Linga-Purana 2,1 - 55 (complete)
Based on the edition Bombay : Venkatesvara Steam Press 1906


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.
The Nagari e-text follows the layout and graphic appearance of the printed
edition very closely. It even adds blanks when a line break cuts through
a word or compound.
These and other irregularities cannot be standardized at present.

The text is in need of further proof reading!
Mistakes may stem from the Devanagari version, or they may have occured during
conversion. In case of doubt, they may be checked against the online Devanagari
files avaible from the SANSKNET server.
Please report possible conversion errors.
This will help improve the routine for future tasks.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm









atha śrīsaṭīkaliṅgamahāpurāṇottarabhāgaprāraṃbhaḥ

śrīgaṇeśāya namaḥ


ṛṣaya ūcuḥ
kṛṣṇas tuṣyati keneha sarvadeveśvareśvaraḥ /
vaktumarhāsi cāsmākaṃ sūta sarvārthavidbhavān // LiP_2,1.1 //
sūta uvāca
purā pṛṣṭo mahātejā mārkaṇḍeyo mahāmuniḥ /
aṃbarīṣeṇa viprendrās tad vadāmi yathātatham // LiP_2,1.2 //
aṃbarīṣa uvāca
mune samastadharmāṇāṃ pāragas tvaṃ mahāmate /
mārkaṇḍeya purāṇo 'si purāṇārthaviśāradaḥ // LiP_2,1.3 //
nārāyaṇānāṃ divyānāṃ dharmāṇāṃ śreṣṭhamuttamam /
tatkiṃ brūhi mahāprājña bhaktānāmiha suvrata // LiP_2,1.4 //
sūta uvāca
tasya tadvacanaṃ śrutvā samutthāya kṛtāñjaliḥ /
smaran nārāyaṇaṃ devaṃ kṛṣṇam acyutam avyayam // LiP_2,1.5 //
mārkaṇḍeya uvāca
śṛṇu bhūpa yathānyāyaṃ puṇyaṃ nārāyaṇātmakam /
smaraṇaṃ pūjanaṃ caiva praṇāmo bhaktipūrvakam // LiP_2,1.6 //
pratyekam aśvamedhasya yajñasya samam ucyate /
ya ekaḥ puruṣaḥ śreṣṭhaḥ paramātmā janārdanaḥ // LiP_2,1.7 //
yasmādbrahmā tataḥ sarvaṃ samāśrityaiva mucyate /
dharmamekaṃ pravakṣyāmi yaddṛṣṭaṃ viditaṃ mayā // LiP_2,1.8 //
purā tretāyuge kaścit kauśiko nāma vai dvijaḥ /
vāsudevaparo nityaṃ sāmagānarataḥ sadā // LiP_2,1.9 //
bhojanāsana śayyāsu sadā tadgatamānasaḥ /
udāracaritaṃ viṣṇor gāyamānaḥ punaḥ punaḥ // LiP_2,1.10 //
viṣṇoḥ sthalaṃ samāsādya hareḥ kṣetramanuttamam /
agāyata hariṃ tatra tālavarṇalayānvitam // LiP_2,1.11 //
mūrcchanāsvarayogena śrutibhedena bheditam /
bhaktiyogaṃ samāpanno bhikṣāmātraṃ hi tatra vai // LiP_2,1.12 //
tatraivaṃ gāyamānaṃ ca dṛṣṭvā kaściddvijastadā /
padmākhya iti vikhyātastasmai cānnaṃ dadau tadā // LiP_2,1.13 //
sakuṭuṃbo mahātejā hyuṣṇamannaṃ hi tatra vai /
kauśiko hi tāda hṛṣṭo gāyannāste hariṃ prabhum // LiP_2,1.14 //
śṛṇvannāste sa padmākhyaḥ kāle kāle vinirgataḥ /
kālayogena saṃprāptāḥ śiṣyā vai kauśikasya ca // LiP_2,1.15 //
sapta rājanyavaiśyānāṃ viprāṇāṃ kulasaṃbhavāḥ /
jñānavidyādhikāḥ śuddhā vāsudevaparāyaṇāḥ // LiP_2,1.16 //
teṣām api tathānnādyaṃ padmākṣaḥ pradadau svayam /
śiṣyaiśca sahito nityaṃ kauśiko hṛṣṭamānasaḥ // LiP_2,1.17 //
viṣṇusthale hariṃ tatra āste gāyanyathāvidhi /
tatraiva mālavo nāma vaiśyo viṣṇuparāyaṇaḥ // LiP_2,1.18 //
dīpamālāṃ harernityaṃ karoti prītimānasaḥ /
mālavī nāma bhāryā ca tasya nityaṃ pativratā // LiP_2,1.19 //
gomayena samālipya hareḥ kṣetraṃ samantataḥ /
bhartrā sahāste suprītā śṛṇvatī gānamuttamam // LiP_2,1.20 //
kuśasthalātsamāpannā brāhmaṇāḥ śaṃsitavratāḥ /
pañcāśadvai samāpannā harergānārthamuttamāḥ // LiP_2,1.21 //
sādhayanto hi kāryāṇi kauśikasya mahātmanaḥ /
jñānavidyārthatattvajñāḥ śṛṇvanto hyavasaṃstu te // LiP_2,1.22 //
khyātamāsīttadā tasya gānaṃ vai kauśikasya tat /
śrutvā rājā samabhyetya kaliṅgo vākyamabravīt // LiP_2,1.23 //
kauśikādya gaṇaiḥ sārdhaṃ gāyasveha ca māṃ punaḥ /
śṛṇudhvaṃ ca tathā yūyaṃ kuśasthalajanā api // LiP_2,1.24 //
tacchrutvā kauśikaḥ prāha rājānaṃ sāṃtvayā girā /
na jihvā me mahārājan vāṇī ca mama sarvadā // LiP_2,1.25 //
hareranyamapindraṃ vā stauti naiva ca vakṣyati /
evamukte tu tacchiṣyo vāsiṣṭho gautamo hariḥ // LiP_2,1.26 //
sārasvatastathā citraścitramālyastathā śiśuḥ /
ūcuste pārthivaṃ tadvadyathā prāha ca kauśikaḥ // LiP_2,1.27 //
śravakāste tathā procuḥ pārthivaṃ viṣṇutatparāḥ /
śrotrāṇīmāni śṛṇvanti hareranyaṃ na pārthiva // LiP_2,1.28 //
gānakīrtiṃ vayaṃ tasya śṛṇumonyāṃ na ca stutim /
tacchrutvā pārthivo ruṣṭo gāyatāmiti cābravīt // LiP_2,1.29 //
svabhṛtyānbrāhmaṇā hyete kīrtiṃ śṛṇvanti me yathā /
na śṛṇvanti kathaṃ tasmāt gāyamāne samantataḥ // LiP_2,1.30 //
eva muktāstadā bhṛtyā jaguḥ pārthivamuttamam /
niruddhamārgā viprāste gāne vṛtte tu duḥkhitāḥ // LiP_2,1.31 //
kāṣṭhasaṃkubhiranyonyaṃ śrotrāṇi vidadhurdvijāḥ /
kauśikādyāśca tāṃ jñātvā manovṛttiṃ nṛpasya vai // LiP_2,1.32 //
prasahyāsmāṃstu gāyeta svagānesau nṛpaḥ sthitaḥ /
iti viprāḥ suniyatā jihvāgraṃ cicchiduḥ karaiḥ // LiP_2,1.33 //
tato rājā susaṃkruddhaḥ svadeśāttānnyavāsayat /
ādāya sarvaṃ vittaṃ ca tataste jagmuruttarām // LiP_2,1.34 //
diśamāsādya kālena kāladharmeṇayojitāḥ /
tānāgatānyamo dṛṣṭvā kiṃ kartavyamiti sma ha // LiP_2,1.35 /
coṣṭitaṃ tatkṣaṇe rājan brahmā prāha surādhipān /
kauśikādīn dvijānadya vāsayadhvaṃ yathāsukham // LiP_2,1.36 /
gānayogena ye nityaṃ pūjayanti janārdanam /
tānānayata bhadraṃ vo yadi devatvamicchatha // LiP_2,1.37 //
ityuktā lokapālaste kauśiketi punaḥ punaḥ /
mālaveti tathā kecit padmākṣeti tathā pare // LiP_2,1.38 //
krośamānāḥ samabhyetya tānādāya vihāyasā /
brahmalokaṃ gatāḥ śīghraṃ muhūrtenaiva te surāḥ // LiP_2,1.39 //
kauśikādīṃstato dṛṣṭvā brahmā lokapitāmahaḥ /
pratyudgamya yathānyāyaṃ svāgatenābhyapūjayat // LiP_2,1.40 //
tataḥ kolāhalamabhūdatigauravamulbaṇam /
brahmaṇā caritaṃ dṛṣṭvā devānāṃ nṛpasattama // LiP_2,1.41 //
hiraṇyagarbho bhagavāṃstānnivārya surottamān /
kauśikādīnsamādāya munīn devaiḥ samāvṛtaḥ // LiP_2,1.42 //
viṣṇulokaṃ yayau śīghraṃ vāsudevaparāyaṇaḥ /
tatra nārāyaṇodevaḥ śvetadvīpanivāsibhiḥ // LiP_2,1.43 //
jñānayogeśvaraiḥ siddhairviṣṇubhaktaiḥ samāhitaiḥ /
nārāyaṇasamairdivyaiścaturbāhudharaiḥ śubhaiḥ // LiP_2,1.44 //
viṣṇucihnasamāpannairdīpyamānairakalmaṣaiḥ /
aṣṭāśītisahasraiśca sevyamāno mahājanaiḥ // LiP_2,1.45 //
asmābhirnāradādyaiśca sanakādyairakalmaṣaiḥ /
bhūtairnānāvidhaiścaiva divyastrībhiḥ samantataḥ // LiP_2,1.46 //
sevyamānotha madhye vai sahasradvārasaṃvṛte /
sahasrayojanāyāme divye maṇimaye śubhe // LiP_2,1.47 //
vimāne vimale citre bhadrapīṭhāsane hariḥ /
lokakārye prasaktānāṃ dattadṛṣṭiśca mādhavaḥ // LiP_2,1.48 //
tasminkāle 'tha bhagavān kauśikādyaiśca saṃvṛtaḥ /
āgamya praṇipatyāgre tuṣṭāva garuḍadhvajam // LiP_2,1.49 //
tato kilokya bhagavān harirnārāyaṇaḥ prabhuḥ /
kauśiketyāha saṃprītyā tānsarvāṃśca yathākramam // LiP_2,1.50 //
jayaghoṣo mahānasīnmahāścarye samāgate /
brahmāṇamāha viśvātmā śṛṇu brahman mayoditam // LiP_2,1.51 //
kauśikasya ime viprāḥ sādhyasādhanatatparāḥ /
hitāya saṃpravṛttā vai kuśasthalanivāsinaḥ // LiP_2,1.52 //
matkīrtiśravaṇe yuktā jñānatattvārthakovidāḥ /
ananyadevatābhaktāḥ sādhyā devā bhavantvime // LiP_2,1.53 //
divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ /
āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai // LiP_2,1.54 //
padmākṣamāha bhagavān dhanado bhavamādhavaḥ /
dhanānāmīśvaro bhūtvā yathākālaṃ hi māṃ punaḥ // LiP_2,1.55 //
mālabaṃ mālavīṃ caivaṃ prāha dāmodaro hariḥ /
mama loke yathākālaṃ bhāryayā saha mālava // LiP_2,1.56 //
divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ /
āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai // LiP_2,1.57 //
padmākṣamāha bhagavān dhanado bhavamādhavaḥ /
dhanānāmīśvaro bhūtvā yathākālaṃ hi māṃ punaḥ // LiP_2,1.58 //
āgamya dṛṣṭvā māṃ nityaṃ kuru rājyaṃ yathāsukham /
evamuktvā harirviṣṇurbrahmāṇamidamabravīt // LiP_2,1.59 //
kauśikasyāsya gānena yoganidrā ca me gatā /
viṣṇusthale ca māṃ stauti śiṣyaireṣa samantataḥ // LiP_2,1.60 //
rājñā nirastaḥ krūreṇa kaliṅgena mahīyasā /
sa jihvācchedanaṃ kṛtvā hareranyaṃ kathañcana // LiP_2,1.61 //
na stoṣyāmīti niyataḥ prāptosau mama lokatām /
ete ca viprā niyatā mama bhaktā yaśasvinaḥ // LiP_2,1.62 //
śrotracchidramathāhatya śaṅkubhirvai parasparam /
śroṣyāmo naiva cānyadvai hareḥ kīrtimitisma ha // LiP_2,1.63 //
ete viprāsca devatvaṃ mama sānnidhyameva ca /
mālavo bhāryayā sārdhaṃ matkṣetraṃ parimṛjya vai // LiP_2,1.64 //
dīpamālādibhirnityamabhyarcya satataṃ hi mām /
gānaṃ śṛṇoti niyato matkīrticaritānvitam // LiP_2,1.65 //
tenāsau prāptavāṃllokaṃ mama brahmā sanātanam /
padmākṣosau dadau bhojyaṃ kauśikasya mahātmanaḥ // LiP_2,1.66 //
dhaneśatvamavāptosau mama sānnidhyameva ca /
evamuktvā haristatra samāje lokapūjitaḥ // LiP_2,1.67 //
tasmin kṣaṇe samāpannā madhurākṣarapeśalaiḥ /
vipañcīguṇatattvajñairvādyavidyāviśāradaiḥ // LiP_2,1.68 //
mandaṃ mandasmitā devī vicitrābharaṇānvitā /
gāyamānā samāyātā lakṣmīrviṣṇuparigrahā // LiP_2,1.69 //
vṛtā sahasrakoṭībhiraṅganābhiḥ samantataḥ /
tato gaṇādhipā dṛṣṭvā bhuśuṇḍīparighāyudhāḥ // LiP_2,1.70 //
brahmādīṃstarjayantaste munīndevānsamantataḥ /
utsārayantaḥ saṃhṛṣṭā dhiṣṭhitāḥ parvatopamāḥ // LiP_2,1.71 //
sarve vayaṃ hi niryātāḥ sārdhaṃ vai brahmaṇā suraiḥ /
tasmin kṣaṇe samāhūtastuṃbarurmunisattamaḥ // LiP_2,1.72 //
praviveśa samīpaṃ vai devyā devasya caiva hi /
tatrāsīno yathāyogaṃ nānāmūrcchāsamanvitam // LiP_2,1.73 //
jagau kalapadaṃ hṛṣṭo vipañcīṃ cābhyavādayat /
nānāratnasamāyuktairdivyairābharaṇottamaiḥ // LiP_2,1.74 //
divyamālyaistathā śubhraiḥ pūjito munisattamaḥ /
nirgatastuṃbarurhṛṣṭo anye ca ṛṣayaḥ surāḥ // LiP_2,1.75 //
dṛṣṭvā saṃpūjitaṃ yāntaṃ yathāyogamarindama /
nāradotha munirdṛṣṭvā tuṃbaroḥ satkriyāṃ hareḥ // LiP_2,1.76 //
śokāviṣṭena manasā saṃtaptahṛdayekṣaṇaḥ /
cintāmāpedivāṃstatra śokamūrcchākulātmakaḥ // LiP_2,1.77 //
kenāhaṃ hi haretyāsye yogaṃ devīsamīpataḥ /
aho tuṃbaruṇā prāptaṃ dhiṅmāṃ mūḍhaṃ vicetasam // LiP_2,1.78 //
yohaṃ hareḥ sannikāśaṃ bhūtairniryātitaḥ katham /
jīvanyāsyāmi kutrāhamaho tuṃbaruṇā kṛtam // LiP_2,1.79 //
iti saṃcintayan viprastapa āsthitavānmuniḥ /
divyaṃ varṣasahasraṃ tu nirucchvāsasamanvitaḥ // LiP_2,1.80 //
dhyāyanviṣṇumathādhyāste tuṃbaroḥ satkriyāṃ smaran /
rodamāno muhurvidvān dhiṅmāmiti ca cintayan // LiP_2,1.81 //
tatra yatkṛtavānviṣṇustacchṛṇuṣva narādhipa // LiP_2,1.82 //

iti śrīliṅgamahāpurāṇe uttarabhāge kauśikavṛttakathanaṃ nāma prathamodhyāyaḥ


________________________________________________________


mārkaṇḍeya uvāca
tato nārāyaṇo devastasmai sarvaṃ pradāya vai /
kālayogena viśvatmā samaṃ cakre 'tha tuṃbaroḥ // LiP_2,2.1 //
nāradaṃ muniśārdūlamevaṃ vṛttamabhūtpurā /
nārāyaṇasya gītānāṃ gānaṃ śreṣṭhaṃ punaḥ punaḥ // LiP_2,2.2 //
gānenārādhito viṣṇuḥ satkīrti jñānavarcasī /
dadāti tuṣṭiṃ sthānaṃ ca yathāsau kauśikasya vai // LiP_2,2.3 //
padmākṣaprabhṛtīnāṃ ca saṃsiddhiṃ pradadau hariḥ /
tasmāttvayā mahārāja viṣṇukṣatre viśeṣataḥ // LiP_2,2.4 //
arcanaṃ gānanṛtyādyaṃ vādyotsavasamanvitam /
kartavyaṃ viṣṇubhaktairhi puruṣairaniśaṃ nṛpa // LiP_2,2.5 //
śrotavyaṃ ca sadā nityaṃ śrotavyosau haristathā /
viṣṇukṣetre tu yo vidvān kārayedbhaktisaṃyutaḥ // LiP_2,2.6 //
gānanṛtyādikaṃ caiva viṣṇvākhyānāṃ kathāṃ tathā /
jatismṛtiṃ ca medhāṃ ca tathaivoparame smṛtim // LiP_2,2.7 //
prāpnoti viṣṇusāyujyaṃ satyametannṛpādhipa /
etatte kathitaṃ rājan yanmāṃ tvaṃ paripṛcchasi // LiP_2,2.8 //
kiṃ vadāmi ca te bhūto vada dharmabhṛtāṃ vara // LiP_2,2.9 //

iti śrīliṅgamahāpurāṇe uttarabhāge viṣṇumāhātmyaṃ nāma dvitīyo 'dhyāyaḥ


________________________________________________________


ambarīṣa uvāca
mārkaṇḍeya mahāprājña kena yogena labdhavān /
gānavidyāṃ mahābhāga nārado bhagavānmuniḥ // LiP_2,3.1 //
tuṃbarośca samānatvaṃ kasminkāla upeyivān /
etadācakṣva me sarvaṃ sarvajñosi mahāmate // LiP_2,3.2 //
mārkaṇḍeya uvāca
śruto mayāyamartho vai nāradāddevadarśanāt /
svayamahā mahātejā nārado 'sau mahāmatiḥ // LiP_2,3.3 //
saṃtapyamāno bhagavān divyaṃvarṣasahasrakam /
nirucchvāsena saṃyuktastuṃbarorgauravaṃ smaran // LiP_2,3.4 //
tatāpa ca mahāghoraṃ taporāśistapaḥ param /
athāntarikṣe śuśrāva nārado 'sau mahāmuniḥ // LiP_2,3.5 //
vāṇīṃ divyāṃ mahāghoṣāmadbhutāmasarīriṇīm /
kimarthaṃ muniśārdūla tapastapasi duścaram // LiP_2,3.6 //
ulūkaṃ paśya gatvā tvaṃ yadi gāne ratā matiḥ /
mānasottaraśaile tu gānabandhuriti smṛtaḥ // LiP_2,3.7 //
gaccha śīghraṃ ca paśyainaṃ gānavittvaṃ bhaviṣyasi /
ityukto vismayā viṣṭo nārado vāgvidāṃ varaḥ // LiP_2,3.8 //
mānasottaraśaile tu gānabandhuṃ jagāma vai /
gandharvāḥ kinnarā yakṣāstathā cāpsarasāṃ gaṇāḥ // LiP_2,3.9 //
samāsīnāstu parito gānabandhuṃ tatastataḥ /
ganavidyāṃ samāpannaḥ sikṣitāstena pakṣiṇā // LiP_2,3.10 //
snigdhakaṇṭhasvarās tatra samāsīnām udānvitāḥ /
tato nāradamālokya gānabandhuruvāca ha // LiP_2,3.11 /
praṇipatya yathānyāyaṃ svāgatenābhyapūjayat /
kimarthaṃ bhagavānatra cāgato 'si mahāmate // LiP_2,3.12 //
kiṃ kāryaṃ hi mayā brahman brūhi kiṃ karavāṇi te /
nārada uvāca
ulūkendra mahāprājña śṛṇusarvaṃ yathātatham // LiP_2,3.13 //
mama vṛttaṃ pravakṣyāmi purā bhūtaṃ mahādbhutam /
atīte hi yuge vidvannārāyaṇasamīpagam // LiP_2,3.14 //
māṃ vinirdhūya saṃhṛṣṭaḥ samāhūya ca tuṃbarum /
lakṣmīsamanvito viṣṇuraśṛṇodgānamuttamam // LiP_2,3.15 //
brahmādayaḥ surāḥ sarve nirastāḥ sthānato 'cyutāḥ /
kauśikādyāḥ samāsīnā gānayogena vai harim // LiP_2,3.16 //
evamārādhya saṃprāptā gāṇapatyaṃ yathāsukham /
tenāhamatiduḥkhārtastapastaptumihāgataḥ // LiP_2,3.17 //
yaddattaṃ yaddhutaṃ caiva yathā vā śrutameva ca /
yadadhītaṃ mayā sarvaṃ kalāṃ nārhati ṣoḍaśīm // LiP_2,3.18 //
viṣṇormāhātmyayuktasya gāna yogasya vai tataḥ /
saṃcintyāhaṃ tapo ghoraṃ tadarthaṃ taptavān dvija // LiP_2,3.19 //
divyavarṣasahasraṃ vai tato hyaśṛṇuvaṃ punaḥ /
vāṇīmākāśasaṃbhūtāṃ tvāmuddiśya vihaṅgama // LiP_2,3.20 //
ulūkaṃ gaccha devaṣe gānabandhuṃ matiryadi /
gāte cedvartate brahman tatra tvaṃ vetsyase cirāt // LiP_2,3.21 //
ityahaṃ preritastena tvatsamīpamīhāgataḥ /
kiṃ karīṣyāmi śiṣyohaṃ tava māṃ pālayāvyaya // LiP_2,3.22 //
gānabandhuruvāca
śṛṇu nārada yadvṛttaṃ purā mama mahāmate /
atyāścaryasamāyuktaṃ sarvapāpaharaṃ śubham // LiP_2,3.23 //
bhuvaneśa iti khyāto rājabhūddhārmikaḥ purā /
aśvamedhasahasraiśca vājapeyāyutena ca // LiP_2,3.24 //
gavāṃ koṭyarbude caiva suvarmasya tathaiva ca /
vāsasāṃ rathahastīnāṃ kanyāśvānāṃ tathaiva ca // LiP_2,3.25 //
datvā sa rājā viprebhyo medinīṃ pratipālayan /
nivārayan svake rājye geyayogena keśavam // LiP_2,3.26 //
anyaṃ vā geyayogena gāyanyadi sa me bhavet /
vadhyaḥ sarvātmanā tasmādvedai rīḍyaḥ paraḥ pumān // LiP_2,3.27 //
gānayogena sarvatra striyo gāyantu nityaśaḥ /
sūtamāgadhasaṃghāśca gītaṃ te kārayantu vai // LiP_2,3.28 //
ityajñāpyamahātejā rājyaṃ vai paryapālayat /
tasya rājñaḥ purābhyāśe harimitra iti śrutaḥ // LiP_2,3.29 //
brāhmaṇo viṣṇubhaktaśca sarvadvandvavivarjitaḥ /
nadīpulinamāsādya pratimāṃ ca hareḥ śubhām // LiP_2,3.30 //
abhyarcya ca yathānyāyaṃ ghṛtadadhyuttaraṃ bahu /
miṣṭānnaṃ pāyasaṃ dattvā harerāvedya pūpakam // LiP_2,3.31 //
praṇipatya yathānyāyaṃ tatra vinyastamānasaḥ /
agāyata hariṃ tatra tālavarṇalayānvitam // LiP_2,3.32 //
atīva snehasaṃyuktastadgatenāntarātmanā /
tato rājñaḥ samādeśāccārāstatra samāgatāḥ // LiP_2,3.33 //
tadarcanādi sakalaṃ nirdūya ca samantataḥ /
brāhmaṇaṃ taṃ gṛhītvā te rājñe samyaṅnyavedayan // LiP_2,3.34 //
tato rājā dvijaśreṣṭhaṃ paribhartsya sudurmatiḥ /
rājyānnaryātayāmāsa hṛtvā sarvaṃ dhanādikam // LiP_2,3.35 //
pratimāṃ ca hareścaiva mlecchā hṛtvā yayuḥ punaḥ /
tataḥ kālena mahatā kāladharmamupeyivān // LiP_2,3.36 //
sa rājā sarvalokeṣu pūjyamānaḥ samantataḥ /
kṣudhārtaśca tathā khinno yamamāha suduḥ khitaḥ // LiP_2,3.37 //
kṣuttṛṭ ca vartate deva svargatasyāpi me sadā /
mayā pāpaṃ kṛtaṃ kiṃ vā kiṃ kariṣyāmi vai yama // LiP_2,3.38 //
yama uvāca
tvayā hi sumahatpāpaṃ kṛtamajñānamohataḥ /
harimitraṃ prati tadā vāsudevaparāyaṇam // LiP_2,3.39 //
harimitre kṛtaṃ pāpaṃ vāsudevārcanādiṣu /
tena pāpena saṃprāptaḥ kṣudrogastvāṃ sadā nṛpa // LiP_2,3.40 //
dānayajñādikaṃ sarvaṃ pranaṣṭaṃ te narādhipa /
gītavādyasamopetaṃ gāyamānaṃ mahāmatim // LiP_2,3.41 //
harimitraṃ samāhūya hṛtavānasi taddhanam /
upahārādikaṃ sarvaṃ vāsudevasya sannidhau // LiP_2,3.42 //
tava bhṛtyaistadā luptaṃ pāpaṃ cakrustvadājñayā /
hareḥ kīrtiṃ vinā cānyadbrahmaṇena nṛpottama // LiP_2,3.43 //
na geyayoge gātavyaṃ tasmātpāpaṃ kṛtaṃ tvayā /
naṣṭaste sarvalokodya gacca parvatakoṭaram // LiP_2,3.44 //
pūrvotsṛṣṭaṃ svadehaṃ taṃ khādannityaṃ nikṛtya vai /
tasminkoṇe tvimaṃ dehaṃ khādannityaṃ kṣudhanvitaḥ // LiP_2,3.45 //
mahānirayasaṃsthastvaṃ yāvanmanvantaraṃ bhavet /
manvantare tato 'tīte bhūmyāṃ tvaṃ ca bhaviṣyasi // LiP_2,3.46 //
tataḥ kālena saṃprāpya mānuṣyamavagacchasi /
gānabandhuruvāca
evamuktvā yamo vidvāṃstatraivāntaradhīyata // LiP_2,3.47 //
harimitro vimānena stūyamāno gaṇādhipaiḥ /
viṣṇulokaṃ gataḥ śrīmān saṃgṛhya gamabāndhavān // LiP_2,3.48 //
bhuvaneśo nṛpo hyasmin koṭare parvatasya vai /
khādamānaḥ śavaṃ nityam āste kṣuttṛṭsamanvitaḥ // LiP_2,3.49 //
adrākṣaṃ taṃ nṛpaṃ tatra sarvametanmamoktavān /
samālokyāhamājñāya harimitraṃ sameyivān // LiP_2,3.50 //
vimānenārkavarṇena gacchantamamarairvṛtam /
indradyumnaprasādena prāptaṃ me hyāyuruttamam // LiP_2,3.51 //
tenāhaṃ harimitraṃ vai dṛṣṭavān asmi suvrata /
tadaiśvaryaprabhāvena mano me samupāgatam // LiP_2,3.52 //
gānavidyāṃ prati tadā kinnaraiḥ samupāviśam /
ṣaṣṭiṃ varṣasahasrāṇāṃ gānayogena me mune // LiP_2,3.53 //
jihvā prasāditā spaṣṭā tato gānamaśikṣayam /
tatastu dviguṇenaiva kālenābhūdiyaṃ mama // LiP_2,3.54 //
gānayogasamāyuktā gatā manvantarā daśa /
gānācāryo 'bhavaṃ tatra gandharvādyāḥ samāgatāḥ // LiP_2,3.55 //
ete kinnarasaṃghā vai māmācāryamupāgatāḥ /
tapasā naiva śakyā vai gānavidyā tapodhana // LiP_2,3.56 //
tasmācchrutena saṃyukto mattastvaṃ gānamāpnuhi /
evamukto munistaṃ vai praṇipatya jagau tadā // LiP_2,3.57 //
tacchṛṇuṣva muniśreṣṭha vāsudevaṃ namasya tu /
mārkaṇḍeya uvāca
ulūkenaivamuktastu nārado munisattamaḥ // LiP_2,3.58 //
śikṣākrameṇa saṃyuktastatra gānamāśikṣayat /
gānabandhustadāhedaṃ tyaktalajjo bhavādhunā // LiP_2,3.59 //
ulūka uvāca
strīsaṃgame tathā gīte dyūte vyākhyānasaṃgame /
vyavahāre tathāhāre tvarthānāṃ ca samāgame // LiP_2,3.60 //
āye vyaye tathā nityaṃ tyaktalajjastu vai bhavet /
na kuñcitena gūḍhena nityaṃ prāvaramādibhiḥ // LiP_2,3.61 //
hastavikṣepabhāvena vyādi tāsyena caiva hi /
niryātajihvāyogena na geyaṃ hi kathañcana // LiP_2,3.62 //
na gāyedūrdhvabāhuśca nordhvadṛṣṭiḥ kathañcana /
svāṅgaṃ nirīkṣamāṇena paraṃ saṃprekṣatā tathā // LiP_2,3.63 //
saṃghaṭṭe ca tathotthāne kaṭisthānaṃ na śasyate /
hāso roṣastathā kaṃpastathānyatra smṛtiḥ punaḥ // LiP_2,3.64 //
naitāni śastarūpāṇi gānayoge mahāmate /
naikahastena śakyaṃ syāttālasaṃghaṭṭanaṃ mune // LiP_2,3.65 //
kṣudhārttena bhayārtena tṛṣṇārtena tathaiva ca /
gānayoge na kartavyo nāndhakāre kathañcana // LiP_2,3.66 //
evamādīni cānyāni na kartavyāni gāyatā /
mārkaṇḍeya uvāca
evamuktaḥ sa bhagavāṃstenoktairvidhilakṣaṇaiḥ /
aśikṣayattathā gītaṃ divyaṃ varṣasahasrakam // LiP_2,3.67 //
tataḥ samastasaṃpanno gītaprastārakādiṣu /
vipañcyādiṣu saṃpannaḥ sarvasvaravibhāgavit // LiP_2,3.68 //
ayutāni ca ṣaṭtriṃśatsahasrāṇi śatāni ca /
svarāṇāṃ bhedayogena jñātavānmunisattamaḥ // LiP_2,3.69 //
tato gandharvasaṃghāśca kinnarāṇāṃ tathaiva ca /
muninā saha saṃyuktāḥ prītiyuktā bhavanti te // LiP_2,3.70 //
gānabandhuṃ muniḥ prāha prāpya gānamanuttamam /
tvāṃ samāsādya saṃpannastvaṃ hi gītaviśāradaḥ // LiP_2,3.71 //
dhvāṅkṣaśatro mahāprājña kimācārya karomi te /
gānabandhuruvāca
brahmaṇo divase brahman manavastu caturdaśa // LiP_2,3.72 //
tatastrai lokyasaṃplāvo bhaviṣyati mahāmune /
tāvanme tvāyuṣo bhāvastāvanme paramaṃ śubham // LiP_2,3.73 //
manasādhyāhitaṃ me syāddakṣiṇā munisattama /
nārada uvāca
atītakalpasaṃyoge garuḍastvaṃ bhaviṣyasi // LiP_2,3.74 //
svasti te 'stu mahāprājña gamiṣyāmi prasīda mām /
mārkaṇḍeya uvāca
evamuktvā jagāmatha nāradopi janārdanam // LiP_2,3.75 //
śvetadvīpe hṛṣīkeśaṃ gāpayāmāsa gītakān /
tatra śrutvā tu bhagavānnāradaṃ prāha mādhavaḥ // LiP_2,3.76 //
tuṃbarorna viśiṣṭosi gītairadyāpi nārada /
yadā viśiṣṭo bhavitā taṃ kālaṃ pravadāmyaham // LiP_2,3.77 //
gānabandhuṃ samāsādya gānārthajño bhavānasi /
manorvaivasvatasyāhamaṣṭaviśatime yuge // LiP_2,3.78 //
dvāṃparāṃ te bhavaṣyāmi yudavaṃśakulodbhavaḥ /
devakyāṃ vasudevasya kṛṣṇo nāmnā mahāmate // LiP_2,3.79 //
tadānīṃ māṃ samāsādya smārayethā yathātatham /
tatra tvāṃ gītasaṃpannaṃ kariṣyāmi mahāvratam // LiP_2,3.80 //
tuṃbarośca samañcaiva tathātiśayasaṃyutam /
tāvatkālaṃ yatāyogaṃ devagandharvayoniṣu // LiP_2,3.81 //
śikṣayasva yatānyāyamityuktvāntaradhīyata /
tato muniḥ praṇamyainaṃ tathātiśayasaṃyutam // LiP_2,3.82 //
devarṣirdevasaṃkāśaḥ sarvābharaṇabhūṣitaḥ /
tapasāṃ nidhiratyantaṃ vāsudevaparāyaṇaḥ // LiP_2,3.83 //
skandhe vipañcīmāsādya sarvalokāṃścacāra saḥ /
vāruṇaṃ yāmyamāgneyamaidraṃ kauberameva ca // LiP_2,3.84 //
vāyavyaṃ ca tatheśānaṃ saṃsadaṃ prāpya dharmavit /
gāyamāno hariṃ samyagvīṇāvādavicakṣaṇaḥ // LiP_2,3.85 //
gandharvāpsarasāṃ saṃghaiḥ pūjyamānastata stataḥ /
brahmalokaṃ samāsādya kasmiṃścitkālaparyaye // LiP_2,3.86 //
hāhāhūhūśca gandharvau gītavādyaviśāradau /
brahmaṇo gāyakau divyau nityau gandharvasattamau // LiP_2,3.87 //
tatra tābhyāṃ samāsādya gāyamāno hariṃ prabhum /
brahmaṇā ca mahātejāḥ pūjito munisattamaḥ // LiP_2,3.88 //
taṃ praṇamya mahātmānaṃ sarvalokapitāmaham /
cacāra ca yathākāmaṃ sarvalokeṣu nāradaḥ // LiP_2,3.89 //
tataḥ kālena mahatā gṛhaṃ prāpya ca tuṃbaroḥ /
vīṇāmādāya tatrastho hyagāyata mahāmuniḥ // LiP_2,3.90 //
svarakalpāstu tatrasthāḥ ṣaḍjādyāḥ sapta vai matāḥ /
krīḍato bhagavāndṛṣṭvā nirgataśca susatvaram // LiP_2,3.91 //
śikṣayā māsa bahuśastatra tatra mahāmatiḥ /
śramayogena saṃyukto nāradopi mahāmuniḥ // LiP_2,3.92 //
saptasvarāṅganāḥ paśyan gānavidyāviśāradaḥ /
āsīdvīṇā samāyoge na tāstantryaḥ prapedire // LiP_2,3.93 //
tato ravaitake kṛṣṇaṃ praṇipatya mahāmuniḥ /
vijñāpayadaśeṣaṃ tu śvetadvīpe tu yat purā // LiP_2,3.94 //
nārāyaṇena kathitaṃ gānayogamanuttamam /
tacchrutvā prāhasankṛṣṇaḥ prāha jāṃbavatīṃ mudā // LiP_2,3.95 //
etaṃ munivaraṃ bhadre śikṣayasva yathāvidhi /
vīṇāgāna samāyoge tathetyuktvā ca sā harim // LiP_2,3.96 //
prahasaṃtī yathāyogaṃ śikṣayāmāsa taṃ munim /
tataḥ saṃvatsare pūrṇe punarāgamya mādhavam // LiP_2,3.97 //
praṇipatyāgratastasthau punarāha sa keśavaḥ /
satyāṃ samīpamāgaccha śikṣayasva yathāvidhi // LiP_2,3.98 //
tathetyuktvā satyabhāmāṃ praṇipatyajagau muniḥ /
tayā sa sikṣito vidvān pūrṇe saṃvatsare punaḥ // LiP_2,3.99 //
vāsudevamiyukto 'sau rukmiṇīsadanaṃ gataḥ /
aṅganābhistatastābhirdāsībhirmunisattamaḥ // LiP_2,3.100 ///
ukto 'sau gāyamānopi na svaraṃ vetsi vai mune /
tataḥ śrameṇa mahatā vatsaratrayasaṃyutam // LiP_2,3.101 //
śikṣitosau tadā devyā rukmiṇyāpi jagau muniḥ /
tataḥ svarāṅganāḥ prāpyaḥ tantrīyogaṃ mahāmuneḥ // LiP_2,3.102 //
āhūya kṛṣṇo bhagavān svayameva mahāmunim /
aśikṣayadameyātmā gānayogamanuttamam // LiP_2,3.103 //
tato 'tiśayamāpannastuṃbarormunisattamaḥ /
tato nanarta devarṣiḥ praṇipatya janārdanam // LiP_2,3.104 //
uvāca ca hṛṣīkeśaḥ sarvajñastvaṃ mahāmune /
prahasya gānayogena gāyasva mama sannidhau // LiP_2,3.105 //
etatte prārthitaṃ prāptaṃ mama loke tathaiva ca /
nityaṃ tuṃbaruṇā sārdhaṃ gāyasva ca yathātatham // LiP_2,3.106 //
evamukto munistatra yathāyogaṃ cacāra saḥ /
yadā saṃpūjayan kṛṣṇo rudraṃ bhuvananāyakam // LiP_2,3.107 //
tadā jagai harestasya niyogācchaṅkarāya vai /
rukmiṇyā saha satyā ca jāṃbavatyā mahāmuniḥ // LiP_2,3.108 //
kṛṣṇena ca nṛpaśreṣṭha śrutijātiviśāradaḥ /
eṣa vo muniśārdūlāḥ prokto gītakramo muneḥ // LiP_2,3.109 //
brāhmaṇo vāsudevākhyāṃ gāyamāno bhṛśaṃ nṛpa /
hareḥ sālokyamāpnoti rudragāno 'dhiko bhavet // LiP_2,3.110 //
anyathā narakaṃ gacchedgāyamānonyadeva hi /
karmaṇā manasā vācā vāsudevaparāyaṇaḥ // LiP_2,3.111 //
gāyan śṛṇvaṃstamāpnoti tasmādgeyaṃ paraṃ viduḥ // LiP_2,3.112 //

iti śrīliṅgamahāpurāṇe uttarabhāge vaiṣṇavagītakathanaṃ nāma tṛtīyo 'dhyāyaḥ


________________________________________________________


ṛṣaya ūcuḥ
vaiṣṇavā iti ye proktā vāsudevaparāyaṇāḥ /
kāni cihnāni teṣāṃ vai tanno brahi mahāmate // LiP_2,4.1 //
teṣāṃ vā kiṃ karotyeṣa bhagavān bhūtabhāvanaḥ /
etanme sarvamācakṣva sūta sarvārthavittama // LiP_2,4.2 //
sūta uvāca
aṃbarīṣeṇa vai pṛṣṭo mārkaṇḍeyaḥ purāmuniḥ /
yuṣmabhiradya yat proktaṃ tadvadāmi yathātatham // LiP_2,4.3 //
mārkaṇḍeya uvāca
śṛṇu rājanyathānyāyaṃ yanmāṃ tvaṃ paripṛcchasi /
yatrāste viṣṇubhaktastu tatra nārāyaṇaḥ sthitaḥ // LiP_2,4.4 //
viṣṇureva hi sarvatra yeṣāṃ vai devatā smṛtā /
kīrtyamāne harau nityaṃ romāñco yasya vartate // LiP_2,4.5 //
kaṃpaḥ svedastathakṣeṣu dṛsyante jalabindavaḥ /
viṣṇubhaktisamāyuktān śrautasmārtapravartakān // LiP_2,4.6 //
prīto bhavati yo dṛṣṭvā vaiṣṇavo 'sau prakīrtitaḥ /
nānyadācchādayedvastraṃ vaiṣṇavo jagato 'raṇe // LiP_2,4.7 //
viṣṇubhaktamathāyāntaṃ yo dṛṣṭvā sanmukhasthitaḥ /
praṇāmādi karotyevaṃ vāsudeve yathā tathā // LiP_2,4.8 //
sa vai bhakta iti jñeyaḥ sa jayī syājjagattraye /
rūkṣākṣarāṇi śṛṇvanvai tathā bhāgavateritaḥ // LiP_2,4.9 //
praṇāmapūrvaṃ kṣāntyā vai yo vadedvaiṣṇavo hi saḥ /
gandhapuṣpādi kaṃ sarvaṃ śirasā yo hi dhārayet // LiP_2,4.10 //
hareḥ sarvamitītyevaṃ mattvāsau vaiṣṇavaḥ smṛtaḥ /
viṣṇukṣetre śubhānyeva karoti snehasaṃyutaḥ // LiP_2,4.11 //
pratimāṃ ca harernityaṃ pūjayetprayatātmavān /
viṣṇubhaktaḥ sa vijñeyaḥ karmaṇā manasā girā // LiP_2,4.12 //
nārāyaṇaparo nityaṃ mahābhāgavato hi saḥ /
bhojanārādhanaṃ sarvaṃ yathāśaktyā karoti yaḥ // LiP_2,4.13 //
viṣṇubhaktasya ca sadā yathānyāyaṃ hi kathyate /
nārāyaṇaparo vidvānyasyānnaṃ prītamānasaḥ // LiP_2,4.14 //
aśrāti taddharerāsyaṃ gatamannaṃ na saṃśayaḥ /
svārcanādapi viśvātmā prīto bhavati mādhavaḥ // LiP_2,4.15 //
mahābhāgavate tacca dṛṣṭvāsau bhaktavatsalaḥ /
vāsudevaparaṃ dṛṣṭvā vaiṣṇavaṃ dagdhakilbiṣam // LiP_2,4.16 //
devāpi bhītāstaṃ yānti praṇipatya yathāgatam /
śrūyatāṃ hi purāvṛttaṃ viṣṇubhaktasya vaibhavam // LiP_2,4.17 //
dṛṣṭvā yamo 'pi vai bhaktaṃ vaiṣṇavaṃ dagdhakilbiṣam /
utthāya prāñjalirbhūtvā nanāma bhṛgunandanam // LiP_2,4.18 //
tasmātsaṃpūjayedbhaktyā vaiṣṇavānviṣṇuvannaraḥ /
sa yāti viṣṇusāmīpya nātra kāryā vicāraṇā // LiP_2,4.19 //
anyabhaktasahasrebhyo viṣṇubhakto viśiṣyate /
viṣṇubhaktasahasrebhyo rudrabhakto viśiṣyate /
rudrabhaktātparataro nāstiloke na saśaṃyaḥ // LiP_2,4.20 //
tasmāttu vaiṣṇavaṃ cāpi rudrabhaktamathāpi vā /
pūjayetsarvayatnena dharmakāmārthamuktaye // LiP_2,4.21 //

