_60.48a शृणुयादपि यः पठेत् MatsP_66.19b शृणुयां परया भक्त्या MatsP_164.13a शृणु ये विन्ध्यवासिनः MatsP_114.51d शृणु राजन्प्रयागस्य MatsP_105.1a शृणु राजन्प्रयागस्य MatsP_107.1a शृणु राजन्प्रयागस्य MatsP_110.1a शृणु राजन्प्रयागे तु MatsP_108.3a शृणु राजन्प्रयागे तु MatsP_111.2a शृणु राजन्महागुह्यं MatsP_108.14a शृणु राजन्महाबाहो MatsP_58.4a शृणु राजन्महाबाहो MatsP_103.21a शृणु राजन्महाबाहो MatsP_103.25a शृणु राजन्महाबाहो MatsP_109.20a शृणु राजन्महावीर MatsP_108.8a शृणु राजन्यथातथम् MatsP_172.2d शृणुष्व यद्वक्ष्यति वै MatsP_72.4c शृणुष्वादिपुराणेषु MatsP_164.16a शृणुष्वावहिता देवि MatsP_62.4a शृणुष्वावहितो ब्रह्मन् MatsP_95.5a शृणुष्वावहितो मम MatsP_27.31b शृणोति पठते चेह MatsP_74.20c शृणोति भक्त्याथ मतिं ददाति MatsP_92.34c शृणोति मानवो नित्यं MatsP_46.29c शृणोति यश्चैनमनन्यचेतास् MatsP_68.42c शृणोति यश्चैनमनन्यचेतास् MatsP_72.45c शृणोति यः पठेद्वापि MatsP_22.92a शृणोत्यथ पठेत्तु वा MatsP_21.41b शृणोत्यपि विमत्सरः सकलपापनिर्मोचनीम् MatsP_95.37b शृण्वतस्तस्य मे कीर्तिं MatsP_164.6c शृण्वती कान्तवचनम् MatsP_120.24c शेते लोकेमहाद्युतिः MatsP_167.1b शेते वै पुरुषोत्तमः MatsP_164.7b 'शेषकोपा रणाजिरे MatsP_131.23b शेषभोगप्रशायिनः MatsP_119.30b शेषवासुकिकर्कोट- MatsP_6.39a शेषवासुकितक्षकाः MatsP_114.83b शेषश्च भगवान्नागो MatsP_133.62a शेषश्चाप्यस्य विभवो MatsP_154.54a शेषं तु पूर्ववत्कुर्याद् MatsP_91.6a शेषं पूर्ववदत्रापि MatsP_18.11c शेषं यदपतद्भूमाव् MatsP_60.7c शेषः सुधन्वा गिरिशश्च देवश् MatsP_138.38a शेषा दैत्येश्वराः सर्वे MatsP_150.224a शेषानप्यर्चयेद्बुधः MatsP_62.33b शेषानप्यर्चयेद्बुधः MatsP_93.79d शेषान्नकृतभोजनः MatsP_35.14d शेषाश्चान्ये ऽपि जन्तवः MatsP_146.22d शेषाश्चेन्द्रेण दानवाः MatsP_146.24d शेषास्तीक्ष्णैश्च मार्गणैः MatsP_151.8d शेषे त्वं बालरूपवान् MatsP_167.48d शेषो गिरीशः सपितामहेशश् MatsP_138.39a शेषो ऽनन्तो महाभागो MatsP_163.57c शेषौ सर्वसमुच्छ्रितौ MatsP_123.8b शैथिल्यं याति स रथः MatsP_136.56c शैमिमण्डलकोष्ठं तु MatsP_121.59c शैलकाननशोभितम् MatsP_163.65d शैलजापि ययौ शैलम् MatsP_154.300a शैलजा प्रतिपत्स्यते MatsP_154.73d शैलजां मधुरं वचः MatsP_154.372d शैल नास्ति महामते MatsP_154.188b शैलपुत्र्यै न्यवेदयत् MatsP_156.38d शैलमाया न्यवर्तत MatsP_153.111d शैलराजे प्रमोदन्ते MatsP_113.42e शैललग्ना तु वेदिका MatsP_119.7b शैलवर्ष्माणमाहवे MatsP_153.41b शैलवाटैः परिवृतम् MatsP_118.72c शैलशङ्खकुलैर्युतम् MatsP_172.32b शैलशीलावनीगुणैः MatsP_154.109b शैलसंवर्ष्मणस् तस्य MatsP_163.5a शैलस्तस्मै न्यवेदयत् MatsP_154.122d शैलस्तु परिमण्डलः MatsP_123.46d शैलस्य दुष्टतां मत्वा MatsP_146.68c शैलस्येव प्रहारकम् MatsP_118.70d शैलं त्रिककुदं प्रति MatsP_121.15d शैलं सुपार्श्वमपि माषमयं सुवस्त्रम् MatsP_83.24b शैलः पुरुषविग्रहः MatsP_146.69b शैलः संभ्रमभीषितः MatsP_154.286b शैलाकारमसंबाधं MatsP_173.9c शैलाग्रात्पतितुं नैव MatsP_155.29a शैलादिर्गजवद्गतः MatsP_140.48b शैलादिं समवस्थितम् MatsP_140.34d शैलादिः शरभो यथा MatsP_138.45b शैलादिः सो ऽभवत्पुनः MatsP_140.32b शैलानितम्बदेशेषु MatsP_118.62a शैलाभ्यामिव दुःसहम् MatsP_150.17b शैलास्त्रं परमूर्धसु MatsP_153.95b शैलास्त्रं मुमुचे जम्भो MatsP_153.93a शैलेन सहितो वशी MatsP_154.133b शैलेन्द्रैर्भवभयभेदनैर्मनुष्यैः MatsP_92.35b शैले ऽस्मिन्मत्प्रियाः सदा MatsP_154.524d शैलोदं नाम तत्सरः MatsP_121.22d शैवं पदमवाप्नोति MatsP_53.44c शैवं पदमवाप्नोति MatsP_101.65c शैवं पदमवाप्नोति MatsP_101.67c शैशवं पञ्चनिधनं MatsP_58.35c शैशिरासु च रात्रीषु MatsP_156.10a शोकग्रस्तेन चेतसा MatsP_160.2d शोकदुःखभयरोगवर्जितः MatsP_97.18b शोकदुःखैः प्रमुच्यते MatsP_80.1d शोकप्रमोदाभियुतो MatsP_4.21c शोकव्याधिभयं दुःखं MatsP_71.2c शोकसंसारसागरात् MatsP_91.8d शोकं पुत्रक मा कृथाः MatsP_155.28d शोणाश्वस्य सुताः पञ्च MatsP_44.79a शोणाश्वः श्वेतवाहनः MatsP_44.78d शोणो मणिनिभोदकः MatsP_163.62d शोणो महानदश्चैव MatsP_114.25a शोभनं कारयेत्कुण्डं MatsP_93.89a शोभनं भीरु सत्यं चेत् MatsP_32.6a शोभनं स्थापयेत्प्राज्ञः MatsP_93.18e शोभनां शुभसप्तमीम् MatsP_80.1b शोभसे देव रूपेण MatsP_154.448c शोभसे मन्दर क्षिप्रम् MatsP_83.32a शोभाञ्जनैर् अञ्जनैश्च MatsP_118.12c शोभितं त्रासयानैश्च MatsP_173.12c शोभिते दक्षिणां दिशम् MatsP_148.53b शोभितोत्तमपार्श्वं तं MatsP_119.38a शोषदं शामनं तथा MatsP_162.27b शोषयिष्यन्ति स्थावरान् MatsP_44.8b शौक्रं शुक्रो ऽविशत्स्थानं MatsP_128.41a शौचमन्तर्बहिर्द्विजाः MatsP_52.9b शौचाचारविवर्जिताः MatsP_131.44d शौनको ऽन्तरधीयत MatsP_43.3d शौरेरास्तां परिग्रहौ MatsP_46.21b श्मशानवासान् निर्भीस् त्वं MatsP_155.23c श्मशानवासिनो रौद्र- MatsP_154.334a श्मशानानीह भेजिरे MatsP_124.105d श्मश्रुलाश्च विवाससः MatsP_141.68b श्यामगौरेण वर्णेन MatsP_11.51a श्यामपर्वतवर्षं तद् MatsP_122.23a श्यामपर्वतसंनिभः MatsP_122.13b श्यामप्रभाश्चतुर्दंष्ट्राः MatsP_142.70c श्यामश्च सृञ्जयस्तथा MatsP_46.27f श्यामः शमीकः संयूपः MatsP_46.3c श्यामः शान्तिकरो ऽरिहा MatsP_174.36d श्यामो नाम महागिरिः MatsP_122.12b श्येनाभिचारमन्त्रेण MatsP_93.152c श्येनास्थिबलसंयुताः MatsP_93.151d श्येनी श्येनांस्तथा भासी MatsP_6.31c श्रद्दधत्स्व च भारत MatsP_109.13b श्रद्दधानपरो भूत्वा MatsP_108.31a श्रद्दधानो जितेन्द्रियः MatsP_108.3d श्रद्धया चोपविष्टानां MatsP_164.14a श्रद्धा च नो मा व्यगमद् MatsP_16.50a श्रद्धादत्तं मनुर्ब्रवीत् MatsP_141.77b श्रद्धादेव्या विहारे तु MatsP_46.20a श्रद्धा पुष्पमिदं प्रोक्तं MatsP_19.11a श्रद्धायुक्तेन पार्थिव MatsP_92.25b श्रद्धायुक्तेषु कर्मसु MatsP_141.61d श्रद्धेयं भूतिमिच्छता MatsP_141.84d श्रद्धेया च बुभूषता MatsP_114.86f श्रममासादितो यदा MatsP_153.48b श्रमापनयनैः शुभैः MatsP_47.115b श्रमिष्ठः श्रवणस्तथा MatsP_45.33d श्रयन्ति यस्मात् तन्मात्राः MatsP_3.22a श्रयन्ते रश्मयो यस्मात् MatsP_124.39c श्रवणं च धनिष्ठा च MatsP_124.57c श्रवणात्तस्य तीर्थस्य MatsP_106.20a श्रवणाहिफलन्मुक्त- MatsP_154.232a श्रवणे या तव स्पृहा MatsP_164.15b श्रवणौ वरदाय वै MatsP_99.9b श्रवस्तरससिंहेन्द्र- MatsP_154.231c श्राद्धकल्पं च शाश्वतम् MatsP_2.23b श्राद्धकालं च विविधं MatsP_16.1c श्राद्धकाले च वक्तव्यं MatsP_22.93a श्राद्धकाले विशेषतः MatsP_16.17b श्राद्धकृच्छ्राद्धभुक्चैव MatsP_16.56c श्राद्धकृच्छ्राद्धमाचरेत् MatsP_22.1d श्राद्धकृत् पितृवत्सलः MatsP_20.21d श्राद्धदः स्वयमेव तु MatsP_20.9b श्राद्धदेवः स्मृतो रविः MatsP_15.43b श्राद्धनाशो ऽन्यथा भवेत् MatsP_16.48b श्राद्धभेदं तथैव च MatsP_16.1d श्राद्धमानन्त्यमश्नुते MatsP_22.39b श्राद्धमानन्त्यमश्नुते MatsP_22.64b श्राद्धम् आनन्त्यमश्नुते MatsP_22.66d श्राद्धमेतेषु यद्दत्तं MatsP_22.36a श्राद्धमेतेषु सर्वेषु MatsP_22.47a श्राद्धमेतेषु सर्वेषु MatsP_22.55c श्राद्धमेव विनिर्मितम् MatsP_15.30d श्राद्धमेवं विशिष्यते MatsP_22.89d श्राद्धरूपेण तैस्तदा MatsP_20.13b श्राद्धरूपेण योज्यताम् MatsP_20.6d श्राद्धसाधनकाले तु MatsP_22.90a श्राद्धस्तस्मादजायत MatsP_46.24d श्राद्धस्य मन्त्राः श्रद्धा च MatsP_19.4c श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः MatsP_22.94d श्राद्धस्य रक्षणायालम् MatsP_22.88c श्राद्धं कृतं तेन समाः सहस्रं MatsP_17.10c श्राद्धं तु मधुसूदन MatsP_16.3b श्राद्धं दत्तं तु प्रीणयेत् MatsP_141.75b श्राद्धं देयं विजानता MatsP_17.12b श्राद्धं बहुफलं भवेत् MatsP_22.1f श्राद्धं समाचरेद्भक्त्या MatsP_16.22c श्राद्धं साधारणं नाम MatsP_17.1c श्राद्धं साधारणं नाम MatsP_17.63c श्राद्धाग्निकार्यदानेषु MatsP_22.58c श्राद्धान्नं वायुरूपेण MatsP_19.8a श्राद्धे कोटिगुणा मताः MatsP_22.21b श्राद्धे दाने तथा होमे MatsP_22.29a श्राद्धेन विद्यया चैव MatsP_141.62c श्राद्धे नियोज्यमानेयं MatsP_20.7a श्राद्धे वर्ज्यानि यानि तु MatsP_15.36d श्राद्धेषु भोजनीया ये MatsP_16.2a श्राद्धैरपि पितामहान् MatsP_34.4b श्रान्तबाहुः सवाहनः MatsP_153.121d श्रान्तमन्तकमोजसा MatsP_150.47d श्रान्तयुग्यः श्रान्तरूपो MatsP_27.14c श्रान्ता दैत्यस्य देवताः MatsP_153.146d श्रान्तो भृशं क्षुत्परिपीडितश्च MatsP_100.15d श्रान्तो ऽस्यथ मुहूर्तं त्वं MatsP_152.8a श्रावणस्य द्वितीयायां MatsP_71.3a श्रावणस्याष्टमी कृष्णा MatsP_17.8a श्रावणादिषु मासेषु MatsP_57.17a श्रावणे चोत्तरां काष्ठां MatsP_124.50a श्रावणे दधि संप्राश्यं MatsP_60.34c श्रावणे पूजयेत्सदा MatsP_62.24f श्रावणे वर्जयेत्क्षीरं MatsP_63.16c श्रावण्यां श्रावणे मासि MatsP_53.19a श्रावयेच्छिवसंनिधौ MatsP_13.56d श्रावयेत्पितृबान्धवान् MatsP_16.19d श्रावयेत्सूक्तमाग्नेयं MatsP_93.102a श्रावयेद्वापि मानवः MatsP_59.20b श्रावयेद्वापि मानवः MatsP_64.27b श्रावयेद्वापि मानवः MatsP_67.25b श्रावयेद्वापि मानवः MatsP_93.157b श्रावस्तश्च महातेजा MatsP_12.30a श्रावस्ताद्बृहदश्वो ऽभूत् MatsP_12.31a श्रितास्तानाक्रम क्षिप्रममित्रहाऽथसि MatsP_41.10d श्रियं वाभ्यर्च्य विधिवद् MatsP_81.4e श्रिया जाज्वल्यमानेन MatsP_174.21c श्रियोज्ज्वलं प्रविततमार्गगोपुरम् MatsP_154.468d श्रीकण्ठभवने ऽमरैः MatsP_60.46d श्रीकण्ठायेति कंधराम् MatsP_95.10b श्रीकान्तो ऽनन्तमूर्तिमान् MatsP_154.335b श्रीकामः शान्तिकामो वा MatsP_93.2a श्रीकामः श्रियमाप्नुयात् MatsP_93.118b श्रीकीर्तिकान्तिलक्ष्मीभिर् MatsP_172.36a श्रीखण्डखण्डैरभितः प्रवालैर् MatsP_83.14c श्रीचम्पकं चन्द्रमसः प्रदेयम् MatsP_57.16f श्रीदेवी सत्यदेवी च MatsP_44.73c श्रीधराय मुखं केशान् MatsP_99.8c श्रीधराय विभोर्वक्षः MatsP_81.8c श्रीधामञ्छ्रीपते ऽव्यय MatsP_71.6b श्रीपतेश्च तथा तीर्थं MatsP_22.73a श्रीपर्णी ताम्रपर्णी च MatsP_22.48a श्रीफलाश्वत्थबदरं MatsP_96.6a श्रीमदारोग्यरूपायुर् MatsP_54.4c श्रीमान्विभावसुस्त्वष्टा MatsP_76.7e श्रीमान्वृषभसंज्ञितः MatsP_163.78d श्रीमान्संजायते नरः MatsP_22.92b श्रीरवेक्ष्य च दानवम् MatsP_148.27d श्रीवत्सधारिञ्छ्रीकान्त MatsP_71.6a श्रीवत्सलक्षणं देवं MatsP_47.3a श्रीवृक्षं शार्ङ्गशृङ्गिणम् MatsP_172.25d श्रीशङ्खचक्रासिगदाधराय MatsP_54.13c श्रीशाय जानुनी तद्वद् MatsP_81.6c श्रीशैलं शांकरं तीर्थं MatsP_22.42c श्रीशैले माधवी नाम MatsP_13.30c श्रुतकीर्तिः पृथा चैव MatsP_46.4a श्रुतमप्यत्र यच्छान्त्यै MatsP_54.6c श्रुतयो वाथ तत्पराः MatsP_164.27d श्रुतवानतिथिप्रियः MatsP_45.27b श्रुतवान्गदितं शुभम् MatsP_120.42d श्रुतवीर्यधरस्तथा MatsP_44.60d श्रुतश्रवसि चैद्यस्य MatsP_46.6a श्रुतश्रवास्तु सोमादेर् MatsP_50.34a श्रुतसेनं भीमसेनाच् MatsP_50.52a श्रुतस्ते दैत्यसैन्यस्य MatsP_174.1a श्रुतं चेदं त्वया प्रोक्तं MatsP_109.18a श्रुतं मे ब्रह्मणा प्रोक्तं MatsP_109.1a श्रुतं सर्वमशेषतः MatsP_128.1b श्रुतः श्राद्धविधिः पुण्यः MatsP_115.1c श्रुतात्पापप्रणाशनम् MatsP_108.21d श्रुतादेवी श्रुतश्रवाः MatsP_46.4b श्रुतायुर् अभवत्तस्माद् MatsP_12.55c श्रुतास्तत्रैव नद्यस्तु MatsP_122.87c श्रुतास्तस्माच्छ्रुतर्षयः MatsP_145.87b श्रुतिकर्म समाचरेत् MatsP_52.18b श्रुतिप्रियक्रमगतिभेदसाधनं ततादिकं किमिति न तुम्बरेरितम् MatsP_154.464/a श्रुतिरन्या विधीयते MatsP_145.57b श्रुतिस्मृतिभ्यां विहितो MatsP_145.51a श्रुतिस्मृत्युदितं धर्मम् MatsP_52.12c श्रुतीनां यत्र कल्पादौ MatsP_53.50a श्रुतेन च बलेन च MatsP_47.122d श्रुतेन तपसा चैव MatsP_142.68c श्रुतेन तपसा तथा MatsP_142.43b श्रुत्युक्तविधिना नरः MatsP_95.27b श्रुत्वा ऋषं परत्वेन MatsP_145.87a श्रुत्वा कुमारं जातं सा MatsP_32.1a श्रुत्वा च नरसिंहस्य MatsP_164.3a श्रुत्वा च सिंहनादं च MatsP_153.70a श्रुत्वा जगाद च मुनीन् MatsP_53.7c श्रुत्वा तथा ब्रुवाणं तं MatsP_47.190a श्रुत्वा तन्नन्दिवचनं MatsP_140.52a श्रुत्वा तस्य ततस्ते वै MatsP_47.195c श्रुत्वा तस्यास्ततो वाक्यं MatsP_32.23a श्रुत्वा दाक्षायणीपुत्रा MatsP_131.37a श्रुत्वा दुहितरं काव्यस् MatsP_27.28a श्रुत्वा देवः प्रजापतिः MatsP_161.21b श्रुत्वा दैत्याश्च दानवाः MatsP_173.1b श्रुत्वा प्रभाते संजाते MatsP_69.34a श्रुत्वा भेरीरवं घोरं MatsP_136.28a श्रुत्वारिनिधने गिरम् MatsP_172.51d श्रुत्वा रूपं नरेन्द्रस्य MatsP_115.3a श्रुत्वारोषमगात्परम् MatsP_153.155b श्रुत्वा वाक्यं वसुस्तेषाम् MatsP_143.19a श्रुत्वा वायुमुखाद्देवी MatsP_156.39c श्रुत्वा वै सुमहात्मनाम् MatsP_164.16d श्रुत्वा शुक्रेण भाषितम् MatsP_47.225b श्रुत्वैतत्तारकः सर्वम् MatsP_160.1a श्रुत्वैतत् सर्वम् अखिलं MatsP_16.1a श्रुत्वैतत्संभ्रमाविष्टो MatsP_154.147a श्रुत्वैतदखिलं तस्माच् MatsP_154.175c श्रुत्वैतद्दूतवचनं MatsP_159.27a श्रुत्वैतद्ब्रह्मणो वाक्यं MatsP_147.9a श्रुत्वैतद्वचनं शक्रस् MatsP_154.216c श्रुत्वैव च स राजानं MatsP_30.29a श्रूयतामक्षयं महत् MatsP_55.2d श्रूयतां तत्प्रचोदितम् MatsP_143.4f श्रूयतां तद्यथा विप्रा MatsP_167.13c श्रूयते च पुरा मोक्षं MatsP_19.12c श्रूयते यच्च वै श्राव्यं MatsP_164.27a श्रूयते यत्र विस्तरः MatsP_53.56b श्रूयन्ति वाचः कलधौतकल्पा MatsP_139.40c श्रूयन्ते तस्य धीमतः MatsP_43.20d श्रूयन्ते हि तपःसिद्धा MatsP_143.37c श्रेयसे क्रियतां बुद्धिः MatsP_148.1c श्रेयान्पौरुषसंश्रयः MatsP_148.71d श्रेयोर्थी पापबुद्धिषु MatsP_28.10d श्रेयोव्रतमिदं स्मृतम् MatsP_101.70f श्रेष्ठत्वं प्राप भूतले MatsP_25.1b श्रेष्ठा ज्येष्ठा च ब्राह्मणी MatsP_32.22b श्रोतुकामास्म्यतो ह्य् अहम् MatsP_32.15b श्रोतुमिच्छाम विस्तरात् MatsP_142.1d श्रोतुम् इच्छामहे पुनः MatsP_1.6d श्रोतुम् इच्छामहे वयम् MatsP_40.8d श्रोतुमिच्छामहे वयम् MatsP_113.3d श्रोतुमिच्छामहे सूत MatsP_7.8a श्रोतुमिच्छामहे सूत MatsP_52.4a श्रोतुमिच्छामि तत्त्वतः MatsP_35.7b श्रोतुमिच्छामि तत्त्वतः MatsP_70.1f श्रोतुमिच्छामि तत्त्वतः MatsP_72.25b श्रोतुमिच्छामि तं द्विजम् MatsP_32.6d श्रोतुमिच्छामि देवेश MatsP_35.9c श्रोतुं तवेच्छा तदुदीरयामि MatsP_101.85c श्रोतुं विस्तरतो वद MatsP_43.4b श्रोत्रं त्वक् चक्षुषी जिह्वा MatsP_3.19a श्रोत्रियः श्रोत्रियसुतो MatsP_16.8a श्रोत्रे वराहाय नमो ऽभिपूज्या MatsP_54.16a श्रौतस्मार्तविधानतः MatsP_144.96b श्रौतस्मार्तस्थितानां तु MatsP_144.97a श्रौतस्मार्तं ब्रुवन्धर्मं MatsP_142.40e श्रौतस्मार्तेन कर्मणा MatsP_145.21d श्रौतस्मार्तो द्विजातिभिः MatsP_145.30b श्रौतस्मार्तो हि यो धर्मो MatsP_145.22c श्रौतं सप्तर्षयो ऽब्रुवन् MatsP_145.31d श्लक्ष्णं हृद्यं च परितो MatsP_81.13c श्लेष्मातकैर् आमलकैर् MatsP_118.4a श्लोकं प्रति महाभिषक् MatsP_50.42d श्लोकान्प्रति तमाहुकम् MatsP_44.67b श्वसती दैन्यवर्धनम् MatsP_154.280d श्वसदुग्रभुजंगेन्द्र- MatsP_154.333c श्वसनः प्रतिबोधितः MatsP_154.28b श्वसूकरमुखाः केचित् MatsP_4.53c श्वसृपश् चाजनस् तथा MatsP_6.27b श्वसृपः क्रोधनो हिंस्रः MatsP_20.3a श्वापदान्विविधाकारान् MatsP_118.53a श्वासनृत्यत्पयोधरा MatsP_120.13d श्वासं वक्त्रात् समुद्गिरन् MatsP_136.61d श्वेतकल्पप्रसङ्गेन MatsP_53.18a श्वेतकुण्डलभूषणः MatsP_173.19b श्वेतदीप्तोग्रदंष्ट्रिणौ MatsP_170.3b श्वेतभानुर् हिमतनुर् MatsP_176.7a श्वेतमाञ्जिष्ठकानि च MatsP_133.37b श्वेतमेघकृतोष्णीषं MatsP_117.5a श्वेतयूथिकया तथा MatsP_118.14b श्वेतशैलप्रतीकाशो MatsP_173.19c श्वेतश्च हरितश्चैव MatsP_127.3a श्वेतश्च हेमकूटश्च MatsP_113.23a श्वेतः पर्वत उच्यते MatsP_114.84d श्वेतः पिशङ्गः सारङ्गो MatsP_127.2c श्वेतः पीतो हिरण्मयः MatsP_113.17b श्वेतः श्वेताम्बरधरः MatsP_94.2a श्वेतामथ सुवर्णास्यां MatsP_57.21a श्वेताय पुरुषाय च MatsP_47.131d श्वेताश्वं दैत्यगुरवे MatsP_93.61c श्वेताश्वः श्वेतवाहनः MatsP_94.2b श्वेतां च दद्याद्यदि शक्तिरस्ति MatsP_61.48a षट्कन्या जनयामास MatsP_6.30a षट् च तस्माद्धविःशेषात् MatsP_16.35a षट्त्रिंशच्च सहस्राणि MatsP_144.79c षट्त्रिंशत्तु सहस्राणि MatsP_142.15a षट्पदैर् उपसेव्यते MatsP_116.16d षट्सप्तत्यङ्गुलोत्सेधः MatsP_145.12c षट्सप्ताङ्गुलविस्तृता MatsP_93.124b षट्सप्ताङ्गुलिविस्तृता MatsP_58.8d षट्सु वक्त्रेषु विस्तृताः MatsP_159.2d षडप्यृतून्नमस्कृत्य MatsP_16.39c षडर्कद्युतिसंनिभाः MatsP_158.41b षड् आग्नेयी तु सुप्रभान् MatsP_4.43b षडिमे वर्षपर्वताः MatsP_113.10d षडूनं युगसाहस्रम् MatsP_9.37c षडेते ब्रह्मवादिनः MatsP_145.106b षडेवान्ये महारथाः MatsP_50.53d षड्भिश्च शीर्षं दशभिश्च केतुम् MatsP_152.30b षड्भिः षड्भिरजिह्मगैः MatsP_150.225d षड्रसं चामृतोपमम् MatsP_113.71f षड्रसं तन्महावीर्यं MatsP_123.45a षड्विंशतिर् अरिंदम MatsP_6.38d षण्णवतिसहस्राणि MatsP_142.25c षण्णवत्यङ्गुलोत्सेधो ह्य् MatsP_145.7c षण्मासं छागमांसेन MatsP_17.32a षण्मासान् अनिलाशनः MatsP_35.17b षण्मुखस्य व्रजेन्नरः MatsP_160.33f षण्मुखं मुख्यशः सुराः MatsP_159.12d षण्मुखः परमस्वनाम् MatsP_160.11b षष्टिकोट्यस्तथापगाः MatsP_107.7b षष्टिकोट्यस्तथा पराः MatsP_106.23b षष्टितीर्थसहस्राणि MatsP_107.7a षष्टिर्धनुःसहस्राणि MatsP_104.8a षष्टिर्वर्षास्तथैव च MatsP_142.12b षष्टिवर्षशतानि च MatsP_106.35b षष्टिवर्षसहस्राणि MatsP_47.57c षष्टिवर्षसहस्राणि MatsP_106.35a षष्टिवर्षसहस्राणि MatsP_107.13c षष्टिव्रतं नारद पुण्यमेतत् MatsP_101.85a षष्टिश्च पूर्वपुरुषाः MatsP_44.59a षष्टिश्चैव सहस्राणि MatsP_142.15c षष्टिस्तत्र सहस्राणि MatsP_163.83a षष्टिं कन्याः प्रजापतिः MatsP_5.12b षष्टिं सहस्राणि पतन्ति व्योम्नि MatsP_39.8a षष्टिं सो ऽजनयत्कन्या MatsP_146.15c षष्टिः शतसहस्राणि MatsP_47.25c षष्ट्या चाभ्यधिकानि तु MatsP_142.7d षष्ट्या विव्याध बाणानां MatsP_150.222c षष्ठस्तु पर्वतस्तत्र MatsP_122.59a षष्ठस्तु मित्रावरुणः MatsP_145.109c षष्ठस्तु ह्यश्वभू रश्मिर् MatsP_128.31c षष्ठं द्वीपं तपोधनाः MatsP_123.1b षष्ठः कार्पासपर्वतः MatsP_83.5d षष्ठः कालो ऽभिधीयते MatsP_141.37d षष्ठः परिवहो नाम MatsP_125.20a षष्ठीमुपवसेद्बुधः MatsP_79.2d षष्ठी सम्परिकीर्तिता MatsP_122.33b षष्ठेन तु समुद्रेण MatsP_123.5a षष्ठे सप्तर्षयो ऽपरे MatsP_9.23b षष्ठो भद्रविदेहश्च MatsP_46.13e षष्ठो ह्य् आडीबकाख्यस्तु MatsP_47.44a षष्ठ्यां वै शुक्लपक्षतः MatsP_75.2b षोडशाङ्गुलविस्तृतः MatsP_1.19b षोडशारं ततश्चक्रं MatsP_58.22a षोडशारं प्रभास्वरम् MatsP_128.41b षोडशीमतिविक्रमाः MatsP_150.143b षोडशैव जगत्पतिः MatsP_167.11b षोडश्यां शशिनः मृतौ MatsP_126.73d स इषुर्विष्णुसोमाग्नि- MatsP_133.40c स इष्टप्रापको धर्म MatsP_134.18a स एकः स्वयम् उद्बभौ MatsP_2.27f स एनं कारयेच्चूर्णं MatsP_139.5c स एव च महीधरः MatsP_122.52d स एव च महीधरः MatsP_122.54b स एव च महीधरः MatsP_122.55d स एव तु पुनः प्रोक्तो MatsP_122.59c स एव दुन्दुभिर्नाम MatsP_122.13a स एव पशुपालो ऽभूत् MatsP_43.27a स एव पूज्यो भवति द्विजानाम् MatsP_38.3d स एव भगवान्सर्वं MatsP_164.25a स एवमुक्तो मुनिभिर् MatsP_175.31a स एव वृष्ट्या पर्जन्यो MatsP_43.27c स एव हि युवां नांशे MatsP_170.20c स एवायं न तत्परम् MatsP_164.24d स एष पुरुषोत्तमः MatsP_167.5d स एष वीरको देवि MatsP_154.545a स कथं नाशमर्हति MatsP_61.12d स कथं रक्षिता भूत्वा MatsP_44.2c स कदाचिद्भवांस्तस्य MatsP_72.19a स कदाचिन्नृपश्रेष्ठो MatsP_36.3a सकन्दलसकाण्डकैः MatsP_118.29**d सकन्यं मणिमाहरत् MatsP_45.16d सकपाटगवाक्षाणि MatsP_140.55c सकमण्डलुपुस्तकः MatsP_11.55b सकमण्डलुपुस्तकाम् MatsP_66.10d सकरतलपुटैश्च सिंहनादैर् MatsP_138.56c सकलकलुषहारी देवयज्ञाभिषेकः MatsP_93.161b सकलत्राः सपुत्राश्च MatsP_131.2a सकलविभूतिफलप्रदं च पुंसाम् MatsP_54.31d सकलसमरशीर्षपर्वतेन्द्रो MatsP_138.50c सकलामरपूजिता MatsP_100.32f स कश्यपस्यात्मभुवं MatsP_174.40a सकाञ्चनोत्पलं देवं MatsP_99.12c सकाननान्युपाक्रम्य MatsP_154.276c सकामः शङ्कितो दीनो MatsP_158.23c सकामो यस्त्विमं कुर्याल् MatsP_93.116a स कार्यो ऽत्र त्वयानघे MatsP_29.20d स कालः कुतपः स्मृतः MatsP_22.83d स कालः पर्वसंधिषु MatsP_141.44b स कालः पुष्ययोगस्य MatsP_139.4c स कालः पौर्णमासिकः MatsP_141.34d सकाशात्तव सुव्रत MatsP_114.2b सकांस्यदोहां सौवर्ण- MatsP_59.11c सकांस्यपात्राक्षतशुक्तियुक्तं MatsP_61.47a सकांस्यभाजनोपेतम् MatsP_70.51a सकिंनरमहोरगाः MatsP_153.26b सकिंनरमहोरगैः MatsP_154.528b सकुण्डलकिरीटिनः MatsP_135.7d स कुर्याद्वत्सरद्वयम् MatsP_99.18d सकृत्पूर्वकमेव च MatsP_142.44d सकृदाशंसमानास्तु MatsP_47.225c सकृद्युक्ते रथे तस्मिन् MatsP_126.50c सकृद्वितानकं कुर्यात् MatsP_101.77a सकृद्विप्रकरे तथा MatsP_17.45b सकृन्मुक्तेन निर्दहेत् MatsP_129.24d स केतुमन्तं च दिगीशमीशश् MatsP_8.10c सकेशवान्दृढैः पाशैः MatsP_153.216c सक्रोधापूरितेक्षणाः MatsP_131.38d स क्षणाद्धैर्यमालम्ब्य MatsP_150.59c सक्षतः कृमिसंयुतः MatsP_11.12b सखा चेन्द्रः सर्वथा मे महात्मा MatsP_42.18b सखायं मधुमाश्रितः MatsP_154.218b सखिसम्बन्धिबान्धवान् MatsP_15.22b सखीजनेन संत्यक्ता MatsP_120.4c सखीभर्ता हि धर्मेण MatsP_32.21c सखीभिः सहिता क्रीडां MatsP_154.501a सखीभ्यामनुयाता तु MatsP_154.300c सखीं मातुर्विभूषिताम् MatsP_156.1b सखे भर्ता च मे भव MatsP_30.17d सख्यमासीत्परमकं MatsP_47.36c सख्या मुनिवरस्तदा MatsP_154.145b सख्या मे ऽसि पतिर्यतः MatsP_31.19d स गच्छन्नेव ददृशे MatsP_117.1c स गच्छेत्परमं पदम् MatsP_108.14f स गतः स्वर्गवासं तु MatsP_35.3a स गत्वा तु सभां दिव्यां MatsP_148.61a स गत्वा त्वरितो राजन् MatsP_25.21a स गत्वा शक्रभवनम् MatsP_154.204c सगदः समवर्तत MatsP_154.443b स गदां वियति प्राप्य MatsP_150.16c सगद्गदमुवाच ह MatsP_20.29d सगरस्तस्य पुत्रो ऽभूद् MatsP_12.39a स गरुत्मन्तमच्युतम् MatsP_152.19d स गर्जित्वा यथान्यायं MatsP_163.16a स गर्भभूतः समुपैति तत्र MatsP_39.10d सगर्भं त्रिपुरं येन MatsP_133.40a सगर्वं सपराक्रमम् MatsP_153.156b सगवाक्षेण दंशितम् MatsP_173.11b स गिरेः कन्दरस्थितम् MatsP_148.15d सगुणो विगुणो बलवानबलः MatsP_154.31b सगृहं सह युष्माभिः MatsP_131.28c सगोत्राणाम् अभूत् कथम् MatsP_4.2b सगोपुरो मन्दरपादकल्पः MatsP_140.73a सग्रहः सह नक्षत्रैर् MatsP_163.35c सङ्ग्रामस्तारकामयः MatsP_172.10d सङ्ग्रामं सो ऽभ्यकाङ्क्षत MatsP_173.17d स च किल निर्भय एव दानवो ऽभूत् MatsP_134.33d सचक्रशूलोपलकम्पनैश्च MatsP_129.35b स चक्रे ऋक्षराड्बली MatsP_45.12b स च तस्मिन्व्यलोकयत् MatsP_146.76b सचन्द्रिके सोपवने प्रदोषे MatsP_139.44a सचन्द्रेषु प्रदोषेषु MatsP_131.7a सचराचरगर्भविभिन्नगुणाम् MatsP_154.30b सचराचरनिर्मथने किमिति MatsP_154.32a स च वव्रे वधं दैत्यः MatsP_154.49a स च वै गार्हपत्यो ऽग्निः MatsP_51.11c स च वै परिसंख्यया MatsP_142.33d स चाकरोद्दिशः सर्वा MatsP_2.32c सचापबाणो मदनो ममन्थ MatsP_139.24d स चापि चिन्तयामास MatsP_150.23a स चापि निधनं प्राप्तो MatsP_136.3c स चित्रयोधी दृढमुष्टिपातस् MatsP_152.27a स चिन्तयंस्तथैकान्ते MatsP_167.34a स चेह ब्रह्मवादिभिः MatsP_32.32d स चैव सत्क्रियाकालः MatsP_141.37c स चोडुनाथः ससुतो दिवाकरः MatsP_135.71a सच्छायैः पौरुषोत्कटैः MatsP_150.215b सच्छिष्यस्य श्रुताविव MatsP_151.9d स जन्ममृत्युदुःखार्तो ह्य् MatsP_154.183c स जम्भदानवेन्द्रं तु MatsP_153.155c सजलजलदराजितां समस्तां MatsP_136.64a स जलाधिपतिश् चन्द्र- MatsP_67.13c सजलानि समाख्यानि MatsP_140.56c सजलाम्बुदनिस्वनः MatsP_138.16d सजलारुणचन्दनम् MatsP_102.26d सजलेशः शिवोदकैः MatsP_176.13b सजवानां दानवानां MatsP_140.15c स जातमात्र एवाभूत् MatsP_146.44a स जानुभ्यां महीं गत्वा MatsP_154.1c स जायमानो ऽथ गृहीतमात्रः MatsP_39.15a स जितात्मा जितक्रोधस् MatsP_35.13a स जितात्मा भविष्यति MatsP_145.49d स जैत्रं रथमास्थाय MatsP_153.157a सज्जयध्वं किमास्यते MatsP_133.15d सज्जं मातलिना गुप्तं MatsP_153.160a सज्जं शंभोः पुरो ऽभवत् MatsP_154.438d सज्यं चकार स धनुः MatsP_152.26c सततं चन्द्रमौलिनः MatsP_156.12d सततं चापि क्षुद्भयम् MatsP_144.32b