Linga-Purana, Part 1 (Adhy. 1-108)
Based on the edition Bombay : Venkatesvara Steam Press 1906


Input by members of the SANSKNET-project
(www.sansknet.org)

Revised by Oliver Hellwig
according to the ed. Calcutta, 1960 (Gurumandal Series No. XV)



PADA INDEX





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







akarotkāmarūpadhṛk LiP_1,71.74b
akarotsa tanūmanyāṃ LiP_1,70.123c
akarotsarvadṛk kramāt LiP_1,39.52b
akartajñaḥ paśurjīvo LiP_1,87.4c
akalyāṇaṃ bhaviṣyati LiP_1,105.23d
akasmācca kṛśo bhavet LiP_1,91.6b
akasmācca bhavetsthūlo hy LiP_1,91.6a
akasmādabhavatsarvaḥ LiP_1,92.109c
akaṃpito guṇagrāhī LiP_1,98.143a
akāmādapi hiṃseta LiP_1,90.16c
akāyāyārthakāyāya LiP_1,104.8c
akāyo bhaktakāyasthaḥ LiP_1,98.147c
akāraṇajagatsṛṣṭis LiP_1,9.48a
akārastasya mūrdhā tu LiP_1,17.73c
akāras tveṣa bhūrloka LiP_1,91.54a
akāraṃ ca krameṇa vai LiP_1,85.45d
akārākhyaścaturmukhaḥ LiP_1,17.69b
akārāya namonamaḥ LiP_1,72.130b
akārāyātmarūpiṇe LiP_1,18.1b
akārokāramakāraṃ LiP_1,1.20a
akārokāramakārā LiP_1,85.45a
akāro bījamucyate LiP_1,17.63b
akāro bījinaḥ prabhoḥ LiP_1,17.65b
akāro hyakṣaro jñeya LiP_1,91.53a
akālakṛṣṭā vidhvastāḥ LiP_1,89.99c
akālike tvadharme ca LiP_1,98.176a
akāle bhayamutpannaṃ LiP_1,96.12c
akṛtvā ca muniḥ pañca LiP_1,26.31c
akrūrastāmavāptavān LiP_1,69.25d
akrūrasyograsenyāṃ tu LiP_1,69.28c
akrūraṃ hiṃsayāmāsa LiP_1,66.73a
akrodho guruśuśrūṣā LiP_1,89.25a
akṣatriyāś ca rājāno LiP_1,40.12a
akṣapañcadaśairyutaḥ LiP_1,82.3d
akṣapādaḥ kumāraś ca LiP_1,7.51c
akṣapādaḥ kumāraś ca LiP_1,24.123a
akṣapādo hyajaḥ kujaḥ LiP_1,72.81d
akṣamālopavītaṃ ca LiP_1,77.90c
akṣayaścāvyayaścaiva LiP_1,43.27a
akṣaye ca maheṣudhī LiP_1,66.67d
akṣayo rathagītaś ca LiP_1,65.144c
akṣarapratilomyena LiP_1,85.210a
akṣaraṃ paramaṃ brahma LiP_1,65.101c
akṣarāṇāṃ vidhikramāt LiP_1,85.58b
akṣarāntaraniṣpandād LiP_1,21.78a
akṣarī tvakṣarī bhavet LiP_1,91.49b
akṣare tvakṣarī bhavet LiP_1,91.45b
akṣaḥ sahaikacakreṇa LiP_1,55.7a
akṣuṇṇaḥ kṣuṇṇarūpaś ca LiP_1,65.93c
akṣobhyakṣobhaṇāya ca LiP_1,21.25b
akṣobhyakṣobhaṇāya ca LiP_1,21.39d
akhilaṃ paramātmanaḥ LiP_1,53.51b
agacchadyatra so 'nanto LiP_1,20.35a
agatiṃ te na jānīmo LiP_1,31.35c
agandharasarūpastu LiP_1,88.26a
agamyagamanāya ca LiP_1,21.72b
agamyagahanasya ca LiP_1,20.78b
agaruṃ dakṣiṇe dadyād LiP_1,81.14c
agastyaś ca vasiṣṭhaś ca LiP_1,82.65a
aguṇaṃ dhruvamakṣayyam LiP_1,3.3a
agṛhṇād asamañjasam LiP_1,66.17d
agṛhṇād vaṃśakartāraṃ LiP_1,66.17a
agocaramiti śrutiḥ LiP_1,27.50d
agotraṃ tadavarṇakam LiP_1,86.53d
agnaye rudrarūpāya LiP_1,18.3a
agnayo naiva dīpyanti LiP_1,100.10a
agnikāryamadhaḥśayyāṃ LiP_1,83.13a
agnikāryaṃ ca yaḥ kṛtvā LiP_1,34.4a
agnigarbhaḥ sudāruṇaḥ LiP_1,70.232b
agnijvālo mahājvālaḥ LiP_1,65.104a
agninigrahaṇaṃ haste LiP_1,9.37c
agnipraveśaṃ kurute LiP_1,91.34a
agnimāviśate rātrau LiP_1,59.15a
agnirindras tathā viṣṇur LiP_1,86.79a
agnirvikeśyāṃ jajñe tu LiP_1,61.19c
agnirhyahaṃ somakartā LiP_1,34.1c
agnivarṇāya raudrāya LiP_1,72.126a
agnivarṇe 'thavā vidyud LiP_1,8.99c
agniṣṭomadvijāya ca LiP_1,21.32b
agniṣṭomaṃ ca yajñānāṃ LiP_1,70.244c
agniṣṭomādibhiśceṣṭvā LiP_1,29.72c
agniṣvāttātmajā menā LiP_1,6.6c
agniṣvāttā barhiṣadas LiP_1,82.67c
agniṣvāttāś ca yajvānaḥ LiP_1,6.5c
agniṃ yathāraṇiḥ patnī LiP_1,64.47c
agniṃ vai viśvatomukham LiP_1,88.78b
agniḥ sadārṇavāṃbhastvaṃ LiP_1,21.83c
agnīṣomātmakaṃ sarvaṃ LiP_1,34.6c
agneradhaḥ prakalpyaivaṃ LiP_1,8.94c
agner apāṃ ca saṃyogād LiP_1,89.60a
agnerdhūmaḥ pravartitaḥ LiP_1,54.47b
agnernocchrayam āsīta LiP_1,85.150c
agnervakṣye samudbhavam LiP_1,59.5d
agnau kaṇḍanake caiva LiP_1,78.5c
agnau ca nāmabhir devaṃ LiP_1,98.26a
agnau codyaṃ yathāvidhi LiP_1,57.39b
agnau juhoti yaccānnaṃ LiP_1,26.16c
agnau na tāpayetpādau LiP_1,85.150a
agnyabhyāse jale vāpi LiP_1,8.79a
agrajaḥ sarvatattvānāṃ LiP_1,8.70c
agrajāyāmabhūtputraḥ LiP_1,62.4c
agrajo 'gniriti smṛtaḥ LiP_1,70.105d
agratastu tamomūrtiṃ LiP_1,77.78a
agrataḥ pṛṣṭhato 'pyadhaḥ LiP_1,54.22d
agrataḥ pṛṣṭhato vāpi LiP_1,91.7a
agre putraṃ caturmukham LiP_1,99.8d
agre pūjyo bhaviṣyasi LiP_1,105.22d
agrevadhāya vai bhūtvā LiP_1,95.47c
agre sasarja vai brahmā LiP_1,70.171a
agre surāṇāṃ ca gaṇeśvarāṇāṃ LiP_1,72.52a
aghamarṣaṇameva ca LiP_1,85.186d
aghasmaro 'naghaḥ śūro LiP_1,21.82c
aghorarūpāya vikaṭāya vikaṭaśarīrāya te namaḥ LiP_1,95.50/a
aghoralakṣaṇaṃ mantraṃ LiP_1,89.9c
aghorahṛdayaṃ hṛdyaṃ LiP_1,17.90a
aghoraṃ ghoravikramam LiP_1,14.6b
aghoraṃ ca tatheśānaṃ LiP_1,11.2a
aghoraṃ tu tato brahmā LiP_1,14.8a
aghoraṃ vāmameva ca LiP_1,79.21d
aghoraḥ sadya eva ca LiP_1,82.5d
aghorāya namastubhyaṃ LiP_1,72.142a
aghorāya namonamaḥ LiP_1,72.124b
aghorāyātighorāya LiP_1,18.4c
aghorāṣṭakatattvāya LiP_1,72.124c
aghore kṛṣṇamīśvaram LiP_1,10.45d
aghoreṇa dvijottamāḥ LiP_1,81.14d
aghoreṇa nirudhya ca LiP_1,27.30d
aghoreśaprasaṃgataḥ LiP_1,15.31d
aghoro ghoravikramaḥ LiP_1,14.9b
aṅkasthāmakarodbahiḥ LiP_1,94.10b
aṅkasthāmāha deveśo LiP_1,25.2c
aṅkaṃ duḥkhitamānasaḥ LiP_1,62.7b
aṅkaṃ rūpeṇa mānitā LiP_1,62.6d
aṅkitaṃ kuṅkumādyaiś ca LiP_1,71.126a
aṅkuśena nivāritaḥ LiP_1,89.30b
aṅganyāsaṃ tataḥ paścād LiP_1,85.58a
aṅganyāsaṃ nyasetpaścād LiP_1,85.64a
aṅganyāsaḥ karanyāso LiP_1,85.56c
aṅgārasadṛśī nārī LiP_1,8.23a
aṅgirā bhṛgureva ca LiP_1,55.52d
aṅgirā bhṛgureva ca LiP_1,82.65b
aṅgirā munirātreyo LiP_1,98.108a
aṅgirāḥ pulahaḥ kratuḥ LiP_1,70.289d
aṅgirāḥ savitā dvijāḥ LiP_1,7.15b
aṅgulījapasaṃkhyānam LiP_1,85.109a
aṅgulīnāṃ ca sarveṣāṃ LiP_1,85.68a
aṅgulyagranighātena LiP_1,9.41a
aṅgulyagreṇa vai dhīmāṃs LiP_1,26.13a
aṅguṣṭhatarjanyagrābhyāṃ LiP_1,85.78a
aṅguṣṭhamātraṃ suśubhaṃ LiP_1,31.12a
aṅguṣṭhaṃ mokṣadaṃ vidyāt LiP_1,85.114a
aṅguṣṭhādikaniṣṭhāntaṃ LiP_1,85.62c
aṅguṣṭhena karanyāsaṃ LiP_1,85.79c
aṅguṣṭhena japejjapyam LiP_1,85.115c
aṅguṣṭhena vinā karma LiP_1,85.116a
acalā supratiṣṭhitā LiP_1,8.41b
acintyam arcayet prabhum LiP_1,77.106b
acirātsiddhikāṅkṣī tu LiP_1,85.100c
acetanāya cintyāya LiP_1,18.12a
acetanāṃ sarvagatāṃ LiP_1,88.42a
acchedyo bhuvanatraye LiP_1,97.21d
ajapī ca tathā dvijaḥ LiP_1,15.11d
ajapur hṛṣṭamānasāḥ LiP_1,103.36d
ajapo 'gnimapūjya ca LiP_1,85.143b
ajayadvai mahābalaḥ LiP_1,35.11d
ajaraṃ tamanantaṃ ca LiP_1,86.86c
ajaraṃ dhruvamakṣayyaṃ LiP_1,70.4c
ajaro jarayā tyakto LiP_1,43.26c
ajavaktro hayavaktro LiP_1,72.82a
ajaś ca aṇḍādakhilaṃ ca tasmāj LiP_1,53.62c
ajaś ca mṛgarūpaś ca LiP_1,65.67c
ajaścaiva mahātejā LiP_1,23.45a
ajasraṃ sa punaḥ punaḥ LiP_1,62.23b
ajaṃ hariṃ ca māṃ vāpi LiP_1,105.27a
ajaḥ putro raghoścāpi LiP_1,66.34a
ajaḥ sarveśvaraḥ snigdho LiP_1,98.64c
ajā janitrī jagatāṃ LiP_1,3.14c
ajājñayā pradhānasya LiP_1,3.15c
ajātatvād ajaḥ smṛtaḥ LiP_1,70.100d
ajātaśatrurālokaḥ LiP_1,98.43a
ajāmekāṃ lohitāṃ śuklakṛṣṇāṃ LiP_1,16.35a
ajāśvameṣoṣṭrakharān LiP_1,63.32a
ajāśvānakhuroṣṭrāṇāṃ LiP_1,85.153a
ajitaścaiva śukraś ca LiP_1,70.282a
ajena nirmitaṃ divyaṃ LiP_1,92.153c
ajaikapācca kāpālī LiP_1,65.125c
ajaikapād ahirbudhnyo LiP_1,63.20c
ajo 'haṃ māṃ viddhi tāṃ viśvarūpaṃ LiP_1,16.35c
ajñānamalapūrvatvāt LiP_1,86.102c
ajñānamitaratsarvaṃ LiP_1,86.100c
ajñānācchāpajā śaktiḥ LiP_1,29.68c
ajñānāttasya saṃnidhau LiP_1,9.8b
ajñānāddevadeveśa LiP_1,31.33c
ajñānādyadi vijñānād LiP_1,31.43a
ajñāne jñānamāninaḥ LiP_1,86.35b
ajñāne sati viprendrāḥ LiP_1,86.110c
añjanādririvāparaḥ LiP_1,97.39d
añjanāni vicitrāṇi LiP_1,71.127c
añjane cāraṇālayaḥ LiP_1,50.12b
añjano mukuṭas tathā LiP_1,49.50d
aṭitvā vividhāṃllokān LiP_1,20.23a
aṭṭaśūlā janapadāḥ LiP_1,40.25c
aṭṭahāsapriyāścaiva LiP_1,24.96a
aṭṭahāsastu nāmataḥ LiP_1,24.95d
aṭṭahāso mahāgiriḥ LiP_1,24.96d
aṇave mahate caiva LiP_1,21.29a
aṇimā garimā caiva LiP_1,34.20c
aṇimā garimā caiva LiP_1,34.21e
aṇimādiguṇānvitaiḥ LiP_1,51.15d
aṇimādiguṇāṣṭakam LiP_1,85.19d
aṇimādiguṇairyutaḥ LiP_1,76.37d
aṇimādiguṇairvṛtāḥ LiP_1,103.33d
aṇimādiguṇaiśvaryaṃ LiP_1,64.100a
aṇimādiguṇopetā LiP_1,88.1c
aṇimādyaṃ tathāvyaktaṃ LiP_1,88.16a
aṇimādye tu vijñeyā LiP_1,91.64c
aṇimāmayam akṣaram LiP_1,27.25b
aṇimā laghimā caiva LiP_1,88.9a
aṇutvāttu paraḥ sūkṣmaḥ LiP_1,88.27c
aṇoralpataraṃ prāhur LiP_1,71.106c
aṇoralpataraṃ śubham LiP_1,8.103b
aṇostu viṣayatyāgaḥ LiP_1,6.23a
aṇḍajaś codbhijjo vāpi LiP_1,87.17c
aṇḍajaḥ padmajaścaiva LiP_1,41.13c
aṇḍajo vai jarāyujaḥ LiP_1,86.19b
aṇḍam apsu pratiṣṭhitam LiP_1,20.80b
aṇḍam apsu sthitaṃ sākṣād LiP_1,17.67c
aṇḍam avyaktasaṃbhavam LiP_1,70.61d
aṇḍamādau mayā proktam LiP_1,53.46c
aṇḍamutpādayanti ca LiP_1,3.28b
aṇḍamutpādayanti te LiP_1,70.52d
aṇḍasyāvaraṇāni ca LiP_1,53.46d
aṇḍasyāvaraṇāṣṭakam LiP_1,2.6d
aṇḍasyāsya ca sambhūtir LiP_1,2.6c
aṇḍasyāsya pravṛttistu LiP_1,50.18c
aṇḍaṃ daśaguṇenaiva LiP_1,3.30a
aṇḍājjajñe sa eveśaḥ LiP_1,70.62a
aṇḍānāmīdṛśānāṃ tu LiP_1,53.47c
aṇḍānāṃ koṭayaścaiva LiP_1,36.60a
aṇḍeṣu cāṇḍabāhyeṣu LiP_1,53.49c
aṇḍeṣveteṣu sarveṣu LiP_1,53.48c
aṇḍe 'sminkathitā dvijāḥ LiP_1,53.43d
aṇḍe hyasminsamarpitam LiP_1,70.66b
aṇḍodbhavatvaṃ śarvasya LiP_1,2.7a
ata ūrdhvaṃ gṛhastheṣu LiP_1,89.15a
ata ūrdhvaṃ nibodhadhvam LiP_1,63.89a
ata ūrdhvaṃ punaścāpi LiP_1,89.16a
ata ūrdhvaṃ pravakṣyāmi LiP_1,88.2a
ata ūrdhvaṃ pravakṣyāmi LiP_1,89.1a
ata ūrdhvaṃ pravakṣyāmi LiP_1,90.1a
ata ūrdhvaṃ pravakṣyāmi LiP_1,91.1a
ata ūrdhvaṃ pravakṣyāmi LiP_1,91.45c
atastatra paṭhedvidvāñ LiP_1,96.127a
atastvamugrakalayā LiP_1,96.57a
ataḥ paramidaṃ kṣetraṃ LiP_1,92.45a
ataḥ paraṃ tu trividham LiP_1,59.5c
ataḥ paraṃ pravakṣyāmi LiP_1,76.1a
ataḥ paraṃ pravakṣyāmi LiP_1,85.83a
ataḥ pratiṣṭhitaṃ sarvaṃ LiP_1,86.6c
atāḍayacca rājendraṃ LiP_1,35.29a
atāḍayatkṣupaṃ mūrdhni LiP_1,35.9c
atikrānte daśāhe tu LiP_1,89.86c
atitīkṣṇamahādaṃṣṭro LiP_1,96.67c
atithiryatpinākadhṛk LiP_1,29.48b
atithistu kuśājjajñe LiP_1,66.38c
atidīpto niśākaraḥ LiP_1,65.91d
atidurgāṇi suvratāḥ LiP_1,71.23b
ativegāya vegine LiP_1,18.5b
atiṣṭhacca mahātejāḥ LiP_1,107.47c
atiṣṭhattasya cāgrataḥ LiP_1,105.28d
atiṣṭhatparameśvaraḥ LiP_1,41.48b
atiṣṭhat puruṣarṣabhaḥ LiP_1,100.29b
atiṣṭhat stambhitastena LiP_1,100.30c
atiṣṭhadbhagavānbrahmā LiP_1,103.64c
atisūkṣmaṃ mahārthaṃ ca LiP_1,85.32a
atihāsam avaṣṭambhaṃ LiP_1,89.37c
atītānāgatānāṃ vai LiP_1,55.77c
atītānāgatānāṃ hi LiP_1,40.94c
atītānāgatāḥ sarve LiP_1,63.48a
atītānāgateṣu ca LiP_1,46.15d
atītānāgateṣu vai LiP_1,70.221b
atītānāgateṣviha LiP_1,40.96d
atītānāgateṣviha LiP_1,46.14d
atītāni ca kalpāni LiP_1,70.114a
atītāya bhaviṣyāya LiP_1,21.26c
atītāya bhaviṣyāya LiP_1,21.34a
atītā ye svayaṃbhuvaḥ LiP_1,16.27b
atītārthasya cāsmṛtiḥ LiP_1,8.38b
atītā vartamānāś ca LiP_1,70.111a
atītaiś ca bhaviṣyaiś ca LiP_1,21.1c
atītaistu sahaitāni LiP_1,61.15a
atītyāsādya devasya LiP_1,80.22c
atīndriyam anābhāsaṃ LiP_1,8.106c
atīndriyaṃ jñānamidaṃ tathā śivaṃ LiP_1,89.28c
atīndriyo mahāmāyaḥ LiP_1,98.67c
atīva paruṣaṃ vākyaṃ LiP_1,29.23c
atīva bhavabhaktānāṃ LiP_1,30.13a
atīva bhogado devi LiP_1,85.63a
atīva madhurākṛtiḥ LiP_1,29.11d
atīśayaḥ sa prayogī LiP_1,82.56c
atulamiha mahābhayapraṇāśahetuṃ LiP_1,33.13a
ato dhūmāgnivātānāṃ LiP_1,54.39a
ato māṃ śaraṇaṃ prāpya LiP_1,96.34a
ato vakṣyāmi viprendrāḥ LiP_1,77.81c
ato vai sarvakalyāṇaṃ LiP_1,69.55c
ato 'sau jagatāṃ dhātrī LiP_1,103.41c
ato 'smān pāhi bhagavan LiP_1,96.110c
attā hartā caturmukhaḥ LiP_1,98.136b
atyantaghoraṃ bhagavan LiP_1,96.24a
atyantanirmale samyak LiP_1,8.83a
atyantāvanatau dṛṣṭvā LiP_1,22.1a
atyantotsāhayuktasya LiP_1,9.13a
atyantopahatasya ca LiP_1,89.60b
atyahaṅkāradūṣitam LiP_1,96.96b
atyugravacanaṃ procuś LiP_1,29.36c
atyugrasya mahattvasya LiP_1,22.25c
atyugraṃ kālakūṭākhyaṃ LiP_1,86.6a
atyucchritaḥ suvistīrṇaḥ LiP_1,48.31c
atyuṣṇaścātiśītaś ca LiP_1,20.36c
atra gacchanti nidhanaṃ LiP_1,60.10a
atra gāthā mahārājñā LiP_1,67.15a
atrāntare mahāghoraṃ LiP_1,96.61c
atrānyotpātabhūkampa- LiP_1,96.126a
atrāpi svayamevāhaṃ LiP_1,92.70a
atrāhaṃ brahmaṇānīya LiP_1,92.72c
atrāhaṃ svayamāgataḥ LiP_1,92.78b
atrir devasadaścaiva LiP_1,7.45c
atrirdevasadaścaiva LiP_1,24.65c
atrirnāmnā pariśrutaḥ LiP_1,24.56d
atristāṃ cānasūyakām LiP_1,5.25d
atrerbhāryānasūyā vai LiP_1,5.46a
atreś ca kulasaṃbhavāḥ LiP_1,78.17d
atreṣṭaprāpako dharma LiP_1,10.13c
atreḥ patnyo daśaivāsan LiP_1,63.68c
atraikādaśasāhasraiḥ LiP_1,2.5c
atha ekonaviṃśe tu LiP_1,24.90c
atha celluptadharmā tu LiP_1,88.47a
atha caitraratho vīro LiP_1,68.24c
atha jagāma munestu tapovanaṃ LiP_1,107.25a
atha jāṃbūnadamayair LiP_1,80.13a
atha tasminkṣaṇādeva LiP_1,64.92a
atha tasya pulastyasya LiP_1,64.120c
atha tasya vacaḥ śrutvā LiP_1,30.33c
atha tasya vacaḥ śrutvā LiP_1,71.45a
atha tasya vimānasya LiP_1,80.44a
atha tasyācyutaḥ śrutvā LiP_1,20.12c
atha tasyāstadālāpaṃ LiP_1,64.59a
atha tasyaivamaniśaṃ LiP_1,42.2a
atha taṃ manasā dhyātvā LiP_1,16.5c
atha tāmāha deveśo LiP_1,13.10a
atha tāmuddhṛtāṃ tena LiP_1,94.20a
atha te brahmaṇā sārdhaṃ LiP_1,71.162c
atha teṣāṃ purāṇasya LiP_1,1.9c
atha teṣāṃ prasanno bhūd LiP_1,102.52a
atha teṣu sthiteṣveva LiP_1,102.39c
atha dṛṣṭvā kalāvarṇam LiP_1,17.89a
atha dṛṣṭvā gaṇādhyakṣaṃ LiP_1,71.147c
atha dṛṣṭvāparā nāryaḥ LiP_1,29.15a
atha dṛṣṭvā śiśuṃ devās LiP_1,102.29c
atha deve gate tyaktvā LiP_1,94.26c
atha devo mahādevaḥ LiP_1,43.49a
atha devo mahādevaḥ LiP_1,72.110c
atha daityavadhaṃ cakre LiP_1,69.80a
atha dvādaśavarṣaṃ vā LiP_1,80.50a
atha dvādaśavārṣikam LiP_1,29.71b
atha nābhyaṃbuje viṣṇor LiP_1,64.17a
atha nirīkṣya sureśvaramīśvaraṃ LiP_1,72.99a
atha pañcavidhaṃ vāpi LiP_1,79.19c
atha pātramathāpi vā LiP_1,108.13b
atha putraḥ śinerjajñe LiP_1,69.15c
atha prasūtimicchanvai LiP_1,68.23a
atha prāthamikasyeha LiP_1,4.1a
atha brahmā ca bhagavān LiP_1,102.17c
atha brahmādayaḥ sarve LiP_1,96.99a
atha brahmā mahādevam LiP_1,103.1a
atha bhīmarathasyāsīt LiP_1,68.44a
atha mahendraviriñcivibhāvasu- LiP_1,72.94a
atha rudrasya devasya LiP_1,72.1a
atharvamasitaṃ mantraṃ LiP_1,17.85a
atharvaśira eva ca LiP_1,64.78b
atharvaśīrṣaḥ sāmāsya LiP_1,65.113a
atharvahṛdayaṃ vibhum LiP_1,1.21b
atharvāstraṃ tatastasmai LiP_1,107.46c
atharvāstraṃ tadā tasya LiP_1,107.49a
atharvāstreṇa mantravit LiP_1,107.45d
atharveṇa śubhena ca LiP_1,27.42b
athavā gatavijñāno LiP_1,88.31c
athavā jñānināṃ viprāḥ LiP_1,8.114c
athavā dhyānasaṃyukto LiP_1,88.35c
atha vānukrameṇa tu LiP_1,8.93d
athavānugrahārthaṃ ca LiP_1,9.56c
athavā pūjayecchaṃbhuṃ LiP_1,89.10a
athavā brahmarandhrasthaṃ LiP_1,86.122c
athavāriṣṭamālokya LiP_1,91.73a
athavā saktacittaśced LiP_1,81.52a
athavā hyekamāsaṃ vā LiP_1,81.51a
atha vibhāti vibhorviśadaṃ vapur LiP_1,72.90a
atha vibhramya pakṣābhyāṃ LiP_1,96.71a
atha viṣṇurmahātejāś LiP_1,100.23c
atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ LiP_1,104.28/a
atha śailasutā devī LiP_1,102.23a
atha sajyaṃ dhanuḥ kṛtvā LiP_1,72.101a
atha sabrahmakā devāḥ LiP_1,71.119c
atha samararataiḥ sadā samantāc LiP_1,71.37a
atha sarve muniśreṣṭhāḥ LiP_1,103.49c
atha saṃprokṣayetpaścād LiP_1,27.18a
atha saṃmṛjya dhanuṣo LiP_1,72.113c
atha saṃvatsarā dṛṣṭā LiP_1,4.25c
atha sā tasya vacanaṃ LiP_1,106.10a
atha sṛṣṭāstadā tasya LiP_1,41.6c
atha snānavidhiṃ vakṣye LiP_1,25.6a
athājñāṃ pradadau teṣām LiP_1,44.46a
athātmani samadrākṣīt LiP_1,70.263c
athāditirditiḥ sākṣād LiP_1,103.4a
athādhastādrathasyāsya LiP_1,72.30c
athānenaiva karmātmā LiP_1,75.12a
athānyo brahmaṇaḥ kalpo LiP_1,16.1a
athāpaśyanmahātejāḥ LiP_1,14.4a
athāmbhasā plutāṃ bhūmīṃ LiP_1,38.7a
athārdhamātrāṃ kalyāṇīm LiP_1,41.11a
athālpakṛṣṭāścānuptā LiP_1,39.40a
athāśeṣāsurāṃstasya LiP_1,93.11a
athāsya pārśvataḥ kṛṣṇāḥ LiP_1,14.9c
athāha bhagavānbrahmā LiP_1,72.105a
athāha bhagavān rudro LiP_1,72.34a
athāhārdhendutilakaḥ LiP_1,103.73a
athaikādaśa te rudrā LiP_1,22.23c
athainam avamanyante LiP_1,89.13a
athaivaṃ te tadā dagdhā LiP_1,71.39a
athaivāpsarasāṃ gaṇān LiP_1,70.251b
atho 'gneḥ pārthivasya ca LiP_1,59.6b
athotthāya mahādevaḥ LiP_1,95.60c
athovāca mahādevaḥ LiP_1,19.1a
athovāca mahābhāgo LiP_1,22.9c
adagdhaṃ svavidhānataḥ LiP_1,9.36d
adahattatkṣaṇādeva LiP_1,101.41c
adātā ca viśudhyati LiP_1,15.12b
aditiś ca ditiścaiva LiP_1,42.23c
aditiś ca ditiścaiva LiP_1,63.23a
aditiḥ suṣuve putram LiP_1,65.2a
adīnatvaṃ ca labdhavān LiP_1,35.27d
adīrghaṃ tadanulbaṇam LiP_1,86.57b
aduṣṭāpatiteṣu ca LiP_1,89.16b
adṛśyantī jaghānātha LiP_1,64.28c
adṛśyantī tadā vākyaṃ LiP_1,64.64a
adṛśyantī parāśaram LiP_1,63.83d
adṛśyantīṃ ca viprendra LiP_1,64.95c
adṛśyantīṃ punaḥ prāha LiP_1,64.65a
adṛśyantīṃ mahābhāgāṃ LiP_1,64.101a
adṛśyantīṃ vasiṣṭhaṃ ca LiP_1,64.75a
adṛśyantyā ca puṇyātmā LiP_1,64.44c
adṛśyantyā mahātejāḥ LiP_1,64.24c
adṛśyantyāścaturvaktro LiP_1,64.53c
adṛśyantyāstathā dvijāḥ LiP_1,64.54b
adṛśyānsarvabhūtānāṃ LiP_1,70.313c
adṛśyo dhanasādhakaḥ LiP_1,65.62d
adṛṣṭapūrvairanyaiś ca LiP_1,96.7a
adṛṣṭamasmābhir anekamūrte LiP_1,71.112a
adṛṣṭā vicaranti ca LiP_1,40.76d
adehinas tvaho deham LiP_1,53.51a
adbhir eva maheśvaram LiP_1,33.15b
adbhir daśaguṇābhistu LiP_1,70.54a
adbhir vividhamālyaiś ca LiP_1,31.32a
adbhiḥ kāryāṇi pūtābhiḥ LiP_1,78.3c
adbhiḥ pūtaṃ ghṛtādibhiḥ LiP_1,83.32b
adbhiḥ samācaretsarvaṃ LiP_1,89.50c
adbhiḥ saṃchāditāṃ bhūmiṃ LiP_1,70.127a
adbhiḥ spṛṣṭo na hṛṣyeta LiP_1,91.14c
adbhutaṃ kṛṣṇapiṅgalam LiP_1,14.6d
adya tvāṃ dṛṣṭavānprabho LiP_1,62.16b
adyaprabhṛti sarveśaḥ LiP_1,20.56a
adya vai devadevena LiP_1,30.16c
adyāpi gauravāttasya LiP_1,71.84c
adyāpi jagati khyātaṃ LiP_1,92.96c
adyāpi tava nikṣiptaṃ LiP_1,96.46c
adyāpi tava putrasya LiP_1,96.49c
adyāpi na nivartante LiP_1,63.7a
adyāpi sadṛśaḥ kaścin LiP_1,44.43c
adrirājālayaḥ kāntaḥ LiP_1,98.62a
adrīṇāṃ prabhave caiva LiP_1,21.9c
advayaṃ tamasaścaiva LiP_1,8.107c
advitīyamayaṃ prabho LiP_1,95.28d
adhamāḥ sāhasapriyāḥ LiP_1,40.32d
adhamottamatā tāsāṃ LiP_1,39.15c
adhare mahate caiva LiP_1,21.36c
adharo 'nuttaro jñeyo LiP_1,98.110a
adharma iti cocyate LiP_1,10.13b
adharmaśatrurakṣayyaḥ LiP_1,98.97c
adharmaś ca praṇaśyati LiP_1,31.21b
adharmaścāniṣṭaphalo hy LiP_1,10.14a
adharmastamaso jajñe LiP_1,70.266a
adharmaṃ bhagavānprabhuḥ LiP_1,38.13d
adharmābhiniveśitvāt LiP_1,40.44a
adharmo dharmasaṃnidhiḥ LiP_1,5.12b
adhaś ca dharmo deveśa LiP_1,36.14a
adhaścaiva catustriṃśat LiP_1,53.21c
adhastāccordhvataścaiva LiP_1,98.168c
adhastādatra caiteṣāṃ LiP_1,45.9a
adhastānnarakāḥ kramāt LiP_1,45.9d
adhasteṣāṃ ca suvratāḥ LiP_1,45.13d
adhaḥ khadyotavibhramam LiP_1,96.70d
adhaḥ saptatalānāṃ tu LiP_1,53.44a
adhāraṇe mahattve ca LiP_1,10.13a
adhārmikāstvanācārā LiP_1,40.3c
adhikaṃ na tato viduḥ LiP_1,70.257b
adhikāṃ gatimeva ca LiP_1,77.60d
adhikṛtya mahātmanā LiP_1,2.1b
adhipaṃ payasāṃ nidhim LiP_1,58.9d
adhibhūtamanukramāt LiP_1,86.77d
adhiṣṭhānaṃ tavodaram LiP_1,21.73b
adhiṣṭhānaṃ mahāmerur LiP_1,72.7a
adhiṣṭhitaḥ punastena LiP_1,54.29c
adhiṣṭhitā sā hi maheśvareṇa LiP_1,70.83a
adhītya parameśvaram LiP_1,66.44b
adhītya vidhipūrvakam LiP_1,77.95b
adhītyaiva vidhānataḥ LiP_1,85.38b
adhīyante tadā vedāñ LiP_1,40.41c
adhṛtaḥ svadhṛtaḥ sādhyaḥ LiP_1,98.145a
adhṛṣyaṃ manasāpyanyair LiP_1,71.31c
adhṛṣyaṃ sarvabhūtānāṃ LiP_1,70.126a
adhṛṣyaḥ sarvabhūtānāṃ LiP_1,40.56c
adhogamiṣyāmyanala- LiP_1,17.36c
adhodṛṣṭyā vitastyāṃ tu LiP_1,86.62a
adhomukhaṃ tu yatpadmaṃ LiP_1,41.20c
adhyātmayoganilayaḥ LiP_1,98.50c
adhyātmaṃ pṛthagevedaṃ LiP_1,86.74c
adhyātmānugato balaḥ LiP_1,65.99d
adhyāpanaṃ cādhyayanaṃ LiP_1,105.17a
adhyāpayāmāsa ca tāṃ LiP_1,95.11a
adhyāpino 'dhyāyinaś ca LiP_1,70.311c
adhruveṇa śarīreṇa LiP_1,108.18a
anaghāya viriñcāya LiP_1,104.8a
anaṅgavṛddhim akarod LiP_1,29.11c
anaṅgāyāṅgahāriṇe LiP_1,18.12d
anantakam anuttamam LiP_1,68.26d
anantakāt suto yajño LiP_1,68.27a
anantaguṇamucyate LiP_1,85.111d
anantadṛṣṭirānando LiP_1,98.57a
anantapādas tvam anantabāhur LiP_1,72.157a
anantabalavīryāya LiP_1,31.37c
anantabhogaśayyāyāṃ LiP_1,37.27c
anantamūrtiḥ katham īdṛśaṃ tvāṃ LiP_1,72.157c
anantamūrdhāntakaraḥ śivaś ca LiP_1,72.157b
anantaścākṣayaḥ prabhuḥ LiP_1,71.101d
anantaṃ kalpayetkramāt LiP_1,27.28b
anantaṃ gītavādinām LiP_1,92.173b
anantaḥ kulikaścaiva LiP_1,82.54a
anantaḥ śivasannidhau LiP_1,85.106d
anantaḥ sarvalakṣaṇaḥ LiP_1,65.152b
anantaḥ sarvavidyeśaḥ LiP_1,82.6c
anantādyā mahānāgāḥ LiP_1,74.5a
anantānāmayāya ca LiP_1,18.10b
anantāya virūpāya LiP_1,18.10a
anantāyāntakāriṇe LiP_1,72.145b
anantāsanasaṃsthāya LiP_1,72.145a
anantena ca saṃyuktaṃ LiP_1,45.11a
ananteśādayastvevaṃ LiP_1,50.19a
ananteśāya sūkṣmāya LiP_1,72.143c
ananto rajataprabhaḥ LiP_1,69.47d
ananyamanaso bhūtvā LiP_1,92.62c
ananyā sā gatistasya LiP_1,92.79a
anapatyaḥ kratustasmin LiP_1,63.68a
anapāyyakṣaraḥ kāntaḥ LiP_1,98.131c
anapāvṛtamadvaitaṃ LiP_1,86.58a
anabhyarcya jagattraye LiP_1,105.25b
anabhre vidyutaṃ paśyed LiP_1,91.10a
anamitrasuto nighno LiP_1,69.12a
anamitraṃ śiniṃ caiva LiP_1,69.11c
anayā devadevo 'sau LiP_1,70.346a
anayā muktiraṃbikā LiP_1,87.23d
anayā haimavatyā ca LiP_1,102.50c
anaraṇyamajījanat LiP_1,65.43d
anarthe vārisūdana LiP_1,98.176b
analastvaṃ ca mohitaḥ LiP_1,96.54b
analo vāyuvāhanaḥ LiP_1,65.112b
anavadyāṃ priyāmiṣṭāṃ LiP_1,20.49c
anavasthitacittatvam LiP_1,9.5c
anaśnaṃstatparo bhūtvā LiP_1,85.98c
anasūyāṃ tathātraye LiP_1,70.292b
anāgate vyatīte ca LiP_1,98.175c
anāgateṣu tadvacca LiP_1,40.96a
anāgateṣu tadvacca LiP_1,70.114c
anāchādya dvijaḥ kuryād LiP_1,54.43a
anātmanyātmavijñānam LiP_1,9.8a
anādānaṃ parasvānām LiP_1,8.15a
anāditvācca pūrvatvāt LiP_1,70.104a
anādimadhyanidhano LiP_1,98.37a
anādimānprabandhaḥ syāt LiP_1,88.66a
anādirbhūrbhuvolakṣmīḥ LiP_1,98.85c
anādiścāntakṛtprabhuḥ LiP_1,20.65d
anādiḥ saṃsthitastayoḥ LiP_1,85.35b
anādṛtya kṛtiṃ jñātvā LiP_1,99.16a
anādyantamajaṃ sūkṣmaṃ LiP_1,70.6a
anāmayāya sarvāya LiP_1,21.56c
anāmayā hyaśokāś ca LiP_1,52.20c
anāmayā hyaśokāś ca LiP_1,52.34a
anārjavaṃ jaḍībhāvo LiP_1,40.87c
anāvṛṣṭibhayaṃ ghoraṃ LiP_1,40.2c
anāvṛṣṭihatāścaiva LiP_1,40.68c
anāvṛṣṭyā ca sarvaśaḥ LiP_1,17.8d
anāvṛṣṭyā hate loke hy LiP_1,63.81a
anāśritāḥ śivaṃ rudraṃ LiP_1,6.28c
anāsanaḥ śayāno vā LiP_1,85.161a
aniketā athāvasan LiP_1,39.34b
aniketā bhramantyete LiP_1,101.19c
aniketāśrayāstu tāḥ LiP_1,39.17b
anindata tadā devo LiP_1,41.41c
anirīkṣyaiva hṛṣṭātmā LiP_1,62.27c
aniruddha mahāviṣṇo LiP_1,36.12c
aniruddhaṃ muniśreṣṭhāḥ LiP_1,46.9c
anirudhya viceṣṭedyaḥ LiP_1,9.57a
anirdeśyavapuḥ śrīmān LiP_1,98.69c
anirviṇṇo guṇagrāhī LiP_1,98.149a
anilo mārutas tathā LiP_1,82.47d
aniṣṭaṃ na smaretsadā LiP_1,89.39b
aniṣpandāḥ sugandhinaḥ LiP_1,52.40b
anīkaṃ viṣasambhūtaṃ LiP_1,72.25c
anukarṣan sa vai senāṃ LiP_1,40.52c
anugamya ca vai snātvā LiP_1,89.89a
anugṛhya gaṇatvaṃ ca LiP_1,92.188a
anugṛhya ca kṛṣṇo 'pi LiP_1,69.86c
anugṛhya ca taṃ ghṛṇī LiP_1,41.63d
anugṛhya tatastuṣṭo LiP_1,15.2a
anugṛhya tato dadyāc LiP_1,85.95a
anugṛhya tadā devīm LiP_1,102.12a
anugṛhya dvijottamam LiP_1,30.27b
anugṛhya pitāmaham LiP_1,37.40b
anugṛhya maheśvaraḥ LiP_1,24.149b
anugṛhya maheśvaraḥ LiP_1,33.1b
anugṛhyātha śākteyaṃ LiP_1,64.106c
anugṛhyāspṛśaddevo LiP_1,22.13c
anugrahakaro 'bhavat LiP_1,17.62d
anugrahārthaṃ lokānāṃ LiP_1,12.12c
anugrahārthaṃ lokānāṃ LiP_1,24.10c
anugrahārthaṃ lokānāṃ LiP_1,24.28c
anugraho mayā hyevaṃ LiP_1,92.122a
anujā ca śubhānanā LiP_1,101.4b
anujñātaś ca te nātha LiP_1,20.19c
anujñātastayā tatra LiP_1,107.19c
anuttamo durādharṣo LiP_1,98.152c
anudvigno hyaniṣṭeṣu LiP_1,10.26c
anu dvīpaṃ sahasrāṇāṃ LiP_1,49.1c
anupṛktāvabhūtāṃ tāv LiP_1,70.73a
anupravṛttastu mahāṃstadenāṃ LiP_1,70.83c
anumānād asaṃmūḍho LiP_1,70.123a
anumlocā ghṛtācī ca LiP_1,55.33a
anumlocā ca te ubhe LiP_1,55.54b
anuyānti surāḥ sarve LiP_1,96.75a
anulepanaṃ tu tat sarvaṃ LiP_1,92.174c
anuvaṃśapurāṇajñā LiP_1,69.5c
anuvṛtya sthito mahān LiP_1,53.30b
anuṣṭubhaṃ savairājam LiP_1,70.247c
anuṣṭhitamanuttamam LiP_1,81.4b
anṛtaṃ paruṣaṃ śāṭhyaṃ LiP_1,85.137c
anṛtaṃ bruvate lubdhās LiP_1,40.4a
anekayatnaiś ca mayātha tubhyaṃ LiP_1,72.155c
anekaskandhapādapam LiP_1,51.6d
anekānīha līlayā LiP_1,17.29d
anekānnīlalohitaḥ LiP_1,6.11d
anekābdaṃ tathā cāpsu LiP_1,17.66c
anekāścaryasaṃyutaḥ LiP_1,48.5b
anekaiś ca vibhūṣite LiP_1,51.5d
anekaiḥ sarvatobhadraiḥ LiP_1,80.25c
anena devaṃ stutvā tu LiP_1,82.111a
anena nirmitāstvevaṃ LiP_1,45.4a
anena mama kiṃ vipra LiP_1,30.8c
anena vidhinā devaḥ LiP_1,79.22c
anena vidhinā snātvā LiP_1,25.7a
anena harirūpeṇa LiP_1,96.20a
anenaiva tu rūpeṇa LiP_1,15.2c
anenaiva tu sādhanam LiP_1,40.86b
anenaiva maheśvarīm LiP_1,26.1d
anenaiva varāheṇa LiP_1,94.21a
anenopasadā devā LiP_1,71.44a
anaupamyamanirdeśyam LiP_1,17.35a
anaupamyaṃ maheśvaram LiP_1,96.63d
anaupamyaṃ mukhaṃ tathā LiP_1,21.76b
anaupamyānsurottama LiP_1,20.27b
antakāya namastubhyam LiP_1,95.37c
antarātmā mṛgālayaḥ LiP_1,65.109b
antarā pūryate punaḥ LiP_1,56.17d
antarāyā iti khyātā LiP_1,9.12c
antarikṣaṃ divaṃ tathā LiP_1,70.179b
antarikṣe ca rājatam LiP_1,71.19b
antarikṣe tathāṇḍe 'smin LiP_1,2.18c
antarikṣe vṛṣadhvajaḥ LiP_1,100.42d
antareṣu yathākramam LiP_1,49.58b
antardhānaṃ kārayāmāsa śarvaḥ LiP_1,72.177d
antarnivasanaṃ tathā LiP_1,9.39d
antarbhāvyaḥ sudarśanaḥ LiP_1,65.114b
antaryāmaḥ prabhañjanaḥ LiP_1,86.83b
antaryāmī mahādyutiḥ LiP_1,86.88d
antarviśvamidaṃ jagat LiP_1,3.29d
antarviśvamidaṃ jagat LiP_1,70.65b
antaṃ gantuṃ na śaktāḥ sma LiP_1,32.16a
antaḥ śaucavivarjitaḥ LiP_1,8.34b
antāya madhyāya sumadhyamāya LiP_1,72.160d
ante ca devadevāya LiP_1,77.92c
ante varṣasahasrasya LiP_1,20.80c
andhakasya mahātmanaḥ LiP_1,93.25b
andhakaṃ ca mahābhāgaṃ LiP_1,69.2a
andhakātkāśyaduhitā LiP_1,69.32a
andhakānugrahaṃ caiva LiP_1,93.2c
andhakābhimukhaṃ yayau LiP_1,93.9d
andhakāravināśaś ca LiP_1,85.227c
andhakārasya kathito LiP_1,46.33a
andhakārātparaścāpi LiP_1,53.14c
andhakārirmakhadveṣī LiP_1,98.125c
andhakāre kṣudhāviṣṭāṃs LiP_1,70.225c
andhakāre sudāruṇe LiP_1,37.25d
andhako nāma daityendro LiP_1,93.1a
andhako 'pi mahāsuraḥ LiP_1,93.7b
annabhūtaṃ na kutracit LiP_1,86.91d
annamayo 'sau bhūtātmā LiP_1,86.93a
annaśuddhau sattvaśuddhir LiP_1,85.140a
annaṃ cāmṛtameva ca LiP_1,54.34d
annaṃ caivābhimantritam LiP_1,85.194d
annaṃ mānuṣa ucyate LiP_1,26.18d
annādān piśitāśāṃś ca LiP_1,70.309c
annādyairalamadyārye LiP_1,29.55a
anne prāṇāḥ pratiṣṭhitāḥ LiP_1,81.43b
anne sarvaṃ pratiṣṭhitam LiP_1,81.42b
annodakaṃ mūlaphalam LiP_1,63.82a
anyatra tu kṛtaṃ pāpaṃ LiP_1,103.75c
anyatra na tathā kvacit LiP_1,92.43b
anyatra ramate mūḍhaḥ LiP_1,86.109a
anyathā jīvitaṃ tāsāṃ LiP_1,39.47a
anyathā te na dāsyāmi LiP_1,37.6c
anyathā na samācaret LiP_1,25.10d
anyathā nāsti saṃtartuṃ LiP_1,29.45a
anyathā nopapadyate LiP_1,28.3d
anyathā nopapadyate LiP_1,93.17b
anyathā vāpi śuśrūṣāṃ LiP_1,86.151a
anyadevanamaskārān LiP_1,91.70c
anyadeveṣu niratā LiP_1,107.14c
anyaścaiva parāvasuḥ LiP_1,55.30d
anyaṃ ca kathayiṣyāmi LiP_1,108.11a
anyaṃ varaṃ vṛṇīdhvaṃ vai LiP_1,71.13c
anyā ca devī hyanujā LiP_1,101.4c
anyāni navatīścaiva LiP_1,4.21a
anyānyapi ca puṣpāṇi LiP_1,92.175c
anyā siddhiḥ prajāyate LiP_1,39.20b
anyāṃś ca devān devo 'sau LiP_1,100.22c
anyāḥ sṛja tvaṃ bhadraṃ te LiP_1,70.316a
anye ca girayas tathā LiP_1,49.43d
anye ca puṣkaradvīpe LiP_1,46.48c
anye cāpi sabāndhavāḥ LiP_1,73.3d
anye tattvārthavedinaḥ LiP_1,75.23b
anye tu prasthitāstānvai LiP_1,39.60c
anye 'pi niyatātmāno LiP_1,13.20a
anye 'pi yogino divyāś LiP_1,92.62a
anyeṣāṃ prāṇināṃ tathā LiP_1,85.147d
anyairaṅgulibhiḥ saha LiP_1,85.115d
anyonyamanuraktāś ca LiP_1,52.20a
anyonyamithunā hyete LiP_1,70.80a
anyonyamupajīvinaḥ LiP_1,70.80b
anyonyavijigīṣayā LiP_1,86.45b
anyonyasya samāśrayāt LiP_1,70.51d
anyonyaṃ sasmitaṃ prekṣya LiP_1,29.19a
anvayaḥ sakalo vatsa LiP_1,64.102a
anvayād vratam uttamam LiP_1,68.25b
apakārāya kevalam LiP_1,96.44d
apatanmunayaścānye LiP_1,71.139c
apamṛtyupraśamanaṃ LiP_1,96.119a
aparājitaḥ sarvasaho LiP_1,98.144c
aparājitā bahubhujā LiP_1,70.339a
aparā tatra ṛgvedo LiP_1,86.51c
aparādhyati kiṃ tava LiP_1,64.73d
aparāntavivṛddhaye LiP_1,54.60d
aparāmṛṣṭamadyaiva LiP_1,86.102a
aparāhṇe ca pitṛbhiḥ LiP_1,83.11c
aparāhṇe pitṛgaṇā LiP_1,56.14c
apareṇa sitodaś ca LiP_1,49.50a
aparṇā caikaparṇā ca LiP_1,70.332a
aparṇā varadā devī LiP_1,82.15a
aparyāptapraveśanaḥ LiP_1,88.57d
apavargaṃ tato gacchet LiP_1,88.30a
apavitrakaro 'śuddhaḥ LiP_1,85.157a
apaviddhā mahātmanā LiP_1,70.216d
apaśyatāṃ bhavaṃ devaṃ LiP_1,37.38c
apaśyat satyavikramaḥ LiP_1,20.28d
apaśyaddvijasattamaḥ LiP_1,36.58d
apaśyan sarvabhūtānāṃ LiP_1,96.114c
apaśyaṃstatpuraṃ devāḥ LiP_1,80.10a
apahṛtya tadā prāṇān LiP_1,95.61c
apaḥ punaḥ sakṛtprāśya LiP_1,88.84c
apāṇipādodarapārśvajihvo hyatīndriyo vāpi susūkṣma ekaḥ LiP_1,88.40/b
apānayatyapānastu LiP_1,8.63c
apānānnirmame kratum LiP_1,70.189b
apānāya dvitīyā ca LiP_1,88.83a
apāpā naiva hantavyāḥ LiP_1,71.48a
apāpaiḥ śaṅkarārcanāt LiP_1,71.32d
apāpo nātra saṃśayaḥ LiP_1,71.47d
apāmārgakadambaiś ca LiP_1,79.17c
apāmpatis tatheśāno LiP_1,72.60c
apārasya mahātmanaḥ LiP_1,21.88d
apāṃ ca varuṇaṃ devaṃ LiP_1,58.3a
apāṃ tvadhipatirdevo LiP_1,54.36c
apāṃ nidhānaṃ jīmūtāḥ LiP_1,54.44a
apāṃ nidhiradhiṣṭhānaṃ LiP_1,98.73a
apāṃ bhava iti smṛtaḥ LiP_1,86.129b
apāṃ bhūmeś ca saṃyogād LiP_1,39.39c
apāṃ vāyoś ca saṃśrayāt LiP_1,70.51b
apāṃ śivasya bhagavān LiP_1,54.36a
apāṃ saukṣmye pratigate LiP_1,39.20c
api tatsakalaṃ labhet LiP_1,78.14b
api devairmahābalaiḥ LiP_1,71.49b
api dhyāyanti tāṃ siddhiṃ LiP_1,39.26a
api naśyati tatkṣaṇāt LiP_1,85.81d
apibat kṣīram uttamam LiP_1,107.4d
api rudrālaye sakṛt LiP_1,77.27d
api varṣaśatairapi LiP_1,70.107d
api vā nityajāpakaḥ LiP_1,85.100b
api vṛndaṃ sahasraśaḥ LiP_1,80.36d
apiśaṅgaḥ piśaṅgaś ca LiP_1,7.26c
apunarbhavagāminām LiP_1,23.34d
apunarbhavam adbhutam LiP_1,8.104d
apūjita iti prabhuḥ LiP_1,107.44d
apūjitastadā devaiḥ LiP_1,72.45a
apūtaṃ yajjalaṃ bhavet LiP_1,89.8d
apūtābhiściraṃ labhet LiP_1,78.4d
apūtodakapāne tu LiP_1,89.9a
apūpagirayaścaiva LiP_1,107.52c
apūpagirayaścaiva LiP_1,107.56c
apṛcchatkṣetramāhātmyaṃ LiP_1,103.72c
apṛcchan paramarṣayaḥ LiP_1,30.1d
apṛcchan bhagavaṃlliṅgaṃ LiP_1,17.4a
apṛcchaṃśca tataḥ sūtam LiP_1,1.10c
apeyo brāhmaṇaiḥ kṛtaḥ LiP_1,29.29d
apyardhamiti paṇḍitaiḥ LiP_1,64.40b
apyetadantare devī LiP_1,71.120c
aprakāśamavijñeyaṃ LiP_1,70.6c
apragrahāstatastā vai LiP_1,40.63c
apratiṣṭhā hi yoginaḥ LiP_1,9.5d
apratīpena jñānena LiP_1,70.88a
apramattena veddhavyaṃ LiP_1,91.50a
apramāṇāya sarvāya LiP_1,21.49a
apramādaś ca vinayo LiP_1,5.36a
apramādas tathā bodho LiP_1,5.37c
aprameyaṃ tadasthūlam LiP_1,86.57a
aprameyāya goptre ca LiP_1,21.70c
aprameyo mahāvaktro LiP_1,20.59c
aprayatnena yoginaḥ LiP_1,9.18d
apravṛttāś ca yoginaḥ LiP_1,70.176d
apravṛttiḥ kṛtayuge LiP_1,39.18c
aprasannamanāḥ so 'tha LiP_1,70.144c
aprasaṃkhyeyatattvasya LiP_1,21.88a
aprākṛtasya tasyādir LiP_1,4.56c
aprāṇamamanaskaṃ ca LiP_1,86.56c
aprāpya taṃ nivartante LiP_1,17.59a
aprāpya manasā saha LiP_1,28.18d
apriyāya priyāya ca LiP_1,21.65b
apsarogaṇagandharvaiḥ LiP_1,92.41c
apsarogaṇasaṃkīrṇair LiP_1,76.20c
apsarogaṇasaṃkīrṇair LiP_1,77.10c
apsarogaṇasevitaḥ LiP_1,65.139d
apsarobhiś ca sevitā LiP_1,51.24d
apsarobhiḥ pranṛttābhiḥ LiP_1,102.24a
apsu vā yadi vādarśe LiP_1,91.11a
apsu vai pārthivaṃ nyasya LiP_1,29.75c
apsu śabdo 'mbare tathā LiP_1,21.77d
apsu śete yatastasmāt LiP_1,70.120a
aphenā muniśārdūlā LiP_1,78.2c
abaloddhṛtā ca bhagavaṃstavaiva LiP_1,94.18c
abuddhipūrvakāḥ sargāḥ LiP_1,70.168a
abdo yo mānuṣaḥ smṛtaḥ LiP_1,4.14d
abbindavaś ca śītoṣṇāḥ LiP_1,20.37c
abbinduṃ yaḥ kuśāgreṇa LiP_1,89.19a
abruvaṃste gaṇeśānaṃ LiP_1,72.48c
abhaktā bhagavatyasmiṃl LiP_1,10.34c
abhakṣyabhakṣī sampūjya LiP_1,79.6a
abhakṣyasya ca bhakṣaṇe LiP_1,89.45b
abhayaṃ ca dadau teṣāṃ LiP_1,95.59a
abhayaṃ sarvadā nṛpa LiP_1,36.28b
abhavacca sudāruṇaḥ LiP_1,98.2b
abhavaccāvayoḥ puraḥ LiP_1,17.33b
abhavatkāraṇaṃ param LiP_1,70.3b
abhavatkuṇṭhitāgraṃ hi LiP_1,36.47a
abhavat kṣatriyaśreṣṭho LiP_1,35.4c
abhavatsatyakīrtanāt LiP_1,22.1d
abhavan daityavaibhavāt LiP_1,71.38d
abhavannimnagāni tu LiP_1,39.37d
abhavanvṛṣṭisaṃtatyā LiP_1,39.38a
abhave ca bhave tubhyaṃ LiP_1,16.10a
abhāgyānna samāptaṃ tu LiP_1,71.141a
abhāgyāśceti cāpare LiP_1,71.136d
abhāvo vyavahārāṇāṃ LiP_1,60.13c
abhicārakṛtaṃ naraḥ LiP_1,54.42d
abhicārāgnidhūmotthaṃ LiP_1,54.41c
abhicārikamatyarthaṃ LiP_1,17.85c
abhijajñe caturmukhaḥ LiP_1,20.82d
abhinandyābhimānya ca LiP_1,22.6d
abhimantrya mahājalam LiP_1,25.19d
abhimānastadā tatra LiP_1,41.4c
abhimānino 'vatiṣṭhante LiP_1,61.14c
abhirāmaḥ suśaraṇaḥ LiP_1,98.79a
abhirāmaḥ suśaraṇo LiP_1,65.166a
abhivandya kṛtāñjaliḥ LiP_1,103.1b
abhivandya jagadguruḥ LiP_1,36.33d
abhivandya tadā prāhus LiP_1,71.39c
abhivandya punaḥ sūryaṃ LiP_1,26.6c
abhivandya punaḥ sūryaṃ LiP_1,26.8c
abhivandya yathākramam LiP_1,26.10d
abhivādyāgrato dhīmān LiP_1,1.17a
abhivādyo mahākarmā LiP_1,65.57c
abhivādyo mahācāryo LiP_1,98.57c
abhiṣiktaḥ sahasrāṃśū LiP_1,57.38c
abhiṣiktāstatastvete LiP_1,58.17c
abhiṣicya tato rājyaṃ LiP_1,67.11a
abhiṣicyādhipatyeṣu LiP_1,63.43c
abhiṣiñcāmi bhūtapam LiP_1,43.50b
abhiṣiñcetsamantataḥ LiP_1,85.214b
abhiṣekaṃ samāhitaḥ LiP_1,44.34b
abhiṣektukāmaṃ ca nṛpaṃ LiP_1,66.81a
abhīṣuhasto bhagavān LiP_1,72.32a
abhuktarāśidhānyānām LiP_1,89.64a
abhūjjyeṣṭhaḥ kakutsthaś ca LiP_1,65.32c
abhūtaḥ sa tu jāyate LiP_1,91.68b
abhūnmitro dadhīcasya LiP_1,35.3c
abhojyāni yatīnāṃ tu LiP_1,90.21a
abhyaṅgaṃ pañcaviṃśati LiP_1,92.170d
abhyabhāṣata deveśo LiP_1,41.50c
abhyamanyata so 'nyaṃ vai LiP_1,5.4a
abhyayuḥ śaṅkhavarṇāś ca LiP_1,103.13a
abhyarcayanti ye lokā LiP_1,105.26a
abhyarcya devadeveśaṃ LiP_1,64.69a
abhyarditānāṃ bālānāṃ LiP_1,70.344c
abhyaṣiñcatkathaṃ brahmā LiP_1,58.1a
abhyaṣiñcatpuruṃ putraṃ LiP_1,66.80a
abhyaṣiñcatsudharmāṇaṃ LiP_1,58.14a
abhyaṣiñcaddivākaram LiP_1,58.2b
abhyaṣiñcanta vidhivad LiP_1,44.35c
abhyasaṃhara gamyaṃ te LiP_1,96.105c
abhyasecca sadā jñānaṃ LiP_1,86.117c
abhyaseddhṛṣitaḥ svayam LiP_1,8.85b
abhyasyanti paraṃ yogaṃ LiP_1,92.40a
abhyāsenaiva vijñānaṃ LiP_1,9.61c
abhyukṣad ātmano mūrdhni LiP_1,103.47c
abhyukṣya sakuśaṃ cāpi LiP_1,25.27a
abhyuttiṣṭhanmahābalam LiP_1,20.97b
abhyutthānādikaṃ sarvaṃ LiP_1,89.33c
abhyeti bhārate varṣe tv LiP_1,54.60c
abhraṅkaṣaiḥ sitamanoharacārurūpaiḥ LiP_1,92.21b
abhrasyeśaḥ sahasradṛk LiP_1,54.39d
abhraṃ vanahitaṃ smṛtam LiP_1,54.40d
abhrāṇāṃ munipuṅgavāḥ LiP_1,54.45d
amaratvaṃ mayā dattaṃ LiP_1,107.58a
amararājatanuṃ svayamāsthitaḥ LiP_1,107.25d
amarāvatī pūrvabhāge LiP_1,48.9a
amarāvatīsamā divyā LiP_1,48.15c
amarāvatī saṃyamanī LiP_1,54.3c
amarāsurapūjitam LiP_1,79.10b
amareśaṃ mahākālaṃ LiP_1,92.137c
amareśo mahāghoro LiP_1,65.124c
amareśvaraṃ ca varadaṃ LiP_1,92.151c
amarairapi durlabhaiḥ LiP_1,80.32d
amarṣaṇo marṣaṇātmā LiP_1,65.76a
amalaṃ nirguṇaṃ sthānaṃ LiP_1,14.12c
amalā brahmavādinī LiP_1,63.76d
amastu tālunī tasya LiP_1,17.77a
amākṣikaṃ mahīvīryaṃ LiP_1,39.28a
amātraṃ tu śivaṃ padam LiP_1,91.56b
amātraṃ hi tadakṣaram LiP_1,91.57b
amānī buddhimāñchāntas LiP_1,86.149a
amānuṣyāṇi ramyāṇi LiP_1,49.34a
amāvāsyāṃ tatastasyā LiP_1,56.17c
amāvāsyāṃ nirāhārā LiP_1,84.10c
amāvāsyāṃ niśākaram LiP_1,56.13d
amāvāsyāṃ niśākaraḥ LiP_1,57.25b
amāvāsyāṃ surottamāḥ LiP_1,56.13b
amutreha hitārthavān LiP_1,33.10b
amūrto 'pi dhruvaṃ bhadre LiP_1,101.43a
amṛtatvāya te gatāḥ LiP_1,24.117b
amṛtatvāya yoginā LiP_1,8.26b
amṛtaṃ cākṣaraṃ brahma LiP_1,86.99a
amṛtaṃ cākṣaraṃ brahma hy LiP_1,8.104c
amṛtaṃ jīvasaṃjñitam LiP_1,23.41b
amṛtaṃ sūryatejasā LiP_1,56.9b
amṛtaḥ śāśvataḥ śānto LiP_1,98.66a
amṛtāṅgo 'mṛtavapuḥ LiP_1,98.53c
amṛtā tu yathā latā LiP_1,64.42b
amṛtā nāmataḥ sarvā LiP_1,59.25c
amṛtāya namo 'stu te LiP_1,41.32b
amṛtena surān sarvāṃs LiP_1,59.29c
amṛtyuḥ sarvadṛk siṃhas LiP_1,98.151a
amoghadaṇḍī madhyastho LiP_1,98.80c
amogharetāḥ sarvatra LiP_1,23.45c
amoghaḥ kokilaścaiva LiP_1,103.21c
amoghaḥ saṃyamo hṛṣṭo LiP_1,65.136c
amoghāyāgninetrāya LiP_1,96.88c
amoghārthaprasādaś ca LiP_1,65.114a
amoghā vindhyanilayā LiP_1,70.340a
amogho 'riṣṭamathano LiP_1,98.92c
amba maṅgalavibhūṣaṇair vinā LiP_1,64.62a
ambarīṣaś ca vīryavān LiP_1,65.39b
ambujālaḥ suniścitaḥ LiP_1,65.119b
ambhāṃsyetāni rakṣāma LiP_1,70.226c
ammayaṃ śuklameva ca LiP_1,61.22d
amlānamālānicitair LiP_1,51.11a
ayajvānaś ca yajvānaḥ LiP_1,6.5a
ayanānāṃ tathottaram LiP_1,61.52b
ayanābdayugāni ca LiP_1,70.181b
ayane cakrasaṃgamau LiP_1,72.7d
ayane cārdhamāsena LiP_1,77.64a
ayase varadāya ca LiP_1,21.36b
ayasmayam anuttamam LiP_1,71.3b
ayaṃ prāthamikaḥ smaret LiP_1,86.137d
ayaṃ me dakṣiṇe pārśve LiP_1,19.2c
ayaṃ sa garbho devakyā LiP_1,69.56a
ayācata mahādevaṃ LiP_1,98.189a
ayācitāt paraṃ naktaṃ LiP_1,83.10c
ayātayāmān asṛjad LiP_1,70.314c
ayuktaṃ vai gurorvacaḥ LiP_1,89.38d
ayutāghoramabhyasya LiP_1,15.10a
ayutāyuḥ śatāyuś ca LiP_1,69.3c
ayutāyuḥ sutastasya LiP_1,66.23a
ayogyasyāpi bhagavān LiP_1,10.31c
ayonija namastubhyaṃ LiP_1,42.28a
ayonijaṃ mṛtyuhīnam LiP_1,41.63a
ayonijaṃ mṛtyuhīnaṃ LiP_1,37.5c
ayonijaṃ mṛtyuhīnaṃ LiP_1,42.9c
arakṣitāro hartāraḥ LiP_1,40.11a
arakṣitāro hartāro LiP_1,40.24c
araṇye parvate vāpi LiP_1,70.342a
aravindāvṛtānanau LiP_1,44.23d
arājake yugavaśāt LiP_1,40.64c
aricakrapraśamanaṃ LiP_1,96.119c
ariśmavantam ādityaṃ LiP_1,91.3a
ariṣṭaneminaṃ vīro LiP_1,100.36a
ariṣṭanemiraśvaś ca LiP_1,69.31a
ariṣṭājanayadbahūn LiP_1,63.40b
ariṣṭāni nibodhata LiP_1,91.1b
ariṣṭā surasā muniḥ LiP_1,63.23b
ariṣṭe sūcite dehe LiP_1,91.36a
aruṇodasya pūrveṇa LiP_1,49.40c
aruṇodaṃ saraḥ pūrvaṃ LiP_1,49.38c
arundhati tadā bhītā LiP_1,64.29c
arundhatī karābhyāṃ tāṃ LiP_1,64.16a
arundhatī cāśramavāsinastadā LiP_1,64.67c
arundhatī vasiṣṭhasya LiP_1,64.33c
arundhatīṃ ca kalyāṇīṃ LiP_1,64.14c
arundhatīṃ ca pitaraṃ LiP_1,64.101c
arundhatīṃ jagannātha- LiP_1,64.98c
arundhatīṃ dhruvaṃ caiva LiP_1,91.2a
arundhatīṃ mahābhāgāṃ LiP_1,64.96a
arundhatyā nibodhata LiP_1,63.79b
arundhatyā munestathā LiP_1,64.54d
arundhatyā saha muniḥ LiP_1,64.5c
arundhatyāṃ vasiṣṭhastu LiP_1,63.83a
arundhatyāḥ pralāpanam LiP_1,2.28b
arūpaśamayuktāstu LiP_1,40.73c
arūpāya surūpāya LiP_1,18.12c
arūpāya surūpāya LiP_1,32.2a
areṣu teṣu viprendrāś LiP_1,72.4a
arogo niyamādhyakṣo LiP_1,98.99c
arkaḥ somo 'ṅgārakaś ca LiP_1,82.73c
arkairaṣṭaśataṃ japtvā LiP_1,85.192a
arghyaṃ dattvātha puṣpāṇi LiP_1,27.53a
arghyaṃ dattvā samabhyarcya LiP_1,26.4a
arcamānena devena LiP_1,76.48c
arcayanti mahādevaṃ LiP_1,33.7c
arcayanti muhuḥ kecit LiP_1,75.32a
arcayāmāsa deveśaṃ LiP_1,92.186a
arcayāmīti cintayet LiP_1,88.52b
arcayitvā tato brahmā LiP_1,44.34c
arcayitvā liṅgamūrti LiP_1,73.9a
arcayet saṃgameśvaraṃ LiP_1,92.89c
arcayed bilvapatrakaiḥ LiP_1,81.11d
arcitaṃ parameśānaṃ LiP_1,79.25a
arcirbhiḥ sarvato vṛtāḥ LiP_1,32.11b
arciṣmānpavanaḥ so 'gnir LiP_1,59.13c
arṇavāntarvyavasthitau LiP_1,49.22d
arṇavāntarvyavasthitau LiP_1,49.24d
arthakāmo labhedarthaṃ LiP_1,82.113c
arthakārī subāndhavaḥ LiP_1,65.120d
arthaniścayagāminīm LiP_1,70.263b
arthaṃ bodhayate yacca LiP_1,8.74c
arthānām arjane 'pyevaṃ LiP_1,86.25c
arthitavyaḥ sadācāraḥ LiP_1,98.28a
artho 'nartho mahākośaḥ LiP_1,98.141c
artho vicārato nāstīty LiP_1,75.23a
artho hyarthakaro vaśaḥ LiP_1,65.92b
ardhakrośaṃ śivakṣetraṃ LiP_1,77.33c
ardhakrośe tu sarve vai LiP_1,54.52a
ardhanārivapuḥ sākṣāt LiP_1,54.65c
ardhanārīnaravapus LiP_1,70.326a
ardhanārīśarīrāya LiP_1,18.30a
ardhanārīśarīrāya LiP_1,33.16c
ardhanārīśvaraṃ dṛṣṭvā LiP_1,5.28a
ardhanārīśvaraṃ devaṃ LiP_1,76.35c
ardhanārīśvaraṃ prabhum LiP_1,99.11b
ardhanārīśvaro 'bhavat LiP_1,41.10b
ardhanārīśvarobhavat LiP_1,99.8b
ardhanārīśvaro bhūtvā LiP_1,41.43a
ardhanārīśvaro vibhuḥ LiP_1,99.9d
ardhamātrātmane namaḥ LiP_1,72.131d
ardhamātrāparaṃ param LiP_1,41.22d
ardhamāsānna jīvati LiP_1,91.12d
ardhamāsāṃś ca māsāṃś ca LiP_1,70.181a
ardhamuṇḍaś ca jajñire LiP_1,16.37b
ardhaṃ tanmātram api cec LiP_1,91.60c
ardhāvaśiṣṭe tasmiṃstu LiP_1,63.56a
ardhena nārī sā tasya LiP_1,70.268c
ardhena puruṣo 'bhavat LiP_1,70.268b
ardhenāṃśena sarvātmā LiP_1,41.44a
aryamā daśabhir yāti LiP_1,59.38a
aryamā savitā raviḥ LiP_1,65.127b
arvāktu niṣadhasyātha LiP_1,49.12a
arvāk trivarṣātsnānena LiP_1,89.84c
arvāksrotaḥprakīrtitaḥ LiP_1,70.157d
arvāksrotāstu sādhakaḥ LiP_1,70.153b
arvāksroto 'nugrahaś ca LiP_1,5.6a
arvāg ekādaśāhāntaṃ LiP_1,89.81c
arvācīne tu tasyārdhe LiP_1,53.34c
arhamukhe pravṛttaś ca LiP_1,70.75c
arhaḥ pūruridaṃ rājyaṃ LiP_1,67.9c
arhāṇām ājñayā vibhoḥ LiP_1,44.46b
alakṣaṇamanirdeśyam LiP_1,8.103a
alakṣmīś ca svayaṃ tasya LiP_1,71.90c
aladaṃ jaladasyātha LiP_1,46.26a
alabdhvā sa piturdhīmān LiP_1,62.7a
alam atyantakopena LiP_1,64.108c
alaṃkariṣṇus tvacalo LiP_1,98.103c
alaṃkṛtaṃ tvayā brahman LiP_1,92.160a
alaṃkṛtaṃ mayā brahma LiP_1,92.165c
alaṃkṛtā mahālakṣmyā LiP_1,44.41c
alaṃkṛto gajānanaḥ LiP_1,105.12b
alaṃkṛtya yathānyāyaṃ LiP_1,84.25a
alaṃkṛtya vitānādyaiś LiP_1,77.83a
alaṃkṛtya samantataḥ LiP_1,77.100b
alaṃ krodhena vai bhadra LiP_1,100.40c
alaṃgṛhamiti smṛtam LiP_1,92.160d
alaṃ hi rākṣasair dagdhair LiP_1,64.111c
alātacakravadyānti LiP_1,57.7a
alābhe rājataṃ vāpi LiP_1,81.23c
aliṅgaṃ caiva liṅgaṃ ca LiP_1,3.7c
aliṅgaṃ śivalakṣaṇam LiP_1,3.3b
aliṅgaḥ śiva ityukto LiP_1,3.1c
aliṅgād abhavatsvayam LiP_1,3.4d
aliṅginaṃ nirguṇaṃ cetanaṃ ca LiP_1,88.39c
aliṅgine liṅgamayāya tubhyaṃ LiP_1,72.161c
aliṅgī bhagavān bījī LiP_1,3.8c
aliṅgo liṅgamūlaṃ tu LiP_1,3.1a
alubdhaḥ saṃyamī proktaḥ LiP_1,10.25a
alubdhānāṃ sayogānāṃ LiP_1,10.3c
alobhastyāga eva ca LiP_1,89.24b
alolaś ca mahauṣadhiḥ LiP_1,65.132d
alpabhūtaṃ sukhaṃ svarge LiP_1,20.89a
alpaśeṣāḥ prajāstadā LiP_1,40.71d
alpasattvaiḥ prajāpatiḥ LiP_1,79.1d
alpasaukhyaṃ bahukleśaṃ LiP_1,20.88a
alpākṣaraṃ mahārthaṃ ca LiP_1,85.29a
alpodakā cālpaphalā LiP_1,40.31a
avakāśastato deva LiP_1,3.25a
avakāśaṃ dadāti ca LiP_1,86.141b
avagāḍhāścobhayataḥ LiP_1,49.17c
avagāhya punastasmin LiP_1,25.20a
avagāhya bhavaṃ smaran LiP_1,25.19b
avagāhyāpi malino hy LiP_1,8.34a
avaguṇṭhya yathāvidhi LiP_1,27.10d
avacchedo hyanantastu LiP_1,72.15c
avajñādurmado dakṣo LiP_1,99.15c
avatārān pravakṣyāmi LiP_1,7.21c
avatāreṣu lakṣaṇam LiP_1,24.139b
avatīrṇaṃ jagadgurum LiP_1,69.55b
avatīrṇaḥ pitāmahaḥ LiP_1,3.28d
avatīrṇe parāśare LiP_1,64.50d
avatīrṇe sute nandin LiP_1,42.32a
avatīrṇo mamāvyayāt LiP_1,17.23b
avatīrṇo mahītale LiP_1,64.48b
avatīrṇo yathā hyaṇḍād LiP_1,64.53a
avatīrṇo 'si mādhava LiP_1,96.17d
avatīrṇo 'si līlayā LiP_1,95.26b
avatīrya giriṃ merum LiP_1,80.5e
avadhyatvam api śrutvā LiP_1,97.12a
avadhyatvamavāpya ca LiP_1,93.4d
avadhyatvaṃ ca sarveṣāṃ LiP_1,71.11c
avadhyatvaṃ mahātmanaḥ LiP_1,36.26b
avadhyaḥ sarvadā sarvaiḥ LiP_1,36.23a
avadhyā varalābhātte LiP_1,98.13a
avadhyo bhava viprarṣe LiP_1,35.16a
avanād omiti smṛtaḥ LiP_1,70.98d
avamāno 'mṛtaṃ tatra LiP_1,89.4c
avarṇo hyasvaraś caiva LiP_1,88.26c
avardhata samantataḥ LiP_1,17.65d
avaśaḥ patati kṣitau LiP_1,86.38d
avaśyatvācca īśvaraḥ LiP_1,70.102b
avaśyaṃ jāyate dvijāḥ LiP_1,71.70d
avaśyaṃ bhavitavyatām LiP_1,20.89d
avaśyaṃ bhāvinārthena LiP_1,39.42c
avasacca sadā tayā LiP_1,92.146b
avasthāmīdṛśīṃ gataḥ LiP_1,96.39b
avācyavācane caiva LiP_1,89.45c
avāpatus tadā tṛptiṃ LiP_1,71.133e
avāpa ditinandanaḥ LiP_1,101.14d
avāpa patimīśvaram LiP_1,101.1d
avāpa mahatīṃ siddhim LiP_1,62.41a
avāpa śriyamuttamām LiP_1,68.31b
avāpya puruṣottamam LiP_1,62.32b
avāpya saṃjñāṃ govindāt LiP_1,22.16c
avighnamarthito bhavān LiP_1,105.5b
avighnaṃ yajñadānādyaiḥ LiP_1,104.4a
avighnāya divaukasām LiP_1,103.80b
avighnāya divaukasām LiP_1,104.5d
avijñātaṃ mahātmanaḥ LiP_1,20.18b
avijñāya janārdanam LiP_1,20.17d
avijñeyaḥ suśāradaḥ LiP_1,65.120b
avijñeyo graho viprā LiP_1,60.9c
avidyayā munergrastaḥ LiP_1,5.3a
avidyā pañcadhā hyeṣā LiP_1,5.2c
avidyā pañcaparvaiṣā LiP_1,70.141a
avidyāṃ vidyayā jitvā LiP_1,90.5c
avidyāṃ vidyayā hitvā LiP_1,86.112c
avibhāgaṃ tamomayam LiP_1,20.2d
avibhāge tamomaye LiP_1,70.7d
avimuktaphalodayaḥ LiP_1,103.74d
avimuktam ata ucyate LiP_1,92.143d
avimuktamiti smṛtam LiP_1,92.46b
avimuktamidaṃ śubham LiP_1,92.48d
avimuktasya māhātmyaṃ LiP_1,92.3c
avimuktasya māhātmyaṃ LiP_1,103.73c
avimuktasya śaṅkaraḥ LiP_1,92.11b
avimuktasya śobhanam LiP_1,92.2b
avimuktasya sarvathā LiP_1,92.36b
avimuktaṃ kṣetravaraṃ LiP_1,92.133e
avimuktaṃ gṛhaṃ mama LiP_1,92.144d
avimuktaṃ tato 'bhavat LiP_1,92.104d
avimuktaṃ paraṃ kṣetraṃ LiP_1,91.75c
avimuktaṃ varānane LiP_1,92.102d
avimuktaṃ hi muktaye LiP_1,92.52b
avimuktādupāgamya LiP_1,53.12c
avimukte ca tapasā LiP_1,92.186c
avimukte tyajetprāṇān LiP_1,92.50c
avimukte mahākṣetre LiP_1,53.11c
avimukte mahālaye LiP_1,1.2d
avimukte yathā śubham LiP_1,92.169b
avimukte viśeṣataḥ LiP_1,77.38d
avimukteśvaraṃ gatvā LiP_1,91.73c
avimukteśvaraṃ dṛṣṭvā LiP_1,92.131c
avimukteśvaraṃ prāpya LiP_1,29.30a
avimukteśvaraṃ liṅgaṃ LiP_1,92.6c
avimukteśvaraṃ liṅgaṃ LiP_1,92.105a
avimukteśvaraṃ liṅgaṃ LiP_1,92.185c
avimukteśvare nityam LiP_1,92.146a
avimukte samāsīnā LiP_1,10.38c
avimukte sukhāsīnaṃ LiP_1,103.72a
aviyogakaraṃ puṇyaṃ LiP_1,81.5c
avirakto yato martyo LiP_1,8.26c
avirodhena dharmasya LiP_1,89.6c
aviśabdena pāpastu LiP_1,92.143a
aviśuddhakṣayādibhiḥ LiP_1,86.37d
aviśeṣavācakatvād LiP_1,70.37a
aviśeṣās tatas tu te LiP_1,70.37b
aviśeṣāstataḥ punaḥ LiP_1,70.37d
avīcyantāni sarvāṇi LiP_1,53.45c
avṛddhirjagato bhūyo LiP_1,2.10c
avṛṣṭirmaraṇaṃ caiva LiP_1,39.66c
avedanīya āvedyaḥ LiP_1,65.140c
avehi paramaṃ bhāvam LiP_1,96.34c
avaikṣata pitāmahaḥ LiP_1,41.34d
avocaṃ śraddhayaiveti LiP_1,10.48c
avyaktamajamityevaṃ LiP_1,38.4c
avyaktalakṣaṇo vyakto LiP_1,98.134c
avyaktaliṅgairmunibhiḥ LiP_1,92.55a
avyaktaṃ ceśvarāttasmād LiP_1,70.3a
avyaktaṃ prakṛtistamaḥ LiP_1,20.71d
avyaktaṃ madhyato vibhuḥ LiP_1,36.13b
avyaktaṃ liṅgamucyate LiP_1,3.1b
avyaktaṃ viśvasaṃbhavam LiP_1,17.35b
avyaktaṃ vyaktaliṅginaḥ LiP_1,33.8d
avyaktaṃ svaguṇaiḥ sārdhaṃ LiP_1,41.5c
avyaktaḥ samprakāśakaḥ LiP_1,70.85d
avyaktājjāyate teṣāṃ LiP_1,70.89a
avyaktādicaturdikṣu LiP_1,27.28c
avyaktādiviśeṣāntaṃ LiP_1,3.12a
avyaktādyaviśeṣānte LiP_1,10.28c
avyaktānugraheṇa ca LiP_1,70.52b
avyaktāya ca te namaḥ LiP_1,71.97d
avyaktāya namonamaḥ LiP_1,18.30b
avyaktāya viśokāya LiP_1,96.90a
avyaktāṃ sattvabahulāṃ LiP_1,70.203c
avyaktena samāvṛtam LiP_1,70.9b
avyaktenāvṛto mahān LiP_1,70.56d
avyayaṃ ca vyayaṃ cāpi LiP_1,70.252a
avyayaṃ cāpratiṣṭhaṃ ca LiP_1,86.55c
avyayaṃ jagatāṃ patim LiP_1,6.29b
avyayāya vyayāya ca LiP_1,31.38b
avyayāyāmarāya ca LiP_1,21.49b
avyākṛtamidaṃ tvāsīn LiP_1,59.7a
avyāptaṃ yadamedhyena LiP_1,89.67c
avraṇatvaṃ śarīrasya LiP_1,9.35a
aśaktaścenmuniśreṣṭhāḥ LiP_1,77.30c
aśaktyā ca vyavasthitaḥ LiP_1,70.163b
aśanir bhāsakaś caiva LiP_1,103.31a
aśiraskaṃ tathā paśyen LiP_1,91.11c
aśītimaṇḍalaśataṃ LiP_1,55.14a
aśītirdevapuryastu LiP_1,50.8c
aśītiś ca sahasrāṇi LiP_1,4.28a
aśucirnātra saṃśayaḥ LiP_1,89.53d
aśucisthānasaṃsthitam LiP_1,89.51b
aśuddhaṃ saṃspṛśedyadi LiP_1,85.152d
aśubhāya bhaviṣyati LiP_1,54.41b
aśubhe durjanākrānte LiP_1,8.80c
aśūnyamamarairnityaṃ LiP_1,51.16a
aśṛtānnaṃ tathaiva ca LiP_1,90.20d
aśeṣārthaprasādhakam LiP_1,85.31b
aśokapunnāgaśataiḥ supuṣpitair LiP_1,92.13c
aśokamamṛtaṃ dhruvam LiP_1,86.86d
aśaucaṃ cānupūrvyeṇa LiP_1,89.93a
aśnīyād anvahaṃ śuciḥ LiP_1,85.197d
aśmakasyottarāyāṃ tu LiP_1,66.28c
aśmakaṃ janayāmāsa LiP_1,66.28a
aśmakuṭṭās tathā pare LiP_1,31.25b
aśraddhayā tyajetsarvaṃ LiP_1,9.53c
aśraddhādarśanaṃ bhrāntir LiP_1,9.2a
aśraddhābhāvarahitā LiP_1,9.6c
aśrīkaraṃ manuṣyāṇām LiP_1,85.152c
aśvagrīvaḥ subāhuś ca LiP_1,69.30c
aśvatthavṛkṣamāśritya LiP_1,85.189c
aśvatthāśanajīvanāḥ LiP_1,52.18b
aśvamedhaphalaṃ prāpya LiP_1,77.55a
aśvamedhasahasrasya LiP_1,65.46c
aśvamedhasahasrasya LiP_1,65.171a
aśvamedhasahasrasya LiP_1,65.172c
aśvamedhasahasrasya LiP_1,66.1c
aśvamedhasahasreṇa LiP_1,98.191a
aśvamedhaṃ sa putrārtham LiP_1,69.35c
aśvamedhāyutaṃ kṛtvā LiP_1,21.90c
aśvamedhāyutādhikam LiP_1,81.6d
aśvamedhe tu dharmātmā LiP_1,68.31c
aśvamedhena rājānaṃ LiP_1,66.76c
aśvarūpeṇa bhāskaraḥ LiP_1,65.13d
aśvaṃ yānamathāpi vā LiP_1,108.17b
aśvinī bharaṇī caiva LiP_1,82.77c
aśvinau dvādaśādityā LiP_1,102.19c
aśvinau pārthivaṃ sadā LiP_1,74.3d
aśvo 'śvataragardabhau LiP_1,70.241b
aṣṭakāśaṃ suśobhanam LiP_1,72.125b
aṣṭakṣetranivāsinaḥ LiP_1,47.18b