iti śrīliṅgamahāpurāṇe uttarabhāge viṣṇubhaktakathanaṃ nāma caturtho 'dhyāyaḥ


________________________________________________________



ṛṣaya ūcuḥ
aikṣvākuraṃbarīṣo vai vāsudevaparāyaṇaḥ /
pālayāmāsa pṛthivīṃ viṣṇorājñāpuraḥ saraḥ // LiP_2,5.1 //
śrutametanmahābuddhe tatsarvaṃ vaktumarhasi /
nityaṃ tasya hareścakraṃ śatrurogabhayādikam // LiP_2,5.2 //
hantīti śrūyate loke dhārmikasya mahātmanaḥ /
aṃbarīṣasya caritaṃ tatsarvaṃ brūhi sattama // LiP_2,5.3 //
māhātmyamanubhāvaṃ ca bhaktiyogamanuttamam /
yathāvacchrotumicchāmaḥ sūta vaktuṃ tvamarhasi // LiP_2,5.4 //
sūta uvāca
śrūyatāṃ muniśārdūlāścaritaṃ tasya dhīmataḥ /
aṃbarīṣasya māhātmyaṃ sarvapāpaharaṃ param // LiP_2,5.5 //
triśaṅkordayitā bhāryā sarvalakṣaṇaśobhitā /
aṃbarīṣasya jananī nityaṃ śaucasamanvitā // LiP_2,5.6 //
yoganidrāsamārūḍhaṃ śeṣaparyaṅkaśāyinam /
nārāyaṇaṃ mahātmānaṃ brahmāṇḍakamalodbhavam // LiP_2,5.7 //
tamasā kālarudrākhyaṃ rajasā kanakāṇḍajam /
sattvena sarvagaṃ viṣṇuṃ sarvadevanamaskṛtam // LiP_2,5.8 //
arcayāmāma satataṃ vāṅmanaḥ kāyakarmabhiḥ /
mālyadānādikaṃ sarvaṃ svayamevamacīkarat // LiP_2,5.9 //
gandhādiṣeṣaṇaṃ caiva dhūpadravyādikaṃ tathā /
bhūmerālepanādīni haviṣāṃ pacanaṃ tathā // LiP_2,5.10 //
tatkautukasamāviṣṭā svayameva cakāra sā /
śubhā padmāvatī nityaṃ vācā nārāyaṇeti vai // LiP_2,5.11 //
anantetyeva sā nityaṃ bhāṣamāṇā pativratā /
daśavarṣasahasrāṇi tatpareṇāntarātmanā // LiP_2,5.12 //
arcayāmāsa govindaṃ gandhapuṣpādibhiḥ śuciḥ /
viṣṇubhaktānmahābhāgān sarvapāpavivarjitān // LiP_2,5.13 //
dānamānārcanairnityaṃ dhanaratnairatoṣayat /
tataḥ kadācitsā devī dvādaśīṃ samupoṣya vai // LiP_2,5.14 //
hareragre mahābhāgā suṣvāpa patinā saha /
tatra nārāyaṇo devastāmāha puruṣottamaḥ // LiP_2,5.15 //
kim icchasi varaṃ bhadre mattas tvam brūhi bhāmini /
sā dṛṣṭvā tu varaṃ vavre putro me vaiṣṇavo bhavet // LiP_2,5.16 //
sārvabhaumo mahātejāḥ svakarmanirataḥ śuciḥ /
tathetyuktvā dadau tasyai phalam ekaṃ janārdanaḥ // LiP_2,5.17 //
sā prabuddhā phalaṃ dṛṣṭvā bhartre sarvaṃ nyavedayat /
bhakṣayāmāsa saṃhṛṣṭā phalaṃ tadgatamānasā // LiP_2,5.18 //
tataḥ kālena sā devī putraṃ kulavivardhanam /
asūta sā sadācāraṃ vāsudevaparāyaṇam // LiP_2,5.19 //
śubhalakṣaṇasaṃpannaṃ cakraāṅkitatanūruham /
jātaṃ dṛṣṭvā pitā putraṃ kriyāḥ sarvāścakāra vai // LiP_2,5.20 //
aṃbarīṣa iti khyāto loke samabhavatprabhuḥ /
pitaryuparate śrīmānabhiṣikto mahāmuniḥ // LiP_2,5.21 //
mantriṣvādhāya rājyaṃ ca tapa ugrañcakāra saḥ /
saṃvatsarasahasraṃ vai japannārāyaṇaṃ prabhum // LiP_2,5.22 //
hṛtpuṇḍarīkamadhyasthaṃ sūryamaṇḍalamadhyataḥ /
śaṅkhacakragadāpadmadhārayantaṃ caturbhujam // LiP_2,5.23 //
śuddhajāṃbūnadanibhaṃ brahmaviṣṇuśivātmakam /
sarvābharaṇasaṃyuktaṃ pītāṃbaradharaṃ prabhum // LiP_2,5.24 //
śrīvatsavakṣasaṃ devaṃ puruṣaṃ puruṣottamam /
tato garuḍamāruhya sarvadevairabhiṣṭutaḥ // LiP_2,5.25 //
ājagāma sa viśvātmā sarvalokanamaskṛtaḥ /
airāvatamivācintyaṃ kṛtvā vai garuḍaṃhariḥ // LiP_2,5.26 //
svayaṃ śakra ivāsīnastamāha nṛpasattamam /
indro 'hamasmi bhadraṃ te kiṃ dadāmi varaṃ ca te // LiP_2,5.27 //
sarvalokeśvaro 'haṃ tvāṃrakṣituṃ samupāgataḥ /
aṃbarīṣa uvāca
nāhaṃ tvamābhisaṃdhāya tapa āsthitavāniha // LiP_2,5.28 //
tvayā dattaṃ ca neṣyāmi gaccha śakra yathāsukham /
mama nārāyaṇo nāthastaṃ nāmāmi jagatpatim // LiP_2,5.29 //
gacchedra mākṛthāstvatra mama buddhivilopanam /
tataḥ prahasya bhagavān svarūpamakarodvarīḥ // LiP_2,5.30 //
śārṅgacakragadāpāṇiḥ khaṅgahasto janārdanaḥ /
garuḍopari sarvātmā nīlācala ivāparaḥ // LiP_2,5.31 //
devagandharvasaṃghaiśca stūyamānaḥ samantataḥ /
praṇamya sa ca saṃtuṣṭastuṣṭāva garuḍadhvajam // LiP_2,5.32 //
prasīda lokanātheśa mama nātha janārdana /
kṛṣṇa viṣṇo jagannātha sarvalokanamaskṛta // LiP_2,5.33 //
tvamādistvamanādistvamanantaḥ pūruṣaḥ prabhuḥ /
aprameyo vibhurviṣṇurgovindaḥ kamalekṣaṇaḥ // LiP_2,5.34 //
maheśvarāṅgajo madhye puṣkaraḥ khagamaḥ khagaḥ /
kavyavāhaḥ kapālī tvaṃ havyavāhaḥ prabhañjanaḥ // LiP_2,5.35 //
ādidevaḥ kriyānandaḥ paramātmātmanī sthitaḥ /
tvāṃ prapannosmigovinda jaya devakinandana /
jaya deva jagannātha pāhi māṃ puṣkarekṣaṇa // LiP_2,5.36 //
nānyā gatistvadanyā me tvameva śaraṇaṃ mama /
sūta uvāca
tamāha bhagavānviṣṇuḥ kiṃ te hṛdi cikīrṣitam // LiP_2,5.37 //
tatsarvaṃ te pradāsyāmi bhaktosi mama suvrata /
bhaktipriyo 'haṃ satataṃ tasmāddātumihāgataḥ // LiP_2,5.38 //
aṃbarīṣa uvāca
lokanātha parānanda nityaṃ me vartate matiḥ /
vāsudevaparo nityaṃ vāṅmanaḥ kāyakarmabhiḥ // LiP_2,5.39 //
yathā tvaṃ devadevasya bhavasya paramātmanaḥ /
tathā bhavāmyahaṃ viṣṇo tava deva janārdana // LiP_2,5.40 //
pāliyiṣyāmi pṛthivīṃ kṛtvā vai vaiṣṇavaṃ jagat /
yajñahomārcanaiścaiva tarpayāmi surottamān // LiP_2,5.41 //
vaiṣṇavānpālayiṣyāmi nihaniṣyāmi śātravān /
lokatāpabhaye bhīta iti me dhīyate matiḥ // LiP_2,5.42 //
śrībhagavānuvāca
evamastu yathecchaṃ vai cakrametatsudarśanam /
purā rudraprasādena labdhaṃ vai durlabhaṃ mayā // LiP_2,5.43 //
ṛṣiśāpādikaṃ duḥkhaṃ śatrurogādikaṃ tathā /
nihaniṣyati te nityamityuktvāntaradhīyata // LiP_2,5.44 //
sūta uvāca
tataḥ praṇamya mudito rājā nārāyaṇaṃ prabhum /
praviśya nagarīṃ ramyāmayodhyāṃ paryapālayat // LiP_2,5.45 //
brāhmaṇādīṃśca varṇāṃśca svasvakarmaṇy ayojayat /
nārāyaṇaparo nityaṃ viṣṇubhaktānakalmaṣān // LiP_2,5.46 //
pālayāmāsa hṛṣṭātmā viśeṣeṇa janādhipaḥ /
aśvamedhaśatairiṣṭvā vājapeyaśatena ca // LiP_2,5.47 //
pālayāmāsa pṛthivīṃ sāgarāvaraṇāmimām /
gṛhegṛhe haristasthau vedaghoṣo gṛhegṛhe // LiP_2,5.48 //
nāmaghoṣo hareścaiva yajñaghoṣastathaiva ca /
abhavannṛpaśārdūle tasmin rājyaṃ praśāsati // LiP_2,5.49 //
nāsasyā nātṛṇā bhūmirna durbhikṣādibhiryutā /
rāgahīnāḥ prajā nityaṃ sarvopadravavarjitāḥ // LiP_2,5.50 //
aṃbarīṣo mahātejāḥ pālayāmāsa medinīm /
tasyaivaṃvartamānasya kanyā kamalalocanā // LiP_2,5.51 //
śrīmatī nāma vikhyātā sarvalakṣaṇasaṃyutā //
pradānasamayaṃ prāptā devamāyeva śobhanā // LiP_2,5.52 //
tasminkāle muniḥ śrīmānnārado 'bhyāgataścavai /
aṃbarīṣasya rājño vai parvataśca mahāmatiḥ // LiP_2,5.53 //
tāvubhāvāgatau dṛṣṭvā praṇipatya yathāvidhi /
aṃbarīṣo mahātejāḥ pūjayāmāsa tāv ṛṣī // LiP_2,5.54 //
kanyāṃ tāṃ ramamāṇāṃ vai meghamadhye śatahradām /
prāha tāṃ prekṣya bhagavān nāradaḥ sasmitas tadā // LiP_2,5.55 //
keyaṃ rājanmahābhāgā kanyā surasutopamā /
brūhi dharmabhṛtāṃ śreṣṭha sarvalakṣaṇaśobhitā // LiP_2,5.56 //
rājovāca
duhiteyaṃ mama vibho śrīmatī nāma nāmataḥ /
pradānasamayaṃ prāptā varamanveṣate śubhā // LiP_2,5.57 //
ityukto muniśārdūlastāmaicchannārado dvijāḥ /
parvatopi munistāṃ vai cakame munisattamāḥ // LiP_2,5.58 //
anujñāpya ca rājānaṃ nārado vākyamabravīt /
rahasyāhūya dharmātmāmama dehi sutāmimām // LiP_2,5.59 //
parvato hi tathā prāha rājānaṃ rahasi prabhuḥ /
tāvubhau saha dharmātmā praṇipatya bhayārditaḥ // LiP_2,5.60 //
ubhau bhavantau kanyāṃ me pārthayānau kathaṃ tvaham /
kariṣyāmi mahāprājña śṛṇu nārada me vacaḥ // LiP_2,5.61 //
tvaṃ ca parvata me vākyaṃ śṛṇu vakṣyāmi yatprabho /
kanyeyaṃ yuvayorekaṃ varayiṣyati cecchubhā // LiP_2,5.62 //
tasmai kanyāṃ prayacchāmi nānyathā śaktirasti me /
tathetyuktvā tato bhūyaḥ śvo yāsyāva iti sma ha // LiP_2,5.63 //
ityuktvā munisārdūlau jagmatuḥ prītimānasau /
vāsudevaparau nityamubhau jñānavidāṃvarau // LiP_2,5.64 //
viṣṇu lokaṃ tato gatvā nārado munisattamaḥ /
praṇipatya hṛṣīkeśaṃ vākyametaduvāca ha // LiP_2,5.65 //
śrotavyamasti bhagavannātha nārāyaṇa prabho /
rahasi tvāṃ pravakṣyāmi namaste bhuvaneśvara // LiP_2,5.66 //
tataḥ prahasya govindaḥ sarvānutsārya taṃ munim /
brūhītyāha ca viśvātmā munirāha ca keśavam // LiP_2,5.67 //
tvadīyo nṛpatiḥ śrīmānaṃbarīṣo mahīpatiḥ /
tasya kanyā viśālākṣī śrīmatī nāma nāmataḥ // LiP_2,5.68 //
pariṇetumanāstatra gato 'smi vacanaṃ śṛṇu /
parvato 'yaṃ muniḥ śrīmāṃstava bhṛtyastaponidhiḥ // LiP_2,5.69 //
tāmaicchatsopi bhagavannāvāmāha janādhipaḥ /
aṃbarīṣo mahātejāḥ kanyeyaṃ yuvayorvaram // LiP_2,5.70 //
lāvaṇyayuktaṃ vṛṇuyādyadi tasmai dadāmyaham /
ityāhāvāṃ nṛpastatra tathetyuktvāhamāgataḥ // LiP_2,5.71 //
āgamiṣyāmi te rājan śvaḥ prabhāte gṛhaṃ tviti /
āgatohaṃ jagannātha kartumarhasi me priyam // LiP_2,5.72 //
vānarānanavadbhāti parvatasya mukhaṃ yathā /
tathā kuru jagannātha mama cedicchasi priyam // LiP_2,5.73 //
tathetyuktvā sa govindaḥ prahasta madhusūdanaḥ /
tvayoktaṃ ca kariṣyāmi gaccha saumya yathāgatam // LiP_2,5.74 //
evamuktvā munirhṛṣṭaḥ praṇipatya janārdanam /
manyamānaḥ kṛtātmānaṃ tathāyodhyāṃ jagāma saḥ // LiP_2,5.75 //
gate munivare tasminparvato 'pi mahāmuniḥ /
praṇamya mādhavaṃ hṛṣṭo rahasyenamuvāca ha // LiP_2,5.76 //
vṛttaṃ tasya nivedyāgre nāradasya jagatpateḥ /
golāṅgūlamukhaṃ yadvanmukhaṃ bhāti tathā kuru // LiP_2,5.77 //
tacchrutvā bhagavānviṣṇustvayoktaṃ ca karomi vai /
gaccha śīghramayodhyāṃ vai māvedīrnāradasya vai // LiP_2,5.78 //
tvayā me saṃvidaṃ tatra tathetyuktvā jagāma saḥ /
tato rājā samājñāya prāptau munivarau tadā // LiP_2,5.79 //
māṅgalyairvividhaiḥ sarvāmayodhyāṃ dhvajamālinīm /
maḍaṃyāmāsa puṣpaiśca lājairścaiva samantataḥ // LiP_2,5.80 //
aṃbusiktagṛhadvārāṃ siktāpaṇamahāpathām /
divyagandharasopetāṃ dhūpitāṃ divyadhūpakaiḥ // LiP_2,5.81 //
kṛtvā ca nagarīṃ rājā maṇḍayāmāsa tāṃ sabhām /
divyairgandhaistathā dhūpai ratnaiśca vividhaistathā // LiP_2,5.82 //
alaṅkṛtāṃ maṇistaṃbhairnānāmālyopaśobhitām /
parārdhyāstaraṇopetairdivyairbhadrāsanairvṛtām // LiP_2,5.83 //
kṛtvā nṛpendrastāṃ kanyāṃ hyādāya praviveśa ha /
sarvābharaṇasaṃpannāṃ śrīrivāyatalojanām // LiP_2,5.84 //
karasaṃmitamadhyāṅgīṃ pañcasnigdhāṃ śubhānanām /
strībhiḥ parivṛtāṃ divyāṃ śrīmatīṃ saṃśritāṃ tadā // LiP_2,5.85 //
sabhā ca sā bhūpapeḥ samṛddhā maṇipravekottamaratnacitrā /
nyastā sanā mālyavatī subaddhā tāmāyayuste nararājavargāḥ // LiP_2,5.86 //
athāparo brahmavarātmajo hi traividyavidyo bhagavānmahātmā /
saparvato brahmavidāṃva riṣṭho mahāmunirnārada ājagāma // LiP_2,5.87 //
tāvagatau samīkṣyātha rājā saṃbhrāntamānasaḥ /
divyamāsanāmādāya pūjayāmāsa tāvubhau // LiP_2,5.88 //
ubhau devarṣisiddhau tau ubhau jñānavidāṃ varau /
samāsīnau mahātmānau kanyārthaṃ munisattamau // LiP_2,5.89 //
tāvubhau praṇipatyāgre kanyāṃ tāṃ śrīmatīṃ śubhām /
sutāṃ kamalapatrākṣīṃ prāha rājā yaśasvinīm // LiP_2,5.90 //
anayoryaṃ varaṃ bhadre manasā tmavihecchasi /
tasmai mālāmimāndehi praṇipatya yathāvidhi // LiP_2,5.91 //
evamuktā tu sā kanyā strībhiḥ parivṛtā tadā /
mālāṃ hiraṇmayīṃ divyāmādāya subhalocanā // LiP_2,5.92 //
yatrāsīnau mahātmānau tatrāgamyasthitā tadā /
vīkṣamāṇā muniśreṣṭhau nāradaṃ parvataṃ tathā // LiP_2,5.93 //
muniśreṣṭhaṃ na paśyāmi nāradaṃ parvataṃ tathā /
anayormadhyatastvekamūnaṣoḍaśavārṣikam // LiP_2,5.94 //
saṃbhrāntamānasā tatra pravātakadalī yathā /
tasthau tāmahā rājāsau vatse kiṃ tvaṃ kariṣyasi // LiP_2,5.95 //
anayoreka muddiśya dehi mālāmimāṃ śubhe /
sā prāha pitaraṃ trastā imau tau naravānarau // LiP_2,5.96 //
muniśreṣṭhaṃ na paśyāmi nāradaṃ parvataṃ tathā /
anayormadhyatastvekamūnaṣoḍaśavārṣikam // LiP_2,5.97 //
sarvābharaṇasaṃpannamatasīpuṣpasaṃnibham /
dīrghabāhuṃ viśālākṣaṃ tuṅgīrasthalam uttamam // LiP_2,5.98 //
rekhāṅkitakaṭigrīvaṃ raktāntāyatalocanam /
namracāpānukaraṇapaṭubhrūyugaśobhitam // LiP_2,5.99 //
vibhaktatrivalīvyaktaṃ nābhivyaktaśubhodaram /
hiraṇyāṃbarasaṃvītaṃ tuṅgaratnanakhaṃ śubham /
padmākārakaraṃ tvenaṃ padmāsyaṃ padmalocanam // LiP_2,5.100 //
sunāsaṃ padmahṛdayaṃ padmanābhaṃ śriyā vṛtam /
dantapaṅktibhiratyarthaṃ kundakuḍmalasannibhaiḥ // LiP_2,5.101 //
hasaṃtaṃ māṃ samālokya dakṣiṇaṃ ca prasārya vai /
pāṇiṃ sthitamamuṃ tatra paśyāmi śubhamūrdhajam // LiP_2,5.102 //
saṃbhrāntamānasāṃ tatra vepatīṃ kadalīmiva /
sthitāṃ tāmāha rājāsau vatse kiṃ tvaṃ kariṣyasi // LiP_2,5.103 //
evamukte muniḥ prāha nāradaḥ saṃśayaṅgataḥ /
kiyanto bāhavastasya kanye brūhi yathātatham // LiP_2,5.104 //
bāhudvayaṃ ca paśyāmītyāha kanyā śucismitā /
prāha tāṃ parvatastatra tasya vakṣaḥsthale śubhe // LiP_2,5.105 //
kiṃ paśyasi ca me brūhi kare kiṃ vāsya paśyasi /
kanyā tamāha mālāṃ vai pañcarūpāmanuttamām // LiP_2,5.106 //
vakṣaḥsthale 'sya paśyāmi kare kārmukasāyakān /
evamuktau muniśreṣṭhau parasparamanuttamau // LiP_2,5.107 //
manasā cintayantau tau māyeyaṃ kasyacid bhavet /
māyāvī taskaro nūnaṃ svayameva janārdanaḥ // LiP_2,5.108 //
āgato na yatā kuryātkathamasmanmukhaṃ tvidam /
golāṅgūlatvamityevaṃ cintayā māsa nāradaḥ // LiP_2,5.109 //
parvatopi yathānyāyaṃ vānaratvaṃ kathaṃ mama /
prāptamityeva manasā cintāmāpedivāṃstathā // LiP_2,5.110 //
tato rājā praṇamyāsau nāradaṃ parvataṃ tathā /
bhavadbhyāṃ kimidaṃ tatra kṛtaṃ buddhivimohajam // LiP_2,5.111 //
svasthau bhavantau tiṣṭhetāṃ yathā kanyārtha mudyatau /
evamuktau muniśreṣṭhau nṛpamūcaturulbaṇau // LiP_2,5.112 //
tvameva mohaṃ kuruṣe nāvāmiha kathañcana /
āvayorekameṣā te varayatveva māciram // LiP_2,5.113 //
tataḥ sā kanyakā bhūyaḥ praṇiptayeṣṭadevatām /
māyāmādāya tiṣṭhantaṃ tayormadhye samāhitam // LiP_2,5.114 //
sarvābharaṇasaṃyukta matasīpuṣpasannibham /
dīrghabāhuṃ supuṣṭāṅgaṃ karṇāntāyatalocanam // LiP_2,5.115 //
pūrvavatpuruṣaṃ dṛṣṭvā mālāṃ tasmai dadau hi sā /
anantaraṃ hi sā kanyā na dṛṣṭā manujaiḥ punaḥ // LiP_2,5.116 //
tato nādaḥ samabhavat kimetaditi vismitau /
tāmādāya gato viṣṇuḥ svasthānaṃ puruṣottamaḥ // LiP_2,5.117 //
purā tadarthamaniśaṃ tapastaptvā varāṅganā /
śrīmatī sā samutpannā sā gatā ca tathā harim // LiP_2,5.118 //
tāvubhau muniśārdūlau dhikkṛtāvati duḥkhitau /
vāsudevaṃ prati tadā jagmaturbhavanaṃ hareḥ // LiP_2,5.119 //
tāvāgatau samīkṣyāha śrīmatiṃ bhagavānhariḥ /
muniśreṣṭhau samāyātau gūhasvātmānamatra vai // LiP_2,5.120 //
tathetyuktvā ca sā devī prahasaṃtī cakāra ha /
nāradaḥ praṇipatyāgre prāha dāmodaraṃ harim // LiP_2,5.121 //
priyaṃ hi kṛtavānadya mama tvaṃ parvatasya hi /
tvameva nūnaṃ govinda kanyāṃ tāṃ hṛtavānāsi // LiP_2,5.122 //
vimohyāvāṃ svayaṃ buddhyā pratārya surasattama /
ityuktaḥ puraṣo viṣṇuḥ pidhāya śrotramacyutaḥ /
pāṇibhyāṃ prāha bhagavān bhavadbhyāṃ kimudīritam // LiP_2,5.123 //
kāmavānapi bhāvoyaṃ munivṛttiraho kila /
evamukto muniḥ prāha vāsudevaṃ sa nāradaḥ // LiP_2,5.124 //
karṇamūle mama kathaṃ golāṅgūlamukhaṃ tviti /
karṇamūle tamāhedaṃ vānaratvaṃ kṛtaṃ mayā // LiP_2,5.125 //
parvatasya mayā vidvan golāṅgūlamukhaṃ tava /
mayā tava kṛtaṃ tatra priyārthaṃ nānyathā tviti // LiP_2,5.126 //
parvato 'pi tathā prāha tasyāpyevaṃ jagādasaḥ /
śṛṇvatorubhayostatra prāha dāmodaro vacaḥ // LiP_2,5.127 //
priyaṃ bhavadbhyāṃ kṛtavān satyenātmānamālabhe /
nāradaḥ prāha dharmātmā āvayormadhyataḥ sthitaḥ // LiP_2,5.128 //
dhanuṣmān puruṣaḥ ko ḥtra tāṃ hṛtvā gatavānkila /
tac chrutvā vāsudevo 'sau prāha tau munisattamau // LiP_2,5.129 //
māyāvino mahātmano bahavaḥ saṃti sattamāḥ /
tatra sā śrīmatī nūnamadṛṣṭvā munisattamau // LiP_2,5.130 //
cakrapāṇirahaṃ nityaṃ caturbāhuriti sthitaḥ /
tāṃ tathā nāhamaicchaṃ vai bhavadbhyāṃ viditaṃ hi tat // LiP_2,5.131 //
ityuktau praṇipatyainamūcatuḥ prītimānasau /
ko 'tra doṣastava vibho nārāyaṇa jagatpate // LiP_2,5.132 //
daurātmyaṃ tannṛpasyaiva māyāṃ hi kṛtavānasau /
ityuktvā jagmatustasmānmunīnāradaparvatau // LiP_2,5.133 //
aṃbarīṣaṃ samāsādya śāpenainamayojayat /
nāradaḥ parvataścaiva yasmādāvāmihāgatau // LiP_2,5.134 //
āhūya paścādanyasmai kanyāṃ tvaṃ dattavānasi /
māyāyogena tasmāttvaṃ tamo hyabhibhaviṣyati // LiP_2,5.135 //
tena cātmānamatyarthaṃ yathāvattvaṃ ca vetsyasi /
evaṃ śāpepradatte tu tamorāśirathotthitaḥ // LiP_2,5.136 //
nṛpaṃ prati tataścakraṃ viṣṇoḥ prādurabhūt kṣaṇāt /
cakravitrāsitaṃ ghoraṃ tāvubhau tama abhyagāt // LiP_2,5.137 //
tataḥ saṃtrastasarvāṅgau dhāvamānau mahāmunī /
pṛṣṭhataścakramālokya tamorāśiṃ durāsadam // LiP_2,5.138 //
kanyāsiddhiraho prāptā hyāvayoriti vegitau /
lokālokāntamaniśaṃ dhāvamānau bhayārditau // LiP_2,5.139 //
trāhitrāhīti govindaṃ bhāṣamāṇau bhayārditau /
viṣṇulokaṃ tato gatvā nārāyaṇa jagatpate // LiP_2,5.140 //
vāsudeva hṛṣīkeśa padmanābha janārdana /
trāhyāvāṃ puṇḍarīkākṣa nātho 'si puruṣottama // LiP_2,5.141 //
tato nārāyaṇaścintya śrīmāñchrīvatsalāñchanaḥ /
nivārya cakraṃ dhvāntaṃ ca bhaktānugrahakāmyayā // LiP_2,5.142 //
aṃbarīṣaśca madbhaktastathaitau munisattamau /
anayorasya ca tathā hitaṃ kāryaṃ mayādhunā // LiP_2,5.143 //
āhūya tattamaḥ śrīmān girā prahlādayan hariḥ /
provāca bhagavān viṣṇuḥ śṛṇutāṃ ma idaṃvacaḥ // LiP_2,5.144 //
ṛṣiśāpo na caivāsīdanyathā ca varo mama /
datto nṛpāya rakṣārthaṃ nāsti tasyānyathā punaḥ // LiP_2,5.145 //
aṃbarīṣasya putrasyanaptuḥ putro mahāyaśāḥ /
śrīmāndasaratho nāma rājā bhavati dhārmikaḥ // LiP_2,5.146 //
tasyāhamagrajaḥ putro rāmanāmā bhavāmyaham /
tatra me dakṣiṇobāhurbharato nāma vai bhavet // LiP_2,5.147 //
śatrughno nāma savyaśca śeṣo 'sau lakṣmaṇaḥ smṛtaḥ /
tatra māṃ samupāgaccha gacchedānīṃ nṛpaṃ vinā // LiP_2,5.148 //
muniśreṣṭhau ca hitvā tvamiti smāha ca mādhavaḥ /
evam uktaṃ tamo nāśaṃ tatkṣaṇāc ca jagāma vai // LiP_2,5.149 //
nivāritaṃ hareścakraṃ yathāpūrvamatiṣṭhata /
muniśreṣṭhau bhayānmuktau praṇipatya janārdanam // LiP_2,5.150 //
nirgatau śokasaṃtaptau ūcatustau parasparam /
adyaprabhṛti dehāntamāvāṃ kanyāparigraham // LiP_2,5.151 //
na kariṣyāva ityuktvā pratijñāya ca tāvṛṣī /
yogadhyānaparau śuddhau yathāpūrvaṃ vyavasthitau // LiP_2,5.152 //
aṃbarīṣaśca rājāsau paripālya ca medinīm /
sabhṛtyajñātisaṃpanno viṣṇulokaṃ jagāma vai // LiP_2,5.153 //
mānārthamaṃbarīṣasya tathaiva munisiṃhayoḥ /
rāmo dāśarathir bhūtvā nātmavedīśvaro 'bhavat // LiP_2,5.154 //
munayaśca tathā sarve bhṛgvādyā munisattamāḥ /
māyā na kāryā vidvadbhirityāhuḥ prekṣyataṃ harim // LiP_2,5.155 //
nāradaḥ parvataścaiva ciraṃ jñātvā viceṣṭitam /
māyāṃ viṣṇorvinindyaiva rudrabhaktau babhūvatuḥ // LiP_2,5.156 //
etaddhi kathitaṃsarva mayā yuṣmākamadya vai /
aṃbarīṣasya māhātmyaṃ māyāvitvaṃ ca vai hareḥ // LiP_2,5.157 //
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvāpi mānavaḥ /
māyāṃ visṛjya puṇyātmā rudralokaṃ sa gacchati // LiP_2,5.158 //
idaṃ pavitraṃ paramaṃ puṇyaṃ vedairudīritam /
sāyaṃ prātaḥ paṭhennityaṃ viṣṇoḥ sāyujyamāpnuyāt // LiP_2,5.159 //

iti śrīliṅgamahāpurāṇe uttarabhāge śrīmatyākhyānaṃ nāma pañcamo 'dhyāyaḥ


________________________________________________________


ṛṣaya ūcuḥ
māyāvitvaṃ śrutaṃ viṣṇordevadevasya dhīmataḥ /
kathaṃ jyeṣṭhāsamutpattirdevadevājjanārdanāt // LiP_2,6.1 //
vaktumarhasi cāsmākaṃ lomaharṣaṇa tattvataḥ /
sūta uvāca
anādinidhanaḥ śrīmāndhātā nārāyaṇaḥ prabhuḥ // LiP_2,6.2 //
jagaddvaidhamidaṃ cakre mohanāya jagatpatiḥ /
viṣṇurvai brāhmaṇānvedānvedadharmān sanātanān // LiP_2,6.3 //
śriyaṃ padmāṃ tathā śreṣṭhāṃ bhāgamekamakārayat /
jyeṣṭhāmalakṣmīmaśubhāṃ vedabāhyānnarādhamān // LiP_2,6.4 //
adharmaṃ ca mahātejā bhāgameka makalpayat /
alakṣmīmagrataḥ sṛṣṭvā paścātpadmāṃ janārdanaḥ // LiP_2,6.5 //
jyeṣṭhā tena samākhyātā alakṣmīrdvijasattamāḥ /
amṛtodbhavavelāyāṃ viṣānantaramulbaṇāt // LiP_2,6.6 //
aśubhā sā tathotpannā jyeṣṭhā iti ca vai śrutam /
tataḥ śrīśca samutpannā padmā viṣṇuparigrahaḥ // LiP_2,6.7 //
duḥsaho nāma viprarṣirupayeme 'śubhāṃ tadā /
jyeṣṭhāṃ tāṃ paripūrṇo 'sau manasā vīkṣya dhiṣṭhitām // LiP_2,6.8 //
lokaṃ cacāraṃ hṛṣṭātmā tayā saha munistadā /
yasmin ghoṣo hareścaiva harasya ca mahātmanaḥ // LiP_2,6.9 //
vedaghoṣastathā viprā homadhūmastathaiva ca /
bhasmāṅgino vā yatrāsaṃstatra tatra bhayārditā // LiP_2,6.10 //
pidhāya karṇau saṃyāti dhāvamānā itastataḥ /
jyeṣṭhāmevaṃvidhāṃ dṛṣṭvā duḥsaho mohamāgataḥ // LiP_2,6.11 //
tayā saha vanaṃ gatvā cacāra sa mahāmuniḥ /
tapo mahadvane ghore yāti kanyā pratigraham // LiP_2,6.12 //
na kariṣyāmi cetyuktvā pratijñāya ca tāmṛṣiḥ /
yogajñānaparaḥ śuddho yatra yogīśvaro muniḥ // LiP_2,6.13 //
tatrāyāntaṃ mahātmānaṃ mārkaṇḍeyamapaśyata /
praṇipatya mahātmānaṃ duḥsaho munimabravīt // LiP_2,6.14 //
bhāryeyaṃ bhagavanmahyaṃ na sthāsyati kathañcana /
kiṃ karomīti viprarṣe hyanayā saha bhāryayā // LiP_2,6.15 //
praviśāmi tathā kutra kuto na praviśāmyaham /
mārkaṇḍeya uvāca
śṛṇu duḥsaha sarvatra akīrtiraśubhānvitā // LiP_2,6.16 //
alakṣmīratulā ceyaṃ jyeṣṭhā ityabhiśabditā /
nārāyaṇaparā yatra vedamārgānusāriṇaḥ // LiP_2,6.17 //
rudrabhaktā mahātmāno bhasmoddhūlitavigrahāḥ /
sthitā yatra janā nityaṃ mā viśethāḥ kathañcana // LiP_2,6.18 //
nārāyaṇa hṛṣīkeśa puṇḍarīkākṣa mādhava /
acyutānanta govinda vāsudeva janārdana // LiP_2,6.19 //
rudra rudreti rudreti śivāya ca namo namaḥ /
namaḥ śivatarāyeti śaṅkarāyeti sarvadā // LiP_2,6.20 //
mahādeva mahādeva mahādeveti kīrtayet /
umāyāḥ pataye caiva hiraṇyapataye sadā // LiP_2,6.21 //
hiraṇyabāhave tubhyaṃ vṛṣāṅkāya namo namaḥ /
nṛsiṃhavāmanācintya mādhaveti ca ye janāḥ // LiP_2,6.22 //
vakṣyanti satataṃ hṛṣṭā brāhmaṇāḥ kṣatriyāstathā /
vaiśyāḥ śūdrāśca ye nityaṃ teṣāṃ dhanagṛhādiṣu /
ārāme caiva goṣṭheṣu na viśethāḥ kathañcana // LiP_2,6.23 //
jvālāmālākarālaṃ ca sahasrādityasannibham /
cakraṃ viṣṇoratīvograṃ teṣāṃ hanti sadāśubham // LiP_2,6.24 //
svāhākāro vaṣaṭkāro gṛhe yasmin hi vartate /
taddhitvā cānyamāgaccha samāghoṣetha yatra vā // LiP_2,6.25 //
vedābhyāsaratā nityaṃ nityakarmaparāyaṇāḥ /
vāsudevārcanaratā dūratastānvisarjayet // LiP_2,6.26 //
agnihotraṃ gṛhe yeṣāṃ liṅgārcā vā gṛheṣu ca /
vāsudevatanurvāpi caṇḍikā yatra tiṣṭhati // LiP_2,6.27 //
dūrato vraja tān hitvā sarvapāpavivarjitān /
nityanaimittikairyajñairyajanti ca maheśvaram // LiP_2,6.28 //
tān hitvā vraja cānyatra duḥsahatvaṃ sahānayā /
śrotriyā brāhmaṇā gāvo guravo 'tithayaḥ sadā // LiP_2,6.29 //
rudrabhaktāśca pūjyante yairnityaṃ tānvivarjayet /
duḥsaha uvāca
yasminpraveśo yogyo me tadbrūhi munisattama // LiP_2,6.30 //
tvadvākyādbhayanirmukto viśānmeṣāṃ gṛhe sadā /
mārkaṇḍeya uvāca
na śrotriyā dvijā gāvo guravo 'tithayaḥ sadā /
yatra bhartā ca bhāryā ca parasparavirodhinau // LiP_2,6.31 //
sabhāryastvaṃ gṛhaṃ tasya viśethā bhayavarjitaḥ /
devadevo mahādevo rudrastribhuvaneśvaraḥ // LiP_2,6.32 //
vinindyo yatra bhagavān viśasva bhayavarjitaḥ /
vāsudevaratirnāsti yatra nāsti sadāśivaḥ // LiP_2,6.33 //
japahomādikaṃ nāsti bhasma nāsti gṛhe nṛṇām /
parvaṇyabhyarcanaṃ nāsti caturdaśyāṃ viśeṣataḥ // LiP_2,6.34 //
kṛṣṇāṣṭamyāṃ ca rudrasya saṃdhyāyāṃ bhasmavarjitāḥ /
caturdaśyāṃ mahādevaṃ na yajanti ca yatra vai // LiP_2,6.35 //
viṣṇornāmavihinā ye saṃgatāśca durātmabhiḥ /
namaḥ kṛṣṇāya śarvāya śivāya parameṣṭhine // LiP_2,6.36 //
brāhmaṇāśca narā mūḍhā navadanti durātmakāḥ /
tatraiva satataṃ vatsa sabhāryastvaṃ samāvisa // LiP_2,6.37 //
vedaghoṣo na yatrāsti gurupūjādayo na ca /
pitṛkarmavihīnāṃstu sabhāryastvaṃ samāviśa // LiP_2,6.38 //
rātrau rātrau gṛhe yasmin kalaho vartate mithaḥ /
anayā sārdhamaniśaṃ viśa tvaṃ bhayavarjitaḥ // LiP_2,6.39 //
liṅgārcanaṃ yasya nāsti yasya nāsti japādikam /
rudrabhaktirvinindā ca tatraiva viśa nirbhayaḥ // LiP_2,6.40 //
atithiḥ śrotriyo vāpi gururvāvaiṣṇavopi vā /
na saṃti yadgṛhe gāvaḥ sabhāryastvaṃ samāviśa // LiP_2,6.41 //
bālānāṃ prekṣamāṇānāṃ yatrādattvā tvabhakṣayan /
bhakṣyāṇi tatra saṃhṛṣṭaḥ sabhāryastvaṃ samāviśa // LiP_2,6.42 //
anabhyarcya mahādevaṃ vāsudevamathāpi vā /
ahutvā vidhivadyatra tatra nityaṃ samāviśa // LiP_2,6.43 //
pāpa karmaratā mūḍhā dayāhīnāḥ parasparam /
gṛhe yasminsamāsaṃte deśe vā tatra saṃviśa // LiP_2,6.44 //
prākārāgāravidhvaṃsā na caiveḍyā kuṭuṃbinī /
tadgṛhaṃ tu samāsādya vasa nityaṃ hi hṛṣṭadhīḥ // LiP_2,6.45 //
yatra kaṇṭakino vṛkṣā yatra niṣpāvavallarī /
brahmavṛkṣaśca yatrāsti sabhāryāstvaṃ samāviśa // LiP_2,6.46 //
agastyārkādayo vāpi bandhujīvo gṛheṣu vai /
karavīro viśeṣeṇa nandyāvartamathāpi vā // LiP_2,6.47 //
mallikā vā gṛhe yeṣāṃ sabhāryāstvaṃ samāviśa /
kanyā ca yatra vai vallī drohī vā ca jaṭī gṛhe // LiP_2,6.48 //
bahulā kadalī yatra sabhāryastvaṃ samāviśa /
tālaṃ tamālaṃ bhallātaṃ tittiḍīkhaṇḍameva ca // LiP_2,6.49 //
kadaṃbaḥ khādiraṃ vāpi sabhāryastvaṃ samāviśa /
nyagrodhaṃ vā gṛhe yeṣāmaśvatthaṃ cūtameva vā // LiP_2,6.50 //
uduṃbaraṃ vā panasaṃ sabhāryāstvaṃ samāviśa /
yasya kākagṛhaṃ niṃbe ārāme vā gṛhepi vā // LiP_2,6.51 //
daṇḍinī muṇḍinī vāpi sabhāryastvaṃ samāviśa /
ekā dāsī gṛhe yatra trigavaṃ pañcamāhiṣam // LiP_2,6.52 //
ṣaḍaśvaṃ saptamātaṅgaṃ sabhāryastvaṃ samāviśa /
yasya kālī gṛhe devī pretarūpā ca ḍākinī // LiP_2,6.53 //
kṣetrapālethavā yatra sabhāryastvaṃ samāviśa /
bhikṣubiṃbaṃ ca vai yasya gṛhe kṣapaṇakaṃ tathā // LiP_2,6.54 //
bauddhaṃ vā biṃbamāsādya tatra pūrṇaṃ samāviśa /
śayanāsanakāleṣu bhojanāṭanavṛttiṣu // LiP_2,6.55 //
yeṣāṃ vadati no vāṇī nāmāni ca hareḥ sadā /
tadgahaṃ te samākhyātaṃ sabhāryasya niveśitum // LiP_2,6.56 //
pāṣaṇḍācāraniratāḥ śrautasmārtabahiṣkṛtāḥ /
viṣṇubhakti vinirmuktā mahādevavinindakāḥ // LiP_2,6.57 //
nāstikāśca śaṭhā yatra sabhāryāstvaṃ samāviśa /
sarvasmādadhikatvaṃ ye na vadanti pinākinaḥ // LiP_2,6.58 //
sādhāraṇaṃ smarantyenaṃ sabhāryastvaṃ samāviśa /
brahmā ca bhagavānviṣṇuḥ śakraḥ sarvasureśvaraḥ // LiP_2,6.59 //
rudraprasādajāśceti na vadanti durātmakāḥ /
brahmā ca bhagavānviṣṇuḥ śakraśca sama eva ca // LiP_2,6.60 //
vadanti mūḍhāḥ khadyotaṃ bhānuṃ vā mūḍhacetasaḥ /
teṣāṃ gṛhe tathā kṣetra āvāse vā sadānayā // LiP_2,6.61 //
viśa bhuṅkṣva gṛhaṃ teṣāṃ api pūrṇamananyadhīḥ /
ye 'śranti kevalaṃ mūḍhāḥ pakvamannaṃ vicetasaḥ // LiP_2,6.62 //
snānamaṅgalahīnāś ca teṣāṃ tvaṃ gṛham āviśa /
yā nārī śaucavibhraṣṭā dehasaṃskāravarjitā // LiP_2,6.63 //
sarvabhakṣaratā nityaṃ tasyāḥ stāne samāviśa /
malināsyāḥ svayaṃ martyā malināṃbaradhāriṇaḥ // LiP_2,6.64 //
maladantā gṛhasthāśca gṛhe teṣāṃ samāviśa /
pādaśaucavinirmuktāḥ saṃdhyākāle ca śāyinaḥ // LiP_2,6.65 //
saṃdhyāyāma śrute ye vai gṛhaṃ teṣāṃ samāviśa /
atyāśanaratā martyā atipānaratā narāḥ // LiP_2,6.66 //
dyūtavādakriyāmūḍhāḥ gṛhe teṣāṃ samāviśa /
brahmasvahāriṇo ye cāyogyāṃścaiva yajanti vā // LiP_2,6.67 //
śūdrānnabhojino vāpi gṛhaṃ teṣāṃ samāviśa /
madyapānaratāḥ pāpā māṃsa bhakṣaṇatatparāḥ // LiP_2,6.68 //
paradāraratā martyā gṛhaṃ teṣāṃ samāviśa /
parvaṇyanarcābhiratā maithune vā divā ratāḥ // LiP_2,6.69 //
saṃdhyāyāṃ maithunaṃ yeṣāṃ gṛhe teṣāṃ samāviśa /
pṛṣṭhato maithunaṃ yeṣāṃ śvānavanmṛgavacca vā // LiP_2,6.70 //
jale vā maithunaṃ kuryātsabhāryastvaṃ samāviśa /
rajasvalāṃ striyaṃ gaccheccāṇḍālīṃ vā narādhamaḥ // LiP_2,6.71 //
kanyāṃ vā gogṛhe vāpi gṛhaṃ teṣāṃ samāviśa /
bahunā kiṃ pralāpena nityakarmabahiṣkṛtāḥ // LiP_2,6.72 //
rudrabhaktivihīnāye gṛhaṃ teṣāṃ samāviśa /
śṛṅgairdivyauṣadhaiḥ kṣudraiḥ śepha ālipya gacchati // LiP_2,6.73 //
bhagadrāvaṃ karotyasmātsabhāryastvaṃ samāviśa /
sūta uvāca
ityuktvā sa muniḥ śrīmān nirmārjya nayane tadā // LiP_2,6.74 //
brahmarṣirbrahmasaṃkāśastatraivāntarddhimātanot /
duḥsahaśca tathoktāni stānāni ca samīyivān // LiP_2,6.75 //
viśeṣāddevadevasya viṣṇornidāratātmanām /
sabhāryo muniśārdūlaḥ saiṣā jyeṣṭhā iti smṛtā // LiP_2,6.76 //
duḥsahastāmuvācedaṃ taḍāgāśramamantare /
āsva tvamatra cāhaṃ vai pravekṣyāmi rasātalam // LiP_2,6.77 //
āvayoḥ sthānamālokya nivāsārthaṃ tataḥ punaḥ /
āgamiṣyāmi te pārśvamityuktā tamuvāca sā // LiP_2,6.78 //
kimaśrāmi mahābhāga ko me dāsyati vai balim /
ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai // LiP_2,6.79 //
balibhiḥ puṣpadhūpaiśca na tāsāṃ ca gṛhaṃ viśa /
ityuktvā tvāviśattatra pātālaṃ bilayogataḥ // LiP_2,6.80 //
adyāpi ca vinirmagno muniḥ sa jalasaṃstare /
grāmaparvatabāhyeṣu nityamāste 'śubhā punaḥ // LiP_2,6.81 //
prasaṃgāddevandeveśo viṣṇustribhuvaneśvaraḥ /
lakṣmyā dṛṣṭastayā lakṣmīḥ sā tamāha janārdanam // LiP_2,6.82 //
bhartā gato mahābāho bilaṃ tyaktvā sa māṃ prabho /
anāthāhaṃ jagannātha vṛttiṃ dehi namostu te // LiP_2,6.83 //
sūta uvāca
ityukto bhagavānviṣṇuḥ prahasyāha janārdanaḥ /
jyeṣṭhāmalakṣmīṃ deveśo mādhavo madhusūdanaḥ // LiP_2,6.84 //
śrīviṣṇuruvāca
ye rudramanaghaṃ śarvaṃ śaṅkaraṃ nīlalohitam /
aṃbāṃ haimavatīṃ vāpi janitrīṃ jagatāmapi // LiP_2,6.85 //
madbhaktānnindayantyatra teṣāṃ vittaṃ tavaiva hi /
yepi caiva mahādevaṃ vinindyaiva yajanti mām // LiP_2,6.86 //
mūḍhā hyabhāgyā madbhaktā api teṣāṃ dhanaṃ tava /
yasyājñayā hyahaṃ brahmā prasādādvartate sadā // LiP_2,6.87 //
ye yajanti vinindyaiva mama vidveṣakārakāḥ /
madbhaktā naiva te bhaktā iva vartanti durmadāḥ // LiP_2,6.88 //
teṣāṃ gṛhaṃ dhanaṃ kṣetramiṣṭāpūrtaṃ tavaiva hi /
sūta uvāca
ityuktvā tāṃ parityajya lakṣmyālakṣmīṃ janārdanaḥ // LiP_2,6.89 //
jajāpa bhagavanrudramalakṣmīkṣayasiddhaye /
tasmātpradeyastasyai ca balirnityaṃmunīśvarāḥ // LiP_2,6.90 //
viṣṇubhaktairna saṃdehaḥ sarvayatnena sarvadā /
aṅganābhiḥ sadā pūjyā balibhirvividhairdvijāḥ // LiP_2,6.91 //
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān /
alakṣmīvṛttamanagho lakṣmīvāllaṃbhate gatim // LiP_2,6.92 //

iti śrīliṅgamahāpurāṇe uttarabhāge alakṣmīvṛttaṃ nāma ṣaṣṭhe 'dhyāyaḥ


________________________________________________________



ṛṣaya ūcuḥ
kiñjapānmucyate jantuḥ sarvalokabhayādibhiḥ /
sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim // LiP_2,7.1 //
alakṣmīṃvātha saṃtyajya gamiṣyati japena vai /
lakṣmīvāso bhavenmartyaḥ sūta vaktumihārhasi // LiP_2,7.2 //
sūta uvāca
purā pitāmahenoktaṃ vasiṣṭhāya mahātmane /
vakṣye saṃkṣepataḥ sarvaṃ sarvalokahitāya vai // LiP_2,7.3 //
śṛṇvantu vacanaṃ sarve praṇipatya janārdanam /
devadevamajaṃ viṣṇuṃ kṛṣṇamacyutamavyayam // LiP_2,7.4 //
sarvapāpaharaṃ śuddhaṃ mokṣadaṃ brahmavādinam /
manasākarmaṇā vācā yo vidvānpuṇyakarmakṛt // LiP_2,7.5 //
nārāyaṇaṃ japennityaṃ praṇamya puruṣottamam /
svapannārāyaṇaṃ devaṃ gacchannārāyaṇaṃ tathā // LiP_2,7.6 //
bhuñjannārāyaṇaṃ viprāstiṣṭhañjāgratsanātanam /
unmiṣannimiṣanvāpi namo nārāyaṇeti vai // LiP_2,7.7 //
bhojyaṃ peyaṃ ca lehyaṃ ca namo nārāyaṇeti ca /
abhimantrya spṛśanbhuṅkte sa yāti paramāṃ gatim // LiP_2,7.8 //
sarvapāpavinirmuktaḥ prāpnoti ca satāṃ gatim /
alakṣmīśca mayā proktā patnī yā duḥsahasya ca // LiP_2,7.9 //
nārāyaṇapadaṃ śrutvā gacchatyeva na saṃśayaḥ /
yā lakṣmīrdevadevasya hareḥ kṛṣṇasya vallabhā // LiP_2,7.10 //
gṛhe kṣetre tathāvāse tanauvasati suvratāḥ /
āloḍya sarvaśāstrāṇi vicārya ca punaḥ punaḥ // LiP_2,7.11 //
itamekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā /
kiṃ tasya bahubhirmantraiḥ kiṃ tasya bahubhirvrataiḥ // LiP_2,7.12 //
namo nārāyaṇāyeti mantraḥ sarvārthasādhakaḥ /
tasmātsarveṣu kāleṣu namo nārāyaṇeti ca // LiP_2,7.13 //
japetsa yāti viprendrā viṣṇulokaṃ sabāndhavaḥ /
anyacca devadevasya śṛṇvantu munisattamāḥ // LiP_2,7.14 //
mantro mayā purābhyastaḥ sarvavedārthasādhakaḥ /
dvādaśākṣarasaṃyukto dvādaśātmā purātanaḥ // LiP_2,7.15 //
tasyaiveha ca māhātmyaṃ saṃkṣepātpravadāmi vaḥ /
kaściddvijo mahāprājñastapastaptvā kathañcana // LiP_2,7.16 //
putramekaṃ tayotpādya saṃskāraiśca yathākramam /
yojayitvā yatākālaṃ kṛtopanayanaṃ punaḥ // LiP_2,7.17 //
adhyāpayāmāsa tadā sa ca novāca kiñcana /
na jihvā spandate tasya duḥkhito 'bhūddvijottamaḥ // LiP_2,7.18 //
vāsudeveti niyatamaitareyo vadatyasau /
pitā tasya tathā cānyāṃ pariṇīya yathāvidhi // LiP_2,7.19 //
putrānutpādayāmāsa tathaiva vidhipūrvakam /
vedānadhītya saṃpannā babhūvuḥ sarvasaṃmatāḥ // LiP_2,7.20 //
aitareyasya sā mātā duḥkhitā śokamūrcchitā /
uvāca putrāḥ saṃpannā vedavedāṅgapāragāḥ // LiP_2,7.21 //
brāhmaṇaiḥ pūjyamānā vai modayanti ca mātaram /
mama tvaṃ bhāgyahīnāyāḥ putro jāto nirākṛtiḥ // LiP_2,7.22 //
mamātra nidhanaṃ śreyo na kathañcana jīvitam /
ityuktaḥ sa ca nirgamya yajñavāṭaṃ jagāma vai // LiP_2,7.23 //
tasminyāte dvijānāṃ tu na mantrāḥ pratipedire /
aitareye sthitetatra brāhmaṇā mohitāstadā // LiP_2,7.24 //
tato vāṇī samudbhūtā vāsudeveti kīrtanāt /
aitareyasya te viprāḥ praṇipatya yatātatham // LiP_2,7.25 //
pūjāṃ cakrustato yajñaṃ svayameva samāgatam /
tataḥ samāpya taṃ yajñamaitareyo dhanādibhiḥ // LiP_2,7.26 //
sarvavedānsadasyāha sa ṣaḍaṅgān samāhitāḥ /
tuṣṭuvuśca tathā viprā brahmādyāśca tathā dvijāḥ // LiP_2,7.27 //
sasarjuḥ puṣpavarṣāṇi khecarāḥ siddhacāraṇāḥ /
evaṃ samāpya vai yajñamaitareyo dvijottamāḥ // LiP_2,7.28 //
mātaraṃ pūjayitvā tu viṣṇoḥ sthānaṃ jagāma ha /
etadvai kathitaṃ sarvaṃ dvādaśākṣaravaibhavam // LiP_2,7.29 //
paṭhatāṃ śṛṇvatāṃ nityaṃ mahāpātakanāśanam /
japedyaḥ puruṣo nityaṃ dvādaśākṣaramavyayam // LiP_2,7.30 //
sa yāti divyamatulaṃ viṣṇostatparamaṃ padam /
api pāpasamācāro dvādaśākṣaratatparaḥ // LiP_2,7.31 //
prāpnoti paramaṃ sthānaṃ nātra kāryā vicāraṇā /
kiṃ punarye svadharmasthā vāsudevaparāyaṇāḥ // LiP_2,7.32 //
divyaṃ sthānaṃ mahātmānaḥ prāpnuvantīti suvratāḥ // LiP_2,7.33 //

iti śrīliṅgamahāpurāṇe uttarabhāge dvādaśākṣarapraśaṃsānāma saptamo 'dhyāyaḥ


________________________________________________________



suta uvāca
aṣṭākṣaro dvijaśreṣṭhā namo nārāyaṇeti ca /
dvādaśākṣaramantraśca paramaḥ paramātmanaḥ // LiP_2,8.1 //
mantra ṣaḍakṣaro viprāḥ sarvavedārthasaṃcayaḥ /
yaścoṃnamaḥ śivāyeti mantraḥ sarvārthasādhakaḥ // LiP_2,8.2 //
tathā śivatarāyeti divyaḥ pañcākṣaraḥ śubhaḥ /
mayaskarāya cetyevaṃ namaste śaṅkarāya ca // LiP_2,8.3 //
saptākṣaroyaṃ rudrasya pradhānapuruṣasya vai /
brahmā ca bhagavānviṣṇuḥ sarve devāḥ savāsavāḥ // LiP_2,8.4 //
mantrairetairdvijaśreṣṭhā munayaśca yajanti tam /
śaṅkaraṃ devadevaśaṃ mayaskaramajodbhavam // LiP_2,8.5 //
śivaṃ ca śaṅkaraṃ rudraṃ devadevamumāpatim /
prāhurnamaḥ śivāyoti namaste śaṅkarāya ca // LiP_2,8.6 //
mayaskarāya rudrāya tathā śivatarāya ca /
japtvā mucyeta vai vipro brahmahatyādibhiḥ kṣaṇāt // LiP_2,8.7 //
purā kaściddvijaḥ śakto dhundhumūka iti śrutaḥ /
āsīttṛtīye tretāyāmāvartte ca manoḥ prabhoḥ // LiP_2,8.8 //
meghavāhanakalpe vai brahmaṇaḥ paramātmanaḥ /
megho bhūtvā mahādevaṃ kṛttivāsasamīśvaram // LiP_2,8.9 //
bahumānena vai rudraṃ devadevo janārdanaḥ /
khinno 'tibhārādrudrasya niḥśvāsocchvāsavarjitaḥ // LiP_2,8.10 //
vijñāpya śitikaṇṭhāya tapaścakreṃbujekṣaṇaḥ /
tapasā paramaiśvaryaṃ balaṃ caiva tathādbhutam // LiP_2,8.11 //
labdhavānparameśānācchaṅkarātparamātmanaḥ /
tasmātkalpastadā cāsīnmeghavāhanasaṃjñayā // LiP_2,8.12 //
tasminkalpe muneḥ śāpaddhundhumūkasamudbhavaḥ /
dhundhumūkātmajastena durātmā ca babhūva saḥ // LiP_2,8.13 //
dhundhumūkaḥ purāsakto bhāryayā saha mohitaḥ /
tasyāṃ vai sthāpito garbhaḥ kāmāsaktena cetasā // LiP_2,8.14 //
amāvāsyāmahanyeva muhūrte rudradaivate /
antarvatnī tadā bhāryā muktā tena yathāsukham // LiP_2,8.15 //
asūta sā ca tanayaṃ viśalyākhyā prayatnataḥ /
rudre muhurte mandena vīkṣite munisattamāḥ // LiP_2,8.16 //
mātuḥ pitustathāriṣṭaṃ sa saṃjātastathātmanaḥ /
ṛṣī tamūcaturviprā dhundhumūkaṃ mithastadā // LiP_2,8.17 //
mitrāvaruṇānāmanau duṣputra iti sattamau /
vasiṣṭhaḥ prāha nīco 'pi prabhāvādvai bṛhaspateḥ // LiP_2,8.18 //
putrastavāsau durbuddhirapi mucyati kilbiṣāt /
duḥkhito dhundhumūko 'sau dṛṣṭvā putram avasthitam // LiP_2,8.19 //
jātakarmādikaṃ kṛtvā vidhivatsvayameva ca /
adhyāpayāmāsa ca taṃ vidhinaiva dvijottamāḥ // LiP_2,8.20 //
tenādhīnaṃ yathānyāyaṃ dhaindhumūkena suvratāḥ /
kṛtodvāhastadā gatvā guruśuśruṣaṇe rataḥ // LiP_2,8.21 //
anenaiva muniśreṣṭhā dhaindhumūkena durmadāt /
bhuktvānyāṃ vṛṣalīṃ dṛṣṭvā svabhāryāvāddivāniśam // LiP_2,8.22 //
ekaśayyāsanagato dhaindhumūko dvijādhamaḥ /
tathā cacāra durbuddhistyaktvā dharmagatiṃ parām // LiP_2,8.23 //
mādhvī pītā tayā sārdhaṃ tena rāgavivṛddhaye /
kenāpi kāraṇenaiva tāmuddisya dvijottamāḥ // LiP_2,8.24 //
nihatā sā ca pāpena vṛṣalī gatamaṅgalā /
tatastasyāstadā tasya bhrātṛbhirnihataḥ pitā // LiP_2,8.25 //
mātā ca tasya durbuddherdhaundhumūkasya śobhanā /
bhāryā ca tasya durbuddheḥ śyālāste cāpi suvratāḥ // LiP_2,8.26 //
rājñā kṣaṇādaho naṣṭa kulaṃ tasyāśca tasya ca /
gatvāsau dhaindhumūkaśca yena kenāpi līlayā // LiP_2,8.27 //
dṛṣṭvā tu taṃ muniśreṣṭhaṃ rudrajāpyaparāyaṇam /
labdhvā pāśupataṃ tadvai purā devānmaheśvarāt // LiP_2,8.28 //
labdhvā pañcākṣaraṃ caiva ṣaḍakṣaramanuttamam /
punaḥ pañcākṣaraṃ caiva japtvā lakṣaṃ pṛthak pṛthak // LiP_2,8.29 //
vrataṃ kṛtvā ca vidhinā divyaṃ dvādaśamāsikam /
kāladharmaṃ gataḥ kalpe pūjitaśca yamena vai // LiP_2,8.30 //
uddhṛtā ca tathā mātā pitā śyālāśca suvratāḥ /
patnī ca subhagā jātā susmitā ca pativratā // LiP_2,8.31 //
tābhirvimānāmāruhya devaiḥ seṃdrairabhiṣṭutaḥ /
gāṇapatyamanu prāpya rudrasya dayito 'bhavat // LiP_2,8.32 //
tasmādaṣṭākṣarāṃnmantrāttathā vai dvādaśākṣarāt /
bhavetkoṭiguṇaṃ puṇyaṃ nātra kāryā vicāraṇā // LiP_2,8.33 //
tasmājjapeddhiyo nityaṃ prāguktena vidhānataḥ /
śaktibījasamāyuktaṃ sa yāti paramāṃ gatim // LiP_2,8.34 //
etadvaḥ kathitaṃ sarvaṃ kathāsarvasvamuttamam /
yaḥ paṭhecchṛṇuyādvāpi śrāvayedvā dvijottamān // LiP_2,8.35 //
sa yāti brahmalokaṃ tu rudrajāpyamanuttamam // LiP_2,8.36 //

iti śrīliṅgamahāpurāṇe uttarabhāge aṣṭamo 'dhyāyaḥ


________________________________________________________


ṛṣaya ūcuḥ
devaiḥ purā kṛtaṃ divyaṃ vrataṃ pāśupataṃ śubham /
brahmaṇā ca svayaṃ sūta kṛṣṇenākliṣṭakarmaṇā // LiP_2,9.1 //
patitena ca vipreṇa dhaindhumūkena vai tathā /
kṛtvā japtvā gatiḥ prāptā kathaṃ pāśupataṃ vratam // LiP_2,9.2 //
kathaṃ paśupatirdevaḥ śaṅkaraḥ parameśvaraḥ /
vaktumarhasi cāsmākaṃ paraṃ kautūhalaṃ hi naḥ // LiP_2,9.3 //
sūta uvāca
purā śāpādvinirmukto brahmaputro mahāyaśāḥ /
rudrasya devadevasya marudeśādihāgataḥ // LiP_2,9.4 //
tyaktvā prasādādrudrasya uṣṭradehamajājñayā /
śilādaputramāsādya namaskṛtya vidhānataḥ // LiP_2,9.5 //
meruṣṭaṣṭhe munivaraḥ śrutvā dharmamanuttamam /
māheśvaraṃ muniśreṣṭhā hyapṛcchacca punaḥ punaḥ // LiP_2,9.6 //
nandinaṃ praṇipatyainaṃ kathaṃ paśupatiḥ prabhuḥ /
vaktumarhasi cāsmākaṃ tatsarvaṃ ca tadāha saḥ // LiP_2,9.7 //
tatsarvaṃ śrutavān vyāsaḥ kṛṣṇadvaipāyanaḥ prabhuḥ /
tasmādahanumaśrutya yuṣmākaṃ pravadāmi vai // LiP_2,9.8 //
sarve śṛṇvaṃ tu vacanaṃ namaskṛtvā maheśvaram /
sanatkumāra uvāca
kathaṃ paśupatirdevaḥ paśavaḥ ke prakīrtitāḥ // LiP_2,9.9 //
kaiḥ pāśaiste nibadhyante vimucyante ca te katham /
śailādir uvāca
sanatkumāra vakṣyāmi sarvam etad yathātatham // LiP_2,9.10 //
rudrabhaktasya śāntasya tava kalyāmacetasaḥ /
brahmādyāḥ sthāvarāntāśca devadevasya dhīmataḥ // LiP_2,9.11 //
paśavaḥ parikīrtyante saṃsāravaśavartinaḥ /
teṣāṃ patitvādbhagavān rudraḥ paśupatiḥ smṛtaḥ // LiP_2,9.12 //
anādinidhano dhātā bhagavānviṣṇuravyayaḥ /
māyāpāśena badhnāti paśuvatparameśvaraḥ // LiP_2,9.13 //
sa eva mocakasteṣāṃ jñānayogena sevitaḥ /
avidyāpāśabaddhānāṃ nānyo mocaka iṣyate // LiP_2,9.14 //
tamṛte paramātmānaṃ śaṅkaraṃ parameśvaram /
caturviṃśatitattvāni pāśā hi parameṣṭhinaḥ // LiP_2,9.15 //
taiḥ pāśairmocayatyekaḥ śivo jīvairupāsitaḥ /
nibadhnāti paśūnekaścaturviṃśatipāśakaiḥ // LiP_2,9.16 //
sa eva bhagavānrudro mocayatyapi sevitaḥ /
daśendriyamayaiḥ pāśairantaḥ karaṇasaṃbhavaiḥ // LiP_2,9.17 //
bhūtatanmātrapāśaiśca paśūnmocayati prabhuḥ /
indriyārthamayaiḥ pāśair baddhvā viṣayinaḥ prabhuḥ // LiP_2,9.18 //
āśu bhaktā bhavantyevaṃ parameśvarasevayā /
bhaja ityeṣa dhātur vai sevāyāṃ parikīrtitaḥ // LiP_2,9.19 //
tasmātsevā budhaiḥ proktā bhaktiśabdena bhūyasī /
brahmadistaṃbaparyantaṃ paśūnbaddhvā maheśvaraḥ // LiP_2,9.20 //
tribhirguṇamayaiḥ pāśaiḥ kāryaṃ kārayati svayam /
dṛḍhena bhaktiyogena paśubhiḥ samupāsitaḥ // LiP_2,9.21 //
mocayatyeva tānsadyaḥ śaṅkaraḥ parameśvaraḥ /
bhajanaṃ bhaktirityuktā vāṅmanaḥ kāyakarmabhiḥ // LiP_2,9.22 //
sarvakāryeṇahetutvātpāśacchedapaṭīyasī /
satyaḥ sarvaga ityādi śivasya guṇacintanā // LiP_2,9.23 //
rupopādānacintā ca mānasaṃ bhajanaṃ viduḥ /
vācikaṃ bhajanaṃ dhīrāḥ praṇavādijapaṃ viduḥ // LiP_2,9.24 //
kāyikaṃ bhajanaṃ sadbhiḥ prāṇāyāmādi kathyate /
dharmādharmamayaiḥ pāśairbandhanaṃ dehināmidam // LiP_2,9.25 //
mocakaḥ śiva evaiko bhagavānparameśvaraḥ /
caturviśatitattvāni māyākarmaguṇā iti // LiP_2,9.26 //
kīrtyante viṣayāśceti pāśā jīvanibandhanāt /
tairbaddhāḥ śivabhaktyaiva mucyante sarvadehinaḥ // LiP_2,9.27 //
pañcakleśamayaiḥ pāśaiḥ paśūnbadhnāti śaṅkaraḥ /
sa eva mocakastoṣāṃ bhaktyā samyagupāsitaḥ // LiP_2,9.28 //
avidyāmasmitāṃ rāgaṃ dveṣaṃ ca dvipadāṃ varāḥ /
vadantyabhiniveśaṃ ca kleśānpāśatvamāgatān // LiP_2,9.29 //
tamomohomahāmohastāmisra iti paṇḍitāḥ /
andhatāmisra ityāhuravidyāṃ pañcadhā sthitām // LiP_2,9.30 //
tāñjīvānmuniśārdūlāḥ sarvāṃścaivāpyavidyayā /
śivo mocayati śrīmānnānyaḥ kaścidvimocakaḥ // LiP_2,9.31 //
avidyāṃ tama ityāhurasmitāṃ moha ityapi /
mahāmoha iti prājñā rāgaṃ yogaparāyaṇāḥ // LiP_2,9.32 //
dveṣaṃ tāmisra ityāhurandhatāmisra ityapi /
tathaivābhiniveśaṃ ca mithyājñānaṃ vivekinaḥ // LiP_2,9.33 //
tamaso 'ṣṭavidhā bhedā mohaścāṣṭavidhaḥ smṛtaḥ /
mahāmohaprabhedāśca budhairdaśa vicintitāḥ // LiP_2,9.34 //
aṣṭādaśavidhaṃ cāhustāmisraṃ ca vicakṣaṇāḥ /
andhatāmisrabhedāśca tathāṣṭādaśadhā smṛtāḥ // LiP_2,9.35 //
avidyayāsya saṃbandho nātīto nāstyanāgataḥ /
bhavedrāgeṇa devasya śaṃbhoraṅganivāsinaḥ // LiP_2,9.36 //
kāleṣu triṣu saṃbandhastasya dveṣeṇa no bhavet /
māyātītasya devasya sthāṇoḥ paśupatervibhoḥ // LiP_2,9.37 //
tathaivābhiniveśena saṃbandho na kadācana /
śaṅkarasya śaraṇyasya śivasya paramātmanaḥ // LiP_2,9.38 //
kuśalākuśalaistasya saṃbandho naiva karmabhiḥ /
bhavetkālatraye śaṃbhoravidyāmativartinaḥ // LiP_2,9.39 //
vipākaiḥ karmaṇāṃ vāpi na bhavedeva saṃgamaḥ /
kāleṣu triṣu sarvasya śivasya śivadāyinaḥ // LiP_2,9.40 //
sukhaduḥkhairasaṃspṛśyaḥ kālatritayavartibhiḥ /
sa tair vinaśvaraiḥ śaṃbhur bodhānandātmakaḥ paraḥ // LiP_2,9.41 //
āśayairaparāmṛṣṭaḥ kālatritayagocaraiḥ /
dhiyāṃ patiḥ svabhūreṣa mahādevo maheśvaraḥ // LiP_2,9.42 //
aspṛśyaḥ karmasaṃskāraiḥ kālatritayavartibhiḥ /
tathaiva bhogasaṃskārairbhagavānantakāntakaḥ // LiP_2,9.43 //
puṃviśeṣaparo devo bhagavānparameśvaraḥ /
ceta nācetanāyuktaprapañcādakhilātparaḥ // LiP_2,9.44 //
loke sātiśayatvena jñānaiśvaryaṃ vilokyate /
śivenātiśayatvena śivaṃ prāhurmanīṣiṇaḥ // LiP_2,9.45 //
pratisargaṃ prasūtānāṃ brahmaṇaṃ śāstravistaram /
upadeṣṭā sa evādau kālāvacchedavartinām // LiP_2,9.46 //
kālāvacchedayuktānāṃ gurūṇāmapyasau guruḥ /
sarveṣāmeva sarveśaḥ kālāvacchedavarjitaḥ // LiP_2,9.47 //
anādireṣa saṃbandho vijñānotkarṣayoḥ paraḥ /
sthitayorīdṛśaḥ sarvaḥ pariśuddhaḥ svabhāvataḥ // LiP_2,9.48 //
ātmaprayojanābhāve parānugraha eva hi /
prayojanaṃ samastānāṃ kāryāṇāṃ parameśvaraḥ // LiP_2,9.49 //
praṇavo vācakastasya śivasya paramātmanaḥ /
śivarudrādiśabdānāṃ praṇavopi paraḥ smṛtaḥ // LiP_2,9.50 //
śaṃbhoḥ praṇavavācyasya bhāvanā tajjapādapi /
yā siddhiḥ svaparāprāpyā bhavatyeva na saṃśayaḥ // LiP_2,9.51 //
jñānatattvaṃ prayatnena yogaḥ pāśupataḥ paraḥ /
uktastu devadevena sarveṣāmanukaṃpayā // LiP_2,9.52 //
sa hovācaiva yājñavalkyo yadakṣaraṃ gārgyayoginaḥ /
abhivadanti sthūlamanantaṃ mahāścaryamadīrghamalohitamamastakamāsāyamata evo punānasamasaṃgamagandhamarasamackṣuṣkamaśrotramavāṅmanotejaskamapramāṇamanusukhamanāmagotramamaramajaramanāmayamamṛtamoṃśabdamamṛtamasaṃvṛtamapūrvamanaparamanantamabāhyaṃ tadaśrāti kiñcana na tāśrāti kiñcana // LiP_2,9.53 //
etatkālavyaye jñātvā paraṃ pāśupataṃ prabhum /
yoge pāśupate cāsmin yasyārthaḥ kila uttame // LiP_2,9.54 //
kṛtvoṅkāraṃ pradīpaṃ mṛgaya gṛhapatiṃ sūkṣmamādyantarasthaṃ saṃyamya dvāravāsaṃ pavanapaṭutaraṃ nāyakaṃ condriyāṇām /
vāgjālaiḥ kasya hetorvibhaṭasi tu bhayaṃ dṛśyate naiva kiñciddehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare sāstrajālendhakāre // LiP_2,9.55 //
evaṃ samyagbudhairjñātvā munīnāmatha coktaṃ śivena /
asamarasaṃ pañcadhā kṛtvābhavaṃ cātmani yojayet // LiP_2,9.56 //