सततं परिगच्छति MatsP_124.27b सततं प्राणधारणम् MatsP_119.43b सततं प्रियवादिनः MatsP_15.42b सततं ब्रह्मचारिभिः MatsP_16.20b सततं भ्राम्य वेगेन MatsP_150.228c सततं रोगवर्जितः MatsP_76.13b सततं शास्ति वै प्रभुः MatsP_47.196b सततं सूर्यमण्डलम् MatsP_124.65d स ततो भ्राम्य वेगेन MatsP_150.198a स तत्फलमवाप्नोति MatsP_107.3c स तत्र तन्मात्रकृताधिकारः MatsP_39.14c स तत्र पूज्यते देवो MatsP_123.41a स तत्र प्राकारागतांश्च भूत्ठMatsP_138.36a स तत्रागत्य ददृशे MatsP_156.13c स तथैव यथापूर्वं MatsP_167.27a स तदा खिन्नमानसः MatsP_140.80d स तदा तैः परिवृतो MatsP_144.53c स तदान्यत्र दाम्भिकात् MatsP_70.30d स तदान्वाहुतेः कालो MatsP_141.47c स तदा विश्वकर्मणा MatsP_129.21d स तदा हर्षनिर्भरे MatsP_154.202d स तदेति श्रुतं मया MatsP_35.4d स तमादाय मणिके MatsP_1.20a स तयाभिहतो गाढं MatsP_150.75a स तया माययाविष्टो MatsP_154.239c स तयोः पार्श्वमागतः MatsP_171.16d सतरूणां गिरीणां वै MatsP_135.60c स तस्मिन्करकोदरे MatsP_1.18d स तस्मिन्सुखमेकान्ते MatsP_167.67a स तस्मै भगवानाह MatsP_167.36a स तस्य ब्रह्मणा सृष्टो MatsP_125.40a स तस्य राजा स्वां भार्यां MatsP_48.61c स तस्या अददात्प्रभुः MatsP_146.26b स तं काममवाप्नोति MatsP_93.116c स तं तमोरिवदनं MatsP_140.19a स तं दैत्यः शरव्रातं MatsP_150.78c स तं मुद्गरम् आयान्तम् MatsP_150.7a स तानचिन्त्य दैत्येन्द्रः MatsP_153.170a सतामरसपानीयां MatsP_116.21a सतामीप्सितकामदाम् MatsP_116.21d सतामेतन्महाव्रतम् MatsP_148.72b स तारकाख्यस् तडिन्मालिरेव च MatsP_136.67a स तारकाख्याभिहतः MatsP_136.61a स तारकाख्यासुरम् आबभाषे MatsP_135.79d सतारकाख्येन मयेन गुप्तं MatsP_129.36a सतारगगनामलाम् MatsP_116.21b स तासु जनयामास MatsP_49.45a सतां चाभ्यागतः प्रभुः MatsP_37.13d स तां निरूप्य वेगेन MatsP_150.80c स तां पश्यन्ययौ राजा MatsP_116.21c सतां मध्ये निपतेयं कथं नु MatsP_38.21d सतां मध्ये पतितुं देवराज MatsP_37.4d सतां वृत्तं पालयन्साधुवृतः MatsP_36.10d सतां सकाशे तु वृतः प्रपातस् MatsP_41.7a सतां सकाशे पतितो ऽसि राजंश् MatsP_37.5a सतां सदैवामरराजकल्प MatsP_37.12b सतिलं नामगोत्रेण MatsP_17.50c सतिलं सव्यपाणिना MatsP_16.35d सतिलारुणचन्दनम् MatsP_97.10b सतिलोदकचन्दनैः MatsP_102.21d सतिलोदकपूर्वकम् MatsP_18.15b सती दक्षसुता तु या MatsP_154.60d सती मर्मणि घट्टिता MatsP_155.15d सती रम्भाथ पार्वती MatsP_62.30d स तीर्थफलमश्नुते MatsP_112.10d स तीर्थफलमश्नुते MatsP_112.11d स तु किंकरयुद्धेन MatsP_150.38c स तु गत्वाब्रवीद्दैत्यं MatsP_159.24c स तु तत्राकरोच्चिन्तां MatsP_154.219a स तु तं भस्मसात्कृत्वा MatsP_154.249c स तु तेन प्रहारेण MatsP_150.20c स तु तेन प्रहारेण MatsP_150.124c स तु तेन प्रहारेण MatsP_150.129c स तु नारायणः स्मृतः MatsP_164.27f स तु प्रसूतिमिच्छन् वै MatsP_44.17a स तु प्राप्य महाराज्यं MatsP_147.29a स तु प्रासप्रहारेण MatsP_150.10a स तु मद्रपती राजा MatsP_115.11a स तु मेरुः परिवृतो MatsP_113.43a स तु राजा पुरूरवाः MatsP_115.4b स तु राजा पुरूरवाः MatsP_120.39b स तु संप्रलयो महान् MatsP_142.36d स तु सिंहः करालास्यो MatsP_157.5a स तूत्थाय पुनः पुनः MatsP_119.40b सतूलावरणां शय्यां MatsP_64.22c स ते दास्यति पुष्कलम् MatsP_21.8b स तेन पट्टिशेनाजौ MatsP_150.83c स तेन परिमूर्छितः MatsP_153.67b स तेन बोधितो दैत्यः MatsP_150.164a स तेन विद्धो व्यथितो बभूव MatsP_152.31a स तेन शितधारेण MatsP_150.68a स तेन सुप्रहारेण MatsP_140.27a स तेन स्यन्दनेन तु MatsP_153.73d स तेनापृष्टो विद्यया चोपहूतः MatsP_25.49a स तेषां तां गिरं श्रुत्वा MatsP_172.42c स ते ऽस्तु वाहनं देवि MatsP_157.17a स तैर्बाणैरभिहतो MatsP_152.22a स तैस्तुमुलयुद्धेन MatsP_153.48a स तैः प्रहारैरस्पृष्टो MatsP_160.14a सत्कृतानि मयेन च MatsP_130.17b सत्कृत्यां ताव् उभौ स्मृतौ MatsP_49.37b सत्तमः कुण्डिनस्तथा MatsP_145.109d सत्त्वबीजानि सर्वशः MatsP_2.10d सत्त्वमूर्तिर्विभावसुः MatsP_166.1b सत्त्वं चास्मि समाश्रितः MatsP_170.18d सत्त्वं रजस् तमश् चैव MatsP_3.14a सत्त्वानां कृमिणां तथा MatsP_165.22f सत्त्वानि च कथं नाथ MatsP_2.2a सत्त्वौजसां तन्निकरं बभूव MatsP_153.168c सत्पतिप्राप्तिसंज्ञितम् MatsP_154.163d सत्पथे केन योजिताः MatsP_154.342d सत्पुत्रेण तु धर्मज्ञ MatsP_48.87a सत्यकर्मणो ऽधिरथः MatsP_48.108a सत्यकर्मा महामनाः MatsP_48.107d सत्यकस्तस्य पुत्रस्तु MatsP_45.22c सत्यकीर्तेर् महात्मनः MatsP_35.9b सत्यजिच्च महाबलः MatsP_126.23d सत्यदेव नमस्ते ऽस्तु MatsP_102.30c सत्यधर्मपरान्दान्तान् MatsP_161.25c सत्यप्रकृतयो देवाः MatsP_47.24c सत्यभामा वरा स्त्रीणां MatsP_45.21a सत्यमाह शकुन्तला MatsP_49.13f सत्यमुत्कण्ठिताः सर्वे MatsP_154.407a सत्यमेतद्ब्रवीमि वाम् MatsP_170.29d सत्यमेव युधिष्ठिर MatsP_109.15d सत्यलोके वसेत्कल्पं MatsP_101.72c सत्यवागसि चाप्यतः MatsP_154.174b सत्यवादी जितक्रोधो ह्य् MatsP_104.16a सत्यवादी दृढव्रतः MatsP_112.11b सत्यवान्युयुधानस्तु MatsP_45.23a सत्यस्थस्य मनीषिणः MatsP_106.24b सत्यं किलैतत्सा प्राह MatsP_27.32a सत्यं जपस्तपो दानं MatsP_142.58a सत्यं तीर्थं दया तीर्थं MatsP_22.79a सत्यं सर्वैरवयवैः MatsP_155.17c सत्यं हि सन्तः प्रतिपूजयन्ति MatsP_42.25d सत्या नाग्नजिती तथा MatsP_47.13b सत्यानृते न तेष्वास्तां MatsP_123.23a सत्यान्तेषु महाद्येषु MatsP_47.166c सत्याभिव्याहृतं तु तत् MatsP_47.77d सत्याय चामृताय च MatsP_47.144b सत्ये दमे च धर्मे च MatsP_131.33c सत्येन ऋषितां गताः MatsP_145.96b सत्येन च दमेन च MatsP_123.42d सत्येन ब्रह्मचर्येण MatsP_142.43a सत्येन मे द्यौश्च वसुंधरा च MatsP_42.25a स त्रेतायां प्रवर्तितः MatsP_144.5d स त्वं कामसमन्वितः MatsP_158.9d स त्वं महौजसं नित्यं MatsP_134.23a स त्वं सुरशतैः सार्धं MatsP_135.10a स त्वाश्रमपदे रम्ये MatsP_120.1a स त्व् एवमुक्तो देवयान्या महर्षिः MatsP_25.47a सदक्षिणं पायसेन MatsP_96.3c स ददर्श नदीं पुण्यां MatsP_116.1a स ददर्श मृगाधिपः सभायां MatsP_161.88c स दयालुर्महीपतिः MatsP_1.18b सदर्भहस्तेनैकेन MatsP_22.89c सदश्व इति ते त्रयः MatsP_49.54d सदस्याः सनकाद्यास्तु MatsP_23.21c सदंष्ट्रारामसरभान् MatsP_118.57a सदा कल्पाणकारकम् MatsP_68.3b सदा कल्पाणकारिणे MatsP_95.31b सदा कल्मषनाशनम् MatsP_68.12d सदा कल्याणकारकम् MatsP_101.43d सदा कल्याणसप्तमी MatsP_74.19d सदा कामवशा मृगाः MatsP_116.18b सदा च ललिताप्रियम् MatsP_62.6f सदाचारस्य भगवन् MatsP_70.1c सदा चैवाङ्गवाहिका MatsP_24.14b सदा नक्ताशनो भवेत् MatsP_97.3d सदानन्तफलप्रदा MatsP_62.33d सदानन्तफलप्रदौ MatsP_96.15b सदा नरः पर्वसु गौरवेण MatsP_171.66b सदानेन विधानेन MatsP_68.38a सदा पर्वणि पर्वणि MatsP_82.22b सदा पान्तु कुमारकम् MatsP_68.27d सदा पापविनाशनम् MatsP_101.20d सदा पुष्पफलं सर्वम् MatsP_118.45a सदा भवति भोगवान् MatsP_108.17b सदा भारचतुष्टयम् MatsP_82.5b सदाभ्रपरिवर्जितम् MatsP_119.2b सदा मदनवासिनीम् MatsP_62.18b सदा मद्धृदयप्रियः MatsP_154.545b सदा मन्त्रेषु कीर्तयेत् MatsP_67.23d सदायज्ञो ऽतिदक्षिणः MatsP_45.27d सदायज्ञो ऽतिवीरश्च MatsP_45.27a सदा रक्षति वासवः MatsP_104.9b सदा रत्नप्रदानेन MatsP_90.8c स दाल्भ्यश्चैकितायनः MatsP_70.19d सदा वसति केशवः MatsP_22.9d सदा वसति केशवः MatsP_71.3d सदा शोकविनाशनम् MatsP_101.10f सदा सताम् अतिवादांस्तितिक्षेत् MatsP_36.10c सदा सर्वविभूतिभिः MatsP_99.13b सदा सेवन्ति तत्तीर्थं MatsP_106.14c सदा सेवापरो भवेत् MatsP_108.11b सदा स्नातमलंकृतम् MatsP_40.15b सदा स्वयमुपस्थितम् MatsP_123.44d सदा हृष्टा नरोत्तमाः MatsP_113.63d स दीर्घमुष्णं निःश्वस्य MatsP_136.2a सदृशः सूत इत्युक्त्वा MatsP_133.53c सदृशीमात्मनो देवीं MatsP_171.22c सदृशो ब्रह्मणो गुणैः MatsP_175.23d स दृष्ट्वा चोदितां सेनां MatsP_150.88c सदेवाश्चाप्सरोगणाः MatsP_163.73d सदेवासुरकिंनरैः MatsP_13.16d सदेवासुरमानुषम् MatsP_2.37b सदेवासुरमानुषीः MatsP_3.41d सदेवासुररक्षसाम् MatsP_175.61d सदेवैः पार्षदां गणैः MatsP_135.14b स देवो ऽन्तरधीयत MatsP_47.255b स देशस्तत्तपोधनम् MatsP_110.12b स देशो वै द्विधाकृतः MatsP_123.10b सदेष्टसमरो ऽभवत् MatsP_49.54b स दैत्यप्रमुखान्हत्वा MatsP_175.13a स दैत्यभुजमासाद्य MatsP_153.211a स दैत्यराजो ऽपि महाफलोदयो MatsP_154.397c सदैव चरितव्रताः MatsP_161.82d सदैव पितृहा स स्यान् MatsP_18.24a सदैवाभिचरन्पुनः MatsP_93.154b सदैवायुतहोमो ऽयं MatsP_93.83a सदैवेक्षुरसो मतः MatsP_85.6d सदोत्थितः कर्मसु चैव दक्षः MatsP_25.46b सदोपगीतभ्रमर- MatsP_118.70a सद्भावेन महाराज MatsP_43.50a सद्भिराचरितं कर्म MatsP_165.4c सद्भिश्चापि निवारणम् MatsP_43.16d सद्भिस्तथा पृष्ठतो रक्षितः स्यात् MatsP_36.10b सद्भिः पुरस्तादभिपूजितः स्यात् MatsP_36.10a सद्भिः शिष्टानुदर्शिभिः MatsP_110.17b सद्य उत्तस्थुराहवे MatsP_175.19d सद्य एव विवर्तते MatsP_145.70d सद्यः पापहराणि वै MatsP_22.44b सद्यः फलति गौर् इव MatsP_29.2b सद्यः फलन्ति कर्माणि MatsP_14.12c सद्यः स घ्रातमात्रस्तु MatsP_48.83a सद्योजातं कुमारं तु MatsP_49.25a सद्योजातः पिनाकधृक् MatsP_95.16b सद्योजाताय कर्णौ तु MatsP_95.10c सद्योजाताय मृत्यवे MatsP_47.145d सद्यो ऽभिक्षरता तेन MatsP_141.12a सद्यो हुत इवानलः MatsP_136.17d सद्रूपाभरणाम्बराः MatsP_136.45d सद्वृत्तमास्थिताः सर्वे MatsP_167.29a सधनुः सशरो गदी MatsP_10.9b स धन्यधीर्लोकपिता चतुर्मुखो MatsP_154.398c स धर्मान्सौरभेयांस्तु MatsP_48.43c सधूमानां रवित्विषाम् MatsP_140.15d सध्वजानां वरूथिनाम् MatsP_44.67d सध्वजैर् अग्निसम्भवैः MatsP_127.4d सध्वजैरग्निसंनिभैः MatsP_127.7b सनकश्च सनन्दश्च MatsP_102.17c सनत्कुमारप्रमुखास् MatsP_106.16c सनत्कुमारश्च महानुभावो MatsP_162.13a सनत्कुमारं च विभुं MatsP_4.27c सनत्कुमारः प्रोवाच MatsP_141.77c स नन्दी दानवेन्द्रेण MatsP_135.49a स नन्दी दानवेश्वरम् MatsP_138.44b स नाग एष नो भयं दधाति मुक्तजीवितो MatsP_153.141a सनागयक्षगन्धर्वम् MatsP_148.98c सनातनस्य धर्मस्य MatsP_143.32c सनातनो विश्ववरः सुरोत्तमः MatsP_170.30b स नारीत्वमवाप्स्यति MatsP_12.6d स निपाने गतोदके MatsP_27.15b स निष्क्रामन्न चात्मानं MatsP_167.17c सनीहार इवांशुमान् MatsP_173.23b सनीहारा दिशो ऽभवन् MatsP_147.23d स नृपो नहुषात्मजः MatsP_31.4b सन्तः प्रतिष्ठा हि सुखच्युतानां MatsP_37.12a सन्तः सतः पूजयन्तीह लोके MatsP_39.26c सन्तः सत्यादिदर्शिनः MatsP_42.11b सन्ति गात्रेषु सत्तम MatsP_105.19b सन्ति चण्डपराक्रमाः MatsP_148.44b सन्ति ते बहवः पुत्रा MatsP_33.7a सन्ति लोका बहवस्ते नरेन्द्र MatsP_41.14a सन्ति सर्वे कलौ युगे MatsP_165.17d सन्तु लोका ममाक्षयाः MatsP_146.73b सन्तो विप्राः शुश्रुवांसो गुरूणां MatsP_25.63c सन्तो ऽसतो नान्ववर्तन्त ते वै MatsP_38.4c सन्त्वित्युक्तश्च तैः पुनः MatsP_17.55b सन्त्वित्युक्तः पुनर् द्विजैः MatsP_17.53d सपक्षा इव पर्वताः MatsP_140.7b सपक्षा इव भूधराः MatsP_135.46d सपताकध्वजोपेतं MatsP_173.6c सपताकाध्वजवतां MatsP_130.23c सपताकाः सगोपुराः MatsP_134.12b सपत्नानीकमर्दनः MatsP_173.15d सपत्नीकमलंकृत्य MatsP_70.49a सपत्नीकाय विप्राय MatsP_64.22e सपत्नीकाय सम्पूज्य MatsP_95.31c सपत्नीकाय सम्पूज्य MatsP_96.13e सपत्नीको नृपेश्वरः MatsP_100.29b स पदं याति वारुणम् MatsP_53.17d स पदं याति शांकरम् MatsP_101.4d स पदं याति शांकरम् MatsP_101.34b सपद्मसरवन्ति च MatsP_130.15d स पपात महीतले MatsP_150.8d स पपात शुचा ततः MatsP_21.29b स पपाताथ दैत्येन्द्रः MatsP_152.15a स परं ब्रह्म गच्छति MatsP_75.12d स परं ब्रह्म गच्छति MatsP_93.118f स परं ब्रह्म गच्छति MatsP_101.57d सपर्वतद्रुमान्गुल्मांल् MatsP_166.12c स पर्वतो महादिव्यो MatsP_113.41c सपवित्रं तिलोदकम् MatsP_16.44b सपाशा हिमवृष्टयः MatsP_176.14b सपिण्डीकरणं भवेत् MatsP_18.15d सपिण्डीकरणात् परम् MatsP_16.58d सपिण्डीकरणादूर्ध्वं MatsP_18.16a सपिण्डीकरणादूर्ध्वं MatsP_18.21c सपिण्डीकरणे श्राद्धे MatsP_18.17a सपिण्डेषु विधीयते MatsP_18.3b सपितामहकाः सुराः MatsP_133.16b स पिपीलिकभाषितम् MatsP_21.21b स पिपीलिकरागतः MatsP_21.18b स पुत्रः पुत्रवद्यश्च MatsP_34.21c स पुत्रौ द्वाव् अजीजनत् MatsP_4.44f स पुनर्देवयान्युक्तः MatsP_25.38a स पुरा पद्मजन्मना MatsP_156.14b स पुरूरवसं सुतम् MatsP_12.18d सप्तकल्पशतत्रयम् MatsP_56.11d सप्तकल्पशतत्रयम् MatsP_57.26d सप्त कल्पशतानि च MatsP_71.20d सप्तकल्पशतानुगम् MatsP_71.4d सप्तकल्पशतानुगम् MatsP_101.52f सप्त कल्पसहस्राणि MatsP_71.20c सप्त कल्पसहस्राणि MatsP_72.43a सप्तकं पूजयेद्भक्त्या MatsP_68.29c सप्तकास्ते चतुर्दश MatsP_126.34b सप्तगत्वा पृथक्पृथक् MatsP_78.10b सप्तगोदावरीतीर्थं MatsP_22.77a सप्त चान्तर्गतानि च MatsP_113.4b सप्त चास्मिन्महावर्षे MatsP_114.17a सप्त चैताः प्लावयन्ति MatsP_121.42a सप्त तानि नदीभेदैर् MatsP_113.27c सप्त ते मुनयः पूज्या MatsP_154.382c सप्तत्रिंशाधिकास्तु ताः MatsP_124.18b सप्तदश च नाराचांस् MatsP_150.234a सप्त दिव्यान्महाचलान् MatsP_122.7d सप्त देवगणाः स्मृताः MatsP_9.29d सप्तद्वीपपतिर्जातः MatsP_92.30a सप्तद्वीपपतिस्तदा MatsP_24.11d सप्तद्वीपसमुद्राणां MatsP_123.62c सप्तद्वीपसमुद्राणां MatsP_124.2a सप्तद्वीपसमुद्राया MatsP_124.9a सप्तद्वीपसमुद्रायाः MatsP_124.16c सप्तद्वीपसमुद्रांश्च MatsP_126.42c सप्तद्वीपाधिपो भवेत् MatsP_72.42d सप्तद्वीपाधिपो भवेत् MatsP_80.11f सप्तद्वीपाधिपो भवेत् MatsP_85.9b सप्तद्वीपाधिपो भवेत् MatsP_90.10d सप्तद्वीपाधिपो भवेत् MatsP_92.15b सप्तद्वीपा वसुमती MatsP_24.13a सप्तद्वीपा सपर्वता MatsP_43.18b सप्तद्वीपाः समुद्राश्च MatsP_111.12a सप्तद्वीपेश्वरो जज्ञे MatsP_48.14c सप्तद्वीपेश्वरो नृपः MatsP_43.14b सप्तधातुगतो लोकांस् MatsP_174.28c सप्तधान्यस्थितान्कृत्वा MatsP_59.8c सप्तधा प्रविभज्यते MatsP_121.28b सप्तधा सप्तधा कोपात् MatsP_146.34a सप्त धूम्रनिभा घोराः MatsP_163.38a सप्तपर्णाश्च बिल्वाश्च MatsP_161.64c सप्त पार्षतमांसेन MatsP_17.32c सप्तभिस्तैस्तपोधनैः MatsP_20.11b सप्तभिः सप्तभिर्द्रुतम् MatsP_126.42d सप्तमस्त्रैपुरस्तथा MatsP_47.44b सप्तमं च तथा वायुम् MatsP_171.47c सप्तमं तत्प्रवक्ष्यामि MatsP_9.26c सप्तमं देवकीपुत्रं MatsP_46.19a सप्तमं द्वीपमुत्तमम् MatsP_123.12b सप्तमः पर्वतस्तत्र MatsP_122.60c सप्तमी त्वनुगा तासां MatsP_121.41a सप्तमी परिकीर्तिता MatsP_122.33d सप्तमी शर्कराधेनुर् MatsP_82.19c सप्तमीस्नपनं नाम MatsP_68.3c सप्तमीस्नपनं रविः MatsP_68.39b सप्तमीस्नपनं वक्ष्ये MatsP_68.14a सप्तमीस्नानमुत्तमम् MatsP_68.40b सप्तमे मासि नारद MatsP_68.14d सप्तमे वस्त्रयुग्मं च MatsP_55.19c सप्तमे सप्तलोककृत् MatsP_69.6b सप्तमो घृतशैलश्च MatsP_83.6a सप्तमो रावणस्यार्थे MatsP_47.244c सप्तम्यां गोप्रदो भवेत् MatsP_101.78b सप्तम्यां नक्तभुग्दद्यात् MatsP_101.60a सप्तम्यां नियतव्रतः MatsP_76.2b सप्तम्यां नियतव्रतः MatsP_77.2b सप्तम्यां मासि मासि च MatsP_78.7b सप्तम्यां मासि मासि च MatsP_79.10b सप्तम्यां मौनसंयुतः MatsP_75.7b सप्त ये ऽमी समुद्राश् च MatsP_2.34c सप्तरात्रमकल्मषः MatsP_21.25b सप्तरात्रोषितो दद्याद् MatsP_101.68a सप्तर्चं च घृताहुतीः MatsP_68.17b सप्तर्चेनाभिमन्त्रितम् MatsP_68.21d सप्तर्षयः कुबेरश्च MatsP_47.30a सप्तर्षिभिश्च ये प्रोक्ताः MatsP_142.47c सप्तर्षिभ्यो ध्रुवश्चोर्ध्वं MatsP_128.74c सप्तर्षीणां मनोश्चैव MatsP_142.44a सप्त लक्षाणि निर्भयः MatsP_150.189d सप्तलोकाधिपः कृतः MatsP_154.197d सप्तलोकैकनाथत्वम् MatsP_23.28e सप्तलोकैकमीश्वरम् MatsP_69.35d सप्त वर्षाणि वक्ष्यामि MatsP_113.7a सप्तवाराभिजप्तेन MatsP_102.9a सप्त वारिधयस्तस्थुः MatsP_154.447a सप्त वाह्लीश्वरा नृपाः MatsP_50.39d सप्तविंशतिसाहस्राः MatsP_151.4c सप्तविंशतिं सोमाय MatsP_4.55c सप्तविंशतिं सोमाय MatsP_5.13c सप्तविंशतिं सोमाय MatsP_146.16c सप्तशीर्षाश्च पन्नगाः MatsP_163.55d सप्त सप्त तथापरे MatsP_3.46d सप्तसप्तति नारद MatsP_68.8d सप्त सप्त नगास् त्रिषु MatsP_122.5b सप्त सप्त पृथक्पृथक् MatsP_122.69b सप्त सप्तभिरावृताः MatsP_123.27b सप्तसप्तभिरेवातस् MatsP_146.36c सप्त सप्त महर्षयः MatsP_9.30d सप्तसप्ताङ्गुलं क्रमात् MatsP_145.9d सप्तसप्तेर्भविष्यन्ति MatsP_2.4c सप्त सौभाग्यदायिकाः MatsP_60.8b सप्त स्रोतांसि गङ्गया MatsP_121.38d सप्तस्वरगतो यश्च MatsP_174.29c सप्तापत्यान्यजीजनत् MatsP_4.25d सप्तार्घान् यः प्रयच्छति MatsP_61.56b सप्तार्चिरमितद्युतिः MatsP_67.10b सप्ताश्वरूपाश्छन्दांसि MatsP_125.46c सप्ताश्वः सप्तरज्जुश्च MatsP_94.1c सप्ताष्टदशभौमानि MatsP_130.17a सप्ताह्वैः पुत्रजीवकैः MatsP_118.24f सप्तैते ऋषयः स्मृताः MatsP_9.8d सप्तैते ऋषयः स्मृताः MatsP_9.20b सप्तैते योगपारगाः MatsP_20.18d सप्तैते योगवर्धनाः MatsP_9.14d सप्तैते लयवारिदाः MatsP_2.8d सप्तैते वंशवर्धनाः MatsP_24.50d सप्तैव ऋषयः पूर्वे MatsP_9.4a सप्तैव तु प्रवक्ष्यामि MatsP_113.5a सप्तैव तु विभागशः MatsP_122.64d सप्तैव मणिभूषिताः MatsP_122.4d सप्तैव लोकानाप्नोति MatsP_61.56a सप्तोदधिपरिक्षिप्ता MatsP_43.18c सप्रणयं करघट्टितवक्त्रः MatsP_154.477c सप्रतिज्ञमिदं वचः MatsP_172.44b स प्रदेशो मनोरमः MatsP_114.37d सप्ररोह इवाचलः MatsP_173.16d सप्रासादानि रम्याणि MatsP_140.56a सफलं तस्य तत्तीर्थं MatsP_105.14e सफलं स्याच्च केशव MatsP_99.4b सबलं रावणं बलात् MatsP_43.37d सबला दानवाश्चैव MatsP_173.21c सबलाः सानुगाश्चैव MatsP_174.2c स बलिं पुत्रमाप्तवान् MatsP_6.10b सबलैर् वातरंहसैः MatsP_127.8b सबान्धवो भवति च कस्य नो मनो MatsP_154.497c स बाह्यान्तरविद्धेन MatsP_154.252a स ब्रह्मचारी च तपोधनश्च MatsP_25.46a सभक्ष्यजलकुम्भदः MatsP_101.55b स भजेन्नः सलोकताम् MatsP_42.27d स भवानिह साम्प्रतम् MatsP_92.29d स भवांल् लुब्धको जातः MatsP_100.29a स भविष्यति दैत्यस्य MatsP_154.64a स भविष्यति हन्ता वै MatsP_154.70c स भविष्यत्यसंशयम् MatsP_12.10d स भवेत्कीर्तिमान्नरः MatsP_160.30d सभाण्डीरविदूसार- MatsP_118.29*a सभानरश्चाक्षुषश्च MatsP_48.10c सभानरस्य पुत्रस्तु MatsP_48.11a सभामध्यात्समुत्थितः MatsP_44.65b सभायाममरा देव MatsP_154.39a सभायाममितद्युतिः MatsP_69.10b सभायामास्थितः स्वयम् MatsP_135.1d सभायां तस्य स प्रभुः MatsP_161.51d सभायां पुष्पिता द्रुमाः MatsP_161.58b सभायां भज्यमानायां MatsP_162.18a सभार्य इति कल्पयेत् MatsP_57.22d सभार्यस्तत्र गतवान् MatsP_100.17a सभार्यः संवृतो विप्रैस् MatsP_61.37c सभार्यो भवनाङ्गणे MatsP_100.16b सभार्यो वृद्धमग्रतः MatsP_21.27b स भास्वता देवरथेन देवः MatsP_138.26b स भित्त्वा ब्रह्मसदनं MatsP_13.56a स भुक्त्वा विपुलान्भोगांस् MatsP_107.11c स भूधरानशनिरिव प्रकम्पयन् MatsP_154.452d स भूयो रथमास्थाय MatsP_153.217a सभृत्यसुतबान्धवः MatsP_17.62b समजायत वै मिथः MatsP_25.8b समतीते तु सर्गे ये MatsP_51.40c समत्वाधिष्ठिताय च MatsP_47.151d स मत्स्यः पाहि पाहीति MatsP_1.21c समदुःखसुखो वीरः MatsP_1.12c समध्यासुः समं घोराः MatsP_131.18c समन्ततो ऽभ्युद्यतबाहुकायाः MatsP_162.33c स मन्तव्यो भवेत्तदा MatsP_70.56d समन्तात्कोटिशो दैत्याः MatsP_152.5c समन्तात्तु विराजिताम् MatsP_116.2b समन्तात्पञ्चयोजनम् MatsP_118.66b समन्तात्पालयन्ति गाम् MatsP_123.49b समन्तात्सरसस्तस्य MatsP_119.7a समन्ताद् अतिसंहतम् MatsP_150.169b समन्तान्निर्झराणि तु MatsP_153.111b स मन्त्रमुच्चार्य यतान्तराशयो MatsP_153.150a समन्त्रेणैव दातव्याः MatsP_93.63e समन्युरुत्थाय महानुभावस् MatsP_25.61a समन्युरुपगम्य ह MatsP_29.1b समन्वितानि भूतानि MatsP_121.81c समभ्यर्च्य च केशवम् MatsP_69.31b समभ्यर्च्य जनार्दनम् MatsP_99.3b समभ्यर्च्य तु केशवम् MatsP_81.4d स ममर्द सुरानीकं MatsP_153.113a सममिङ्गितभावविधिः स गिरिर् MatsP_154.35a समम् एवाभ्यपालयत् MatsP_24.15b स मयस्तु महाबुद्धिर् MatsP_129.27c समयं दैत्यसिंहस्य MatsP_154.41a स मयं प्रेक्ष्य गणपः MatsP_140.51a समयः किंतु साम्प्रतम् MatsP_12.9d समयः शम्भुदयिता- MatsP_12.6a स मया तु वरः कामं MatsP_32.3c समया दितिनन्दनाः MatsP_140.8b समयान्ते देवयानी MatsP_47.185c समये दशवार्षिके MatsP_47.185b स मयो ऽद्य विनङ्क्ष्यति MatsP_140.49d समयो ऽयमुपस्थितः MatsP_154.206d समरस्य पारसम्पारौ MatsP_49.54c समरे निर्भयैर्भटैः MatsP_160.7b समरे ऽमरनिर्जिताः MatsP_150.143d समरे शक्रहन्तारं MatsP_146.26a समरे समवस्थितः MatsP_148.85b समर्थममितौजसम् MatsP_7.31d समर्थां लोकसर्जने MatsP_171.22d समर्पयेद्विप्रवराय भक्त्या MatsP_72.35e समर्मरो नूपुरमेखलानां MatsP_139.34c समस्तयज्ञाय जितेन्द्रियाय MatsP_72.35a समस्तं त्रिदिवं ध्रुवे MatsP_128.74d समस्तोपस्करान्वितम् MatsP_77.10d स महात्मा शरीरस्थस् MatsP_145.73a समहारथकुञ्जरा MatsP_153.120b स महेन्द्रवनालयम् MatsP_11.42d समहेन्द्रहरिब्रह्म- MatsP_154.104c समहेन्द्रास्तदाभवन् MatsP_147.26b समं चैव म्रियन्ति वै MatsP_113.75d समं चैव विवर्धते MatsP_113.75b समं तुष्टुवुरादृताः MatsP_154.395d समं रूपं च शीलं च MatsP_113.75c समं विवाह इत्याहुः MatsP_31.19c समं समधिरोहन्तः MatsP_163.40a समं स संयुगे हन्याद् MatsP_129.25a समाकुञ्चितजानुस्थ- MatsP_119.32a समाकुलोत्पलवना MatsP_137.11c समाक्रान्तजगत्त्रयम् MatsP_150.168b समाख्याता महाभागा MatsP_108.23c समागतान्पुनर्दृष्ट्वा MatsP_47.207c समागता महाभागा MatsP_104.19c समागमे च भेदे च MatsP_128.78a समागमो वः कथितः MatsP_48.89c समागम्य लवौ द्वौ तु MatsP_141.46a समाचक्ष्व जगत्पते MatsP_82.1b समाजग्मुर्महर्षयः MatsP_143.6d समाजग्मुश्च सर्वशः MatsP_154.107b समादायाथ तं गर्भम् MatsP_23.8c समादिशत्सुरान्सर्वान् MatsP_153.15a समाधानक्रियाविधिः MatsP_154.388b समाधानपरायणः MatsP_154.130d समाधानात्त्वदाज्ञया MatsP_147.10b समाधिभावना तस्थौ MatsP_154.237a समानममराधिपः MatsP_7.64b समानां तपसां निधिः MatsP_154.309b समानीय ततः कायम् MatsP_47.107c समान्ते कपिलाप्रदः MatsP_101.82b समान्ते गां पयस्विनीम् MatsP_101.60b समान्ते गोधनप्रदः MatsP_101.67b समान्ते गोप्रदो भवेत् MatsP_101.73b समान्ते गोप्रदो याति MatsP_101.81c समान्ते घृतकुम्भकम् MatsP_101.17b समान्ते दशधेनुदः MatsP_101.83b समान्ते दीपिकां दद्याच् MatsP_101.40c समान्ते धेनुदो याति MatsP_101.77c समान्ते वृषसंयुतम् MatsP_101.5d समान्ते वैष्णवं हैमं MatsP_101.58c समान्ते श्राद्धकृद्दद्यात् MatsP_101.29c समान्ते हेमकमलं MatsP_101.19c समान्ते हेमपङ्कजम् MatsP_101.26b समान्ते हैमपङ्कजम् MatsP_101.63b स मान्यः सूर्यवारे च MatsP_70.56c समान्याहुर्महर्षयः MatsP_22.25b समापितव्रतं तं तु MatsP_26.1a समाप्तनियमा देवी MatsP_154.73a समाप्तवरदक्षिणान् MatsP_167.28b समाप्ते तु व्रते कुर्याद् MatsP_66.13a समाप्ते शयनं दद्याद् MatsP_101.15c समाप्तौ माघमासस्य MatsP_100.18c समाप्यैवं यथाशक्त्या MatsP_99.15a समाप्योपोषणेन च MatsP_101.64b समाराध्य जनार्दनम् MatsP_24.11b समारुह्याव्रजद्रणम् MatsP_151.5d समारोप्यामररिपुर् MatsP_150.107c समालब्धजलैः शृङ्गैः MatsP_117.18a समावृतो ऽप्यहं नित्यं MatsP_154.528c समाव् एतौ बृहस्पतेः MatsP_47.223b समाव् एतौ मतौ राजन् MatsP_31.19a समावेदय शूलिने MatsP_154.446b समाश्वस्तास्ततः क्रमात् MatsP_150.179b समासात्कीर्तितस्तुभ्यं MatsP_141.83c समासाद्य तु ते ऽन्योन्यं MatsP_149.5a समासाद्य यमं युद्धे MatsP_150.27c समासाद्योभये सेने MatsP_149.4a समासाद्यौषधादिकम् MatsP_67.4b समासाद्वैष्णवं यशः MatsP_47.263b समास्त्रिंशत्तु सम्पूर्णाः MatsP_144.52a समाहितं बाणममित्रघातने MatsP_153.149b समाहितो महाशैल MatsP_154.177c समाहूतेषु देवेषु MatsP_13.12c समां तैलं विवर्जयेत् MatsP_101.40b स मां श्यामलवर्णेति MatsP_157.10c समांसशोणितासवं पपुश्च यक्षराक्षसाः MatsP_153.139d समित्पुष्पकुशोदकैः MatsP_11.56d समित्संख्याधिकं पुनः MatsP_93.100d समिधः कल्पयेत्प्राज्ञः MatsP_93.29c समिधो वामहस्तेन MatsP_93.151c समीक्ष्य चैनामहमागतो ऽस्मि MatsP_38.22b समीची पुञ्जिकस्थली MatsP_161.74d