aṣṭakṣetrāṣṭarūpāya LiP_1,72.128c
aṣṭakṣetrāṣṭarūpāya LiP_1,72.133c
aṣṭatattvāya te namaḥ LiP_1,72.128d
aṣṭadroṇaghṛtenaiva LiP_1,15.25c
aṣṭadroṇairathāpi vā LiP_1,92.176b
aṣṭadroṇairathāpi vā LiP_1,92.176d
aṣṭadhā ca dvijottamāḥ LiP_1,88.3d
aṣṭadhā cāṣṭadhā caiva LiP_1,88.79c
aṣṭadhā tu vyavasthitāḥ LiP_1,70.156b
aṣṭadhātmasvarūpāya LiP_1,72.131c
aṣṭadhā parameṣṭhinaḥ LiP_1,74.15b
aṣṭapatraṃ yathāvidhi LiP_1,81.10d
aṣṭabāhurmahāvakṣā LiP_1,20.4c
aṣṭabhiś ca hayairyuktaḥ LiP_1,57.1a
aṣṭamaṃ navamaṃ caiva LiP_1,80.22a
aṣṭamūrtimajaṃ prabhum LiP_1,88.5b
aṣṭamūrtiritīśvaram LiP_1,41.36d
aṣṭamūrtirviśvamūrtis LiP_1,98.32a
aṣṭamūrtestu sāyujyaṃ LiP_1,41.34a
aṣṭamūrteḥ prasādena LiP_1,41.37a
aṣṭamo 'nugrahaḥ sargaḥ LiP_1,70.166c
aṣṭamo 'nugrahaḥ smṛtaḥ LiP_1,5.8b
aṣṭamyāṃ ca caturdaśyām LiP_1,84.21a
aṣṭamyāṃ ca caturdaśyāṃ LiP_1,83.3c
aṣṭamyāṃ ca caturdaśyāṃ LiP_1,84.6c
aṣṭamyāṃ sarvasampannaṃ LiP_1,89.114c
aṣṭaraśmigṛhaṃ cāpi LiP_1,61.25a
aṣṭaviṃśatireva ca LiP_1,6.27d
aṣṭaśaktisamāyuktam LiP_1,88.5a
aṣṭaṣaṣṭirdvijottamāḥ LiP_1,50.3b
aṣṭaṣaṣṭiśatān surān LiP_1,98.19d
aṣṭaṣaṣṭisamākhyāni LiP_1,92.138c
aṣṭasvetāsu sṛṣṭāsu LiP_1,70.236a
aṣṭahastaḥ sumaṅgalaḥ LiP_1,54.65b
aṣṭākṣarasthito lokaḥ LiP_1,23.32a
aṣṭāṅgapraṇipātena LiP_1,89.34a
aṣṭāṅgamarghyaṃ rudrāya LiP_1,64.78c
aṣṭādaśapurāṇānāṃ LiP_1,26.27a
aṣṭādaśa muhūrtaṃ tu LiP_1,54.24c
aṣṭānāṃ lokapālānāṃ LiP_1,35.5a
aṣṭābdād ekarātreṇa LiP_1,89.85a
aṣṭābhiśceṣṭadaṃ param LiP_1,77.71d
aṣṭāvakrasya śāpena LiP_1,69.87a
aṣṭāvāhurmanīṣiṇaḥ LiP_1,49.25b
aṣṭāviṃśajjapitvānnam LiP_1,85.197c
aṣṭāviṃśatikoṭayaḥ LiP_1,4.37d
aṣṭāviṃśatibhir vṛtam LiP_1,80.26b
aṣṭāviṃśatirudrāṇāṃ LiP_1,76.9c
aṣṭāviṃśatireva tu LiP_1,53.44d
aṣṭāviṃśad yugakramāt LiP_1,24.139d
aṣṭāviṃśe punaḥ prāpte LiP_1,24.124c
aṣṭāśvaścātha bhaumasya LiP_1,57.3a
aṣṭāsraṃ piṇḍikāśraye LiP_1,31.8b
aṣṭottaraśatena vā LiP_1,81.28d
aṣṭottaraśatenaiva LiP_1,85.214c
aṣṭottarasahasrakam LiP_1,85.98b
aṣṭottarasahasraṃ tu LiP_1,65.53c
aṣṭottarasahasreṇa LiP_1,85.200a
aṣṭau koṭiśatāni tu LiP_1,4.41b
aṣṭau purāṇyudīrṇāni LiP_1,50.2a
aṣṭau prakṛtayaḥ sthitāḥ LiP_1,70.59d
asakṛttvagninā dagdhaṃ LiP_1,34.2c
asakto bhayato yastu LiP_1,10.24c
asaṅgaistu hayairyukto LiP_1,55.5a
asatāṃ bhāvanārthāya LiP_1,75.20c
asatī nātra saṃśayaḥ LiP_1,64.36b
asatyaṃ na vadet kiṃcin LiP_1,85.136c
asatyaṃ pātakaṃ ca yat LiP_1,26.37b
asatyaṃ brahmadūṣaṇam LiP_1,85.137b
asadvādo na kartavyo LiP_1,90.11a
asadvādo vivādaś ca LiP_1,96.37c
asannikṛṣṭe tvarthe 'pi LiP_1,86.12a
asapatnaḥ prasādaś ca LiP_1,65.111a
asamakṣaṃ samakṣaṃ vā LiP_1,85.180a
asamañjasya tanayaḥ LiP_1,66.19a
asamarthaṃ niveditum LiP_1,41.63b
asavarṇastu karhicit LiP_1,88.26d
asahantī purā bhānos LiP_1,65.11c
asaṃkareṇa vijñeyas LiP_1,57.36c
asaṃkṣīṇaḥ sudāruṇaḥ LiP_1,86.10d
asaṃkhyātā dvijottamāḥ LiP_1,52.1d
asaṃkhyātāni divyāni LiP_1,49.57c
asaṃkhyātā mayāpyatra LiP_1,49.69c
asaṃkhyātā mahātmānas LiP_1,44.3e
asaṃkhyātā mahābalāḥ LiP_1,103.31d
asaṃkhyātāś ca kalpākhyā hy LiP_1,4.54c
asaṃkhyātāś ca jajñire LiP_1,100.26b
asaṃkhyātāś ca saṃkṣepāt LiP_1,4.54a
asaṃkhyātā hi kalpeṣu LiP_1,7.20a
asaṃkhyātāḥ pitāmahāḥ LiP_1,4.54d
asaṃkhyeyaguṇaṃ śuddhaṃ LiP_1,9.51c
asaṃkhyeyo 'prameyātmā LiP_1,98.151c
asaṃgais tair manojavaiḥ LiP_1,56.2d
asaṃgo yuyudhānasya LiP_1,69.17a
asaṃcayād dvijānāṃ ca LiP_1,89.79a
asaṃvṛtaṃ tadātmaikaṃ LiP_1,86.58c
asaṃsṛṣṭo 'tithiḥ śakraḥ LiP_1,98.104c
asaṃhatānāṃ dravyāṇāṃ LiP_1,89.63c
asādṛśyamidaṃ vyaktaṃ LiP_1,9.49a
asādhaka iti smṛtvā LiP_1,5.3c
asitasyaikaparṇāyāṃ LiP_1,63.53c
asitaḥ sarvarūpakaḥ LiP_1,4.48d
asipatravanaṃ caiva LiP_1,88.59a
asurā caiva kṛttikā LiP_1,86.81b
asurā jajñire sutāḥ LiP_1,70.200b
asurā durmadāḥ pāpā LiP_1,71.49a
asurā yātudhānāś ca LiP_1,104.3a
asuro devakaṇṭakaḥ LiP_1,92.95b
asuhṛtsarvabhūtānāṃ LiP_1,65.136a
asuḥ prāṇaḥ smṛto viprās LiP_1,70.200c
asūta menā mainākaṃ LiP_1,6.7a
asūta rohiṇī rāmaṃ LiP_1,69.45a
asūta sā ditirviṣṇuṃ LiP_1,64.47a
asṛjacca mahātejāḥ LiP_1,71.73a
asṛṣṭvaiva prajāsargaṃ LiP_1,70.177a
asau mūḍho bahiḥ sarvaṃ LiP_1,75.21c
asau rājābhavanmaṇiḥ LiP_1,69.14b
astameti punaḥ sūryo LiP_1,54.7c
astaṃ gate tathā cārke LiP_1,77.56c
astaṃ yāti punaḥ sūryo LiP_1,59.19a
astaṃ yāte divākare LiP_1,59.14d
astādrirudayādriś ca LiP_1,72.6c
asti cettattvavinna ca LiP_1,86.106b
asti cedbhagavan bhītir LiP_1,36.39a
astuvacca pitāmahaḥ LiP_1,102.41d
astuvatpuṇyagauravāt LiP_1,93.20b
astuvatpraṇanāma ca LiP_1,38.6d
astuvaṃś ca tataḥ sarve LiP_1,86.5c
asteyaṃ brahmacaryaṃ ca LiP_1,89.24a
asteyī sarvayatnataḥ LiP_1,86.123d
astraṃ tatpārameśvaram LiP_1,24.68d
asthivāgudbhavaṃ tathā LiP_1,86.116b
asthiśeṣo 'bhavatpaścāt LiP_1,42.4c
asnātāśī sahasreṇa LiP_1,15.11c
asnātvā na ca bhuñjīyād LiP_1,85.143a
asparśaṃ tadarūpaṃ ca LiP_1,86.55a
asparśaḥ śabdavarjitaḥ LiP_1,88.26b
asmaddhitārthaṃ deveśa LiP_1,72.113a
asmākaṃ dahyamānānāṃ LiP_1,32.13c
asmākaṃ pralayodayau LiP_1,95.56d
asmākaṃ yāny amoghāni LiP_1,101.20a
asmāttu patatāṃ duḥkhaṃ LiP_1,86.40a
asmātpravṛttā puṇyodā LiP_1,52.4a
asmān mayohyamānastvaṃ LiP_1,20.53a
asmānmahattaraṃ bhūtaṃ LiP_1,20.76a
asmābhiḥ sarvakāryāṇāṃ LiP_1,73.20c
asmiñjagati tadvibho LiP_1,71.105d
asmin ghore mahāplave LiP_1,22.4d
asmindeśe prasāditaḥ LiP_1,92.71d
asminnapi mayā deśe LiP_1,92.79c
asminnarthe mahāprājñair LiP_1,59.4a
asminmanvantare caiva LiP_1,61.16a
asminmokṣo hyavāpyate LiP_1,92.101b
asminsiddhāḥ sadā devi LiP_1,92.39a
asya kṣetrasya māhātmyam LiP_1,92.36a
asya kṣetrasya māhātmyād LiP_1,92.53a
asya devasya rudrasya LiP_1,103.42a
asya dvīpasya madhye tu LiP_1,48.1a
asya mantravarasya tu LiP_1,17.88b
asya mantrasya vakṣyāmi LiP_1,85.40c
asya liṅgādabhūdbījam LiP_1,17.65a
asyāgrato muneḥ puṇyaṃ LiP_1,1.15c
asyātmanā sarvamidaṃ LiP_1,70.7a
asyātmano maheśasya LiP_1,53.50c
asyā buddheḥ prasādastu LiP_1,8.69c
asyā buddheḥ prasādastu LiP_1,8.75a
asyāmutpādayāmāsa LiP_1,69.26a
asyā vinirgatā nadyaḥ LiP_1,52.11a
asyāścāsya mahātmanaḥ LiP_1,23.51b
asyāṣṭamūrteḥ śarvasya LiP_1,53.51c
asyāstavāṣṭamo garbho LiP_1,69.57c
asyaikādaśasāhasre LiP_1,2.4a
asyaivānnamidaṃ sarvaṃ LiP_1,86.91a
asyaiveha prasādāttu LiP_1,54.66a
asrākulavilocanam LiP_1,64.83d
asvatantrā yataḥ striyaḥ LiP_1,84.16d
ahaṅkāramanuprāpya LiP_1,41.4a
ahaṅkāramahaṅkārāt LiP_1,76.11a
ahaṅkāraś ca yaḥ smṛtaḥ LiP_1,88.12b
ahaṅkārastato 'bhavat LiP_1,70.29b
ahaṅkārastridhā tataḥ LiP_1,17.30b
ahaṅkāras tvam īśvaraḥ LiP_1,102.42b
ahaṅkāraṃ ca mahatā LiP_1,77.80c
ahaṅkāraṃ ca suvratāḥ LiP_1,73.15b
ahaṅkārādajāyata LiP_1,70.30b
ahaṅkārādadhogataḥ LiP_1,17.45d
ahaṅkārāvalepena LiP_1,96.44a
ahaṅkāre maheśvaraḥ LiP_1,70.58b
ahamagnirmahātejāḥ LiP_1,34.7a
ahamagniś ca somaś ca LiP_1,34.7c
ahamapyarisūdanaḥ LiP_1,17.44d
ahameko dvidhāpyāsaṃ LiP_1,85.10a
ahameva jagatsarvaṃ LiP_1,86.59c
ahameva tadābhavam LiP_1,23.2b
ahameva paraṃ jyotiḥ LiP_1,17.27a
ahameva paraṃ brahma LiP_1,17.26c
ahameva bhavatvaṃ ca LiP_1,97.8c
aharante pralīyante LiP_1,70.71a
aharniśyāni vai punaḥ LiP_1,4.50b
aharbhavati taccāpi LiP_1,54.25a
aharbhūtāni yāni vai LiP_1,37.10b
aharbhūtāni yāni vai LiP_1,70.109b
aharvai pārameśvaram LiP_1,70.67b
ahaścādiḥ prakīrtitaḥ LiP_1,61.54b
ahastatrodagayanaṃ LiP_1,4.16a
ahastasya tu yā sṛṣṭiḥ LiP_1,70.68a
ahastiṣṭhanti sarvāṇi LiP_1,70.70c
ahastu tasya vaikalpo LiP_1,4.4c
ahaṃkartavyameva ca LiP_1,86.76b
ahaṃkāras tamo 'dhikaḥ LiP_1,3.18b
ahaṃkārācchabdamātraṃ LiP_1,3.19a
ahaṃkāreṇa śabdajaḥ LiP_1,3.32b
ahaṃkāro rajo 'dhikaḥ LiP_1,3.17d
ahaṃ tvāmagrataḥ kṛtvā LiP_1,20.97c
ahaṃ devāḥ svamāyayā LiP_1,71.71d
ahaṃ niyantā sarvasya LiP_1,96.32c
ahaṃ purāsaṃ prakṛtiś ca puṃso LiP_1,53.61c
ahaṃ yoniḥ sanātanaḥ LiP_1,20.73b
ahaṃ vāmāṅgajo brahman LiP_1,38.3a
ahaṃ viṣṇutvameva ca LiP_1,71.53d
ahaṃ hi sarvaśaktīnāṃ LiP_1,96.28c
ahaḥ saṃvatsaro vyāptiḥ LiP_1,98.63c
ahirbudhnyo nirṛtiś ca LiP_1,65.125a
ahiṃsakaḥ satyavādī LiP_1,86.123c
ahiṃsā paramā tviha LiP_1,89.24d
ahiṃsāpyevamevaiṣā LiP_1,8.20a
ahiṃsā prathamo hetur LiP_1,8.10c
ahiṃsāyāpralobhāya LiP_1,21.33a
ahiṃsā satyamasteyaṃ LiP_1,83.52a
ahiṃsā sanmatiḥ kṣamā LiP_1,16.29d
ahiṃsā sarvataḥ śāntis LiP_1,10.19a
ahiṃsā sarvabhūtānāṃ LiP_1,90.16a
ahiṃseyaṃ paro dharmaḥ LiP_1,78.6c
ahiṃsaiṣā samākhyātā LiP_1,8.12c
ahīnaraḥ sutas tasya LiP_1,66.40c
ahutāśī sahasreṇa LiP_1,15.12a
aho 'dbhutaṃ mayā dṛṣṭaṃ LiP_1,64.37a
aho dhik tapaso mahyaṃ LiP_1,22.21a
aho nirīkṣya cāntakaṃ LiP_1,30.25a
aho pradattastu varaḥ prasīda LiP_1,94.16c
aho balaṃ daivavidher LiP_1,43.12a
aho mamātra kāṭhinyaṃ LiP_1,64.41a
ahorātravibhāgānām LiP_1,61.54a
ahorātraṃ ca naktaṃ ca LiP_1,65.71a
ahorātraṃ na vidyate LiP_1,4.2d
ahorātraṃ purāvidaḥ LiP_1,54.27b
ahorātraṃ rathenāsāv LiP_1,55.82a
ahorātraṃ viśaty apaḥ LiP_1,59.20d
ahorātrāttadā tāsāṃ LiP_1,40.74a
ahorātrārdhamāsānāṃ LiP_1,21.13a
ahorātreṇa caikena LiP_1,83.5c
ahorātropavāsaś ca LiP_1,90.10c
ahorātro malo 'malaḥ LiP_1,65.135b
ahorātroṣitaḥ snātaḥ LiP_1,15.26a
aho vicitraṃ tava devadeva LiP_1,72.163a
aho vidherbalaṃ ceti LiP_1,71.140a
aho 'sya tapaso vīryam LiP_1,20.22c
aho 'sya tapaso vīryam LiP_1,29.64a
ahnā tu carate raviḥ LiP_1,54.19b
ahrasvaṃ tadapāraṃ ca LiP_1,86.57c
aṃbaraṃ khacaraś ca saḥ LiP_1,54.64b
aṃbarīṣasya dāyādo LiP_1,65.40a
aṃbarīṣaḥ sutastasya LiP_1,66.21c
aṃbāyā vītaśokasya LiP_1,82.17c
aṃbāyāḥ parameśāya LiP_1,104.24a
aṃbikātīrtham uttamam LiP_1,92.166d
aṃbikāpataye tubhyaṃ LiP_1,104.11c
aṃbikārdhaśarīriṇe LiP_1,72.126b
aṃbhasābhyukṣya taṃ viṣṇuṃ LiP_1,36.61c
aṃbhasāṃ pataye caiva LiP_1,21.24a
aṃbhāṃsyādātum udyatāḥ LiP_1,70.226b
aṃbhobhir munibhistyaktaiḥ LiP_1,54.23c
aṃśakaḥ ṣaṭśataṃ tasmāt LiP_1,4.7a
aṃśukairatiśobhanāḥ LiP_1,80.41b
aṃśumān viṣṇureva ca LiP_1,63.26b
aṃśurjajñe ca vaidarbhyāṃ LiP_1,68.48c
aṃśurbhagaś ca dvāvetau LiP_1,55.59a
aṃśur vivasvāṃstvaṣṭā ca LiP_1,59.32a
aṃśo 'haṃ devadevasya LiP_1,96.42c
aṃsaṃ haṃso virāḍiti LiP_1,17.38d
ākaṇṭhaṃ parameśvarī LiP_1,106.26b
ākaṇṭhaṃ vahnitattvaṃ syāl LiP_1,86.136a
ākāro netramastraṃ tu LiP_1,85.76a
ākāśagamanaṃ nityam LiP_1,9.42c
ākāśadeho digbāhuḥ LiP_1,82.33a
ākāśamiva bhāti tat LiP_1,71.146b
ākāśaṃ śabdakāraṇam LiP_1,3.19d
ākāśaṃ śabdamātraṃ ca LiP_1,70.43a
ākāśaṃ śabdamātraṃ tu LiP_1,70.32a
ākāśaṃ suṣiraṃ tasmād LiP_1,70.31c
ākāśādīni bhūtāni LiP_1,17.31a
ākāśāṃbhonidhir yo 'sau LiP_1,52.3a
ākāśe krīḍate śriyā LiP_1,9.57d
ākāśenāvṛto vāyur LiP_1,3.32a
ākāśenāvṛto vāyuḥ LiP_1,70.56a
ākāśo nirvirūpaś ca LiP_1,65.88c
ākīrṇapuṣpanikarapravibhaktahaṃsair LiP_1,92.21c
ākūtir jñāna eva ca LiP_1,4.47d
ākūtiṃ pratyapādayat LiP_1,70.279b
ākūtiḥ suṣuve tathā LiP_1,5.19b
ākūtyāṃ mithunaṃ jajñe LiP_1,70.279c
ākṛṣyete yadā te vai LiP_1,55.13a
ākhaṇḍaladhanuḥkhaṇḍa- LiP_1,96.9a
ākhyānaṃ liṅgasannidhau LiP_1,19.16d
ākhyābhedeṣvanukramāt LiP_1,2.15b
ākhyāṣṭakaṃ hi rudrasya LiP_1,2.11c
āgacchadyatra vai viṣṇur LiP_1,37.37a
āgato 'si janārdana LiP_1,36.36b
āgato 'si yatastatra LiP_1,96.26a
āgatya vātha sṛṣṭiṃ vai LiP_1,63.10a
āgamaś ca vilopaś ca LiP_1,65.117c
āgamādanumānācca LiP_1,61.61c
āgnikaḥ śatakoṭyā vai LiP_1,103.20a
āgnīdhraścāgnibāhuś ca LiP_1,46.17c
āgnīdhrasteṣu varṣeṣu LiP_1,47.11c
āgnīdhraṃ jyeṣṭhadāyādaṃ LiP_1,47.1a
āgnīdhraṃ sumahābalam LiP_1,46.19b
āgneyaṃ ca tataḥ sauraṃ LiP_1,8.94a
āgneyaṃ brahmavaivartaṃ LiP_1,39.62c
āgneyaṃ vāruṇaṃ brāhmaṃ LiP_1,8.32c
āgneyaṃ sauramamṛtaṃ LiP_1,28.1a
āgneyādiṣu koṇeṣu LiP_1,85.77c
āgneyānāṃ śvāsajānāṃ LiP_1,54.56a
āgneyyāṃ pāvakasya tu LiP_1,48.15b
āghrāya mūrdhani vibhur LiP_1,107.59c
āghrāya vadanāmbhojaṃ LiP_1,92.37c
ācandratārakaṃ jñānaṃ LiP_1,76.38a
ācamya ca punastasmāj LiP_1,25.21a
ācamya ca yathāvidhi LiP_1,15.26d
ācamya tristadā tīrthe hy LiP_1,25.19a
ācamya vā japeccheṣaṃ LiP_1,85.159a
ācamya hṛdayaṃ spṛśet LiP_1,88.84d
ācamyācamanaṃ kuryāt LiP_1,25.26a
ācārahīnaḥ puruṣo LiP_1,85.131c
ācāraḥ paramaṃ tapaḥ LiP_1,85.128d
ācāraḥ paramā gatiḥ LiP_1,85.129b
ācāraḥ paramā vidyā LiP_1,85.129a
ācāraḥ paramo dharma LiP_1,85.128c
ācāre sthāpayatyapi LiP_1,10.15d
ācāryamaraṇe caiva LiP_1,89.89c
ācāryastena cocyate LiP_1,10.16b
ācāryasya samīpataḥ LiP_1,85.172b
ācāryaṃ pūjayecchiṣyaḥ LiP_1,85.88a
ācāryaḥ siddhidaḥ svayam LiP_1,85.96b
ācāryāṇāṃ śivātmanām LiP_1,10.1d
ācāryairupadiśyate LiP_1,10.13d
ācāryairupadiśyate LiP_1,10.14b
ācinoti ca śāstrārthān LiP_1,10.16a
ācchādya ca samantataḥ LiP_1,84.41b
ājagāma purā sadyo LiP_1,96.4c
ājagāma mahādyutiḥ LiP_1,103.71d
ājagmurdevasaṃsadam LiP_1,44.8d
ājagmustatprasādataḥ LiP_1,80.2d
ājahāra narottamaḥ LiP_1,69.35d
ājahārāśvamedhānāṃ LiP_1,68.28a
ājānu pṛthivītattvam LiP_1,86.135c
ājñaptaṃ dakṣiṇāhīnaṃ LiP_1,85.84c
ājñayā tasya sā śokaṃ LiP_1,64.60a
ājñayā dārukaṃ tasyāḥ LiP_1,106.19a
ājñayā parameṣṭhinaḥ LiP_1,87.14d
ājñā āveśanī kṛṣṇā LiP_1,70.335a
ājñādharastriśūlī ca LiP_1,98.78a
ājñāpaya jagatsvāmin LiP_1,96.12a
ājñāpaya mahādyute LiP_1,44.10d
ājñāpaya vayaṃ nātha LiP_1,32.15a
ājñābalāttasya dharā sthiteha LiP_1,53.54a
ājñābhaṅgaṃ na kurvīta LiP_1,89.35c
ājñāsiddhamasaṃdigdhaṃ LiP_1,85.29c
ājñāsiddhaṃ kriyāsiddhaṃ LiP_1,85.85a
ājñāhīnaṃ kriyāhīnaṃ LiP_1,85.84a
ājñāṃ pāśupatīṃ dvijāḥ LiP_1,44.45d
ājyakṣīrādibhiḥ samam LiP_1,83.49d
ājyapānsomapānapi LiP_1,70.309d
ājyasiddhārthapuṣpāṇi LiP_1,27.15c
ājyānāṃ kāṣṭhasaṃyogād LiP_1,54.47a
ājyena madhunā caiva LiP_1,27.33c
ājyodanārṇavaścaiva LiP_1,107.56a
āḍambarakaḍiṇḍimaiḥ LiP_1,44.7b
āḍambareṇāsya phalaṃ kimanyat LiP_1,72.97d
āḍhakaṃ cārdhakaṃ tu vā LiP_1,81.39b
āḍhakaṃ taṇḍulaṃ pacet LiP_1,79.20b
āḍhakānnamathāpi vā LiP_1,81.18b
āḍhake 'pi vidhīyate LiP_1,92.177b
ātapanti gabhastibhiḥ LiP_1,61.1b
ā tārārkendunakṣatraṃ LiP_1,20.83a
ātithyaśrāddhayajñeṣu LiP_1,89.11a
ātiṣṭhatsarvalokānāṃ LiP_1,70.346c
āttaśastro jaṭājūṭe LiP_1,96.8a
ātmajñānāmbhasi snātvā LiP_1,8.36a
ātmajyotir acañcalaḥ LiP_1,98.93b
ātmatrayaṃ tataścordhvaṃ LiP_1,27.29a
ātmatrayopaviṣṭāya LiP_1,72.123c
ātmatrāṇāya śaraṇaṃ LiP_1,95.33a
ātmanaścaiva sāyujyam LiP_1,92.56c
ātmanastu samānsarvān LiP_1,6.12a
ātmanaḥ parameśvarīm LiP_1,41.11b
ātmanaḥ sadṛśān divyāṃl LiP_1,36.57a
ātmanā ca gaṇeśvarāḥ LiP_1,44.3d
ātmanā vividhānpunaḥ LiP_1,70.224b
ātmane ṛṣaye tubhyaṃ LiP_1,18.23c
ātmano dakṣiṇottaram LiP_1,26.30b
ātmano niḥsṛtāḥ prajāḥ LiP_1,70.318d
ātmano bhuvi śodhanam LiP_1,29.45d
ātmano bhairavaṃ rūpaṃ LiP_1,96.4a
ātmano yajate nityaṃ LiP_1,24.148c
ātmano yaddhi kathitam LiP_1,64.40a
ātmano yoga ucyate LiP_1,8.3b
ātmanyāropayecchivam LiP_1,27.53d
ātmanyeva niyojya ca LiP_1,41.19b
ātmabodhaparaṃ guhyaṃ LiP_1,85.219a
ātmabhūr aniruddho 'tri- LiP_1,98.102a
ātmayonir anādyantaḥ LiP_1,98.91a
ātmavat sarvabhūtānāṃ LiP_1,8.12a
ātmavat sarvabhūteṣu LiP_1,10.19c
ātmavanto hyadāmbhikāḥ LiP_1,10.14d
ātmavittānusāreṇa LiP_1,108.14c
ātmavidyāpradīpena LiP_1,9.64c
ātmasthā khyātireva ca LiP_1,88.13d
ātmasthāṃstu tadā prabhuḥ LiP_1,41.49d
ātmā ekaś ca carati LiP_1,86.86a
ātmākhyā vartate tviha LiP_1,3.9d
ātmā ca sarvabhūtānāṃ LiP_1,32.5a
ātmānamapi pūjaya LiP_1,29.48d
ātmānamekaviṃśaṃ tu LiP_1,24.84c
ātmānaṃ cāntarātmānaṃ LiP_1,26.8a
ātmānaṃ cāntarātmānaṃ LiP_1,77.80a
ātmānaṃ cāmbayā saha LiP_1,51.29d
ātmānaṃ cintayedbudhaḥ LiP_1,91.66b
ātmānaṃ jānate ye tu LiP_1,91.66c
ātmānaṃ praṇavaṃ viddhi LiP_1,85.43a
ātmānaṃ vidyate yastu LiP_1,91.65c
ātmānaṃ vibhajasveti LiP_1,70.329c
ātmānaṃ saparicchadam LiP_1,85.90d
ātmā manyur vidig diśaḥ LiP_1,54.63d
ātmārāmeṇa krīḍārthaṃ LiP_1,20.7c
ātmārthaṃ vā parārthaṃ vā LiP_1,10.25c
ātreyavaṃśaprabhavās LiP_1,63.71a
ātreyāṇāṃ ca catvāraḥ LiP_1,63.78a
ātreyīṃ vinihatya ca LiP_1,78.18b
ādatte kiraṇairjalam LiP_1,54.66d
ādatte sa tu nāḍīnāṃ LiP_1,59.22c
ādadīta gurormantraṃ LiP_1,85.91c
ādātavyaṃ ca gantavyaṃ LiP_1,86.77a
ādātuṃ mīnatā hareḥ LiP_1,2.40b
ādānānnityamādityas LiP_1,61.3c
ādāya ca karābhyāṃ ca LiP_1,105.14a
ādāya tīre niḥkṣipya LiP_1,25.13c
ādāvatrāhamāgamya LiP_1,92.83a
ādāveva prajā mama LiP_1,22.21d
ādikartā ca bhūtānāṃ LiP_1,3.37a
ādikartā prajāpatiḥ LiP_1,20.18d
ādikaś ca mahāmuniḥ LiP_1,65.111d
ā diṅmukhāntam asurakṣaṇatatparāś ca LiP_1,95.19d
ādityagrahapīḍāyāṃ LiP_1,57.39c
ādityamūrdhā koṭyā ca LiP_1,103.20c
ādityamūlamakhilaṃ LiP_1,60.5c
ādityameti somācca LiP_1,61.31c
ādityaraśmisaṃyogāt LiP_1,61.27c
ādityavaṃśaṃ somasya LiP_1,65.1a
ādityaś ca tathā sūryaś LiP_1,82.43a
ādityasaṃjñaḥ kapilo hy LiP_1,70.105c
ādityaṃ kaśyapāddvijāḥ LiP_1,65.2b
ādityaṃ paramaṃ bhānuṃ LiP_1,55.39a
ādityāttacca niṣkramya LiP_1,61.31a
ādityā dvādaśa smṛtāḥ LiP_1,63.25b
ādityā dvādaśa smṛtāḥ LiP_1,63.26d
ādityānāṃ tathā viṣṇuṃ LiP_1,58.3c
ādityānniḥsṛtau purā LiP_1,60.9b
ādityābhimukho bhūtvā LiP_1,85.191c
ādityāś ca tathā rudrāḥ LiP_1,50.8a
ādityāstāmranirmitam LiP_1,74.4b
ādityair iva bhāskaraḥ LiP_1,64.49b
ādityairmunibhis tathā LiP_1,54.21d
ādityairmunibhis tathā LiP_1,55.17b
ādityo 'pi diśaścaiva LiP_1,86.78a
āditvād ādidevo 'sāv LiP_1,70.100c
ādidevāya te namaḥ LiP_1,18.25d
ādidevo mahādevaḥ LiP_1,77.105a
ādideśa pitāmaham LiP_1,44.33b
ādimadhyāntarahitam LiP_1,17.55c
ādimadhyāntarahitaṃ LiP_1,27.51a
ādimadhyāntavarjitam LiP_1,17.34d
ādimadhyāntaśūnyāya LiP_1,104.25c
ādirādikaro nidhiḥ LiP_1,65.60d
ādirāditya ucyate LiP_1,61.50d
ādiṣṭo vā na vā sadā LiP_1,85.179d
ādisargakramaṃ śubham LiP_1,70.348b
ādisargastvayā sūta LiP_1,70.1a
ādisarge yathā tathā LiP_1,16.24b
ādīpayati sarvataḥ LiP_1,60.18d
ādeśakāle yogasya LiP_1,8.78c
ā dehāntaṃ mṛdālipya LiP_1,8.33c
ādau kuryānnamaskāraṃ LiP_1,44.49c
ādau catuṣṭayasyeha LiP_1,8.58c
ādau madhye tathā cānte LiP_1,86.33c
ādau vedānadhītyaiva LiP_1,29.70a
ādau saviṣayaṃ tathā LiP_1,86.119d
ādyantaśūnyāya ca saṃsthitāya LiP_1,72.161a
ādyantahīno bhagavān anantaḥ LiP_1,53.53a
ādyavarṇamakāraṃ tu LiP_1,17.51a
ādyaṃ kṛtayugaṃ viddhi LiP_1,39.5a
ādyaḥ saṃvatsaraḥ smṛtaḥ LiP_1,61.52d
ādyākhyeneśvareṇa tu LiP_1,17.67d
ādyāntayor japasyāpi LiP_1,85.103a
ādye kṛtayuge dharmaś LiP_1,39.13a
ādye kṛte tu dharmo 'sti LiP_1,39.69c
ādye cāṣṭau dvitīye ca LiP_1,9.25c
ādye śvetaḥ kalau rudraḥ LiP_1,7.31c
ādhāyāgniṃ śivakṣetre LiP_1,77.45c
ādhāraṃ daṇḍadhāraṇam LiP_1,108.11d
ādhāraḥ sakalādhāraḥ LiP_1,98.127a
ādhāraḥ sarvabhūtānāṃ LiP_1,52.3c
ādhārādheyabhāvena LiP_1,70.61a
ādhārāya guṇātmane LiP_1,31.38d
ādhikyaṃ sarvamūrtīnāṃ LiP_1,2.55a
ādhidaivikamityuktaṃ LiP_1,9.9a
ādhidaivikamevaṃ hi LiP_1,86.79c
ādhipatye vyavasthitaḥ LiP_1,54.36b
ādhyātmikaṃ ca yalliṅgaṃ LiP_1,75.21a
ādhyātmikaṃ ca viprendrāś LiP_1,86.72c
ā dhruvānmunisattamāḥ LiP_1,53.36b
ānandatve vyavasthitaḥ LiP_1,16.28b
ānandayasi me manaḥ LiP_1,41.54d
ānandaś ca śivaścaiva LiP_1,46.43c
ānandastu sa vijñeya LiP_1,16.28a
ānandasyāpi kāraṇam LiP_1,17.55d
ānandaṃ brahmaṇo vidvān LiP_1,8.113a
ānandaṃ brahmaṇo vidvān LiP_1,28.19a
ānandāsrāvilekṣaṇam LiP_1,64.95b
ānandāsrāvilekṣaṇaḥ LiP_1,64.89b
ānanditavyamityete hy LiP_1,86.77c
ānande ca yathākramam LiP_1,86.85b
ānandodbhavayogārthaṃ LiP_1,8.49a
ānayāmaḥ susaṃkruddhā LiP_1,44.12c
ānartasyābhavat putro LiP_1,66.47c
ānarto nāma śaryāteḥ LiP_1,66.47a
ānābher vārimaṇḍalam LiP_1,86.135d
ānītānviṣṇunā viprān LiP_1,103.61a
ānīya vasudhāṃ devīm LiP_1,94.10a
āndyantam iti kīrtitam LiP_1,3.35b
āpatsvapi ca sarvāsu LiP_1,70.343c
āpado na spṛśanti tam LiP_1,72.184b
āpadyapi vicārataḥ LiP_1,8.15b
āpaścāpi vikurvatyo LiP_1,70.35c
āpaścāpi samāviśat LiP_1,70.127d
āpastasyālayāni tu LiP_1,54.37f
āpaḥ pītāstu sūryeṇa LiP_1,54.31c
āpaḥ pūtā bhavantyetā LiP_1,78.2a
āpaḥ pūtāḥ sakṛtprāśya LiP_1,88.82a
āpaḥ sarvarasātmikāḥ LiP_1,3.23d
āpādatalamastakam LiP_1,85.69d
āpūrayan suṣumnena LiP_1,56.6a
āpūrya tābhir ayanaṃ LiP_1,70.119c
āpūryate parasyāntaḥ LiP_1,56.4c
āpūrya puṣpaiḥ suśubhaiḥ LiP_1,27.36c
āpūrya praṇavena ca LiP_1,73.14d
āpo 'gniṃ pṛthivīṃ vāyum LiP_1,70.179a
āpo daśaguṇenaitās LiP_1,70.54c
āpo daśaguṇenaiva LiP_1,3.30c
āpo dṛśyanti bhāsvarāḥ LiP_1,59.19d
āpo dhruvaś ca somaś ca LiP_1,63.19c
āpo nārāś ca sūnava LiP_1,70.119a
āpo vahnau samīraṇe LiP_1,41.2d
āpo vātaś ca tāvetau LiP_1,55.57c
āpohiṣṭhādibhiḥ kramāt LiP_1,26.40b
āpo hyagre samabhavan LiP_1,70.115a
āptoryāmāṇam eva ca LiP_1,70.247b
āpyamaiśvaryamuttamam LiP_1,9.35d
āpyaṃ dravamiti proktaṃ LiP_1,86.132a
āpyaṃ rasamayaṃ dvijāḥ LiP_1,86.134b
āpyaṃ śyāmaṃ manojñaṃ ca LiP_1,61.23a
āpyāyana iti smṛtaḥ LiP_1,54.56d
āpyāyayati nityaśaḥ LiP_1,56.5b
āpyāyayanti cādityaṃ LiP_1,55.18c
āpyāyasveti ca kṣīraṃ LiP_1,15.20a
āpyāyete parasparam LiP_1,59.17b
ābabandha mahātejā LiP_1,43.30a
ābabandha mahādevaḥ LiP_1,43.43c
ābrahmabhuvanaṃ dvijāḥ LiP_1,9.21d
ā brahmabhuvanād viprāḥ LiP_1,95.18c
ā bhānorvai bhuvaḥ svastu LiP_1,53.36a
ābhicārikabādhāyām LiP_1,85.208c
ābhimānikamapyevaṃ LiP_1,86.32a
ā bhūtasamplavāvasthā LiP_1,70.178c
ābhyantarasthaḥ sūryo 'tha LiP_1,55.13c
ābhyantaraṃ pravakṣyāmi LiP_1,27.54c
ābhyantaraṃ samākhyātam LiP_1,28.29c
ābhyantarārcakāḥ pūjyā LiP_1,28.30a
ābhyantarārcakāḥ sarve LiP_1,28.31a
ābhyāṃ devīsahasrāṇi LiP_1,70.345c
ā mastakatalādyas tu LiP_1,91.18a
ā mūlāt phalanicitaiḥ kvacidviśālair LiP_1,92.26c
āmnāyo 'tha samāmnāyas LiP_1,98.112a
āyayau bhagavānviṣṇuḥ LiP_1,62.29c
āyasaṃ cābhavad bhūmau LiP_1,71.19c
āyasaṃ tāmrajaṃ vāpi LiP_1,79.29c
āyātiḥ pañcamo 'ndhakaḥ LiP_1,66.61d
āyātu varadā devīty LiP_1,26.1c
āyāto mṛtyureva te LiP_1,69.59d
āyāmataścatustriṃśat LiP_1,49.15a
āyāmataḥ sa vijñeyo LiP_1,49.16a
āyāmas teṣu paṭhyate LiP_1,49.27b
āyudhaścaiva romaśaḥ LiP_1,65.119d
āyudhāni samastāni LiP_1,36.55c
āyudhāny aṅgiro vara LiP_1,101.20b
āyur māyur amāyuś ca LiP_1,66.58a
āyurvarṣādataḥ param LiP_1,43.10b
āyurvedaṃ dhanurvedaṃ LiP_1,43.6c
āyuṣastanayā vīrāḥ LiP_1,66.59a
āyuṣo gaṇanaṃ punaḥ LiP_1,2.8d
āyuṣmān balavān dhanyaḥ LiP_1,94.25c
āyuṣyaṃ tu vidhāraṇam LiP_1,90.3d
āyuḥkāmaś cirāyuṣam LiP_1,81.54d
āyuḥ kṛtayuge viddhi LiP_1,39.9c
āyuḥpramāṇaṃ jīvanti LiP_1,52.41c
āyuḥśrījñānasatkriyāḥ LiP_1,85.175b
ārakūṭamayaṃ vāyur LiP_1,74.3c
āraṇāya mahātmane LiP_1,18.19b
āraṇyānāṃ paśūnāṃ ca LiP_1,32.7a
āraṇyānvai nibodhata LiP_1,70.241d
āraṇyāḥ paśavaḥ smṛtāḥ LiP_1,70.243d
āramya vidhinā śuciḥ LiP_1,85.135b
ārādhayanti viprendrā LiP_1,31.11a
ārādhayanmahādevaṃ LiP_1,42.1c
ārādhayanmahādevaṃ LiP_1,65.9c
ārādhayāmāsa hariṃ mukundam LiP_1,35.31c
ārādhayitumārabdhā LiP_1,31.22c
ārādhito mayā śaṃbhuḥ LiP_1,93.16c
ārādhito 'si deveśa LiP_1,36.37c
ārādhya jagatāmīśaṃ LiP_1,62.18a
āruroha rathaṃ divyaṃ LiP_1,72.27a
āruroha surottamaiḥ LiP_1,80.5f
āruhya nāgendravṛṣāśvavaryān LiP_1,72.53b
āruhya puruṣottamaḥ LiP_1,80.3d
āruhya mūrdhānam ajātmajo 'sau LiP_1,64.8a
āruhya vṛṣamīśāno LiP_1,44.44c
ārogyaṃ tanunityatā LiP_1,85.185d
ārogyaṃ puṣṭivardhanam LiP_1,96.118b
āropyātmānamātmani LiP_1,70.173d
āropyātmānam ātmani LiP_1,70.194d
ārohaṇo 'dhirohaś ca LiP_1,65.147a
ārtayo nāsti yatprabho LiP_1,98.181b
ārdracarmadharāya ca LiP_1,21.61b
ārdracarmāṃbaraṃdharaḥ LiP_1,65.72b
ārdreṇa rudhireṇa vā LiP_1,85.210b
āryakagrahabhūtaiś ca LiP_1,70.344a
āryaḥ senāpatiḥ sākṣād LiP_1,82.93c
ārṣaṃ vai dhrauvyameva ca LiP_1,2.9d
ārṣe vāpi muniśreṣṭhās LiP_1,77.44c
ālayaṃ cātmanaḥ kṛtvā LiP_1,71.22c
ālasyaṃ cāpravṛttiś ca LiP_1,9.3c
ālasyaṃ prathamaṃ paścād LiP_1,9.1a
ālāsaṃvṛtam avyayam LiP_1,76.60b
ālikhetpadmamuttamam LiP_1,77.86d
ālikhya kamalaṃ bhadraṃ LiP_1,77.70a
āliṅgya cāghrāya sutaṃ tadānīmapūjayatsarvasurendramukhyaḥ LiP_1,72.49/b
āliṅgyāghrāya mūrdhānaṃ LiP_1,105.14c
āliṅgyāghrāya sampūjya LiP_1,102.16a
āliṅgyādāya duḥkhārtā LiP_1,107.9c
āliṅgyārundhatīṃ tadā LiP_1,64.27d
ālepanaṃ yathānyāyaṃ LiP_1,77.33a
āvantīnāṃ viśāṃ patiḥ LiP_1,68.12b
āvayorakhilasyeśaḥ LiP_1,38.2c
āvayorapi kāraṇam LiP_1,38.5b
āvayordevadeveśa LiP_1,19.9a
āvayormadhyavarcase LiP_1,18.11b
āvayorvyatiricyate LiP_1,20.68b
āvayoścābhavadyuddhaṃ LiP_1,17.32a
āvayoḥ stutisaṃtuṣṭo LiP_1,17.72c
āvartanāttu tretāyāṃ LiP_1,39.32a
āvartaṃ madhyamaṃ bhruvoḥ LiP_1,8.2d
āvahasthānagāḥ śubhāḥ LiP_1,54.48d
āvahaḥ pravahaścaiva LiP_1,53.37a
āvahādyā niviṣṭāstu LiP_1,53.36c
āvahādyās tathā sapta LiP_1,72.19a
āvāsaiḥ parivṛtapādapaṃ munīnām LiP_1,92.26b
āvāso bhāskarasya tu LiP_1,55.3d
āvāhanaṃ susānnidhyaṃ LiP_1,79.32c
āvāhaprativāhau ca LiP_1,69.28a
āvāhayettato devīṃ LiP_1,26.1a
āvāhya parameśvaram LiP_1,27.29d
āvāhya varuṇaṃ tathā LiP_1,25.18b
āvirbhāvacikīrṣayā LiP_1,59.8d
āviveśa viṣātmakaḥ LiP_1,70.232d
āviśanto mahīmimām LiP_1,70.46d
āvṛṇoddhi tathākāśaṃ LiP_1,3.22a
āvṛṇodrasamātraṃ vai LiP_1,3.23a
āvṛṇodrūpamātraṃ tu LiP_1,3.22c
āvṛṇvānā gandhamātram LiP_1,3.23c
āvṛtāstamasā rātrau LiP_1,70.202c
āvṛtya māṃ tathāliṅgya LiP_1,42.25a
āveṣṭanas tathāṣṭābhiḥ LiP_1,103.18a
āveṣṭyādyaṃ tadakṣaram LiP_1,17.66b
āvosajeti sāmnā tu LiP_1,27.44c
āśānāṃ prabhavo 'vyayaḥ LiP_1,65.164d
āśāliṅgaṃ ca deveśaṃ LiP_1,92.148c
āśu dvārāṇi sarvāṇi LiP_1,20.46a
āśu dvārāṇi sarvāṇi LiP_1,20.51c
āśu brahmāṇḍamudbhidya LiP_1,74.25c
āśuśabdapatirvegī LiP_1,98.104a
āśramasthaḥ kapotastho LiP_1,65.118c
āśramasthāś ca munayaḥ LiP_1,64.52c
āśramaṃ copamanyorvai LiP_1,108.4c
āśramaḥ kṣapaṇaḥ kṣāmo LiP_1,98.55c
āśramāṇāṃ yathāvidhi LiP_1,52.31d
āśramāś ca tathaiva ca LiP_1,23.29b
āśrame hyaṭate bhaikṣyaṃ LiP_1,31.30c
āśramairna ca devaiś ca LiP_1,86.46c
āśrayaṃ sarvabhūtānām LiP_1,6.29a
āśrayāḥ kesarācalāḥ LiP_1,72.7b
āśrayāḥ puṇyakīrtīnāṃ LiP_1,61.26c
āśritaścaiva cāṅguṣṭham LiP_1,88.88c
āśritaṃ kaṃsabhītyā ca LiP_1,69.45c
āśritāḥ śaṃkaraṃ tasmāt LiP_1,6.27a
āśrito madhyamambhasām LiP_1,20.12b
āśleṣāsu samutpannaḥ LiP_1,61.47a
āśvine caiva viprendrāḥ LiP_1,81.21a
āṣāḍhaś ca suṣāḍhaś ca LiP_1,65.143a
āṣāḍhāsviha pūrvāsu LiP_1,61.45a
āṣāḍhe ca śubhe māse LiP_1,84.38c
āṣāḍhe cāryamā raviḥ LiP_1,59.33d
āṣāḍhe māsi cāpyevaṃ LiP_1,83.35a
āṣāḍhe mauktikaṃ liṅgaṃ LiP_1,81.20a
ā ṣoḍaśāt tataḥ strīṇāṃ LiP_1,89.102c
āsanasthā dvijāndṛṣṭvā LiP_1,40.12c
āsanastho japetsamyak LiP_1,85.162a
āsanaṃ ca tathā daṇḍam LiP_1,77.91a
āsanaṃ parikalpayet LiP_1,85.163b
āsanaṃ praṇavena vai LiP_1,79.33b
āsanaṃ merusaṃkāśaṃ LiP_1,44.19c
āsanaṃ ruciraṃ baddhvā LiP_1,85.102a
āsanaṃ svastikaṃ baddhvā LiP_1,8.86c
āsamudrāyatāḥ kecid LiP_1,46.13a
ā sahasrād guṇīkṛtā LiP_1,40.86d
āsādya bhārataṃ varṣaṃ LiP_1,86.152a
āsīttridhanvanaścāpi LiP_1,66.2c
āsīt tvailaviliḥ śrīmān LiP_1,66.31a
āsīdantakasaṃkāśas LiP_1,97.3a
āsīdekārṇavaṃ ghoram LiP_1,20.2c
āsīnaṃ paramāsane LiP_1,29.37d
āsīnaṃ paramāsane LiP_1,76.2b
āsīnāndhāvataścaiva LiP_1,70.311a
āsīnā bhartṛhīneva LiP_1,64.63c
āsīnāmākulāṃ sādhvīṃ LiP_1,64.61c
āsīno garbhaśayyāyāṃ LiP_1,64.17c
āsīn mahiṣmataḥ putro LiP_1,68.6c
āsuraṃ bhāvameva ca LiP_1,82.62b
āstāṃ tāvanmamecchāyāḥ LiP_1,107.43a
āste hemagṛhottame LiP_1,53.10d
āsthāya gatavānadhaḥ LiP_1,17.43b
āsthāya jagati sthitaḥ LiP_1,95.24d
āsthāya parameśvaraḥ LiP_1,107.50b
āsthāya prahasan sthitaḥ LiP_1,17.73b
āsthāya yogaparyaṅka- LiP_1,85.11a
āsthāya rūpaṃ yatsaumyaṃ LiP_1,102.14a
āsthāya rūpaṃ viprasya LiP_1,36.33a
āsthāyehavyavasthitaḥ LiP_1,95.25b
āsthāyaivaṃ hi śakrasya LiP_1,107.28a
āsthāyoparivāsine LiP_1,104.22b
āsthitasya jagatprabhoḥ LiP_1,92.114b
āsyatāmiti cāparāḥ LiP_1,29.20b
āsyena na pibettoyaṃ LiP_1,85.146a
āsye nidhāya vai hastaṃ LiP_1,40.13c
āsvādā pañcamī proktā LiP_1,9.15c
āsvādo hyaprayatnataḥ LiP_1,9.20d
āhaṅkārikamuttamam LiP_1,9.47d
āha cotthāya bhagavān LiP_1,17.17c
āha bālendutilakaḥ LiP_1,10.41a
āhārādīn krameṇa ca LiP_1,8.63d
āhārāsteṣu siddheṣu LiP_1,89.18c
āhukaścāhukī caiva LiP_1,69.37c
āhukāt kāśyaduhitur LiP_1,69.38a
āhnikacchedane jāte LiP_1,89.44c
āṃbikeyaḥ suśobhanaḥ LiP_1,53.18b
āṃbikeyātparo ramyaḥ LiP_1,53.18c
ikāro dakṣiṇaṃ netram LiP_1,17.74a
ikṣvākukulavardhanam LiP_1,66.28b
ikṣvākujyeṣṭhadāyādo LiP_1,65.28c
ikṣvākur nabhagaś caiva LiP_1,65.18a
ikṣvākorabhavadvīro LiP_1,65.31c
ikṣvākoraśvamedhena LiP_1,65.22a
ikṣvākorvaṃśavistāraṃ LiP_1,65.25c
ikṣvākoḥ putrapautrādyā LiP_1,66.54c
icchayā tasya rūpāṇi LiP_1,88.22a
icchayā parameṣṭhinaḥ LiP_1,70.64b
icchayā vāṃ kṛtau tvayā LiP_1,22.6b
icchā kāmāvasāyitvaṃ LiP_1,34.21a
icchākhyā ca tathā hyājñā LiP_1,87.7c
icchāvighātātsaṃkṣobhaś LiP_1,9.9c
icchāśaktiḥ kriyātmikā LiP_1,70.331d
icchecchaktaḥ svayaṃ pātuṃ LiP_1,9.32c
ijyāya yājakāya ca LiP_1,21.30b
ijyāyuddhavaṇijyābhir LiP_1,52.30a
ijyā vedātmakaṃ śrautaṃ LiP_1,10.17a
ijyo hastī tathā vyāghro LiP_1,65.163c
ita evābhivartate LiP_1,20.62b
itareṣāṃ hi vastrāṇāṃ LiP_1,89.54c
iti karmaṇyatadvidaḥ LiP_1,86.15d
iti kiṃ ceha cādbhutam LiP_1,54.37b
iti cānye sureśvarāḥ LiP_1,71.137b
iti tena samādiṣṭaḥ LiP_1,85.14a
iti te sarvamākhyātaṃ LiP_1,85.230a
iti niścitya duḥkhitaḥ LiP_1,64.7b
iti puṇyākṣarāṣṭakam LiP_1,76.44d
iti putrītvihoktitaḥ LiP_1,5.31d
iti bhaktyā stuto mayā LiP_1,65.169b
iti matvā śamaṃ vrajet LiP_1,67.18b
iti matvā smaredbhavam LiP_1,86.142d
iti mantreṇa pūjayet LiP_1,27.31b
iti mantreṇa mantravit LiP_1,25.16b
iti yo daśavāyūnāṃ LiP_1,8.67a
iti laiṅge 'tra paṭhyate LiP_1,4.15b
iti varṇāḥ samākhyātā LiP_1,59.40c
iti vākpatirbahuvidhaistavārcanaiḥ LiP_1,94.19a
iti vāṇī purātanī LiP_1,69.58b
iti śāstrasya niścayaḥ LiP_1,72.44b
iti śrutvā vacaḥ sarvaṃ LiP_1,72.36a
iti saṃkṣepataḥ proktā LiP_1,89.92c
iti saṃkṣepataḥ prokto LiP_1,79.36c
iti stavena deveśaṃ LiP_1,16.16a
itihāsapurāṇāni LiP_1,39.61a
itihāsaś ca kalpaś ca LiP_1,65.100a
itihāsaṃ purātanam LiP_1,41.14b
itīdamakhilaṃ śrutvā LiP_1,93.9a
itthamaṅgāni vinyasya LiP_1,85.76c
itthaṃ prasannaṃ vijñānaṃ LiP_1,86.101a
itthaṃbhūtaṃ tadā dṛṣṭvā LiP_1,98.166a
itthaṃ sarvaṃ samālokya LiP_1,96.59a
ityanye neti cāpare LiP_1,71.137d
ityanye neti cāpare LiP_1,75.3d
ityanye munayo dvijāḥ LiP_1,75.4d
ityapāṃ nāma śuśrumaḥ LiP_1,70.119b
ityādiṣṭo gaṇādhyakṣaḥ LiP_1,96.15c
ityādyāḥ parivāryeśaṃ LiP_1,72.82c
ityāhuryajuṣāṃ varāḥ LiP_1,17.70b
ityāhuḥ śrutayastadā LiP_1,17.71b
ityuktavati tasmiṃś ca LiP_1,17.31c
ityuktavati viprendraḥ LiP_1,43.10c
ityuktaḥ praṇipatyainaṃ LiP_1,62.21c
ityuktaḥ sa tu mātrā vai LiP_1,62.11a
ityuktaḥ sa muniḥ śrīmān LiP_1,62.17a
ityuktaḥ sa vicakrāma LiP_1,66.6a
ityuktā sā tadā devī LiP_1,94.24a
ityukto devadevena LiP_1,98.180a
ityukto nāhuṣastadā LiP_1,67.10d
ityukto vīrabhadreṇa LiP_1,96.25a
ityukto vīrabhadreṇa LiP_1,96.60c
ityuktvā ca punaḥ punaḥ LiP_1,20.22d
ityuktvā tadgṛhe tiṣṭhad LiP_1,92.160c
ityuktvā taṃ praṇemuś ca LiP_1,103.51a
ityuktvā tāṃ namaskṛtya LiP_1,102.8c
ityuktvā tāṃ samālokya LiP_1,102.14c
ityuktvātha mahādevaṃ LiP_1,97.36a
ityuktvā darśayāmāsa LiP_1,36.64a
ityuktvāntardadhe rudro LiP_1,98.188a
ityuktvānyonyamanaghaṃ LiP_1,104.7a
ityuktvā pūrvamabhyarcya LiP_1,73.28a
ityuktvā prayayau ca saḥ LiP_1,29.64b
ityuktvā bhagavān devas LiP_1,92.145a
ityuktvā bhagavān rudraḥ LiP_1,92.144a
ityuktvā yajñaśālāṃ tāṃ LiP_1,100.13c
ityuktvā vai japedrudraṃ LiP_1,92.181c
ityuktvā sodakaṃ dattvā LiP_1,103.48c
ityuktvā svoṭajaṃ vipraḥ LiP_1,36.76a
ityuvāca kṛtāñjaliḥ LiP_1,107.33d
ityuvāca maheśvaram LiP_1,103.1d
ityetatsomavaṃśānāṃ LiP_1,69.93c
ityetadakhilaṃ proktaṃ LiP_1,83.54a
ityetadvai mayā proktam LiP_1,24.139a
ityetanmaṇḍalaṃ śuklaṃ LiP_1,59.43a
ityetallakṣaṇaṃ proktaṃ LiP_1,40.94a
ityetāni mahāntīha LiP_1,47.11a
ityetāni yathākramam LiP_1,70.340d
ityetāstanavastena hy LiP_1,70.216c
ityetāṃ vaidikīṃ vidyāṃ LiP_1,13.13c
ityete krūrakarmāṇaḥ LiP_1,63.65c
ityete devacaritā LiP_1,49.48a
ityete devacaritā LiP_1,49.52a
ityete dharmasūnavaḥ LiP_1,70.298b
ityete parvatavarā hy LiP_1,49.43c
ityete prākṛtāścaiva LiP_1,70.170a
ityete brahmaṇaḥ putrā LiP_1,63.93a
ityete brahmaṇaḥ putrā LiP_1,70.189c
ityete vahnayaḥ proktāḥ LiP_1,6.3c
ityete vai vasantīha LiP_1,55.21c
ityete vai vasantīha LiP_1,55.71c
ityeva te mayā proktā LiP_1,89.18a
ityevamukto bhagavān LiP_1,23.48c
ityevamuktvā brahmāṇam LiP_1,24.149a
ityevaṃ kathitaṃ sarvaṃ LiP_1,88.90c
ityevaṃ khecarāḥ siddhā LiP_1,87.24a
ityevaṃ niyatendriyaḥ LiP_1,62.20d
ityevaṃ manasā dhyātvā LiP_1,20.40c
ityevaṃ lokamātuś ca LiP_1,71.128c
ityevaṃ satataṃ vedā LiP_1,24.143c
ityevaṃ saṃprasaṃgena LiP_1,89.120c
ityevaṃ hi manuṣyādiḥ LiP_1,88.69c
ityeṣa ekacakreṇa LiP_1,55.81a
ityeṣa jyotiṣāmevaṃ LiP_1,61.58a
ityeṣa tāmasaḥ sargo LiP_1,70.303c
ityeṣa taijasaḥ sargo hy LiP_1,70.157c
ityeṣa prākṛtaḥ sargaḥ LiP_1,70.165a
ityeṣa prākṛtaḥ sargo LiP_1,70.160a
ityeṣa vai sutodarkaḥ LiP_1,70.299a
ityeṣānugatirviṣṇo LiP_1,20.48a
ityeṣā pratisiddhirvai LiP_1,40.85c
ityeṣā sūryavīryeṇa LiP_1,56.6c
ityauṣadhyaḥ pitāmahaḥ LiP_1,39.44d
idamāha pitāmaham LiP_1,12.6b
idaṃ guhyatamaṃ kṣetraṃ LiP_1,92.38a
idaṃ tu matparaṃ tejaḥ LiP_1,96.33c
idaṃ tu vaiṣṇavaṃ stotraṃ LiP_1,36.19a
idaṃ tu śarabhākāraṃ LiP_1,96.123a
idaṃ pavitraṃ paramaṃ rahasyaṃ LiP_1,81.56a
idaṃ bhūtamaheśvaraḥ LiP_1,96.34d
idaṃ manye mahākṣetraṃ LiP_1,92.90a
idaṃ vacanamabravīt LiP_1,33.1d
idaṃ vacanamabravīt LiP_1,98.5d
idaṃ vacanamabruvan LiP_1,33.22b
idaṃ vacanam abruvan LiP_1,44.9d
idaṃ vacanamabruvan LiP_1,66.81d
idaṃ vetyubhayaspṛktaṃ LiP_1,9.5a
idaṃ stotramudīrayat LiP_1,21.2b
idaṃ haimavataṃ varṣaṃ LiP_1,49.7a
idānīṃ dahanaṃ sarvaṃ LiP_1,71.6a
idānīṃ śrotumicchāmi LiP_1,29.1a
idānīṃ saṃhariṣyāmi LiP_1,96.26c
indīvaranibhekṣaṇā LiP_1,82.21d
indurvisargaḥ sumukhaḥ LiP_1,65.150c
indragopapratīkāśaṃ LiP_1,52.43c
indradvīpe tathā kecit LiP_1,52.27a
indranārāyaṇādyaiś ca LiP_1,36.55a
indranīlamayaṃ liṅgaṃ LiP_1,74.2a
indranīlamayais tathā LiP_1,77.68b
indrapramitirucyate LiP_1,63.90b
indrapramitisaṃbhavam LiP_1,63.89b
indraviṣṇupurogamāḥ LiP_1,102.56d
indraśailaś ca sānumān LiP_1,49.54d
indraś cendrajayaścaiva LiP_1,72.78c
indraścaiva vivasvāṃś ca LiP_1,55.52c
indrasya ca śirastasya LiP_1,100.44c
indrasya vajram agneś ca LiP_1,84.60c
indrasyāpi ca devānāṃ LiP_1,35.23a
indrasyāpi ca dharmajña LiP_1,29.27a
indrāgniyamavitteśa- LiP_1,97.24a
indrāṇīṃ caiva cāmuṇḍāṃ LiP_1,76.59a
indrādayas tathā devāḥ LiP_1,34.22a
indrādilokapālāṃś ca LiP_1,84.57c
indrānujaṃ prekṣya tadāṃbujākṣam LiP_1,35.31d
indriyaḥ sarvavarṇikaḥ LiP_1,65.106d
indriyāṇāṃ ca darśanam LiP_1,9.42b
indriyāṇāṃ vaśitvaṃ ca LiP_1,85.105c
indriyāṇi ca tasyaiva LiP_1,72.12c
indriyāṇi daśaikaṃ ca LiP_1,41.3c
indriyāṇi manaścitta- LiP_1,88.13a
indriyāṇi manaścaiva LiP_1,88.12a
indriyāṇi mano buddhiṃ LiP_1,91.60a
indriyāṇīndriyādeva LiP_1,76.11c
indriyāṇīndriyārthāś ca LiP_1,70.69c
indriyāṇīha yasya vai LiP_1,10.25d
indriyārtheṣu mūrtiṣu LiP_1,70.254d
indriyārthaiḥ samanvitam LiP_1,9.42d
indriyeṣu tathānyeṣu LiP_1,35.20c
indriyairajitairnagno LiP_1,34.14a
indretir nāma vikhyāto LiP_1,66.75c
indro dhātā bhagastvaṣṭa LiP_1,63.25c
indro dhātā bhagaḥ pūṣā LiP_1,59.31c
indro 'dhidaivataṃ chando LiP_1,85.49a
indropendroragātmanām LiP_1,49.60d
indropendrau bhujābhyāṃ tu LiP_1,75.10a
ibhānanāśritaṃ varaṃ LiP_1,105.9a
ibhendradārakaṃ devaṃ LiP_1,76.29a
ibho vā śarabho vāpi LiP_1,8.51c
imaṃ codāharantyatra LiP_1,70.118c
imaṃ paramasādṛśyaṃ LiP_1,20.75c
imaṃ pāśupataṃ dhyāyan LiP_1,34.24a
imānaṣṭādaśa dvīpān LiP_1,20.20c
imān sarvān svatejasā LiP_1,102.5d
imāṃ saṃkhyāṃ nibodhata LiP_1,54.11d
ime kartā pitāmahaḥ LiP_1,3.38d
iyaṃ ca prakṛtirdevī LiP_1,102.44a
ilā kiṃpuruṣatve ca LiP_1,65.22c
ilā kiṃpuruṣo 'bhavat LiP_1,65.22b
ilā jyeṣṭhā variṣṭhā ca LiP_1,65.19c
ilā budhasya bhavanaṃ LiP_1,65.23c
ilāvṛtātparaṃ nīlaṃ LiP_1,49.9a
ilāvṛtāya pradadau LiP_1,47.8a
ilā sarvamajījanat LiP_1,63.40d
iva devāndvijottamān LiP_1,106.2d
iṣaścorjastathaiva ca LiP_1,55.22d
iṣuṇā tena kalpānte LiP_1,72.116a
iṣuṇā bhūtasaṃghaiś ca LiP_1,72.108c
iṣurviṣṇurmahātejāḥ LiP_1,72.24c
iṣṭadaṃ paramaṃ śuddhaṃ LiP_1,62.19c
iṣṭāyejyāparāya ca LiP_1,21.39b
iṣṭaiḥ śatasahasraśaḥ LiP_1,92.141b
iṣṭo mama sadā caiva LiP_1,43.28a
iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ LiP_1,98.72c
iṣṭvā yajñairyathānyāyaṃ LiP_1,77.95c
iṣṭvā yajñairyathāvidhi LiP_1,66.44d
iṣṭvaivaṃ juhuyādagnau LiP_1,29.75a
iha kṣetre mṛtaḥ so 'pi LiP_1,92.63c
iha loke pare cāpi LiP_1,86.106c
iha vā matparigrahāt LiP_1,92.48b
iha vaikhānasānāṃ ca LiP_1,8.17a
iha ṣaḍviṃśako dhyeyo LiP_1,28.7a
iha samprāpyate mokṣo LiP_1,92.55c
iha samprāpyate yena LiP_1,92.47c
iha saṃnihitaḥ śrīmān LiP_1,1.14c
iha svargāpavargārthaṃ LiP_1,52.32a
ihāgato bhavān yasmād LiP_1,19.9c
ihāmutra ca pūjitaḥ LiP_1,105.20d
ihāsmānpāhi bhagavan LiP_1,96.107a
ihāhūtā jagaddhitāḥ LiP_1,44.15b
ihaiva svarganarakaṃ LiP_1,71.76c
ihaivārādhya māṃ devi LiP_1,92.58c
ihaiṣa eva no varaḥ LiP_1,105.6d
īkāro vāmalocanam LiP_1,17.74b
īkṣaṇena ca panthānaṃ LiP_1,34.21c
īkṣayedbhāskaraṃ devaṃ LiP_1,89.108a
īḍyo 'nīśaḥ suravyāghro LiP_1,98.119c
īdṛśān te 'vatārāṇi LiP_1,96.104a
īpsitaṃ yaccha sakalaṃ LiP_1,64.85a
īpsitaṃ varayeśānaṃ LiP_1,64.103a
īpsitaṃ sthānameva ca LiP_1,92.56d
īrṣyayā mātulasuto hy LiP_1,107.4c
īśaṃ punaś citrarathaṃ cakāra LiP_1,58.11b
īśaṃ sarvasya jagataḥ LiP_1,38.5c
īśaḥ paramakāraṇam LiP_1,88.88d
īśaḥ pinākī khaṭvāṅgī LiP_1,98.34c
īśāna īśvaraḥ kālo LiP_1,65.96c
īśānakalpavṛttāntam LiP_1,2.1a
īśāna parameśvara LiP_1,16.7b
īśānamīśamukuṭaṃ LiP_1,17.89c
īśāna vṛṣavāhana LiP_1,16.7d
īśānaś ca tathā śūlaṃ LiP_1,102.34c
īśānaṃ parameśvaram LiP_1,16.4d
īśānaṃ puruṣaṃ caiva LiP_1,79.21c
īśānaṃ prabhumavyayam LiP_1,31.10d
īśānaṃ viśvarūpākhyo LiP_1,10.46a
īśānaḥ puruṣaścaiva LiP_1,82.5c
īśānaḥ sarvavidyānām LiP_1,27.31a
īśānaḥ somabimbe ca LiP_1,86.130c
īśānādyaiś ca pañcabhiḥ LiP_1,27.18d
īśānāya namastubhyam LiP_1,95.51c
īśānāya namonamaḥ LiP_1,72.142d
īśānāya śmaśānāya LiP_1,18.5a
īśānena śirodeśaṃ LiP_1,26.37c
īśāno nirṛtiryakṣo LiP_1,42.22a
īśāno bhagavān hariḥ LiP_1,82.46b
īśāno vijayo bhīmo LiP_1,82.40c
īśānyāmīśvarakṣetre LiP_1,48.26a
īśānyāṃ pūrvarātrastu LiP_1,54.10a
īśānye ca triviṣṭape LiP_1,1.4b
īśāya vāyave tubhyaṃ LiP_1,41.30c
īśitvaṃ caiva sarvataḥ LiP_1,88.9d
īśitvaṃ nairṛtaṃ patraṃ LiP_1,27.26c
īśitve ca vaśitve ca LiP_1,23.47a
īśo bhavati sarvatra LiP_1,88.21a
īśvarastu paro devo LiP_1,70.81a
īśvarastu suṣupte tu LiP_1,86.68a
īśvaraṃ cedam abruvan LiP_1,31.33b
īśvaraḥ procyate budhaiḥ LiP_1,70.26d
īśvaraḥ sthāṇurīśānaḥ LiP_1,98.28c
īśvarājñāpracoditam LiP_1,70.5d
īśvarādhiṣṭhitātpūrvaṃ LiP_1,70.84c
īśvarāya namo namaḥ LiP_1,18.26d
īśvarāya namonamaḥ LiP_1,95.51d
īśvarā yogadharmāṇaḥ LiP_1,24.93c
īśvarārpitacetasaḥ LiP_1,52.15b
īśvarārpitamānasāḥ LiP_1,52.18d
īśvarāḥ kāmacāriṇaḥ LiP_1,60.1b
īśvarīṃ sarvatomukhīm LiP_1,13.7b
īśvaro matireva ca LiP_1,8.68d
īśvaromāsamāyuktaṃ LiP_1,84.32c
īśvaro 'haṃ na saṃdeho LiP_1,35.6c
īṣaṇārāgadoṣeṇa LiP_1,86.11a
īṣad oṣṭhau tu cālayet LiP_1,85.120d
īṣā cāsya lavāḥ smṛtāḥ LiP_1,72.9b
īṣādaṇḍastathāvyaktaṃ LiP_1,72.11c
īṣādaṇḍaḥ pramāṇataḥ LiP_1,55.4d
ukārayonau nikṣiptam LiP_1,17.65c
ukāraṃ ca makāraṃ ca LiP_1,85.45c
ukāraṃ cottare tataḥ LiP_1,17.51b
ukāraṃ puruṣarṣabhaḥ LiP_1,17.52d
ukāraḥ sahitaḥ smṛtaḥ LiP_1,91.53b
ukārākhyastu mohakaḥ LiP_1,17.62b
ukārākhyo hariryoniḥ LiP_1,17.63c
ukārāya namonamaḥ LiP_1,72.130d
ukārāyādidevāya LiP_1,18.1c
ukāro dakṣiṇaṃ śrotram LiP_1,17.74c
ukāro bhuva ucyate LiP_1,91.54b
uktakāle śucirbhūtvā LiP_1,89.120a
uktavantastu teṣu ye LiP_1,70.226d
uktavānparameśānaḥ LiP_1,92.11c
uktaṃ sadbhiḥ sadaiva hi LiP_1,64.102d
uktā nadī bhavasveti LiP_1,43.33a
uktvā kṣetrasya māhātmyaṃ LiP_1,103.78c
uktvodvāsya ca mātaram LiP_1,26.4d
ugratejā mahātejā LiP_1,65.80c
ugraścātriḥ subālakaḥ LiP_1,7.33b
ugrasenātmajāyātha LiP_1,69.56c
ugraseno 'tha surucir LiP_1,55.30c
ugraṃ bhīmaṃ kapardinam LiP_1,29.69d
ugraḥ paśupatis tārkṣyaḥ LiP_1,98.39c
ugrā piṣṭamayaṃ sarve LiP_1,74.10c
ugrāya ca namo namaḥ LiP_1,95.46d
ugrāya yajamānāya LiP_1,41.32c
ugre lokeśvaraiḥ saha LiP_1,63.81b
ugraistapobhir vividhair LiP_1,86.47a
ugro nāma mahātejāḥ LiP_1,24.53a
ugro bhīmo mahādevaḥ LiP_1,82.39a
ugro vaṃśakaro vaṃśo LiP_1,65.121c
ugro vāyau punaḥ smṛtaḥ LiP_1,70.57d
ugro vāyau vyavasthitaḥ LiP_1,86.129d
ugro 'si sarvaduṣṭānāṃ LiP_1,95.55a
ugro 'si sarvabhūtānāṃ LiP_1,95.36a
uccatvāddṛśyate śīghraṃ LiP_1,57.23a
uccāryoccārayitvā tu LiP_1,85.96a
uccāvacāni bhūtāni LiP_1,70.249a
uccāsanasthān śūdrāṃś ca LiP_1,40.14c
ucchinnavāso na labheta nidrām LiP_1,86.42b
ucchiṣṭaḥ pūjayanyāti LiP_1,79.5a
ucyamānaṃ nibodhata LiP_1,88.8d
ujjahārātmano rūpaṃ LiP_1,20.31c
uñchavṛttyārjitān bījān LiP_1,107.8a
uṭajaṃ svaṃ jagāmāśu LiP_1,43.1c
uṭajānāṃ chadaṃ naraḥ LiP_1,26.23b
uḍḍīyoḍḍīya bhagavān LiP_1,96.74a
uṇḍaraiścaiva modakaiḥ LiP_1,72.48b
utathyo vāmadevaś ca LiP_1,7.46c
utathyo vāmadevaś ca LiP_1,24.79c
utkaṭāḥ parvatottamāḥ LiP_1,49.48b
utkaṭāḥ parvatottamāḥ LiP_1,49.52b
utkalaś ca gayaścaiva LiP_1,65.26c
utkalasyotkalaṃ rāṣṭraṃ LiP_1,65.27a
utkṣipyotkṣipya saṃgṛhya LiP_1,96.73c
uttamastāmasaścaiva LiP_1,7.23c
uttamaṃ mārgamāsthāya LiP_1,60.16a
uttamādhamamadhyamam LiP_1,77.9d
uttamāya namo 'stu te LiP_1,72.143d
uttamenāpi vai vidvān LiP_1,8.110c
uttame śikhare devīty LiP_1,26.4c
uttarapravahāṃ puṇyāṃ LiP_1,92.126a
uttaraṃ śāntikaṃ bhavet LiP_1,85.113d
uttarādasṛjanmukhāt LiP_1,70.247d
uttarāphālgunī tathā LiP_1,82.78d
uttarāyaṇadakṣiṇe LiP_1,54.16b
uttarāyaṇapaścimam LiP_1,54.24d
uttarāyaṇamārgastho LiP_1,57.22c
uttarāṣāḍhikā caiva LiP_1,82.80a
uttarāsu ca vīthīṣu LiP_1,57.27a
uttare cātmanaḥ puṇyāṃ LiP_1,27.21a
uttare cāmrakeśvaram LiP_1,49.37b
uttare caiva bhūmyardhe LiP_1,59.17c
uttareṇāryapanthānaṃ LiP_1,34.19c
uttare dakṣiṇe vāpi LiP_1,77.99c
uttare devadeveśaṃ LiP_1,79.35a
uttare devadeveśaṃ LiP_1,84.57a
uttare naigameyasya LiP_1,49.40a
uttare pāvakaprakhyam LiP_1,17.52c
uttare yamunātīre LiP_1,66.56a
uttare vāmadevena LiP_1,81.15c
uttare vidrumaprabhaḥ LiP_1,48.8d
uttare vidhivatpūjya LiP_1,77.79c
uttare saviturvanam LiP_1,49.36b
uttare sthāpitaṃ caiva LiP_1,92.158c
uttaro gopatirgoptā LiP_1,98.41c
uttarau varaparvatau LiP_1,49.24b
uttānapādo rājā vai LiP_1,62.3c
uttānapādo hyavaro LiP_1,5.17a
uttārako duṣkṛtihā LiP_1,98.85a
uttiṣṭhati punaḥ sūryaḥ LiP_1,59.18a
uttuṅgaiḥ panasamahīruhairupetam LiP_1,92.26d
utthāpya śvaśuraṃ natvā LiP_1,64.13c
utthāpyāghrāya vakṣojaṃ LiP_1,106.22c
utthāya prāñjalirbhūtvā LiP_1,29.40a
utthitaḥ saḥ mahāvapuḥ LiP_1,17.46d
utpatadbhir itastataḥ LiP_1,96.5b
utpattinyāsa ucyate LiP_1,85.58d
utpattirnandināmnā tu LiP_1,2.25a
utpattirbrahmacāriṇāṃ LiP_1,85.55c
utpattisthitisaṃhāra- LiP_1,85.54c
utpattiṃ brūhi sūtādya LiP_1,63.1c
utpattyāditribhedena LiP_1,85.57a
utpattyāditribhedena LiP_1,85.69a
utpatsyāmi tadā brahman LiP_1,24.11a
utpathagrāhiṇo dvijāḥ LiP_1,70.146b
utpadyante tathaiva tu LiP_1,40.90d
utpadyante tadā te vai LiP_1,40.41a
utpadyante muniśreṣṭhā LiP_1,9.61a
utpannastu śikhāyuktaḥ LiP_1,11.3c
utpannaṃ śabdalakṣaṇam LiP_1,70.31d
utpannāḥ kaliśiṣṭāstu LiP_1,40.76a
utpannāḥ pitṛkanyāyāṃ LiP_1,66.61a
utpannāḥ pratibhātmāno LiP_1,20.87a
utpannāḥ samakālaṃ te LiP_1,20.86c
utpanno 'sya punarvasuḥ LiP_1,69.35b
utpale ṣaṇmukhaḥ svayam LiP_1,81.29d
utpalo vidalaścaiva LiP_1,92.81c
utpāte śatrubādhāyāṃ LiP_1,85.207c
utsaṅgatalasaṃsupto LiP_1,102.29a
utsaṅgaś ca mahāṅgaś ca LiP_1,65.106a
utsasarja vṛṣadhvajaḥ LiP_1,43.33b
utsādya pārthivān sarvān LiP_1,40.62a
utsīdanti tadā yajñāḥ LiP_1,40.39a
utsīdanti narāścaiva LiP_1,40.6a
utsṛṣṭā sā tanustena LiP_1,70.207a
utsedhena prakīrtitaḥ LiP_1,48.2b
udakaṃ candramāḥ smṛtaḥ LiP_1,60.1d
udake dhanur aindraṃ vā LiP_1,91.10c
udakairāplutāṃ kṣmāṃ tāṃ LiP_1,4.60c
udagāyato mahāśailo LiP_1,49.14a
udagro vinatas tathā LiP_1,65.68b
udaṅmukhaḥ prāṅmukho vā LiP_1,91.38a
udatiṣṭhata paryaṅkād LiP_1,20.13a
udayārthaṃ tu śaucānāṃ LiP_1,89.3a
udayāstamane nityam LiP_1,59.20c
udayāstamayātpūrvam LiP_1,85.135a
udayo dṛśyate dvijāḥ LiP_1,54.6d
udayo raivataścāpi LiP_1,53.17c
udarasya tavānagha LiP_1,20.25d
udāttaḥ prathamastadvac LiP_1,85.47c
udānaś ca samānakaḥ LiP_1,86.82d
udānāya caturthī syāt LiP_1,88.83c
udāno 'yaṃ prakīrtitaḥ LiP_1,8.64d
udāno vyāna eva ca LiP_1,8.61d
udārakīrtir udyogī LiP_1,98.95a
udutyaṃ ca tathā citraṃ LiP_1,26.6a
uduṃbare kardamasya LiP_1,49.61a
udeti ca raviḥ svayam LiP_1,96.100b
udeti sūryo bhītaś ca LiP_1,86.140a
udaikṣata mahābāhuḥ LiP_1,37.34a
udgatastrikramo vaidyo LiP_1,65.163a
udgāre nāga ākhyātaḥ LiP_1,8.65c
udgirecca kvacidvedān LiP_1,9.58a
uddhareyaṃ mahīmimām LiP_1,70.125b
uddhāto dvādaśaḥ smṛtaḥ LiP_1,8.47b
uddhṛtānuṣṇaphenābhiḥ LiP_1,89.50a
uddhṛtāsītimantreṇa LiP_1,25.15a
uddhṛtya pṛthivīchāyāṃ LiP_1,57.12a
uddhṛtya pṛthivīchāyāṃ LiP_1,61.30a
udbhijjaḥ svedajaścaiva LiP_1,86.19a
udbhidaṃ prathamaṃ varṣaṃ LiP_1,46.36a
udbhido veṇumāṃścaiva LiP_1,46.35a
udbhūtāstūrṇamākāśe LiP_1,20.36a
udyantaṃ ca punaḥ sūryam LiP_1,59.15c
udyamya ca hayān vibhuḥ LiP_1,72.32b
udyānaṃ darśitaṃ deva LiP_1,92.35a
udvāhaś ca kṛtastatra LiP_1,44.39a
udvāhaḥ kriyatāṃ deva LiP_1,103.1c
udvāhaḥ śaṅkarasyeti LiP_1,103.8a
udvāhaḥ śaṅkarasyeti LiP_1,103.12c
udvāhaḥ śaṃkarasyātha LiP_1,2.22a
udvāhārtham ihāgataḥ LiP_1,103.41b
udvāhārthaṃ maheśasya LiP_1,103.3a
udvāhe ca dvijendrāṇāṃ LiP_1,103.69c
udvejayati marmāṇi LiP_1,8.64c
udveṣṭayan sa vegena LiP_1,55.15c
unmattaveṣaś cakṣuṣyo LiP_1,98.36a
unmattaveṣaḥ pracchannaḥ LiP_1,65.58a
unmattaveṣaḥ pracchanno LiP_1,98.58c
unmattāgastyajairapi LiP_1,79.17b
unmīlayet tvayi brahman LiP_1,95.57a
unmukhābhimukhāḥ sarve LiP_1,57.8c
upakāro hyasādhūnām LiP_1,96.44c
upagamyojjahārainām LiP_1,70.127c
upacārastu kriyate LiP_1,70.69a
upajīvyāya vai namaḥ LiP_1,21.45d
upatiṣṭhāva godhvajam LiP_1,20.66b
upadiśya mahāyogaṃ LiP_1,13.19a
upadiśya munīnāṃ ca LiP_1,80.56a
upadiṣṭā hi tenaiva LiP_1,43.5c
upadeśakaro dharaḥ LiP_1,65.90d
upadravāṃstathānyonyaṃ LiP_1,40.43a
upadvārairmahādvārair LiP_1,80.26c
upanṛttaścāpsarasāṃ LiP_1,72.28c
upanṛtyapriyāya ca LiP_1,21.64b
upapātakaduṣṭānāṃ LiP_1,85.218a
upapātakamapyevaṃ LiP_1,15.4a
upapātakasaṃbhavaiḥ LiP_1,72.182d
upapātakinaḥ sarve LiP_1,89.43c
upapātakināṃ smṛtam LiP_1,15.16d
upabhogena śāmyati LiP_1,8.25b
upabhogena śāmyati LiP_1,67.16d
upabhogena śāmyati LiP_1,86.24b
upamanyumuvāca sasmito LiP_1,107.53a
upamanyurapi dvijāḥ LiP_1,107.7d
upamanyurabhītavat LiP_1,107.45b
upamanyuriti khyāto LiP_1,107.3a
upamanyuritiśrutaḥ LiP_1,107.23d
upamanyuridaṃ prāha LiP_1,107.37c
upamanyurmahādyutiḥ LiP_1,107.16d
upamanyurmahādyutiḥ LiP_1,108.7b
upamanyustathānye ca LiP_1,82.66a
upamanyus tathā māṅgur LiP_1,69.26c
upamanyuṃ ca pīvaryāṃ LiP_1,63.85c
upamanyuḥ samabhyarcya LiP_1,107.2c
upamanyuḥ sutastasya LiP_1,63.91a
upamanyo mahābhāga tavāṃbaiṣā hi pārvatī LiP_1,107.54/b
upamanyos tadāśramam LiP_1,107.28d
upayānti kuyonitvaṃ LiP_1,85.131a
upayuktāḥ śivārcane LiP_1,79.23b
upayeme tadākūtiṃ LiP_1,5.18a
upayeme bhṛgurdhīmān LiP_1,5.24a
upayeme yathāvidhi LiP_1,102.2d
upariṣṭāttu vistṛtaḥ LiP_1,49.14d
upariṣṭāttrayasteṣāṃ LiP_1,57.19a
upariṣṭāttrayasteṣāṃ LiP_1,61.38c
upariṣṭādyathākramam LiP_1,57.33b
upalabhyāpsu vai gandhaṃ LiP_1,70.50c
upalālitaivaṃ putreṇa LiP_1,107.6c
upavanam atiramyaṃ darśayāmāsa devyāḥ LiP_1,92.32d
upavāsakṛśaṃ śucim LiP_1,85.92d
upavāsaratā ca sā LiP_1,84.21b
upavāsaratā nārī LiP_1,84.15c
upavāsaṃ ca kārayet LiP_1,81.46d
upavāsaṃ ca kārayet LiP_1,83.24d
upavāsāt paraṃ bhaikṣyaṃ LiP_1,83.10a
upavāsena vartayet LiP_1,83.15d
upaviṣṭo dadarśātha LiP_1,71.57c
upavītaṃ ca bibhrataḥ LiP_1,76.42d
upavītaṃ visṛjya ca LiP_1,29.77b
upaśāntaṃ śivaṃ caiva LiP_1,92.107a
upaśāntaḥ śivas tathā LiP_1,92.72b
upasargāś ca kīrtitāḥ LiP_1,9.52b
upasargāḥ pravartante LiP_1,9.14a
upasargeṣu sarveṣu LiP_1,96.103a
upasaṃhara viśvātmaṃs LiP_1,96.24c
upasaṃhṛtavān kulam LiP_1,69.83b
upasaṃhṛtavān satraṃ LiP_1,64.113a
upaspṛśya ca mūrdhani LiP_1,26.25d
upaspṛṣṭajalā puṇyā LiP_1,51.25c
upahastā jvaraṃ bhīmo LiP_1,96.58a
upahāraḥ priyaḥ sarvaḥ LiP_1,65.114c
upahārāṇi puṇyāni LiP_1,81.40a
upahāre tathā tuṣṭir LiP_1,81.43c
upahiṃsanti cānyonyaṃ LiP_1,40.64a
upāgamya guruṃ vipraṃ LiP_1,85.86a
upādhyāyapade sthitaḥ LiP_1,103.56b
upāvṛttasya me 'nagha LiP_1,20.45b
upāsate mahātmānaḥ LiP_1,92.61c
upāsante mudāyuktā LiP_1,70.212c
upāsitaḥ purāṇārthaṃ LiP_1,1.12a
upāsitvā mahāyogaṃ LiP_1,14.11c
upāsitvā maheśvaram LiP_1,16.38b
upāsīta maheśvaram LiP_1,88.78d
upāsīta maheśvaram LiP_1,91.71b
upāsyati na caiveha LiP_1,86.89c