iti śrīliṃṅgamahāpurāṇe uttarabhāge navamo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
bhūya eva mamācakṣva mahimānamumāpateḥ /
bhavabhakta mahāprājña bhagavannandikeśvara // LiP_2,10.1 //
śailādiruvāca
sanatkumāra saṃkṣepāttava vakṣyāmyaśeṣataḥ /
mahimānaṃ maheśasya bhavasya parameṣṭhinaḥ // LiP_2,10.2 //
nāsya prakṛtibandho 'bhūdbuddhibandho na kaścana /
na cāhaṅkārabandhaśca manobandhaśca no 'bhavat // LiP_2,10.3 //
cittabandho na tasyābhūcchrotrabandho na cābhavat /
na tvacāṃ cakṣuṣāṃ vāpi bandho jajñe kadācana // LiP_2,10.4 //
jihvābandho na tasyābhūdghrāṇabandho na kaścana /
pādabandhaḥ pāṇibandho vāgbandhaścaiva suvrata // LiP_2,10.5 //
upasthendriya bandhaśca bhūtatanmātrabandhanam /
nityaśuddhasvabhāvena nityabuddho nisargataḥ // LiP_2,10.6 //
nityamukta iti prokto munibhistattvavedibhiḥ /
anādi madhyaniṣṭhasya śivasya parameṣṭhinaḥ // LiP_2,10.7 //
buddhiṃ sūte niyogena prakṛtiḥ puruṣasya ca /
ahaṅkāraṃ prasūte 'syā buddhistasya niyogataḥ // LiP_2,10.8 //
antaryāmīti deheṣu prasiddhasya svayaṃbhuvaḥ /
indriyāṇi daśaikaṃ ca tanmātrāṇi ca śāsanāt // LiP_2,10.9 //
ahaṅkāro 'tisaṃsūte śivasya parameṣṭhinaḥ /
tanmātrāṇi niyogena tasya saṃsuvate prabho // LiP_2,10.10 //
mahābhūtānyaśeṣeṇa mahādevasya dhīmataḥ /
brahmādīnāṃ tṛṇāntaṃ hi dehināṃ dehasaṃgatim // LiP_2,10.11 //
mahābhūtānyaśeṣāṇi janayanti śivājñayā /
adhyavasyati sarvārthānbuddhistasyājñayā vibhoḥ // LiP_2,10.12 //
antaryāmīti deheṣu prasiddhasya svayaṃbhuvaḥ /
svabhāvasiddhamaiśvaryaṃ svabhāvādeva bhūtayaḥ // LiP_2,10.13 //
tasyājñayā samastārthānahaṅkāro 'timanyate /
cittaṃ cetayate cāpi manaḥ saṃkalpayatyapi // LiP_2,10.14 //
śrotraṃ śṛṇoti tacchaktyā śabdasparśādikaṃ ca yat /
śaṃbhorājñabalenaiva bhavasya parameṣṭhinaḥ // LiP_2,10.15 //
vacanaṃ kurute vākyaṃ nādānādi kadācana /
śarīrāṇāmaśeṣāṇāṃ tasya devasya śāsanāt // LiP_2,10.16 //
karoti pāṇirādānaṃ na gatyādi kadācana /
sarveṣāmeva jantūnāṃ niyamādeva vedhasaḥ // LiP_2,10.17 //
vihāraṃ kurute pādo notsargādi kadācana /
samastadehivṛndānāṃ śivasyaiva niyogataḥ // LiP_2,10.18 //
utsargaṃ kurute pāyurna vadeta kadācana /
jantorjātasya sarvasya parameśvaraśāsanāt // LiP_2,10.19 //
ānandaṃ kurute śaśvadupasthaṃ vacanādvibhoḥ /
sarveṣāmeva bhūtānāmīśvarasyaiva śāsanāt // LiP_2,10.20 //
avakāśamaśeṣāṇāṃ bhūtānāṃ saṃprayacchati /
ākāśaṃ sarvadā tasya paramasyaiva śāsanāt // LiP_2,10.21 //
nirdeśena śivasyaiva bhedaiḥ prāṇādibhirnijaiḥ /
bibhartti sarvabhūtānāṃ śarīrāṇi prabhañjanaḥ // LiP_2,10.22 //
nirdeśāddevadevasya saptaskandhagato marut /
lokayātrāṃ vahatyeva bhedaiḥ svairāvahādibhiḥ // LiP_2,10.23 //
nāgādyaiḥ pañcabhirbhedaiḥ śarīreṣu pravartate /
apadeśena devasya paramasya samīraṇaḥ // LiP_2,10.24 //
havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
pākaṃ ca kurute vahniḥ śaṅkarasyaiva śāsanāt // LiP_2,10.25 //
bhuktamāhārajātaṃ yatpacate dehināṃ tathā /
udarasthaḥ sadā vahnirviśveśvaraniyogataḥ // LiP_2,10.26 //
saṃjīvayantyaśeṣāṇi bhūtānyāpastadājñayā /
avilaṅghyā hi sarveṣāmājñā tasya garīyasī // LiP_2,10.27 //
carācarāṇi bhūtāni bibhartyeva tadājñayā /
ājñayā tasya devasya devadevaḥ purandaraḥ // LiP_2,10.28 //
jīvatāṃ vyādhibhiḥ pīḍāṃ mṛtānāṃ yātanāśataiḥ /
viśvaṃbharaḥ sadākālaṃ lokaiḥ sarvairalaṅghyayā // LiP_2,10.29 //
devānpātya surān hanti trailokyamakhilaṃ sthitaḥ /
adhārmikāṇāṃ vai nāśaṃ karoti śivaśāsanāt // LiP_2,10.30 //
varuṇaḥ salilairlokānsaṃbhāvayati śāsanāt /
majjayatyājñayā tasya pāśairbadhnāti cāsurān // LiP_2,10.31 //
puṇyānurapaṃ sarveṣāṃ prāṇināṃ saṃprayacchati /
vittaṃ vitteśvarastasya śāsanātparamoṣṭhinaḥ // LiP_2,10.32 //
udayāstamaye kurvankurute kālamājñayā /
ādityastasya nityasya satyasyaparamātmanaḥ // LiP_2,10.33 //
puṣpāṇyauṣadhijātāni prahlādayati ca prajāḥ /
amṛtāṃśuḥ kalādhāraḥ kālakālasya śāsanāt // LiP_2,10.34 //
ādityā vasavo rudrā aśvinau marutastathā /
anyāśca devatāḥ sarvāstacchāsanavinirmitāḥ // LiP_2,10.35 //
gandharvā devasaṃvāśca siddhāḥ sādhyāśca cāraṇāḥ /
yakṣarakṣaḥpiśācāśca sthitāḥ śāstreṣu vedhasaḥ // LiP_2,10.36 //
grahanakṣatratārāśca yajñā vedāstapāṃsi ca /
ṛṣīṇāṃ ca gaṇāḥ sarve śāsanaṃ tasya dhiṣṭhitāḥ // LiP_2,10.37 //
kavyāśināṃ gaṇāḥ saptasamudrā girisiṃdhavaḥ /
śāsane tasya vartante kānanāni sarāṃsi ca // LiP_2,10.38 //
kalāḥ kāṣṭhā nimeṣāścamuhūrtā divasāḥ kṣapāḥ /
ṛtvabdapakṣamāsāśca niyogāttasya dhiṣṭhitāḥ // LiP_2,10.39 //
yugamanvantarāṇyasya śaṃbhostiṣṭhanti śāsanāt /
parāścaivaparārdhāśca kālabhedāstathāpare // LiP_2,10.40 //
devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ /
manuṣyāśca pravartante devadevasya dhīmataḥ // LiP_2,10.41 //
jātāni bhūtavṛndāni caturdaśasu yoniṣu /
sarvalokaniṣaṇṇāni tiṣṭhantyasyaiva śāsanāt // LiP_2,10.42 //
caturdaśasu lokeṣu sthitā jātāḥ prajāḥ prabhoḥ /
sarveśvarasya tasyaiva niyogavaśavartinaḥ // LiP_2,10.43 //
pātālāni samastāni bhuvanānyasya śāsanāt /
brahmāṇḍāni ca śeṣāṇi tathā sāvaraṇāni ca // LiP_2,10.44 //
vartamānāni sarvāṇi brahmāṇḍāni tadājñayā /
vartante sarvabhūtādyaiḥ sametāni samantataḥ // LiP_2,10.45 //
atītānyapyasaṃkhyāni brahmāṇḍāni tadājñayā /
pravṛttāni padārthauṅghaiḥ sahitāni samantataḥ // LiP_2,10.46 //
brahmāṇḍāni bhaviṣyanti saha vastubhirātmaktaiḥ /
kariṣyanti śivasyājñāṃ sarvairāvaraṇaiḥ saha // LiP_2,10.47 //

iti śrīliṅgamahāpurāṇe uttarabhāge daśamo 'dhyāyaḥ

________________________________________________________



sanatkumāra uvāca
vibhūtīḥ śivayormahyamācakṣva tvaṃ gaṇādhipa /
parāparavidāṃ śreṣṭha parameśvarabhāvita // LiP_2,11.1 //
nandikeśvara uvāca
hanta te kathayiṣyāmi vibhūtīḥ śivayoraham /
sanatkumāra yogīndra brahmaṇastanayottama // LiP_2,11.2 //
paramātmā śivaḥ proktaḥ śivāsā ca prakīrtitā /
śivameveśvaraṃ prāhurmāyāṃ gaurīṃ vidurbudhāḥ // LiP_2,11.3 //
puruṣaṃ śaṅkaraṃ prāhurgaurīṃ ca prakṛtiṃ dvijāḥ /
arthaḥ śaṃbhuḥ śivā vāṇī divaso 'jaḥ śivā niśā // LiP_2,11.4 //
saptatanturmahādevo rudrāṇī dakṣiṇā smṛtā /
ākāśaṃ śaṅkaro devaḥ pṛthivī śaṅkarapriyā // LiP_2,11.5 //
samudro bhagavān rudro velā śailendrakanyakā /
vṛkṣaḥ śūlāyudho devaḥ śūlapāṇipriyā latā // LiP_2,11.6 //
brahmā haropi sāvitrī śaṅkarārdhasarīriṇī /
viṣṇurmaheśvaro lakṣmīrbhavānī parameśvarī // LiP_2,11.7 //
vajrapāṇirmahādevaḥ śacī śailendrakanyakā /
jātavedāḥ svayaṃ rudraḥ svāhā śarvārdhakāyinī // LiP_2,11.8 //
yamastriyaṃbako devastātpriyā girikanyakā /
varuṇo bhagavān rudro gaurī sarvārthadāyinī // LiP_2,11.9 //
bālenduśokharo vāyuḥ śivā śivamanoramā /
candrārdhamauliryakṣendraḥ svayamṛddhiḥ śivā smṛtā // LiP_2,11.10 //
candrārdhaśekharaścandro rohiṇī rudravallabhā /
saptasaptiḥ śivaḥ kāntā umādevī suvarcalā // LiP_2,11.11 //
paṇmukhastripuradhvaṃsī devasenā harapriyā /
umā prasūtīrvai jñeyā dakṣo devo maheśvaraḥ // LiP_2,11.12 //
puruṣākhyo manuḥ śaṃbhuḥ śatarūpā śivapriyā /
vidurbhavānīmākūtiṃ ruciṃ ca parameśvaram // LiP_2,11.13 //
bhṛgurbhagākṣihā devaḥ khyātistrinayanapriyaḥ /
marīcirbhagavānrudraḥ saṃbhūtirvallabhā vibhoḥ // LiP_2,11.14 //
vidurbhavānīṃ rucirāṃ kaviṃ ca parameśvaram /
gaṅgādharegirā jñeyaḥ smṛtiḥ sākṣādumā smṛtā // LiP_2,11.15 //
pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāntā pinākinaḥ /
pulahastripuradhvaṃsī dayā kālaripupriyā // LiP_2,11.16 //
kraturdakṣakratudhvaṃsī saṃnatirdāyitāvibhoḥ /
trinetro 'trirumā sākṣādanasūyā smṛtā budhaiḥ // LiP_2,11.17 //
ūrjāmāhurumāṃ vṛddhāṃ vasiṣṭhaṃ ca maheśvaram /
śaṅkaraḥ puruṣāḥ sarve striyaḥ sarvā maheśvarī // LiP_2,11.18 //
pulliṅgaśabdavācyā ye te ca rudāḥ prakīrtitāḥ /
strīliṅgaśabdavācyā yāḥ sarvā gauryā vibhūtayaḥ // LiP_2,11.19 //
sarvestrīpuruṣāḥ proktāstayoreva vibhūtayaḥ /
padārthaśaktayo yāyāstā gaurīti vidurbudhāḥ // LiP_2,11.20 //
sāsā viśveśvarī devī sa ca sarvo maheśvaraḥ /
śaktimantaḥ padārthā ye sa sa sarvo maheśvaraḥ // LiP_2,11.21 //
aṣṭau prakṛtayo devyā mūrtayaḥ parikīrtitāḥ /
tathā vikṛtayastasyā dehabaddhavibhūtayaḥ // LiP_2,11.22 //
visphuliṅgā yathā tāvadagnau ca bahudhā smṛtāḥ /
jīvāḥ sarve tathā śarvo dvandvasattvamupāgataḥ // LiP_2,11.23 //
gaurīrūpāṇi sarvāṇiśarīrāṇi śarīriṇām /
śarīriṇastathā sarve śaṅkarāṃśā vyavasthitāḥ // LiP_2,11.24 //
śrāvyaṃ sarvamumārūpaṃ śrotā devo maheśvaraḥ /
viṣayitvaṃ vibhurdhatte viṣayātmakatāmumā // LiP_2,11.25 //
sraṣṭavyaṃ vastujātaṃ tu dhatte śaṅkaravallabhā /
sraṣṭā sa eva viśvātmā bālacandrārdhaśekharaḥ // LiP_2,11.26 //
dṛśyavastu prajārūpaṃ bibharti bhuvaneśvarī /
draṣṭā viśveśvaro devaḥ śaśikhaṇḍaśikhāmaṇiḥ // LiP_2,11.27 //
rasajātamumārūpaṃ ghreyajātaṃ ca sarvaśaḥ /
devo rasayitā śaṃbhurghrātā ca bhuvaneśvaraḥ // LiP_2,11.28 //
mantavyavastutāṃ dhatte mahādevī maheśvarī /
mantā sa eva viśvātmā mahādevo maheśvaraḥ // LiP_2,11.29 //
boddhavyaṃ vastu rūpaṃ ca bibharti bhavavallabhā /
devaḥ sa eva bhagavān boddhā bālenduśekharaḥ // LiP_2,11.30 //
pīṭhākṛtirumā devī liṅgarūpaśca śaṅkaraḥ /
pratiṣṭhāpya prayatnena pūjayanti surāsurāḥ // LiP_2,11.31 //
yeye padārthā liṅgāṅkāstete śarvavibhūtayaḥ /
arthā bhagāṅkitā yeye teta gauryā vibhūtayaḥ // LiP_2,11.32 //
svargapātālalokāntabrahmāṇḍāvaraṇāṣṭakam /
jñeyaṃ sarvamumārūpaṃ jñātā devo maheśvaraḥ // LiP_2,11.33 //
bibharti kṣetratāṃ devī tripurāntakavallabhā /
kṣetrajñātvamatho dhatte bhagavānandhakāntakaḥ // LiP_2,11.34 //
śivaliṅgaṃ samutsṛjya yajante cānyadevatāḥ /
sa nṛpaḥ saha deśena rauravaṃ narakaṃ vrajet // LiP_2,11.35 //
śivabhakto na yo rājā bhakto 'nyeṣu sureṣu yaḥ /
svapatiṃ yuvatis tyaktvā yathā jāreṣu rājate // LiP_2,11.36 //
brahmādayaḥ surāḥ sarve rājānaśca maharddhikāḥ /
mānavā munayaścaiva sarve liṅgaṃ yajanti ca // LiP_2,11.37 //
viṣṇunā rāvaṇaṃ hatvā sasainyaṃ brahmaṇaḥ sutam /
sthāpitaṃ vidhivadbhaktyā liṅgaṃ tīre nadīpateḥ // LiP_2,11.38 //
kṛtvā pāpasahasrāṇi hatvā vipraśataṃ tathā /
bhāvātsamāśrito rudraṃ mucyate nātra saṃśayaḥ // LiP_2,11.39 //
sarve liṅgamayā lokāḥ sarve liṅge pratiṣṭhitāḥ /
tasmādabhyarcayelliṅgaṃ yadīcchecchāśvataṃ padam // LiP_2,11.40 //
sarvākārau sthitāvetau naraiḥ śreyo 'rthibhiḥ śivau /
pūjanīyau namaskāryau cintanīyau ca sarvadā // LiP_2,11.41 //

iti śrīliṅgamahāpurāṇe uttarabhāge ekādaśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
mūrtayo 'ṣṭhau mamācakṣvaśaṅkarasya mahātmanaḥ /
viśvarūpasya devasya gaṇeśvara mahāmate // LiP_2,12.1 //
nandikeśvara uvāca
hanta te kathayiṣyāmi mahimānamumāpateḥ /
viśvarūpasya devasya sarojabhavasaṃbhava // LiP_2,12.2 //
bhūr āpo ḥgnir marud vyoma bhāskaro dīkṣitaḥ śaśī /
bhavasya mūrtayaḥ proktāḥ śivasya parameṣṭhanaḥ // LiP_2,12.3 //
khātmenduvahnisūryāṃbhodharāḥ pavana ityapi /
tasyāṣṭa mūrtayaḥ proktā devadevasya dhīmataḥ // LiP_2,12.4 //
agnihotrerpite tena sūryātmani mahātmani /
tadvibhūtistathā sarve devāstṛpyanti sarvadāḥ // LiP_2,12.5 //
vṛkṣasya mūlasekena yathā śākhopaśākhikāḥ /
tathā tasyārcayā devās tathā syus tadvibhūtayaḥ // LiP_2,12.6 //
tasya dvādaśadhā bhinnaṃ rūpaṃ sūryātmakaṃ prabhoḥ /
sarvadevātmakaṃ yājyaṃ yajānti munipuṅgavāḥ // LiP_2,12.7 //
amṛtākhyā kalā tasya sarvasyādityarūpiṇaḥ /
bhūtasaṃjīvanī ceṣṭā lokosmin pīyate sadā // LiP_2,12.8 //
candrākhyakiraṇāstasya dhūrjaṭerbhāskarātmanaḥ /
oṣadhīnāṃ vivṛddhyarthaṃ himavṛṣṭiṃ vitanvate // LiP_2,12.9 //
suklākhyāraśmayastasya śaṃbhormārtaṇḍarūpiṇaḥ /
dharmaṃ vitanvate loke sasyapākādikāraṇam // LiP_2,12.10 //
divākarātmanastasya harikeśāhvayaḥ karaḥ /
nakṣatrapoṣakaścaiva prasiddhaḥ parameṣṭhinaḥ // LiP_2,12.11 //
viśvakarmāhvayastasya kiraṇo budhapoṣakaḥ /
sarveśvarasya devasya saptasaptisvarūpiṇaḥ // LiP_2,12.12 //
viśvavyaca iti khyātaḥ kiraṇastasya śūlinaḥ /
śukrapoṣakabhāvena pratītaḥ sūryarūpiṇaḥ // LiP_2,12.13 //
saṃyadvasurīti khyāto yasya raśmistriśūlinaḥ /
lohitāṅgaṃ prapuṣṇāti sahasrakiraṇātmanaḥ // LiP_2,12.14 //
arvāvasurīti khyāto raśmistasya pinākinaḥ /
bṛhaspatiṃ prapuṣṇāti sarvadā tapanātmanaḥ // LiP_2,12.15 //
svarāḍiti samākhyātaḥ śivasyāṃśuḥ śanaiścaram /
haridaśvātmanastasya prapuṣṇāti divāniśam // LiP_2,12.16 //
sūryātmakasya devasya viśvayonerumāpateḥ /
suṣumṇākhyaḥ sadā raśmiḥ puṣṇāti śiśiradyutim // LiP_2,12.17 //
saumyānāṃ vasujātānāṃ prakṛtitvamupāgatā /
tasya somāhvayā mūrtiḥ śaṅkarasya jagadguroḥ // LiP_2,12.18 //
tasya somātmaka rūpa śukratvena vyavasthitam /
śarīrabhājāṃ sarveṣāṃ devasyāntakaśāsinaḥ // LiP_2,12.19 //
śarīriṇāmaśeṣāṇāṃ manasyeva vyavasthitam /
vapuḥ somātmakaṃ śaṃbhostasya sarvajagadguroḥ // LiP_2,12.20 //
śaṃbhoḥ ṣoḍaśadhābhinnā sthitāmṛtakalātmanaḥ /
sarvabhūtaśarīreṣu somākhyā mūrtiruttamā // LiP_2,12.21 //
devānpitṝṃś ca puṣṇāti sudhayāmṛtayā sadā /
mūrtiḥ somāhvayā tasya devadevasya śāsituḥ // LiP_2,12.22 //
puṣṇātyoṣadhijātāni dehināmātmaśuddhaye /
somāhvayā tanustasya bhavānīmiti nirdiśet // LiP_2,12.23 //
yajñānāṃ patibhāvena jīvānāṃ tapasāmapi /
prasiddharūpametadvai momātmakamumāpateḥ // LiP_2,12.24 //
jalānāmoṣadhīnāṃ ca patibhāvena viśrutam /
somātmakaṃ vapustasya śaṃbhorbhagavataḥ prabhoḥ // LiP_2,12.25 //
devo hiraṇmayo mṛṣṭaḥ parasparavivekinaḥ /
karaṇānāmaśeṣāṇāṃ devatānāṃ nirākṛtiḥ // LiP_2,12.26 //
jīvatvena sthite tasmiñchive somātmake prabhau /
madhurā vilayaṃ yāti sarvalokaikarakṣiṇī // LiP_2,12.27 //
yajamānāhvayā mūrtiḥ śaivī havyairaharniśam /
puṣṇāti devatāḥ sarvāḥ kavyaiḥ pitṛgaṇānapi // LiP_2,12.28 //
yajamānāhvayā yā sā tanuścāhutijā tayā /
vṛṣṭyā bhāvayati spaṣṭaṃ sarvameva parāparam // LiP_2,12.29 //
antaḥsthaṃ ca bahiḥsthaṃ ca brahmāṇḍānāṃ sthitaṃ jalam /
bhūtānāṃ ca śarīrasthaṃ śaṃbhormūrtirgarīyasī // LiP_2,12.30 //
nadīnāmamṛtaṃ sākṣānnadānāmapi sarvadā /
samudrāṇāṃ ca sarvatra vyāpī sarvamumāpatiḥ // LiP_2,12.31 //
saṃjīvinī samastānāṃ bhūtānāmeva pāvinī /
aṃbikā prāṇasaṃsthā yā mūrtilaṃbumayī parā // LiP_2,12.32 //
antaḥsthaś ca bahiḥsthaś ca brahmāṇḍānāṃ vibhāvasuḥ /
yajñānāṃ ca śarīrasthaḥ śaṃbhormūrtirgarīyasī // LiP_2,12.33 //
śarīrasthā ca bhūtānāṃ śreyasī mūrtiraiśvarī /
mūrtiḥ pāvaka saṃsthā yā śaṃbhoratyantapūjitā // LiP_2,12.34 //
bhedā ekonapañcāśadvedavidbhirudāhṛtāḥ /
havyaṃ vahati devānāṃ śaṃbhoryajñātmakaṃ vapuḥ // LiP_2,12.35 //
kavyaṃ pitṛgaṇānāṃ ca hūyamānaṃ dvijātibhiḥ /
sarvadevamayaṃ śaṃbhoḥ śreṣṭhamagyātmakaṃ vapuḥ // LiP_2,12.36 //
vadanti vedaśāstrajñā yajanti ca yathāvidhi /
antaḥstho jagadaṇḍānāṃ bahiḥsthaśca samīraṇaḥ // LiP_2,12.37 //
śarīrasthaśca bhūtānāṃ śaivī mūrtiḥ paṭīyasī /
prāṇādyā nāgakūrmādyā āvahādyāśca vāyavaḥ // LiP_2,12.38 //
īśānamūrterekasya bhedāḥ sarve prakīrtitāḥ /
antaḥsthaṃ jagadaṇḍānāṃ bahiḥsthaṃ ca viyadvibhoḥ // LiP_2,12.39 //
śarīrasthaṃ ca bhūtānāṃ śaṃbhomūrtirgarīyasī /
śaṃbhorviśvaṃbharā mūrtiḥ sarvabrahmādhidevatā // LiP_2,12.40 //
carācarāṇāṃ bhūtānāṃ sarveṣāṃ dhāraṇe matā /
carācarāṇāṃ bhūtānāṃ śarīrāṇi vidurbudhāḥ // LiP_2,12.41 //
pañcakenesamūrtīnāṃ samārabdhāni sarvathā /
pañcabhūtāni candrārkāvātmeti munipuṅgavāḥ // LiP_2,12.42 //
mūrtayo 'ṣṭau śivasyāhurdevadevasya dhīmataḥ /
ātmā tasyāṣṭamī mūrtiryajamānāhvayā parā // LiP_2,12.43 //
carācara śarīreṣu sarveṣveva sthitā tadā /
dīkṣitaṃ brāhmaṇaṃ prāhurātmānaṃ ca munīśvarāḥ // LiP_2,12.44 //
yajamānāhvayā mūrtiḥ śivasya śivadāyinaḥ /
mūrtayo 'ṣṭau śivasyaitā vandanīyāḥ prayatnataḥ // LiP_2,12.45 //
śreyo ḥrthibhir narair nityaṃ śreyasāmekahetavaḥ // LiP_2,12.46 //

iti śrīliṅgamahāpurāṇe uttarabhāge dvādaśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
bhūyo 'pi vada me nandin mahimānamumāpate /
aṣṭamūrtermaheśasya śivasya parameṣṭhinaḥ // LiP_2,13.1 //
nandikeśvara uvāca
vakṣyāmi te maheśasya mahimānamumāpateḥ /
aṣṭamūrterjagadvyāpya sthitasya parameṣṭhinaḥ // LiP_2,13.2 //
carācarāṇāṃ bhūtānāṃ dhātā viśvaṃbharātmakaḥ /
śarva ityucyate devaḥ sarvaśāstrārthapāragaiḥ // LiP_2,13.3 //
viśvaṃbharātmanastasya sarvasya parameṣṭhinaḥ /
vikeśī kathyate patnī tanayoṅgārakaḥ smṛtaḥ // LiP_2,13.4 //
bhava ityucyate devo bhagavānvedavādibhiḥ /
saṃjīvanasya lokānāṃ bhavasya paramātmanaḥ // LiP_2,13.5 //
umā saṃkīrtitā devī sutaḥ śukraśca sūribhiḥ /
saptalokāṇḍakavyāpī sarvalokaikarakṣitā // LiP_2,13.6 //
vahnyātmā bhagavāndevaḥ smṛtaḥ paśupatirbudhaiḥ /
svāhā patnyātmanastasya proktā paśupateḥ priyā // LiP_2,13.7 //
ṣaṇmukho bhagavān devo budhaiḥ putra udāhṛtaḥ /
samastabhuvanavyāpī bhartā sarvaśarīriṇām // LiP_2,13.8 //
pavanātmā budhairdeva īśāna iti kīrtyate /
īśānasya jagatkarturdevasya pavanātmanaḥ // LiP_2,13.9 //
śivā devī budairuktā putraścāsya manojavaḥ /
carācarāṇāṃ bhūtānāṃ sarveṣāṃ sarvakāmadaḥ // LiP_2,13.10 //
vyomātmā bhagavāndevo bhīma ityucyate budhaiḥ /
mahāmahimno devasya bhīmasya gaganātmanaḥ // LiP_2,13.11 //
diśo daśa smṛtā devyaḥ sutaḥ sargaśca sūribhiḥ /
sūryātmā bhagavāndevaḥ sarveṣāṃ ca vibhūtidaḥ // LiP_2,13.12 //
rudra ityucyate devairbhagavān bhuktimuktidaḥ /
sūryātma kasya rudrasya bhaktānāṃ bhaktidāyinaḥ // LiP_2,13.13 //
suvarcalā smṛtā devī sutaścāsya śanaiścaraḥ /
samastasaumyavastūnāṃ prakṛtitvena viśrutaḥ // LiP_2,13.14 //
somātmako budhairdevo mahādeva iti smṛtaḥ /
somātmakasya devasya mahādevasya sūribhiḥ // LiP_2,13.15 //
dayitā rohiṇī proktā budhaścaiva śarīrajaḥ /
havyakavyasthitiṃ kurvan havyakavyāśināṃ tadā // LiP_2,13.16 //
yajamānātmako devo mahādevo budhaiḥ prabhuḥ /
ugra ityucyate sadbhirīśānaśceti cāparaiḥ // LiP_2,13.17 //
ugrāhvayasya devasya yajamānātmanaḥ prabhoḥ /
dīkṣā patnī budhairuktā saṃtānākhyaḥ sutastathā // LiP_2,13.18 //
śarīriṇāṃ śarīreṣu kaṭhinaṃ koṅkaṇādivat /
pārthivaṃ tadvapurjñeyaṃ śarvatattvaṃ bubhutsubhiḥ // LiP_2,13.19 //
dehedehe tu deveśo dehabhājāṃ yadavyayam /
vastudravyātmakaṃ tasya bhavasya paramātmanaḥ // LiP_2,13.20 //
jñeyaṃ ca tattvavidbhirvai sarvavedārthapāragaiḥ /
āgneyaḥ pariṇāmo yo vigraheṣu śarīriṇām // LiP_2,13.21 //
mūrtiḥ paśupatirjñeyā sā tattvaṃ vettumicchubhiḥ /
vāyavyaḥ pariṇāmo yaḥ śarīreṣu śarīriṇām // LiP_2,13.22 //
budhairīśoti sā tasya tanurjñeyā na saṃśayaḥ /
suṣiraṃ yaccharīrasthamaśeṣāṇāṃ śarīriṇām // LiP_2,13.23 //
bhīmasya sā tanurjñeyā tattvavijñānakāṅkṣibhiḥ /
cakṣurādigataṃ tejo yaccharīrasthamaṅginām // LiP_2,13.24 //
rudrasyāpi tanurjñeyā paramārthaṃ bubhutsubhiḥ /
sarvabhūtaśarīreṣu manaścandrātmakaṃ hi yat // LiP_2,13.25 //
mahādevasya sā mūrtirboddhavyā tattvacintakaiḥ /
ātmā yo yajamānākhyaḥ sarvabhūtaśarīragaḥ // LiP_2,13.26 //
mūrtirugrasya sā jñeyā paramātmabubhutsubhiḥ /
jātānāṃ sarva bhūtānāṃ caturdaśasu yoniṣu // LiP_2,13.27 //
aṣṭamūrterananyatvaṃ vadanti paramarṣayaḥ /
saptamūrtimayānyāhurīśasyāṅgāni dehinām // LiP_2,13.28 //
ātmā tasyāṣṭamī mūrtiḥ sarvabhūtaśarīragā /
aṣṭamūrtimamuṃ devaṃ sarvalokātmakaṃ vibhum // LiP_2,13.29 //
bhajasva sarvabhāvena śreyaḥ prāptuṃ yadīcchasi /
prāṇino yasya kasyāpi kriyate yadyanugrahaḥ // LiP_2,13.30 //
aṣṭamūrtermaheśasya kṛtamārādhanaṃ bhavet /
nigrahaścet kṛto loke dehino yasya kasyacit // LiP_2,13.31 //
aṣṭamūrtermaheśasya sa eva vihito bhavet /
yadyavajñā kṛtā loke yasya kasya cidaṅginaḥ // LiP_2,13.32 //
aṣṭamūrtermahe śasya vihitā sā bhavedvibhoḥ /
abhayaṃ yat pradattaṃ syādaṅgino vasya kasyacit // LiP_2,13.33 //
ārādhanaṃ kṛtaṃ tasmādaṣṭamūrterna saṃśayaḥ /
sarvopakārakaraṇaṃ pradānamabhayasya ca // LiP_2,13.34 //
ārādhanaṃ tu devasya aṣṭamūrterna saṃśayaḥ /
sarvopakārakaraṇaṃ sarvānugraha eva ca // LiP_2,13.35 //
tadarcanaṃ paraṃ prāhuraṣṭamūrtermunīśvarāḥ /
anugrahaṇamanyeṣāṃ vidhātavyaṃ tvayāṅginām // LiP_2,13.36 //
sarvābhayapradānaṃ ca śivārādhanamicchatā // LiP_2,13.37 //

iti śrīliṅgamahāpurāṇe uttarabhāge trayodaśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
pañca brahmāṇi me nandinnācakṣva gaṇasattama /
śreyaḥkaraṇabhūtāni pavitrāṇi śarīriṇām // LiP_2,14.1 //
nandikeśvara uvāca
śivasyaiva svarūpāṇi pañca brahmāhvayāni te /
kathayāmi yathātattvaṃ padmayoneḥ sutottama // LiP_2,14.2 //
sarvalokaikasaṃhartā sarvalokaikarakṣitā /
sarvalokaikanirmātā pañcabrahmātmakaḥ śaviḥ // LiP_2,14.3 //
sarveṣāmeva lokānāṃ yadupādānakāraṇam /
nimittakāraṇaṃ cāhussa śivaḥ pañcadhā smṛtaḥ // LiP_2,14.4 //
mūrtayaḥ pañca vikhyātāḥ pañca brahmāhvayāḥ parāḥ /
sarvalokaśaraṇyasya śivasya paramātmanaḥ // LiP_2,14.5 //
kṣetrajñaḥ prathamā mūrtiśivasya parameṣṭhinaḥ /
bhoktā prakṛtivargasya bhogyasyeśānasaṃjñitaḥ // LiP_2,14.6 //
sthāṇostatpuruṣākhyā ca dvitīyā mūrtirucyate /
prakṛtiḥ sā hi vijñeyā paramātmaguhātmikā // LiP_2,14.7 //
aghorākhyā tṛtīyā ca śaṃbhormūrtirgarīyasī /
buddheḥ sā mūrtirityuktā dharmādyaṣṭāṅgasaṃyutā // LiP_2,14.8 //
caturthī vāmadevākhyā mūrtiḥ śaṃbhorgariyasī /
ahaṅkārātmakatvena vyāpya sarvaṃ vyavasthitā // LiP_2,14.9 //
sadyojātāhvayā śaṃbhoḥ pacamī mūrtirucyate /
manastattvātmakatvena sthitā sarvaśarīriṣu // LiP_2,14.10 //
īśānaḥ paramo devaḥ parameṣṭhī sanātanaḥ /
śrotrendriyātmakatvena sarvabhūteṣvavasthitaḥ // LiP_2,14.11 //
sthitastatpuruṣo devaḥ śarīreṣu śarīriṇām /
tvagindriyātmakatvena tattvavidbhirudāhṛtaḥ // LiP_2,14.12 //
aghoropi mahādevaścakṣurātmatayā budhaiḥ /
kīrtitaḥ sarvabhūtānāṃ śarīreṣu vyavasthitaḥ // LiP_2,14.13 //
jihvendriyātmakatvena vāmadevopi viśrutaḥ /
aṅgabhājāmaśeṣāṇāmaṅgeṣuṃ paridhiṣṭhitaḥ // LiP_2,14.14 //
ghrāṇendriyātmakatvena sadyojātaḥ smṛto budhaiḥ /
prāṇabhājāṃ samastānāṃ vigraheṣu vyavasthitaḥ // LiP_2,14.15 //
sarveṣveva śarīreṣu prāṇabhājāṃ pratiṣṭhitaḥ /
vāgindriyātmakatvena budhairīśāna ucyate // LiP_2,14.16 //
pāṇīndriyātmakatvena sthitastatpuruṣo budhaiḥ /
ucyate vigraheṣveva sarvavigrahadhāriṇām // LiP_2,14.17 //
sarvavigrahiṇāṃ dehe hyaghoropi vyavasthitaḥ /
pādendriyātmakatvena kīrtitas tattvavedibhiḥ // LiP_2,14.18 //
pāyvindriyātmakatvena vāmadevo vyavasthitaḥ /
sarvabhūtanikāyānāṃ kāyeṣu munibhiḥ smṛtaḥ // LiP_2,14.19 //
upasthātmatayā devaḥ sadyojātaḥ sthitaḥ prabhuḥ /
iṣyate vedaśāstrajñairdeheṣu prāṇadhāriṇām // LiP_2,14.20 //
īśānaṃ prāṇināṃ devaṃ śabdatanmātrarūpiṇam /
ākāśajanakaṃ prāhurmunivṛndārakaprajāḥ // LiP_2,14.21 //
prāhustatpuruṣaṃ devaṃ sparśatanmātrakātmakam /
samīrajanakaṃ prāhurbhagavantaṃ munīśvarāḥ // LiP_2,14.22 //
rūpatanmātrakaṃ devamaghoramapi ghorakam /
prāhurvedavido mukhyā janakaṃ jātavedasaḥ // LiP_2,14.23 //
rasatanmātrarūpatvāt prathitaṃ tattvavedinaḥ /
vāmadevamapāṃ prāhurjanakatvena saṃsthitam // LiP_2,14.24 //
sadyojātaṃ mahādevaṃ gandhatanmātrarūpiṇam /
bhūmyātmānaṃ praśaṃsaṃti sarvatattvārthavedinaḥ // LiP_2,14.25 //
ākāśātmānamīśānamādidevaṃ munīśvarāḥ /
parameṇa mahattvena saṃbhūtaṃ prāhuradbhutam // LiP_2,14.26 //
prabhuṃ tatpuruṣaṃ devaṃ pavanaṃ pavanātmakam /
samastalokavyāpitvātprathitaṃ sūrayo viduḥ // LiP_2,14.27 //
athārcitatayā khyātamaghoraṃ dahanātmakam /
kathayanti mahātmānaṃ vedavākyārthavedinaḥ // LiP_2,14.28 //
toyātmakaṃ mahādevaṃ vāmadevaṃ manoramaṃm /
jagatsaṃjīvanatvena kathitaṃ munayo viduḥ // LiP_2,14.29 //
viśvaṃbharātmakaṃ devaṃ sadyojātaṃ jagadgurum /
carācarekabhartāraṃ paraṃ kavivarā viduḥ // LiP_2,14.30 //
pañcabrahmātmakaṃ sarvaṃ jagatsthāvarajaṅgamam /
śivānandaṃ tadityāhurmunayastattvadarśinaḥ // LiP_2,14.31 //
pañcaviṃśatitattvātmā prapañce yaḥ pradṛśyate /
pañcabrahmātmakatvena sa śivo nānyatāṃ gataḥ // LiP_2,14.32 //
pañcaviṃśatitattvātmā pañcabrahmātmakaḥ śivaḥ /
śreyorthibhirato nityaṃ cintanīyaḥ prayatnataḥ // LiP_2,14.33 //

iti śrīliṅgamahāpurāṇe uttarabhāge pañcabrahmakathanaṃ nāma caturdaśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
bhūyo 'pi śivamāhātmyaṃ samācakṣva mahāmate /
sarvajño hyasi bhūtānā madhinātha mahāguṇa // LiP_2,15.1 //
śailādiruvāca
śivamāhātmyamekāgraḥ śṛṇu vakṣyāmi te mune /
bahubhirbahudhā śabdaiḥ kīrtitaṃ munisattamaiḥ // LiP_2,15.2 //
sadasadrūpamityāhuḥ sadasatpatirityapi /
taṃ śivaṃ munayaḥ kecitpravadanti ca sūrayaḥ // LiP_2,15.3 //
bhūtabhāvavikāreṇa dvitīyena sa ucyate /
vyaktaṃ tena vihīnatvādavyaktamasadityapi // LiP_2,15.4 //
ubhe te śivarūpe hi śivādanyaṃ na vidyate /
tayoḥ patitvācca śivaḥ sadasatpatirucyate // LiP_2,15.5 //
kṣarākṣarātmakaṃ prāhuḥ kṣarākṣaraparaṃ tathā /
śivaṃ maheśvaraṃ kecinmunayastattvacintakāḥ // LiP_2,15.6 //
uktamakṣaramavyaktaṃ vyaktaṃ kṣaramudāhṛtam /
rūpe te śaṅkarasyaiva tasmānna para ucyate // LiP_2,15.7 //
tayoḥ paraḥ śivaḥ śāntaḥ kṣarākṣaraparo budhaiḥ /
ucyate paramārthena mahādevo maheśvaraḥ // LiP_2,15.8 //
samastavyaktarūpaṃ tu tataḥ smṛtvā sa mucyate /
samaṣṭivyaṣṭirūpaṃ tu samaṣṭivyaṣṭikāraṇam // LiP_2,15.9 //
vadanti kecidācāryāḥ śivaṃ paramakāraṇam /
samaṣṭiṃ viduravyaktaṃ vyaṣṭiṃ vyaktaṃ munīśvarāḥ // LiP_2,15.10 //
rūpe te gadite śaṃbhornāstyanyadvastusaṃbhavam /
tayoḥ kāramabhāvena śivo hi parameśvaraḥ // LiP_2,15.11 //
ucyate yogaśāstrajñaiḥ samaṣṭivyaṣṭikāraṇam /
kṣetrakṣetrajñarūpī ca śivaḥ kaiścidudāhṛtaḥ // LiP_2,15.12 //
paramātmā paraṃ jyotirbhagavānparameśvaraḥ /
caturviśatitattvāni samaṣṭivyaṣṭikāraṇam // LiP_2,15.13 //
prāhuḥ kṣetrajñaśabdena bhoktāraṃ puruṣaṃ tathā /
kṣetrakṣetravidāvete rūpe tasya svayaṃbhuvaḥ // LiP_2,15.14 //
na kiñcicca śivādanyaditi prāhurmanīṣiṇaḥ /
aparabrahmarūpaṃ taṃ parabrahmātmakaṃ śivam // LiP_2,15.15 //
kecidāhurmahādevamanādi nidhanaṃ prabhum /
bhūtendriyāntaḥ karaṇapradhānaviṣayātmakam // LiP_2,15.16 //
aparaṃ brahma nirdiṣṭaṃ paraṃ brahma cidātmakam /
brahmaṇī te maheśasya śivasyāsya svayaṃbhuvaḥ // LiP_2,15.17 //
śaṅkarasya parasyaiva śivādanyanna vidyate /
vidyāvidyāsvarūpī ca śaṅkaraḥ kaiściducyate // LiP_2,15.18 //
dhātā vidhātā lokānāmādidevo maheśvaraḥ /
vidyeti ca tamevāhuravidyeti munīśvarāḥ // LiP_2,15.19 //
prapañcajātamakhilaṃ te svarūpe svayaṃbhuvaḥ /
bhrāntirvidyā paraṃ ceti śivarūpamanuttamam // LiP_2,15.20 //
avāpurmunayo yogātkecidāgamavedinaḥ /
artheṣu bahurūpeṣu vijñānaṃ bhrāntirucyate // LiP_2,15.21 //
ātmākāreṇa saṃvittirbudhairvidyeti kīrtyate /
vikalparahitaṃ tattvaṃ paramityabhidhīyate // LiP_2,15.22 //
tṛtīyarūpamīśasya nānyatkiñcana sarvataḥ /
vyaktāvyaktajñarūpīti śivaḥ kaiścinnigadyate // LiP_2,15.23 //
vidhātā sarva lokānāṃ dhātā ca parameśvaraḥ /
trayoviṃśatitattvāni vyaktaśabdena sūrayaḥ // LiP_2,15.24 //
vadantyavyaktaśabdena prakṛtiḥ ca parāṃ tathā /
kathayanti jñaśabdena puruṣaṃ gumabhoginam // LiP_2,15.25 //
tattrayaṃ śāṅkaraṃ rūpaṃ nānyatkiñcidaśāṅkaram // LiP_2,15.26 //

iti śrīliṅgamahāpurāṇe uttarabhāge pañcadaśo 'dhyāyaḥ

________________________________________________________


sanatkumāra uvāca
punareva mahābuddhe śrotumicchāmi tattvataḥ /
bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ // LiP_2,16.1 //
śailādiruvāca
punaḥ punaḥ pravakṣyāmi śivarūpāṇi te mune /
bahubhirbahudhā śabdaiḥ śabditāni munīśvaraiḥ // LiP_2,16.2 //
kṣetrajñaḥ prakṛtirvyaktaṃ kālātmeti munīśvaraiḥ /
ucyate kaiścidācāryairāgamārṇavapāragaiḥ // LiP_2,16.3 //
kṣetrajñaṃ puruṣaṃ prāhuḥ pradhānaṃ prakṛtiṃ budhāḥ /
vikārajātaṃ niḥśeṣaṃ prakṛtervyaktamityapi // LiP_2,16.4 //
pradhānavyaktayoḥ kālaḥ pariṇāmaikakāraṇam /
taccatuṣṭayamīśasya rūpāṇāṃ hi catuṣṭayam // LiP_2,16.5 //
hiraṇyagarbhaṃ puruṣaṃ pradhānaṃ vyaktarūpiṇam /
kathayanti śivaṃ kecidācāryāḥ parameśvaram // LiP_2,16.6 //
hiraṇyagarbhaḥ kartāsya bhoktā viśvasya pūruṣaḥ /
vikārajātaṃ vyaktākhyaṃ pradhānaṃ kāraṇaṃ param // LiP_2,16.7 //
teṣāṃ catuṣṭayaṃ buddheḥ śivarūpacatuṣṭayam /
procyate śaṅkarādanyadasti vastu na kiñcana // LiP_2,16.8 //
piṇḍajātisvarūpī tu kathyate kauścidīśvaraḥ /
carācaraśarīrāṇi piṇḍākhyāny akhilāny api // LiP_2,16.9 //
sāmānyāni samastāni mahāsāmānyameva ca /
kathyante jātiśabdena tāni rūpāṇi dhīmataḥ // LiP_2,16.10 //
virāṭ hiraṇyagarbhātmā kaiścidīśo nigadyate /
hiraṇyagarbho lokānāṃ heturlokātmako virāṭ // LiP_2,16.11 //
sūtrāvyākṛtarūpaṃ taṃ śivaṃ śaṃsaṃti kecana /
avyākṛtaṃ pradhānaṃ hi tadrūpaṃ parameṣṭhanaḥ // LiP_2,16.12 //
lokā yenaiva tiṣṭhanti sūtre maṇigaṇā iva /
tatsūtramiti vijñeyaṃ rūpamadbhutavikramam // LiP_2,16.13 //
antaryāmī paraḥ kaiścitkaiścidīśaḥ prakīrtyate /
svayañjyotiḥ svayaṃvedyaḥ śivaḥ śaṃbhurmaheśvaraḥ // LiP_2,16.14 //
sarveṣāmeva bhūtānāmantaryāmī śivaḥ smṛtaḥ /
sarveṣāmeva bhūtānāṃ paratvātpara ucyate // LiP_2,16.15 //
paramātmā śivaḥ śaṃbhuḥ śaṅkaraḥ parameśvaraḥ /
prājñataijasaviśvākhyaṃ tasya rūpatrayaṃ viduḥ // LiP_2,16.16 //
suṣuptisvapnajāgrantamavasthātrayameva tat /
virāṭ hiraṇyagarbhākhyamavyākṛtapadāhvayam // LiP_2,16.17 //
turīyasya śivasyāsya avasthātrayagāminaḥ /
hiraṇyagarbhaḥ puruṣaḥ kāla ity eva kīrtitāḥ // LiP_2,16.18 //
tisro 'vasthā jagatsṛṣṭisthitisaṃhārahetavaḥ /
bhavaviṣṇuviriñcākhyamavasthātrayamīśituḥ // LiP_2,16.19 //
ārādhya bhaktyā muktiṃ ca prāpnuvanti śarīriṇaḥ /
kartā kriyā ca kāryaṃ ca karaṇaṃ ceti sūribhiḥ // LiP_2,16.20 //
śaṃbhoścatvāri rūpāṇi kīrtyante parameṣṭhinaḥ /
pramātā ca pramāṇaṃ ca prameyaṃ pramitistathā // LiP_2,16.21 //
catvāryetāni rūpāṇi śivasyaiva na saṃśayaḥ /
īśvarāvyākṛtaprāṇavirāṭbhūtendriyātmakam // LiP_2,16.22 //
śivasyaiva vikāro 'yaṃ samudrasyeva vīcayaḥ /
īśvaraṃ jagatāmāhurnimittaṃ kāraṇaṃ tathā // LiP_2,16.23 //
avyākṛtaṃ pradhānaṃ hi taduktaṃ vedavādibhiḥ /
hiraṇyagarbhaḥ prāṇākhyo virāṭ lokātmakaḥ smṛtaḥ // LiP_2,16.24 //
mahā bhūtāni bhūtāni kāryāṇi indriyāṇi ca /
śivasyaitāni rūpāṇi śaṃsaṃti munisattamāḥ // LiP_2,16.25 //
paramātmā śivādanyo nāstīti kavayoviduḥ /
śivajātāni tattvāni pañcaviṃśanmanīṣibhiḥ // LiP_2,16.26 //
uktāni na tadanyāni salilādūrmivṛndavat /
pañcaviṃśatpadārthebhyaḥ śivatattvaṃ paraṃ viduḥ // LiP_2,16.27 //
tāni tasmādananyāni suvarṇakaṭakādivat /
sadāśiveśvarādyāni tattvāni śivatattvataḥ // LiP_2,16.28 //
jātāni na tadanyāni mṛddravyaṃ kuṃbhabhedavat /
māyā vidyā kriyā śaktirjñānaśaktiḥ kriyāmayī // LiP_2,16.29 //
jātāḥ śivānna saṃdehaḥ kiraṇā iva sūryataḥ /
sarvātmakaṃ śivaṃ devaṃ sarvāśrayavidhāyinam // LiP_2,16.30 //
bhajasva sarvabhāvena śreyaścetprāptumicchasi // LiP_2,16.31 //

iti śrīliṅgamahāpurāṇe uttarabhāge ṣoḍaśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
bhūyo devagaṇaśreṣṭha śivamāhātmyamuttamam /
śṛṇvato nāsti me tṛptistva dvākyāmṛtapānataḥ // LiP_2,17.1 //
kathaṃ śarīrī bhagavān kasmādrudraḥ pratāpavān /
sarvātmā ca kathaṃ śambhuḥ kathaṃ pāśupataṃ vratam // LiP_2,17.2 //
kathaṃ vā devamukhyaiśca śruto dṛṣṭaśca śaṅkaraḥ /
śailādiruvāca
avyaktādabhavatsthāṇuḥ śivaḥ paramakāraṇam // LiP_2,17.3 //
sa sarvakāraṇopeta ṛpirviśvāvikaḥ prabhuḥ /
devānāṃ prathamaṃ devaṃ jāyamānaṃ mukhāmbujāt // LiP_2,17.4 //
dadarśa cāgre brahmāṇaṃ cājñayā tamavaikṣata /
dṛṣṭo rudreṇa deveśaḥ sasarja sakalaṃ ca saḥ // LiP_2,17.5 //
varṇāśramavyavasthāśca sthāpayāmāsa vai virāṭ /
somaṃ sasarja yajñārthaṃ somādidamajāyata // LiP_2,17.6 //
caruśca vahniryajñaśca vajrapāṇiḥ śacīpatiḥ /
viṣṇurnārāyaṇaḥ śrīmān sarvaṃ somamayaṃ jagat // LiP_2,17.7 //
rudrādhyāyena te devā rudraṃ tuṣṭuvurīśvaram /
prasannavadanastasthau devānāṃ madhyataḥ prabhuḥ // LiP_2,17.8 //
apahṛtya ca vijñānameṣāmeva maheśvaraḥ /
devā hyapṛcchaṃstaṃ devaṃ ko bhavāniti śaṅkaram // LiP_2,17.9 //
abravīdbhagavānrudro hyahamekaḥ purātanaḥ /
āsaṃ prathama evāhaṃ vartāmi ca surottamāḥ // LiP_2,17.10 //
bhaviṣyāmi ca loke 'sminmatto nānyaḥ kutaścana /
vyatiriktaṃ na matto 'sti nānyatkiñcitsurottamāḥ // LiP_2,17.11 //
nityo 'nityo 'hamanagho brāhmāhaṃ brahmaṇaspatiḥ /
diśaśca vidiśaścāhaṃ prakṛtiśca pumānaham // LiP_2,17.12 //
triṣṭubjagatyanuṣṭup ca cchandohaṃ tanmayaḥ śivaḥ /
satyohaṃ sarvagaḥ śāntastretāgnirgauravaṃ guruḥ // LiP_2,17.13 //
gaurahaṃ gahvaraścāhaṃ nityaṃ gahanagocaraḥ /
jyeṣṭhohaṃ sarvatattvānāṃ variṣṭhohamapāṃ patiḥ // LiP_2,17.14 //
āpohaṃ bhagavānīśastejohaṃ vedirapyaham /
ṛgvedohaṃ yajurvedaḥ sāmavedohamātmabhūḥ // LiP_2,17.15 //
atharvaṇohaṃ mantrohaṃ tathā cāṅgirasāṃ varaḥ /
itihāsapurāṇāni kalpohaṃ kalpanāpyaham // LiP_2,17.16 //
akṣaraṃ ca kṣaraṃ cāhaṃ kṣāntiḥ śāntirahaṃ kṣamā /
guhyohaṃ sarvavedeṣu vareṇyohamajopyaham // LiP_2,17.17 //
puṣkaraṃ ca pavitraṃ ca madhyaṃ cāhaṃ tataḥ param /
bahiścāhaṃ tathā cāntaḥ purastādahamavyayaḥ // LiP_2,17.18 //
jyotiścāhaṃ tamaścāhaṃ brahmā viṣṇurmaheśvaraḥ /
buddhiścāhamahaṅkārastanmātrāṇīndriyāṇi ca // LiP_2,17.19 //
evaṃ sarvaṃ ca māmeva yo veda sura sattamāḥ /
sa eva sarvavitsarvaṃ sarvātmā parameśvaraḥ // LiP_2,17.20 //
gāṃ gobhirbrāhmaṇānsarvānbrahmaṇyena havīṃṣi ca /
āyuṣāyustathā satyaṃ satyena surasattamāḥ // LiP_2,17.21 //
dharmaṃ dharmeṇa sarvāṃśca tarpayāmi svatejasā /
ityādau bhagavānuktvā tatraivāntaradhīyata // LiP_2,17.22 //
nāpaśyanta tato devaṃ rudraṃ paramakāraṇam /
te devāḥ paramātmānaṃ rudraṃ dhyāyanti śaṅkaram // LiP_2,17.23 //
sanārāyaṇakā devāḥ seṃdrāśca munayastathā /
tathordhvabāhavo devā rudraṃ stunvanti saṃkaram // LiP_2,17.24 //