समीनाकुलपङ्कजा MatsP_137.11d समीपे वृषपर्वणः MatsP_25.20b समीयुर्युध्यमाना वै MatsP_175.2c स मुक्तः किल्बिषैः सर्वैर् MatsP_160.32c समुच्छ्रयः परीणाहो MatsP_142.62e समुत्कृष्य महीतलात् MatsP_150.45d समुत्तस्थौ महाबलः MatsP_150.25d समुत्थाय त्रयोदश MatsP_69.47d समुत्थाय महासनात् MatsP_154.113d समुत्पत्तिश्चतुर्विधा MatsP_145.60d समुत्पत्य ततस्तीक्ष्णैर् MatsP_163.94c समुत्पादितवाञ्छुभाम् MatsP_171.21d समुत्पादितवानृषिः MatsP_171.8b समुत्पादितवांस्तदा MatsP_168.15b समुत्सृजेद्भुक्तवताम् MatsP_17.41c समुत्सृज्य रथं दैत्यः MatsP_150.42c समुदाचारहीनाया MatsP_27.8c समुद्गतार्थकमिति तत्प्रतीयते MatsP_154.461d समुद्धर गृहीत्वा मां MatsP_27.20c समुद्धो द्विलवः स्मृतः MatsP_141.54b समुद्र इति संज्ञितः MatsP_123.28d समुद्र इव मन्दरम् MatsP_163.20d समुद्रप्रतिमो बभौ MatsP_140.5d समुद्रमध्येष्विव गाधकाङ्क्षिणः MatsP_135.68d समुद्रवासिनः पुत्रः MatsP_51.30c समुद्रस्तत्समस्तु वै MatsP_123.27d समुद्रस्तु द्विधा कृतः MatsP_47.47d समुद्रं दक्षिणं प्रति MatsP_121.76b समुद्रं प्रविशध्वं वो MatsP_29.10a समुद्रं सम्प्रवेक्ष्यामि MatsP_29.9c समुद्रं संश्रिता यास्तु MatsP_144.76c समुद्रः पूर्यते सदा MatsP_123.30b समुद्रः शोषितः पुरा MatsP_61.52b समुद्राणां तु पर्वसु MatsP_123.35b समुद्रादिव सिन्धवः MatsP_5.7d समुद्राद्ब्राह्मणप्रियः MatsP_70.9b समुद्राद्वायुसंयोगाद् MatsP_125.32a समुद्रानपि देहिनः MatsP_166.18b समुद्रान्तं च वै स्वयम् MatsP_47.251d समुद्रान्ते च दक्षिणे MatsP_113.69b समुद्राश्च चकम्पिरे MatsP_147.22b समुद्रांशस्य शंतनोः MatsP_14.17b समुद्रांश्च सरांसि च MatsP_93.23b समुद्राः क्षोभमागत्य MatsP_2.9c समुद्रेक्षुरसं चैव MatsP_123.12c समुद्रेक्षुरसोदेन MatsP_123.4c समुद्रे वडवामुखः MatsP_167.58d समुद्रे वडवामुखे MatsP_51.30b समुद्रे वै भविष्यति MatsP_175.58b समुद्रो दक्षिणस्तथा MatsP_22.38d समुद्रौ पूर्वपश्चिमौ MatsP_113.11b समुद्रौ पूर्वपश्चिमौ MatsP_121.65d स मुनिर्विस्मयाविष्टः MatsP_167.33a स मुनिः स्याज्जनाधिप MatsP_40.9d स मुनीञ्छंसितव्रतान् MatsP_161.25b समुपेतस्य भूपतेः MatsP_115.16b स मुहूर्तं समाश्वस्तो MatsP_150.125c स मुहूर्तं समाश्वास्य MatsP_152.12c स मुह्यमानो हरिभिस्तुरंगमैः MatsP_126.41d समूह्य यत्तु कर्तव्यं MatsP_154.206a स मृतो ऽथर्वणः पुत्रो MatsP_51.9a समृद्धाम्बुदनादितम् MatsP_173.7d समृद्धास्तेन वै स्वयम् MatsP_47.253d समृद्धाः सुखिनश्च वै MatsP_142.51d समृद्धिरेवं सोमस्य MatsP_141.28c समृद्धे जायते कुले MatsP_105.7d समृद्धे जायते कुले MatsP_107.14d समृद्धैर्वै नरैः क्वचित् MatsP_112.13d समेताः पाण्डवाः स्मृताः MatsP_103.12b समेताः सर्वदानवाः MatsP_134.5b समेताः सृष्टिहेतवः MatsP_5.9b समेत्य किल संसदि MatsP_35.5f समेत्य तु ततो ऽब्रुवन् MatsP_47.195d समेन वर्तेत सदैव धीरः MatsP_38.8b समे वै पूर्णिमे उभे MatsP_141.53b समेष्यति महामुने MatsP_2.6b समेष्यन्ति परस्परम् MatsP_129.32b समैः सत्पुरुषैरिव MatsP_130.21d समोदिताः प्रतिदिशं MatsP_122.6c समो ऽयं रुचिरो देशो MatsP_137.18a सम्पन्नम् इत्यभ्युदये MatsP_17.68a सम्पर्कात् त्वं ममाज्ञया MatsP_157.15d सम्पातिपुत्रो बभ्रुश्च MatsP_6.35c सम्पातिश् च जटायुश्च MatsP_6.35a सम्पातिस्तस्य चात्मजः MatsP_49.3d सम्पातेस्तु रंहवर्चा MatsP_49.4a सम्पूजयन्देववरं सदैव MatsP_119.45b सम्पूजयेन्नारद कृत्तिकासु MatsP_54.11b सम्पूजयेन्नारद रोहिणीषु MatsP_55.12d सम्पूजयेन्मत्स्यशरीरभाजः MatsP_54.15b सम्पूजयेन्मेढ्रमनन्तबाहवे MatsP_57.8d सम्पूजितं नित्यमरातिनाशनं MatsP_153.149a सम्पूजितः परमभक्तिमता मया हि MatsP_83.27d सम्पूज्य चतुरो विप्र्ठMatsP_67.3c सम्पूज्यते नारद नाकपृष्ठे MatsP_98.13d सम्पूज्यमानस्त्रिदशैः समस्तैस् MatsP_38.17c सम्पूज्यमानं त्रिदशैः समीक्ष्य MatsP_140.83a सम्पूज्यमानो दितिजैर्महात्मभिः MatsP_138.57a सम्पूज्य रक्ताम्बरमाल्यधूपैर् MatsP_97.15a सम्पूज्य विप्रदाम्पत्यं MatsP_101.47a सम्पूज्य विप्रमिथुनं MatsP_101.8a सम्पूज्य विप्रमिथुनं MatsP_101.16a सम्पूज्य विप्रानन्नेन MatsP_75.6a सम्पूर्णया दक्षिणया MatsP_93.82c सम्पूर्णैश्वर्यमुत्तमम् MatsP_168.13b सम्प्रतीतेषु देवेषु MatsP_143.8a सम्प्रमूढास् ततः सर्वे MatsP_47.191a सम्प्रविष्टः पुनः कुक्षिं MatsP_167.26a सम्प्रवृद्धः सुदारुणः MatsP_47.38b सम्प्रहस्य च ते मिथः MatsP_32.8b सम्प्रहृष्टतनूरुहः MatsP_47.126b सम्प्राप्तस्त्रिपुराश्रयात् MatsP_131.6b सम्प्राप्तं सर्वदैवतैः MatsP_148.80d सम्प्राप्ता कृतकृत्यत्वम् MatsP_157.16a सम्प्राप्ता नो जिघांसया MatsP_47.87d सम्प्राप्ता मुनयः सप्त MatsP_154.390a सम्प्राप्तिप्रार्थनास्ततः MatsP_154.16d सम्प्राप्ते च युगान्तिके MatsP_144.65b सम्प्राप्ते तस्य भामिनी MatsP_70.47b सम्प्राप्ते तु युगान्तिके MatsP_144.50b सम्प्राप्तो ऽति विमर्दो ऽयं MatsP_148.63a सम्प्राप्तो निमिमातङ्गो MatsP_153.58a सम्प्राप्तो हास्तिनपुरं MatsP_103.14c सम्प्राप्य तां स्मृतिं भूयो MatsP_13.5c सम्प्राप्य स्नेहसंपृक्तं MatsP_154.253c सम्प्रेक्ष्य राजर्षिवरो ऽष्टकस् तम् MatsP_37.6c सम्प्लवं पूर्वसूचितम् MatsP_2.16d सम्बन्धो ब्राह्मणैः सह MatsP_144.39b सम्बोधाद्धर्मशीलता MatsP_144.89d सम्भूतश् चाक्षुषे ऽन्तरे MatsP_47.236b सम्भूतस्तु समुद्रान्ते MatsP_47.238a सम्भूतस्यानन्तरं सत्त्वमूर्ते MatsP_154.7c सम्भूतः स कथं भ्राता MatsP_61.20a सम्भूता भूतभावनी MatsP_154.193b सम्भूता लोकभूतये MatsP_154.508d सम्भूतावर्कसदृशौ MatsP_159.4c सम्भूतास्ते त्वत्त एवादिसर्गे MatsP_154.13a सम्भूतिरेषा तव दैत्य जाता MatsP_72.23d सम्भूतिस्तस्य पुत्रो ऽभूत् MatsP_12.36c सम्भूते भुवनत्रये MatsP_154.116b सम्भूतो नृपलक्षणैः MatsP_68.10d सम्भूतो भुवनप्रभुः MatsP_154.180b सम्भूतो यो भविष्यति MatsP_158.43b सम्भूतौ तामसौ गणौ MatsP_170.2b सम्भूय सुमहाबलाः MatsP_153.213b सम्भेदश् चण्डवेगायास् MatsP_22.27a सम्भ्रमाकुलचेतनः MatsP_150.164b सम्मिश्रो विमलाचलः MatsP_90.4b सम्यक्त्वेन विचारणम् MatsP_154.185d सम्यक्पृष्टं त्वया ब्रह्मन् MatsP_54.6a सम्यक्पृष्टं त्वया राजञ् MatsP_66.3a सम्यगभ्यर्च्य शंकरम् MatsP_95.7b सम्यगुज्ज्वालिताः पत्न्या MatsP_92.30e सम्यग्ज्ञातस् त्वयानघ MatsP_1.28d सम्यग्दत्तस्य यत्फलम् MatsP_107.8b सम्यग्विनीता मृदवस् MatsP_145.29c सम्यग्वृष्टिविवृद्धये MatsP_125.23d सम्यग्वृष्टिविवृद्धये MatsP_125.26d सम्यङ्नारी समाचरेत् MatsP_70.34b सम्राडग्निसुतो ह्यष्टाव् MatsP_51.19c सयक्षोरगराक्षसान् MatsP_172.11d स यज्ञो वेदनिर्दिष्टस् MatsP_164.22a स यन्तेत्युच्यते सद्भिर् MatsP_28.2c स याचयामास ततस्तु दैन्यात् MatsP_23.34a स याच्यमानो ऽपि ददौ न तारां MatsP_23.34c स याति परमं पदम् MatsP_92.13d स याति परमं पदम् MatsP_101.49d स याति परमं पदम् MatsP_112.6d स याति परमं ब्रह्म- MatsP_86.6c स याति परमां गतिम् MatsP_53.22d स याति परमां गतिम् MatsP_53.73f स याति परमां गतिम् MatsP_75.10d स याति परमां गतिम् MatsP_108.26d स याति भवनं हरेः MatsP_101.6d स याति रुद्रालयमाशु पूतः MatsP_58.55c स याति विष्णुसालोक्यम् MatsP_90.9c स याति वैष्णवं लोकं MatsP_101.30c स याति शिवसाम्यताम् MatsP_53.38f स योनिर्लोहितस्य च MatsP_128.31b सरक्ततोयः समुदीर्णतोयः MatsP_138.22d सरघा इव माक्षीकहरणे सर्वतोदिशम् MatsP_151.1/b स रणे नैव तिष्ठति MatsP_153.59b सरत्नकवचाङ्गदः MatsP_10.9d सरत्नहैरण्मयपद्मयुक्तान् MatsP_98.10d स रथवरगतो भवः समर्थो ह्य् MatsP_137.33c सरथं च ससारथिम् MatsP_153.101d स रथं चूर्णयामास MatsP_153.192a सरथान् सायुधान् साश्वान् MatsP_138.19a स रथो दण्डमथितैर् MatsP_150.41c स रथो ऽधिष्ठितो देवैर् MatsP_126.1a सरमाणस् तथैव च MatsP_6.27d सरयूर्लोकपावनी MatsP_121.17b सरयूः कौशिकी तथा MatsP_163.60d सरलद्रुमवेदिकम् MatsP_154.226d सरसस्तस्य शोभना MatsP_119.19d सरसस्तु सरस्त्वेतत् MatsP_121.69a सरसा च विराजितम् MatsP_119.6d सरसैः सशुकैस्तथा MatsP_118.36d सरस्वती देविका च MatsP_133.24a सरस्वती प्रभवति MatsP_121.65a सरस्वत्य् अथ गायत्री MatsP_3.32a सरस्वत्यास्तटे शुभे MatsP_7.3b सरस्वत्याः प्रसादेन MatsP_66.17a सरः काञ्चनवालुकम् MatsP_121.25d स राजराजः शुशुभे MatsP_174.18a स राजा पृथिवीपतिः MatsP_34.25b स राजा सिंहविक्रान्तो MatsP_34.7a स राज्यं राजनन्दनः MatsP_20.27d सरांसि कामदेवादींस् MatsP_84.5a सरांसि च नदास्तथा MatsP_93.25b सरांसि च वनानि च MatsP_113.46d सरांसि तत्र दिव्यानि MatsP_118.64c सरांसि वनदेवताः MatsP_85.3d सरितः सागरानूपान् MatsP_144.72a सरितः सागराश्चैव MatsP_154.107a सरितः सागराः शैलास् MatsP_93.57c सरित्क्षीरनदी तथा MatsP_22.36d सरित्पर्वतवासिन्यो MatsP_47.259c सरित्सरस्तडागानि MatsP_141.69a सरीसृपाः कृमयो ऽप्य् अप्सु मत्स्याः MatsP_38.10b स रुद्रलोकमाप्नोति MatsP_101.12c सरोभिश्च सरिद्भिश्च MatsP_130.25c सरो मानसमेव च MatsP_22.23:1b सरोवरं पङ्कपरीतरोधः MatsP_100.14b सरो विष्णुपदं नाम MatsP_121.66a सरोषमीक्षते ऽपरा वपां विना प्रियं तदा MatsP_153.138b सरोषवदना स्थिता MatsP_20.33b सर्ग एष सनातनः MatsP_141.83d सर्गश्च प्रतिसर्गश्च MatsP_53.65c सर्गस्तु धातकीखण्डे MatsP_123.26c सर्गे सर्गे यथा भेदा ह्य् MatsP_144.104c सर्गो यश्च प्रजानां तु MatsP_122.91a सर्जगन्धोपयोगिके MatsP_154.90b सर्पग्रामणिराक्षसैः MatsP_126.2b सर्पते मन्दविक्रमः MatsP_124.73b सर्पते ऽसौ कुमारो वै MatsP_127.4e सर्पते ऽसौ दिनक्षये MatsP_126.40d सर्पत्वे ऽप्युपतिष्ठति MatsP_19.8b सर्पः कर्कोटकस्तथा MatsP_126.18b सर्पः सद्यो व्यपद्यत MatsP_153.211b सर्पाणाम् अभवत्पुरा MatsP_6.37d सर्पाणामालयः पुरी MatsP_163.79d सर्पाणां तत्सरः स्मृतम् MatsP_121.64d सर्पाणां मन्त्र उच्यते MatsP_93.45b सर्पाधिपं तक्षकमादिदेश MatsP_8.7b सर्पाः सर्पन्ति वै सूर्ये MatsP_126.27c सर्पिषा चापि दहनं MatsP_69.32a सर्पिषा सह भुक्त्वा च MatsP_69.28c सर्व एते विशन्तस्तु MatsP_131.19a सर्व एव न संशयः MatsP_148.3d सर्व एव महात्मानं MatsP_159.20c सर्व एव वनौकसः MatsP_21.38d सर्व एव समागम्य MatsP_27.2a सर्व एवाभिकम्पिताः MatsP_163.92b सर्वकर्मसु सर्वदा MatsP_93.29d सर्वकर्मा ततः स्मृतः MatsP_12.46d सर्वकल्मषनाशनम् MatsP_117.16d सर्वकल्मषनाशिनीम् MatsP_116.7d सर्वकामप्रदातारः MatsP_113.71a सर्वकामप्रदायकम् MatsP_101.22d सर्वकामप्रदां रम्यां MatsP_79.1c सर्वकामफलप्रदम् MatsP_17.63d सर्वकामफलप्रदम् MatsP_22.8d सर्वकामफलप्रदम् MatsP_22.22b सर्वकामफलप्रदम् MatsP_60.1b सर्वकामफलप्रदम् MatsP_96.1d सर्वकामफलप्रदम् MatsP_98.1d सर्वकामफलप्रदः MatsP_93.6b सर्वकामफलप्रदा MatsP_14.19d सर्वकामफलप्रदाः MatsP_169.7d सर्वकामफला वृक्षा MatsP_105.9a सर्वकामयुतां शुभ्रां MatsP_161.38c सर्वकामसमृद्धस्तु MatsP_108.16c सर्वकामसमृद्धार्था MatsP_33.31c सर्वकामसमृद्धेषु MatsP_15.14a सर्वकामानवाप्नुयात् MatsP_107.2d सर्वकामाप्तये नित्यं MatsP_93.1c सर्वकामाप्तये यस्माल् MatsP_93.85a सर्वकामार्थसिद्धये MatsP_93.57f सर्वक्रतुफलप्रदम् MatsP_53.30b सर्वक्षत्रस्य वै प्रभुः MatsP_50.48b सर्वक्षत्रान्तकृद्विभुः MatsP_47.243b सर्वगा कामसाधिनी MatsP_154.75d सर्वगाश्च समुद्रगाः MatsP_114.33b सर्वज्ञानात्मकः पुरा MatsP_4.26d सर्वज्ञो धृतिमान्नृपः MatsP_1.34b सर्वज्ञो वेदविन्मन्त्री MatsP_16.8c सर्वतस्तमसाच्छन्नं MatsP_167.18c सर्वतस्तुष्टिमागतः MatsP_18.20d सर्वतस्तु सवर्णाः स्युः MatsP_58.9c सर्वतस्तेषु विस्तीर्णो MatsP_128.82a सर्वतः परिवारितः MatsP_122.49d सर्वतः परिवारितः MatsP_148.82b सर्वतः प्रत्ययोधयन् MatsP_152.5d सर्वतः समवस्थिता MatsP_93.90d सर्वतः संनिधानं ते MatsP_156.4c सर्वतः सुखकालो ऽसौ MatsP_123.26a सर्वतः सुमहान्द्वीपश् MatsP_122.77a सर्वतः सुमुखश्चापि MatsP_113.12a सर्वतः सुरसैन्यानां MatsP_153.68c सर्वतीर्थनमस्कृतम् MatsP_22.46b सर्वतीर्थनमस्कृता MatsP_110.4d सर्वतीर्थनिषेवितम् MatsP_22.15b सर्वतीर्थफलप्रदम् MatsP_22.12d सर्वतीर्थमयं शुभम् MatsP_22.11d सर्वतीर्थवरं शुभम् MatsP_22.4b सर्वतीर्थसमन्वितम् MatsP_22.18d सर्वतीर्थाभिषेचनम् MatsP_108.33b सर्वतीर्थेश्वरेश्वरम् MatsP_22.77b सर्वतूर्यरवो महान् MatsP_135.17b सर्वतेजोगुणमयं MatsP_169.2c सर्वतो ज्ञानचक्षुषा MatsP_70.7b सर्वतो दक्षिणस्यां तु MatsP_124.45c सर्वतो दक्षिणायने MatsP_124.25d सर्वतो धनधान्यवान् MatsP_122.47b सर्वतो धारयत्य् अपः MatsP_123.49d सर्वतो ऽप्सरसां गणैः MatsP_113.42f सर्वत्र पञ्चगव्येन MatsP_63.22c सर्वत्र शुक्लपुष्पाणि MatsP_64.19a सर्वत्र सुखसंस्पर्शा MatsP_113.72c सर्वत्र सुलभा गङ्गा MatsP_106.54a सर्वत्राक्षारलवणम् MatsP_92.16c सर्वदर्भेष्वनुक्रमात् MatsP_16.37d सर्वदा भद्रमाचरेत् MatsP_52.18d सर्वदा वल्लभं मुने MatsP_57.26b सर्वदा सर्वकामदम् MatsP_160.33d सर्वदा सर्वभूतेषु MatsP_13.24a सर्वदाहोपशान्त्यर्थम् MatsP_18.7c सर्वदुष्टप्रशमनी MatsP_77.15c सर्वदुष्टोपशमनं MatsP_68.40c सर्वदुष्टोपशमनी MatsP_74.19c सर्वदुःखविवर्जितः MatsP_160.31d सर्वदेवनमस्कृतम् MatsP_99.1d सर्वदेवनमस्कृता MatsP_22.19b सर्वदेवस्तुताय च MatsP_132.25d सर्वदेवाभिरक्षितम् MatsP_104.18b सर्वदैवतपूजिता MatsP_74.19b सर्वदैव स्वयम्भुवा MatsP_93.144d सर्वधातुपिनद्धैस्तैः MatsP_113.9c सर्वधातुमयस्तत्र MatsP_121.16a सर्वधातुमयं दिव्यं MatsP_121.6a सर्वधातुमयः शुभः MatsP_122.61b सर्वधातुमयैः शृङ्गैः MatsP_122.53a सर्वधातुविचित्रैश्च MatsP_122.46a सर्वपातकनाशनम् MatsP_103.23d सर्वपातकनाशनम् MatsP_103.25b सर्वपापक्षयकरं MatsP_118.70c सर्वपापनिषूदनम् MatsP_22.16d सर्वपापप्रणाशनम् MatsP_108.14b सर्वपापप्रणाशनम् MatsP_110.15b सर्वपापप्रणाशनः MatsP_115.1d सर्वपापप्रणाशिनीम् MatsP_35.10d सर्वपापप्रणाशिनीम् MatsP_56.1b सर्वपापप्रणाशिनीम् MatsP_69.20b सर्वपापप्रणाशिनीम् MatsP_79.1b सर्वपापप्रशमनम् MatsP_70.62a सर्वपापविनाशनम् MatsP_22.91b सर्वपापविनाशनम् MatsP_82.2d सर्वपापविनाशनम् MatsP_101.57f सर्वपापविनिर्मुक्तः MatsP_13.55a सर्वपापविनिर्मुक्तः MatsP_67.25c सर्वपापविनिर्मुक्तः MatsP_74.18c सर्वपापविनिर्मुक्ता MatsP_92.28c सर्वपापविशुद्धात्मा MatsP_76.11c सर्वपापविशुद्धात्मा MatsP_93.137c सर्वपापविशुद्धात्मा MatsP_106.31c सर्वपापविशुद्धात्मा MatsP_112.9c सर्वपापहरं शुभम् MatsP_104.10d सर्वपापहराणि च MatsP_22.25d सर्वपापहरा धेनुस् MatsP_82.15c सर्वपापहरा नित्यम् MatsP_93.70c सर्वपापहरा नित्यं MatsP_74.19a सर्वपापहरा शुभा MatsP_69.57d सर्वपापहरा शुभा MatsP_106.56d सर्वपापहरां देवि MatsP_62.34a सर्वपापहराः शुभाः MatsP_104.7b सर्वपापहराः शुभाः MatsP_114.33d सर्वपापहराः स्मृताः MatsP_108.31d सर्वपापैर्न संशयः MatsP_106.1d सर्वपापैर् विनिर्मुक्तः MatsP_92.13c सर्वपापैः प्रमुच्यते MatsP_13.54b सर्वपापैः प्रमुच्यते MatsP_46.29d सर्वपापैः प्रमुच्यते MatsP_74.20d सर्वपापैः प्रमुच्यते MatsP_79.15d सर्वपापैः प्रमुच्यते MatsP_106.27d सर्वपापोपशान्त्यर्थम् MatsP_22.93c सर्वप्रभवमीश्वरम् MatsP_174.29b सर्वप्राणेन भीषणम् MatsP_139.7b सर्वभक्ष्यैरथार्चयेत् MatsP_93.20f सर्वभावमनोरमा MatsP_154.487b सर्वभावेन चात्मानम् MatsP_70.45c सर्वभावेन तं नृपम् MatsP_115.5d सर्वभूतविनाशनः MatsP_167.50b सर्वभूतविवर्जिते MatsP_167.32d सर्वभूतविवृद्धये MatsP_125.34b सर्वभूतशरीरेषु त्व् MatsP_125.29c सर्वभूताङ्गभूताय MatsP_47.161c सर्वभूतानि मेनिरे MatsP_150.208d सर्वभूताश्रयो ऽरिहा MatsP_153.10b सर्वभूतेप्सिते सति MatsP_49.23d सर्वभूतैरदृश्या च MatsP_47.176a सर्वभृतक्षयाय च MatsP_102.22d सर्वभोगमये गेहे MatsP_11.66c सर्वमक्षयमुच्यते MatsP_65.3d सर्वमन्त्रहितं पुण्यं MatsP_171.26c सर्वमाचक्ष्व तत्त्वतः MatsP_58.3d सर्वमाचक्ष्व मे पितुः MatsP_27.25b सर्वमादाय रश्मिभिः MatsP_166.2d सर्वमायाति संक्षयम् MatsP_104.11f सर्वमेतत्कुलं यावद् MatsP_47.28c सर्वमेतत्तपोधन MatsP_11.61b सर्वमेतत्प्रकीर्तितम् MatsP_125.27b सर्वम् एतत् समाचक्ष्व MatsP_1.9a सर्वमेतत्समाचरेत् MatsP_70.46b सर्वमेतद् अशेषेण MatsP_35.7a सर्वमेतद्ध्रुवेरितम् MatsP_125.9b सर्वमेतद्विवर्जयेत् MatsP_16.56d सर्वमेव नरव्याघ्र MatsP_30.12a सर्वमेव भयान्वितम् MatsP_150.166b सर्वयज्ञफलप्रदम् MatsP_140.86d सर्वयोनिः स मधुहा MatsP_174.36a सर्वरत्नमयं चैकं MatsP_113.68e सर्वरत्नमयं शुभम् MatsP_119.25d सर्वरत्नमयानि च MatsP_139.20d सर्वरत्नमयैर्दिव्यैर् MatsP_105.5c सर्वरत्नविभूषिताः MatsP_113.45d सर्वरत्नसमावृतः MatsP_122.47d सर्वरत्नेष्ववस्थिताः MatsP_90.7b सर्वरत्नोपशोभितम् MatsP_163.64d सर्वर्क्षेष्वप्युपोषितः MatsP_54.28b सर्वर्तुकमथापि च MatsP_131.48d सर्वर्तुकुसुमाकीर्णं MatsP_148.8a सर्वर्तुकुसुमोपेतं MatsP_154.305c सर्वलक्षणपूर्णास्ते MatsP_142.61c सर्वलक्षणवर्जितः MatsP_154.166b सर्वलक्षणसम्पूर्णो MatsP_58.12a सर्वलोकक्षयावहम् MatsP_150.209b सर्वलोकतिमिङ्गिलम् MatsP_172.32d सर्वलोकनमस्कृतः MatsP_24.10d सर्वलोकनिवासिनः MatsP_154.97d सर्वलोकपितामहम् MatsP_146.72f सर्वलोकपितामहः MatsP_163.104b सर्वलोकभयंकरम् MatsP_151.28d सर्वलोकभयंकरी MatsP_20.4d सर्वलोकमनःकान्तं MatsP_172.26c सर्वलोकमहाद्रुमम् MatsP_172.30b सर्वलोकविभासकः MatsP_158.48d सर्वलोकस्य चउत्सुक्य- MatsP_116.8c सर्वलोकहितं वाक्यं MatsP_161.21a सर्वलोकहिताय वै MatsP_68.14b सर्वलोकहितावहम् MatsP_54.6b सर्वलोकहितैषिणा MatsP_24.13d सर्वलोकातिगानि च MatsP_130.15b सर्वलोकातिशायित्वं MatsP_24.26c सर्वलोकानतिक्रम्य MatsP_106.11c सर्वलोकेषु यत्किंचिद् MatsP_13.24c सर्ववर्णेन चान्नेन MatsP_17.46c सर्ववर्णेषु सर्वदा MatsP_18.4b सर्ववाद्यमयी यतः MatsP_71.10d सर्ववृक्षो धनाधिपः MatsP_10.28b सर्वव्याधिहरं पुण्यं MatsP_22.28c सर्वशत्रुबलान्यपि MatsP_93.148b सर्वशस्त्रास्त्रपारगः MatsP_146.44b सर्वशान्त्यै नमः प्रीत्यै MatsP_70.40c सर्वशास्त्रविशारदः MatsP_20.25b सर्वशास्त्राण्यनुक्रम्य MatsP_93.3a सर्वशैलेष्वमत्सरः MatsP_92.16b सर्वसत्त्वबलाधिकः MatsP_21.17b सर्वसत्त्वमनोहरम् MatsP_172.26d सर्वसत्त्वरुतज्ञत्वात् MatsP_20.38c सर्वसत्त्वरुतज्ञश्च MatsP_21.17c सर्वसत्त्वरुतज्ञं मे MatsP_21.15a सर्वसत्त्वविवर्जिता MatsP_166.16d सर्वसत्त्वानुकम्पी च MatsP_21.17a सर्वसत्त्वेश्वरेश्वरः MatsP_21.17d सर्वसंप्रलये तदा MatsP_145.65b सर्वसात्वतसंसदि MatsP_45.17b सर्वसाधनसंभृतैः MatsP_142.57b सर्वसाधनसंवृतः MatsP_143.6b सर्वसाधारणं ह्येतद् MatsP_142.54c सर्वसैन्यस्य पश्यतः MatsP_150.203b सर्वसौभाग्यमीप्सुभिः MatsP_60.32d सर्वस्त्रीरत्नशोभितम् MatsP_172.35d सर्वस्माद्देवलोकाच्च MatsP_51.35a सर्वस्य जगतः शीघ्रं MatsP_10.14c सर्वस्य ज्योतिरात्मकः MatsP_128.83d सर्वस्य सम्भवः पुत्रस् MatsP_50.31a सर्वस्य सुकृतस्य च MatsP_65.2d सर्वस्यामृतमेव त्वम् MatsP_77.5c सर्वं कृतवती तदा MatsP_48.70b सर्वं ज्ञास्यस्यशेषतः MatsP_21.26b सर्वं तदिह काञ्चनम् MatsP_91.5d सर्वं त्रिभुवनं राजंल् MatsP_162.11a सर्वं दक्षिणतः शनैः MatsP_16.27b सर्वं दक्षिणतो न्यसेत् MatsP_16.23d सर्वं द्वादशधा नरः MatsP_98.9d सर्वं निवेदयामास MatsP_30.28c सर्वं पश्यसि सर्वग MatsP_102.30b सर्वं पापं प्रचोदय MatsP_102.11f सर्वं पितृनिषेवितम् MatsP_17.62d सर्वं भवति चाक्षयम् MatsP_65.1d सर्वं भवति नान्यथा MatsP_109.12d सर्वं यस्मात्प्रवर्तते MatsP_154.369d सर्वं युद्धमदोत्कटम् MatsP_173.31b सर्वं विहाय य इमं MatsP_171.70c सर्वं समाचरेद्भक्त्या MatsP_78.7c सर्वं सोढुं सदैवतम् MatsP_47.49d सर्वं सो ऽर्हति कल्याणं MatsP_34.26c सर्वं स्मरेयं यच्च यथा च वृत्तम् MatsP_25.50b सर्वं हेममयं रथम् MatsP_173.9b सर्वाणि कार्याणि समाप्य राजन् MatsP_37.1a सर्वाणि चैतानि यथोदितानि MatsP_39.23a सर्वाणि तानि संत्यज्य MatsP_109.4a सर्वाण्येव व्यमिश्रयत् MatsP_27.4d सर्वाण्येवाजयद्बली MatsP_24.4b सर्वात्मगुणसंयुतः MatsP_1.12b सर्वात्मन इति न्यसेत् MatsP_79.8b सर्वात्मना दैत्यवराः स्ववीर्यैः MatsP_151.35b सर्वात्मने च सर्वाङ्गं MatsP_70.38c सर्वात्मने नमो रुद्रम् MatsP_60.21c सर्वा देवर्षिपूजिताः MatsP_74.4b सर्वा ध्रुवनिबद्धास्ता MatsP_127.16c सर्वानन्तफलाः प्रोक्ताः MatsP_74.4a सर्वानमरवल्लभान् MatsP_6.47d सर्वान्कामानवाप्तो ऽसौ MatsP_120.48c सर्वान्कामानवाप्नोति MatsP_54.29c सर्वान्कामानवाप्नोति MatsP_59.17c सर्वान्कामानवाप्नोति MatsP_60.44c सर्वान्कामानवाप्नोति MatsP_73.5c सर्वान्कामानवाप्नोति MatsP_93.78c सर्वान्कामानवाप्नोति MatsP_93.136e सर्वान्कामान्सदा वत्स MatsP_161.16c सर्वान्कामान्समश्नुते MatsP_71.4b सर्वान्कामान्समश्नुते MatsP_73.11d सर्वान्तरजलावहा MatsP_22.56d सर्वान्धर्मबहिष्कृतान् MatsP_24.49b सर्वान्नयतु वो यमः MatsP_49.64b सर्वान्वो धारयिष्यतः MatsP_47.223d सर्वान्सर्वौषधैर्युक्तान् MatsP_68.22c सर्वाभरणपूर्वाङ्गीं MatsP_158.23a सर्वाभरणभूषितः MatsP_70.5d सर्वाभिज्ञानसंवृतम् MatsP_156.25d सर्वाभिभावी तेन त्वं MatsP_47.124c सर्वाभिर्मुदिता भृशम् MatsP_30.3b सर्वाभ्यः काचिदात्मानं MatsP_120.10c सर्वा मणिमयी भूमिः MatsP_113.72a सर्वामरकुलान्तकृत् MatsP_159.21b सर्वामरगणप्रभुम् MatsP_146.23b सर्वामरत्वं नैवास्ति MatsP_129.22c सर्वामरनिषूदनम् MatsP_7.32b सर्वामरपदानुगः MatsP_159.22b सर्वाम् इमां पृथिवीं निर्जिगाय MatsP_42.23a सर्वायुधधरं नरम् MatsP_23.9b सर्वायुधपरिष्कारः MatsP_153.158a सर्वायुधम् असंबाधं MatsP_153.162a सर्वायुर्धनसौभाग्य- MatsP_154.186c सर्वायोमयसादनम् MatsP_150.197b सर्वार्थमतिमान्विभुः MatsP_154.337b सर्वार्थशास्त्रविद्धीमान् MatsP_24.2c सर्वार्थांश्च लभेन्नरः MatsP_79.14d सर्वालंकारभूषितः MatsP_119.28d सर्वा लोके तपो ऽधिकाः MatsP_13.9d सर्वावयवसम्पूर्णं MatsP_156.25c सर्वावसाने ह्यविनाशनेत्रे MatsP_154.264a सर्वाश्रमनिवासिनाम् MatsP_167.54d सर्वासामपि शक्तितः MatsP_70.29d सर्वासाम् अभिपठ्यते MatsP_82.16d सर्वासुरनिषूदनम् MatsP_171.44d सर्वासुरमहाराज्ये MatsP_147.28c सर्वासुरविनाशिनीम् MatsP_174.38b सर्वास्तत्राफलाः क्रियाः MatsP_62.21f सर्वास्तावन्मयोदिताः MatsP_82.23b सर्वास्त्रगणसंयुतः MatsP_6.12d सर्वास्त्रपरिरक्षितः MatsP_153.158b सर्वास्त्रवारणं मुञ्च MatsP_150.163c सर्वास्त्रविनिवारणम् MatsP_151.27b सर्वास्त्राणामथ ज्येष्ठं MatsP_162.19a सर्वाहारपरित्यागं MatsP_119.43c सर्वांश्च भूतांस् तिमितान् MatsP_47.248c सर्वांश्चैकैकशो ऽष्टभिः MatsP_151.13d सर्वांस्तान्भक्षयन्ति ताः MatsP_144.76b सर्वाः काञ्चनवेदिकाः MatsP_43.21d सर्वाः पापहराः शुभाः MatsP_82.23d सर्वाः पुण्यजलाः पुण्याः MatsP_114.33a सर्वाः पुण्यजलाः स्मृताः MatsP_122.70d सर्वाः शीतजलाः शुभाः MatsP_114.28d सर्वाः सर्वत्र दक्षिणाः MatsP_93.63f सर्वाः सो ऽबाधत प्रजाः MatsP_161.24b सर्वे काञ्चनयूपास्ते MatsP_43.21c सर्वे कारस्करास्तथा MatsP_114.49d सर्वे किरीटिनः कार्या MatsP_94.9a सर्वे क्रीडनका गिरे MatsP_154.179d सर्वे क्षीरफलाशनाः MatsP_118.61b सर्वे च कामाः प्रचुरा MatsP_161.47a सर्वे च प्रतिहोतारो MatsP_45.30c सर्वे च प्रियदर्शनाः MatsP_113.65d सर्वे चापि महासुराः MatsP_147.24b सर्वे चैव प्रणाशिताः MatsP_49.60d सर्वे ज्वलितकुण्डलाः MatsP_161.82b सर्वे तुष्टुवुरीश्वरम् MatsP_140.82f सर्वे ते गगनेचराः MatsP_163.40b सर्वे ते तृप्तिमायान्तु MatsP_102.18c सर्वे ते दितिजा मताः MatsP_146.20d सर्वे ते दिव्यमानुषाः MatsP_11.41f सर्वे ते देवसत्तमाः MatsP_133.21b सर्वे ते धर्ममूर्तयः MatsP_15.12d सर्वे ते निधनं गताः MatsP_103.4b सर्वे ते निष्प्रतीकारा MatsP_150.139c सर्वे ते प्रियदर्शनाः MatsP_113.61f सर्वे ते स्थिरयौवनाः MatsP_113.73d सर्वे दिव्यपरिच्छदाः MatsP_161.84b सर्वे दिव्यबलौजसः MatsP_24.34b सर्वे दुःखसुखे जनाः MatsP_27.30b सर्वे देवा मुनयश्च लोकाः सत्येन पूज्या इति मे मनोगतम् MatsP_42.26/b सर्वे देवाः प्रतिष्ठिताः MatsP_93.75b सर्वे देवैः समं प्राप्तैर् MatsP_43.22a सर्वे दैत्येश्वरा जघ्नुः MatsP_160.13c सर्वे ध्रुवे निबद्धास्ते MatsP_127.12c