upāsyamānaḥ sarvasya LiP_1,86.89a
upāsyamāno vedaiś ca LiP_1,86.90a
upāsya rajanīṃ kṛtsnāṃ LiP_1,70.75a
upāsyaṃ hi prayatnena LiP_1,91.57c
upāṃśu yaccaturdhā vai LiP_1,15.16a
upāṃśuścottamottamaḥ LiP_1,8.39d
upāṃśuḥ sa japaḥ smṛtaḥ LiP_1,85.121b
upekṣed buddhimān naraḥ LiP_1,91.36d
upetya tu striyaṃ kāmāt LiP_1,90.7c
upendrapadmodbhavaśakramukhyāḥ LiP_1,106.16d
upendrapramukhaiścānyaiḥ LiP_1,51.19a
upendraṃ dhiṣṭhitā bhayāt LiP_1,71.64b
upendrendrayamādīnāṃ LiP_1,82.102c
upoṣya vidhinā śuciḥ LiP_1,85.198d
ubhayoḥ kāṣṭhayormadhye LiP_1,54.27c
ubhayoḥ pakṣayordevi LiP_1,92.124a
ubhābhyāmeva pāṇibhyām LiP_1,85.69c
ubhābhyāmeva vai sṛṣṭir LiP_1,33.4c
ubhābhyāṃ parameśvaraḥ LiP_1,43.24b
ubhābhyāṃ mucyate yogī LiP_1,75.5c
ubhau tau kūbarau smṛtau LiP_1,72.6d
umādehasamudbhūtā LiP_1,69.49a
umādhava mahādeva LiP_1,24.2c
umāpatirvirūpākṣo LiP_1,22.2a
umāmaheśapratimāṃ LiP_1,84.3a
umāmaheśvaraṃ vakṣye LiP_1,84.1a
umāyāḥ pataye namaḥ LiP_1,18.32b
umāyāḥ pataye namaḥ LiP_1,95.37d
umāśaṅkarayorbhedo LiP_1,87.13c
umā śubhairābharaṇairanekaiḥ LiP_1,53.58c
umā suraharā sākṣāt LiP_1,82.15c
umā haimavatī caiva LiP_1,70.332c
umā haimavatī jajñe LiP_1,101.26a
umāṃ girisutāmajām LiP_1,43.49d
umotsaṃge tamāsthitam LiP_1,102.40d
uragā garuḍā yakṣā LiP_1,103.8c
uragairṛṣibhiścaiva LiP_1,82.28c
urago vāsukiścaiva LiP_1,55.46a
urodeśamaghoreṇa LiP_1,26.38a
urodeśasamunnatam LiP_1,83.45b
uro viṣṭabhya cāgrataḥ LiP_1,8.88b
urvaśī pūrvacittiś ca LiP_1,55.60c
urvaśī menakā caiva LiP_1,82.71a
urvaśyādyā mayā nītā LiP_1,97.30c
urvārukamiva prabhuḥ LiP_1,35.25b
ulūko vatsa eva ca LiP_1,7.51d
ulūko vatsa eva ca LiP_1,24.123b
ulūko vidyutaścaiva LiP_1,7.51a
ulūko vidyutaścaiva LiP_1,24.119c
ulkāpāte mahāvāte LiP_1,96.126c
ulbaṃ tasya mahotsedho LiP_1,20.81c
ulmukavyagrahastaś ca LiP_1,31.29a
ullekhanenāñjanena LiP_1,89.66a
uvāca ca madāviṣṭo LiP_1,36.24c
uvāca ca mahādevas LiP_1,43.25a
uvāca tān surāndevo LiP_1,96.111a
uvāca devaṃ praṇipatya devī LiP_1,92.34d
uvāca devaḥ sampūjya LiP_1,44.14c
uvāca paramaṃ vākyaṃ LiP_1,59.3c
uvāca prahasanniva LiP_1,102.12b
uvāca prāñjalirbhūtvā LiP_1,62.12a
uvāca bāladhīrmṛtaḥ LiP_1,30.26a
uvāca brūhi kiṃ te 'dya LiP_1,43.32a
uvāca bhagavānīśaḥ LiP_1,16.18a
uvāca bhagavāndevo LiP_1,22.7a
uvāca bhagavān brahmā LiP_1,41.54a
uvāca bhagavān rudraṃ LiP_1,16.19a
uvāca bhadro bhagavān LiP_1,100.12a
uvāca vacanaṃ śarvaṃ LiP_1,22.28c
uvāca vākyamīśānaḥ LiP_1,96.17a
uvāca satvaraṃ brahmā LiP_1,29.40c
uvācāṅgirasaṃ devo LiP_1,101.17c
uvācāṣṭabhujā devī LiP_1,69.59a
uśanāstasya tanayaḥ LiP_1,68.27c
uśikaḥ kuśikaścaiva LiP_1,4.46a
uśiko bṛhadaśvaś ca LiP_1,7.49c
uśiko bṛhadaśvaś ca LiP_1,24.110c
uśīraṃ candanaṃ caiva LiP_1,27.12c
uṣitvā vimalaujasaḥ LiP_1,13.17d
uṣṭrānaśvatarāṃścaiva LiP_1,70.239c
uṣṭrā vā rāsabhā vābhi- LiP_1,91.29a
uṣṇasyoṣṇaḥ smṛto deśaḥ LiP_1,46.32c
uṣṇīṣaṃ vastrameva ca LiP_1,77.91b
uṣṇīṣī kañcukī nagno LiP_1,85.156c
uṣṇīṣī ca suvaktraś ca LiP_1,65.68a
uṣṇena vāriṇā śuddhis LiP_1,89.61c
uṣyatā vāyubhakṣeṇa LiP_1,69.68a
ūkāro vāmamucyate LiP_1,17.74d
ūcaturbhayavihvalau LiP_1,64.30b
ūcatuś ca mahātmānau LiP_1,43.9a
ūcur jambūnadīti tām LiP_1,43.47b
ūcurdātā gṛhītā ca LiP_1,103.50a
ūcurvistāramasyaiva LiP_1,48.7c
ūcus tathā taṃ ca śivaṃ tathānye LiP_1,75.37c
ūcuḥ praṇavarūpiṇam LiP_1,75.2b
ūruvakṣaḥśikhāya ca LiP_1,21.42b
ūrjā vasiṣṭhādvai lebhe LiP_1,5.48a
ūrjā svāhā svadhā tathā LiP_1,70.288d
ūrjāṃ dadau vasiṣṭhāya LiP_1,70.292c
ūrjāṃ vasiṣṭho bhagavān LiP_1,5.26a
ūrjāṃ svāhāṃ surāraṇim LiP_1,5.22b
ūrṇāyuścaiva tāvubhau LiP_1,55.60b
ūrdhvataś ca karaṃ tyaktvā LiP_1,54.23a
ūrdhvataḥ saptasaptamāḥ LiP_1,45.23b
ūrdhvabāhur nirālaṃbaḥ LiP_1,69.76a
ūrdhvaretā jaleśayaḥ LiP_1,65.121b
ūrdhvaretā mahātejā LiP_1,63.80a
ūrdhvaretāḥ sthitaḥ sthāṇur LiP_1,70.324c
ūrdhvaretordhvaliṅgī ca LiP_1,65.70a
ūrdhvaliṅgāya liṅgine LiP_1,18.5d
ūrdhvaśāyī nabhastalaḥ LiP_1,65.70b
ūrdhvasaṃhanano yuvā LiP_1,65.153b
ūrdhvasrotaḥ parastasya LiP_1,5.5c
ūrdhvasrotaḥsu sṛṣṭeṣu LiP_1,70.151a
ūrdhvasrotāstataḥ smṛtaḥ LiP_1,70.147d
ūrdhvasrotāstṛtīyastu LiP_1,70.147a
ūrdhvasrotāstṛtīyo vai LiP_1,70.149c
ūrdhvasrotodbhavāḥ smṛtāḥ LiP_1,70.150b
ūrdhvasrotobhavāḥ smṛtāḥ LiP_1,70.148d
ūrdhvaṃ pañcadaśa ā dhruvāt LiP_1,53.39d
ūrdhvaṃ pañcāśaducchritaḥ LiP_1,53.21b
ūrdhvaṃ pañcāśaducchritaḥ LiP_1,53.23b
ūrdhvā ca dṛṣṭirna ca sampratiṣṭhā raktā punaḥ samparivartamānā LiP_1,91.32/a
ūṣmapāḥ pitaro jñeyā LiP_1,34.6a
ṛkāro dakṣiṇaṃ tasya LiP_1,17.75a
ṛkśākhā yajuṣas tathā LiP_1,43.5d
ṛkṣamārge vyavasthitiḥ LiP_1,57.21d
ṛkṣayoniḥ prakīrtyate LiP_1,60.22d
ṛkṣavantaṃ giriṃ gatvā LiP_1,68.36c
ṛkṣavānarayuktena LiP_1,91.15a
ṛkṣasūryagrahāśrayāḥ LiP_1,61.8d
ṛkṣāṇāmoṣadhīnāṃ ca LiP_1,58.2c
ṛkṣāṇāṃ prabhave tubhyaṃ LiP_1,21.8a
ṛkṣāṇi ca tadā tasya LiP_1,72.5a
ṛkṣāya virajāya ca LiP_1,21.23b
ṛksahasrorjitekṣaṇaḥ LiP_1,65.113b
ṛksāmāni yajūṃṣi ca LiP_1,91.51d
ṛg eṣādya viniḥsṛtā LiP_1,64.20d
ṛgyajuḥsāmajāni ca LiP_1,26.7b
ṛgyajuḥsāmarūpiṇam LiP_1,17.89b
ṛgyajuḥsāmavedāya LiP_1,104.21c
ṛgyajuḥsāmavedā vai LiP_1,17.56c
ṛgyajuḥsāmasaṃbhavaḥ LiP_1,24.6b
ṛgyajuḥsāmasaṃbhavaiḥ LiP_1,26.40d
ṛgyajuḥsāmasaṃbhavaiḥ LiP_1,42.20b
ṛcaḥ sāmāni sādaram LiP_1,17.70d
ṛcīkaḥ ketumāṃs tathā LiP_1,7.38d
ṛcīkaḥ ketumāṃstadā LiP_1,24.19b
ṛco yajūṃṣi sāmāni LiP_1,91.67a
ṛjusvabhāvaḥ satataṃ LiP_1,86.148c
ṛjvāyatāḥ pratidiśaṃ LiP_1,53.1c
ṛṇatrayavinirmuktaḥ LiP_1,86.150a
ṛtavaḥ ṣaṭ smṛtāḥ sarve LiP_1,57.35c
ṛtavo 'tha yugāni ca LiP_1,60.11b
ṛtastasya sutaḥ śrīmān LiP_1,66.50c
ṛtaṃjayo bharadvājo LiP_1,7.17c
ṛtaṃ paramakāraṇam LiP_1,17.59d
ṛtaṃ satyaṃ dayā brahma LiP_1,16.29c
ṛtutrayam adhokṣajaḥ LiP_1,69.76d
ṛtuparṇasya putro 'bhūt LiP_1,66.25c
ṛtuparṇo mahāyaśāḥ LiP_1,66.23d
ṛtupuṣpaphalāścaiva LiP_1,39.40c
ṛturṛtukarastālo LiP_1,65.95a
ṛturvahnirhavyavāhaḥ LiP_1,4.45c
ṛtūnāṃ ca vibhāgaś ca LiP_1,60.12c
ṛtūnāṃ prabhave tubhyaṃ LiP_1,21.13c
ṛtūnāṃ śiśiraścāpi LiP_1,61.53a
ṛte dhyānādahaṃ tviha LiP_1,24.8b
ṛte saṃdhyāṃśakātsmṛtaḥ LiP_1,4.30d
ṛtau ṛtau nivṛttistu LiP_1,8.28c
ṛtvigbhyaḥ pṛthivīṃ dadau LiP_1,68.31d
ṛddhiprajñādisādhanam LiP_1,96.122d
ṛddhir vṛddhiḥ sarasvatī LiP_1,103.6b
ṛddhiśokaviśokāya LiP_1,18.16a
ṛbhuścaivordhvaretasau LiP_1,20.85d
ṛbhuṃ sanatkumāraṃ ca LiP_1,5.13a
ṛbhuṃ sanatkumāraṃ ca LiP_1,20.90a
ṛbhuṃ sanatkumāraṃ ca LiP_1,38.14c
ṛbhuḥ sanatkumāraś ca LiP_1,7.40c
ṛbhuḥ sanatkumāraś ca LiP_1,70.171c
ṛbhuḥ sanatkumāraś ca LiP_1,70.192c
ṛṣabhaś ca tathā ṣaḍjo LiP_1,4.46c
ṛṣabhaś ca munirdhīmān LiP_1,7.33a
ṛṣabhaṃ pārthivaśreṣṭhaṃ LiP_1,47.20a
ṛṣabhādbharato jajñe LiP_1,47.20c
ṛṣabho nāma nāmataḥ LiP_1,24.44b
ṛṣabho vṛṣabho bhaṅgo LiP_1,65.150a
ṛṣayaś ca tadā sarve LiP_1,101.5a
ṛṣayastuṣṭuvuścaiva LiP_1,44.36a
ṛṣayaste tapodhanāḥ LiP_1,85.25b
ṛṣayastvekaraśmayaḥ LiP_1,61.26b
ṛṣayaḥ kṛtsnaśastatra LiP_1,103.36a
ṛṣayaḥ śivabhāvitāḥ LiP_1,82.66b
ṛṣayo devagandharva- LiP_1,55.72a
ṛṣayo manavaścaiva LiP_1,40.98a
ṛṣayo mānavās tathā LiP_1,70.212b
ṛṣayo muniśārdūla LiP_1,42.20a
ṛṣayo vedapāragāḥ LiP_1,63.75b
ṛṣicchando 'dhidaivatam LiP_1,85.40d
ṛṣiṇā gautamenorvyāṃ LiP_1,29.27c
ṛṣitvaṃ ca varānane LiP_1,85.130d
ṛṣideveṣu kṛtsnaśaḥ LiP_1,70.159d
ṛṣidevair agocaram LiP_1,27.50b
ṛṣiputrastu sa smṛtaḥ LiP_1,61.18d
ṛṣiputraiḥ punarbhedā LiP_1,39.58a
ṛṣibhiḥ stūyamānaś ca LiP_1,72.28a
ṛṣimadhye pinākinaḥ LiP_1,2.16d
ṛṣiratrirvasiṣṭhaś ca LiP_1,55.49c
ṛṣir airavilo yasyāṃ LiP_1,63.59a
ṛṣirbrahma sitaṃ vapuḥ LiP_1,85.46d
ṛṣirbrāhmaṇavijjiṣṇur LiP_1,98.89a
ṛṣirvyāso mahātapāḥ LiP_1,92.59b
ṛṣisaṃghābhipūjitam LiP_1,103.74b
ṛṣiṃ dṛṣṭvā tvaṅgirasaṃ LiP_1,69.74a
ṛṣiṃ sarve tapodhanāḥ LiP_1,1.10d
ṛṣiḥ sarvagatatvācca LiP_1,70.97a
ṛṣiḥ salilajanmanaḥ LiP_1,70.187d
ṛṣīṇāṃ karmaṇaḥ phalam LiP_1,86.14d
ṛṣīṇāṃ ca kulaṃ sarvaṃ LiP_1,6.9c
ṛṣīṇāṃ ca vasiṣṭhas tvaṃ LiP_1,32.6a
ṛṣīṇāṃ caiva śāpena LiP_1,29.28c
ṛṣīṇāṃ caiva saptānāṃ LiP_1,57.31c
ṛṣīṇāṃ tu kuśāṃbhasā LiP_1,26.11b
ṛṣīṇāṃ nāmadheyāni LiP_1,70.259c
ṛṣīṇāṃ prabhave namaḥ LiP_1,21.7d
ṛṣīn kaniṣṭhāṅgulinā LiP_1,26.13c
ṛṣeḥ sāratamaṃ śubham LiP_1,17.57d
ḷ ḹ nāsāpuṭe ubhe LiP_1,17.75d
eka eva tadā viṣṇuḥ LiP_1,96.112a
eka eva mahādevas LiP_1,70.87c
eka eva mahāśilaḥ LiP_1,53.19d
eka eva mahāsānuḥ LiP_1,53.24c
eka eva maheśvaraḥ LiP_1,4.55b
eka eva hi sarvajñaḥ LiP_1,86.88a
ekakālasamutpannaṃ LiP_1,70.53a
ekacakreṇa tu bhraman LiP_1,55.82b
ekajānurathāpivā LiP_1,8.87b
ekajyotir nirātaṅko LiP_1,98.155c
ekatriṃśattamaḥ kalpaḥ LiP_1,13.1a
ekatriṃśattu sā smṛtā LiP_1,54.12b
ekatvamapi nāstyeva LiP_1,86.96a
ekatvātkevalaḥ smṛtaḥ LiP_1,70.103b
ekadaṇḍe tathā lokā LiP_1,3.38c
ekadeśasya dūṣaṇe LiP_1,89.64b
ekadvitricatuḥpañca- LiP_1,96.93a
ekadhā sa dvidhā caiva LiP_1,70.93a
ekapatnyo na śiṣyanti LiP_1,40.9c
ekaparṇāgrajā saumyā LiP_1,82.14c
ekapādaṃ caturbāhuṃ LiP_1,76.8c
ekabandhur anekadhṛk LiP_1,98.146b
ekabhaktavrataṃ puṇyaṃ LiP_1,84.70c
ekabhaktena vartate LiP_1,84.18d
ekamātrastu niṣkalaḥ LiP_1,3.25b
ekamāsavratādeva LiP_1,81.55c
ekamekaṃ śubhānane LiP_1,85.109b
ekarātriṃ surāḥ sarve LiP_1,56.10a
ekarudrāya te namaḥ LiP_1,72.144b
ekarūpapradhānasya LiP_1,61.60a
ekarūpamathaitasyāḥ LiP_1,70.334a
ekaviṃśamatharvāṇam LiP_1,70.247a
ekaviṃśe punaḥ prāpte LiP_1,24.99c
ekaśṛṅge nagottame LiP_1,50.7b
ekaśṛṅgo mahāśūlo LiP_1,49.47a
ekasthaṃ hemapātre vā LiP_1,15.21c
ekastho 'pi divākaraḥ LiP_1,75.25b
ekasmāttriṣvabhūdviśvam LiP_1,3.6c
ekahastapramāṇena LiP_1,77.87c
ekaṃ tatkāraṇaṃ smṛtam LiP_1,70.10b
ekaṃ dṛṣṭaṃ vāṅmayaṃ caikamīśaṃ LiP_1,72.164c
ekaṃ dve trīṇi catvāri LiP_1,89.23c
ekaṃ bhānumatiḥ putram LiP_1,66.17c
ekaṃ sthūlaṃ sūkṣmamekaṃ susūkṣmaṃ LiP_1,72.164a
ekākṣarādakārākhyo LiP_1,17.60c
ekākṣarādukārākhyo LiP_1,17.61a
ekākṣarānmakārākhyo LiP_1,17.61c
ekākṣarāya rudrāya LiP_1,18.1a
ekākṣareṇa tadvācyam LiP_1,17.59c
ekākṣāya namastubhyam LiP_1,72.144a
ekākṣo bhagavānīśaḥ LiP_1,82.9c
ekāgratā bhaveccaiva LiP_1,8.3c
ekādaśa gaṇeśvarāḥ LiP_1,63.22b
ekādaśavibhedāya LiP_1,18.30c
ekādaśa sahasrāṇi LiP_1,52.17c
ekādaśa sulocanāḥ LiP_1,70.287d
ekādaśaṃ manastatra LiP_1,70.40c
ekādaśātman bhagavān LiP_1,96.103c
ekādaśāvidhā rudrās LiP_1,5.29c
ekādaśe dvāpare tu LiP_1,24.52a
ekādaśena bhuñjīyād LiP_1,85.194c
ekādaśyāṃ tathā nārīṃ LiP_1,89.115c
ekānekasthitā loke LiP_1,82.21c
ekāntabahulās tathā LiP_1,39.17d
ekānte 'pi prasannadhīḥ LiP_1,85.95d
ekānnaṃ madhumāṃsaṃ vā LiP_1,90.20c
ekāya nīlakaṇṭhāya LiP_1,96.79c
ekāram oṣṭhamūrddhvaś ca LiP_1,17.76a
ekārṇavālaye śubhre tv LiP_1,37.25c
ekārṇave tadā tasmin LiP_1,70.116a
ekārṇave tadā vṛtte LiP_1,14.2a
ekārṇave mahāghore LiP_1,17.10a
ekārṣeyās tathā cānye LiP_1,63.92a
ekā ṣaṣṭisahasrāṇi LiP_1,66.16c
ekāhaṃ tatsamaṃ jñeyam LiP_1,89.8c
ekāhaṃ yaḥ pumānsamyak LiP_1,24.138a
ekāhaḥ parigīyate LiP_1,89.82d
ekāhād yajñayājināṃ LiP_1,89.80a
ekībhāvaṃ gate caiva LiP_1,72.103a
ekībhāvaṃ gamiṣyanti LiP_1,71.16c
ekībhāvaṃ sametyaivaṃ LiP_1,8.112c
ekībhūtaḥ paraṃ bhavet LiP_1,91.30b
ekena dehaniṣpattir LiP_1,9.41c
ekena parirakṣitam LiP_1,3.6d
ekenāṃśena deveśaṃ LiP_1,106.11a
ekeneṣunipātena LiP_1,71.4c
ekenaiva tu gantavyaṃ LiP_1,88.62a
ekenaiva tu bhoktavyaṃ LiP_1,88.62c
ekenaiva hṛtaṃ viśvaṃ LiP_1,3.7a
ekenaiveṣuṇā devaḥ LiP_1,71.17c
ekaikasya tu kṛtsnaśaḥ LiP_1,20.33b
ekaikaṃ yojanaśataṃ LiP_1,71.20a
ekaikātikramātteṣāṃ LiP_1,90.21c
ekaikātikrame teṣāṃ LiP_1,90.7a
eko na gacchedadhvānaṃ LiP_1,85.148a
ekonatriṃśakaḥ kalpo LiP_1,11.2c
ekonā rasasambhavāḥ LiP_1,3.24b
eko 'pi bahudhā dṛṣṭo LiP_1,75.25c
eko vedaścatuṣpādas LiP_1,39.57a
eko 'haṃ saṃsthito devi LiP_1,85.8c
eta uttarasaṃsthitāḥ LiP_1,49.56d
eta eva trayo guṇāḥ LiP_1,70.78b
eta eva trayo 'gnayaḥ LiP_1,70.78d
eta eva trayo devā LiP_1,70.78a
eta eva trayo lokā LiP_1,70.78c
etacchrutvā tu munayaḥ LiP_1,59.1a
etajjñātvā purāṇasya LiP_1,2.56a
etatkālāntaraṃ jñeyam LiP_1,70.67a
etatte kathitaṃ mayā LiP_1,62.41b
etatte kathitaṃ sarvam LiP_1,41.14a
etatpañcanadaṃ nāma LiP_1,43.47c
etat ṣoḍaśakaṃ proktam LiP_1,9.35c
etatsarvaṃ dvijottamāḥ LiP_1,86.142b
etatsarvaṃ viśeṣeṇa LiP_1,20.2a
etatsarvaṃ viśeṣeṇa LiP_1,94.2c
etatstotravaraṃ puṇyaṃ LiP_1,18.40a
etatsvāṅgabhavāyaiva LiP_1,71.75a
etadaṣṭaguṇaṃ proktam LiP_1,9.31c
etadastu hutaṃ tava LiP_1,88.90b
etadicchāma veditum LiP_1,33.23b
etad icchāmahe boddhuṃ LiP_1,32.9c
etadeva tu lakṣaṇam LiP_1,40.92b
etadeva tu sarveṣāṃ LiP_1,40.88a
etadevaṃ ca naikaṃ ca LiP_1,70.257c
etadevaṃvidhaṃ vākyaṃ LiP_1,20.38c
etaddivyamahorātram LiP_1,4.15a
etaddevi samācaret LiP_1,85.208d
etadrahasyaṃ kathitam LiP_1,15.31c
etad vaḥ kathitaṃ puṇyaṃ LiP_1,81.18c
etadvaḥ kathitaṃ sarvaṃ LiP_1,80.59a
etadvaḥ kathitaṃ sarvaṃ LiP_1,92.188c
etadvaḥ kathitaṃ sarvaṃ LiP_1,103.80c
etadvaḥ kathitaṃ sarvaṃ LiP_1,105.30a
etadvaḥ kathitaṃ sarvaṃ LiP_1,108.19a
etadvaḥ sampravakṣyāmi LiP_1,34.1a
etadvistarato brūhi LiP_1,59.2c
etadveditumicchāmi LiP_1,16.20a
etadvo vistareṇaiva LiP_1,58.17a
etadvo 'haṃ pravakṣyāmi LiP_1,59.4c
etanmama puraṃ divyaṃ LiP_1,92.44a
etanmārgeṇa śuddhena LiP_1,89.30c
etanme puṇyadarśanam LiP_1,92.83d
etanme saṃśayaṃ brūhi LiP_1,20.38a
etanme sūkṣmamavyaktaṃ LiP_1,20.74c
etamarthaṃ mayā pṛṣṭo LiP_1,62.2a
etasmāt kāraṇād brahmaṃs LiP_1,62.14a
etasminnantare tābhyām LiP_1,20.33a
etasminnantare teṣāṃ LiP_1,71.138a
etasminnantare devaḥ LiP_1,107.24c
etasminnantare devāḥ LiP_1,104.2a
etasminnantare bhartā LiP_1,29.57c
etasminnantare rudraḥ LiP_1,37.36a
etasminnantare liṅgam LiP_1,17.33a
etasminnevakāle tu LiP_1,1.7c
etasminneva kāle tu LiP_1,100.39c
etasminneva kāle tu LiP_1,101.8a
etasya putrā yajñasya LiP_1,70.281c
etaṃ nānāvidhairvadhyaṃ LiP_1,95.12c
etā āvṛtya cānyonyam LiP_1,70.59c
etāni gurave dadyād LiP_1,85.89c
etāni sthāpitāni ha LiP_1,92.97d
etānutpādya putrāṃstu LiP_1,63.48c
etāngrāmyānpaśūnāhur LiP_1,70.241c
etānyeva bhaviṣyāṇāṃ LiP_1,70.220c
etāvattattvamityuktaṃ LiP_1,9.50a
etāvatparamaṃ padam LiP_1,85.38d
etāvaduktvā bhagavān LiP_1,96.114a
etāvaddhi śivajñānam LiP_1,85.38c
etāvad brahmavidyā ca LiP_1,85.39a
etā vai mātaraḥ sarvāḥ LiP_1,82.97a
etāścānyāś ca devānāṃ LiP_1,103.7c
etāstu mātrā vijñeyā LiP_1,91.59a
etāḥ pāpaṃ vyapohantu LiP_1,82.39c
etāḥ sarvā mahābhāgāḥ LiP_1,70.293c
ete ikṣvākudāyādā LiP_1,66.43a
ete gaṇāḥ siddhagaṇaiḥ praṇāmaṃ LiP_1,72.153c
ete cānye ca gaṇapā LiP_1,103.31c
ete cānye ca bahavo LiP_1,29.35a
ete janapadāḥ sapta LiP_1,46.34a
ete jyotīṃṣi proktāni LiP_1,85.160a
ete tapanti varṣanti LiP_1,55.73a
ete tārā grahāścāpi LiP_1,61.49a
ete tu kāśyapeyāś ca LiP_1,63.41c
ete devādayaḥ sarve LiP_1,55.37c
ete devā bhaviṣyanti LiP_1,70.319a
ete devā vasantyarke LiP_1,55.66a
ete devā vasantyarke LiP_1,55.80a
ete dvādaśa māsāstu LiP_1,55.23c
etena kramayogena LiP_1,59.20a
etena gatiyogena LiP_1,54.13c
ete na bāndhavāḥ strīṇāṃ LiP_1,64.39c
etena bhrāmyamāṇāś ca LiP_1,57.5c
ete pakṣā vasiṣṭhānāṃ LiP_1,63.92c
ete parvatarājānaḥ LiP_1,49.6a
ete parvatarājāno LiP_1,52.51c
ete pāpaṃ vyapohantu LiP_1,82.47a
ete pāśupatāḥ siddhā LiP_1,7.53c
ete pāśupatāḥ siddhā LiP_1,24.133c
ete ye vai mayā sṛṣṭā LiP_1,70.318a
ete ratnamayāḥ sapta LiP_1,53.16c
ete rātryahanī divye LiP_1,4.16c
ete rudrāḥ samākhyātā LiP_1,63.22a
ete labdhāstu kṛṣṇena LiP_1,69.69c
ete vasanti vai sūrye LiP_1,55.18a
ete vasanti vai sūrye LiP_1,55.51c
ete vasanti vai sūrye LiP_1,55.78a
ete vidyādharāḥ sarve LiP_1,82.58c
ete vai cāraṇāḥ śaṃbhoḥ LiP_1,82.50a
ete vai dvādaśādityā LiP_1,82.43c
ete vai saṃsthitā rudrās LiP_1,41.57a
eteṣāmeva devānāṃ LiP_1,55.70a
eteṣāṃ putrapautrādi- LiP_1,63.42a
eteṣāṃ yaḥ prasādastu LiP_1,8.62c
eteṣāṃ śailamukhyānām LiP_1,49.58a
eteṣāṃ saṃbhave vāpi LiP_1,85.158c
eteṣu devi sthāneṣu LiP_1,92.167c
eteṣveva grahāḥ sarve LiP_1,61.40a
ete sapta mahātmāno hy LiP_1,70.51c
ete samāsataḥ proktā LiP_1,66.54a
ete sahasrakiraṇā LiP_1,63.26c
ete sahaiva sūryeṇa LiP_1,55.75c
ete saṃbodhayāmastvāṃ LiP_1,66.83a
ete 'surā mahātmāno LiP_1,82.61c
ete hiraṇyavarṇābhā LiP_1,82.64a
ete hyaṅgirasaḥ pakṣe LiP_1,65.41a
ete hyaṅgirasaḥ pakṣe LiP_1,65.43a
etairanyair yathālābhaṃ LiP_1,81.13a
etairāvaraṇairaṇḍaṃ LiP_1,70.59a
etairuktaḥ purātanaḥ LiP_1,9.44b
etaiḥ kṛtyaṃ yathākramam LiP_1,54.50b
etau paścimataḥ śritau LiP_1,49.23d
enasā ca mahāyaśāḥ LiP_1,66.77b
enāṃ māyāmajāmiti LiP_1,41.56d
erakasya tathotpattis LiP_1,2.47c
erakālābhato 'nyonyaṃ LiP_1,2.48a
erakāstrabalenaiva LiP_1,2.49a
elasyātha vadāmi vaḥ LiP_1,66.54d
elāpatramahāpadma- LiP_1,63.36a
elāpatras tathā dvijāḥ LiP_1,55.28b
elāpatras tathā sarpaḥ LiP_1,55.53a
evamajñānadoṣeṇa LiP_1,86.21a
evamatra prakīrtitaḥ LiP_1,3.26d
evamanye 'bhiṣicyante LiP_1,63.47c
evamabhyarcanaṃ kramāt LiP_1,28.29d
evamabhyarcayantyeva LiP_1,75.33c
evamabhyarthito devair LiP_1,96.2c
evamabhyasyamānastu LiP_1,8.55c
evamastviti tāndevaḥ LiP_1,71.18a
evamastviti saṃmantrya LiP_1,44.18c
evamācamya cāstīrya LiP_1,26.29c
evamācāravān bhakto LiP_1,85.182c
evamādīni vākyāni LiP_1,62.27a
evamādyaiḥ sahasraśaḥ LiP_1,39.66b
evamādhyātmikairyuktā LiP_1,88.50c
evamāpyāyayetsvayam LiP_1,88.85d
evamāpyāyitaṃ somaṃ LiP_1,56.7c
evamārādhya deveśaṃ LiP_1,35.28a
evamālikhya yo bhaktyā LiP_1,77.94a
evamāśramadharmāṇāṃ LiP_1,10.10c
evamāhurmahādevam LiP_1,38.5a
evamāhustathānye ca LiP_1,75.29a
evam uktas tadā tena LiP_1,101.31a
evamuktastadā tena LiP_1,107.33a
evamuktastadā tena LiP_1,107.64a
evamuktastadā dakṣo LiP_1,5.33a
evamuktastadā brahmā LiP_1,70.322a
evamuktastu vijñāya LiP_1,22.11a
evam uktas tu śakreṇa LiP_1,101.23a
evamuktaḥ prahasyeśaḥ LiP_1,87.3a
evamuktaḥ sa hṛṣṭātmā LiP_1,1.16c
evamuktā tadā bhartrā LiP_1,29.51c
evamuktā bhagavatā LiP_1,44.18a
evamuktāstadā tena LiP_1,30.1a
evamuktāstadā tena LiP_1,30.30a
evamuktāstadā tena LiP_1,95.13a
evamukto namaskṛtya LiP_1,101.38a
evamukto 'bravīdenaṃ LiP_1,70.317a
evamukto mahādevaḥ LiP_1,97.32a
evamuktvā gaṇair divyair LiP_1,64.87c
evamuktvā ghṛṇī vipraṃ LiP_1,64.23a
evamuktvā ca māṃ devo LiP_1,43.29a
evamuktvā tadāpaśyad LiP_1,87.11c
evamuktvā tu taṃ devam LiP_1,107.45a
evamuktvā tu taṃ viṣṇuṃ LiP_1,19.4a
evamuktvā tu bhagavān LiP_1,22.13a
evamuktvā tu bhagavāṃs LiP_1,22.15c
evamuktvā tu māṃ sākṣāt LiP_1,43.23c
evamuktvātha dharmajñā LiP_1,64.13a
evamuktvātha saṃtaptā LiP_1,29.49a
evamuktvā dadau cakraṃ LiP_1,98.176c
evamuktvābravīdbhūyaḥ LiP_1,20.26a
evamuktvā mahādevaḥ LiP_1,16.36a
evamuktvā mahādevaḥ LiP_1,107.59a
evam uktvā mahādevo LiP_1,92.108c
evamuktvā muniṃ prekṣya LiP_1,42.13a
evamuktvā rudanvipra LiP_1,64.27c
evamuktvā sa bhagavāṃs LiP_1,19.14c
evamuktvā sa rājarṣiḥ LiP_1,67.24c
evam uktvā suraśreṣṭhān LiP_1,98.20c
evamuktvā sthitaṃ vīkṣya LiP_1,107.31a
evamuktvā hariśceṣṭvā LiP_1,71.57a
evamuddiśya lokasya LiP_1,54.43c
evametāni puṇyāni LiP_1,92.98c
evametena yogena LiP_1,14.13a
evametena vidhinā LiP_1,13.19c
evameva hare brahmann LiP_1,17.71a
evameṣa mahādevo LiP_1,33.11c
evamomomiti proktam LiP_1,17.70a
evaṃ kalpāstu saṃkhyātā LiP_1,4.49a
evaṃ kalpe tu vaivṛtte LiP_1,20.92c
evaṃ kaṣṭamanuprāptā LiP_1,40.71c
evaṃ kālīm upālabhya LiP_1,107.2a
evaṃ kṛtvā kṛtaghno 'pi LiP_1,15.27a
evaṃ kṛtvā rathaṃ divyaṃ LiP_1,72.26a
evaṃ kṛtvā suduṣṭātmā LiP_1,90.14a
evaṃ kramāgataṃ jñānaṃ LiP_1,7.11a
evaṃ gṛhastho yuktātmā LiP_1,8.19c
evaṃ caturyugaḥ kāla LiP_1,4.30c
evaṃ caturyugākhyānāṃ LiP_1,4.32c
evaṃ ca dakṣiṇāsiddhaṃ LiP_1,85.85c
evaṃ ca yakṣatir dhātur LiP_1,70.229a
evaṃ carata bhadraṃ vas LiP_1,33.12c
evaṃ cedanayā devyā LiP_1,87.2a
evaṃ jānapadaistuṣṭair LiP_1,67.10c
evaṃ jīvanmṛto no cet LiP_1,29.79c
evaṃ jīvāstu taiḥ pāpais LiP_1,88.61a
evaṃ jñātvā mahāyogam LiP_1,20.97a
evaṃ jñānaviśeṣeṇa LiP_1,91.56c
evaṃ jñānaṃ vinā nāsti LiP_1,86.114c
evaṃ tatra śayānena LiP_1,20.7a
evaṃ tasya vacaḥ śrutvā LiP_1,36.66c
evaṃ tu jñānayuktasya LiP_1,10.29c
evaṃ tuṣṭo guruḥ śiṣyaṃ LiP_1,85.92a
evaṃ dāyayate tasmāt LiP_1,89.20c
evaṃ dinakramātpīte LiP_1,56.12c
evaṃ devāś ca ṛṣayaḥ LiP_1,17.3c
evaṃ dvīpasamudrāṇāṃ LiP_1,53.29c
evaṃ dvīpāḥ samudraistu LiP_1,53.28c
evaṃ dhūmaviśeṣeṇa LiP_1,54.42a
evaṃ dhyānagataṃ tatra LiP_1,16.17c
evaṃ dhyānasamāyuktaḥ LiP_1,91.72a
evaṃ dhruvo mahātejā LiP_1,62.40c
evaṃ nadyaḥ pravṛttāstu LiP_1,39.38c
evaṃ naṣṭe tadā dharme LiP_1,71.93c
evaṃ nāmnāṃ sahasreṇa LiP_1,98.159c
evaṃ nāstyatha martyaṃ ca LiP_1,86.96c
evaṃ nyāsamimaṃ proktaṃ LiP_1,85.80a
evaṃ pañca mahāyajñān LiP_1,26.19c
evaṃ pañcāhutīścaiva LiP_1,88.87c
evaṃ parasparotpannā LiP_1,70.60c
evaṃ parārdhe viprendra LiP_1,41.2a
evaṃ paśvoṣadhīḥ sṛṣṭvā LiP_1,70.240c
evaṃ pāśupataṃ kṛtvā LiP_1,73.19a
evaṃ pāśupataṃ jñānaṃ LiP_1,88.91c
evaṃ pāśupataṃ yogaṃ LiP_1,86.155c
evaṃ pāśupataṃ yogaṃ LiP_1,88.7a
evaṃ pāśupataṃ yogaṃ LiP_1,88.30c
evaṃ putramupāmantrya LiP_1,64.104a
evaṃ puṣkaramadhye tu LiP_1,54.10c
evaṃ pūjya praviśyāntar LiP_1,27.22a
evaṃ prajāsu sṛṣṭāsu LiP_1,63.42c
evaṃ prākṛtam apyārthyāṃ LiP_1,77.76c
evaṃ babhūvurdaityānām LiP_1,71.23a
evaṃ brahmamayaṃ dhyāyet LiP_1,28.27c
evaṃ bruvantaṃ vaikuṇṭhaṃ LiP_1,20.17a
evaṃ bruvāṇaṃ deveśaṃ LiP_1,20.42c
evaṃ bhavatu cetyuktvā LiP_1,20.58a
evaṃ bhavatu bhadraṃ te LiP_1,70.323a
evaṃbhūtāni sṛṣṭāni LiP_1,70.261c
evaṃ mayā samākhyātā LiP_1,52.44a
evaṃ mukhyādikān sṛṣṭvā LiP_1,38.16a
evaṃ mṛtyuḥ patiṣyati LiP_1,96.60b
evaṃ yatirdhyānaparo mahātmā LiP_1,86.42c
evaṃ yatīnāmāvāse LiP_1,77.36a
evaṃ yugādyugasyeha LiP_1,40.83a
evaṃ yo vartate kalpo LiP_1,16.24c
evaṃ rakṣo vidāryaiva LiP_1,96.43c
evaṃ raśmisahasraṃ tat LiP_1,59.42a
evaṃ labdhvā paraṃ mantraṃ LiP_1,85.97a
evaṃ labdhvā śivaṃ jñānaṃ LiP_1,85.126a
evaṃ liṅgaṃ prapūjayet LiP_1,31.8d
evaṃ varṇāśramāṇāṃ tu LiP_1,40.98c
evaṃ varṣasahasraṃ tu LiP_1,17.43c
evaṃ vasiṣṭhavākyena LiP_1,64.112c
evaṃ vaḥ kathitaṃ sarvaṃ LiP_1,77.81a
evaṃ vārāṇasī puṇyā LiP_1,92.1a
evaṃ vārogyam aśnute LiP_1,85.198b
evaṃ vijñāpayanprītaḥ LiP_1,96.97a
evaṃ vijñāpayāṃlliṅgaṃ LiP_1,64.80c
evaṃvidhāḥ sṛṣṭayastu LiP_1,70.260c
evaṃvidhaistaṭākaiś ca LiP_1,48.14a
evaṃ vinyasya medhāvī LiP_1,85.82a
evaṃ vibhurvinirdiṣṭo LiP_1,28.22c
evaṃ vai tena bālena LiP_1,106.24c
evaṃ vyavasite vipre LiP_1,107.48a
evaṃ vyavasthito dehī LiP_1,86.19c
evaṃ vyāhṛtya viprendram LiP_1,41.63c
evaṃ vyāhṛtya viśvātmā LiP_1,17.37c
evaṃ śatasahasrāṇi LiP_1,51.30c
evaṃ śaptvā kṣupaṃ prekṣya LiP_1,36.74c
evaṃ śrutvāpi tadvākyaṃ LiP_1,36.44a
evaṃ sampūjayennityaṃ LiP_1,79.34a
evaṃ sampūjya vidhivad LiP_1,85.91a
evaṃ sampūjya śaṅkaram LiP_1,79.36b
evaṃ sarveṣu pātreṣu LiP_1,27.14a
evaṃ saṃkṣipya kathitaṃ LiP_1,27.54a
evaṃ saṃkṣipya kathitaṃ LiP_1,57.37a
evaṃ saṃkṣepataḥ proktaṃ LiP_1,25.28c
evaṃ saṃkṣepataḥ proktaṃ LiP_1,86.154c
evaṃ saṃkṣepataḥ proktaṃ LiP_1,106.28a
evaṃ saṃkṣepataḥ proktaḥ LiP_1,17.1a
evaṃ saṃkṣepataḥ proktaḥ LiP_1,69.92c
evaṃ saṃkṣepataḥ proktā LiP_1,49.69a
evaṃ saṃkṣepataḥ proktāḥ LiP_1,49.21a
evaṃ saṃkṣepataḥ prokto LiP_1,53.35c
evaṃ saṃcintya tuṣṭātmā LiP_1,93.19c
evaṃ saṃdhyāṃśake kāle LiP_1,40.50a
evaṃ saṃpīḍya vai devān LiP_1,93.7a
evaṃ saṃvatsare pūrṇe LiP_1,31.26c
evaṃ sūryanimittaiṣā LiP_1,56.18c
evaṃ sūryaprabhāvena LiP_1,60.25c
evaṃ stutaścābhiṣikto LiP_1,44.38c
evaṃ stutastadā devair LiP_1,95.62c
evaṃ stutvā tadā rudrān LiP_1,6.16c
evaṃ stutvā tu munayaḥ LiP_1,31.44a
evaṃ stutvā mahādevam LiP_1,41.34c
evaṃ stutvā mahādevaṃ LiP_1,71.98a
evaṃ stutvā sutaṃ bālaṃ LiP_1,42.35c
evaṃ snātvā yathānyāyaṃ LiP_1,27.2a
evaṃ snuṣāmupālabhya LiP_1,64.33a
evaṃ smaretkrameṇaiva LiP_1,88.6c
evaṃ smṛtvā hariḥ prāha LiP_1,36.27a
evaṃ hi cābhiṣicyātha LiP_1,25.25a
evaṃ hi mohitāstena LiP_1,29.36a
evaṃ hi yogasaṃyuktaḥ LiP_1,91.65a
evaṃ hyahiṃsako yogī LiP_1,89.11c
eṣa āpaḥ paraṃ jyotir LiP_1,88.77a
eṣa eva jagannātho LiP_1,87.18c
eṣa eva nṛsiṃhātmā LiP_1,96.112c
eṣa cakrī ca vajrī ca LiP_1,31.6a
eṣa caiva prajāḥ sarvāḥ LiP_1,31.5c
eṣa trimātro vijñeyo LiP_1,91.46a
eṣa devo mahādevaḥ LiP_1,70.325c
eṣa devo mahādevo LiP_1,31.3a
eṣa devo haro nūnaṃ LiP_1,103.50c
eṣa nandī yato jāto LiP_1,42.38a
eṣa bījī bhavānbījam LiP_1,20.73a
eṣa vaḥ kathitaḥ sarvo LiP_1,64.123a
eṣa sarvādhipo devas tv LiP_1,86.88c
eṣa sādhāraṇo vidhiḥ LiP_1,85.64b
eṣa seturanuttamaḥ LiP_1,88.77b
eṣā eva bhavetkāryā LiP_1,91.63c
eṣā kaliyugāvasthā LiP_1,40.48a
eṣā caturyugāvṛttir LiP_1,40.86c
eṣā na bhuktā viprendra LiP_1,29.62c
eṣā rajastamoyuktā LiP_1,39.69a
eṣā vidyā hyahaṃ vedyaḥ LiP_1,87.6c
eṣā haimavatī jajñe LiP_1,103.40c
eṣā hy ajā śuklakṛṣṇā LiP_1,103.43c
eṣāṃ caturyugāṇāṃ ca LiP_1,40.88c
eṣāṃ caiva viśeṣeṇa LiP_1,91.64a
eṣāṃ vaṃśāḥ prakīrtitāḥ LiP_1,63.93d
ehi vatsa dhruvo bhavān LiP_1,62.35b
ehyehi kva gatā bhadre LiP_1,29.58c
ehyehi śveta cānena LiP_1,30.7a
ehyehīti mahādevi LiP_1,13.9a
-aikaprasravaṇairyute LiP_1,51.5b
-aikasattvagaṇānvite LiP_1,51.4d
aikārastvadharo vibhoḥ LiP_1,17.76b
aikṣvākīm avahaccāṃśuḥ LiP_1,68.49a
aindram āsādya caindratvaṃ LiP_1,76.7a
aindram aiśvaryam ityuktam LiP_1,9.44a
aindrī cendre tathā saumyā LiP_1,28.25c
aindre vyomātmakaṃ sarvaṃ LiP_1,9.24c
airāvata iti smṛtaḥ LiP_1,55.28d
airāvatagajārūḍhaḥ LiP_1,82.94a
airāvataḥ supratīko LiP_1,44.28a
airāvatādayo nāgāḥ LiP_1,97.29a
airāvatādibhir divyair LiP_1,82.31c
ailaḥ purūravā nāma LiP_1,66.55a
ailo jajñe purūravāḥ LiP_1,65.24d
aiśānaṃ lokamāpnuyāt LiP_1,83.45d
aiśānair vārṣikaiḥ śubhaiḥ LiP_1,98.12b
aiśānyāṃ tu yaśovatī LiP_1,48.18b
aiśvaryamāsanasyāsya LiP_1,36.14c
aiśvaryaṃ cāpratīghātaṃ LiP_1,88.29c
aiśvaryaṃ jñānameva ca LiP_1,9.66b
aiśvaryaṃ jñānasaṃpattiṃ LiP_1,13.15c
aiśvaryaṃ paramaṃ prāpya LiP_1,34.22c
aiśvaryaṃ pārthivaṃ mahat LiP_1,9.31d
aiśvaryaṃ śaṃkarādiha LiP_1,6.25b
aiśvaryaṃ sārvakāmikam LiP_1,88.10d
aiśvaryāṣṭadalaṃ śvetaṃ LiP_1,86.64a
aiśvaryeṇa samanvitaḥ LiP_1,70.88b
aiśvarye parame sthitaḥ LiP_1,88.28d
aiśvarye hyaṣṭalakṣaṇe LiP_1,91.64b
aihikāmuṣmikaṃ phalam LiP_1,85.185b
aihikāṃ labhate medhāṃ LiP_1,85.200c
aihyehi mama putreti LiP_1,107.9a
okāraś ca tathaukāro LiP_1,17.76c
oṅkārapadmamadhye tu LiP_1,79.12c
oṅkāraprabhavaṃ mantraṃ LiP_1,17.82c
oṅkāraprāptilakṣaṇam LiP_1,91.45d
oṅkāramūrte deveśa LiP_1,16.9a
oṅkārarūpam ṛgvaktraṃ LiP_1,1.20c
oṅkārastu trayo lokāḥ LiP_1,91.55a
oṅkārasya svarodātta LiP_1,85.46c
oṅkāraṃ saṃpuṭīkṛtya LiP_1,85.64c
oṅkāraḥ sarvavedānāṃ LiP_1,32.6c
oṅkārādyaṃ japeddhīmān LiP_1,77.93c
oṅkārāya namastubhyaṃ LiP_1,18.24c
oṅkārāya namastubhyaṃ LiP_1,72.132a
oṅkāreṇa samanvitaḥ LiP_1,91.44d
oṅkāre trividhaṃ rūpam LiP_1,104.22a
ojasāṃ pataye namaḥ LiP_1,21.24b
ojastejo dyutikaro LiP_1,98.70c
ojasvī śuddhavigrahaḥ LiP_1,98.51d
otaprotau parasparam LiP_1,70.73b
odanaṃ parameṣṭhine LiP_1,84.20b
omityekākṣaraṃ mantraṃ LiP_1,85.33a
omityekākṣaraṃ hyetad LiP_1,91.50c
omityetattrayo lokās LiP_1,91.51a
omīśāna namaste 'stu LiP_1,16.6c
omomiti suraśreṣṭhāḥ LiP_1,17.49c
oṣadhīnāṃ tathātmāno LiP_1,70.180a
oṣadhīś ca pravartayan LiP_1,63.82b
oṣadhīṣu balaṃ dhatte LiP_1,59.41a
oṣadhyaś ca rajodoṣāḥ LiP_1,89.99a
oṣadhyastāstadābhavan LiP_1,39.39d
oṣadhyaḥ phalamūlinyo LiP_1,70.240a
oṃkāravācyaṃ paramaṃ LiP_1,8.91a
oṃkārāya namo namaḥ LiP_1,104.21d
oṃkāreśaḥ kṛttivāsā LiP_1,103.78a
oṃnamo nīlakaṇṭhāya LiP_1,76.44c
oṃ sthiraḥ sthāṇuḥ prabhurbhānuḥ LiP_1,65.54c
aukārāntā akārādyā LiP_1,7.25a
auttānapādasya sadā LiP_1,54.30c
auttānapādo bhramati LiP_1,54.28c
audakāḥ paśavaḥ ṣaṣṭhāḥ LiP_1,70.242c
audaryairvyādhibhiḥ sarvair LiP_1,85.194a
aupacārikamasyaitad LiP_1,4.2c
aupasargikamātmanaḥ LiP_1,9.23b
aupasargikam ā brahma LiP_1,9.29a
aupasargikam ā brahma- LiP_1,9.55a
aupasargikam eteṣu LiP_1,9.22c
aumaṃ kaumāramaiśānaṃ LiP_1,76.6a
aumaṃ māheśvaraṃ caiva LiP_1,23.38c
aurvastuṣṭastayoḥ prādād LiP_1,66.16a
aurvo 'gniḥ putrakāmyayā LiP_1,66.15d
auṣadhaṃ na sukhāya tat LiP_1,86.36b
auṣṇyam agneḥ samāviśet LiP_1,59.15d
auṣṇyamagnau tathā śaityam LiP_1,21.77c
ka ime bhagavanniti LiP_1,92.119d
kakutsthāttu suyodhanaḥ LiP_1,65.32d
kakudmān saptamaḥ smṛtaḥ LiP_1,53.6b
kakudmī cāparo jyeṣṭha- LiP_1,66.48c
kakubhe kaśyapādayaḥ LiP_1,49.60b
kaṅkaṇīkaś ca tāvubhau LiP_1,55.46b
kaṅkaṇīkṛtapannaga LiP_1,18.18b
kaṅkaṇīkṛtavāsukiḥ LiP_1,98.153d
kaṅkāya kaṅkarūpāya LiP_1,18.18a
kaṅko nāma mahātapāḥ LiP_1,24.28b
kacchapaiḥ paṇavairapi LiP_1,44.8b
kaṭakaṭāya tigmāya LiP_1,21.65a
kaṭaṅkaṭāya rudrāya LiP_1,32.2c
kaṭisūtrīkṛtāhine LiP_1,18.38d
kaṇapiṇyākasaktavaḥ LiP_1,89.17d
kaṇṭhanaḥ kaṇṭhapūjanaḥ LiP_1,72.79d
kaṇṭhaste śobhate śrīmān LiP_1,21.75c
kaṇṭhasthena viṣeṇāsya LiP_1,106.13c
kaṇṭhātsomaṃ tathātmānaṃ LiP_1,76.13a
kaṇṭhe karālaṃ niśitaṃ triśūlaṃ LiP_1,106.17c
kaṇṭhe kālo mahābāhuś LiP_1,96.68a
kaṇṭhe ca mukhamadhye ca LiP_1,85.71c
kaṇṭhe caiva nyasedeva LiP_1,85.72c
kaṇṭhe svapnaṃ samādiśet LiP_1,86.66d
kaṇḍūnodārtham āpatat LiP_1,97.26d
kaṇḍūyamāne śirasi LiP_1,96.51a
kathanaṃ satyamityuktaṃ LiP_1,8.13c
kathamatrāśu no vada LiP_1,37.14d
kathamasmadvidhastasya LiP_1,101.22c
kathamasya pitā daityo LiP_1,94.1a
kathamāsīditi svayam LiP_1,17.4b
kathayantītare 'pi ca LiP_1,40.78d
kathaṃ karoti bhagavān LiP_1,7.7a
kathaṃ kartuṃ samudyatāḥ LiP_1,72.47b
kathaṃ ca paśavaścāsan LiP_1,71.2a
kathaṃcit pālayāmyaham LiP_1,64.35d
kathaṃcinmunipuṅgavāḥ LiP_1,64.45b
kathaṃcillabdhavān śakraḥ LiP_1,97.31a
kathaṃ caivāśvamedhaṃ vai LiP_1,65.47c
kathaṃ jaghāna bhagavān LiP_1,97.1c
kathaṃ jaghāna rājānaṃ LiP_1,35.1a
kathaṃ tadvismṛtaṃ tvayā LiP_1,96.51b
kathaṃ tasyāḥ suto vibhuḥ LiP_1,37.15d
kathaṃ tu teṣāṃ daityānāṃ LiP_1,71.65c
kathaṃ dadāha bhagavān LiP_1,71.4a
kathaṃ dāruvanaṃ prāpto LiP_1,29.2a
kathaṃ devaṃ yajanti te LiP_1,79.2d
kathaṃ devena vai sūta LiP_1,98.1a
kathaṃ devo mahādevo LiP_1,96.1a
kathaṃ devo hyabhūtprabhuḥ LiP_1,24.144d
kathaṃ niṣūditastena LiP_1,95.1c
kathaṃ pañcākṣarī vidyā LiP_1,85.3a
kathaṃ paśupatiścāsīt LiP_1,71.1c
kathaṃ paśupatiṃ dṛṣṭvā LiP_1,80.1a
kathaṃ pādme purā kalpe LiP_1,20.1a
kathaṃ pūjyo mahādevo LiP_1,25.1a
kathaṃ pūjyo mahādevo LiP_1,79.1a
kathaṃ pūjyo maheśvaraḥ LiP_1,30.18d
kathaṃ prabhāvastasyaivaṃ LiP_1,104.1c
kathaṃ bījī maheśvaraḥ LiP_1,20.74b
kathaṃ bhavaprasādena LiP_1,31.1a
kathaṃ bheje maheśvaraḥ LiP_1,100.1d
kathaṃ labdhaṃ tadā jñānaṃ LiP_1,108.2a
kathaṃ liṅgamabhūlliṅge LiP_1,17.2c
kathaṃ vaktumihārhasi LiP_1,87.2d
kathaṃ vakṣye savistaram LiP_1,50.21d
kathaṃ vadhyāḥ surottamāḥ LiP_1,71.48d
kathaṃ vā devadeveśam LiP_1,101.1c
kathaṃ vināyako jāto LiP_1,104.1a
kathaṃ vipraḥ smariṣyati LiP_1,88.73b
kathaṃ vimuktirviprāṇāṃ LiP_1,94.32a
kathaṃ viṣṇoḥ prasādādvai LiP_1,62.1a
kathaṃ vai dṛṣṭavānbrahmā LiP_1,11.1a
kathaṃ śukrasya naptāraṃ LiP_1,66.82a
kathaṃ stoṣyāmi deveśaṃ LiP_1,36.17c
kathaṃ himavataḥ putrī LiP_1,101.1a
kathaṃ hi rakṣasā śaktir LiP_1,64.1a
kathāśeṣo bhaviṣyati LiP_1,96.38d
kathā sarvasvamadya vai LiP_1,34.1b
kathāsarvasvamādarāt LiP_1,92.188d
kathāsarvasvamuttamam LiP_1,103.80d
kathāṃ pātakanāśinīm LiP_1,108.2d
kathitastava saṃkṣepād LiP_1,36.78a
kathitaṃ tathyam evātra LiP_1,79.3a
kathitaṃ tvīśvareṇa tu LiP_1,86.155d
kathitaṃ devasattamāḥ LiP_1,73.18d
kathitaṃ brahmaṇā tadā LiP_1,2.39b
kathitaṃ munipuṅgavāḥ LiP_1,58.17b
kathitaṃ muniśārdūlā LiP_1,55.79c
kathitaṃ rodanāntare LiP_1,2.11d
kathitaṃ śaṅkarasya tu LiP_1,45.1b
kathitaṃ sarvavedārtha- LiP_1,65.52a
kathitaṃ snānamadya te LiP_1,26.41b
kathitaṃ hi prasaṅgataḥ LiP_1,40.100b
kathitāni bhaviṣyanti LiP_1,70.113c
kathitāni mama kṣetre LiP_1,92.99a
kathitānīha siddhaye LiP_1,8.7d
kathito liṅgasambhavaḥ LiP_1,2.5d
kadambaś caityapādapaḥ LiP_1,49.29d
kadambeśvaram etaddhi LiP_1,92.161c
kadācit kṣīram alpaṃ ca LiP_1,107.4a
kadācit saptavarṣe 'pi LiP_1,62.5c
kadācit saṃdihen nāsmāṃs LiP_1,96.104c
kadācinna mayā muktam LiP_1,92.104c
kadācinmṛgayāṃ yātaḥ LiP_1,69.14c
kadrave lohitāya ca LiP_1,21.47d
kadrudrāya pracetase LiP_1,71.100d
kadrudrāya pracetase LiP_1,95.40d
kadrudrāya pracetase LiP_1,104.27d
kadrūstviṣā danustadvat LiP_1,63.24a
kadrūḥ sahasraśirasāṃ LiP_1,63.34a
kanakaṃ devabhūṣaṇam LiP_1,52.43b
kanakaḥ kāñcanasthitaḥ LiP_1,65.114d
kanakāṅgadahārāya LiP_1,18.38a
kanakābhe tathāgāra- LiP_1,8.98a
kaniṣṭhajyeṣṭhamadhyamam LiP_1,10.21d
kaniṣṭhaḥ kṛṣṇapiṅgalaḥ LiP_1,65.156b
kaniṣṭhād vṛṣṇinandanāt LiP_1,69.15d
kaniṣṭhā rakṣaṇīyā sā LiP_1,85.115a
kanīyān api sa prabhuḥ LiP_1,67.9b
kanīyānmama dāyādo LiP_1,67.5c
kanīyānrājyamarhati LiP_1,66.82d
kandamūlaphalaistasya LiP_1,69.91c
kandarpāya hutāśāya LiP_1,31.39c
kandhare ca sthitāyaiva LiP_1,72.138a
kanyasenaiva mārgeṇa LiP_1,8.109c
kanyā kīrtimatī caiva LiP_1,63.86c
kanyābhāvācca sudyumno LiP_1,65.29a
kanyārthinaiva gantavyā LiP_1,89.110c
kanyārthī labhate kanyāṃ LiP_1,82.113a
kanyā vā vidhavāpi vā LiP_1,84.7b
kanyā vai mālikā cāpi LiP_1,63.65a
kanyāṃ sumadhyamāṃ yāvat LiP_1,84.43c
kanye dve ca mahābhāge LiP_1,70.277a
kapardine namastubhyaṃ LiP_1,18.33c
kapardine namastubhyaṃ LiP_1,95.44c
kapardī kāmaśāsanaḥ LiP_1,98.40b
kapāladaṇḍapāśāsi- LiP_1,104.12c
kapālamaparaṃ kṣitiḥ LiP_1,20.81b
kapālamekaṃ dyaurjajñe LiP_1,20.81a
kapālahastaṃ deveśaṃ LiP_1,76.28a
kapālaṃ kūrmarūpiṇaḥ LiP_1,96.46d
kapālaṃ cordhvasaṃsthitam LiP_1,17.68b
kapālaṃ brahmaṇo varam LiP_1,76.43b
kapāline karālāya LiP_1,96.88a
kapālī nīlalohitaḥ LiP_1,98.31b
kapālīśaś ca vijñeyo LiP_1,82.41a
kapāle vaiṣṇavāddharāt LiP_1,2.44b
kapālodyatapāṇinam LiP_1,76.31b
kapinā ca kapardinā LiP_1,27.44b
kapilaścāsuriścaiva LiP_1,7.42a
kapilaścāsuriścaiva LiP_1,24.41c
kapilasya prakīrtitam LiP_1,46.37d
kapilaṃ vinivedayet LiP_1,83.18b
kapilaḥ kalaśaḥ sthūla LiP_1,65.119c
kapilāgomayenaiva LiP_1,25.16c
kapilāśvaś ca te smṛtāḥ LiP_1,65.36d
kapilāhradam ityevaṃ LiP_1,92.69a
kapilo durmukhaścāpi LiP_1,63.37c
kapotaromātibalas LiP_1,69.33c
kapoteśvaramavyayam LiP_1,92.156d
kapolaṃ parameṣṭhinaḥ LiP_1,17.75b
kabandhaḥ kuśikaṃdharaḥ LiP_1,7.48b
kabandhaḥ kuśikaṃdharaḥ LiP_1,24.98d
kamaṇḍaludharo dhanvī LiP_1,65.66c
kamaṇḍaludharo dhanvī LiP_1,98.66c
kamaṇḍalumanuttamam LiP_1,84.60b
kamalaṃ ca viśeṣataḥ LiP_1,81.31b
kamalaṃ hemabhūṣitam LiP_1,84.59b
kamalākṣaś ca vīryavān LiP_1,71.9b
kamalākṣaś ca vīryavān LiP_1,73.3b
kamalākṣaś ca vīryavān LiP_1,101.9d
kamalākṣasya rājatam LiP_1,71.20d
kamaleṣu maheśvaraḥ LiP_1,98.160d
kamalotpalapuṣpāḍhyaiḥ LiP_1,92.41a
kampanaś ca prakampanaḥ LiP_1,72.78b
kampanair jṛmbhaṇair dṛḍhaiḥ LiP_1,98.12d
kampayantyaṃbujaṃ bhṛśam LiP_1,20.37d
kampayanniva rodasī LiP_1,72.27d
kampyamānaṃ tvayā saha LiP_1,20.64d
kambalāśvatarāvubhau LiP_1,55.63d
kambalāśvaniṣevitam LiP_1,45.20b
kambalo 'śvataraścaiva LiP_1,55.29c
karajāgreṇa līlayā LiP_1,100.16d
karajair niśitaiḥ śataiḥ LiP_1,95.16d
karajairniśitaiḥ svayam LiP_1,95.53b
karañje nīlalohitaḥ LiP_1,50.5b
karaṇaścaiva viṃśatyā LiP_1,103.26a
karaṇaṃ kāraṇaṃ kartā LiP_1,98.75a
karaṇānāṃ varānane LiP_1,85.224b
karaṇāni vilīnāni LiP_1,86.70c
karanyāsaṃ purā kṛtvā LiP_1,85.63c
karayorubhayoścaiva LiP_1,85.65a
karavīre gaṇādhyakṣo LiP_1,81.36a
karavīrairbakairapi LiP_1,81.12d
karavīraiḥ sitaiścaiva LiP_1,27.36a
karasthaṃ na cacāla saḥ LiP_1,100.30b
karasthālī kapālī ca LiP_1,65.153a
karaṃ lalāṭe saṃvidhya LiP_1,32.10c
karāgratarupallavā LiP_1,82.16b
karābhyāmupagṛhya tam LiP_1,107.59b
karābhyāṃ kamalāyate LiP_1,107.11d
karābhyāṃ kamalekṣaṇaḥ LiP_1,103.47b
karābhyāṃ kamalekṣaṇā LiP_1,64.13b
karābhyāṃ parameśvaraḥ LiP_1,19.4b
karābhyāṃ suśubhābhyāṃ ca LiP_1,22.14a
karābhyāṃ suśubhābhyāṃ ca LiP_1,43.24a
karālavadanāya ca LiP_1,32.1d
karālairharikeśaiś ca LiP_1,51.14a
karāṃbujābhyāṃ karikhelagāminī LiP_1,64.9c
karāṃbujābhyāṃ vinihatya durlabham LiP_1,64.31b
kariṣyati triyāyuṣam LiP_1,34.4b
kariṣyati na saṃśayaḥ LiP_1,101.43d
kariṣyatha viśeṣataḥ LiP_1,63.10b
kariṣyasi nirāmayam LiP_1,96.22b
kariṣyase nirguṇarūpatattva LiP_1,72.163d
kariṣyāmastavājñayā LiP_1,44.13b
kariṣyāmi divaukasām LiP_1,98.18b
kariṣye 'haṃ surottamāḥ LiP_1,71.119b
karuṇādiguṇopetāḥ LiP_1,7.4a
karūṣaś ca pṛṣadhraś ca LiP_1,65.19a
karūṣasya tu kārūṣāḥ LiP_1,66.51c
kare karālaṃ ca vibhūṣaṇāni LiP_1,106.17d
kareṇa ca smarāriṇā LiP_1,42.5b
karoti ghṛṇayā yataḥ LiP_1,6.21d
karoti vikaroti ca LiP_1,70.93d
karoti vikaroti ca LiP_1,70.94d
karotyeṣā hy anāmikā LiP_1,85.114d
karomi yatnaṃ rājendra LiP_1,36.31c
karomīti vicintayan LiP_1,65.47d
karkoṭako mahāpadmaḥ LiP_1,82.54c
karṇaṃ śūdrasya vai dvijāḥ LiP_1,40.13d
karṇikākesarānvitam LiP_1,81.10b
karṇikāyāṃ nyased devaṃ LiP_1,77.88a
karṇikāyāṃ nyaselliṅgaṃ LiP_1,81.11a
karṇikāyāṃ samāhitaḥ LiP_1,8.91d
karṇikārasya kusume LiP_1,81.35c
karṇikāraḥ priyaḥ kaviḥ LiP_1,98.45d
karṇikā soma ucyate LiP_1,27.27b
karṇau sthānācca bhraśyataḥ LiP_1,91.25b
kartavyaṃ kiṃ ca te mayā LiP_1,20.16d
kartavyaṃ gurvanujñayā LiP_1,85.168b
kartavyaṃ ca kṛtaṃ caiva LiP_1,20.14a
kartavyaṃ nāsti tasya vai LiP_1,86.106d
kartavyaṃ nāsti viprendrā LiP_1,86.106a
kartavyaṃ pāpaśodhanam LiP_1,85.213b
kartavyaṃ śivapūjakaiḥ LiP_1,8.32d
kartavyaṃ sarvayatnena LiP_1,77.6c
kartavyaḥ sarvayatnena LiP_1,77.30a
kartavyābhyāsamutsṛjya LiP_1,86.108a
kartavyā hitamicchatā LiP_1,85.163d
kartavyāḥ śubhamicchatā LiP_1,26.32d
kartavyo hyakṛto vidhiḥ LiP_1,103.56d
kartā tvamadhidaivatam LiP_1,22.12b
kartā tvaṃ dharaṇīpate LiP_1,19.11b
kartā netā ca hartā ca LiP_1,17.26a
kartā yadi mahādevaḥ LiP_1,28.12a
kartāraṃ jagatāṃ sākṣāt LiP_1,17.20c
kartāro vacanaṃ tava LiP_1,32.15b
kartāsmi vacanaṃ sarvaṃ LiP_1,103.58a
kartāhamiti lokaya LiP_1,17.22d
kartā hartākhileśvaraḥ LiP_1,96.33b
kartum anta iva sthitaḥ LiP_1,92.113d
kartumabhyudyato naraḥ LiP_1,85.211d
kartumarhatha yatnena LiP_1,71.162a
karturapyadhikaṃ puṇyaṃ LiP_1,77.26a
karturdehaṃ ca rakṣati LiP_1,8.56b
kartuṃ daityādhamaḥ kaścid LiP_1,107.38c
kartuṃ vyavasitaścābhūd LiP_1,71.72e
kartre dhartre dharāyāstu LiP_1,94.12c
kartre netre surendrāṇāṃ LiP_1,94.12e
kardamaṃ ca varīyāṃsaṃ LiP_1,5.41c
karpūraṃ ca yathānyāyaṃ LiP_1,27.14c
karma kuryādyadi sukhaṃ LiP_1,77.28a
karmajā doṣajās tathā LiP_1,9.4b
karmaṇas te 'malā matiḥ LiP_1,64.118d
karmaṇākarmaṇā vāpi LiP_1,6.31c
karmaṇājño hyanirvṛtaḥ LiP_1,86.19d
karmaṇā tapasā tathā LiP_1,35.23d
karmaṇā tasya caiveha LiP_1,28.15a
karmaṇā tasya saṃgatim LiP_1,75.6b
karmaṇānyasvabhāvataḥ LiP_1,86.17b
karmaṇāpyevamācaran LiP_1,29.80d
karmaṇā prajayā nāsti LiP_1,8.27c
karmaṇā manasā girā LiP_1,90.16b
karmaṇā manasā vācā LiP_1,31.34a
karmaṇā manasā vācā LiP_1,67.19a
karmaṇā manasā vācā LiP_1,85.174c
karmaṇā manasā vācā LiP_1,88.65a
karmaṇoḥ śubhapāpayoḥ LiP_1,39.18d
karmabhir yujyate tu saḥ LiP_1,87.5b
karmayajñaratāḥ sthūlāḥ LiP_1,75.20a
karmayajñasahasrebhyas LiP_1,75.13a
karmasthā viṣamaṃ brūyuḥ LiP_1,70.258a
karmāṇi narakaṃ svargaṃ LiP_1,7.4c
karmānte modate suraiḥ LiP_1,94.26b
karmendriyāṇi pañcaiva LiP_1,28.8c
karmendriyāṇi pañcaiva LiP_1,77.79a
karmendriyāṇi saṃśodhya LiP_1,73.16a
karmeśvaraṃ ca vipulaṃ LiP_1,92.152c
kalaṅkāṅkaḥ kalaṅkahā LiP_1,98.149b
kalanāya namo namaḥ LiP_1,16.11d
kalamāha vṛṣadhvajam LiP_1,71.121b
kalalaṃ nāma jāyate LiP_1,88.48d
kalaśaṃ sthāpayettasya LiP_1,31.17c
kalaśānāṃ sahasraṃ tu LiP_1,44.24a
kalaśau cāsya pārśvagau LiP_1,44.23b
kalā kāṣṭhā lavo mātrā LiP_1,65.157a
kalātītaṃ sadāśivam LiP_1,96.101b
kalātriṃśatiko viprā LiP_1,4.9c
kalāpañcakasaṃyutam LiP_1,17.82d
kalārdhārdhena cākulam LiP_1,97.32d
kalā vāmasya suvratāḥ LiP_1,72.4d
kalāviha yugāntike LiP_1,24.56b
kalāṣṭakasamāyuktaṃ LiP_1,17.86c
kalāṣṭakasamāyutam LiP_1,17.85b
kalā saṃśoṣamāyāti LiP_1,86.17a
kalāṃ nārhati ṣoḍaśīm LiP_1,67.24b
kalāṃ nārhanti ṣoḍaśīm LiP_1,85.118b
kalāṃ nārhanti ṣoḍaśīm LiP_1,89.21d
kalāṃ vikiriṇīṃ caiva LiP_1,41.45c
kalijeṣviha saṃbhavaḥ LiP_1,40.82d
kalijaiḥ saha te sarve LiP_1,40.78a
kalidoṣān vinirjitya LiP_1,40.22a
kaliśiṣṭā hi vai svayam LiP_1,40.73d
kalistamaś ca vijñeyaṃ LiP_1,39.6c
kaliṃ prāpya prahīyate LiP_1,40.45b
kalau kālavaśena tu LiP_1,40.15b
kalau tasmin yugāntike LiP_1,24.12d
kalau tasmin yugāntike LiP_1,24.36d
kalau tasmin yugāntike LiP_1,24.82b
kalau tasmin yugāntike LiP_1,24.112b
kalau tasmin yugāntike LiP_1,24.118d
kalau devo mahādevaḥ LiP_1,40.20c
kalau pramādako rogaḥ LiP_1,40.2a
kalau yogeśvarān kramāt LiP_1,7.19d
kalau rudrāvatārāṇāṃ LiP_1,7.20c
kalpakadrumajaiḥ puṣpaiḥ LiP_1,71.124a
kalpakoṭiśataṃ naraḥ LiP_1,77.103b
kalpatvaṃ caiva kalpānām LiP_1,2.15a
kalpadrumasamākīrṇaṃ LiP_1,71.25a
kalpanākalpitaṃ rūpaṃ LiP_1,75.6c
kalpamanvantarāṇi ca LiP_1,2.14d
kalpamevaṃ tu kalpayet LiP_1,4.42b
kalpayāmāsa pūrvavat LiP_1,4.63b
kalpayāmāsa pūrvavat LiP_1,38.9d
kalpayāmāsa viśvasṛk LiP_1,38.16d
kalpayāmāsa vai kṣetraṃ LiP_1,92.187a
kalpayāmāsa vai bhavaḥ LiP_1,72.176d
kalpayāmāsa vai vaktraṃ LiP_1,100.47a
kalpayitvaiva nānyathā LiP_1,75.21d
kalpayitvaiva vadhyāste LiP_1,72.35c
kalpayeccāsanaṃ padmaṃ LiP_1,88.3a
kalpayedāsanaṃ paścāt LiP_1,27.24c
kalpalakṣaṃ sukhī naraḥ LiP_1,76.16b
kalpavitkalpavittamāḥ LiP_1,26.29b
kalpavṛkṣāḥ kvacitkvacit LiP_1,39.31b
kalpavṛkṣeṣu vai tadā LiP_1,39.35d
kalpaścaiko dvijottamāḥ LiP_1,4.36d
kalpasya bhagavānprabhuḥ LiP_1,70.248d
kalpaṃ pañcākṣarasyātha LiP_1,2.36c
kalpaḥ kalpena caiva hi LiP_1,40.95d
kalpaḥ kalpena caiva hi LiP_1,70.113d
kalpādāveva nirmitāḥ LiP_1,61.27b
kalpādiṣu punaḥ punaḥ LiP_1,70.136d
kalpādiṣu yathāpurā LiP_1,70.123d
kalpādiṣu yathāpurā LiP_1,70.139b
kalpādiṣu yathāpūrvaṃ LiP_1,94.9c
kalpādiḥ kamalekṣaṇaḥ LiP_1,98.60b
kalpādīnāṃ tu sarveṣāṃ LiP_1,26.29a
kalpādau samapadyata LiP_1,70.274b
kalpādau sampravartitaḥ LiP_1,61.59b
kalpādau sampravṛttāni LiP_1,61.13a
kalpānāṃ munisattamāḥ LiP_1,4.49d
kalpānāṃ vai sahasraṃ tu LiP_1,4.42c
kalpāntajvalanajvālo LiP_1,96.7c
kalpānte te ca varṣanti LiP_1,54.54c
kalpāyuṣair alpavīryair LiP_1,79.1c
kalpārdhasaṃkhyā divyā vai LiP_1,4.42a
kalpāvasānikāṃstyaktvā LiP_1,4.40a
kalpitaś ca dvijarṣabhāḥ LiP_1,55.2d
kalpitaṃ pātrameva ca LiP_1,27.10b
kalpitaṃ lokasaṃbhṛtam LiP_1,72.29d
kalpitaṃ viśvakarmaṇā LiP_1,80.9b
kalpitāni śivenaiva LiP_1,8.1c
kalpite cāsane sthāpya LiP_1,79.11c
kalpe kalpe pratiśrayaḥ LiP_1,20.13d
kalpe kalpe prayatnataḥ LiP_1,12.7d
kalpe tatpuruṣe vṛttaṃ LiP_1,37.16c
kalpe tava pitāmahaḥ LiP_1,19.13d
kalpe 'tīte tu vai viprāḥ LiP_1,4.39a
kalpe nābhyaṃbujādaham LiP_1,103.44d
kalpe pañcākṣare smṛtaḥ LiP_1,8.40b
kalpe vai meghavāhane LiP_1,37.17d
kalpe śeṣāṇi bhūtāni LiP_1,20.93a
kalpeśvaro 'tha bhagavān LiP_1,24.9a
kalpeṣu kalpe vārāhe LiP_1,2.15c
kalpeṣu kasminkalpe no LiP_1,7.12c
kalpeṣvevaṃ yuge yuge LiP_1,39.12d
kalpodayanibandhānāṃ LiP_1,21.16a
kalpo nāmnāsitastu saḥ LiP_1,14.1d
kalpo 'yaṃ vartate dvijāḥ LiP_1,70.110b
kalpo 'yaṃ samudāhṛtaḥ LiP_1,23.25b
kalpo vai lohitaḥ smṛtaḥ LiP_1,23.8b
kalmaṣaiś ca vimucyate LiP_1,92.68d
kalmāṣapādaṃ rudhiro LiP_1,64.3c
kalyāṇaprakṛtiḥ kalpaḥ LiP_1,98.59a
kalyāṇaṃ vā kathaṃ tasya LiP_1,99.3a
kalyāṇī caikamātṛkā LiP_1,70.332d
kalyāṇīṃ devatopamām LiP_1,64.96b
kalyāṇīṃ patidevatām LiP_1,64.98b
kavacī paṭṭiśī khaḍgī LiP_1,21.82a
kavir vikrāntadarśanāt LiP_1,70.104d
kaviṃ purāṇam anuśāsitāraṃ LiP_1,88.38c
kaś ca vā te pratiśrayaḥ LiP_1,20.16b
kaśyapaś ca kratus tathā LiP_1,55.27b
kaśyapaś ca kratuḥ saha LiP_1,55.59b
kaśyapasya pravakṣyāmi LiP_1,63.22c
kaśyapasya mahātmanaḥ LiP_1,63.50b
kaśyapaṃ ca jagadgurum LiP_1,100.35d
kaśyapāditi naḥ śrutam LiP_1,63.27b
kaśyapāditi naḥ śrutam LiP_1,63.39b
kaśyapād baladarpitam LiP_1,63.28b
kaśyapāya trayodaśa LiP_1,63.12b
kaśyapena mahātmanā LiP_1,63.42d
kaśyapo gotrakāmastu LiP_1,63.49a
kaśyapo 'pyuśanāścaiva LiP_1,7.46a
kaṣṭaṃ svargāddivaukasām LiP_1,86.40b
kastvaṃ khalu samāyātaḥ LiP_1,20.15c
kastvaṃ vadeti hastena LiP_1,17.15a
kasmāt sthāpitavān asi LiP_1,92.74b
kasminkāle nṛṇāṃ vibhuḥ LiP_1,7.7d
kasminkāle maheśvara LiP_1,24.3b
kasya vādyotsavo deva LiP_1,44.13c
kasyādya vyasanaṃ ghoraṃ LiP_1,44.13a
kasyāṃ vā yugasaṃbhūtyāṃ LiP_1,24.4a
kaṃsaḥ sollaṅghya cāṃbaram LiP_1,69.58d
kaṃsātsvasyātmajaṃ tadā LiP_1,69.51b
kaṃsāyānakadundubhiḥ LiP_1,69.56d
kaṃso 'pi nihatastena LiP_1,69.63a
kaḥ khalveṣa pumān viṣṇo LiP_1,20.61c
kaḥ punaḥ śrotumicchati LiP_1,96.33d
kaḥ pumānsiddhimāpnoti LiP_1,72.46a
kaḥ pumān siddhimicchati LiP_1,71.54b
kaḥ samarthaḥ paritrātuṃ LiP_1,30.8a
kaḥ stotumicchet kathamīdṛśaṃ tvāṃ LiP_1,72.152c
kākapakṣadharaṃ mūrdhnā LiP_1,76.30a
kākapāṭo 'paraḥ ṣaṣṭyā LiP_1,103.22a
kākaḥ kapoto gṛdhro vā LiP_1,91.8a
kākolūkakapotānāṃ LiP_1,89.46a
kācittadā taṃ na viveda dṛṣṭvā LiP_1,29.17a
kāñcanaṃ tārakākṣasya LiP_1,71.20c
kāñcanaṃ divi tatrāsīd LiP_1,71.19a
kāñcanī dviguṇā bhūmiḥ LiP_1,53.31c
kāñcanena vimānena LiP_1,76.18a
kāṭhinyaṃ yattanau sarvaṃ LiP_1,86.131c
kātyāyanabṛhaspatī LiP_1,39.65b
kādipañcakahastāya LiP_1,104.16c
kādipañcākṣarāṇyasya LiP_1,17.77c
kādraveyau tathā nāgau LiP_1,55.63c
kāni śeṣāṇi sāṃpratam LiP_1,96.38b
kāntārdharūḍhadehaṃ ca LiP_1,28.2c
kāntirnītiḥ prathā medhā LiP_1,16.30c
kāpālībahulāstviha LiP_1,40.39d
kāpilaṃ caiva nirmitam LiP_1,34.11b
kāpilaṃ pūrvavad dvijāḥ LiP_1,83.48b
kāpilaṃ vai pitāmaha LiP_1,15.20d
kāpilaṃ saṃharedbudhaḥ LiP_1,15.19d
kāmakālapurāraye LiP_1,96.83b
kāmakrodhavivarjitāḥ LiP_1,23.36d
kāmage vātaraṃhasi LiP_1,55.75b
kāmatṛṣṇādibhiḥ sadā LiP_1,86.101d
kāmato 'pi kṛtaṃ pāpaṃ LiP_1,84.13a
kāmadaṃ muktidaṃ śubham LiP_1,81.5b
kāmadaḥ kāmagaḥ priyaḥ LiP_1,21.84b
kāmadāya variṣṭhāya LiP_1,21.59c
kāmadevaḥ kāmapālo LiP_1,98.48a
kāmadveṣau tathaiva ca LiP_1,39.55d
kāmapatnī śucismitā LiP_1,101.45d
kāmapatnīṃ nirīkṣya ca LiP_1,101.42d
kāmaśceti catuṣṭayam LiP_1,23.28b
kāmasya harṣaḥ putro vai LiP_1,70.298c
kāmaṃ kiṃ karavāṇi te LiP_1,93.22b
kāmaṃ bhuñjan svapan krīḍan LiP_1,92.50a
kāmaṃ vitarkaṃ prītiṃ ca LiP_1,91.40c
kāmaṃ hyatra mṛto devi LiP_1,92.43c
kāmaḥ krodhaś ca lobhaś ca LiP_1,32.9a
kāmaḥ krodhaś ca lobhaś ca LiP_1,32.12a
kāmāṅgadahanāya ca LiP_1,21.59d
kāmātmāno durātmāno hy LiP_1,40.32c
kāmādvai sṛṣṭavānprabhuḥ LiP_1,70.269b
kāmānurūpanirmāṇaṃ LiP_1,9.45c
kāmānmohādbhayāllobhāt LiP_1,85.135c
kāmikavratamāsthitāḥ LiP_1,34.22b
kāmī kāntaḥ kṛtāgamaḥ LiP_1,98.48d
kāmukī kāmavardhanī LiP_1,82.71d
kāmo darpo 'tha niyamaḥ LiP_1,5.35a
kāmo dṛṣṭo na cānyathā LiP_1,86.15b
kāmyaputraṃ mahābalam LiP_1,47.1b
kāyakleśavaśātkramāt LiP_1,39.54b
kāyajaṃ karmmajaṃ tathā LiP_1,108.6d
kāyāntasthāmṛtādhāra- LiP_1,104.9a
kāyāvatāra ityevaṃ LiP_1,24.130a
kāyikāni sahasraśaḥ LiP_1,15.30d
kāyikāni sumiśrāṇi LiP_1,15.5a
kāyikaiś ca mahattaraiḥ LiP_1,77.62b
kāyena draviṇena ca LiP_1,85.87d
kāraṇaṃ sarvadevānāṃ LiP_1,27.49c
kāraṇaiś ca budhaiḥ smṛtāḥ LiP_1,70.170d
kārayitvā pradakṣiṇam LiP_1,103.61d
kāruṇā ca yathāvidhi LiP_1,89.69b
kāruṇyātsarvabhūtebhyaḥ LiP_1,10.22a
kāruṇyādauṣadhena ca LiP_1,63.82d
kārtavīryastato 'rjunaḥ LiP_1,68.9b
kārtavīryaḥ kṛtaṃjayaḥ LiP_1,82.61b
kārtikāntaṃ pravartitam LiP_1,84.71b
kārtike ca tathā māse LiP_1,83.46a
kārtike māsi yo dadyād LiP_1,79.31a
kārtikyāmapi yā nārī LiP_1,84.66a
kārtikyāṃ ca viśeṣataḥ LiP_1,92.124d
kārtikyāṃ vā tu yā nārī LiP_1,84.18c
kārttikāntaṃ yathākramam LiP_1,84.23d
kārmukaṃ ca śaraṃ tathā LiP_1,72.26b
kārmukaṃ śaramuttamam LiP_1,71.161d
kāryamabhyukṣaṇaṃ nityaṃ LiP_1,78.13a
kāryamityapare dvijāḥ LiP_1,71.141b
kāryaṃ caivopalepanam LiP_1,78.1b
kāryaṃ sarvaṃ patistava LiP_1,101.43b
kāryāṇām aupasarpiṇī LiP_1,20.48b
kāryārthaṃ dakṣiṇaṃ tasyāḥ LiP_1,70.329a
kāryārthaṃ brahmaṇā kṛtam LiP_1,92.152d
kāryeṇa tu viśeṣataḥ LiP_1,85.184d
kāryaistaiḥ kāraṇaiḥ saha LiP_1,70.197b
kālakaṇṭhaḥ kaṭaṃkaṭaḥ LiP_1,65.82b
kālakaṇṭhaḥ kalādharaḥ LiP_1,98.129d
kālakaṇṭhāya te namaḥ LiP_1,95.44d
kālakaṇṭhāya mukhyāya LiP_1,104.11a
kālakaṇṭhīṃ kapardinīm LiP_1,106.14d
kālakarmāṇi vijñāya LiP_1,91.42c
kālakālaḥ kṛttivāsāḥ LiP_1,98.35c
kālakālāya kālāya LiP_1,96.78a
kālakālo maheśvaraḥ LiP_1,96.56d
kālakūṭādivapuṣā LiP_1,95.55c
kālakṛdvibhurīśvaraḥ LiP_1,61.56d
kālajīvanasaṃyutām LiP_1,84.43d
kālajñānī kalāvapuḥ LiP_1,98.147d
kālatve cāntakaḥ smṛtaḥ LiP_1,70.90b
kālatve saṃkṣipatyapi LiP_1,70.91b
kālanemipurogamaiḥ LiP_1,45.18b
kālanemirmahābalaḥ LiP_1,82.59d
kālaprāptaṃ tamāha ca LiP_1,30.15d
kālaprāptaṃ dvijottamam LiP_1,30.3d
kālaprāpto 'pi śaṅkaram LiP_1,30.4d
kālabhakṣaḥ kalaṅkāriḥ LiP_1,98.153c
kālabhairavamāsādya LiP_1,92.132a
kālamūrte hare viṣṇo LiP_1,36.8c
kālamṛtyurapi svayam LiP_1,29.44b
kālameghasamadyutiḥ LiP_1,62.28d
kālayogī mahānādaḥ LiP_1,65.72c