iti śrīliṅgamahāpurāṇe uttarabhāge saptadaśo 'dhyāyaḥ


________________________________________________________


devā ūcuḥ
ya eṣa bhagavān rudro brahmaviṣṇumaheśvarāḥ /
skandaścāpi tathā cedro bhuvanāni caturdaśa /
aśvinau grahatārāsca nakṣatrāṇi ca khaṃ diśaḥ // LiP_2,18.1 //
bhūtāni ca tathā sūryaḥ somaścāṣṭau grahāstathā /
prāṇaḥ kālo yamo mṛtyuramṛtaḥ parameśvaraḥ // LiP_2,18.2 //
bhūtaṃ bhavyaṃ bhaviṣyacca vartamānaṃ maheśvaraḥ /
viśvaṃ kṛtsnaṃ jagatsarvaṃ satyaṃ tasmai namonamaḥ // LiP_2,18.3 //
tvamādau ca tathā bhūto bhūrbhuvaḥ svastathaiva ca /
ante tvaṃ viśvarūpo 'si śīrṣaṃ tu jagataḥ saṃdā // LiP_2,18.4 //
brahmaikastvaṃ dvitridhārthamadhaśca tvaṃ sureśvaraḥ /
śāntiśca tvaṃ tathā puṣṭistuṣṭiścāpyahutaṃ hutam // LiP_2,18.5 //
viśvaṃ caiva tathāviśvaṃ dattaṃ vādattamīśvaram /
kṛtaṃ cāpyakṛtaṃ devaṃ paramapyaparaṃ dhruvam /
parāyaṇaṃ satāṃ caiva hyasatāmapi śaṅkaram // LiP_2,18.6 //
apāma somam amṛtā abhūmāganma jyotiravidāma devān /
kiṃ nūnamasmānkṛṇavadarātiḥ kimu dhūrtiramṛtaṃ martyasya // LiP_2,18.7 //
etajjagaddhitaṃ divyamakṣaraṃ sūkṣmamavyayam // LiP_2,18.8 //
prājā patyaṃ pavitraṃ ca saumyamagrāhyamavyayam /
agrāhyeṇāpi vā grāhyaṃ vāyavyena samīraṇaḥ // LiP_2,18.9 //
saumyena saumyaṃ grasati tejasā svena līlayā /
tasmai namo 'pasaṃhartre mahāgrāsāya śūline // LiP_2,18.10 //
hṛdisthā devatāḥ sarvā hṛdi prāṇe pratiṣṭhitāḥ /
hṛdi tvamasi yo nityaṃ tisro mātrāḥ parastu saḥ // LiP_2,18.11 //
śiraścottarataścaiva pādau dakṣiṇatastathā /
yo vai cottarataḥ sākṣātsa oṅkāraḥ sanātanaḥ // LiP_2,18.12 //
oṅkāro yaḥ sa eveha praṇavo vyāpya tiṣṭhati /
anantastārasūkṣmaṃ ca śuklaṃ vaidyutameva ca // LiP_2,18.13 //
paraṃ brahmā sa īśāna ekorudraḥ sa eva ca /
bhavānmaheśvaraḥ sākṣānmahādevo na saṃśayaḥ // LiP_2,18.14 //
ūrdhvamunnāmayatyeva sa oṅkāraḥ prakīrtitaḥ /
prāṇānavati yastasmāt praṇavaḥ parikīrtitaḥ // LiP_2,18.15 //
sarvaṃ vyāpnoti yastasmātsarvavyāpī sanātanaḥ /
brahmā hariśca bhagavānādyantaṃ nopalabdhavān // LiP_2,18.16 //
tathānye ca tato 'nanto rudraḥ paramakāraṇam /
yastārayati saṃsārāttāra ityabhidhīyate // LiP_2,18.17 //
sūkṣmo bhūtvā śarīrāṇi sarvadā hyadhitiṣṭhiti /
tasmātsūkṣmaḥ samākhyāto bhagavannīlalohitaḥ // LiP_2,18.18 //
nīlaśca lohitaścaiva pradhānapuruṣānvayāt /
skandate 'sya yataḥ śukraṃ tathā śukramapaitica // LiP_2,18.19 //
vidyotayati yastasmādvaidyutaḥ parigīyate /
bṛhattvādbṛṃhaṇatvācca bṛhate ca parāpare // LiP_2,18.20 //
tasmādbṛṃhati yasmāddhi paraṃ brahmeti kīrtitam /
advitīyo 'tha bhagavāṃsturīyaḥ parameśvaraḥ // LiP_2,18.21 //
īśānamasya jagataḥ svardṛśāṃ cakṣur īśvaram /
īśānamindrasūrayaḥ sarveṣāmapi sarvadā // LiP_2,18.22 //
īśānaḥ sarvavidyānāṃ yattadīśāna ucyate /
yadīkṣate ca bhagavānnirīkṣyamiti cājñayā // LiP_2,18.23 //
ātmajñānaṃ mahādevo yogaṃ gamayati svayam /
bhagavāṃścocyate devo devadevo maheśvaraḥ // LiP_2,18.24 //
sarvāṃllokānkrameṇaiva yo gṛhṇati maheśvaraḥ /
visṛjatyepa deveśo vāsayatyapi līlayā // LiP_2,18.25 //
eṣo hi devaḥ pradiśo 'nusarvāḥ pūrvo hi jātaḥ sa u garbhe antaḥ /
sa eva jātaḥ sa janiṣyamāṇaḥ pratyaṅmukhāstiṣṭhati sarvatomukhaḥ // LiP_2,18.26 //
upāsitavyaṃ yatnena tadetatsadbhiravyayam /
yato vāco nivartante hyaprāpya manasā saha // LiP_2,18.27 //
tadagrahaṇameveha yadvāgvadati yatnataḥ /
aparaṃ ca paraṃ veti parāyaṇamiti svayam // LiP_2,18.28 //
vadanti vācaḥ sarvajñaḥ śaṅkaraṃ nīlalohitam /
eṣa sarvo namastasmai puruṣaḥ piṅgalaḥ śivaḥ // LiP_2,18.29 //
sa eṣa sa mahārudro viśvaṃ bhūtaṃ bhaviṣyati /
bhuvanaṃ bahudhā jātaṃ jāyamānamitastataḥ // LiP_2,18.30 //
hiraṇyabāhurbhagavān hiraṇyapatirīśvaraḥ /
aṃbikāpatirīśāno hemaretā vṛṣadhvajaḥ // LiP_2,18.31 //
umāpatirvirūpākṣo viśvasṛgviśvavāhanaḥ /
brahmāṇaṃ vidadhe yo 'sau putramagre sanātanam // LiP_2,18.32 //
prahiṇoti sma tasyaiva jñānamātmaprakāśakam /
tamekaṃ puruṣaṃ rudraṃ puruhutaṃ puruṣṭutam // LiP_2,18.33 //
bālāgramātraṃ hṛdayasya madhye viśvandevaṃ vahnirūpaṃ vareṇyam /
tamātmasthaṃ ye 'nupaśyanti dhīrāsteṣāṃ śāntiḥ śāśvatī netareṣām // LiP_2,18.34 //
mahato yo mahīyāṃśca hyaṇorapyaṇuravyayaḥ /
guhāyāṃ nihitaścātmā jantorasya maheśvaraḥ // LiP_2,18.35 //
veśmabhūto 'sya viśvasya kamalastho hṛti svayam /
gahvaraṃ gahanaṃ tatsthaṃ tasyāntaścordhvataḥ sthitaḥ // LiP_2,18.36 //
tatrāpi dahraṃ gaganamoṅkāraṃ parameśvaram /
bālāgramātraṃ tanmadhye ṛtaṃ paramakāraṇam // LiP_2,18.37 //
satyaṃ brahma mahādevaṃ puruṣaṃ kṛṣṇapiṅgalam /
ūrdhvaratesamīśānaṃ virūpākṣamajodbhavam // LiP_2,18.38 //
adhitiṣṭhati yoniṃ yo yoniṃ vācaika īśvaraḥ /
dehaṃ pañcavidhaṃ yena tamīśānaṃ purātanam // LiP_2,18.39 //
prāṇeṣvantarmanaso liṅgamāhuryasminkrodho yā ca tṛṣṇā kṣamā ca /
tṛṣṇāṃ chittvā hetujālasya mūlaṃ buddhyācintyaṃ sthāpayitvā ca rudre // LiP_2,18.40 //
ekaṃ tamāhurvai rudraṃ śāśvataṃ parameśvaram /
parātparataraṃ vāpi parātparataraṃ dhruvam // LiP_2,18.41 //
brahmaṇo janakaṃ viṣṇorvahnervāyoḥ sadāśivam /
dhyātvāgninā ca śodhyāṅgaṃ viśodhya ca pṛthakpṛthak // LiP_2,18.42 //
pañcabhūtāni saṃyamya mātrāvidhiguṇakramāt /
mātrāḥ pañca catasraśca trimātrādistataḥ param // LiP_2,18.43 //
ekamātramamātraṃ hi dvādaśānte vyavasthitam /
sthitvā sthāpyāmṛto bhūtvā vrataṃ pāśupataṃ caret // LiP_2,18.44 //
etadvrataṃ pāśupataṃ cariṣyāmi samāsataḥ /
agnimādhāya vidhivadṛgyajuḥ sāmasaṃbhavaiḥ // LiP_2,18.45 //
upoṣitaḥ śuciḥ snātaḥ śuklāṃbaradharaḥ svayam /
śuklayajñopavīti ca śuklamālyānulepanaḥ // LiP_2,18.46 //
juhuyādvirajovidvān virajāśca bhaviṣyati /
vāyavaḥ pañca śudhyatāṃ vāṅmanaścaraṇādayaḥ // LiP_2,18.47 //
śrotraṃ jihvā tataḥ prāṇastato buddhistathaiva ca /
śiraḥ pāṇistathā pārśvaṃ pṛṣṭhodaramanantaram // LiP_2,18.48 //
jaṅghe śiśramupasthaṃ ca pāyurmeḍhraṃ tathaiva ca /
tvacā māṃsaṃ ca rudhiraṃ medo 'sthīni tathaiva ca // LiP_2,18.49 //
śabdaḥ sparśaṃ ca rūpaṃ ca raso gandhastathaiva ca /
bhūtāni caiva śudhyantāṃ dehe medādayastathā // LiP_2,18.50 //
annaṃ prāṇe mano jñānaṃ śudhyantāṃ vai śivecchayā /
hutvājyena samidbhiśca caruṇā ca yathākramam // LiP_2,18.51 //
upasaṃhṛtya rudrāgniṃ gṛhītvā bhasma yatnataḥ /
agnirityādinā dhīmān vimṛjyāṅgāni saṃspṛśet // LiP_2,18.52 //
etatpāśupataṃ divyaṃ vrataṃ pāśavimocanam /
brāhmaṇānāṃ hitaṃ proktaṃ kṣatriyāṇāṃ tathaiva ca // LiP_2,18.53 //
vaiśyānāmapi yogyānāṃ yatīnāṃ tu viśeṣataḥ /
vānaprasthāśramasthānāṃ gṛhasthānāṃ satāmapi // LiP_2,18.54 //
vimuktirvidhinānena dṛṣṭvā vai brahmacāriṇām /
agnirityādinā bhasma gṛhītvā hyagnihotrajam // LiP_2,18.55 //
so 'pi pāśupato vipro vimṛjyāṅgāni saṃspṛśet /
bhasmācchanno dvijo vidvān mahāpātakasaṃbhavaiḥ // LiP_2,18.56 //
pāpaurvimucyate sadyo mucyate ca na saṃśayaḥ /
vīryamagreryato bhasma vīryavānbhasmasaṃyutaḥ // LiP_2,18.57 //
bhasmāsnānarato vipro bhasmaśāyī jitendriyaḥ /
sarvapāpavinirmuktaḥ śivasāyujyamāpnuyāt // LiP_2,18.58 //
tasmātsarvaprayatnena bhūtyaṅgaṃ pūjayedvudhaḥ /
rerekāro na kartavyastuntuṅkārastathaiva ca // LiP_2,18.59 //
na tatkṣamati deveśo brahmā vā yadi keśavaḥ /
mama putro bhasmadhārī gaṇeśaśca varānane // LiP_2,18.60 //
teṣāṃ viruddhaṃ yattyājyaṃ sa yāti narakārṇavam /
gṛhastho brahmahīnopi tripuṇḍraṃ yo na kārayet // LiP_2,18.61 //
pūjā karma kriyā tasya dānaṃ snānaṃ tathaiva ca /
niṣphalaṃ jāyate sarvaṃ yathā bhasmani vai hutam // LiP_2,18.62 //
tasmācca sarvakāryeṣu tripuṇḍraṃ dhārayedbudhaḥ /
ityuktvā bhagavānbrahmā stutvā devaiḥ samaṃ prabhuḥ // LiP_2,18.63 //
bhasmācchannaiḥ svayaṃ channo virarāma viśāṃpate /
atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ // LiP_2,18.64 //
sagamaścāṃbayā sārdhaṃ sānnidhyamakarotprabhuḥ /
atha saṃnihitaṃ rudraṃ tuṣṭuvuḥ surapuṅgavam // LiP_2,18.65 //
rudrādhyāyena sarveśaṃ devadeva mumāpatim /
devopi devānālokya ghṛṇayā vṛṣabhadhvajaḥ // LiP_2,18.66 //
tuṣṭosmītyāha devebhyo varaṃ dātuṃ surārihā // LiP_2,18.67 //

iti śrīliṅgamahāpurāṇe uttarabhāgeṣṭādaśodhyāyaḥ


________________________________________________________


śailādiruvāca
taṃ prabhuṃ prītamanasaṃ praṇipatya vṛṣadhvajam /
apṛcchanmunayo devāḥ prītikaṇṭakitatvacaḥ // LiP_2,19.1 //
devā ūcuḥ
bhagavān kena mārgeṇa pūjanīyo dvijātibhiḥ /
kutra vā kena rūpeṇa vaktumarhasi śaṅkaraḥ // LiP_2,19.2 //
kasyādhikāraḥ pūjāyāṃ brāhmaṇasya kathaṃ prabho /
kṣatriyāṇāṃ kathaṃ deva vaiśyānāṃ vṛṣabhadhvaja // LiP_2,19.3 //
strīśūdrāṇāṃ kathaṃ vāpi kuṇḍagolādināṃ tu vā /
hitāya jagatāṃ sarvamasmākaṃ vaktumarhasi // LiP_2,19.4 //
sūta uvāca
teṣāṃ bhāvaṃ samālokya munīnāṃ nīlalohitaḥ /
prāha gaṃbhīrayā vācā maṇḍalasthaḥ sadāśivaḥ // LiP_2,19.5 //
maṇḍale cāgrato paśyandevadevaṃ sahomayā /
devāśca munayaḥ sarve vidyutkoṭisamaprabham // LiP_2,19.6 //
aṣṭabāhuṃ caturvaktraṃ dvādaśākṣaṃ mahābhujam /
ardhanārīśvaraṃ devaṃ jaṭāmukuṭadhāriṇam // LiP_2,19.7 //
sarvābharaṇasaṃyuktaṃ raktamālyānulepanam /
raktāṃbaradharaṃ sṛṣṭisthitisaṃhārakārakam // LiP_2,19.8 //
tasya pūrvamukhaṃ pītaṃ prasannaṃ puruṣātmakam /
aghoraṃ dakṣiṇaṃ vaktraṃ nīlāñjanacayopamam // LiP_2,19.9 //
daṃṣṭrākarālamatyugraṃ jvālāmālāsamāvātam /
raktaśmaśruñjaṭāyuktaṃ cottare vidrumaprabham // LiP_2,19.10 //
prasannaṃ vāmadevākhyaṃ varadaṃ viśvarūpiṇam /
paścimaṃ vadanaṃ tasya gokṣīradhavalaṃ śubham // LiP_2,19.11 //
muktāphalamayairhārairbhūṣitaṃ tilakojjvalam /
sadyojātamukhaṃ divyaṃ bhāskarasya smarāriṇaḥ // LiP_2,19.12 //
ādityamagrato paśyanpūrvavaccaturānanam /
bhāskaraṃ purato devaṃ caturvakraṃ ca pūrvavat // LiP_2,19.13 //
bhānuṃ dakṣiṇato devaṃ caturvaktraṃ ca pūrvavat /
ravimuttarato 'paśyanpūrvavaccaturānanam // LiP_2,19.14 //
vistārāṃ maṇḍale pūrve uttarāṃ dakṣiṇe sthitām /
bodhanīṃ paścime bhāge maṇḍalasya prajāpateḥ // LiP_2,19.15 //
adhyāyanīṃ ca kauberyāmekavaktrāṃ caturbhujām /
sarvābharaṇasaṃpannāḥ śaktayaḥ sarvasaṃmatāḥ // LiP_2,19.16 //
brahmāṇaṃ dakṣiṇe bhāge viṣṇuṃ vāme janārdanam /
ṛgyajuḥ sāmamārgeṇa mūrtitrayamayaṃśivam // LiP_2,19.17 //
īśānaṃ varadaṃ devamīśānaṃ parameśvaram /
brahmāsanasthaṃ vadaraṃ dharmajñānāsanopari // LiP_2,19.18 //
vairāgyaiśvaryasaṃyukte prabhūte vimale tathā /
sāraṃ sarveśvaraṃ devamārādhyaṃ paramaṃ sukham // LiP_2,19.19 //
sitapaṅkajamadhyasthaṃ dīptādyairabhisaṃvṛtam /
dīptāṃ dīpaśikhākārāṃ sūkṣmāṃ vidyutprabhāṃ śubhām // LiP_2,19.20 //
jayāmagniśīkhākārāṃ prabhāṃ kanakasaprabhām /
vibhūtiṃ vidrumaprakhyāṃ vimalāṃ padmasannibhām // LiP_2,19.21 //
amoghāṃ karṇikākārāṃ vidyutaṃ viśvavarṇinīm /
caturvaktrāṃ caturvarṇāṃ devīṃ vai sarvatomukhīm // LiP_2,19.22 //
somamaṅgārakaṃ devaṃ budhaṃ buddhimatāṃ varam /
bṛhaspatiṃ bṛhadvuddhiṃ bhārgavaṃ tejasāṃ nidhim // LiP_2,19.23 //
mandaṃ mandagatiṃ caiva samantāttasya te sadā /
sūryaṃ śivo jagannāthaḥ somaḥ sākṣādumā svayam // LiP_2,19.24 //
pañcabhūtāni śeṣāṇi tanmayaṃ ca carācaram /
dṛṣṭaiva munayaḥ sarve devadevamumāpatim // LiP_2,19.25 //
kṛtāñjalipuṭāḥ sarve munayo devatāstathā /
astu vanvāgbhiriṣṭabhirvaradaṃ nīlalohitam // LiP_2,19.26 //
ṛṣaya ūcuḥ
namaḥ śivāya rudrāya kadrudrāya pracetase /
mīḍhuṣṭamāya sarvāya śipiviṣṭāyaraṃhase // LiP_2,19.27 //
prabhūte vimale sāre hyādhāre parame sukhe /
navaśaktyāvṛtaṃ devaṃ padmasthaṃ bhāskaraṃ prabhum // LiP_2,19.28 //
ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
umāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrikāmapi // LiP_2,19.29 //
vistārāmuttarāṃ devīṃ bodanīṃ praṇamāmyaham /
āpyāyanīṃ ca varadāṃ brahmāṇaṃ keśavaṃ haram // LiP_2,19.30 //
somādivṛndaṃ ca yathākramema saṃpūjya mantrairvihitakrameṇa /
smarāmi devaṃ ravimaṇḍalasthaṃ sadāśivaṃ śaṅkaramādidevam // LiP_2,19.31 //
indrādidevāṃśca tatheśvarāṃśca nārāyaṇaṃ padmajamādidevam /
prāgādyadhordhvaṃ ca yathākrameṇa vajrādipadmaṃ ca tathā smarāmi // LiP_2,19.32 //
siṃdūravarṇāya samaṇḍalāya suvarṇavajrābharaṇāya tubhyam /
padmābhanetrāya sapaṅkajāya brahmendranārāyaṇakāraṇāya // LiP_2,19.33 //
rathaṃ ca saptāśvamanūruvīraṃ gaṇaṃ tathā saptavidhaṃ krameṇa /
ṛtupravāheṇa ca vālīkhilyānsmarāmi mandehagaṇakṣayaṃ ca // LiP_2,19.34 //
hutvā tilādyairvividhaistathāgnau punaḥ samāpyaiva tathaiva sarvam /
udvāsya hṛtpaṅkajamadhyasaṃsthaṃ smarāmi biṃbaṃ tava devadeva // LiP_2,19.35 //
smarāmi biṃbāni yathākrameṇa raktāni padmāmalalocanāni /
padmaṃ ca savye varadaṃ ca vāme kare tathā bhūṣitabhūṣaṇāni // LiP_2,19.36 //
daṃṣṭrākarālaṃ tava divyavaktraṃ vidyutprabhaṃ daityayaṅkaraṃ ca /
smarāmi rakṣābhirataṃ dvijānāṃ mandeharakṣogaṇabhartsanaṃ ca // LiP_2,19.37 //
somaṃ sitaṃ bhūmijamagnirṇaṃ cāmīkarābhaṃ budhamindusūnum /
bṛhaspatiṃ kāñcanasannikāśaṃ śukraṃ sitaṃ kṛṣṇataraṃ ca mandam // LiP_2,19.38 //
smarāmi savyamabhayaṃ vāmamūrugataṃ varam /
sarveṣāṃ mandaparyantaṃ mahādevaṃ ca bhāskaram // LiP_2,19.39 //
pūrṇenduvarṇena ca puṣpadhaprasthena toyane śubhena pūrṇam /
pātraṃ dṛḍhaṃ tāmramayaṃ prakalpya dāsye tavārdhyaṃ bhagavanprasīda // LiP_2,19.40 //
namaḥ śivāya devāya īśvarāya kapardine /
rudrāya viṣṇave tubhyaṃ brahmaṇe sūryamūrtaye // LiP_2,19.41 //
sūta uvāca
yaḥ śivaṃ maṇḍalaṃ devaṃ saṃpūjyaivaṃ samāhitaḥ /
prātarmadhyāhnasāyāhne paṭhetstavamanuttamam // LiP_2,19.42 //
itthaṃ śivena sāyujyaṃ labhate nātra saṃśayaḥ // LiP_2,19.43 //

iti śrīliṅgamahāpurāṇe uttarabhāge ekonaviṃśodhyāyaḥ


________________________________________________________


sūta uvacā
ata rudro mahādevo maṇḍalasthaḥ pitāmahaḥ /
pūjyo vai brāhmaṇānāṃ ca kṣatriyāṇāṃ viśeṣataḥ // LiP_2,20.1 //
vaiśyānāṃ naiva śūdrāṇāṃ śuśruṣāṃ pūjakasya ca /
strīṇāṃ naivādikāro 'sti pūjādiṣu na saṃśayaḥ // LiP_2,20.2 //
strīśūdrāṇāṃ dvajendraiśca pūjayā tatphalaṃ bhavet /
nṛpāṇāmupakārārthaṃ brāhmaṇādyairviśeṣataḥ // LiP_2,20.3 //
evaṃ saṃpūjayeyurvai brāhmaṇādyāḥ sadāśivam /
ityuktvā bhagavān rudrastatraivāntaradhātsvayam // LiP_2,20.4 //
te devā munayaḥ sarve śivamuddiśya śaṅkaram /
praṇemuśca mahātmāno rudradhyānena vihvalāḥ // LiP_2,20.5 //
jagmuryathāgataṃ devā munayaśca tapodhanāḥ /
tasmādabyarcayennityamādityaṃ śivarūpiṇam // LiP_2,20.6 //
dharmakāmārthamuktyarthaṃ manasā karmaṇā girā /
ṛṣaya ūcuḥ
romaharṣaṇa sarvajña sarvasāstrabhṛtāṃ vara // LiP_2,20.7 //
vyāsaśiṣya mahābhāga vāhneyaṃ vada sāṃpratam /
śivena devadevena bhaktānāṃ hitakāmyayā // LiP_2,20.8 //
vedāt ṣaḍaṅgāduddhṛtya sāṃkhyayogācca sarvataḥ /
tapaśca vipulaṃ taptvā devadānavaduścaram // LiP_2,20.9 //
arthadeśādisaṃyuktaṃ gūḍhamajñānaninditam /
varṇāśramakṛtairdharmairviparītaṃ kvacitsamam // LiP_2,20.10 //
śivena kathitaṃ sāstraṃ dharmakāmārthamuktaye /
śatakoṭipramāṇena tatra pūjā kathaṃ vibhoḥ // LiP_2,20.11 //
snānayogādayo vāpi śrotuṃ kautuhalaṃ hi naḥ /
sūta uvāca
purā sanatkumāreṇa merupṛṣṭhe suśobhane // LiP_2,20.12 //
pṛṣṭo nandīśvaro devaḥ śailādiḥ śivasaṃmataḥ /
pṛṣṭoyaṃ praṇipatyaivaṃ munimukhyaiśca sarvataḥ // LiP_2,20.13 //
tasmai sanatkumārāya nandinā kulanandinā /
kathitaṃ yacchivajñānaṃ śṛṇvantu munipuṅgavāḥ // LiP_2,20.14 //
śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam /
stutinindādirahitaṃ sadyaḥ pratyayakārakam // LiP_2,20.15 //
guruprasādajaṃ divyamanāyāsena muktidam /
sanatkumāra uvāca
bhagavansarva bhūteśa nandīśvara maheśvara // LiP_2,20.16 //
kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye /
vaktumarhasi śailāde vinayenāgatāya me // LiP_2,20.17 //
sūta uvāca
saṃprekṣya bhagavānnandī niśamya vacanaṃ punaḥ /
kālavelādhikārādyamavadadvadatāṃ varaḥ // LiP_2,20.18 //
śailāderuvāca
gurutaḥ śāstrataścaivamadhikāraṃ vravīmyaham /
gauravādeva saṃjñaiṣā śivācāryasya nānyathā // LiP_2,20.19 //
svayamācarate yastu ācāre sthāpayatyapi /
ācinoti ca śāstrārthānācāryastena cocyate // LiP_2,20.20 //
tasmādvedārthatattvajñamācāryaṃ bhasmaśāyinam /
gurumanveṣayedbhaktaḥ subhagaṃ priyadarśanam // LiP_2,20.21 //
pratipannaṃ janānandaṃ śrutismṛtipathānugam /
vidyayābhayadātāraṃ laulyacāplayavarjitam // LiP_2,20.22 //
ācārapālakaṃ dhīraṃ samayeṣu kṛtāspadam /
taṃ dṛṣṭvā sarvabhāvena pūjayecchivavadgurum // LiP_2,20.23 //
ātmanā ca dhanenaiva śraddhāvittānusārataḥ /
tāvadārādhayecchiṣyaḥ prasanno 'sau yathā bhavet // LiP_2,20.24 //
suprasanne mahābhāge sadyaḥ pāśakṣayo bhavet /
gururmānyo guruḥ pūjyo gurureva sadāśivaḥ // LiP_2,20.25 //
saṃvatsaratrayaṃ vātha śiṣyānviprānparīkṣayet /
prāṇadravyapradānena ādeśaiśca itastataḥ // LiP_2,20.26 //
uttamaścādhame yojyo nīca uttamavastuṣu /
ākṛṣṭāstāḍitā vāpi ye viṣādaṃ na yānti vai // LiP_2,20.27 //
te yogyāḥ śivadharmiṣṭhāḥ śivadharmaparāyaṇāḥ /
saṃyatā dharmasaṃpannāḥ śrutismṛtipathānugāḥ // LiP_2,20.28 //
sarvadvandvasahādhīrā nityamudyuktacetasaḥ /
paropakāraniratā guruśuśrūṣaṇe ratāḥ // LiP_2,20.29 //
ārjavā mārdavāḥ svasthā anukūlāḥ priyaṃvadāḥ /
amānino buddhimantastyaktaspardhā gataspṛhāḥ // LiP_2,20.30 //
śaucācāraguṇopetā dambhamātsaryavarjitāḥ /
yogyā evaṃ dvijāḥ sarve śivabhaktiparāyaṇāḥ // LiP_2,20.31 //
evaṃvṛttasamopetā vāṅmanaḥkāyakarmabhiḥ /
śodhyā evaṃvidhāścaiva tattvānāṃ ca viśuddhaye // LiP_2,20.32 //
śuddho vinayasaṃpanno mithyākaṭukavarjitaḥ /
gurvājñāpālakaścaiva śiṣyo 'nugrahamarhati // LiP_2,20.33 //
guruśca śāstravit prājñas tapasvī janavatsalaḥ /
lokācārarato hyevaṃ tattvavinmokṣadaḥ smṛtaḥ // LiP_2,20.34 //
sarvalakṣaṇasaṃpannaḥ sarvaśāstraviśāradaḥ /
sarvopāyavidhānajñastattvahīnasya niṣphalam // LiP_2,20.35 //
svasaṃvedya pare tattve niścayo yasya nātmani /
ātmano 'nugraho nāsti parasyānugrahaḥ katham // LiP_2,20.36 //
prabuddhastu dvijo yastu sa śuddhaḥ sādhayatyapi /
tattvahīne kuto bodhaḥ kuto hyātmaparigrahaḥ // LiP_2,20.37 //
parigrahavinirmuktāste sarve paśavoditāḥ /
paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ // LiP_2,20.38 //
tasmāt tattvavido ye tu te muktā mocayanty api /
saṃvittijananaṃ tattvaṃ parānandasamudbhavam // LiP_2,20.39 //
tattvaṃ tu viditaṃ yena sa evānandadarśakaḥ /
na punarnāmamātreṇa saṃvittirahitastu yaḥ // LiP_2,20.40 //
anyo 'nyaṃ tārayennaiva kiṃ śilā tārayec chilām /
yeṣāṃ tannāmamātreṇa muktirvai nāmamātrikā // LiP_2,20.41 //
yogināṃ darśanādvāpi sparśanādbhāṣaṇādapi /
sadyaḥ saṃjāyate cājñā pāśopakṣayakāriṇī // LiP_2,20.42 //
athavā yogamārgeṇa śiṣyadehaṃ praviśya ca /
bodayedeva yogena sarvatattvāni śodhya ca // LiP_2,20.43 //
ṣaāḍardhaśuddhirvihitā jñānayogena yoginām /
śiṣyaṃ parīkṣya dharmajñaṃ dhārmikaṃ vedapāragam // LiP_2,20.44 //
brāhmaṇaṃ kṣatriyaṃ vaiśyaṃ bahudoṣavivarjitam /
jñānena jñeyamālokya karṇāt karṇāgatena tu // LiP_2,20.45 //
dīpāddīpo yatā cānyaḥ saṃcaredvidhipadguruḥ /
bhauvanaṃ ca padaṃ caiva varṇākhyaṃ mātramuttamam // LiP_2,20.46 /
kālādhvaraṃ mahā bhāga tattvākhyaṃ sarvasaṃmatam /
bhidyate yasya sāmārthyādājñāmātreṇa sarvataḥ // LiP_2,20.47 //
tasya siddhiśca muktiśca gurukāruṇyasaṃbhavā /
pṛthivyādīni bhūtāni āviśanti ca bhauvane // LiP_2,20.48 //
śabdaḥ sparśastathā rūpaṃ raso gandhaśca bhāvataḥ /
padaṃ varṇākhyakaṃ vipra buddhīndriyavikalpanam // LiP_2,20.49 //
karmendriyāṇi mātraṃ hi mano buddhirataḥ param /
ahaṅkāramathāvyaktaṃ kālādhvaramiti smṛtam // LiP_2,20.50 //
puruṣādiviriñcyantamunmanatvaṃ parātparam /
tatheśatvamiti proktaṃ sarvatattvārtha bodhakam // LiP_2,20.51 //
ayogī naiva jānāti tattvaśuddhiṃ śivātmikām // LiP_2,20.52 //

iti śrīliṅgamahāpurāṇe uttarabhāge viṃśodhyāyaḥ

________________________________________________________


sūta uvāca
parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
alaṅkṛtya vitānādyairīśvarāvāhanakṣamām // LiP_2,21.1 //
ekahastapramāṇena maṇḍalaṃ parikalpayet /
ālikhetkamalaṃ madhye pañcaratnasamanvitam // LiP_2,21.2 //
cūrṇairaṣṭadalaṃ vṛttaṃ sitaṃ vā raktameva ca /
parivāreṇa saṃyuktaṃ bahuśobhāsamanvitam // LiP_2,21.3 //
āvāhya karṇikāyāṃ tu śivaṃ paramakāraṇam /
arcayetsarvayatnena yathāvibhavavistaram // LiP_2,21.4 //
daleṣu siddhayaḥ proktāḥ karṇikāyāṃ mahāmune /
vairāgyajñānanālaṃ ca dharmakandaṃ manoramam // LiP_2,21.5 //
vāmā jyeṣṭhā ca raudrī ca kālī vikaraṇī tathā /
balavikaraṇīcaiva balapramathinī kramāt // LiP_2,21.6 //
sarvabhūtasya damanī kesareṣu ca śaktayaḥ /
manonmanī mahāmāya karṇikāyāṃ śivāsane // LiP_2,21.7 //
vāmadevādibhiḥ sārdhaṃ dvandvanyāyena vinyaset /
manonmanaṃ mahādevaṃ manonmanyātha madhyataḥ // LiP_2,21.8 //
sūryasomāgnisaṃbandhātpraṇavākhyaṃ śivātmakam /
puruṣaṃ vinyasedvaktraṃ pūrve patre raviprabham // LiP_2,21.9 //
aghoraṃ dakṣiṇe pātre nīlāñjanacayopamam /
uttare vāmadevākhyaṃ japākusumasannibham // LiP_2,21.10 //
sadyaṃ paścimapatre tu gokṣīradhavalaṃ nyasen /
īśānaṃ karṇikāyāṃ tu śuddhasphaṭikasannibham // LiP_2,21.11 //
candramaṇḍalasaṃkāśaṃ hṛdayāyeti mantrataḥ /
vāhneye rudradigbhāge śirase dhūmravarcase // LiP_2,21.12 //
śikhāyai ca namaścoti raktābhe nairṛte dale /
kavacāyāñjanābhāya iti vāyudalenyaset // LiP_2,21.13 //
astrāyāgnisikhābhāya iti dikṣu pravinyaset /
netrebhyaśceti caiśānyāṃ piṅgalebhyaḥ pravinyesat // LiP_2,21.14 //
śivaṃ sadā śivaṃ devaṃ maheśvaramataḥ param /
rudraṃ viṣṇuṃ viriñciṃ ca sṛṣṭinyāyena bhāvayet // LiP_2,21.15 //
śivāya rudrarūpāya śāntyatītāya śaṃbhave /
śāntāya śāntadaityāya namaścandramase tathā // LiP_2,21.16 //
vedyāya vidyādhārāya vahnaye vahnivarcase /
kālāyai ca pratiṣṭhāyai tārakāyāntakāya ca // LiP_2,21.17 //
nivṛttyai dhanadevāya dhārāyai dhāraṇāya ca /
mantrairetairmahābhūtavigrahaṃ ca sadāśivam // LiP_2,21.18 //
īśānamukuṭaṃ devaṃ puruṣāsyaṃ purātanam /
aghora hṛdayaṃ hṛṣṭaṃ vāmaguhyaṃ maheśvaram // LiP_2,21.19 //
sadyamūrti smareddevaṃ sadasadvyaktikāraṇam /
pañcavaktraṃ daśabhujamaṣṭatriṃśatkalāmayam // LiP_2,21.20 //
sadyamaṣṭaprakāreṇa prabhidya ca kalāmayam /
vāmaṃ trayodaśavidhaurvibhidya vitataṃ prabhum // LiP_2,21.21 //
aghoramaṣṭadhā kṛtvā kalārūpeṇa saṃsthitam /
puruṣaṃ ca caturdhā vai vibhajya ca kalāmayam // LiP_2,21.22 //
īśānaṃ pañcadhā kṛtvā pañcamūrtyā vyavasthitam /
haṃsahaṃseti mantreṇa śivabhaktyā samanvitam // LiP_2,21.23 //
oṅkāramātramoṅkāramakāraṃ samarūpiṇam /
ā ī ū e tathā aṃbānukrameṇātmarūpiṇam // LiP_2,21.24 //
pradhānasahitaṃ devaṃ pralayotpattivarjitam /
aṇoraṇīyāṃsamajaṃ mahato 'pi mahattamam // LiP_2,21.25 //
urdhvaretasamīśānaṃ virūpākṣamumāpatim /
sahasraśirasaṃ devaṃ sahasrākṣaṃ sanātanam // LiP_2,21.26 //
sahasrahastacaraṇaṃ nādāntaṃ nādavigraham /
khadyotasadṛśākāraṃ candrarekhākṛti prabhum // LiP_2,21.27 //
dvādaśānte bhruvormadhye tālumadhye gale kramāt /
hṛddeśe 'vasthitaṃ devaṃ svānandamamṛtaṃ śivam // LiP_2,21.28 //
vidyudvalayasaṃkāśaṃ vidyutkoṭisamaprabham /
śyāmaṃ raktaṃ kalākāraṃ śaktitrayakṛtāsanam // LiP_2,21.29 //
sadāśivaṃ smareddevaṃ tattvatrayasamanvitam /
vidyāmūrtimayaṃ deva pūjayecca yathākramāt // LiP_2,21.30 //
lokapālāṃstathāstreṇa pūrvādyānpūjayet pṛthak /
caruṃ ca vidhināsādya śivāya vinivedayet // LiP_2,21.31 //
ardhaṃ śivāya dattvaiva śeṣardhena tu homayet /
aghoreṇātha śiṣyāya dāpayedbhoktumuttamam // LiP_2,21.32 //
upaspṛśya śucirbhūtvā puruṣaṃ vidhinā yajet /
pañcagavyaṃ tataḥ prāśya īśānenābhimantritam // LiP_2,21.33 //
vāmadevena bhasmāṅgī bhasmanoddhūlayetkramāt /
karṇayośca japeddevīṃ gāyatrīṃ rudradevatām // LiP_2,21.34 //
sasūtraṃ sapidhānaṃ ca vastrayugmena veṣṭitam /
tatpūrvaṃ hemaratnaughairvāsitaṃ vai hiraṇmayam // LiP_2,21.35 //
kalaśānvinyasetpañca pañcabhirbrāhmaṇaistataḥ /
homaṃ ca caruṇā kuryādyathāvibhavavistaram // LiP_2,21.36 //
śiṣyaṃ ca vāsayedbhaktaṃ dakṣiṇe maṇḍalasya tu /
darbhaśayyāsamārūḍhaṃ śivadhyānaparāyaṇam // LiP_2,21.37 //
aghoreṇa yathānyāyamaṣṭottaraśataṃ punaḥ /
ghṛtena hutvā duḥsvapnaṃ prabhāte śodhayenmalam // LiP_2,21.38 //
evaṃ copoṣitaṃ śiṣyaṃ snātaṃ bhūṣitavigraham /
navavastrottarīyaṃ ca soṣṇīṣaṃ kṛtamaṅgalam // LiP_2,21.39 //
dukūlādyena vastreṇa netraṃ baddhvā praveśayet /
suvarṇapuṣpasaṃmiśraṃ yatāvibhavavistaram // LiP_2,21.40 //
īśānena ca mantreṇa kuryātpuṣpāñjaliṃ prabhoḥ /
pradakṣiṇātrayaṃ kṛtvā rudrādhyāyena vā punaḥ // LiP_2,21.41 //
kevalaṃ praṇavenātha śivadhyānaparāyaṇaḥ /
dhyātvā tu devadeveśamīśāne saṃkṣipetsvayam // LiP_2,21.42 //
yasminmantre patetpuṣpaṃ tanmantrastasya sidhyati /
śivāṃbhasā tu saṃspṛśya avoreṇa ca bhasmanā // LiP_2,21.43 //
śiṣyamūrdhani vinyasya gandhādyaiḥ śiṣyamarcayet /
vāruṇaṃ paramaṃ śreṣṭhaṃ dvāraṃ vai sarvavarṇinām // LiP_2,21.44 //
kṣattriyāṇāṃ viśeṣeṇa dvāraṃ vai paścimaṃ smṛtam /
netrāvaraṇamunmucya maṇḍalaṃ darśayettataḥ // LiP_2,21.45 //
kuśāsena tu saṃsthāpya dakṣiṇāmūrtimāsthitaḥ /
tattvaśuddhiṃ tataḥ kuryātpañcatattvaprakārataḥ // LiP_2,21.46 //
nivṛttyā rudraparyantamaṇḍamañjodbhavātmaja /
pratiṣṭhayā tadūrdhvaṃ ca yāvadavyaktagocaram // LiP_2,21.47 //
viśveśvarāntaṃ vai vidyā kalāmātreṇa suvrata /
tadūrdhvamārgaṃ saṃśodhya śivabhaktyā śivaṃ nayet // LiP_2,21.48 //
samarcanāya tattvasya tasya bhogeśvarasya vai /
tattvatrayaprabhedena caturbhiruta vā tathā // LiP_2,21.49 //
homayed aṅgamantreṇa śāntyatītaṃ sadāśivam /
sadyādibhistu śāntyantaṃ caturbhiḥ kalayā pṛthak // LiP_2,21.50 //
śāntyatītaṃ muniśreṣṭha īśānenāthavā punaḥ /
pratyekamaṣṭottaraśataṃ diśā homaṃ tu kārayet // LiP_2,21.51 //
īśānyāṃ pañcamonātha pradhānaṃ parigīyate /
samidājyacarūṃl lājān sarṣapāṃś ca yavāṃs tilān // LiP_2,21.52 //
dravyāṇi sapta hotavyaṃ svāhāntaṃ praṇavādikam /
teṣāṃ pūrṇāhutirvipra īśānena vidhīyate // LiP_2,21.53 //
sahaṃsena yathānyāyaṃ praṇavādyena suvrata /
aghoreṇa ca mantreṇa prāyaścittaṃ vidhīyate // LiP_2,21.54 //
jayādisviṣṭaparyantamagnikāryaṃ krameṇa tu /
guṇasaṃkhyāprakāreṇa pradhānena ca yojayet // LiP_2,21.55 //
bhūtāni brahmabhirvāpi maunī bījādibhistathā /
atha pradhānamātreṇa prāṇāpānau niyamya ca // LiP_2,21.56 //
ṣaṣṭhena bhedayedātmapraṇavāntaṃ kulākulam /
anyo 'nyamupasaṃhṛtya brahmāṇaṃ keśavaṃ haram // LiP_2,21.57 //
rudre rudraṃ tamīśāne śive devaṃ maheśvaram /
tasmātsṛṣṭiprakārema bhāvayedbhavanāśanam // LiP_2,21.58 //
sthāpyātmanamamuṃ jīvaṃ tāḍanaṃ dvāradarśanam /
dīpanaṃ grahaṇaṃ caiva bandhanaṃ pūjayā saha // LiP_2,21.59 //
amṛtīkaraṇaṃ caiva kārayedvidhipūrvakam /
paṣṭhāntaṃ sadyasaṃyuktaṃ tṛtīyena samanvitam // LiP_2,21.60 //
phaḍantaṃ saṃhṛtiḥ proktā pañcabhūtaprakārataḥ /
sadyādyaṣaṣṭhasahitaṃ śikhāntaṃ saphaḍantakam // LiP_2,21.61 //
tāḍanaṃ kathitaṃ dvāraṃ tattvānāmapi yoginaḥ /
pradhānaṃ saṃpuṭīkṛtya tṛtīyena ca dīpanam // LiP_2,21.62 //
ādyena saṃpuṭīkṛtya pradhānaṃ grahaṇaṃ smṛtam /
pradhānaṃ prathamenaiva saṃpuṭīkṛtya pūrvavat // LiP_2,21.63 //
bandhanaṃ paripūrṇena plāvanaṃ cāmṛtena ca /
śāntya tītā tataḥ śāntirvidyā nāma kalāmalā // LiP_2,21.64 //
pratiṣṭhā ca nivṛttiśca kalāsaṃkramaṇaṃ smṛtā /
tattvavarṇakalāyuktaṃ bhuvanena yathākramam // LiP_2,21.65 //
mantraiḥ pādaiḥ stavaṃ kuryādviśodhya ca yathāvidhi /
ādyena yonibījena kalpayitvā ca pūrvavat // LiP_2,21.66 //
pūjāsaṃprokṣaṇaṃ viddhi tāḍanaṃ haraṇaṃ tathā /
saṃhatasya ca saṃyogaṃ vikṣepaṃ ca yathākramam // LiP_2,21.67
arcanā ca tathā garbhadhāraṇaṃ jananaṃ punaḥ /
adhikāro bhavedbhānorlayaścaiva viśeṣataḥ // LiP_2,21.68 //
uttamādyaṃ tathāntyena yonibījena suvrata /
uddāre prokṣaṇe caiva tāḍane ca mahāmune // LiP_2,21.69 //
aghoreṇa phaḍantena saṃsṛtiśca na saṃśayaḥ /
pratitattvaṃ kramo hyeṣa yogamārgeṇa suvrata // LiP_2,21.70 //
muṣṭinā caiva yāvacca tāvatkālaṃ nayetkramāt /
viṣuveṇa tu yogena nivṛttyādi śivāntikam // LiP_2,21.71 //
ekatra samatāṃ yāti nānyathā tu pṛthakpṛthak /
nāsāgre dvādaśāntena pṛṣṭhena saha yoginām // LiP_2,21.72 //
kṣantavyamiti viprendra devadevasya śāsanam /
hemarājatatāmrādyairvidhinā kalpitena ca // LiP_2,21.73 //
sakūrcena savastreṇa tantunā veṣṭitena ca /
tīrthāṃbupūritenaiva ratnagarbheṇa suvrata // LiP_2,21.74 //
saṃhitāmāntritenaiva rudrādhyāyastutena ca /
secayecca tataḥ śiṣyaṃ śivabhaktaṃ ca dhārmikam // LiP_2,21.75 //
so 'pi śiṣyaḥ śivasyāgre suroragre ca sādaram /
vahneśca dīkṣāṃ kurvīta dīkṣitaśca tathācaret // LiP_2,21.76 //
varaṃ prāṇaparityāgaśchedanaṃ śiraso 'pi vā /
na tvanabhyarcya bhuñjīyādbhagavantaṃ sadāśivam // LiP_2,21.77 //
evaṃ dīkṣā prakartavyā pūjā caiva yatākramam /
trikālamekakālaṃ vā pūjayetparameśvaram // LiP_2,21.78 //
agnihotraṃ ca vedāśca yajñāśca bahudakṣiṇāḥ /
śivaliṅgārcanasyaite kalāṃśenāpi no samāḥ // LiP_2,21.79 //
sadā yajati yajñena sadā dānaṃ prayacchati /
sadā ca vāyubhakṣaśca sakṛdyo 'bhyarcayecchivam // LiP_2,21.80 //
ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
yor'cayānti mahādevaṃ te rudrā nātra saṃśayaḥ // LiP_2,21.81 //
nārudrastu spṛsedrudraṃ nārudro rudramarcayet /
nārudraḥ kīrtayedrūdraṃ nārudro rudramāpnuyāt // LiP_2,21.82 //
evaṃ saṃkṣepataḥ prokto hyadhikārividhikramaḥ /
śivārcanārthaṃ dharmārthakāmamokṣaphalapradaḥ // LiP_2,21.83 //