सर्वे नागा निषेवन्ते MatsP_114.83a सर्वे नारायणस्यैवं MatsP_69.23e सर्वे नीपाः प्रणाशिताः MatsP_49.59f सर्वे नैष्कृतिकाः क्षुद्रा MatsP_165.11c सर्वे पङ्कजजन्मनः MatsP_161.23b सर्वे पुण्याः पवित्राश्च MatsP_109.1e सर्वे प्रचेतसो नाम MatsP_4.47c सर्वे प्रदाय तांल्लोकान् MatsP_42.10c सर्वे ब्राह्मणतां गताः MatsP_49.40b सर्वे मण्डनसंभारास् MatsP_154.435a सर्वे मरणवर्जिताः MatsP_122.39b सर्वे ऽमरसभासदः MatsP_134.27b सर्वे ऽमृतं तत्पितरः पिबन्ति MatsP_126.37c सर्वे मेघाः प्रकीर्तिताः MatsP_125.16d सर्वे यज्ञा महाराज्ञस् MatsP_43.21a सर्वे यथोचितं कृत्वा MatsP_49.68c सर्वे युवानो बलिनः MatsP_14.5a सर्वे लब्धवरास्तथा MatsP_161.77d सर्वे लब्धवराः शूराः MatsP_161.83a सर्वे लोकास्तावका वै भवन्तु MatsP_42.5d सर्वे विगतमृत्यवः MatsP_161.83b सर्वे विस्मयम् आगताः MatsP_12.3b सर्वे शस्त्रास्त्रपारगाः MatsP_150.141b सर्वेशातिशयाय च MatsP_47.161b सर्वे शृणुत दानवाः MatsP_47.189d सर्वे शृण्वन्तु मे वचः MatsP_34.19b सर्वे शैलस्य किंकराः MatsP_154.432b सर्वेश्वरं शङ्खपदाभिधानम् MatsP_8.10b सर्वेषामथवा गावो MatsP_93.63a सर्वेषामधिदेवताः MatsP_93.15b सर्वेषामपि पार्थिव MatsP_165.5b सर्वेषाममितौजसः MatsP_13.3b सर्वेषाम् अविशेषतः MatsP_125.17b सर्वेषामुत्तरे मेरुर् MatsP_124.38c सर्वेषामेव जीविनाम् MatsP_165.20b सर्वेषामेव दानवाः MatsP_148.2b सर्वेषामेव देहिनाम् MatsP_4.14d सर्वेषामेव भूतानां MatsP_106.55a सर्वेषां कथ्यते बुधैः MatsP_93.97b सर्वेषां कर्णवेधनम् MatsP_59.6b सर्वेषां कामगानि स्युः MatsP_130.15a सर्वेषां तु ग्रहाणां वै MatsP_128.71a सर्वेषां पुत्रपौत्रकम् MatsP_6.42b सर्वेषां राजतं पात्रम् MatsP_15.31a सर्वेषां वर्षवृक्षाणां MatsP_114.80a सर्वेष्वपि नियोजयेत् MatsP_92.5d सर्वेष्वपि पुराणेषु MatsP_53.67c सर्वेष्वपि शुभानने MatsP_158.43f सर्वेष्वेव विनिक्षिपेत् MatsP_68.23d सर्वे सङ्ग्रामदुर्जयाः MatsP_172.11b सर्वे समुदितास्ततः MatsP_154.310d सर्वे समुद्राः सरितस् MatsP_67.8a सर्वे समुद्राः सरितः MatsP_93.25a सर्वे संभृतसम्भारा MatsP_47.226c सर्वे स्युर्यदतिग्रहाः MatsP_154.154d सर्वे हैमवतास्तु ते MatsP_114.82b सर्वैरपि सुरासुरैः MatsP_154.47b सर्वैरमरसंघातैर् MatsP_159.6c सर्वैरवयवान्तरैः MatsP_156.28d सर्वैरवयवैर्युक्तो MatsP_158.44c सर्वैरिदानीं गन्तव्यं MatsP_42.16a सर्वैर्दैत्यगणैर्वृतः MatsP_162.10b सर्वैर्निरवशेषतः MatsP_118.29***d सर्वैः कृत्यस्य संविधौ MatsP_148.1d सर्वैः सहजपण्डितैः MatsP_123.44b सर्वोपभोगसारा हि MatsP_154.214a सर्वोपरि निसृष्टानि MatsP_128.59a सर्वोपरि निसृष्टानि MatsP_128.67c सर्वोपस्करसंयुक्तं MatsP_77.10a सर्वोपस्करसंयुक्तां MatsP_95.28c सर्वोपस्करसंयुतम् MatsP_60.41d सर्वोपस्करसंयुतम् MatsP_96.18d सर्वोपस्करसंयुताम् MatsP_7.23b सर्वोपस्करसंयुताम् MatsP_69.54d सर्वोपस्करसंयुताम् MatsP_72.38d सर्वो हि महतां महान् MatsP_154.213d सर्वौषधिजलान्विताम् MatsP_93.24b सर्वौषधिनिषेवितः MatsP_122.17b सर्वौषधिसमन्वितः MatsP_122.10b सर्वौषधिसमन्वितः MatsP_123.3d सर्वौषधीभिः कोष्णेन MatsP_7.44c सर्वौषधैः सर्वगन्धैः MatsP_93.58c सर्वौषध्युदकैस्तत्र MatsP_58.19c सर्वौषध्युदकैः सिक्तान् MatsP_59.5a सर्षपाभिस्तथैव च MatsP_118.29*d सलक्ष्मीकं सभार्याय MatsP_54.24a सलज्जा गौरवान्मुनीन् MatsP_154.315b सलज्जां चकमे देवः MatsP_3.43e स लब्ध्वान्तरमक्षोभ्यो MatsP_168.5c सलिलं चान्तरिक्षं च MatsP_161.14c सलिलं न च गृह्णन्ति MatsP_106.5c सलिलं प्रक्षिपेद्भुवि MatsP_16.46d सलिलाशी मया कृतः MatsP_175.61b सलिले ऽर्धमथो मग्नं MatsP_167.23c स लोके सिद्धिमाप्नुयात् MatsP_40.14d स वक्ष्यति महीपतेः MatsP_72.5d स वज्रनिहतो दैत्यो MatsP_135.56a सवटानि तडागानि ह्य् MatsP_130.4c सवत्सघण्टाभरणां द्विजाय MatsP_61.48d सवत्सां कांस्यदोहनाम् MatsP_55.25b स वधिष्यति भार्गव MatsP_43.43d सवनस्यापरां संध्यां MatsP_154.386a सवना इव पर्वताः MatsP_138.15d सवरा मोक्षमेष्यसि MatsP_15.11d सवर्णत्वाच्च सावर्णिर् MatsP_11.9a सवर्णान्तेषु सप्तसु MatsP_51.44d सवर्णायां तु सामुद्र्यां MatsP_4.47a स वव्रे राजसत्तमः MatsP_43.16b सवस्त्रभाजनं दद्याद् MatsP_63.25c सवस्त्रभाजनां धेनुं MatsP_57.21c सवस्त्राभरणावृतान् MatsP_138.19b स वाप्यत्राफलस्तव MatsP_154.339d स वाप्यां मज्जितो दैत्यो MatsP_136.17a स वायुः सर्वभूतायुर् MatsP_174.31a स वासः श्रेष्ठ उच्यते MatsP_28.11d सविकारात् प्रधानात् तु MatsP_3.17a स विख्यातिं गमिष्यति MatsP_154.271d स विचिन्त्य यमो बाणान् MatsP_150.3c स विचिन्त्य शरव्रातं MatsP_150.6a स विज्ञापयति स्थेयं MatsP_154.3c सविता सप्तवाहनः MatsP_104.8d सवितुर्दक्षिणं मार्गम् MatsP_124.103a सवित्तदः सवरुणस् MatsP_140.2c स विद्धो बहुभिर्बाणैर् MatsP_150.2a स विद्धो हृदये गाढं MatsP_150.236a सविद्युन्मालिनस्ते वै MatsP_140.8a स विनश्येन्मृषा वदन् MatsP_31.18b सविप्राभिश्च कर्तव्यं MatsP_68.25e स विप्रैरभिषिक्तो ऽपि MatsP_10.10c स विराड् इति नः श्रुतम् MatsP_3.45b सविलासो झषध्वजः MatsP_154.208d स विव्याध पतत्रिभिः MatsP_153.180d सविशेषरसं पानं MatsP_120.30c सविश्रामां निवेदयेत् MatsP_64.22d सविषयस्त्वं गतः ख्यातिं MatsP_155.6c स विषाणाभ्यां त्रैलोक्यं MatsP_136.59a स विष्णोः पदमाप्नुयात् MatsP_101.58d स विष्णोः पदमाप्नोति MatsP_93.156c सविस्फुलिङ्गा ज्वलिता MatsP_163.14c सवीतरः सदापक्षः MatsP_45.29c सवृषं काञ्चनं रुद्रं MatsP_96.4e स वेदमेकं बहुधा MatsP_14.16c स वै चन्द्रः समाख्यातः MatsP_122.10a स वै देवेन घातितः MatsP_157.22d स वै नृपगुणैर्युक्तः MatsP_115.8c स वै पुरुष उच्यते MatsP_28.4d स वै भवति पुष्कलः MatsP_93.118d स वै रूपं पश्यति चक्षुषा च MatsP_39.15d स वै वाजसनेयकम् MatsP_50.58b स वैशम्पायनेनैव MatsP_50.58c स वैशम्पायनेनैव MatsP_50.62e स वै शालामुखो यतः MatsP_51.22d स वैष्णवं पदं यति MatsP_101.51c स वैष्णवं पदं याति MatsP_87.6c स वैष्णवं पदं याति MatsP_101.5e स वैष्णवं पदं याति MatsP_101.20a स वैष्णवं पदं याति MatsP_101.37e स वै सद्गतिमाप्नुयात् MatsP_77.16b स वै सोमक इत्युक्तो MatsP_122.15a स वै स्थापयिता प्रभुः MatsP_48.28d सव्यं जान्वाच्य भूतले MatsP_102.20b सव्येनालम्ब्य महतीं MatsP_174.38a सशक्रस्य नु संस्थिताः MatsP_154.41b सशक्रा लोकपाला वै MatsP_68.27a सशस्त्रा निपतन्ति स्म MatsP_135.46c स शापाभिमुखां दृष्ट्वा MatsP_146.69a स शाश्वतीः समा राजा MatsP_24.57a स शीघ्रमेव पर्येति MatsP_124.32c स शीघ्रं शतखण्डताम् MatsP_153.209d स शुभ्रः पुण्डरीकवान् MatsP_121.68b सशैलमालासमवेदिकानि MatsP_138.28b सशैलवनकानना MatsP_1.29d सशैलवनकानना MatsP_24.13b सशैलान्कुकुरान्रौध्रान् MatsP_121.43c स श्रेयांश्चाचलोत्तमः MatsP_154.108b स श्रोत्राभ्यां वेदयतीह शब्दं MatsP_39.15c स सप्तदिवसो बालः MatsP_154.49c स सप्तदिवसो बालो MatsP_146.11a स सप्तद्वीपमखिलं MatsP_68.8a स सप्तलोकाधिपतिः MatsP_61.41c स सप्तलोकाधिपतिः क्रमेण MatsP_80.14c स समन्ताद् अवेष्टयत् MatsP_123.46b स समागम्य शर्मिष्ठां MatsP_31.25a स समापितविद्यो मां MatsP_26.5a स सम्प्राप्य शुभान्कामांस् MatsP_34.8a स सम्राडिति कीर्तितः MatsP_114.15d ससर्जायतलोचनाम् MatsP_146.57b स सर्वपापनिर्मुक्तः MatsP_7.27c स सर्वरत्नसम्पूर्णश् MatsP_43.26c ससहायो वरायुधः MatsP_135.10b ससंध्यांशेषु च त्रिषु MatsP_142.20b स संभृत्य प्रकाशार्थं MatsP_128.6a ससंभ्रममकस्मात्तां MatsP_11.58a ससंहारप्रदानां च MatsP_53.66c ससाध्याः समहोरगाः MatsP_153.212b स सान्तकस्त्र्यक्षपतिर् महाद्युतिः MatsP_135.71b स सिद्धिं लभते मुख्यां MatsP_53.54e स सिसृक्षुर् अभूद् देवः MatsP_2.35a ससिंहनादं वादित्रं MatsP_135.16c ससिंहनादा दनुपुत्रभङ्गदाः MatsP_140.43b ससुतामनयद्दिवम् MatsP_7.64d स सुरान्कोपरक्ताक्षो MatsP_153.71a ससृजुर् विविधाः प्रजाः MatsP_3.42b स सृष्ट्वा मनसा दक्षः MatsP_4.54c ससैन्यस्य शतक्रतोः MatsP_153.25b स सैन्ये ऽसुरनायकः MatsP_160.21d स सोममेवाभ्यगमत्पिनाकी MatsP_23.41a सस्मार दक्षदुहितारं MatsP_154.236a सस्मार ब्रह्मणो वाक्यं MatsP_160.1c सस्मार मनुजाधिपः MatsP_34.8d सस्मारास्त्रं महौजसम् MatsP_153.148f सस्यन्दनगजानि तु MatsP_153.99b स स्यन्दनवरो भाति MatsP_174.10a सस्यशालीन्रसौषधीः MatsP_154.486d सस्या इव जलोक्षिताः MatsP_136.49d सस्वजुस्तां तपस्विनीम् MatsP_154.372b स स्वयं सुरकण्टकः MatsP_150.165b सहकारतरौ दृष्ट्वा MatsP_154.242a सहकारे मधौ चन्द्रे MatsP_154.251a सहकारैर्मनोरमैः MatsP_118.13d सह गणपैरपि हन्मि तावदेव MatsP_137.32d सहचक्रो भ्रमत्यक्षः MatsP_125.48c सह जित्वा तु दानवान् MatsP_47.229d सह तस्मान्महर्षयः MatsP_145.84b स हतो मुद्गरेणाथ MatsP_153.62c स हत्वा सर्वशश्चैव MatsP_144.54a सहदेवस्तु ताम्रायां MatsP_46.16a सहदेवः प्रतापवान् MatsP_50.33b सहदेवात्मजः श्रीमान् MatsP_50.33c सहदेवाद् अजायत MatsP_50.52d सहदेवादसूयत MatsP_50.55b सहद्भिर्मामकैर्भृत्यैर् MatsP_135.10c सह पित्रा गिरिव्रजम् MatsP_48.84d सह पीतो महात्मना MatsP_48.93d सह प्रविश्य भवनं MatsP_154.121a सहरक्षस्तु वै कामान् MatsP_51.31a सहरक्षः सुराणां तु MatsP_51.6a सहरक्षो विभाव्यते MatsP_51.30d सह सप्तर्षिभिर्ये तु MatsP_144.94a सह सारस्वतैस्तथा MatsP_114.50d सहसा सम्प्रदृश्यते MatsP_145.72b सह सिद्धैस्तपोधनैः MatsP_160.29d सहसोत्पतितां श्यामां MatsP_32.24a सह स्त्रीभिर्हसन्ती च MatsP_131.29c सहस्रकिरणात्मकम् MatsP_11.30b सहस्रकिरणात्मजम् MatsP_1.21b सहस्रजिर् अथो ज्येष्ठः MatsP_43.7a सहस्रजेस्तु दायादः MatsP_43.7c सहस्रदृग्बन्दिसहस्रसंस्तुतस् MatsP_148.101e सहस्रद्वारां शतयोजनान्ताम् MatsP_38.15b सहस्रधारेण सहस्ररश्मिः MatsP_69.61d सहस्रनयनश्चेन्द्रो MatsP_67.9c सहस्रनयनो देवस् MatsP_140.2a सहस्रपरिवत्सरान् MatsP_25.23d सहस्रपर्णं विरजं MatsP_168.15c सहस्रपादस्त्वेषो ऽग्नी MatsP_128.17a सहस्रबाहुश्च यदा MatsP_68.10a सहस्रमथ भूपतिः MatsP_101.72d सहस्रमसृजत्प्रभुः MatsP_5.8d सहस्रमसृजत्सुतान् MatsP_48.88b सहस्रमेकं वर्षाणां MatsP_142.22c सहस्रयुगपर्यये MatsP_168.11b सहस्ररश्मये नित्यं MatsP_102.27c सहस्ररश्मिप्रतिमौजसैर् विभुः MatsP_138.57b सहस्ररश्मियुक्तेन MatsP_174.23a सहस्रवृष्टिः शतधा MatsP_166.14a सहस्रशः प्रापुरनन्तविक्रमाः MatsP_130.27d सहस्रशिरसां कद्रूः MatsP_6.38a सहस्रशिरसे चैव MatsP_47.131a सहस्रशीर्षा नागो वै MatsP_163.57a सहस्रशीर्षा पुरुष MatsP_93.43a सहस्रशृङ्गः स इवाचलेशः MatsP_140.74b सहस्रशृङ्गैर् भवनैर् यदासीत् MatsP_140.74a सहस्रस्य तदा दितिः MatsP_146.29b सहस्रं चापि सुव्रत MatsP_6.38b सहस्रं निष्पिपेष ह MatsP_150.30b सहस्रं बहुधा पुनः MatsP_128.27b सहस्रं शुचिमानसा MatsP_146.27b सहस्राक्षरथं प्रति MatsP_150.206b सहस्राक्षं हिरण्याक्षं MatsP_22.51c सहस्राक्षः पुरंदरः MatsP_153.96b सहस्राक्षः समाहितः MatsP_146.28b सहस्राक्षाय मीधुषे MatsP_47.131b सहस्राक्षाय संगरे MatsP_153.190b सहस्राक्षास्त्रपीडितः MatsP_153.86b सहस्राक्षेण धीमता MatsP_154.208b सहस्राक्षेण पुत्रक MatsP_146.45d सहस्राक्षो ऽमरारिहा MatsP_153.14d सहस्राक्षो महाद्युतिः MatsP_163.26b सहस्राणां शतं हुत्वा MatsP_93.100c सहस्राणां शतान्याहुः MatsP_142.33c सहस्राणि चतुर्दश MatsP_53.51d सहस्राणि च षोडश MatsP_47.14f सहस्राणि च सप्ततिः MatsP_44.59b सहस्राणि तु द्वात्रिंशच् MatsP_142.31c सहस्राणि तु षोडश MatsP_70.2b सहस्राणि तु संख्यया MatsP_142.27d सहस्राणि दशैव तु MatsP_23.16b सहस्राणि दशैव तु MatsP_44.68b सहस्राणि दशैव तु MatsP_114.10d सहस्राणि दशैवोक्तं MatsP_93.144c सहस्राणि निबोधत MatsP_47.20b सहस्राणि विनिर्ययुः MatsP_153.118b सहस्राणि शतं चैकम् MatsP_53.43c सहस्राणि शतानि च MatsP_142.20d सहस्राणीह कथ्यते MatsP_53.14f सहस्राणीह पठ्यते MatsP_53.54b सहस्राश्वस्ततः परः MatsP_12.54b सहस्रांशुत्विषः स्थानम् MatsP_128.52c सहस्रांशुरिवांशुभिः MatsP_171.2d सहस्रांशुं दिवाकरम् MatsP_68.11b सहस्रांशोर्विवस्वतः MatsP_128.52b सहस्रेण गरुत्मताम् MatsP_153.157b सहस्रेण समन्ततः MatsP_128.17d सहस्रेणाग्निवर्चसाम् MatsP_150.52b सहस्रेणातिरिक्ता च MatsP_124.64a सहस्रेणाथ निष्काणां MatsP_77.11a सह स्वर्गो जितो यतः MatsP_42.16b सहः कनीयानेतेषाम् MatsP_9.13a सहः सवन एव च MatsP_9.4d सहाक्षो भ्रमति ध्रुवः MatsP_125.48d सहाङ्गनाभिः सुचिरं विरेमुः MatsP_139.22d सहाप्सरोभिर्विचरन्पुण्यगन्धान् MatsP_38.18c सहामः श्वसनोपमम् MatsP_137.19d सहायस्त्वं भवस्व नः MatsP_24.39d सहायैः पार्षदैर्गणैः MatsP_135.4d सहारण्यैः पशुभिः पक्षिभिश्च MatsP_41.9b सहारैस्तैस्त्रिभिश्चक्रैर् MatsP_126.49c सहास्माभिर्युधिष्ठिर MatsP_112.8b सहितास्तैर्महासुरैः MatsP_138.54d सहितौ विचरिष्यावो MatsP_175.60c स हि धर्मरथः श्रीमांस् MatsP_48.93a सहिरण्यं तु शक्तितः MatsP_7.12b सहिरण्यं निवेदयेत् MatsP_55.19b सहिरण्यानशेषांस्तान् MatsP_59.9c सहिरण्यानि शक्तितः MatsP_64.14b सहिरण्यानि शक्तितः MatsP_66.6b सहिरण्याम्बुजेन तु MatsP_64.21d सहिष्णुर्नाद एव च MatsP_9.22d स हि सप्तसु द्वीपेषु MatsP_43.25a सहे चैव सहस्ये च MatsP_126.20c सहेन्द्राः सुरजातयः MatsP_153.27f सहैभिर्मत्तदानवैः MatsP_134.20b सहैव घृतपायसम् MatsP_74.13d सहैव जग्मुश्च गणेशकाद्या MatsP_23.38a सहैव पुण्डरीकाक्ष MatsP_69.32c सहैव यानमातिष्ठेत् MatsP_92.14c सहैव विष्णोः परमं पदं यत् MatsP_58.56c सहोपजीविभिश्चैव MatsP_33.6c सहोमया रतिमलभन्न भूधरः MatsP_154.497b सह्यपादाद्विनिःसृताः MatsP_114.29f स ह्यमर्षानिलोद्भूतो MatsP_162.30a सह्यस्यानन्तरे चैते MatsP_114.37a सह्याद्राव् एकवीरा तु MatsP_13.39a संकरं घोरमाश्रिताः MatsP_47.260b संकरं घोरमास्थिताः MatsP_144.73b संकर्षणमुखच्युतः MatsP_2.5d संकल्पपञ्चमानां तु MatsP_114.14a संकल्पयित्वा पुरुषं सपद्मं MatsP_97.15c संकल्पयित्वा मनसा MatsP_171.14c संकल्पा च मुहूर्ता च MatsP_5.16a संकल्पाद् दर्शनात्स्पर्शात् MatsP_5.2a संकल्पायास्तु संकल्पो MatsP_5.19c संकल्पितेन मनसा MatsP_142.53c संकल्प्या बर्हिषो यत्र MatsP_15.2c संकाशाद् अभिसंधिताः MatsP_47.219b संकीर्णश्चैव तावुभौ MatsP_126.3d संकीर्णाश्चोरधर्मेषु MatsP_33.13a संकीर्णाः कर्मयोनिषु MatsP_141.66b संकीर्णेषु सरस्वत्याः MatsP_53.69c संकीर्त्य हरिकेशाय MatsP_60.19e संकीर्यन्ते तथाश्रमाः MatsP_144.6d संकीलश्चैव ते त्रयः MatsP_145.115d संकुचन्ति भयाच्चैव MatsP_131.45a संकेतकनिरूपणाः MatsP_154.406d संक्रमेते ध्रुवमहो MatsP_125.53c संक्रान्तकुचकुङ्कुमम् MatsP_120.21b संक्रान्तगुणसंचया MatsP_154.71d संक्रान्तं सर्वमेव हि MatsP_155.21d संक्रान्तावस्य कौन्तेय MatsP_73.11a संक्रान्तिवासरे प्रातस् MatsP_98.2e संक्रान्तिव्रतमाचरेत् MatsP_98.2b संक्रान्तिं सर्वदैवेति MatsP_155.19e संक्रान्त्युद्यापने फलम् MatsP_98.1b संक्रामय यदीच्छसि MatsP_32.38d संक्रामयामास जरां MatsP_34.1c संक्रामयिष्यसि जरां MatsP_32.40a संक्रामितो भरद्वाजो MatsP_49.15c संक्रामितो भरद्वाजो MatsP_49.30c संक्रामितो महातेजास् MatsP_49.16c संक्रुद्धावश्विनौ देवौ MatsP_150.191c संक्षये दानवेन्द्राणां MatsP_150.176a संक्षये समुपस्थिते MatsP_144.67b संक्षिप्तश्च ध्रुवात्तु स MatsP_128.81d संक्षिप्तं परमर्षिणा MatsP_53.59b संक्षिप्य ग्रन्थविस्तरम् MatsP_93.3b संक्षुब्धास्तु तया देवास् MatsP_61.25a संक्षेपादायुषश्चैव MatsP_144.10c संक्षेपेण द्विजोत्तमाः MatsP_22.3d संक्षेपेण निवशितः MatsP_53.11b संक्षेपेण प्रवक्ष्यामि MatsP_104.7e संक्षोभाय ततस्तेषां MatsP_61.24c संक्षोभो जायते ऽत्यर्थं MatsP_144.37c संक्षोभो दानवेन्द्राणां MatsP_140.5c संख्यातानि च संख्यया MatsP_142.25d संख्यातानि तु त्रीणि वै MatsP_142.8d संख्यातानि तु संख्यया MatsP_142.15d संख्यातास्तु चतुर्दिशम् MatsP_124.15d संख्याताः संख्यया द्विजैः MatsP_142.30d संख्यायां नैव भोक्तव्यं MatsP_7.37c संख्ये विभग्ना विकरा विपादाश् MatsP_135.75c संख्ये सवृक्षः सगिरिर्निलीनः MatsP_138.35b संगता लोकभाविनी MatsP_110.5d संगमाद्ध्रदगोकुलात् MatsP_58.38d संगमाद्ध्रदगोकुलात् MatsP_67.5b संगमाद्ध्रदगोकुलात् MatsP_68.23b संगमाद्ध्रदगोकुलात् MatsP_93.23d संगमे यत्र तिष्ठन्ति MatsP_22.18a संगमे लोकविश्रुते MatsP_107.12b संगमे शंसितव्रतः MatsP_106.21b संगवस् तावदेव तु MatsP_22.81b संगृहीता रथे तस्मिञ् MatsP_126.51a संग्रामः पञ्चमश्चैव MatsP_47.43c संग्रामा द्वादशैव तु MatsP_47.54d संग्रामास्तु सुदारुणाः MatsP_47.41b संग्रामे चाप्यजेयत्वं MatsP_48.27a संग्रामे तारकामये MatsP_129.16d संग्रामे नाशय द्विषः MatsP_24.41b संग्रामे मुमुचुः सुराः MatsP_153.171d संग्रामे वर्तमानस्य MatsP_43.17c संग्रामेषु सुरैर् हताः MatsP_47.73b संग्रामेष्वपराजितम् MatsP_46.19d संग्रामे समुपस्थितान् MatsP_47.226b संघट्टमभवत्ताभ्यां MatsP_150.17a संघातः सर्वतोदिशम् MatsP_153.42d संघातो भाति भैरवः MatsP_153.29d संघैरावृतचत्वरे MatsP_154.92d संचरन्पुण्यकृद्वशी MatsP_36.2b संचरास्त्रं च संशान्तं MatsP_150.166c संचारास्त्रेण रूपाणां MatsP_150.156c संचारास्त्रेण संधाय MatsP_150.155c संचिन्त्य मतिमान् वाक्यं MatsP_47.114a संचिन्त्यैवमुवाचेदं MatsP_158.5a संचूर्णितोत्तमाङ्गस्तु MatsP_150.239a संछन्ने नलिनीवने MatsP_120.15b संछाद्य रविमण्डलम् MatsP_150.61b संछाद्याकाशगोचरम् MatsP_150.195d संजयस्याभवत्पुत्रो MatsP_48.12a संजयो नाम विश्रुतः MatsP_48.11d संजातमस्मिन्भुवनाधिपत्यम् MatsP_92.31b संजातस्तत्क्षणाद्राजन् MatsP_72.18c संजातस्तारकामयः MatsP_47.43d संजाताः सप्त योगिनः MatsP_20.17b संजाते ऽथ शतं गवाम् MatsP_58.41b संजीवनवरौषधैः MatsP_136.10d संजीवनीं ततो देवा MatsP_25.13c संजीवनीं प्राप्य विद्यां मयायं MatsP_25.65c संजीवन्ति समायुतम् MatsP_113.51b संजीवितो यो वध्यते चैव भूयः MatsP_25.44d संज्ञा च मनसा क्षोभम् MatsP_11.35c संज्ञा तां प्रत्यभाषत MatsP_11.6b संज्ञानाशं चेतसश्चापि घोरम् MatsP_25.60b संज्ञापुत्रो विवस्वतः MatsP_128.49b संज्ञा प्रनष्टा या वो ऽद्य MatsP_47.214a संज्ञामधिष्ठाय ततो मनुष्यः MatsP_39.15b संज्ञायाः कर्मचेष्टितम् MatsP_11.22b संज्ञा राज्ञी प्रभा तथा MatsP_11.2d संज्ञां प्राप्य ततः सो ऽपि MatsP_135.53c संज्ञेयमिति चादरात् MatsP_11.8b संज्ञेयमिति भास्करः MatsP_11.10b संततं परितर्पयन् MatsP_128.23d संततिश्चोभयोस्तथा MatsP_48.89d संततिस्तव राजेन्द्र MatsP_24.20c संततिं ते जुगुप्सन्ते MatsP_124.106c संतते मायया सैन्ये MatsP_175.22a संतप्तकाञ्चनरथाङ्गसमानबिम्बः MatsP_139.47b संतप्ततपसा चैव MatsP_124.100c संतप्तासु चतुर्मुख MatsP_70.13b संतप्ताः शरणैषिणः MatsP_175.21d संतप्तो ऽयं जनार्दनः MatsP_45.17d संतर्जयामास तदा MatsP_11.11c संतर्प्य वह्निं द्विजपुंगवांश्च MatsP_98.10b संतर्प्य विधिना भक्त्या MatsP_102.24c संतर्प्याः पितरो भक्त्या MatsP_102.21c संतानकवितानकैः MatsP_118.20d संतानकुसुमार्चितम् MatsP_119.36d संतानमालामुकुटं MatsP_119.34c संतानयुक्तसलिलापि सुवर्णयुक्ता MatsP_116.25b संतानस्तु परस्परम् MatsP_144.99d संतानार्थं महाभाग- MatsP_48.60c संताने ललिता तथा MatsP_13.33b संतापनविलापनम् MatsP_162.21d संतापितः खलो याति MatsP_148.67c संतापो मे मनसो नास्ति कश्चित् MatsP_38.9b संतुष्टस्तव राजेन्द्र MatsP_100.31c संतुष्टः शूलभृत्तदा MatsP_11.19d संतुष्टो नियतः शुचिः MatsP_112.10b संतोषम् अगमत् परम् MatsP_11.37d संतोषमपकृष्य च MatsP_154.223b संत्यजध्वं भयं देवाः MatsP_146.7a संत्यज्य दुद्रुवुर्देवा MatsP_153.56c संत्रस्तास्तान्वचो ऽब्रुवन् MatsP_47.86d संत्रासितास्तेन नृसिंहरूपिणा दितेः सुताः पावकतुल्यतेजसा MatsP_162.38/a संदष्टौष्ठपुटच्छदः MatsP_150.26d संदष्टौष्ठपुटः कोपाद् MatsP_152.25c संदष्टौष्ठपुटः क्रोधाद् MatsP_163.60a संदष्टौष्ठपुटाटोप- MatsP_150.91a संदिदेशाग्रतः सोमं MatsP_176.1c संदेशेन विना शक्तिर् MatsP_154.217c संदोलनाद् उच्छ्वसितैश्छिन्नसूत्रैः MatsP_139.43a संदोलयन्ते कलसम्प्रहासाः MatsP_139.39c संदोल्यमानः शुशुभे ऽसुरीणाम् MatsP_139.42b संधानस्तस्य चात्मजः MatsP_48.4d संधाय सममिन्द्रेण MatsP_143.17c संधीयमाने तस्मिंस्तु MatsP_151.29a संध्यमानं शरं हस्ते MatsP_151.15c संध्यमाने ततस्त्वाष्ट्रे MatsP_153.91a संध्यया सह संख्यातं MatsP_165.14c संध्याकालं प्रविष्टास्ते MatsP_131.18a संध्यादीपप्रदो यस्तु MatsP_101.40a संध्यापादः स्वभावाच्च MatsP_142.77c संध्यापादेन वर्तते MatsP_142.77b संध्याबद्धाञ्जलिपुटा MatsP_154.582a संध्यामस्तमिते रवौ MatsP_69.30b संध्यामुपास्य यः पूर्वां MatsP_160.32a संध्यामुहूर्तमात्रायां MatsP_124.87a संध्यामौनं ततः कृत्वा MatsP_101.17a संध्यायां च तथा मौनम् MatsP_66.12a संध्या रात्रिर्मनोजवा MatsP_122.88b संध्याशिष्टे भविष्यति MatsP_47.247b संध्यासंख्योर्मिसलिलं MatsP_172.34c संध्या संध्यांशकैः सह MatsP_142.28d संध्यासंध्यांशयोः स्मृते MatsP_142.22f संध्यास्वभावाः स्वांशेषु MatsP_144.49c संध्यांशश्च तथाविधः MatsP_142.19d संध्यांशस्तस्य वर्तते MatsP_144.85b संध्यांशः संध्यया समः MatsP_142.21d संध्यांशे कूरकर्मसु MatsP_144.64b संध्यांशे प्रतिपन्ने तु MatsP_144.81c संध्यांशौ तु चतुःशतम् MatsP_142.22b संध्यांशौ तु निबोधत MatsP_144.48b संध्ये चैव दिनं तथा MatsP_125.28b संनतिर्नाम विख्याता MatsP_20.26c संनतिश्चाभवद्भ्रष्टा MatsP_21.36c संनर्दमानेषु सुरेतरेषु MatsP_135.69b संनह्यन्त यथाक्रमम् MatsP_174.2d संनह्यन्ते यथाक्रमम् MatsP_173.21d संनिधातृत्वमेष्यति MatsP_70.34d संनिविष्टो ह्य् अहं पूर्वम् MatsP_49.22a संनिवेशमकुर्वत MatsP_61.5b संनिवेशस्तु ज्योतिषाम् MatsP_128.81b संनिवेशस्तु यादृशः MatsP_145.14d संनिवेशस्य पार्थिव MatsP_123.64d संनिवेशं प्रचक्षते MatsP_125.37d संनिवेशे महागिरे MatsP_154.125b संनिवेशो रथस्य तु MatsP_125.49d संनीयाप्लाव्य वारिणा MatsP_17.41b संन्यस्यैव कुबेरताम् MatsP_154.23d संन्यासः कर्मणां न्यासः MatsP_145.53a संपतद्भिरितस्ततः MatsP_163.9b संपतद्भिश्च सायकैः MatsP_175.5b संपतन्ति महाद्रुमाः MatsP_161.68b संपदामाश्रयं तदा MatsP_157.7d संपश्यन्परमां प्रीतिम् MatsP_118.64a संपीड्य च मुनीन्सर्वान् MatsP_61.6c संपूजनीयं द्विज रेवतीषु MatsP_55.11b संपूजनीयं द्विज वारुणे तु MatsP_54.17d संपूजनीया द्विजपुंगवाः स्युः MatsP_54.20d संपूजनीया रघुनन्दनस्य MatsP_54.18b संपूजनीया हरये नमस्ते MatsP_54.20b संपूजनीया हरये नमस्ते MatsP_55.13b संपूज्य द्विजदाम्पत्यं MatsP_18.13c संपूज्य द्विजदाम्पत्यं MatsP_60.30c संपूज्यः श्रियमिच्छता MatsP_93.99b संपूज्या बाहवः क्रमात् MatsP_69.23f संपूज्या सततं राजन् MatsP_30.36c संपूर्णकलशानि च MatsP_130.19b संपृक्तेष्वाकुलीभावः MatsP_18.25a संपृक्तो दानवैर्वृत्रो MatsP_47.51c संप्रच्छाद्य दिशः सर्वास् MatsP_149.10c संप्रत्यतीतान्भव्यांश्च MatsP_172.2c संप्रदीप्तहुताशनम् MatsP_174.50d संप्रयोगमिहेच्छसि MatsP_47.176b संप्राश्य गोमूत्रममांसमन्नम् MatsP_57.15c संबभूव तया सार्धम् MatsP_3.43c संबभूव पुनर्मुनिः MatsP_61.19d संबभूवारिमर्दनः MatsP_46.6d संबभूवार्णवे शब्दः MatsP_138.16c संबभूवार्णवोपमः MatsP_133.56d संबभूवैव धर्मात्मा MatsP_48.38a संबिभ्रति हि ताः सर्वा MatsP_128.22c संबुध्य संबुध्य च रामयन्ति MatsP_139.33d संबोधस्तावदद्भुतः MatsP_154.346b संभग्नदेवद्विजपूजकं तु MatsP_131.50b संभावयति संहतिम् MatsP_139.5b संभावितधनो नरः MatsP_150.25b संभूतिस्त्वं पदार्थानां MatsP_154.82a संभृतं च हृतं चैव MatsP_122.15c संभृतं त्वर्धमासेन MatsP_126.61a संभृताङ्गिरसो दक्षा MatsP_49.41c संभृत्य सर्वसम्भारान् MatsP_47.95a संभ्रान्तस्तु विसृज्य तम् MatsP_48.51b संभ्रान्ता कान्तशरणं MatsP_120.19c संभ्रान्ता केन हेतुना MatsP_11.59d संभ्रान्तास्ते तदाभवन् MatsP_47.190b संमन्त्रयन्ति देवा वै MatsP_47.66c संमर्द्यमानेषु गणेश्वरेषु MatsP_135.69a संमान्य पथमागतम् MatsP_154.422b संमार्जनविधौ गिरेः MatsP_154.429b संमार्ज्य वामहस्तेन MatsP_153.38c संमुखो निमिमातङ्गो