kālayogī mahānādo LiP_1,98.68a
kālarātrirmahāmāyā LiP_1,70.336a
kālarātryā tathaiveha LiP_1,72.23c
kālarudropamāṃstadā LiP_1,71.59b
kālavarṇāya varṇine LiP_1,16.12b
kālavegāya te namaḥ LiP_1,104.9d
kālaś ca kālakaścaiva LiP_1,103.19c
kālasaṃkhyā na vidyate LiP_1,60.11d
kālasaṃkhyāvivṛttasya LiP_1,70.108a
kālastu dvāparasya ca LiP_1,4.29b
kālastretāyugasya ca LiP_1,4.28b
kālahantre namastubhyaṃ LiP_1,16.15c
kālaṃ kalayate sadā LiP_1,28.14b
kālaṃdhurastu kathitā LiP_1,7.27a
kālaṃ nayanti tapasā LiP_1,31.26a
kālaṃ śītasamīriṇaḥ LiP_1,54.50d
kālaṃ samprekṣya vai dṛśā LiP_1,30.11b
kālaḥ kampī tarustanuḥ LiP_1,65.134b
kālaḥ karoti sakalaṃ LiP_1,28.14a
kālaḥ kaliyugasya tu LiP_1,4.30b
kālaḥ kālavidāṃ varāḥ LiP_1,61.55b
kālaḥ kālātmanaḥ prabho LiP_1,4.44d
kālāgnirivacāparaḥ LiP_1,100.11d
kālāgnirudrarūpāya LiP_1,104.10a
kālāgnirudrasaṃkāśān LiP_1,71.59a
kālāgnirvāyureva ca LiP_1,72.111d
kālāgniśivaparyantaṃ LiP_1,50.21c
kālāgnisadṛśaprabham LiP_1,36.54b
kālāgnisadṛśaṃ cedaṃ LiP_1,107.49c
kālāgnisadṛśaṃ prabhum LiP_1,37.38d
kālāgnistaccharasyaiva LiP_1,72.25a
kālātprayatnato jñātvā LiP_1,65.13a
kālātmā kālanābhastu LiP_1,17.13a
kālātmā soma eveha LiP_1,86.94a
kālādityasamaprabham LiP_1,100.29d
kālādityasamābhāsaṃ LiP_1,17.42a
kālādṛte na niyamo LiP_1,60.12a
kālādhyakṣo yugāvahaḥ LiP_1,65.99b
kālānalaśatopamam LiP_1,17.34b
kālāntaravaśādyogād LiP_1,8.54a
kālāmrabhojanāḥ sarve LiP_1,52.14a
kālāya kālarūpāya LiP_1,95.41a
kālikākāraṇāya te LiP_1,104.10d
kālī tadā kālaniśāprakāśaṃ LiP_1,72.66a
kālī parāśarājjajñe LiP_1,63.84c
kālīviśuddhadehāya LiP_1,104.10c
kālīṃ kamalavāsinīm LiP_1,41.45d
kālīṃ garālaṃkṛtakālakaṇṭhīm LiP_1,106.16c
kālena kalalaṃ cāpi LiP_1,88.49a
kālenālpena gacchati LiP_1,54.18b
kāleśvaram ajeśvaram LiP_1,92.136d
kāle siddhikare tithau LiP_1,85.94b
kālo bhūtvā maheśvaraḥ LiP_1,31.5b
kālo 'yam adhikaṃ vinā LiP_1,4.35b
kālo lokapitāmahaḥ LiP_1,65.98b
kālo lokaprakālakaḥ LiP_1,23.19d
kālo viśvātmanastu yaḥ LiP_1,70.107b
kālo 'si tvaṃ mahākālaḥ LiP_1,96.56c
kālo 'smyahaṃ kālavināśahetur LiP_1,96.35a
kāvyenośanasā svayam LiP_1,67.7b
kāścijjagustaṃ nanṛtur LiP_1,29.18a
kāścittadā taṃ vipine tu dṛṣṭvā LiP_1,29.16a
kāściddṛṣṭvā hariṃ nāryaḥ LiP_1,80.20c
kāśyapo nāradaścaiva LiP_1,63.78c
kāśyapo nāradaścaiva LiP_1,82.65c
kāśyapo hyuśanāścaiva LiP_1,24.74c
kāṣāyiṇo 'pyanirgranthāḥ LiP_1,40.39c
kāṣṭhakūṭaś catuḥṣaṣṭyā LiP_1,103.27a
kāṣṭhayorantaraṃ dvayoḥ LiP_1,55.14b
kāṣṭhāvāhāś ca vairiñcyāḥ LiP_1,54.46c
kāṣṭhā svasthasya suvratāḥ LiP_1,4.8d
kāṣṭhāṃ gatasya sūryasya LiP_1,54.4c
kāṣṭheṣṭakādibhir martyaḥ LiP_1,77.29a
kiṅkiṇīkāya vai namaḥ LiP_1,21.69d
kiṅkiṇīkṛtapannagam LiP_1,76.50d
kiṅkiṇījālamālinā LiP_1,76.18b
kiṅkiṇījālasaṃvṛtam LiP_1,44.21b
kiṅkiṇībhir anekābhir LiP_1,71.123c
kinnarāṇāṃ ca suvratāḥ LiP_1,50.4b
kinnarairuragāścaiva LiP_1,49.67a
kinnaraiś ca suśobhanaiḥ LiP_1,102.24d
kinnaryaḥ kiṃnarāścaiva LiP_1,80.39a
kimatra dagdhuṃ tripuraṃ pinākī LiP_1,72.95c
kimatra devadevasya LiP_1,28.15c
kimatra bhagavānadya LiP_1,20.41a
kimatra smṛtikāraṇam LiP_1,96.11d
kimanena dvijaśreṣṭhā LiP_1,86.8a
kimapyacintyaṃ yogātmā LiP_1,20.5a
kimarthaṃ kliśyate bhavān LiP_1,62.26b
kimarthaṃ ca smṛtā deva LiP_1,44.10c
kimarthaṃ cābhitiṣṭhasi LiP_1,69.22b
kim arthaṃ tapasā lokān LiP_1,102.4c
kimarthaṃ brūhi tattvataḥ LiP_1,20.42b
kimarthaṃ bhāṣase mohād LiP_1,17.22a
kimarthaṃ vā yathātatham LiP_1,106.1b
kimāyudhena kāryaṃ vai LiP_1,98.174c
kimidaṃ tvabhyacintayat LiP_1,98.161d
kimidaṃ tviti saṃcintya LiP_1,17.50a
kimidaṃ tviti saṃcintya LiP_1,107.22a
kimuktaṃ bhavatā prabho LiP_1,29.49d
kimutānye mahāmune LiP_1,37.7d
kimetad ityāhur ajendramukhyāḥ LiP_1,72.96d
kimetadīśe bahuśobhamāne vāṃbike yakṣavapuścakāsti LiP_1,53.59/b
kiraṇaiḥ sarvatastoyaṃ LiP_1,54.30a
kirīṭadattāñjalayaḥ samantāt LiP_1,72.73d
kirīṭī tridaśādhipaḥ LiP_1,98.85d
kirīṭī padmahastaś ca LiP_1,36.2a
kirīṭī śrīpatirhariḥ LiP_1,20.3d
kiṃ kariṣyati me mṛtyur LiP_1,30.6a
kiṃ kartavyamihocyatām LiP_1,29.59d
kiṃ kāryaṃ devakāryeṣu LiP_1,71.40c
kiṃ kāryaṃ mama yudhi devadaityasaṃghair LiP_1,97.34a
kiṃ kiṃ dhairyaṃ kṛtaṃ tena LiP_1,96.2a
kiṃ kṛtaṃ duṣkṛtaṃ mūrkha LiP_1,69.60c
kiṃ kṛtyamasureśāna LiP_1,97.13c
kiṃ kṛtyamiti saṃtaptaḥ LiP_1,71.65a
kiṃcicchiṣṭe kalātmake LiP_1,56.14b
kiṃcit karṇāntaraṃ vidyād LiP_1,85.121a
kiṃcitpratyāgatāsavam LiP_1,41.50b
kiṃcit prahasitānanāḥ LiP_1,29.15b
kiṃcit prahasitānanāḥ LiP_1,80.20d
kiṃcid udvignacetasaḥ LiP_1,71.135d
kiṃcidunnāmitaśira LiP_1,8.89a
kiṃcid visrastavasanāḥ LiP_1,29.15c
kiṃcid visrastavastrāś ca LiP_1,80.21a
kiṃcid vai dakṣiṇāśrite LiP_1,51.28d
kiṃ cetyāha tadā devān LiP_1,72.119a
kiṃcetyāha punastaṃ vai LiP_1,29.56c
kiṃ tataḥ paramādbhutam LiP_1,92.141d
kiṃ tasya bahubhir mantraiḥ LiP_1,85.36c
kiṃtu kiṃtviti cānyonyaṃ LiP_1,71.136a
kiṃ tu guhyatamaṃ vakṣye LiP_1,10.30c
kiṃtu deveśvaro rudraḥ LiP_1,41.61c
kiṃ na jānāsi viśveśaṃ LiP_1,96.37a
kiṃnāmagotrā kasyeyaṃ LiP_1,16.22a
kiṃ nu khalvatra me nābhyāṃ LiP_1,20.39c
kiṃnu rūpamahaṃ kṛtvā LiP_1,70.125a
kiṃ punarbahuśaḥ smaran LiP_1,93.18b
kiṃ pravṛttaṃ vane tasmin LiP_1,29.3a
kiṃ mayā ca kṛtaṃ deva LiP_1,20.41c
kiṃ mayā varṇyate devī hy LiP_1,103.74c
kiṃ rathena dhvajeneśa LiP_1,72.108a
kiṃ liṅgaṃ kas tathā liṅgī LiP_1,17.3a
kiṃ liṅgaṃ kas tathā liṅgī LiP_1,17.5a
kiṃ vā tvanyaccikīrṣasi LiP_1,20.38b
kiṃ vā tvaṃ manyase 'vyaye LiP_1,43.50d
kiṃvīryā cāpi karmataḥ LiP_1,16.22b
kiṃ śocasi kimarthaṃ tvaṃ LiP_1,62.9c
kiṃ sāgarāñśoṣayāmo LiP_1,44.11a
kīṭapakṣimṛgāṇāṃ ca LiP_1,86.43a
kīṭamūṣakasarpāś ca LiP_1,40.36c
kīrtanīyamidaṃ sarvaṃ LiP_1,103.70a
kīrtayantaḥ kathāmimām LiP_1,96.116b
kīrtayanto mahātmanaḥ LiP_1,69.6b
kīrtayedvā satāṃ madhye LiP_1,21.92c
kīrtayennānyathā dvijāḥ LiP_1,103.69b
kīrtitaṃ tava māhātmyam LiP_1,21.88c
kīrtitaṃ śrāvayedvidvān LiP_1,104.29c
kīrtitā vai trayodaśa LiP_1,5.34b
kīrtitāstvabhimāninaḥ LiP_1,61.21b
kīrtitaiṣā krameṇa tu LiP_1,40.85d
kīrtimantaṃ ca suvratā LiP_1,5.45d
kīrtimāṃś ca bhavennaraḥ LiP_1,67.27b
kīrtimāṃś ca mahātejāḥ LiP_1,69.9a
kīrtistambhakṛtāgamaḥ LiP_1,98.142d
kīrtyamāno nibodhata LiP_1,70.169b
kīle saktā yathā rajjur LiP_1,55.11c
kukurasya suto vṛṣṇir LiP_1,69.33a
kukuraṃ bhajamānaṃ ca LiP_1,69.32c
kukkuṭāsana eva ca LiP_1,85.160d
kuṇapeṣu yathā cittaṃ LiP_1,8.21c
kuṇiś ca kuṇibāhuś ca LiP_1,7.45e
kuṇiś ca kuṇibāhuś ca LiP_1,24.70c
kuṇistasya suto 'bhavat LiP_1,69.17b
kuṇer yugaṃdharaḥ putraḥ LiP_1,69.17c
kuṇṭhitaṃ hi dadhīcena LiP_1,98.14a
kuṇṭhitāsyanirīkṣaṇāt LiP_1,29.68d
kuṇḍalaṃ ca kamaṇḍalum LiP_1,77.90d
kuṇḍalī valayī gadī LiP_1,71.142d
kuṇḍale ca śubhe divye LiP_1,43.43a
kuṇḍale cāmale divye LiP_1,44.29a
kuṇḍaleśvaramīśvaram LiP_1,92.149d
kuṇḍalairvalayaiḥ śubhaiḥ LiP_1,71.122d
kuṇḍī dvādaśabhir vīras LiP_1,103.19a
kuṇḍīprabhaṃ ca paramaṃ LiP_1,92.148a
kutapānāmariṣṭakaiḥ LiP_1,89.56b
kutaḥ prāptaṃ kṛtaṃ kena LiP_1,96.52a
kutaḥ sasyaviniṣpattis LiP_1,60.13a
kuto 'pyaparimeyātmā LiP_1,20.34a
kuto 'mṛtamajodbhavaḥ LiP_1,86.96d
kutretyatha prasīdeti LiP_1,29.20c
kuntapāśadharaṃ haram LiP_1,98.165b
kuntistasyātmajo 'bhavat LiP_1,68.41b
kunter vṛtastato jajñe LiP_1,68.41c
kundagokṣīrasaṃkāśaṃ LiP_1,74.27c
kundendusadṛśākāraḥ LiP_1,82.84c
kuberabandhuḥ śrīkaṇṭho LiP_1,98.37c
kuberaśikhare śubhe LiP_1,51.22d
kuberasya ca somasya LiP_1,50.16c
kuberasya mahātmanaḥ LiP_1,51.20b
kubero 'tra mama kṣetre LiP_1,92.57a
kubjair vāmanakais tathā LiP_1,71.35d
kubhāṇḍaś ca pravāhakaḥ LiP_1,24.116d
kumāra iva tejasvī LiP_1,107.3c
kumāra ṛcamāha saḥ LiP_1,64.17d
kumāratvaṃ ca sarvadā LiP_1,107.61b
kumārasya ca pūrvataḥ LiP_1,49.40b
kumārasya tu kaumāraṃ LiP_1,46.26c
kumāraṃ janayāmāsa LiP_1,66.11a
kumāraṃ raktavāsasam LiP_1,12.3d
kumāraṃ viṣṇumeva ca LiP_1,106.3d
kumāraḥ kuśalāgamaḥ LiP_1,98.98d
kumāraḥ pītavastradhṛk LiP_1,13.2d
kumāraḥ śvetalohitaḥ LiP_1,11.3d
kumāraḥ sa ihocyate LiP_1,70.174d
kumāraḥ sa ihocyate LiP_1,70.195d
kumārādyāḥ pinākinam LiP_1,87.1b
kumārāya namonamaḥ LiP_1,104.23d
kumārāste 'bhavaṃstadā LiP_1,20.83d
kumārī yādavī devī LiP_1,70.337c
kumāreṇa mahātmanā LiP_1,82.1d
kumāro 'bhūnmahābalaḥ LiP_1,66.3b
kumāro raktabhūṣaṇaḥ LiP_1,12.2d
kumārau brahmaṇas tulyau LiP_1,5.14a
kumārau brahmaṇastulyau LiP_1,38.15c
kumudaścottamaścaiva LiP_1,53.5c
kumudaḥ koṭibhis tathā LiP_1,103.21b
kumude kiṃnarāvāsas tv LiP_1,50.12a
kumudo madhumāṃścaiva hy LiP_1,49.50c
kumbhakarṇaṃ śūrpaṇakhāṃ LiP_1,63.62c
kumbhakaṃ ca dvijottamāḥ LiP_1,8.111d
kumbhakena nirodhitam LiP_1,41.21d
kumbhakena samabhyaset LiP_1,8.110d
kumbhaścaiva pravāhakaḥ LiP_1,7.50d
kumbhīnasīṃ tathā kanyāṃ LiP_1,63.64a
kumbhodaro mahātejā LiP_1,71.138c
kuraṅgāṃś ca vyajījanat LiP_1,63.30d
kurabakaiḥ priyakaistilakais tathā LiP_1,80.8b
kuraraścācalottamaḥ LiP_1,49.41d
kurukṣetre ca yaḥ prāṇān LiP_1,77.39c
kurute tasya kalyāṇam LiP_1,105.23c
kurute yogamāyayā LiP_1,31.43d
kurudhvaṃ tadaśaṅkitāḥ LiP_1,44.15d
kurudhvaṃ munisattamāḥ LiP_1,63.6b
kuru prasādameteṣāṃ LiP_1,102.46c
kuruvarṣaṃ suśobhanam LiP_1,52.24b
kuruvarṣe tu kuravaḥ LiP_1,52.19a
kuruvaṃśād anus tasmāt LiP_1,68.48a
kuru sarveśvarārcanam LiP_1,64.73b
kurustu saptamasteṣāṃ LiP_1,47.5c
kuru svargapathe sthitaḥ LiP_1,105.16d
kurūṇāṃ svargavāsinām LiP_1,52.22b
kuryāt sarvārthasiddhaye LiP_1,26.19d
kuryātsūtrī samāhitaḥ LiP_1,26.31b
kuryātsūryādidarśanam LiP_1,85.158d
kuryādekādaśena vai LiP_1,85.187b
kuryādeva vicakṣaṇaḥ LiP_1,85.79d
kuryādbandhaṃ sahasraśaḥ LiP_1,9.59b
kuryādbhaktyā muniśreṣṭhāḥ LiP_1,81.49c
kuryādyadvā naraḥ so 'pi LiP_1,84.14c
kuryādvarṣaṃ krameṇaiva LiP_1,83.55a
kuryādvā yaḥ śubhaṃ viprā LiP_1,77.15a
kuryādvai naktabhojanam LiP_1,83.23d
kuryādvai naktabhojanam LiP_1,83.27b
kuryādvai prāṇasaṃyamān LiP_1,85.103b
kurvate 'bhīṣusaṃgraham LiP_1,55.20b
kurvate 'bhīṣusaṃgraham LiP_1,55.44b
kurvate 'bhīṣusaṃgraham LiP_1,55.68d
kurvato 'lpātmanas tathā LiP_1,28.12d
kurvanti deveśa gaṇeśa tubhyam LiP_1,72.153d
kurvantyanugrahaṃ tuṣṭā LiP_1,85.174a
kurvantyo 'tīva bhāvitāḥ LiP_1,82.72d
kurvanpatatyadho gatvā LiP_1,85.181a
kurvan hi vividhāḥ kriyāḥ LiP_1,92.50b
kurviti sutarāṃ sutam LiP_1,107.19b
kuladīpo mahāmatiḥ LiP_1,62.5b
kuladharmāśrayaṃ rakṣan LiP_1,102.12c
kulasaṃdhāraṇārthāya LiP_1,64.45c
kulahārī kulākartā LiP_1,65.131c
kulaṃ te saṃtariṣyati LiP_1,64.22d
kulaṃ mantreṇa mantravit LiP_1,64.107d
kulaṃ vasiṣṭhasya samastamapyaho LiP_1,64.31c
kulālacakranābhistu LiP_1,54.28a
kulālacakraparyanto LiP_1,54.17a
kulālacakramadhyaṃ tu LiP_1,54.20a
kulālacakravacchaktyā LiP_1,96.46a
kulālacakravadbhrāntas LiP_1,88.69a
kuliśena yathā chinno LiP_1,97.39a
kuvalāśvastu tatsutaḥ LiP_1,65.35b
kuśa ityabhiviśrutaḥ LiP_1,66.37d
kuśagranthyā ca rudrākṣair LiP_1,85.111c
kuśaṅkus tatsuto 'bhavat LiP_1,68.22d
kuśaṅkuḥ sumahābalaḥ LiP_1,68.23b
kuśadvīpe tu saptaiva LiP_1,53.6c
kuśapuṣpayavavrīhi- LiP_1,27.16a
kuśapuṣpavimiśritaiḥ LiP_1,33.14d
kuśapuṣpasamanvite LiP_1,8.84d
kuśamuṣṭiṃ tadādāya LiP_1,36.53a
kuśarīraḥ kunetrakaḥ LiP_1,7.45f
kuśarīraḥ kunetrakaḥ LiP_1,24.70d
kuśaladeśaḥ kuśale LiP_1,46.32a
kuśalākuśalaṃ karma LiP_1,10.12a
kuśalākuśalānāṃ tu LiP_1,10.28a
kuśalo manugaścoṣṇaḥ LiP_1,46.30c
kuśaḥ krauñcastathaiva ca LiP_1,46.2b
kuśāgramakṣatāṃścaiva LiP_1,27.15a
kuśāgramayam uttamam LiP_1,74.8d
kuśāpāmārgakarpūra- LiP_1,27.35c
kuśāṃbunā susaṃprokṣya LiP_1,89.69c
kuśikaś caiva gargaś ca LiP_1,24.131c
kuśikaścaiva garbhaś ca LiP_1,7.52a
kuśīlacaryāḥ pāṣaṇḍair LiP_1,40.27c
kuśeśayamayīṃ mālāṃ LiP_1,43.29c
kuśeśayaḥ pañcamastu LiP_1,53.8c
kusumāṅgaḥ phalodayaḥ LiP_1,65.149d
kusumitataruśākhālīnamattadvirephaṃ LiP_1,92.19c
kusumeṣu nagātmajā LiP_1,81.36d
kusumaiḥ saṃvṛto nandī LiP_1,71.152c
kusumottaramodākī LiP_1,46.25c
kusumottarasya vai varṣaṃ LiP_1,46.28a
kuṃbhakundendubhūṣaṇaḥ LiP_1,82.84d
kuṃbho mīnastathaiva ca LiP_1,82.76b
kūṭaṃ vā maṇḍapaṃ vāpi LiP_1,77.23c
kūṭo 'sau bahuvistaraḥ LiP_1,50.1d
kūpāścaiva tathā ghanāḥ LiP_1,59.23b
kūrcānte vai mahorasi LiP_1,94.29b
kūrma unmīlane tu saḥ LiP_1,8.65d
kūrmakaś ca tathā śyenaḥ LiP_1,86.83c
kūṣmāṇḍakāś ca te pāpaṃ LiP_1,82.110c
kūṣmāṇḍagaṇanāthāya LiP_1,71.155c
kūṣmāṇḍagaṇanāyakāḥ LiP_1,82.110b
kūṣmāṇḍaiś ca samāvṛtaḥ LiP_1,82.95b
kṛkalaḥ kṣutakāyaiva LiP_1,8.66a
kṛkalāsatvam āgataḥ LiP_1,66.45d
kṛcchraṃ cānte samāhitaḥ LiP_1,90.8d
kṛcchrātikṛcchraṃ kurvīta LiP_1,90.17a
kṛcchrātsabhāryo bhagavān LiP_1,64.44a
kṛcchrādvārtā prasidhyati LiP_1,39.53d
kṛcchreṇāpi dvijottamāḥ LiP_1,97.38b
kṛtajñaś ca mahāyaśāḥ LiP_1,82.58b
kṛtajñaḥ kṛtibhūṣaṇaḥ LiP_1,98.131b
kṛtatretādiyuktānāṃ LiP_1,4.33a
kṛtadvandvapratīghātāḥ LiP_1,39.33c
kṛtamasyāḥ prasādārthaṃ LiP_1,106.25a
kṛtamudrasya devasya LiP_1,76.41c
kṛtametadvahatyagnir LiP_1,34.2a
kṛtavarmā tathaiva ca LiP_1,68.8d
kṛtavānātmano yataḥ LiP_1,70.119d
kṛtavāsāḥ sapatnīkāḥ LiP_1,49.59c
kṛtavīryaḥ kṛtāgniś ca LiP_1,68.8c
kṛtaśaucān jitendriyān LiP_1,92.190b
kṛtasaṃdhyāṃśakaṃ vinā LiP_1,4.7b
kṛtastasya sudharmābhūt LiP_1,66.51a
kṛtasthalādyā raṃbhāntā LiP_1,55.42c
kṛtasthalāpsarāścaiva LiP_1,55.47a
kṛtasya kathayāmi vaḥ LiP_1,4.8b
kṛtasyādyasya viprendrā LiP_1,4.26a
kṛtaṃ tadaphalaṃ yataḥ LiP_1,85.116b
kṛtaṃ rudrasya vāgbhavā LiP_1,74.9d
kṛtaṃ vā na kṛtaṃ vāpi LiP_1,92.181a
kṛtāñjalipuṭaṃ dvijam LiP_1,107.31b
kṛtāñjalipuṭaṃ sthitam LiP_1,76.51b
kṛtāñjalipuṭaṃ sthitam LiP_1,76.62b
kṛtāñjalipuṭaṃ sthitam LiP_1,98.169d
kṛtāñjalipuṭaṃ smayan LiP_1,19.10d
kṛtāñjalipuṭenaiva LiP_1,84.35c
kṛtāñjalipuṭo bhūtvā LiP_1,26.5c
kṛtāñjalipuṭo bhūtvā LiP_1,41.58a
kṛtāñjalipuṭo bhūtvā LiP_1,72.170c
kṛtāñjalipuṭo bhūtvā LiP_1,72.173c
kṛtāñjalipuṭo bhūtvā LiP_1,107.62c
kṛtāñjalipuṭo harim LiP_1,37.4d
kṛtāñjalirupasthitaḥ LiP_1,103.59d
kṛtādibhedakālāya LiP_1,104.9c
kṛtānāmakṛtaiḥ saha LiP_1,10.27d
kṛtānāṃ ca prapañcanam LiP_1,70.258d
kṛtāni yena kenāpi LiP_1,96.38c
kṛtāntāya triśūline LiP_1,32.1b
kṛtārtha iva deveśo LiP_1,71.95c
kṛtārdhaṃ dvāparaṃ viddhi LiP_1,39.11c
kṛtāvajñā pinākinā LiP_1,2.51b
kṛtāvāsāstathāśvinau LiP_1,50.8b
kṛtāsanaparigrahaḥ LiP_1,64.114d
kṛtā sā krodhamūrchitā LiP_1,106.24d
kṛtāstrā balinaḥ śūrā LiP_1,68.11a
kṛte tu mithunotpattir LiP_1,39.14c
kṛte sakṛd yugavaśāj LiP_1,89.94a
kṛtodvāhastadā devyā LiP_1,103.70c
kṛtopakārastenaiva LiP_1,66.80c
kṛto yena mahītale LiP_1,105.16b
kṛto rathaśceṣuvaraś ca śubhraṃ LiP_1,72.155a
kṛto rājabhayeṣu ca LiP_1,96.125d
kṛto vai śaktisūnunā LiP_1,2.29d
kṛtaujāś ca caturtho 'bhūt LiP_1,68.9a
kṛttikā rohiṇī tathā LiP_1,82.77d
kṛttikāsu niśākaraḥ LiP_1,61.42b
kṛtyaṃ cākṛtyameva ca LiP_1,28.28d
kṛtvaste ca namonamaḥ LiP_1,96.93d
kṛtvas te 'stu namonamaḥ LiP_1,96.93b
kṛtvā kanīyasaṃ liṅgaṃ LiP_1,81.9a
kṛtvā kṛtrimavarjitaḥ LiP_1,86.151b
kṛtvāghoreṇa rājate LiP_1,15.21d
kṛtvāṅganyāsamevaṃ hi LiP_1,85.73a
kṛtvā ca gurutalpaṃ ca LiP_1,15.18a
kṛtvā ca maithunaṃ spṛṣṭvā LiP_1,89.74a
kṛtvā carusamanvitām LiP_1,84.63b
kṛtvā cāśvayuje māsi LiP_1,84.50c
kṛtvā corvīṃ prayatnena LiP_1,38.8c
kṛtvā tad vratam uttamam LiP_1,80.50d
kṛtvā tāmramayaṃ tathā LiP_1,31.15b
kṛtvā tāmrādibhiḥ śubhām LiP_1,84.36d
kṛtvā te brahmaṇaḥ priyāḥ LiP_1,12.13b
kṛtvā devīmumāṃ śubhām LiP_1,84.66b
kṛtvādau sarvathātmanaḥ LiP_1,26.33b
kṛtvā dvandvopaghātāṃstān LiP_1,39.35a
kṛtvā dharāṃ prayatnena LiP_1,4.62a
kṛtvā nyasya kriyā dvijāḥ LiP_1,77.97b
kṛtvā padmaṃ vidhānataḥ LiP_1,77.87d
kṛtvā pāṇitale dhīmān LiP_1,26.30a
kṛtvā pāpasahasrāṇi LiP_1,92.51a
kṛtvā pāpasahasrāṇi LiP_1,103.76c
kṛtvā pāśupataṃ tataḥ LiP_1,73.10d
kṛtvāpi vividhāni te LiP_1,7.4b
kṛtvāpi sumahat pāpam LiP_1,71.32c
kṛtvāpi sumahatpāpaṃ LiP_1,71.69c
kṛtvāpi sumahatpāpaṃ LiP_1,71.86c
kṛtvā pradakṣiṇaṃ cānte LiP_1,79.20c
kṛtvā pramādato viprāḥ LiP_1,89.41c
kṛtvā bījāvaśeṣāṃ tu LiP_1,40.59c
kṛtvā bhaktyā pratiṣṭhāpya LiP_1,76.2c
kṛtvā bhaktyā pratiṣṭhāpya LiP_1,76.25a
kṛtvā bhaktyā pratiṣṭhāpya LiP_1,76.28c
kṛtvā bhaktyā pratiṣṭhāpya LiP_1,76.33c
kṛtvā bhaktyā pratiṣṭhāpya LiP_1,76.37a
kṛtvā bhaktyā pratiṣṭhāpya LiP_1,76.39c
kṛtvā bhaktyā pratiṣṭhāpya LiP_1,76.44a
kṛtvā bhaktyā pratiṣṭhāpya LiP_1,76.47a
kṛtvā bhaktyā pratiṣṭhāpya LiP_1,76.49a
kṛtvā bhaktyā pratiṣṭhāpya LiP_1,76.63a
kṛtvā bhaktyā yathānyāyaṃ LiP_1,76.64a
kṛtvā bhaktyā yathāvidhi LiP_1,84.57d
kṛtvā bhādrapade māsi LiP_1,84.48c
kṛtvā maṇḍalakaṃ kṣetraṃ LiP_1,77.67c
kṛtvā yajñeśamīśānaṃ LiP_1,76.15c
kṛtvā yatphalamāpnoti LiP_1,76.19c
kṛtvā yatphalamāpnoti LiP_1,77.20a
kṛtvā yaḥ snāti bhasmanā LiP_1,34.16d
kṛtvā yogamayaṃ dṛḍham LiP_1,16.38d
kṛtvā rudrālayaṃ bhaktyā LiP_1,77.7c
kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ LiP_1,97.17a
kṛtvālayaṃ hi kauberaṃ LiP_1,84.32a
kṛtvā varṣāyutaṃ punaḥ LiP_1,76.7b
kṛtvā vā prāṇasaṃyamam LiP_1,85.159b
kṛtvā vittānusāreṇa LiP_1,77.17a
kṛtvā vidyāvidhānataḥ LiP_1,76.14b
kṛtvā vinyasya tanmadhye LiP_1,44.22a
kṛtvā vimucyate sadyo LiP_1,15.31a
kṛtvā vai naktabhojanam LiP_1,83.29d
kṛtvā vai naktabhojanam LiP_1,83.31d
kṛtvā vai naktabhojanam LiP_1,83.37d
kṛtvā vai naktabhojanam LiP_1,83.46b
kṛtvā śarvāya śaṃbhave LiP_1,83.50b
kṛtvā sarvamanuṣṭhitāḥ LiP_1,85.25d
kṛtvā sarvasya vigraham LiP_1,96.98b
kṛtvā surāṇāṃ bhagavānavighnam LiP_1,72.65b
kṛtvā snānaṃ samācaret LiP_1,8.19b
kṛtvā haimaṃ śubhaṃ padmaṃ LiP_1,81.10a
kṛtveṣṭaloṣṭairapi rudralokam LiP_1,77.4b
kṛtvaikaliṅgaṃ kṣaṇikaṃ LiP_1,64.75c
kṛtvaivaṃ naktabhojanam LiP_1,83.40d
kṛtvaivaṃ naktabhojanam LiP_1,83.43d
kṛtvaivaṃ naktabhojanam LiP_1,83.49b
kṛtsnaṃ ca vindate jñānaṃ LiP_1,70.24a
kṛtsnaṃ jagadihaikasthaṃ LiP_1,92.113c
kṛtsnāndevānanugrahaiḥ LiP_1,70.17b
kṛtsnā hyeṣā dayā smṛtā LiP_1,10.20b
kṛtsne nakṣatramaṇḍale LiP_1,54.68b
kṛpayā tu kṛpānidhiḥ LiP_1,19.4d
kṛpayā parayā prāha LiP_1,101.42c
kṛmīṇāṃ nicayānvitam LiP_1,65.8d
kṛśaraṃ ghṛtasaṃyuktaṃ LiP_1,83.20c
kṛśāśvo 'tha raṇāśvaś ca LiP_1,65.38a
kṛṣikāmaprayatnataḥ LiP_1,39.46d
kṛṣiścāpacitis tathā LiP_1,5.40d
kṛṣṇakuñcitamūrdhajam LiP_1,76.28b
kṛṣṇakuñcitamūrdhajaḥ LiP_1,82.94b
kṛṣṇatve dvārakāyāṃ tu LiP_1,2.46a
kṛṣṇadvaipāyanasya tu LiP_1,1.9b
kṛṣṇadvaipāyanaṃ prabhum LiP_1,63.84d
kṛṣṇadvaipāyanena tu LiP_1,2.5b
kṛṣṇadvaipāyano muniḥ LiP_1,1.11d
kṛṣṇadvaipāyano muniḥ LiP_1,7.19b
kṛṣṇadvaipāyano yadā LiP_1,24.140d
kṛṣṇapakṣastvahasteṣāṃ LiP_1,4.11a
kṛṣṇaputrāḥ samākhyātāḥ LiP_1,69.65a
kṛṣṇayajñopavītinam LiP_1,14.5b
kṛṣṇarūpā ca deveśa LiP_1,23.21a
kṛṣṇavarṇaṃ mahāvīryaṃ LiP_1,14.4c
kṛṣṇavarṇaḥ suvarṇaś ca LiP_1,65.106c
kṛṣṇavarṇe bhayānake LiP_1,15.1b
kṛṣṇavarṇo bhayānakaḥ LiP_1,23.18d
kṛṣṇavartmā niśākaraḥ LiP_1,41.35d
kṛṣṇaś ca pāṇḍuraścaiva LiP_1,49.51a
kṛṣṇasya tāsu sarvāsu LiP_1,69.67a
kṛṣṇasya dvārakāyāṃ vai LiP_1,69.84c
kṛṣṇasyākliṣṭakarmaṇaḥ LiP_1,69.92d
kṛṣṇasraganulepanam LiP_1,14.5d
kṛṣṇasraganulepanāḥ LiP_1,14.9d
kṛṣṇaṃ gomithunaṃ tathā LiP_1,77.92b
kṛṣṇaṃ gomithunaṃ dadyāt LiP_1,83.22a
kṛṣṇaṃ raktamapi svapne LiP_1,91.35c
kṛṣṇaḥ kālāgnisannibham LiP_1,65.17b
kṛṣṇaḥ kṛṣṇaśikhaścaiva LiP_1,14.10c
kṛṣṇaḥ pāśupate dvijāḥ LiP_1,108.8d
kṛṣṇaḥ puruṣasattamaḥ LiP_1,24.126b
kṛṣṇaḥ śyāmas tathā dhūmraḥ LiP_1,7.26a
kṛṣṇaḥ samabhavadvarṇo LiP_1,14.3c
kṛṣṇāgarusamudbhūtaṃ LiP_1,81.32a
kṛṣṇāgarusudhūpite LiP_1,8.83d
kṛṣṇāṅgī kṛṣṇalohitā LiP_1,23.20d
kṛṣṇāṅgo raktanayanaḥ LiP_1,82.94c
kṛṣṇājinottarīyāya LiP_1,33.17c
kṛṣṇāmekāṃ caturdaśīm LiP_1,84.9b
kṛṣṇāmekāṃ bahuprajām LiP_1,3.13b
kṛṣṇāya ca mahātmane LiP_1,69.77d
kṛṣṇāya lohitāya ca LiP_1,21.44b
kṛṣṇāyasamaye tathā LiP_1,71.22b
kṛṣṇāśvaṃ ca mahābalaḥ LiP_1,100.36d
kṛṣṇāṣṭamyāṃ tu naktena LiP_1,83.7a
kṛṣṇāsyaḥ kṛṣṇavastradhṛk LiP_1,14.10d
kṛṣṇā haimavatīti ca LiP_1,16.34b
kṛṣṇāṃbaradharā śyāmā LiP_1,91.16a
kṛṣṇāṃbaradharoṣṇīṣaṃ LiP_1,14.5a
kṛṣṇe gandharvanilayaḥ LiP_1,50.12c
kṛṣṇena maulinā yuktaṃ LiP_1,14.5c
kṛṣṇena sadṛśāḥ sutāḥ LiP_1,69.65b
kṛṣṇenākliṣṭakarmaṇā LiP_1,69.63b
kṛṣṇenākliṣṭakarmaṇā LiP_1,69.67d
kṛṣṇenākliṣṭakarmaṇā LiP_1,69.89b
kṛṣṇenākliṣṭakarmaṇā LiP_1,108.1b
kṛṣṇenākliṣṭakāryeṇa LiP_1,94.21c
kṛṣṇaiś ca vikaṭaiścaiva LiP_1,91.20a
kṛṣṇo gaurastu pañcamaḥ LiP_1,63.86b
keciccāmṛtabhojanāḥ LiP_1,48.32d
kecittatrāpi suvratāḥ LiP_1,39.51d
kecittamāhustriguṇātmakaṃ ca LiP_1,75.37b
kecittānpratyavasthitāḥ LiP_1,39.60d
kecitpuruṣakāraṃ tu LiP_1,70.255c
kecidantarjaleśayāḥ LiP_1,31.24b
keciddarbhāvakāśāstu LiP_1,31.24c
keciddeśaṃ gabhastimat LiP_1,52.27d
keciddharmavyavasthārthaṃ LiP_1,40.80c
kecid brūyur apāṃ guṇam LiP_1,70.50d
kecinmuktātmayoginaḥ LiP_1,66.45b
kecinmlecchāḥ pulindāś ca LiP_1,52.28c
ketanāni girau tataḥ LiP_1,39.33d
ketanāḥ patanās tathā LiP_1,59.25b
ketumantaṃ krameṇaiva LiP_1,58.14c
ketumān gopanas tathā LiP_1,7.48d
ketumān gautamas tathā LiP_1,24.102b
ketumālāya dattavān LiP_1,47.10d
ketumālī suvedhakaḥ LiP_1,65.134d
ketumāle narāḥ kālāḥ LiP_1,52.12c
ketuśṛṅgastapodhanaḥ LiP_1,7.43d
ketuśṛṅgastapodhanaḥ LiP_1,24.50d
ketūnāṃ cāpi dhūmavān LiP_1,61.51b
kedāraṃ madhyamaṃ kṣetraṃ LiP_1,92.103a
kedārānmadhyamādapi LiP_1,92.102b
kedāre ca mahākṣetre LiP_1,77.39a
kedāre ca vyavasthitam LiP_1,92.100d
kedāre caiva yalliṅgaṃ LiP_1,92.134a
kedāre saṃgameśvare LiP_1,77.41d
kena gacchanti narakaṃ LiP_1,6.31a
kena prāpsyāmi sattama LiP_1,62.12d
kena yogena vai sūta LiP_1,88.1a
kena vaśyo mahādeva LiP_1,10.39c
kena vaśyo mahādeva LiP_1,10.47e
kena vā tapasā deva LiP_1,24.4c
kena vā tapasā deva LiP_1,30.31a
kenoktamiti saṃcintya LiP_1,64.18c
keyūradvayameva ca LiP_1,44.29d
keyūrāṅgadabhūṣitāḥ LiP_1,21.74d
keyūre kuṇḍale caiva LiP_1,44.25c
ke vayameva dhātukye LiP_1,96.102a
kevalapraṇavena ca LiP_1,27.45d
kevalaṃ kamalaṃ tu vā LiP_1,81.23d
kevalaṃ cāpi śuddhānnam LiP_1,79.20a
kevalaṃ dvādaśāhena LiP_1,89.91a
kevalaṃ pañcagavyaṃ vā LiP_1,89.108c
kevalaṃ praṇavaṃ vāpi LiP_1,27.17c
kevalaṃ bhāryayā yutaḥ LiP_1,68.36b
kevalādharmapīḍitāḥ LiP_1,40.39b
ke vai kutrāntareṣu vai LiP_1,7.12b
keśavaṃ kleśanāśanam LiP_1,62.18b
keśā vai puṣkarādayaḥ LiP_1,36.16d
keśāstasya prakīrtitāḥ LiP_1,75.11b
keśāḥ śīrṇāstu dhīmataḥ LiP_1,70.229d
keśo vigatavāsāś ca LiP_1,72.76a
kesaraṃ nāgaraṃ vāpi LiP_1,77.7a
kesaraṃ vā vidhānataḥ LiP_1,77.23b
kaikasī cāpyajanayad LiP_1,63.62a
kaikasī mālinaḥ kanyā LiP_1,63.61a
kaitavaṃ vittaśāṭhyaṃ ca LiP_1,89.37a
kailāsapatikāmāriḥ LiP_1,98.83a
kailāsaparvataṃ prāpya LiP_1,84.34c
kailāsabhavanaṃ cātra LiP_1,92.67c
kailāsavarṇanaṃ caiva LiP_1,2.20a
kailāsaśikharākārair LiP_1,77.8c
kailāsaśikharāvāsī LiP_1,98.136c
kailāsaśikhare śubhe LiP_1,80.23b
kailāsaśikharopamaiḥ LiP_1,71.27b
kailāsastho guhāvāsī LiP_1,65.131a
kailāsākhyaṃ ca yaḥ kuryāt LiP_1,77.8a
kailāsākhyaṃ vratottamam LiP_1,84.34b
kailāse tāṃ nagātmajām LiP_1,25.2b
kailāso gandhamādaś ca LiP_1,49.22a
kailāso yakṣarājasya LiP_1,51.20a
kaivartāya kirātāya LiP_1,96.82a
kaivalyakaraṇaṃ yoga- LiP_1,86.49c
kaivalyaṃ caiva nirvāṇaṃ LiP_1,8.104a
kaivalyaṃ paramaṃ yāti LiP_1,92.54c
kaiṣā bhagavatī devī LiP_1,16.20c
kokilaiścakravākakaiḥ LiP_1,80.30b
ko jānīyācchivātmakam LiP_1,9.51d
koṭayo narakāṇāṃ tu LiP_1,6.28a
koṭikālāgnisaṃkāśaṃ LiP_1,71.109c
koṭikālāgnisaṃkāśā LiP_1,44.2c
koṭikoṭigaṇairvṛtāḥ LiP_1,72.84d
koṭikoṭigaṇaistulyair LiP_1,44.3c
koṭikoṭibhir eveha LiP_1,103.16c
koṭikoṭiyutānyatra LiP_1,3.33c
koṭikoṭiśatāni ca LiP_1,87.19d
koṭikoṭiśatānprabhuḥ LiP_1,44.14d
koṭikoṭiśataiścaiva LiP_1,82.83a
koṭikoṭiśatais tataḥ LiP_1,93.11b
koṭikoṭisamaprabham LiP_1,86.122b
koṭikoṭisahasrāṇāṃ LiP_1,103.24a
koṭikoṭisahasrāṇi LiP_1,4.49c
koṭikoṭisahasrāṇi LiP_1,37.10a
koṭikoṭisahasrāṇi LiP_1,70.109a
koṭikoṭyā sumantrakaḥ LiP_1,103.21d
koṭibhāskarasaṃkāśaṃ LiP_1,71.109a
koṭibhāskarasaṃkāśaṃ LiP_1,98.164a
koṭibhir gaṇapuṅgavaḥ LiP_1,103.15b
koṭibhiḥ parivāritaḥ LiP_1,96.5d
koṭimātreṇa śudhyati LiP_1,89.42b
koṭiyojanamākramya LiP_1,53.41c
koṭirapsaraso divyās LiP_1,103.10c
koṭivāraṃ jale sthitaḥ LiP_1,71.98d
koṭiśītāṃśusannibham LiP_1,71.109b
koṭiśo hi giriṣvatha LiP_1,70.136b
koṭiṣaṭkaṃ visṛjya tu LiP_1,53.43b
koṭiḥ sarvāṅgasuprabham LiP_1,76.9d
koṭīnāṃ gaṇapo vṛtaḥ LiP_1,103.18d
koṭīnāṃ caiva saptatyā LiP_1,103.23c
koṭīnāṃ dve sahasre tu LiP_1,4.41a
koṭīśvaraṃ mahātīrthaṃ LiP_1,92.157a
koṭyāgnimukha eva ca LiP_1,103.20b
koṭyo jñeyāḥ sahasraśaḥ LiP_1,53.47d
koṭyo dvinavatis tathā LiP_1,4.38d
koṇas tathā hyahaṅkāro LiP_1,72.12a
ko nāma hantuṃ tripuraṃ samartho LiP_1,71.56c
ko 'nyaḥ samo mayā loke LiP_1,64.91c
kopamasyāḥ papau punaḥ LiP_1,106.23b
kopaṃ prajvālayaddhariḥ LiP_1,96.25d
kopenākasmikena tu LiP_1,40.60b
ko bhavān aṣṭamūrtir vai LiP_1,41.55a
ko bhavāniti cāhustaṃ LiP_1,29.20a
ko bhavān viśvamūrtirvai LiP_1,20.16c
ko maheśvara madbāṇair LiP_1,97.21c
ko 'yam atreti saṃmantrya LiP_1,102.30a
ko viṣṇuḥ padmajo vāpi LiP_1,95.7c
ko 'sāvityeva cintayan LiP_1,62.30b
ko 'hamityapi ca dhyāte LiP_1,20.83c
ko 'haṃ brahmāthavā devā LiP_1,71.50a
ko hyasau śaṅkaro nāma LiP_1,20.68a
kauṇḍinyā ye pariśrutāḥ LiP_1,63.91d
kautūhalānmahāyogī LiP_1,20.20a
kauberaiścaiva saumyaiś ca LiP_1,98.11c
kau bhavantau mahātmānau LiP_1,22.4a
kaumārakam adīnadhīḥ LiP_1,38.11b
kaumāraṃ śāntamuttamam LiP_1,23.38b
kaumārī vaiṣṇavī tathā LiP_1,82.96b
kaumārīṃ vaiṣṇavīṃ devīṃ LiP_1,76.58c
kaumāre yauvane caiva LiP_1,86.22c
kaumāro navamaḥ smṛtaḥ LiP_1,70.167d
kaumude tu vane viṣṇu- LiP_1,49.63c
kauravāṇāṃ ca sarveṣāṃ LiP_1,66.70c
kauravo janamejayaḥ LiP_1,66.71b
kauśikastanayastasmāt LiP_1,68.40c
kauśikī vā kapardinī LiP_1,82.15d
kauśikīṃ pratipatsyante LiP_1,40.37c
kauśikyāś ca punarbhavaḥ LiP_1,2.42b
kauśeyaṃ vyāghracarmaṃ vā LiP_1,85.162c
kauśeyāvikayo rūkṣaiḥ LiP_1,89.55c
kratave saṃnatiṃ nāma LiP_1,70.292a
kratubhir vāptadakṣiṇaiḥ LiP_1,24.7b
kratuś ca saṃnatiṃ dhīmān LiP_1,5.25c
kratuḥ satyo bhārgavaś ca LiP_1,7.15a
kratostu bhāryā sarve te LiP_1,5.44a
kratho vidarbhasya sutaḥ LiP_1,68.41a
krandamāno muhurmuhuḥ LiP_1,64.5b
kramaṇaḥ kramaṇīyatvāt LiP_1,70.105a
kramate śuklapakṣādau LiP_1,56.4a
kramante śaśinaḥ kramāt LiP_1,54.31d
kramaśaḥ kanyasenaiva LiP_1,8.110a
kramaśo jāyate nṛṇām LiP_1,8.4d
kramasaṃnyāsalakṣaṇam LiP_1,2.38d
kramādāgatya loke 'smin LiP_1,76.16c
kramādāgatya loke 'smin LiP_1,77.104c
kramādevaṃ vicintayet LiP_1,86.128d
kramādgāndharvamāsādya LiP_1,77.104a
kramādbhuvi divaṃ prāpya LiP_1,94.26a
kramād vai janataḥ param LiP_1,74.24b
krameṇa parivartitaḥ LiP_1,88.75d
krameṇa parivṛttā tu LiP_1,40.89a
krameṇa sūryavarcāntās LiP_1,55.41c
kramopāyaṃ mahābhāga LiP_1,85.3c
kramo 'yaṃ malapūrṇasya LiP_1,86.153a
kramo 'vivakṣito bhūta- LiP_1,87.15c
kravyādo vā khago yasya LiP_1,91.8c
kriyate mūrtitaḥ svayam LiP_1,92.122b
kriyate yacca kiṃcana LiP_1,20.14b
kriyate vā na sarvatra LiP_1,88.25c
kriyayā ca guroḥ sadā LiP_1,85.178b
kriyāṇāṃ sādhanāccaiva LiP_1,10.9a
kriyāyāmabhavatputro LiP_1,70.296a
kriyāvantaḥ prajāvanto LiP_1,70.192a
kriyāḥ sarvāścaniṣphalāḥ LiP_1,85.212d
krīḍate cormibāhubhiḥ LiP_1,46.5d
krīḍate 'drisame gṛhe LiP_1,51.28b
krīḍate nātra saṃdeho LiP_1,76.54a
krīḍate bhasmaguṇṭhitaḥ LiP_1,33.12b
krīḍate śaṅkaraḥ svayam LiP_1,20.71b
krīḍate sagaṇaḥ sāmbas LiP_1,51.30a
krīḍate suciraṃ kālaṃ LiP_1,52.8a
krīḍadbhiś ca mahādhīrair LiP_1,96.6c
krīḍannapi na lipyeta LiP_1,86.118c
krīḍamānaṃ ca padmena LiP_1,20.11a
krīḍamānaṃ vibho paśya LiP_1,71.121c
krīḍamānaṃ sahomayā LiP_1,95.33d
krīḍamāno yadṛcchayā LiP_1,107.3d
krīḍase vividhairbhogaiḥ LiP_1,87.2c
krīḍāpūrvamathābravīt LiP_1,22.3d
krīḍāpūrvaṃ yadṛcchayā LiP_1,20.51b
krīḍābhūmiś ca devānām LiP_1,48.5a
krīḍāyāṃ sa vibhāvyate LiP_1,70.205d
krīḍārthaṃ ca satāṃ madhye LiP_1,102.13a
krīḍārthaṃ devadevasya LiP_1,80.9c
krīḍārthaṃ bhagavānbhavaḥ LiP_1,102.2b
krīḍārthaṃ vṛṣabhadhvajaḥ LiP_1,102.28d
krīḍā vai kevalaṃ vayam LiP_1,95.56b
krīḍāsthānaiḥ pṛthak pṛthak LiP_1,71.30d
kruddhena vinipātitam LiP_1,29.27d
kruddhenāpi yataḥ kṛtaḥ LiP_1,64.116d
krūrakartā krūravāsī LiP_1,65.129c
krūrāyāmarṣaṇāya ca LiP_1,21.70b
krūreṇa sudurātmanā LiP_1,94.6b
krodharaktekṣaṇaḥ śrīmān LiP_1,100.29a
krodhākāraḥ prasannātmā LiP_1,21.84a
krodhāgninā ca viprendrāḥ LiP_1,106.20c
krodhāgniṃ pātum īśvaraḥ LiP_1,106.21d
krodhātmāno vinirmame LiP_1,70.233b
krodhādaṣṭaguṇaṃ smṛtam LiP_1,15.8b
krodhādyā nātra saṃśayaḥ LiP_1,86.110d
krodhādyā nāśamāyānti LiP_1,86.113a
krodhāmarṣasamudbhavā LiP_1,22.22b
krodhāya kapilāya ca LiP_1,21.50d
krodhāviṣṭasya netrābhyāṃ LiP_1,22.18c
krodhāviṣṭasya netrābhyāṃ LiP_1,41.40a
krodhāviṣṭaḥ prajāpatiḥ LiP_1,41.42b
krodhāsūyāś ca jajñire LiP_1,70.302b
krodhenādīptalocanaḥ LiP_1,97.19b
krodhenānena vai bālaḥ LiP_1,106.23c
krodho nāśakaraḥ smṛtaḥ LiP_1,64.111b
krodho buddhimatāṃ na hi LiP_1,64.109d
krodho madaḥ kṣudhā tandrā LiP_1,85.157c
krodho harṣas tathā lobho LiP_1,86.111a
krośantaḥ satatamaniṣṭasaṃprayogaiḥ LiP_1,88.64b
krośantyabhimukhaṃ pretya LiP_1,91.21c
kroṣṭur nīlo 'jako laghuḥ LiP_1,68.2d
kroṣṭuś ca śṛṇu rājarṣer LiP_1,68.21a
kroṣṭoreko 'bhavatputro LiP_1,68.22a
krauñcadvīpasya parvatāḥ LiP_1,53.16d
krauñcadvīpāśrayāḥ śubhāḥ LiP_1,46.31d
krauñcadvīpe tu sapteha LiP_1,53.13c
krauñcadvīpeśvarasyāpi LiP_1,46.30a
krauñcadvīpeṣu bhāsvarāḥ LiP_1,46.34b
krauñcadvīpe samādiśat LiP_1,46.21b
krauñcaṃ tasyānujāmumām LiP_1,6.7b
krauñcādyāḥ kulaparvatāḥ LiP_1,53.13d
krauñcārerjanakātprabhoḥ LiP_1,46.14b
krauñco vāmanakaḥ paścāt LiP_1,53.14a
kva gacchāmīti vai dvijāḥ LiP_1,66.5b
kva cāhaṃ kva ca me bhītiḥ LiP_1,30.17c
kvacicca kāraṇḍavanādanāditam LiP_1,92.15b
kvacicca kekārutanāditaṃ śubhaṃ LiP_1,92.15a
kvacicca dantakṣatacāruvīrudhaṃ kvacillatāliṅgitacāruvṛkṣakam LiP_1,92.20/a
kvacicca mattālikulākulīkṛtaṃ LiP_1,92.15c
kvacicca hasate raudraṃ LiP_1,31.29c
kvaciccāpi na kurvīta LiP_1,85.138c
kvaciccāpi mahāphalā LiP_1,40.10d
kvacicchrute tadarthena LiP_1,9.58c
kvacitkāñcanasaṃkāśaiḥ LiP_1,92.30c
kvacit kvacid gandhakadambakair mṛgair LiP_1,92.18a
kvacit praphullāmbujareṇubhūṣitair LiP_1,92.14a
kvacit supuṣpaiḥ sahakāravṛkṣaiḥ LiP_1,92.16b
kvacidañjanacūrṇābhaiḥ LiP_1,92.30a
kvacidaśeṣasuradrumasaṃkulaṃ LiP_1,80.8a
kvacidgāyati vismitaḥ LiP_1,31.29d
kvaciddaṇḍakabandhaṃ tu LiP_1,9.59a
kvacidbhūmiṃ parityajya hy LiP_1,9.57c
kvacidrauti muhurmuhuḥ LiP_1,31.30b
kvacid vidrumasannibhaiḥ LiP_1,92.30b
kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ LiP_1,92.20/b
kvacinnṛtyati śṛṅgāraṃ LiP_1,31.30a
kva pūjā pūjayā phalam LiP_1,30.17b
kva vā bhūyaś ca gantavyaṃ LiP_1,20.16a
kva śarvastava bhaktiś ca LiP_1,30.17a
kṣakāraḥ krodha ucyate LiP_1,17.81b
kṣaṇamevaṃ prayojyaṃ tu LiP_1,90.3c
kṣaṇaścāpi nimeṣādiḥ LiP_1,61.55a
kṣaṇaṃ viyogo na hyeṣāṃ LiP_1,70.80c
kṣaṇātsaṃkṣayameṣyasi LiP_1,96.39d
kṣaṇādeva pitāmahaḥ LiP_1,29.39b
kṣaṇādgūḍhaśarīraṃ hi LiP_1,30.27c
kṣaṇānāṃ prabhave caiva LiP_1,21.12c
kṣaṇāntare vṛṣendro 'pi LiP_1,72.31c
kṣaṇā muhūrtā divasā LiP_1,60.10c
kṣaṇikaṃ parikalpayet LiP_1,81.25d
kṣaṇena mātaḥ pitaraṃ LiP_1,64.69c
kṣatajit satyajittathā LiP_1,55.35d
kṣatātkamalasaṃbhavaḥ LiP_1,39.49d
kṣattriyāṇāṃ dvijottamāḥ LiP_1,89.91b
kṣatriyāṇāṃ dvijottamāḥ LiP_1,103.69d
kṣatriyāś ca mahātmanaḥ LiP_1,75.10b
kṣatriyāś ca viśaḥ kramāt LiP_1,40.6b
kṣatriyairduṣṭaśāsanam LiP_1,78.15b
kṣatropetā dvijātayaḥ LiP_1,65.41b
kṣatropetāḥ samāśritāḥ LiP_1,65.43b
kṣadantakrodhine namaḥ LiP_1,104.18b
kṣantumarhasi śaṅkara LiP_1,92.181b
kṣamā ca suṣuve putrān LiP_1,5.41a
kṣamā dhṛtirahiṃsā ca LiP_1,34.15a
kṣamā yudhi na kāryaṃ vai LiP_1,98.175a
kṣamā satyaṃ dayā dānaṃ LiP_1,84.22a
kṣamāsārā hi sādhavaḥ LiP_1,64.112b
kṣamāhiṃsādiniyamaiḥ LiP_1,84.19a
kṣamāṃ tāṃ pulaho muniḥ LiP_1,5.25b
kṣamāṃ vai pulahāya ca LiP_1,70.291d
kṣayakṛcca bhaviṣyati LiP_1,54.43d
kṣayadvīrāya śūline LiP_1,96.78d
kṣayavṛddhivinirmuktam LiP_1,17.34c
kṣayasātiśayādyaistu LiP_1,86.27c
kṣayaṃ kartuṃ na cārhasi LiP_1,64.72d
kṣayaṃ jaghāna pādena LiP_1,30.36a
kṣayodayābhyāṃ parivartamānaḥ LiP_1,40.93d
kṣāmavṛṣṭipradā dīrgha- LiP_1,54.50c
kṣāreṇāyasam ucyate LiP_1,89.58b
kṣārodekṣurasodaś ca LiP_1,46.4a
kṣālanaprokṣaṇādibhiḥ LiP_1,27.8d
kṣālanaṃ prokṣaṇaṃ caiva LiP_1,27.9a
kṣālya kṣālya ca vāriṇā LiP_1,26.26d
kṣitāvitastataḥ samyak LiP_1,51.10c
kṣitidānaphalaṃ labhet LiP_1,77.73b
kṣitirvāyuḥ pumānaṃbhaḥ LiP_1,41.36a
kṣitau niśi bhavaṃ smaret LiP_1,83.28b
kṣitau śarvaḥ smṛto devo hy LiP_1,86.129a
kṣipettoyaṃ suśītalam LiP_1,27.11d
kṣipedācamanīyake LiP_1,27.13d
kṣiptaś ca śatayojanam LiP_1,97.29d
kṣiptāḥ sindhujalopari LiP_1,97.29b
kṣipteṣuriva dhāvati LiP_1,54.5b
kṣiptvā tatraiva kāñcanam LiP_1,15.22d
kṣīṇadhyānāstvāmamṛtyuṃ viśanti LiP_1,21.86d
kṣīradhārāvrataṃ kuryāt LiP_1,83.6c
kṣīradhārāsahasraṃ ca LiP_1,107.51a
kṣīrabhuk saṃyutaḥ śāntaḥ LiP_1,29.74c
kṣīravārinidhiśāyinaḥ prabhor LiP_1,95.14c
kṣīraṣaṣṭikabhaktena LiP_1,83.38a
kṣīrasnānaṃ tato viprāḥ LiP_1,77.50a
kṣīraṃ kṣīre ghṛtaṃ ghṛte LiP_1,96.111d
kṣīraṃ tatra kuto 'smākaṃ LiP_1,107.15a
kṣīraṃ prati surādhamam LiP_1,107.43b
kṣīraṃ vā cātmaśuddhaye LiP_1,89.108d
kṣīrādvai sarvadevānāṃ LiP_1,81.41c
kṣīrārṇavaḥ kathaṃ labdho LiP_1,107.1c
kṣīrārṇavāmṛtamiva LiP_1,46.6a
kṣīrārṇave 'mṛtamaye LiP_1,37.32a
kṣīrārthamadahatsarvaṃ LiP_1,107.24a
kṣīriṇaḥ kṣīrabhojanāḥ LiP_1,52.19d
kṣīreṇa cābhiṣicyeśaṃ LiP_1,29.30c
kṣīreṇa madhusūdanaḥ LiP_1,29.31d
kṣīroda iva pāṇḍuraḥ LiP_1,82.85d
kṣīrodaś ca samudro 'sau LiP_1,29.29a
kṣīrodaṃ pūrvavaccakre LiP_1,29.32c
kṣīrodaṃ sādhayāmyaham LiP_1,107.18b
kṣīrodārṇavameva ca LiP_1,107.51b
kṣīraudanena sājyena LiP_1,83.46c
kṣuttvā pītvā ca vai tathā LiP_1,89.72b
kṣudranadyastvasaṃkhyātā LiP_1,52.12a
kṣudramantropajīvanam LiP_1,89.36b
kṣudrahā nityasundaraḥ LiP_1,98.157d
kṣudvyādheḥ parihārārthaṃ LiP_1,86.35c
kṣudhāviṣṭā niśācarāḥ LiP_1,70.227b
kṣupasya munisattamaḥ LiP_1,35.8d
kṣupasyaiva hi saṃnidhau LiP_1,36.47d
kṣupaṃ pādena suvrata LiP_1,35.1b
kṣupaṃ prati sadasyatha LiP_1,36.43d
kṣupeṇa parikīrtitam LiP_1,36.19d
kṣupeṇa madhusūdana LiP_1,36.37d
kṣupo dadhīcasya tadā prabhāvam LiP_1,35.31b
kṣupo dadhīcaṃ vajreṇa LiP_1,35.29c
kṣupo duḥkhāturo bhūtvā LiP_1,36.69a
kṣubdhadhī ca vivādaś ca LiP_1,2.24c
kṣurāḥ kartarikā cāpi LiP_1,108.13a
kṣetrajñaḥ kṣetrapālakaḥ LiP_1,98.109b
kṣetrajñaḥ kṣetravijñānād LiP_1,70.103a
kṣetrajñādhiṣṭhitasya vai LiP_1,70.8b
kṣetrajñādhiṣṭhitaṃ hi tat LiP_1,70.10d
kṣetrajñāḥ samavartanta LiP_1,70.197c
kṣetrajño devatā diśaḥ LiP_1,85.77b
kṣetratīrthopaniṣadaṃ LiP_1,92.49c
kṣetrapālasya dhīmataḥ LiP_1,106.24b
kṣetramadhye ca yatrāhaṃ LiP_1,92.90c
kṣetramānaṃ dvijottamāḥ LiP_1,77.35d
kṣetramānaṃ dvijottamāḥ LiP_1,77.36b
kṣetramāhātmyamuttamam LiP_1,92.189b
kṣetramāhātmyamuttamam LiP_1,103.73b
kṣetramāhātmyavarṇanam LiP_1,2.17d
kṣetrametatprakīrtitam LiP_1,92.99d
kṣetrametad alaṃkṛtya LiP_1,92.87c
kṣetrasaṃrakṣakaṃ devaṃ LiP_1,76.63c
kṣetrasaṃsevanādeva LiP_1,92.57c
kṣetrasya ca guṇānsarvān LiP_1,92.35c
kṣetrasya darśanaṃ puṇyaṃ LiP_1,77.48c
kṣetrasyāsya ca māhātmyam LiP_1,92.2a
kṣetrasyāsya ca māhātmyam LiP_1,92.11a
kṣetrasyāsya prabhāvena LiP_1,92.121c
kṣetraṃ gomithunaṃ caiva LiP_1,84.44a
kṣetrāṇāṃ rakṣako 'bhavat LiP_1,106.23d
kṣetrāṇi ca gṛhāṇi ca LiP_1,85.88d
kṣetrāṇi darśayāmāsa LiP_1,92.147c
kṣetrāṇi sarvato devi LiP_1,92.129c
kṣetrāṇyāsādya cābhyarcya LiP_1,1.14a
kṣetrāṇyetāni sarvāṇi LiP_1,61.1a
kṣetre kalmāṣapādake LiP_1,66.27d
kṣetreṣvaṣṭasu sarvataḥ LiP_1,47.15d
kṣetre 'sminmunipuṅgavaḥ LiP_1,92.60b
kṣemakaś ca dhruvas tathā LiP_1,46.43d
kṣemadhanvā tataḥ smṛtaḥ LiP_1,66.39d
kṣemaṃ sukhaṃ yaśaścaiva LiP_1,5.36c
kṣemaḥ śāntisutaścāpi LiP_1,70.297c
kṣobhayāmāsa yogena LiP_1,70.76a
kṣobhiṇī mohinī nityaṃ LiP_1,82.21a
kṣaumāṇāṃ gaurasarṣapaiḥ LiP_1,89.55d
kṣmātalāni dharā cāpi LiP_1,45.23c
kṣmābagnikhendusūryātma- LiP_1,103.42c
kṣmāyāstu yāvadvistāro hy LiP_1,45.13c
kṣmāyāṃ sṛṣṭiṃ visṛjate LiP_1,54.33a
kṣmā sā pañcaguṇā tasmād LiP_1,3.24a
kṣveḍitāsphoṭitāya ca LiP_1,21.66d
khagendramāruhya nagendrakalpaṃ khagadhvajo vāmata eva śaṃbhoḥ LiP_1,72.54/a
khacaro gocaro 'rdanaḥ LiP_1,65.57b
khacaro dyucaro balī LiP_1,65.81d
khaṭvāṅga iti viśrutaḥ LiP_1,66.32b
khaṭvāṅgadhāriṇī divyā LiP_1,82.16a
khaḍgamuṣṭyādisāyakaiḥ LiP_1,100.23b
khaḍgaṃ niśicarasya tu LiP_1,84.61b
khaḍgī śaṅkhī jaṭī jvālī LiP_1,65.81c
khaṇḍaṃ yasya padaṃ bhavet LiP_1,91.7b
khaṇḍitaṃ sphuṭitaṃ tathā LiP_1,77.24d
khadyotavatsa vyacarad LiP_1,59.8c
khanantaḥ pṛthivīṃ dagdhā LiP_1,66.18c
khasthenaiva tu lepayet LiP_1,25.16d
khaṃ tu bhūtādināvṛtam LiP_1,70.56b
khaṃ nābhiḥ parameṣṭhinaḥ LiP_1,75.7b
khaṃ vāyurnāsikāṃ gataḥ LiP_1,36.16b
khidyate na kadācana LiP_1,88.25b
khinnasya dhāraṇāyogād LiP_1,91.44a
khecarasya rathasya tu LiP_1,55.9b
khecarāḥ siddhacāraṇāḥ LiP_1,72.74d
khecarāḥ siddhacāraṇāḥ LiP_1,102.58d
khecarāḥ siddhacāraṇāḥ LiP_1,103.51d
khecarī vasucārī ca LiP_1,82.49a
khecaro rajanīcaraḥ LiP_1,21.79b
khyātaṃ jagati dṛśyatām LiP_1,92.88d
khyātaḥ kalmāṣapādo vai LiP_1,66.27a
khyātaḥ sarvasurāsuraiḥ LiP_1,92.91b
khyātirityabhidhīyate LiP_1,70.20d
khyātirviṣṇoḥ priyāṃ śriyam LiP_1,5.38d
khyātiśīlas tathā cāndraṃ LiP_1,79.7a
khyātiṃ ca bhṛgave tataḥ LiP_1,70.290d
khyātiṃ tāṃ bhārgavāraṇim LiP_1,5.24b
khyātiṃ yāto 'smi bhūtale LiP_1,23.11d
khyātiṃ śāntiṃ ca sambhūtiṃ LiP_1,5.21c
khyātiḥ prajñā mahābhāgā LiP_1,70.333a
khyātiḥ pratyupabhogaś ca LiP_1,70.19a
khyātiḥ saṃvittataḥ paścād LiP_1,8.68c
khyāto nāmnā bhaviṣyasi LiP_1,20.56d
khyātau kīrtimatāṃ varau LiP_1,69.37d
khyāyate tadguṇair vāpi LiP_1,70.20a
khyāyate yattviti khyātir LiP_1,8.73a
khyāyate sa sunāmnā tu LiP_1,69.34c
gaganavyāpi durdharṣa- LiP_1,96.62a
gaganasthāya te namaḥ LiP_1,72.128b
gaganaṃ sparśanaṃ tejo LiP_1,82.44a
gaganeśāya devāya LiP_1,72.132c
gaṅgayā sahitaṃ caiva LiP_1,76.57a
gaṅgākāśānnipatitā LiP_1,71.147a
gaṅgādibhiḥ kṛttikādyaiḥ LiP_1,71.128a
gaṅgādyāḥ saritaḥ śreṣṭhāḥ LiP_1,72.17c
gaṅgādvārasamīpataḥ LiP_1,100.7b
gaṅgādvāre kalau tathā LiP_1,24.52d
gaṅgādvāre ca puṣkare LiP_1,92.46d
gaṅgādharaṃ sukhāsīnaṃ LiP_1,76.56a
gaṅgādharaḥ śūladharaḥ LiP_1,98.29c
gaṅgā niruddhā bāhubhyāṃ LiP_1,97.27a
gaṅgāplavodako bhāvaḥ LiP_1,98.46c
gaṅgā mātā jaganmātā LiP_1,82.88a
gaṅgā yadgāṅgatāmbarāt LiP_1,52.12b
gaṅgāyamunayormadhye LiP_1,40.61a
gaṅgāsaliladhārāya LiP_1,31.38c
gaṅgāsnānasamaṃ puṇyaṃ LiP_1,77.56a
gaṅgāsrotasi cikṣipuḥ LiP_1,100.15b
gaṅgāṃ haimavatīṃ jajñe LiP_1,6.7c
gaccha gaccha yathāgatam LiP_1,30.13d
gaccha tvaṃ mā hitaṃ vada LiP_1,96.26b
gaccha tvaṃ vigatajvaraḥ LiP_1,96.34b
gacchadhvaṃ śaraṇaṃ śīghraṃ LiP_1,102.49a
gacchantam anugacchati LiP_1,88.63b
gacchanto 'harniśaṃ kramāt LiP_1,57.34b
gacchantyeva svakarmaṇā LiP_1,7.4d
gacchaṃstiṣṭhansvapan bhuñjan LiP_1,85.167c
gacchetsaiva prasūyate LiP_1,89.114b
gacched vāyasapaṅktībhiḥ LiP_1,91.9a
gacchopaśamam īśeti LiP_1,92.72a
gajacarmanivāsine LiP_1,33.17b
gajavaktro gaṇeśvaraḥ LiP_1,104.1b
gajavaktro 'rdhvavaktrakaḥ LiP_1,72.82b
gajavaktro vināyakaḥ LiP_1,103.79d
gajavareṇa sitena sadāśivaḥ LiP_1,107.25b
gajavājisamākulam LiP_1,71.25b
gajaśailaḥ piśācakaḥ LiP_1,49.47b
gajaśaile tu durgādyāḥ LiP_1,50.7c
gajahā daityahā kālo LiP_1,65.71c
gajānanaṃ tadāṃbikā LiP_1,105.9d
gajānanāya kṛtyāṃstu LiP_1,105.13c
gajānāṃ turagāṇāṃ tu LiP_1,85.205c
gajāvetau supūjitau LiP_1,44.28b
gajāsyaṃ tu vināyakam LiP_1,58.7d
gajendramāruhya ca dakṣiṇe 'sya LiP_1,72.57b
gajeśvaraṃ ca vaiśākhaṃ LiP_1,92.156c
gajairhayaiḥ siṃhavarai rathaiś ca LiP_1,72.71c
gaṇakartā gaṇapatir LiP_1,65.65c
gaṇakoṭiśatairvṛtaḥ LiP_1,82.35b
gaṇakoṭyo gaṇeśvarāḥ LiP_1,103.13b
gaṇatvaṃ labhate dṛṣṭvā hy LiP_1,92.101a
gaṇapaṃ stotumarhatha LiP_1,104.6d
gaṇapaḥ sarvasattamaḥ LiP_1,103.17b
gaṇapā devasaṃmatāḥ LiP_1,44.30d
gaṇapāś ca mahābhāgāḥ LiP_1,103.12a
gaṇapāḥ sarva eva te LiP_1,44.18b
gaṇapair nandinā kṣaṇāt LiP_1,97.8b
gaṇapaiḥ sarvato vṛtaḥ LiP_1,45.22d
gaṇamapsarasāṃ tathā LiP_1,63.39d
gaṇasaṃghais tvalaṃkṛtam LiP_1,76.33b
gaṇaṃ gaṇapatiḥ prabhuḥ LiP_1,105.28b
gaṇaḥ kumbhodaro 'pi saḥ LiP_1,71.143d
gaṇā dvādaśa saptakāḥ LiP_1,55.38b
gaṇā dvādaśa saptakāḥ LiP_1,55.66d
gaṇā dvādaśa saptakāḥ LiP_1,55.80d
gaṇādhipataye tubhyaṃ LiP_1,18.9c
gaṇādhipatyaṃ samprāptas LiP_1,65.171c
gaṇānāmagrato hasan LiP_1,96.4d
gaṇānāṃ koṭayastadā LiP_1,36.59d
gaṇānāṃ caiva mātaraḥ LiP_1,72.86b
gaṇānāṃ tu sahasraśaḥ LiP_1,48.29d
gaṇānāṃ pataye namaḥ LiP_1,21.23d
gaṇānāṃ pataye namaḥ LiP_1,31.40b
gaṇānāṃ mātaras tathā LiP_1,82.69d
gaṇānnaṃ samudāyānnaṃ LiP_1,85.139c
gaṇā manvantareṣviha LiP_1,55.78d
gaṇā yayuḥ svāyudhacihnahastāḥ LiP_1,72.53d
gaṇāṃbikā mahādevī LiP_1,70.333c
gaṇiko 'tha gaṇādhipaḥ LiP_1,65.141d
gaṇitaṃ munisattamāḥ LiP_1,61.62d
gaṇendraṃ vyāhariṣyāmi LiP_1,43.50c
gaṇendraṃ śivaśāsanāt LiP_1,44.35d
gaṇendrāmbhojagarbhendra- LiP_1,82.22c
gaṇeśatvamavāpa ha LiP_1,92.57d
gaṇeśatvaṃ tathaiva ca LiP_1,43.52b
gaṇeśānromajāñchubhān LiP_1,100.4b
gaṇeśān sarvasaṃmatān LiP_1,44.14b
gaṇeśāyatanair divyaiḥ LiP_1,80.28a
gaṇeśāḥ śivasaṃmatāḥ LiP_1,102.58b
gaṇeśaiś ca samantataḥ LiP_1,84.32d
gaṇeśvaraṃ sureśvaraṃ LiP_1,105.7c
gaṇeśvarāṇāṃ vīrāṇām LiP_1,80.36c
gaṇeśvarāṇāṃ surasundarīṇām LiP_1,80.42d
gaṇeśvarā nandimukhāstadānīṃ LiP_1,72.51c
gaṇeśvarāś ca tuṣṭuvuḥ LiP_1,105.8a
gaṇeśvarāś ca te sarve LiP_1,100.5c
gaṇeśvarāś ca bhāskarāḥ LiP_1,72.179d
gaṇeśvarāś ca saṃkruddhā LiP_1,100.14a
gaṇeśvaraireva nagendradhanvā LiP_1,72.50c
gaṇeśvarair devagaṇaiś ca bhṛṅgī LiP_1,72.75a
gaṇeśvarair nandimukhaiś ca sārdham LiP_1,92.34c
gaṇeśvaraiś ca bhagavān LiP_1,93.9c
gaṇeśvaraiḥ samāruhya LiP_1,100.4c
gaṇeśvaro yaḥ senānīḥ LiP_1,82.103c
gaṇairgaṇeśastu rarāja devyā LiP_1,72.98c
gaṇairgaṇeśaiś ca girīndrasaṃnibhaṃ LiP_1,80.12c
gaṇairnṛtyaviśāradaiḥ LiP_1,72.28d
gaṇaiś ca kiṃ devagaṇaiś ca śaṃbhoḥ LiP_1,72.96b
gaṇaiśvaryamanuprāpto LiP_1,65.47a
gaṇaiḥ sārdhaṃ namaskṛtvāpy LiP_1,105.28c
gaṇo munijyotiṣāṃ tu LiP_1,54.29a
gaṇo vasati bhāskare LiP_1,55.48d
gaṇo vasati bhāskare LiP_1,55.55b
gaṇau dvau brahmaṇā kṛtau LiP_1,70.282b
gaṇḍakaḥ kuṃbhakas tathā LiP_1,103.16d
gaṇḍe vā piṇḍikārakte LiP_1,91.26c
gatavān gaṇapo devaḥ LiP_1,22.16a
gataṃ kṣaṇamivādbhutam LiP_1,42.2d
gataṃ dṛṣṭvātha pitaraṃ LiP_1,64.105a
gataḥ śaktirahaṃ sthitā LiP_1,64.40d
gatā iha paraṃ mokṣaṃ LiP_1,92.65c
gatāgataṃ manuṣyeṇa LiP_1,61.61a
gatāni tāvaccheṣāṇi LiP_1,4.50a
gatāyurgirigahvare LiP_1,30.2b
gatāsur bhagavān āsīt LiP_1,70.267a
gatā hyeteṣu pārthivāḥ LiP_1,63.47b
gatiranyā vidhīyate LiP_1,24.143b
gatireṣā ca sarvataḥ LiP_1,54.10b
gatirnaḥ puruṣottama LiP_1,98.9b
gatirnaḥ sarvadāsmābhir LiP_1,71.101a
gatir yā tāṃ nibodhata LiP_1,54.4d
gatirvisargo hyānandaḥ LiP_1,70.42c
gatisteṣāṃ yathākramam LiP_1,61.39d
gatistveṣāṃ sa eva vai LiP_1,87.22b
gatiṃ naiva ca naiva ca LiP_1,31.35d
gatiḥ śarveṇa nirmitā LiP_1,54.34b
gatiḥ śrautaṃ smṛtis tathā LiP_1,75.11d
gate deve triyaṃbake LiP_1,107.2b
gate 'nte brahmaṇo mama LiP_1,17.8b
gate pitāmahe devo LiP_1,102.9a
gate puṇye ca varade LiP_1,42.1a
gate maheśvare deve LiP_1,38.1a
gate maheśvare deve LiP_1,73.1a
gate maheśvare sāṃbe LiP_1,64.107a
gate raṇādgaṇaiḥ saha LiP_1,72.178b
gato yatra mahātapāḥ LiP_1,92.52d
gato 'lpāyuḥ prasūyate LiP_1,89.109b
gato 'haṃ cordhvataḥ surāḥ LiP_1,17.40b
gatvā caivāśramottamam LiP_1,69.73d
gatvā tadāśraye śaṃbhoḥ LiP_1,101.39a
gatvā daityapuratrayam LiP_1,71.60b
gatvā mahālayaṃ puṇyaṃ LiP_1,24.83c
gatvā vārāṇasīṃ purīm LiP_1,92.185b
gatvā vijñāpayāmāsuḥ LiP_1,29.38a
gatvā śivapuraṃ divyaṃ LiP_1,76.18c
gatvā śivapuraṃ divyaṃ LiP_1,76.21c
gatvā śivapuraṃ divyaṃ LiP_1,77.21a
gatvā śivapuraṃ divyaṃ LiP_1,81.50c
gatvā śivapuraṃ ramyaṃ LiP_1,77.11a
gatvā śivapuraṃ śubham LiP_1,77.15d
gatvā śivapuraṃ sukhī LiP_1,76.53d
gadataścāsya pūrvajāt LiP_1,37.14b
gadatastān nibodhata LiP_1,70.182b
gadato me nibodhata LiP_1,68.1d
gadāmabjaṃ prayatnataḥ LiP_1,84.59d
gadāmuddhṛtya hatvā ca LiP_1,97.20a
gadāṃ lokaprapūjitām LiP_1,84.62b
gadine haline namaḥ LiP_1,95.48b
gantāro rudramavyayam LiP_1,14.13d
gantāro rudrameva hi LiP_1,24.75d
gantumarhatha bhūtaye LiP_1,71.60d
gantumarhatha śaṅkaram LiP_1,29.65d
gantumarhasi nāśāya LiP_1,71.78a
gantumarhasi satvaram LiP_1,17.37b
gantuṃ cakre matiṃ tadā LiP_1,107.24f
gantuṃ cakre matiṃ yasya LiP_1,100.5a
gandhakārī kapardyapi LiP_1,65.69d
gandhagomayavāriṇā LiP_1,77.32d
gandhagomayavāriṇā LiP_1,77.67d
gandhacandanavāriṇā LiP_1,27.8b
gandhacandanavāriṇā LiP_1,27.32b
gandhatoyena bhaktitaḥ LiP_1,92.174b
gandhatoye hyapāmpatiḥ LiP_1,81.44b
gandhadravyaiḥ samantataḥ LiP_1,77.101d
gandhadvārāṃ durādharṣām LiP_1,25.16a
gandhadvāreti tasyā vai LiP_1,15.19a
gandhapuṣpādibhiḥ kramāt LiP_1,77.89d
gandhapuṣpais tathā dhūpair LiP_1,27.23a
gandhamātraṃ dharā tataḥ LiP_1,3.21d
gandhamātraṃ sasarjire LiP_1,70.35d
gandhamādanavarṣaṃ tu LiP_1,47.10c
gandhamālī ca bhagavān LiP_1,65.152a
gandhamālyais tathā dhūpaiś LiP_1,84.53c
gandhayuktena sarvataḥ LiP_1,26.11d
gandharvanagarāṇi ca LiP_1,91.5b
gandharvalokaviditā LiP_1,66.57c
gandharvavidyādharakinnarāṇām LiP_1,58.11a
gandharvasahadharmiṇaḥ LiP_1,70.157b
gandharvasiddhairvividhaiḥ LiP_1,102.24c
gandharvā garuḍas tathā LiP_1,102.19d
gandharvā jajñire yadā LiP_1,70.234d
gandharvāṇāṃ ca pataye LiP_1,21.21a
gandharvādyāḥ krameṇaiva LiP_1,17.9c
gandharvā dvādaśottamāḥ LiP_1,55.42b
gandharvāpsarasaścaiva LiP_1,55.19c
gandharvāpsarasaścaiva LiP_1,55.68a
gandharvāpsarasas tathā LiP_1,80.38d
gandharvāstena te smṛtāḥ LiP_1,70.235d
gandharvāḥ kinnarā gaṇāḥ LiP_1,103.8d
gandharvairapsarobhiś ca LiP_1,54.22a
gandharvairapsarobhiś ca LiP_1,55.17c
gandharvairdānavottamaiḥ LiP_1,43.21d
gandharvairmunipuṅgavaiḥ LiP_1,48.20b
gandharvaiś ca supūjitaḥ LiP_1,77.104b
gandharvaiḥ siddhacāraṇaiḥ LiP_1,71.28b
gandharvaiḥ siddhacāraṇaiḥ LiP_1,81.3d
gandharvoragarakṣasām LiP_1,63.1b
gandharvo hyaditistārkṣyo hy LiP_1,65.120a
gandharvau gāyatāṃ varau LiP_1,55.46d
gandharvau ca hāhāhūhūḥ LiP_1,55.50b
gandhaliṅgaṃ manonmanī LiP_1,74.9b
gandhavarṇarasānvitam LiP_1,39.27d
gandhavarṇarasānvitam LiP_1,89.67d
gandhavarṇarasairduṣṭam LiP_1,89.51a
gandhavarṇarasairyuktaṃ LiP_1,3.3c
gandhavarṇarasairhīnaṃ LiP_1,3.2c
gandhavarṇarasair hīnaṃ LiP_1,70.4a
gandhasparśaguṇānvitaiḥ LiP_1,51.23b
gandhaṃ divyaṃ tathaiva ca LiP_1,44.25b
gandhaṃ pakṣipateriva LiP_1,97.24d
gandhaṃ puṣpaṃ tathā dhūpaṃ LiP_1,27.47a
gandhākhyaṃ pārthivaṃ bhūyaś LiP_1,86.134c
gandhodakaiḥ suśuddhaiś ca LiP_1,33.14c
gandhopetairmahotpalaiḥ LiP_1,51.23d
gandho rasas tathā rūpaṃ LiP_1,9.27a
gabhastibhyaḥ svadhāmṛtam LiP_1,56.15d
gamanaṃ svecchayaiva tu LiP_1,2.49b
gamiṣyanti tathaiva te LiP_1,24.46b
gamiṣyanti mahātmāno LiP_1,24.39a
gamiṣyāmyabhivandyeśaṃ LiP_1,64.103c
gamiṣyāmyaṃbujekṣaṇa LiP_1,22.12d
gamiṣye 'haṃ dvijottama LiP_1,29.61b
gayā gayasya cākhyātā LiP_1,65.27c
garuḍasya tathā skandham LiP_1,80.3c
garuḍaṃ cāruṇaṃ śubhā LiP_1,63.32d
garuḍād garuḍadhvajaḥ LiP_1,80.5d
garuḍā viṣṇuvāhanāḥ LiP_1,82.64b
garuḍo 'pi mayā baddho LiP_1,97.30a
garuḍoragasarpāṇāṃ LiP_1,21.21c
garutmān khagatiścaiva LiP_1,82.62c
gargasya hi sutaṃ bālaṃ LiP_1,66.72c
garjasi tvamatandritaḥ LiP_1,96.44b
garjitaprabhave namaḥ LiP_1,21.8d
garbhavāso vasūnāṃ ca LiP_1,29.28a
garbhasthasya vacas tathā LiP_1,2.28d
garbhasthā tāṃ pitābravīt LiP_1,69.21d
garbhasthena mahātmanā LiP_1,64.99d
garbhastho jāyamāno vā LiP_1,87.16c
garbhastho mama sarvārtha- LiP_1,64.12c
garbhe duḥkhānyanekāni LiP_1,86.22a
garvitasya mṛgāśinaḥ LiP_1,95.61b
galādadho vitastyā yan LiP_1,8.2a
gale madhye tathāṅguṣṭhe LiP_1,85.79a
gavāṃ caiva parikṣayaḥ LiP_1,40.22d
gavāṃ śuśrūṣaṇe rataḥ LiP_1,83.32d
gavāṃ stanyajatoyena LiP_1,92.69c
gavyaṃ kṣīram atisvādu LiP_1,107.6a
gavyaṃ dadhi navaṃ sākṣāt LiP_1,15.20c
gavyenaiva ghṛtena ca LiP_1,92.171d
gahano makhamardanaḥ LiP_1,82.93d
gahvarāya ghaṭeśāya LiP_1,21.5a
gaṃbhīraghoṣo yogātmā LiP_1,65.77c
gaṃbhīrabalavāhanaḥ LiP_1,65.78b
gaṃbhīraroṣo gaṃbhīro LiP_1,65.78a
gaṃbhīro vṛṣavāhanaḥ LiP_1,98.72b
gāṅgā gaṅgāmbusambhūtā LiP_1,54.58a
gāṅgeyaḥ śaradhāmajaḥ LiP_1,101.28d
gāṅgeyodbhava eva ca LiP_1,2.23d
gāṇapatyapadaṃ vāpi LiP_1,81.53c
gāṇapatyamavāptavān LiP_1,65.51b
gāṇapatyamavāptavān LiP_1,65.54b
gāṇapatyamavāptavān LiP_1,77.59d
gāṇapatyamavāpnuyāt LiP_1,33.2d
gāṇapatyamavāpnuyāt LiP_1,76.21d
gāṇapatyamavāpnuyāt LiP_1,77.16b
gāṇapatyamavāpnuyāt LiP_1,97.43b
gāṇapatyaṃ ca daityāya LiP_1,93.26a
gāṇapatyaṃ ca śāśvatam LiP_1,107.58b