iti śrīliṃṅgamahāpurāṇe uttarabhāge dīkṣāvidhirnāmaikaviṃśatitamodhyāyaḥ


________________________________________________________


śailādiruvāca
snānayāgādikarmāṇi kṛtvā vai bhaskarasya ca /
śivasnānaṃ tataḥ kuryādbhasmasnānaṃ śivārcanam // LiP_2,22.1 //
ṣaṣṭhena mṛdamādāya bhaktyā bhūmaunyasenmṛdam /
dvitīyena tathābhyukṣya tṛtīyena ca śodhayet // LiP_2,22.2 //
caturthenaiva vibhajenmalamekena śodhayet /
snātvā ṣaṣṭhena taccheṣāṃ mṛdaṃ hastagatāṃ punaḥ // LiP_2,22.3 //
tridhā vibhajya sarvaṃ ca caturbhirmadhyamaṃ punaḥ /
ṣaṣṭhena saptavārāṇi vāmaṃ mūlena cālabhet /
daśavāraṃ ca ṣaṣṭhena diśo bandhaḥ prakīrtitaḥ // LiP_2,22.4 //
vāmena tīrthaṃ savyena śarīramanulipya ca /
snātvā sarvaiḥsmaran bhānumabhiṣekaṃ samācaret // LiP_2,22.5 //
śṛṅgeṇa parṇapuṭakaiḥ pālāśena dalena vā /
saurai rebhiśca vividhaiḥ sarvāsiddhikaraiḥ śubhaiḥ // LiP_2,22.6 //
sārauṇi ca pravakṣyāmi bāṣkalādyāni suvrata /
aṅgāni sarvadeveṣu sārabhūtāni sarvataḥ // LiP_2,22.7 //
oṃ bhūḥ oṃbhuvaḥ oṃsvaḥ oṃ mahaḥ oṃ janaḥ oṃ tapaḥ oṃsatyam oṃ ṛtam oṃ brahmā /
navākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
na kṣaratīti lokāni ṛtamakṣaramucyate /
satyamakṣarīmatyuktaṃ praṇavādinamontakam // LiP_2,22.8 //
oṃ bhūrbhavaḥ suvaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi /
oṃ namaḥ sūryāya khakholkāya namaḥ // LiP_2,22.9 //
mūlamantramidaṃ proktaṃ bhāskarasya mahātmanaḥ /
navākṣareṇa dīptāsyaṃ mūlamantreṇa bhāskaram // LiP_2,22.10 //
pūjayendragamantrāṇi kathayāmi yatākramam /
vedādibhiḥ prabhūtādyaṃ praṇavena ca madhyamam // LiP_2,22.11 //
oṃ bhūḥ brahma hṛdayāya oṃ bhuvaḥ viṣṇuśirase oṃsvaḥ rudraśikhāyai oṃbhūrbhūvaḥ svaḥ jvālāmālinīśikhayai oṃ mahaḥ maheśvarāya kavacāya oñjanaḥ śivāya netrebhyaḥ
oṃ tapaḥ tāpakāya astrāya phaṭ mantrāṇi kathitānyevaṃ saurāṇi vividhāni ca /
etaiḥ śṛṅgādibhiḥ pātraiḥ svātmānamābheṣeṭayet // LiP_2,22.12 //
tāmrakuṃbhena vā vipraḥ kṣatriyo vaiśya eva ca /
sakusena sapuṣpeṇa mantraiḥ sarvai samāhitaḥ // LiP_2,22.13 //
raktavastraparīdhānaḥ svācāmedvidhipūrvakam /
sūryaścoti divā rātrau cāgniśceti dvijottamaḥ // LiP_2,22.14 //
āpaḥ punantu madhyāhne mantrācamanamucyate /
ṣaṣṭhena śuddhiṃ kṛtvaiva japedādyamanuttamam // LiP_2,22.15 //
vauṣaḍantaṃ tathā mūlaṃ navākṣaramanuttamam /
karaśākhāṃ tathāṅguṣṭhamadhyamānāmikāṃ nyaset // LiP_2,22.16 //
tale ca tarjanyaṅguṣṭhaṃ muṣṭibhāgāni vinyaset /
navākṣaramayaṃ dehaṃ kṛtvāṅgairapi pāvitam // LiP_2,22.17 //
sūryo 'hamiti saṃcintya mantrairetairyathākramam /
vāmahastagatairadbhirgandhasiddhārthakānvitaiḥ // LiP_2,22.18 //
kuśapuñjena cābhyukṣya mūlāgrairaṣṭadhā sthitaiḥ /
āpo hiṣṭhādibhiścaiva śeṣamāghrādha vai jalam // LiP_2,22.19 //
vāmanāsāpuṭenaiva dehe saṃbhāvayecchivam /
arghyamādāya dehasthaṃ savyanāsāpuṭena ca // LiP_2,22.20 //
kṛṣṇavarṇena bāhyasthaṃ bhāvayecca śilāgatam /
tarpayetsarvadevebhya ṛṣibhyaśca viśeṣataḥ // LiP_2,22.21 //
bhūtebhyaśca pitṛbhyaśca vidhinārghyaṃ ca dāpayet /
vyāpiniṃ ca parāṃ jyotsnāṃ saṃdhyāṃ samyagupāsayet // LiP_2,22.22 //
prātarmadhyāhnasāyāhne arghyaṃ caiva nivedayet /
raktacandanatoyena hastamātreṇa maṇḍalam // LiP_2,22.23 //
suvṛttaṃ kalpayedbhūmau prārthayeta dvijottamāḥ /
prāṅmukhastāmrapātraṃ ca sagandhaṃ prasthāpūritam // LiP_2,22.24 //
pūrayedgandhatoyena raktacandanakena ca /
raktapuṣpaistilaiścaiva kuśākṣatasamanvitaiḥ // LiP_2,22.25 //
dūrvāpāmārgagavyena kevalena ghṛtena ca /
āpūrya mūlamantreṇa navākṣaramayena ca /
jānubhyāṃ dharaṇīṃ gatvā deva devaṃ namasya ca // LiP_2,22.26 //
kṛtvā śirasi tatpātramarghya mūlena dāpayet /
aśvamedhāyutaṃ kṛtvā yatphalaṃ parikīrtitam // LiP_2,22.27 //
tatphalaṃ labhate dattvā saurārghyaṃ sarvasaṃmatam /
dattvaivārghyaṃ yajedbhaktyā devadevaṃ triyaṃbakam // LiP_2,22.28 //
athavā bhāskaraṃ ceṣṭvā āgneyaṃ snānamācaret /
pūrvavadvai śivasnānaṃ mantramātreṇa bheditam // LiP_2,22.29 //
dantadhāvanapūrvaṃ ca snānaṃ sauraṃ ca śāṅkaram /
vighneśaṃ varuṇaṃ caiva guruṃ tīrthaṃ samarcayet // LiP_2,22.30 //
baddhvā padmāsanaṃ tīrthe tathā tīrthaṃ samarcayet /
tīrthaṃ saṃgṛhya vidhinā pūjāsthānaṃ praviśya ca // LiP_2,22.31 //
mārgeṇārghyapavitreṇa tadākramya ca pādukam /
pūrvavatkaravinyāsaṃ dehavinyāsamācaret /
tīrthaṃ saṃgṛhya vidhinā pūjāsthānaṃ pravisya ca // LiP_2,22.32 //
arghyasya sādanaṃ caiva samāsātparikīrtitam /
baddhvā padmāsanaṃ yogī prāṇāyāmaṃ samabhyaset // LiP_2,22.33 //
raktapuṣpāṇi saṃgṛhya kamalādyāni bhāvayet /
ātmano dakṣiṇe sthāpya jalabhāṇḍaṃ ca vāmataḥ // LiP_2,22.34 //
tāmrapātrāṇi saurāṇi sarvakāmārthasiddhaye /
ārghyapātraṃ samādāya prakṣālya ca yathāvidhi // LiP_2,22.35 //
pūrvoktenāṃbunā sārdhaṃ jalabhāṇḍe tathaiva ca /
astrodakena caivārghyamarghyadravyasamanvitam // LiP_2,22.36 //
saṃhitāmantritaṃ kṛtvā saṃpūjya prathamena ca /
turīyeṇāvaguṇṭhyaiva sthāpayedātmano pari // LiP_2,22.37 //
pādyamācamanīyaṃ ca gandhapūṣpasamanvitam /
aṃbhasā śodhite pātre stāpayetpūrvavatpṛthak /
saṃhitāṃ caiva vinyasya kavacenāvaguṇṭhyaca // LiP_2,22.38 //
arghyābunā samabhyukṣya dravyāṇi ca viśeṣataḥ /
ādityaṃ ca japed devaṃ sarvadevanamaskṛtam // LiP_2,22.39 //
ādityo vai teja ūrjo balaṃ yaśo vivirdhati /
ityādinā namaskṛtya kalpayedāsanaṃ prabhoḥ // LiP_2,22.40 //
prabhūtaṃ vimalaṃ sāramārāvyaṃ paramaṃ sukham /
āgnoyyādiṣu koṇeṣumadhyamāntaṃ hṛdānyaset // LiP_2,22.41 //
aṅgaṃ pravinyaseccaiva bījamaṅkurameva ca /
nālaṃ suṣirasaṃ yuktaṃ sūtrakaṇṭakasaṃyutam // LiP_2,22.42 //
dalaṃ dalāgraṃ suśvetaṃ hemābhaṃ raktameva ca /
karṇikākesaropetaṃ dīptādyaiḥ śaktibhirvṛtam // LiP_2,22.43 //
dīptā sūkṣmā jayā bhadrā vibhūtirvimalākramāt /
aghorā vikṛtā caiva dīptādyāścāṣṭaśaktayaḥ // LiP_2,22.44 //
bhāskarābhamukhāḥ sarvāḥ kṛtāñjalipuṭāḥ śubhāḥ /
athavā padmahastā vā sarvābharaṇabhūṣitāḥ // LiP_2,22.45 //
madhyato varadāṃ devīṃ sthāpayetsarvatomukhīm /
āvāhayettato devīṃ bhāskaraṃ parameśvaram // LiP_2,22.46 //
navākṣareṇa mantreṇa bāṣkaloktena bhāskaram /
āvāhane ca sānnidhyamanenaiva vidhīyate // LiP_2,22.47 //
mudrā ca padmamudrākhyā bhaskarasya mahātmanaḥ /
mūle nārghyaṃ tato dadyātpādyamācamanaṃ pṛthak // LiP_2,22.48 //
punararghyapradānena bāṣkalena yatāvidhi /
raktapadmāni puṣpāṇi raktacandanameva ca // LiP_2,22.49 //
dīpadhūpādinaivedyaṃ mukhāvāsādireva ca /
tāṃbūlavartidīpādyaṃ bāṣkalena vidhīyate // LiP_2,22.50 //
āgnoyyāṃ ca tathaiśānyāṃ nairṛtyāṃ vāyugocare /
pūrvasyāṃ paścime caiva paṭprakāraṃ vidhīyate // LiP_2,22.51 //
netrāntaṃ vidhinābhyarcya praṇavādinamontakam /
karṇikāyāṃ pravinyasya rūpakadhyānamācaret // LiP_2,22.52 //
sarve vidyutprabhāḥ śāntā raudramastraṃ prakīrtitam /
daṃṣṭrākarālavadanaṃ hyaṣṭamūrti bhayaṅkaram // LiP_2,22.53 //
varadaṃ dakṣiṇaṃ hastaṃ vāmaṃ padmavibhūṣitam /
sarvābharaṇasaṃpannā raktasraganulepanāḥ // LiP_2,22.54 //
raktāṃbaradharāḥ sarvā mūrtayastasya saṃsthitāḥ /
samaṇḍalo mahādevaḥ siṃdūrāruṇavigrahaḥ // LiP_2,22.55 //
padmahasto 'mṛtāsyaśca dvihastanayanaḥ prabhuḥ /
raktābharaṇasaṃyukto raktasraganulepanaḥ // LiP_2,22.56 //
itthaṃrūpadharaṃ dhyāyedbhāskaraṃ bhuvaneśvaram /
padmabāhye śubhaṃ cātra maṇḍaleṣu samantataḥ // LiP_2,22.57 //
somamaṅgārakaṃ caiva budhaṃ buddhimatāṃvaram /
bṛhaspatiṃ mahābuddhiṃ rudraputraṃ ca bhārgavam // LiP_2,22.58 //
śanaiścaraṃ tathā rāhuṃ ketuṃ dhūmraṃ prakīrtitam /
sarve dvinetrā dvibhujā rāhuścordhvaśarīradhṛk // LiP_2,22.59 //
vivṛttāsyo ḥñjaliṃ kṛtvā bhrukuṭīkuṭilekṣaṇaḥ /
śanaiścaraśca daṃṣṭrāsyo varadābhayahastadhṛk // LiP_2,22.60 //
svaiḥsvairbhāvaiḥ svanāmnā ca praṇavādinamontakam /
pūjanīyāḥ prayatnena dharmakāmārthasiddhaye // LiP_2,22.61 //
saptasaptagaṇāṃścaiva bahirdevasya pūjayet /
ṛṣayo devagandharvāḥ pannagāpsarasāṃ gaṇāḥ // LiP_2,22.62 //
grāmaṇyo yātudhānāśca tathā yakṣāśca mukhyataḥ /
saptāśvān pūjayedagre saptacchandomayān vibhoḥ // LiP_2,22.63 //
vālakhilyagaṇaṃ caiva nirmālyagrahaṇaṃ vibhoḥ /
pūjayedāsanaṃ sūrterdevatāmapi pūjayet // LiP_2,22.64 //
arghyaṃ ca dāpayetteṣāṃ pṛthageva vidhā nataḥ /
āvāhane ca pūjānte teṣāmudvāsane tathā // LiP_2,22.65 //
sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā /
bāṣkalaṃ ca japedagre dhaśāṃśena ca yojayet // LiP_2,22.66 //
kuṇḍaṃ ca paścime kuryādvartulaṃ caiva mekhalam /
caturaṅgulamānena cotsedhādvistarādapi // LiP_2,22.67 //
ekahastapramāṇena nitye naimittike tathā /
kṛtvāśvatthadalākāraṃ nābhiṃ kuṇḍe daśāṅgulam // LiP_2,22.68 //
tadardhena purastāttu gajoṣṭhasadṛśaṃ smṛtam /
galamekāṅgulaṃ caiva śeṣandviguṇavistaram // LiP_2,22.69 //
tatpramāṇena kuṇḍasya tyaktvā kurvīta mekhalām /
yatnena sādhayitvaiva paścādvomaṃ ca kārayet // LiP_2,22.70 //
ṣaṣṭhenolle khanaṃ kuryātprokṣayedvāriṇā punaḥ /
āsanaṃ kalpayenmadhye prathamena samāhitaḥ // LiP_2,22.71 //
prabhāvatīṃ tataḥ śaktimādyenaiva tu vunyaset /
bāṣkalenaiva saṃpūjya gandhapuṣpādibhiḥ kramāt // LiP_2,22.72 //
bāṣkalenaiva mantreṇa kriyāṃ prati yajetpṛthak /
mūlamantreṇa vidhinā paścātpūrṇāhutirbhavet // LiP_2,22.73 //
kramādevaṃ vidhānena sūryāgnirjanito bhavet /
pūrvoktena vidhānena prāguktaṃ kamalaṃ nyaset // LiP_2,22.74 //
mukhopari samabhyarcya pūrvavadbhāskaraṃ prabhum /
daśaivāhutayo deyā bāṣkalena mahāmune // LiP_2,22.75 //
aṅgānāṃ ca tathaikaikaṃ saṃhitābhiḥ pṛthak punaḥ /
jayādisviṣṭaparyantamidhmaprakṣepameva ca // LiP_2,22.76 //
samānyaṃ sarvamārgeṣu pāraṃparyakrameṇa ca /
nivedya devadevāya bhāskarāyāmitātmane // LiP_2,22.77 //
pūjāhomādikaṃ sarvaṃ dattvārghyaṃ ca pradākṣiṇam /
aṅgaiḥ saṃpūjya saṃkṣipya hṛdyudvāsya namasya ca // LiP_2,22.78 //
śivapūjāṃ tataḥ kuryāddharmakāmārthasiddhaye /
evaṃ saṃkṣepataḥ proktaṃ yajanaṃ bhāskarasya ca /
sarvaiśvaryasamopetastejasāpratimaśca saḥ // LiP_2,22.79 //
yaḥ sakṛdvā yajeddevaṃ devadevaṃ jagadgurum /
bhāskaraṃ paramātmānaṃ sa yāti paramāṃ gatim // LiP_2,22.80 //
sarvapāpavinirmuktāḥ sarvapāpa vivarjitaḥ /
sarvaiśvaryasamopetastejasāpratimaśca saḥ // LiP_2,22.81 //
putrapautrādimitraiśca bāndhavaiś ca samantataḥ /
bhuktvaiva vipulān bhogānihaiva dhana dhānyavān // LiP_2,22.82 //
yānavāhanasaṃpanno bhūṣaṇairvividhairapi /
kālaṃ gatopi sūryeṇa modate kālamakṣayam // LiP_2,22.83 //
punastasmādihāgatya rājā bhavati dharmikaḥ /
vedavedāṅgasaṃpanno brāhmaṇo vātra jāyate // LiP_2,22.84 //
punaḥ prāgvāsanāyogāddhārmiko vedapāragaḥ /
sūryameva samabhyarcya sūryasāyujyamāpnuyāt // LiP_2,22.85 //

iti śrīliṅgamahāpurāṇe uttarabhāge dvāviṃśatitamo 'dhyāyaḥ


________________________________________________________


śailādiruvāca
atha te saṃpravakṣyāmi śivārcanamanuttamam /
trisaṃdhyam arcayed īśam agnikāryaṃ ca śaktitaḥ // LiP_2,23.1 //
śivasnānaṃ purā kṛtvā tattvaśuddhiṃ ca pūrvavat /
puṣpahastaḥ praviśyātha pūjāsthānaṃ samāhitaḥ // LiP_2,23.2 //
prāṇāyāmatrayaṃ kṛtvā dāhanāplāvanāni ca /
gandhādivāsitakaro mahāmudrāṃ pravinyaset // LiP_2,23.3 //
vijñānena tanuṃ kṛtvā brahmāgnerapi yatnataḥ /
avyaktabuddhyahaṅkāratanmātrāsaṃbhavāṃ tanum // LiP_2,23.4 //
śivāmṛtena saṃpūtaṃ śivasya ca yathātatham /
adhoniṣṭhyā vitastyāṃ tu nābhyāmupari tiṣṭhati // LiP_2,23.5 //
hṛdayaṃ tadvijānīyādviśvasyāyatanaṃ mahat /
hṛtpadmakarṇikāyāṃ tu devaṃ sākṣātsadāśivam // LiP_2,23.6 //
pañcavaktraṃ daśabhujaṃ sarvābharaṇabhūṣitam /
prativaktraṃ trinetraṃ ca śaśāṅkakṛtaśekharam // LiP_2,23.7 //
baddhapadmāsanāsīnaṃ śuddhasphaṭikasannibham /
ūrdhvaṃ vaktraṃ sitaṃ dhyāyetpūrvaṃ kuṅkumasannibham // LiP_2,23.8 //
nīlābhaṃ dakṣiṇaṃ vaktramatiraktaṃ tathottaram /
gokṣīradhavalaṃ divyaṃ paścimaṃ parameṣṭhinaḥ // LiP_2,23.9 //
śūlaṃ paraśukhaṅgaṃ ca vajraṃ śaktiṃ ca dakṣiṇe /
vāme pāśāṅkuśaṃ ghaṇṭāṃ nāgaṃ nārācamuttamam // LiP_2,23.10 //
varadābhayahastaṃ vā śeṣaṃ pūrvavadeva tu /
sarvābharaṇasaṃyuktaṃ citrāṃbaradharaṃ śivam // LiP_2,23.11 //
brahmāṅgavigrahaṃ devaṃ sarvadevottamottamam /
pūjayetsarvabhāvena brahmāṅgairbrahmaṇaḥ patim // LiP_2,23.12 //
uktāni pañca brahmāṇi śivāṅgāni śṛṇuṣva me /
śaktibhūtāni ca tathā hṛdayādīni suvrata // LiP_2,23.13 //
oṃ īśānaḥ sarvavidyānāṃ hṛdayāya śaktibījāya namaḥ /
oṃ īśvaraḥ sarvabhūtānāmamṛtāya śirasenamaḥ // LiP_2,23.14 //
oṃ brahmādhipataye kālāgnirupāya śikhāyai namaḥ /
oṃ brahmaṇodhipataye kālacaṇḍamārutāya kavacāya namaḥ // LiP_2,23.15 //
oṃ brahmaṇe bṛṃhaṇāya jñānamūrtaye netrāya namaḥ /
oṃ śivāya sadāśivāya pāśupatāsrāya apratihatāya phaṭphaṭ // LiP_2,23.16 //
oṃ sadyojātāya bhavebhavenāti bhave bhavasya māṃ bhavodbhavāya śivamūrtaye namaḥ /
oṃ haṃsaśikhāya vidyādehāya ātmasvarūpāya parāparāya śivāya śivatamāya namaḥ // LiP_2,23.17 //
kathitāni śivāṅgāni mūrtividyā ca tasya vai /
brahmāṅgamūrti vidyāṅgasahitāṃ śivaśāsane // LiP_2,23.18 //
saurāṇi ca pravakṣyāmi bāṣkalādyāni suvrata /
aṅgāni sarvavedeṣu sārabhūtāni suvrata // LiP_2,23.19 //
oṃbhūḥ oṃbhuvaḥ oṃ svaḥ oṃmahaḥ oñjanaḥ ontapaḥ oṃsatyam oṃṛtam oṃbrahmānavākṣaramayaṃ mantraṃ bāṣkalaṃ parikīrtitam /
na kṣaratīti loke 'smiṃstato hyakṣaramucyate /
satyam akṣaram ity uktaṃ praṇavādinamo ḥntakam // LiP_2,23.20 //
oṃ bhūrbhuvaḥ svaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi /
dhiyo yo naḥ pracodayāt
namaḥ sūryāya khakholkāya namaḥ // LiP_2,23.21 //
mūlamantramiti proktaṃ bhāskarasya mahātmanaḥ /
navākṣareṇa dīptādya mūlamantreṇa bhāskaram // LiP_2,23.22 //
pūjayedaṅgamantrāṇi kathayāmi samāsataḥ /
vedādibhiḥ prabhūtādyaṃ praṇavena tu madhyamam // LiP_2,23.23 //
oṃbhūḥ brahmaṇe hṛdayāya namaḥ /
oṃbhuvaḥ viṣṇave śirase namaḥ /
oṃsvaḥ rudrāya śikhāyai namaḥ oṃbhūrbhuvaḥ svaḥ jvālāmāninyai devāya namaḥ oṃmahaḥ maheśvarāya kavacāya namaḥ /
oñjanaḥ śivāya netrebhyo namaḥ /
ontapastāpanāya astrāya namaḥ /
evaṃ prasaṃgādeveha saurāṇi kathitāni ha /
śaivāni ca samāsena nyāsayogena suvrata // LiP_2,23.24 //
itthaṃ mantramayaṃ devaṃ pūjayeddhṛdayāṃbuje /
nābhau homaṃ tu kartavyaṃ janayitvā yathākramam // LiP_2,23.25 //
manasā sarvakāryāṇi śivāgnau devamīśvaram /
pañcabrahmāṅgasaṃbhūtaṃ śivamūrtiṃ sadāśivam // LiP_2,23.26 //
raktapadmāsanāsīnaṃ sakalīkṛtya yatnataḥ /
mūlena mūrtimantreṇa brahmāṅgādyaistū suvrata // LiP_2,23.27 //
samidājyāhutīrhutvā manasā candramaṇḍalāt /
candrasthānātsamutpannāṃ pūrṇadhārāmanusmaret // LiP_2,23.28 //
pūrṇāhutividhānena jñānināṃ śivaśāsane /
śivaṃ vaktragataṃ dhyāyettejomātraṃ ca śāṅkaram // LiP_2,23.29 //
lalāṭe devadeveśaṃ bhramadhye vā smaretpunaḥ /
yacca hṛtkamale sarvaṃ samāpya vidhivistaram // LiP_2,23.30 //
śuddhadīpaśikhākāraṃ bhāvayedbhavanāśanam /
liṅge ca pūjayeddevaṃ sthaṇḍile vā sadāśivam // LiP_2,23.31 //

iti śrīliṅgamahāpurāṇe uttarabhāge trayoviṃśatitamodhyāyaḥ


________________________________________________________


śailādiruvāca
vyākhyāṃ pūjāvidānasya pravadāmi samāsataḥ /
śivaśāstroktamārgeṇa śivena kathitaṃ purā // LiP_2,24.1 //
athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācastraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastamityucyate // LiP_2,24.2 //
śivārcaṃnā tena hastena kāryā // LiP_2,24.3 //
tattvagatamātmānaṃ vyavasthāpya tattvaśuddhiṃ pūrvavat // LiP_2,24.4 //
kṣmāmbhognivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tattśuddhiṃ pūrvaṃ kuryāt // LiP_2,24.5 //
tattvaśuddhiḥ ṣaṣṭhena sadyena tṛtīyena phaḍantāddharāśuddhiḥ // LiP_2,24.6 //
ṣaṣṭhasahitena sadyena tṛtīyena phaḍantena vāritattvaśuddhiḥ // LiP_2,24.7 //
vāhneyatṛtīyena phaṇḍatenāgniśuddhiḥ // LiP_2,24.8 //
vāyavyacaturthena ṣaṣṭhasahitena phaḍantena vāyuśuddhiḥ // LiP_2,24.9 //
ṣaṣṭhena sasadyena tṛtīyena phaḍantenākāśaśuddhiḥ // LiP_2,24.10 //
upasaṃhṛtyaivaṃ sadyaṣaṣṭhena tṛtīyena mūlena phaḍantena tāḍanaṃ tṛtīyena saṃpuṭīkṛtyagrahaṇaṃ mūlameva yonibījena saṃpuṭīkṛtvā bandhanaṃ bandhaḥ // LiP_2,24.11 //
evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakamanudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā // LiP_2,24.12 //
śāntyatītādinivṛttiparyantānāṃ cāntarnādabindvakārokāramakārāntaṃ śivaṃ sadāśivaṃ rudraviṣṇubrahmāntaṃ sṛṣṭimeṇāmṛtīkaraṇaṃ brahmanyāsaṃ kṛtvā pañcavaktreṣu pañcadaśanayanaṃ vinyasya mūlena pādādikeśāntaṃ mahāmudrāmapi baddhvā śivohamiti dhyātvā śaktyādīni vinyasyahṛdi śaktyābījāṅkurānantarātsasuṣirasūtrakaṇṭakapatrakesaradharmajñānavairāgyaiśvaryasūryasomāgnivāmājyeṣṭhāraudrīkālīkalavikaraṇībalavikaraṇībala prathamanīsarvabhūtadamanīḥ kesareṣu karṇikāyāṃ manonmanīmapi dhyātvā // LiP_2,24.13 //
āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhirvastrādi pūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari bunduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhyacaturthenāvaguṇṭhya pañcamonāvalokyaṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punarghyāṃbhasābyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet // LiP_2,24.14 //
sadyena gandhaṃ vāmena vastram /
aghoreṇa ābharaṇaṃ puruṣeṇa naivedyam /
īśānena puṣpāṇi athābhimantrayet // LiP_2,24.15 //
śivagāyatryā śeṣaṃ prokṣayet // LiP_2,24.16 //
pañcāmṛtapañcagavyādīni brahmāṅgamūlādyairābhimantrayet // LiP_2,24.17 //
pṛthakpṛthaṅmūlenārghyaṃ dhūpaṃ dattvācamanīyaṃ ca teṣāmapi dhenumudrā ca darśayitvā kavacenāvaguṇṭhyāstreṇa rakṣāṃ ca vidhāya dravyaśuddhiṃ kuryāt // LiP_2,24.18 //
arghyodakamagre hṛdā gandhamādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamontājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham // LiP_2,24.19 //
agre sāmānyārghyapātraṃ payasāpūrya gandhapuṣpādinā saṃhitayābhimantrya dhenamudrāṃ dattvā kavacenāvaguṇṭhyāstreṇa rakṣayet /
pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namontaṃ vā datvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmalyaṃ vyapohya īśānyāṃ caṇḍamabhyarcyāsanamūrti caṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ // LiP_2,24.20 //
āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyāmanantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaṅvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet // LiP_2,24.21 //
ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āpāhanamudrayā śanaiḥśanaiḥ hṛdayādimastamāropya hṛdā saha mūlaṃ plutamuccāryasadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakamābāhya sthāpayet // LiP_2,24.22 //
pūrvahṛdā śivaśaktisamavāyena paramīkaraṇamamṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa sannirodaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ // LiP_2,24.23 //
pañcamantrasahitena yathāpūrvamātmano dehanirmāṇaṃ tathā devasyāpi vahneścaivamupadeśaḥ // LiP_2,24.24 //
rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet // LiP_2,24.25 //
puṣpāñjaliṃ dattvā punardhūṣācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalagādibhiḥ // LiP_2,24.26 //
uṣṇodakena haridrādyena liṅgamūrti pīṭhasahitāṃ viśodhya gandhodakahiraṇyodakamantrodakena rudrādhyāyaṃ paṭhamānaḥ nīlarudratvaritarudrapañcabrahmādibhiḥ namaḥ śivāyeti snāpayet // LiP_2,24.27 //
mūrdhni puṣpaṃ nidhāyaivaṃ na śūnyaṃ liṅgamastakaṃ kuryādatra ślokaḥ // LiP_2,24.28 //
yasya rāṣṭre tu liṅgasya mastakaṃ śūnyalakṣaṇam /
tasyālakṣmīrmahā rogo durbhikṣaṃ vāhanakṣayaḥ // LiP_2,24.29 //
tasmātpariharedrājā dharmakamārthamuktaye /
śūnye liṅge svayaṃ rājā rāṣṭraṃ caiva praṇaśyati // LiP_2,24.30 //
evaṃ susnāpyārghyañca dattvā saṃmṛjya vastreṇa gandhapuṣpavastrālaṅkārādīṃśca mūlena dadyāt // LiP_2,24.31 //
dhūpācamanīyadīpanaivedyādīṃśca mūlena pradhānenopari pūjanaṃ pavitrīkaraṇamityuktam // LiP_2,24.32 //
ārārtidīpādīṃścaiva dhenumudrāmudritāni kavacenāvaguṇṭhināni ṣaṣṭhena rakṣitāni liṅge ca liṅgasyādhaḥ sādhāraṇaṃ ca darśayet // LiP_2,24.33 //
mūlena nanaskāraṃ vijñāpyāvāhanastāpanasannirodhamānnidhyapādyacamanīyārghyagandhapuṣpadhūpanaivedyācamanīyahasto dvatanamukhavāsādyupacārayuktaṃ brahmāṅgabhogamārgeṇa pūjayet// 23.34 //
sakaladhyānaṃ niṣkalasmāraṇaṃ parāvaradhyānaṃ mūlamantrajapaḥ /
daśāṃśaṃ brahmāṅgajapasamarpaṇamātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvano dakṣiṇe vināyakasya // LiP_2,24.35 //
ādau cānte ca saṃpūjyo vighneśo jagadīśvaraḥ /
daivataiśca dvijaiścaiva sarvakarmārthasiddhaye // LiP_2,24.36 //
yaḥ śivaṃ pūjayedevaṃ liṅge vā sthāṇḍilepi vā /
sa yāti śivasāyujyaṃ varṣamātreṇa karmaṇā // LiP_2,24.37 //
liṅgārcakaśca ṣaṇmāsānnātra kāryā vicāraṇā /
sapta pradakṣiṇāḥ kṛtvā daṇḍavatpraṇamedvudhaḥ // LiP_2,24.38 //
pradakṣiṇakramapādena aśvamedhaphalaṃ śatam /
tasmātsaṃpūjayonnityaṃ sarvakarmārthasiddhaye // LiP_2,24.39 //
bhogārthī bhogamāpnoti rājyārthī rājyamāpnuyāt /
putrārthī tanayaṃ śreṣṭhaṃ rogī rogātpramucyate // LiP_2,24.40 //
yānyāṃścintayate kāmāṃstāṃnprāpnoti mānavaḥ // LiP_2,24.41 //

iti śrīliṅgamahāpurāṇe uttarabhāge caturviśo 'dhyāyaḥ


________________________________________________________


śailādiruvāca
śivāgnikāryaṃ vakṣyāmi śivena paribhāṣitam /
janayitvāgrataḥ prācīṃ śubhe deśe susaṃskṛte // LiP_2,25.1 //
pūrvāgramuttarāgraṃ ca kuryātsūtratrayaṃśubham /
caturastrīkṛte kṣetre kuryātkuṇḍāni yatnataḥ // LiP_2,25.2 //
nityahomāgnikuṇḍaṃ ca trimekhalasamāyutam /
catustridvyaṅgulāyāmā mekhalā hastamātrataḥ // LiP_2,25.3 //
hastamātraṃ bhavetkuṇḍaṃ yoniḥ prādeśamātrataḥ /
aśvatthapatravadyonīṃ mekhalopari kalpayet // LiP_2,25.4 //
kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam /
prādeśamātraṃ vidhinā kārayedbrahmaṇaḥ suta // LiP_2,25.5 //
ṣaṣṭhenollekhanaṃ proktaṃ prokṣaṇaṃ varmaṇā smṛtam /
netreṇālokya vai kuṇḍaṃ ṣaḍrekhāḥ kārayedbudhaḥ // LiP_2,25.6 //
prāgāyatena viprendra brahmaviṣṇumaheśvarāḥ /
uttarāgrāḥ śivā rekhāḥ prokṣayedvarmaṇā punaḥ // LiP_2,25.7 //
śamīpippalasaṃbhūtāmaraṇīṃ ṣoḍaśāṅgulām /
mathitvā vahnibījena śaktinyāsaṃ hṛdaiva tu // LiP_2,25.8 //
prakṣipedvidhinā vahnimanvādhāya yathāvidhi /
tūṣṇīṃ prādeśamātraistu yājñikaiḥ śakalaiḥ śubhaiḥ // LiP_2,25.9 //
parisaṃmohanaṃ kuryājjalenāṣṭasu dikṣu vai /
paristīrya vidhānena prāgādyevamanukramāt // LiP_2,25.10 //
uttarāgraṃ purastāddhi prāgagraṃ dakṣiṇe punaḥ /
paścime cottarāgraṃ tu saumye pūrvāgrameva tu // LiP_2,25.11 //
aindre caindrāgramāvāhya yāmya evaṃ vidhīyate /
saumyasyoparicāndrāgnaṃ vāruṇāgnamadhastataḥ // LiP_2,25.12 //
dvandvarūpeṇa pātrāṇi barhaḥṣvāsādya suvrata /
adhomukhāni sarvāṇi dravyāṇi ca tathottare // LiP_2,25.13 //
tasyopari nyaseddarbhāñchivaṃ dakṣiṇatonyaset /
pūjayenmūlamantreṇa paścāddhomaṃ samācaret // LiP_2,25.14 //
prokṣaṇīpātramādāya pūrayedaṃbunā punaḥ /
prādesamātrau tu kuśau sthāpayedudakopari // LiP_2,25.15 //
plāvayecca kuśāgraṃ tu vasoḥ sūryasya raśmibhiḥ /
vikīrya sarvapātrāṇi susaṃprokṣya vidhānataḥ // LiP_2,25.16 //
praṇītāpātramādāya pūrayedaṃbunā punaḥ /
anyodakakuśagraistu samyagācchādya suvrata // LiP_2,25.17 //
hastābhyāṃ nāsikaṃ pātramaiśānyāṃ diśi vinyaset /
ājyādhiśrayaṇaṃ kuryātpaścimottarataḥ śubham // LiP_2,25.18 //
bhasmamiśrāṃstathāṅgārān grāhayetsakalena vai /
paścimottarato nītvā tatra cājyaṃ pratāpayet // LiP_2,25.19 //
kuśānagnau tu prajvālya paryagniṃ tribhirācaret /
tānsarvāṃstatra niḥkṣipya cāgre cājyaṃ nidhāpayet // LiP_2,25.20 //
aṅguṣṭhamātrau tu kuśau prakṣālya vidhinaiva tu /
paryagniṃ ca tataḥ kuryāttaireva navabhiḥ punaḥ // LiP_2,25.21 //
paryagniṃ ca punaḥ kuryāttadājyamavaropayet /
athāpakarṣayet pātraṃ krameṇottarapaścime // LiP_2,25.22 //
saṃyujya cāgniṃ kāṣṭhena prakṣālyāropya paścime /
ājyasyotpavanaṃ kuryātpavitrābhyāṃ sahaiva tu // LiP_2,25.23 //
pṛthagādāya hastābhyāṃ pravāheṇa yathākramam /
aṅguṣṭhānāmikābhyāṃ tu ubhābhyāṃ mūlavidyayā // LiP_2,25.24 //
abhyukṣya dāpayedagnau pavitre ghṛtapaṅkite /
sauvarṇaṃ sruksruvaṃ kuryādratnimātreṇa suvrata // LiP_2,25.25 //
rājataṃ vā yathānyāyaṃ sarvalakṣaṇasaṃyutam /
athavā yājñikairvṛkṣaiḥ kartavyau sruksruvā vubhau // LiP_2,25.26 //
aratnimātramāyāmaṃ tatpotre tu bilaṃ bhavet /
ṣaḍaṅgulaparīṇāhṝṃ daṇḍamūlaṃ mahāmune // LiP_2,25.27 //
tadardhaṃ kaṇṭhānālaṃ syātpuṣkaraṃ mūlavadbhavet /
govālasadṛśaṃ daṇḍaṃ mruvāgraṃ nāsikāsamam // LiP_2,25.28 //
puṭadvayasamāyuktaṃ muktādyena prapūritam /
ṣaṭtriṃśadaṅgulāyāmamaṣṭāṅgulasavistaram // LiP_2,25.29 //
utsedhastu tadardhaṃ syātsūtreṇa samitaṃ tataḥ /
saptāṅgulaṃ bhavedāsyaṃ vistarāyāmataḥ punaḥ // LiP_2,25.30 //
tribhāgaikaṃ bhavedagraṃ kṛtvā śeṣaṃ parityajet /
kaṇṭhaṃ ca dvyaṅgulāyāmaṃ vistāraṃ caturaṅgulam // LiP_2,25.31 //
vediraṣṭāṅgulāyāmāvistārastatpramāṇataḥ /
tasya madhye bilaṃ kuryāccaturaṅgulamānataḥ // LiP_2,25.32 //
bilaṃ suvartitaṃ kuryādaṣṭapatraṃ sukarṇikam /
parito bilabāhye tu paṭṭikārdhāṅgulena tu // LiP_2,25.33 //
tadbrāhme ca vinidaṃ tu padmapatravicitritam /
yavadvayapramāṇena tadbrāhme paṭṭikā bhavet // LiP_2,25.34 //
vedikāmadhyato randhraṃ kaniṣṭhāṅgulamānataḥ /
khātaṃ yāvanmukhāntaḥ syādbilamānaṃ tu nimragam // LiP_2,25.35 //
daṇḍaṃ ṣaḍaṅgulaṃ nālaṃ daṇḍāgre daṇḍikātrayam /
ardhāṅgulavivṛddhyātu kartavyaṃ caturaṅgulam // LiP_2,25.36 //
trayodaśāṅgulāyāmaṃ daṇḍamūle ghaṭaṃ bhavet /
dvyaṅgulastu bhavetkuṃbho nābhiṃ vidyāddaśāṅgulam // LiP_2,25.37 //
vedimadhye tathā kṛtvā pādaṃ kuryācca dvyaṅgulam /
padmapṛṣṭhasamākāraṃ pādaṃ vai karṇikākṛtim // LiP_2,25.38 //
gajoṣṭhasadṛśākāraṃ tasya pṛṣṭhākṛtirbhavet /
abhicārādikāryeṣu kuryātkṛṣṇāyasena tu // LiP_2,25.39 //
pañcaviṃśatkuśenaiva sruksruvau mārjayet punaḥ /
agramagreṇa saṃśodhya madhyaṃ madhyena suvrata // LiP_2,25.40 //
mūlaṃ mūlena vidhinā agnau tāpya hṛdā punaḥ /
ājyasthālī praṇītā ca prokṣaṇī tisra eva ca // LiP_2,25.41 //
sauvarṇī rājatī vāpi tāmrī vā mṛnmayī tu vā /
anyathā naiva kartavyaṃ śāntike pauṣṭike śubhe // LiP_2,25.42 //
āyasī tvabhicāre tu śāntike mṛnmayī tu vā /
ṣaḍaṅgulaṃ suvistīrṇaṃ pātrāṇāṃ mukhamucyate // LiP_2,25.43 //
prokṣaṇī dvyaṅgulotsedhā praṇītā dvyaṅgulādhikā /
ājyasthālī tatastasyā utsedho dvyaṅgulādhikaḥ // LiP_2,25.44 //
yaiḥ samidbhirhutaṃ proktaṃ taireva paridhirbhavet /
madhyāṅgulaparīṇāhā avakraā nirvraṇāḥ samāḥ // LiP_2,25.45 //
dvātriṃśadaṅgulāyāmāstisraḥ paridhayaḥsmṛtāḥ /
dvātriṃśadaṅgulāyāmaistriṃśaddarbhaiḥ paristaret // LiP_2,25.46 //
caturaṅgulamadhye tu grathitaṃ tu pradākṣiṇam /
abhicārādikāryeṣu śivāgnyādhānavarjitam // LiP_2,25.47 //
akomalāḥ sthirā vipra saṃgrāhyastvābhicārike /
samagrāḥ susamāḥ sthūlāḥ kaniṣṭhāṅgulasaṃmitāḥ // LiP_2,25.48 //
avakraānirvraṇāḥ srigdhā dvādaśāṅgulasaṃmitāḥ /
samidhasthaṃ pramāṇaṃ hi sarvakāryeṣu suvrata // LiP_2,25.49 //
gavyaṃ ghṛtaṃ tataḥ śreṣṭha kāpilaṃ tu tato 'dhikam /
āhutīnāṃ gramaṇaṃ tu mruvaṃ pūrṇaṃ yathā bhavet // LiP_2,25.50 //
annamakṣapramāṇaṃ syācchuktimātreṇa vai tilaḥ /
yavānāṃ ca tadardhaṃ syātphalānāṃ svapramāṇataḥ // LiP_2,25.51 //
kṣirasya madhuno dadhnaḥ pramāṇaṃ ghṛtavadbhavet /
catuḥmruvapramāṇena mrucā pūrṇāhutirbhavet // LiP_2,25.52 //
tadardhaṃ sviṣṭakṛtproktaṃ śeṣaṃ sarvamathāpi vā /
śāntikaṃ pauṣṭikaṃ caiva śivāgnau juhuyātsadā // LiP_2,25.53 //
laukikāgnau mahābhāga mohanoccāṭanādayaḥ /
śivāgniṃ janayitvā tu sarvakarmāṇe suvrata // LiP_2,25.54 //
sapta jihvāḥ prakalpyaiva sarvakāryāṇi kārayet /
athavā sarvakāryāṇi jihvāmātreṇa sidhyati // LiP_2,25.55 //
śivāgniriti viprendrā jihvāmātreṇa sādhakaḥ // LiP_2,25.56 //
oṃ bahurūpāyai madhyajihvāyai anekavarṇāyai dakṣiṇottaramadhyagāyai śāntipauṣṭikamokṣādiphalapradāyai svāhā // LiP_2,25.57 //
oṃ hiraṇyāyai cāmīkarābhāyai īśānajihvāyai jñānapradāyai svāhā // LiP_2,25.58 //
oṃ kanakāyai kanakanibhāyai ramyāyai eendrajihvāyai svāhā // LiP_2,25.59 //
oṃ raktāyai raktavarṇāyai āgneyajihvāyai anekavarṇāyai vidveṣaṇamohanāyai svāhā // LiP_2,25.60 //
oṃ kṛṣṇāyai nairṛtajihvāyai māraṇāyai svāhā // LiP_2,25.61 //
oṃ suprabhāyaipaścimajihvāyai muktāphalāyai śāntikāyai pauṣṭikāyai svāhā // LiP_2,25.62 //
oṃ abhivyaktāyai vāyavyajihvāyai śatrūccāṭanāyai svāhā // LiP_2,25.63 //
oṃ vahnaye tejasvine svāhā // LiP_2,25.64 //
etāvadvahnisaṃskāramathavā vahnikarmasu /
naimittike ca vidhinā śivāgniṃ kārayetpunaḥ // LiP_2,25.65 //
nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kṛṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasapādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham // LiP_2,25.66 //
kuṇḍasaṃskārānantaramakṣapāṭanaṃ ṣaṣṭhena viṣṭaranyāsamādyena vajrāsane vāgīśvaryāvāhanam//25.67 //
oṃ hrīṃ vāgīśvarīṃ śyāmavarṇāṃ viśālākṣīṃ yauvanonmattavigrahām /
ṛtumatīṃ vāgīśvaraśaktimāvāhayāmi // LiP_2,25.68 //
vāgīśvarīṃ pūjayāmi // LiP_2,25.69 //
roṃ iṃ vāgīśvarāya namaḥ /
āvāhanasthāpanasannidhānasannirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram // LiP_2,25.70 //
ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi // LiP_2,25.71 //
roṃ iṃ vāgīśvarāya namaḥ /
āvāhanasthāpanasannidhānasannirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram // LiP_2,25.72 //
araṇījanitaṃ kāntodbhavaṃvā agnihotrajaṃvā tāmrapātreśarāvevā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanamādyenakravyādāśivaparityāgopi prathamena vahnestraikāraṇaṃ jaṭharabhrūmadyādāvāhyagniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puraṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ casadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanamaghoreṇatṛtīyena pūjanam // LiP_2,25.73 //
avayavavyāptiktrodanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyema ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākusāstreṇa vaktreṇāgnau mūlamīsāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaramamitipūrvoktamidhmamagramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt // LiP_2,25.74 //
pañcapūrvātikrameṇa paridhiviṣṭaranyāso 'pi ādyena viṣṭaropari hiraṇyagarbhaharanārāyaṇānapi pūjayet // LiP_2,25.75 //
indrādilokapālāṃśca pūjayet // LiP_2,25.76 //
vajrāvartaparyantānapi pūjayet // LiP_2,25.77 //
vāgīśvaravāgīśvarīpūjādyenamudvāsya hutaṃ visarjayet // LiP_2,25.78 //
sraksruvasaṃskāramatho nirīkṣaṇaprokṣamatāḍanābhyukṣaṇādīni pūrvavat srak sruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadyamāgreṇa tritvena srakśākti sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ // LiP_2,25.79 //
tato hyantisūtreṇa sruksruvau turīyema veṣṭayedarcayecca // LiP_2,25.80 //
dhenumudrāṃ darśāyitvā turīyeṇāvaguṇṭhya ṣaṣṭhena rakṣāṃ vidhāya sruksruvasaṃskāraḥ pūrvamevoktaḥ // LiP_2,25.81 //
punarājyasaṃskāraḥ pūrvemevoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhukṣaṇādīni pūrvavat // LiP_2,25.82 /
ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svahāntenādyena kuśadvayapavitrabandhanaṃ cādyenaghṛte nyasediti pavitrīkaraṇam // LiP_2,25.83 //
darbhadvayaṃ pragṛhyāgniprajvālanaṃ ghṛtaṃ tridhā vartayet /
saṃprokṣyāgnau nidhāpayediti nīrājanam // LiP_2,25.84 //
punardarbhān gṛhītvā kīṭakādi nirīkṣyārghyeṇa saṃprokṣya darbhānagnau nidhāya ityavadyotanam // LiP_2,25.85 //
darbhadvayaṃ gṛhītvāgnijvālayā ghṛtaṃ nirīkṣayet // LiP_2,25.86 //
darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasaṃpātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnayesvāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā // LiP_2,25.87 //
punaḥ kuśena gṛhītvā saṃhitābhimantreṇa namontenābhimantrayet // LiP_2,25.88 //
abhimantrya denumudrāpradarśanakavacāvaguṇṭhanāstreṇa rakṣām /
atha saṃskṛte nidhāpayet ājyasaṃskāraḥ // LiP_2,25.89 //
ājyena mrugvadanena cakraābhighāraṇaṃ śaktibījādiśānamūrtaye svāhā /
pūrvavatpuruṣavattrāya svāhā aghorahṛdayāyasvāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā /
iti vaktrodghāṭanam // LiP_2,25.90 //
īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojatamūrtaye svāhā iti vaktrasaṃdhānam // LiP_2,25.91 //
īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyā sadyojātāya svāhā iti vaktrasaṃdhānam // LiP_2,25.91 //
īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam // LiP_2,25.92 //
śivāgniṃ janayitvaivaṃ sarvakarmāṇi kārayet /
kevalaṃ jihvayā vāpi śāntikādyāni sarvadā // LiP_2,25.93 //
garbhādhānādikāryeṣu vahneḥ pratyekamavyaya /
daśa āhutāyo deyā yonibījena pañcadhā // LiP_2,25.94 //
śivāgnau kalpayeddivyaṃ pūrvavatparamāsanam /
āvāhanaṃ tathā nyāsaṃ yathā deve tathārcanam // LiP_2,25.95 //
mūlamantraṃ sakṛjjaptvā devadevaṃ pramamya ca /
prāṇāyāmatrayaṃ kṛtvā sagarbhaṃ sarvasaṃmatam // LiP_2,25.96 //
paripecanapūrvaṃ ca tadidhmamabhigārya ca /
juhuyādagnimadhye tu jvalite 'tha mahāmune // LiP_2,25.97 //
āghārāvapi cādhāya cājyenaiva tu ṣaṇmuke /
ājyabhāgau tu juhuyādvidhinaiva ghṛtena ca // LiP_2,25.98 //
cakṣuṣī cājyabhāgau tu cāgnaye ca tathottare /
ātmano dakṣiṇe caiva somāyeti dvijottama // LiP_2,25.99 //
pratyaṅmukhasya devasya śivāgnerbrahmaṇaḥ suta /
akṣi vai dakṣiṇaṃ caiva cottaraṃ cottaraṃ tathā // LiP_2,25.100 //
dakṣiṇaṃ tu mahābhāga bhavatyeva na saṃśayaḥ /
ājyenāhutayastatra mūlenaiva daśaiva tu // LiP_2,25.101 //
caruṇā ca yathāvaddhi samidbhiśca tathā smṛtam /
pūrṇāhutiṃ tato dadyānmūlamantreṇa suvrata // LiP_2,25.102 //
sarvāvaraṇadevānāṃ pañcapañcaiva pūrvavat /
īśānādikrameṇaiva śaktibījakrameṇa ca // LiP_2,25.103 //
prāyāścittamagoreṇa sveṣṭāntaṃ pūrvavatsmṛtam /
triprakāraṃ mayā proktamagnikāryaṃ suśobhanam // LiP_2,25.104 //
yatāvasaramevaṃ hi kuryānnityaṃ mahāmune /
jīvitānte labhetsvargaṃ labhete agnihīpanam // LiP_2,25.105 //
narakaṃ caiva nāpnoti yasya kasyāpi karmaṇaḥ /
ahiṃsakaṃ careddhomaṃ sādhako muktikāṅkṣakaḥ // LiP_2,25.106 //
hṛdisthaṃ cintayedagniṃ dhyānayajñena homayet /
dehasthaṃ sarvabhūtānāṃ śivaṃ sarvajagatpatim // LiP_2,25.107 //
taṃ jñātvā homayedbhaktyā prāṇāyāmena nityaśaḥ /
bāhyahomapradātā tu pāṣāṇe darduro bhavet // LiP_2,25.108 //

iti śrīliṅgamahāpurāṇe uttarabhāge pañcaviṃśatitamo 'dhyāyaḥ


________________________________________________________



śailādiruvāca
athavā devamīśānaṃ liṅge saṃpūjayecchivam /
brāhmaṇaḥ śivabhaktaśca śivadhyānaparāyaṇaḥ // LiP_2,26.1 //
agnirityādinā bhasma gṛhītvā hyagnihotrajam /
uddhūlayeddhi sarvāṅgamāpādatalamastakam // LiP_2,26.2 //
ācāmedbrahmatīrthena brahmasūtrī hyudaṅmukhaḥ /
athoṃnamaḥ śivāyeti tanuṃ kṛtvātmanaḥ punaḥ // LiP_2,26.3 //
devaṃ ca tena mantreṇa pūjayetpraṇavena ca /
sarvasmādadhikā pūjā aghoreśasya śūlinaḥ // LiP_2,26.4 //
sāmānyaṃ yajanaṃ sarvamagnikāryaṃ ca suvrata /
mantrabhedaḥ prabhostasya aghoradhyānameva ca // LiP_2,26.5 //
mantraḥ
aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaḥ śarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ // LiP_2,26.6 //
aghorebhyaḥ praśāntahṛdayāya namaḥ /
atha ghorebhyaḥ sarvātmabrahmaśirase svāhā /
ghoraghoratarebhyaḥ jvālāmālinī śikāyai vaṣaṭ /
sarvebhyaḥ sarvaśarvebhyaḥ piṅgalakavacāya hum /
namaste astu rudrarūpebhyaḥ netratrayāya vaṣaṭ /
sahasrākṣāya durbhedāya pāśupatāstrāya huṃ phaṭ /
snātvācāmya tanuṃ kṛtvā samabhyukṣyāgamarṣaṇam /
tarpaṇaṃ vidhinā cārghyaṃ bhānave bhānupūjanam // LiP_2,26.7 //
samaṃ cāghorapūjāyāṃ mantramātreṇa bheditam /
mārgaśuddhistathā dvāri pūjāṃ vāstvadhipasya ca // LiP_2,26.8 //
kṛtvā karaṃ viśodhyāgre sa śubhāsanamāsthitaḥ /
nāsāgrakamale sthāpya dagdhākṣaḥ kṣubhikāgninā // LiP_2,26.9 //
vāyunā prerya tadbhasma viśodhya ca śubhāṃ bhasā /
śaktyāmṛtamaye brahmakalāṃ tatra prakalpayet // LiP_2,26.10 //
aghoraṃ pañcadhā kṛtvā pañcāṅgasahitaṃ punaḥ /
itthaṃ jñānākriyāmevaṃ vinyasya ca vidhānataḥ // LiP_2,26.11 //
nyāsāstrinetrasahito hṛdi dhyātvā varāsane /
nābhau vahnigataṃ smṛtvā bhrūmadhye dīpavatprabhum // LiP_2,26.12 //
sāṃtyā bījāṅkurānantadharmādyairapi saṃyute /
somasūryāgnisaṃpanne mūrtitrayasamanvite // LiP_2,26.13 //
vāmādibhiśca sahite manonmanyāpyadhiṣṭhite /
śivāsanetmamūrtisthamakṣayākāra rūpiṇam // LiP_2,26.14 //
aṣṭatriṃśatkalādehṝṃ tritattvasahitaṃ śivam /
aṣṭādaśabhujaṃ devaṃ gajacarmottarīyakam // LiP_2,26.15 //
siṃhājināṃbaradharamaghoraṃ parameśvaram /
dvātriṃśākṣararūpeṇa dvātriṃśacchaktibhirvṛtam // LiP_2,26.16 //
sarvābharaṇasaṃyuktaṃ sarvadevanamaskṛtam /
kapālamālābharaṇaṃ sarvavṛścikabhūthamaṇ // LiP_2,26.17 //
pūrṇoduvadanaṃ saumyaṃ candrakoṭisamaprabham /
candrarekhādharaṃ śaktyā sahitaṃ nīlarūpiṇam // LiP_2,26.18 //
haste khaḍgaṃ kheṭakaṃ pāśamekeratnaiścitraṃ cāṅkuśaṃ nāgakakṣām /
śarasanaṃ pāśupataṃ tathāstraṃ daṇḍaṃ ca khaṭvāṅgamathāpare ca // LiP_2,26.19 //
tantrīṃ ca ghaṇṭāṃ vipulaṃ ca śūlaṃ tathāpare ḍāmarukaṃ ca divyam /
vajraṃ gadāṃ ṭaṅkamekaṃ ca dīptaṃ samudraraṃ hastamathāsya śaṃbhoḥ // LiP_2,26.20 //
varadābhayahastaṃ ca vareṇyaṃ parameśvaram /
bhāvayetpūjayeccāpi vahnau homaṃ ca kārayet // LiP_2,26.21 //
homaśca pūrvavatsarvo mantrabhedaśca kīrtitaḥ /
aṣṭapuṣpādi gandhādi pūjāstutinivedanam // LiP_2,26.22 //
antarbaliṃ ca kuṇḍasya vāhneyena vidhānataḥ /
maṇḍalaṃ vidhinā kṛtvā mantrairetairyathākramam // LiP_2,26.23 //
rudrebhyo mātṛgaṇebhyo yakṣebhyo 'surebhyo grahebhyo rākṣasebhyo nāgebhyo nakṣatrebhyo viśvagaṇebhyaḥ kṣetrapālebhyaḥ atha vāyuvaruṇadigbhāge kṣetrapālabaliṃ kṣipet /
arghyaṃ gandhaṃ ca puṣpaṃ ca dhūpaṃ dīpaṃ ca suvratāḥ /
naivedyaṃ mukhavāsādi nivedyaṃ vai yathāvidhi // LiP_2,26.24 //
vijñāpyaivaṃ visṛjyātha aṣṭapuṣpaiśca pūjanam /
sarvasāmānyametaddhi pūjāyāṃ munipuṅgavāḥ // LiP_2,26.25 //
evaṃ saṃkṣepataḥ proktamaghorārcādi suvrata /
aghorārcāvidhānaṃ ca liṅgevā sthāṇḍile 'pi vā // LiP_2,26.26 //
sthaṇḍilātkoṭiguṇitaṃ liṅgārcanamanuttamam /
liṅgārcanarato vipro mahāpātakasaṃbhavaiḥ // LiP_2,26.27 //
pāpairapi na lipyeta padmapatramivāṃbhasā /
liṅgasya darśanaṃ puṇyaṃ darśanātsparśanaṃ varam // LiP_2,26.28 //
arcanādadhikaṃ nāsti brahmaputra na saṃśayaḥ /
evaṃ saṃkṣepataḥ proktamaghorārcanamuttamam // LiP_2,26.29 //
varṣakoṭiśatenāpi vistareṇa na śakyate // LiP_2,26.30 //