MatsP_153.65a संमुह्यते मे ऽत्र मनो ऽतिमात्रम् MatsP_39.3b संमुह्यमाना विवशा गणेश्वराः MatsP_135.67b संमोहयति रूपेण MatsP_47.195a संमोहयति वै प्रजाः MatsP_125.4d संयतान्किल संयुतान् MatsP_47.53b संयम्य नावं मच्छृङ्गे MatsP_2.11c संयावमथ पूरिकाः MatsP_63.19b संयुक्तस्तव विष्णोर्वा MatsP_54.4e संयुज्य ब्रह्मणा ह्यन्तस् MatsP_145.20e संयुतं सलिलं तस्याः MatsP_116.16c संयुतो मधुना चैव MatsP_154.210e संयोगः स्याच्छुभानने MatsP_154.65d संयोगाद्घृतमुत्पन्नं MatsP_89.7a संयोगो यज्ञ उच्यते MatsP_145.43d संयोज्यतां मे रथमष्टचक्रं MatsP_148.37c संयोज्य मन्त्रमेवाथ MatsP_44.52a संरक्षत्यात्मपक्षं च MatsP_175.70c संरम्भविवृतेक्षणः MatsP_153.38d संरम्भाद्दानवेन्द्रस्तु MatsP_153.157c संरम्भाद्भ्रान्तचेतसः MatsP_160.3b संरम्भेण व्याजहाराथ काव्यः MatsP_25.47b संरम्भेणाप्ययुध्यन्त MatsP_153.146a संरुद्धा योगमायया MatsP_121.31b संरुद्धां स्वेन तेजसा MatsP_121.37d संरोधादायुषश्चैव MatsP_142.48c संवत्सरमतन्द्रितः MatsP_35.16b संवत्सरशतं त्व् एकम् MatsP_7.37a संवत्सरसहस्रेण MatsP_2.29c संवत्सरस्यावयवैः MatsP_125.42e संवत्सरं च तेनैव MatsP_76.6c संवत्सरं तु गव्येन MatsP_17.34a संवत्सराणामयुतं MatsP_68.38c संवत्सराणामयुतं शतानाम् MatsP_38.18b संवत्सराणामयुतं शतानाम् MatsP_39.1b संवत्सरान्ते घृतपायसेन MatsP_98.10a संवत्सरान्ते लवण- MatsP_99.15c संवत्सरान्ते लवणं MatsP_64.21a संवत्सरान्ते शयनम् MatsP_80.8a संवत्सरान्ते शयनं MatsP_77.9c संवत्सराश्च ये काव्याः MatsP_126.70c संवर्तनं मोहनं च MatsP_162.24c संवर्तो भीमनादश्च MatsP_2.8a संवर्धनस्तु यो रश्मिः MatsP_128.31a संविज्ञास्तु जिघृक्षया MatsP_47.66d संविभज्य सुसंवृताम् MatsP_31.3d संविशन्ति च शय्यासु MatsP_131.44c संवीता वल्कलैर्दिव्यैर् MatsP_154.307c संवृतज्वालमण्डलः MatsP_175.62b संवृता वल्कलैर्वने MatsP_47.77b संवृत्तं लोकसाक्षिकम् MatsP_175.65b संशतीव मनो मम MatsP_162.5d संशत्यास् तौ सुतावुभौ MatsP_51.12b संशयश्चात्मजीविते MatsP_167.19b संशयं नस्तुद प्रभो MatsP_143.18d संशयः पुरुषस्येव MatsP_150.42a संशयेताखिलं बुधः MatsP_154.581b संशयो जीविते पुनः MatsP_133.12d संशीलयन्देवयानीं MatsP_25.28a संशुद्धां मृदमानीय MatsP_68.23c संशुष्केण हिमेन च MatsP_150.136b संशोषमात्मना कृत्वा MatsP_166.18a संशोषयति सागरान् MatsP_166.1d संश्रयन्ति च देशांस्तांश् MatsP_144.74c संश्रितः परमं व्रतम् MatsP_171.20d संश्रिताः काण्वमुद्गलाः MatsP_50.5d संश्रिताः सलिले गुणाः MatsP_166.7b संश्लिष्टा चन्दने तरौ MatsP_155.1d संसारभयसागरात् MatsP_79.12d संसारमोचनं तीर्थं MatsP_22.66a संसारस्य कुतो वृद्धिः MatsP_154.154c संसारस्यातिदोषस्य MatsP_154.148a संसारे को लभेदिह MatsP_154.366d संसारे जायमानस्य MatsP_154.182a संसारोत्तारणायालम् MatsP_70.33a संसारो यः प्रकीर्तितः MatsP_154.183b संसारो येन वर्धितः MatsP_154.154b संसिद्धरूपो ऽसि बृहस्पतेः सुत MatsP_25.54a संसिद्धिकारणं कार्यं MatsP_145.70c संसिद्धिं प्राप्नुयुश्चैव MatsP_154.220c संसृष्टं ब्रह्मणा क्षत्रं MatsP_30.19a संस्कृतो ऽयं रथो ऽस्माभिस् MatsP_133.44a संस्तुतः परमर्षिभिः MatsP_171.65d संस्तुताय सुतीर्थाय MatsP_47.128c संस्थापनाय देवानां MatsP_93.8c संस्थापनाय देवानां MatsP_93.95c संस्थापयामास जरां MatsP_24.67a संस्थापयेत्पुष्पविलेपनाढ्यान् MatsP_83.20b संस्थाप्य तं विपुलशैलमथोत्तरेण MatsP_83.24a संस्थाप्य पात्रे विप्राय MatsP_55.19a संस्थाप्य लोकाधिपतीन्क्रमेण MatsP_83.18b संस्थाप्यो भूतिमिच्छता MatsP_58.15d संस्थास्यति कलौ युगे MatsP_50.88f संस्थिता सहसा या तु MatsP_144.63a संस्मरेद्रक्तमादित्यम् MatsP_93.17a संस्मृतस्तु तदा क्षिप्रं MatsP_154.208a संस्मृतास्तु वयं त्वया MatsP_154.311d संस्वेदजा ह्य् अण्डजा ह्य् उद्भिदश्च MatsP_38.10a संहतस्तस्य चात्मजः MatsP_43.9d संहतस्य तु दायादो MatsP_43.10a संहताश्वसुताव् उभौ MatsP_12.34b संहताश्वस् ततो ऽभवत् MatsP_12.33d संहतास्तुमुलेन च MatsP_153.146b संहरन्ती किमुक्तासौ MatsP_13.11a संहरामि युगे युगे MatsP_53.9b संहारं तु करिष्यति MatsP_47.252b संहारे कारणं परम् MatsP_153.130b संहारेच्छोस्ते नमो रुद्रमूर्ते MatsP_154.7d संहारो यश्च तेषु वै MatsP_122.91b संहिताश्च तथा मन्त्रा MatsP_142.55c संहिताश्च तथा मन्त्रा MatsP_142.56a संहितास्तु सुसंहृत्य MatsP_143.4c संहितास्तैर्महर्षिभिः MatsP_144.12d संहृता ऋग्यजुःसाम्नां MatsP_144.12c संहृत्य तु पुनः पुनः MatsP_144.10b संहृत्याजानुबाहुश्च MatsP_145.11a संहृत्यैव च तद्वपुः MatsP_47.250d संह्रादस्य तु दैत्यस्य MatsP_6.28c संह्लादो ह्लाद एव च MatsP_6.9b सा कुजम्भस्य हृदयं MatsP_150.81a सा कुमारभुजोत्सृष्टा MatsP_160.25c साक्षसूत्रकमण्डलुम् MatsP_63.24b साक्षसूत्रकमण्डलुः MatsP_61.36d साक्षसूत्रकमण्डलू MatsP_94.5d साक्षात्कन्दर्पो रूपेण MatsP_70.5c साक्षात्कमलजन्मना MatsP_154.55b साक्षात्कमलयोनिना MatsP_152.24b साक्षादिन्द्र इवापरः MatsP_34.6d साक्षादिव शिवः स्वयम् MatsP_174.18d साक्षाद्देवो महेश्वरः MatsP_104.19f साक्षान्मकरवाहनः MatsP_67.13b सा गतिस्त्यजतः प्राणान् MatsP_106.24c सागरस्य विनाशनम् MatsP_61.10d सागरस्येव मण्डले MatsP_176.4b सागरं तरते दोर्भ्यां MatsP_140.24a सागरं दानवालयम् MatsP_137.28d सागरं सिन्धुबान्धवम् MatsP_137.22d सागराकारनिर्ह्रादं MatsP_172.29a सागराम्बुसमावृतैः MatsP_163.77b सागराम्भसि मज्जितम् MatsP_131.28d सागरांश्चासृजद्विभुः MatsP_171.24b सागराः सरितश्च याः MatsP_162.6b सागराः सरितः शैला MatsP_106.18a सागरे जलगम्भीर MatsP_137.23a सागरोत्तारकारक MatsP_74.1b सागरोपरिधिष्ठिताः MatsP_137.19b सागरो ऽम्बरसंकाशः MatsP_137.21c सागरौघे पतत्यपि MatsP_140.15f सा गौस्तस्मै प्रदातव्या MatsP_105.18a सा गौस्तस्याभिजायते MatsP_105.20b साग्निज्वाला इवाचलाः MatsP_133.66b साग्निभिश्च महाद्रुमैः MatsP_162.31d साग्रं कोटिशतं भवेत् MatsP_75.11b साङ्गोपनिषदक्रियाः MatsP_167.12d साङ्गोपाङ्गपदक्रमाः MatsP_3.2d सा चक्षुसी तयोर्मध्ये MatsP_121.23c सा च तत्प्राप्तये चिरम् MatsP_154.419b सा च लीलावती वेश्या- MatsP_92.27c सा चापि भैरवी जाता MatsP_158.25a साचारानष्टपञ्चाशद् MatsP_70.59c सा चास्यै सर्वमाचख्यौ MatsP_156.3a सा चाहं च त्वया राजन् MatsP_31.23c सा चैनमन्वमन्यत MatsP_146.28d सा चैव हि निशा स्मृता MatsP_122.71d साञ्जलिप्रग्रहाः स्थिताः MatsP_137.10d सा तत्र रजनीं मेने MatsP_154.426a सा तथा कृत्तिकोपेता MatsP_65.3a सा तपो घोरमाचरत् MatsP_146.42d सा तमाह सकोपा तु MatsP_20.33c सा तस्य वचनं श्रुत्वा MatsP_154.280a सा तु कल्याणिनी नाम MatsP_74.5c सा तु तान्विधिवत्पूज्यान् MatsP_154.318a सा तु दृष्ट्वैव पितरम् MatsP_32.27a सा तु देवी भविष्यति MatsP_154.52b सा तु लब्धवरा देवी MatsP_146.42a सा तु वव्रे ततो वरम् MatsP_7.31b सा तु वै त्वरितं गत्वा MatsP_27.26a सा तु स्याद्रथसप्तमी MatsP_17.9d सात्त्विकानीतराणि च MatsP_170.20b सात्त्विकेषु पुराणेषु MatsP_53.68a सात्यकिस्तस्य चात्मजः MatsP_45.22d सात्वतः सत्त्वसंयुक्तः MatsP_44.46a सात्वतान् सत्त्वसम्पन्नान् MatsP_44.47a सात्वतां कीर्तिवर्धनः MatsP_44.46b सा त्व् अब्रवीद् विरमृताहं MatsP_11.61a सा त्वां याचे प्रसाद्येह MatsP_31.13c सा ददाह ततः सर्वान् MatsP_175.19a सादित्यमिव मन्दरम् MatsP_173.6d सादित्यो ऽर्करथो यथा MatsP_140.33d साधयन्ति च ताः प्रजाः MatsP_144.30d साधयन्ति तदा प्रजाः MatsP_144.44b साधयन्त्यपरे सिद्धा MatsP_136.40c साधयिष्यति चिन्तिताम् MatsP_154.298d साधिका त्वेकसप्ततिः MatsP_142.29b साधिका ह्येकसप्ततिः MatsP_142.35b साधितुं ह्यवहेलया MatsP_138.53b साधिप्रत्यधिदेवताः MatsP_93.98b साधु गच्छामहे तूर्णं MatsP_47.67c साधु त्वं गच्छ माचिरम् MatsP_47.199d साधु पृष्टं त्वया भद्र MatsP_72.5a साधुर्वैखानसः स्मृतः MatsP_145.24b साधु साधु महाबाहो MatsP_72.8a साधु साध्विति चक्रुस्ते MatsP_47.111c साधु साध्विति चुक्रुशुः MatsP_135.43d साधु साध्विति चोक्त्वा ते MatsP_140.37c साधु साध्विति चोवाच MatsP_1.28c साधु साध्विति तेनोक्तम् MatsP_72.22a साधुसाध्विति मामेवम् MatsP_72.9c साधु साध्वित्यवोचंस्ते MatsP_148.7a साधूनथ ततश्च वै MatsP_145.20b साधूनामात्मनश्च वै MatsP_110.13b सा धेनुर्वरदास्तु मे MatsP_82.14d साध्यतां भ्रष्टसंशयः MatsP_148.67d साध्या देवगणा यत्र MatsP_9.16c साध्यानां कीर्तिवर्धिनी MatsP_15.15d साध्या लोकनमस्कृताः MatsP_171.45b साध्या विश्वा च भामिनी MatsP_5.16b साध्या विश्वे च रुद्राश्च MatsP_9.29a साध्या साध्यानजीजनत् MatsP_5.17b साध्या साध्यान्व्यजायत MatsP_171.42d साध्यैर् मरुद्भिः सह लोकपालैः MatsP_23.35b साध्यैः सार्धं प्रजापतिः MatsP_123.40b साध्यो यदिह कर्मणा MatsP_175.66d साध्वष्टक प्रब्रवीमीह सत्यं प्रतर्दनं वसुमन्तं शिबिं च MatsP_42.26/a साध्वित्युक्त्वा मुहुर्मुहुः MatsP_133.46b सानुमन्तो महाचिताः MatsP_122.6b सान्त्वपूर्वं द्विजोत्तमाः MatsP_11.23b सान्त्वयित्वा नृपश्रेष्ठः MatsP_27.16c सा पपात शिरस्युग्रा MatsP_150.238c सा पाण्डुपुत्रेण कृता भविष्यत्य् MatsP_69.65c सा पार्वतीवेष्टतमा भवस्य MatsP_100.6f सापि कर्मण एवोक्ता MatsP_154.359c सापि गौरवगर्भेण MatsP_154.320c सापिण्ड्यं साप्तपौरुषम् MatsP_18.29f सापि तत्फलगामिनी MatsP_66.17d सापि तत्फलमाप्नुयात् MatsP_63.28d सापि तत्फलमाप्नुयात् MatsP_82.29d सापि तत्फलमाप्नोति MatsP_57.27c सापि तत्फलमाप्नोति MatsP_60.47c सापि तत्फलमाप्नोति MatsP_62.38c सापि तत्फलमाप्नोति MatsP_64.25c सा पितुर् वरवर्णिनी MatsP_3.36b सा पितॄन् प्रार्थयामास MatsP_14.9c सापि दृष्ट्वा गिरिसुतां MatsP_156.2a सापि प्रसादात्परमेश्वरस्य MatsP_95.38c सापि लोकममरेशवन्दिता MatsP_97.19c सापि स्मरार्ता सह तेन रेमे MatsP_23.31a सा पुरूरवसं दृष्ट्वा MatsP_24.29c सा पुरूरवसः प्रीत्या MatsP_24.27c सा पूजिता देवगणैर् अशेषैर् MatsP_70.63c साप्यनङ्गवती वेश्या MatsP_100.32a साप्यवाप च तत्सर्वं MatsP_14.21c सा प्रविष्टा महत्सरः MatsP_121.59d सा प्रसन्नाभवत्ततः MatsP_20.37b सा प्रार्थनैषा प्रायेण MatsP_154.385a सा बृहन्मनसः सत्या MatsP_48.106c साभिलाषमवेक्षितः MatsP_70.6b साभिलाषं तदुच्यताम् MatsP_129.15b साभिषिक्तामिव सतां MatsP_116.4c सा भीमद्वादशी ह्येषा MatsP_69.57c सामगाय च सा देया MatsP_58.43c सामगाय ततश्चैतत् MatsP_101.26e सामगाय निवेदयेत् MatsP_73.3d सामगेषु च सुस्वरम् MatsP_143.8b सामगो ब्रह्मचारी च MatsP_16.12c सामगौ पश्चिमे तद्वद् MatsP_58.28c साम चापि भयोदयात् MatsP_148.71b सा मण्डले समुद्रस्य MatsP_121.54c साम दैत्येषु नैवास्ति MatsP_148.68a सामध्वनिशरीरस्त्वं MatsP_93.99c सामपूर्वा स्मृता नीतिश् MatsP_148.65a साम भेदस्तथा दानं MatsP_148.66a सा मयोक्ता तु तन्वङ्गी MatsP_147.11a सामर्ग्यजुर्धामनिधे विधात्रे MatsP_97.16c सामर्थ्यं न तु सर्वतः MatsP_154.217f सामवेदस्तु वेदानां MatsP_85.5c सामव्रतमिहोच्यते MatsP_101.26f सामस्वरविधिज्ञश्च MatsP_16.12a सामात्यकुञ्जररथौघजनावृतानाम् MatsP_100.9b सामान्यविपरीतार्थैः MatsP_144.15c सामान्यात्तु तदात्मना MatsP_154.362b सामान्याद्भ्रंशनं फलम् MatsP_154.216b सामान्याद्वैकृताच्चैव MatsP_144.13a सामान्ये चार्कसंक्रमे MatsP_17.2b सामान्येषु च धर्मेषु MatsP_145.21a सा मृता कुपिता देवी MatsP_154.61a सामृताः कल्पसाधकाः MatsP_125.15b सा मे तृप्तिर्हि पार्थिव MatsP_44.5d साम्ना परमवल्गुना MatsP_27.16d साम्ना परमवल्गुना MatsP_30.30d साम्नामधीशाय करद्वयं च MatsP_55.11a साम्नामधीशाय नमो ऽभिपूज्याः MatsP_54.14d साम्प्रतं चाभिमानिभिः MatsP_124.10b साम्प्रतं जीव निर्भयः MatsP_150.241d साम्प्रतं तदिहोच्यते MatsP_53.11d साम्प्रतं या कुशस्थली MatsP_69.9b साम्प्रतं ये महर्षयः MatsP_9.28b साम्प्रतं यो महायशाः MatsP_50.66d साम्प्रतानागतेष्विह MatsP_51.45b साम्प्रतैरेव कृत्स्नशः MatsP_124.12b साम्बमेतन्मुनिव्रताः MatsP_53.62d साम्बः परपुरंजयः MatsP_70.5b साम्बः समितिशोभनः MatsP_47.18d साम्बाल्लेभे तरस्विनः MatsP_47.24b साम्बिका धनुषो दृढा MatsP_133.38d साम्बुजं जलजाकरम् MatsP_140.67b साम्बुजेषु सरःसु च MatsP_131.7b साम्यं यश्च पिनाकिनः MatsP_6.13d साम्यावस्थात्मना तथा MatsP_144.89b साम्यावस्थितिर् एतेषां MatsP_3.14c सायकैर्मर्मभेदिभिः MatsP_150.50d सायं प्रातस्तु धर्मवित् MatsP_66.10f सायाह्नस्त्रिमुहूर्तः स्याच् MatsP_22.82a सायाह्ने अनुमत्याश्च MatsP_141.33c सायाह्ने कदलीखण्डा MatsP_43.36c सायाह्ने प्रतिपद्येष MatsP_141.34c सायुधा विजयैषिणः MatsP_135.9b सायुधाः खे गणेश्वरान् MatsP_135.15d सायुधाः पश्चिमोदधिम् MatsP_137.27d सारङ्गानथ कूकुरान् MatsP_118.56b सारणं च सुतं प्रियम् MatsP_46.11d सारथिं च शतेनाजौ MatsP_150.52c सारथिं चाप्यचोदयत् MatsP_153.71d सारथिं चास्य बाणेन MatsP_150.57a सारथिं चास्य भल्लेन MatsP_150.121a सारथिः कालनेमिनः MatsP_150.242d सारसाभिरुतानि च MatsP_161.54d सारसैः कुररैरपि MatsP_161.53d सारसो रज्जुवालश्च MatsP_6.36c सारस्वतस्य कल्पस्य MatsP_53.21a सारस्वतं पदं याति MatsP_101.18a सारस्वतं व्रतं यस्तु MatsP_66.19a सारिका जीवजीवकान् MatsP_118.49d सार्कचन्द्रग्रहगणं MatsP_172.13c सार्धमर्केण सो ऽपश्यन् MatsP_24.23a सार्धं कलियुगेन तु MatsP_47.261d सार्धं कृतयुगेन हि MatsP_143.2b सार्धं पञ्चाशदुच्छ्रितः MatsP_123.17b सार्धं शर्मिष्ठया तदा MatsP_30.2b सार्पमस्त्रं तथाद्भुतम् MatsP_162.26d सार्पे ऽथ मौलिं विबुधप्रियाय MatsP_55.14c सार्वभौम इति स्मृतः MatsP_50.35d सार्वभौमः प्रतापवान् MatsP_49.71d सार्वभौमाज्जयत्सेनो MatsP_50.36a सार्वभौमेति विख्यातः MatsP_49.72a सार्ववर्णिकमन्नाद्यं MatsP_17.41a सार्हं तपः करिष्यामि MatsP_155.30c सालक्तकैरप्सरसां MatsP_117.6e सालास्तालास्तमालाश्च MatsP_161.57c सावधानेन मे वाचं MatsP_148.75a सावरुह्य त्वरायुक्ता MatsP_154.549a सावर्णिना नारदाय MatsP_53.34c सावर्णो ऽपि मनुर् मेराव् MatsP_11.38c सावर्ण्यस्य प्रवक्ष्यामि MatsP_9.31c सावलेपं ससंरम्भं MatsP_153.156a सावलोकनकानि च MatsP_140.56d सावित्रश्च जयन्तश्च MatsP_5.30a सावित्रं मित्रमेव च MatsP_171.52b सावित्रीगमने विभो MatsP_4.10d सावित्री च निगद्यते MatsP_3.31d सावित्री तदधिष्ठिता MatsP_4.10b सावित्रीं लोकसृष्ट्यर्थे MatsP_3.30a सावित्रेण वनेन च MatsP_83.34d साविष्कारमनाकारं MatsP_153.156c सा विस्मयं देवयानीं MatsP_27.12a साशोकखण्डानि सकोकिलानि MatsP_138.29b साश्रुकण्ठो महागिरिः MatsP_154.147d सा सुष्वाप महाव्रता MatsP_50.18d सास्तरावरणं शुभम् MatsP_81.24f सास्तरावरणां शुभाम् MatsP_70.48b सास्य माया व्यनश्यत MatsP_153.118f सास्य वक्षस्यराजत MatsP_153.207d सास्राक्षीव कृताञ्जलिः MatsP_140.61b सा स्वे गृहे सुखशतान्यनुभूय भूयो MatsP_64.28c साहं तपः करिष्यामि MatsP_154.291c साहाय्यं कुरुतात्मजाः MatsP_24.59d साहाय्यं च महाबाहुर् MatsP_161.35a साहाय्यं भवतः कार्यम् MatsP_24.60c सांख्यं संख्यात्मकत्वाच् च MatsP_3.29a सांख्याचार्यो हि मतिमान् MatsP_171.4a सांख्याय चैव योगाय MatsP_47.139a सांख्यैर्यास्ताः सप्त सूक्ष्माः प्रणीताः MatsP_154.11d सांनिध्यं दृश्यते यतः MatsP_22.53d सांप्रतं चापि निर्दग्ध- MatsP_154.327a सांप्रतं चाप्यपत्नीकः MatsP_154.50c सांसिद्धिकान्यथैतानि MatsP_145.75c सांसिद्धिकास्तदा वृत्ताः MatsP_145.69a सांसिद्धिके शरीरे च MatsP_145.78a सिक्त्वा पर्वतमेरुं सा MatsP_121.59a सिञ्चयानो महागिरिम् MatsP_125.25b सिञ्जमानविभूषणाः MatsP_140.65d सितकम्बलकम्बलौ MatsP_82.8b सितचन्दनचर्चितम् MatsP_7.11d सितचन्दनचार्वङ्गो MatsP_148.53c सितचामरजालेन MatsP_148.53a सितचामरमण्डितम् MatsP_148.98b सितचामरमालिभिः MatsP_150.154b सितचामररोमकौ MatsP_82.8d सिततण्डुलपूरितम् MatsP_7.10d सिततण्डुलपूरिते MatsP_73.2d सितनेत्रपटावृतम् MatsP_57.20b सितनेत्रपटावृताम् MatsP_63.24d सितनेत्रपटावृताम् MatsP_95.28b सितनेत्रे पयस्विनीम् MatsP_66.14b सितपत्त्रिपताकिनः MatsP_148.92d सितवस्त्रयुगच्छन्नं MatsP_7.11c सितवस्त्राभिवेष्टितम् MatsP_99.11b सितवस्त्रैरलंकृतान् MatsP_69.42d सितश्च सस्मितश्चैव MatsP_9.14c सितश्मश्रुधरो दीनो MatsP_33.5a सितसटापटलोद्धतकंधरा- MatsP_158.15a सितसूक्ष्माम्बरावृतौ MatsP_82.7b सितसूत्रशिरालौ तौ MatsP_82.8a सितहंसावलिच्छन्नां MatsP_116.4a सितं कशामृदुहतिभिः प्रचोदयत् MatsP_154.452b सितातपत्रध्वजराजिशालिनी MatsP_148.102b सिताभ्रघनसंकाशा MatsP_161.43a सितायामेकभोजनः MatsP_95.6b सितासितारुणरुचिधातुवर्णिकं MatsP_154.468c सिते भास्यसितद्युतिः MatsP_155.1b सितोदं भद्रसंज्ञितम् MatsP_113.46b सितोन्नतध्वजपटकोटिमण्डिता MatsP_153.28c सितोष्णीषश्चतुर्भुजः MatsP_170.10b सिद्धक्षेत्रं च विज्ञेयं MatsP_110.12c सिद्धक्षेत्रं हि तज्ज्ञेयं MatsP_106.50c सिद्धक्षेत्रेषु रथ्यासु MatsP_154.539a सिद्धगन्धर्वकिंनरैः MatsP_154.43b सिद्धगन्धर्वसंघुष्ट- MatsP_153.217c सिद्धगन्धर्वसेवितम् MatsP_154.301d सिद्धचारणकिंनराः MatsP_140.37b सिद्धचारणगन्धर्वैः MatsP_105.11a सिद्धचारणसंकीर्णं MatsP_113.9a सिद्धचारणसंकीर्णो MatsP_122.87a सिद्धचारणसंघश्च MatsP_163.74c सिद्धचारणसेवितः MatsP_114.74d सिद्धचारणसेविताः MatsP_113.18b सिद्धद्विजमहर्षयः MatsP_161.28d सिद्धबन्दिभिरुद्घुष्टम् MatsP_159.39c सिद्धविद्याधरैर् वृतः MatsP_89.10d सिद्धसंघपरिष्कृतम् MatsP_153.161b सिद्धसंघातसेवितम् MatsP_154.313d सिद्धानां च महात्मनाम् MatsP_169.7b सिद्धानुपूज्यं सततं MatsP_119.36c सिद्धा ब्रह्मर्षयो ऽवसन् MatsP_114.84b सिद्धाश्च खेचराश्च ये MatsP_106.17d सिद्धाश्च परमर्षयः MatsP_111.10d सिद्धाश्च सह चारणैः MatsP_122.27d सिद्धाश्चाप्सरसश्चैव MatsP_135.43a सिद्धिमीयुर्यथेप्सिताम् MatsP_13.62d सिद्धिमेषा गमिष्यति MatsP_26.17b सिद्धिस्त्रेतायुगे तु या MatsP_144.2b सिद्धिं च मूर्तिमत्येषा MatsP_154.298c सिद्धिं प्रयान्ति योगेन MatsP_13.6a सिद्धिं प्राप्ता समाधिना MatsP_144.63d सिद्धिं प्राप्स्यन्ति तापसाः MatsP_117.16b सिद्धिः पर्वतवासिनाम् MatsP_121.63d सिद्धेश्वरमतः परम् MatsP_22.42b सिद्धैरुपहृतैः सदा MatsP_119.37d सिद्धैः सप्तर्षिभिस्तथा MatsP_161.8b सिद्धो धन्वन्तरिस्तथा MatsP_47.30d सिद्धो वै भास्करो रथः MatsP_125.50b सिनीवाली कुहू राका MatsP_133.36c सिनीवाली कुहूस्तथा MatsP_141.51b सिनीवाली च कर्दमम् MatsP_23.24b सिनीवाली तदा स्मृता MatsP_141.50d सिनीवालीप्रमाणं तु MatsP_141.50a सिनीवालीप्रमाणाल्प- MatsP_141.9c सिन्दुवारेण जात्या वा MatsP_62.23e सिन्दुवारैरशोकैश्च MatsP_95.24c सिन्दूरकुङ्कुमस्नानम् MatsP_62.21a सिन्दूरं स्नानचूर्णं च MatsP_62.20e सिन्धुद्वीपस् ततो ऽभवत् MatsP_12.45d सिन्धुरेतान्निषेवते MatsP_121.48b सिन्धुवारं च सर्वेषु MatsP_60.39a सिन्धुसौवीरमद्रकाः MatsP_114.41b सिसृक्षुर्विविधं जगत् MatsP_2.28b सिसृक्षुर्विविधाः प्रजाः MatsP_5.5b सिंहचर्मानुषङ्गिणः MatsP_153.18b सिंहनादं ततः कृत्वा MatsP_137.27a सिंहनादं विमुच्याथ MatsP_162.17a सिंहनादे व्योमगानां MatsP_132.2a सिंहनादो महानभूत् MatsP_153.68b सिंहनादो महान्कृतः MatsP_133.52b सिंहमेकेन तं तीक्ष्णैर् MatsP_150.54a सिंहरूपी महाबलः MatsP_157.4d सिंहविक्रान्तविक्रमाः MatsP_135.33d सिंहव्याघ्रगताश्चान्ये MatsP_173.25a सिंहश्च रथमास्थितः MatsP_135.23b सिंहस्कन्धाश्च मेधिनः MatsP_142.71d सिंहस्थो वरदो बुधः MatsP_94.4d सिंहस्यार्धतनुं तथा MatsP_161.37b सिंहं मृगाणां वृषभं गवां च MatsP_8.8c सिंहा इव च निर्भयाः MatsP_136.31d सिंहान् द्रुममनोहरान् MatsP_118.55b सिंहायेत्यभिपूजयेत् MatsP_95.12d सिंहा वनमिवानेके MatsP_131.3a सिंहासने समास्थाप्य MatsP_103.18a सिंहास्या लेलिहानाश्च MatsP_163.3c सिंहिका कृतशौचे तु MatsP_13.44a सिंहिका ग्रहमाता वै MatsP_171.60a सिंहिकायाम् अजीजनत् MatsP_6.25d सिंहो यथा चोपविष्टो MatsP_139.16c सिंहोरस्का महासत्त्वा MatsP_142.60c सीता चक्षुश्च सिन्धुश्च MatsP_121.40c सीता द्वितीया विज्ञेया MatsP_122.71c सीतां मनस्विनीं चैव MatsP_51.14c सीदते गुणवानिव MatsP_136.55d सीदन्तं तु रथोत्तमम् MatsP_136.57b सीदन्ति पङ्केषु यथा गजेन्द्राः MatsP_135.76b सुकन्या चैव दारिका MatsP_12.21d सुकर्मणे प्रसह्याय MatsP_47.152c सुकर्षं च महाभुजम् MatsP_171.52d सुकलिङ्गनिकोटकैः MatsP_118.12d सुकल्पितमहायुगम् MatsP_173.2d सुकान्तैर्धार्तराष्ट्रैश्च MatsP_161.53a सुकान्तो मधुराकृतिः MatsP_154.543b सुकालिनो बर्हिषदस् MatsP_102.21a सुकुमारमिति स्मृतम् MatsP_122.21d सुकुमारी तपःसिद्धा MatsP_122.31a सुकृतं चास्य विन्दति MatsP_36.7d सुकृतं दुष्कृतं चैव MatsP_102.30a सुकृता च गभस्ती च MatsP_122.33c सुकृताम् आश्रयास्तारा MatsP_128.56a सुकृतेनेह कर्मणा MatsP_49.58d सुकृतेनेह कर्मणा MatsP_105.10d सुकेसरमनोहरैः MatsP_118.24b सुक्षेत्रे कर्म निर्मलम् MatsP_150.216b सुखदुःखप्रमाणं च MatsP_50.71a सुखमक्षय्यमश्नुते MatsP_49.69d सुखमायुर्बलं रूपं MatsP_144.100c सुखमायुश्च रूपं च MatsP_122.102c सुखमायुश्च रूपं च MatsP_123.21a सुखव्रतमिदं स्मृतम् MatsP_101.73d सुखसंस्पर्शनो विभुः MatsP_154.490b सुखं ते मनसेप्सितम् MatsP_154.338b सुखं मे स पतिर्भवेत् MatsP_154.288d सुखं यत्र मुदा युक्तं MatsP_170.17a सुखं स्वर्गसमं महत् MatsP_154.98b सुखं हि जन्तुर्यदि वापि दुःखं MatsP_38.7a सुखानि धर्मतः प्राप्य MatsP_4.20c सुखार्थी कामरूपेण MatsP_7.29a सुखासनगतेषु च MatsP_131.24b सुखिनो ह्युपपेदिरे MatsP_145.19d सुखीवलसुतश्चापि MatsP_50.83a सुखेनाध्युषितो भद्रे MatsP_26.14c सुखोदर्कस्य स्वर्गतौ MatsP_145.22b सुखोदर्कः सुखोदयः MatsP_122.96d सुखोष्णं चैव तत्तोयं MatsP_119.19a सुगतिव्रतमुच्यते MatsP_101.56d सुगन्धकुसुमाञ्चिताः MatsP_116.17b सुगन्धा माधवे वने MatsP_13.36b सुगन्धिधूपसंघात- MatsP_154.517c सुगन्धिनानाकुसुमाधिवासितम् MatsP_153.153b सुगन्धीनि तथा युतम् MatsP_119.9b सुगुह्यम् अपि दैत्यानां MatsP_137.17a सुग्रीवं सुषुवे सुतम् MatsP_46.5b सुग्रीवी गृध्रिका शुचिः MatsP_6.30d सुग्रीवी चाप्यजीजनत् MatsP_6.33b सुघोरं तु दुरासदम् MatsP_145.42d सुचन्द्रं तु महाभागं MatsP_46.25c सुचारुचक्रचरणो MatsP_174.4c सुचारुबाष्पाङ्कुरपल्लवानां MatsP_139.35c सुचारुवेशाभरणैरुपेतस् MatsP_139.42c सुचारुं भद्रचारुं च MatsP_47.16a सुचिरस्फुटसंगमा MatsP_154.94b सुचिरं परिवर्तते MatsP_154.411b सुजनो ऽपि स्वभावस्य MatsP_148.73a सुतकामा गिरेः सुता MatsP_154.500d सुतनू रथराजी च MatsP_46.21a सुतन्तू राष्ट्रपाली च MatsP_44.76a सुतपस्तनयो बलिः MatsP_48.23b सुतप्तकनकप्रभाः MatsP_114.63d सुतमेकं तथापरा MatsP_12.41b सुतया त्वं ममेष्टया MatsP_30.32b सुतरां हृदि वर्तते MatsP_154.377b सुतलादपि निष्पत्य MatsP_131.5a सुतलाभः प्रशंसितः MatsP_154.155b सुतशोकविवर्जिता MatsP_7.7d सुतस्य प्रभवारणिम् MatsP_175.48d सुतं स भविता तस्य MatsP_154.60a सुतः सत्यधृतिर्नाम MatsP_50.9a सुतः स वै चन्द्रमसः MatsP_144.60c सुता तस्य महात्मनः MatsP_25.18b सुता तुहिनभूभृतः MatsP_158.6d सुता देया ह्ययाचतः MatsP_154.415d सुतानेकोनपञ्चाशद् MatsP_7.8c सुतान्सप्त निबोधत MatsP_20.2d सुतापी चेति सप्तमी MatsP_44.73d सुतामस्मै ददौ शक्रो MatsP_159.8c सुता वापि च तत्समाः MatsP_70.29b सुता वा ब्रह्मसूनुना MatsP_13.11b सुतासि सदृशी पितुः MatsP_155.17d सुताहं स्तूयमानस्य MatsP_27.10c सुताहं स्तूयमानस्य MatsP_27.34a सुतां जानीहि तस्य माम् MatsP_30.9d सुतां तां वृषपर्वणः MatsP_31.2b सुतां भार्यामविन्दत MatsP_45.26b सुतां हिमवतः श्रेष्ठां MatsP_116.6c सुतृप्ताय सुवस्त्राय MatsP_47.132c सुतैरदित्या युधि वृद्धहर्षैः MatsP_135.82d सुतो देव्याः पुनः शिशुः MatsP_159.1b सुतो ऽब्रवीद् भ्रुकुटिमुखो ऽपि वीरकः MatsP_154.454b सुतो भीमरथस्यासीत् MatsP_44.41c सुतो ह्यग्नेर् विश्ववेदा MatsP_51.25c सुतौ द्वौ कुलवर्धनौ MatsP_45.31b सुदरिद्रस्य ते सुताः MatsP_21.3d सुदरिद्रो महातपाः MatsP_21.5b सुदर्शनो नाम मःठMatsP_114.74a सुदंष्ट्रश्च सुनाभश्च MatsP_44.84c सुदासस्तस्य चात्मजः MatsP_50.15b सुदीप्ताय सुमेधसे MatsP_47.141d