gāṇapatyaṃ tadā śaṃbhor LiP_1,72.117a
gāṇapatyaṃ dadau tasmai LiP_1,100.49a
gāṇapatyaṃ dṛḍhaṃ prāptaḥ LiP_1,66.2a
gāṇapatyaṃ maheśvarāt LiP_1,93.1d
gāṇapatyaṃ maheśvarāt LiP_1,107.1b
gāṇapatyaṃ labhedyasmād LiP_1,92.101c
gāṇapatyaṃ labhennaraḥ LiP_1,77.11d
gāṇapatyaṃ sa gacchati LiP_1,34.18b
gāṇapatye pratiṣṭhitam LiP_1,93.26d
gātrebhyastasya jajñire LiP_1,70.249b
gātrebhyastasya dhīmataḥ LiP_1,70.197d
gānaśīlaś ca gāndharvaṃ LiP_1,79.6c
gāndinīṃ nāma kāśyo hi LiP_1,69.20c
gāndharvaṃ cāśvalakṣaṇam LiP_1,43.6d
gāndharvaṃ vāruṇaṃ gatāḥ LiP_1,52.28b
gāndharve ca tathā cāndre LiP_1,86.26c
gāndharve śvasanātmakam LiP_1,9.24b
gāndhāraś ca surāpaś ca LiP_1,65.139a
gāndhārasvarasaṃbhavā LiP_1,91.47d
gāndhārī caiva mādrī ca LiP_1,69.10a
gāndhārī caiva vijñeyā LiP_1,91.47c
gāndhārī janayāmāsa LiP_1,69.10c
gāndhāro munisattamāḥ LiP_1,4.46b
gāmekāṃ brāhmaṇāya tu LiP_1,69.23b
gāyatraṃ ca ṛcaṃ caiva LiP_1,70.244a
gāyatrī gautama ṛṣiḥ LiP_1,85.49b
gāyatrī gauḥ prakīrtitā LiP_1,23.9b
gāyatrī ca sarasvatī LiP_1,82.68d
gāyatrīprabhavaṃ mantraṃ LiP_1,17.84a
gāyatrī brahmasaṃjñitā LiP_1,23.4d
gāyatrī brahmasaṃjñitā LiP_1,23.14d
gāyatrī lokadhāriṇī LiP_1,23.23d
gāyatrīvallabhaḥ prāṃśur LiP_1,98.91c
gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā LiP_1,16.35d
gāyatrīṃ tu tato raudrīṃ LiP_1,13.13a
gāyatrīṃ praṇavenaiva LiP_1,26.3c
gāyatrīṃ rudradevatām LiP_1,27.17b
gāyatrīṃ vedamātaram LiP_1,23.17b
gāyatrīṃ vedamātaram LiP_1,26.1b
gāyatrīṃ vedamātaram LiP_1,26.5b
gāyatryā tasya suvratāḥ LiP_1,81.13b
gāyatryā devamabhyarcya LiP_1,79.8a
gāyatryā viśvamīśvaram LiP_1,22.27b
gāyatryā vai maheśvaram LiP_1,23.49d
gāyatryāstava ceśvara LiP_1,23.50b
gāyantaś ca dravantaś ca LiP_1,44.4a
gāyanti nātra saṃśayaḥ LiP_1,24.143d
gāyanti vividhairguhyair LiP_1,33.15c
gāyantīti pariśrutam LiP_1,69.5d
gāyantī vāpyathāṅganā LiP_1,91.16b
gāyannṛtyan vrajet svapne LiP_1,91.15c
gāyannṛtyaṃś ca yo naraḥ LiP_1,91.27b
gāyamānaḥ punaḥ punaḥ LiP_1,13.8d
gāvaścaiva dvijaśreṣṭhāḥ LiP_1,79.23c
gāvo viśvabhṛtas tathā LiP_1,59.27d
gāścaivāthodarādbrahmā LiP_1,70.238c
gāṃ ca dattvā yathānyāyam LiP_1,83.45c
gāṃ patanti divaukasaḥ LiP_1,86.39b
gāṃ viśvarūpāṃ dadṛśe LiP_1,13.5c
girayo gahvarais tathā LiP_1,46.13b
girayo hi nigīrṇatvāc LiP_1,70.135c
girāvāso visargaś ca LiP_1,65.151c
girikūṭopamaiḥ śubhaiḥ LiP_1,51.13d
girijā pārśvasaṃsthitā LiP_1,72.88b
girijām avalokya sasmitāṃ LiP_1,107.53c
girijāṃ tām alaṃkṛtya LiP_1,103.37c
girijāṃ pūrvavacchaṃbhor LiP_1,106.12a
girijāṃ prahasanniva LiP_1,106.8d
giridhanvā jaṭādharaḥ LiP_1,98.30b
girirakṣastathopekṣaḥ LiP_1,69.27a
girivaraṃ śikharairvividhais tathā LiP_1,80.8d
giriśo giribāndhavaḥ LiP_1,98.37b
giriṃ meruṃ nadī puṇyā LiP_1,52.8c
girīn dagdhān purāgninā LiP_1,4.62d
girīndrakūṭair girisannibhāste LiP_1,72.72b
girīndro mandaraḥ śrīmān LiP_1,97.26a
girerupari viprendrāḥ LiP_1,48.21a
girergāṃ kathitāṃ purā LiP_1,10.41d
gireḥ pṛṣṭhe paraṃ śārvaṃ LiP_1,80.9a
girau devālayeṣu ca LiP_1,85.107b
girau devyā mahātmanaḥ LiP_1,10.42b
girau himavataḥ śubhe LiP_1,31.27d
gītajñaścaiva kinnarāḥ LiP_1,82.56d
gītairenamupāsante LiP_1,55.42a
gugguluprabhṛtīnāṃ caiva LiP_1,81.32c
guñjāgirivarataṭā- LiP_1,96.105a
guḍūcī ghuṭikā tathā LiP_1,85.188d
guṇatrayaṃ krameṇaiva LiP_1,8.95a
guṇatrayaṃ caturdhākhyam LiP_1,73.15a
guṇatrayaṃ ca hṛdaye LiP_1,28.1c
guṇatrayoparisthāya LiP_1,104.20c
guṇaprāptiviśeṣataḥ LiP_1,88.90d
guṇaprāptiḥ satāmiha LiP_1,88.1b
guṇabhāvādvyajyamāno LiP_1,70.8c
guṇarāśirguṇākaraḥ LiP_1,98.56d
guṇavaitṛṣṇyamucyate LiP_1,9.54b
guṇasāmye tadā tasminn LiP_1,70.7c
guṇasāmye layo jñeyo LiP_1,70.73c
guṇaṃ pūrvasya sargasya LiP_1,70.49c
guṇātītāya yogine LiP_1,96.86b
guṇātmikā ca tadvṛttis LiP_1,4.56a
guṇānāṃ caiva vaiṣamye LiP_1,4.52c
guṇānetānvidurbudhāḥ LiP_1,21.78b
guṇāndevāvṛdhasyātha LiP_1,69.6a
guṇāṣṭakavṛtāyaiva LiP_1,72.136c
guṇāṣṭakasamanvitāḥ LiP_1,88.6b
guṇitā hyekasaptatiḥ LiP_1,40.88d
guṇine nirguṇāya te LiP_1,72.136d
guṇe tu khyāpite tasya LiP_1,85.179a
guṇeṣu guṇitaṃ dvijāḥ LiP_1,9.22d
guṇairapramitāya ca LiP_1,21.71d
guṇottaramathaiśvarye LiP_1,88.29a
gurave taijasāni tu LiP_1,29.75d
gurutalparataḥ sadā LiP_1,15.28b
gurutalparato vāpi LiP_1,15.13c
gurutvātkāyacittayoḥ LiP_1,9.3d
guruprakāśakaṃ jñānam LiP_1,75.4c
gurupriyakaro mantraṃ LiP_1,85.183a
gurur āśritavatsalaḥ LiP_1,98.158d
gururdevo yataḥ sākṣāt LiP_1,85.169a
guruśuśrūṣaṇādikam LiP_1,89.53b
gurusaṃparkajaṃ dhruvam LiP_1,86.101b
gurusaṃparkajaṃ dhruvam LiP_1,86.125b
gurustuṣṭo dahatyevaṃ LiP_1,85.173a
guruṃ caiva varānane LiP_1,85.67b
guruḥ kānto nijaḥ sargaḥ LiP_1,65.165a
guruḥ śiṣyamivānagha LiP_1,17.20b
gurūṇāmapi saṃnidhau LiP_1,89.38b
gurūṇāṃ vimukhaḥ śubhe LiP_1,85.149b
gurūpadeśayuktānāṃ LiP_1,89.33a
guror adyāśritā kṣamā LiP_1,64.115d
gurorapi hite yuktaḥ LiP_1,89.5a
gurordevasamakṣaṃ vā LiP_1,85.168c
gurorviruddhaṃ yadvākyaṃ LiP_1,85.176c
gurorhitaṃ priyaṃ kuryād LiP_1,85.179c
gurorhitaṃ priyaṃ kuryān LiP_1,85.180c
guroḥ kāryaṃ samācaret LiP_1,85.180b
guroḥ krodhaṃ na kārayet LiP_1,85.174d
guroḥ prāpa sukalmaṣam LiP_1,66.52b
gurau tuṣṭe na saṃśayaḥ LiP_1,85.174b
gurvājñāpālakaḥ samyak LiP_1,85.167a
gulmāntaraprasabhabhītamṛgīsamūhaṃ LiP_1,92.28c
guhasya ca mahātmanaḥ LiP_1,50.16b
guhasya bhavanaiḥ śubhaiḥ LiP_1,80.27b
guhāyāṃ nihitaṃ padam LiP_1,91.50d
guhāyāṃ parvatasya tu LiP_1,8.81d
guhāvāsaḥ praveśanaḥ LiP_1,65.138b
guhāvāsī taraṃgavit LiP_1,65.85b
guhāvāsīti nāmataḥ LiP_1,24.77b
guhāvāsī śikhaṇḍabhṛt LiP_1,7.34b
guhāsu ca vaneṣu ca LiP_1,49.44d
guhāṃ prāpya mahātmanām LiP_1,86.3d
guhāṃ prāpya sukhāsīnaṃ LiP_1,86.4c
guho vai gomayātmakam LiP_1,74.8b
guhyakā gūḍhakarmaṇā LiP_1,70.228b
guhyadeśājjalaṃ tathā LiP_1,76.12b
guhyamanyanna vidyate LiP_1,20.76b
guhyaṃ cānyadidaṃ śṛṇu LiP_1,92.99b
guhyaṃ caitatprakīrtitam LiP_1,23.6b
guhyaṃ caitadudāhṛtam LiP_1,92.139d
guhyaṃ vāmena suvratāḥ LiP_1,26.38b
guhyādguhyatamaṃ mahat LiP_1,92.44b
guhyādguhyatamāya te LiP_1,18.9d
guhyādguhyataraṃ sākṣān LiP_1,85.40a
guhyādhipataye namaḥ LiP_1,21.22b
guhyānāṃ śravaṇādapi LiP_1,9.19b
guhyāni gahanāni ca LiP_1,31.34d
guhyālayairguhyagṛhair LiP_1,80.27a
guhye ca hṛdaye tathā LiP_1,85.71b
gṛṇantaś ca mahātmāno LiP_1,12.12a
gṛṇanto brahma śāśvatam LiP_1,11.9d
gṛdhrī gṛdhrān kapotāṃś ca LiP_1,63.31a
gṛdhrolūkamukhaiścānyair LiP_1,51.13a
gṛhadvāraṃ gato dhīmāṃs LiP_1,29.58a
gṛhamadhye 'valambitaḥ LiP_1,60.17b
gṛhamedhinaḥ purāṇās te LiP_1,70.191a
gṛhasthaḥ sādhurucyate LiP_1,10.9b
gṛhasthānāṃ tu yoginām LiP_1,91.63d
gṛhasthānāṃ sthitiḥ sadā LiP_1,85.55d
gṛhasthaiś ca dvijottamaiḥ LiP_1,29.45b
gṛhasthaiś ca na nindyāstu LiP_1,29.43a
gṛhastho 'pi purā jetuṃ LiP_1,29.46a
gṛhastho brahmacārī ca LiP_1,10.11a
gṛhastho mucyate bhavāt LiP_1,108.16b
gṛhaṃ kṛtvā suśobhanam LiP_1,84.38d
gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti LiP_1,77.5/b
gṛhāṇātmasamaṃ sutam LiP_1,37.11d
gṛhāṇyetāni sarvāṇi LiP_1,61.12c
gṛhiṇī prakṛtirdivyā LiP_1,53.52a
gṛhītāstvaṃ payonidhau LiP_1,96.52d
gṛhīto damyamānastu LiP_1,8.52a
gṛhītvā gaṇapāḥ sarvān LiP_1,100.15a
gṛhītvā cātinirmalam LiP_1,43.32d
gṛhītvā vai kareṇa tu LiP_1,97.28b
gṛhītvā vratamuttamam LiP_1,34.18d
gṛhe japaḥ samaṃ vidyād LiP_1,85.106a
gṛhe tu suśubhe deśe LiP_1,8.82c
gṛhe hyatithayaḥ sadā LiP_1,29.47d
gṛhopakaraṇaiścaiva LiP_1,84.40a
gṛhṇīyāddharmavittamaḥ LiP_1,89.69d
gṛhya pātre 'bhimantrya ca LiP_1,27.32d
geyanāṭyasamanvitaiḥ LiP_1,76.4d
geyanādaratairdivyai LiP_1,80.32a
gokarṇaṃ nāma tadvanam LiP_1,24.73d
gokarṇāya ca goptre ca LiP_1,21.22c
gokarṇo nāma nāmataḥ LiP_1,24.73b
gokarṇau ca tathā hyubhau LiP_1,92.135d
goghnaścaiva kṛtaghnaś ca LiP_1,15.9c
goghnaścaiva kṛtaghnaś ca LiP_1,82.118c
gocarmamātramālikhya LiP_1,77.82a
gocarmavasano haraḥ LiP_1,65.137d
gocarmeśvaram īśānaṃ LiP_1,92.152a
gojātīnāṃ viśeṣataḥ LiP_1,85.205d
gotrato vai candramasaḥ LiP_1,40.58a
gotre 'sminvai candramaso LiP_1,40.51a
godhano 'tha varas tathā LiP_1,69.27d
godhūmabhūtās tvathaniṣkramanti LiP_1,54.38b
gonivāsena vai śuddhā LiP_1,89.66c
gopate te namonamaḥ LiP_1,18.36b
gopayāmāsa kamalaṃ LiP_1,98.161a
gopāyantīha bhūtāni LiP_1,55.76c
gopālo gopatirgrāmo LiP_1,65.137c
gopurairgopateḥ śaṃbhor LiP_1,80.25a
gopurairvividhākārair LiP_1,48.10a
gopuraiś ca samanvitam LiP_1,51.9d
goptā brahmāṅgahṛjjaṭī LiP_1,98.35b
goptāraścāpyagoptāraḥ LiP_1,40.31c
goptre hartre sadā kartre LiP_1,18.11c
goprekṣakam athāgamya LiP_1,92.68a
goprekṣakam idaṃ kṣetraṃ LiP_1,92.67a
goprekṣaṃ vṛṣabhadhvajam LiP_1,92.106d
gobhir dīpyatyasau vibhuḥ LiP_1,59.12b
gobhir mahīṃ saṃpatate patatriṇo LiP_1,88.38a
gomaṇḍaleśvaraṃ caiva LiP_1,92.162a
gomayaṃ svastham āharet LiP_1,15.19b
gomahiṣyau varāṅganā LiP_1,63.38d
gomāndhīmāndvijarṣabhāḥ LiP_1,47.2d
gomāyurbandhaśaṅkitaḥ LiP_1,92.95d
gomukhī ca tribhāgaikā LiP_1,31.14a
gomūtraṃ kāpilaṃ dvijāḥ LiP_1,15.18d
gomedakamayaṃ śubham LiP_1,81.21b
gomedako 'tra prathamo LiP_1,53.2c
golokaṃ samanuprāpya LiP_1,84.45a
govindeti muhurmuhuḥ LiP_1,95.5d
govṛṣendradhvajāya ca LiP_1,21.19d
goṣṭhaśāyī muniśreṣṭhāḥ LiP_1,83.28a
goṣṭhe devālaye 'pi vā LiP_1,85.93d
goṣṭhe śataguṇaṃ bhavet LiP_1,85.106b
gauḍadeśe dvijottamāḥ LiP_1,65.34d
gauṇaṃ gaṇeśvarāṇāṃ ca LiP_1,86.33a
gautamaścātha bhagavān LiP_1,7.33c
gautamastu tadā vyāso LiP_1,24.95a
gautamaṃ nāma tadvanam LiP_1,24.64d
gautamaḥ kavisattamaḥ LiP_1,7.17d
gautamī kauśikī cāryā LiP_1,70.337a
gautamo 'triḥ sukeśaś ca LiP_1,33.21a
gautamo nāma nāmataḥ LiP_1,24.64b
gaurajaḥ pūruṣo meṣo hy LiP_1,70.241a
gauratīkṣṇāgradaṃṣṭriṇam LiP_1,17.41d
gauravātparameṣṭhinaḥ LiP_1,28.21b
gauravādātmano dvijaḥ LiP_1,35.9b
gaurībhartā gaṇeśvaraḥ LiP_1,98.31d
gaurī māyā ca vidyā ca LiP_1,16.34a
gaurī haimavatī śubhā LiP_1,82.14b
grathitaiḥ svairvacobhistu LiP_1,55.19a
grathitaiḥ svairvacobhistu LiP_1,55.67c
granthakoṭipramāṇaṃ tu LiP_1,2.2a
granthamānamiha dvijāḥ LiP_1,2.4b
granthaṣoḍaśalakṣakam LiP_1,71.75d
grasantyetāḥ parasparam LiP_1,70.60b
grasāmi tvāṃ prasādena LiP_1,37.33a
grastastena mahātmanā LiP_1,37.34d
grahacāraprasiddhaye LiP_1,54.1d
grahaṇādiṣu kāleṣu LiP_1,2.24a
grahaṇāntaṃ hi vā vidvān LiP_1,29.71a
grahatārāgaṇaiḥ saha LiP_1,57.8b
grahanakṣatratārakāḥ LiP_1,85.159d
grahanakṣatratārāś ca LiP_1,9.63c
grahanakṣatratārāsu LiP_1,57.33a
grahanakṣatrapīḍāsu LiP_1,85.201c
grahanakṣatrasūryās te LiP_1,57.34c
grahapīḍāṃ vyapohati LiP_1,85.202b
grahapīḍāṃ śivārcakāḥ LiP_1,82.74d
graharājo jagatprabhuḥ LiP_1,60.18b
grahaścandrārkamardanaḥ LiP_1,61.48d
grahaścāṅgirasaḥ putro LiP_1,61.43c
grahāṇām itareṣāṃ ca LiP_1,55.1c
grahāṇāṃ gamanaṃ dvijāḥ LiP_1,57.37b
grahāṇāṃ caiva sarveṣāṃ LiP_1,57.28c
grahāṇāṃ jyotiṣāṃ gatiḥ LiP_1,2.31b
grahāṇāṃ prathamo grahaḥ LiP_1,61.41b
grahāṇāṃ prabhave namaḥ LiP_1,21.8b
grahāṇi ṛṣayaḥ sapta LiP_1,53.39a
grahādhipatye bhagavān LiP_1,57.38a
grahādhipatye bhagavān LiP_1,58.2a
grahān niḥsṛtya sūryāt tu LiP_1,54.68a
grahā ye dūrasarpiṇaḥ LiP_1,57.19b
grahā vaimānikāḥ smṛtāḥ LiP_1,61.16b
grahāś ca candrasūryau ca LiP_1,57.33c
grahāś ca na prakāśyante LiP_1,100.10c
grahāste dūrasarpiṇaḥ LiP_1,61.38d
grahāste vātaraśmibhiḥ LiP_1,57.5b
grahāḥ sarve ca bhīṣaṇāḥ LiP_1,85.124d
grahaiś ca saṃvṛtaṃ vāpi LiP_1,77.76a
grahaiḥ śukrapurogaiś ca LiP_1,92.97c
grahaiḥ sārdhaṃ grahāgraṇīḥ LiP_1,54.28d
graho grahapatirmataḥ LiP_1,65.61d
grāmaṇīyakṣabhūtāni LiP_1,55.20a
grāmaṇīyakṣabhūtāni LiP_1,55.68c
grāmaṇī rathakṛccaiva LiP_1,55.47c
grāmaṇīsarparākṣasaiḥ LiP_1,54.22b
grāmaṇīsarparākṣasaiḥ LiP_1,55.17d
grāmaṇyaś ca tathā yakṣā LiP_1,55.72c
grāmaṇyo rathakṛnmukhāḥ LiP_1,55.43d
grāmaṇyau lokaviśrutau LiP_1,55.65b
grāmarāgānuraktaiś ca LiP_1,80.34c
grāmādbahirgato bhūtvā LiP_1,26.22c
grāmyāṇāmṛṣabhaścāsi LiP_1,32.7c
grāmyāraṇyāścaturdaśa LiP_1,39.40b
grāmyāraṇyāścaturdaśa LiP_1,89.98d
grāmyair anyair mahābhāgā LiP_1,80.27c
grīṣme kāñcanasaprabhaḥ LiP_1,59.39b
graiveyakavibhūṣaṇam LiP_1,36.17b
ghaṭaṃ saṃspṛśya śobhanam LiP_1,85.196d
ghaṇṭācāmarabhūṣitam LiP_1,80.16d
ghaṇṭāpriyo dhvajī chattrī LiP_1,21.81c
ghaṇṭā sarasvatī devī LiP_1,72.24a
ghanatejomayaṃ śuklaṃ LiP_1,61.7c
ghanatoyātmakaṃ tatra LiP_1,61.7a
ghanatoyātmikā jñeyāḥ LiP_1,61.27a
gharṣayāmāsa bhagavān LiP_1,100.18a
gharṣitāś ca gaṇeśvara LiP_1,97.25d
gharṣito bāhudaṇḍena LiP_1,97.26c
ghāṭitāni mayātmanaḥ LiP_1,20.51d
ghṛṇayā cānurūpataḥ LiP_1,7.11d
ghṛṇayā nīlalohitaḥ LiP_1,93.21d
ghṛṇayā sa ghṛṇānidhiḥ LiP_1,64.19d
ghṛṇī dadau punaḥ prāṇān LiP_1,41.49a
ghṛtakumbhasamaḥ pumān LiP_1,8.23b
ghṛtakuṃbho vilīyate LiP_1,85.171d
ghṛtadīpaṃ śivāgrataḥ LiP_1,79.31b
ghṛtasnānādivistaraiḥ LiP_1,89.10b
ghṛtasnānena cānantaṃ LiP_1,77.51a
ghṛtaṃ payasi vā sthitam LiP_1,70.74b
ghṛtaṃ prāśya viśudhyati LiP_1,89.89b
ghṛtākto muñjamekhalī LiP_1,69.75b
ghṛtācī cāpsaraḥśreṣṭhā LiP_1,55.56c
ghṛtācyāmudapadyata LiP_1,63.89d
ghṛtādyaiḥ snāpayedrudraṃ LiP_1,98.191c
ghṛtena ca yathāsukham LiP_1,83.27d
ghṛtena caruṇā caiva LiP_1,15.23c
ghṛtena payasā tathā LiP_1,79.13d
ghṛtena vidhinaiva tu LiP_1,92.169d
ghṛtenāṣṭaśataṃ hutvā LiP_1,85.203a
ghṛtodārṇavameva ca LiP_1,107.51d
ghorāpyanyā śivāpyanyā LiP_1,96.106c
ghore vai tārakāmaye LiP_1,63.80d
ghorairvitrāsitaṃ jagat LiP_1,95.18b
ghoro ghoraparākramaḥ LiP_1,23.20b
ghoṣaṃ na śṛṇuyātkarṇe LiP_1,91.30c
ghrāṇajena ca vātena LiP_1,20.64c
ghrāṇe ca rasane nityaṃ LiP_1,91.41c
ghrātavyaṃ ca yathākramam LiP_1,86.75b
cakampe ca vasuṃdharā LiP_1,98.167d
cakāra ca girīśvaraḥ LiP_1,101.3b
cakāra bhagavānbhavaḥ LiP_1,105.13b
cakāra mama sarvavit LiP_1,43.4d
cakāra sarvaṃ bhagavān LiP_1,44.34a
cakāra svena tejasā LiP_1,39.50b
cakārātīva suṃdaraḥ LiP_1,29.10d
cakārāsau gaṇeśvaraḥ LiP_1,105.29d
cakrapakṣe nibaddhāstu LiP_1,55.6a
cakrapāṇe tava priyam LiP_1,96.51d
cakrabhūtāḥ śritā divi LiP_1,57.8d
cakramudyamya bhagavān LiP_1,36.46c
cakram udyamya mūrchitaḥ LiP_1,100.23d
cakramudyamya sa prabhuḥ LiP_1,100.28d
cakram udyamya saṃsthitaḥ LiP_1,102.36d
cakravatparivartate LiP_1,61.56b
cakravartina ityuktās LiP_1,50.19c
cakravartī mahāsattvo LiP_1,68.25c
cakravākasadharmiṇaḥ LiP_1,52.20b
cakrahastastu viṣṭambhī LiP_1,65.94c
cakraṃ kṣeptuṃ na śaśāka LiP_1,102.37c
cakraṃ cakriṇamāha saḥ LiP_1,36.48b
cakraṃ bhramati vai yathā LiP_1,54.26b
cakraṃ vikramato yasya LiP_1,96.51c
cakraṃ viṣṇo prayatnataḥ LiP_1,36.49d
cakrāvartena pīḍitaḥ LiP_1,88.49d
cakriṇaḥ saṃnidhau tadā LiP_1,94.20d
cakriṇe varmiṇe nityaṃ LiP_1,95.48c
cakrī bhūtvā hyatandritaḥ LiP_1,25.27d
cakrur āvaraṇāni tu LiP_1,39.33b
cakrurdevāstatastasya LiP_1,36.52a
cakrustāḥ sarvadā labdhvā LiP_1,71.83c
cakruḥ pādapratiṣṭhārthaṃ LiP_1,44.23a
cakre kathāṃ vicitrārthāṃ LiP_1,1.7a
cakre tvakaṇṭakaṃ rājyaṃ LiP_1,66.55c
cakre vāsaṃ sa mandare LiP_1,53.12d
cakre vīraḥ purāṇyatha LiP_1,71.18d
cakre vaivasvataṃ manum LiP_1,63.44b
cakṣuraprārthayan vibhum LiP_1,102.55b
cakṣurbhyāṃ ca marīcinam LiP_1,70.187b
cakṣuṣī sparśane tathā LiP_1,91.41d
cakṣuḥpūtaṃ carenmārgaṃ LiP_1,89.7a
cakṣuḥ śāstraṃ jalaṃ lekhyaṃ LiP_1,61.62c
cakṣuḥ śrotraṃ mano mṛtyur LiP_1,54.63c
cakṣuḥśrotre ca jīryete LiP_1,67.22a
cacāra paramaṃ tapaḥ LiP_1,69.4b
cacāra sa punastapaḥ LiP_1,63.49b
cacārātha vasuṃdharām LiP_1,40.56d
cacāla ca dharā punaḥ LiP_1,94.27b
cacāla ca pativratā LiP_1,29.56b
cacāla brahmabhuvanaṃ LiP_1,98.167c
caṇḍasatyaparākramaḥ LiP_1,98.102d
caṇḍaḥ sarvagaṇeśāno LiP_1,82.25a
caṇḍikānirmitaṃ sthānam LiP_1,92.166c
caṇḍikeśā tavātmajā LiP_1,92.166b
caṇḍikeśvarakaṃ devi LiP_1,92.166a
caṇḍī kātyāyanī satī LiP_1,70.337b
caṇḍī muṇḍī ca kuṇḍalī LiP_1,98.150b
catasraḥ koṭayo mataḥ LiP_1,53.42d
catasro 'riṣṭanemaye LiP_1,63.12d
caturaśītisāhasram LiP_1,48.2a
caturaśītisāhasro LiP_1,53.41a
caturaścaturapriyaḥ LiP_1,98.111d
caturaśraṃ vidhānena LiP_1,77.82c
caturasraṃ bahiścāntar LiP_1,31.8a
caturasraḥ samutthitaḥ LiP_1,49.19d
caturasre smarecchivam LiP_1,8.97d
caturānanasārathim LiP_1,76.53b
caturguṇaṃ buddhipūrve LiP_1,15.8a
caturguṇitamādarāt LiP_1,85.99b
caturthaś ca dvitīyakaḥ LiP_1,85.47d
caturthastu mahas tathā LiP_1,23.33d
caturthaṃ pañcamaṃ caiva LiP_1,80.21c
caturthaṃ pañcalakṣaṃ tu LiP_1,85.222c
caturthaṃ lavaṇaṃ smṛtam LiP_1,46.36d
caturthaṃ hi purāṇānāṃ LiP_1,64.122c
caturthaḥ puṣpitaḥ smṛtaḥ LiP_1,53.8b
caturthe dvāpare caiva LiP_1,24.23c
caturthe 'hani suvratāḥ LiP_1,89.101d
caturtho dundubhiḥ smṛtaḥ LiP_1,53.3b
caturtho vai tvilāvṛtaḥ LiP_1,47.4d
caturthyāṃ strī na gamyā tu LiP_1,89.109a
caturdaśa ca saṃkhyayā LiP_1,4.26d
caturdaśanibandhanāḥ LiP_1,86.81d
caturdaśavidhaṃ kramāt LiP_1,86.79d
caturdaśavidhaṃ jagat LiP_1,6.13b
caturdaśavidhaṃ smṛtam LiP_1,86.74d
caturdaśavidhaṃ hyetad LiP_1,88.74c
caturdaśavidheṣveva LiP_1,86.87a
caturdaśasu sarveṣu LiP_1,55.78c
caturdaśānāṃ sthānānāṃ LiP_1,88.72a
caturdaśyaṣṭamīṣu ca LiP_1,83.53b
caturdaśyaṣṭamīṣu ca LiP_1,84.2b
caturdaśyaṣṭamīṣu ca LiP_1,96.124d
caturdaśyāmathāṣṭamyām LiP_1,83.24c
caturdaśyāṃ yadā gacchet LiP_1,89.117c
caturdaṃṣṭrā catuḥstanī LiP_1,16.21b
caturdaṃṣṭrāṃ caturmukhīm LiP_1,13.6d
caturdikṣu nagottamāḥ LiP_1,49.26b
caturdroṇair mahādevam LiP_1,92.176a
caturdvāraṃ suśobhanam LiP_1,80.15d
caturdhā ca caturdhā ca LiP_1,72.129a
caturdhā tu vyavasthitaḥ LiP_1,70.158b
caturdhā pravibhaktatvāc LiP_1,70.95c
caturdhāvasthitaścaiva LiP_1,23.30c
caturdhāvasthitaḥ so 'tha LiP_1,70.169c
caturdhā vai bhaviṣyati LiP_1,23.28d
caturdhā saṃvyavasthitaḥ LiP_1,86.18d
caturdhā saṃsthitāya ca LiP_1,72.129b
caturdhā saṃsthitāya ca LiP_1,72.132b
caturnetrāṃ catuḥśṛṅgīṃ LiP_1,13.6c
caturbāhum athāpi vā LiP_1,76.22d
caturbhāgāvaśiṣṭe 'smin LiP_1,59.7c
caturbhāgaikahīnaṃ tu LiP_1,39.11a
caturbhir dehadhāraṇam LiP_1,9.30d
caturbhistanubhir nityaṃ LiP_1,82.37a
caturbhiḥ putrakairvṛtā LiP_1,82.16d
caturbhiḥ praṇavaiścaiva LiP_1,73.12c
caturbhiḥ sarvadehinām LiP_1,89.80d
caturbhiḥ saṃpravarṣati LiP_1,59.30d
caturbhujamanuttamam LiP_1,76.35d
caturbhujaṃ viśālākṣaṃ LiP_1,69.51c
caturmukhaścaturbāhur LiP_1,98.49c
caturmukhasutottama LiP_1,25.8d
caturmukhastu brahmatve LiP_1,70.90a
caturmukhī jagadyoniḥ LiP_1,16.33c
caturmukho mahāliṅgaś LiP_1,65.98c
caturmūrtiṣu sarvajñaṃ LiP_1,58.15c
caturyugapramāṇaṃ ca LiP_1,2.20c
caturyugasahasrasya LiP_1,70.120c
caturyugasahasraṃ vai LiP_1,4.36c
caturyugasahasrānte LiP_1,4.5a
caturyugasahasrānte LiP_1,17.7c
caturyugasya ca tathā LiP_1,4.36a
caturyugānāṃ sarveṣām LiP_1,40.86a
caturyuge yathaikasmin LiP_1,40.89c
caturyuge hyatikrānte LiP_1,63.55c
caturlakṣaṃ japedyastu LiP_1,85.223c
caturlakṣeṇa saṃkṣipte LiP_1,2.2c
caturlakṣeṇa saṃkṣipte LiP_1,2.5a
caturvaktraḥ prajāpatiḥ LiP_1,70.86d
caturvaktraḥ prajāpatiḥ LiP_1,81.35b
caturvaktro mahābalaḥ LiP_1,103.23d
caturvaktro viśālākṣaḥ LiP_1,20.10a
caturvarṇaḥ sasauvarṇo LiP_1,49.19a
caturvidhasya sargasya LiP_1,21.15c
caturvidhānāṃ bhūtānāṃ LiP_1,61.57a
caturviṃśakam avyaktaṃ LiP_1,28.7c
caturviṃśatikanyakāḥ LiP_1,5.20b
caturviṃśatikaṃ svayam LiP_1,17.28d
caturviṃśatimātrakaḥ LiP_1,8.47d
caturviṃśativarṇāḍhyaṃ LiP_1,17.84c
caturviṃśattṛtīye tu LiP_1,9.26a
caturviṃśatprakāreṇa LiP_1,86.29a
caturviṃśātmakaṃ hyetat LiP_1,9.39a
caturvedaścaturbhāvaś LiP_1,98.111c
caturvyūhamiti jñātvā LiP_1,86.115c
caturvyūhaḥ prakīrtitaḥ LiP_1,70.95d
caturvyūhaḥ samākhyātaś LiP_1,28.24a
caturvyūhātmane namaḥ LiP_1,18.22b
caturvyūheṇa mārgeṇa LiP_1,28.23a
caturṣvapi yathākramam LiP_1,85.77d
caturhastā caturnetrā LiP_1,16.21c
caturhastāṃ catuḥstanīm LiP_1,13.6b
catuṣkalamanuttamam LiP_1,17.84d
catuṣkoṇaṃ tu vā cūrṇair LiP_1,77.100a
catuṣkoṇe ṣaḍasrake LiP_1,75.35b
catuṣpadāṃ caturvaktrāṃ LiP_1,13.6a
catuṣpādasamāyuktaḥ LiP_1,82.85c
catuṣpādaḥ sanātanaḥ LiP_1,39.13b
catuṣpādā caturmukhī LiP_1,16.20d
catuṣpādā bhaviṣyanti LiP_1,23.41c
catuṣpādāṃ jagadguruḥ LiP_1,13.11d
catuṣpādo bhaviṣyati LiP_1,23.30d
catuṣpād vahnisaṃbhavaḥ LiP_1,96.68b
catuḥkrośaṃ caturdikṣu LiP_1,92.99c
catuḥpañca sa jīvati LiP_1,91.9d
catuḥśṛṅgaṃ dviśīrṣakam LiP_1,76.15b
catuḥśṛṅgī caturvaktrā LiP_1,16.21a
catuḥṣaḍdaśabhis tathā LiP_1,86.120b
catuḥṣaṣṭiguṇaṃ brāhmaṃ LiP_1,9.28c
catuḥṣaṣṭiguṇaṃ samam LiP_1,9.22b
catuḥṣaṣṭiprakārāya LiP_1,72.130a
catuḥṣaṣṭividhaṃ caiva LiP_1,86.30c
catuḥṣaṣṭividhāḥ punaḥ LiP_1,88.5d
catuḥṣaṣṭyātmatattvāya LiP_1,72.136a
catuḥṣaṣṭyā viśākhāś ca LiP_1,103.14a
catuḥṣaṣṭyā sanātanaḥ LiP_1,103.27d
catuḥṣaṣṭyā sahasrapāt LiP_1,103.31b
catvārastu mahātmānaḥ LiP_1,14.10a
catvārastu mahātmāno LiP_1,24.15a
catvārastu mahābhāgā LiP_1,24.29a
catvārastu samāsataḥ LiP_1,39.5d
catvāraste kumārakāḥ LiP_1,12.8d
catvāraste payodharāḥ LiP_1,23.39d
catvāraste mayā khyātāḥ LiP_1,23.26c
catvāraḥ prathitā bhuvi LiP_1,63.77b
catvāraḥ śamabhājanāḥ LiP_1,7.10b
catvāri ca sahasrāṇi LiP_1,39.8a
catvāri ca sahasrāṇi LiP_1,39.9a
catvāri tu sahasrāṇi LiP_1,4.5c
catvāri munipuṅgavāḥ LiP_1,49.37d
catvāriṃśattathā trīṇi LiP_1,4.31c
catvāriṃśat pañcame tu LiP_1,9.26c
catvāriṃśatsamāvṛtti LiP_1,85.104a
catvāriṃśatsahasrāṇi LiP_1,4.27a
catvāriṃśaditi smṛtāḥ LiP_1,74.13d
catvāriṃśadguṇaṃ punaḥ LiP_1,86.29d
catvāriṃśannavaiva ca LiP_1,6.3b
catvāro dvīpaketavaḥ LiP_1,49.28d
catvāro 'pi tapodhanāḥ LiP_1,24.24d
catvāro mama putrakāḥ LiP_1,23.29d
catvāro mama putrakāḥ LiP_1,24.21d
catvāro lokasaṃmatāḥ LiP_1,24.33b
catvāro lokasaṃmatāḥ LiP_1,68.8b
catvāryaśītiś ca tathā LiP_1,52.6c
catvāryaṃbhāṃsi tāni vai LiP_1,70.222b
catvāryāyatanāni ca LiP_1,50.15d
candanaṃ vāpi dāpayet LiP_1,81.15d
candanaṃ sarvasiddhidam LiP_1,81.33b
candanādyaiś ca tajjalam LiP_1,27.36d
candanādyaiś ca pūjayet LiP_1,79.14d
candanādyaiḥ sakarpūrair LiP_1,77.101c
candanānakadundubhiḥ LiP_1,69.34d
candanairvividhākāraiḥ LiP_1,80.28c
candraṛkṣagrahāḥ sarve LiP_1,59.44a
candracūḍaṃ lalāṭe tu LiP_1,8.101c
candrabimbasame 'pi vā LiP_1,8.98d
candrabimbasthitāyaiva LiP_1,72.139a
candrabiṃbarahiteva śarvarī LiP_1,64.62d
candrabiṃbasamaprabham LiP_1,44.43b
candrabiṃbena mandaraḥ LiP_1,107.27d
candrabhā nāmataḥ sarvā LiP_1,59.27a
candrarekhāvataṃsāś ca LiP_1,103.32c
candrarekhāsamudbhavaḥ LiP_1,2.21d
candravaktro nabho 'naghaḥ LiP_1,65.128d
candraśekharamīśvaram LiP_1,76.60d
candraśekharameva ca LiP_1,76.56b
candrasaṃjīvanaḥ śāstā LiP_1,98.130c
candrasūryagrahe pūrvam LiP_1,85.198c
candrasūryagrahe liṅgaṃ LiP_1,85.203c
candrasūryau na nakṣatraṃ LiP_1,52.38c
candrasya ṣoḍaśo bhāgo LiP_1,57.13a
candrasya ṣoḍaśo bhāgo LiP_1,61.32c
candrasyāpyāyitā tanuḥ LiP_1,56.6d
candraḥ sūryastathātmā ca LiP_1,82.44c
candraḥ sūryaḥ śaniḥ ketur LiP_1,65.61c
candraḥ sūryaḥ śaniḥ ketur LiP_1,98.61a
candrādityau sanakṣatrau LiP_1,70.65c
candrāpīḍaścandramaulir LiP_1,98.30c
candrārdhakṛtaśekharaḥ LiP_1,96.66d
candrāṃśujālaśabalais tilakair manojñaiḥ LiP_1,92.29a
candrāṃśusannibhaiḥ śastrair LiP_1,97.16a
candro nakṣatrarāśayaḥ LiP_1,53.38d
camakena śubhena ca LiP_1,27.41d
campakāśokapuṃnāga- LiP_1,51.3a
campakair jātipuṣpaiśca LiP_1,79.16c
caraṇau caiva pātālaṃ LiP_1,75.8a
carate mandavikramaḥ LiP_1,54.25b
caranti raviraśmayaḥ LiP_1,53.34d
caranto hyūrdhvaretasaḥ LiP_1,33.7b
carācaramidaṃ jagat LiP_1,50.21b
carācaramidaṃ jagat LiP_1,54.35d
carācaramidaṃ jagat LiP_1,74.12b
carācaravibhāgaṃ ca LiP_1,28.28a
carācaraṃ sarvamidaṃ triśūlī LiP_1,72.95b
carāsu sthāvarāsu ca LiP_1,63.43b
caritāni vicitrāṇi LiP_1,31.34c
caritāni sahasraśaḥ LiP_1,2.52d
cariṣyati sa mokṣyati LiP_1,72.38d
cariṣyatha surottamāḥ LiP_1,72.41d
caruṃ dadyāc ca śūline LiP_1,83.33d
careccāndrāyaṇaṃ vratam LiP_1,90.14d
careta pṛthivīmimām LiP_1,89.6d
carettu matimān bhaikṣyaṃ LiP_1,89.12c
caretpāśupatavratam LiP_1,24.138b
caretpāśupatavratam LiP_1,86.48b
caret pāśupataṃ vratam LiP_1,92.8d
caretsāṃtapanaṃ vratam LiP_1,90.8b
caredevaṃ vratottamam LiP_1,81.51b
careddhi śuddhaḥ samaloṣṭakāñcanaḥ LiP_1,90.24a
caredbhikṣuratandritaḥ LiP_1,90.9b
caredbhikṣuratandritaḥ LiP_1,90.15f
caredyadi bhavennārī LiP_1,89.119a
carmaṇāṃ vidalānāṃ ca LiP_1,89.56c
carmāṅkuśadharāya ca LiP_1,104.12d
cākṣataistilataṇḍulaiḥ LiP_1,103.65b
cākṣadaṇḍāḥ kṣaṇāś ca vai LiP_1,72.8d
cākṣuṣasyāntare manoḥ LiP_1,63.24d
cāgnirbhasmeti saṃspṛśet LiP_1,73.16d
cāgrajau brahmavādinau LiP_1,5.13d
cāgrajau brahmavādinau LiP_1,38.15b
cāgrataḥ parameśvaram LiP_1,17.48b
cāṇḍajaḥ padmasaṃbhavaḥ LiP_1,37.8d
cāṇḍāni kathitāni tu LiP_1,3.33d
cāturāśramaśaithilye LiP_1,40.24a
cāturvarṇyasamākulān LiP_1,20.21b
cātmajāḥ sanakādayaḥ LiP_1,20.90d
cātmanādhiṣṭhito mahān LiP_1,3.16d
cādityā dvādaśaiva tu LiP_1,72.4b
cādipañcākṣarāṇyevaṃ LiP_1,17.78a
cādihastāya te namaḥ LiP_1,104.16d
cādbhir abhyukṣya mantravit LiP_1,77.82d
cādyate hyannamucyate LiP_1,86.93b
cādhāya parirakṣaṇam LiP_1,9.37b
cādhidaivikamucyate LiP_1,86.72d
cādhipatye prajāpatiḥ LiP_1,58.1b
cānayatyambikāgurum LiP_1,54.59d
cāntareśāḥ samāsataḥ LiP_1,7.28b
cānte sarvaṃ samāpayet LiP_1,82.111b
cāndrāyaṇamathāpi vā LiP_1,90.17b
cāndrāyaṇasahasrasya LiP_1,77.32a
cāndrāyaṇasahasraiś ca LiP_1,10.33c
cāndrāyaṇādikāḥ sarvāḥ LiP_1,77.97a
cāndrāyaṇādinipuṇas LiP_1,8.38c
cānyonyaṃ krodhamūrchitāḥ LiP_1,39.48b
cānvapaśyatpitāmahaḥ LiP_1,20.31b
cāptaṃ tātasya hetunā LiP_1,54.31b
cāpsarobhiḥ samantataḥ LiP_1,48.12b
cābhyaṣiñcadyathākramam LiP_1,58.16b
cāmaraṃ tālavṛntaṃ ca LiP_1,81.39c
cāmarāsaktahastāgrā LiP_1,72.89c
cāmarāsaktahastāgrāḥ LiP_1,72.18a
cāmarāsaktahastābhir LiP_1,102.26c
cāmare cāmarāsakta- LiP_1,44.40c
cāmīkaradyutisamairatha karṇikāraiḥ LiP_1,92.29c
cāmīkaravaraprabham LiP_1,44.20b
cāmuṇḍāgneyikā tathā LiP_1,82.96d
cāmuṇḍā saikataṃ sākṣān LiP_1,74.6c
cāmbayā parameśvaraḥ LiP_1,45.22b
cārasyānte viśatyarke LiP_1,54.68c
cārudīptāya dīkṣiṇe LiP_1,21.48b
cārudeṣṇaḥ sucāruś ca LiP_1,69.68c
cārudeṣṇādayo hareḥ LiP_1,69.65d
cārudhīr janakaścāru- LiP_1,98.111a
cāruratnakasaṃyuktaṃ LiP_1,44.21c
cāruliṅgastathaiva ca LiP_1,65.98d
cāruveṣo yaśodharaḥ LiP_1,69.68d
cāruśravāścāruyaśāḥ LiP_1,69.69a
cārcitaṃ netrapūjayā LiP_1,76.48d
cārvāk pūrvaṃ tadeva vai LiP_1,89.87b
cāliliṅguḥ samantataḥ LiP_1,29.19b
cāvatīrṇo yataḥ prabhuḥ LiP_1,42.37b
cāṣṭakṣetraṃ vinirmitam LiP_1,47.17b
cāṣṭadhāhaṃ vyavasthitaḥ LiP_1,86.131b
cāṣṭamūrtirvyavasthitaḥ LiP_1,53.50b
cāṣṭau māsāṃś ca jīvati LiP_1,91.6d
cāsti ceddhi vṛṣadhvajaḥ LiP_1,30.12b
cāstraṃ pāśupataṃ tathā LiP_1,41.12d
cāsphāṭya ca muhurmuhuḥ LiP_1,30.15b
cāsvādya vaktrāmṛtam āryasūnoḥ LiP_1,64.32b
cāṃśajaś ca haris tathā LiP_1,41.13b
cāṃśumāṃś ca divākaraḥ LiP_1,82.43b
cikṣepa śatayojanam LiP_1,101.13b
cicheda ca śirastasya LiP_1,100.18c
cicheda ca śirastasya LiP_1,100.37c
cicheda ca śiraḥ prabhoḥ LiP_1,100.31d
cicheda vajreṇa ca taṃ LiP_1,35.9e
citaye citirūpāya LiP_1,18.28c
citābhasmāṅgadhāriṇe LiP_1,32.4b
citābhasmānulepinaḥ LiP_1,76.41d
cittakāmo jitendriyaḥ LiP_1,65.138d
cittasaṃmohanaṃ kṛtvā LiP_1,40.74c
cittasya dvijasattamāḥ LiP_1,8.7b
cittasya dhāraṇā proktā LiP_1,8.42c
cittasya bhavabandhanāt LiP_1,9.6b
cittasyehānavasthitiḥ LiP_1,9.1d
cittaṃ kṛtvā prayatnataḥ LiP_1,86.122d
cittaṃ ceti catuṣṭayam LiP_1,86.69d
cittaṃ ceti catuṣṭayam LiP_1,86.74b
cittenaiva ca vittena LiP_1,85.177c
citrakaś ca mahāyaśāḥ LiP_1,69.29d
citrakasyābhavanputrā LiP_1,69.30a
citravarṇāya medhase LiP_1,21.52d
citravarṣī tadā devo LiP_1,40.26c
citraveṣaścirantanaḥ LiP_1,98.34d
citrasānusthito mahān LiP_1,53.20d
citrasenaś ca gandharva LiP_1,55.60a
citraseno mahātejāś LiP_1,55.31a
citraṃ yatpadamavyayam LiP_1,86.146b
citrāya citraveṣāya LiP_1,21.52c
citrāṃbaravibhūṣitam LiP_1,27.3d
citrairmaṇimayaiḥ kūṭaiḥ LiP_1,53.20a
citraiścāpi suśobhitam LiP_1,84.53d
citsaṃsthāya namonamaḥ LiP_1,104.25d
cidātmānaṃ tanuṃ kṛtvā LiP_1,73.16c
cidbhāsamarthamātrasya LiP_1,8.44a
cinoti yasmādbhogārthaṃ LiP_1,70.22c
cintakasya tataścintā LiP_1,28.3c
cintakasyeha yoginaḥ LiP_1,28.24b
cintanaṃ nirvṛtiḥ phalam LiP_1,28.6b
cintayan jagatāṃ hitam LiP_1,87.10b
cintayanti mahādevaṃ LiP_1,14.13c
cintayāmāsa cetasā LiP_1,71.40b
cintayāmāsa cetasā LiP_1,93.15d
cintayāmāsa duḥkhitaḥ LiP_1,14.2d
cintayā rahitaḥ śivaḥ LiP_1,7.7b
cintayā rahito rudro LiP_1,17.58c
cintayetparameśvaram LiP_1,8.99b
cintayedbhāskaraṃ kramāt LiP_1,86.134d
cintā bahuvidhā khyātā LiP_1,28.24c
cintā brāhmī na saṃśayaḥ LiP_1,28.27b
cintyaṃ tatrāsti cedyataḥ LiP_1,28.3b
'cintyaḥ satyaḥ śucivrataḥ LiP_1,65.167d
cirakālasthitiṃ prekṣya LiP_1,10.42a
cirapravṛttāni yugasvabhāvāt LiP_1,40.93b
cirasthiratvād viṣayaṃ śriyaḥ svayam LiP_1,70.83d
ciraṃ sāyujyam āpnoti LiP_1,84.65c
cirāttayoḥ prasaṃgādvai LiP_1,35.4a
cirādvā hyacirāddvijāḥ LiP_1,8.115b
cirādvā hyacirādvāpi LiP_1,107.18a
cireṣūdyamiteṣu ca LiP_1,96.123d
cihnaṃ janmāntareṣu ca LiP_1,2.35d
cihnitaṃ vikṛtākṛti LiP_1,96.65b
cīrapatrājinadharā LiP_1,40.70c
cīrī dhvāntagato hi saḥ LiP_1,47.22d
cīrṇena sukṛteneha LiP_1,61.2a
cukṣubhuś ca samāgatāḥ LiP_1,102.30b
cukṣubhe makarālayaḥ LiP_1,100.9d
cūḍāmaṇidharāya ca LiP_1,21.71b
cūrṇayitvā yathānyāyaṃ LiP_1,27.13c
cūrṇairvittavivarjitaiḥ LiP_1,77.69d
cekitānāya tuṣṭāya LiP_1,21.53a
cekitāno vṛṣadhvajaḥ LiP_1,29.6b
cekitāno halī tathā LiP_1,65.125b
cetanācetanānyatva- LiP_1,10.29a
cetanāyāsahāriṇe LiP_1,18.12b
cetasastadudāhṛtam LiP_1,9.9d
ceśānaḥ paramaḥ śivaḥ LiP_1,54.62d
ceṣṭāvākyāni cāvyayaḥ LiP_1,29.22b
ceṣṭeyaṃ parameśvara LiP_1,72.106b
caikaparṇā śubhānanā LiP_1,101.6b
caikārṇavamabhūdidam LiP_1,97.28d
caityavalmīkasaṃcaye LiP_1,8.80b
caitramāsādi viprendrāḥ LiP_1,81.9c
caitre 'pi rudramabhyarcya LiP_1,83.27a
caitre bhavaṃ kumāraṃ ca LiP_1,84.30c
caitre māsi bhavedaṃśur LiP_1,59.33a
cailavacchaucamākhyātaṃ LiP_1,89.57c
cailaṃ taulamathāpi vā LiP_1,85.162d
cogro 'pyantaradhīyata LiP_1,29.36d
cottaraprabhavāḥ śubhāḥ LiP_1,52.2b
cottare ca mahābalāḥ LiP_1,49.53b
cotsasarja klamaṃ dvijaḥ LiP_1,42.5d
codghātenāpi śaṃkaram LiP_1,8.109d
coddhṛtāsi varaprade LiP_1,94.21b
codyamānaḥ sisṛkṣayā LiP_1,70.11d
codyamānaḥ sisṛkṣayā LiP_1,70.28b
copāsante yathākramam LiP_1,55.43b
coravyāghrāhisiṃhānta- LiP_1,96.125c
corṇāyuścaiva suvratāḥ LiP_1,55.31b
cordhvaretā digambaraḥ LiP_1,29.2d
caurācārāś ca pārthivāḥ LiP_1,40.9b
caurāścorasvahartāro LiP_1,40.35c
cauraiścāpahṛtāḥ sarvās LiP_1,69.87c
cyavanasya tu kanyāyāṃ LiP_1,63.52c
cyavanasya suto dhīmān LiP_1,99.18c
cyavanasyeti viśrutaḥ LiP_1,66.52d
cyavano 'tha bṛhaspatiḥ LiP_1,7.46b
cyavano 'tha bṛhaspatiḥ LiP_1,24.74d
cyāvanir vismitaṃ tadā LiP_1,36.60d
cyāvanena jagadguro LiP_1,98.14b
cyāvaneya sadā hyaham LiP_1,35.7d
cyāvaner vacanādapi LiP_1,99.18b
cyutālaṅkāravikramāḥ LiP_1,98.6b
chagalaḥ kuṇḍakarṇaś ca LiP_1,7.50c
chagalaḥ kuṇḍakarṇaś ca LiP_1,24.116c
chatajinnāma pārthivaḥ LiP_1,68.3b
chatarūpā vyajāyata LiP_1,70.276b
chatracāmarabhūṣaṇaiḥ LiP_1,84.5b
chatracāmarayorapi LiP_1,89.57b
chatraṃ śataśalākaṃ ca LiP_1,44.26a
chatrāntā ratnajākāśāt LiP_1,72.93c
chatrair vāpi manoramaiḥ LiP_1,77.83b
chatraiścitraistathāṃśukaiḥ LiP_1,80.41d
chanda ṛṣirbharadvājaḥ LiP_1,85.53a
chandāṃsi parame śubhe LiP_1,27.6b
chando devī ca gāyatrī LiP_1,85.47a
chando 'nuṣṭup ṛṣiścātrī LiP_1,85.50a
chandobhir nirmitāstu te LiP_1,55.5d
chando viṣṇustu daivatam LiP_1,85.51b
chando vyākaraṇodbhavaḥ LiP_1,65.133b
channarūpā mahātmanaḥ LiP_1,92.62b
chabdabrahmaprakāśakam LiP_1,1.19b
chayānatvācchiloccayāḥ LiP_1,70.135d
chākadvīpeśvaraḥ prabhuḥ LiP_1,46.24d
chāgale parvatottame LiP_1,24.13d
chāntenāstreṇa kiṃ phalam LiP_1,98.172d
chāyākhyāṃ sā tvakalpayat LiP_1,65.12b
chāyā ca tasmātsuṣuve LiP_1,65.5a
chāyā ca vipluṣo viprā LiP_1,89.71a
chāyāvihīnaniṣpattir LiP_1,9.42a
chāyā vai duḥkhitābhavat LiP_1,65.7d
chāyāśāpāt padaṃ caikaṃ LiP_1,65.8a
chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram LiP_1,92.23d
chāyā svaputrābhyadhikaṃ LiP_1,65.6a
chāyāṃ chāyāpatiḥ prabhuḥ LiP_1,65.13b
chāyāṃ saṃjñāpyakalpayat LiP_1,65.4d
chittvā pādadvayaṃ cāpi LiP_1,77.47c
chidyate na ca bhidyate LiP_1,88.24b
chidraṃ vā svasya kaṇṭhasya LiP_1,91.17a
chidrāṇi ca diśo yasya LiP_1,86.64c
chinnamūlataruryadvad LiP_1,86.38c
chinnaṃ ca nipapātāsu LiP_1,100.32a
chinnaṃ tamenābhisaṃdhaṃ LiP_1,96.50a
chinnaṃ savṛṣaṇaṃ purā LiP_1,29.27b
chirasā cābhivandya tam LiP_1,43.16b
chilādanam atho mune LiP_1,43.44d
chivajñānam anuttamam LiP_1,85.95b
chivadhyānaratas tvabhūt LiP_1,47.13b
chivapadapūjanayā sulabdhavīryaiḥ LiP_1,71.37b
chivabhakto dṛḍhavrataḥ LiP_1,96.127b
chivaliṅge vibhāvasau LiP_1,75.32d
chivasāyujyamāpnuyāt LiP_1,77.38b
chivaṃ jñānamayaṃ param LiP_1,8.106b
chivena kathitaṃ purā LiP_1,25.6d
chiṣye caiva praśiṣyake LiP_1,77.36d
chītavarṣoṣṇaniḥsravam LiP_1,59.24b
chukrayoniḥ smṛto budhaiḥ LiP_1,60.23d
chuddhasphaṭikavat prabhum LiP_1,17.53d
chṛṇu yat phalamāpnuyāt LiP_1,91.60d
chṛṇuyādvā śucirnaraḥ LiP_1,80.60b
chedanaṃ tāḍanaṃ bandhaṃ LiP_1,9.46c
cheditaṃ munipuṅgavāḥ LiP_1,69.79b
chailādiḥ śiṣyasaṃmataḥ LiP_1,48.26d
chrīmānikṣvākuvaṃśakṛt LiP_1,66.34d
chrutavanto yathā purā LiP_1,85.27b
chvapākāvasathāntike LiP_1,66.6d
jagajjīvo dvijottamāḥ LiP_1,101.33d
jagataḥ sthāpanecchayā LiP_1,70.131d
jagatāmabhayapradā LiP_1,87.9d
jagatāmālayo viṣṇus tv LiP_1,54.37e
jagatāṃ ca jagadguro LiP_1,42.28d
jagatāṃ nirṇayaṃ śubham LiP_1,45.6d
jagatāṃ prabhavaṃ prabhum LiP_1,64.103b
jagatāṃ vai hitāhitam LiP_1,54.42b
jagatāṃ sthitihetavaḥ LiP_1,20.87b
jagatāṃ hitāya bhavatā vasuṃdharā LiP_1,94.18a
jagatkāraṇamāgatā LiP_1,102.44d
jagattrayavibhūtaye LiP_1,71.44d
jagattrayaṃ rudra puratrayaṃ hi LiP_1,72.152b
jagattrayaṃ sarvamivāparaṃ tat LiP_1,72.100a
jagattraye 'tra sarvatra LiP_1,105.21a
jagatpratāpanamṛte LiP_1,60.14a
jagatyasmin hi dehasthaṃ LiP_1,9.22a
jagatyasmiṃścarācaram LiP_1,17.27d
jagatsarvaṃ carācaram LiP_1,76.13d
jagatsarvaṃ pratiṣṭhitam LiP_1,28.15b
jagatsarvaṃ vaśīkuru LiP_1,13.9d
jagatsaṃhārakāreṇa LiP_1,96.113a
jagatsukhāya bhagavann LiP_1,96.17c
jagatsṛṣṭirdvijottamāḥ LiP_1,99.7b
jagat sthāvarajaṅgamam LiP_1,34.2d
jagatsthāvarajaṅgamam LiP_1,34.6d
jagadāvāsahṛdayaṃ LiP_1,37.27a
jagadīśo 'mṛtāśanaḥ LiP_1,98.51b
jagadetaccarācaram LiP_1,6.19d
jagadetaccarācaram LiP_1,96.26d
jagaddhitaiṣī sugataḥ LiP_1,98.98c
jagadyoniṃ mahābhūtaṃ LiP_1,3.4a
jagadyoniṃ mahābhūtaṃ LiP_1,70.5a
jagadyoniḥ pitāmahaḥ LiP_1,20.32d
jagadyone pitāmaha LiP_1,42.28b
jagadratho merurivāṣṭaśṛṅgaiḥ LiP_1,72.98d
jagadvai sacarācaram LiP_1,23.30b
jagannāthastato hariḥ LiP_1,69.72b
jagannātho jaleśvaraḥ LiP_1,98.133b
jaganmayamajaṃ vibhum LiP_1,36.61b
jaganmayo 'vahadyasmān LiP_1,37.22c
jaganmātā na saṃśayaḥ LiP_1,107.57d
jagarjuruccaiḥ pāpiṣṭhā LiP_1,97.10a
jagāma kailāsagiriṃ mahātmā LiP_1,80.11c
jagāma ca yathākramam LiP_1,95.62b
jagāma jagatāṃ hitāya puratrayaṃ dagdhumaluptaśaktiḥ LiP_1,72.54/b
jagāma jagadīśvaraḥ LiP_1,94.28b
jagāma devatābhir vai LiP_1,80.4a
jagāma devadeveśaṃ LiP_1,97.5a
jagāma dhanurādāya LiP_1,68.35c
jagāma naimiṣaṃ dhīmān LiP_1,1.8a
jagāma pitaraṃ vaśī LiP_1,64.104d
jagāma bhagavān brahmā LiP_1,95.60a
jagāma bhagavān viṣṇuḥ LiP_1,36.68c
jagāma madanaṃ labdhvā LiP_1,101.46a
jagāma mandaraṃ tūrṇaṃ LiP_1,107.22c
jagāma mṛtyuṃ bhagavāniveśaḥ LiP_1,72.52d
jagāma yogī tripuraṃ nihantuṃ LiP_1,72.75c
jagāma raṃhasā tatra LiP_1,96.16a
jagāma rudrasya puraṃ nihantuṃ LiP_1,72.57c
jagāma śaunakamṛṣiṃ LiP_1,66.75a
jagāma sa yathākramam LiP_1,95.62d
jagāma sa ratho nāśaṃ LiP_1,66.72a
jagāma sa svayaṃ brahmā LiP_1,102.3a
jagāma svaṃ nṛpaḥ kṣayam LiP_1,36.76d
jagāmātha munergṛham LiP_1,29.53b
jagāmānugrahaṃ kartum LiP_1,107.28c
jagāmānugrahaṃ kartuṃ LiP_1,102.9c
jagāmeṣṭaṃ tadā divyaṃ LiP_1,102.15a
jagurgandharvakinnarāḥ LiP_1,71.133b
jagurgandharvamukhyāś ca LiP_1,102.59c
jagur daityāḥ sahasraśaḥ LiP_1,71.62d
jagustadā ca pitaro LiP_1,64.50a
jaguḥ khecarāḥ kinnarāḥ siddhasādhyāḥ LiP_1,42.16b
jagmatuḥ praṇipatyainaṃ LiP_1,98.194a
jagmurekatvamāśu vai LiP_1,72.102d
jagmurgaṇeśasya puraṃ sureśāḥ LiP_1,80.42e
jagmur girīndraputryāstu LiP_1,102.22c
jagmurdevasya pṛṣṭhataḥ LiP_1,72.86d
jagmurdevāḥ samantataḥ LiP_1,72.85d
jagmurbhrātṛgatiṃ tathā LiP_1,63.10d
jagmuḥ paramakāraṇam LiP_1,95.33b
jagmuḥ sarvā mudānvitāḥ LiP_1,103.8b
jagmuḥ sarve yathāgatam LiP_1,96.116d
jagmuḥ somaṃ gaṇairvṛtāḥ LiP_1,72.83b
jaghanādasṛjatprabhuḥ LiP_1,70.219d
jaghanyaṃ paryupāsate LiP_1,56.14d
jaghanyā vṛttirucyate LiP_1,89.16d
jaghāna ca munīśvarān LiP_1,100.22b
jaghāna ca sutaṃ prekṣya LiP_1,95.16a
jaghāna devamīśānaṃ LiP_1,100.20c
jaghāna bhagavān rudraḥ LiP_1,100.23a
jaghāna mūrdhni pādena LiP_1,100.19c
jaghāna mūrdhni pādena LiP_1,100.37a
jaghānaivāṣṭamaṃ tviti LiP_1,69.61b
jaghānorasi ca prabhuḥ LiP_1,35.29d
jaṅgamāḥ sthāvarās tathā LiP_1,47.16b
jajalpuste munīśvarāḥ LiP_1,29.23d
jajalpuḥ prītamānasāḥ LiP_1,29.20d
jajalpuḥ prītamānasāḥ LiP_1,87.24b
jajāpa prītamānasaḥ LiP_1,62.22b
jajāpa bhagavān hariḥ LiP_1,17.88d
jajāpa mantramaniśam LiP_1,62.23a
jajāpa rudraṃ bhagavān LiP_1,71.98c
jajñāte devasaṃmatau LiP_1,69.29b
jajñire jagadīśvarāt LiP_1,70.77b
jajñire tena devatāḥ LiP_1,70.206b
jajñire tridaśopamāḥ LiP_1,69.39b
jajñire pañca putrāstu LiP_1,68.32c
jajñire mānasā hyete LiP_1,63.79a
jajñire mānasāḥ prajāḥ LiP_1,70.196d
jajñe citrarathastasya LiP_1,68.24a
jajñe tu rukmakavacāt LiP_1,68.32a
jajñe dharmaniyāmakaḥ LiP_1,70.303d
jajñe bāhusahasreṇa LiP_1,68.9c
jajñe yaddyaustadaparaṃ LiP_1,17.68c
jajñe vasumanā nṛpaḥ LiP_1,65.45b
jajñe hiṃsā tvadharmādvai LiP_1,70.299c
jaṭāmālī ca nāmataḥ LiP_1,24.91d
jaṭāmālyaṭṭahāsaś ca LiP_1,7.34c
jaṭāmukuṭadhāriṇam LiP_1,42.17b
jaṭāmukuṭadhāriṇaḥ LiP_1,44.2d
jaṭāmukuṭadhāriṇaḥ LiP_1,103.32b
jaṭāmukuṭamaṇḍitam LiP_1,98.164b
jaṭāyuryatra parvataḥ LiP_1,24.92b
jaṭine muṇḍine caiva LiP_1,21.63c
jaṭino muṇḍinaścaiva LiP_1,34.31a
jaṭilo jīviteśvaraḥ LiP_1,98.128d
jaṭī daṇḍī śikhaṇḍī ca LiP_1,65.55c
jaṭī muṇḍī śikhaṇḍī ca LiP_1,16.37a
jaṭharo devakūṭaś ca LiP_1,49.4a
janakaśca yathākramam LiP_1,8.48d
jananaṃ līlayaiva tu LiP_1,2.40d
jananī brahmadattasya LiP_1,63.87a
janano janajanmādiḥ LiP_1,98.86c
janayatyaṅganā yasmān LiP_1,89.117a
janayāmāsa koṭiśaḥ LiP_1,63.41b
janayāmāsa dharmataḥ LiP_1,63.30b
janayāmāsa vai sutān LiP_1,5.42d
janayāmāsa vai svadhā LiP_1,6.6b
janayāmāsa śaṅkaraḥ LiP_1,28.10b
janayetsaiva pūrvavat LiP_1,89.115d
janalokaṃ janāstataḥ LiP_1,4.40d
janalokaṃ mahas tathā LiP_1,76.6d
janalokaṃ saharṣibhiḥ LiP_1,17.6d
janalokāttapolokaś LiP_1,53.42c
janaloko maharlokāt LiP_1,53.42a
janastapaś ca satyaṃ ca LiP_1,23.31c
janaḥ sākṣāttapas tathā LiP_1,45.2b
janaḥ sākṣāttapaḥ svayam LiP_1,87.19b
janāya ca namastubhyaṃ LiP_1,21.28c
janārdanasutaḥ prāha LiP_1,37.21a
janārdanaṃ jagannāthas LiP_1,37.40c
janārdanāya praṇipatya mūrdhnā LiP_1,36.21d
janārdano jagannāthaḥ LiP_1,37.17c
janārdano 'pi bhagavān LiP_1,72.173a
janārdano 'pi bhagavān LiP_1,98.188c
janāsaktā babhūvustā LiP_1,71.84a
janāḥ ṣoḍaśavarṣāś ca LiP_1,40.33c
janitrīmanuśete sma LiP_1,3.13c
janitvā parameśvaraḥ LiP_1,96.56b
jantavo divi bhūmau ca LiP_1,75.26a
jantucakraṃ bhagavatā LiP_1,96.18c
jantubhir miśritā hyāpaḥ LiP_1,78.4a
janturmokṣāya kalpate LiP_1,92.43d
janturmokṣāya kalpate LiP_1,92.50d
jantuvyāpte śmaśāne ca LiP_1,8.79c
jantūnāmapi mokṣadam LiP_1,81.7d
jantūnāṃ divi ceha ca LiP_1,60.13d
jantūnāṃ muktidaṃ sadā LiP_1,91.75d
jantorviṣayalolatā LiP_1,9.12b
janmanakṣatrapīḍāsu LiP_1,61.49c
janma prati na śocati LiP_1,92.92d
janmaprabhṛti deveśaṃ LiP_1,95.3a
janmamṛtyujarātigaḥ LiP_1,98.89b
janma vai jagatāṃ prabho LiP_1,42.31d
janmādhipo mahādevaḥ LiP_1,98.88a
janmāntarakṛtaṃ pāpam LiP_1,85.81c
janmāntaraśatairapi LiP_1,15.31b
janmāntarasahasreṣu LiP_1,92.66a
janmāntare 'pi devena LiP_1,93.16a
japakarmaṇi śobhane LiP_1,85.115b
japakarma praśasyate LiP_1,85.108d
japakarma śubhāni vā LiP_1,85.149d
japato yuñjatas tathā LiP_1,70.311d
japa nityaṃ mahāprājña LiP_1,62.19a
japan pañcākṣaraṃ śubham LiP_1,107.37d
japan sa vāsudeveti LiP_1,62.24c
japan sa vāsudeveti LiP_1,62.31a
japayajñasahasrebhyo LiP_1,75.14a
japayajñasya kīrtitam LiP_1,85.118d
japayajñaḥ sa vācikaḥ LiP_1,85.120b
japayajño na hiṃsayā LiP_1,85.117b
japayajño viśiṣyate LiP_1,75.13d
japayajño viśiṣyate LiP_1,85.116d
japahomaparāyaṇaḥ LiP_1,62.21b
japaṃ dānaṃ tapaḥ sarvam LiP_1,84.16c
japaḥ koṭiguṇo bhavet LiP_1,85.107d
japaḥ śivapraṇīdhānaṃ LiP_1,8.31a
japācchreṣṭhatamaṃ prāhur LiP_1,86.1a
japādeva na saṃdeho LiP_1,85.2a
japānyaniyamāścaiva LiP_1,85.176a
japitvā tu mahādevīṃ LiP_1,13.14a
japitvaivaṃ mahābījaṃ LiP_1,92.182a
japecca pañcalakṣaṃ tu LiP_1,85.220c
japecca śatapañcakam LiP_1,89.9b
japecchāntiṃ viśeṣataḥ LiP_1,83.17d
japetpañcasahasrakam LiP_1,85.218d
japetpañcākṣaraṃ mantraṃ LiP_1,85.82c
japetpañcākṣarīṃ vidyāṃ LiP_1,85.1c
japetpañcākṣarīṃ śubhām LiP_1,85.2d
japetsamudragāminyāṃ LiP_1,85.199c
japedakṣaralakṣaṃ vai LiP_1,85.99a
japedayutamātmavān LiP_1,85.228d
japedayutamādarāt LiP_1,85.204b
japedayutamādarāt LiP_1,85.225d
japedaṣṭaśataṃ naraḥ LiP_1,85.215d
japedaṣṭottaraśataṃ LiP_1,85.191a
japedevaṃ hi yo vidvān LiP_1,62.38c
japedbhaktyāyutaṃ naraḥ LiP_1,85.201d
japedvāpi vinirmukto LiP_1,21.91c
japedvai cāghamarṣaṇam LiP_1,25.20b
japedvai cāyutaṃ naraḥ LiP_1,85.202d
japedvai mānasaṃ dhiyā LiP_1,15.15d
japena kamalānane LiP_1,85.224d
japena ca maheśvaraḥ LiP_1,71.116b
japena devatā nityaṃ LiP_1,85.123c
japena pāpaṃ śamayedaśeṣaṃ yattatkṛtaṃ janmaparaṃparāsu LiP_1,85.125/a
japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim LiP_1,85.125/b
japennāmnāṃ sahasraṃ ca LiP_1,98.195a
japennityaṃ sasaṃkalpaṃ LiP_1,85.97c
japenmantramanuttamam LiP_1,85.102d
japellakṣadvayaṃ sudhīḥ LiP_1,85.189d
japellakṣamaghorākhyaṃ LiP_1,15.23a
japellakṣamatandritaḥ LiP_1,85.187d
japellakṣamananyadhīḥ LiP_1,85.191d
japellakṣamanālasyo LiP_1,85.226c
japel lakṣaṃ tu pūrvāhṇe LiP_1,85.195c
japellakṣāyutaṃ naraḥ LiP_1,85.217b
japo japyo mahādevo LiP_1,21.78c
japtvā cāpnoti mānavaḥ LiP_1,82.118b
japtvā tvaritarudraṃ ca LiP_1,64.76c
japtvā pradakṣiṇaṃ paścāt LiP_1,26.7c
japtvāyutaṃ ca tatsnānād LiP_1,85.197a
japtvā sarvāṇi mantrāṇi LiP_1,27.24a
japtvā hutvābhimantryaivaṃ LiP_1,35.26a
japyeśvarasamīpagam LiP_1,43.47d
jamadagniḥ kauśikaś ca LiP_1,55.27c
jambūkeśastato hyaham LiP_1,92.96b
jambūdvīpasya vistārāt LiP_1,49.16c
jambūdvīpādanantaram LiP_1,46.41d
jambūdvīpeśvaraṃ cakre LiP_1,46.19a
jambūphalarasāhārā LiP_1,52.40a
jambūrlokeṣu viśrutā LiP_1,49.31b
jambūvṛkṣaḥ suśobhanaḥ LiP_1,48.31b
jambūḥ plakṣaḥ śālmaliś ca LiP_1,46.2a
jambūḥ sadā puṇyaphalā LiP_1,49.30c
jambhaḥ kuṃbhaś ca māyāvī LiP_1,82.61a
jayakāmo jayaṃ labhet LiP_1,82.113b
jayadhvajaś ca rājāsīd LiP_1,68.12a
jayadhvajasya putro 'bhūt LiP_1,68.12c
jayadhvajaḥ pañcamastu LiP_1,68.18c
jayaśabdaṃ cakāra ca LiP_1,44.37d
jayaśabdādimaṅgalaiḥ LiP_1,96.66b
jayastaṃbho viśiṣṭambho LiP_1,98.121a
jayaṃ prāpnoti mānavaḥ LiP_1,85.222b
jayaḥ surāṇāmasureśvarāṇām LiP_1,94.16b
jayeti devāstaṃ dṛṣṭvā LiP_1,80.45c
jayeti devīṃ himaśailaputrīm LiP_1,72.68d
jayeti vāgbhir bhagavantamūcuḥ LiP_1,72.73c
jayeti vācā bhagavantam ūcuḥ kirīṭabaddhāñjalayaḥ samantāt LiP_1,93.10/b
jayeti vāco mumucuḥ LiP_1,72.104c
jayeti śakraṃ varapuṣpavṛṣṭyā LiP_1,72.58d
jayo vijayakālavit LiP_1,65.80d
jarakāstracchalena tu LiP_1,69.86b
jarākleśāpahāriṇaḥ LiP_1,69.84d
jarāmaraṇagarbhebhyo LiP_1,89.20a
jarāmaraṇanirmuktān LiP_1,6.14a
jarāmaraṇasaṃyuktaṃ LiP_1,6.19c
jarāmṛtyubhayaṃ na ca LiP_1,47.14d
jarāyukto dvijo bhūtvā LiP_1,86.150c
jarā yena dhṛtā mama LiP_1,67.5d
jarāvyādhikṣudhāviṣṭā LiP_1,40.72a
jarāśokasamanvitam LiP_1,20.88b
jarā saṃcāriṇī kṛtā LiP_1,67.6d
jarāsiddha namastubhyam LiP_1,21.36a
jaryo jarādhiśamano LiP_1,98.105c
jalakrīḍānusadṛśaṃ LiP_1,70.125c
jalakrīḍāratais tathā LiP_1,80.33d
jalatejomaye śukle LiP_1,61.6c
jaladaṃ ca kumāraṃ ca LiP_1,46.25a
jaladānāṃ sadā dhūmo hy LiP_1,54.56c
jalandhara iti khyāto LiP_1,97.2c
jalandhara mahārṇave LiP_1,97.18b
jalandharamumāpate LiP_1,97.31d
jalandharavacaḥ śrutvā LiP_1,97.9c
jalandharavimardanam LiP_1,97.42d
jalandharaṃ jaṭāmauliḥ LiP_1,97.1a
jalandharaṃ hataṃ dṛṣṭvā LiP_1,97.41c
jalandhareśayostena LiP_1,97.6a
jalandharo 'pi tadvākyaṃ LiP_1,97.14c
jalandharo 'pi taṃ jitvā LiP_1,97.6c
jalapiṇḍasya dhāraṇam LiP_1,9.34d
jalabudbudavacca tat LiP_1,70.53b
jalabudbudavattasmād LiP_1,3.28c
jalabhāṇḍaiḥ pavitraistu LiP_1,27.34c
jalamaṇḍalasaṃbhavaḥ LiP_1,97.2d
jalamadhye hutavahaṃ LiP_1,9.37a
jalarūpī bhavaḥ śrīmān LiP_1,46.5c
jalaśītoṣṇaniḥsravam LiP_1,59.42d
jalasnānamataḥ param LiP_1,77.49d
jalasya nāśo vṛddhirvā LiP_1,54.67a
jalaṃ pītvā divāniśam LiP_1,35.26b
jalaṃ prāyādagādagam LiP_1,54.59b
jalācāraḥ stutas tathā LiP_1,65.83d
jalāt sambhavati prāṇaḥ LiP_1,88.53c
jalāduttīrya mantravit LiP_1,25.21b
jalādhāreṣu suvratāḥ LiP_1,75.25d
jalāya jalabhūtāya LiP_1,18.8a
jalāśrayādeva jaḍīkṛtāś ca LiP_1,71.114c
jale cābjaḥ samāviṣṭo LiP_1,59.12c
jalena kevalenaiva LiP_1,92.174a
jale nivasanaṃ yadvad LiP_1,9.32a
jalenaivābhiṣecayet LiP_1,25.22d
jale vātha sthale 'pi vā LiP_1,70.342d
jalaiḥ pūtaistathā pīṭhe LiP_1,79.10c
jahau prāṇānprajāpatiḥ LiP_1,22.22d
jahau prāṇāṃś ca bhagavān LiP_1,41.42a
jaṃbūdvīpaṃ yathātatham LiP_1,48.34d
jaṃbūdvīpe tathāṣṭasu LiP_1,89.96b
jaṃbūdvīpe tu tatrāpi LiP_1,52.24a
jaṃbūdvīpe vyavasthitāḥ LiP_1,52.51d
jaṃbūdvīpeśvaraṃ nṛpaḥ LiP_1,47.1d
jaṃbūphalarasaṃ pītvā LiP_1,52.42a
jāgaraṃ kārayedyastu LiP_1,92.179a
jāgṛtiḥ samudāhṛtā LiP_1,20.93d
jāgratsvapnasuṣuptiś ca LiP_1,86.72a
jāgradityabhidhīyate LiP_1,86.69b
jāgre brahmā ca viṣṇuś ca LiP_1,86.67c
jātakarmādikāścaiva LiP_1,43.4c
jātakarmādikāḥ sarvāś LiP_1,101.3a
jātaputro mahādyutiḥ LiP_1,89.112d
jātamātram anaghaṃ śucismitā LiP_1,64.56c
jātamātraṃ na saṃspṛśet LiP_1,88.51d
jātamātraṃ sutaṃ dṛṣṭvā LiP_1,105.13a
jātavedasameva ca LiP_1,26.6b
jātaḥ khalu tavāntakṛt LiP_1,69.60d
jātaḥ putro 'pyabhāgyavān LiP_1,62.9b
jātā tadānīṃ vipulā jayaśrīḥ LiP_1,106.15b
jātā yadā kālimakālakaṇṭhī LiP_1,106.15a
jātāya bahudhā loke LiP_1,95.40a
jātāṃ kanyāṃ sulakṣaṇām LiP_1,69.57b
jātāṃ tadānīṃ surasiddhasaṃghā LiP_1,106.16a
jātikaṅkolakarpūra- LiP_1,27.13a
jātipuṣpakacampakaiḥ LiP_1,27.35d
jātivyaktivibhedataḥ LiP_1,75.26d
jātūkarṇyaḥ parāśaraḥ LiP_1,98.101b
jātūkarṇyo yadā vyāso LiP_1,24.121a
jātūkarṇyo hariḥ sākṣāt LiP_1,7.19a
jāte rāme 'tha nihate LiP_1,69.46a
jānannapi mahādevaḥ LiP_1,22.3c
jānāter jñānam ityāhur LiP_1,70.26a
jānubhyāmagamaddharām LiP_1,72.31d
jānubhyāmavanīṃ gatvā LiP_1,19.8a
jāne tavaināṃ bhagavan LiP_1,36.38a
jāne vo 'rtiṃ surendrāṇāṃ LiP_1,101.25a
jāpinaṃ nopasarpanti LiP_1,85.124e
jāmātā marutāṃ devaḥ LiP_1,82.26c
jāmbavatyabravītkṛṣṇaṃ LiP_1,69.70c
jāmbavatyā vacaḥ śrutvā LiP_1,69.72a
jāmbūnadamayādyasmād LiP_1,43.46c
jāyate dantaharṣaś ca LiP_1,91.22c
jāyate nṛṣu sarvataḥ LiP_1,40.10b
jāyate bhāsvaraṃ tu tat LiP_1,52.43d
jāyate mānuṣastatra LiP_1,88.52c
jāyate hi tataḥ prabhuḥ LiP_1,88.48b
jāyante ca punaḥ punaḥ LiP_1,60.10b
jāyante bhavabhāvitāḥ LiP_1,52.39d
jāyante yuñjataḥ punaḥ LiP_1,8.115d
jāyante vai sahaiva tu LiP_1,89.94b
jāyante hyajarāmarāḥ LiP_1,52.40d
jāyamānamapaśyata LiP_1,99.10b
jāyamānaṃ jagadguro LiP_1,71.106b
jāyamānāya te namaḥ LiP_1,95.39d
jāyasva śīghraṃ bhadraṃ te LiP_1,69.22a
jārudhiścaiva śailendra LiP_1,49.56c
jālandharāntakaṃ devaṃ LiP_1,76.46c
jālaṃdharavadhaścaiva LiP_1,2.51c
jāhnavyā saha saṃgatā LiP_1,92.87d
jāṃbūnadamayaṃ citraṃ LiP_1,43.41c
jāṃbūnadamayaṃ śubham LiP_1,44.19b
jāṃbūnadamayaṃ sūtraṃ LiP_1,44.29c
jāṃbūnadamayais tathā LiP_1,80.24b
jāṃbūnadamayaiḥ padmair LiP_1,51.23a
jāṃbūnadamayaiḥ śubhaiḥ LiP_1,48.16d
jāṃbūnadasamaprakhyā LiP_1,48.33a
jāṃbūnadasukarṇikam LiP_1,84.12b
jitakāmo jitapriyaḥ LiP_1,98.58d
jitakrodhā jitendriyāḥ LiP_1,31.11b
jitakrodho jitendriyaḥ LiP_1,34.10b
jitakrodho jitendriyaḥ LiP_1,83.24b
jitātmā tu mahābalī LiP_1,66.49d
jitātmānastu te smṛtāḥ LiP_1,10.6b
jitā saumyā yathākramam LiP_1,86.80b
jito mṛtyuryathā mayā LiP_1,30.37d
jito mṛtyustvayā yathā LiP_1,35.2d
jito vai yastvayā mṛtyur LiP_1,29.63c
jito hyatithipūjayā LiP_1,29.44d
jitvā cendrapuraṃ purā LiP_1,93.5b
jitvāpamṛtyuṃ dehānte LiP_1,36.79c
jitvā pṛthvīṃ sasāgarām LiP_1,67.13b
jitvendriyamahoragān LiP_1,47.21d
jitvaiva devasaṃghātaṃ LiP_1,97.4c
jiṣṇoścaiva tu sambhavaḥ LiP_1,2.41b
jihvāmutpāṭya līlayā LiP_1,100.19b
jīmūta iti tatsutaḥ LiP_1,68.43b