iti śrīliṅgamahāpurāṇe uttarabhāge ṣaḍviṃśatitamo 'dhyāyaḥ


________________________________________________________


ṛṣaya ūcuḥ
prabhāvo nandinaścaiva liṅgapujāphalaṃ śrutam /
śrutibhiḥ saṃmitaṃ sarvaṃ romaharṣaṇa suvrata // LiP_2,27.1 //
jayābhiṣeka īśena kathito manave purā /
hitāya meruśikhare kṣatriyāṇāṃ triśulinā // LiP_2,27.2 //
tatkathaṃ ṣoḍaśavidhaṃ mahādānaṃ ca śobhanam /
vaktumarhasi cāsmākaṃ sūta buddhimatāṃvara // LiP_2,27.3 //
sūta uvāca
jīvacchrāddhaṃ purā kṛtvā manuḥ svāyaṃbhuvaḥ prabhuḥ /
merumāsādya deveśamastavīnnīlalohitam // LiP_2,27.4 //
tapasā ca vinītāya prahṛṣṭaḥ pradadau bhavaḥ /
divyaṃ darśanamīśānas tenāpaśyat tam avyayam // LiP_2,27.5 //
natvā saṃpūjya vidhinā kṛtāñjalipuṭaḥ sthitaḥ /
pūjitaśca tato devo dṛṣṭaścaiva mayādhunā /
śakraāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam // LiP_2,27.6 //
devadeva jagannātha namaste bhuvaneśvara /
jīvacchrāddhaṃ mahādeva prasādena vinirmitam // LiP_2,27.7 //
pūjitaś ca tato devo dṛṣṭaś caiva mayādhunā /
śakraāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam // LiP_2,27.8 //
jayābhiṣekaṃ deveśa vaktumarhasi me prabho /
sūta uvāca
tasmai devo mahādevo bhagavānnīlalohitaḥ // LiP_2,27.9 //
jayābhiṣekamakhilamavadatparameśvaraḥ /
śrībhagavānuvāca
jayābhaṣekaṃ vakṣyāmi nṛpāṇāṃ hitakāmyayā // LiP_2,27.10 //
apamṛtyujayārthaṃ ca sarvaśatrujayāya ca /
yuddhakāle tu saṃprāpte kṛtvaivamabhiṣecanam // LiP_2,27.11 //
svapatiṃ cābhiṣicyaiva gacchedyoddhuṃ raṇājire /
vidhinā maṇḍapaṃ kṛtvā prapāṃvā kūṭameva vā // LiP_2,27.12 //
navadhā stāpayedvahniṃ brāhmaṇo vedapāragaḥ /
tataḥ sarvābhiṣekārthaṃ sūtrapātaṃ ca kārayet // LiP_2,27.13 //
prāgādyaṃ varṇasūtrañca dakṣiṇādyaṃ tathā punaḥ /
sahasrāṇāṃ dvayaṃ tatra śatānāṃ ca catuṣṭayam // LiP_2,27.14 //
śeṣameva subhaṃ koṣṭhaṃ teṣu koṣṭhaṃ tu saṃharet /
bāhye vīthyāṃ padañcaikaṃ samantādupasaṃharet // LiP_2,27.15 //
aṅgasūtrāṇi saṃgṛhya vidhinā pṛthageva tu /
prāgādyaṃ varṇasūtraṃ ca dakṣiṇādyaṃ tathā punaḥ // LiP_2,27.16 //
prāgādyandakṣiṇādyaṃ ca ṣaṭtriśatsaṃharetkramāt /
prāgādyāḥ paṅktayaḥ sapta dakṣiṇādyāstathā punaḥ // LiP_2,27.17 //
tasmādekonapañcāśatpaṅktayaḥ parikīrtitāḥ /
nava paṅktīrharenmadhye gandhagomayavāriṇā // LiP_2,27.18 //
kamalaṃ cālikhettatra hastāmātreṇa śobhanam /
aṣṭapatraṃ sitaṃ vṛttaṃ karṇikākesarānvitam // LiP_2,27.19 //
aṣṭāṅgulapramāṇena karṇikā hemasannibhā /
caturaṅgulamānena kesarasthānamucyate // LiP_2,27.20 //
dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
āgneyādiṣu koṇeṣu sthāpayetpraṇavena tu // LiP_2,27.21 //
avyaktādīni vai dikṣu gātrākāreṇa vai nyaset /
avyaktaṃ niyataḥ kālaḥ kālī ceti catuṣṭayam // LiP_2,27.22 //
sitaraktahiraṇyābhakṛṣṇā dharmādayaḥ kramāt /
haṃsākāreṇa vai gātraṃ hemābhāsena suvratāḥ // LiP_2,27.23 //
ādhāraśaktimadhye tu kamalaṃ sṛṣṭikāraṇam /
bindumātraṃ kalāmadhye nādākāramataḥ param // LiP_2,27.24 //
nādopari śivaṃ dhyāyedāeṅkārakhyaṃ jagadgurum /
manonmanīṃ ca padmābhaṃmahādevaṃ ca bhāvayet // LiP_2,27.25 //
vāmādayaḥ krameṇaiva prāgādyāḥ kesareṣu vai /
vāmā jyeṣṭhā tathā raudrī kālī vikaraṇī tathā // LiP_2,27.26 //
balā pramathinī devī damanī ca yathāṅkramam /
vāmadevādibhiḥ sārdhaṃ praṇavenaiva vinyaset // LiP_2,27.27 //
namo 'stu vāmadevāya namo jyeṣṭhāya śūline // LiP_2,27.28 //
rudrāya kālarūpāya kalāvikaraṇāya ca /
balāya ca tathā sarvabhūtasya damanāya ca // LiP_2,27.29 //
manonmanāya devāya manonmanyai namonamaḥ /
mantrairetairyathānyāyaṃ pūjayetparimaṇḍalam // LiP_2,27.30 //
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śruṇu /
dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu // LiP_2,27.31 //
tṛtīyāvaraṇe caiva caturviśadanukramāt /
piśāca vīrthirvai madhye nābhivīthiḥ samantataḥ // LiP_2,27.32 //
mantrairetairyathānyāyaṃ piśācānāṃ prakīrtitā /
aṣṭottarasahasraṃ tu padamaṣṭārasaṃyutam // LiP_2,27.33 //
teṣuteṣu pṛthaktvena padeṣu kamalaṃ kramāt /
kalpayecchālinīvāragodhūmaiśca yavādibhiḥ // LiP_2,27.34 //
taṇḍulaiśca tilairvātha gaurasarṣapasaṃyutaiḥ /
athavā kalpayedetairyathākālaṃ vidhānataḥ // LiP_2,27.35 //
aṣṭapatraṃ likhetteṣu karṇikākesarānvitam /
śālīnāmāḍhakaṃ proktaṃ kamalānāṃ pṛthak pṛthak // LiP_2,27.36 //
taṇḍulānāṃ tadardhaṃ syāttadardhaṃ ca yavādayaḥ /
droṇaṃ pradhānakuṃbhasya tadardhaṃ taṇḍulāḥ smṛtāḥ // LiP_2,27.37 //
tilānāmāḍhakaṃ madhye yavānāṃ ca tadardhakam /
athāṃbhasā samabhyukṣya kamalaṃ praṇavena tu // LiP_2,27.38 //
teṣu sarveṣu vidhinā praṇavaṃ vinyasetkramāt /
evaṃ samāpya cābhyukṣya padasāhasramuttamam // LiP_2,27.39 //
kalaśānāṃ sahasrāṇi haimāni ca śubhāni ca /
uktalakṣaṇayuktānu kārayedrājatāni vā // LiP_2,27.40 //
tāmrajāni yatānyāyaṃ praṇavenārghyavāriṇā /
dvādaśāṅgulavistāramudare samudāhṛtam // LiP_2,27.41 //
vartitaṃ tu tadardhena nābhistasya vidhīyate /
kaṇṭhaṃ tu dvyaṅgulotsedhaṃ vistaraṃ caturaṅgulam // LiP_2,27.42 //
oṣṭhaṃ ca dvyaṅgulotsedhaṃ nirgamaṃ dvyagulaṃsmṛtam /
tattadvai dviguṇaṃ divyaṃ śivakuṃbhe prakīrtitam // LiP_2,27.43 //
yavāmātrāntaraṃ samyaktantunā veṣṭayeddhi vai /
avaguṇṭhya tathābhyukṣya kuśopariyatāvidhi // LiP_2,27.44 //
pūrvavatpraṇavenaiva pūrayedgandhavāriṇā /
sthāpayecchivakuṃbhāḍhyaṃ vardhanīṃ ca vidānataḥ // LiP_2,27.45 //
madhyapadmāsya madhye tu sakūrcaṃ sākṣataṃ kramāt /
āveṣṭya vastrayugmena pracchādya kamalena tu // LiP_2,27.46 //
haimena citraratnena sahasrakalaśaṃ pṛthak /
śivakuṃbhe śivaṃ sthāpya gāyatryā praṇaveja ca // LiP_2,27.47 //
vidmahaṃ puruṣāyaiva mahādevāya dhīmahi /
tanno rudraḥ pracodayāt // LiP_2,27.48 //
mantreṇānena rudrasya sānnidhyaṃ sarvadā smṛtam /
vardhanyāṃ devigāyatryā devīṃ saṃsthāpya pūjayet // LiP_2,27.49 //
gaṇāṃbikāyai vidmahe mahātapāyai dhīmahi /
tanno gaurī pracodayāt // LiP_2,27.50 //
prathamāvaraṇe caiva vāmādyāḥ parikīrtitāḥ /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śruṇu // LiP_2,27.51 //
śaktayaḥ ṣoḍaśaivātra pūrvādyānteṣu suvrata /
eendravyūhasya madhye tu subhadrāṃ sthāpya pūjayet // LiP_2,27.52 //
bhadrāmāgneyacakre tu yāmye tu kanakāṇḍajām /
aṃbikāṃ nairṛte vyūhe madhyakuṃbhe tu pūjayet // LiP_2,27.53 //
śrīdevīṃ vāruṇe bhāge vāgīśāṃ vāyugocare /
gomukhīṃ saumyabhāge tu madhyakuṃbhe tu pūjayet // LiP_2,27.54 //
rudravyūhasya madhye tu bhadrakarṇāṃ samarcayet /
eendrāgnividisormadhye pūjayedaṇimāṃ śubhām // LiP_2,27.55 //
yāmyapāvakayormadhye laghimāṃ kamale nyaset /
rākṣasāṃtakayormadhye mahimāṃ madhyato yajet // LiP_2,27.56 //
varuṇāsurayormadhye prāptiṃ vai madhyato yajet /
varuṇānilayormadhye prākāmyaṃ kamale nyaset // LiP_2,27.57 //
vitteśānilayormadhye īśitvaṃ sthāpya pūjayet /
vitteśeśānayormadhye vaśitvaṃ sthāpya pūjayet // LiP_2,27.58 //
eendreśeśānayormadhye yajetkāmāvasāyakam /
dvitīyāvaraṇaṃ proktaṃ tṛtīyāvaraṇaṃ śuṇu // LiP_2,27.59 //
śaktayastu caturviśatpradānakalaśeṣu ca /
pūjayedvyūhamadhye tu pūrvavadvidhipūrvakam // LiP_2,27.60 //
dīkṣāṃ dīkṣāyikāṃ caiva caṇḍāṃ caṇḍāṃśunāyikām /
sumatiṃ sumatyāyīṃ ca gopāṃ gopāyikāṃ tathā // LiP_2,27.61 //
atha nandaṃ ca nandāyīṃ pitāmahamataḥ param /
pitāmahāyīṃ pūrvādyaṃ vidhinā sthāpya pūjayet // LiP_2,27.62 //
erva saṃpūjya vidhinātṛtīyāvaraṇaṃ śubham /
saubhadraṃ vyūhamāsādya prathamāvaraṇe kramāt // LiP_2,27.63 //
prāgādyaṃ vidhinā sthāpya śaktyaṣṭakamanukramāt /
dvitīyāvaraṇe caiva prāgādyaṃ śṛṇu śaktayaḥ // LiP_2,27.64 //
ṣoḍaśaiva tu abhyarcya padmamudrāṃ tu darśayet /
bindukā bindugarbhā ca nādinī nādagarbhajā // LiP_2,27.65 //
śaktikā śaktigarbhā ca parā caiva parāparā /
pratamāvaraṇe 'ṣṭau ca śaktayaḥ parikīrtitāḥ // LiP_2,27.66 //
caṇḍā caṇḍamukhī caiva caṇḍavegā manojavā /
caṇḍākṣīcaṇḍanirghoṣā bhṛkuṭī caṇḍanāyikā // LiP_2,27.67 //
manotsedhā manodhyakṣā mānasī mānanāyikā /
manoharī manohlādī manaḥprītirmaheśvarī // LiP_2,27.68 //
dvitīyāvaraṇe caiva ṣoḍaśaiva prakīrtitāḥ /
saubhadraḥ kathito vyūho bhadraṃ vyūhaṃ śṛṇuṣva me // LiP_2,27.69 //
eendrī hautāśanī yāmyā nairṛtī vāruṇī tathā /
vāyavyā caiva kauberī aiśānī cāṣṭaśaktayaḥ // LiP_2,27.70 //
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu /
hariṇā ca suvarṇā ca kāñcanī hāṭakī tathā // LiP_2,27.71 //
rukmiṇī satyabhāmā ca subhagā jaṃbunāyikā /
vāgbhavā vākpathā vāṇī bhīmā citrarathā sudhīḥ // LiP_2,27.72 //
vedamātā hiraṇyākṣī dvitīyāvaraṇe smṛtā /
bhadrākhyaḥ kathito vyūhaḥ kanakākhyaṃ śṛṇuṣva me // LiP_2,27.73 //
vajraṃ śaktiṃ ca daṇḍaṃ ca khaḍgaṃ pāśaṃ dhvajaṃ tathā /
gadāṃ triśulaṃ kramaśaḥ prathamāvaraṇe smṛtāḥ // LiP_2,27.74 //
yuddhā prabuddhā caṇḍā ca muṇḍā caiva kapālinī /
mṛtyuhantrī virūpākṣī kapardā kamalāsanā // LiP_2,27.75 //
daṃṣṭriṇī raṅgiṇī caiva laṃbākṣī kaṅkabhūṣaṇī /
saṃbhāvā bhāvinī caiva ṣoḍaśaiva prakīrtitāḥ // LiP_2,27.76 //
kathitaḥ prathakavyūho hyambikākhyaṃ śṛṇuṣva me /
khecarī cātmanā sā ca bhavānī vahnirūpiṇī // LiP_2,27.77 //
vahninī vahninābhā ca mahimāmṛtalālasā /
prathamāvaraṇe cāṣṭau śaktayaḥ sarvasaṃmatāḥ // LiP_2,27.78 //
kṣamā ca śikharā devī ṛturatnā silā tathā /
chāyā bhūtapanī dhanyā indramātā ca vaiṣṇavī // LiP_2,27.79 //
tṛṣṇā rāgavatī mohā kāmakopā mahotkaṭā /
indrā ca badhirā devī ṣoḍaśaitāḥ prakīrtitāḥ // LiP_2,27.80 //
kathitaścāṃbikāvyūhaḥ śrīvyūhaṃ śṛṇu suvrata /
svarśā svarśavatī gandhā prāṇāpānā samānikā // LiP_2,27.81 //
udānā vyānanāmā ca prathamāvaraṇe smṛtāḥ /
tamohatā prabhāmoghā tejinī dahinī tathā // LiP_2,27.82 //
bhīmāsyā jālinī coṣā śoṣiṇī rudranāyikā /
varibhadrā gaṇādhyakṣā candrahāsā ca gahvarā // LiP_2,27.83 //
gaṇamātāṃbikā caiva śaktayaḥ sarvasaṃmatāḥ /
dvitīyāvaraṇe proktāḥ ṣoḍaśaiva yathākramāt // LiP_2,27.84 //
śrīvyūhaḥ kathito bhadraṃvāgīśaṃ śṛṇu suvrata /
dhārā vāridharā caiva vahnikī nāśakī tathā // LiP_2,27.85 //
martyātītā mahāmāyā vajriṇī kāmadenukā /
prathamāvaraṇe 'pyevaṃ śaktayo 'ṣṭau prakīrtitāḥ // LiP_2,27.86 //
payoṣṇī vāruṇī śāntā jayantī ca varapradā /
plāvinī jalamātā ca payomātā mahāṃbikā // LiP_2,27.87 //
raktā karālī caṇḍākṣī mahocchuṣmā payasvinī /
māyā vidyeśvarī kālī kālikā ca yathākramam // LiP_2,27.88 //
ṣoḍaśaiva samākhyātāḥ śaktayaḥ sarvasaṃmatāḥ /
vyūho vāgīśvaraḥ prokto gomukho vyūha ucyate // LiP_2,27.89 //
śaṅkīnī hālinī caiva laṅkāvarṇā ca kalkinī /
yakṣiṇī mālinī caiva vamanī ca rasātmanī // LiP_2,27.90 //
prathamāvaraṇe caiva śaktayo 'ṣṭau prakīrtitāḥ /
caṇḍā ghaṇṭā mahānādā sumukhī durmukhī balā // LiP_2,27.91 //
revatī prathamā ghorā sainyā līnā mahābalā /
jayā ca vijayā caiva aparā cāparājitā // LiP_2,27.92 //
dvitīyāvaraṇe caiva śaktayaḥ ṣoḍaśaiva tu /
kathito gomukhīvyūho bhadrakarṇī śṛṇuṣva me // LiP_2,27.93 //
mahājayā virupākṣī śuklābhākāśamātṛkā /
saṃhāri jātahārī ca daṃṣṭrālī suṣkarevatī // LiP_2,27.94 //
prathamāvaraṇe cāṣṭau śaktayaḥ parikīrtitāḥ /
pipīlikā puṇyahārī aśanī sarvahāriṇī // LiP_2,27.95 //
bhadrahā viśvahārī ca himāyogeśvarī tathā /
chidrā bhānumatī chidrā saiṃhikī surabhī samā // LiP_2,27.96 //
sarvabhavyā ca vegākhyā śaktayaḥ ṣoḍaśaiva tu /
mahāvyūhāṣṭakaṃ proktamupavyuhāṣṭakaṃ śṛṇu // LiP_2,27.97 //
aṇimāvyūhamāveṣṭya prathamāvaraṇe kramāt /
eendrā tu citrabhānuśca vāruṇī daṇḍireva ca // LiP_2,27.98 //
prāṇarūpī tathā haṃsaḥ svātmaśaktiḥ pitāmahaḥ /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.99 //
keśavo bhagavān rudraścandramā bhāskarastathā /
mahātmā ca tathā hyātmā hyantarātmā maheśvaraḥ // LiP_2,27.100 //
paramātmāṃ hyaṇurjīvaḥ piṅgalaḥ puruṣaḥ paśuḥ /
bhoktā bhūtapatirbhīmo dvitīyāvaraṇe smṛtāḥ // LiP_2,27.101 //
kathitaścāṇimāvyūho laghimākhyaṃ vadāmi te /
śrīkaṇṭhāentaśca sūkṣmaśca trimūrtiḥ śaśakastathā // LiP_2,27.102 //
amareśaḥ sthitīśaśca dārataśca tathāṣṭamaḥ /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.103 //
sthāṇurharaśca daṇḍeśo bhauktīśaḥ surapuṅgavaḥ /
sadyojāto 'nugraheśaḥ krūrasenaḥ sureśvaraḥ // LiP_2,27.104 //
krodhīśaśca tathā caṇḍaḥ pracaṇḍaḥ śiva eva ca /
ekarudrastathā kūrmaścaikanetraścaturmukhaḥ // LiP_2,27.105 //
dvitīyāvaraṇe rudrāḥ ṣoḍaśaiva prakīrtitāḥ /
kathito laghimāvyūho mahimāṃ śṛṇusuvrata // LiP_2,27.106 //
ajeśaḥ kṣemarudraśca somoṃ'śau lāṅgalī tathā /
daṇḍāruścārdhanārī ca ekāntaścānta eva ca // LiP_2,27.107 //
pālī bhujaṅganāmā ca pinākī khaḍkireva ca /
kāma īśastathā śveto bhṛguḥ ṣoḍaśa vai smṛtāḥ // LiP_2,27.108 //
kathito mahimāvyūhaḥ prāptivyūhaṃ śṛṇuṣva mai /
saṃvarto lakulīśaśca vāḍavo hastireva ca // LiP_2,27.109 //
caṇḍayakṣo gaṇapatirmahātmā bhṛgujo 'ṣṭamaḥ /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.110 //
trivikramo mahājihvo ṛkṣaḥ śrībhadra eva ca /
mahādevo dadhīcaśca kumāraśca parāvaraḥ // LiP_2,27.111 //
mahādaṃṣṭraḥ karālaśca sūcakaśca suvardhanaḥ /
mahādhvāṅkṣo mahānando daṇḍī gopālakastathā // LiP_2,27.112 //
prāptivyūhaḥ samākhyātaḥ prākāmyaṃ śṛṇu suvrata /
puṣpadanto mahānāgo vipulānandakārakaḥ // LiP_2,27.113 //
śuklo viśālaḥ kamalo bilvaścāruma eva ca /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śruṇu // LiP_2,27.114 //
ratipriyaḥ sureśānaścitrāṅgaśca sudurjayaḥ /
vināyakaḥ kṣetrapālo mahāmohaśca jaṅgalaḥ // LiP_2,27.115 //
vatsaputro mahāputro grāmadeśādhipastathā /
sarvāvasthādhipo devo meghanādaḥ pracaṇḍakaḥ // LiP_2,27.116 //
kāladūtaśca kathito dvitīyāvaraṇaṃ smṛtam /
prākāmyaḥ kathito vyūha aiśvaryaṃ kathayāmi te // LiP_2,27.117 //
maṅgalā carcikā caiva yogeśā haradāyikā /
bhāsurā suramātā ca suṃdarī mātṛkāṣṭamī // LiP_2,27.118 //
prathamāvaraṇe proktā dvitīyāvaraṇe śṛṇu /
gaṇādhipaśca mantrajño varadevaḥ ṣaḍānanaḥ // LiP_2,27.119 //
vidagdhaśca vicitraśca amoghomogha eva ca /
aśvīrudraśca someśaścottamoduṃbarastathā // LiP_2,27.120 //
nārasiṃhaśca vijayastathā indraguhaḥ prabhuḥ /
apāṃpatiśca vidhinā dvitīyāvaraṇaṃ smṛtam // LiP_2,27.121 //
aiśvaryaḥ kathito vyūho vaśitvaṃ punarucyate /
gagano bhavanaścaiva vijayo hyajayastathā // LiP_2,27.122 //
mahājayastathāṃ gāro vyaṅgāraśca mahāyaśāḥ /
prathamāvaraṇe proktā dvitīyāvaraṇe śṛṇu // LiP_2,27.123 //
suṃdaraśca pracaṇḍeśo mahāvarṇo mahāsuraḥ /
mahāromā mahāgarbhaḥ prathamaḥ kanakastathā // LiP_2,27.124 //
kharajo garuḍaścaiva meghanādo 'tha garjakaḥ /
gajaśca cchedako bāhustriśikho mārireva ca // LiP_2,27.125 //
vaśitvaṃ kathito vyūhaḥ śṛṇu kāmāvasāyikam /
vinādo vikaṭaścaiva vasaṃto 'bhaya eva ca // LiP_2,27.126 //
vidyunmahābalaścaiva kamalo damanastathā /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.127 //
dharmaścātibalaḥ sarpo mahākāyo mahāhanuḥ /
sabalaścaiva bhasmāṅgī durjayo duratikramaḥ // LiP_2,27.128 //
vetālo rauravaścaiva durdharo bhoga eva ca /
vajraḥ kālāgnirudraśca sadyonādo mahāguhaḥ // LiP_2,27.129 //
dvitīyāvaraṇaṃ proktaṃ vyūhaścaivāvasāyikaḥ /
kathitaḥ ṣoḍaśo vyūho dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.130 //
dvitīyāvaraṇe caiva dakṣavyūhe ca śaktayaḥ /
prathamāvaraṇe cāṣṭau bāhye ṣoḍaśa eva ca // LiP_2,27.131 //
manoharā mahānādā citrā citrarathā tathā /
rohiṇī caiva citrāṅgī citrarekhā vicitrikā // LiP_2,27.132 //
prathamāvaraṇe proktā dvitīyāvaraṇaṃ śṛṇu /
citrā vicitrarūpā ca śubhadā kāmadā subhā // LiP_2,27.133 //
krūrā ca piṅgalā devī khaḍgikā laṃbikāsatī /
daṃṣṭrālī rākṣasīdhvaṃsī lolupā lohitāmukhī // LiP_2,27.134 //
dvitīyāvaraṇe proktoḥ ṣoḍaśaiva samāsataḥ /
dakṣavyūhaḥ samākhyāto dākṣavyūhaṃ śṛṇuṣva me // LiP_2,27.135 //
sarvāsatī viśvarūpā laṃpaṭā cāmiṣapriyā /
dīrghadaṃṣṭrā ca vajrā ca laṃboṣṭhī prāṇahāriṇī // LiP_2,27.136 //
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu /
gajakarṇāśvakarṇā ca mahākālī subhīṣaṇa // LiP_2,27.137 //
vātavegaravā ghorā ghānāghanaravā tathā /
varaghoṣā mahāvarṇā sughaṇṭā ghaṇṭikā tathā // LiP_2,27.138 //
ghaṇṭaśvarī mahāghorā ghorā caivātighorikā /
dvitīyāvaraṇe caiva ṣoḍaśaiva prakīrtitāḥ // LiP_2,27.139 //
dākṣavyūhaḥ samākhyātaścāṇḍavyūhaṃ śṛṇuṣvame /
atighaṇṭā cātighorā karālā karabhā tathā // LiP_2,27.140 //
vibhūtirbhogadā kāntiḥ śaṅkhinī cāṣṭamī smṛtā /
prathamāvaraṇe proktā dvitīyāvaraṇe śṛṇu // LiP_2,27.141 //
patriṇī caiva gāndhārī yogamātā supīvarā /
raktā mālāṃśukā vīrā saṃhārī māṃsahāriṇī // LiP_2,27.142 //
phalahārī jīvahārī svecchāhārī ca tuṇḍikā /
revatī raṅgiṇī saṃgā dvitīye ṣoḍaśaiva tu // LiP_2,27.143 //
caṇḍavyūhaḥ samākhyātaścaṇḍāvyūhastathocyate /
caṇḍī caṇḍamukhī caṇḍā caṇḍavegā mahāravā // LiP_2,27.144 //
bhrukuṭī caṇḍabhūścaiva caṇḍarūpāṣṭamī smṛtā /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.145 //
candraghrāṇā balā caiva balajihvā baleśvarī /
balavegā mahākāyā mahākopā ca vidyutā // LiP_2,27.146 //
kaṅkālī kalaśī caiva vidyutā caṇḍaghoṣikā /
mahāghoṣā mahārāvā caṇḍabhānaṅgacaṇḍikā // LiP_2,27.147 //
caṇḍāyāḥ kathito vyūho haravyūhaṃ śṛṇuṣva me /
caṇḍākṣī kāmadā devī sūkarī kukkuṭānanā // LiP_2,27.148 //
gāndhārī dandubhī durgā saumitrā cāṣṭamī smṛtā /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.149 //
mṛtodbhavā mahālakṣmīrvarṇadā jīvarakṣiṇī /
hariṇī kṣīṇajīvā ca daṇḍavaktrā caturbhujā // LiP_2,27.150 //
vyomacārī vyomarūpā vyomavyāpī śubhodayā /
gṛhacārī sucārī ca viṣāhārī viṣartihā // LiP_2,27.151 //
haravyūhaḥ samākhyāto harāyā vyūha ucyate /
jaṃbhācyutā ca kaṅkārī devikā durdharāvahā // LiP_2,27.152 //
caṇḍikā capalā ceti prathamāvaraṇe smṛtāḥ /
cañjikā cāmarī caiva bhaṇḍikā ca śubhānanā // LiP_2,27.153 //
piṇḍikā muṇḍikā muṇḍā śākinī śāṅkarī tathā /
kartarī bhartarī caiva bhāginī yajñadāyinī // LiP_2,27.154 //
yamadaṃṣṭrā mahādaṃṣṭrā karālā ceti śaktayaḥ /
harāyāḥ kathito vyūhaḥ śaiṇḍavyūhaṃ śṛṇuṣva me // LiP_2,27.155 //
vikarālī karālī ca kālajaṅghā yaśasvinī /
vegā vegavatī yajñā vedāṅgā cāṣṭamī smṛtā // LiP_2,27.156 //
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu /
vajrā śaṅkhātiśaṅkhā vā balā caivābalā tathā // LiP_2,27.157 //
añjanī mohinī māyā vikaṭāṅgī nalī tathā /
gaṇḍakī daḍakī ghoṇā śoṇā satyavatī tathā // LiP_2,27.158 //
kallolā ceti ṛmaśaḥ ṣoḍaśaiva yathāvidhi /
śaiṇḍavyūhaḥ samākhyātaḥ śaiṇḍāyā vyūha ucyate // LiP_2,27.159 //
danturā raudrabhāgā ca amṛtā sakulā śubhā /
calajihvāryanetrā ca rūpiṇī dārikā tathā // LiP_2,27.160 //
prathamā varaṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu /
khādikā rūpanāmā ca saṃhārī ca kṣamāntakā // LiP_2,27.161 //
kaṇḍinī peṣiṇī caiva mahātrāsā kṛtāntikā /
daṇḍinī kiṅkarī biṃbā varṇinī cāmalāṅginī // LiP_2,27.162 //
draviṇī drāviṇī caiva śaktayaḥ ṣoḍaśaiva tu /
kathito hi manoramyaḥ śauṇḍāyā vyūha uttamaḥ // LiP_2,27.163 //
prathamākhyaṃ pravakṣyāmi vyūhaṃ paramaśobhanam /
plavinī plāvanī śobhā mandā caiva madotkaṭā // LiP_2,27.164 //
mandākṣepā mahādevī prathamāvaraṇe smṛtāḥ /
kāmasaṃdīpinī devī atirūpā manoharā // LiP_2,27.165 //
mahāvaśā mahāgrāhā vihvalā madavihvalā /
aruṇā śoṣaṇā divyā revatī bhāṇḍanāyikā // LiP_2,27.166 //
staṃbhinī ghoraraktākṣī smararūpā sughoṣaṇā /
vyūhaḥ prathama ākhyātaḥ svāyaṃbhuva yathā tathā // LiP_2,27.167 //
kathitaṃ prathamavyūhaṃ pravakṣyāmi śṛṇuṣva me /
ghorā ghoratarāghorā atighorāghanāyikā // LiP_2,27.168 //
dhāvanī kroṣṭukā muṇḍā cāṣṭamī parikīrtitā /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.169 //
bhīmā bhīmatarā bhīmā śastā caiva suvartulā /
staṃbhinī rodanī raudrā rudravatyacalā calā // LiP_2,27.170 //
mahābalā mahāśāntiḥ śālā śāntā śivāśivā /
bṛhatkakṣā mahānāsā ṣoḍaśaiva prakīrtitāḥ // LiP_2,27.171 //
prathamāyāḥ samākhyāto manmathavyūha ucyate /
tālakarṇī ca bālā ca kalyāṇī kapilā śivā // LiP_2,27.172 //
iṣṭistuṣṭiḥ pratijñā ca prathamāvaraṇe smṛtāḥ /
khyātiḥ puṣṭikarī tuṣṭirjalā caiva śrutirdhṛtiḥ // LiP_2,27.173 //
kāmadā śubhadā saumyā tejinī kāmatantrikā /
dharmā dharmavaśā śīlā pāpahā dharmavardhinī // LiP_2,27.174 //
manmathaḥ kathito vyūho manmathāyāḥ śṛṇuṣva me /
dharmarakṣā vidhānā ca dharmā dharmavatī tathā // LiP_2,27.175 //
sumatirdurmatirmedhā vimalā cāṣṭamī smṛtā /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.176 //
śuddhirbuddhirdyutiḥ kāntirvartulā mohavardhinī /
balā cātibalā bhīmā prāṇavṛddhikarī tathā // LiP_2,27.177 //
nirlajjā nirghṛṇā mandā sarvapāpakṣayaṅkarī /
kapilā cātividhurā ṣoḍaśaitāḥ prakīrtitāḥ // LiP_2,27.178 //
manmatāyika uktaste bhīmavyūhaṃ vadāmi ca /
raktā caiva viraktā ca udvegā śokavardhinī // LiP_2,27.179 //
kāmā tṛṣṇā kṣudhā mohā cāṣṭamī parikīrtitā /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śruṇu // LiP_2,27.180 //
jayā nidrā bhayālasyā jalatṛṣṇodarī darā /
kṛṣṇā kṛṣṇāṅginī vṛddhā śuddhocchiṣṭāśanī vṛṣā // LiP_2,27.181 //
kāmanā śobhinī dagdhā duḥkhadā sukhadāvalī /
bhīmavyūhaḥ samākhyāto bhīmāyīvyūha ucyate // LiP_2,27.182 //
ānandā ca sunandā ca mahānandā subhaṅkarī /
vatirāgā mahotsāhā jitarāgā manoratā // LiP_2,27.183 //
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śuṇu /
manonmanī manaḥkṣobhā madonmattā gadākulā // LiP_2,27.184 //
mandagārbhā mahābhāsā kāmānandā suvuhvalā /
mahāvegā suvegā ca mahābhogā kṣayāvahā // LiP_2,27.185 //
kramiṇī kramiṇī vakraā dvitīyāvaraṇe smṛtāḥ /
kathitaṃ tava bhīmāyīvyūhaṃ paramaśobhanam // LiP_2,27.186 //
śākunaṃ kathayāmyādya svāyaṃbhuva manotsukam /
yogā vegā suvegā ca ativegā suvāsinī // LiP_2,27.187 //
devī manorayā vegā jalāvartā ca dhīmatī /
prathamāvaraṃṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.188 //
rodhinī kṣobhiṇī bālā viprāśeṣāsuśoṣiṇī /
vidyutā bhāsinī devī manovegā ca cāpalā // LiP_2,27.189 //
vidyujjihvā mahājihvā bhṛkuṭīkuṭilānanā /
phullajvālā mahājvālā sujvālā ca kṣayāntikā // LiP_2,27.190 //
śākunaḥ kathito vyūhaḥ śākunāyāḥ śṛṇuṣvame /
jvālinī caiva bhasmāṅgī tathā bhasmāntagā tatā // LiP_2,27.191 //
bhāvinī ca prajā vidyā khyātiścaivāṣṭamī smṛtā /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.192 //
ullekhā ca patākā ca bhogābhogavatī khagā /
bhogabhogavratā yogā bhogākhyā yogapāragā // LiP_2,27.193 //
ṛddhirbuddhirdhṛtiḥ kāntiḥ smṛtiḥ sākṣācchrutirdharā /
śākunāyā mahāvyūhaḥ kathitaḥ kāmadāyakaḥ // LiP_2,27.194 //
svāyaṃbhuva śṛṇu vyūhaṃ sumatyākhyaṃ suśobhanam /
pareṣṭā ca parā dṛṣṭā hyamṛtā phalanāśinī // LiP_2,27.195 //
hiraṇyākṣī suvarṇākṣī devī sākṣātkapiñjalā /
kāmarekhā ca kathitaṃ prathamāvaraṇaṃ śṛṇu // LiP_2,27.196 //
ratnadvīpā ca sudvīpā ratnadā ratnamālinī /
ratnaśobhā suśobhā ca mahāśobhā mahādyutiḥ // LiP_2,27.197 //
śāṃbarī bandhurā granthiḥ pādakarṇā karānanā /
hayagrīvā ca jihvā ca sarvabhāsoti śaktayaḥ // LiP_2,27.198 //
kathitaḥ mumativyūhaḥ samutyā vyūha ucyate /
sarvāśī ca mahābhakṣā mahādaṃṣṭrātirauravā // LiP_2,27.199 //
visphuliṅgā viliṅgāca kṛtāntā bhāskarānanā /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.200 //
rāgā raṅgāvatī śreṣṭhā mahākrodhā ca rauravā /
krodhanī vasanīcaiva kalahā ca mahābalā // LiP_2,27.201 //
kalantikā caturbhedā durgā vai durgamāninī /
nālī sunālī saumyā ca ityevaṃ kathitaṃ mayā // LiP_2,27.202 //
gopavyūhaṃ vadāmyatra śṛṇu svāyaṃbhuvākhilam /
pāṭalī pāṭavī caiva pāṭī vidipiṭā tathā // LiP_2,27.203 //
kaṅkaṭā supaṭā caiva praghaṭā ca ghaṭodbhavā /
prathamāvaraṇaṃ cātra bhāṣayā kathitaṃ mayā // LiP_2,27.204 //
nādākṣī nādarūpā ca sarvakārī gamāgamā /
anucārī sucārī ca caṇḍanāḍī suvāhinī // LiP_2,27.205 //
suyogā ca viyogā ca haṃsākhyā ca vilāsinī /
sarvagā suvicārā ca vañcanī ceti śaktayaḥ // LiP_2,27.206 //
gopavyūhaḥ samākhyāto gopāyīvyūha ucyate /
bhedinī ccedinī caiva sarvakārī kṣudhāśanī // LiP_2,27.207 //
ucchuṣmā caiva gāndhārī bhasmāśī vaḍavānalā /
prathamāvaraṇaṃ caiva dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.208 //
andhā bāhvāsinī bālā dīkṣapāmā tathaiva ca /
akṣātryakṣā ca hṛllekhā hṛdgatā māyikāparā // LiP_2,27.209 //
āmayāsādinībhillī sahyāsahyā sarasvatī /
rudrasaktirmahāśaktirmahāmohā ca gonadī // LiP_2,27.210 //
gopāyī kathito vyūho nandavyūhaṃ vadāmi te /
nandinī ca nivṛttiśca pratiṣṭhā ca yathākramam // LiP_2,27.211 //
vidyānāsā khagrasinī cāmuṇḍā priyadarśinī /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.212 //
gṛhyā nārāyaṇī mohā prajā devī ca cakriṇī /
kaṅkaṭā ca tathā kālī śivādyoṣā tataḥ param // LiP_2,27.213 //
virāmā yā ca vāgīśī vāhinībhīṣaṇī tathā /
sugamā caiva nirdiṣṭā dvitayivaraṇe smṛtā // LiP_2,27.214 //
nandavyūho mayā khyāto nandāyā vyūha ucyate /
vināyakī pūrṇimā ca raṅkārī kuṇḍalī tathā // LiP_2,27.215 //
icchā kapālinī caiva dvīpinī ca jayantikā /
prathamāvaraṇe cāṣṭau śaktayaḥ parikīrtitāḥ // LiP_2,27.216 //
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu /
pāvanī cāṃbikā caiva sarvātmā pūtanā tathā // LiP_2,27.217 //
chagalī modinī sākṣāddevī laṃbodarī tathā /
saṃhāri kālinī caiva kusumā ca yatākramam // LiP_2,27.218 //
śukraā tārā tathā jñānā kriyā gāyatrikā tathā /
sāvitrī ceti vidhinā dvitīyā varaṇaṃ smṛtam // LiP_2,27.219 //
nandāyāḥ kathito vyūhaḥ paitāmahamataḥ param /
nandinī caiva phetkārī krodhā haṃsā ṣaḍaṅgulā // LiP_2,27.220 //
ānandā vasudurgā ca saṃhārā hyamṛtāṣṭamī /
prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu // LiP_2,27.221 //
kulāntikānalā caiva pracaṇḍā mardinī tathā /
sarvabhūtābhayā caiva dayā ca vaḍavāmukhī // LiP_2,27.222 //
laṃpaṭā pannagā devī kusumā vipulāntakā /
kedārā ca tathā kūrmā duritā mandarodarī // LiP_2,27.223 //
khaḍgacakrotividhinā dvitīyāvaraṇaṃ smṛtam /
vyūhaḥ paitāmahaḥ prokto dharmakāmārthamuktidaḥ // LiP_2,27.224 //
pitāmahāyā vyūhaṃ ca kathayāmi śṛṇuṣva me /
vajrā ca nandanā śāvarāvikā ripubhedinī // LiP_2,27.225 //
rūpā caturthā yogā ca prathamāvaraṇe smṛtāḥ /
bhūtā nādā mahābālā kharparā ca tathā parā // LiP_2,27.226 //
bhasmā kāntā tathā vṛṣṭirdvibhujā brahmarūpiṇī /
saihyā vaikārikā jātā karmamoṭī tathāparā // LiP_2,27.227 //
mahāmohā mahāmāyā gāndhārī puṣpamālinī /
śabdāpī ca mahāghoṣā ṣoḍaśaiva tathāntime // LiP_2,27.228 //
sarvāśca dvibhujā devyo bālabhāskarasannibhāḥ /
padmaśaṅkhadharāḥ śāntā raktasragvastrabhūṣaṇāḥ // LiP_2,27.229 //
sarvābharaṇasaṃpūrṇā mukuṭādyairalaṅkṛtāḥ /
muktāphalamayairdivyai ratnacitrairmanoramaiḥ // LiP_2,27.230 //
vibhūṣitā gauravarṇādhyeyā devyaḥ pṛthakpṛthak /
evaṃ sahasrakalaśaṃ tāmrajaṃ mṛnmayaṃ tu vā // LiP_2,27.231 //
pūrvoktalakṣaṇairyuktaṃ rudrakṣetre pratiṣṭhitam /
bhavādyairviṣṇunā proktairnāmnāṃ caiva sahasrakaiḥ // LiP_2,27.232 //
saṃpūjya vinyasedagre secayedbāṇavigraham /
abhiṣicya ca vijñāpya secayetpṛthivīpatim // LiP_2,27.233 //
evaṃ sahasrakalaśaṃ sarvasiddhiphalapradam /
catvāriṃśanmahāvyūhaṃ sarvalakṣaṇalakṣitam // LiP_2,27.234 //
sarveṣāṃ kalaśaṃ proktaṃ pūrvavaddhemanirmitam /
sarve gandhāṃbusaṃpūrṇapañcaratnasamanvitāḥ // LiP_2,27.235 //
tathā kanakasaṃyuktā devasya ghṛtapūritāḥ /
kṣīreṇa vātha dadhnā vā pañcagavyena vā punaḥ // LiP_2,27.236 //
brahmakūrcena vā madhyamabhiṣeko vidhīyate /
rudrādhyāyena rudrasya nṛpateḥśṛṇu sattama // LiP_2,27.237 //
aghorebhyo 'tha ghorebhyo ghoragoratarebhyaḥ /
sarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ // LiP_2,27.238 //
mantreṇānena rājānaṃ secayedabhiṣecitam /
homaṃ ca mantraṇānena aghoreṇāghahāriṇā // LiP_2,27.239 //
prāgādyaṃ devakuṇḍe vā sthāṇḍile vā ghṛtādibhiḥ /
samidājyacaruṃ lājaśālinīvārataṇḍulaiḥ // LiP_2,27.240 //
aṣṭottaraśataṃ hutvā rājānamadhivāsayet /
puṇyāhaṃ svasti rudrāya kautukaṃ hemanirmitam // LiP_2,27.241 //
bhasitaṃ ca mṛṇālena bandhayeddakṣiṇe kare /
tryaṃbakaṃ yajāmahe sugandhiṃ puṣṭivardhanam // LiP_2,27.242 //
urvārukamiva bandhanān mṛtyor mukṣīya māmṛtāt /
mantreṇānena rājānaṃ secayedvātha homayet // LiP_2,27.243 //
sarvadravyābhiṣekaṃ ca homadravyairyathākramam /
prāgādyaṃ brahmabhiḥ proktaṃ sarvadravyairyathākramam // LiP_2,27.244 //
tatpuraṣāya vidmahe mahādevāya dhīmahi /
tanno rudraḥ pracodayāt // LiP_2,27.245 //
svāhāntaṃ puruṣeṇaivaṃ prākkuṇḍaṃ homayoddvijaḥ /
aghoreṇa ca yāmye ca homayetkṛṣṇavāsasā // LiP_2,27.246 //
vāmadevāya namo jyeṣṭhāya namaḥ śreṣṭhāya namo rudrāya namaḥ /
ityādyuktakrameṇaiva juhuyātpaścime naraḥ // LiP_2,27.247 //
sadyena paścime homaḥ sarvadravyairyathākramam /
sadyojātaṃ prapadyāmi sadyojātāya vai namaḥ // LiP_2,27.248 //
bhave bhavenāti bhave bhavasva māṃ bhavodbhavāya namaḥ /
svāhādaṃ juhuyādagnau mantreṇānena buddhimān // LiP_2,27.249 //
āgneyyāṃ ca vidhānena ṛcā raudreṇa homayet /
jātavedase sunavāma somamityādinā tataḥ /
nairṛte pūrvavaddravyaiḥ sarvairhemo vidhīyate // LiP_2,27.250 //
mantreṇānena divyena sarvasiddhikareṇa ca /
nimi niśi diśa svāhā khaḍga rākṣasa bhedana // LiP_2,27.251 //
rudhirājyārdra nairṛtyai svāhā namaḥ svadhānamaḥ /
yatheṣṭaṃ vidhinā dravyairmatreṇānena homayet // LiP_2,27.252 //
yamyāṃ hi vividhairdravyairīśānena dvijottamāḥ /
īśānyāmatha pūrvektairdravyairhemamatācaret // LiP_2,27.253 //
iśānāya kadrudrāya pracetase tryaṃbakāya śarvāya tanno rudraḥ pracodayāt // LiP_2,27.254 //
pradhānaṃ pūrvavaddravyairīśānena dvijottamāḥ /
pratidravyaṃ sahasreṇa juhuyānnṛpasannidhau // LiP_2,27.255 //
svayaṃ vā juhuyādagnau bhūpatiḥ śivātsalaḥ /
īśānaḥ sarvavidyānāmīśvīraḥ sarvabhūtānāṃ brahmādhipatirbrahmaṇo 'dhipatirbrahmā śivo me astu sadā śivom // LiP_2,27.256 //
prāyāścittamaghoreṇa śeṣaṃ sāmānyamācaret /
kṛtādhivāsaṃ rājānaṃ śaṅkhabheryādinisvanaiḥ // LiP_2,27.257 //
jayaśabdaravairdivyairvedaghoṣaiḥ suśobhanaiḥ /
secayetkūrcatoyena prokṣayedvā nṛpottamam // LiP_2,27.258 //
rudrādhyāyena vidhinā rudrabhasmāṅgadhāriṇam /
śaṅkhacāmarabheryādyaṃ chatraṃ candrasamaprabham // LiP_2,27.259 //
śibikāṃ vaijayantīṃ ca sādhayennṛpateḥ śubhām /
rājyābhiṣekayuktāya kṣatriyāyeśvarāya vā // LiP_2,27.260 //
nṛpacihnāni nānyeṣāṃ kṣatriyāṇāṃ vidhīyate /
pramāṇaṃ caiva sarveṣāṃ dvādaśāṅgulamucyate // LiP_2,27.261 //
palāśoduṃbarāśvatthavaṭāḥ pūrvāditaḥ kramāt /
toraṇādyāni vai tatra paṭṭamātreṇa paṭṭikāḥ // LiP_2,27.262 //
aṣṭamāṅgulasaṃyuktadarbhamālāsamāvṛtam /
digdhvajāṣṭakasaṃyuktaṃ dvārakuṃbhaiḥ suśobhanam // LiP_2,27.263 //
hematoraṇakuṃbhaiśca bhūṣitaṃ snāpayennṛpam /
sarvopari samāsīnaṃ śivakuṃbhena secayet // LiP_2,27.264 //
tanmaheśāya vidmahe vāgviśuddhāya dhīmahi /
tannaḥ śivaḥ pracodayāt // LiP_2,27.265 //
mantreṇānena vidhinā vardhanyā gaurigītayā /
rudrādhyāyena vā sarvamaghorāyātha vā punaḥ // LiP_2,27.266 //
divyairābharaṇaiḥ śuklairmukuṭādyaiḥ sukalpitaiḥ /
kṣaumavastraiśca rājānaṃ toṣayenniyataṃ śanaiḥ // LiP_2,27.267 //
aṣṭaṣaṣṭipalenaiva hemnā kṛtvā sudarśanam /
navaratnairalaṅkṛtya dadyādvai dakṣiṇāḥ guroḥ // LiP_2,27.268 //
daśadhenu savastraṃ ca dadyātkṣetraṃ suśobhanam /
śatadroṇatilaṃ caiva śatadroṇāṃśca taṇḍulān // LiP_2,27.269 //
śayanaṃ vāhanaṃ śayyāṃ sopadhānāṃ pradāpayet /
yogināṃ caiva sarveṣāṃ triṃśatpalamudāhṛtam // LiP_2,27.270 //
aśeṣāṃśca tadardhena śivabhaktāṃstadardhataḥ /
mahāpūjāṃ tataḥ kuryānmahādevasya vai nṛpaḥ // LiP_2,27.271 //
evaṃ samāsataḥ proktaṃ jayasecanamuttamam /
evaṃ purābhiṣiktastu śakraḥ śakratvamāgataḥ // LiP_2,27.272 //
brahmā brahmatvamāpanno viṣṇurviṣṇutvamāgataḥ /
aṃbikā cāṃbikātvaṃ ca saubhāgyamatulaṃ tathā // LiP_2,27.273 //
sāvitrī ca tathā lakṣmīrdevī kātyāyanī tathā /
nandinātha purā mṛtyū rudrādhyāyena vai jitaḥ // LiP_2,27.274 //
abhiṣikto 'suraḥ pūrvaṃ tārakākhyo mahābalaḥ /
vidyunmālī hiraṇyākṣo viṣṇunā vai vinirjitaḥ // LiP_2,27.275 //
nṛsiṃhena purā daityo hiraṇyakaśipurhataḥ /
skandena tārakādyāśca kauśikyā ca purāṃbayā // LiP_2,27.276 //
suṃdopasuṃdatanayau jitau daityendrapūjitau /
vasudevasudevau tu nihatau kṛtakṛtyayā // LiP_2,27.277 //
snānayogena vidhinā brahmaṇā nirmitena tu /
daivāsure ditisutā jitā devairaninditāḥ // LiP_2,27.278 //
snāpyaiva sarvabhūpaiśca tatānyairapi bhūsuraiḥ /
prāptāśca siddhayo divyānātra kāryā vicāraṇā // LiP_2,27.279 //
aho 'bhiṣekamāhātmyamaho śuddhasubhāṣitam /
yenaivamabhiṣiktena siddhairmṛtyurjitastviti // LiP_2,27.280 //
kalpakoṭiśatenāpi yatpāpaṃ samupārjitam /
snātvaivaṃ mucyate rājā sarvapāpairna saṃśayaḥ // LiP_2,27.281 //
vyādhito mucyate rājā kṣayakuṣṭhādibhiḥ punaḥ /
sa nityaṃ vijayī bhūtvā putrapautrādibhiryutaḥ // LiP_2,27.282 //
janānurāgasaṃpanno devarāja ivāparaḥ /
modate pāpahīnaśca priyayā dharmaniṣṭhayā // LiP_2,27.283 //
uddesamātraṃ kathitaṃ phalaṃ paramaśobhanam /
nṛpāṇāmupakārāya svāyaṃbhuva mano mayā // LiP_2,27.284 //