सुदेवो देवरक्षितः MatsP_44.72b सुदेव्यां समजायत MatsP_171.48b सुदेष्णं भद्रमेव च MatsP_47.16b सुदेष्णा महिषी तव MatsP_48.66d सुदेष्णां नाम प्राहिणोत् MatsP_48.61d सुद्युम्न इति चोच्यते MatsP_12.16b सुद्युम्नश्चापराजितः MatsP_4.42b सुद्युम्नस्यापराजितम् MatsP_12.16d सुधन्वनस्तु दायादः MatsP_50.24a सुधन्वा जह्नुरेव च MatsP_50.23b सुधर्मा नाम पार्थिवः MatsP_49.71b सुधाभृतपरिस्रवैः MatsP_141.29d सुधामा चैव वैराजः MatsP_124.95a सुधामा विरजाश्चैव MatsP_143.38c सुधाविरचिताङ्कुरे MatsP_151.2b सुधां च स्वधया पुनः MatsP_128.25d सुनिर्मलं क्रमायातं MatsP_153.173c सुनीथस्य नृपंजयः MatsP_49.79b सुनीथः समपद्यत MatsP_46.6b सुनीथा नाम तस्यास्तु MatsP_10.4a सुनीथो नाम पार्थिवः MatsP_50.81d सुनेत्रश्चांशुमांश्चैव MatsP_20.18c सुन्दर्यः परिनृत्यन्ति MatsP_174.8c सुन्दर्यः प्रियदर्शनाः MatsP_113.50b सुन्दर्यः प्रियदर्शनाः MatsP_113.53d सुन्दर्यः स्वर्गसंभवाः MatsP_154.214b सुपर्णध्वजसेविते MatsP_172.38d सुपर्णमथ वैराजम् MatsP_93.133a सुपर्णमीशं पततामथाश्व- MatsP_8.8a सुपर्णं खेचरोत्तमम् MatsP_174.47d सुपर्णानिलसेवितम् MatsP_172.34d सुपर्णान्पक्षिणश्चैव MatsP_171.62c सुपर्वाणं बृहत्कान्तिः MatsP_171.45a सुपार्श्वकगवेषणौ MatsP_45.32d सुपार्श्वतनयश्चापि MatsP_49.74a सुपार्श्व राजसे नित्यम् MatsP_83.35a सुपार्श्वो नाम पार्थिवः MatsP_49.73d सुपुत्र इव दुःखितान् MatsP_133.55d सुपुष्पितमहाद्रुमम् MatsP_163.75b सुप्तं न्यग्रोधशाखायां MatsP_167.31c सुप्तोत्थिताभिः शय्याभिः MatsP_117.10a सुप्तो ऽसौ प्रतिबुध्यते MatsP_106.39b सुप्तो ऽसौ प्रतिबुध्यते MatsP_107.5b सुप्त्वाथ भूमौ पुनरुत्थितेन MatsP_57.14c सुप्त्वाप्युत्थाय मानवः MatsP_81.20b सुप्त्वा संप्राश्य गोमूत्रम् MatsP_75.5c सुप्रकटा समदृश्यत काचित् MatsP_154.471c सुप्रभाभरणोज्ज्वलैः MatsP_119.8b सुबीजमुष्टिं सुफलाय कर्षकाः MatsP_154.404b सुब्रह्मण्यं च जानुतः MatsP_167.10b सुभगेष्टजने ततः MatsP_154.93b सुभद्रा भद्रभाषिणी MatsP_46.15b सुभद्रायां रथी पार्थाद् MatsP_50.56a सुभद्रायै नमो नमः MatsP_63.12b सुभद्रा शोणसंगमे MatsP_13.44d सुभामा च तथा शैब्या MatsP_47.13c सुमतिर्नाम धार्मिकः MatsP_49.74b सुमतेरपि धर्मात्मा MatsP_49.74c सुमनःसु परेष्वपि MatsP_154.251b सुमना नाम पर्वतः MatsP_122.94b सुमनाश्चैव स स्मृतः MatsP_122.16b सुमनाः कुमुदः शुद्धश् MatsP_20.18a सुमनाः कुशलो देशः MatsP_122.96c सुमनाः पर्वतः स्थितः MatsP_123.8d सुमहानन्दनोपमः MatsP_114.62d सुमहान्रोहितो नाम MatsP_122.96a सुमहान्वैद्युतो गिरिः MatsP_121.16b सुमहान्संक्षयः कृतः MatsP_49.14d सुमहांश्च शिलोच्चयः MatsP_121.73d सुमाली वत्स एव तु MatsP_10.23d सुमित्रं मित्रनन्दनम् MatsP_45.1d सुमित्रिया न आप MatsP_93.145c सुमूर्तिमन्तः पितरो MatsP_15.12a सुमृष्टमणिकुण्डला MatsP_27.17b सुमेधाय वृषाय च MatsP_47.155d सुयज्ञस्तनयो ऽभवत् MatsP_44.22d सुरकार्यप्रचोदिताः MatsP_154.384b सुरकार्यं करिष्यसि MatsP_157.17d सुरकार्ये य एवार्थस् MatsP_154.203c सुरकेतुरनिर्जितः MatsP_154.59b सुरक्तहृदयो देव्या MatsP_154.500a सुरगणवारणवारणे वचांसि MatsP_134.31b सुरगुरुरपिबत्पयो ऽमृतं तद् MatsP_136.64c सुरचितरत्नगवाक्षशोभितायाम् MatsP_161.88d सुरजातिनिकायिनाम् MatsP_150.190b सुरतासक्तिकारणे MatsP_154.67b सुरतूर्यरवं श्रुत्वा MatsP_138.5a सुरथस्य तु दायादो MatsP_50.35a सुरथं नाम भूमिपम् MatsP_50.34d सुरद्रुमस्तबकविकीर्णचत्वरम् MatsP_154.468b सुरद्विषश्चैव जगच्च सर्वम् MatsP_25.44a सुरद्विषागमनमहातिकर्दमम् MatsP_154.455b सुरप्रमथनो बली MatsP_146.13d सुरबाणान्गतान्हृदि MatsP_153.170b सुरभर्तुः शतक्रतोः MatsP_148.41b सुरभिर्जनयामास MatsP_6.44c सुरभिर्नाम तद्वनम् MatsP_121.61b सुरभिर्वसुमान्नादो MatsP_51.38c सुरभिर्वाक्यमब्रवीत् MatsP_48.80b सुरभिर्विनता चैव MatsP_146.18c सुरभिर् विनता तद्वत् MatsP_6.2a सुरभिः सा हिता भूत्वा MatsP_171.35a सुरभीगर्भसम्भवाः MatsP_5.32d सुरभ्याः पशवो ऽक्षराः MatsP_171.41b सुरमुख्योपयोगित्वाच् MatsP_118.69c सुरम्याः सरितः स्मृताः MatsP_169.9d सुरराज स तस्य भयेन गतं MatsP_154.36c सुरर्षिगन्धर्वनरावमानात् MatsP_37.4a सुरवरवर्य भवेय पृष्ठतः MatsP_137.35b सुरवरैः प्रथमं त्वमभिष्टुता MatsP_158.14d सुरवृन्दे गजासुरः MatsP_153.35b सुरवृन्दैर् विनोदितः MatsP_154.494d सुरशत्रुकुलोद्वह MatsP_72.20b सुरश्रेष्ठाय पार्थिव MatsP_171.33d सुरसंघस्तु चैकतः MatsP_153.165d सुरसंघास्तमस्तुवन् MatsP_159.12b सुरसायाः सहस्रं तु MatsP_6.37c सुरसा सरमा कद्रूर् MatsP_133.27a सुरसेनाविशद्भीमं MatsP_153.120c सुरसेनां गजासुरः MatsP_153.29b सुरसैन्यं महारथः MatsP_153.117b सुरसैन्यानि लोडयन् MatsP_153.55b सुरसैन्यानि वृत्रहा MatsP_153.114b सुरसैन्येषु चापरम् MatsP_153.89b सुरसैः सुफलैर्हृद्यैः MatsP_119.37c सुरस्त्रीसेवितं परम् MatsP_118.70b सुरस्यास्ताः समुत्थिताः MatsP_171.42b सुरहन्ता सुनामा च MatsP_161.79c सुरहेतिसमूहम् अनुत्थमिदम् MatsP_154.37d सुरागम् उपधा नित्यं MatsP_154.43c सुराणामतिकोपनः MatsP_153.70b सुराणामधिपो द्विपम् MatsP_133.63d सुराणामपि सैन्यस्य MatsP_174.1c सुराणामसुराणां च MatsP_25.8a सुराणामसुराणां च MatsP_175.1c सुराणां निग्रहाय तु MatsP_148.3b सुराणां पाकशासनः MatsP_153.57b सुराणां विजयाय च MatsP_163.52b सुराणां शान्तिवृद्धये MatsP_176.13d सुरा दृष्ट्वा तदद्भुतम् MatsP_154.481b सुरानुद्वासयामास MatsP_146.5c सुरानुवाच भगवांस् MatsP_154.46c सुरान्विव्याध दानवः MatsP_153.170d सुरान्समरमूर्धनि MatsP_25.12b सुरापानं प्रत्यसौ जातशङ्कः MatsP_25.61d सुरापानादिकं किंचिद् MatsP_76.12a सुरापानाद् वञ्चनात् प्रापयित्वा MatsP_25.60a सुरायामसुरास्तदा MatsP_25.39f सुरारीणामसंशयम् MatsP_154.70d सुराष्ट्राश्च सबाह्लीकाः MatsP_163.72a सुरासुरकरेरितैः MatsP_140.16b सुरासुरमुनिव्रात- MatsP_154.189c सुरासुरवराणि च MatsP_154.485d सुरासुरविभेदतः MatsP_153.166d सुरासुराणां तपसो बलेन MatsP_153.168d सुरासुराणां नमतां MatsP_154.191c सुरासुराणां सम्मर्दस् MatsP_149.1a सुरासुराः सपदि तु वीरकाज्ञया MatsP_154.465b सुरासुरैरनिर्णीतं MatsP_154.326c सुरासुरैर्नक्रतिमिङ्गिलैश्च MatsP_138.22b सुरास्त्वामभिषिञ्चन्तु MatsP_93.51a सुराः शूराः समन्ततः MatsP_135.46b सुराः स्वकं किमिति सरागमूर्जितं MatsP_154.458c सुरेन्द्रमार्गेषु च विस्तृतेषु MatsP_139.38b सुरेन्द्रमुकुटव्रात- MatsP_154.334c सुरेभजनिताघात- MatsP_116.15c सुरेभमदसंसिक्तां MatsP_116.2a सुरेभ्यो यन्न विद्यते MatsP_154.339b सुरेशः पाकशासनः MatsP_153.2d सुरेश्वरैः स्थिरमतिभिर् निरीक्ष्यते MatsP_154.455d सुरेश्वरो ऽप्यत्र वरो भविष्यति MatsP_154.396b सुरै रणमुखे गतः MatsP_153.157d सुरै रणमुखे हतम् MatsP_153.155d सुरैर्दैत्यविचेष्टितम् MatsP_154.46b सुरैः सार्धं तु स्थानिनः MatsP_128.46b सुरोदकसमुद्रस्तु MatsP_123.1c सुरोदाद्द्विगुणेन च MatsP_123.5b सुरोदेन समुद्रेण MatsP_122.104c सुरोरगवलक्षाणां MatsP_119.16a सुलक्ष्यनेत्ररसना MatsP_20.31c सुलभो विपदोदयः MatsP_158.4f सुवर्चलाभिः सर्वाभिः MatsP_118.29*c सुवर्णकमलं गौरि MatsP_63.27c सुवर्णकमलान्वितम् MatsP_53.15b सुवर्णकमलान्वितम् MatsP_62.31d सुवर्णकमलान्वितम् MatsP_75.9b सुवर्णकमलान्वितम् MatsP_76.5d सुवर्णकमलान्वितम् MatsP_78.8b सुवर्णकमलेन च MatsP_81.18d सुवर्णचरणद्वयम् MatsP_60.31b सुवर्णचारुवसनैर् MatsP_118.13a सुवर्णधेनुमप्यत्र MatsP_82.20c सुवर्णपद्मामलसुन्दरस्रजि MatsP_148.100b सुवर्णपात्रे सौवर्णम् MatsP_73.7c सुवर्णपुष्पैश्च तथा MatsP_118.36a सुवर्णप्रकटं चैव MatsP_163.65a सुवर्णमणिमुक्ताढ्य- MatsP_106.45c सुवर्णमणिमुक्ताढ्ये MatsP_107.6c सुवर्णमणिमुक्ताश्च MatsP_105.14a सुवर्णमथवा दद्याद् MatsP_93.63c सुवर्णमालाकुलभूषिताङ्गाः MatsP_162.34a सुवर्णरजतोज्ज्वलैः MatsP_153.176b सुवर्णवर्णवपुषा MatsP_174.47c सुवर्णवर्णाश्च नराः MatsP_114.65c सुवर्णवर्णा सुश्रोणी MatsP_20.31a सुवर्णवृक्षत्रयसंयुतः स्यात् MatsP_83.13b सुवर्णवृषभं दत्त्वा MatsP_95.7c सुवर्णवेदिकः श्रीमान् MatsP_163.69c सुवर्णशृङ्गाभरणौ MatsP_82.10a सुवर्णशृङ्गीं कपिलाम् अथार्च्य MatsP_72.33a सुवर्णशृङ्गीं कपिलां महार्घ्यां MatsP_97.14a सुवर्णाकरमण्डितम् MatsP_163.65b सुवर्णाचलमुत्तमम् MatsP_86.1b सुवर्णाढ्यां पयस्विनीम् MatsP_78.8d सुवर्णाधिकृतं यच्च MatsP_130.9a सुवर्णालंकृतानां तु MatsP_106.41a सुवर्णाश्वः प्रदातव्यः MatsP_77.12a सुवर्णास्यं सिताम्बरम् MatsP_63.25b सुवर्णास्याः पयस्विनीः MatsP_74.16d सुवर्णेन समा कार्या MatsP_93.62c सुवर्णेन समायुक्तं MatsP_77.4e सुवर्णोत्पलसंयुतम् MatsP_62.28f सुवर्णोपस्करोत्सर्गाद् MatsP_70.23a सुवर्णो वष्टिरेव च MatsP_9.33b सुवंशाश्चोर्ध्वरेतसः MatsP_142.70d सुविस्तृतमहाननः MatsP_153.158d सुवृष्टये रश्मिषु रक्षितं तु MatsP_126.37b सुवेणा च महाभागा MatsP_163.61c सुवेलं पर्वतं प्रति MatsP_121.6b सुवेलं पर्वतं प्रति MatsP_121.11b सुव्रतस्य तथाम्बष्ठा MatsP_48.21a सुशान्तिरुदपद्यत MatsP_50.1d सुशीतशीघ्रपानीयां MatsP_116.6a सुशीतामलपानीया MatsP_119.22c सुशीतैर्वचनाम्बुभिः MatsP_161.21d सुशीला च तथा माद्री MatsP_47.14c सुशीलां च पयस्विनीम् MatsP_55.24d सुषा नाम पुरी रम्या MatsP_124.23a सुषायामथ वारुण्याम् MatsP_124.29c सुषायामथ वारुण्यां MatsP_124.30c सुषायामर्धरात्रस्तु MatsP_124.28c सुषुम्नाप्ययमानस्य MatsP_126.57a सुषुम्नाप्यायमानस्य MatsP_141.23c सुषुम्नाप्यायमानस्य MatsP_141.27a सुषुम्ना सूर्यरश्मिर्या MatsP_128.29a सुषुवाते बहून्सुतान् MatsP_44.50b सुषुवे चतुरः सुतान् MatsP_44.61b सुषुवे पुत्रकत्रयम् MatsP_49.39b सुषुवे यादवी प्रभा MatsP_12.42d सुषुवे सरितां वरा MatsP_44.56b सुषुवे सुकुमारीस्तु MatsP_45.20c सुषेणः कीर्तिमानपि MatsP_46.13b सुसंयुक्तोपलिप्तानि MatsP_130.18c सुसितं च शतक्रतुः MatsP_154.490d सुसिद्धाय पुलस्तये MatsP_47.147d सुसुखा न च दुःखा सा MatsP_161.44a सुसेव्यानि पदे पदे MatsP_118.65d सुस्नातदेवगन्धर्व- MatsP_120.22a सुस्नातो गौरसर्षपैः MatsP_62.5d सुस्फुरो दैत्य दृश्यते MatsP_160.8d सुस्राव गतचेतसः MatsP_150.75d सुस्राव रुधिरं च सः MatsP_153.127d सुस्राव रुधिरं बहु MatsP_150.48d सुस्राव रुधिरं मुखात् MatsP_150.11d सुस्वधा नाम पितरो MatsP_15.20a सुस्वल्पो ह्यतिदुर्लभः MatsP_154.340b सुहृच्छक्रस्य निहता MatsP_92.17c सुहृदश्च जपेत्कर्णे MatsP_110.13c सुहोत्रं तनयं माद्री MatsP_50.55a सुह्मा मल्ला विदेहाश्च MatsP_163.67a सुह्मोत्तराः प्रविजया MatsP_114.44e सूक्तानि विविधानि च MatsP_17.37d सूक्ष्मवस्त्राणि देयानि MatsP_93.147c सूक्ष्मवस्त्रैः सकटकैर् MatsP_70.49c सूक्ष्मा काञ्चनवालुका MatsP_113.72b सूक्ष्मा दुरनुगा गतिः MatsP_143.27d सूक्ष्मायैवेतराय च MatsP_47.165b सूक्ष्मे जगति गह्वरे MatsP_168.3d सूक्ष्मे जगति संवृते MatsP_166.17d सूक्ष्मो ऽव्यक्तः सनातनः MatsP_52.20d सूच्यग्रमपि निन्दितम् MatsP_31.14d सूच्या सौवर्णया कार्यं MatsP_59.6a सूत कस्माद्ब्रवीहि नः MatsP_10.2d सूतकान्ताद्द्वितीये ऽह्नि MatsP_18.12c सूतपुत्रेण धीमता MatsP_113.79b सूत प्रब्रूहि तत्त्वतः MatsP_44.1d सूत ब्रूहि यथातथम् MatsP_5.1d सूतमेकाग्रमासीनं MatsP_1.4a सूत विस्तरतो वद MatsP_13.11d सूत विस्तरतो वद MatsP_25.2b सूत विस्तरशः क्रमात् MatsP_1.9b सूत विस्तरशः क्रमात् MatsP_53.1b सूतश्चाधिरथः स्मृतः MatsP_48.108b सूदयन्तः परस्परम् MatsP_138.6d सूदयामास सत्वरः MatsP_150.66d सूदितानथ तान्दैत्यान् MatsP_136.44a सूदिताः सूदिता देव MatsP_136.49a सूनृता नाम भामिनी MatsP_4.34d सूनृतायां प्रजापतिः MatsP_4.36b सूपस्थं गगनोपमम् MatsP_173.5b सूर्य एव तु वृष्टीनां MatsP_125.27c सूर्यग्रहे सूर्यनाम MatsP_67.23c सूर्यचन्द्रनिभैस्तथा MatsP_118.38b सूर्यचन्द्रमसोरिव MatsP_41.1d सूर्यचन्द्रमसोर्गतिम् MatsP_124.1b सूर्यधाम धुतचामरावलिः MatsP_97.17d सूर्यनामानि कीर्तयेत् MatsP_102.26f सूर्यपादा इवाम्बुदान् MatsP_135.33b सूर्यपुत्राय चोवाच MatsP_141.2c सूर्यबिम्बे प्रभा नाम MatsP_13.51c सूर्यभक्तो ऽथ वैष्णवः MatsP_16.9d सूर्यमण्डलदुर्दृशम् MatsP_116.15b सूर्यमन्त्रमुदीरयेत् MatsP_76.7b सूर्यमापादयन्त्येते MatsP_126.25c सूर्यमुष्णत्विषा इव MatsP_150.217b सूर्यलोकफलप्रदम् MatsP_101.63f सूर्यलोकमवाप्नोति MatsP_101.60c सूर्यलोके महीयते MatsP_74.18d सूर्यलोके महीयते MatsP_76.11d सूर्यलोके महीयते MatsP_78.9f सूर्यलोके वसेत्कल्पं MatsP_101.36e सूर्यवर्चाश्च तावुभौ MatsP_126.22d सूर्यव्रतमिदं स्मृतम् MatsP_101.36f सूर्यश्चास्तं गतः प्रभो MatsP_25.34b सूर्यस्तु परिवत्सरः MatsP_141.18b सूर्यस्तूर्णं प्रसर्पति MatsP_126.40b सूर्यस्त्वात्मप्रभावेण MatsP_140.26c सूर्यस्य चाथ संक्रान्तिस् MatsP_55.4c सूर्यस्य तुरगान्न्यसेत् MatsP_97.8d सूर्यस्य तु विधीयते MatsP_124.43b सूर्यस्यामृतबिन्दवः MatsP_77.13b सूर्यः शक्रो हरिः शिवः MatsP_76.7d सूर्यः श्रितं तद्धि बिभर्ति गोभिः MatsP_126.39d सूर्यः सप्ताश्वयुक्तेन MatsP_174.21a सूर्यः समभवत्पुरा MatsP_2.31b सूर्यः सोमस्तथा भौमो MatsP_93.10a सूर्या इव प्रतापिताः MatsP_136.32b सूर्याग्निचन्द्ररूपेण MatsP_97.2c सूर्याचन्द्रमसावेतौ MatsP_124.1c सूर्याचन्द्रमसोर्गतिम् MatsP_128.2b सूर्याचन्द्रमसोर्दिव्ये MatsP_128.38a सूर्याचन्द्रमसोश् चारं MatsP_125.1c सूर्याचन्द्रमसोस्तथा MatsP_128.2d सूर्या दिवि समुत्थिताः MatsP_163.38b सूर्याय कपिलां धेनुं MatsP_93.60a सूर्यायुतसमप्रभम् MatsP_2.29d सूर्यायुतसमप्रभः MatsP_92.30b सूर्यायेत्यानले दले MatsP_79.6b सूर्यार्चां शिवलिङ्गे च MatsP_55.5c सूर्यांशुतापपरिवृद्धिविवृद्धशीता MatsP_116.25c सूर्ये गते वै त्रिपुरे बभूव MatsP_139.34b सूर्येण गोभिर्हि विवर्धिताभिर् MatsP_126.38a सूर्येण सहसोद्गच्छेत् MatsP_141.45e सूर्येन्दुकान्तयश्चैव MatsP_119.15a सूर्ये प्राप्ते तु चन्द्रमाः MatsP_141.45d सूर्यो देवो विवस्वांश्च MatsP_128.46c सूर्यो द्वादशभिः शीघ्रं MatsP_124.71a सूर्यो ऽधस्तात्प्रसर्पति MatsP_128.71b सूर्यो नक्षत्रता ततः MatsP_128.33d सूर्यो ऽमरत्वममृते MatsP_128.26a सूर्यो मानुषलौकिके MatsP_142.5b सूर्यो यात्यविलम्बतः MatsP_124.4b सूर्यो वै गृह्य तिष्ठति MatsP_125.29b सूर्यो वै मण्डलं क्रमात् MatsP_124.69b सूर्यो ऽष्टादशभिरह्नो MatsP_124.74a सूर्यो ऽसावेकरश्मिना MatsP_141.22b 'सृजज्जगद्विहरति कालपर्यये MatsP_167.67f सृजञ्ज्योत्स्नारसं बलात् MatsP_139.17f सृजते निखिलं जगत् MatsP_164.8d सृजद्रत्नजाले बृहत्सालताले MatsP_154.576b सृजध्वं मानसान्पुत्रान् MatsP_175.43c सृजन्तमखिलाः प्रजाः MatsP_170.8b सृजन्तः सर्पपतयस् MatsP_174.33a सृजन्ति शरदुर्दिनम् MatsP_135.35b सृजन्प्रजानां पतयः MatsP_171.24a सृज्यं चाद्यापि पश्य माम् MatsP_167.61d सृञ्जयस्य सुते द्वे तु MatsP_44.49c सृष्टा दानवदैत्यानां MatsP_136.23c सृष्टानि यममायया MatsP_150.32b सृष्टामौर्वेण वह्निना MatsP_175.18d सृष्टा येनैव तेजसा MatsP_175.73d सृष्टिर् मैथुनसम्भवा MatsP_5.2d सृष्टिसंहरणक्षमाः MatsP_154.527d सृष्टिसंहारकारिणी MatsP_154.72d सृष्टेर्मुखे ऽव्यङ्गवपुः सभार्यः MatsP_98.14c सृष्टेषु सहते सदा MatsP_154.361b सृष्टेः स्थाणुरतो ऽभवत् MatsP_4.32d सृष्ट्यर्थं तप्तवान्प्रभुः MatsP_23.2d सृष्ट्यर्थं यत् कृतं तेन MatsP_3.39c सृष्ट्यादिकमहं द्विजाः MatsP_2.21b सृष्ट्यां चावश्यभाविन्यां MatsP_154.148c सेतुकाः सूतिकाश्चैव MatsP_114.47a सेतुपुत्रः शरद्वांस्तु MatsP_48.6c सेतुर्नाम विभाव्यते MatsP_51.26b सेतुः केतुस्तथैव च MatsP_48.6b सेनजिच्च सुषेणश्च MatsP_126.15c सेनजित् तस्य चात्मजः MatsP_49.49d सेननीर् ग्रसनो ऽसुरः MatsP_151.26d सेनयोरुभयोरपि MatsP_149.1d सेनयोरुभयोरभूत् MatsP_150.21d सेनस्य सुतपा जज्ञे MatsP_48.23a सेनाग्रे समवर्तत MatsP_148.81d सेनानीर् ग्रसनो ऽरिहा MatsP_148.45d सेनानीर् ग्रामणीश् च तौ MatsP_126.19d सेनानीर् ग्रामणीस् तथा MatsP_126.15d सेनानीर् दैत्यराजस्य MatsP_148.38c सेनानीश्च महातेजा MatsP_171.40a सेनान्ये रोहिताय च MatsP_47.130b सेना प्रमतिना सह MatsP_144.63b सेनाबलं वीर्यपराक्रमौ च MatsP_153.168b सेना सा देवराजस्य MatsP_148.99a सेनां नाकसदां दैत्यः MatsP_159.37c सेन्द्रफेना नदी पुण्या MatsP_22.59c सेन्द्राणामपि नारद MatsP_134.13b सेन्द्रा देवगणा यक्षाः MatsP_161.28c सेन्द्राश्च देवा वसवो ऽश्विनौ च MatsP_25.43d सेयम् उत्तानहस्तेति MatsP_154.170a सेयं भानुमती तव MatsP_92.30f सेवनाद्विषयस्य च MatsP_124.105b सेवन्ते ते यतो धर्मं MatsP_154.408c सेवन्ते पर्वतानपि MatsP_144.72b सेवमाना त्वचः सुखैः MatsP_47.120d सेवानाः फलमूलानि MatsP_129.8c सेविता विषयाः पुत्र MatsP_34.12c सेव्यते गीतनृत्यैश्च MatsP_126.46c सेव्यते पितृभिः सार्धं MatsP_106.35c सेव्यश्चाप्यभिगम्यश्च MatsP_154.108a सेव्यो ऽहं सर्वदेहिनाम् MatsP_146.70b सेश्वराः स्वयमुद्भूता MatsP_145.83a सैकानंशा भविष्यति MatsP_154.74b सैनिकाः सह जाङ्गलैः MatsP_114.43d सैन्धवानुर्वसान्बर्बान् MatsP_121.47c सैन्यद्वयस्यापि महाहवो ऽसौ MatsP_23.41d सैन्यस्य रचनां प्रति MatsP_153.15b सैन्यं चास्य निकृन्तितम् MatsP_150.51b सैन्यं संयोज्यतां मम MatsP_148.77d सैन्येन महता वृतः MatsP_153.159b सैन्येषु ग्रस्यमानेषु MatsP_153.121a सैवमस्त्वित्यभाषत MatsP_146.38b सैव सृष्टिः प्रशस्यते MatsP_4.32b सैवेह केशवेत्युक्तो MatsP_122.18c सैवोर्वशी सम्प्रति नाकपृष्ठे MatsP_69.59d सैष भ्रमन्भ्रामयते MatsP_125.6a सैषा गृहस्थोपनिषत्पुराणी MatsP_40.3d सो ऽकम्पयत दानवः MatsP_163.90b सो ऽगच्छत्पारियात्रस्य MatsP_148.7c सो ऽग्निराप समिन्धनम् MatsP_51.33b सो ऽग्निहोत्री भवेन्नरः MatsP_107.16b सो ऽग्निः पिबति तज्जलम् MatsP_121.77b सोढुं क्लेशस्वरूपस्य MatsP_154.293c सोत्पन्नमात्रो ब्रह्माणम् MatsP_171.9a सोत्पला मदिरामोदा MatsP_148.34c सो ऽत्येति व्याकुलीकृतान् MatsP_164.25d सोदकं चान्नमुद्धृत्य MatsP_16.46c सोदकुम्भं निवेदयेत् MatsP_74.14d सोदकुम्भं निवेदयेत् MatsP_99.12d सोदकुम्भां निवेदयेत् MatsP_71.17d सो ऽद्भिः शाम्यति पावकः MatsP_128.8d सोद्यम्य करमारावे MatsP_140.30a सोद्यानवापीकूपानि MatsP_130.15c सो ऽधिरोहति विनष्टकल्मषः MatsP_97.17c सो ऽध्यारोहद्रथोत्तमम् MatsP_173.13d सो ऽनड्वानिव न क्षमः MatsP_48.53d सो ऽनन्तः स्वल्पजन्मनः MatsP_154.365b सो ऽनुज्ञातो महात्मना MatsP_30.37d सोपधानकविश्राम- MatsP_55.22c सोपधानकविश्रामं MatsP_80.8c सोपधानकविश्रामं MatsP_81.24e सोपधानकविश्रामां MatsP_70.48a सोपधानकविश्रामां MatsP_71.14a सोपवासो जनार्दनम् MatsP_65.7b सो ऽपश्यदाश्रमं दग्धम् MatsP_44.13c सो ऽपश्यद्दुष्टचेष्टितः MatsP_159.30d सो ऽपश्यद्दुष्टवेदिनः MatsP_159.32d सो ऽपश्यद्विपिने स्त्रियः MatsP_27.3d सो ऽपः पिबति रश्मिभिः MatsP_128.16d सोपाङ्गं वेदमुद्गिरन् MatsP_48.35d सोपालम्भमिवावदत् MatsP_11.58b सोपासङ्गानुकर्षाणां MatsP_44.67c सो ऽपि कल्याणभाग्भवेत् MatsP_76.13f सो ऽपि तत्फलमाप्नुयात् MatsP_62.37d सो ऽपि मां शक्नुयान्नैव MatsP_140.24c सो ऽपि विद्याधरो भूत्वा MatsP_60.48c सो ऽपि शक्रभुवनस्थितो ऽमरैः MatsP_97.20c सो ऽपि सम्पूजितो देवैर् MatsP_59.20c सो ऽपि स्वर्गे वसेद्राजन् MatsP_59.18c सो ऽपीन्द्रलोकमाप्नोति MatsP_75.13c सो ऽपीषुः पत्त्रपुटवद् MatsP_140.53a सो ऽप्यत्र लक्ष्मीमचलामवाप्य MatsP_78.11c सो ऽप्यत्र सर्वाघविमुक्तदेहः MatsP_80.13c सो ऽप्यवर्षत शोणितम् MatsP_163.43b सो ऽप्यसौ पृथ्वीसारं च MatsP_135.23a सो ऽप्यस्येषुं समाश्रितः MatsP_133.49d सो ऽभवत्प्रक्रमेणैव MatsP_157.3c सो ऽभवन्मत्स्यरूपेण MatsP_1.19c सो ऽभ्यागतं वीक्ष्य मुनिप्रवीरं MatsP_100.7e सोमकन्याभवत् पत्नी MatsP_4.49a सोमकस्य महात्मनः MatsP_50.16d सोमकस्य शुभं वर्षं MatsP_122.24a सोमकस्य सुतो जन्तुर् MatsP_50.16a सोमतीर्थं महापुण्यं MatsP_109.2a सोम त्वयापीत्थम् अकारि कार्यम् MatsP_23.45d सोमनामानि कीर्तयन् MatsP_57.7d सोमपादात्प्रसूता सा MatsP_121.28a सोमपानं च विख्यातं MatsP_22.61c सोमपा नाम पितरो MatsP_15.26a सोमपायाज्यपायैव MatsP_47.145a सोमपाश्चोष्मपाश्च ये MatsP_141.20b सोमपाः सोमवर्धनाः MatsP_141.57b सोमपुत्रस्य वै रथः MatsP_127.1d सोमपुत्रेण साङ्गना MatsP_11.53d सोममूर्तिमिवापराम् MatsP_116.5d सोममेवाभजंस्तदा MatsP_23.26b सोमरूपस्य ते तद्वन् MatsP_57.23c सोमलोकमनुत्तमम् MatsP_91.1d सोमलोकमवाप्नोति MatsP_107.13a सोमलोके महीयते MatsP_107.18b सोमलोके स गन्धर्वैः MatsP_91.10a सोमवंशं च तत्त्वज्ञ MatsP_11.1c सोमवित् स महातपाः MatsP_50.33d सोमव्रतमिदं स्मृतम् MatsP_101.81f सोमशुक्रौ तथा श्वेतो MatsP_93.17c सोमश्चक्रुः प्रदक्षिणाम् MatsP_172.47d सोमश्चेन्द्रश्च वायुश्च MatsP_31.12a सोमसूर्यादयो यस्य MatsP_92.18a सोमसूर्यावहं ब्रह्मा MatsP_2.12c सोमस् त्विड्वत्सरश् चैव MatsP_141.18c सोमस्य कृष्णपक्षादौ MatsP_126.62c सोमस्य गगनस्थस्य MatsP_163.38c सोमस्य च विशेषतः MatsP_13.1d सोमस्य तु अहःक्रमात् MatsP_126.55b सोमस्य शुक्लपक्षादौ MatsP_126.54c सोमस्यापि विभावरी MatsP_124.24b सोमस्येति चिरादाह MatsP_24.7a सोमं गच्छति पर्वसु MatsP_127.10b सोमं गच्छति पर्वसु MatsP_128.61d सोमं तु सोमपायिनम् MatsP_141.22d सोमं दक्षिणपूर्वके MatsP_93.12b सोमं स्वभार्यार्थमनङ्गतप्तः MatsP_23.34b सोमः पितॄणामधिपः MatsP_23.1a सोमः प्राप्याथ दुष्प्राप्यम् MatsP_23.28c सोमः शुक्रेण वै राज्ञा MatsP_48.93c सोमः श्वेतहये भाति MatsP_174.24a सोमः सूर्यो बुधश्चैव MatsP_128.70a सोमाच्चैवामृतप्राप्तिः MatsP_141.4a सोमादूर्ध्वं प्रसर्पति MatsP_128.72b सोमाय घृतपायसम् MatsP_93.19b सोमाय वरदायाथ MatsP_57.6c सोमाय शान्ताय नमो ऽस्तु पादाव् MatsP_57.8a सोमार्कवंशयोर् आदाव् MatsP_12.14c सोमास्त्रं शिशिरं तथा MatsP_162.23b सोमांशस्य च तस्यापि MatsP_4.51a सो ऽमृतत्वाय कल्पते MatsP_40.17f सोमेन सह धीमता MatsP_141.3d सोमेन सह मोदते MatsP_107.13b सोमेनेज्यन्त वै द्विजैः MatsP_51.26d सोमेश्वरे वरारोहा MatsP_13.42c सोमो देवो वसुः स्मृतः MatsP_128.47b सोमो नारायणस्तथा MatsP_140.53d सोमो ऽपि सोमास्त्रममोघवीर्यम् MatsP_23.43d सोमो ऽप्यगात्तत्र विवृद्धमन्युः MatsP_23.39d सोमो वायुर्हुताशनः MatsP_161.14b सो ऽर्णवं सलिलाश्रयः MatsP_168.4b सो ऽवतीर्णो महीं देवः MatsP_47.11a सो ऽशपत्तं ततः क्रुद्ध MatsP_48.40a सो 'श्वमेधफलं लभेत् MatsP_18.26d सोऽश्वमेधफलं लभेत् MatsP_101.24d सोऽश्वमेधफलं लभेत् MatsP_101.35d सो ऽश्वमेधफलं लभेत् MatsP_106.29b सो ऽश्वमेधफलं लभेत् MatsP_106.31d सो ऽश्वमेधफलं लभेत् MatsP_106.47b सो ऽश्वमेधसहस्रस्य MatsP_95.33c सो ऽश्विभ्यां भीमविक्रमः MatsP_150.203d सो ऽसुरस्यापतन्मूर्ध्नि MatsP_153.206a सो ऽसृजत्पूर्वपुरुषः MatsP_172.7c सो ऽसृजद्दानवो मायाम् MatsP_163.25c सो ऽस्माकमपि पुत्रः स्याद् MatsP_158.43c सो ऽस्मान्कारयते सर्वान् MatsP_164.25c सो ऽहसद्भृगुनन्दनः MatsP_72.7d सो ऽहं तपःप्रभावेन MatsP_129.18c सो ऽहं यदेवाकृतपूर्वं चरेयं MatsP_41.12c सौदामनी तथा कन्या MatsP_6.34c सौभद्रश्च भवश्चैव MatsP_46.22c सौभाग्यजननीभिश्च MatsP_118.31c सौभाग्यधनपुत्रायुः MatsP_154.173a सौभाग्यफलम् अश्नुते MatsP_7.28b सौभाग्यभवनायेति MatsP_60.23c सौभाग्यमपि चोत्तमम् MatsP_115.4d सौभाग्यमपि चोत्तमम् MatsP_115.6d सौभाग्यव्रतमुच्यते MatsP_101.16d सौभाग्यशयनव्रतम् MatsP_60.44b सौभाग्यशयनव्रतम् MatsP_60.46b सौभाग्यशयनं नाम MatsP_60.1c सौभाग्यसरः सम्भूतो MatsP_84.6a सौभाग्यसौख्यामृतचारुकाये MatsP_57.13d सौभाग्यस्यास्य भूधर MatsP_154.187b सौभाग्यं सर्वभूतानाम् MatsP_60.2c सौभाग्यामृतसारो ऽयं MatsP_92.10a सौभाग्यायास्तु ललिता MatsP_64.20c सौभाग्यारोग्यदं यस्मात् MatsP_62.6e सौभाग्यारोग्यफलदम् MatsP_62.1a सौभाग्यारोग्यरूपायुर् MatsP_60.45c सौभाग्यारोग्यवर्धिनीम् MatsP_62.34b सौभाग्यारोग्यसम्पन्ना MatsP_63.28e सौभाग्याष्टकमग्रतः MatsP_60.27b सौभाग्याष्टकमित्यतः MatsP_60.28d सौभाग्याष्टकमुच्यते MatsP_60.9d सौभाग्याष्टकसंयुक्तं MatsP_60.31a सौमनं प्रथमं वर्षं MatsP_123.6a