jīmūtaputro vikṛtis LiP_1,68.43c
jīmūtasya ca jīmūto LiP_1,46.40a
jīmūtā girivāsinaḥ LiP_1,54.52b
jīmūtānpratyapaḥ kramāt LiP_1,54.32b
jīmūtābho 'mbujākṣaś ca LiP_1,20.3c
jīmūto rohitas tathā LiP_1,46.38d
jīrṇagoṣṭhe catuṣpathe LiP_1,8.79d
jīrṇaṃ vā patitaṃ vāpi LiP_1,77.24c
jīryato 'pi na jīryate LiP_1,67.23b
jīryanti jīryataḥ keśā LiP_1,67.21c
jīryanti dehinaḥ sarve LiP_1,67.22c
jīryante nātra saṃśayaḥ LiP_1,86.118b
jīvakāś ca tathā kṣīṇā LiP_1,54.51a
jīvacchrāddhavidhānaṃ ca LiP_1,2.31c
jīvanaṃ maraṇaṃ caiva LiP_1,20.88c
jīvanti te mahāvīryā LiP_1,52.21c
jīvanti śivabhāvitāḥ LiP_1,52.14d
jīvanti śuklāste sarve LiP_1,52.16c
jīvantyete matprasādena devāḥ LiP_1,96.35d
jīvanmukto yatas tasmād LiP_1,86.107a
jīvamāha pitāmahaḥ LiP_1,101.24d
jīvaścendurmahātejā LiP_1,42.21c
jīvasya haimaścāṣṭāśvo LiP_1,57.3c
jīvaḥ prāṇabhṛtāṃ brahman LiP_1,23.40c
jīvaḥ sārdhaṃ surādhipaiḥ LiP_1,101.23b
jīvāmastvatprasādataḥ LiP_1,94.23d
jīvitaṃ cāyutaṃ smṛtam LiP_1,52.13b
jīvitaṃ rakṣa dehasya LiP_1,64.34c
jīvitaṃ vikṛtāḥ striyaḥ LiP_1,29.67b
jīvitāntakaro nityo LiP_1,98.129a
jīvitāntaṃ parājitaḥ LiP_1,96.97d
jīvitāśā dhanāśā ca LiP_1,67.23a
jīvitāḥ smo vayaṃ devāḥ LiP_1,96.99c
juṣamāṇaḥ svarūpiṇīm LiP_1,3.13d
juhuyātsamidhāhutim LiP_1,85.206b
juhuyādayutaṃ śuciḥ LiP_1,85.207d
juhuyādudite yataḥ LiP_1,26.35d
juhuyādvai pṛthakpṛthak LiP_1,15.24b
juhotyamṛtamuttamam LiP_1,88.86d
juhvanvyādhervimucyate LiP_1,85.192b
jṛmbhako maṇibhadrakaḥ LiP_1,82.52d
jetā kṣatrasya sarvatra LiP_1,66.13a
jetumicchāmi taṃ vipraṃ LiP_1,36.25a
jeṣyāmo daityasattamān LiP_1,71.55f
jeṣye 'haṃ tripuraṃ kṣaṇāt LiP_1,71.72b
jaigīṣavyaguhā śreṣṭhā LiP_1,92.53c
jaigīṣavyaḥ parāṃ siddhiṃ LiP_1,92.52c
jaigīṣavyo mahātejā LiP_1,7.32c
jaigīṣavyo vibhuḥ khyātaḥ LiP_1,24.37a
jaitraṃ dṛḍham anaupamam LiP_1,17.42d
jñātavān parameśvaram LiP_1,17.58b
jñātavānparameśvaram LiP_1,85.15d
jñātavyaṃ ca prayatnataḥ LiP_1,88.91d
jñātavyaṃ munipuṅgavāḥ LiP_1,88.30d
jñātaṃ tavepsitaṃ sarvaṃ LiP_1,36.35c
jñātaṃ prasādādrudrasya LiP_1,36.37a
jñātaṃ mayedamadhunā LiP_1,71.117c
jñātaṃ mayedamadhunā LiP_1,98.170a
jñātuṃ dāruvanaukasām LiP_1,29.7b
jñātvā gatiṃ tasya pitāmahasya LiP_1,20.29c
jñātvā ca vividhotpattiṃ LiP_1,20.75a
jñātvā ceśvarasadbhāvaṃ LiP_1,20.95a
jñātvā japavidhikramam LiP_1,85.126b
jñātvā tatkāraṇaṃ ca saḥ LiP_1,107.22b
jñātvā tadakhilaṃ vibhuḥ LiP_1,39.49b
jñātvānandaṃ pinākinaḥ LiP_1,28.19d
jñātvā na hiṃsate rājā LiP_1,40.15a
jñātvā prayogaṃ vidhinā ca siddhiṃ LiP_1,85.17a
jñātvā bhrātṝn punaḥ punaḥ LiP_1,63.9d
jñātvā māmaṃbujekṣaṇam LiP_1,20.95b
jñātvā mucyeta kilbiṣāt LiP_1,57.32b
jñātvā yogān saṃtyajante punastān LiP_1,21.87b
jñātvā liṅgaṃ pratiṣṭhitam LiP_1,92.85d
jñātvā śaktisutasyāsya LiP_1,64.71a
jñātvā so 'pi dadhīcasya hy LiP_1,36.26a
jñātvā svanetramuddhṛtya LiP_1,98.162a
jñātvaitadbhagavān bhargo LiP_1,99.17c
jñātvordhvamadha eva ca LiP_1,63.5d
jñānagamyaḥ purātanaḥ LiP_1,98.41d
jñānagamyo dṛḍhaprajño LiP_1,98.32c
jñānagamyo na cānyathā LiP_1,75.12d
jñānatattvārthavit svayam LiP_1,86.107d
jñānadhyānāmṛtena vai LiP_1,86.143b
jñānanālaṃ suśobhanam LiP_1,86.63d
jñānaprāpterdvijottamāḥ LiP_1,86.153b
jñānamadhyāpanaṃ homo LiP_1,10.32c
jñānamārgaprakāśakam LiP_1,24.135b
jñānamārgās tv anekaśaḥ LiP_1,24.136b
jñānamāsādya yatnataḥ LiP_1,77.97d
jñānamityabhidhīyate LiP_1,75.3b
jñānamūrtir mahāyaśāḥ LiP_1,98.102b
jñānamekaṃ vinā nāsti LiP_1,86.103c
jñānamevādhigacchati LiP_1,86.108b
jñānam evābhyaset tasmān LiP_1,86.104a
jñānayogaparāyaṇāḥ LiP_1,7.53b
jñānayogamanuttamam LiP_1,89.6b
jñānayogamavāpnuyāt LiP_1,83.55d
jñānayogaratātmanām LiP_1,92.92b
jñānayogaṃ samāsādya LiP_1,76.40c
jñānayogaṃ samāsādya LiP_1,77.11c
jñānayogaṃ samāsādya LiP_1,77.16a
jñānavānacalācalaḥ LiP_1,98.55d
jñānavairāgyamāśritya LiP_1,47.21c
jñānavairāgyayuktasya LiP_1,86.145a
jñānaśaktiḥ kriyā tathā LiP_1,87.7b
jñānasaṃpattimaśnute LiP_1,85.167b
jñānasaṃpattihaitukī LiP_1,85.212b
jñānaskandho mahājñānī LiP_1,98.94a
jñānasyaiveha māhātmyaṃ LiP_1,86.155a
jñānahīnastvavidyayā LiP_1,86.17d
jñānaṃ gurorhi saṃparkān LiP_1,86.115a
jñānaṃ ca hīyate tasmāt LiP_1,85.213a
jñānaṃ caiva krameṇa tu LiP_1,85.91d
jñānaṃ caiva gurostataḥ LiP_1,85.97b
jñānaṃ jñānamayo haraḥ LiP_1,99.9b
jñānaṃ tasya prasādataḥ LiP_1,8.5d
jñānaṃ dharmodbhavaṃ sākṣāj LiP_1,86.144a
jñānaṃ dhyānaṃ ca bandhaś ca LiP_1,87.5c
jñānaṃ paryāyavācakam LiP_1,86.99d
jñānaṃ yathā tathā dhyānaṃ LiP_1,86.119a
jñānaṃ vicārato labdhvā LiP_1,76.35a
jñānaṃ vicāritaṃ rudraiḥ LiP_1,77.21c
jñānaṃ vicāritaṃ labdhvā LiP_1,76.55a
jñānaṃ vairāgyameva ca LiP_1,36.14b
jñānāgnirdahate kṣipraṃ LiP_1,86.116c
jñānācāraśivādiṣu LiP_1,9.7b
jñānātparataraṃ nāsti LiP_1,86.117a
jñānādibhir anekaśaḥ LiP_1,8.73b
jñānādibhir anekaśaḥ LiP_1,70.20b
jñānādīni ca rūpāṇi LiP_1,70.22a
jñānāddharmajña ucyate LiP_1,10.8b
jñānād dhyānaṃ saṃgarāgādapetaṃ LiP_1,89.27c
jñānādyogaḥ pravartate LiP_1,7.5b
jñānād vairāgyasaṃbhavaḥ LiP_1,86.144b
jñānābhyāsarato nityaṃ LiP_1,86.107c
jñānābhyāsāddhi vai puṃsāṃ LiP_1,86.104c
jñānāmṛtena sarvāṅgāny LiP_1,73.14c
jñānāya jñānagamyāya LiP_1,18.29a
jñāninaṃ sadguṇopetaṃ LiP_1,85.86c
jñāninaḥ sarvapāpāni LiP_1,86.118a
jñānināṃ ca jaganmayaḥ LiP_1,75.30b
jñānināṃ vaśagātmanām LiP_1,10.2d
jñānināṃ sūkṣmamamalaṃ LiP_1,75.22a
jñānino dagdhakilbiṣāḥ LiP_1,24.42d
jñānino yogavidbhavet LiP_1,86.152d
jñānena jñeyam ālokya LiP_1,77.98a
jñānena nirdahetpāpaṃ LiP_1,8.6a
jñānenaikena tṛptasya LiP_1,86.105c
jñānenaiva bhavenmuktiḥ LiP_1,75.5a
jñāsyantīha dvijātayaḥ LiP_1,23.12b
jñeyaṃ tadvaṭabījavat LiP_1,85.32b
jñeyaḥ pañcasu dharmo vai LiP_1,46.46c
jñeyā bhūtādikāś ca te LiP_1,70.162d
jñeyā mandavicāriṇaḥ LiP_1,57.19d
jñeyā mandavicāriṇaḥ LiP_1,61.39b
jyā bhujaṅgādhipaḥ svayam LiP_1,72.23b
jyāmaghasya mayā proktā LiP_1,68.50a
jyāmaghasyābhavadbhāryā LiP_1,68.37a
jyāmaghaḥ parigho hariḥ LiP_1,68.33b
jyāmagho 'vasadāśrame LiP_1,68.34d
jyāyasī puṇḍarīkākṣān LiP_1,5.48c
jyāyaso 'janayacchakter LiP_1,63.83c
jyāṃ hasan tripurārdanaḥ LiP_1,72.113d
jyeṣṭhastu yatirmokṣārtho LiP_1,66.63a
jyeṣṭhasthānanivāsinam LiP_1,92.107b
jyeṣṭhasthānamidaṃ tasmād LiP_1,92.83c
jyeṣṭhasyottamatejasaḥ LiP_1,68.1b
jyeṣṭhaṃ durgāṃ suśobhanām LiP_1,76.57d
jyeṣṭhaṃ prati yathā rājyaṃ LiP_1,67.1c
jyeṣṭhaṃ yadumatikramya LiP_1,66.82c
jyeṣṭhaṃ vaiśravaṇaṃ tasmāt LiP_1,63.61c
jyeṣṭhaḥ putraśatasyāsīd LiP_1,65.32a
jyeṣṭhaḥ śāntabhayasteṣāṃ LiP_1,46.42c
jyeṣṭhaḥ sarveśvaraḥ saumyo LiP_1,82.93a
jyeṣṭhānye 'pi ca te sarve LiP_1,89.35a
jyeṣṭhā mūlaṃ mahābhāgā LiP_1,82.79c
jyeṣṭhāya caiva śreṣṭhāya LiP_1,16.15a
jyeṣṭhāya rudrarūpāya LiP_1,72.127a
jyeṣṭhāya varadāya ca LiP_1,16.11b
jyeṣṭhā variṣṭhā tvākūtiḥ LiP_1,5.17c
jyeṣṭhā variṣṭhā varadā LiP_1,82.104a
jyeṣṭhā hyaparṇā hyanujā LiP_1,101.6a
jyeṣṭhe mārakataṃ tathā LiP_1,81.19d
jyeṣṭhe māsi bhavedindra LiP_1,59.33c
jyeṣṭhe māsi mahādevaṃ LiP_1,84.35a
jyeṣṭhe māse ca deveśaṃ LiP_1,83.31a
jyeṣṭho nābhir iti khyātas LiP_1,47.4a
jyeṣṭho niḥśreyasālayaḥ LiP_1,98.110b
jyotiragnis tathā sāyaṃ LiP_1,26.36a
jyotirutpadyate vāyos LiP_1,70.33a
jyotirekaḥ prakāśate LiP_1,20.70d
jyotirgaṇaniṣevitā LiP_1,52.5b
jyotirgaṇapracāraṃ vai LiP_1,54.1a
jyotirgaṇaḥ śakramukhāḥ surāś ca LiP_1,53.54c
jyotirgaṇairlokamajātmakaṃ tat LiP_1,53.62d
jyotir netre na paśyati LiP_1,91.30d
jyotirmayo nirākāro LiP_1,98.133a
jyotirmānavinirṇaye LiP_1,61.63b
jyotiścakrānuvartinau LiP_1,57.27d
jyotiścāpi vikurvāṇaṃ LiP_1,70.34a
jyotiṣaṃ cāparā vidyā LiP_1,86.53a
jyotiṣaṃ bhasmagātrakam LiP_1,92.137d
jyotiṣām agrabhug bhava LiP_1,62.35d
jyotiṣāmayanaṃ siddhiḥ LiP_1,65.81a
jyotiṣāṃ gatiyogena LiP_1,57.26a
jyotiṣāṃ cakramādāya LiP_1,54.5c
jyotiṣāṃ ca vinirṇayam LiP_1,59.2d
jyotiṣāṃ tu paraṃ jyotiḥ LiP_1,95.22c
jyotiṣāṃ māṃsacakṣuṣā LiP_1,61.61b
jyotiṣāṃ sthānamāptavān LiP_1,62.40b
jyotiṣāṃ sthānamāpnuhi LiP_1,62.36b
jyotiṣṭomādibhiḥ kramāt LiP_1,77.95d
jyotiṣmantastu ye devā LiP_1,63.18c
jyotiṣmantaṃ kuśadvīpe LiP_1,46.20c
jyotiṣmantaḥ kuśadvīpe LiP_1,46.34c
jyotiṣmāndyutimān havyaḥ LiP_1,46.18a
jyotiḥ sūrya iti prātar LiP_1,26.35c
jyotīṃṣi sukṛtātmanām LiP_1,61.12d
jyotsnāyā udbhave prajāḥ LiP_1,70.216b
jyotsnā rātryahanī saṃdhyā LiP_1,70.222a
jyotsnā sadyastvajāyata LiP_1,70.215d
jyotsnā saṃdhyā ahaścaiva LiP_1,70.217c
jvaraḥ kumbhodaraścaiva LiP_1,82.81c
jvalatyāpo vahanti ca LiP_1,86.140d
jvaladbālendumaṇḍitaḥ LiP_1,96.8b
jvalanaś ca svayaṃ tatra LiP_1,103.59c
jvalitaḥ sa nṛsiṃhāgniḥ LiP_1,96.13a
jvālākāraṃ manoramam LiP_1,98.23b
jvālākeśo dvādaśabhiḥ LiP_1,103.15a
jvālāmālāvṛtaṃ divyaṃ LiP_1,98.164c
jvālāmālāsahasrāḍhyaṃ LiP_1,17.34a
jharjharaiḥ śaṅkhapaṭahair LiP_1,51.17a
ṭaṅkaṃ ceśānadevasya LiP_1,84.62c
ṭaṅkopalaśilāyudhān LiP_1,71.58b
ṭādipañcākṣaraṃ pādas LiP_1,17.78c
ṭādipādāya rudrāya LiP_1,104.17a
ḍuṇḍubhān garuḍo yathā LiP_1,97.20d
takṣakaś ca tathā nāga LiP_1,55.28a
takṣake caiva śailendre LiP_1,50.15c
takṣako nāga eva ca LiP_1,55.49d
takṣaṇenaiva śodhanam LiP_1,89.62d
taccāṇḍālasamaṃ jñeyaṃ LiP_1,85.155a
taccāpi trividhaṃ jñeyam LiP_1,88.10c
taccintāgatamānasaḥ LiP_1,88.81b
taccharīrasamutpannaiḥ LiP_1,70.197a
tacchāstramupadiśyaiva LiP_1,71.77a
tacchivālayam ucyate LiP_1,51.30b
tacchiṣye ca praśiṣyake LiP_1,77.37b
tacchṛṇuṣva mahāmate LiP_1,16.27d
tacchrutvā mantramāhātmyam LiP_1,85.25a
tacchrutvā vacanaṃ tasya LiP_1,98.181c
tajjanmānas tato 'surāḥ LiP_1,70.200d
tajjñānaṃ bhrāntirahitam LiP_1,75.3c
taṭakūṭaprabhedanaḥ LiP_1,82.31b
taṭinī ratnapūrṇāste LiP_1,107.12a
taḍāgair dirghikābhiś ca LiP_1,80.29a
taṇḍinastejasā prabhoḥ LiP_1,65.171d
taṇḍinaḥ prāpya śiṣyatām LiP_1,65.46b
taṇḍinā kathitaṃ purā LiP_1,65.50d
taṇḍisaṃjñaṃ dvijaṃ tasmāl LiP_1,65.48c
tata ugraṃ tapo mahat LiP_1,41.38d
tata utkṣipya tāṃ devo LiP_1,70.131c
tata ṛtutrayādarvāg LiP_1,89.82c
tata etadviśiṣyate LiP_1,92.47d
tata eva samādāya LiP_1,43.31c
tata evaṃ pravṛtte tu LiP_1,103.37a
tata evaṃ prasanne tu LiP_1,102.53a
tata evātmajāstava LiP_1,20.84d
tataś ca pārśvagā devyāḥ LiP_1,16.36c
tataś ca pratisaṃdhyātmā LiP_1,20.82a
tataś ca prāha bhagavān LiP_1,64.119c
tataścarati nirdeśāt LiP_1,90.8c
tataś ca vāmadeveti LiP_1,23.11c
tataścāgneyamuttamam LiP_1,25.9b
tataścānuvahas tathā LiP_1,53.37b
tataścāpūrayed deham LiP_1,91.44c
tataścāśvayuje māsi LiP_1,83.43c
tataścaiṣāṃ bhaviṣyanti LiP_1,23.39c
tataścotthāya vidvānsaḥ LiP_1,103.46c
tataścorasi taṃ devaṃ LiP_1,100.27c
tataścordhvaṃ caredevaṃ LiP_1,29.78a
tataścordhvaṃ parāvahaḥ LiP_1,53.37d
tataścauṃkāram uccārya LiP_1,73.14a
tatastatparamaṃ brahma LiP_1,88.73a
tatastatra vibhurdṛṣṭvā LiP_1,98.163a
tatastadā niśamya vai LiP_1,105.7a
tatastadā maheśvare LiP_1,72.178a
tatastadgrahabhaktitaḥ LiP_1,61.50b
tatastamāha bhagavān LiP_1,6.18a
tatastarati saṃsāraṃ LiP_1,88.75c
tatastasmānnṛpo labdhvā LiP_1,65.50c
tatastasmin kṣaṇādeva LiP_1,72.46c
tatastasmingate kalpe LiP_1,14.1a
tatastasmin gate kalpe LiP_1,15.1a
tatastasminpitāmaha LiP_1,24.8d
tatastasminsamudbhūte LiP_1,70.266c
tatastasya mahātmānaś LiP_1,12.8c
tatastasya mahādevo LiP_1,13.15a
tatastasya muneḥ śrutvā LiP_1,36.46a
tatastasya vasiṣṭhasya LiP_1,64.74a
tatastaṃ cāsṛjadbrahmā LiP_1,37.35a
tatastaṃ bodhayāmāsa LiP_1,96.16c
tatastā duḥkhitā bhṛśam LiP_1,39.32d
tatas tān sa munīn prītaḥ LiP_1,33.19a
tatastāṃ dhyānayogena LiP_1,13.12a
tatastāṃ yuñjatas tasya LiP_1,70.204a
tatastāṃ so 'bhyapūjayat LiP_1,70.203d
tatastāṃ hantumārebhe LiP_1,69.58c
tatastāḥ paryagṛhṇanta LiP_1,39.43a
tatastu garbhakālena LiP_1,88.48c
tatastu garbhasaṃyuktaḥ LiP_1,88.55a
tatastu tapasi sthitaḥ LiP_1,47.12b
tatastutoṣa bhagavān LiP_1,33.1a
tatastutoṣa bhagavān LiP_1,85.19a
tatastu naṣṭāste sarve LiP_1,71.62a
tatastu punarevāha LiP_1,103.55c
tatastu praṇato bhūtvā LiP_1,16.18c
tatastu brahmagarbhe vai LiP_1,88.47c
tatastu yuñjatastasya LiP_1,70.199a
tatastu vidvān sarvajño LiP_1,69.36c
tatas tuṣṭāva deveśaṃ LiP_1,94.10c
tatastuṣṭo mahādevo LiP_1,64.106a
tatas tu salile tasmin LiP_1,70.122c
tatastena yathoktena LiP_1,16.37c
tataste brahmabhūyiṣṭhā LiP_1,24.15c
tatastebhyo 'śrubindubhyo LiP_1,22.19a
tatastebhyo 'śrubindubhyo LiP_1,41.40c
tataste munayaḥ sarve LiP_1,31.31c
tataste munayaḥ sarve LiP_1,33.20a
tataste layamādhāya LiP_1,92.116c
tatasteṣāṃ prasādārthaṃ LiP_1,31.27a
tatasteṣāṃ vacaḥ śrutvā LiP_1,33.23c
tatasteṣu kriyāvatsu LiP_1,40.79c
tatasteṣu pranaṣṭeṣu LiP_1,39.25c
tatasteṣu pravṛtteṣu LiP_1,20.91c
tatasteṣu vikīrṇeṣu LiP_1,70.136a
tatasteṣu vyatīteṣu LiP_1,70.177c
tatasteṣvapi naṣṭeṣu LiP_1,63.11a
tataste samastāḥ surendrāḥ sasādhyāḥ LiP_1,93.8a
tataste sahitā daityāḥ LiP_1,71.14a
tatastairgataiḥ saiṣa devo nṛsiṃhaḥ LiP_1,95.20a
tatas triṃśatikā kalā LiP_1,4.9b
tatastriṃśattamaḥ kalpo LiP_1,12.1a
tatastretāyugaṃ mune LiP_1,39.5b
tatastretā vidhīyate LiP_1,4.24d
tatastvadṛṣṭamākāraṃ LiP_1,92.115a
tatastvadhītaśākhānāṃ LiP_1,89.80c
tatastvāhiṃsakaṃ mune LiP_1,39.52d
tataḥ kanyācatuṣṭayam LiP_1,5.40b
tataḥ kapardī nandīśo LiP_1,71.142a
tataḥ kāryavirodhāddhi LiP_1,89.78a
tataḥ kālāntareṇaiva LiP_1,39.29c
tataḥ kālena mahatā LiP_1,39.23c
tataḥ kālo mahātejāḥ LiP_1,30.3c
tataḥ kṛtamavartata LiP_1,40.75b
tataḥ kṛtayuge tasmin LiP_1,39.10a
tataḥ kruddho 'mbujābhākṣaṃ LiP_1,20.66c
tataḥ kṣaṇāt praviśyaiva LiP_1,100.11a
tataḥ kṣetramidaṃ śubham LiP_1,92.104b
tataḥ pañcadaśe prāpte LiP_1,24.67a
tataḥ pañcadaśe bhāge LiP_1,56.14a
tataḥ paramameyātmā LiP_1,20.49a
tataḥ parājitā devā LiP_1,71.63c
tataḥ pādyaṃ tayor dattvā LiP_1,103.63c
tataḥ pāpātpramucyate LiP_1,90.22b
tataḥ pāśupatāḥ siddhā LiP_1,92.110a
tataḥ punarapi brahmā LiP_1,92.77a
tataḥ punarabhūttāsāṃ LiP_1,39.42a
tataḥ punaryadā brahman LiP_1,24.16c
tataḥ puṃsaḥ purātanī LiP_1,99.13b
tataḥ pṛthurmuniśreṣṭhā LiP_1,65.33a
tataḥ prakṣālayetpādaṃ LiP_1,26.39a
tataḥ prajāpatiṃ dharmaṃ LiP_1,100.35c
tataḥ praṇamya taṃ brahmā LiP_1,41.57c
tataḥ praṇamya taṃ māyī LiP_1,71.79a
tataḥ praṇamya deveśaṃ LiP_1,37.4a
tataḥ praṇamya deveśaṃ LiP_1,42.8a
tataḥ praṇamya deveśaṃ LiP_1,71.61a
tataḥ praṇamya deveśaṃ LiP_1,72.170a
tataḥ praṇamya śirasā LiP_1,64.24a
tataḥ praṇamya hṛṣṭātmā LiP_1,103.58c
tataḥ pratyāgataprāṇaḥ LiP_1,41.53a
tataḥ pratyāhṛte tathā LiP_1,17.7b
tataḥ pradakṣiṇaṃ kṛtvā LiP_1,31.21c
tataḥ prabhākaretyuktaḥ LiP_1,63.73c
tataḥ prabhṛti deveśo LiP_1,70.324a
tataḥ pramuditā viprāḥ LiP_1,33.14a
tataḥ praśemuḥ sarvatra LiP_1,62.28a
tataḥ prasīdatād bhavān LiP_1,105.6a
tataḥ prahasya bhagavān LiP_1,41.59c
tataḥ prahṛṣṭamanasā LiP_1,19.5a
tataḥ prāṇamayo rudraḥ LiP_1,41.42c
tataḥ prādurbabhau tāsāṃ LiP_1,39.36c
tataḥ prāhlādinīṃ vāṇīṃ LiP_1,20.27c
tataḥ prītaś ca bhagavān LiP_1,64.113c
tataḥ prīto gaṇādhyakṣaḥ LiP_1,71.161a
tataḥ plutavatī caiva LiP_1,91.58c
tataḥ śakrasya vacanaṃ LiP_1,107.37a
tataḥ śaniṃ ca tapatīṃ LiP_1,65.5c
tataḥ śukrabṛhaspatī LiP_1,60.5b
tataḥ śuddhāṃbunā snāpya LiP_1,79.14c
tataḥ śuddhimavāpnuyāt LiP_1,89.9d
tataḥ śuddhirbhaviṣyati LiP_1,89.102b
tataḥ śaiśirayoścāpi LiP_1,55.62c
tataḥ ṣaṣṭisahasrāṇi LiP_1,66.18a
tataḥ ṣoḍaśadhā caiva LiP_1,88.4a
tataḥ ṣoḍaśasāhasraṃ LiP_1,48.6a
tataḥ sakalaniṣkalam LiP_1,75.31b
tataḥ sa garuḍadhvajaḥ LiP_1,21.1b
tataḥ sa tena duḥkhena LiP_1,70.264c
tataḥ sattvasthito bhūtvā LiP_1,8.90c
tataḥ sadāśivaḥ svayaṃ LiP_1,30.19a
tataḥ sa duḥkhasaṃtapto LiP_1,66.74c
tataḥ sa nandī saha ṣaṇmukhena LiP_1,71.134a
tataḥ sa paramaṃ jñānam LiP_1,62.32a
tataḥ saptadaśe caiva LiP_1,24.76a
tataḥ sabrahmakā devāḥ LiP_1,94.5a
tataḥ sa bhagavāñśarvaḥ LiP_1,43.53a
tataḥ sa bhagavāndevaḥ LiP_1,22.3a
tataḥ sa bhagavāndevo LiP_1,20.57c
tataḥ sametya tau devau LiP_1,37.38a
tataḥ samprekṣya tān sarvān LiP_1,80.54c
tataḥ samprekṣya madanaṃ LiP_1,101.40a
tataḥ sa vidadhe buddhim LiP_1,70.263a
tataḥ saṃcintya bhagavān LiP_1,71.46a
tataḥ saṃjāyate sarvaṃ LiP_1,60.8c
tataḥ saṃnihito vipraś LiP_1,89.87a
tataḥ saṃvatsarasyānte LiP_1,90.15c
tataḥ saṃhārarūpeṇa LiP_1,96.65c
tataḥ sā divyatoyā ca LiP_1,43.33c
tataḥ sā devamīḍhuṣam LiP_1,69.11b
tataḥ sāsūta tanayaṃ LiP_1,64.46a
tataḥ siddhimavāpsyatha LiP_1,31.19b
tataḥ siddhimavāpsyatha LiP_1,33.12d
tataḥ sūrye punaścānyā LiP_1,55.52a
tataḥ sṛṣṭirabhūttasmāt LiP_1,41.6a
tataḥ sṛṣṭiṃ viśeṣeṇa LiP_1,63.6a
tataḥ sendrāḥ surāḥ sarve LiP_1,72.47c
tataḥ snānaṃ samācaret LiP_1,25.14d
tataḥ sphaṭikasaṃkāśaṃ LiP_1,27.49a
tataḥ svakarmabhiḥ pāpair LiP_1,88.58c
tataḥ svacchandato 'nyāni LiP_1,70.236c
tataḥ svasthānamānīya LiP_1,70.129c
tataḥ svārociṣo dvijāḥ LiP_1,7.23b
tatāpa ca paraṃtapaḥ LiP_1,69.75d
tato gaṇādhipāḥ sarve LiP_1,44.38a
tato garuḍamāruhya LiP_1,62.28c
tato garbho niṣicyate LiP_1,88.54d
tato 'gniśca rasastataḥ LiP_1,3.21b
tato jagāma gaganaṃ LiP_1,96.72c
tato jagmurmudā yutāḥ LiP_1,44.32b
tato jaṭāśritaṃ vāri LiP_1,43.32c
tato 'trāhaṃ samāsthitaḥ LiP_1,92.76b
tato 'tha nārigajavājisaṃkulaṃ LiP_1,80.12a
tato 'tha munisattamau LiP_1,43.7d
tato dīrghā tvanantaram LiP_1,91.58b
tato dīrgheṇa kālena LiP_1,22.18a
tato dīrgheṇa kālena LiP_1,41.39c
tato duḥsvapnaśamanaṃ LiP_1,96.120a
tato devagaṇāḥ sarve LiP_1,72.104a
tato devaḥ prasannātmā LiP_1,31.45a
tato devā nirātaṅkāḥ LiP_1,96.116a
tato devāś ca sendrāś ca LiP_1,44.31a
tato devāsurapitṝn LiP_1,70.198a
tato devāstato 'surāḥ LiP_1,44.38b
tato devāḥ sagandharvāḥ LiP_1,62.39a
tato devyā mahādevaḥ LiP_1,43.36c
tato drakṣyatha deveśaṃ LiP_1,31.20c
tato dvādaśavarṣānte LiP_1,80.58a
tato dvārāṇi sarvāṇi LiP_1,20.30a
tato dvitīyāprabhṛti LiP_1,56.8a
tato 'dhikaṃ mahāghoraṃ LiP_1,96.25c
tato dhyānagatastatra LiP_1,13.5a
tato nārāyaṇaḥ smṛtaḥ LiP_1,70.120b
tato nigṛhya ca hariṃ LiP_1,96.109c
tato niśamya kupitas LiP_1,30.14a
tato niśamya teṣāṃ vai LiP_1,98.16c
tato niśamya bhagavān LiP_1,64.18a
tato niśamya vacanaṃ LiP_1,107.34a
tato nihatya taṃ daityaṃ LiP_1,95.17a
tato 'ntardhānamīśvaraḥ LiP_1,22.15d
tato 'nnaṃ pariśodhayet LiP_1,85.140d
tato 'nyaṃ so 'bhyamanyata LiP_1,70.151d
tato 'nyaṃ so hyamanyata LiP_1,70.144d
tato 'nyān sādhakān sutān LiP_1,70.177d
tato 'nyān so 'sṛjat prabhuḥ LiP_1,70.225d
tato 'nyāṃ prāpya sa prabhuḥ LiP_1,70.224d
tato 'nyāṃ so 'bhyamanyata LiP_1,70.208b
tato bahuvidhaṃ proktaṃ LiP_1,28.3a
tato brahmāṇamasṛjad LiP_1,41.16c
tato brahmāṇamasṛjan LiP_1,41.17c
tato brahmādayastūrṇaṃ LiP_1,95.32c
tato 'bhidhyāyatastasya LiP_1,70.152c
tato 'bhidhyāyatastasya LiP_1,70.196c
tato matparamaṃ bhāvaṃ LiP_1,96.14a
tato manuṣyādhipatiṃ LiP_1,63.44a
tato mandataraṃ nābhyāṃ LiP_1,54.26a
tato mayaḥ svatapasā LiP_1,71.18c
tato mayā mahābhāga LiP_1,20.46c
tato mahātmā bhagavān LiP_1,70.124a
tato mahālayāt tasmāt LiP_1,92.102a
tato mukhātsamutpannā LiP_1,70.204c
tato yajñaḥ smṛtastena LiP_1,71.42a
tato rātrirniyāmikā LiP_1,70.202b
tato 'rvāksrotasas tu te LiP_1,70.153d
tato 'rvāksrotasāṃ sargaḥ LiP_1,70.166a
tato labdhvā vimucyate LiP_1,76.38b
tato varṣasahasraṃ tu LiP_1,14.11a
tato varṣasahasrāttu LiP_1,20.45a
tato varṣasahasrānta LiP_1,13.17c
tato varṣasahasrānte LiP_1,12.11c
tato varṣasahasrānte LiP_1,17.67a
tato varṣasahasrānte LiP_1,20.23c
tato vijñāya deveśaṃ LiP_1,17.71c
tato vidyeśvarāstviha LiP_1,50.19d
tato vināyakaḥ sākṣād LiP_1,72.44c
tato viveśa bhagavān LiP_1,30.27a
tato viśvajidantaiś ca LiP_1,77.96a
tato viṣṇustataḥ śakro LiP_1,44.35a
tato visphuritādharaḥ LiP_1,96.36d
tato vismayanārthāya LiP_1,36.58a
tato vismayamāpannaḥ LiP_1,22.28a
tato viṃśatimaścaiva LiP_1,24.94c
tato vai nandinaṃ dṛṣṭvā LiP_1,71.143c
tato vai bandhayeddiśaḥ LiP_1,85.76d
tato vyakto mahātejā LiP_1,96.64c
tato vyatīte kāle tu LiP_1,40.61c
tato 'śvāṃścodayāmāsa LiP_1,72.33a
tato 'ṣṭādaśame caiva LiP_1,24.85c
tato 'sṛjacca saṃkalpaṃ LiP_1,70.185a
tato 'sṛjat sa bhūtāni LiP_1,70.250c
tato 'smākaṃ suraśreṣṭhāḥ LiP_1,104.5a
tato 'sya jaghanātpūrvam LiP_1,70.200a
tato 'sya netrajo vahnir LiP_1,101.41a
tato 'sya pārśvataḥ śvetāḥ LiP_1,11.6c
tato 'sya pārśvato divyāḥ LiP_1,13.16a
tato 'sya māturāhārāt LiP_1,88.56a
tato 'syā lohitatvena LiP_1,23.9c
tato hatvā jarāsaṃdhaṃ LiP_1,66.79a
tato hālāhalāśanaḥ LiP_1,64.86b
tato hyanujñāṃ prāpyaivaṃ LiP_1,65.170a
tato hyanyāṃ punarbrahmā LiP_1,70.213a
tatkathaṃ tvāmahaṃ vidyāṃ LiP_1,62.34c
tatkarmaṇā vināpyeṣa LiP_1,90.3a
tatkāyopari suvrate LiP_1,92.164d
tatkuruṣva bhavāniha LiP_1,95.54d
tatkuruṣva yathepsitam LiP_1,103.57d
tatkurvanmatpriyaḥ sadā LiP_1,85.134b
tatkṛtvā na ca pāpīyān LiP_1,72.44a
tatkrodhaṃ ye kariṣyanti LiP_1,85.175c
tatkṣaṇāttripuraṃ dagdhvā LiP_1,72.114c
tatkṣaṇādeva dṛśyate LiP_1,96.62d
tatkṣaṇādeva sakalaṃ LiP_1,97.28c
tatkṣaṇādeva saṃtyajet LiP_1,107.41b
tatkṣaṇādeva suvratāḥ LiP_1,103.3b
tatkṣaṇādbhasma vai kṛtam LiP_1,72.111b
tatkṣayācca śarīreṇa LiP_1,86.113c
tatkṣayāddhi bhavenmuktir LiP_1,86.103a
tattatkāleṣu dehinām LiP_1,86.36d
tattadguṇavate deyaṃ LiP_1,10.21a
tattadrasānvitaṃ tasya LiP_1,9.34a
tattadvarṇais tathā cūrṇaiḥ LiP_1,77.87a
tattadviddhi gaṇādhyakṣa LiP_1,96.29c
tattadviddhi caturvaktra LiP_1,17.28a
tattadviddhi śivātmakam LiP_1,75.27b
tattanmantrādhidevānāṃ LiP_1,25.24c
tattamaḥ pratinunnaṃ vai LiP_1,70.265c
tat tasya phalam āpnuyāt LiP_1,98.190d
tat tasya bhavati prāpyaṃ LiP_1,88.17a
tattāpabhayavarjitam LiP_1,9.36b
tattu ṣoḍaśadhocyate LiP_1,74.15d
tattejaso 'pi māhātmyaṃ LiP_1,96.54c
tattoye bhānusomāgni- LiP_1,25.20c
tattvam ādyam anuttamam LiP_1,70.27b
tattvamādyaṃ bhavāneva LiP_1,36.6a
tattvaṃ saṃhartumicchasi LiP_1,95.58b
tattvātattvavivekātmā LiP_1,98.88c
tattvāt tattvatamaṃ bhavān LiP_1,95.22b
tattvānām agrajo yasmān LiP_1,70.14a
tattvānāmaviniścayaḥ LiP_1,39.54d
tattvāyātiguṇāya ca LiP_1,21.30d
tatpadaṃ samupāsyate LiP_1,91.56d
tatpadmakarṇikāmadhye LiP_1,41.22a
tatparasya dvijasya tu LiP_1,42.2b
tatpāpaiḥ patanaṃ bhavet LiP_1,85.169d
tatpuṇyaṃ koṭiguṇitaṃ LiP_1,82.118a
tatpuruṣāya namo 'stu LiP_1,72.142c
tatpurūravase prādād LiP_1,65.30c
tatpūrvābhimukhaṃ vaśyaṃ LiP_1,85.113a
tat pratidhvastakalaśaṃ LiP_1,100.33c
tatprapadye maheśvaram LiP_1,88.51b
tatprabhāvaṃ hi sāṃpratam LiP_1,92.1d
tatprayuktastu yo yogī LiP_1,91.52c
tatphalaṃ koṭiguṇitaṃ LiP_1,76.26a
tatphalaṃ koṭiguṇitaṃ LiP_1,78.10a
tatphalaṃ pravadāmyaham LiP_1,77.17d
tatphalaṃ pravadāmyaham LiP_1,77.20b
tatphalaṃ labhate sarvaṃ LiP_1,77.98c
tatphalaṃ vaktumarhasi LiP_1,77.2d
tatphalaṃ sakalaṃ labdhvā LiP_1,77.13c
tatphalaṃ sakalaṃ labdhvā LiP_1,77.18c
tatphalaṃ samavāpnoti LiP_1,92.183a
tatyajuś ca mahādevaṃ LiP_1,71.81a
tatra kālaṃ jariṣyāmi LiP_1,24.109a
tatra candraprabhaṃ śambhor LiP_1,52.24c
tatra caiṣā tu yā mātrā LiP_1,91.63a
tatra jambūphalāhārāḥ LiP_1,48.32c
tatra jāmbūnadaṃ nāma LiP_1,52.43a
tatra jīvanti mānavāḥ LiP_1,52.37b
tatra tatpuruṣatvena LiP_1,23.16a
tatra tatpratikṛtaṃ tadā surair LiP_1,95.14a
tatratatra kṛtasthānāḥ LiP_1,72.18c
tatratatra caturvaktrā LiP_1,3.34a
tatratatra vibhoḥ śiṣyāś LiP_1,7.10a
tatra tatrācalābhavan LiP_1,70.134d
tatra te tu vyavasthitāḥ LiP_1,40.77b
tatra te munayaḥ sarve LiP_1,11.9a
tatra teṣāṃ mahādevaḥ LiP_1,47.17c
tatra te stambhitāstena LiP_1,102.51a
tatra pitrā suśailena LiP_1,92.165a
tatra bhaktyā yathānyāyam LiP_1,81.11c
tatra bhuktvā mahābhogān LiP_1,76.5c
tatra bhuktvā mahābhogān LiP_1,76.16a
tatra bhuktvā mahābhogān LiP_1,76.26c
tatra bhuktvā mahābhogān LiP_1,76.34c
tatra bhuktvā mahābhogān LiP_1,76.37c
tatra bhuktvā mahābhogān LiP_1,76.54c
tatra bhuktvā mahābhogān LiP_1,77.103a
tatra bhūtapaterdevāḥ LiP_1,51.16c
tatra bhūtavanaṃ nāma LiP_1,51.7c
tatra yadrasasambhavam LiP_1,8.112d
tatra yā sā mahābhāgā LiP_1,70.327c
tatra yogapradānāya LiP_1,24.72c
tatra vakṣasi dhārayet LiP_1,91.42b
tatra vedaśiro nāma LiP_1,24.68c
tatra vaimānikānāṃ tu LiP_1,4.37c
tatra śiṣyāḥ śikhāyuktā LiP_1,24.14a
tatra śṛṅgāṭakākāraṃ LiP_1,92.154c
tatra śete niśīśvaraḥ LiP_1,54.55d
tatra śrutisamūhānāṃ LiP_1,24.140a
tatra sabrahmakā devāḥ LiP_1,106.27a
tatra saṃdhyāṃśake kāle LiP_1,40.62c
tatra sākṣādvṛṣāṅkastu LiP_1,53.10a
tatra sūkṣmapravṛttistu LiP_1,88.12c
tatrājagmurgaṇeśvarāḥ LiP_1,103.34b
tatrājagmurmudānvitāḥ LiP_1,103.12d
tatrājagmurmudā yutāḥ LiP_1,44.3f
tatrājagmus tathā devās LiP_1,103.24c
tatrājagmustadā puram LiP_1,103.35d
tatrānandamayo bhavet LiP_1,75.5d
tatrāntarbaddhamālā sā LiP_1,71.146c
tatrāndhakaṃ mahādaityaṃ LiP_1,92.187c
tatrāpi ca bhaviṣyanti LiP_1,24.21c
tatrāpi ca mahāsattva LiP_1,23.10c
tatrāpi ca mahāsattva LiP_1,23.15a
tatrāpi jagṛhuḥ sarve LiP_1,39.48a
tatrāpi tīrthaṃ tīrthajñe LiP_1,92.161a
tatrāpi devadevasya LiP_1,51.21a
tatrāpi punarevāhaṃ LiP_1,24.63c
tatrāpi mama te putrā LiP_1,24.37c
tatrāpi mama te putrā LiP_1,24.40c
tatrāpi mama te putrā LiP_1,24.44c
tatrāpi mama te putrā LiP_1,24.50a
tatrāpi mama te putrā LiP_1,24.53c
tatrāpi mama te putrā LiP_1,24.57a
tatrāpi mama te putrā LiP_1,24.61a
tatrāpi mama te putrā LiP_1,24.65a
tatrāpi mama te putrā LiP_1,24.70a
tatrāpi mama te putrā LiP_1,24.74a
tatrāpi mama te putrā LiP_1,24.78c
tatrāpi mama te putrā LiP_1,24.88c
tatrāpi mama te putrā LiP_1,24.92c
tatrāpi mama te putrā LiP_1,24.97c
tatrāpi mama te putrā LiP_1,24.101c
tatrāpi mama te putrā LiP_1,24.105c
tatrāpi mama te putrā LiP_1,24.116a
tatrāpi mama te putrā LiP_1,24.119a
tatrāpi mama te putrā LiP_1,24.131a
tatrāpi mama te putrāś LiP_1,24.24c
tatrāpi mama te śiṣyā LiP_1,24.18c
tatrāpi mama te śiṣyā LiP_1,24.32c
tatrāpi mama te śiṣyā LiP_1,24.110a
tatrāpi mama te śiṣyā LiP_1,24.113a
tatrāpi mama te śiṣyā LiP_1,24.122c
tatrāpi śatadhā kṛtvā hy LiP_1,51.29c
tatrāpi sagaṇaḥ sāmbaḥ LiP_1,51.28a
tatrāvāhya mahādevaṃ LiP_1,77.71a
tatrāṣṭaguṇamaiśvaryaṃ LiP_1,88.8a
tatrāsīno yataḥ śarvaḥ LiP_1,52.7c
tatrāste balavāṃstadā LiP_1,71.22d
tatrāste śaṅkaro 'vyayaḥ LiP_1,51.26d
tatrāsya jaladarśanam LiP_1,9.33b
tatrāhaṃ kālasaṃkāśaḥ LiP_1,23.19c
tatrendrapadmodbhavaviṣṇumukhyāḥ sureśvarā vipravarāś ca sarve LiP_1,93.10/a
tatraikacittatā dhyānaṃ LiP_1,8.43c
tatraiva ca mahāyaśāḥ LiP_1,67.25b
tatraiva ca vimucyate LiP_1,76.40d
tatraiva dadṛśurdevā LiP_1,80.36a
tatraiva nikhilaṃ surāḥ LiP_1,19.16b
tatraiva parivartate LiP_1,85.181b
tatraiva parivartate LiP_1,88.69b
tatraiva parivartate LiP_1,88.70b
tatraiva pāduke divye LiP_1,92.154a
tatraiva pravilīyate LiP_1,60.8d
tatraiva bhagavān jāto LiP_1,103.79c
tatraiva sa vimucyate LiP_1,76.18d
tatraiva sa vimucyate LiP_1,76.55b
tatraiva sa vimucyate LiP_1,83.19d
tatraiva himavatpṛṣṭhe LiP_1,24.96c
tatraivāntaradhīyata LiP_1,19.14d
tatraivāntaradhīyata LiP_1,24.149d
tatraivāntaradhīyata LiP_1,37.40d
tatraivāntaradhīyata LiP_1,42.13d
tatraivāntaradhīyata LiP_1,64.23d
tatraivāntaradhīyata LiP_1,64.106d
tatraivāntaradhīyata LiP_1,96.114d
tatraivāntaradhīyata LiP_1,107.64d
tatraivāvirabhūddhantuṃ LiP_1,95.15c
tatsamaṃ paribhāṣitam LiP_1,15.14d
tatsamā hyurudehatvān LiP_1,70.131a
tatsarvamaham eveti LiP_1,86.73a
tatsarvaṃ kramayogena hy LiP_1,88.8c
tatsarvaṃ kṣantumarhasi LiP_1,31.34b
tatsarvaṃ dahate bhasma LiP_1,34.17a
tatsarvaṃ bhagavāneva LiP_1,31.43c
tatsarvaṃ vistarātsūta LiP_1,88.1e
tatsarvaṃ śūladānena LiP_1,84.13c
tatsarvaṃ sahasā labhet LiP_1,92.189d
tatsutāḥ puṇyakarmaṇaḥ LiP_1,68.14b
tatsthāne yo yatirbhavet LiP_1,92.7d
tathā kanakapītāṃ sa LiP_1,5.42a
tathā kanyādvayaṃ ca sā LiP_1,5.16d
tathā karkaṭakaḥ śubhaḥ LiP_1,82.75b
tathā karkoṭakaḥ smṛtaḥ LiP_1,55.29b
tathā karmendriyāṇi ca LiP_1,86.73d
tathā kalpā yugaiḥ sārdhaṃ LiP_1,40.91c
tathā kārayitā caiva LiP_1,28.12c
tathā kārtayugānāṃ tu LiP_1,40.82c
tathā kāryā ratau cāpi LiP_1,8.22c
tathā kiṃnaragandharvān LiP_1,63.40a
tathā kumudaṣaṇḍaiś ca LiP_1,51.24a
tathā kuryādvicakṣaṇaḥ LiP_1,8.21d
tathā kṛṣṇāgarūdbhavam LiP_1,81.16d
tathā kṛṣṇāgarūdbhavam LiP_1,81.34b
tathā koṭidvayaṃ dvijāḥ LiP_1,53.42b
tathā khecarā devasaṃghāstadānīm LiP_1,105.10b
tathā gugguludhūpaṃ ca LiP_1,81.17a
tathā gomāyukeśvare LiP_1,1.3d
tathā gomithunaṃ caiva LiP_1,83.18a
tathā candramasaṃ devaṃ LiP_1,100.17c
tathā ca brahmavistaraiḥ LiP_1,91.71d
tathā ca sārdhaṃ girirājaputryā LiP_1,71.134b
tathā cātmatrayaṃ kramāt LiP_1,28.1d
tathā cādyantaparvasu LiP_1,85.68b
tathā cānāgateṣu vai LiP_1,7.29d
tathā cānte japedbījaṃ LiP_1,85.103c
tathā cānyeṣu bhavati LiP_1,40.90a
tathā cābhyantaraṃ caret LiP_1,8.32b
tathā cāṣṭavidhena ca LiP_1,88.79d
tathā cāṣṭahayaḥ smṛtaḥ LiP_1,57.4d
tathā cekṣurasena ca LiP_1,27.33d
tathā cetayitavyaṃ ca LiP_1,86.76c
tathā caikaśatī kramāt LiP_1,4.6d
tathā caikaśatī mune LiP_1,39.12b
tathā caiva tapasvinām LiP_1,10.2b
tathā caiva dhanāvahaḥ LiP_1,103.20d
tathā caiva pitāmahaḥ LiP_1,43.15b
tathā caivādhibhautikam LiP_1,9.8d
tathā caivāmareśvare LiP_1,77.40b
tathā caivaikapāṭalā LiP_1,70.332b
tathā caivaikapāṭalā LiP_1,101.6d
tathā copadiśaś ca ha LiP_1,72.16b
tathā copapurāṇānāṃ LiP_1,26.27c
tathā chinnāś ca bhinnāśca LiP_1,88.60c
tathā jāṃbavatī caiva LiP_1,69.78a
tathā jñānapradarśakān LiP_1,7.14b
tathāṇḍāvaraṇāṣṭakam LiP_1,87.20b
tathāṇḍāvaraṇeṣu ca LiP_1,53.49d
tathā tapatyasau sūryas LiP_1,55.71a
tathā tamasi sattve ca LiP_1,70.74c
tathā tāmarasā caiva LiP_1,63.70c
tathā tālavane proktam LiP_1,49.60c
tathātiṣṭhan samantataḥ LiP_1,107.52d
tathā tiṣye tu śūlinaḥ LiP_1,7.9d
tathā turvasunāpi ca LiP_1,67.4b
tathā tu saṃtiṣṭhati jīvalokaḥ LiP_1,40.93c
tathā tvaśūnyāya ca liṅgine ca LiP_1,72.161b
tathā daśasahasrāṇāṃ LiP_1,4.27c
tathāditye ca suvratāḥ LiP_1,86.84d
tathā duṣṭakṣitīśānāṃ LiP_1,69.80c
tathā devaḥ kṛtaṃjayaḥ LiP_1,7.17b
tathā daityāntakaḥ prabhuḥ LiP_1,103.29b
tathā dvādaśadhā caiva LiP_1,86.120c
tathā dvādaśamūrtibhiḥ LiP_1,77.75b
tathā dvijavarairapi LiP_1,80.33b
tathādhyayanalakṣaṇam LiP_1,2.32b
tathā namucipūrvakaiḥ LiP_1,45.21b
tathā nātibhave namaḥ LiP_1,16.10b
tathā niṃbavane sthitiḥ LiP_1,49.62b
tathānugraha eva ca LiP_1,9.48b
tathāntareṇa puṇyena LiP_1,27.43c
tathāntaḥ saṃsthitaṃ devaṃ LiP_1,88.79a
tathānyā devarakṣitā LiP_1,69.40d
tathānyānapi pātakān LiP_1,15.3b
tathānyāni kṛtaṃ yugam LiP_1,4.27b
tathānyāni ca pāpāni LiP_1,15.30a
tathānyāni ca rudrasya LiP_1,2.52c
tathānyā bahavaḥ sṛṣṭās LiP_1,41.47a
tathānyāścaiva jātayaḥ LiP_1,70.239d
tathānyāḥ sarvalokeṣu LiP_1,82.72a
tathānye ca divaukasaḥ LiP_1,102.36b
tathānye ca surottamāḥ LiP_1,95.60b
tathānye bahavaḥ surā LiP_1,102.22b
tathānyeṣāmapi prabho LiP_1,16.32d
tathānyeṣāmapi sthitiḥ LiP_1,10.36d
tathānyeṣāṃ divaukasām LiP_1,100.16b
tathānyeṣāṃ niketanam LiP_1,48.19b
tathānyeṣāṃ mahātmanām LiP_1,49.61b
tathānyeṣāṃ mahātmanām LiP_1,50.16d
tathānyeṣāṃ mahātmanām LiP_1,51.20d
tathānyeṣāṃ maheśvaraḥ LiP_1,100.45b
tathānyeṣāṃ surottamāḥ LiP_1,72.35b
tathānyeṣu ca lokeṣu LiP_1,87.21c
tathānyair bhaganetrahā LiP_1,97.12b
tathānyair maṅgalaiḥ śubhaiḥ LiP_1,40.15d
tathānyairmaṇimukhyaiś ca LiP_1,51.2a
tathānyairvividhākārair LiP_1,48.20c
tathānyair vividhair vīrais LiP_1,45.21c
tathānyaiś ca niṣevitam LiP_1,45.16d
tathā pañcaśikho dvijāḥ LiP_1,72.80b
tathā pañcaśikho muniḥ LiP_1,7.42b
tathā pañcaśikho muniḥ LiP_1,24.41d
tathā pañcākṣarasya vai LiP_1,92.182b
tathā paricayātsvāsthyaṃ LiP_1,8.54c
tathā parvatakaḥ śubhaḥ LiP_1,103.19b
tathā pāpaṃ praṇaśyati LiP_1,91.69d
tathā pāpaṃ vilīyeta LiP_1,85.172a
tathā pāpāni suvrata LiP_1,15.4b
tathā pāśupataṃ prabhum LiP_1,76.63d
tathā pāśupateśvaram LiP_1,92.135b
tathāpi tasmai dātavyā LiP_1,103.43a
tathāpi tena vadhyāś ca LiP_1,78.22c
tathāpi devā dharmiṣṭhāḥ LiP_1,72.107a
tathāpi na ca kartavyaṃ LiP_1,90.10a
tathāpi bahulā dṛṣṭā LiP_1,75.26c
tathāpi bhaktāḥ parameśvarasya LiP_1,77.4a
tathāpi bhaktyā vilapantamīśa LiP_1,72.166c
tathāpi bhartṛrahitā LiP_1,64.38a
tathāpi bhartṝn svāṃs tyaktvā LiP_1,71.89c
tathāpi yajamānena LiP_1,71.55c
tathāpi śṛṇu lokasya LiP_1,64.72c
tathāpi śṛṇu sāṃpratam LiP_1,101.25b
tathāpi śraddhayā dṛśyaḥ LiP_1,79.3c
tathāpyayutamātreṇa LiP_1,15.15a
tathāpyasṛjadacyutaḥ LiP_1,37.22b
tathāpy āsahamāyayā LiP_1,71.86b
tathā prajananaṃ punaḥ LiP_1,8.88d
tathāpratihataḥ kvacit LiP_1,88.20b
tathā prākāmyameva ca LiP_1,34.21b
tathā prāsaṃgikāni ca LiP_1,15.5b
tathā proṣṭhapadā tathā LiP_1,82.80d
tathā bāṇasya suvratāḥ LiP_1,77.34d
tathā buddhīndriyāṇi ca LiP_1,28.8d
tathā buddhīndriyāṇi ca LiP_1,73.15d
tathā buddhīndriyāṇi ca LiP_1,77.79b
tathābhūtamahaṃ dṛṣṭvā LiP_1,17.14a
tathābhūtaṃ ca śaṅkaram LiP_1,29.23b
tathābhūtaṃ prasūyate LiP_1,89.113d
tathābhūtaṃ haro harim LiP_1,98.163b
tathā bhūtādikaḥ punaḥ LiP_1,5.6b
tathābhūtāḥ surottamāḥ LiP_1,98.7b
tathā mātāmahādayaḥ LiP_1,82.67d
tathā mārakataiścaiva LiP_1,77.69a
tathāmbhaḥ pṛthivī tathā LiP_1,73.17b
tathāyāmapramāṇataḥ LiP_1,57.14d
tathā yuktaṃ caredbhaikṣyaṃ LiP_1,89.13c
tathā yuñjīta śāstravit LiP_1,91.40b
tathā ramaṇake jīvā LiP_1,52.15c
tathā rudragaṇasya ca LiP_1,49.62d
tathā rudrasya ceṣṭitam LiP_1,2.52b
tathā rudraṃ ca śobhanam LiP_1,64.77b
tathā liṅgamanuttamam LiP_1,74.4d
tathāvarteṣu yoginām LiP_1,7.31b
tathā varṣasahasreṣu LiP_1,71.16a
tathā vācā ca suvratāḥ LiP_1,85.177d
tathā vāmīyakena ca LiP_1,27.40d
tathā vāsukinā śubham LiP_1,45.16b
tathā vikriyate na ca LiP_1,88.25d
tathāvidhaṃ sa bhagavān LiP_1,16.4c
tathā vedavratena ca LiP_1,27.43b
tathā vai kāyikaiḥ punaḥ LiP_1,72.181d
tathā vai caikapāṭalā LiP_1,82.14d
tathā vai jambukeśvare LiP_1,77.42b
tathā vai dantadhāvanam LiP_1,89.105b
tathā vai dhyāyamānasya LiP_1,14.8c
tathā vai niyatavratāḥ LiP_1,92.110d
tathā vai puñjikasthalā LiP_1,55.47b
tathā vai buddhipūrvakam LiP_1,70.139d
tathā vai brahmaṇā kṛtam LiP_1,92.69b
tathā vai bhūṣaṇāni ca LiP_1,27.48b
tathā vai mārgaśīrṣake LiP_1,81.21d
tathā vai rājatena vā LiP_1,27.37d
tathā vai viśvakarmaṇā LiP_1,71.162d
tathā vaiśeṣikeṣu ca LiP_1,10.6d
tathā vai śvetalohitaḥ LiP_1,4.48b
tathā vai samavartata LiP_1,70.87b
tathā vyādhyādyupadravāḥ LiP_1,39.66d
tathā śaṅkhapadaṃ diśām LiP_1,58.14b
tathā śatasahasrāṇi LiP_1,4.29c
tathā śāntidvayena ca LiP_1,25.23d
tathā śivapraṇīdhānaṃ LiP_1,8.40c
tathā śīghraṃ pravartate LiP_1,54.17d
tathā śuddhavatī śubhā LiP_1,48.17b
tathā śuṣmāyaṇiḥ śuciḥ LiP_1,7.18b
tathā śailavanaspatīn LiP_1,70.179d
tathā ṣoḍaśadhā sthitam LiP_1,86.28d
tathā ṣoḍaśarūpakam LiP_1,9.25d
tathāṣṭacatvāriṃśac ca LiP_1,9.28a
tathāṣṭacatvāriṃśacca LiP_1,86.30a
tathāṣṭāṣṭakamūrtaye LiP_1,72.135d
tathā samārabhedyogaṃ LiP_1,88.76c
tathā samīraṇo 'svastho LiP_1,8.52c
tathā sarvamabhūtkila LiP_1,70.323d
tathā sarvamayaṃ caiva LiP_1,88.13c
tathā sarvāntareṣu vai LiP_1,7.13d
tathā sarvāntareṣu vai LiP_1,7.21d
tathā saṃnihitānāṃ ca LiP_1,89.79c
tathā saṃbandhibāndhavaiḥ LiP_1,44.44b
tathā saṃbandhibāndhavaiḥ LiP_1,92.179d
tathā saṃmārjanena ca LiP_1,89.66b
tathā saṃyamanīṃ prāpya LiP_1,54.8c
tathā sukṛtakarmā tu LiP_1,88.32c
tathā sūtre tu śobhane LiP_1,27.7b
tathā saurāṇi sūktāni LiP_1,26.7a
tathā stuto mahādevo LiP_1,12.5c
tathāstviti ca so 'bravīt LiP_1,23.50d
tathāstviti janārdanam LiP_1,36.32b
tathāstviti tathā prāha LiP_1,98.193c
tathā sruksruvayorapi LiP_1,89.61d
tathā svanāmadheyeṣu LiP_1,61.47c
tathā svāyaṃbhuve 'pi vā LiP_1,77.44d
tathā hārapure devi LiP_1,92.163c
tathā hyagniś ca dakṣiṇe LiP_1,59.17d
tathā hyaṅgārakāśanaḥ LiP_1,72.81b
tathā hyācamanīyakam LiP_1,27.46d
tathā hyācamanīyārthaṃ LiP_1,27.10a
tathā hyālokya pārvatīm LiP_1,10.40d
tathā hy udarabandhanaiḥ LiP_1,71.123b
tatheti cābruvandevāḥ LiP_1,72.42a
tathetyuvāca tasyā vai LiP_1,69.24a
tathendradhanuṣā punaḥ LiP_1,72.23d
tathendrapadmodbhavaviṣṇumukhyāḥ LiP_1,72.73a
tathendreśvaram adbhutam LiP_1,92.152b
tatheṣṭānnābhinandati LiP_1,10.26d
tathaikadaṃṣṭrāgramukhāgrakoṭi- LiP_1,94.14a
tathaikādaśadhā punaḥ LiP_1,3.5b
tathaināṃ putrakāmasya LiP_1,13.11a
tathaiva kesarītyukto LiP_1,53.19a
tathaiva gurusaṃparkāt LiP_1,85.171a
tathaiva ca kaseruke LiP_1,52.27b
tathaiva ca yathāvidhi LiP_1,89.42d
tathaiva ca vadāmi vaḥ LiP_1,8.17d
tathaiva ca sanandanaḥ LiP_1,20.86b
tathaiva cordhvakalpeṣu LiP_1,7.22c
tathaiva jātaṃ nayanaṃ lalāṭe LiP_1,106.17a
tathaiva dṛṣṭāḥ kārtsnyena LiP_1,20.44c
tathaiva paruṣādibhiḥ LiP_1,89.98b
tathaiva prapitāmahāḥ LiP_1,82.67b
tathaiva bāhyataḥ sūryo LiP_1,55.15a
tathaiva bhagavān viṣṇuḥ LiP_1,17.46a
tathaiva mama sāyujyaṃ LiP_1,92.183c
tathaiva yajñapātrāṇāṃ LiP_1,89.62a
tathaiva vikṛtānanaḥ LiP_1,103.14d
tathaiva viprā vijñānaṃ LiP_1,86.133c
tathaiva vividhānyapi LiP_1,15.3d
tathaiva samupasthitaḥ LiP_1,102.31b
tathaiva surasattamāḥ LiP_1,102.51b
tathaivaṃ muniśārdūla LiP_1,26.14c
tathaivānāgatānyapi LiP_1,70.23b
tathaivānyaṃkareṇa vā LiP_1,85.146d
tathaivāpsarasāvubhe LiP_1,55.60d
tathaivāstambhayad vibhuḥ LiP_1,102.39b
tathaivopavratāni ca LiP_1,90.6d
tathodagayane sūryaḥ LiP_1,54.20c
tathopapātakaiścaiva LiP_1,77.62c
tathauṃkārakasaṃjñitam LiP_1,92.137b
tathauṃkāramayo yogī LiP_1,91.45a
tathauṃkāramayo yogī tv LiP_1,91.49a
tathyam etaditi taṃ nirīkṣya sā LiP_1,64.70c
tathyameva na saṃśayaḥ LiP_1,107.44b
tadaṅgaṇādahaṃ śaṃbhos LiP_1,42.15a
tadacakṣustadaśrotraṃ LiP_1,86.54a
tadajaṃ cinmayaṃ dvijāḥ LiP_1,86.56b
tadajātamabhūtaṃ ca LiP_1,86.54c
tadadṛśyaṃ tadagrāhyam LiP_1,86.53c
tadanantamagocaram LiP_1,86.58b
tadantare śivaṃ devāḥ LiP_1,95.31c
tadantaṃ tasya jīvitam LiP_1,91.27d
tadantaṃ tasya jīvitam LiP_1,91.31d
tadantaṃ tasya jīvitam LiP_1,91.34d
tadante ye labhantyuta LiP_1,10.4d
tadante śivatāṃ vrajet LiP_1,44.49d
tadapāṇi apādakam LiP_1,86.54b
tadapyatra mṛṣā hyāsīd LiP_1,64.40c
tadabhāvādbhramatyasau LiP_1,86.20d
tadabhāvādvicārataḥ LiP_1,86.95d
tadabhyāso haratyenaṃ LiP_1,88.65c
tadarthaṃ smṛtavān rudro LiP_1,96.3c
tadardhaṃ kevale pāpe LiP_1,15.17a
tadardhaṃ tiṣyamucyate LiP_1,39.11d
tadardhaṃ parikīrtitam LiP_1,85.218b
tadardhaṃ mānase punaḥ LiP_1,15.7d
tadardhaṃ varṣakatrayam LiP_1,72.40d
tadardhaṃ vācike vatsa LiP_1,15.7c
tadardhārdhena vā rudram LiP_1,81.28c
tadardhena ca vāruṇīm LiP_1,15.11b
tadardhenāpi pūjayet LiP_1,81.28b
tadardhenaiva suvratāḥ LiP_1,89.43d
tadaśabdaṃ dvijottamāḥ LiP_1,86.54d
tadaśītyadhikaṃ vibhuḥ LiP_1,54.15d
tadasteyaṃ samāsataḥ LiP_1,8.15d
tadasnigdhamalohitam LiP_1,86.56d
tadahnā prāpnute kalau LiP_1,40.47d
tadaṃśaṃ tasya tadbalam LiP_1,96.50b
tadā ṛtañjayo nāma LiP_1,24.86a
tadākāratayā so 'pi LiP_1,76.53c
tadākāśaṃ ca vijñānaṃ LiP_1,86.133a
tadākhyāste bhavanti ca LiP_1,61.9b
tadā girivarottame LiP_1,24.109b
tadā cakre matiṃ dhīmān LiP_1,64.43c
tadā caturyugāvasthe LiP_1,24.10a
tadācalatvād acalāḥ LiP_1,70.135a
tadā cāpi bhaviṣyāmi LiP_1,24.28a
tadājñayā tataṃ sarvaṃ LiP_1,86.141c
tadā jñānamiti smṛtam LiP_1,86.100b
tadājñāṃ munipuṅgavāt LiP_1,44.47b
tadā tadāpanetavyaṃ LiP_1,96.96c
tadā tadāvatīrṇastvaṃ LiP_1,96.22a
tadā tayorvinirgataḥ LiP_1,105.11a
tadā tasya suto yaś ca LiP_1,101.45a
tadā tasya snuṣā prāha LiP_1,64.10a
tadā tasyaiva tu gataṃ LiP_1,69.84a
tadā taṃ kalpamāhurvai LiP_1,37.20a
tadātiṣṭhatsamāhitaḥ LiP_1,64.18d
tadā tiṣṭhanti sāyujyaṃ LiP_1,87.25a
tadā tu devendraraviprakāśāḥ LiP_1,72.71b
tadā tuṣṭuvuścaikadantaṃ sureśāḥ LiP_1,105.10c
tadā tu sarvabhūtānāṃ LiP_1,39.54a
tadā tejāṃsi sarvāṇi LiP_1,96.64a
tadā te romaharṣaṇam LiP_1,59.1d
tadātmāno dvijarṣabhāḥ LiP_1,45.4b
tadātmā yogavidyayā LiP_1,6.22b
tadā tvapararātraś ca LiP_1,54.9c
tadā tvamapi suvrata LiP_1,98.185b
tadā tvalpena kālena LiP_1,40.45c
tadātha garvabhinnasya LiP_1,95.15a
tadātha nandī girirājakalpam LiP_1,72.52b
tadātha labdhvā bhagavān LiP_1,37.24c
tadā dakṣiṇamārgastho LiP_1,57.23c
tadādityādṛte hyeṣā LiP_1,60.11c
tadādiśyaiva bhūpatim LiP_1,64.3b
tadā devīṃ girīndrajām LiP_1,92.120b
tadā devīṃ bhavaṃ dṛṣṭvā LiP_1,44.45a
tadā drakṣyasi māṃ caivaṃ LiP_1,19.14a
tadā dharāmbhasi vyāptā hy LiP_1,41.2c
tadānandaṃ tadacyutam LiP_1,86.57d
tadāpaśyatsanātanam LiP_1,17.50d
tadā pārśve sthito nandī LiP_1,25.3a
tadāpyahaṃ tvayā jñātaḥ LiP_1,23.23a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.21a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.24a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.32a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.36c
tadāpyahaṃ bhaviṣyāmi LiP_1,24.44a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.52c
tadāpyahaṃ bhaviṣyāmi LiP_1,24.56a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.60a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.68a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.73a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.77a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.86c
tadāpyahaṃ bhaviṣyāmi LiP_1,24.91c
tadāpyahaṃ bhaviṣyāmi LiP_1,24.95c
tadāpyahaṃ bhaviṣyāmi LiP_1,24.100c
tadāpyahaṃ bhaviṣyāmi LiP_1,24.104a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.112a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.115c
tadāpyahaṃ bhaviṣyāmi LiP_1,24.118a
tadāpyahaṃ bhaviṣyāmi LiP_1,24.121c
tadāpyahaṃ bhaviṣyāmi LiP_1,24.127a
tadā prakāśate bhānuḥ LiP_1,41.35c
tadā prabhāvato gaurī LiP_1,72.88c
tadāprabhṛti kalpaś ca LiP_1,16.26c
tadāprabhṛti cauṣadhyaḥ LiP_1,39.45c
tadāprabhṛti taṃ kṛṣṇaṃ LiP_1,108.10a
tadāprabhṛti taṃ prāhur LiP_1,41.36c
tadāprabhṛti taṃ prāhuḥ LiP_1,98.177c
tadāprabhṛti te devāḥ LiP_1,80.56c
tadāprabhṛti māmāhurh LiP_1,17.38c
tadāprabhṛti lokeṣu LiP_1,19.15a
tadāprabhṛti lokeṣu LiP_1,34.9a
tadā prabhṛti loke 'smin LiP_1,105.29a
tadāprabhṛti vai mokṣa- LiP_1,87.11a
tadāprabhṛti śakrādyāḥ LiP_1,73.29a
tadāprabhṛti śaṅkaram LiP_1,98.187b
tadāprabhṛti śaṅkaraḥ LiP_1,96.115b
tadā prāha mahādevaḥ LiP_1,98.169a
tadā bhavati vai brahmā LiP_1,70.116c
tadābhavadṛṣirveda LiP_1,17.57c
tadābhyarcyaiva śaṅkaram LiP_1,64.105b
tadā manasi saṃjātaṃ LiP_1,9.11a
tadāmarapatiḥ śrīmān LiP_1,101.17a
tadā muktiḥ kṣaṇādeva LiP_1,87.15a
tadā meghātmanā tu vai LiP_1,39.20d
tadā maithunayogataḥ LiP_1,63.3d
tadārādhanakāṅkṣiṇaḥ LiP_1,85.20b
tadā rudrairjagannāthas LiP_1,41.60a
tadārṇavamabhūtsarvaṃ LiP_1,54.55c
tadā lokahitārthāya LiP_1,24.17c
tadā lohitamāṃsāsthi- LiP_1,23.8c
tadāvaraṇamuttamam LiP_1,34.15d
tadā vicārya vai brahmā LiP_1,41.18c
tadā vṛṣadhvajo devaḥ LiP_1,64.94a
tadā vai daivikaṃ rūpaṃ LiP_1,43.2c
tadā vai sampravartate LiP_1,40.44d
tadā śokena duḥkhitaḥ LiP_1,70.262d
tadāśramanivāsinaḥ LiP_1,43.12d
tadā ṣaṣṭhena cāṃśena LiP_1,24.126a
tadāṣṭadhā mahādevaḥ LiP_1,41.35a
tadāsanavaraṃ śubham LiP_1,44.22b
tadā samabhavattatra LiP_1,17.49a
tadā sa mukto mantavyaḥ LiP_1,24.137c
tadā sasmāra vai yajñaṃ LiP_1,71.41a
tadā saṃnihitaḥ śivaḥ LiP_1,75.15d
tadā saṃvartakāgninā LiP_1,70.133b
tadā saṃsthitaḥ sarvamāvṛtya māyī LiP_1,95.20d
tadāsīdbrahmasaṃjñitā LiP_1,23.21b
tadāsīnna ca saṃkaraḥ LiP_1,39.19b
tadā sūkṣmo mahodarko LiP_1,40.23c
tadā sūtaḥ samāhitaḥ LiP_1,59.3b
tadāsau rudatīṃ dvijāḥ LiP_1,64.25d
tadāsthāya janārdanaḥ LiP_1,36.41b
tadāsya vaktrānniṣkramya LiP_1,20.24a
tadā sraṣṭā punarmatim LiP_1,4.63d
tadā svayaṃ vṛtraripuḥ surendraiḥ LiP_1,53.57a
tadā svalpaphalā bhūmiḥ LiP_1,40.10c
tadāha girijāṃ hasan LiP_1,92.37d
tadāha pautraṃ dharmajño LiP_1,64.108a
tadāha bhadramastu vaḥ LiP_1,105.3c
tadā haraṃ praṇamyāśu LiP_1,64.97a
tadā hastaprahāreṇa LiP_1,17.15c
tadāhaṃ brāhmaṇārthāya LiP_1,24.12c
tadāhaṃ bhavitā punaḥ LiP_1,24.108b
tadāhaṃ bhavitā muniḥ LiP_1,24.48d
tadā haimavatī jajñe LiP_1,101.2c
tadā haimavatīṃ devīm LiP_1,102.2c
tadā hyadṛśyaṃ gata eva yakṣas LiP_1,53.58a
tadā hyahalyopapatiṃ sureśaṃ jagatpatiṃ diviṣṭhāḥ LiP_1,72.59/a
tadā hyākasmiko 'bhavat LiP_1,39.24b
tadāṃbikāpatir bhavaḥ LiP_1,105.1c
tadāṃbikā haimavatī śubhāsyā LiP_1,53.58b
tad idānīṃ pravakṣyāmi LiP_1,85.28c
tadīyāhavanīyakam LiP_1,100.33b
tadūrdhvavaktram abhavat LiP_1,41.21c
tadenamanugacchati LiP_1,88.63d
tadenaṃ setumātmānam LiP_1,88.78a
tadeva tīrthamabhavat LiP_1,36.77a
tadeva labhyaṃ nānyattu LiP_1,107.16a
tadevaṃ svasti te vatsa LiP_1,22.12c
tadaikaṃ bhuvaneśvaraḥ LiP_1,98.161b
tadaikādaśadhātmānaṃ LiP_1,41.43c
tadaiva parivartate LiP_1,54.33d
tadaiva muniśārdūlaś LiP_1,42.5c
tadottamottamaḥ proktaḥ LiP_1,8.50c
tadotpāto babhūvātha LiP_1,100.8c
tadomiti śivaṃ devam LiP_1,41.22c
tadgṛhaṃ devamandiram LiP_1,85.169b
tadgṛhe ca nivedayet LiP_1,84.44b
taddānamabhayaṃ puṇyaṃ LiP_1,78.7c
taddṛṣṭvā mahadāścaryaṃ LiP_1,20.37a
taddeśe caiva vikhyātaṃ LiP_1,100.7c
taddharmanirataiḥ sadā LiP_1,71.33d
taddharmaphalabhāgbhavet LiP_1,85.170b
taddhi sākṣāccaturvidham LiP_1,74.14b
tadbāhyastejasā vṛtāḥ LiP_1,3.30d
tadbījaṃ kālaparyayāt LiP_1,20.79b
tadbījaṃ sarvavidyānāṃ LiP_1,85.31c
tadbhaktās tatparāyaṇāḥ LiP_1,12.14d
tadbhāvitāḥ prapadyante LiP_1,70.254a
tadbhaikṣyamiti saṃsmṛtam LiP_1,89.20d
tadyogyaṃ samakalpayan LiP_1,1.5d
tadraktamakhilaṃ rudra- LiP_1,97.40c
tadrūpaguṇam ucyate LiP_1,70.33b
tadvaktraśeṣamātrāntaṃ LiP_1,96.98a
tadvat krodhavaśā ilā LiP_1,63.23d
tadvatsahasrakiraṇo LiP_1,60.18a
tadvad ācāralaṅghanāt LiP_1,85.131b
tadvadācārahīnānāṃ LiP_1,85.130a
tadvadācāryasaṃgena LiP_1,85.170a
tadvadāmi yathāśrutam LiP_1,76.3d
tadvadāmi samāsataḥ LiP_1,77.94d
tadvarṇair laukikaiścaiva LiP_1,77.69c
tadvaśāttanusaṃgrahaḥ LiP_1,86.111d
tadvaśādeva sarveṣāṃ LiP_1,86.11c
tadvastraṃ malinaṃ tataḥ LiP_1,25.17b
tadvākyapratikūlaṃ ca LiP_1,89.38c
tadviṣṇoḥ paramaṃ padam LiP_1,96.55b
tadvai dhyātā na muhyati LiP_1,88.45d
tanayaṃ samprasūyate LiP_1,89.114d
tanayaṃ sā prasūyate LiP_1,89.110b
tanayāṃ vṛṣaparvaṇaḥ LiP_1,66.64d
tanayāṃstānnibodhata LiP_1,69.26b
tanavaḥ śivabhāṣitāḥ LiP_1,82.44d
tanavo lokavanditāḥ LiP_1,24.3d
tanujastasya cājñayā LiP_1,42.15b
tanumanyāmagṛhṇata LiP_1,70.203b
tanumanyāmapadyata LiP_1,70.206d
tanurātmā mahauṣadhaḥ LiP_1,65.129d
tanuṃ cakre tadātmanaḥ LiP_1,106.13d
tanuṃ tāṃ sa vyapohata LiP_1,70.210b
tanuṃ vai samagṛhṇata LiP_1,70.213b
tanuḥ sā tu garīyasī LiP_1,70.211d
tannādaśravaṇānnedur LiP_1,93.13a
tannābhipaṅkajājjātaḥ LiP_1,85.11c
tannityaṃ sarvagaṃ vibhum LiP_1,86.55d
tanniṣṭhastatparāyaṇaḥ LiP_1,86.105b
tanno vaktumihārhasi LiP_1,80.1d
tanmayaṃ ca carācaram LiP_1,46.7d
tanmātraliṅgagrahaṇaṃ LiP_1,9.43c
tanmātraṃ pañcakaṃ punaḥ LiP_1,28.8b
tanmātrāṇāṃ dvitīyastu LiP_1,70.164a
tanmātrāṇi ca bhūtāni LiP_1,73.15c
tanmātrāṇi tu tatra vai LiP_1,76.11b
tanmātrāṇi dvijottama LiP_1,41.3d
tanmātrāṇīndriyāṇi ca LiP_1,36.9b
tanmātrāṇīndriyāṇi ca LiP_1,86.138d
tanmātrādbhūtasargaś ca LiP_1,3.20a
tanmātrādbhūtasargaś ca LiP_1,3.25c
tanmātrāpañcakaṃ tasmān LiP_1,17.30c
tanmātrā buddhisaṃvidā LiP_1,9.21b
tanmāhātmyāt tadā lokān LiP_1,85.26a
tanvā yayāsurān rātrau LiP_1,70.219c
tapa āsthitavānasi LiP_1,62.26d
tapa ityabhidhīyate LiP_1,10.19b
tapa ugraṃ pitāmahaḥ LiP_1,22.17b
tapa ugraṃ samāsthāya LiP_1,71.10a
tapatastasya tapasā LiP_1,37.3a
tapatastasya tapasā LiP_1,42.6a
tapatyeṣa dvijaśreṣṭhās LiP_1,60.15a
tapanīyanibhāya ca LiP_1,21.42d
tapasā karśayāmāsur LiP_1,71.10c
tapasā kiṃ tvayā rudra LiP_1,97.23c
tapasā ca gireḥ prabhoḥ LiP_1,99.17b
tapasā ca dvijottamāḥ LiP_1,101.2d
tapasā ca na vidyayā LiP_1,30.32b
tapasā ca mahādevyāḥ LiP_1,101.7a
tapasā ca mahādevyāḥ LiP_1,102.1a
tapasā cāvatārārthaṃ LiP_1,42.11c
tapasā tasya viprasya LiP_1,107.20c
tapasā tasya saṃtuṣṭo LiP_1,69.77a
tapasā taṃ nivāraya LiP_1,107.24b
tapasātoṣayadbhavam LiP_1,42.1d
tapasā toṣitaḥ pūrvaṃ LiP_1,53.11a
tapasā tvekavarṣānte LiP_1,108.9a
tapasā dagdhakilbiṣāḥ LiP_1,24.51d
tapasānena kiṃ kāryaṃ LiP_1,42.7a
tapasānena suvrata LiP_1,107.32b
tapasā naiva vṛttena LiP_1,24.6c
tapasā parameśvaraḥ LiP_1,42.10b
tapasā pāvakaprabhān LiP_1,31.2d
tapasā pūjya śaṅkaram LiP_1,79.2b
tapasā prāpya śaṅkaram LiP_1,37.21b
tapasā prāpya sarvajñaṃ LiP_1,71.96a
tapasā bhāvitaścaiva LiP_1,47.12c
tapasā bhāvitātmanām LiP_1,29.1d
tapasā bhāvitātmāno LiP_1,23.46c
tapasārādhya deveśaṃ LiP_1,62.37a
tapasārādhya śaṅkaram LiP_1,35.27b
tapasā labdhavānphalam LiP_1,107.2d
tapasā labdhavikramaḥ LiP_1,93.4b
tapasā labdhavikramaḥ LiP_1,97.3b
tapasā labdhavikramaḥ LiP_1,106.2b
tapasā labdhavīryaś ca LiP_1,101.10c
tapasā vidyayā vāpi LiP_1,10.40a
tapasāṃ lakṣaṇaṃ caiva LiP_1,2.54c
tapase varadāya ca LiP_1,21.28d
tapasaiva vinirjitaḥ LiP_1,97.22b
tapastaptuṃ jagāma ca LiP_1,108.4b
tapastaptuṃ samārebhe LiP_1,69.72c
tapastepurmahātmāno LiP_1,71.9c
tapastepuś ca te punaḥ LiP_1,80.57d
tapastepuḥ sudāruṇam LiP_1,29.5b
tapastepe tayā sārdham LiP_1,101.4a
tapastepe tu suvratā LiP_1,65.12d