iti śrīliṃṅgamahāpurāṇe uttarabhāge abhiṣekavidhirnāma saptaviṃśo 'dhyāyaḥ


________________________________________________________


sūta uvāca
snātvā devaṃ namaskṛtya devadevamumāpatim /
divyena cakṣuṣārudrāṃ nīlalohitamīśvaram // LiP_2,28.1 //
dṛṣṭvā tuṣṭāva varadaṃ rudrādhyāyena śaṅkaram /
devo 'pi tuṣṭyā nirvāṇaṃ rājyānte karmaṇaiva tu // LiP_2,28.2 //
tavā stīti sakṛccoktvā tatraivāntaradhīyata /
svāyaṃbhuvo manurdevaṃ namaskṛtya vṛṣadhvajam // LiP_2,28.3 //
āruroha mahāmeruṃ mahāvṛṣamiveśvaraḥ /
tatra devaṃ hiramyābhaṃ yogaiśvaryasamanvitam // LiP_2,28.4 //
sanatkumāraṃ varadamapaśyadbrahmaṇaḥ sutam /
namaścakāra varadaṃ brahmaṇyaṃ brahmarūpiṇam // LiP_2,28.5 //
kṛtāñjalipuṭo bhūtvā tuṣṭāva ca mahādyutiḥ /
so 'pi dṛṣṭvā manuṃ devo hṛṣṭaromābhavanmuniḥ // LiP_2,28.6 //
sanatkumāraḥ prāhedaṃ ghṛṇayā ca ghṛṇānidhe /
sanatkumāra uvāca
dṛṣṭvā sarveśvarācchāntācchaṅkarānnīlalohitāt // LiP_2,28.7 //
labdhvābhiṣekaṃ saṃprāpto vivakṣurvada yadyapi /
tasya tadvacanaṃ śrutvā praṇipatya kṛtāñjaliḥ // LiP_2,28.8 //
vijñāpayāmāsa kathaṃ karmaṇā nirvṛtirvibho /
vaktumarhasi cāsmākaṃ karmaṇā kevalena ca // LiP_2,28.9 //
jñānena nirvṛtiḥ siddhā vibho miśreṇa vā kkacit /
atha tasya vacaḥ śrutvā śrutisāravidāṃ nidhiḥ // LiP_2,28.10 //
sanatkumāro bhagavānkarmaṇā nirvṛtiṅkramāt /
miśreṇa ca kramādeva kṣaṇājjñānena vai mune // LiP_2,28.11 //
purāmānena coṣṭratvamagamaṃ nandinaḥ prabhoḥ /
śāpātpunaḥ prasādāddhi śivamabhyarcya śaṅkaram // LiP_2,28.12 //
prasādānnandinastasya karmaṇaiva sutohyaham /
śrutvottamāṃ gatiṃ divyāmavasthāṃ prāptavānaham // LiP_2,28.13 //
śivārcanaprakāreṇa śivadharmeṇa nānyathā /
rājñāṃ ṣoḍaśadānāni nandinā kathitāni ca // LiP_2,28.14 //
dharmakāmārthamuktyarthaṃ karmaṇaiva mahātmanā /
tulādirohaṇādyāni śṛṇu tāni yatātatham // LiP_2,28.15 //
grahaṇādiṣu kāleṣu śubhadeśeṣu śobhanam /
viṃśaddhastapramāṇena maṇḍapaṃ kūṭameva ca // LiP_2,28.16 //
yathāṣṭādaśahastena kalāhastena vā punaḥ /
kṛtvā vediṃ tathā madhye navahastapramāṇataḥ // LiP_2,28.17 //
aṣṭahastena vā kāryā saptahastena vā punaḥ /
dvihastā sārdhahastā vā vedikā cātiśobhanā // LiP_2,28.18 //
dvādaśastaṃbhasaṃyuktā sādhuramyā bhramantikā /
parito nava kuṇḍāni caturasrāṇi kārayet // LiP_2,28.19 //
endrikeśānayormadhye pradhānaṃ brahmaṇaḥ sutā /
athavā caturasraṃ ca yonyākāramataḥ param // LiP_2,28.20 //
strīṇāṃ kuṇḍāni viprendrā yonyākārāṇi kārayet /
ardhacandraṃ trikoṇaṃ ca vartulaṃ kuṇḍameva ca // LiP_2,28.21 //
ṣaḍasraṃ sarvato vāpi trikoṇaṃ padmasannibham /
aṣṭāsraṃ sarvamāne tu sthaṇḍilaṃ kevalaṃ tu vā // LiP_2,28.22 //
caturdvārasamopetaṃ catustoraṇabhūṣitam /
diggajāṣṭakasaṃyuktaṃ darbhamālāsamāvṛtam // LiP_2,28.23 //
aṣṭamaṅgalasaṃyuktaṃ vitānopariśobhitam /
tulāstaṃbhadrumāścātra bilvādīni viśeṣataḥ // LiP_2,28.24 //
bilvāśvatthapalāśādyāḥ kevalaṃ khādiraṃ tu vā /
yena staṃbhaḥ kṛtaḥ pūrvaṃ tena sarvaṃ tu kārayet // LiP_2,28.25 //
athavā miśramārgeṇa veṇunā vā prakalpayet /
aṣṭahastapramāṇaṃ tu hastadvayasamāyutam // LiP_2,28.26 //
tulāstaṃbhasya viṣkaṃbho 'nāhatastriguṇomataḥ /
dvyaṅgulena vihīnaṃ tu suvṛttaṃ nirvraṇaṃ tathā // LiP_2,28.27 //
ubhayorantaraṃ caiva ṣaḍḍhastaṃ nṛpate smṛtam /
dvoyaścaturhastakṛtamantaraṃ staṃbhayorapi // LiP_2,28.28 //
ṣaḍastamantaraṃ jñeyaṃ staṃbhayorupari sthitam /
vitāstimātraṃ vistāro viṣkaṃbhastāvaduttaram // LiP_2,28.29 //
staṃbhayostu pramāṇena uttaradvārasammitam /
ṣaṭtriṃśanmātrasaṃyuktaṃ vyāyāmaṃ tu tulātmakam // LiP_2,28.30 //
viṣkaṃbhamaṣṭamātraṃ tu yavapaṇṭakasaṃyutam /
ṣaṭtriṃśanmātranābhaṃ syānnirmāṇādvartulaṃ śubham // LiP_2,28.31 //
agre mūle ca madhye ca hemapaṭṭena bandayet /
paṭṭamadhye prakartavyamavalaṃbanakatrayam // LiP_2,28.32 //
tāmreṇa ca prakartavyamavalaṃbanakatrayam /
āreṇa vā prakartavyamāyasaṃ naiva kārayet // LiP_2,28.33 //
madhye cordhvamukhaṃ kāryamavalaṃbaḥ suśobhanaḥ /
raśmibhistoraṇāgre vā bandhayecca vidhānataḥ // LiP_2,28.34 //
jihvāmekāṃ tulāmadhye tāreṇaṃ tu vidhīyate /
uttarasya ca madhye ca śaṅkuṃ dṛḍhamanuttamam // LiP_2,28.35 //
vitānenopari cchādya dṛḍhaṃ samyakprayojayet /
saṃkoḥ suṣirasaṃpannaṃ valayaṃ kārayenmune // LiP_2,28.36 //
tulāmadhye vitānena tulayālaṃbake tathā /
valayena prayoktavyaṃ kuṇḍalaṃ vāvalaṃbanam // LiP_2,28.37 //
sudṛḍhaṃ ca tulāmadhye navamāṅgulamānataḥ /
paṭṭasyaiva tu vistāraṃ pañcamātrapramāṇataḥ // LiP_2,28.38 //
aparau sudṛḍhau piṇḍau śubhadravyeṇa kārayet /
śikyādhastātprakartavyau pañcaprādeśa vistarau /
sahasreṇa tu kartavyau palānāṃ dhārakāvubhau // LiP_2,28.39 //
śataṣṭakena vā kuryātpalaiḥ ṣaṭśatameva vā /
catustālaṃ ca kartavyo vistāromadyamastathā // LiP_2,28.40 //
sārdhatritālavistāraḥ kalaśasya vidhiyate /
badhnīyātpañcapātraṃ tu trimātraṃ ṣaṭkamucyate // LiP_2,28.41 //
caturdvārasamopetaṃ dvāramaṅgulamātrakam /
kuṇḍalaiśca samopetaiḥ śuklaśuddhasamanvitaiḥ // LiP_2,28.42 //
kuṇḍalekuṇḍale kāryaṃ śṛṅkhalāparimaṇḍalam /
śṛṅkhalādhāravalayamavalaṃ bena yojayet // LiP_2,28.43 //
prādeśaṃ vā caturmātraṃ bhūmestyaktvāvalaṃbayet /
ghaṭau puruṣamātrau tu kartavyau śobhanāvubhau // LiP_2,28.44 //
tau vālukābhiḥ saṃpūrya śivaṃ tatra viniḥkṣipet /
dvihastamātramavaṭe sthāpanīyau prayatnataḥ // LiP_2,28.45 //
niḥśeṣaṃ pūrayodvidvānvālukābhiḥ samantataḥ /
yena niścalatāṃ gacchettena mārgeṇa kārayet // LiP_2,28.46 //
śrūyatāṃ paramaṃ guhyaṃ vedikoparimaṇḍalam /
aṣṭamāṅgulasaṃyuktaṃ maṅgalākuraśobhitam // LiP_2,28.47 //
phalapuṣpasamākīrṇaṃ dhūpadīpasamanvitam /
vedimadhye prakartavyaṃ darpaṇodarasannibham // LiP_2,28.48 //
ālikhenmaṇḍalaṃ pūrvaṃ caturdvārasamanvitam /
śobhopaśobhāsaṃpannaṃ karṇikākesarānvitam // LiP_2,28.49 //
varṇajātisamopetaṃ pañcavarṇaṃ tu kārayet /
vajraṃ prāgantare bhāge āgneyyāṃ śaktimujjvalām // LiP_2,28.50 //
ālikheddakṣiṇe daṇḍaṃ nairṛtyāṃ khaṅgamālikhet /
pāśaśca vāruṇe lekhyo dhvajaṃ vai vāyugocare // LiP_2,28.51 //
kauberyāṃ tu gadā lekhyā aiśānyāṃ śūlamālikhet /
śūlasya vāmadeśena cakraṃ padmaṃ tu dakṣiṇe // LiP_2,28.52 //
evaṃ likhitvā paścācca homakarmasamācaret /
pradhānahomaṃ gāyatryā svāhā śakraāya vahneye // LiP_2,28.53 //
yamāya rākṣaseśāya varuṇāya ca vāyave /
kuberāyeśvarāyātha viṣṇave brahmaṇe punaḥ // LiP_2,28.54 //
svāhāntaṃ praṇavenaiva hotavyaṃ vidhipūrvakam /
svaśākhāgnimukhenaiva jayādipratisaṃyutam // LiP_2,28.55 //
sviṣṭāntaṃ sarvakāryāṇi kārayedvidhivattadā /
sarvahomāgrahome ca samitpālāśamucyate /
ekaviṃśatisaṃkhyātaṃ mantreṇānena homayet // LiP_2,28.56 //
ayantaidhmaātmājātavedastene dhyasvavardhasvaceddhavardhayacāsmānprajayāpaśubhirbrahmavarcasenānnādyenasamedhayasvāhā bhūḥ svāhā bhuvaḥsvāhā svaḥ svāhā bhūrbhuvaḥ svastathaiva ca /
samiddhomaśca caruṇā ghṛtasya ca yathākramam /
śuklānnapāyasaṃ caiva mudgānnaṃ caravaḥ smṛtāḥ // LiP_2,28.57 //
sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā // LiP_2,28.58 //
agna āyūṃṣi pavasa āsuvorjamiṣaṃ ca naḥ /
arobādhasvaducchanām /
agnirṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
tamīmahe mahāgayam /
agne pavasva svapā asme varcaḥ suvīryam /
dadhadrayiṃ mayi poṣam /
prajāpate na tvadetānyanyo viśvājātāni paritā babhūva /
yatkāmāste juhumastanno astu vayaṃ syāma patayo rayīṇām /
gāyatryā ca pradhānasya samiddhomastathaiva va /
caruṇā ca tathājyasya śakradīnāṃ ca homayet // LiP_2,28.59 //
vajrādīnāṃ ca hotavyaṃ sahasrārdhaṃ tataḥ kramāt /
brahma jajñeti mantreṇa brahmaṇe viṣṇave punaḥ // LiP_2,28.60 //
nārāyaṇāya vidmahe vāsu devāya dhīmahi /
tanno viṣṇuḥ pracodayāt /
ayaṃ viśeṣaḥ kathito homamārgaḥ suśobhanaḥ /
dūrvayā kṣīrayuktena pañcaviṃśatpṛthakpṛthak // LiP_2,28.61 //
tryaṃbakaṃ yajāmahe sugandhiṃ puṣṭivardhanam /
urvārukam iva bandhanān mṛtyormukṣayi māmṛtāt // LiP_2,28.62 //
dūrvāhomaḥ praśasto 'yaṃ vāsuhomaśca sarvathā /
prāyaścittamaghoreṇa sarpiṣā ca śataṃśatam // LiP_2,28.63 //
brahmāṇaṃ dakṣiṇe vāme viṣṇuṃ viśvaguruṃ śivam /
madhye devyā samaṃ jñeyamindrādigaṇasaṃvṛtam // LiP_2,28.64 //
ādityaṃ bhāskaraṃ bhānuṃ raviṃ devaṃ divākaram /
uṣāṃ prabhāṃ tathā prajñāṃ saṃdhyāṃ sāvitrimeva ca // LiP_2,28.65 //
pañcaprakāravidhinā khakholkāya mahātmane /
viṣṭarāṃ subhagāṃ caiva vardhanīṃ ca pradakṣiṇām // LiP_2,28.66 //
āpyāyanīṃ ca saṃpūjya devī padmāsane ravim /
prabhūtaṃ vātha kartavyaṃ vimalaṃ dakṣiṇe tathā // LiP_2,28.67 //
sāraṃ paścimabhāge ca ārādhyaṃ cottare yajet /
madhye sukhaṃ vijānīyātkesareṣu yathākramam // LiP_2,28.68 //
dīptāṃ sūkṣmāṃ jayāṃ bhadrāṃ vibhūtiṃ vimalāṃ kramāt /
amoghāṃ vidyutāṃ caiva madhyataḥ sarvatomukhīm // LiP_2,28.69 //
somamaṅgārakaṃ caiva budhaṃ gurumanukramāt /
bhārgavaṃ ca tathā mandaṃ rāhuṃ ketuṃ tathaiva ca // LiP_2,28.70 //
pūjayeddhomayedevaṃ dāpayecca viśeṣataḥ /
yogino bhojayettatra śivatattvaikapāragān // LiP_2,28.71 //
divyādhyayanasaṃpannānkṛtvaivaṃ vidhivistaram /
home pravartamāne ca pūrvādiksthānamadhyame // LiP_2,28.72 //
ārohayedvidhānena rudrādhyāyena vai nṛpam /
dārayettatra bhūpālaṃ ghaṭikaikāṃ vidānataḥ // LiP_2,28.73 //
yajamāno japenmantraṃ rudragāyatrisaṃjñakam /
ghaṭikārdhaṃ tadardhaṃ vā tatraivāsanāmārabhet // LiP_2,28.74 //
ālokya vāruṇaṃ dhīmānkūrcahastaḥ samāhitaḥ /
nṛpaśca bhūṣaṇairyuktaḥ khaḍgakheṭakadhārakaḥ // LiP_2,28.75 //
svastirityādibhiścādāvante caiva viśeṣataḥ /
puṇyāhaṃ brāhmaṇaiḥ kāryaṃ vedavedāṅgapāragaiḥ // LiP_2,28.76 //
jayamaṅgalaśabdādibrahmaghoṣaiḥ suśobhanaiḥ /
nṛtyavādyādibhirgītaiḥ sarvaśobhāsamanvitaiḥ // LiP_2,28.77 //
svamevaṃ candradigbhāge suvarṇaṃ tatra vikṣipet /
tulādhārau samau vṛttau tulābhāraḥ sadā bhavet // LiP_2,28.78 //
śataniṣkādhikaṃ śreṣṭhaṃ tadardhaṃ madhyamaṃ smṛtam /
tasyārdhaṃ ca kaniṣṭhaṃ syāttrividhaṃ tatra kalpitam // LiP_2,28.79 //
vastrayugmamathoṣṇīṣaṃ kuṇḍalaṃ kaṇṭhaśobhanam /
aṅgulībhīṣaṇaṃ caiva maṇibandhasya bhūṣaṇam // LiP_2,28.80 //
etāni caiva sarvāṇi prāraṃbhe dharmakarmaṇi /
pāśupatavratāyātha bhasmāṅgāya pradāpayet // LiP_2,28.81 //
pūrvoktabhūṣaṇaṃ sarvaṃ soṣṇīṣaṃ vastrasaṃyutam /
dadyādetatprayoktubhya ācchādanapaṭaṃ budhaḥ // LiP_2,28.82 //
dakṣiṇāṃ ca śataṃ sārdhaṃ tadardhaṃ vā pradāpayet /
yogināṃ caiva sarveṣāṃ pṛthaṅniṣkaṃ pradāpayet // LiP_2,28.83 //
yāgopakaraṇaṃ divyamācāryāya pradāpayet /
itareṣāṃ yatīnāṃ tu pṛthaṅniṣkaṃ pradāpayet // LiP_2,28.84 //
tulāroha suvarṇaṃ ca śivāya vinivedayet /
prāsādaṃ maṇḍapaṃ caiva prākāraṃ bhūṣaṇaṃ tathā // LiP_2,28.85 //
suvarṇapuṣpaṃ paṭahaṃ khaḍgaṃ vai kośameva ca /
kṛtvā dattvā śivāyātha kiñciccheṣaṃ ca buddhimān // LiP_2,28.86 //
ācāryebhyaḥ pradātavyaṃ bhasmāṅgebhyo viśeṣataḥ /
payasā vātha dadhnā vā sarvadravyairathāpi vā /
brahmakūrcena vā devaṃ pañcagavyena cavā punaḥ // LiP_2,28.87 //
sahasrakalaśaistatra secayetparameśvaram /
ghṛtena kevalenāpi devadevamumāpatim // LiP_2,28.88 //
payasā vātha dadhnā vā sarvadravyairathāpi vā /
brahmakūrcena vā devaṃ pañcagavyena vā punaḥ // LiP_2,28.89 //
gāyatryā caiva gomūtraṃ gomayaṃ praṇavena vā /
āpyāyasveti vai kṣīraṃ dadhikraāvṇoti vai dadhi // LiP_2,28.90 //
tejosītyājyamīśānamantreṇaivābhiṣecayet /
devasyatvoti deveśaṃ kuśāṃbukalaśena vai // LiP_2,28.91 //
rudrādhyāyena vā sarvaṃ snāpayetparameśvaram /
sahasrakalaśaṃ śaṃbhornāmnāṃ caiva sahasrakaiḥ // LiP_2,28.92 //
viṣṇunā kathitairvāpi taṇḍinā kathitaistu vā /
dakṣeṇa munimukhyena kīrtitairathavā punaḥ // LiP_2,28.93 //
mahāpūjā prakartavyā mahādevasya bhaktitaḥ /
śivārcakāya dātavyā dakṣiṇā svaguroḥ sadā // LiP_2,28.94 //
dehārṇavaṃ ca sarveṣāṃ dakṣiṇā ca yatākramam /
dīnāndhakṛpaṇānāṃ ca bālavṛddhakṛsāturān // LiP_2,28.95 //
bhojayecca vidhānena dakṣiṇāmapi dāpayet // LiP_2,28.96 //

iti śrīliṅgamahāpurāṇe uttarabhāge tulāpuruṣadānavidhāvaṣṭāviṃśattamo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
tulā te kathitā hyeṣā ādyā sāmānyarūpiṇī /
hiraṇyagarbhaṃ vakṣyāmi dvitīyaṃ sarvasiddhidam // LiP_2,29.1 //
adhaḥ pātraṃ sahasreṇa hiraṇyena vidhīyate /
ūrdhvapātraṃ tadardhena mukhaṃ saṃveśamātrakam // LiP_2,29.2 //
haimamevaṃ śubhaṃ kuryāt sarvālaṃkārasaṃyutam /
adhaḥ pātre smareddevīṃ guṇatrayasamanvitām // LiP_2,29.3 //
caturviśatikāṃ devīṃ brahmaviṣṇvagnirūpiṇīm /
ūrdhvapātre guṇātītaṃ ṣaḍviśakamumāpatim // LiP_2,29.4 //
ātmānaṃ puruṣaṃ dhyāyetpañcaviśakamagrajam /
pūrvoktasthānamadhye 'tha vedikopari maṇḍale // LiP_2,29.5 //
śālīmadhye kṣipennītvā navavastraiśca veṣṭayet /
māṣakalkena cāliṣya pañcadravyeṇa pūjayet // LiP_2,29.6 //
īśānādyairyathānyāyaṃ pañcabhiḥ paripūjayet /
pūrvavacchivapūjā ca homaścaiva yathakramam // LiP_2,29.7 //
devīṃ gāyatrikāṃ japtvā praviśetprāṅmukhaḥ svayam /
vidhinaiva tu saṃpādya garbhādhānādikāṃ kriyām // LiP_2,29.8 //
kṛtvā ṣoḍaśamārgeṇa vidhinā brāhmaṇottamaḥ /
dūrvākuraistu kartavyā secanā dakṣiṇe puṭe // LiP_2,29.9 //
auduṃbaraphalaiḥ sārdham ekaviṃśatkuśodakam /
īśānyāṃ tāvadevātra kuryātsīmantakarmaṇi // LiP_2,29.10 //
udvahetkanyakāṃ kṛtvā triṃśanniṣkeṇa śobhanām /
alaṅkṛtya tathā hutvā śivāya vinivedayet // LiP_2,29.11 //
annaprāśanake vidvān bhojayetpāyasādibhiḥ /
evaṃ viśvajitāntā vai garbhādhānādikāḥ kriyāḥ // LiP_2,29.12 //
śaktibījena kartavyā brāhmaṇairvedapāragaiḥ /
śeṣaṃ sarvaṃ ca vidhivattulāhemavadācaret // LiP_2,29.13 //

iti śrīliṅgamahāpurāṇe uttarabhāge ekonatriṃśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
adhunā saṃpravakṣyāmi tilaparvatamuttamam /
pūrvoktasthānakāle tu kṛtvā saṃpūjya yatnataḥ // LiP_2,30.1 //
susame bhūtale ramye vedinā ca vivarjite /
daśatālapramāṇaena daṇḍaṃ saṃsthāpya vai mune // LiP_2,30.2 //
adbhiḥ saṃprokṣya paścāddhi tilāṃstvasminvinikṣipet /
pañcagavyena taṃ deśaṃ prokṣayedbrāhmaṇottamaḥ // LiP_2,30.3 //
maṇḍalaṃ kalpayedvidvānpūrvavatsusamantataḥ /
navavastraiśca saṃsthāpya ramyapuṣpairvikīrya ca // LiP_2,30.4 //
tasminsaṃcayanaṃ kāryaṃ tilabhārairviśeṣataḥ /
daṇḍaprādeśamutsedhamuttamaṃ parikīrtitam // LiP_2,30.5 //
caturaṅgulahīnaṃ tu madhyamaṃ munipuṅgavāḥ /
daṇḍatulyaṃ kaniṣṭhaṃ syāddaṇḍahīnaṃ na kārayet // LiP_2,30.6 //
veṣṭayitvā navairvastraiḥ paritaḥ pūjayetkramāt /
sadyādīni pravinyasya pūjayedvidhipūrvakam // LiP_2,30.7 //
aṣṭadikṣu ca kartavyāḥ pūrvoktā mūrtayaḥ kramāt /
triniṣkena suvarṇena pratyekaṃ kārayetkramāt // LiP_2,30.8 //
dakṣiṇā vidhinā kāryā tulābhāravadeva tu /
homaścapūrvavatprokto yathāvanmunisattamāḥ // LiP_2,30.9 //
arcayeddevadeveśaṃ lokapālasamāvṛtam /
tilaparvatamadhyasthaṃ tilaparvatarūpiṇam // LiP_2,30.10 //
śivārcanā ca kartavyā sahasrakalaśādibhiḥ /
darśayettilamadhyasthaṃ devadevamumāpatim // LiP_2,30.11 //
pūjayitvā vidhānena krameṇa ca visarjayet /
śrotriyāya daridrāya dāpayettilaparvatam // LiP_2,30.12 //
evaṃ tilanagaḥ proktaḥ sarvasmādadhikaḥ paraḥ // LiP_2,30.13 //

iti śrīliṅgamahāpurāṇe uttarabhāge tilaparvatadānaṃ nāma triṃśo 'dhyāyaḥ

________________________________________________________


sanatkumāra uvāca
athānyaṃ parvataṃ sūkṣmamalpadravyaṃ mahāphalam /
dravyamātropasaṃyukte kāle madhyaṃ vidhīyate // LiP_2,31.1 //
gomayāliptabhūmau tu hyaṃbarāṇi prakīrya ca /
tanmadhye nikṣipeddhīmāṃstilabhāratrayaṃ śubham // LiP_2,31.2 //
padmamaṣṭadalaṃ kuryātkarṇikākesarānvitam /
daśaniṣkeṇa tatkāryaṃ tadardhārdhena vā punaḥ // LiP_2,31.3 //
tilamadhye nyasetpadmaṃ padmamadhye maheśvaram /
ārādhya vidhivaddevaṃ vāmādīni prapūjayet // LiP_2,31.4 //
śaktirūpaṃ suvarṇena triniṣkeṇa tu kārayet /
nyāsaṃ tu paritaḥ kuryādvighneśānparibhāgataḥ // LiP_2,31.5 //
pūrvokta hemamānena vighneśānapi kārayet /
tān abhyarcya vidhānena gandhapūṣpādibhiḥ kramāt // LiP_2,31.6 //

iti śrīliṅgamahāpurāṇe uttarabhāge ekatriṃśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
japahomārcanādānābhiṣekādyaṃ ca pūrvavat /
muvarṇamedinīdānaṃ pravakṣyāmi samāsataḥ // LiP_2,32.1 //
pūrvoktadeśakāle tu kārayenmunibhiḥ saha /
lakṣaṇena yathāpūrvaṃ kuṇḍe vā maṇḍale 'tha vā // LiP_2,32.2 //
medinīṃ kārayeddivyāṃ sahasreṇāpi vā punaḥ /
ekahastā prakartavyā caturasrā suśobhanā // LiP_2,32.3 //
saptadvīpasamudrādyaiḥ parvatairabhisaṃvṛtā /
sarvatīrthasamopetā madhye merusamanvitā // LiP_2,32.4 //
athavā madhyato dvīpaṃ navakhaṇḍaṃ prakalpayet /
pūrvavannikilaṃ kṛtvā maṇḍale vedimadhyataḥ // LiP_2,32.5 //
saptabhāgaikabhāgena sahasrādvidhipūrvakam /
śivabhakte pradātavyā dakṣiṇā pūrvacoditā // LiP_2,32.6 //
sahasrakalaśādyaiśca śaṅkaraṃ pūjayecchivam /
suvarṇamedinīproktaṃ liṅgasmindānamuttamam // LiP_2,32.7 //

iti śrīliṅgamahāpurāṇe uttarabhāge suvarṇamedinīnīdānaṃ nāma dvātriṃśo 'dhyāyaḥ


________________________________________________________



sanatkumāra uvāca
athānyatsaṃpravakṣyāmi kalpapādapamuttamam /
śatāniṣkeṇa kṛtvaivaṃ sarvaśākhāsamanvitam // LiP_2,33.1 //
śākhānāṃ vividhaṃ kṛtvā muktā dāmādyalaṃbanam /
divyairmārakataiścaiva cāṅkurāgraṃ pravinyaset // LiP_2,33.2 //
pravālaṃ kārayedvidvānpravālena drumasya tu /
phalāni padmarāgaiśca parito 'sya suśobhayet // LiP_2,33.3 //
mūlaṃ ca nīlaratnena vajreṇa skandhamuttamam /
vaiḍūryeṇa drumāgraṃ ca puṣparāgeṇa mastakam // LiP_2,33.4 //
gomedakena vai kandaṃ sūryakāntena suvrata /
candrakāntena vā vedīṃ drumasya sphaṭikena vā // LiP_2,33.5 //
vitastimātramāyāmaṃ vṛkṣasya parikīrtitam /
śākhāṣṭakasya mānaṃ ca vistāraṃ cordhvatastathā // LiP_2,33.6 //
tanmūle stāpayelliṅgaṃ lokapālaiḥ samāvṛtam /
pūrvoktavedimadhye tu maṇḍale sthāpya pādapam // LiP_2,33.7 //
pūjaye ddevamīśānaṃ lokapālāṃśca yatnataḥ /
pūrvavajjapahomādyaṃ tulābhāravadācaret // LiP_2,33.8 //
nivedayeddrumaṃ śaṃbhoryogināṃ vātha vā nṛpa /
bhasmāṅgibhyo 'thavā rājā sārvabhaumo bhaviṣyati // LiP_2,33.9 //

iti śrīliṅgamahāpurāṇe uttarabhāge kalpapādapadānavidirnāma trayastriṃśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
gaṇeśeśaṃ pravakṣyāmi dānaṃ pūrvoktamaṇḍape /
saṃpūjya devadevesaṃ lokapālasamāvṛtam // LiP_2,34.1 //
viśveśvarānyathāśāstraṃ sarvābharaṇasaṃyutān /
daśaniṣkeṇa vai kṛtvā saṃpūjya ca vidhānataḥ // LiP_2,34.2 //
aṣṭadakṣvaṣṭakuṇḍeṣu pūrvavaddhomamācaret /
pañcāvaraṇamārgeṇa pāraṃparyakrameṇa ca // LiP_2,34.3 //
saptaviprānsamabhyarcya kanyāmekāṃ tathottare /
dāpayetsarvamantrāṇi svaiḥsvairmantrairanukramāt // LiP_2,34.4 //
dattvaivaṃ sarvapāpebhyo mucyate nātra saṃśayaḥ // LiP_2,34.5 //

iti śrīliṅgamahāpurāṇe uttarabhāge gaṇeśeśadānavidinirūpaṇaṃ nāma catustriṃśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
atha te saṃpravakṣyāmi hemadhenuvidhikramam /
sarvapāpapraśamanaṃ grahadurbhikṣanāśanam // LiP_2,35.1 //
upasargapraśamanaṃ sarvavyādhi nivāraṇam /
niṣkāṇāṃ ca sahasreṇa suvarṇena tu kārayet // LiP_2,35.2 //
tadardhenāpi vā samyak tadardhārdhena vā punaḥ /
śatena vā prakartavyā sarvarūpaguṇānvitā // LiP_2,35.3 //
gorūpaṃ sukhuraṃ divyaṃ sarvalakṣaṇasaṃyutam /
khurāgre vinyasedvajraṃ śṛṅge vai padmarāgakam // LiP_2,35.4 //
bhruvormadhye nyaseddivyaṃ mauktikaṃ munisattamāḥ /
vauḍūryeṇa stanāḥ kāryā lāṅgūlaṃ nīlataḥ subham // LiP_2,35.5 //
dantasthāne prakartavyaḥ puṣparāgaḥ suśobhanaḥ /
paśuvatkārayitvā tu vatsaṃ kuryātsuśobhanam // LiP_2,35.6 //
suvarṇadaśaniṣkeṇa sarvaratnasuśobhitam /
pūrvoktavedikāmadhye maṇḍalaṃ parikalpya tu // LiP_2,35.7 //
tanmadhye surabhiṃ sthāpya savatsāṃ sarvatattvavit /
savatsāṃ surabhiṃ tatra vastrayugmena veṣṭayet // LiP_2,35.8 //
saṃpūjayedgāṃ gāyatryā savatsāṃ surabhiṃ punaḥ /
athaikāgnividhānena homaṃ kuryādyathāvidhi // LiP_2,35.9 //
samidājyavidhānena pūrvavaccheṣamācaret /
śivapūjā prakartavyā liṅgaṃ snāpya ghṛtādibhiḥ // LiP_2,35.10 //
gāmālabhya ca gāyatryā śivāyādāpayecchubhām /
dakṣiṇā ca prakartavyā triṃśanniṣkā mahāmate // LiP_2,35.11 //

iti śrīliṅgamahāpurāṇe uttarabhāge hemadhenudānavidhinīrūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
lakṣmīdānaṃ pravakṣyāmi mahadaiśvaryavardhanam /
pūrvoktamaṇḍapekāryaṃ vedikoparimaṇḍale // LiP_2,36.1 //
śrīdevīmatulāṃ kṛtvā hiraṇyena yathāvidhi /
sahasreṇa tadardhena tadardhārdhena vā punaḥ // LiP_2,36.2 //
aṣṭottaraśatenāpi sarvalakṣaṇasaṃyutām /
maṇḍale vinyasellakṣmīṃ sarvālaṅkārasaṃyutām // LiP_2,36.3 //
tasyāstu dakṣiṇe bhāge sthaṇḍile viṣṇumarcayet /
arcayitvā vidhānena śrīsuktena sureśvarīm // LiP_2,36.4 //
arcayedviṣṇugāyatryā viṣṇuṃ viśvaguruṃ harim /
ārādhya vidhinā devīṃ pūrvavaddhoma mācaret // LiP_2,36.5 //
samiddhrutvā vidhānena ājyāhutimathācaret /
pṛthagaṣṭotaraśataṃ homayed brāhmaṇottamaiḥ // LiP_2,36.6 //
āhūya yajamānaṃ tu tasyāḥ pūrvadiśi sthale /
tasmai tāṃ darśayeddevīṃ daṇḍavatpraṇamotkṣitau // LiP_2,36.7 //
praṇamya viṣṇuṃ tatrasthaṃ śivaṃ pūrvavadarcayet /
tasyā viṃśatibhāgaṃ tu dakṣiṇā parikīrtitā // LiP_2,36.8 //
tadardhāṃśaṃ tu dātavyamitareṣāṃ yathārhataḥ /
tatastu homayecchaṃbhuṃ bhakto yogī viśeṣataḥ // LiP_2,36.9 //

iti śrīliṅgamahāpurāṇe uttarabhāge lakṣmīdānavidhinirūpaṇaṃ nāma ṣaṭtriṃśattamo 'dhyāyaḥ


________________________________________________________


sanatkumārā uvāca
athātaḥ saṃpravakṣyāmi tiladhenuvidhikramam /
pūrvoktamaṇḍape kuryācchivapūjāṃ tu paścime // LiP_2,37.1 //
tasyāgre madhyato bhūmau padmamālikhya śobhanam /
vastrairācchāditaṃ padmaṃ tanmadhye vinyasecchubham // LiP_2,37.2 //
tilapuṣpaṃ tu kṛtvātha hemapadmaṃ vinikṣipet /
triṃśanniṣkema kartavyaṃ tadardhārdhena vā punaḥ // LiP_2,37.3 //
pañcaniṣkeṇa kartavyaṃ tadardhārhdena vā punaḥ /
tamārādhya vidhānena gandhapuṣpādibhiḥ kramāt // LiP_2,37.4 //
padmasyottaradigbhāge viprānekādaśanyaset /
tānabhyarcya vidhānena gandhapuṣpādibhiḥ kramāt // LiP_2,37.5 //
ācchādanottarāsaṃgaṃ viprebhyo dāpayetkramāt /
uṣṇīṣaṃ ca pradātavyaṃ kuṇḍaleca vibhūṣite // LiP_2,37.6 //
hemāṅgulīyakaṃ dattvā brāhmaṇebhyo vidhānataḥ /
ekaṃ daśa ca vastrāṇiṃ teṣāmagre prakīrya ca // LiP_2,37.7 //
teṣu vastreṣu niḥkṣipyatilādyāni pṛthakpṛthak /
kāṃsyapātraṃ śatapalaṃ vibhidyaikādaśāṃśakam // LiP_2,37.8 //
ikṣudaṇḍaṃ ca dātavyaṃ brāhmaṇebhyo viśeṣataḥ /
gośṛge tu hiraṇyena dvinīṣkeṇa tu kārayet // LiP_2,37.9 //
rajatena tu kartavyāḥ khurā niṣkadvayena tu /
evaṃ pṛthakpṛthag dattvā tattileṣu vinikṣipet // LiP_2,37.10 //
rudraikādaśamantraistu rudrebhyo dāpayettadā /
padmasya pūrvadigbhāge viprāndvādaśa pūjitān // LiP_2,37.11 //
etenaiva tu mārgeṇa teṣu śraddhāsamanvitaḥ /
dvādaśādhityamantraiśca dāpayedevameva ca // LiP_2,37.12 //
pūrvavaddakṣiṇe bhāge viprānṣoḍaśa saṃsthitān /
mūrti vighneśamantraiśca dāpayetpūrvavatpunaḥ // LiP_2,37.13 //
yajamānena kartavyaṃ sarvametadyathākramam /
kevalaṃ rudradānaṃ vā adityebhyo 'tha vā punaḥ // LiP_2,37.14 //
mūrtyādīnāṃ ca vā deyaṃ yathāvibhavavistaram /
padmaṃ vinyasya rājāsau śeṣaṃ vā kārayennṛpaḥ // LiP_2,37.15 //
dakṣiṇā ca pradātavyā pañcaniṣkeṇa bhūṣaṇam // LiP_2,37.16 //

iti śrīliṅgamahāpurāṇe uttarabhāge tiladhenudānavidhinirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
gosahasrapradānaṃ ca vadāmi śṛṇu suvrata /
gavāṃ sahasramādāya savatsaṃ saguṇaṃ śubham // LiP_2,38.1 //
tās tv abhyarcya yathāśāstram aṣṭau samyakprayatnataḥ /
tāsāṃ śṛṅgāṇi hemnātha pratiniṣkeṇa bandhayet // LiP_2,38.2 //
khurāṃśca rajatenaiva bandayetkaṇṭhadesataḥ /
pratiniṣkeṇa kartavyaṃ karṇe vajraṃ ca śobhanam // LiP_2,38.3 //
śivāya dadyādviprebhyo dakṣiṇāṃ ca pṛthakpṛthak /
daśaniṣkaṃ tadardhaṃ vā tasyārdhārdhamathāpi vā // LiP_2,38.4 //
yathāvibhavavistāraṃ niṣkamātramathāpi vā /
vastrayugmaṃ ca dātavyaṃ pṛthagvipreṣu śobhanam // LiP_2,38.5 //
gāvaścārādhya yatnena dātavyāḥ sumanoramāḥ /
evaṃ dattvā vidhānena śivamabhyarcya saṃkaram // LiP_2,38.6 //
japedagre yathānyāyaṃ gavāṃ stavamanuttamam /
gāvo mamāgrato nityaṃ gāvo naḥ pṛṣṭhatastathā // LiP_2,38.7 //
hṛdaye me sadā gāvo gāvaṃ madhye vasāmy aham /
iti kṛtvā dvijāgryebhyodattvā gatvā pradakṣiṇam // LiP_2,38.8 //
tadromavarṣasaṃkhyāni svargaloke mahīyate // LiP_2,38.9 //

iti śrīliṅgamahāpurāṇe uttarabhāge gosahasrapradānaṃ nāmāṣṭatriṃśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
hiraṇyāśvapradānaṃ ca vadāmī vijayāvaham /
aśvamedhātpunaḥ śreṣṭhaṃ vadāmī śṛṇu suvrata // LiP_2,39.1 //
aṣṭottarasahasreṇa aṣṭottaraśatena vā /
kṛtvāśvaṃ lakṣaṇairyuktaṃ sarvālaṅkārasaṃyutam // LiP_2,39.2 //
pañcakalyāṇasaṃpannaṃ divyākāraṃ tu kārayet /
sarvalakṣaṇasaṃyuktaṃ sarvāṅgaiśca samanvitam // LiP_2,39.3 //
sarvāyudhasamopetamindravāhanamuttamam /
tanmadhyadeśe saṃsthāpya turaṅgaṃ svaguṇānvitam // LiP_2,39.4 //
uccaiḥ śravasakaṃ matvā bhaktyā caiva samarcayet /
tasya pūrvādiśābhāge brāhmaṇaṃ vedapāragam // LiP_2,39.5 //
suredrabuddhyā saṃpūjya pañcaniṣkaṃ pradāpayet /
sa cāśvaḥ śivabhaktāya dātavyo vidhinaiva tu // LiP_2,39.6 //
suvarṇāśvaṃ pradattvā tu ācāryamapi pūjayet /
yathāvibhavavistāraṃ pañcaniṣkamathāpivā // LiP_2,39.7 //
dīnāndhakṛpaṇānāthabālavṛddhakṛśāturān /
toṣayedannadānena brāhmaṇāṃśca viśeṣataḥ // LiP_2,39.8 //
etadyaḥ kurute bhaktyā dānamaśvasya mānavaḥ /
eendrānbhogāṃściraṃ bhuktvā ruciraiśvaryavānbhavet // LiP_2,39.9 //

iti śrīliṅgamahāpurāṇe uttarabhāge hiraṇyāśvadānaṃ nāmaikonacatvāriṃśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
kanyādānaṃ pravakṣyāmi sarvadānottamottamam /
kanyāṃ lakṣaṇasaṃpannāṃ sarvadoṣavivarjitām // LiP_2,40.1 //
mātāpitrostu saṃvādaṃ kṛtvā dattvā dhanaṃ mahat /
ātmīkṛtyātha saṃsnāpya vastraṃ dattvā śubhaṃ navam // LiP_2,40.2 //
bhūṣaṇairbhūṣayitvātha gandhamālyairathārcayet /
nimittāni samīkṣyātha gotranakṣatrakādikān // LiP_2,40.3 //
ubhayościttamālokya ubhau saṃpūjya yatnataḥ /
dātavyā śrotriyāyaiva brāhmaṇāya tapasvine // LiP_2,40.4 //
sākṣādadhītavedāya vidhinā brahmacāriṇe /
dāsadāsīdhanāḍhyaṃ ca bhūṣaṇāniṃ viśeṣataḥ // LiP_2,40.5 //
kṣetrāṇi ca dhanaṃ dhānya vāsāṃsi ca pradāpayet /
yāvanti dehe romāṇi kanyāyāḥ saṃtatau punaḥ // LiP_2,40.6 //
tāvadvarṣasahasrāṇi rudraloke mahīyate // LiP_2,40.7 //

iti śrīliṅgamahāpurāṇe uttarabhāge kanyādānavidhirnāma catvāriṃśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
hiraṇyavṛṣadānaṃ ca kathayāmi samāsataḥ /
vṛṣarūpaṃ hiraṇyena sahasreṇātha kārayet // LiP_2,41.1 //
tadardhārdhena vā dhīmāṃstadardhārdhena vā punaḥ /
aṣṭottaraśatenāpi vṛṣabhaṃ dharmarūpiṇam // LiP_2,41.2 //
lalāṭe kārayetpuṇḍramardhacandrakalākṛtim /
sphaṭikena tu karttavyaṃ khuraṃ tu rajatena vai // LiP_2,41.3 //
grīvāṃ tu padmarāgeṇa kakudgomedakena ca /
grīvāyāṃ ghāṇṭavalayaṃ ratnacitraṃ tu kārayet // LiP_2,41.4 //
vṛṣāṅkaṃ kārayettatra kiṅkiṇīvalayāvṛtam /
pūrvoktadeśakāle tu vedikoparimaṇḍale // LiP_2,41.5 //
vṛṣendraṃ sthāpayettatra paścimāmukhamagrataḥ /
īśvaraṃ pūjayedbhaktyā vṛṣārūḍhaṃ vṛṣadhvajam // LiP_2,41.6 //
vṛṣendraṃ pūjya gāyatryā namaskṛtya samāhitaḥ /
tīkṣṇaśṛṅgāya vidmahe dharmapādāya dhīmahi /
tanno vṛṣaḥ pracodayāt // LiP_2,41.7 //
mantreṇānena saṃpūjya vṛṣaṃ dharmavivṛddhaye /
homayecca ghṛtānnādyairyathāvibhavavistaram // LiP_2,41.8 //
vṛṣabhaḥ pūjya dātavyo brāhmaṇebhyaḥ śivāya vā /
dakṣiṇā caiva dātavyā yathāvittānusārataḥ // LiP_2,41.9 //
etadyaḥ kurute bhaktyā vṛṣadānamanuttamam /
śivasyānucaro bhūtvā tenaiva saha modate // LiP_2,41.10 //

iti śrīliṅgamahāpurāṇe uttarabhāge suvarṇavṛṣadānaṃ nāmaikacatvāriṃśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
gajadānaṃ pravakṣyāmi yathāvadanupūrvaśaḥ /
dvijāya vā śivāyātha dātavyaḥ pūjya pūrvavat // LiP_2,42.1 //
gajaṃ sulakṣaṇopetaṃ haimaṃ vā rājataṃ tu vā /
sahasraniṣkamātreṇa tadardhenāpi kārayet // LiP_2,42.2 //
tadardhārdhena vā kuryātsarvalakṣaṇabhūṣitam /
pūrvoktadeśakāle ca devāya vinivedayet // LiP_2,42.3 //
aṣṭamyāṃ vā pradātavyaṃ śivāya parameṣṭhine /
brāhmaṇāya daridrāya śrotriyāyāhitāgnaye // LiP_2,42.4 //
śivamuddiśya dātavyaṃ śivaṃ saṃpūjya pūrvavat /
etadyaḥ kurute dānaṃ śivabhaktisamāhitam // LiP_2,42.5 //
sthitvā svarge ciraṃ kālaṃ rājā gajapatirbhavet // LiP_2,42.6 //

iti śrīliṅgamahāpurāṇe uttarabhāge dvicatvāriṃśo 'dhyāyaḥ


________________________________________________________


sanatkumāra uvāca
lokapālāṣṭakaṃ divyaṃ sākṣātparamadurlabham /
sarvasaṃpatkaraṃ guhyaṃ paracakravināśanam // LiP_2,43.1 //
svadeśarakṣaṇaṃ divyaṃ gajavājivivardhanam /
putra vṛddhikaraṃ puṇyaṃ gobrāhmaṇahitāvaham // LiP_2,43.2 //
pūrvoktadeśakāle tu vedikoparimaṇḍale /
madhye śivaṃ samabhyarcya yathānyāyaṃ yathākramam // LiP_2,43.3 //
digvidikṣu prakartavyaṃ sthaṇḍilaṃ vālukāmayam /
aṣṭau viprānsamabhyarcya vedavedāṅgapāragān // LiP_2,43.4 //
jitendriyānkulodbhūtānsarvalakṣaṇasaṃyutān /
śivābhimukhamāsīnānāhateṣvaṃbareṣu ca // LiP_2,43.5 //
vastrairābharaṇairdivyairlokapālakamantrakaiḥ /
gandhapuṣpaiḥ sudhūpaiśca brāhmaṇānarcayetkramāt // LiP_2,43.6 //
pūrvato homayedagnau lokapālakamantrakaiḥ /
samiddhṛtābhyāṃ hotavyamagnikāryaṃ krameṇa vā // LiP_2,43.7 //
evaṃ hutvā vidhānena ācāryaḥ śivavatsalaḥ /
yajamānaṃ samāhūya sarvābharamabhūṣitān // LiP_2,43.8 //
tena tānpūjayitvātha dvijobhyo dāpayeddhanam /
pṛthakpṛthaktanmantraiśca daśaniṣkaṃ ca bhūṣaṇam // LiP_2,43.9 //
daśanīṣkeṇa kartavyamāsanaṃ kevalaṃ pṛthak /
snapanaṃ tatra kartavyaṃ śivasya vidhipūrvakam // LiP_2,43.10 //
dakṣiṇā ca pradātavyā yathāvibhavavistaram /
evaṃ yaḥ kurute dānaṃ lokeśānāṃ tu bhaktitaḥ /
lokeśānāṃ ciraṃ sthitvā sārvabhaumau bhavedbudhaḥ // LiP_2,43.11 //

iti śrīliṅgamahāpurāṇe uttarabhāge tricatvāriṃśo 'dhyāyaḥ


________________________________________________________

sanatkumāra uvāca
athānyatsaṃpravakṣyāmi sarvadānottamottamam /
pūrvoktadeśakāle ca maṇḍape ca vidhānataḥ // LiP_2,44.1 //
praṇayātkuṇḍamadhye ca sthaṇḍile śivasannidhau /
pūrvaṃ viṣṇuṃ samāsādya padmayonimataḥ param // LiP_2,44.2 //
mantrābhyāṃ vidhinoktābhyāṃ praṇavādisamantrakam /
nārāyaṇāya vidmahe vāsudevāya dhīmahi /
tanno viṣṇuḥ pracodayāt // LiP_2,44.3 //
brahmabrāhmaṇavṛddhāya brahmaṇe viśvavedhase /
śivāya haraye svāhā svadhā vauṣaṭvaṣaṭ tathā // LiP_2,44.4 //
pūjayitvā vidhānena paścāddhomaṃ samācaret /
sarvadravyaṃ hi hotavyaṃ dvābhyāṃ kuṇḍavidhānataḥ // LiP_2,44.5 //
ṛtvijau dvau prakartavyau guruṇā vedapāragau /
tānuddiśya yathānyāyaṃ viprebhyo dāpayeddhanam // LiP_2,44.6 //
śatamaṣṭottaraṃ tebhyaḥ pṛthakpṛthaganuttamam /
vastrābharaṇasaṃyuktaṃ sarvālaṅkārasaṃyutam // LiP_2,44.7 //
gurureko hi vai śrīmān brahmā viṣṇurmaheśvaraḥ /
teṣāṃ pṛthakpṛthagdeyaṃ bhojayedbrāhmaṇānapi // LiP_2,44.8 //
śivārcanā ca kartavyā snapanādi yathākramam // LiP_2,44.9 //

iti śrīliṅgamahāpurāṇe uttarabhāge catuścatvāriṃśo 'dhyāyaḥ


________________________________________________________


ṛṣaya ūcuḥ
evaṃ ṣoḍaśa dānāni kathitāni śubhāni ca /
jīvacchrā ddhakramo 'smākaṃ vaktumarhasi sāṃpratam // LiP_2,45.1 //
sūta uvāca
jīvacchrāddhavidhiṃ vakṣye samāsātsarvasaṃmatam /
manave devadevena kathitaṃ brahmaṇā purā // LiP_2,45.2 //
vasiṣṭhāsa ca śiṣṭāya bhṛgave bhārgavāya ca /
śṛṇvantu sarvabhāvena sarvasiddhikaraṃ param // LiP_2,45.3 //
śrāddhamārgakramaṃ sākṣācchrāddhārhāṇāmapi kramam /
viśeṣamapi vakṣyāmi jīvacchrāddhasya suvratāḥ // LiP_2,45.4 //
parvate vā nadītīre vane vāyatane 'pi vā /
jīvacchrāddhaṃ prakartavyaṃ mṛtakāle prayatnataḥ // LiP_2,45.5 //
jīvacchrāddhe kṛte jīvo jīvanneva vimucyate /
karma kurvannakurvanvā jñānī vājñānavānapi // LiP_2,45.6 //
śrotriyo 'śrotriyo vāpi brāhmaṇaḥ kṣatriyo 'pi vā /
vaiśyo vā nātra saṃdeho yogamārgagato yatā // LiP_2,45.7 //
parīkṣya bhūmiṃ vidhivadgandhavarṇarasādibhiḥ /
śalyamuddhṛtya yatnena sthāṇḍilaṃ saikataṃ bhuvi // LiP_2,45.8 //
madhyato hastamātreṇa kuṇḍaṃ caivāyataṃ śubham /
sthāṇḍilaṃ vā prakartavyamiṣumātraṃ punaḥ punaḥ // LiP_2,45.9 //
upalipya vidhānena cālipyāgniṃ vidhāya ca /
anvādhāya yathāśāstraṃ parigṛhya ca sarvataḥ // LiP_2,45.10 //
paristīrya svaśākhoktaṃ pāraṃparyakramāgatam /
samāpyāgnimukhaṃ sarvaṃ mantrairetairyathākramam // LiP_2,45.11 //
saṃpūjya sthaṇḍile vahnau homayetsamidādibhiḥ /
ādau kṛtvā samiddhomaṃ caruṇā ca pṛthakpṛthak // LiP_2,45.12 //
ghṛtena ca pṛthakprātre śodhitena pṛthakpṛthak /
juhuyādātmanoddhṛtya tattvabhūtāni sarvataḥ // LiP_2,45.13 //
oṃ bhūḥ brahmaṇe namaḥ // LiP_2,45.14 //
oṃ bhūḥ brahmaṇe svāhā // LiP_2,45.15 //
oṃ bhuvaḥ viṣṇave namaḥ // LiP_2,45.16 //
oṃ bhuvaḥ viṣṇave svāhā // LiP_2,45.17 //
oṃ svaḥ rudrāya namaḥ // LiP_2,45.18 //
oṃ svaḥ rudrāya svāhā // LiP_2,45.19 //
oṃ mahaḥ īśvarāya namaḥ // LiP_2,45.20 //
oṃ mahaḥ īśvarāya svāhā // LiP_2,45.21 //
oṃ janaḥ prakṛtaye namaḥ // LiP_2,45.22 //
oṃ janaḥ prakṛtaye svāhā // LiP_2,45.23 //
oṃ tapaḥ mudgalāya namaḥ // LiP_2,45.24 //
oṃ tapaḥ mudgalāya svāhā // LiP_2,45.25 //
oṃ ṛtaṃ puruṣāya namaḥ // LiP_2,45.26 //
oṃ ṛtaṃ paruṣāya svāhā // LiP_2,45.27 //
oṃ satyaṃ śivāya namaḥ // LiP_2,45.28 //
oṃ satyaṃ śivāya svāhā // LiP_2,45.29 //
oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya devāya bhūrnamaḥ // LiP_2,45.30 //
oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvāya bhūḥ svāhā // LiP_2,45.31 //
śarva dharāṃ me gopāya ghrāṇe gandhaṃ śarvasya devasya patnyai bhūrnamaḥ // LiP_2,45.32 //
oṃ śarva dharāṃ me gopāya ghrāṇe gandhaṃ sarvapatnyaibhūḥ svāhā // LiP_2,45.33 //
oṃ bhava jalaṃ me gopāya jihvāyaṃ rasaṃ bhavāya devāya bhuvo namaḥ // LiP_2,45.34 //
oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavāya devāya bhuvaḥ svāhā // LiP_2,45.35 //
oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya devasya patnyai bhuvo namaḥ // LiP_2,45.36 //
oṃ bhava jalaṃ me gopāya jihvāyāṃ rasaṃ bhavasya patnyai bhuvaḥ svāhā // LiP_2,45.37 //
rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svarāeṃ namaḥ // LiP_2,45.38 //
rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaḥ svāhā // LiP_2,45.39 //
rudrāgniṃ me gāpāya netre rūpaṃ rudrasya patnyai svarāeṃ namaḥ // LiP_2,45.40 //
rudrāgniṃ me gopāya netre rūpaṃ rudrasya devasya patnyaisvaḥ svāhā // LiP_2,45.41 //
ugra vāyuṃ me gopāya tvaci sparśaṃ ugrāya devāya maharnamaḥ // LiP_2,45.42 //
ugra vāyūṃ me gopāya tvaci sparśamugrāya devāya mahaḥ svāhā // LiP_2,45.43 //
ugra vāyuṃ me gopāya tvaci sparśamugrasya devasya patnyai maharāeṃ namaḥ // LiP_2,45.44 //
oṃ ugra vāyuṃ mo gopāya tvaci sparśamugrasya devasya patnyai devāya janaḥ svāhā // LiP_2,45.45 //
bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmāya devāya jano namaḥ // LiP_2,45.46 //
bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmāya devāya janaḥ svāhā // LiP_2,45.47 //
bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya patnyai jano namaḥ // LiP_2,45.48 //
bhīma suṣiraṃ me gopāya śrotre śabdaṃ bhīmasya devasya patnyai janaḥ svāhā // LiP_2,45.49 //
īśa rajo me gopāya dravye tṛṣṇāmīśāya devāya tapo namaḥ // LiP_2,45.50 //
īśa rajo me gopāya dravye tṛṣṇamīśāya devāya tapaḥ svāhā // LiP_2,45.51 //
rajo me gopāya dravye tṛṣṇāmīśasya patnyai tapo namaḥ // LiP_2,45.52 //
īśa rajo me gopāya dravye tṛṣṇamīśasya patnyai tapaḥ svāhā // LiP_2,45.53 //
mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ namaḥ // LiP_2,45.54 //
mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ svāhā // LiP_2,45.55 //
mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya patnyai ṛtaṃ namaḥ // LiP_2,45.56 //
mahādeva satyaṃ ma gopāya śraddhāṃ mahādevasya patnyai ṛtaṃ svāhā // LiP_2,45.57 //
paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devāya satyaṃ namaḥ // LiP_2,45.58 //
paśupate pāśaṃ me gopāya bhoktṛtvabhāgyaṃ paśupataye devasya satyaṃ svāhā // LiP_2,45.59 //
oṃ paśupate pāśaṃ me gopāya yoktṛtvabhogyaṃ paśupater devasya patnyai satyaṃ namaḥ // LiP_2,45.60 //
oṃ paśupate pāśaṃ ma gopāya yoktṛtvabhogyaṃ paśupaterdevasya patnyai satyaṃ svāhā // LiP_2,45.61 //
oṃ śivāya namaḥ // LiP_2,45.62 //
oṃ śivāya satyaṃ svāhā // LiP_2,45.63 //
evaṃ śivāya hotavyaṃ viriñcyādyaṃ ca pūvavat /
viriñcādyaṃ ca pūrvoktaṃ sṛṣṭimārgeṣu suvratāḥ // LiP_2,45.64 //
punaḥ paśupateḥ patnīṃ tathā paśupatīṃ kramāt /
saṃpūjya pūrvavanmantrairhetavyaṃ ca krameṇa vai // LiP_2,45.65 //
carvantamājyapūrvaṃ ca samidantaṃ samāhitaḥ // LiP_2,45.66 //
oṃ śarva dharāṃ me chindhi ghrāṇe gandhaṃ chindhi meghaṃ jahi bhūḥ svāhā // LiP_2,45.67 //
bhuvaḥ svāhā // LiP_2,45.68 //
svaḥ svāhā // LiP_2,45.69 //
bhūrbhuvaḥ svaḥ svāhā // LiP_2,45.70 //
evaṃ pṛthakpṛthagghutvā kevalena ghṛtena vā /
sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā // LiP_2,45.71 //
virajā ca ghṛtenaiva śatamaṣṭottaraṃ pṛthak /
prāṇādibhiśca juhuyāddhṛtenaiva tu kevalam // LiP_2,45.72 //
oṃ prāṇe niviṣṭo 'mṛtaṃ juhomi śivo ma viśāpradāhāya prāṇāya svāhā // LiP_2,45.73 //
prāṇādhipataye rudrāya vṛṣāntakāya svāhā // LiP_2,45.74 //
oṃ bhūḥ svāhā // LiP_2,45.75 //
oṃ bhuvaḥ svāhā // LiP_2,45.76 //
oṃ svaḥ svāhā // LiP_2,45.77 //
bhūrbhūvaḥ svaḥ svāhā // LiP_2,45.78 //
evaṃ krameṇa juhuyācchrāddhoktaṃ ca yatākramam /
saptame 'hani yogīndrāñ chrāddhārhān api bhojayet // LiP_2,45.79 //
śarvādīnāṃ ca viprāṇāṃ vastrābharaṇakaṃbalān /
vāhanaṃ śayanaṃ yānaṃ kāṃsyatāmrādibhājanam // LiP_2,45.80 //
haimaṃ ca rājataṃ dhenuṃ tilān kṣetraṃ ca vaibhavam /
dāsīdāsagaṇaścaiva dātavyo dakṣiṇāmapi // LiP_2,45.81 //
piṇḍaṃ ca pūrvavaddadyātpṛthagaṣṭaprakārataḥ /
brāhmaṇānaṃ sahasraṃ ca bhojayecca sadakṣiṇam // LiP_2,45.82 //
ekaṃ vā yoganirataṃ bhasmaniṣṭhaṃ jitendriyam /
tryahaṃ caiva tu rudrasya mahācarunivedanam // LiP_2,45.83 //
viśeṣa evaṃ kathita aśeṣaśrāddhacoditaḥ /
mṛte kuryānna kuryādvā jīvanmukto yataḥ svayam // LiP_2,45.84 //
nityanaimittikādīni kuryāddhā saṃttyajettu vā /
bāndhave 'pi mṛte tasya śaucāśaucaṃ na vidyate // LiP_2,45.85 //
sūtakaṃ ca na saṃdehaḥ snānamātreṇa śuddhyati /
paścājjāte kumāre ca sve kṣetre cātmano yadi // LiP_2,45.86 //
tasya sarvaṃ prakartavyaṃ putro 'pi brahmavidbhivet /
kanyakā yadi rāñjātā paścāttasya mahātmanaḥ // LiP_2,45.87 //
ekaparṇā iva jñeyā aparṇā iva suvratā /
bhavatyeva na saṃdehastasyāścānvayajā api // LiP_2,45.88 //
mucyante nātra saṃdehaḥ pitaro narakādapi /
mucyante karmaṇānena mātṛtaḥ pitṛtastathā // LiP_2,45.89 //
kālaṃ gate dvije bhūmau khaneccāpi dahettu vā /
putrakṛtyamaśeṣaṃ ca kṛtvā doṣo na vidyate // LiP_2,45.90 //
karmaṇā cottareṇaiva gatirasya na vidyate /
brahmaṇākathitaṃ sarvaṃ munīnāṃ bhāvitātmanām // LiP_2,45.91 //
punaḥ sanatkumārāya kathitaṃ tena dhīmatā /
kṛṣṇadvaipāyanāyaiva kathitaṃ brahmasūnunā // LiP_2,45.92 //
prasādāttasya devasya vedavyāsasya dhīmataḥ /
jñātaṃ mayā kṛtaṃ caiva niyogādeva tasya tu // LiP_2,45.93 //
etadvaḥ kathitaṃ sarvaṃ rahasyaṃ brahmasiddhidam /
muniputrāya dātavyaṃ na cābhaktāya suvratāḥ // LiP_2,45.94 //

iti śrīliṅgamahāpurāṇe uttarabhāge jīvacchrādvavidhirnāma pañcacatvāriṃśattamo 'dhyāyaḥ