सौम्यव्रतमिदं स्मृतम् MatsP_101.14d सौम्यस्त्वं सर्वभूतानां MatsP_176.9c सौम्यं सत्यमयं रथम् MatsP_174.27b सौम्यं सोमस्तथैव च MatsP_128.40d सौम्या बर्हिषदश्चैव MatsP_126.69c सौम्या बर्हिषदस्तथा MatsP_126.71b सौम्या बर्हिषदः काव्या MatsP_141.4c सौम्या बर्हिषदः काव्या MatsP_141.13c सौम्या बर्हिषदः काव्या MatsP_141.16a सौम्या भीमाः स्मितमुखाः MatsP_154.532a सौम्याय चैव मुख्याय MatsP_47.142c सौम्याः सुतपसो ज्ञेयाः MatsP_126.71a सौम्येन मधुना च सः MatsP_141.12b सौम्येन वैदूर्यसरोजरागैः MatsP_83.14b सौम्ये विकर्तनायेति MatsP_74.9c सौम्यैः सुधार्मिकैश्चैव MatsP_121.14a सौरवैष्णवयोगिनाम् MatsP_96.21b सौरश्चाङ्गिरसो वक्रो MatsP_128.69a सौरसूक्तं जपेन्मन्त्रं MatsP_58.34c सौरसूक्तं स्मरन्नास्ते MatsP_77.6c सौरं धर्मं प्रवक्ष्यामि MatsP_74.2a सौरं लोकार्थसाधकम् MatsP_128.26d सौरं सूर्यो ऽविशत्स्थानं MatsP_128.40c सौरान्मन्त्रानुदीरयेत् MatsP_68.24d सौरिर् ज्वलच्छिरोरत्न- MatsP_154.438a सौरेण तीर्थतोयेन MatsP_68.22a सौर्याग्नेये तु तेजसी MatsP_128.12b सौवर्णकरिसंयुतम् MatsP_53.27b सौवर्णकूर्ममकरौ MatsP_58.18a सौवर्णकृतभूषणाम् MatsP_59.11b सौवर्णपिप्पलहिरण्मयहंसयुक्तम् MatsP_83.23b सौवर्णम् अत्यायतबाहुदण्डम् MatsP_61.46b सौवर्णमत्यायतबाहुदण्डम् MatsP_72.34b सौवर्णमुखसंयुताः MatsP_69.48b सौवर्णरौप्यताम्रेषु MatsP_96.23a सौवर्णसूर्येण समं प्रदद्यात् MatsP_98.12d सौवर्णहंससंयुक्तं MatsP_53.54c सौवर्णं पुरुषं तद्वत् MatsP_79.4c सौवर्णं भविता पुरम् MatsP_129.34b सौवर्णं राजतं वापि MatsP_17.20c सौवर्णं रुद्रसंहिताम् MatsP_58.35b सौवर्णं वृषभं तथा MatsP_80.9b सौवर्णामरपादपम् MatsP_100.19d सौवर्णामरपादपाः MatsP_92.26b सौवर्णै राजतैर्वृक्षैर् MatsP_119.7c सौवीराश्चैव पौराश्च MatsP_48.20c सौहार्दे चानुरागे च MatsP_26.11a स्कन्दमङ्गारकस्यापि MatsP_93.13c स्कन्दस्य चरितं पठेत् MatsP_160.32b स्कन्दः पुरद्वारमथारुरोह MatsP_138.24c स्कन्दाच्च वदने वह्नेः MatsP_159.1c स्कन्दाय च स्कन्दितदानवाय MatsP_159.13b स्कन्दायादित्यवर्चसे MatsP_159.11b स्कन्दो विशाखः षड्वक्त्रः MatsP_159.3c स्कन्धवन्तः सुशाखाश्च MatsP_161.59a स्कन्धे गरुत्मतः सो ऽपि MatsP_153.193a स्कन्धे निधाय दैत्यस्य MatsP_150.47a स्कन्नं तु काञ्चनं शुभ्रं MatsP_114.80c स्कन्नं रेतः सत्यधृतेर् MatsP_50.10a स्कान्दं नाम पुराणं च ह्य् MatsP_53.43a स्तनद्घने विदलितशैलकंदरे MatsP_154.466b स्तनभारावनामिताम् MatsP_154.87b स्तना दन्ता गवां तथा MatsP_138.42b स्तनावानन्दकारिण्यै MatsP_64.6c स्तनावाह्लादकारिणे MatsP_70.36d स्तनौ तत्पुरुषायेति MatsP_95.11c स्तनौ मदनवासिन्यै MatsP_63.5c स्तबकं मदनो रम्यं MatsP_154.242c स्तम्भैर्न विभृता सा वै MatsP_161.45c स्तुतवत्यथ संस्तुत्या MatsP_154.283c स्तुतिभिर् देवदैत्यानां MatsP_154.496a स्तुत्यायार्च्याय सर्वदा MatsP_132.28b स्तुत्वा नारायणं देवं MatsP_163.104c स्तुवतः प्रतिगृह्णतः MatsP_27.10b स्तुवती वल्गुभाषिणी MatsP_47.120b स्तुवतो दुहिता चाहं MatsP_29.24a स्तुवतो दुहिता न त्वं MatsP_27.35a स्तुवतो दुहितासि त्वं MatsP_27.33c स्तुवन्तः षण्मुखं देवाः MatsP_160.28a स्तुवन्ति ऋषयो रविम् MatsP_126.26b स्तुवन्ति तमनिन्दितं किमु समाचरेद्यः सदा MatsP_95.37d स्तुवन्तौ क्षेत्रतत्परौ MatsP_171.4d स्तूयमानस्य तस्याभूद् MatsP_23.12a स्तूयमानस्य दुहिता MatsP_29.24c स्तूयमानो दितिसुतैर् MatsP_153.218a स्तूयमानो ऽमरेश्वरैः MatsP_159.22d स्तूयमानो महर्षिभिः MatsP_126.46b स्तोककालं प्रतीक्षध्वं MatsP_154.54c स्तोकमिन्दीवरेक्षणा MatsP_61.28b स्तोकं स्तोकं समाचरेत् MatsP_99.17f स्तोतव्या कैश्च नामभिः MatsP_13.23d स्तोत्रमेवं चतुर्विधम् MatsP_145.59b स्तोत्रेणानेन वरदं MatsP_159.12c स्तोशलाः कोसलाश्चैव MatsP_114.53a स्तौति पृच्छति चाभीक्ष्णं MatsP_27.9c स्त्रियश्च नाकबहुलाः MatsP_116.19c स्त्रियश्चाप्सरसः स्मृताः MatsP_114.65d स्त्रियश्चाप्सरसोपमाः MatsP_113.74b स्त्रियश् चोत्पलवर्णाभाः MatsP_113.50a स्त्रियः कुमुदवर्णाभाः MatsP_113.53c स्त्रियः पश्चादजीजनत् MatsP_4.54d स्त्रिया विरहिता सृष्टिर् MatsP_154.156a स्त्रियाश्च विरहादिकम् MatsP_71.2b स्त्रियै कौसुम्भवाससी MatsP_62.28b स्त्रियो ह्युत्पलगन्धिकाः MatsP_113.54d स्त्री च मासमभूत्पुनः MatsP_12.12b स्त्रीजातिस्तु प्रकृत्यैव MatsP_154.156c स्त्रीणामथ गुरुं पुनः MatsP_68.29d स्त्रीणामपि नराधिप MatsP_17.58d स्त्रीणां प्रलापेषु पुनर्विरक्ताः MatsP_139.31d स्त्रीणां मध्ये वराङ्गनाम् MatsP_30.7b स्त्रीणां हि परमं जन्म MatsP_154.163a स्त्रीत्वमाप विशन्न् एव MatsP_11.47c स्त्रीत्वमेष्यति तत्सर्वं MatsP_11.46c स्त्रीपुंसोरविचारेण MatsP_4.15a स्त्रीबालगोवधं कृत्वा MatsP_144.43c स्त्री भक्ता वा कुमारी वा MatsP_60.41a स्त्रीरूपम् अर्धम् अकरोद् MatsP_3.31a स्त्रीरूपं दानवेश्वरम् MatsP_156.38b स्त्रीरूपेण सुतेच्छया MatsP_23.7b स्त्रीरूपे विस्मितो नृपः MatsP_11.48b स्त्रीवधे कृच्छ्रम् आस्थितः MatsP_47.102b स्त्रीसहस्रावृते रम्ये MatsP_105.10a स्त्रीसहस्रैः परिवृतो MatsP_161.70a स्त्रीस्वभावाद्यद्दुहितुश् MatsP_154.143c स्थण्डिलस्योपरिष्टाच्च MatsP_81.14c स्थण्डिलं कारयेन्मुदा MatsP_81.12d स्थण्डिलं विश्वकर्मणा MatsP_93.95b स्थण्डिले पद्ममालिख्य MatsP_77.3a स्थण्डिले पूजयेत्ततः MatsP_98.6d स्थण्डिले पूजयेद्भक्त्या MatsP_74.11c स्थण्डिले शूर्पमारोप्य MatsP_81.15c स्थण्डिले स्यात्तथोपरि MatsP_93.97d स्थलपत्त्रैश्च भागशः MatsP_118.39b स्थलेयुश्चैव सत्तमः MatsP_49.5d स्थाणवे च ततः परम् MatsP_95.20d स्थाणवे तु हरं तद्वद् MatsP_60.24c स्थाणवे भीषणाय च MatsP_47.135d स्थाणुभूतो ऽष्टसाहस्रं MatsP_49.61c स्थाणुं चैत्रे शिवं तद्वद् MatsP_56.3a स्थाणुं प्रोवाच केशवः MatsP_154.448b स्थातुं त्वद्विषये राजन् MatsP_29.6c स्थातुं न शक्नुमो ह्य् अत्र MatsP_47.63a स्थानमभ्रमयं स्मृतम् MatsP_125.31b स्थानमाचार्य एव च MatsP_58.3b स्थानमाप्यं तु तस्य वै MatsP_128.54b स्थानमुक्तं प्रयागं तु MatsP_105.2c स्थानं च लभते नित्यं MatsP_108.16e स्थानं जरद्गवं मध्ये MatsP_124.52a स्थानं तदा किंचिदथाससाद MatsP_117.21d स्थानं परमदुर्लभम् MatsP_109.22b स्थानं मन्वन्तरेषु वै MatsP_126.33b स्थानं रक्षन्ति वै देवाः MatsP_104.10c स्थानाख्या जातवेदसाम् MatsP_51.44b स्थानाख्यानि भवन्ति हि MatsP_128.40b स्थानान्येतानि चोक्तानि MatsP_128.51c स्थानान्येतानि तिष्ठन्ति MatsP_128.44a स्थानान्येतानि सर्वशः MatsP_128.39b स्थानाभिमानिनां ह्येतत् MatsP_126.33a स्थानाभिमानिनो ऽग्नीध्राः MatsP_51.42a स्थानाभिमानिनो ह्येते MatsP_126.25a स्थानिन्यश्चैव देवताः MatsP_128.51d स्थानेश्वरे भवानी तु MatsP_13.30a स्थानेषु पात्यमाना ये MatsP_141.70a स्थापकाय निवेदयेत् MatsP_58.49f स्थापनीया मुनिश्रेष्ठ MatsP_93.98c स्थापयन्ति युगे युगे MatsP_124.100b स्थापयित्वा तु चतुरः MatsP_68.20c स्थापयित्वा त्रयोदश MatsP_69.42b स्थापयित्वाथ शयने MatsP_60.42c स्थापयित्वा नरेश्वर MatsP_59.9b स्थापयित्वा सुदीप्तिमत् MatsP_163.106b स्थापयेच् चतुरः कुम्भान् MatsP_67.4c स्थापयेच्छुक्लतण्डुलैः MatsP_93.12f स्थापयेदव्रणं कुम्भं MatsP_7.10c स्थापयेदव्रणं कुम्भं MatsP_61.45a स्थापयेदव्रणं कुम्भं MatsP_68.21c स्थापयेदव्रणं कुम्भं MatsP_93.22c स्थापयेदुदकुम्भं च MatsP_77.4a स्थापयेद्धृतनिष्पाव- MatsP_60.27c स्थापितं यच्चिरं मया MatsP_154.140d स्थापितो ऽसौ स्वयम्भुवा MatsP_128.83b स्थाप्यते वै युगे युगे MatsP_145.36b स्थाप्य दर्भपवित्रकम् MatsP_17.15b स्थाप्य विप्राय शान्ताय MatsP_95.29c स्थाप्य होमं समारभेत् MatsP_93.4d स्थाप्यं हेमतरुत्रयम् MatsP_92.4d स्थावरस्य चरस्य च MatsP_1.15b स्थावरस्य चरस्य च MatsP_1.33b स्थावरस्य चरस्य च MatsP_10.14d स्थावरं जङ्गमं च यत् MatsP_111.3b स्थावरं जङ्गमं च यत् MatsP_154.433b स्थावरं देहि मे सर्वम् MatsP_44.5a स्थावराणां च सर्वशः MatsP_145.17b स्थावराणि चराणि च MatsP_67.17b स्थावराणि च सर्वाणि MatsP_162.9c स्थावरादतिरिच्यते MatsP_154.126b स्थावरान्ते ऽपि भूधर MatsP_154.181d स्थावरान् सर्वमेव च MatsP_44.9d स्थावराश्चैव ते स्मृताः MatsP_51.4b स्थावरैर्जङ्गमैस्तथा MatsP_118.60b स्थाविर्ये मध्यकौमारे MatsP_144.34a स्थास्यत्यन्तरसंक्षये MatsP_2.14b स्थास्यामि विजयाय वः MatsP_135.11d स्थितश्चासीद् अन्तरिक्षे MatsP_35.4c स्थितस्तत्र प्रदृश्यते MatsP_124.40b स्थितस्तदैरावतनामकुञ्जरे MatsP_148.101a स्थितस्य युधि मायया MatsP_163.24d स्थितं च तारतम्येन MatsP_154.368c स्थिता धर्मव्यवस्थार्थं MatsP_124.25a स्थिता वमन्तो धावन्तो MatsP_150.175a स्थिता वयं निदेशे ऽस्य MatsP_47.199c स्थिता संसारिणामियम् MatsP_154.149b स्थितासीनौ सुविस्मिताः MatsP_47.190d स्थितास्त्रिशीर्षा इव नागपाशाः MatsP_162.33d स्थितास्वल्पावशिष्टासु MatsP_144.65c स्थितिरेषा सनातनी MatsP_148.65d स्थितिस्त्वं लोकपालिनी MatsP_154.82b स्थितिं वक्ष्ये युगे युगे MatsP_145.2b स्थितिः किम्पुरुषे स्मृता MatsP_114.63b स्थितेन त्वेकचक्रेण MatsP_125.38a स्थितो युद्धेप्सुरग्रतः MatsP_136.3b स्थितो वेलासमीपे तु MatsP_123.16c स्थितौ शुक्रबृहस्पती MatsP_163.39b स्थित्वा च तस्मिन्कमले MatsP_171.1a स्थित्वा प्राञ्जलिरग्रतः MatsP_146.35b स्थित्वा राजा भवेदिह MatsP_101.45d स्थित्वा सलिलसंनिधौ MatsP_167.34b स्थित्वैव कान्तस्य तु पादमूले MatsP_139.26a स्थित्वोदयाग्रमुकुटे बहुरेव सूर्यो MatsP_139.47c स्थिरतां मनसस्ततः MatsP_154.328b स्थिरश्रीरपि जायते MatsP_148.5d स्थिरोपायो हि पुरुषः MatsP_148.5c स्थीयते तत्र वै विष्णुर् MatsP_106.13c स्थूला भावाश्चावृतारश्च तेषाम् MatsP_154.14d स्नपनं तस्य कर्तव्यं MatsP_58.39c स्नातः पुरा मण्डलमेष तद्वत् MatsP_69.61a स्नातः शुक्लाम्बरस्तद्वद् MatsP_59.13a स्नातः सन्गौरसर्षपैः MatsP_78.2b स्नातः स प्रयतेन्द्रियः MatsP_120.44d स्नातानां तत्र किं फलम् MatsP_104.2d स्नाता शीतापदेशेन MatsP_120.16a स्नातुं मन्दाकिनीजले MatsP_154.386b स्नातो मुच्येत किल्बिषात् MatsP_104.17b स्नात्वा च विप्राय हविष्ययुक्तः MatsP_57.14d स्नात्वाथ गुरवे दद्यान् MatsP_83.36a स्नानकाले प्रकीर्तयेत् MatsP_102.8b स्नानम् अभ्यङ्गपूर्वकम् MatsP_115.12d स्नानम् अभ्यङ्गपूर्वकम् MatsP_115.14b स्नानमस्यां समाचरेत् MatsP_74.6b स्नानमात्रेण भारत MatsP_106.33b स्नानमात्रेण राजेन्द्र MatsP_109.2c स्नानमादौ विधीयते MatsP_102.1d स्नानमौनधृतव्रतः MatsP_161.3d स्नानं कुर्यान्मृदा तद्वद् MatsP_102.9e स्नानं कृत्वा मृदा तद्वत् MatsP_69.34c स्नानं च पयसा तथा MatsP_69.31d स्नानं च यजमानस्य MatsP_93.103a स्नानं पश्यति मां नरः MatsP_13.54d स्नानं शुक्लतिलैस्तद्वच् MatsP_61.44c स्नानं सर्वौषधैः कुर्यात् MatsP_81.5c स्नानं सर्वौषधैः कृत्वा MatsP_93.146c स्नानाच्छीतविनाशनम् MatsP_119.19b स्नानार्थं विन्यसेत्तत्र MatsP_93.24c स्नाने दाने च मन्त्राः स्युस् MatsP_93.135c स्नापयित्वार्चयेद् गौरीम् MatsP_60.17c स्नापयेत् पाययेत्तथा MatsP_106.6b स्नापयेद्गन्धवारिणा MatsP_7.15b स्नापयेन्मधुना तद्वत् MatsP_62.8e स्नापयेन्मधुना देवीं MatsP_63.3a स्नापितो द्विजपुंगवैः MatsP_93.58d स्नापितो वेदपारगैः MatsP_58.19d स्नासि स्नाते तथा मयि MatsP_20.32b स्नाहि तीर्थेषु कौरव्य MatsP_110.17c स्नुषा पञ्चजनस्य च MatsP_15.18d स्नुषायां क्रथकैशिकौ MatsP_44.36d स्नुषां तामभ्यपद्यत MatsP_48.54b स्नुषेयं ते शुचिस्मिते MatsP_44.34b स्नेहगद्गदवर्णया MatsP_154.292d स्नेहपूर्णाः प्रदीपिताः MatsP_139.20b स्नेहविक्लवमानसा MatsP_156.2b स्नेहं चक्रे मनौ तथा MatsP_11.10d स्नेहात्तव मयेरितम् MatsP_69.56d स्नेहाद्वा द्रव्यलोभाद्वा MatsP_108.12a स्नेहेन चैव सुश्रोणि MatsP_47.172c स्नेहेनाप्यवमानेन MatsP_155.14a स्नेहो विप्रकृतो यथा MatsP_136.56d स्पर्धायां च प्रवृत्तायां MatsP_60.4a स्पर्शः प्राणश्च चेष्टा च MatsP_166.8a स्पृशामि पादौ सत्येन MatsP_20.36c स्पृशेन्मनुष्यैरपि दीयमानान् MatsP_92.34b स्फटिकस्तम्भवेदिकम् MatsP_154.518d स्फटिकस्य तथैव च MatsP_119.16b स्फटिकं चन्दनं श्वेतं MatsP_67.7a स्फाटिकस्तु महान्गिरिः MatsP_122.17d स्फीतक्रोडावलम्बेन MatsP_174.44a स्फीताय ऋषभाय च MatsP_47.148b स्फुटद्युति स्फटिकगोपुरं पुरम् MatsP_154.498b स्फुटालोके शशभृति MatsP_154.92a स्फुटितक्रकचक्रूर- MatsP_153.211c स्फुरद्दन्तोष्ठनयनः MatsP_173.17c स्फुरद्भिर्दशनच्छदैः MatsP_154.341d स्फुरद्भूरिशतह्रदः MatsP_150.177b स्फुरद्विद्युल्लताकुलैः MatsP_153.103b स्फुरन्तमुदयाद्रिस्थं MatsP_150.217a स्मरणात्तत्र गच्छति MatsP_105.7f स्मरणात्स्मार्त उच्यते MatsP_145.40b स्मरणादपि पापानि MatsP_22.47c स्मरणादपि लोकानां MatsP_22.26a स्मरदायै स्मितं नमः MatsP_62.13d स्मरन्त्यो विपुलान्भोगान् MatsP_70.15a स्मरन्नारायणं हरिम् MatsP_16.45d स्मरन्पितृपरायणः MatsP_20.9d स्मरन्साधुसमाचारं MatsP_153.86c स्मर शस्त्रं सुशिक्षितम् MatsP_160.24d स्मरेदङ्गजमीश्वरम् MatsP_7.29b स्मर्तव्या भूतिकामैर् वा MatsP_13.25c स्मर्तव्यो ऽस्मि कथान्तरे MatsP_26.15d स्मार्तं तु मनुरब्रवीत् MatsP_142.47d स्मार्तं त्वाचारलक्षणम् MatsP_142.42b स्मार्तो वर्णाश्रमाचारो MatsP_145.31a स्मार्तो वर्णाश्रमात्मकः MatsP_145.40d स्मितपूर्वमुवाचेदं MatsP_150.241a स्मितपूर्वमुवाचेदं MatsP_154.175e स्मितं सस्मेरलीलायै MatsP_64.8c स्मिताननो महाभागो MatsP_154.145c स्मृतमुत्तरमानसम् MatsP_121.69b स्मृतस्तद्वसुधात्मकः MatsP_141.29b स्मृतः सप्तर्षिवत्सरः MatsP_142.13d स्मृतः सो ऽमरवर्धकिः MatsP_5.28d स्मृतः स्वायम्भुवे ऽन्तरे MatsP_51.2b स्मृतानि यानि पद्मस्य MatsP_169.10a स्मृता बर्हिषदस्ते वै MatsP_141.16e स्मृतास्तिस्रस्तु वीथ्यस्ता MatsP_124.60a स्मृतास्ते द्विविधेन च MatsP_49.33d स्मृतास्ते प्राच्यसामानः MatsP_49.76c स्मृता ह्यङ्गिरसां वराः MatsP_145.104d स्मृताः काक्षीवतः सुताः MatsP_48.88d स्मृताः कार्यात्मकास्तु वै MatsP_123.61b स्मृताः शैब्यास्ततो गर्गाः MatsP_49.38a स्मृताः सम्भूतयः कति MatsP_47.31d स्मृताः सायुज्यगा द्विजैः MatsP_141.60d स्मृताः स्वारोचिषे ऽन्तरे MatsP_9.9b स्मृतिशास्त्रप्रभेदाश्च MatsP_144.23c स्मृतिसंकृतिरेव च MatsP_145.100d स्मृतिं शक्रस्य विज्ञाय MatsP_154.112c स्मृते पूर्वापरे तु वै MatsP_124.36d स्मृतो नवरथः किल MatsP_44.41d स्मृतो योगस्य साधनात् MatsP_145.24d स्मृत्वा घर्मार्द्रसर्वाङ्गः MatsP_160.2a स्मृत्वा तन्मनुरब्रवीत् MatsP_145.32d स्मृत्वा वराङ्गी रमणेरितानि MatsP_139.27c स्यन्दनं यात्यसौ शनिः MatsP_127.8d स्यन्दनं वाहयामास MatsP_173.15c स्यन्दने ऽथ सहस्राश्वे MatsP_23.9c स्यन्दनेन प्रसर्पिणा MatsP_125.38f स्यन्दनेन विसर्पति MatsP_127.5d स्यन्दने शीतरश्मिवान् MatsP_174.24b स्यमन्तकः प्रसेनस्य MatsP_45.4a स्यमन्तपञ्चके क्षेत्रे MatsP_7.3a स्यमन्तस्य च भागशः MatsP_119.15d स्यादस्मिंल्लोके गर्हितः स्यात्परे च MatsP_25.62d स्याद्धर्मः पादविग्रहः MatsP_165.15b स्यामहं काञ्चनाकारा MatsP_157.11a स्यामहं परमो ह्येष MatsP_148.20c स्युर्भेदा महदादयः MatsP_123.61d स्योनेति स्वामिनस्तथा MatsP_93.38d स्रग्दामालंकृतानि च MatsP_130.17d स्रग्विणो वाग्मिनः सर्वे MatsP_161.82c स्रवणात्तेजसश्चैव MatsP_128.36c स्रवतिः स्यन्दनार्थे च MatsP_128.36a स्रवत्सर्वाङ्गरक्तौघं MatsP_153.51a स्रवद्रक्तवसाभ्यक्त- MatsP_154.333a स्रष्टा तत्र परायणम् MatsP_154.45d स्रष्टा त्वं हव्यकव्यानाम् MatsP_161.20c स्रष्टारं सर्वलोकानां MatsP_169.1c स्रष्टा समुपदिश्यते MatsP_125.27d स्रष्टासौ वृष्टिसर्गस्य MatsP_125.35e स्रुतधातुरिवाचलः MatsP_150.239d स्रुतरक्तह्रदैर्भूमिर् MatsP_150.187a स्रुतरक्तारुणप्रांशुः MatsP_150.236c स्रुतरक्तो बभौ शैलो MatsP_153.65c स्रुतरक्तौघरन्ध्रस्तु MatsP_150.239c स्रुतशोणित आबभौ MatsP_150.232d स्रुतशोणितरन्ध्रस्तु MatsP_153.41c स्रोतसा गृह्य शंकरम् MatsP_121.33d स्रोतसो ऽभ्याशमागतः MatsP_48.58b स्रोतांसि त्रिपथायास्तु MatsP_121.39c स्रोतोभिश्चास्य रुधिरं MatsP_150.75c स्रोतोभिः क्षतजं वमन् MatsP_150.129d स्वकर्मणैव जायन्ते MatsP_154.150c स्वकर्माण्यनुशोचन्तो MatsP_141.67c स्वकं पितामहं दैत्यास् MatsP_129.13a स्वकं शरीरं परिमोक्ष्यते हि यः MatsP_154.398b स्वकान्तावक्त्रपद्मानां MatsP_159.32a स्वकामिनीयुतैर्द्रुतं प्रमोदमत्तसंभ्रमैर् MatsP_153.137c स्वकार्ये पितृकार्ये वा MatsP_105.14c स्वकालगुणबृंहिताः MatsP_148.26d स्वकां छायां समाश्रयत् MatsP_154.358d स्वकीया इव सोमो ऽपि MatsP_23.26c स्वकीयेन शरीरेण MatsP_24.63a स्वकृतेन जनः सर्वो MatsP_155.4a स्वके पाणौ पृथुर्वत्सं MatsP_10.15c स्वके स्थाने च लाघवात् MatsP_153.175b स्वक्षं रथवरोदारं MatsP_173.5a स्वक्षाय क्षपणाय च MatsP_47.133b स्वगीतकैर् ललितपदप्रयोगजैः MatsP_154.461b स्वगृह्योक्तविधानेन MatsP_16.32c स्वङ्गाश्चन्दनदिग्धाङ्गां MatsP_131.8a स्वचक्षुःसदृशैः पुष्पैः MatsP_120.15a स्वच्छायाप्रतिबिम्बितौ MatsP_154.192b स्वच्छायाव्यभिचारिणौ MatsP_154.190b स्वच्छेन्द्रनीलभूभागे MatsP_154.521a स्वच्छोदरायेत्युदरम् MatsP_7.17a स्वछायया भविष्येयं MatsP_154.146e स्वछाययास्याश्चरणौ MatsP_154.171c स्वजनत्वमपूरयत् MatsP_154.581d स्वजलोद्भूतमातंग- MatsP_116.12a स्वतनुतुल्यमहेश्वरमण्डले MatsP_158.14b स्वतनोः पूर्वसंभवाम् MatsP_154.56d स्वतीरद्रुमसम्भूत- MatsP_116.14c स्वतेजसा दीप्यमानो यथाग्निः MatsP_37.7b स्वतेजसा परिवृतो MatsP_163.28c स्वदितं विकिरेद्ब्रूयाद् MatsP_18.11a स्वदिशं तेन गच्छति MatsP_127.6d स्वदेहोद्भवतेजसा MatsP_13.16b स्वदौहित्रैस्तारितो मित्रवर्यैः MatsP_42.28b स्वधया च पितॄनपि MatsP_128.23b स्वधर्मनिरताः सन्तो MatsP_165.2c स्वधर्ममनुपालय MatsP_34.18d स्वधर्मसंवृताः साङ्गा MatsP_142.49c स्वधर्माच्च्यवने ऽस्माकम् MatsP_70.17c स्वधर्मेण च धर्मज्ञास् MatsP_122.44c स्वधर्मेषु हसन्ति च MatsP_131.41b स्वधाभवनमिष्यते MatsP_22.87d स्वधामृतपरिस्रवैः MatsP_141.11d स्वधामृतं तु सोमाद्वै MatsP_141.11a स्वधामृतेन सौम्येन MatsP_141.13a स्वधा या पितृमुख्याणां MatsP_82.15a स्वधास्वाहाविवर्जिताः MatsP_141.66d स्वधैषामस्त्विति ब्रुवन् MatsP_16.44d स्वना बभूवुर्मदनेषु तुल्याः MatsP_139.36d स्वनामानम् अजीजनत् MatsP_6.43b स्वनाम्ना शङ्खचक्रासि- MatsP_99.9c स्वनूपुररवोन्मिश्रान् MatsP_131.14c स्वपक्षजयकाङ्क्षया MatsP_151.21b स्वपतः सागराम्भसि MatsP_164.5b स्वपन्तं पर्वतोपमम् MatsP_167.23b स्वपन्नेव ततः श्रीमान् MatsP_170.21a स्वपित्यमितविक्रमः MatsP_166.19b स्वपित्येकः सनातनः MatsP_166.18d स्वपित्येकार्णवे चैव MatsP_167.13a स्वपुरं प्राप्य चैव हि MatsP_33.1b स्वपेत्तत्पार्श्वतः क्षितौ MatsP_77.6b स्वपेद्भूमावुदङ्मुखः MatsP_95.16f स्वपेद्भूमौ विमत्सरः MatsP_80.6b स्वपेन्मार्गशिरादिषु MatsP_64.18b स्वप्नमेवं स राजर्षिर् MatsP_120.44a स्वप्नं तु देवदेवस्य MatsP_120.46a स्वप्ने प्राह हृषीकेशः MatsP_21.25c स्वप्ने भयावहा दृष्टा MatsP_131.19c स्वप्ने लब्धो यथार्थो वै MatsP_129.26a स्वप्नोदयं प्रतीक्षध्वं MatsP_131.36c स्वप्रभाभरणोज्ज्वलम् MatsP_119.4d स्वबलश्च महाबलः MatsP_161.80d स्वबाहुबलमाश्रित्य MatsP_148.3c स्वबाहुबलमास्थितः MatsP_152.17d स्वबाहुयुगबान्धवः MatsP_153.189d स्वभासा तुदते यस्मात् MatsP_128.62c स्वमन्त्रेणैव सर्वेषु MatsP_83.40a स्वमहिम्ना सदैव हि MatsP_154.356b स्वयमप्यथ वाग्यतः MatsP_77.8d स्वयमागम्य तत्र ह MatsP_161.5b स्वयमायोधने बभौ MatsP_150.166d स्वयमेव जनार्दनः MatsP_22.17b स्वयमेव जनार्दनः MatsP_22.39d स्वयमेव त्रिलोचनः MatsP_22.46d स्वयमेव पितामहः MatsP_22.4d स्वयमेव बृहस्पतिम् MatsP_49.18d स्वयमेव बृहस्पतिः MatsP_49.20b स्वयमेव मयस्तत्र MatsP_130.9c स्वयमेव वृतः पुरा MatsP_43.44d स्वयम् एवात्मसम्भवः MatsP_2.30b स्वयम्भुवा चोद्यमानाश् MatsP_133.59a स्वयम्भुविहितः पुरा MatsP_143.15b स्वयम्भुवे ह्य् अजायैव MatsP_47.160c स्वयम्भूर् भगवांस्तत्र MatsP_128.4c स्वयम्भूश्च पितामहः MatsP_136.54d स्वयम्भूः प्रययौ वाहान् MatsP_133.57c स्वयंकर्तापि कल्मषम् MatsP_154.201d स्वयं काचिद्वराङ्गना MatsP_120.27b स्वयं च लवणादृते MatsP_7.19b स्वयं च शक्रः सितनागवाहनः MatsP_135.70c स्वयं द्रुतं यान्ति मदाभिभूताः MatsP_139.28c स्वयंपूर्विकया ततः MatsP_154.109d स्वयं प्राप्स्यसि राजेन्द्र MatsP_112.8c स्वयं रक्षति वासवः MatsP_122.62d स्वयं रक्षति वासवः MatsP_122.97d स्वयं वाप्यृषिणा त्वया MatsP_30.22d स्वयं सुष्वापानियता MatsP_146.32a स्वयं सैन्यं समासाद्य MatsP_150.50a स्वयोगमायामहिमागुहाश्रयं MatsP_154.401c स्वरक्रमविपर्ययैः MatsP_144.12b स्वराज्यं कुरु राजेन्द्र MatsP_111.14e स्वराडसौ स्मृतो लोकः MatsP_114.16c स्वरूपं ध्यानशाम्यन्तं MatsP_47.119c स्वरूपं प्रत्यपद्यत MatsP_47.203d स्वरेण पुरुषोत्तमः MatsP_167.36d स्वरेतो वह्निवदने MatsP_146.8c स्वर्गतस्तु स राजेन्द्रो MatsP_36.1a स्वर्गता दिवि मोदन्ते MatsP_141.63e स्वर्गपुष्पकृतापीडां MatsP_154.275a स्वर्गमोक्षफलप्रदाः MatsP_15.17d स्वर्गलोक इवामराः MatsP_136.45b स्वर्गलोकमवाप्नोति MatsP_106.29c स्वर्गलोकमवाप्नोति MatsP_107.21c स्वर्गलोकमुपासते MatsP_104.20f स्वर्गलोकं गमिष्यति MatsP_110.20f स्वर्गलोकं ततः परम् MatsP_61.55d स्वर्गलोकं न संशयः MatsP_112.8d स्वर्गलोकं स गच्छति MatsP_108.34d स्वर्गलोके चिरं वसेत् MatsP_60.48d स्वर्गलोके नराधिप MatsP_106.35d स्वर्गलोके नरोत्तम MatsP_106.36b स्वर्गलोके प्रतिष्ठिताः MatsP_143.31b स्वर्गलोके महीयते MatsP_43.52f स्वर्गलोके महीयते MatsP_53.30d स्वर्गलोके महीयते MatsP_105.19d स्वर्गलोके महीयते MatsP_106.44d स्वर्गलोके महीयते MatsP_106.52d स्वर्गलोके महीयते MatsP_107.10d स्वर्गलोके महीयते MatsP_107.13d स्वर्गलोके महीयते MatsP_107.15d स्वर्गलोके महीयते MatsP_108.16d स्वर्गवासविरागिणः MatsP_154.129b स्वर्गवासस्तु कर्मणा MatsP_109.18d स्वर्गस्त्रीचारुपल्लवम् MatsP_172.26b स्वर्गस्थानां यथा तथा MatsP_131.11d स्वर्गस्य लोकस्य वदन्ति सन्तो MatsP_39.22c स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् MatsP_42.28d स्वर्गं च देवतावासं MatsP_131.49a स्वर्गं मोक्षं सुखानि च MatsP_19.11d स्वर्गं मोक्षं सुखानि च MatsP_21.39d स्वर्गं राजेन्द्र भुञ्जति MatsP_107.5f स्वर्गातिरिक्तश्रीकाणि MatsP_130.24c स्वर्गारोग्यसुखप्रदम् MatsP_74.1d स्वर्गारोग्यं प्रजाफलम् MatsP_15.40b स्वर्गारोहणनिःश्रेणीं MatsP_116.7c स्वर्गे क्रीडति मानवः MatsP_105.4d स्वर्गे च शक्रलोके ऽस्मिन् MatsP_107.14a स्वर्गे तिष्ठति राजेन्द्र MatsP_106.10e स्वर्गे पितृगणाः सप्त MatsP_13.2c स्वर्गे वसति दानवः MatsP_161.26d स्वर्गे शक्रानुयातेषु MatsP_174.8a स्वर्गोपमे दुःखम् अविन्दमानः MatsP_119.45d स्वर्ज्योतिषां ज्योतिर् इवोष्मवान् हरिर् MatsP_135.73c स्वर्णधातुमिवाचलाः MatsP_135.36d स्वर्णधातुमिवाचलाः MatsP_136.42d स्वर्णमण्डलकूबरम् MatsP_173.6b स्वर्णमालाधराः शूराः MatsP_135.20a स्वर्णरौप्यमयानि च MatsP_140.57b स्वर्णशृङ्गीं रौप्यखुरां MatsP_105.16c स्वर्णानि कैलासशशिप्रभाणि MatsP_138.27b स्वर्णेष्टकास्फाटिकभिन्नचित्राः MatsP_138.34b स्वर्भानुरास्ययोधी तु MatsP_173.23c स्वर्भानुरिति स स्मृतः MatsP_128.62d स्वर्भानुर्वृषपर्वा च MatsP_6.20c स्वर्भानुः सिंहिकापुत्रो MatsP_128.50c स्वर्भानोस्तु प्रभा कन्या MatsP_6.21a स्वर्भानोस्तु यथाष्टाश्वाः MatsP_127.9a स्वर्भानोस्तु रथं पुनः MatsP_127.1b स्वर्भानोस्त्वायसं स्थानं MatsP_128.55c स्वर्भूमिपातालमथो दहन्ति MatsP_23.43b स्वर्लोकम् अगमत्ततः MatsP_12.13d स्वर्लोको ऽथ महर्जनः MatsP_61.1b स्वल्पकेनाथ तपसा MatsP_69.3c स्वल्पमल्पतरं पापं MatsP_104.11c स्वल्पवर्णं त्वरान्विताः MatsP_154.409f स्वल्पसंज्ञा च भामिनी MatsP_154.64d स्वल्पालिपरिचारिका MatsP_154.132b स्वल्पेन तपसा देव MatsP_69.2c स्वल्पो वाक्कलहो भवेत् MatsP_154.66b स्ववाहनैः पवनविधूतचामरैश् MatsP_154.458a स्वविक्रमे मन्युपरीतमूर्तिः MatsP_151.33d स्ववीर्यजीवी वृजिनान्निवृत्तो MatsP_40.4a स्वशरीरादनिन्दिताम् MatsP_11.5b