tapastepe suduścaram LiP_1,37.2d
tapastepe sudustaram LiP_1,107.19d
tapasyaś ca tapaḥ punaḥ LiP_1,55.23b
tapasyugre vyavasthitaḥ LiP_1,96.41d
tapasyuparamaścaiva LiP_1,8.10a
tapasvī cābhavatsudhīḥ LiP_1,95.2d
tapasvī taruṇaḥ sadā LiP_1,47.2b
tapasvī tārako dhīmān LiP_1,98.59c
tapasvī bhūtadhāraṇaḥ LiP_1,65.57d
tapasvī bhūtabhāvanaḥ LiP_1,98.58b
tapaḥ kartuṃ pracakrame LiP_1,107.18d
tapaḥ kṛtvāvatāritā LiP_1,66.20b
tapaḥ paramaduścaram LiP_1,70.271b
tapaḥ satyaṃ ca saptaite LiP_1,45.8c
tapaḥ satyaṃ parākramya LiP_1,74.24c
tapāṃsi teṣāṃ sarveṣāṃ LiP_1,29.24a
tapāṃsi suśubhāni ca LiP_1,8.38d
taponidhiraninditaḥ LiP_1,69.72d
taponidhirguhagurur LiP_1,21.79c
tapoyajñaphalānāṃ ca LiP_1,40.18c
tapoyajñasahasrebhyo LiP_1,75.13c
tapoyajño viśiṣyate LiP_1,75.13b
tapoyogabalānvitau LiP_1,43.8b
tapoyogasamanvitāḥ LiP_1,24.51b
tapovanaṃ mahādevyāḥ LiP_1,102.3c
tapovidyāvidhikriyāḥ LiP_1,16.29b
tapyamānāḥ svayaṃkṛtaiḥ LiP_1,88.61b
tabdho niḥsaṃjña eva ca LiP_1,70.142d
tamagniriti viprendrā LiP_1,108.7c
tamanvayuratho surāḥ LiP_1,100.6b
tamapaśyanmaheśvaram LiP_1,102.57b
tam apūjya jagatyasmin LiP_1,71.54a
tamapratimavarcasam LiP_1,20.5d
tamapratimavarcasam LiP_1,71.39d
tamabhyayurmahātmānaṃ LiP_1,62.24a
tamamanyata śaṅkaraḥ LiP_1,42.4d
tamavocamamarṣitaḥ LiP_1,17.14d
tamavocaṃ janārdanam LiP_1,17.19b
tamaś ca vyanudatpaścād LiP_1,70.265a
tamasaścopari sthitaḥ LiP_1,99.7d
tamasā kālarudrākhyaṃ LiP_1,1.22a
tamasā kālarudrākhyaṃ LiP_1,6.30a
tamasā kālarūpiṇam LiP_1,37.30b
tamasā ca samāvṛtaḥ LiP_1,36.7b
tamasā rajasā caiva LiP_1,9.10c
tamasā vyākulendriyāḥ LiP_1,40.1d
tamasā śaṅkaraḥ svayam LiP_1,17.12b
tamaḥpṛktā rajo 'dhikāḥ LiP_1,70.154b
tamaḥ pracchādya rajasā LiP_1,8.90a
tamaḥsattvarajopetau LiP_1,70.72c
tamādipuruṣaṃ bhaktyā LiP_1,95.4a
tamārādhayituṃ devaṃ LiP_1,85.18c
tamālagulmairnicitaṃ sugandhibhir LiP_1,92.13a
tamālokyāha śaṅkaraḥ LiP_1,24.146b
tamāha ca mahādyutiḥ LiP_1,29.62b
tamāha prahasanviṣṇur LiP_1,62.35a
tam āha bhagavāñchakraḥ LiP_1,101.35a
tamāha mātā suśubhaṃ LiP_1,107.19a
tamāha śaṅkaro devaṃ LiP_1,103.57a
tamāha surapūjitaḥ LiP_1,101.34d
tamāhurvaradaṃ devaṃ LiP_1,80.47a
tamimaṃ mama saṃdeśād LiP_1,44.17a
tamihaiva paraṃ mokṣaṃ LiP_1,92.66c
tamuddiśya janārdanaḥ LiP_1,38.1b
tamuddiśya tadā brahmā LiP_1,24.150a
tamupāsīta māṃ prabhum LiP_1,86.86b
tamuvāca punar viṣṇur LiP_1,92.74c
tamuvācātithiḥ svayam LiP_1,29.58d
tamekamāhurdviguṇaṃ ca kecit LiP_1,75.37a
tamevamuktvā bhagavān LiP_1,20.15a
tameva śaraṇaṃ tūrṇaṃ LiP_1,29.65c
tameva śaraṇaṃ vrajet LiP_1,93.19b
tamevānvayurādarāt LiP_1,29.12d
tamodbhūtaṃ samāsataḥ LiP_1,41.15b
tamo nāśayate samam LiP_1,60.17d
tamo nihatya puruṣaḥ LiP_1,9.65c
tamo 'nte ca tamaḥpāre LiP_1,53.50a
tamo 'bhibhūte loke 'smin LiP_1,63.72a
tamobhūte samantataḥ LiP_1,17.10b
tamomayo mṛtyusutaḥ LiP_1,61.46c
tamomātrasamudbhavam LiP_1,70.199b
tamomātrātmikā rātriḥ LiP_1,70.218a
tamomātrāvṛto brahmā LiP_1,70.262c
tamomātrāṃ niyāmikām LiP_1,70.263d
tamomūrtirdharādharaḥ LiP_1,36.13d
tamo moho mahāmohas LiP_1,5.2a
tamomoho mahāmohas LiP_1,70.140c
tamorajodoṣavivarjitasvabhāvaḥ LiP_1,34.23b
tamovidyāpadacchannaṃ LiP_1,86.146a
tamovīryamayo rāhuḥ LiP_1,61.48a
tamovṛttaṃ kalau smṛtam LiP_1,40.44b
tamoharo mahāyogī LiP_1,98.35a
tamo hyagnī rajo brahmā LiP_1,31.9a
tayā ca devyā puruṣaṃ purāṇam LiP_1,75.39d
tayā ca pūjayedyastu LiP_1,74.21a
tayā cādhiṣṭhitaṃ mayā LiP_1,44.41b
tayā cāntardadhe vibhuḥ LiP_1,41.60b
tayā caiva jaḍīkṛtaḥ LiP_1,69.62d
tayā tatra vibhūṣitam LiP_1,44.40b
tayā tatraiva cārcitam LiP_1,102.61d
tayātmavān sarvavid ātmavicca LiP_1,64.8b
tayā dvādaśavarṣāṇi LiP_1,69.67c
tayā nāryaḥ sahasraśaḥ LiP_1,41.47b
tayā yukto vimucyate LiP_1,10.31b
tayā samāgato rudraḥ LiP_1,103.66c
tayā sa ramate yena LiP_1,101.36a
tayā sārdham umāpatiḥ LiP_1,92.145b
tayā sārdhaṃ sa ramate LiP_1,70.273c
tayāsau parvataḥ śubhaḥ LiP_1,48.14d
tayāhaṃ mālayā jātaḥ LiP_1,43.30c
tayoragre hutāśaṃ ca LiP_1,84.68a
tayoranyataro bhavet LiP_1,85.100d
tayormadhye ca vijñeyaṃ LiP_1,49.13a
tayormadhye tu paitrī yā LiP_1,70.211c
tayoryogena sambhūtaḥ LiP_1,101.27c
tayorvai viprapuṅgavāḥ LiP_1,72.5d
tayorheturmaheśvaraḥ LiP_1,4.53b
tayostadvacanaṃ śrutvā LiP_1,22.6c
tayoḥ śrutvā mahādevo LiP_1,72.176a
tayoḥ samabhavadyuddhaṃ LiP_1,97.5c
tayoḥ samabhavadyuddhaṃ LiP_1,100.24c
tayoḥ samabhavadyuddhaṃ LiP_1,101.12a
tayoḥ sākṣād dvijottamāḥ LiP_1,29.52d
tarakṣuścāruṇirdhīmāṃs LiP_1,7.17a
taratsamandīvargādyais LiP_1,25.23c
taruṇādityasannibham LiP_1,20.8b
taruṇādityasaṃkāśo LiP_1,49.18c
tarkaḥ kāryo vijānatā LiP_1,40.96b
tarkaḥ kāryo vijānatā LiP_1,70.114d
tarkyātarkyaśarīrāya LiP_1,21.51a
tarjanī śatrunāśanī LiP_1,85.114b
tarjanyādyāṅgulīṣu ca LiP_1,85.79b
tarpayeddevatarpaṇam LiP_1,26.13b
tarpayedvidhinā paścāt LiP_1,26.10a
talayoḥ praṇavaṃ nyaset LiP_1,85.67d
talaṃ caiva suśobhitam LiP_1,45.21d
talaṃ yacca sitetaram LiP_1,45.13b
talātalamiti khyātaṃ LiP_1,45.17c
talānāṃ caiva sarveṣām LiP_1,45.23a
talānāṃ caiva sarveṣāṃ LiP_1,45.14a
talānāṃ saghanasya tu LiP_1,45.15b
talāḥ kapotāḥ kāpotāḥ LiP_1,72.22a
taleṣu teṣu sarveṣu LiP_1,45.22a
tallalāṭasamutpanno LiP_1,96.31c
tallalāṭādabhūcchaṃbhoḥ LiP_1,96.42a
tal liṅgaṃ pūjitaṃ tena LiP_1,81.48a
tava dagdhuṃ puratrayam LiP_1,72.108b
tava divyasuśobhane LiP_1,102.13d
tava deham idaṃ śubham LiP_1,64.11b
tava dehātsamutpannaṃ LiP_1,31.42a
tava nāmnā bhaviṣyati LiP_1,92.75d
tava pādme samudbhūtaḥ LiP_1,103.44c
tava putramimaṃ dṛṣṭvā LiP_1,64.26c
tava putro bhaviṣyāmi LiP_1,42.12a
tava putro hyayonijaḥ LiP_1,41.62b
tava pautramukhāmbhojād LiP_1,64.20c
tava pautraṃ mamātmajam LiP_1,64.11d
tava pautro bhaviṣyati LiP_1,24.9d
tava praṇāmaparamaḥ LiP_1,24.144c
tava prasādāt prāpsye 'haṃ LiP_1,62.16c
tava bāla mamājñayā LiP_1,64.100d
tava bhaktyā ca padmaja LiP_1,72.169b
tava bhartā sudarśanaḥ LiP_1,29.54d
tava bharttā bhaviṣyati LiP_1,102.8b
tava bhāvāya suvrata LiP_1,98.171d
tava mātrā na saṃśayaḥ LiP_1,64.27b
tava rudreṇa kiṃ kṛtam LiP_1,30.16d
tava rudro maheśvaraḥ LiP_1,30.18b
tava romṇi sakalāmareśvarānayanadvaye śaśiravī padadvaye LiP_1,94.17/a
tava liṅgārcane rataḥ LiP_1,24.144b
tava vakṣyāmi kāraṇam LiP_1,37.16b
tava vatsa bhaviṣyati LiP_1,64.119b
tava vāmāṅgajo viṣṇur LiP_1,37.21c
tava hāre nipātite LiP_1,92.163d
tavātmajaṃ śaktisutaṃ ca dṛṣṭvā LiP_1,64.32a
tavāntikaṃ gamiṣyāmi LiP_1,64.27a
tavānyonyāvatārāṇi LiP_1,96.38a
tavāparādho nāstyatra LiP_1,17.25a
tavāvatāro daityānāṃ LiP_1,105.15a
tavāhaṃ dakṣiṇāddhastāt LiP_1,102.43a
taveti nipapāta ca LiP_1,64.66d
tavaiṣā ca bhaviṣyati LiP_1,5.32d
tavaiṣā śṛṇu cāsti cet LiP_1,95.9b
tavonmeṣanimeṣābhyām LiP_1,95.56c
tasthurātmānamāsthāya LiP_1,92.112a
tasthurdevāḥ samantataḥ LiP_1,80.35d
tasthustadāgrataḥ śaṃbhoḥ LiP_1,80.54a
tasthuḥ saṃvṛtya sarvadā LiP_1,108.10d
tasthau śriyā vṛto madhye LiP_1,100.39a
tasthau saṃvignamānasaḥ LiP_1,17.47d
tasmāccaturguṇā āpo LiP_1,70.45c
tasmāccaturyugāvasthaṃ LiP_1,23.30a
tasmācca dvipadāḥ sarve LiP_1,23.43a
tasmācca mahataḥ saṃjñā LiP_1,70.20c
tasmācca rūpamātraṃ tu LiP_1,3.21a
tasmācca viśvarūpatvaṃ LiP_1,23.44c
tasmācca satataṃ yukto LiP_1,88.76a
tasmācceyamajā bhūtvā LiP_1,23.43c
tasmāccaidyānvayaḥ smṛtaḥ LiP_1,68.40d
tasmāccaiva sarīsṛpaḥ LiP_1,88.67d
tasmācchataguṇaṃ puṇyaṃ LiP_1,77.49a
tasmācchataguṇaṃ puṇyaṃ LiP_1,77.49c
tasmācchataguṇopāṃśuḥ LiP_1,85.119a
tasmācchatarathājjajñe LiP_1,66.30c
tasmācchanaiścaraścordhvaṃ LiP_1,57.31a
tasmācchāntabhayāccaiva LiP_1,46.43a
tasmācchilāda lokeṣu LiP_1,41.60c
tasmājjajñe ca vīryavān LiP_1,66.34b
tasmājjajñe harastvasau LiP_1,11.8d
tasmājjaṭodakā puṇyā LiP_1,43.35c
tasmājjapetpaṭhennityaṃ LiP_1,18.41c
tasmājjapeddvijo nityaṃ LiP_1,15.32a
tasmāt karambhaḥ sambhūto LiP_1,68.45c
tasmātkalyāṇamācaret LiP_1,88.65d
tasmātkṛtvā dharmavighnam LiP_1,71.71c
tasmātkṛṣṇena dhīmatā LiP_1,108.2b
tasmāttattasya rocate LiP_1,70.254b
tasmāttatpuruṣatvaṃ vai LiP_1,23.16c
tasmāttathā pūjanīyāḥ LiP_1,29.64c
tasmāttava mahābhāga LiP_1,36.29a
tasmāttāmrā bhavantyāpo LiP_1,59.18c
tasmāt tiryakpravṛttaḥ sa LiP_1,70.145c
tasmāttu parihartavyā LiP_1,78.8a
tasmāttu paśavaḥ sarve LiP_1,23.39a
tasmāttu bhārataṃ varṣaṃ LiP_1,47.24a
tasmāttu śraddhayā vaśyo LiP_1,10.51c
tasmātte duḥkhabahulā LiP_1,70.154c
tasmāttena nihantavyā LiP_1,98.16a
tasmāttenaiva hantavyā LiP_1,71.54c
tasmātte pitaro devāḥ LiP_1,70.209c
tasmātte bhogino daityā LiP_1,71.71a
tasmātte saṃvṛtātmāno LiP_1,70.143c
tasmāttyāgaḥ sadā kāryas tv LiP_1,8.26a
tasmāttriguṇa ucyate LiP_1,70.95b
tasmāttriḥpravaṇaṃ yogī LiP_1,91.71a
tasmāttvayā mahābhāga LiP_1,35.7c
tasmāttvaṃ mama madanāridakṣaśatro LiP_1,97.35a
tasmātpañcaguṇā bhūmiḥ LiP_1,70.47a
tasmātpañcadaśaivaite LiP_1,5.38a
tasmātparamidaṃ divyaṃ LiP_1,72.41c
tasmātpāśupatāḥ proktās LiP_1,80.57c
tasmātpāśupatī bhaktir LiP_1,30.34c
tasmātpāśupatairyogair LiP_1,91.66a
tasmātpuṇyajalā śivā LiP_1,52.8b
tasmāt putrī satī nāmnā LiP_1,5.32c
tasmātpuruṣa ucyate LiP_1,28.5b
tasmātpuruṣa ucyate LiP_1,88.46d
tasmātpūruṣa ucyate LiP_1,70.103d
tasmātprakṛṣṭāṃ bhūmiṃ tu LiP_1,54.18a
tasmātpraṇamya taṃ vakṣye LiP_1,45.6c
tasmātprāṇamayaḥ svayam LiP_1,88.86b
tasmātprāṇāṃś ca saṃyamet LiP_1,85.105d
tasmātsadasadātmakāt LiP_1,70.84d
tasmātsadā pūjanīyo LiP_1,73.5a
tasmātsadābhyasejjñānaṃ LiP_1,86.105a
tasmāt sanatkumāreti LiP_1,70.175a
tasmātsanatkumāreti LiP_1,70.196a
tasmātsaptarṣimaṇḍalam LiP_1,57.31b
tasmātsametya viprendraṃ LiP_1,36.31a
tasmāt sampūjayanti te LiP_1,24.147d
tasmāt sampūjayecchivam LiP_1,73.22b
tasmāt sampūjayed devam LiP_1,81.43a
tasmāt sampūjayelliṅgaṃ LiP_1,73.7a
tasmāt sampūjya vidhivat LiP_1,103.69a
tasmātsarvagato medhyaḥ LiP_1,23.46a
tasmātsarvaprakāreṇa LiP_1,44.49a
tasmātsarvaprayatnena LiP_1,26.32c
tasmātsarvaprayatnena LiP_1,34.30c
tasmātsarvaprayatnena LiP_1,77.6a
tasmātsarvaprayatnena LiP_1,78.7a
tasmātsarvaprayatnena LiP_1,78.12c
tasmātsarvaprayatnena LiP_1,81.30c
tasmātsarvaprayatnena LiP_1,86.9c
tasmātsarvaprayatnena LiP_1,86.48a
tasmātsarvaprayatnena LiP_1,89.100a
tasmātsarvaṃ parityajya LiP_1,92.8c
tasmāt sarvāṇi bhūtāni LiP_1,70.70a
tasmātsarve pūjanīyāḥ LiP_1,29.51a
tasmātsa sarvadopāsyo LiP_1,85.181c
tasmāt saṃkṣepataḥ śṛṇu LiP_1,85.6d
tasmātsaṃkṣepato vakṣye LiP_1,2.4c
tasmātsaṃviditi prokto LiP_1,70.25c
tasmātsaṃsiddhimanvicchan LiP_1,85.132a
tasmātsaṃsevanīyaṃ hi LiP_1,92.52a
tasmātsā ratirucyate LiP_1,70.273d
tasmātsukṛtamācaret LiP_1,88.62d
tasmātsevyā namaskāryāḥ LiP_1,28.32c
tasmātsomamayaṃ caiva LiP_1,23.41a
tasmātsthāṇuriti smṛtaḥ LiP_1,70.325b
tasmātsthānātpunaḥ śreṣṭho LiP_1,88.33a
tasmātsvarbhānurucyate LiP_1,61.32b
tasmādagnisamā hyete LiP_1,32.11c
tasmādagnistapatyasau LiP_1,59.16b
tasmādajñānamūlo hi LiP_1,86.16c
tasmādaṇḍodbhavo jajñe tv LiP_1,17.69a
tasmādatithaye dattvā LiP_1,29.48c
tasmādanena dānena LiP_1,108.16a
tasmādanena mārgeṇa LiP_1,86.153c
tasmādapaḥ pibansūryo LiP_1,59.12a
tasmādapi parāya te LiP_1,104.21b
tasmādapi bhalandanaḥ LiP_1,66.53b
tasmādapyabhijitputra LiP_1,69.35a
tasmādabhedabuddhyaiva LiP_1,75.34c
tasmādayonije putre LiP_1,37.11a
tasmādavatatārāśu LiP_1,98.163c
tasmādavadhyatāṃ prāptā LiP_1,71.69a
tasmādaṣṭaguṇaṃ bhogaṃ LiP_1,86.28c
tasmādahamupaśrutya LiP_1,99.5c
tasmādahaṃ ca deveśa LiP_1,23.5a
tasmādaho dharmayuktaṃ LiP_1,70.207c
tasmādākāśamavyayam LiP_1,3.19b
tasmādācchādayeddhūmam LiP_1,54.42c
tasmādātmā nirucyate LiP_1,70.96d
tasmādābhyantaraṃ śaucaṃ LiP_1,8.35c
tasmād āyatanaṃ bhaktyā LiP_1,77.28c
tasmādāyurbalaṃ rūpaṃ LiP_1,40.45a
tasmādindro hyayaṃ vahnir LiP_1,35.5c
tasmāduttaramārgastho hy LiP_1,57.25a
tasmāduttiṣṭha vai prabho LiP_1,41.51d
tasmāduttiṣṭha saṃtyajya LiP_1,64.21c
tasmāduditahomasthaṃ LiP_1,26.36c
tasmādetadvrataṃ divyam LiP_1,33.8c
tasmādetanmayā labdham LiP_1,93.17a
tasmād etan mahat kṣetraṃ LiP_1,92.122c
tasmādetairyathālābhaṃ LiP_1,81.37a
tasmādeva tamodriktād LiP_1,70.30a
tasmādevaṃ samarcayet LiP_1,44.47d
tasmādeṣā parā gatiḥ LiP_1,87.13b
tasmādguhyatvamāpannaṃ LiP_1,23.6c
tasmādgrahārcanā kāryā LiP_1,57.39a
tasmād ghoratvamāpannaṃ LiP_1,23.21c
tasmāddaṃṣṭrī maheśvaraḥ LiP_1,94.32b
tasmāddīrgheṇa kālena LiP_1,54.21a
tasmāddūrātprakāśate LiP_1,59.15b
tasmāddṛṣṭā catuṣpadā LiP_1,23.38d
tasmāddṛṣṭānuśravikaṃ LiP_1,86.13a
tasmāddevaṃ yajedbhaktyā LiP_1,81.45a
tasmāddevā divātanvā LiP_1,70.218c
tasmāddevā surāḥ sarve LiP_1,70.212a
tasmāddaityā na vadhyāste LiP_1,71.67a
tasmāddvijāḥ sarvamajasya tasya LiP_1,53.62a
tasmāddhi devadeveśam LiP_1,31.10c
tasmāddhi munayo labdhvā LiP_1,44.47a
tasmāddhiraṇyagarbhatvaṃ LiP_1,70.106c
tasmāddhiṃsāṃ vivarjayet LiP_1,78.6b
tasmāddhyānabalaṃ prāpya LiP_1,12.7c
tasmāddhyānaratirnityam LiP_1,91.57a
tasmāddhyānaṃ samabhyaset LiP_1,86.119b
tasmāddhyānaṃ samācaret LiP_1,88.74b
tasmāddhyeyaṃ tathā dhyānaṃ LiP_1,28.4a
tasmādbāhuś ca jajñivān LiP_1,66.14b
tasmādbrahma paraṃ saukhyaṃ LiP_1,88.33c
tasmādbrahma svayaṃ jagat LiP_1,3.8b
tasmādbrahmā mahādevyāś LiP_1,41.13a
tasmādbhartā parā gatiḥ LiP_1,71.89b
tasmādbhavantaṃ pṛcchāmaḥ LiP_1,1.12c
tasmādbhaviṣyate puṇyaṃ LiP_1,24.101a
tasmādbhasma mahābhāgā LiP_1,34.8a
tasmād yatnaparo bhūtvā LiP_1,34.17c
tasmādyāmāś ca te smṛtāḥ LiP_1,70.281d
tasmādyuñjīta tāṃ dvijāḥ LiP_1,91.64d
tasmād yogaṃ praśaṃsanti LiP_1,90.5a
tasmādyo vāsudevāya LiP_1,62.42a
tasmādrājā sa viprendram LiP_1,35.11c
tasmādvadasva sūtādya LiP_1,86.2a
tasmādvaṃśātparibhraṣṭo LiP_1,66.78a
tasmādvāyur mahānmune LiP_1,3.20d
tasmādvicārato nāsti LiP_1,86.25a
tasmādvidvān hi viśvatvam LiP_1,23.51a
tasmād vinder videścaiva LiP_1,70.24c
tasmādvirāgaḥ kartavyo LiP_1,8.24c
tasmādvirāgaḥ kartavyo LiP_1,8.28a
tasmādviśveśvaraṃ devaṃ LiP_1,11.10a
tasmādvai cintayeddvijāḥ LiP_1,86.141d
tasmādvai paśavaḥ sarve LiP_1,72.42c
tasmādvai puṣṭivardhanaḥ LiP_1,35.23b
tasmādvai sarvakāryāṇi LiP_1,78.3a
tasmād vai sthāpayet tathā LiP_1,74.29d
tasmādvyāsena dhīmatā LiP_1,80.59d
tasmādvyāso mahātejāḥ LiP_1,25.4c
tasmānnaktaṃ punaḥ śuklā LiP_1,59.19c
tasmān naktena vartayet LiP_1,83.10d
tasmānnakṣatratā smṛtā LiP_1,60.26d
tasmānna nindyāḥ pūjyāśca LiP_1,34.27a
tasmānnandaya māṃ nandin LiP_1,42.30a
tasmānna vadhyā rudrasya LiP_1,71.49c
tasmānnāmnāṃ sahasreṇa LiP_1,98.194c
tasmānnārīṣu saṃsargaṃ LiP_1,8.23c
tasmānnityaṃ japedbudhaḥ LiP_1,85.39b
tasmānmaheśvaro devo LiP_1,3.37c
tasmānmṛtyuñjayaṃ caiva LiP_1,30.28a
tasmānmokṣaḥ paraṃ sukham LiP_1,88.35b
tasmāllabdhvā stavaṃ śaṃbhor LiP_1,65.170c
tasmālliṅgaṃ yajennityaṃ LiP_1,73.9c
tasminkalpe yugāntike LiP_1,24.10b
tasminkāryasya karaṇaṃ LiP_1,70.62c
tasminkāla upasthite LiP_1,91.36b
tasmin kṣaṇe hariviriñcimukhā nṛsiṃham LiP_1,95.19b
tasmindvīpe smṛtau dvau tu LiP_1,53.25a
tasminnaṇḍe ime lokā LiP_1,70.65a
tasminnaṇḍe tvime lokā LiP_1,3.29c
tasminnāyatane somaḥ LiP_1,51.21c
tasminnārohati rathaṃ LiP_1,72.29c
tasminnāste gaṇeśvaraḥ LiP_1,48.29b
tasminprāpte śāśvatasyopalambhaḥ LiP_1,89.27d
tasminmahati paryaṅke LiP_1,20.6c
tasminmahābhujaḥ śarvaḥ LiP_1,48.22a
tasmin līnāni śāṅkare LiP_1,96.64b
tasminvarṇāntare sthitaḥ LiP_1,23.11b
tasminvā yastyajetprāṇāñ LiP_1,77.38a
tasmin viśvatvam āpannaṃ LiP_1,23.24a
tasminvedāś ca śāstrāṇi LiP_1,85.9a
tasmin śakrasya vipulaṃ LiP_1,48.24a
tasminsarvaṃ ca vindati LiP_1,70.25b
tasmin sthāne nyaveśayan LiP_1,62.39d
tasmin sthite mahādeve LiP_1,72.102a
tasmiṃś ca prathame yuge LiP_1,24.11d
tasmiṃstatparamaṃ dhyānaṃ LiP_1,11.3a
tasmiṃstasmiṃś ca tanmātraṃ LiP_1,70.36c
tasmai patyurihājñayā LiP_1,29.57b
tasmai bhaktyā nivedayet LiP_1,81.39d
tasmai sāma ca pūjāṃ ca LiP_1,1.8c
tasya kanyā tvilavilā LiP_1,63.58a
tasya kāṣṭhāḥ smṛtā ghoṇā LiP_1,72.8c
tasya kiṃpuruṣo 'nujaḥ LiP_1,47.4b
tasya kṛṣṇasya tanayāḥ LiP_1,69.64a
tasya krodhena dahyante LiP_1,85.175a
tasya krodhodbhavo yo 'sau LiP_1,70.232a
tasya gandho guṇo mataḥ LiP_1,70.36b
tasya gotradvaye jātāś LiP_1,63.77a
tasya cakraṃ ca yadraudraṃ LiP_1,100.29c
tasya cārtasvaraṃ śrutvā LiP_1,43.12c
tasya cāsīddṛḍharathaḥ LiP_1,68.45a
tasya cāsya ca saṃdhānaṃ LiP_1,6.24c
tasya cāṃśodbhavās tathā LiP_1,5.29d
tasya cintayamānasya LiP_1,14.3a
tasya cedaṃ hi māhātmyaṃ LiP_1,20.94c
tasya janmabhayaṃ kutaḥ LiP_1,92.89d
tasya jambūnadī nāma LiP_1,48.30c
tasya jvālāsahasreṇa LiP_1,17.35c
tasya tatkrodhajaṃ vākyaṃ LiP_1,20.68c
tasya tadvacanaṃ śrutvā LiP_1,16.22c
tasya tadvacanaṃ śrutvā LiP_1,17.18c
tasya tadvacanaṃ śrutvā LiP_1,19.10a
tasya tadvacanaṃ śrutvā LiP_1,23.1a
tasya tadvacanaṃ śrutvā LiP_1,24.5c
tasya tadvacanaṃ śrutvā LiP_1,29.4a
tasya tadvacanaṃ śrutvā LiP_1,29.66a
tasya tadvacanaṃ śrutvā LiP_1,30.10a
tasya tadvacanaṃ śrutvā LiP_1,35.27a
tasya tadvacanaṃ śrutvā LiP_1,36.51a
tasya tadvacanaṃ śrutvā LiP_1,37.12a
tasya tadvacanaṃ śrutvā LiP_1,39.4a
tasya tadvacanaṃ śrutvā LiP_1,41.55c
tasya tadvacanaṃ śrutvā LiP_1,43.51a
tasya tadvacanaṃ śrutvā LiP_1,97.19a
tasya tadvacanaṃ śrutvā LiP_1,98.7a
tasya tadvacanaṃ śrutvā LiP_1,103.2a
tasya tāvacchatī saṃdhyā LiP_1,39.8c
tasya tāṃ paramāṃ mūrtim LiP_1,92.114a
tasya tīvrābhavanmūrcchā LiP_1,22.22a
tasya dakṣiṇato giriḥ LiP_1,49.4d
tasya dakṣiṇapārśve tu LiP_1,48.31a
tasya daṃṣṭrābharākrāntā LiP_1,94.27c
tasya devasya rudrasya LiP_1,45.6a
tasya devasya vai tridhā LiP_1,4.56b
tasya devī tadā hṛṣṭā LiP_1,102.60c
tasya dehi paraṃ sthānaṃ LiP_1,23.50c
tasya dehe hareḥ sākṣād LiP_1,36.58c
tasya dehodbhavastadā LiP_1,37.20d
tasya dharmasya vighnaṃ ca LiP_1,105.16c
tasya nāmnā mahātmanaḥ LiP_1,46.23d
tasya nāmnā vidurbudhāḥ LiP_1,47.24b
tasya nāsti samo loke LiP_1,85.101c
tasya netrāgnibhāgaika- LiP_1,97.32c
tasya pañcākṣaraḥ sthitaḥ LiP_1,85.16d
tasya patnyaścatasrastu LiP_1,63.59c
tasya pādāstu catvāraś LiP_1,49.26a
tasya pāpaṃ garīyasam LiP_1,44.48d
tasya puṇyaṃ mayā vaktuṃ LiP_1,74.29a
tasya putraśatānyāsan LiP_1,68.10c
tasya putrā babhūvuste LiP_1,47.3a
tasya putrā mahābalāḥ LiP_1,71.8d
tasya putrāstrayaścāpi LiP_1,101.9a
tasya putrāḥ sapta bhavan LiP_1,66.57a
tasya putro dilīpastu LiP_1,66.19c
tasya putro 'bhavat svātī LiP_1,68.22c
tasya putro 'bhavadrājā LiP_1,65.45c
tasya putro 'bhavadviprā LiP_1,68.5a
tasya putro 'bhavad vīro LiP_1,66.40a
tasya putro 'bhavanmadhuḥ LiP_1,68.14d
tasya putro mahādevo hy LiP_1,41.10a
tasya putro vilomakaḥ LiP_1,69.33d
tasya pūrvadalaṃ sākṣād LiP_1,27.25a
tasya pratīcyāṃ vijñeyaḥ LiP_1,49.15c
tasya prasādāddharmaś ca LiP_1,9.66a
tasya prācyāṃ kumudādri- LiP_1,50.1c
tasya prāṇānsadā hara LiP_1,105.17d
tasya prānte ca vā dvijāḥ LiP_1,77.37d
tasya babhruriti khyātaḥ LiP_1,69.5a
tasya brāhmī na cānyathā LiP_1,28.29b
tasya bhāryādvayam abhūt LiP_1,62.4a
tasya bhīmarathaḥ sutaḥ LiP_1,68.43d
tasya madhye 'tirātrasya LiP_1,69.36a
tasya māyābalena ca LiP_1,69.87d
tasya mūrdhni śivaṃ kuryān LiP_1,84.56a
tasya mṛtyurupasthitaḥ LiP_1,91.14d
tasya mṛtyurupasthitaḥ LiP_1,91.26d
tasya mṛtyurupasthitaḥ LiP_1,91.28d
tasya mṛtyurupasthitaḥ LiP_1,91.35d
tasya raktena raudreṇa LiP_1,97.40a
tasya raśmisahasraṃ tac LiP_1,59.24a
tasya rāmas tadā tvāsīn LiP_1,68.10a
tasya rūpaṃ pravakṣyāmi LiP_1,88.15a
tasya rūpaṃ samāśritya LiP_1,27.4a
tasya rogā na bādhante LiP_1,82.116a
tasya vaṃśāstu pañcaite LiP_1,67.26a
tasya vāgatimānuṣī LiP_1,85.201b
tasya vāmāṅgajo viṣṇuḥ LiP_1,70.63c
tasya vṛttidvayaṃ smṛtam LiP_1,70.28d
tasya śāntirbhaviṣyati LiP_1,85.208b
tasya śiṣyāstadābhavan LiP_1,71.80d
tasya śṛṅgaṃ maheśasya LiP_1,94.2a
tasya satyavratā nāma LiP_1,66.10c
tasya satyavrato nāma LiP_1,66.3a
tasya satrājitaḥ sūryaḥ LiP_1,69.13a
tasya sarvāśrayaṃ divyaṃ LiP_1,44.19a
tasya sālokyamāpnuyāt LiP_1,91.52d
tasya hṛtkamalasthasya LiP_1,41.24c
tasya heturṛṣerjñānaṃ LiP_1,8.5c
tasyā utsaṃgavarttinam LiP_1,102.29d
tasyāgrataḥ pādapīṭhaṃ LiP_1,44.22c
tasyāgre śvetavarṇābhaḥ LiP_1,11.8a
tasyājñāṃ śirasā vahet LiP_1,85.166b
tasyāṇimādayo viprā LiP_1,88.7c
tasyāṇḍasya śubhaṃ haimaṃ LiP_1,17.68a
tasyātmajaścandragirir LiP_1,66.41c
tasyātmā kamalāsanaḥ LiP_1,3.33b
tasyādityasya caivāsīd LiP_1,65.2c
tasyādhaḥ pāvakaḥ svayam LiP_1,27.27d
tasyā nāmāni vakṣyāmi LiP_1,70.330c
tasyā nāryāḥ sudarśanaḥ LiP_1,29.57d
tasyāntaṃ jñātumicchayā LiP_1,17.45b
tasyānte pratisṛjyate LiP_1,70.108d
tasyānte śivapīṭhikā LiP_1,27.29b
tasyānvavāye sambhūtā LiP_1,69.9c
tasyāpi daśanāḥ petur LiP_1,102.38c
tasyāpi na ca sarvataḥ LiP_1,87.6b
tasyāpi putramithunaṃ LiP_1,69.37a
tasyāpi bhagavān rudraḥ LiP_1,61.57c
tasyāpi śiraso bālaḥ LiP_1,102.37a
tasyāpyāyuḥ samākhyātaṃ LiP_1,37.9c
tasyāpratimavīryasya LiP_1,22.23a
tasyābhidhyāyataścaiva LiP_1,70.145a
tasyābhidhyāyataḥ sargaṃ LiP_1,70.139c
tasyābhidhyāyato 'nyaṃ vai LiP_1,70.146c
tasyābhiṣiktasya tadā LiP_1,43.45a
tasyābhyāśe tapastīvraṃ LiP_1,85.21c
tasyāmevālpaśiṣṭāyāṃ LiP_1,39.31c
tasyā rūpeṇa saṃvṛtā LiP_1,62.25b
tasyāvalokanādeva LiP_1,108.6a
tasyāścārghyaṃ pradāpayet LiP_1,26.2b
tasyāścaivāṃśajāḥ sarvāḥ LiP_1,5.29a
tasyāścaiveha rūpeṇa LiP_1,101.26c
tasyāścottarapārśve tu LiP_1,51.26a
tasyāśramaṃ gatau divyau LiP_1,43.8c
tasyāsīt tumburusakho LiP_1,69.34a
tasyāstadvacanaṃ śrutvā LiP_1,29.50a
tasyā hi vacanaṃ śrutvā LiP_1,62.15c
tasyāṃ kanyāścaturviṃśad LiP_1,70.283c
tasyāṃśam ekaṃ sampūjya LiP_1,71.53a
tasyāṃ siddhau pranaṣṭāyām LiP_1,39.20a
tasyāṃ hariṃ ca brahmāṇaṃ LiP_1,41.12a
tasyāḥ pareṇa śailastu LiP_1,53.32a
tasyāḥ putraḥ smṛto 'krūraḥ LiP_1,69.25a
tasyāḥ putro 'pi tādṛśaḥ LiP_1,62.8d
tasyāḥ sarvamidaṃ jagat LiP_1,106.20b
tasyāḥ svāsthyena dhyānaṃ ca LiP_1,8.43a
tasyedaṃ dehamāsthitam LiP_1,92.82d
tasyaitāstanavaḥ prabhoḥ LiP_1,28.17b
tasyaiva saptatiyugaṃ LiP_1,70.272c
tasyaivaṃ krīḍamānasya LiP_1,20.9a
tasyaivaṃ tapyamānasya LiP_1,22.17c
tasyaivaṃ tapyamānasya LiP_1,41.39a
tasyaivaṃ tu mahāgireḥ LiP_1,48.5d
tasyaivaṃ dhyāyamānasya LiP_1,63.50a
tasyaivābhyantaro yastu LiP_1,53.26c
tasyopari jalaughasya LiP_1,70.130c
tasyopari tadāpaśyac LiP_1,17.53c
tasyopari mahādevaṃ LiP_1,28.2a
tasyordhvaṃ carate śaśī LiP_1,57.29b
taṃ gatāyuṣamādiśet LiP_1,91.22d
taṃ gṛhītuṃ pracakrame LiP_1,96.61b
taṃ jitvā sarvamīśānaṃ LiP_1,97.8a
taṃ tadā mṛgarūpeṇa LiP_1,100.34c
taṃ tuṣṭuvuḥ suraśreṣṭhā LiP_1,95.21a
taṃ dṛṣṭvā umayā sārdhaṃ LiP_1,17.81c
taṃ dṛṣṭvā cārcayāmāsa LiP_1,29.53c
taṃ dṛṣṭvā devamīśānaṃ LiP_1,80.52c
taṃ dṛṣṭvā dhyānasaṃyukto LiP_1,13.4a
taṃ dṛṣṭvā nandinaṃ devāḥ LiP_1,71.153c
taṃ dṛṣṭvā nandinaṃ sarve LiP_1,80.45a
taṃ dṛṣṭvā parameśānaṃ LiP_1,107.29a
taṃ dṛṣṭvā puruṣaṃ śrīmān LiP_1,11.4a
taṃ dṛṣṭvā prāha vai brahmā LiP_1,37.32c
taṃ dṛṣṭvā bālamīśānaṃ LiP_1,106.22a
taṃ dṛṣṭvā bhagavān brahmā LiP_1,5.30c
taṃ dṛṣṭvā bhagavānrudro LiP_1,64.81c
taṃ dṛṣṭvā śailajā prāha LiP_1,92.119a
taṃ dṛṣṭvā sasmitaṃ prāha LiP_1,30.6c
taṃ dṛṣṭvā saṃsthitaṃ devam LiP_1,99.11a
taṃ dṛṣṭvā hyapriyeṇāsya LiP_1,70.229c
taṃ devadevaṃ surasiddhasaṃghā LiP_1,72.51a
taṃ devamamṛtaṃ rudraṃ LiP_1,35.23c
taṃ devamīśaṃ tripuraṃ nihantuṃ LiP_1,72.71a
taṃ deśamīśānapadaṃ jagāma LiP_1,72.65d
taṃ nṛpaṃ janamejayam LiP_1,66.76b
taṃ prāha ca mahādevaṃ LiP_1,30.11a
taṃ prāha ca hariṃ devaṃ LiP_1,36.64c
taṃ bhavāndātumarhati LiP_1,36.34d
taṃ vidvānna vimuhyati LiP_1,88.44d
taṃ viṣṇulokaṃ paramaṃ LiP_1,57.32a
taṃ śaśāka punardraṣṭuṃ LiP_1,92.116a
taṃ sarvadevāḥ suralokanāthaṃ samantataścānvayuraprameyam LiP_1,72.55/a
taṃ siddhagandharvasurendravīrāḥ LiP_1,72.58a
tāḍanaṃ bhakṣaṇaṃ caiva LiP_1,88.59c
tāḍayanti dvijendrāṃś ca LiP_1,40.13a
tāḍayāmāsa deveśa LiP_1,36.24a
tāḍayāmāsa mūrdhani LiP_1,100.27b
tāḍitaṃ kuliśena tam LiP_1,35.13d
tāḍitāḥ pīḍitā bhṛśam LiP_1,106.3b
tāṇḍavaṃ ceti cāpare LiP_1,106.28d
tāṇḍavaṃ śūlinaḥ prabhoḥ LiP_1,106.28b
tāṇḍavaiḥ sarasaiḥ sarvāś LiP_1,55.43a
tāṇḍinā brahmayoninā LiP_1,65.51d
tāta nandyayamalpāyuḥ LiP_1,43.9c
tāta manyumimaṃ jahi LiP_1,64.108d
tādipañcākṣaraṃ tathā LiP_1,17.78d
tādipādāya te namaḥ LiP_1,104.17b
tādṛśī gandhavantī ca LiP_1,48.17c
tān abravīt tadā devo LiP_1,71.12c
tānācāryān pracakṣate LiP_1,10.15b
tāni teṣāṃ tu nāmāni LiP_1,46.44a
tāni bhāgyānyaśuddhāni LiP_1,86.28a
tāni moghāni jāyante LiP_1,101.20c
tāni vyāsādupaśrutya LiP_1,83.3a
tāni sarvāṇi sahasā LiP_1,36.57c
tāni sarvāṇyaśeṣāṇi LiP_1,92.139a
tāni srotāṃsi trīṇyasyāḥ LiP_1,43.39a
tānuvāca mahābhāgān LiP_1,31.2a
tānetāñjīvayāmāsa LiP_1,63.82c
tāneva lokān garbhasthān LiP_1,20.28c
tāndṛṣṭvā cintayāmāsa LiP_1,71.64c
tān dṛṣṭvā tanayānvīrān LiP_1,69.70a
tāndṛṣṭvā vividhān rudrān LiP_1,6.13c
tān devān anugṛhyaiva LiP_1,100.51c
tānpañcavadanairgṛhṇan LiP_1,85.15a
tānyeva pratipadyante LiP_1,70.253a
tānyevaibhyo dadātyajaḥ LiP_1,70.260b
tān vibhajya sutānmuniḥ LiP_1,29.72b
tān samīkṣyātha bhagavān LiP_1,98.5a
tānsarvānapi devo 'sau LiP_1,100.26c
tānsarvān śīghramāpnoti LiP_1,82.115a
tān sarvān hanti sarvataḥ LiP_1,40.55b
tāpakarmarato hitaḥ LiP_1,65.139b
tāpatrayavivarjitā LiP_1,66.22d
tāpatrayavivarjitāḥ LiP_1,20.87d
tāpayatyeṣa sarvaśaḥ LiP_1,60.16d
tābhir eva naraḥ śrīmān LiP_1,67.16a
tābhiścāṣṭavidhā rudrāś LiP_1,88.5c
tābhistribhuvaneśvaraḥ LiP_1,41.47d
tābhyaḥ śiṣṭāyavīyasya LiP_1,70.287c
tābhyāmārādhitaḥ pūrvam LiP_1,66.15c
tāmajāṃ lohitāṃ śuklāṃ LiP_1,3.13a
tāmapohata bhāsvarām LiP_1,70.267d
tāmasāś ca tathā cānye LiP_1,104.3c
tāmasī sāttvikī śivā LiP_1,70.335b
tāmājñāṃ sampraviśyāhaṃ LiP_1,87.10a
tāmāha ca mahādevo LiP_1,43.34c
tāmisraścāndhasaṃjñitaḥ LiP_1,5.2b
tāmisraścāndhasaṃjñitaḥ LiP_1,70.140d
tāmutsṛjya tanuṃ jyotsnāṃ LiP_1,70.224c
tāmuvāca mahāmuniḥ LiP_1,29.58b
tāmuvāca suraśreṣṭhas LiP_1,92.120a
tāmevājāmajo 'nyastu LiP_1,3.14a
tāmrajaṃ mṛnmayaṃ caiva LiP_1,44.24c
tāmradvīpaṃ gatāḥ kecit LiP_1,52.27c
tāmramamlena vai viprās LiP_1,89.58c
tāmralohena kārayet LiP_1,81.24d
tāmraṃ vātha nivedayet LiP_1,108.14b
tāmraḥ pītaśca kāpilaḥ LiP_1,7.25d
tāmrā ca janayāmāsa LiP_1,63.29a
tāmrādyairvidhivatkṛtvā LiP_1,84.31a
tāmrābhaṃ śūlapāṇaye LiP_1,83.25d
tāmrābhe kādraveyāṇāṃ LiP_1,50.10c
tāmreṇa padmapatreṇa LiP_1,27.38a
tāmre vā padmapātre vā LiP_1,15.22a
tārakasya suto balī LiP_1,73.2d
tārakākṣo 'pi ditijaḥ LiP_1,73.3a
tārakākṣo mahāsuraḥ LiP_1,101.9b
tārakāgnimukhais tathā LiP_1,45.19b
tārakāgrahasomārkā LiP_1,45.3a
tārakādbhayapīḍitāḥ LiP_1,101.16b
tārakā nabhasi sthitāḥ LiP_1,29.24d
tārakāmaṇḍalāni tu LiP_1,57.18b
tārakāmaṇḍalāni tu LiP_1,61.37d
tārako nāma dānavaḥ LiP_1,101.8b
tārajo dānavottamaḥ LiP_1,101.18b
tāraṇaścaraṇo dhātā LiP_1,65.141a
tāraṇāttārakā hyetāḥ LiP_1,61.2c
tāraṇāya namonamaḥ LiP_1,95.42d
tāraputre sabāndhave LiP_1,71.8b
tārapautro mahātejās LiP_1,73.2c
tārayitvā mahālaye LiP_1,24.84d
tārākoṭisahasrāṇāṃ LiP_1,52.5c
tārāgaṇavibhūṣitam LiP_1,21.73d
tārāgrahāṇāṃ pravaras LiP_1,61.43a
tārāgrahāṇāṃ śukrastu LiP_1,61.51a
tārātmajo mahātejā LiP_1,101.8c
tārānakṣatrarūpāṇi LiP_1,57.15c
tārānakṣatrarūpāṇi LiP_1,57.17a
tārānakṣatrarūpāṇi LiP_1,61.35a
tārānakṣatrarūpāṇi LiP_1,61.36c
tārāpīḍastato 'bhavat LiP_1,66.41b
tārāmadhya ivoḍurāṭ LiP_1,72.87d
tārāya ca sutārāya LiP_1,95.42c
tāreṇa vijitaḥ saṃkhye LiP_1,101.13c
tāro nāma mahābalaḥ LiP_1,101.10b
tāro varāñchataguṇaṃ LiP_1,101.14a
tārkṣyaścāriṣṭanemiś ca LiP_1,55.35c
tārkṣyaścāriṣṭanemiś ca LiP_1,55.61a
tālajaṅghāstathaiva ca LiP_1,68.17d
tālajaṅghāḥ prakīrtitāḥ LiP_1,68.13b
tālajaṅgho mahābalaḥ LiP_1,68.12d
tāluketuḥ ṣaḍāsyaś ca LiP_1,103.28a
tālurandhrasthitāya ca LiP_1,72.138b
tāvacchatī ca vai saṃdhyā LiP_1,4.6a
tāvaccheṣāparatraye LiP_1,37.10d
tāvaccheṣāḥ pare tu ye LiP_1,70.109d
tāvaccheṣo 'sya kālo 'nyas LiP_1,70.108c
tāvatkālaṃ gato hyūrdhvam LiP_1,17.44c
tāvatkālaṃ mahādevam LiP_1,88.52a
tāvatsaṃkhyā samāhitā LiP_1,45.14b
tāvadāste tadā bhavaḥ LiP_1,103.68d
tāvadeva tu vistīrṇaḥ LiP_1,53.23c
tāvadeva sthitiryataḥ LiP_1,73.5d
tāvadeṣā dharā dvijāḥ LiP_1,53.33b
tāvadbhir abhito vīrair LiP_1,96.6a
tāvadbhūtiḥ samāsataḥ LiP_1,41.14d
tāvantaścaiva raśmayaḥ LiP_1,57.6b
tāvantyastārakāḥ koṭyo LiP_1,57.21a
tāvannadyāṃ samāhitaḥ LiP_1,85.199b
tāvanmātraṃ samuddhṛtya LiP_1,89.64c
tāvāṃś ca vistarastasya LiP_1,53.34a
tāvubhau puruṣottamau LiP_1,69.11d
tāvubhau brahmavādinau LiP_1,63.51b
tāvubhau mokṣakarmāṇāv LiP_1,70.173c
tāvubhau yogakarmāṇāv LiP_1,70.194c
tāvubhau śubhakarmāṇau LiP_1,66.65c
tāvūcaturmahātmānau LiP_1,22.5a
tāvūrdhvaretasau divyau LiP_1,5.13c
tāvevāhur viṣāmṛte LiP_1,89.4b
tā vai niṣkāmacāriṇyo LiP_1,39.18a
tā vai sarvarasātmikāḥ LiP_1,70.34d
tāś ca strīvigrahāḥ sarvāḥ LiP_1,103.11c
tāsāmeva viparyayāt LiP_1,39.23d
tāsāṃ catuḥśatā nāḍyo LiP_1,59.24c
tāsāṃ ca paricārikāḥ LiP_1,103.10d
tāsāṃ tasminkṛte yuge LiP_1,39.16b
tāsāṃ tenopacāreṇa LiP_1,39.30c
tāsāṃ tebhyaḥ prajāyate LiP_1,39.22d
tāsāṃ nāmāni vistarāt LiP_1,63.13d
tāsāṃ putrānvadāmi vaḥ LiP_1,63.15d
tāsāṃ putrānvadāmi vaḥ LiP_1,63.24b
tāsāṃ prītirna ca dvandvaṃ LiP_1,39.16c
tāsāṃ bhartā prabhākaraḥ LiP_1,63.71b
tāsāṃ māyī ca nāradaḥ LiP_1,71.92d
tāsāṃ vṛṣṭyudakādīni hy LiP_1,39.37c
tāsāṃ vai śṛṇuta prajāḥ LiP_1,63.61b
tāsāṃ vai suptamattavat LiP_1,40.74d
tāsu digdevatāḥ sthitāḥ LiP_1,54.3b
tāsu dharmaprajāṃ vakṣye LiP_1,5.34c
tāsu dharmātmajāstviha LiP_1,5.38b
tās tathā pratyapadyanta LiP_1,70.289a
tāstāstvabhrāṇyagninā vāyunā ca LiP_1,54.38d
tāsvapatyā nibodhata LiP_1,70.293b
tāsvekā kanyakā nāmnā LiP_1,5.46c
tāṃ kanyāṃ jagṛhe rakṣan LiP_1,69.51a
tāṃ kanyāṃ pratyapādayat LiP_1,63.58d
tāṃ ca jñātvā tathābhūtāṃ LiP_1,106.14a
tāṃ tanuṃ sa vyapohata LiP_1,70.201b
tāṃ tṛṣṇāṃ tyajataḥ sukham LiP_1,67.21b
tāṃ dhyātvā vyasṛjadrudrān LiP_1,6.11c
tāṃ praṇamyaivamuktvā sa LiP_1,107.18c
tāṃ śakramukhyā bahuśobhamānām umāmajāṃ haimavatīmapṛcchan LiP_1,53.59/a
tāṃ siddhagandharvapiśācayakṣa- LiP_1,72.68a
tāṃstathāvādinaḥ sarvān LiP_1,44.14a
tāṃstānprāpya śivaṃ vrajet LiP_1,81.52d
tāṃstānprāpyeha modate LiP_1,81.55b
tāṃstu dṛṣṭvā mahābhāgān LiP_1,63.4c
tāṃstu vakṣyāmyanukramāt LiP_1,53.5b
tāṃstu saṃkṣepato vakṣye LiP_1,49.41a
tāṃstu saṃkṣepato vakṣye LiP_1,53.7a
tāḥ svargalokamāsādya LiP_1,71.88c
tigmamanyuḥ suvarcasaḥ LiP_1,65.71b
tigmāyudhadharāya ca LiP_1,21.55b
tigmāṃśur nidhir avyayaḥ LiP_1,98.78d
tithīnāṃ pratipattathā LiP_1,61.53d
timirāpaṭahādibhiḥ LiP_1,92.178b
tiryaksrotās tataḥ smṛtaḥ LiP_1,70.145d
tiryaksrotā hyavartata LiP_1,70.145b
tiryaksroto mahātmanaḥ LiP_1,5.5b
tiryag ūrdhvam adhas tathā LiP_1,53.48b
tiryagyoniṣu śaktitaḥ LiP_1,70.159b
tiryagyonyaḥ pañcamastu LiP_1,5.7c
tilakaiś ca mahādeva LiP_1,71.125c
tile yathā bhavettailaṃ LiP_1,70.74a
tilottamāpsarāścaiva LiP_1,55.64c
tiṣṭhatīti parā śrutiḥ LiP_1,90.3b
tiṣṭhato 'tha nikumbhasya LiP_1,76.49c
tiṣṭhanti ceha ye siddhā LiP_1,40.76c
tiṣṭhanti munayastu vai LiP_1,40.81b
tiṣṭhanti śāśvatā dharmā LiP_1,85.28a
tiṣṭhantīha tu pādaśaḥ LiP_1,40.49b
tiṣṭhantīha yugakṣaye LiP_1,40.80d
tiṣṭhanto 'nugrahārthāya LiP_1,85.22c
tiṣṭhantyanye maharṣayaḥ LiP_1,4.3d
tiṣṭhantyasya prasādataḥ LiP_1,45.3d
tiṣṭhantyākrośamātre tu LiP_1,54.51c
tiṣṭhannañjalināpi vā LiP_1,85.146b
tiṣṭha yoddhuṃ na cānyathā LiP_1,97.18d
tiṣye kṣetre samutthitaḥ LiP_1,61.43b
tiṣye jātāś ca duṣprajāḥ LiP_1,40.4b
tiṣye māyāmasūyāṃ ca LiP_1,40.1a
tiṣyeṣvācāryaśiṣyayoḥ LiP_1,2.14b
tisṛbhis tarpayatyasau LiP_1,59.29d
tisro 'vasthāḥ prajāpateḥ LiP_1,70.91d
tisro 'vasthāḥ svayaṃbhuvaḥ LiP_1,70.90d
tīkṣṇadaṃṣṭraṃ gadāhastaṃ LiP_1,76.31a
tīkṣṇadaṃṣṭraṃ bhayaṅkaram LiP_1,98.164d
tīkṣṇadaṃṣṭrāṅkuradvayaḥ LiP_1,96.8d
tīkṣṇadaṃṣṭro bhayaṅkaraḥ LiP_1,30.14b
tīkṣṇopāyaś ca haryaśvaḥ LiP_1,65.79a
tīre vai prāci dakṣiṇe LiP_1,51.27b
tīreṣvarṇavasaṃdhiṣu LiP_1,51.31d
tīrṇastārayate jantur LiP_1,24.84a
tīrthatattvāya sārāya LiP_1,104.21a
tīrthatoyeṣu sarvadā LiP_1,8.33d
tīrthadevaśivālayaḥ LiP_1,98.112b
tīrthadeveṣu yat phalam LiP_1,76.25d
tīrthadevo mahāyaśāḥ LiP_1,65.145b
tīrthapādāya te namaḥ LiP_1,104.20d
tīrthavikrayiṇaḥ pare LiP_1,40.40b
tīrthavedeṣu yatphalam LiP_1,77.13b
tīrthaṃ puṇyatamaṃ mahat LiP_1,92.69d
tīrthaṃ saṃgṛhya vidhivat LiP_1,26.33c
tīrtheṣu dvijasattamāḥ LiP_1,77.53d
tīrtheṣu vividheṣu ca LiP_1,92.167d
tīvranādo nadīdharaḥ LiP_1,98.77d
tīvramudyamya saṃsthitaḥ LiP_1,102.34d
tīvreṇa sa dṛḍhena tu LiP_1,17.15d
tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair LiP_1,92.23a
tuṅgeśvare ca kedāre LiP_1,92.7c
tubhyaṃ namaḥ sureśāna LiP_1,42.32c
tumbavīṇī mahākāyo LiP_1,98.133c
tumbavīṇo mahākopa LiP_1,65.121a
tumburupramukhāmbupam LiP_1,55.41d
tumburur nāradaścaiva LiP_1,55.46c
tumbururnāradas tathā LiP_1,55.29d
turagā vedasaṃbhavāḥ LiP_1,72.30b
turaṅgaiś ca suśobhanaiḥ LiP_1,71.29d
turīyaṃ cādhibhautikam LiP_1,86.72b
turīyaṃ dārujaṃ liṅgaṃ LiP_1,74.15c
turīyaṃ mūrdhani sthitam LiP_1,86.67b
turīyaḥ parikīrtyate LiP_1,86.71b
turīyā ceha darśanā LiP_1,9.15b
turīyātītam amṛtaṃ LiP_1,17.54a
turīye ca maheśvaraḥ LiP_1,86.68b
turīyo mukhya ucyate LiP_1,5.7b
turvasuṃ putramādiśat LiP_1,67.11d
tulā vai vṛścikas tathā LiP_1,82.75d
tulyamāyuḥ sukhaṃ rūpaṃ LiP_1,39.16a
tulyastayostu svarbhānur LiP_1,57.11c
tulyastayostu svarbhānur LiP_1,61.29c
tulyānevātmanaḥ sarvān LiP_1,70.306a
tulyābhimāninaścaiva LiP_1,46.16a
tulyābhimāninaḥ sarve LiP_1,40.97a
tulyo yajñavibhāgavit LiP_1,65.87b
tulyau mānāvamānau ca LiP_1,34.15c
tuṣitā nāma ye devāś LiP_1,63.24c
tuṣṭastavetyathovāca LiP_1,42.6c
tuṣṭastu tapasā tasya LiP_1,41.8c
tuṣṭātmāno budhaiḥ smṛtāḥ LiP_1,70.150d
tuṣṭātmā vṛṣabhadhvajaḥ LiP_1,43.25b
tuṣṭāva ca kṛtāñjaliḥ LiP_1,100.50b
tuṣṭāva ca tadā rudraṃ LiP_1,98.23c
tuṣṭāva ca pitāmahaḥ LiP_1,41.28b
tuṣṭāva ca punaḥ śaṃbhuṃ LiP_1,98.27a
tuṣṭāva ca mahādevaṃ LiP_1,107.61c
tuṣṭāva ca maheśvaram LiP_1,30.2d
tuṣṭāva ca samāhitaḥ LiP_1,44.37b
tuṣṭāva devadeveśaṃ LiP_1,15.1c
tuṣṭāva devadeveśaṃ LiP_1,100.48a
tuṣṭāva parameśānaṃ LiP_1,96.76a
tuṣṭāva parameśānaṃ LiP_1,102.11c
tuṣṭāva parameśvaram LiP_1,95.34f
tuṣṭāva punariṣṭābhir LiP_1,17.92a
tuṣṭāva puruṣottamaḥ LiP_1,71.96b
tuṣṭāva prāñjalirbhūtvā LiP_1,62.32c
tuṣṭāva vāgbhir iṣṭābhir LiP_1,73.28c
tuṣṭāva vāgbhir iṣṭābhir LiP_1,99.11c
tuṣṭāva vāgbhir iṣṭābhiḥ LiP_1,24.142a
tuṣṭāva vāgbhir iṣṭābhiḥ LiP_1,36.4a
tuṣṭāva vāgbhir iṣṭābhiḥ LiP_1,64.105c
tuṣṭāva vṛṣabhadhvajam LiP_1,98.159d
tuṣṭāva sumahodayam LiP_1,17.72b
tuṣṭāva hṛdaye brahmā LiP_1,72.121a
tuṣṭāveṣṭapradaṃ sutam LiP_1,42.26b
tuṣṭirjyeṣṭhā ca vai dṛṣṭiḥ LiP_1,5.40c
tuṣṭirbhavānyāḥ parameśvarasya LiP_1,106.15d
tuṣṭiṃ medhāṃ kriyāṃ tathā LiP_1,5.20d
tuṣṭiḥ puṣṭiḥ kriyā caiva LiP_1,16.31a
tuṣṭuvurgaṇapāḥ skandaṃ LiP_1,71.132c
tuṣṭuvur gaṇapeśānaṃ LiP_1,71.154a
tuṣṭuvurdevadeveśaṃ LiP_1,71.63a
tuṣṭuvur devadeveśaṃ LiP_1,100.51a
tuṣṭuvurmunayaḥ prabhum LiP_1,102.59b
tuṣṭuvurmunisattama LiP_1,42.25b
tuṣṭuvurvṛṣabhadhvajam LiP_1,103.65d
tuṣṭuvuś ca gaṇeśānaṃ LiP_1,71.148c
tuṣṭuvuś ca mahādevaṃ LiP_1,43.13c
tuṣṭuvuś ca mahādevaṃ LiP_1,71.135c
tuṣṭuvuś ca samāhitāḥ LiP_1,31.31d
tuṣṭuvus tapasā devīṃ LiP_1,101.5c
tuṣṭuvuḥ parameśvaram LiP_1,71.99b
tuṣṭuvuḥ parameśvaram LiP_1,100.49d
tuṣṭuvuḥ śivamīśvaram LiP_1,104.7b
tuṣṭo 'bravīnmahādevaḥ LiP_1,43.19a
tuṣṭo rudro jagannāthaś LiP_1,29.6a
tuṣṭo 'smi te varaṃ brūhi LiP_1,107.32a
tuṣṭo 'smi vatsa bhadraṃ te LiP_1,93.22a
tuṣṭyarthaṃ devadevasya LiP_1,29.5c
tuṣṭyā puṣṭyā yathārthayā LiP_1,71.150d
tuṣṭyā sṛṣṭā mukhāttu vai LiP_1,70.218d
tuṣṭyāḥ saṃtoṣa eva ca LiP_1,70.295b
tuhinaśikharaputryā sārdhamiṣṭairgaṇeśaiḥ LiP_1,92.32b
tuhinādricarāya ca LiP_1,18.13d
tuṃbarurnārado hāhā LiP_1,103.35a
tūṣṇīṃ hutvā hyupāviśan LiP_1,88.82b
tṛṇakāṣṭhādivastūnāṃ LiP_1,89.61a
tṛṇabinduriti smṛtaḥ LiP_1,63.57b
tṛṇabindur munī rūkṣaḥ LiP_1,7.18c
tṛṇabinduryadā muniḥ LiP_1,24.107d
tṛṇavṛkṣalatāgulmam LiP_1,63.40c
tṛṇeṣviha tataḥ kṣitau LiP_1,40.81d
tṛṇauṣadhigaṇo 'pi ca LiP_1,60.13b
tṛtīyamāsanaṃ proktaṃ LiP_1,8.8c
tṛtīyaścāndhakārakaḥ LiP_1,53.14b
tṛtīyaṃ dvairathaṃ caiva LiP_1,46.36c
tṛtīyaṃ dhātujaṃ liṅgam LiP_1,74.15a
tṛtīyaṃ yat tamomayam LiP_1,57.12d
tṛtīyaṃ yattamomayam LiP_1,61.30d
tṛtīyaṃ sakalaṃ caiva LiP_1,75.31c
tṛtīyā ca varārohā LiP_1,101.6c
tṛtīyā copadiśyate LiP_1,91.58d
tṛtīyāya makārāya LiP_1,18.2a
tṛtīyāṃ nirguṇāṃ caiva LiP_1,91.47a
tṛtīye dvāpare caiva LiP_1,24.20c
tṛtīyenekṣaṇena vai LiP_1,106.14b
tṛtīye saṃbabhūva ha LiP_1,63.57d
tṛtīye 'hni tadardhena LiP_1,89.101c
tṛtīyo dyutimānnāma LiP_1,53.8a
tṛtīyo nārado nāma LiP_1,53.3a
tṛtīyo yoga ucyate LiP_1,88.19b
tṛṣṇākṣayasukhasyaitat LiP_1,67.24a
tṛṣṇaikā nirupadravā LiP_1,67.22b
te ūrdhvasrotaso jñeyās LiP_1,70.150c
te gaṇeśā mahāsattvāḥ LiP_1,44.9a
te ca prakāśabahulās LiP_1,70.154a
te cārcanīyāḥ śakrādyair LiP_1,105.26c
te caivārurudhuḥ prabhum LiP_1,70.230b
tejasā jvalanopamaḥ LiP_1,70.326b
tejasā tasya devāste LiP_1,102.54a
tejasā teja uttamam LiP_1,55.67b
tejasānuvratāya ca LiP_1,21.26b
tejasāpratimo dhīmān LiP_1,70.85c
tejasā bāhyato vṛtāḥ LiP_1,70.54d
tejasā vāriṇā caiva LiP_1,28.16c
tejasāṃ tamasāmapi LiP_1,61.3d
tejase tejasāṃ bhartre LiP_1,18.7c
tejastejaskaro vidhiḥ LiP_1,65.67d
tejasvinī nāma purī LiP_1,48.15a
tejaḥ saṃkṣipya dhiṣṭhitau LiP_1,70.173b
tejaḥ saṃkṣipya dhiṣṭhitau LiP_1,70.194b
tejāṃsi ca sasarjādau LiP_1,70.248c
tejo daśaguṇenaiva LiP_1,3.31a
tejo daśaguṇenaiva LiP_1,70.55a
tejonidhir jñānanidhir LiP_1,98.109c
tejo 'pahārī balavān LiP_1,65.77a
tejobhir bhāskaraṃ śivam LiP_1,55.18d
tejomayam aninditā LiP_1,65.11d
tejomayo dyutidharo LiP_1,98.132a
tejorāśir mahādyutiḥ LiP_1,20.61d
tejorāśir mahāmaṇiḥ LiP_1,98.151b
tejorāśiṃ parātparam LiP_1,71.105b
tejorūpāṇi sarvāṇi LiP_1,9.62a
tejo 'si śuktam ityājyaṃ LiP_1,15.19c
te tu tadvacanaṃ śrutvā LiP_1,63.6c
te daśeha prakīrtitāḥ LiP_1,46.17b
te devāḥ śaktimuśalaiḥ LiP_1,98.3a
tena kālañjaro nāma LiP_1,24.109c
tena kiṃ nopaśāmyati LiP_1,96.13d
tena khyātiriti smṛtaḥ LiP_1,70.19d
tena grahā gṛhāṇyeva LiP_1,61.9a
tena cāsau matiḥ smṛtaḥ LiP_1,70.15d
tena tatkālabhāvinā LiP_1,39.24d
tena tanmātratā smṛtā LiP_1,70.36d
tena tān hantum arhasi LiP_1,98.15d
tena tā vartayanti sma LiP_1,39.28c
tena te karmaṇā yakṣā LiP_1,70.228a
tena devāḥ prakīrtitāḥ LiP_1,70.205b
tena devāḥ sagandharvāḥ LiP_1,97.3c
tena devena vai prabhuḥ LiP_1,41.27b
tena dhārayitavyā vai LiP_1,90.18a
tena nāmnā ca vikhyātaḥ LiP_1,23.3c
tena nāmnāṃ sahasreṇa LiP_1,65.49c
tena pūriti cocyate LiP_1,70.17d
tena praṇīto rudreṇa LiP_1,7.56a
tena bhāryā vidarbhasya LiP_1,66.3c
tena mārgeṇa mārgasva LiP_1,101.36c
tena muktaṃ mayā juṣṭam LiP_1,92.143c
tena medhātithiḥ kṛtaḥ LiP_1,46.19d
tena yatprāpyate puṇyaṃ LiP_1,91.61c
tena vyāsāya dhīmate LiP_1,99.5b
tena santaḥ pracakṣate LiP_1,10.5b
tena sarvamanuṣṭhitam LiP_1,85.37d
tena saṃnihatā yuddhe LiP_1,101.18c
tena saṃhāradakṣeṇa LiP_1,96.39c
tena sārdhamumāpatim LiP_1,106.5d
tena sṛṣṭāḥ kṣudhātmāno LiP_1,70.226a
tena hantuṃ samudyataḥ LiP_1,97.37d
tenāgninā tadā lokā LiP_1,32.11a
tenāgninā viśīrṇāste LiP_1,70.133c
tenādharmeṇa saṃyuktaṃ LiP_1,66.4c
tenādhītaṃ śrutaṃ tena LiP_1,85.37c
tenāpi na ca sūditaḥ LiP_1,101.21d
te nāśaṃ naiva samprāptā LiP_1,85.9c
tenāsau citirucyate LiP_1,70.22d
tenāsau tanna muñcati LiP_1,53.13b
tenāsau savitā mataḥ LiP_1,61.4d
tenāsau smṛtirucyate LiP_1,70.23d
te nityaṃ yamaviṣayeṣu sampravṛttāḥ LiP_1,88.64a
teneha labhate jantur LiP_1,92.140a
tenaiva ṛṣiṇā viṣṇur LiP_1,17.58a
tenaiva cāvṛtaḥ samyag LiP_1,3.18a
tenaivamukto bhagavān LiP_1,20.62c
tenaiva sṛṣṭamakhilaṃ LiP_1,46.8a
tenaivādhiṣṭhitaṃ tasmād LiP_1,86.142a
tenauṣadhena vartante LiP_1,39.41c
te parigrāhiṇaḥ sarve LiP_1,70.162a
te pārthivaiḥ samā jñeyā LiP_1,89.73c
te 'pi tenaiva mārgeṇa LiP_1,24.22c
te 'pi tenaiva mārgeṇa LiP_1,24.26c
te 'pi tenaiva mārgeṇa LiP_1,24.34c
te 'pi tenaiva mārgeṇa LiP_1,24.38c
te 'pi tenaiva mārgeṇa LiP_1,24.47a
te 'pi tenaiva mārgeṇa LiP_1,24.75a
te 'pi tenaiva mārgeṇa LiP_1,24.114a
te 'pi tenaiva mārgeṇa LiP_1,63.10c
te 'pi dāruvanāttasmāt LiP_1,29.37a
te 'pi dhyānaparāyaṇāḥ LiP_1,24.106d
te 'pi labdhvā varānviprās LiP_1,85.20a
te praṇamya mahādevam LiP_1,33.22a
te pratyekamanekadhā LiP_1,96.106d
te 'bhavaṃstu divaukasaḥ LiP_1,70.282d
te bhūtāḥ piśitāśanāḥ LiP_1,70.233d
tebhyaś ca paramaṃ cakṣuḥ LiP_1,102.55c
tebhyaścāhaṃ pravakṣyāmi LiP_1,92.56a
tebhyaḥ pradhānadevānāṃ LiP_1,3.6a
tebhyaḥ śreṣṭhatamaṃ tvidam LiP_1,92.103d
tebhyo 'dhastāttu catvāraḥ LiP_1,57.20a
tebhyo hrasvaṃ na vidyate LiP_1,57.18d
tebhyo hrasvaṃ na vidyate LiP_1,61.38b
te mayā sakalā lokā LiP_1,96.52c
te māyāmalanirmuktā LiP_1,87.12c
te 'mṛtatvamavāpnuyuḥ LiP_1,34.19d
te yānti cainaṃ na ca yogino 'nye LiP_1,75.39c
te 'rcayantu sadā kālaṃ LiP_1,73.25e
te labdhvā mantraratnaṃ tu LiP_1,85.18a
te śīrṇāścotthitā hyūrdhvaṃ LiP_1,70.230a
teṣāmaghoraḥ śāntaś ca LiP_1,23.22a
teṣāmadharmaniṣṭhānāṃ LiP_1,71.118c
teṣām antaraviṣkambho LiP_1,49.6c
teṣāmiddhastu tejasā LiP_1,55.71b
teṣāmṛddhiś ca śāntiś ca LiP_1,85.207a
teṣām ekena janmanā LiP_1,92.121b
teṣāṃ kaṃsastu pūrvajaḥ LiP_1,69.42b
teṣāṃ kṣetrāṇyathādatte LiP_1,61.1c
teṣāṃ caturṇāṃ vakṣyāmi LiP_1,49.33c
teṣāṃ ca yugakarmāṇi LiP_1,52.32c
teṣāṃ caiveha vistaraḥ LiP_1,6.9b
teṣāṃ janānāṃ loke 'smin LiP_1,59.45c
teṣāṃ jānanti vai punaḥ LiP_1,70.161b
teṣāṃ jyeṣṭho mahāvīryo LiP_1,68.13c
teṣāṃ tatastu vighnārtham LiP_1,104.5c
teṣāṃ tadvacanaṃ śrutvā LiP_1,71.6c
teṣāṃ tadvacanaṃ śrutvā LiP_1,86.3a
teṣāṃ tadvacanaṃ śrutvā LiP_1,86.7a
teṣāṃ tadvacanaṃ śrutvā LiP_1,99.3c
teṣāṃ tu daśasāhasraṃ LiP_1,85.189a
teṣāṃ tu nāmabhistāni LiP_1,46.29c
teṣāṃ teṣāṃ vimāneṣu LiP_1,48.25c
teṣāṃ teṣāṃ vṛṣṭisargaṃ LiP_1,54.53c
teṣāṃ dattvā kṣaṇaṃ devas LiP_1,71.92c
teṣāṃ devāvṛdho rājā LiP_1,69.4a
teṣāṃ deśānnibodhata LiP_1,47.6b
teṣāṃ dvādaśa te vaṃśā LiP_1,70.191c
teṣāṃ dvau khyātayaśasau LiP_1,63.75c
teṣāṃ na dūraḥ parameśalokaḥ LiP_1,78.26d
teṣāṃ nisargāṃścaturaḥ LiP_1,69.2c
teṣāṃ pañca gaṇā hyete LiP_1,68.16a
teṣāṃ patitvātsarveśo LiP_1,7.55c
teṣāṃ pāśupatīṃ śubhām LiP_1,44.46d
teṣāṃ pitāmahaḥ prīto LiP_1,71.11a
teṣāṃ putrāś ca pautrāś ca LiP_1,63.94c
teṣāṃ putrāśca pautrāś ca LiP_1,69.42c
teṣāṃ pravṛttamakhilaṃ LiP_1,29.39c
teṣāṃ brahmātmakānāṃ vai LiP_1,70.184a
teṣāṃ bhaktimahaṃ dṛṣṭvā LiP_1,85.23a
teṣāṃ bhāvaṃ tato jñātvā LiP_1,72.37a
teṣāṃ bhedaḥ prakathyate LiP_1,39.63d
teṣāṃ bhedāścaturyukta- LiP_1,74.13c
teṣāṃ madhye dvijottamāḥ LiP_1,63.28d
teṣāṃ mukhyānprajāpatiḥ LiP_1,63.43d
teṣāṃ mūleṣu saṃbhavaḥ LiP_1,40.82b
teṣāṃ yajñāś ca niṣphalāḥ LiP_1,85.175d
teṣāṃ yayātiḥ pañcānāṃ LiP_1,66.63c
teṣāṃ yāvacca tad yacca LiP_1,70.50a
teṣāṃ yogastu vai budhaiḥ LiP_1,57.36d
teṣāṃ vakṣye tu lakṣaṇam LiP_1,59.11b
teṣāṃ vai yāni karmāṇi LiP_1,70.252c
teṣāṃ śatasahasraṃ tu LiP_1,24.80a
teṣāṃ śāstā hyasādhūnāṃ LiP_1,40.50c
teṣāṃ śivaś ca saumyaś ca LiP_1,23.24c
teṣāṃ śṛṅgeṣu hṛṣṭāś ca LiP_1,80.38a
teṣāṃ śṛṇuta vistaram LiP_1,70.112d
teṣāṃ śreṣṭhāḥ punaḥ sapta LiP_1,60.19c
teṣāṃ śreṣṭho mahātejā LiP_1,66.36a
teṣāṃ saptarṣayo dharmaṃ LiP_1,40.78c
teṣāṃ saṃvyavahāro 'yaṃ LiP_1,52.30c
teṣāṃ saṃśayanirṇaye LiP_1,59.3d
teṣāṃ sākṣāddhi devatāḥ LiP_1,80.57b
teṣāṃ sṛṣṭiprasiddhyarthaṃ LiP_1,85.13a
teṣāṃ svanāmabhir deśāḥ LiP_1,46.31c
teṣāṃ svabhāvataḥ siddhiḥ LiP_1,47.14a
teṣāṃ svasāraḥ saptāsan LiP_1,69.40a
teṣāṃ hitāya rudreṇa LiP_1,47.17a
teṣāṃ hṛṣṭāḥ parasparam LiP_1,70.227d
teṣāṃ heturmaheśvaraḥ LiP_1,53.49b
teṣu kṣetreṣu yānti te LiP_1,47.16d
teṣu teṣu girīndreṣu LiP_1,49.44c
teṣu teṣu ca sarveṣu LiP_1,49.48c
teṣu teṣvatha sarveṣu LiP_1,27.11c
teṣu vai samajāyata LiP_1,22.24b
teṣu śaileṣu divyeṣu LiP_1,49.57a
teṣvāgateṣu sarveṣu LiP_1,44.32c
teṣveva jāyate tāsāṃ LiP_1,39.27c
te sattvasya ca yogena LiP_1,70.149a
te sarve pāpanirmuktā LiP_1,11.11a
te sarve pāpanirmuktā LiP_1,12.15a
te sarve pāpanirmuktāḥ LiP_1,108.15a
te sarve pāpamutsṛjya LiP_1,13.20c
te sarve munayaḥ śrutvā LiP_1,34.25c
te sarve śaṅkaraṃ bhavam LiP_1,103.24d
te sukhaprītibahulā LiP_1,70.148a
te hy ādhārā hi dehinām LiP_1,88.56d
te hyete cābhiṣicyante LiP_1,63.46c
taijasaṃ ca vicārataḥ LiP_1,86.31b
taijasaṃ munipuṅgavāḥ LiP_1,9.39b
tairiyaṃ pṛthivī sarvā LiP_1,63.45a
tairiyaṃ pṛthivī sarvā LiP_1,70.111c
taireva paṭhitavyaṃ ca LiP_1,96.124a
taireva saṃvṛtairgupto LiP_1,34.14c
taistu pravrājito rājā LiP_1,68.34c
taistu saṃchāditaṃ sarvaṃ LiP_1,6.13a
tomarasyodbhavas tathā LiP_1,2.47d
toyavṛttyāpi vā punaḥ LiP_1,29.78d
toyasya nāsti vai nāśaḥ LiP_1,54.33c
toyaṃ sugandhitaṃ caiva LiP_1,27.47c
toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram LiP_1,92.24b
toyāśayaiḥ samanuśobhitadevamārgam LiP_1,92.22b
toyena kalabhāṣiṇī LiP_1,107.8d
toraṇair hemacitraistu LiP_1,48.10c
toṣayettaṃ prayatnena LiP_1,85.87a
toṣitastena viprendraḥ LiP_1,66.67a
toṣye hy atoṣyaṃ kathamīdṛśaṃ tvām LiP_1,72.157d
tau cordhvaretasau divyau LiP_1,38.15a
tau taṃ tuṣṭuvatuścaiva LiP_1,37.39a
tau vārāhe tu bhūrloke LiP_1,70.173a
tyaktakrodho dvijottamāḥ LiP_1,86.108d
tyaktadharmaratirnaraḥ LiP_1,92.63b
tyaktamanyairuvāsa saḥ LiP_1,68.36d
tyaktasaṃgasya yoginaḥ LiP_1,86.105d
tyaktasaṃgo dṛḍhavrataḥ LiP_1,86.153d
tyaktaspardho dvijottamāḥ LiP_1,86.149b
tyaktā dīnā sthitāpyaham LiP_1,64.42d
tyakte maheśvare daityais LiP_1,71.94c
tyakte liṅgārcane tathā LiP_1,71.94d
tyaktvā khedaṃ viṣādaṃ ca LiP_1,91.36c
tyaktvā ca mānuṣaṃ rūpaṃ LiP_1,69.86a
tyaktvā cātithipūjāṃ tām LiP_1,29.45c
tyaktvā dārān gṛhāṇi ca LiP_1,40.65d
tyaktvā devaṃ mahādevaṃ LiP_1,73.4a
tyaktvā mānuṣyakaṃ vapuḥ LiP_1,23.47d
tyaktvā mānuṣyam āsthitaḥ LiP_1,43.2d
tyaktvā māyāmimāṃ tasmād LiP_1,36.66a
tyaktvā yāti śivaṃ padam LiP_1,77.63d
tyaktvā vairāgyamāsthitau LiP_1,70.174b
tyaktvā vairāgyamāsthitau LiP_1,70.195b
tyaktvā hyapālayadbālaṃ LiP_1,64.60c
tyajataḥ sukhamuttamam LiP_1,86.43d
tyaja rudraṃ ca nirguṇam LiP_1,107.36d
tyaja śokaṃ mahābhāge LiP_1,107.17c
tyajāmyetatkalevaram LiP_1,107.43d
tyajetkṣetre śivasya tu LiP_1,77.43d
tyajedabhimataṃ smaran LiP_1,28.28b
tyajeddehaṃ vihāyānnaṃ LiP_1,77.52a
tyajya dīnavadanāṃ vanāntare LiP_1,64.57c
tyāgena vā kiṃ vidhināpy anena LiP_1,29.82a
tyāgenaikena muktiḥ syāt LiP_1,86.20c
tyāgenaivāmṛtatvaṃ hi LiP_1,8.27a
tyājyaṃ grāhyam alabhyaṃ ca LiP_1,28.28c
trapusīsakayorapi LiP_1,89.58d
trayamāsīcchivātmakam LiP_1,3.6b
trayaś ca triśataṃ tathā LiP_1,102.21d
trayaś ca triśataṃ teṣāṃ LiP_1,100.21c
trayaś ca triśatās tathā LiP_1,72.85b
trayaś ca trisahasraṃ ca LiP_1,102.22a
trayaś ca trisahasrāṇi LiP_1,72.85c
trayastu trīn guṇān hitvā LiP_1,20.90c
trayaste varṣaparvatāḥ LiP_1,49.3d
trayastriṃśacca devānāṃ LiP_1,102.21c
trayastriṃśacchatāścaiva LiP_1,56.11c
trayastriṃśacchubhākṣaram LiP_1,17.85d
trayastriṃśattathaiva ca LiP_1,56.11d
trayastriṃśattamo hyayam LiP_1,16.26d
trayastriṃśatsahasrāṇi LiP_1,56.12a
trayastriṃśatsurānevaṃ LiP_1,100.21a
trayastriṃśatsurāścaiva LiP_1,72.85a
trayastrailokyaviśrutāḥ LiP_1,65.36b
trayastrailokyaviśrutāḥ LiP_1,65.39d
trayaṃ caiva surendrāṇāṃ LiP_1,100.22a
trayaṃ trayāṇāṃ jagatāṃ hitāya LiP_1,5.50d
trayaṃ triṣu niyacchati LiP_1,59.41d
trayaḥ pakṣāstu kāśyapāḥ LiP_1,63.54d
trayaḥ paramakīrtayaḥ LiP_1,68.3d
trayaḥ paramadhārmikāḥ LiP_1,66.46d
trayāṇāṃ japayajñānāṃ LiP_1,85.122c
trayāṇāṃ dehadhāraṇam LiP_1,9.34b
trayāṇāṃ satyavādinām LiP_1,10.3b
trayo 'gnayastrayo lokā LiP_1,66.33a
trayodaśakalāyuktaṃ LiP_1,17.87a
trayodaśasahasrāṇi LiP_1,52.21a
trayodaśasahasrāṇi LiP_1,52.41a
trayodaśa sudārikāḥ LiP_1,5.23b
trayodaśārdhamṛkṣāṇām LiP_1,54.19a
trayodaśārdham ṛkṣāṇi LiP_1,54.25c
trayodaśe punaḥ prāpte LiP_1,24.59a
trayodaśyāṃ jaḍāṃ nārīṃ LiP_1,89.116c
trayoviṃśatibhis tattvair LiP_1,82.19a
trayo vedāstrayo 'gnayaḥ LiP_1,91.51b
trasaddasyur mahāyaśāḥ LiP_1,65.41d
trasto 'haṃ mātaraṃ gataḥ LiP_1,62.14b
trātā duḥkhāddhi kiṃ punaḥ LiP_1,42.27b
trātā netā jagatyasmin LiP_1,71.102c
trātā bhava sureśvara LiP_1,32.13d
trātuṃ yato dehamimaṃ munīndraḥ LiP_1,64.32c
trātuṃ vai niścitaṃ svakam LiP_1,64.35b
trāyasvāsmān gaṇādhipa LiP_1,96.103b
trāsayāmāsa vāsavam LiP_1,93.5d
trāhi naḥ śaraṇāgatān LiP_1,95.55d
trikālamapi yaḥ sadā LiP_1,34.17d
trikoṇaṃ ca tathāgneyaṃ LiP_1,8.93a
triguṇastasya vistāro LiP_1,57.10c
triguṇastasya vistāro LiP_1,61.28c
triguṇastu tatastvagniḥ LiP_1,70.44c
triguṇasya maheśvaram LiP_1,35.18d
triguṇaṃ prabhavāvyayam LiP_1,70.6b
triguṇaṃ vai samantataḥ LiP_1,31.15d
triguṇā trimayāṃbikā LiP_1,74.20d
triguṇād rajasodriktād LiP_1,70.29a
triguṇāya triśūlāya LiP_1,96.86a