________________________________________________________


ṛṣaya ūcuḥ
jīvacchrāddhavidhiḥ proktastvayā sūta mahāmate /
mṛrkhāṇāmapi mokṣārthamasmākaṃ romaharṣaṇa // LiP_2,46.1 //
rudrādityavasūnāṃ ca śakraādīnāṃ ca suvrata /
pratiṣṭhā kīdṛśī śaṃbhorligamūrteśca śobhanā // LiP_2,46.2 //
viṣṇoḥ śakrasya devasya brahmaṇaśca mahātmanaḥ /
agner yasya nirṛter varuṇasya mahādyuteḥ // LiP_2,46.3 //
vāyoḥ somasya yakṣasya kuberasyāmitātmanaḥ /
īśānasya dharāyāśca śrīpratiṣṭhātha vā katham // LiP_2,46.4 //
durgāśivāpratiṣṭhā ca haimavatyāśca śobhanā /
skandasya gaṇarājasya nandinaśca viśeṣataḥ // LiP_2,46.5 //
tathānyeṣāṃ ca devānāṃ gaṇānāmapi vā punaḥ /
pratiṣṭhālakṣaṇaṃ sarvaṃ vistāradvaktumarhasi // LiP_2,46.6 //
bhavānsarvārthatattvajño rudrabhaktaśca suvrata /
kṛṣṇadvaipāyanasyāsi sākṣāttvamaparā tanuḥ // LiP_2,46.7 //
sumanturjaiminiścaiva pailaśca paramarṣayaḥ /
gurubhaktiṃ tathā kartuṃ samartho romaharṣaṇaḥ // LiP_2,46.8 //
iti vyāsasya vipulā gāthā bhāgīrathītaṭe /
ekaḥ samo vā bhinno vā śiṣyastasya mahādyuteḥ // LiP_2,46.9 //
vaiśaṃpāyanatulyo 'si vyāsaśiṣyeṣu bhūtale /
tasmādasmākamakhilaṃ vaktumarhasi sāṃpratam // LiP_2,46.10 //
evamuktvā sthiteṣveva teṣu sarveṣu tatra ca /
babhūva vismayo 'tīva munīnāṃ tasya cāgrataḥ // LiP_2,46.11 //
athāntarikṣe vipulā sākṣāddevī sarasvatī /
alaṃ munīnāṃ praśro 'yamiti vācā babhūva ha // LiP_2,46.12 //
sarvaṃ liṅgamayaṃ lokaṃ sarvaṃ liṅge pratiṣṭhitam /
tasmātsarvaṃ parityajya sthāpayetpūjayecca tat // LiP_2,46.13 //
liṅgasthāpanasanmārganihitasvāyatāsinā /
āśu brahmāṇḍamudbhidya nirgacchedaviśaṅkayā // LiP_2,46.14 //
upedrāṃbhojagarbhendrayamāṃbudhanadeśvarāḥ /
tathānye ca śivaṃ sthāpya liṅgamūrti maheśvaram // LiP_2,46.15 //
sveṣusveṣu ca pakṣeṣu pradhānāste yathā dvijāḥ /
brahmā haraśca bhagavānviṣṇurdevī ramā dharā // LiP_2,46.16 //
lakṣmīrdhṛtiḥ smṛtiḥ prajñā dharā durgā śacī tathā /
rudrāśca vasavaḥ skando viśākhaḥ śākha eva ca // LiP_2,46.17 //
naigameśaśca bhagavāṃllokapālā grahāstathā /
sarve nandipurogāśca gaṇā gaṇapatiḥ prabhuḥ // LiP_2,46.18 //
pitaro munayaḥ sarve kuberādyāśca suprabhāḥ /
āditya vasavaḥ sāṃkhyā aśvinau ca bhiṣagvarau // LiP_2,46.19 //
viśvedevāśca sādhyāśca paśavaḥ pakṣiṇo mṛgāḥ /
brahmādisthāvarāntaṃ ca sarvaṃ liṅge pratiṣṭhitam // LiP_2,46.20 //
tasmātsarvaṃ parityajya sthāpayelliṅgamavyayam /
yatnena stāpitaṃ sarvaṃ pūjitaṃ pūjayedyadi // LiP_2,46.21 //

iti śrīliṅgamahāpurāṇe uttarabhāge ṣaṭcatvāriṃśo 'dhyāyaḥ


________________________________________________________


sūta uvāca
iti niśamya kṛtāñjalaya stadā divi mahāmunayaḥ kṛtaniścayāḥ /
śivataraṃ śivamīśvaramavyayaṃ manasi liṅgamayaṃ praṇipatya te // LiP_2,47.1 //
sakaladevapatirbhagavānajo hariraśeṣapatirguruṇā svayam /
munivarāśca gaṇāśca surāsurā naravarāḥ śivaliṅgamayāḥ punaḥ // LiP_2,47.2 //
śrutvaivaṃ munayaḥ sarve ṣaṭkulīyāḥ samāhitāḥ /
saṃtyajya sarvaṃ devasya pratiṣṭhāṃ kartumudyatāḥ // LiP_2,47.3 //
apṛcchansūtamanaghaṃ harṣagadgadayā girā /
liṅgapratiṣṭhāṃ vipulāṃ sarve te śaṃsitavratāḥ // LiP_2,47.4 //
sūta uvāca
pratiṣṭhāṃ liṅgamūrtervo yathāvadanupūrvaśaḥ /
pravakṣyāmi samāsena dharmakāmārthamuktaye // LiP_2,47.5 //
kṛtvaiva liṅgaṃ vidhinā bhuvi liṅgeṣu yatnataḥ /
liṅgamekatamaṃ śailaṃ brahmaviṣṇuśivātmakam // LiP_2,47.6 //
hemaratnamayaṃ vāpi rājataṃ tāmrajaṃ tu vā /
savedikaṃ sasūtraṃ ca samyagvistṛtamastakam // LiP_2,47.7 //
viśodhya sthāpayedbhaktyā savedikamanuttamam /
liṅgavedī umā devī liṅgaṃ sākṣānmaheśvaraḥ // LiP_2,47.8 //
tayoḥ sapūjanādeva devī devaśca pūjitau /
pratiṣṭhayā ca deveśo devyā sārdhaṃ pratiṣṭhitaḥ // LiP_2,47.9 //
tasmātsavedikaṃ liṅgaṃ sthāpayetsthāpakottamaḥ // LiP_2,47.10 //
mūle brahmā vasati bhagavānmadhyabhāge ca viṣṇuḥ sarveśānaḥ /
paśupatirajo rudramūrtirvareṇyaḥ /
tasmālliṅgaṃ gurutarataraṃ pūjayetsthāpayedvā yasmātpūjyo gaṇapatirasau devamukhyaiḥ samastaiḥ // LiP_2,47.11 //
gandhaiḥ sragdhūpadīpaiḥ snapanahutabalistotramantropahārairnityaṃ ye 'bhyarcayānti tridaśavaratanuṃ liṅgamūrtiṃ maheśam /
garbhādhānādināśakṣayabhayarahitā devagandharvamukhyaiḥ siddhairvandyāśca pūjyā gaṇavaranamitāste bhavantyaprameyāḥ // LiP_2,47.12 //
tasmādbhaktyopacāreṇa sthāpayetparameśvaram /
pūjayecca viśeṣeṇa liṅgaṃ sarvārthasiddhaye // LiP_2,47.13 //
samarcya sthāpayelliṅgaṃ tīrthamadhye śivāsane /
kūrcavastrādibhirliṅgamācchādya kalaśaiḥ punaḥ // LiP_2,47.14 //
lokapālādidaivatyaiḥ sakūrcaiḥ sākṣataiḥ śubhaiḥ /
utkūrcaiḥ svastikādyaiśca citratantukaveṣṭitaiḥ // LiP_2,47.15 //
vajrādikāyudopetaiḥ savastraiḥ sapidhānakaiḥ /
lakṣayetparito liṅgamīśānena pratiṣṭhitam // LiP_2,47.16 //
dhūpadīpasamopetaṃ vitānavitatāṃbaram /
lokapāladhvajaiścaiva gajādimahiṣādibhiḥ // LiP_2,47.17 //
citritaiḥ pūjitaiścaiva darbhamālā ca śobhanā /
sarvalakṣaṇasaṃpūrṇā tayā bāhye ca veṣṭayet // LiP_2,47.18 //
tatodhivāsayettoye dhūpadīpasamanvite /
pañcāhaṃ vā tryahaṃvātha ekarātramadhāpi vā // LiP_2,47.19 //
vedādhyayanasaṃpanno nṛtyagītādimaṅgalaiḥ /
kiṅkiṇīravakopetaṃ tālavīṇāravairapi // LiP_2,47.20 //
īkṣayetkālamavyagro yajamānaḥ samāhitaḥ /
utthāpya svastikaṃ dhyāyenmaṇḍape lakṣaṇānvite // LiP_2,47.21 //
saṃskṛte vedisaṃyukte navakuṇḍena saṃvṛte /
pūrvokta vidhinā yukte sarvalakṣaṇasaṃyute // LiP_2,47.22 //
aṣṭamaṇḍalasaṃyukte digdhvajāṣṭakasaṃyute /
pūrvoktalakṣaṇopetaiḥ kuṇḍaiḥ prāgāditaḥ kramāt // LiP_2,47.23 //
pradhānaṃ kuṇḍamīśānyāṃ caturasraṃ vidhīyate /
athavā pañcakuṇḍaikaṃ sthaṇḍilaṃ caikameva ca // LiP_2,47.24 //
yajñopakaraṇaiḥ sarvaiḥ śivārcāyāṃ hi bhūṣaṇaiḥ /
vedimadhye mahāśayyāṃ pañcatūlīprakalpitām // LiP_2,47.25 //
kalpayetkāñcanopetāṃ sitavastrāvaguṇṭhitām /
prakalpyaivaṃ śivaṃ caiva sthāpayetparameśvaram // LiP_2,47.26 //
prākśiraskaṃ nyaselliṅgamīśānena yathāvidhi /
ratnanyāse kṛte pūrva kevalaṃ kalaśaṃ nyaset // LiP_2,47.27 //
liṅgamācchādya vastrābhyāṃ kūrcena ca samantataḥ /
ratnanyāse prasakte 'tha vāmādyā nava śaktayaḥ // LiP_2,47.28 //
navaratnaṃ hiraṇyādyaiḥ pañcagavyena saṃyutaiḥ /
sarvadānyasamopetaṃ śilāyāmapi vinyaset // LiP_2,47.29 //
sthāpayedbrahmaliṅgaṃ hi śivagāyatrisaṃyutam /
kevalaṃ praṇavenāpi sthāpayecchivamavyayam // LiP_2,47.30 //
brahmajajñānamantreṇa brahmabhāgaṃ prabhostathā /
viṣṇugāyatriyā bhāgaṃ vaiṣṇavaṃ tvatha vinyaset // LiP_2,47.31 //
sūtre tattvatrayopete praṇavena pravinyaset /
sarvaṃ namaḥ śivāyeti namo haṃsaḥ śivāya ca // LiP_2,47.32 //
rudrādhyāyena vā sarvaṃ parimṛjya ca vinyaset /
sthāpayedbrahmabhiścaiva kalaśānvai samantataḥ // LiP_2,47.33 //
vedimadhye nyasetsarvānmūrvoktavidhisaṃyutān /
madhyakuṃbhe śivaṃ devīṃ dakṣiṇe parameśvarīm // LiP_2,47.34 //
skandaṃ tayośca madhye tu skandakuṃbhe sucitrite /
brahmāṇaṃ skandakuṃbhe vā īśakumbhe hariṃ tathā // LiP_2,47.35 //
athavā śivakuṃbhe ca brahmāṅgāni ca vinyaset /
śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ // LiP_2,47.36 //
brahmāṇyevaṃ samāsena hṛdayādīni cāṃbikā /
vedimadhye nyasetsarvānpūrvoktavidhisaṃyutān // LiP_2,47.37 //
vardhanyāṃ sthāpayeddevīṃ gandhatoyena pūrya ca /
hiraṇyaṃ rajataṃ ratnaṃ śivakuṃbhe pravinyaset // LiP_2,47.38 //
vardhanyāmāpi yatnena gāyatryaṅgaiśca suvratāḥ /
vidyeśvarāndiśaṃ kuṃbhe brahmakūrcena pūrite // LiP_2,47.39 //
aṃnateśādidevāṃśca praṇavādinamontakam /
navavastraṃ pratighaṭamaṣṭakuṃbheṣu dāpayet // LiP_2,47.40 //
vidyeśvarāṇāṃ kuṃbheṣu hemaratnādi vinyaset /
vaktrakrameṇa hotavyaṃ gāyatryaṅgakrameṇa ca // LiP_2,47.41 //
jayādisviṣṭaparyantaṃ sarvaṃ pūrvavadācaret /
secayecchivakuṃbhena vardhanyā vaiṣṇavena ca // LiP_2,47.42 //
paitā mahena kuṃbhena brahmabhāgaṃ viśeṣataḥ /
vidyeśvarāṇāṃ kuṃbhaiśca secayetparameśvaram // LiP_2,47.43 //
vinyasetsarvamantrāṇi pūrvavatsusamāhitaḥ /
pūjayetsnapanaṃ kṛtvā sahasrādiṣu saṃbhavaiḥ // LiP_2,47.44 //
dakṣiṇā ca pradātavyā sahasrapaṇamuttamam /
itareṣāṃ tadardhaṃ syāttadardhaṃ vā vidhīyate // LiP_2,47.45 //
vastrāṇi ca pradhānasya kṣetrabhūṣaṇagodhanam /
utsavaśca prakartavyo homayagabaliḥ kramāt // LiP_2,47.46 //
navāhaṃ vāpi saptāhamekāhaṃ ca tryahaṃ tathā /
homaśca pūrvavatprokto nityamabhyarcya śaṅkaram // LiP_2,47.47 //
devānāṃ bhāskarādīnāṃ homaṃ pūrvavadeva tu /
abhyantare tathā bāhye vahnau nityaṃ samarcayet // LiP_2,47.48 //
ya evaṃ sthāpayelliṅgaṃ sa eva parameśvaraḥ /
tena devagaṇā rudrā ṛṣayo 'psarasastathā // LiP_2,47.49 //
sthāpitāḥ pūjitāścaiva trailokyaṃ sacarācaram // LiP_2,47.50 //

iti śrīliṅgamahāpurāṇe uttarabhāge liṅgasthāpanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ


________________________________________________________


sūta uvāca
sarveṣāmapi devānāṃ pratiṣṭhāmapi vistarāt /
svairmatrairyāgakuṇḍāni vinyasyaikaikameva ca // LiP_2,48.1 //
sthāpayedutsavaṃ kṛtvā pūjayecca vidhānataḥ /
bhānoḥ pañcāgninā kāryaṃ dvādaśāgnikrameṇa vā // LiP_2,48.2 //
sarvakuṇḍāni vṛttāni padmākārāṇi suvratāḥ /
aṃbāyā yonikuṇḍaṃ syādvardhanyekā vidhīyate // LiP_2,48.3 //
śaktīnāṃ sarvakāryeṣu yonikuṇḍaṃ vidhīyate /
gāyatrīṃ kalpayecchaṃbhoḥ sarveṣāmapi yatnataḥ /
sarve rudrāṃśajā yasmātsaṃkṣepeṇa vadāmi vaḥ // LiP_2,48.4 //
gāyatrībhedāḥ
tatpuruṣāya vidmahe vāgviśuddhāya dhīmahi /
tannaḥ śivaḥ pracodayāt // LiP_2,48.5 //
gaṇāṃbikāyai vidmahe karmasiddhyai ca dhīmahi /
tanno gaurī pracodayāt // LiP_2,48.6 //
tatpuruṣāya vidmahe mahādevāya dhīmahi /
tanno rudraḥ pracodayāt // LiP_2,48.7 //
tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi /
tanno dantiḥ pracodayāt // LiP_2,48.8 //
mahāsenāya vidmahe vāgviśuddhāya dhīmahi /
tannaḥ skandaḥ procadayāt // LiP_2,48.9 //
tīkṣṇaśṛṅgāya vidmahe vedapādāya dhīmahi /
tanno vṛṣaḥ pracodayāt // LiP_2,48.10 //
harivaktrāya vidmahe rudravaktrāya dhīmahi /
tanno nandī pracodayāt // LiP_2,48.11 //
nārāyaṇāya vidmahe vāsudevāya dhīmahi /
tanno viṣṇuḥ pracodayāt // LiP_2,48.12 //
mahāṃbikāyai vidmahe karmasiddhaiya ca dhīmahi /
tanno lakṣmīḥ pracodayāt // LiP_2,48.13 //
samuddhṛtāyai vidmahe viṣṇunaikena dhīmahi /
tanno dharā pracodayāt // LiP_2,48.14 //
vainateyāya vidmahe suvarṇapakṣāya dhīmahi /
tanno garuḍaḥ pracodayāt // LiP_2,48.15 //
padmodbhavāya vidmahe vedavaktrāya dhīmahi /
tannaḥ sraṣṭā pracodayāt // LiP_2,48.16 //
śivāsyajāyai vidmahe devarūpāyai dhīmahi /
tanno vācā pracodayāt // LiP_2,48.17 //
devarājāya vidmahe vajrahastāya dhīmahi /
tannaḥ śakraḥ pracodayāt // LiP_2,48.18 //
rudranetrāya vidmahe śaktihastāya dhīmahi /
tanno vahniḥ pracodayāt // LiP_2,48.19 //
vaivasvatāya vidmahe daṇḍahastāya dhīmahi /
tanno yamaḥ pracodayāt // LiP_2,48.20 //
niśācarāya vidmahe khaḍgahastāya dhīmahi /
tanno nirṛtiḥ pracodayāt // LiP_2,48.21 //
śuddhahastāya vidmahe pāśahastāya dhīmahi /
tanno varuṇaḥ pracodayāt // LiP_2,48.22 //
sarpaprāṇāya vidmahe yaṣṭihastāya dhīmahi /
tanno vuyaḥ pracodayāt // LiP_2,48.23 //
yakṣeśvarāya vidmahe gadāhastāya dhīmahi /
tanno yakṣaḥ pracodayāt // LiP_2,48.24 //
sarveśvarāya vidmahe śūlahastāya dhīmahi /
tanno rudraḥ pracodayāt // LiP_2,48.25 //
kātyāyanyai vidmahe kanyākumāryai dhīmahi /
tanno durgā pracodayāt // LiP_2,48.26 //
evaṃ prabhidya gāyatrīṃ tattadevānurūpataḥ /
pūjayet sthāpayetteṣāmāsanaṃ praṇavaṃ smṛtam // LiP_2,48.27 //
athavā viṣṇumatulaṃ sūktena puruṣeṇa vā /
viṣṇuṃ caiva mahāviṣṇuṃ sadāviṣṇumanukramāt // LiP_2,48.28 //
sthāpayeddevagāyatryā parikalpya vidhānataḥ /
vāsudevaḥ pradhānastu tataḥ saṃkarṣaṇaḥ svayam // LiP_2,48.29 //
pradyumno hyaniruddhaśca mūrtibhedāstu vai prabhoḥ /
bahūni vividhānīha tasya śāpodbhavāni ca // LiP_2,48.30 //
sarvāvarteṣu rūpāṇi jagatāṃ ca hitāya vai /
matsyaḥ kūrmo 'tha vārāho nārasiṃho 'tha vāmanaḥ // LiP_2,48.31 //
rāmo rāmaśca kṛṣṇaśca bauddhaḥ kalkī tathaiva ca /
tathānyāni na devasya hareḥ sāpodbhavāni ca // LiP_2,48.32 //
teṣāmapi ca gāyatrīṃ kṛtvā stāpya ca pūjayet /
guhyāni devadevasya harernārāyaṇasya ca // LiP_2,48.33 //
vijñānāni ca yantrāṇi mantropaniṣadāni ca /
pañca brahmāṅgajānīha pañcabhūtamayāni ca // LiP_2,48.34 //
namo nārāyaṇāyeti mantraḥ paramaśobhanaḥ /
hareraṣṭākṣarāṇīha praṇavena samāsataḥ // LiP_2,48.35 //
oṃ namo vāsudevāya namaḥ saṃkarṣaṇāya ca /
pradyumnāya pradhānāya aniruddhāya vai namaḥ // LiP_2,48.36 //
ekamekena mantreṇa sthāpayetparameśvaram /
biṃbāniyāni devasya śivasya parameṣṭhinaḥ // LiP_2,48.37 //
pratiṣṭhā caiva pūjā ca liṅgavanmunisattamāḥ /
ratnavinyāsasahitaṃ kautukāni harerapi // LiP_2,48.38 //
acale kārayetsarvaṃ calepyevaṃ vidhānataḥ /
tannetronmīlanaṃ kuryānnetramantreṇa suvratāḥ // LiP_2,48.39 //
kṣetrapradakṣiṇaṃ caiva ārāmasya purasya ca /
jalādhivāsanaṃ caiva pūrvavatparikīrtitam // LiP_2,48.40 //
kuṇḍamaṇḍapanirmāṇaṃ śayanaṃ ca vidhīyate /
hutvā navāgnibhāgena navakuṇḍe yatāvidhi // LiP_2,48.41 //
athavā pañcakuṇḍeṣu pradhāne kevale 'tha vā /
pratiṣṭhā kathitā divyā pāraṃparyakramāgatā // LiP_2,48.42 //
śilodbhavānāṃ biṃbānāṃ citrābhāsasya vā punaḥ /
jalādhivāsanaṃ proktaṃ vṛṣendrasya prakīrtitam // LiP_2,48.43 //
prāsādasya pratiṣṭhāyāṃ pratiṣṭhā parikīrtitā /
prāsādāṅgasya sarvasya yathāṅgānāṃ tanoriva // LiP_2,48.44 //
vṛṣāgnimātṛvighneśakumārānapi yatnataḥ /
śreṣṭhāṃ durgāṃ tathā caṇḍīṃ gāyatryā vai yathāvidhi // LiP_2,48.45 //
prāgādyaṃ sthāpayecchaṃbhoraṣṭāvaraṇamuttamam /
lokapālagaṇeśādyānapi śaṃbhoḥ pravinyaset // LiP_2,48.46 //
umā caṇḍī ca nandī ca mahākālo mahāmuniḥ /
vighneśvaro mahābhṛṅgī skandaḥ saumyāditaḥ kramāt // LiP_2,48.47 //
indrādīnsveṣu sthāneṣu brahmāṇaṃ ca janārdanam /
sthāpayeccaiva yatnena kṣetreśaṃ veśagocare // LiP_2,48.48 //
siṃhāsane hyanantādīn vidyeśāmapi ca kramāt /
sthāpayetpraṇavenaiva guhyāṅgādīni paṅkaje // LiP_2,48.49 //
evaṃ saṃkṣepataḥ proktaṃ calasthāpanasuttamam /
sarveṣāmapi devānāṃ devīnāṃ ca viśeṣataḥ // LiP_2,48.50 //

iti śrīliṅgamahāpurāṇe uttarabhāge 'ṣṭacatvāriṃśo 'dhyāyaḥ


________________________________________________________


ṛṣaya ūcuḥ
aghoreśasya mahātmyaṃ bhavatā kathitaṃ purā /
pūjāṃ pratiṣṭhāṃ devasya bhagavanvaktumarhasi // LiP_2,49.1 //
sūta uvāca
aghoreṇāṅga yuktena vidhivacca viśeṣataḥ /
pratiṣṭhāliṅgavidhinā nānyatā munipuṅgavāḥ // LiP_2,49.2 //
tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca /
sahasraṃ vā tadardhaṃ vā śatamaṣṭottaraṃ tu vā // LiP_2,49.3 //
tilairhemaḥ prakartavyo dadhimadhvājyasaṃyutaiḥ /
ghṛtasaktumadūnāṃ ca sarvaduḥkhapramārjanam // LiP_2,49.4 //
vyādhīnāṃ nāśanaṃ caiva tilahomastu bhūtidaḥ /
sahasreṇa mahābhūtiḥ śatena vyādhināśanam // LiP_2,49.5 //
sarvaduḥkhavinirmukto japena ca na saṃśayaḥ /
aṣṭottaraśatenaiva trikāle ca yathāvidhi // LiP_2,49.6 //
aṣṭottarasahasreṇa ṣaṇmāsājjāyate dhruvam /
siddhayo naiva saṃdeho rājyamaṇḍālināmapi // LiP_2,49.7 //
sahasreṇa jvaro yāti kṣīreṇa ca juhoti yam /
trikālaṃ māsamekaṃ tu sahasraṃ juhuyātpayaḥ // LiP_2,49.8 //
māsena siddhyate tasya mahāsaubhāgyamuttamam /
siddhyate cābdahomena kṣaudrājyadadhisaṃyutam // LiP_2,49.9 //
yavakṣīrājyahomena jātitaṇḍulakena vā /
prīyeta bhagavānīśo hyaghoraḥ parameśvaraḥ // LiP_2,49.10 //
dadhnā puṣṭirnṛpāṇāṃ ca kṣīrahomena śāntikam /
ṣaṇmāsaṃ tu ghṛtaṃ hutvā sarvavyādhivināśanam // LiP_2,49.11 //
rājayakṣmā tilairhemānnaśyate vatsareṇa tu /
yavahomena cāyuṣyaṃ ghṛtena ca jayastadā // LiP_2,49.12 //
sarvakuṣṭhakṣayārthaṃ ca madhunāktaiśca taṇḍulaiḥ /
juhuyādayutaṃ nityaṃ ṣaṇmāsānniyataḥ sadā // LiP_2,49.13 //
ājyaṅkṣīraṃ madhuścaiva madhuratrayamucyate /
samastaṃ tuṣyate tasya nāśayedvai bhagandaram // LiP_2,49.14 //
kevalaṃ ghṛtahomena sarvarogakṣayaḥ smṛtaḥ /
sarvavyādhi haraṃ dhyānaṃ sthāpanaṃ vidhinārcanam // LiP_2,49.15 //
evaṃ saṃkṣepataḥ proktamaghorasya mahātmanaḥ /
pratiṣṭhā yajanaṃ sarvaṃ nandinā kathitaṃ purā // LiP_2,49.16 //
brahmaputrāya śiṣyāya tena vyāsāya suvratāḥ // LiP_2,49.17 //

śrīlīṅgamahāpurāṇe uttarabhāge ekonapañcāśattamo 'dhyāyaḥ


________________________________________________________


ṛṣaya ūcuḥ
nigrahaḥ kathitastena śivavaktreṇa śūlinā /
kṛtāparāndhināṃ taṃ tu vaktumarhasi suvrata // LiP_2,50.1 //
tvayā navidinaṃ nāsti laukikaṃ vaidikaṃ tathā /
śrautaṃ smārtaṃ mahābhāga romaharṣaṇa suvrata // LiP_2,50.2 //
sūta uvāca
purā bhṛgusutenokto hiraṇyākṣāya suvratāḥ /
nigraho 'ghoraśiṣyeṇa śukreṇākṣayatejasā // LiP_2,50.3 //
tasya prasādaddaityendro hiraṇyākṣaḥ pratāpavān /
trailokyamakhilaṃ jitvā sadevāsuramānuṣam // LiP_2,50.4 //
utpādya putraṃ gaṇapaṃ cāndhakaṃ cāruvikramam /
rarāja loke devena varāheṇa niṣūditaḥ // LiP_2,50.5 //
strībādhāṃ bālabādhāṃ ca gavāmapi viśeṣataḥ /
kurvato nāsti vijayo mārgeṇānena bhūtale // LiP_2,50.6 //
tena daityena sā devī dharā nītā rasātalam /
tenāghoreṇa devena niṣphalo nigrahaḥ kṛtaḥ // LiP_2,50.7 //
saṃvatsara sahasrānte varāheṇa ca sūditaḥ /
tasmādaghorasiddhyarthaṃ brāhmaṇānnaiva bādhayet // LiP_2,50.8 //
strīṇāmapi viśeṣeṇa gavāmapi na kārayet /
guhyādguhyatamaṅgopyamatiguhyaṃ vadāmi vaḥ // LiP_2,50.9 //
ātatāyinamuddiśya kartavyaṃ nṛpasattamaiḥ /
brāhmaṇebhyo na kartavyaṃ svarāṣṭreśasya vā punaḥ // LiP_2,50.10 //
atīvadurjaye prāpte bale sarve niṣūdite /
adharmayuddhe saṃprāpte kuryādvidhimanuttamam // LiP_2,50.11 //
aghṛṇenaiva kartavyo hyaghṛṇenaiva kārayet /
kṛtamātre na saṃdeho nigrahaḥ saṃprajāyate // LiP_2,50.12 //
lakṣamātraṃ pumāñjaptvā aghoraṃ ghorarūpiṇam /
daśāṃśaṃ vidhinā hutvā tilena dvijasattamāḥ // LiP_2,50.13 //
saṃpūjya lakṣapuṣpeṇa sitena vidhipūrvakam /
bāṇaliṅge 'thavā vahnau dakṣiṇāmūrtimāśritaḥ // LiP_2,50.14 //
siddhamantro 'nyatā nāsti draṣṭā siddhyādayaḥ punaḥ /
siddhamantraḥ svayaṃ kuryātpretasthāne viśeṣataḥ // LiP_2,50.15 //
mātṛsthāne 'pi vā vidvānvedavedāṅgapāragaḥ /
kevalaṃ mantrasiddho vā brāhmaṇaḥ śivabhāvitaḥ // LiP_2,50.16 //
kuryādvidhimimaṃ dhīmānātmanor'thaṃ nṛpasya vā /
sūlāṣṭakaṃ nyasedvidvānpūrvādīśānakāntakam // LiP_2,50.17 //
triśikhaṃ ca triśūlaṃ ca caturviśācchikāgrataḥ /
aghoravigrahaṃ kṛtvā saṃkalīkṛtavigrahaḥ // LiP_2,50.18 //
sarvanāśakaraṃ dhyātvā sarvakarmāṇi kārayet /
kālāgnikoṭisaṃkāśaṃ svadehamapi bhāvayet // LiP_2,50.19 //
śūlaṃ kapālaṃ pāśaṃ ca daṇḍaṃ caiva śarāsanam /
bāṇaṃ ḍamarukaṃ khaḍgamaṣṭāyudhamanukramāt // LiP_2,50.20 //
aṣṭahastaśca varado nīlakaṇṭho digaṃbaraḥ /
pañcatattvasamārūḍho hyardhacandradharaḥ prabhuḥ // LiP_2,50.21 //
daṃṣṭrākarālavadano raudradṛṣṭirbhayaṅkaraḥ /
huṃphaṭkāramahāśabdaśabditākhiladiṅmukhaḥ // LiP_2,50.22 //
trinetraṃ nāgapāśena subaddhamukuṭaṃ svayam /
sarvābharaṇasaṃpannaṃ pretabhasmāvaguṇṭhitam // LiP_2,50.23 //
bhūtaiḥ pretaiḥ piśācaiśca ḍākinībhiśca rākṣasaiḥ /
saṃvṛtaṃ gajakṛttvā ca sarpabhūṣaṇabhūṣitam // LiP_2,50.24 //
vṛścikābharaṇaṃ devaṃ nīlanīradanisvanam /
nīlāñjanādrisaṃkāśaṃ siṃhacarmottarīyakam // LiP_2,50.25 //
dhyāyedevamaghoreśaṃ ghoraghorataraṃ śivam /
ṣaṭtriṃśaduktamātrābhiḥ prāṇāyāmena suvratāḥ // LiP_2,50.26 //
mahāmudrāsamāyuktaḥ sarvakarmāṇi kārayet /
siddhamantraścitāgnau vā pretasthāne yathāvidhi // LiP_2,50.27 //
sthāpayenmadhyadeśe tu eendre yāmye ca vāruṇe /
kauberyāṃ vidivatkṛtvā homakuṇḍāni śāstrataḥ // LiP_2,50.28 //
ācāryo madhyakuṇḍe tu sādhakāśca diśāsu vai /
paristīrya vilomena pūrvavacchūlasaṃbhṛtaḥ // LiP_2,50.29 //
kālāgnipīṭhamadhyasthaḥ svayaṃ śiṣyaiśca tādṛśaiḥ /
dhyātvā ghoramaghoreśaṃ dvātriṃśākṣarasaṃyutam // LiP_2,50.30 //
vibhītakena vai kṛtvā dvādaśāṅgulamānataḥ /
pīṭhe nyasya nṛpendrasya śatrumaṅgārakeṇa tu // LiP_2,50.31 //
kuṇḍasyādhaḥ khanecchatruṃ brāhmaṇaḥ krodhamūrcchitaḥ /
adhomukhordhvapādaṃ tu sarvakuṇḍeṣu yatnataḥ // LiP_2,50.32 //
śmaśānāṅgāramānīya tuṣeṇa saha dāhayet /
tatrāgniṃ sthāpayettūṣṇīṃ brahmacaryaparāyaṇaḥ // LiP_2,50.33 //
māyūrāstreṇa nābhyāṃ tu jvalanaṃ dīpayettataḥ /
kañcukaṃ tuṣasaṃyuktaiḥ kārpāsāsthisamanvitaiḥ // LiP_2,50.34 //
raktavastrasamaṃ miśrairhemadravyairviśeṣataḥ /
hastayantrodbhavaistailaiḥ saha homaṃ tu kārayet // LiP_2,50.35 //
aṣṭottarasahasraṃ tu homayedanupūrvaśaḥ /
kṛṣṇapakṣe caturdaśyāṃ samārabhya yathākramam // LiP_2,50.36 //
aṣṭamyantaṃ tathāṅgāramaṇḍalasthānavarjitaḥ /
evaṃ kṛte nṛpendrasya śatravaḥ kulajaiḥ saha // LiP_2,50.37 //
sarvaduḥkhasamopetāḥ prayānti yamasādanam /
mantreṇānena cādāya nṛkapāle nakhaṃ tathā // LiP_2,50.38 //
keśaṃ nṛṇāṃ tathāṅgāraṃ tuṣaṃ kañcukameva ca /
cīracchaṭāṃ rājadhūlīṃ gṛhasaṃmārjanasya vā // LiP_2,50.39 //
viṣasarpasya dantāni vṛṣadantāni yāni tu /
gavāṃ caiva krameṇaiva vyāghradantanakhāni ca // LiP_2,50.40 //
tathā kṛṣṇamṛgāṇāṃ ca biḍālasya ca pūrvavat /
nakulasya ca dantāni varāhasya viśeṣataḥ // LiP_2,50.41 //
daṃṣṭrāṇi sādhayitvā tu mantreṇānena suvratāḥ /
japedaṣṭottaraśataṃ mantraṃ cāghoramuttamam // LiP_2,50.42 //
tatkapālaṃ nakhaṃ kṣetre gṛhe vā nagare 'pi vā /
pretasthāne 'pi vā rāṣṭre mṛtavastreṇa veṣṭayet // LiP_2,50.43 //
śatroraṣṭamārāśau vā pariviṣṭe divākare /
some vā pariviṣṭe tu mantreṇānena suvratāḥ // LiP_2,50.44 //
sthānanāśo bhavettasya śatrornāśaśca jāyate /
śatruṃ rājñaḥ samālikhya gamane samavasthite // LiP_2,50.45 //
bhūtale darpaṇaprakhye vitānopari śobhite /
catustoraṇasaṃyukte darbhamālāsamāvṛte // LiP_2,50.46 //
vedādhyayanasaṃpanne rāṣṭre vṛddhiprakāśake /
dakṣiṇena tu pādena mūrdhni saṃtāḍayetsvayam // LiP_2,50.47 //
evaṃ kṛte nṛpendrasya śatrunāśo bhaviṣyati /
svārāṣṭrapatimuddiśya yaḥ kuryādābhicārikam // LiP_2,50.48 //
sa ātmānaṃ nihatyaiva svakulaṃ nāśayetkudhīḥ /
tasmātsvarāṣṭragāṃptāraṃ nṛpatiṃ pālayetsadā // LiP_2,50.49 //
mantraiṣadhikriyādyaiśca sarvayatnena sarvadā /
etadrahasyaṃ kathitaṃ na deyaṃ yasya kasyacit // LiP_2,50.50 //

iti śrīliṅgamahāpurāṇe uttarabhāge pañcāśattamo 'dhyāyaḥ


________________________________________________________


ṛṣaya ūcuḥ
nigraho 'ghorarūpeyaṃ kathito 'smākamuttamam /
vajravāhanikāṃ vidyāṃ vaktumarhasi sattama // LiP_2,51.1 //
sūta uvāca
vajravāhanikā nāma sarvaśatrubhayaṅkarī /
anayā secayedvajraṃ nṛpāṇāṃ sādhayettathā // LiP_2,51.2 //
vajraṃ kṛtvā vidhānena tadvajramabhiṣicya ca /
anayā vidyayā tasminvinyesetkāñcanena ca // LiP_2,51.3 //
tataścākṣaralakṣaṃ ca japedvidvānsamāhitaḥ /
vajrīdaśāṃśaṃ juhuyādvajrakuṇḍe ghṛtādibhiḥ // LiP_2,51.4 //
tadvajraṃ gopayennityaṃ dāpayennṛpatestataḥ /
tena vajreṇa vai gacchañchatrūñjīyādraṇājire // LiP_2,51.5 //
purā pitā mahenaiva labdhā vidyā prayatnataḥ /
devī śakropakārārthaṃ sākṣādvajreśvarī tathā // LiP_2,51.6 //
purā tvaṣṭa prajānātho hataputraḥ sureśvarāt /
vidyayāharataḥ somamindravaireṇa suvratāḥ // LiP_2,51.7 //
tasminyajñe yatāprāptaṃ vidinopakṛtaṃ haviḥ /
tadaicchata mahābāhurviśvarūpavimardanaḥ // LiP_2,51.8 //
matputramavadhīḥ śakra na dāsye tava śobhanam /
bhāgaṃ bhāgārhatā naiva viśvarūpo hatastvayā // LiP_2,51.9 //
ityuktvā cāśramaṃ sarvaṃ mohayāmāsa māyayā /
tato māyāṃ vinirbhidya viśvarūpavimardanaḥ // LiP_2,51.10 //
prasahya somamapibatsagaṇaiśca śacīpatiḥ /
tatastaccheṣamādāya krodhāviṣṭaḥ prajāpatiḥ // LiP_2,51.11 //
indrasya śatro vardhasva svāhetyagnau juhāva ha /
tataḥ kālāgnisaṃkāśo vartanādvṛtrasaṃjñitaḥ // LiP_2,51.12 //
prādurāsīt sureśārir dudrāva ca vṛṣāntakaḥ /
tataḥ kirīṭī bhagavānparityajya divaṃ kṣaṇāt // LiP_2,51.13 //
sahasranetraḥ sagaṇo dudrāva bhayavihvalaḥ /
tadā tamāha sa vibhṛrhṛṣṭo brahmā ca viśvasṛṭ // LiP_2,51.14 //
tyaktvā vajraṃ tametena jahītyarisarindamaḥ /
so 'pi sannahya devendro devaiḥ sārdhaṃ mahābhujaḥ // LiP_2,51.15 //
nihatya cāprayatnena gatavānvigatajvaraḥ /
tasmādvajreśvarīvidyā sarvaśatrubhayaṅkarī // LiP_2,51.16 //
mandehā rākṣasā nityaṃ vijitā vidyayaiva tu /
tāṃ vidyāṃ saṃpravakṣyāmi sarvapāpapramocanīm // LiP_2,51.17 //
oṃ bhūrbhuvasvaḥ tatsaviturvareṇyaṃ bhargo devasya dhīmahi /
dhiyo yo naḥ pracodayāt /
oṃ phaṭ jahi huṃ phaṭ chindhi bhindhi jahi hanahana svāhā /
vidyā vajreśvarītyeṣā sarvaśatrubhayaṅkarī /
anayā saṃhṛtiḥ śaṃbhorvidyāyā munipuṅgavāḥ // LiP_2,51.18 //

iti śrīliṃṅgamahāpārāṇe uttarabhāge ekapañcāśattamo 'dhyāyaḥ


________________________________________________________

ṛṣaya ūcuḥ
śrutā vajreśvarī vidyā brāhmī śakropakāriṇī /
anayā sarvakāryāṇi nṛpāmāmiti naḥ śrutam // LiP_2,52.1 //
viniyogaṃ vadasvāsyā vidyāyā romaharṣaṇa /
sūta uvāca
vaśyamākarṣaṇaṃ caiva vidveṣaṇamataḥ param // LiP_2,52.2 //
uccāṭanaṃ staṃbhanaṃ ca mohanaṃ tāḍanaṃ tathā /
utsādanaṃ tathā chedaṃ māraṇaṃ pratibandhanam // LiP_2,52.3 //
senāstaṃbhanakādīni sāvitryā sarvamācaret /
āgaccha varade devi bhūmyāṃ parvatamūrdhani // LiP_2,52.4 //
brāhmaṇebyo hyanujñātā gaccha devi yathāsukham /
udvāsyānena mantreṇa gantavyaṃ nānyathā dvijāḥ // LiP_2,52.5 //
pratikāryaṃ tathā bāhyaṃ kṛtvā paśyādikāṃ kriyām /
udvāsya vahnimādhāya punaranyaṃ yathāvidhi // LiP_2,52.6 //
devīmāvāhya ca punarjapetsaṃpūjayetpunaḥ /
homaṃ ca vidhinā vahnau punareva samācaret // LiP_2,52.7 //
sarvakāryāṇi vidhinā sādhayedvidyayā punaḥ /
jātīpuṣpaiśca vaśyārthi juhuyādayutatrayam // LiP_2,52.8 //
ghṛtena karavīreṇa kuryādākarṣaṇaṃ dvijāḥ /
vidveṣaṇaṃ viśeṣeṇa kuryāllāṅgalakasya ca // LiP_2,52.9 //
tailenoccāṭanaṃ proktaṃ staṃbhanaṃ madhunā smṛtam /
tilena mohanaṃ proktaṃ tāḍanaṃ rudhireṇa ca // LiP_2,52.10 //
kharasya ca gajasyātha uṣṭrasya ca yathākramam /
staṃbhanaṃ sarṣapeṇāpi pāṭanaṃ cākuśena ca // LiP_2,52.11 //
māraṇoccāṭane caiva rohībījena suvratāḥ /
bandhanantvahipatreṇa senāstaṃbhamataḥ param // LiP_2,52.12 //
kunaṭyā niyataṃ vidyātpūjayetparameśvarīm /
ghṛtena sarvasiddhiḥ syātpayasā vā viśuddhyate // LiP_2,52.13 //
tilena roganāśaśca kamalena dhanaṃ bhavet /
kāntirmadhūkapuṣpeṇa sāvitryā hyayutatrayam // LiP_2,52.14 //
jayādiprabhṛtīnsarvān sviṣṭāntaṃ pūrvavatsmṛtam /
evaṃ saṃkṣepataḥ prokto viniyogotivistṛtaḥ // LiP_2,52.15 //
japedvā kevalāṃ vidyāṃ saṃpūjya ca vidhānataḥ /
sarvasiddhimavāpnoti nātra kāryā vicāraṇā // LiP_2,52.16 //

iti śrīliṅgamahāpurāṇe uttarabhāge dvipañcāśattamo 'dhyāyaḥ

________________________________________________________


ṛṣaya ūcuḥ
mṛtyuñjayavidhiṃ sūta brahmakṣatraviśāmapi /
vaktumarhasi cāsmākaṃ sarvajño 'si mahāmate // LiP_2,53.1 //
suta uvāca
mṛtyuñjayavidhiṃ vakṣye bahunā kiṃ dvijottamāḥ /
rudrādhyāyena vidhinā ghṛtena niyutaṃ kramāt // LiP_2,53.2 //
saghṛtena tilenaiva kamalena prayatnataḥ /
dūrvayā ghṛtagokṣīramiśrayā madhunā tathā // LiP_2,53.3 //
caruṇā saghṛtenaiva kevalaṃ payasāpi vā /
juhuyātkāla mṛtyorvā pratīkāraḥ prakīrtitaḥ // LiP_2,53.4 //

iti śrīliṅgamahāpurāṇe uttarabhāge tripañcāśattamo 'dhyāyaḥ


________________________________________________________


sūta uvāca
triyaṃbakeṇa mantreṇa devadevaṃ triyaṃbakam /
pūjayedbāṇaliṅge vā svayaṃbhūte 'pi vā punaḥ // LiP_2,54.1 //
āyurvedavidairvāpi yathāvadanupūrvaśaḥ /
aṣṭottarasahasreṇa puṇḍarīkeṇa śaṅkaram // LiP_2,54.2 //
kamalena sahasreṇa tathā nīlotpalena vā /
saṃpūjya pāyasaṃ dattvā saghṛtaṃ caudanaṃ punaḥ // LiP_2,54.3 //
mudgānnaṃ madhunā yuktaṃ bhakṣyāṇi surabhīṇi ca /
agnau homaśca vipulo yathāvadanupūrvaśaḥ // LiP_2,54.4 //
pūrvoktairapi puṣpaiśca caruṇā ca viśeṣataḥ /
japedvai niyutaṃ samyak samāpya ca yathākramam // LiP_2,54.5 //
brāhmaṇānāṃ sahasraṃ ca bhojayedvai sadakṣiṇam /
gavāṃ sahasraṃ dattvā tu hiraṇyamapi dāpayet // LiP_2,54.6 //
etadvaḥ kathitaṃ sarvaṃ sarahasyaṃ samāsataḥ /
śivena devadevena śarveṇātyugraśūlinā // LiP_2,54.7 //
kathitaṃ meruśikhare skandāyāmitatejase /
skandena devadevena brahmaputrāya dhīmate // LiP_2,54.8 //
sākṣātsanatkumāreṇa sarvalokahitaiṣiṇā /
pārāśaryāya kathitaṃ pāraṃparyakramāgatam // LiP_2,54.9 //
śuke gate parandhāma dṛṣṭvā rudraṃ triyaṃbakam /
gataśoko mahābhāgo vyasaḥ para ṛṣiḥ prabhuḥ // LiP_2,54.10 //
skandasya saṃbhavaṃ śrutvā sthitāya ca mahātmane /
triyaṃbakasya māhātmyaṃ mantrasya ca viśeṣataḥ // LiP_2,54.11 //
kathitaṃ bahudhā tasmai kṛṣṇadvaipāyānāya vai /
tatsakvaṃ kathayiṣyāmi prasādādeva tasya vai // LiP_2,54.12 //
devaṃ saṃpūjya vidhinā japenmantraṃ triyaṃbakam /
mucyate sarpapāpaiśca saptajanmakṛtairapi // LiP_2,54.13 //
saṃgrāme tatsarvaṃ labdhvā saubhāgyamatulaṃ bhavet /
lakṣahomena rājyārthī rājyaṃ labdhvā sukhī bhavet // LiP_2,54.14 //
putrārthī putramāpnoti niyutena na saṃśayaḥ /
dhanārthī prayutenaiva japedeva na saṃśayaḥ // LiP_2,54.15 //
dhanadhānyādibhiḥ sarvaiḥ saṃpūrṇaḥ sarvamaṅgalaiḥ /
krīḍate putrapautraiśca mṛtaḥ svarge prajāyate // LiP_2,54.16 //
nānena sadṛśo mantro loke vede ca suvratāḥ /
tasmāttriyaṃbakaṃ devaṃ tena nityaṃ prapūjayet // LiP_2,54.17 //
agniṣṭomasya yajñasya phalamaṣṭaguṇaṃ bhavet /
trayāṇāmapi lokānāṃ guṇānāmapi yaḥ prabhuḥ // LiP_2,54.18 //
vedānāmapi devānāṃ brahmakṣatraviśāmapi /
akārokāramakārāṇāṃ mātrāṇāmapi vācakaḥ // LiP_2,54.19 //
tathā somasya sūryasya vahneragnitrayasya ca /
aṃbā umā mahādevo hyaṃbakastu triyaṃbakaḥ // LiP_2,54.20 //
supuṣpitasya vṛkṣasya yathā gandhaḥ suśobhanaḥ /
vāti dvarāttathā tasya gandhaḥ śaṃbhormahātmanaḥ // LiP_2,54.21 //
tasmātsugandho bhagavāngandhārayati śaṅkaraḥ /
gāndhāraścamahādevo devānāmapi līlayā // LiP_2,54.22 //
sugandhastasya lokesminvāyurvāti nabhastale /
tasmātsugandhistaṃ devaṃ sugandhi puṣṭivardhanam // LiP_2,54.23 //
yasya retaḥ purā śaṃbhorhareryonau pratiṣṭhitam /
tasya vīryādabhūdaṇḍaṃ hiraṇmayam ajodbhavam // LiP_2,54.24 //
candrādityau sanakṣatrau bhūrbhuvaḥ svarmahastapaḥ /
satyalokamatikramya puṣṭirvīryasya tasya vai // LiP_2,54.25 //
pañcabhūtānyahaṅkāro buddhiḥ prakṛtireva ca /
puṣṭirbījasya tasyaiva tasmādvai puṣṭivardhanaḥ // LiP_2,54.26 //
taṃ puṣṭivardhanaṃ devaṃ ghṛtena payasā tathā /
madhunā yavagodhūmamāṣabilvaphalena ca // LiP_2,54.27 //
kumudārkaśamīpatragaurasarṣapaśālibhiḥ /
hutvā liṅge yathānyāyaṃ bhaktyā devaṃ yajāmahe // LiP_2,54.28 //
ṛtenānena māṃ pāśādbandhanātkarmayogataḥ /
mṛtyośca bandanāccaiva mukṣīya bhava tejasā // LiP_2,54.29 //
urvārukāṇāṃ pakvānāṃ yathā kālādabhūtpunaḥ /
tathaiva kālaḥ saṃprāpto manunā tena yatnataḥ // LiP_2,54.30 //
evaṃ mantravidhiṃ jñātvā śivaliṅgaṃ samarcayet /
tasya pāśakṣayo 'tīva yogino mṛtyunigrahaḥ // LiP_2,54.31 //
triyaṃbakasamo nāsti devo vā ghṛṇayānvitaḥ /
prasādaśīlaḥ prītaśca tathā mantropi suvratāḥ // LiP_2,54.32 //
tasmātsarvaṃ parityajya triyaṃbakamumāpatim /
triyaṃbakeṇa mantreṇa pūjayetsusamāhitaḥ // LiP_2,54.33 //
sarvāvasthāṃ gato vāpi mukto 'yaṃ sarvapātakaiḥ /
śivadhyānānna saṃdeho yathā rudrastathā svayam // LiP_2,54.34 //
hatvā bhittvā ca bhūtāni bhuktvā cānyāyato 'pi vā /
śivamekaṃ sakṛtsmṛtvā sarvapāpaiḥ pramucyate // LiP_2,54.35 //

iti śrīliṅgamahāpurāṇe uttarabhāge cutaṣpañcāśattamo 'dhyāyaḥ


________________________________________________________


ṛṣaya ūcuḥ
kathaṃ triyaṃbako devo devadevo vṛṣadhvajaḥ /
dhyeyaḥ sarvārthāsiddhyarthaṃ yogamārgeṇa suvrata // LiP_2,55.1 //
pūrvamevāpi nikhilaṃ śrutaṃ śrutisamaṃ punaḥ /
vistareṇa ca tatsarvaṃ saṃkṣepādvaktumarhasi // LiP_2,55.2 //
sūta uvāca
evaṃ paitāmahenaiva nandī dinakaraprabhaḥ /
merupṛṣṭhe purā pṛṣṭo munisaṃghaiḥ samāvṛtaḥ // LiP_2,55.3 //
so 'pi tasmai kumārāya brahmaputrāya suvratāḥ /
mithaḥ provāca bhagavānpraṇatāya samāhitaḥ // LiP_2,55.4 //
nandikeśvara uvāca
evaṃ purā mahādevo bhagavānnīlalohitaḥ /
giriputryāṃbayā devyā bhagavatyaikaśayyayā // LiP_2,55.5 //
pṛṣṭaḥ kailāsaśikhare hṛṣṭapuṣṭatanūruhaḥ /
śrīdevyuvāca
yogaḥ katividhaḥ proktastatkathaṃ caiva kīdṛśam // LiP_2,55.6 //
jñānaṃ ca mokṣadaṃ divyaṃ mucyante yena jantavaḥ /
śrībhagavānuvāca
prathamo mantrayogaśca sparśayogo dvitīyakaḥ // LiP_2,55.7 //
bhāvayogastṛtīyaḥ syād abhāvaśca caturthakaḥ /
sarvottamo mahāyogaḥ pañcamaḥ parikīrtitaḥ // LiP_2,55.8 //
dhyānayukto japābhyāso mantrayogaḥ prakīrtitaḥ /
nāḍīśuddhyadhiko yastu recakādikramānvitaḥ // LiP_2,55.9 //
samastavyastayogena jayo vāyoḥ prakīrtitaḥ /
balasthirakriyāyukto dhāraṇādyaiśca śobhanaiḥ // LiP_2,55.10 //
dhāraṇātrayasaṃdīpto bhedatrayaviśodhakaḥ /
kuṃbhakāvasthito 'bhyāsaḥ sparśayogaḥ prakīrtitaḥ // LiP_2,55.11 //
mantrasparśavinirmukto mahādevaṃ samāśritaḥ /
bahirantarvibhāgasthasphuratsaṃharaṇātmakaḥ // LiP_2,55.12 //
bhāvayogaḥ samākhyātāścittaśuddhipradāyakaḥ /
vilināvayavaṃ sarvaṃ jagatsthāvarajaṅgamam // LiP_2,55.13 //
śūnyaṃ sarvaṃ nirābhāsaṃ svarūpaṃ yatra cintyate /
abhāvayogaḥ saṃproktaścittanirvāṇakārakaḥ // LiP_2,55.14 //
nīrūpaḥ kevalaḥ śuddhaḥ svacchandaṃ ca suśobhanaḥ /
anirdeśyaḥ sadālokaḥ svayaṃvedyaḥ samaṃ tataḥ // LiP_2,55.15 //
svabhāvo bhāsate yatra mahāyogaḥ prakīrtitaḥ /
nityoditaḥ svayañjyotiḥ sarvacittasamutthitaḥ // LiP_2,55.16 //
nirmalaḥ kevalo hyātmā mahāyoga iti smṛtaḥ /
aṇimādipradāḥ sarve sarve jñānasya dāyakāḥ // LiP_2,55.17 //
uttarottaravaiśiṣṭyameṣu yogeṣvanukramāt /
ahaṃ saṃgavinirmukto mahākāśopamaḥ paraḥ // LiP_2,55.18 //
sarvāvaraṇanirmukto hyacintyaḥ svarasena tu /
jñeyametatsamākhyātamagrāhyamapi daivataiḥ // LiP_2,55.19 //
pravilīno mahānsamyak svayaṃvedyaḥ svasākṣikaḥ /
cakāstyānandavapuṣā tena jñeyam idaṃ matam // LiP_2,55.20 //
parīkṣitāya śiṣyāya brāhmaṇāyāhitāgnaye /
dhārmikāyākṛtaghnāya dātavyaṃ kramapūrvakam // LiP_2,55.21 //
gurudaivatabhaktāya anyathā naiva dāpayet /
nindito vyādhitolpāyustathā caiva prajāyate // LiP_2,55.22 //
dāturapyevamanaghe tasmājñātvaiva dāpayet /
sarvasaṃgavinirmukto madbhakto matparāyaṇaḥ // LiP_2,55.23 //
sādhako jñānasaṃyuktaḥ śrautasmārtaviśāradaḥ /
gurubhaktaśca puṇyātmā yogyo yogarataḥ sadā // LiP_2,55.24 //
eva devi samākhyāto yogamārgaḥ sanātanaḥ /
sarvavedāgamāṃbhojamakarandaḥ sumadhyame // LiP_2,55.25 //
pītvā yogāmṛtaṃ yogī mucyate brahmavittamaḥ /
evaṃ pāśupataṃ yogaṃ yogaiśvaryamanuttamam // LiP_2,55.26 //
atyāśramamidaṃ jñeyaṃ muktaye kena labhyate /
tasmādiṣṭaiḥ samācāraiḥ śivārcanarataiḥ priye // LiP_2,55.27 //
ityuktvā bhagavāndevīmanujñāpya vṛṣadhvajaḥ /
śaṅkukarṇaṃ samāsādya yuyojātmānamātmani // LiP_2,55.28 //
śailādiruvāca
tasmāttvamapi yogīndra yogābhyāsarato bhava /
svaṃyabhuva parā mūrtirnūnaṃ brahmamayī varā // LiP_2,55.29 //
tasmātsarvaprayatnena mokṣārtho puruṣottamaḥ /
bhasmasnāyī bhavennityaṃ yoge pāśupate rataḥ // LiP_2,55.30 //
dhyeyā yathākrameṇaiva vaiṣṇavī ca tataḥ parā /
māheśvarī parā paścātsaiva dhyeyā yathākramam // LiP_2,55.31 //
yogeśvarasya yā niṣṭhā saiṣā saṃhṛtya varṇitā // LiP_2,55.32 //
sūta uvāca
evaṃ śilādaputreṇa nandinā kulanandinā /
yogaḥ pāśupataḥ prokto bhasmaniṣṭhena dhīmatā // LiP_2,55.33 //
sanatkumāro bhagavānvyāsāyāmitatejase /
tasmādahamapi śrutvā niyogātsatriṇāmapi // LiP_2,55.34 //
kṛtakṛtyo 'smi viprebhyo namo yajñebhya eva ca /
namaḥ śivāya śāntāya vyāsāya munaye namaḥ // LiP_2,55.35 //
granthaikādaśasāhasraṃ purāṇaṃ laiṅgamuttamam /
aṣṭottarasatādhyāya mādimāṃśamataḥ param // LiP_2,55.36 //
ṣaṭcatvārīṃśadadhyāyaṃ dharmakāmārthamokṣadam /
atha te munayaḥ sarve naimiṣeyāḥ samāhitāḥ // LiP_2,55.37 //
praṇemurdevamīśānaṃ prītikaṇṭakitatvacaḥ /
śākhāṃ paurāṇikīmevaṃ kṛtvaikādaśikāṃ prabhuḥ // LiP_2,55.38 //
brahmā svayaṃbhūrbhagavānidaṃ vacanamabravīt /
laiṅgamādyantamakhilaṃ yaḥ paṭhecchṛṇuyādapi // LiP_2,55.39 //
dvijebhyaḥ śrāvayedvāpi sa yāti paramāṃ gatim /
tapasā caiva yajñena dānenādhyayanena ca // LiP_2,55.40 //
yā gatistasya vipulā śāstravidyā ca vaidikī /
karmaṇā cāpi miśreṇa kevalaṃ vidyayāpi vā // LiP_2,55.41 //
nivṛttiścāsya viprasya bhavedbhaktiśca śāśvatī /
mayi nārāyaṇe deve śraddhā cāstu mahātmanaḥ // LiP_2,55.42 //
vaṃśasya cākṣayā vidyā cāpramādaśca sarvataḥ /
ityājñā brahmaṇastasmāttasya sarvaṃ mahātmanaḥ // LiP_2,55.43 //
ṛṣayaḥ procuḥ
ṛṣeḥ sūtasya cāsmākameteṣābhapi cāsya ca /
nāradasya ca yā siddhistīrthayātrāratasya ca // LiP_2,55.44 //
prītiśca vipulā yasmā dasmākaṃ romaharṣaṇa // LiP_2,55.45 //
sā sadāstu virūpākṣaprasādāttu samantataḥ /
evamukteṣu vipreṣu nārado bhagavānapi // LiP_2,55.46 //
karābhyāṃ suśubhāgrābhyāṃ sūtaṃ pasparśivāṃstvaci /
svastyastu sūta bhadraṃ te mahādeve vṛṣadhvaje // LiP_2,55.47 //
śraddhā tavāstu cāsmākaṃ namastasmai śivāya ca // LiP_2,55.48 //

iti śrīliṅgamahāpurāṇe uttarabhāge pañcapañcāśattamodhyāyaḥ

samāptaṃ caitallaiṅgottarārdham

śrībhavānīśaṅkarārpaṇamastu