स्वशरीराप्तये पुनः MatsP_4.16d स्वशरैर् अतिलाघवात् MatsP_150.120b स्वश्रवस्तु सदस्यवान् MatsP_145.101d स्वसारस्तु यवीयसीः MatsP_47.18b स्वसारं चाहुकीं ददौ MatsP_44.70b स्वसुतोपगमाद् ब्रह्मा MatsP_4.11c स्वसुतोपगमेच्छया MatsP_3.40b स्वस्तिकाङ्कुशचामरान् MatsP_64.13b स्वस्तिवाचनकं कुर्यात् MatsP_17.55c स्वस्तिवाचनकं सर्वं MatsP_16.47c स्वस्त्यस्तु ते गमिष्यामि MatsP_7.48c स्वस्त्यस्तु दानवानीक MatsP_174.52c स्वस्त्यस्तु देवेभ्य इति MatsP_174.52a स्वस्थं च गुप्तं तडिन्मालिनापि MatsP_129.36b स्वस्थानमेष्यत्यनु ताः समस्तं MatsP_70.64c स्वस्थानं गतवान्प्रभुः MatsP_163.107d स्वस्थाभिः स्वर्गनारीभिः MatsP_148.34a स्वस्थो भव महाराज MatsP_112.17a स्वहस्तपिहिताननाः MatsP_150.183d स्वं चादास्यामि भूयो ऽहं MatsP_33.17c स्वं चैव प्रतिपत्स्ये ऽहं MatsP_33.27e स्वागतं ते महाभाग MatsP_103.16a स्वागतं ते महामुने MatsP_103.16b स्वागतं बालयोगवान् MatsP_167.36b स्वागतं मम याज्यानां MatsP_47.183c स्वाङ्गाङ्गनाः स्वेदयुता बभूवुः MatsP_139.23d स्वाङ्गुलेनोच्छ्रिताः सर्वे MatsP_94.9c स्वातीषु जङ्घे पुरुषोत्तमाय MatsP_55.7c स्वातीषु दन्ताग्रमथार्चनीयम् MatsP_54.17b स्वात्मन्येव ह्य् अपां क्षयः MatsP_123.31d स्वादुक्षीरपयोधरा MatsP_154.553b स्वादुना परमाम्भसा MatsP_166.15b स्वादु निर्मलपङ्कजम् MatsP_158.40d स्वादुवन्ति फलानि च MatsP_154.99d स्वादूदकसमुद्रस्तु MatsP_123.46a स्वादूदकस्य परितः MatsP_123.46c स्वादूदकेनोदधिना MatsP_123.18c स्वाध्यायकलहं चैव MatsP_16.57a स्वाध्यायजपतत्परः MatsP_16.9b स्वाध्यायशीलः सिध्यति ब्रह्मचारी MatsP_40.2d स्वाध्यायं श्रावयेत्पित्र्यं MatsP_17.37a स्वाध्याये जलसंनिधौ MatsP_22.29b स्वाध्यायैरर्चयेच्चर्षीन् MatsP_52.14a स्वानि स्थानानि दिव्यानि MatsP_161.23c स्वान्स्वान्प्राणानवेक्षन्तो MatsP_144.68c स्वाप्रदानास् तदा ते वै MatsP_144.66a स्वाभरणांशुवितानविगूढा MatsP_154.471d स्वाभिधानस्थिता धिष्ण्यास् MatsP_51.16a स्वामितीर्थं तथैव च MatsP_22.62b स्वामिना रक्ष्यमाणानाम् MatsP_145.46a स्वामी चैषां तु देवानां MatsP_136.8c स्वामी भव त्वमस्माकं MatsP_24.41a स्वायम्भुवमृते मनुम् MatsP_143.28d स्वायम्भुवस्य देवस्य MatsP_141.85a स्वायम्भुवस्यास्य मनोर् MatsP_9.5c स्वायम्भुवे ऽन्तरे देवैस् MatsP_142.57e स्वायम्भुवे ऽन्तरे पूर्वम् MatsP_51.41a स्वायम्भुवो ऽपि कालेन MatsP_13.59a स्वायम्भुवो मनुर्धीमांस् MatsP_4.33a स्वायंभुवा महाभागाः MatsP_3.46c स्वायंभुवो इति ख्यातः MatsP_3.45a स्वारोचिषमतः परम् MatsP_9.6d स्वारोचिषस्य तनयाश् MatsP_9.7a स्वारोचिषादिषु ज्ञेयाः MatsP_51.44c स्वारोचिषाद्याः सर्वे ते MatsP_3.47a स्वाश्रयान् भजमानांश्च MatsP_47.210a स्वासु दिक्षु स्वरक्षन्त MatsP_174.20c स्वास्तरव्यजनानि च MatsP_55.22d स्वाहपुत्रो ऽभवद् राजन् MatsP_44.16c स्वाहा माहेश्वरे पुरे MatsP_13.41d स्वाहाय च स्वधाय च MatsP_47.157b स्वाहा यज्ञभुजां च या MatsP_82.15b स्वाहा या च विभावसोः MatsP_82.13b स्वाहायै मुकुटं देव्या MatsP_64.10c स्वाहास्वधायै च मुखम् MatsP_60.23e स्वाहो नाम महाबलः MatsP_44.16b स्वां कन्यां पाकशासनः MatsP_47.114b स्वां द्युतिं लोकनाथस्य MatsP_154.441c स्वां स्वां गतिमुपाश्रिताः MatsP_175.63d स्वेदबिन्दुर्ललाटजः MatsP_72.11d स्वेदाण्डजोद्भिदो ये वै MatsP_1.31a स्वेदोद्भव पिनाकिनः MatsP_72.36b स्वेन रूपेण रञ्जय MatsP_154.68b स्वेन स्वेनैव मन्त्रेण MatsP_93.30c स्वे महिम्नि स्थिता नित्यं MatsP_148.76a स्वेषु बाधे व्यलीयन्त MatsP_150.182c स्वे स्वे ऽन्तरे सर्वमिदम् MatsP_9.38a स्वे स्वे वस्तुनि मायया MatsP_47.206b स्वे स्वे स्वनीकेषु तदा MatsP_160.3c स्वैरथाकारमित्यपि MatsP_122.66d स्वैर्दोषैर्मामधिक्षिपन् MatsP_155.8b स्वैस्तपोभिर्दिवं गताः MatsP_143.29d स्वोरुदेशान्नराग्रजः MatsP_61.24d हठेनानिच्छतो ऽपि वा MatsP_154.294d हतदुन्दुभिना ततः MatsP_153.54b हतयज्ञेन शूलिना MatsP_13.20d हतशेषाणि सैन्यानि MatsP_153.215a हता घोरेण तेजसा MatsP_44.11d हता देवमनुष्ये स्वे MatsP_47.51a हतानपि हि वो वापी MatsP_136.47c हतानां जीववर्धिनी MatsP_136.23d हतान्संजीवयिष्यति MatsP_136.26d हताश्चाप्यायुधैरपि MatsP_129.17b हता संजीवयाम्यहम् MatsP_47.108b हतासु दितिनन्दनाः MatsP_163.30b हते तदान्धके दैत्ये MatsP_156.14c हते तस्मिञ्छतं बभौ MatsP_50.16b हतेयमिति विज्ञाय MatsP_27.13a हते ऽश्मवर्षे तुमुले MatsP_163.25a हतेषु च समन्ततः MatsP_160.18d हतेषु शतशः सुरैः MatsP_70.26b हतो ध्वजे महेन्द्रेण MatsP_47.52c हतो ऽसि पशुवद्यथा MatsP_140.23b हतो ऽस्यद्य मया शक्त्या MatsP_160.24c हतो ऽहमिति चाचख्यौ MatsP_25.37c हत्वा ऋक्षः प्रसेनं तु MatsP_45.8a हत्वा चक्रेण वै प्रभुः MatsP_45.16b हत्वा चान्योन्यमाहवे MatsP_47.256b हत्वा चैव परस्परम् MatsP_144.43d हत्वा दग्ध्वा चूर्णयित्वा च काव्य MatsP_25.51b हत्वा प्राप्तो मया प्रभो MatsP_45.15f हत्वा भीष्मं च द्रोणं च MatsP_103.5a हत्वा सालावृकेभ्यश्च MatsP_25.32a हनत्सारथिं दैत्यराजस्य हृद्यम् MatsP_153.188b हनिष्यामो निवर्तताम् MatsP_135.32b हन्त ते कथयिष्यामि MatsP_13.2a हन्त ते कथयिष्यामि MatsP_35.10a हन्तव्यं नेषुवृष्टिभिः MatsP_132.12d हन्तव्या लोकदुर्जयाः MatsP_154.71b हन्ताकृतोपकरणैर् MatsP_154.44a हन्ति विप्रः सराष्ट्राणि MatsP_30.25c हन्मि चैनं दुराचारं MatsP_45.10e हन्यते करवाणि किम् MatsP_25.42d हन्यते नापमृत्युभिः MatsP_49.69b हन्यते वै भवेन तु MatsP_132.16d हन्यमानागतान् ऊचे MatsP_49.63a हन्यमाना महाचमूः MatsP_153.85b हन्यमाने च दानवैः MatsP_175.22b हन्युर्मां देवसत्तम MatsP_161.11d हयग्रीवस्तु दानवः MatsP_173.15b हयतीर्थं तथैव च MatsP_22.68b हयानां वालबन्धनाः MatsP_133.33d हयैः शशिकरोपमैः MatsP_174.13b हरदर्शनकाङ्क्षिणः MatsP_158.29b हरदर्शनसंजात- MatsP_154.426c हरनेत्रोद्भवो ऽनलः MatsP_154.249d हरमजितमजं प्रतुष्टुवुर् MatsP_133.68a हरमाश्वयुजे मासि MatsP_56.4c हरयानं महौजसम् MatsP_154.440d हरये च पुनर्भ्रुवौ MatsP_81.10d हरयो ऽपहृतासुरैः MatsP_133.11b हरवक्षसि सत्वरम् MatsP_154.242d हरशेखरभाक्तथा MatsP_176.8b हरश्च बहुरूपश्च MatsP_5.29c हरसंगमलालसा MatsP_154.65b हरं विस्मयपूर्वकम् MatsP_154.523d हरः प्राप्त इतीवोक्त्वा MatsP_138.4a हरिकेशः पुरस्तात्तु MatsP_128.29c हरिचन्दनसंतानौ MatsP_92.6a हरिणा द्वारि रोधिताः MatsP_154.482b हरिणा सह दानवाः MatsP_152.1d हरितालमयं प्रति MatsP_121.24d हरितालमयैः शृङ्गैर् MatsP_122.54c हरिताश्वस्य दिक्पूर्वा MatsP_12.18a हरितैरव्यथैः पिङ्गैर् MatsP_126.44a हरित्वं च कृते युगे MatsP_172.1b हरिद्राभं तु वेधसः MatsP_128.54d हरिबाणैरकम्पत MatsP_152.12b हरिभारार्पितो वरः MatsP_174.14d हरिरस्ति जगद्धाता MatsP_154.335a हरिरासीत्सनातनः MatsP_172.4b हरिरित्यभिविश्रुतः MatsP_122.59d हरिर्जग्राह मुद्गरम् MatsP_150.228b हरिर् हरिद्भिर् ह्रियते तुरंगमैः MatsP_126.41a हरिवर्षं तथैव च MatsP_114.59b हरिवर्षं तदुच्यते MatsP_113.29d हरिवर्षात्परं चापि MatsP_113.30a हरिवर्षे नराः सर्वे MatsP_114.67c हरिश्चन्द्राच्च रोहितः MatsP_12.38b हरिश्चन्द्रे तु चन्द्रिका MatsP_13.39b हरिश्च भगवनास्ते MatsP_106.18c हरिश्च यत्संभ्रमवह्निदीपितः MatsP_154.398d हरिष्यामि हरस्याहं MatsP_154.225a हरिं देवः सहस्राक्षो MatsP_153.1c हरिं नारायणं प्रभुम् MatsP_21.11d हरिं प्रत्युद्ययौ बली MatsP_151.3d हरीतकविभीतकाः MatsP_161.62b हरीतकविभीतकैः MatsP_118.4b हरीन्द्रव्याघ्रर्क्षतरक्षुराक्षसैः MatsP_135.68b हरेण सूदितं दृष्ट्वा MatsP_156.38a हरेण स्मरमार्गणः MatsP_154.252b हरो गिरौ चिरमनुकल्पितं तदा MatsP_154.498c हरो महागिरिनगरं समासदत्क्षणादिव प्रवरसुरासुरस्तुतः MatsP_154.469/b हर्म्यगवाक्षगतामरनारी- MatsP_154.471a हर्म्येषु श्रीः स्वयं देवी MatsP_154.429c हर्यक्ष्णे वरदाय च MatsP_47.128b हर्यङ्गस्य तु दायादो MatsP_48.99c हर्यङ्गो ऽस्य सुतो ऽभवत् MatsP_48.98b हर्यश्वरथसंयुक्ते MatsP_172.38c हर्यश्वश्चैव रुक्मवान् MatsP_51.38d हर्यश्वस्तस्य चात्मजः MatsP_12.33b हर्यश्वस्य निकुम्भो ऽभूत् MatsP_12.33c हर्यश्वेषु प्रनष्टेषु MatsP_5.8a हर्षदः सर्वदेहिनाम् MatsP_154.488d हर्षदाः पिशिताशिनाम् MatsP_149.16d हर्षपूर्णमुखस्तदा MatsP_129.14b हर्षसम्पूर्णमानसाः MatsP_150.219b हर्षस्थाने ऽपि महति MatsP_154.176a हर्षात्प्रादुर्बभौ तस्य MatsP_47.126c हर्षादुवाच पश्यामि MatsP_158.42a हर्षाद् ववल्गुर् जहसुश्च देवा MatsP_140.83c हर्षाविष्टो ऽवदन्मुनीन् MatsP_154.412b हर्षेणापूरिता तदा MatsP_147.26d हलिकान्दरदान्खसान् MatsP_144.57d हविर्गन्धैर् दर्शितां यज्ञभूमिं MatsP_38.22c हविर्धानात् षड् आग्नेयी MatsP_4.45c हविर्धानादयो नृपाः MatsP_143.39b हविर्धानाः प्रजास् तेन MatsP_4.46c हविर्धानेषु गायन्ति MatsP_174.7c हविर्यज्ञार्तवाश्च ये MatsP_141.16d हविर्यज्ञा विशः स्मृताः MatsP_142.50b हविषा कृष्णवर्त्मेव MatsP_34.10c हविष्मतामाधिपत्ये MatsP_15.43a हविष्मन्तस्तथोष्मपाः MatsP_102.20d हविष्मन्तं कुहूः स्वयम् MatsP_23.25b हविष्मन्तो ऽङ्गिरःसुताः MatsP_15.16d हविष्यं च वितानं च MatsP_171.44a हव्यपुत्रौ सुविस्तृतौ MatsP_123.5d हव्यभुक्क्रतुसंस्थितः MatsP_174.36b हव्यवाहन भार्याहं MatsP_140.61c हव्यवाहमुखः शुचिः MatsP_51.5b हव्यवाहः स उच्यते MatsP_51.4d हव्यवाहाय वै विभोः MatsP_64.10b हव्यसूदो ह्य् असंमृज्यः MatsP_51.21a हव्यं कव्यं भुनक्ति यः MatsP_51.35b हव्यानि च जनैरिह MatsP_19.1b हव्ये कव्ये च यस्माच्च MatsP_87.5a हसन्ति च रुदन्ति च MatsP_163.45d हसन्तीव शशिश्रियम् MatsP_130.20d हसंस्तिष्ठति दैत्यानां MatsP_173.24a हसिता किमतः परम् MatsP_21.24b हस्तत्रयम् अवर्धत MatsP_1.20d हस्तमात्रं च सर्वशः MatsP_93.149d हस्तमुक्तैश्च परिघैर् MatsP_175.7a हस्तश्चित्रा तथा स्वाती ह्य् MatsP_124.58c हस्ताकाराग्रमुत्तमम् MatsP_16.25d हस्तात्तदुदकं पूर्वं MatsP_17.26c हस्तान्कुर्याद्विधानतः MatsP_93.87d हस्तिकर्णैः सुमनसैः MatsP_118.7a हस्तिनश्चैव दायादास् MatsP_49.43a हस्तिनः कलभाविव MatsP_131.22d हस्तिनः पक्षिणो मृगाः MatsP_145.17d हस्तिनामा बभूव ह MatsP_49.42b हस्तिशास्त्रप्रवर्तकः MatsP_24.2d हस्तीन्द्रः सुकृतो मूर्तिर् MatsP_9.9c हस्ती पदातिसंयुक्तो MatsP_149.6a हस्ते च सूर्याय नमो ऽस्तु पादाव् MatsP_55.7a हस्ते तु हस्ता मधुसूदनाय MatsP_54.14a हस्तेन प्रीतिमान्भवः MatsP_47.169b हस्तेन वृक्षमुत्पाट्य MatsP_140.27c हस्तो मूलमथापि वा MatsP_64.2d हस्तौ च पञ्चसप्तत्या MatsP_150.53a हस्त्यश्वरथसंकुलाम् MatsP_144.52d हस्त्यश्वं गाम् अनड्वाहं MatsP_109.23a हंसकारण्डवाकुलम् MatsP_163.86b हंसकुक्कुटवक्त्राश्च MatsP_163.3a हंसनूपुरसंघुष्टां MatsP_116.12c हंसपङ्क्तिनिभानि च MatsP_130.19d हंसप्रपतनं नाम MatsP_106.32c हंसमार्गान्समूहकान् MatsP_121.58b हंसयुक्तेन भास्वता MatsP_161.5d हंसवारणगामिनी MatsP_11.51b हंससंघातसंघुष्टं MatsP_154.518c हंससारसक्रौञ्चांश् च MatsP_6.32c हंससारसयुक्तेन MatsP_89.10a हंससारसयुक्तेन MatsP_107.5c हंससारससंघुष्टां MatsP_116.10a हंसः स्याद्विपुलाचले MatsP_92.8b हंसा इवाभान्ति विशालपक्षाः MatsP_162.34d हंसाकुलमिवाम्बरम् MatsP_135.34b हंसो नारायणस्तदा MatsP_167.1d हंसो रजतनिर्मितः MatsP_148.93d हंसो व्योममृगस्तथा MatsP_126.52d हारकेयूरभूषितम् MatsP_119.34d हारश्चोरसि संस्थितः MatsP_139.17b हारीतं तु ततः परम् MatsP_22.67d हावभावप्रसूतिभिः MatsP_131.9b हा वयं योगविभ्रष्टाः MatsP_21.32a हासश्च वरनारीणां MatsP_131.15a हास्यमाकस्मिकं कृतम् MatsP_72.9b हास्यहेतुं न जानामि MatsP_21.20c हास्यं नमश्चन्द्रमसे ऽभिपूज्यम् MatsP_57.10c हाहाकारकृतो ऽभवत् MatsP_153.35d हाहा हूहूश्च गायकौ MatsP_126.7d हिङ्गवः पारियात्रकाः MatsP_161.62d हिङ्गुभिः सप्रियङ्गुभिः MatsP_118.10d हितां सर्वस्य लोकस्य MatsP_116.9a हित्वा जनपदान्स्वकान् MatsP_144.71d हित्वा तद्वै वसुधाम् अन्वपद्यः MatsP_39.1d हित्वा दारांश्च पुत्रांश्च MatsP_144.70c हित्वा देहं भजते राजसिंह MatsP_39.18d हित्वा सत्यं च धर्मं च MatsP_131.39c हित्वा सो ऽसून् सुप्तवन्निष्ठितत्वात् MatsP_39.18a हिन्तालधवलेक्षुभिः MatsP_118.21b हिमछत्त्रमहाशृङ्गं MatsP_117.20a हिमजासंश्रयां कथाम् MatsP_154.205d हिमपातं घना यत्र MatsP_118.67c हिमपातो न तत्रास्ति MatsP_118.66a हिमपुञ्जाः कृतास्तत्र MatsP_118.71c हिमप्रहरणं स्थितम् MatsP_174.27d हिमप्रायश्च हिमवान् MatsP_113.11c हिमवच्छिखरे रम्ये MatsP_24.11a हिमवत्तोयपूर्णाभिर् MatsP_174.24c हिमवत्पार्श्वनिःसृताः MatsP_114.23b हिमवद्गिरिपुत्रिका MatsP_154.135d हिमवद्दुहिता तद्वत् MatsP_13.10c हिमवन्तमतिक्रम्य MatsP_125.25c हिमवन्तमिवांशुभिः MatsP_162.29d हिमवन्तं च मेरुं च MatsP_169.5a हिमवन्तं महागिरिम् MatsP_117.1d हिमवाञ्छृङ्गवांश्च यः MatsP_113.23b हिमवान्पारियात्रश्च MatsP_162.6c हिमवान्विंशभागेन MatsP_113.24c हिमशैलनिवेशनम् MatsP_154.119d हिमशैलसुता देवी MatsP_154.109c हिमशैलस्य महिषी MatsP_154.131c हिमशैले न विस्तृते MatsP_154.121d हिमशैलेन सादरम् MatsP_154.409d हिमशैलो ऽभवल्लोके MatsP_154.107c हिमसंघातकण्टकम् MatsP_150.135b हिमसंरुद्धकन्दरम् MatsP_117.20d हिमसंरुद्धकन्दरैः MatsP_118.72b हिमं तत्र समुद्भवम् MatsP_125.24d हिमाचलस्य दुहिता MatsP_154.52a हिमाचलस्य शृङ्गैस्तैर् MatsP_155.18a हिमाचलाभे महति MatsP_153.21c हिमाचलाभे सितकर्णचामरे MatsP_148.100a हिमाचले ऽचलगुणां MatsP_154.198c हिमाचले तपो घोरं MatsP_154.312c हिमाचलो ऽस्मि विख्यातस् MatsP_154.198a हिमानुलिप्तसर्वाङ्गं MatsP_117.5c हिमाभफेनवसनां MatsP_116.11c हिमांशुरगमच्छमम् MatsP_150.150b हिमोत्सर्गस् त्रिभिः पुनः MatsP_128.25b हिमोद्भवाश्च ते ऽन्योन्यं MatsP_128.20c हिरण्मयाश्वत्थशिरास् MatsP_83.34a हिरण्मयेनाणुना वै MatsP_125.38c हिरण्यकशिपादयः MatsP_146.21b हिरण्यकशिपादयः MatsP_146.24b हिरण्यकशिपुर्दृष्ट्वा MatsP_175.64a हिरण्यकशिपुर्दैत्य MatsP_161.72c हिरण्यकशिपुर्दैत्यस् MatsP_163.59c हिरण्यकशिपुर् दैत्यो MatsP_47.46a हिरण्यकशिपुर्दैत्यो MatsP_153.6c हिरण्यकशिपुर्दैत्यो MatsP_161.24c हिरण्यकशिपुर्दैत्यो MatsP_163.12a हिरण्यकशिपुश्चक्रे MatsP_146.23c हिरण्यकशिपुश्च सः MatsP_162.3d हिरण्यकशिपुश्चैव MatsP_175.25a हिरण्यकशिपुस्तदा MatsP_161.69d हिरण्यकशिपुस्तदा MatsP_162.28b हिरण्यकशिपुस्तदा MatsP_163.92d हिरण्यकशिपुस्थानं MatsP_161.36a हिरण्यकशिपुं चैव MatsP_6.8a हिरण्यकशिपुं तदा MatsP_161.73b हिरण्यकशिपुं दैत्यं MatsP_163.30c हिरण्यकशिपुं प्रभुम् MatsP_161.76d हिरण्यकशिपुं प्रभुम् MatsP_161.77b हिरण्यकशिपुं प्रभुम् MatsP_161.83d हिरण्यकशिपुं प्रभो MatsP_161.30d हिरण्यकशिपुः प्रभुः MatsP_161.2b हिरण्यकशिपुः प्रभुः MatsP_162.14b हिरण्यकशिपुः स्वयम् MatsP_162.18b हिरण्यकशिपू राजा MatsP_47.55c हिरण्यकशिपोर्यथा MatsP_161.87b हिरण्यकशिपोर्ये वै MatsP_6.26a हिरण्यकशिपोर्वधम् MatsP_161.1b हिरण्यकशिपोर्वधे MatsP_47.238b हिरण्यकशिपोस्तद्वज् MatsP_6.8c हिरण्यकशिपोः पुत्रः MatsP_162.2a हिरण्यकशिपोः प्रभुः MatsP_161.34d हिरण्यकशिपोः सभाम् MatsP_161.38d हिरण्यकशिपौ दैत्ये MatsP_47.35c हिरण्यकात्परं चैव MatsP_113.31c हिरण्यगर्भगर्भस्त्वं MatsP_93.67a हिरण्यगर्भाच्युतरुद्ररूपिन् MatsP_54.23d हिरण्यनाभिनः शिष्यः MatsP_49.75c हिरण्यपुरवासिनः MatsP_6.24d हिरण्यबाहवे चैव MatsP_47.152a हिरण्यरत्नसम्पूर्णे MatsP_105.7c हिरण्यरोमाणम् उदग्दिगीशं MatsP_8.11a हिरण्यरोमा पर्जन्यः MatsP_124.95c हिरण्यरोमा सप्ताश्वः MatsP_9.20a हिरण्यवपुषः सर्वे MatsP_161.86c हिरण्यवसुरेतसे MatsP_132.25b हिरण्यशृङ्गः सुमहाद्- MatsP_121.25a हिरण्यशृङ्गो वसति MatsP_121.61c हिरण्यं पशवः स्त्रियः MatsP_34.11b हिरण्याक्षवधे विभो MatsP_153.6b हिरण्याक्षस्य पुत्रो ऽभूद् MatsP_6.14a हिरण्याक्षं तथैव च MatsP_6.8b हिरण्याक्षो वराहेण MatsP_122.16c हिरण्याक्षो हतो द्वंद्वे MatsP_47.47a हिरण्याय वरिष्ठाय MatsP_47.134c हिंसकास्तु परस्परम् MatsP_118.60d हिंसन्ति हि न चान्योन्यं MatsP_118.60c हिंस हिंसेति श्रूयन्ते MatsP_134.12c हिंसा धर्मेप्सया तव MatsP_143.12b हिंसा मानस्तथेर्ष्या च MatsP_144.36c हिंसालिङ्गा महर्षिभिः MatsP_143.21d हिंसा स्तेयानृतं माया MatsP_144.30a हिंसा स्वभावो यज्ञस्य MatsP_143.21a हीति ब्रह्माभ्यभाषत MatsP_47.215b हीति मे व्रतमाहितम् MatsP_31.20b हीनश्रीः पर्युपासते MatsP_28.13d हीनाग्रे प्रार्थनामिव MatsP_151.18d हीनानि तु परस्परम् MatsP_128.66d हीशं चासुरहं तथा MatsP_171.43b हुतवहद्युतयश्च चराचरम् MatsP_158.18b हुतशेषं तदाश्नीयाद् MatsP_68.36a हुतं चैवाग्निहोत्रं ते MatsP_25.34a हुतं हव्यं भुनक्ति यः MatsP_51.34d हुताशनज्वलितशिखोज्ज्वलत्प्रभम् MatsP_168.16a हुताशनविमुक्तो ऽपि MatsP_154.19a हुताशनश्छागरूढः MatsP_148.83a हुताशनसमीपस्था MatsP_140.63c हुताशनसुताः सर्वा MatsP_70.21a हुताशनाहारबलिप्रयुक्तम् MatsP_140.74d हुताशं शुकरूपिणम् MatsP_158.33b हुत्वाग्निं विधिवत्सम्यक् MatsP_50.18a हुत्वा च तांश्चरून्सम्यक् MatsP_93.33a हुत्वा च वैष्णवं सम्यक् MatsP_69.41a हुत्वा तु विदधाम्यहम् MatsP_44.4d हुत्वा ब्राह्मणपुंगवैः MatsP_69.32b हुत्वा स्नानं च कर्तव्यं MatsP_68.19c हुंकारेणैव रौद्रेण MatsP_163.13c हूयते यदि वानले MatsP_19.2b हूयन्तं वाडवं चैव MatsP_171.54a हूयमाने देवहोत्रे MatsP_143.7c हृतं धर्मं बलेन तु MatsP_143.36b हृतं हव्यं भुनक्ति यः MatsP_51.36b हृतासु कृष्णपत्नीषु MatsP_70.12c हृतेषु हरिणा सुरैः MatsP_7.2b हृत्कालुष्यं शशाङ्कात्तु MatsP_155.22c हृत्पद्मान्तःसंनिविष्टं पुराणम् MatsP_154.11b हृत्वा भूतानि भूतकृत् MatsP_165.23b हृत्वा श्रियमिवानर्थो MatsP_150.20a हृदयस्य सुतो ह्यग्नेर् MatsP_51.28a हृदयं चाभिपूजयेत् MatsP_95.11b हृदयं दीर्यतीव मे MatsP_154.174d हृदयं दुर्जनो यथा MatsP_150.84d हृदयं मन्मथाधिष्ण्यै MatsP_63.9c हृदयं मन्मथाय वै MatsP_81.8b हृदयं मे ऽधुना मुने MatsP_154.199b हृदयं समदृश्यत MatsP_153.74b हृदयं हृदयेशाय MatsP_70.36c हृदयान्निर्गतः सो ऽथ MatsP_154.240c हृदये च त्रिभिश्चापि MatsP_153.78c हृदये चिन्तितं परम् MatsP_159.19d हृदये तप्तकाञ्चनाः MatsP_150.227b हृदयेन विदूयता MatsP_156.39f हृदयेन समाधाय MatsP_156.33c हृदयेनेप्सितं नृप MatsP_21.13b हृदये परिचिन्त्यताम् MatsP_154.579d हृदये भास्करद्युति MatsP_153.198d हृदयेभ्यस्तवाशयः MatsP_155.18d हृदये सर्वभूतानां MatsP_7.20c हृदि कृत्वा तु बहुशो MatsP_45.5a हृदि कृत्वा समास्थितः MatsP_3.30b हृदि धैर्यं समालम्ब्य MatsP_150.55a हृदि नारायणः साध्या MatsP_127.23a हृदि ब्रह्ममुखेरितम् MatsP_147.9d हृदि विव्याध बाणानां MatsP_150.52a हृदीकस्तस्य चात्मजः MatsP_44.80d हृदीकस्याभवन्पुत्रा MatsP_44.81a हृद्या मे चारुसर्वाङ्गि MatsP_154.529a हृद्येन स्मरभस्मना MatsP_154.258b हृषितसकलनेत्रलोमसत्त्वाः MatsP_138.51c हृषीकेश जगन्नाथ MatsP_1.27c हृषीकेशमुपाश्रितः MatsP_166.10b हृषीकेशः पिता गुरुः MatsP_167.42b हृष्टपुष्टा जनाः सर्वे MatsP_142.75a हृष्टरूपा दिवौकसः MatsP_27.1b हृष्टरोमाननेक्षणः MatsP_134.9d हृष्टशार्दूलनिर्घोषा MatsP_173.27c हृष्टाननाक्षा दैत्येन्द्रा MatsP_136.25c हृष्टा भिन्नतनूरुहाः MatsP_139.11d हृष्टास्तेन ययुः सार्धं MatsP_47.224c हृष्टो जगाम स्वगृहं सरुद्रः MatsP_23.47d हेतिसंघातमुद्धतम् MatsP_149.11d हेतुर्हिमगिरिप्रिया MatsP_154.96b हेतुवादसमन्वितान् MatsP_24.48d हेतुशास्त्रविकल्पनम् MatsP_144.22d हेमकुण्डलयुक्तानि MatsP_136.38a हेमकूट इति स्मृतः MatsP_125.22d हेमकूटश्च हेमवान् MatsP_113.11d हेमकूटस्य पृष्ठे तु MatsP_121.64c हेमकूटं परं तस्मान् MatsP_113.29a हेमकूटाच्च निषधं MatsP_113.29c हेमकूटे तु विज्ञेया MatsP_114.82c हेमकूटो ऽपि हीयते MatsP_113.24b हेमकूटो महागिरिः MatsP_113.24f हेमकूर्मसमन्वितम् MatsP_53.49b हेमकेयूरनद्धाभ्यां MatsP_150.73c हेमकेयूरवलयं MatsP_173.6a हेमगर्भो महाशैलस् MatsP_163.84c हेमघण्टाट्टहासिनीम् MatsP_150.79d हेमघण्टाट्टहासिनीम् MatsP_150.231d हेमघण्टापरिष्कृतम् MatsP_148.80b हेमजालपरिष्कृतः MatsP_150.200b हेमजालपरिष्कृताम् MatsP_160.19d हेमजालैश्च शोभितम् MatsP_173.3d हेमतालध्वजः प्रभुः MatsP_163.57b हेमतालवनं यथा MatsP_43.41b हेमद्रुममहाजलम् MatsP_158.38d हेमधेनुप्रदो दिवम् MatsP_101.76b हेमधेन्वा युतं तच्च MatsP_53.57e हेमन्तशिशिरावृतू MatsP_101.13b हेमन्ते जलशय्यासु MatsP_129.7c हेमन्ते शिशिरे चैव MatsP_128.25a हेमन्ते शिशिरे स्थितम् MatsP_58.53f हेमन्ते शीतसम्भवम् MatsP_125.19b हेमपर्वत इत्युक्तः MatsP_122.54a हेमपर्वतरूपेण MatsP_86.5c हेमपात्रीं च शय्यां च MatsP_58.49e हेमपीतोत्तरासङ्गाश् MatsP_148.87a हेमपुष्करसंछन्नं MatsP_163.85c हेमबीजं विभावसोः MatsP_93.67b हेममातंगरचितं MatsP_148.97c हेमरत्नविभूषणाः MatsP_148.90d हेमराजतलोहाद्य- MatsP_130.22a हेमवज्रपरिष्कृतः MatsP_174.4d हेमवृक्षसुरार्चनम् MatsP_85.3b हेमवृक्षादिभिः सार्धं MatsP_92.23e हेमवेत्रलताधरः MatsP_157.20d हेमसिंहध्वजौ देवौ MatsP_148.96c हेमसूत्राङ्गुलीयकैः MatsP_70.49b हेमसूत्रैः सकटकैर् MatsP_59.14a हेमस्रग्दामभूषितैः MatsP_93.50b हेमालंकारिणः कार्याः MatsP_58.16a हैडम्बो भीमसेनात्तु MatsP_50.54a हैमनेत्रपटावृतम् MatsP_70.50d हैमन्तिकौ च द्वौ मासौ MatsP_126.17a हैममन्दारकुसुमैर् MatsP_79.5c हैमं कृत्वा तु शक्तितः MatsP_99.10b हैमं चक्रं त्रिशूलं च MatsP_101.2c हैमं पलद्वयादूर्ध्वं MatsP_101.71a हैमं सिंहं च विप्राय MatsP_101.28a हैमानि कटकानि च MatsP_93.108b हैमानि कार्त्तिके दद्याद् MatsP_101.62c हैमान्याभरणानि च MatsP_154.489b हैमीमङ्गुष्ठमात्रां च MatsP_63.24a हैमी सुपार्श्वे सुरभिर् MatsP_92.8c हैमीं च दद्यात्पृथिवीं सशेषाम् MatsP_98.12a हैमीं विशालायतबाहुदण्डां MatsP_54.21c हैमेन यज्ञपतिना घृतमानसेन MatsP_83.22c हैहयश्च हयश्चैव MatsP_43.8c हैहयस्य तु दायादो MatsP_43.9a हैहयानां महात्मनाम् MatsP_43.48b हैहयान्वयवर्धनः MatsP_68.7d होतव्यं च घृताभ्यक्तं MatsP_93.31a होतव्या मधुसर्पिर्भ्यां MatsP_93.28c होतव्या मुक्तकेशैस्तु MatsP_93.151e होतव्याः समिधश्चात्र MatsP_68.18a होतव्याः समिधः पृथक् MatsP_93.30d होतात्रिर् भृगुरध्वर्युर् MatsP_23.20c होता देवश्चतुर्मुखः MatsP_154.484d होतारमपि चाध्वर्युं MatsP_167.7c होमजागरणं तद्वल् MatsP_85.4a होममन्त्रास्त एवोक्ताः MatsP_93.120c होमयेन्मधुसर्पिर्भ्यां MatsP_93.144a होमश्चतुर्भिरथ वेदपुराणविद्भिर् MatsP_83.25c होमश्च सर्षपैः कार्यो MatsP_59.15a होमं कुर्युस्ततो विप्रा MatsP_93.150a होमं कृत्वा ततः पश्चाद् MatsP_61.54a होमं व्याहृतिभिस्ततः MatsP_93.31d होमं समारभेत्सर्पिर् MatsP_93.26c होमः कार्यो ऽत्र पूर्ववत् MatsP_93.135b होमः कार्यो द्विजन्मना MatsP_93.33d होमः कार्यो द्विजातिभिः MatsP_59.10d होमः शुक्लतिलैः कार्यः MatsP_7.25a होमः शैलेषु पठ्यते MatsP_83.40b होमान्ते प्रागुदङ्मुखम् MatsP_93.49d होमैर्विद्वान्यथाविधि MatsP_52.14b होमो ऽयं पापनाशनः MatsP_93.148d हौत्रियस्य सुतो ह्यग्निर् MatsP_51.24c ह्रदकूपेभ्य एव च MatsP_128.18b ह्रदश्चन्द्रप्रभो महान् MatsP_121.67b ह्रदा इव च गम्भीराः MatsP_136.32a ह्रदानां चैव निर्मितः MatsP_169.17d ह्रदाः कुरुषु विख्याताः MatsP_121.70a ह्रस्वकाः पञ्चविंशकाः MatsP_144.70b ह्रस्वदीर्घत्वमेव च MatsP_122.26b ह्रस्वदेहायुषश्चैव MatsP_47.259a ह्रस्वाय मुक्तकेशाय MatsP_47.130a ह्रस्वा ह्रस्वोपजीविनः MatsP_114.19d ह्रस्वाः स्थूला महोदराः MatsP_154.530d ह्रादिनीं पावनां तथा MatsP_51.14d ह्रासवृद्धी तथैवास्य MatsP_126.48a ह्रासवृद्धी तु ते ऋते MatsP_124.87b ह्रासवृद्धी युगे युगे MatsP_145.12b ह्रासो वृद्धिरहर्भागैर् MatsP_124.86c ह्रियते दुरितं तु वै MatsP_126.30d ह्रीर् आर्जवं सर्वभूतानुकम्पा MatsP_39.22b ह्रीः श्रीस्तितिक्षा समतानृशंस्यम् MatsP_42.20b ह्रेषारवेण चाश्वानां MatsP_153.69a ह्लादयन्तश्च वै प्रजाः MatsP_126.32b ह्लादिन्यो हिमसर्जनाः MatsP_128.21b ह्वेषतां हयवृन्दानां MatsP_149.3a