triguṇāya namastubhyaṃ LiP_1,18.22a
triguṇe prakṛtau tathā LiP_1,35.20b
triguṇo bhagavānvahnir LiP_1,3.24c
tricakrobhayato 'śvaś ca LiP_1,56.1c
trijaṭī cīravāsāś ca LiP_1,65.70c
tritattvamadhye triguṇaṃ triyakṣam LiP_1,75.39b
tritattvasya trivahneś ca LiP_1,35.19a
tridaśāṃstridaśeśvaraḥ LiP_1,71.46d
tridaśairapi vanditāḥ LiP_1,44.2b
tridvyekasāhasramito LiP_1,4.7c
tridhanvā devadevasya LiP_1,66.1a
tridhanvā bhavabhāvitaḥ LiP_1,65.45d
tridhā kaṇṭho munestasya LiP_1,5.4c
tridhā ca bahudhā punaḥ LiP_1,70.93b
tridhā teṣāmihotpattir LiP_1,54.45c
tridhā dvijairyamaḥ prokto LiP_1,8.45c
tridhā nyastena suvratāḥ LiP_1,89.34b
tridhā pradakṣiṇīkṛtya LiP_1,89.10c
tridhā bhinno hyahaṃ viṣṇo LiP_1,19.12a
tridhābhūtasya sarvataḥ LiP_1,35.19b
tridhābhūtaṃ prabhostadā LiP_1,100.31b
tridhāmā saubhagaḥ śarvaḥ LiP_1,98.45a
tridhā yadvartate loke LiP_1,70.95a
tridhā vibhajya cātmānaṃ LiP_1,70.99c
tridhā vyabhajadīśvaraḥ LiP_1,59.9d
tridhā saṃvṛtya lokānvai LiP_1,72.140a
tridhaivaṃ sa vyavasthitaḥ LiP_1,70.87d
trinābhinā tu cakreṇa LiP_1,55.3a
trinetras tridaśādhipaḥ LiP_1,54.65d
trinetraṃ candrabhūṣaṇam LiP_1,76.29d
trinetraṃ tridaśeśvaram LiP_1,27.19d
trinetraṃ śūlasaṃyutam LiP_1,76.8d
trinetraṃ sarpamekhalam LiP_1,76.27d
trinetrā nīlalohitāḥ LiP_1,6.14d
trinetrā varadā devī LiP_1,82.108a
trinetrāś ca mahātmānas LiP_1,44.2a
tripādahīnastiṣye tu LiP_1,39.14a
tripādaṃ saptahastaṃ ca LiP_1,76.15a
tripādvai nāma nāmataḥ LiP_1,24.48b
tripuṇḍradhāriṇasteṣāṃ LiP_1,76.42a
tripuraraṅgatalopari saṃsthitaḥ LiP_1,72.99c
tripuraṃ samacintayat LiP_1,72.101d
tripurāntakamīśvaram LiP_1,76.52b
tripurāntakamuttamam LiP_1,92.150b
tripurāntakaraḥ śaraḥ LiP_1,72.114d
tripurāntaka śaṅkara LiP_1,72.171b
tripurārātimīśvaram LiP_1,72.121d
tripurārerimaṃ puṇyaṃ LiP_1,72.180a
tripurārdana śaṅkara LiP_1,42.9b
tripure samupāgate LiP_1,72.103b
triprakāraṃ sthitāyaiva LiP_1,72.140c
tribhiś ca dharṣitaṃ śārṅgaṃ LiP_1,100.31a
tribhiś ca praṇavairdevāḥ LiP_1,73.13a
trimaṇḍalasya pitaraṃ LiP_1,35.18c
trimātra iti saṃjñitaḥ LiP_1,91.53d
trimātraṃ plutamuttamam LiP_1,85.46b
trimūrtir bhagavān īśaḥ LiP_1,82.10c
trimūrtiryaḥ samākhyāta LiP_1,63.90a
trimūrtīnāṃ paraḥ śivaḥ LiP_1,85.19b
triyaṃbakamanusmaran LiP_1,30.5b
triyaṃbaka mamāvyaya LiP_1,42.26d
triyaṃbakamumāpatim LiP_1,43.13d
triyaṃbaka vṛṣadhvaja LiP_1,44.10b
triyaṃbakaṃ yajāmahe LiP_1,35.18a
triyaṃbakaṃ yajedevaṃ LiP_1,30.5c
triyaṃbako 'mbayā samaṃ LiP_1,30.20c
triyāyuṣaṃ trisaṃdhyaṃ ca LiP_1,73.17c
trirātraphalamaśnute LiP_1,83.5d
trirātramaśucirbhavet LiP_1,89.86d
trirātramupavāsāś ca LiP_1,90.19a
trirātraṃ śrotriye mṛte LiP_1,89.89d
trirātraṃ strīṣu suvratāḥ LiP_1,89.85d
trirātraṃ hi tataḥ param LiP_1,89.83b
trirāvṛttyaiva śudhyati LiP_1,89.44b
trilokadhāraṇe śaktā LiP_1,63.94a
trilokātmā trilokeśaḥ LiP_1,98.134a
trilokāya tridevāya LiP_1,72.127c
trivargaḥ svargasādhanaḥ LiP_1,98.32b
trivarṇaḥ śabalas tathā LiP_1,7.26d
trividyo naravāhanaḥ LiP_1,98.108d
trividhaṃ triguṇaṃ tathā LiP_1,4.44b
trividhaṃ durgamuttamam LiP_1,71.21b
trividhaṃ parameśasya LiP_1,75.30c
trividhaṃ sahajaṃ punaḥ LiP_1,9.9b
trividhaṃ snānamākhyātaṃ LiP_1,25.8a
trividheṣvekamācaret LiP_1,26.3d
trividho nyāsa ucyate LiP_1,85.54b
triviṣṭape vimukte ca LiP_1,77.41c
trivṛto munipuṃgavaḥ LiP_1,7.16b
trivṛtsāmarathaṃtaram LiP_1,70.244b
trivedasya mahādevaṃ LiP_1,35.19c
triśaṅkuriti vīryavān LiP_1,66.7d
triśatī dviśatī saṃdhyā LiP_1,4.6c
triśatī dviśatī saṃdhyā LiP_1,39.12a
triśatīrgharmasarjanāḥ LiP_1,59.28b
triśirā dūṣaṇaścaiva LiP_1,63.64c
triśūlapāśadhāriṇam LiP_1,105.9b
triśūlavaradhāriṇe LiP_1,31.39b
triśūlī nīlalohitaḥ LiP_1,22.26b
triśūlena mahābalam LiP_1,100.20d
triśṛṅgo jāruciścaiva LiP_1,49.24a
triś ca taṃ jvalanaṃ devaṃ LiP_1,103.61c
triṣu lokeṣu viśrutam LiP_1,92.151b
trisaṃdhyaṃ tu guroḥ pūjā LiP_1,85.163c
trisaṃdhyaṃ śaṅkarāśrame LiP_1,65.174d
trisāhasraṃ ca līlayā LiP_1,100.21d
trisrotasaṃ nadīṃ dṛṣṭvā LiP_1,43.40a
triṃśacca dhanasaṃpattyai LiP_1,85.112c
triṃśatkoṭyastu varṣāṇāṃ LiP_1,4.34a
triṃśatsāhasrakeṇa tu LiP_1,45.15d
triṃśadanyāni varṣāṇi LiP_1,4.20a
triṃśadyāni tu varṣāṇi LiP_1,4.17a
triṃśadye mānuṣā māsāḥ LiP_1,4.11c
triṃśanmuhūrtair evāhur LiP_1,54.27a
triṃśāṃśakaṃ tu medinyāṃ LiP_1,54.11a
triḥ kṛtvā ca vibhāvasoḥ LiP_1,26.7d
triḥ kṛtvā vai pradakṣiṇam LiP_1,108.5d
triḥ pītvā plāvya plāvya ca LiP_1,26.24d
triḥpradakṣiṇayogena LiP_1,89.34c
triḥ saptakulamuddhṛtya LiP_1,107.42c
triḥsnānaṃ cāgnihotraṃ ca LiP_1,83.52c
trīṇi koṭiśatānyāsan LiP_1,4.38c
trīṇi dve caiva yojane LiP_1,57.17d
trīṇi dve caiva yojane LiP_1,61.37b
trīṇi dvau vā sa jīvati LiP_1,91.10d
trīṇi varṣaśatānyeva LiP_1,4.18c
trīṇi varṣasahasrāṇi LiP_1,4.19c
trīṇyetāni purāṇi vai LiP_1,72.110b
trīṇyeva niyutānyāhur LiP_1,4.22c
trīnaśakto 'sahāyavān LiP_1,85.12b
trīṃstrīn pādān krameṇa tu LiP_1,40.84d
trīṃstrīnpādāṃstu siddhayaḥ LiP_1,40.48d
tretākhye naśyate dvija LiP_1,39.19d
tretāgninayano devas LiP_1,82.99c
tretāgnimayarūpiṇe LiP_1,72.140d
tretādvāparatiṣyāṇāṃ LiP_1,4.8a
tretāprabhṛti nārīṇāṃ LiP_1,89.93c
tretāprabhṛti suvratāḥ LiP_1,89.95b
tretāyāmabhavatkramāt LiP_1,39.51b
tretāyāṃ kratur ucyate LiP_1,31.6d
tretāyāṃ gṛhavṛkṣajā LiP_1,89.97b
tretāyāṃ yajña ucyate LiP_1,39.7b
tretāyāṃ vārṣiko dharmo LiP_1,40.47a
tretāyugamanuttamam LiP_1,39.11b
tretāyugamukhe prajāḥ LiP_1,39.23b
tretāyugamukhe rājā LiP_1,63.57c
tretāyugavaśena ca LiP_1,39.42d
tretāyuge tripādastu LiP_1,39.13c
tretāsviha vidhīyate LiP_1,39.57b
tredhā kathitamatra tu LiP_1,54.53d
traiyyāruṇiryadā vyāso LiP_1,24.67c
trailokyanamitaḥ śrīmān LiP_1,82.100c
trailokyanamitā devī LiP_1,82.12c
trailokyanamitā devī LiP_1,82.13c
trailokyapitaraṃ prabhum LiP_1,35.18b
trailokyamakhilaṃ tatra LiP_1,71.131c
trailokyamakhilaṃ dattvā LiP_1,78.9c
trailokyamakhilaṃ bhuktvā LiP_1,93.5a
trailokyamakhilaṃ hatvā LiP_1,78.13c
trailokyamakhilaṃ harṣān LiP_1,93.14c
trailokyamiva cāparam LiP_1,71.23d
trailokyavijaye dvijāḥ LiP_1,65.44b
trailokyasyāsya śāpāddhi LiP_1,71.7c
trailokyahitakārakaḥ LiP_1,69.18d
trailokyaṃ nātra saṃśayaḥ LiP_1,60.5d
trailokyaṃ śṛṇu śākteya LiP_1,64.73c
trailokyaṃ sacarācaram LiP_1,60.15b
trailokyaṃ sacarācaram LiP_1,64.69b
trailokyaṃ sacarācaram LiP_1,97.23b
trailokyaṃ sacarācaram LiP_1,101.11b
trailokyaṃ sampravartate LiP_1,70.99d
trailokyādhāramuttamam LiP_1,84.55d
trailokyādhipatiṃ śakraṃ LiP_1,107.35c
trailokyābhayadaḥ prabhuḥ LiP_1,82.99d
trailokye sacarācare LiP_1,88.21d
trailokye sacarācare LiP_1,88.22d
trailokye sarvabhūtānāṃ LiP_1,88.16c
trailokye sarvabhūtānāṃ LiP_1,88.18c
trailokye sarvabhūtānāṃ LiP_1,88.20c
trailokye sarvabhūteṣu LiP_1,88.15c
trailokye sarvabhūteṣu LiP_1,88.19c
trailohikaṃ guhyakāś ca LiP_1,74.6a
tryakṣaṃ caturbhujaṃ bālaṃ LiP_1,42.17c
tryakṣaṃ daśabhujaṃ śāntaṃ LiP_1,43.18a
tryakṣo daśabhujaścaiva LiP_1,43.31a
tryaṅgule cāṣṭakoṇaṃ vā LiP_1,8.92c
tryahād ūrdhvam amutra vai LiP_1,89.81b
tryaṃbakaś ca sureśvaraḥ LiP_1,63.21b
tryaṃbakāya trinetrāya LiP_1,31.39a
tryaṃbakāya tryakṣarāya LiP_1,96.84a
tryaṃbakena śubhena ca LiP_1,64.76b
tryaṃbako nāgabhūṣaṇaḥ LiP_1,98.125b
tvaccintāstamayā tathā LiP_1,96.104d
tvatkrodhasaṃbhavo rudras LiP_1,36.7a
tvattaḥ parataraṃ deva LiP_1,16.25c
tvattaḥ sarve maheśvara LiP_1,96.108d
tvatprasādājjagadguro LiP_1,71.15d
tvatprasādājjagaddhātā LiP_1,36.7c
tvatprasādātsvayaṃ viṣṇuḥ LiP_1,36.8a
tvatprasūtirmaheśvarī LiP_1,16.32b
tvatsamutthena vahninā LiP_1,32.13b
tvatsaṃhāre niyukto 'smi LiP_1,96.43a
tvatsāmyaṃ dātumarhasi LiP_1,105.19d
tvadādistambaparyantaṃ LiP_1,96.53c
tvadīyaṃ cakram udyatam LiP_1,98.13d
tvadīyaṃ devi mantrāṇāṃ LiP_1,85.44c
tvadīyaṃ praṇavaṃ kiṃcin LiP_1,85.44a
tvadīyaṃ praṇavaṃ viddhi LiP_1,85.46a
tvadīyaiṣā vivāhārthaṃ LiP_1,103.48a
tvannābhipaṅkajājjātaḥ LiP_1,96.40c
tvamarhasi janārdana LiP_1,36.25d
tvamarhasi namastava LiP_1,36.43b
tvamaṣṭamūrtistvamanantamūrtis LiP_1,94.13a
tvamādidevastvamanantaveditaḥ LiP_1,94.13b
tvamādistvamanantaś ca LiP_1,71.101c
tvamādistvamanādiś ca LiP_1,36.4c
tvamīḍyaḥ praṇavātmakaḥ LiP_1,20.55d
tvameva devadeveśa LiP_1,98.9a
tvameva daityāsurabhūtasaṃghān LiP_1,71.112c
tvameva paramātmā hi LiP_1,98.9c
tvameva bhartā hartā ca LiP_1,98.10a
tvameva mama saṃnidhau LiP_1,96.24d
tvam eva sarvabhūtānāṃ LiP_1,96.21a
tvameva sarve bhagavan kathaṃ tu LiP_1,72.156c
tvameveśa pravarttakaḥ LiP_1,102.42d
tvayā kiṃ kāla no nāthaś LiP_1,30.12a
tvayā kṛtaṃ sarvamidaṃ prasīda LiP_1,94.13c
tvayā guhyena vai punaḥ LiP_1,23.5b
tvayāṇḍaja jagadguro LiP_1,10.50b
tvayā tatkṣamyatāṃ vatsa LiP_1,42.34a
tvayā tadapi vismṛtam LiP_1,96.52b
tvayā tasmātsamastāni LiP_1,64.116a
tvayā tasmānmahābhāga LiP_1,64.117a
tvayā dṛṣṭā sarasvatī LiP_1,23.37d
tvayā deva kṛtātmanā LiP_1,32.10b
tvayā deva vṛṣadhvaja LiP_1,86.6d
tvayā dharmāś ca vedāś ca LiP_1,96.23a
tvayā pralayameṣyati LiP_1,85.8b
tvayā matsarabhāvena LiP_1,20.45c
tvayā yajñaḥ prakalpitaḥ LiP_1,21.85b
tvayā yatpraṣṭumarhasi LiP_1,10.42d
tvayā vikramatā punaḥ LiP_1,96.20d
tvayā vai nāvamantavyā LiP_1,29.47c
tvayā sārdham anindita LiP_1,36.63b
tvayā sārdhaṃ ca viṣṇunā LiP_1,24.129b
tvayā sūta mahābuddhe LiP_1,1.11c
tvayā sūta mahāmate LiP_1,99.1b
tvayā sṛṣṭaṃ jagatsarvaṃ LiP_1,102.5a
tvayā hatena pāpena LiP_1,94.23c
tvayāhaṃ nandito yasmān LiP_1,42.29c
tvayāhaṃ niyatātmanā LiP_1,23.10d
tvayāhaṃ puruṣottama LiP_1,98.179d
tvayā hitāya jagatāṃ LiP_1,92.164a
tvayi cāvyabhicāriṇī LiP_1,19.6d
tvayi cāvyabhicāriṇī LiP_1,107.63b
tvayi bhaktirmahādeva LiP_1,98.180c
tvayi bhaktiṃ ca deveśa LiP_1,72.174c
tvayi bhaktiṃ parāṃ me 'dya LiP_1,72.171c
tvayi bhaktiḥ prasīdeti LiP_1,103.55a
tvayi bhaktiḥ prasīdeśa LiP_1,93.24c
tvayi me supratiṣṭhā tu LiP_1,22.10c
tvayi yogaṃ ca sāṃkhyaṃ ca LiP_1,16.29a
tvayi vīryaṃ samāhitam LiP_1,96.40b
tvayi sarvārthadeśvara LiP_1,72.172b
tvayi snātvā naraḥ kaścit LiP_1,43.36a
tvayaiva kathitaṃ sarvaṃ LiP_1,107.39a
tvayaiva deveśa vibho kṛtaś ca LiP_1,94.16a
tvayaiva nihatau raṇe LiP_1,92.82b
tvayaiva parameśvara LiP_1,96.96d
tvayaivādhiṣṭhitānyeva LiP_1,36.9c
tvayokto muktidaḥ kiṃ vā LiP_1,28.13c
tvayoddhṛtā deva dharā dhareśa LiP_1,94.15a
tvayyeva jīvitaṃ cāsya LiP_1,64.34a
tvaran vinirgataḥ paraḥ LiP_1,30.20a
tvaranviṣṇuradhogataḥ LiP_1,17.43d
tvaramāṇo 'tha saṃgamya LiP_1,37.25a
tvaritaṃ śāntimeva ca LiP_1,92.181d
tvaritākhyena mantravit LiP_1,25.23b
tvaritākhyena rudreṇa LiP_1,98.22c
tvaritenaiva rudreṇa LiP_1,27.44a
tvaṣṭā caivāṣṭabhiḥ smṛtaḥ LiP_1,59.37d
tvaṣṭāryamā vivasvāṃś ca LiP_1,102.18c
tvaṣṭā viṣṇurjamadagnir LiP_1,55.63a
tvaṣṭā viṣṇuḥ pulastyaś ca LiP_1,55.26a
tvaṣṭā vai kārtike raviḥ LiP_1,59.34d
tvaṃ aṅguṣṭhapramāṇataḥ LiP_1,88.88b
tvaṃ ca lokahitārthāya LiP_1,32.14a
tvaṃ devānāmasi jyeṣṭho LiP_1,88.89c
tvaṃ pitā jagatāmapi LiP_1,98.9d
tvaṃ brahmā sarvadevānāṃ LiP_1,32.4c
tvaṃ bhaktān sarvayatnena LiP_1,105.20a
tvaṃ śaktikalayā yutaḥ LiP_1,96.43d
tvaṃ hi vighnagaṇeśvaraḥ LiP_1,105.21b
tvaṃ hi saṃdhārayellokān LiP_1,102.5c
tvām anabhyarcya kalyāṇaṃ LiP_1,105.23a
tvāmeva tatra paśyāmo LiP_1,32.8c
tvāṃ gandhapuṣpadhūpādyair LiP_1,105.25a
tvāṃ ca kṛṣṇa bravīmyaham LiP_1,22.7d
tvāṃ ca māṃ caiva saṃkruddho LiP_1,20.96c
tvāṃ prapanno 'smi keśava LiP_1,62.33d
tvāṃ prasādya purāsmābhir LiP_1,21.83a
tvāṃ bodhayitukāmena LiP_1,20.51a
tvāṃ rakṣitumihāgatāḥ LiP_1,41.57b
tviṣā tu yakṣarakṣāṃsi LiP_1,63.41a
tviṣimān dharmaputrastu LiP_1,61.41c
dakṣaputrān samāgatān LiP_1,63.5b
dakṣaputrī babhūva ha LiP_1,99.13d
dakṣamatriṃ vasiṣṭhaṃ ca LiP_1,5.10c
dakṣamatriṃ vasiṣṭhaṃ ca LiP_1,38.13a
dakṣamatriṃ vasiṣṭhaṃ ca LiP_1,70.183a
dakṣamālokya suvratām LiP_1,5.30d
dakṣayajñavināśanaḥ LiP_1,22.2b
dakṣayajñavimardanam LiP_1,99.2b
dakṣayajñāntakāya ca LiP_1,21.57d
dakṣayajñe śiraśchinnaṃ LiP_1,96.49a
dakṣayajñe suraiḥ samam LiP_1,36.30b
dakṣayajñe suvipule LiP_1,100.2a
dakṣaśāpaś ca dakṣasya LiP_1,2.19c
dakṣaśāpāttu nāradaḥ LiP_1,63.80b
dakṣas tvajanayat prabhuḥ LiP_1,70.283d
dakṣasya ca munīndrasya LiP_1,100.45a
dakṣasya dhvastavaktrasya LiP_1,100.46c
dakṣasya patanaṃ bhūmau LiP_1,2.19a
dakṣasya vipulaṃ yajñaṃ LiP_1,99.18a
dakṣasya sumahātmanaḥ LiP_1,36.74b
dakṣahā paricārī ca LiP_1,65.76c
dakṣaṃ cāmitatejasam LiP_1,100.12b
dakṣaṃ caiva yaśasvinam LiP_1,100.37b
dakṣaṃ vinindya kālena LiP_1,99.14c
dakṣaḥ putrasahasrāṇi LiP_1,63.4a
dakṣaḥ prācetasastadā LiP_1,63.11d
dakṣātprācetasādūrdhvaṃ LiP_1,63.2c
dakṣāndhakāntakapuratrayayajñahartā LiP_1,97.17c
dakṣāya pradadau prabhuḥ LiP_1,70.278b
dakṣāyākliṣṭakarmaṇe LiP_1,100.49b
dakṣāriḥ pūṣadantahṛt LiP_1,98.126b
dakṣiṇadvārapārśve tu LiP_1,92.149c
dakṣiṇaprakrame devas LiP_1,54.17c
dakṣiṇaprakrame bhānuḥ LiP_1,54.5a
dakṣiṇasyāpi śailasya LiP_1,49.30a
dakṣiṇaṃ cābhicārikam LiP_1,85.113b
dakṣiṇaṃ dvādaśāraṃ hi LiP_1,72.3c
dakṣiṇaṃ bhāskaraḥ svayam LiP_1,59.45b
dakṣiṇaṃ mānasaṃ smṛtam LiP_1,49.38d
dakṣiṇāṅgabhavaṃ śaṃbhor LiP_1,62.18c
dakṣiṇāṅgabhavaḥ svayam LiP_1,38.3d
dakṣiṇāṅgabhavo brahmā LiP_1,70.64c
dakṣiṇāṅgabhavo hyaham LiP_1,37.21d
dakṣiṇāṅgādahaṃ prabho LiP_1,103.39d
dakṣiṇāṅguṣṭhakena tu LiP_1,26.14b
dakṣiṇāṅguṣṭhamārabhya LiP_1,85.61c
dakṣiṇā janayāmāsa LiP_1,5.19c
dakṣiṇādasṛjanmukhāt LiP_1,70.245d
dakṣiṇābhimukho gataḥ LiP_1,91.29d
dakṣiṇāyanamārgastho LiP_1,57.28a
dakṣiṇāyāmatho rājā LiP_1,67.12a
dakṣiṇāvabhṛthāya ca LiP_1,21.32d
dakṣiṇāsahitaṃ yajñam LiP_1,5.19a
dakṣiṇāṃ diśamāsthitām LiP_1,91.10b
dakṣiṇāṃ rāśim aidhayat LiP_1,60.21d
dakṣiṇāḥ saṃdhayastasya LiP_1,72.10c
dakṣiṇe gandhamādanam LiP_1,49.35d
dakṣiṇe gandhamādanaḥ LiP_1,49.27d
dakṣiṇe caturānanam LiP_1,76.9b
dakṣiṇe ca yathānyāyaṃ LiP_1,84.56c
dakṣiṇe cottarāyaṇe LiP_1,77.64b
dakṣiṇena kareṇa tu LiP_1,25.27b
dakṣiṇena ca panthānaṃ LiP_1,34.20a
dakṣiṇena tu nīlasya LiP_1,49.13c
dakṣiṇena mahācalāḥ LiP_1,49.45d
dakṣiṇe bhānuputrasya LiP_1,54.2c
dakṣiṇe viśvakarmā ca LiP_1,60.23a
dakṣiṇe sattvamūrtiṃ ca LiP_1,77.77c
dakṣiṇe syandanasya hi LiP_1,55.9d
dakṣiṇe hemasannibhaḥ LiP_1,48.8b
dakṣeṇa jagatāṃ dhātrī LiP_1,5.27c
dakṣeṇārādhitā purā LiP_1,70.328d
dakṣo 'pi labdhasaṃjñaś ca LiP_1,100.47c
dagdhakalmaṣakañcukam LiP_1,93.12b
dagdhabījo hyakalmaṣaḥ LiP_1,89.30d
dagdhamapyatha deveśa LiP_1,72.112c
dagdhamityeva naḥ śrutam LiP_1,71.3d
dagdhasaṃsārabījinaḥ LiP_1,92.117b
dagdhaṃ kileṣuś ca tadātha muktaḥ LiP_1,72.154d
dagdhaṃ kṣaṇena sakalaṃ LiP_1,97.23a
dagdhaṃ caiva gaṇeśvaraiḥ LiP_1,100.14d
dagdhumarhasi śīghraṃ tvaṃ LiP_1,72.110a
dagdhuṃ tṛṇaṃ vāpi samakṣamasya LiP_1,53.56a
dagdhuṃ devānmatiṃ cakre LiP_1,36.54c
dagdhuṃ puratrayaṃ jagmuḥ LiP_1,72.84c
dagdhuṃ vai preṣitaścāsau LiP_1,100.8a
dagdhuṃ samartho manasā kṣaṇena LiP_1,72.95a
dagdhuṃ saṃpreṣitaś cāhaṃ LiP_1,100.13a
dagdhuṃ svadeham āgneyīṃ LiP_1,107.47a
dagdho 'gninā ca śūlena LiP_1,93.15a
dagdho yasmācchivena vai LiP_1,93.16b
dagdho 'si yasya śūlāgre LiP_1,96.48c
dagdhvā ca tripuraṃ kṣaṇāt LiP_1,73.1b
dagdhvā daityāndevadevo mahātmā LiP_1,72.177b
dagdhvā bhittvā ca bhuktvā ca LiP_1,71.60a
dagdhvā sarvamidaṃ jagat LiP_1,73.26b
dagdhvoddhṛtaṃ sarvamidaṃ tvayādya LiP_1,72.152a
daṇḍamuṇḍīśvarāya ca LiP_1,95.45d
daṇḍavatpraṇipatya ca LiP_1,71.98b
daṇḍahastā jaṭādharāḥ LiP_1,72.74b
daṇḍahastāya kālāya LiP_1,31.40c
daṇḍaṃ daṇḍabhṛtāṃ varaḥ LiP_1,102.34b
daṇḍaṃ śārṅgaṃ tavāstraṃ ca LiP_1,98.14c
daṇḍaḥ karmānurūpataḥ LiP_1,2.35b
daṇḍaḥ samaya eva ca LiP_1,5.37b
daṇḍaḥ samaya eva ca LiP_1,70.296b
daṇḍādyaṃ pāduke tathā LiP_1,89.39d
daṇḍine tat suvistaram LiP_1,99.4d
daṇḍine yogarūpiṇe LiP_1,96.89b
daṇḍine rūkṣaretase LiP_1,21.3d
daṇḍī kuṇḍī vikurvaṇaḥ LiP_1,65.154b
daṇḍī dānto guṇottamaḥ LiP_1,98.114b
daṇḍī muṇḍīśvaraḥ prabhuḥ LiP_1,24.115d
daṇḍī muṇḍīśvaraḥ svayam LiP_1,7.35b
daṇḍenātāḍayatsurān LiP_1,71.138d
daṇḍo damayitā damaḥ LiP_1,98.57b
dattavānakhilaṃ jñānam LiP_1,85.19c
dattastasmai vivasvatā LiP_1,69.13d
dattaṃ tasmai mayā purā LiP_1,10.50d
dattaṃ bheje tadāsanam LiP_1,1.6b
dattaṃ mahātmanā tena LiP_1,44.26c
dattaṃ hanmi tato 'surān LiP_1,72.34d
dattaḥ kṣīrodadhis tathā LiP_1,107.55b
dattaḥ śakreṇa tuṣṭena LiP_1,66.78c
dattorṇaṃ vedabāhuṃ ca LiP_1,5.43a
datto hyatrivaro jyeṣṭho LiP_1,63.76a
dattvā kulaśataṃ sāgraṃ LiP_1,79.29a
dattvā gomithunaṃ caiva LiP_1,83.48a
dattvā gomithunaṃ caiva LiP_1,83.51a
dattvā ca brāhmaṇebhyaś ca LiP_1,84.20c
dattvā tasmai brahmaṇe viṣṇave ca LiP_1,72.177a
dattvā teṣāṃ munīndrāṇāṃ LiP_1,77.91c
dattvā pañcavidhaṃ dhūpaṃ LiP_1,79.18a
dattvā puṣpāñjaliṃ bhaktyā LiP_1,27.22c
dattvā bhaktyā yathāvidhi LiP_1,83.42b
dattvā bhavāya viprebhyaḥ LiP_1,84.12c
dattvābhyarcya yathāvidhi LiP_1,64.78d
dattvā rudrāya śaṃbhave LiP_1,79.13b
dattvā rudrāya śaṃbhave LiP_1,84.31d
dattvā rudrālaye punaḥ LiP_1,84.8b
dattvā śaktyā ca dakṣiṇām LiP_1,84.4b
dattvā sampūjya śaṅkaram LiP_1,84.51b
dattvepsitaṃ hi viprāya LiP_1,107.64c
dattvainaṃ nandagopasya LiP_1,69.53a
dattvainaṃ nayanaṃ cakraṃ LiP_1,98.178a
dadarśa divi saṃsthitam LiP_1,64.92b
dadarśa nidrāviklinna- LiP_1,17.16c
dadarśa puruṣaṃ tvajaḥ LiP_1,37.27b
dadarśa puruṣottamam LiP_1,37.25b
dadāmi cepsitān sarvān LiP_1,107.32c
dadāmi tava śobhanam LiP_1,98.170d
dadāmi dṛṣṭiṃ madrūpa- LiP_1,64.87a
dadāmi putraṃ sarvajñaṃ LiP_1,42.7c
dadāmi varamuttamam LiP_1,43.32b
dadāmi sarvaṃ bhadraṃ te LiP_1,107.36c
dadāmyanyaṃ mahāvaram LiP_1,64.117b
dadāvaṃbāpatiḥ śarvo LiP_1,102.56a
dadāsi mama yadyājñāṃ LiP_1,103.56c
dadāha gaṇapuṅgavaḥ LiP_1,100.13d
dadāha tejastacchaṃbhoḥ LiP_1,98.168a
dadāha bhagavān rudraḥ LiP_1,100.2c
dadāha bhagavānsarvaṃ LiP_1,41.10c
dadāha munisattamaḥ LiP_1,36.57d
dadāha rākṣasānāṃ tu LiP_1,64.107c
dadāha ruṣitaḥ prabhuḥ LiP_1,99.17d
dadāhāgnau dvijottamāḥ LiP_1,100.37d
daduḥ puṣpavarṣaṃ hi siddhā munīndrās LiP_1,105.10a
dadṛśuste vimānakān LiP_1,80.37d
dadṛśe ca yathākālaṃ LiP_1,57.24c
dadṛśe dakṣiṇe mārge LiP_1,57.25c
dadṛśe 'ntaṃ na vai hareḥ LiP_1,20.29b
dadau kiṃpuruṣāya saḥ LiP_1,47.7b
dadau ca darśanaṃ tasmai LiP_1,64.88c
dadau tasmai girīndrajā LiP_1,107.60b
dadau tasmai svakanyakām LiP_1,69.20d
dadau devyāstadā bhavaḥ LiP_1,107.59d
dadau nirīkṣaṇaṃ kṣaṇād LiP_1,105.2a
dadau rudro bahūn varān LiP_1,69.77b
dadau śukraḥ pratāpavān LiP_1,66.66d
dadyātkṛṣṇatilānāṃ ca LiP_1,84.19c
dadyāt sampūjya deveśaṃ LiP_1,84.27c
dadyād īśāya bhaktitaḥ LiP_1,81.17d
dadyādgomithunaṃ gauraṃ LiP_1,83.37a
dadyādgomithunaṃ punaḥ LiP_1,83.39d
dadyādgomithunaṃ vāpi LiP_1,83.25c
dadyādgomithunaṃ sitam LiP_1,83.28d
dadyādvai ghṛtakambalam LiP_1,83.21d
dadyānmuktiṃ ca śāśvatīm LiP_1,85.124b
dadhāti bhūmirākāśam LiP_1,86.141a
dadhāra ca mahādevaḥ LiP_1,94.29a
dadhāra tatrāpi vicitrakaṇṭhī LiP_1,64.9b
dadhikrāvṇeti cāharet LiP_1,15.20b
dadhibhaktaṃ ca madhvājya- LiP_1,79.18c
dadhibhakṣāḥ payobhakṣā LiP_1,89.21a
dadhīca iti viśrutaḥ LiP_1,36.22b
dadhīca iti viśrutaḥ LiP_1,99.18d
dadhīca kṣamyatāṃ deva LiP_1,36.70a
dadhīcamabhivandyāśu LiP_1,36.69c
dadhīcamabhivandyaiva LiP_1,36.76c
dadhīcamāha brahmarṣim LiP_1,36.33c
dadhīcavijayāya te LiP_1,36.31d
dadhīcaścyavanas tathā LiP_1,82.65d
dadhīcaś cyāvaniś cogro LiP_1,35.9a
dadhīcastapatāṃ varaḥ LiP_1,36.72b
dadhīcastu purā bhaktyā LiP_1,30.35c
dadhīcastu yathā deva- LiP_1,34.29c
dadhīcasya mahātmanaḥ LiP_1,35.30b
dadhīcasyāśramaṃ yayau LiP_1,36.32d
dadhīcasyāsya kiṃ punaḥ LiP_1,36.28d
dadhīcasyāha bhārgavaḥ LiP_1,35.14d
dadhīcaṃ jagadīśvara LiP_1,36.25b
dadhīcaṃ balavān kṣupaḥ LiP_1,35.9f
dadhīcaḥ prāha viṣṇunā LiP_1,36.35b
dadhīcaḥ samare jitvā LiP_1,35.1c
dadhīcaḥ sasmitaṃ sākṣāt LiP_1,36.48c
dadhīcaḥ saṃsmaranbhavam LiP_1,36.53b
dadhīco devasattamam LiP_1,36.44d
dadhīcopendrayos tathā LiP_1,2.24d
dadhīco bhagavānvipraḥ LiP_1,36.59a
dadhīco munisattamaḥ LiP_1,35.28b
dadhīco vāmamuṣṭinā LiP_1,35.9d
dadhnaścārṇava eva ca LiP_1,107.55d
dadhnā ca snāpayedrudraṃ LiP_1,79.14a
dadhnā sahasramākhyātaṃ LiP_1,77.50c
dadhyarṇavaś ca kṣīrodaḥ LiP_1,46.4c
dadhyāderarṇavaṃ caiva LiP_1,107.51c
danuḥ kadruḥ sukālikā LiP_1,103.4b
danuḥ putraśataṃ lebhe LiP_1,63.28a
dantapaṅktidvayaṃ kramāt LiP_1,17.76d
dantā jīryanti jīryataḥ LiP_1,67.21d
dantairdantānna saṃspṛśet LiP_1,8.89b
dantolūkhalinastvanye LiP_1,31.25a
dandahyamāneṣu carācareṣu LiP_1,54.38a
damanastu yugāntike LiP_1,24.21b
damano jagadīśvaraḥ LiP_1,65.100b
damasya tasya dāyādas LiP_1,63.57a
damaḥ śamaḥ satyamakalmaṣatvaṃ LiP_1,89.28a
damitastu kathaṃ lebhe LiP_1,93.1c
dambho dambhakaro dātā LiP_1,65.100c
damyate paramādarāt LiP_1,8.54b
dayādarśitapanthāno LiP_1,78.11a
dayāvatāṃ dvijaśreṣṭhās LiP_1,10.2a
dayāvān sutarāṃ bhavaḥ LiP_1,98.181d
daridrānvedapāragān LiP_1,83.50d
darduraistalaghātaiś ca LiP_1,44.8a
darpaṇodarasaṃkāśe LiP_1,8.83c
darpaṇo havya indrajit LiP_1,65.102d
darpahā darpito dṛptaḥ LiP_1,98.140a
darpo lakṣmīsutaḥ smṛtaḥ LiP_1,70.294d
darbhapiñjūlam ātmanaḥ LiP_1,26.29d
darbhair ācchādayeccaiva LiP_1,27.11a
darśanakṣama eṣa vai LiP_1,64.87b
darśanaṃ cāprayatnataḥ LiP_1,9.20b
darśanaṃ hi na vidyate LiP_1,8.78d
darśanātsparśanāttasya LiP_1,74.28c
darśanāddivyarūpāṇāṃ LiP_1,9.20a
darśayāmāsa ca tadā LiP_1,92.10a
darśayāmāsa codyānaṃ LiP_1,103.79a
darśayāmāsa tāndevān LiP_1,80.51c
darśayāmāsa bhagavān LiP_1,92.145c
darśayāmāsa viprāya LiP_1,107.50c
darśayāmāsa śaṅkaraḥ LiP_1,92.6b
darśayāmīti me matiḥ LiP_1,64.69d
darśayāsmān maheśvaram LiP_1,80.47d
davāgnipāṃsuvṛṣṭiṣu LiP_1,96.126b
daśakṛtvastu sāhasra- LiP_1,96.93c
daśa caiva tathāhāni LiP_1,4.18a
daśa tasyocchrayaḥ smṛtaḥ LiP_1,53.33d
daśadroṇais tu naivedyam LiP_1,92.176c
daśadhābhiprajāyante LiP_1,9.3a
daśa pañca ca tatsutāḥ LiP_1,65.32b
daśa pūrvāndaśottarān LiP_1,24.84b
daśaprāṇavahā nāḍyaḥ LiP_1,86.65c
daśabāhustriśūlāṅko LiP_1,20.60a
daśabāhustvanimiṣo LiP_1,65.64c
daśa brahmā sasarjādau LiP_1,85.12c
daśabhiścākṛśairaśvair LiP_1,57.2a
daśabhistu sitetaraiḥ LiP_1,57.4b
daśabhistvakṛśair divyair LiP_1,56.2c
daśabhiḥ kekarākṣaś ca LiP_1,103.13c
daśamaṃ ca purottamam LiP_1,80.22b
daśamāsānna jīvati LiP_1,91.4d
daśame dvāpare vyāsaḥ LiP_1,24.48a
daśame māsi suprabham LiP_1,64.46b
daśamyāṃ paṇḍito bhavet LiP_1,89.115b
daśayojanamaṇḍalam LiP_1,51.7b
daśayojanavistīrṇaṃ LiP_1,17.41a
daśayojanavistīrṇaṃ LiP_1,71.145c
daśayojanasāhasram LiP_1,49.27a
daśavarṣasahasrāṇi LiP_1,41.20a
daśavarṣasahasrāṇi LiP_1,52.14c
daśavarṣasahasrāṇi LiP_1,52.16a
daśavarṣasahasrāṇi LiP_1,52.33a
daśavarṣasahasrāṇi LiP_1,52.37a
daśavarṣasahasrāṇi LiP_1,66.37a
daśavarṣasahasrāṇi LiP_1,101.21a
daśavistārakaṃ brahma LiP_1,91.71c
daśa vai dvyadhikā māsāḥ LiP_1,4.14a
daśasāhasrameva ca LiP_1,45.14d
daśahastapramāṇataḥ LiP_1,77.70b
daśāgrāṃguliṣu kramāt LiP_1,85.65b
daśātmake ye viṣaye LiP_1,10.5c
daśāpsarasi sūnavaḥ LiP_1,63.69b
daśāre daśabhis tathā LiP_1,77.72b
daśāre dvādaśāre ca LiP_1,75.35c
daśāre vā ṣaḍasre vā LiP_1,8.97c
daśārhasya suto vyāpto LiP_1,68.43a
daśārho naidhṛto nāmnā LiP_1,68.42c
daśāhaṃ brāhmaṇānāṃ vai LiP_1,89.83c
daśāhaṃ sūtikāśaucaṃ LiP_1,89.84a
daśāhānna sa jīvati LiP_1,91.13d
dahyante prāṇinaste tu LiP_1,32.13a
daṃbho 'dambho mahādaṃbhaḥ LiP_1,98.124a
daṃṣṭrayābhyujjahāra gām LiP_1,70.129b
daṃṣṭrākarālavadanā LiP_1,44.3a
daṃṣṭrākarālaṃ durdharṣam LiP_1,21.76a
daṃṣṭrāgrakoṭyā hatvainaṃ LiP_1,94.9a
daṃṣṭrāṃ jagrāha dṛṣṭvā tāṃ LiP_1,94.28c
daṃṣṭriṇe daṇḍine namaḥ LiP_1,94.11d
daṃṣṭrī dhvastaśiroruhaḥ LiP_1,20.59d
daṃṣṭrotpātanapīḍitaḥ LiP_1,96.47d
dākṣāyaṇī mahādevī LiP_1,82.14a
dākṣāyaṇī satī yātā LiP_1,6.10c
dākṣāyaṇī sā dakṣo 'pi LiP_1,37.15a
dākṣāyaṇyastu tāḥ smṛtāḥ LiP_1,61.20b
dākṣāyaṇyaḥ samutthitāḥ LiP_1,61.47d
dātavyaṃ yogine nityaṃ LiP_1,86.156c
dātā dayākaro dakṣaḥ LiP_1,98.40a
dātā yajvā punarvasuḥ LiP_1,69.36d
dātā śūraś ca yajvā ca LiP_1,69.24c
dātumarhasi deveśa LiP_1,43.52c
dātustaddānalakṣaṇam LiP_1,10.21b
dātre praśāstre mama sarvaśāstre LiP_1,72.159d
dānadharmaphalena ca LiP_1,24.6d
dānadharmarato nityaṃ LiP_1,68.44c
dānamadhyayanaṃ sarvaṃ LiP_1,10.33a
dānameva kalau yuge LiP_1,39.7d
dānavaṃ sūdayāmāsa LiP_1,106.19c
dānavānāṃ tarasvinām LiP_1,72.33d
dānavānāṃ dvijottamāḥ LiP_1,50.2b
dānavāndānavārdana LiP_1,98.10d
dānavārirarindamaḥ LiP_1,98.110d
dānavaiḥ pīḍitāḥ sarve LiP_1,98.8c
dānaṃ trividhamityetat LiP_1,10.21c
dānānāṃ caiva yatpuṇyaṃ LiP_1,82.117c
dānināṃ caiva dāntānāṃ LiP_1,10.3a
dānairnānāvidhairapi LiP_1,86.47b
dāpayeccandanaṃ tathā LiP_1,27.14b
dāpayecca yathāvidhi LiP_1,84.49d
dāpayeccūrṇamaṇḍalam LiP_1,77.92d
dāpayetpraṇavenaiva LiP_1,27.48c
dāpayetprokṣaṇīpātre LiP_1,27.16c
dāpayed brāhmaṇāya vā LiP_1,81.48d
dāpayedbhaktipūrvakam LiP_1,84.69d
dāravaṃ tālaparṇaṃ vā LiP_1,85.163a
dāravaṃ vā śivālaye LiP_1,79.28d
dārāṇyetāni vai tasya LiP_1,70.287a
dāridryārṇavamagnaṃ ca LiP_1,89.110a
dārukeṇa tadā devās LiP_1,106.3a
dāruko nāma nāmataḥ LiP_1,24.100d
dāruko lāṅgalī tathā LiP_1,7.34d
dāruko 'surasambhūtas LiP_1,106.2a
dārujaṃ nairṛtir bhaktyā LiP_1,74.7a
dārujaṃ bhogasiddhidam LiP_1,74.17d
dāruṇo bhagavāndāruḥ LiP_1,106.7a
dāvāgnidhūmasambhūtam LiP_1,54.40c
dāvāgnisadṛśekṣaṇaiḥ LiP_1,71.35b
dāsīdāsādibhiścaiva LiP_1,84.40c
dāsye dānavapuṅgavāḥ LiP_1,97.9b
dāhakānāṃ ca netṝṇāṃ LiP_1,89.88c
dāhanaplāvanādibhiḥ LiP_1,27.4b
dikṣu caiva pariśritāḥ LiP_1,70.319d
diggajānāṃ samākulam LiP_1,54.58d
diggajaiś ca supūjitaḥ LiP_1,82.31d
digbhāge dakṣiṇe proktāḥ LiP_1,49.49c
digvāraṇānāmadhipaṃ cakāra gajendram airāvatam ugravīryam LiP_1,58.12/a
digvāsasamanuttamam LiP_1,33.5b
digvāsāya kapardine LiP_1,21.48d
digvāsā viṣamekṣaṇaḥ LiP_1,29.9b
digvāsāḥ kāmya eva ca LiP_1,65.65d
digvidikṣu vibhūṣitam LiP_1,80.24d
diṅmukhe diṅmukhe nityaṃ LiP_1,104.26c
ditiḥ putradvayaṃ lebhe LiP_1,63.27a
didhakṣurmunisattamam LiP_1,36.46d
dinadvādaśakaṃ tu vā LiP_1,29.74b
dinadvādaśakaṃ vāpi LiP_1,80.50c
dinamekaṃ yatirbhavet LiP_1,92.8b
dilīpastasya putro 'bhūt LiP_1,66.32a
dilīpāttu bhagīrathaḥ LiP_1,66.19d
divamāropayadvibhuḥ LiP_1,66.10b
divamāvṛtya tiṣṭhati LiP_1,70.270b
divaṃ gatā mahātmānaḥ LiP_1,66.45a
divaḥ pṛṣṭhe yathā candro LiP_1,71.153a
divākaraḥ smṛtastasmāt LiP_1,61.56c
divā nakṣatramaṇḍalam LiP_1,91.24b
divārātram aviśramam LiP_1,97.5d
divārātram aviśramam LiP_1,101.12d
divārātripraveśanāt LiP_1,59.18d
divā vā yadi vā rātrau LiP_1,91.33a
divā vikṛtayaḥ sarve LiP_1,4.3a
divāvṛtaḥ paraścāpi LiP_1,53.15a
divāvṛnnāma parvataḥ LiP_1,53.14d
divāṣṭādaśabhiścaran LiP_1,54.25f
divā sṛṣṭaṃ tu yatsarvaṃ LiP_1,4.57c
divā sṛṣṭiṃ vikurute LiP_1,4.2a
divā skannasya viprasya LiP_1,90.18c
divāsvapnaṃ viśeṣeṇa LiP_1,89.105a
divi bhūmau giriṣv api LiP_1,92.142b
divyadehāḥ sudāruṇāḥ LiP_1,100.25b
divyapuṣpaiś ca pūjayet LiP_1,79.15b
divyamaṇḍaṃ vyavasthitam LiP_1,17.66d
divyamānena kīrtitam LiP_1,4.26b
divyamābharaṇaṃ striyaḥ LiP_1,73.24d
divyamāsāstrayastu te LiP_1,4.17d
divyayogaṃ bahuśrutam LiP_1,13.15b
divyarūpam acintayat LiP_1,70.124b
divyavarṣasahasraṃ tu LiP_1,85.22a
divyavarṣasahasrānte LiP_1,16.38a
divyastrībhiś ca saṃvṛtā LiP_1,102.26d
divyastrībhiḥ susampūrṇaṃ LiP_1,71.28a
divyasya bhautikasyāgner LiP_1,59.6a
divyaṃ cakṣuradātprabhuḥ LiP_1,31.45d
divyaṃ ca mānuṣaṃ varṣam LiP_1,2.9c
divyaṃ triśūlam abhavat LiP_1,36.54a
divyaṃ dāruvanaṃ yayau LiP_1,29.9d
divyaṃ devāvṛdhaṃ nṛpam LiP_1,69.1d
divyaṃ paramamadbhutam LiP_1,102.53d
divyaṃ pāśupataṃ jñānaṃ LiP_1,108.8a
divyaṃ pāśupataṃ yogaṃ LiP_1,69.74c
divyaṃ pāśupataṃ vratam LiP_1,108.1d
divyaṃ māheśvaraṃ caiva LiP_1,7.6c
divyaṃ yacca bileśvaram LiP_1,92.148d
divyaṃ varṣasahasraṃ tu LiP_1,4.23c
divyaṃ varṣasahasraṃ tu LiP_1,37.18a
divyaṃ varṣasahasraṃ tu LiP_1,42.2c
divyaṃ varṣasahasraṃ tu LiP_1,101.12c
divyaṃ vai garuḍadhvajaḥ LiP_1,36.3b
divyaṃ vaiśravaṇeśvaram LiP_1,92.148b
divyaṃ śabdamayaṃ rūpam LiP_1,17.73a
divyaḥ kva deveśa bhavatprabhāvo LiP_1,72.166a
divyaḥ śuciriti smṛtaḥ LiP_1,59.21d
divyaḥ saṃvatsaro hyeṣa LiP_1,4.19a
divyaḥ sākṣāddhalāyudhaḥ LiP_1,49.65d
divyā ekādaśā smṛtāḥ LiP_1,70.189d
divyākṣahṛdayajño vai LiP_1,66.24a
divyā devaguṇānvitāḥ LiP_1,70.191d
divyā dvādaśa putrikāḥ LiP_1,5.19d
divyānāṃ pārthivānāṃ ca LiP_1,61.3a
divyān bhaumāntarikṣagān LiP_1,70.308d
divyāmṛtajalais tathā LiP_1,80.30d
divyā vai puñjikasthalā LiP_1,55.32b
divyāścāpsarasas tathā LiP_1,82.72b
divyāścāpsaraso ravim LiP_1,55.42d
divyāścaivorvaśīsutāḥ LiP_1,66.58d
divyā haimavatī viṣṇo LiP_1,98.185a
divyāṃ caiva manaḥśilām LiP_1,81.15b
divyāṃ dṛṣṭiṃ dadāmi te LiP_1,36.63d
divyāṃ meruguhāṃ puṇyāṃ LiP_1,24.129a
divyāḥ pāśupatāḥ sarve LiP_1,108.10c
divyāḥ śāntyādayaḥ kramāt LiP_1,8.57d
divyāḥ satyajidantāś ca LiP_1,55.43c
divye ca śāśvatasthāne LiP_1,8.102a
divyena darśanenaiva LiP_1,36.3c
divyenāpi tadā katham LiP_1,71.4d
divyenaiva pramāṇena LiP_1,4.24a
divye rātryahanī varṣaṃ LiP_1,4.15c
divye varṣasahasrake LiP_1,14.2b
divyeṣu vividheṣu ca LiP_1,48.25d
divyaiṣā surasattamāḥ LiP_1,73.21d
divyo māsastu sa smṛtaḥ LiP_1,4.17b
divyo hyeṣa vidhiḥ smṛtaḥ LiP_1,4.18b
divyo hyeṣa vidhiḥ smṛtaḥ LiP_1,4.22b
diśaścānavalokayan LiP_1,8.89d
diśaścaiva mahābhujāḥ LiP_1,36.15d
diśaṃ niṣkramya vai śuciḥ LiP_1,91.37b
diśaḥ pādā rathasyāsya LiP_1,72.16a
diśaḥ śrotraṃ mahātmanaḥ LiP_1,75.7d
diśaḥ sarvā vyalokayat LiP_1,92.108d
diśi dakṣiṇapūrvasyāṃ LiP_1,67.11c
diśo daśabhujāstubhyaṃ LiP_1,21.74c
diṣṭaputrastu nābhāgas LiP_1,66.53a
dīkṣito bhagavānkṛṣṇas LiP_1,69.75c
dīnavaktraḥ kṛtāñjaliḥ LiP_1,96.75d
dīnā nārī bhavediha LiP_1,64.38b
dīnair anaparādhibhiḥ LiP_1,64.111d
dīpagandhaṃ ca nāghrāti LiP_1,91.23c
dīpamannaṃ krameṇa tu LiP_1,27.47b
dīpavṛkṣaṃ pārthivaṃ vā LiP_1,79.28c
dīpasya gorjalasyāpi LiP_1,85.108c
dīpasyeva prakāśanam LiP_1,85.227d
dīpānāṃ ca nivedanam LiP_1,81.32d
dīptatejāḥ sahasrapāt LiP_1,65.154d
dīptamāyatanaṃ tatra LiP_1,51.8c
dīptaśṛṅgaikaśṛṅgāya LiP_1,21.25c
dīptānalāyutaprakhyaṃ LiP_1,27.19c
dīptāya bhāskarāya ca LiP_1,21.40b
dīptāyānirguṇāya ca LiP_1,21.70d
dīptāsyair dīptacaritair LiP_1,51.15a
dīptimānsuprabho raviḥ LiP_1,60.9d
dīptiḥ sūrye vapuścandre LiP_1,21.77a
dīpyamānaṃ svatejasā LiP_1,14.4d
dīrghaghoṇaṃ mahāsvaram LiP_1,17.42b
dīrghabāhuḥ sutastasya LiP_1,66.33c
dīrghamāyuravāpnuyāt LiP_1,85.188b
dīrghaś ca harikeśaś ca LiP_1,65.68c
dīrghāṇi tatra catvāri LiP_1,49.11a
dīrghāyuṣyaṃ labhennaraḥ LiP_1,85.190b
dīrghikābhirnagottamam LiP_1,48.19d
dīrghikābhirvicitrābhiḥ LiP_1,48.12c
dīrghikābhistu sarvataḥ LiP_1,71.29b
dīvyatastasya devatāḥ LiP_1,70.204d
dukūlenāpi saṃvṛtaḥ LiP_1,34.14b
dudoha gāṃ prayatnena LiP_1,39.45a
dudrāva garuḍadhvajaḥ LiP_1,101.13d
dudruvurbhayavihvalāḥ LiP_1,98.3d
dudruvustaṃ parikramya LiP_1,98.167a
dudruvuste bhayāviṣṭā LiP_1,71.139a
dundubhiḥ śatarūpaś ca LiP_1,7.38c
dundubhiḥ śatarūpaś ca LiP_1,24.19a
dundubher dundubhiḥ smṛtaḥ LiP_1,46.33d
dundubho lalito viśvo LiP_1,98.76c
dundubho 'ṣṭābhir eva ca LiP_1,103.15d
durācāre vyavasthite LiP_1,71.95b
durācārairdurāgamaiḥ LiP_1,40.4d
durādharṣaś ca yoginām LiP_1,8.52d
durādharṣo 'tha kesarī LiP_1,8.51d
durādharṣo varapradaḥ LiP_1,20.69d
durāvāso durāsadaḥ LiP_1,98.49d
duritaṃ supracārāṇāṃ LiP_1,55.74c
duriṣṭairduradhītaiś ca LiP_1,40.4c
durgamāya maheśāya LiP_1,21.50c
durgamo durlabho durgaḥ LiP_1,98.50a
durgā uṣā śacī jyeṣṭhā LiP_1,82.69a
durgā bhadrā pramāthinī LiP_1,70.335d
durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā LiP_1,72.70a
durgā haimaṃ mahādevaṃ LiP_1,74.10a
durgāṃ śreṣṭhāṃ sarasvatīm LiP_1,41.44d
durguṇe khyāpite tasya LiP_1,85.178c
durjanaiḥ kukkuṭairapi LiP_1,85.216b
durjayaḥ kṛṣṇaputrastu LiP_1,68.20c
durjayo duratikramaḥ LiP_1,98.132d
durdamasya suto dhīmān LiP_1,68.7c
durdamāya damāya ca LiP_1,18.17d
durdamo duratikramaḥ LiP_1,7.39d
durdamo nāma pārthivaḥ LiP_1,68.7b
durdaro duratikramaḥ LiP_1,24.25d
durdarśamakṛtātmabhiḥ LiP_1,31.20d
durdhareṇa rathāṅgena LiP_1,97.38a
durdharṣo duṣprakampanaḥ LiP_1,21.80d
durdharṣo duḥsaho 'bhayaḥ LiP_1,98.85b
durbalāścālpabhoginaḥ LiP_1,52.26d
durmadenāvinītātmā LiP_1,97.37a
durlaṅghyāṃ cātmano dṛṣṭvā LiP_1,95.11c
durlabhatvaṃ sutasya tu LiP_1,2.13b
durlabhā durjanairdvija LiP_1,36.71b
durlabho dānamūlavān LiP_1,40.23d
durlabho 'nyatra karhicit LiP_1,92.55d
durlabho vai tvayonijaḥ LiP_1,41.60d
durvāsasyānanāddhareḥ LiP_1,2.46d
durvāsādyairmahātmabhiḥ LiP_1,29.33d
durvāsā vāsavo mataḥ LiP_1,65.87d
durvāsāstasya cānujaḥ LiP_1,63.76b
durvāsāḥ smaraśāsanaḥ LiP_1,98.36b
durvāsena mahātmanā LiP_1,29.34b
durvijñeyāni te hara LiP_1,31.35b
durvijñeyāni mādhava LiP_1,36.62d
durvṛttaḥ śuddhibhūyiṣṭhaḥ LiP_1,85.132c
duścaraṃ vicacāreśaṃ LiP_1,41.8a
duścāraphalasiddhidam LiP_1,71.83b
duṣṭamityubhayātmakam LiP_1,86.13b
duṣṭaḥ pāpasamācāro LiP_1,82.119c
duṣṭāntakāya sarvāya LiP_1,82.3a
duṣputraṃ hantumarhatha LiP_1,95.12d
duṣprāpyaṃ samudāhṛtam LiP_1,88.16d
duṣprāpye durjanaiḥ puṇyaiḥ LiP_1,37.26c
duhiturdevadevena LiP_1,102.16c
duḥkhatrayavivarjitaḥ LiP_1,86.114b
duḥkhatrātā bhava brahman LiP_1,64.37c
duḥkhapātrī hyahaṃ vibho LiP_1,64.37b
duḥkhaprabhūtamalpāyur LiP_1,40.43c
duḥkhabhogādisaṃpadām LiP_1,86.39d
duḥkhamādhyātmikaṃ proktaṃ LiP_1,9.8c
duḥkhameva na saṃdeho LiP_1,86.32c
duḥkhameva na saṃdeho LiP_1,86.37a
duḥkhameva nṛpāṇāṃ ca LiP_1,86.45c
duḥkhameva vicārataḥ LiP_1,86.33b
duḥkhameva vivekinaḥ LiP_1,86.30d
duḥkhamokṣavicāraṇā LiP_1,39.67d
duḥkhaṃ karomi viprasya LiP_1,36.29c
duḥkhaṃ kalpādhikāriṇām LiP_1,86.44b
duḥkhaṃ kiṃcit prajāyate LiP_1,96.21d
duḥkhaṃ cakre jagatpatiḥ LiP_1,70.264d
duḥkhaṃ ca trividhaṃ tataḥ LiP_1,9.2b
duḥkhaṃ ca narakaṃ viduḥ LiP_1,89.113b
duḥkhaṃ jajñe ca rauravaḥ LiP_1,70.301d
duḥkhaṃ vā yadi vetarat LiP_1,88.61d
duḥkhaṃ saṃsāra ityajaḥ LiP_1,41.18d
duḥkhātkrodho vyajāyata LiP_1,41.39d
duḥkhātkrodho hyajāyata LiP_1,22.18b
duḥkhāt saṃklinnasarvāṅgam LiP_1,64.83c
duḥkhādvai bhārgavaṃ munim LiP_1,35.13b
duḥkhāni karaṇāni ca LiP_1,70.143b
duḥkhāni narake tathā LiP_1,20.89b
duḥkhāni vividhāni ca LiP_1,86.34d
duḥkhāntaṃ vrajate sudhīḥ LiP_1,86.50b
duḥkhānnirvedamānasāḥ LiP_1,40.72b
duḥkhābhilāṣaniṣṭhānāṃ LiP_1,86.39c
duḥkhārtā vibhramanti ca LiP_1,107.14d
duḥkhitaś ca sadā kṛtaḥ LiP_1,29.26d
duḥkhitāpi paritrātuṃ LiP_1,64.14a
duḥkhitā vilalāpārtā LiP_1,107.7a
duḥkhitā sā tadā prāha LiP_1,107.11a
duḥkhī ca bhogaṃ duḥkhaṃ ca LiP_1,75.28c
duḥkhenābhiplutānāṃ ca LiP_1,40.38a
duḥkhenaikena vai duḥkhaṃ LiP_1,86.23c
duḥkhairākulito hyaham LiP_1,41.58d
duḥkhairduḥkhāni suvratāḥ LiP_1,86.27d
duḥkhottarāḥ sutā hyete LiP_1,70.302c
duḥsahenaiva suvratāḥ LiP_1,100.3d
duḥsvapnadarśane snātvā LiP_1,85.202c
dūrataḥ parivarjayet LiP_1,8.23d
dūraśravā viśvasaho LiP_1,98.84c
dūre ca śabdagrahaṇaṃ LiP_1,9.43a
dūrvāṅkurāstilā vāṇī LiP_1,85.188c
dūrvāmayutasaṃkhyātāṃ LiP_1,43.14c
dṛḍhacailābhilāṣiṇaḥ LiP_1,40.35b
dṛḍhāyudhaḥ skandaguruḥ LiP_1,98.36c
dṛḍhāśvaścaiva caṇḍāśvaḥ LiP_1,65.36c
dṛḍhāśvasya pramodastu LiP_1,65.37a
dṛśyatāmiha cādarāt LiP_1,92.86b
dṛśyate yatibhiḥ śivaḥ LiP_1,20.72d
dṛśyate lokasaṃsthitiḥ LiP_1,53.31b
dṛśyate śrūyate yadyat LiP_1,75.27a
dṛśyante divi tāḥ sarvāḥ LiP_1,60.26a
dṛśyante na ca dṛśyante LiP_1,40.38c
dṛśyaḥ pūjyas tathā devyā LiP_1,10.48a
dṛśyaḥ śreṣṭhagireḥ sute LiP_1,10.51d
dṛśyādṛśyagirir yāvat LiP_1,53.33a
dṛśyādṛśyāya sarvaśaḥ LiP_1,21.41b
dṛśyo 'haṃ śraddhayā sadā LiP_1,10.53b
dṛṣadvaty ekaśūladhṛk LiP_1,70.338d
dṛṣṭapratyayasaṃyutam LiP_1,71.74d
dṛṣṭamātrasya śaṃbhunā LiP_1,102.38d
dṛṣṭam evāsukhaṃ tasmāt LiP_1,86.43c
dṛṣṭavān brahmaṇaḥ sutam LiP_1,65.48b
dṛṣṭavānmāṃ hṛdīśvaram LiP_1,10.51b
dṛṣṭavāṃstatra taṃ munim LiP_1,108.4d
dṛṣṭaṃ nūnaṃ bhāti manye na cāpi LiP_1,72.165b
dṛṣṭaṃ śrutaṃ cānumitaṃ LiP_1,8.13a
dṛṣṭaṃ śrutaṃ sthitaṃ sarvaṃ LiP_1,71.106a
dṛṣṭaḥ paramayā bhaktyā LiP_1,12.7a
dṛṣṭā punastathaivaiṣā LiP_1,23.42c
dṛṣṭāyātyantabhānave LiP_1,104.19d
dṛṣṭighnāṃś ca kapālinaḥ LiP_1,70.307b
dṛṣṭena ca mayā śubhe LiP_1,92.140d
dṛṣṭo nityaṃ viśeṣataḥ LiP_1,52.50b
dṛṣṭo mayā tvaṃ gāyatryā LiP_1,10.47c
dṛṣṭo 'sau vāsudevena LiP_1,108.1a
dṛṣṭo 'smābhir mahādevo LiP_1,29.67c
dṛṣṭvā kalpe tu māṃ śubhe LiP_1,10.44d
dṛṣṭvā kāyam anāthakam LiP_1,24.128b
dṛṣṭvā kāścidbhavaṃ nāryo LiP_1,29.14a
dṛṣṭvā ca tanayaṃ bālā LiP_1,64.55a
dṛṣṭvā ca tasthuḥ surasiddhasaṃghāḥ LiP_1,80.43a
dṛṣṭvā caiva triviṣṭapam LiP_1,92.131d
dṛṣṭvā tatkuṇṭhitāgraṃ hi LiP_1,36.48a
dṛṣṭvā tam ativiśvastaṃ LiP_1,1.10a
dṛṣṭvā tava vaśe sthitau LiP_1,20.90b
dṛṣṭvā tāmabalāṃ prāha LiP_1,64.61a
dṛṣṭvā tu tādṛśaṃ svapnaṃ LiP_1,91.18c
dṛṣṭvā tu puruṣaṃ divyaṃ LiP_1,88.36c
dṛṣṭvātha vṛndaṃ surasundarīṇāṃ LiP_1,80.42c
dṛṣṭvā devaṃ janārdanam LiP_1,36.3d
dṛṣṭvā devaṃ praṇamyaivaṃ LiP_1,107.23a
dṛṣṭvā devaṃ maheśvaram LiP_1,108.9b
dṛṣṭvā devaṃ yathānyāyaṃ LiP_1,79.11a
dṛṣṭvā na jāyate martyaḥ LiP_1,92.108a
dṛṣṭvā nārīkulaṃ viprās LiP_1,29.23a
dṛṣṭvā nāryastadā viṣṇuṃ LiP_1,80.19a
dṛṣṭvā nirvīryamāyudham LiP_1,36.51b
dṛṣṭvānurūpamarthaṃ yaḥ LiP_1,10.17c
dṛṣṭvāndhakaṃ nanādeśaṃ LiP_1,93.12c
dṛṣṭvā parāvaraṃ dhīrāḥ LiP_1,90.6a
dṛṣṭvā pārśvasthitāṃ śubhām LiP_1,106.12b
dṛṣṭvāpi devadeveśaṃ LiP_1,71.140c
dṛṣṭvāpi niyato martyo LiP_1,92.84c
dṛṣṭvā putraṃ patiṃ smṛtvā LiP_1,64.54c
dṛṣṭvā putraṃ samāhitam LiP_1,95.5b
dṛṣṭvāpyavadhyatvamadīnatāṃ ca LiP_1,35.31a
dṛṣṭvā prayāti vai martyo LiP_1,79.26c
dṛṣṭvā provāca mātaram LiP_1,107.5b
dṛṣṭvā brahmagatiṃ parām LiP_1,24.15d
dṛṣṭvā brahmā śubhekṣaṇam LiP_1,20.11b
dṛṣṭvā brahmā hyasādhakam LiP_1,70.144b
dṛṣṭvā bhayād dudruvur agnikalpām LiP_1,106.16b
dṛṣṭvā bhānuṃ samīkṣate LiP_1,78.22b
dṛṣṭvā bhāvaṃ mahādevo LiP_1,37.19a
dṛṣṭvā bhītaṃ tadānīkaṃ LiP_1,72.118c
dṛṣṭvā māmatra mānavaḥ LiP_1,92.68b
dṛṣṭvā māhātmyamadbhutam LiP_1,36.66d
dṛṣṭvā māheśvaraṃ padam LiP_1,24.83d
dṛṣṭvā meghaiḥ prabhākaraḥ LiP_1,43.44b
dṛṣṭvā yakṣaṃ lakṣaṇairhīnamīśaṃ LiP_1,53.55a
dṛṣṭvā yajñaphalaṃ labhet LiP_1,77.61b
dṛṣṭvā yajño 'pi dudruve LiP_1,100.34b
dṛṣṭvā yānti śivaṃ padam LiP_1,24.81d
dṛṣṭvā liṅgākṛtiṃ prabhum LiP_1,77.63b
dṛṣṭvā vismayamāpannās LiP_1,80.35c
dṛṣṭvā śaṃbhoḥ puraṃ bāhyaṃ LiP_1,80.14a
dṛṣṭvā śiva bahūṃstamaḥ LiP_1,96.104b
dṛṣṭvā śūnyaṃ carācaram LiP_1,4.59d
dṛṣṭvā śrutvā bhavastāsāṃ LiP_1,29.22a
dṛṣṭvā sa tu samantataḥ LiP_1,70.124d
dṛṣṭvā surāsuramahoragasiddhasādhyās LiP_1,95.19a
dṛṣṭvā sendrāste kimetattviheti LiP_1,53.55b
dṛṣṭvā stutvā pitāmahaḥ LiP_1,22.27d
dṛṣṭvā hṛdi mahādevam LiP_1,47.18a
dṛṣṭvā hṛṣṭastadā devīṃ LiP_1,102.15c
dṛṣṭvaitadakhilaṃ tatra LiP_1,36.60c
dṛṣṭvaitanmanujo devi LiP_1,92.86c
dṛṣṭvainamapi deveśaṃ LiP_1,92.76c
dṛṣṭvainamapi deveśaṃ LiP_1,92.97a
dṛṣṭvainaṃ niyataḥ sadyo LiP_1,92.94a
dṛṣṭvainaṃ madhyameśānaṃ LiP_1,92.92c
dṛṣṭvainaṃ vyāghramīśvaram LiP_1,92.81b
dṛṣṭvaiva bhūmau karajāgrakoṭyā LiP_1,72.162d
deyaṃ sarvaṃ śivāyārye LiP_1,29.50c
devakaścograsenaś ca LiP_1,69.38c
devakasya sutā patnī LiP_1,69.43a
devakasya sutā rājño LiP_1,69.39a
devakāryaṃ kariṣyāmi LiP_1,71.66a
devakāryaṃ janārdana LiP_1,98.170b
devakāryaṃ sureśvarāḥ LiP_1,71.117d
devakāryārthasiddhaye LiP_1,71.42b
devakārye sureśvarāḥ LiP_1,72.46d
devakāryopayuktānāṃ LiP_1,89.54a
devakī cāpi tāsāṃ ca LiP_1,69.41c
devakūṭe girau madhye LiP_1,51.1a
devakyāmudapādayat LiP_1,69.46d
devakyās tanayo 'ṣṭamaḥ LiP_1,69.61d
devakyāḥ kaṃsa suvrata LiP_1,69.57d
devakyāḥ sa bhayātkaṃso LiP_1,69.61a
devakrīḍanakāni ca LiP_1,49.34d
devakṣatrasutaḥ śrīmān LiP_1,68.47a
devakṣetrāṇi cālokya LiP_1,54.1c
devagandharvapārṣadāḥ LiP_1,97.41d
devagarbhasamāvubhau LiP_1,69.38d
devagarbhopamo jajñe LiP_1,68.46c
devagītāstapodhanāḥ LiP_1,103.36b
devajño devacintakaḥ LiP_1,98.138d
devatā ṛṣayas tathā LiP_1,92.129d
devatātmātmasaṃbhavaḥ LiP_1,98.119b
devatātmā svayambhavaḥ LiP_1,65.162d
devatānāṃ gaṇān pṛthak LiP_1,36.59b
devatānāṃ mahātmanām LiP_1,72.103d
devatāparamārthajñā LiP_1,96.30a
devatāparamārthadam LiP_1,96.122b
devatāparamārthaṃ ca LiP_1,64.118a
devatāparamārthaṃ tu LiP_1,2.30a
devatābhiḥ saha brahmā LiP_1,95.34c
devatā munayas tathā LiP_1,34.13b
devatā śiva evāhaṃ LiP_1,85.42a
devatāś ca sahendreṇa LiP_1,101.16a
devatāḥ samupāsate LiP_1,70.207d
devatīrthāni kṛtsnaśaḥ LiP_1,92.130d
devatvaṃ vā pitṛtvaṃ vā LiP_1,81.53a
devadatto dhanaṃjayaḥ LiP_1,8.62b
devadatto vijṛmbhaṇe LiP_1,8.66b
devadānavagaṇaiś ca pūjitam LiP_1,64.56b
devadānavagandharvair LiP_1,51.25a
devadānavadurlabhaiḥ LiP_1,76.20d
devadānavadurlabhaiḥ LiP_1,77.10d
devadānavapūjite LiP_1,24.87b
devadānavamānuṣaiḥ LiP_1,66.69b
devadānavayakṣendra- LiP_1,24.97a
devadāruvanasthānāṃ LiP_1,29.8c
devadāruvanasthāṃstu LiP_1,31.2c
devadāruvanaṃ tataḥ LiP_1,31.22b
devadāruvanaṃ prāptaḥ LiP_1,31.28a
devadāruvanaṃ śubham LiP_1,24.101b
devadāruvane śambhoḥ LiP_1,2.38a
devadāruvanaukasaḥ LiP_1,31.1b
devadāruvanaukasaḥ LiP_1,31.46d
devadundubhayaḥ śubhāḥ LiP_1,71.147d
devadundubhayo nedur LiP_1,103.52a
devadundubhayo nedus LiP_1,102.59a
devadundubhiniḥsvanaiḥ LiP_1,74.23d
devadeva umāpatiḥ LiP_1,92.112d
devadeva jagadguro LiP_1,42.33b
devadevanamaskṛta LiP_1,39.2b
devadevanamaskṛtam LiP_1,92.150d
devadeva namo 'stu te LiP_1,32.16b
devadeva namo 'stu te LiP_1,72.174d
devadeva pitāmaha LiP_1,103.58b
devadevapriyas tathā LiP_1,103.30d
devadevamanusmaran LiP_1,26.39d
devadeva maheśvara LiP_1,10.47d
devadevamivāparam LiP_1,71.154b
devadevam ihāyāntaṃ LiP_1,102.48c
devadevamumāpatim LiP_1,22.26d
devadevamumāpatim LiP_1,29.35d
devadevamumāpatim LiP_1,35.15b
devadevamumāpatim LiP_1,79.34b
devadevamumāpatim LiP_1,83.33b
devadevamumāpatim LiP_1,85.1b
devadevamumāpatim LiP_1,99.15d
devadevamumāpatim LiP_1,103.53b
devadevamumāpatim LiP_1,103.63b
devadevamumāṃ tathā LiP_1,64.97b
devadevamuvāca ha LiP_1,41.57d
devadeva mṛgādhipa LiP_1,95.29b
devadeva vṛṣadhvaja LiP_1,92.36d
devadeva vṛṣadhvaja LiP_1,97.15d
devadevaś ca śaṅkaraḥ LiP_1,103.46b
devadevastriyaṃbakaḥ LiP_1,43.46b
devadevastriyaṃbakaḥ LiP_1,102.52b
devadevastrilocanaḥ LiP_1,98.32d
devadevasya ceṣṭitam LiP_1,29.3d
devadevasya dhīmataḥ LiP_1,17.77b
devadevasya dhīmataḥ LiP_1,55.79d
devadevasya dhīmataḥ LiP_1,71.45b
devadevasya dhīmataḥ LiP_1,71.163b
devadevasya dhīmataḥ LiP_1,72.36b
devadevasya dhīmataḥ LiP_1,73.10b
devadevasya dhīmataḥ LiP_1,94.27d
devadevasya pārvatī LiP_1,106.13b
devadevasya vaibhavam LiP_1,94.29d
devadevasya śūlinaḥ LiP_1,2.25b
devadevasya śūlinaḥ LiP_1,49.57b
devadevaṃ jagadgurum LiP_1,37.23b
devadevaṃ jagadgurum LiP_1,98.194b
devadevaṃ janārdanam LiP_1,35.1d
devadevaṃ janārdanam LiP_1,97.6d
devadevaṃ janārdanaḥ LiP_1,98.166d
devadevaṃ triyaṃbakam LiP_1,29.30d
devadevaṃ triyaṃbakam LiP_1,31.46b
devadevaṃ triyaṃbakam LiP_1,72.62b
devadevaṃ triyaṃbakam LiP_1,73.28d
devadevaṃ nirañjanam LiP_1,35.15d
devadevaṃ nirīkṣya sā LiP_1,43.38d
devadevaṃ praṇamya tam LiP_1,98.180b
devadevaṃ maheśvaram LiP_1,31.36d
devadevaṃ maheśvaram LiP_1,72.84b
devadevaṃ maheśvaram LiP_1,102.47b
devadevaṃ śacīpatim LiP_1,101.38b
devadevaṃ samāsādya LiP_1,72.115a
devadevaṃ samāsādya LiP_1,92.65a
devadevaḥ pitāmahaḥ LiP_1,94.10d
devadevaḥ sukhotsiktaḥ LiP_1,65.130c
devadevāntikaṃ hariḥ LiP_1,80.4b
devadevānmaheśvarāt LiP_1,98.1b
devadevāya viṣṇave LiP_1,98.7d
devadevāya śaṃbhave LiP_1,77.91d
devadevāya śaṃbhave LiP_1,99.2d
devadevāśramaṃ gantuṃ LiP_1,101.38c
devadevena tāṇḍavam LiP_1,106.25b
devadevena līlayā LiP_1,94.30b
devadevena līlayā LiP_1,102.31d
devadevena śaṃbhunā LiP_1,25.8b
devadevena śaṃbhunā LiP_1,85.4b
devadevena sā nadī LiP_1,43.41b
devadeve maheśvare LiP_1,92.109b
devadeveśvaraṃ harim LiP_1,98.4b
devadeveśvaro hariḥ LiP_1,98.5b
devadevo jagatpatiḥ LiP_1,103.57b
devadevo janārdanaḥ LiP_1,69.47b
devadevo janārdanaḥ LiP_1,103.45d
devadevo bhavodbhavaḥ LiP_1,82.40d
devadevo varaprabhuḥ LiP_1,92.37b
devadevo varaḥ prabhuḥ LiP_1,20.82b
devadevo vṛṣadhvajaḥ LiP_1,16.22d
devadevo vṛṣadhvajaḥ LiP_1,43.53d
devadevo vṛṣadhvajaḥ LiP_1,80.54d
devadevo vṛṣadhvajaḥ LiP_1,101.42b
devadaityadvijādapi LiP_1,36.40d
devadaityamukhān sarvān LiP_1,58.1c
devadrohagurudrohāt LiP_1,89.42a
devadrohaṃ gurudrohaṃ LiP_1,89.41a
devanāthagaṇavṛndasaṃvṛto LiP_1,72.64c
devapracyāvakaścaiva LiP_1,15.29c
devapriyo devanātho LiP_1,98.138c
devabimbānyanekāni LiP_1,9.62c
devabrāhmaṇaghātinaḥ LiP_1,69.63d
devamabhyarcya yatnataḥ LiP_1,73.20d
devamātustathaiva ca LiP_1,100.38b
devamātustathaiva ca LiP_1,100.45d
devamānuṣadānavān LiP_1,70.223d
devamālokya vismitā LiP_1,71.120d
devamāvāhya bhaktitaḥ LiP_1,79.10d
devam iṣṭvā trisaṃdhyaṃ ca LiP_1,65.175a
devamūcuḥ praṇamya tam LiP_1,72.112b
devayajña iti smṛtaḥ LiP_1,26.16d
devayajñaṃ ca mānuṣyaṃ LiP_1,26.15a
devayānīmuśanasaḥ LiP_1,66.64a
devayānī vyajāyata LiP_1,66.65b
devayānyāḥ kṛte jarā LiP_1,67.6b
devayānyāḥ sutaṃ prabho LiP_1,66.82b
devayoniṣu sa prabhuḥ LiP_1,70.236b
devarājatvameva ca LiP_1,81.53b
devarājastathā śakro LiP_1,92.61a
devarājānamīśvaram LiP_1,107.35b
devarājo 'rimardanaḥ LiP_1,21.82d
devarātādabhūdrājā LiP_1,68.46a
devarātir mahāyaśāḥ LiP_1,68.46b
devarāto 'bhavattataḥ LiP_1,68.45d
devarṣikulasaṃbhavāḥ LiP_1,63.94b
devarṣigaṇapannagān LiP_1,63.3b
devalaḥ kavireva ca LiP_1,7.49d
devalaḥ kavireva ca LiP_1,24.110d
devalaḥ sumahātapāḥ LiP_1,63.54b
devalokāgatāstatra LiP_1,52.40c
devalokāccyutāḥ sarve LiP_1,52.35c
devalokeṣu nimnagāḥ LiP_1,103.11b
devaloko hyudāhṛtaḥ LiP_1,20.94b
devavānupadevaś ca LiP_1,69.29a
devavān upadevaś ca LiP_1,69.39c
devavāhana eva ca LiP_1,65.112d
devaścāpi śanaiścaraḥ LiP_1,61.11b
devasadbhāvacetakaiḥ LiP_1,70.27d
devasargastu sa smṛtaḥ LiP_1,70.149d
deva sarvamidaṃ jagat LiP_1,31.42b
devasiṃho divākaraḥ LiP_1,98.119d
devasiṃho maharṣabhaḥ LiP_1,65.163d
devasenāpatiḥ śrīmān LiP_1,82.38a
devastadvanam āgataḥ LiP_1,31.31b
devastānidamabravīt LiP_1,72.37b
devasthānāni tāni vai LiP_1,61.14b
devasya tveti mantreṇa LiP_1,15.21a
devasya dakṣiṇe haste LiP_1,84.58c
devasyeha vijajñivān LiP_1,40.57b
devaṃ ghṛtādibhiḥ snāpya LiP_1,84.41c
devaṃ ca kṛtvā deveśaṃ LiP_1,84.67c
devaṃ jitvā vyavasthitaḥ LiP_1,34.29d
devaṃ jñānavido janāḥ LiP_1,60.3b
devaṃ tasyārcane sthitaiḥ LiP_1,71.34b
devaṃ te puruṣaṃ caiva LiP_1,71.42c
devaṃ nāmnāṃ sahasreṇa LiP_1,98.24a
devaṃ nāmnāṃ sahasreṇa LiP_1,98.25a
devaṃ nārāyaṇaṃ ca tam LiP_1,36.67b
devaṃ niṣkalamakṣaram LiP_1,27.49b
devaṃ yoktumanā bhavat LiP_1,101.39d
devaḥ kṛtayuge tasmin LiP_1,31.27c
devaḥ padmodbhavātmajaḥ LiP_1,37.15b
devaḥ purā kṛtodvāhaḥ LiP_1,92.5a
devaḥ pradattavān devāḥ LiP_1,19.7a
devaḥ śākho viśākhaś ca LiP_1,101.29a
devaḥ sākṣādvibhāvasuḥ LiP_1,3.23b
devākārāś ca sarvaśaḥ LiP_1,52.35d
devācāryo 'ṅgiraḥsutaḥ LiP_1,61.18b
devācāryo vyavasthitaḥ LiP_1,49.63b
devā jalandharaṃ hantuṃ LiP_1,98.18c
devāñjitvātha daityendro LiP_1,94.4a
devādayaḥ piśācāntāḥ LiP_1,7.55a
devādidevo devarṣi- LiP_1,98.118a
devā devatvam āgatāḥ LiP_1,71.53b
devā devasya dhīmataḥ LiP_1,71.135b
devā devaṃ praṇamya tam LiP_1,93.13b
devā deveśvaraṃ harim LiP_1,71.39b
devā daityāś ca dānavāḥ LiP_1,73.7d
devādyāstu imāḥ sṛṣṭā LiP_1,102.46a
devā dvādaśa kīrtitāḥ LiP_1,55.38d
devādhidevo devarṣir LiP_1,65.161c
devānanyāñjagadgurūn LiP_1,71.88b
devānām akṣayaḥ kośas LiP_1,21.85a
devānāmaṅgarakṣakaḥ LiP_1,82.102d
devānāmapi durlabham LiP_1,92.54d
devānāmapi bhairava LiP_1,96.12d
devānāmapi līlayā LiP_1,94.31b
devānāmapi saṃnidhau LiP_1,98.188d
devānāmapi saṃnidhau LiP_1,101.17d
devānāmamṛtākaraḥ LiP_1,52.3d
devānām asurendrāṇām LiP_1,98.2a
devānāmasuraiḥ saha LiP_1,70.220d
devānāmupakārārthaṃ LiP_1,105.15c
devān ālokya cācyutaḥ LiP_1,71.43d
devānālokya śaṅkaraḥ LiP_1,71.117b
devānālokya śaṅkaraḥ LiP_1,72.34b
devānāvāhya sarvataḥ LiP_1,26.9d
devānāṃ ca ṛṣīṇāṃ ca LiP_1,7.8a
devānāṃ ca ṛṣīnāṃ ca LiP_1,31.4a
devānāṃ ca priyo bhavet LiP_1,82.115b
devānāṃ ca yathepsitān LiP_1,72.169d
devānāṃ cāsuradviṣām LiP_1,71.140d
devānāṃ caiva daityānām LiP_1,86.45a
devānāṃ caiva sarveṣāṃ LiP_1,72.172a
devānāṃ tu bhiṣagvarau LiP_1,65.14d
devānāṃ dānavānāṃ ca LiP_1,63.1a
devānāṃ duḥkhasādhanam LiP_1,98.172b
devānāṃ devapuṅgavaḥ LiP_1,72.118d
devānāṃ devarakṣārthaṃ LiP_1,95.25c
devānāṃ puṣpatoyena LiP_1,26.11a
devānāṃ mātaraś caiva LiP_1,82.69c
devānāṃ vāsavas tathā LiP_1,32.6b
devānāṃ śaṃbhave tubhyaṃ LiP_1,95.43c
devānīkaḥ pratāpavān LiP_1,66.40b
devānṛṣīṃś ca mahato LiP_1,70.182a
devāndeveśvareśvaraḥ LiP_1,101.15b
devān narān sthāvarajaṅgamāṃś ca LiP_1,71.112d
devān viṣṇupurogamān LiP_1,100.2b
devān saṃtārayiṣyati LiP_1,101.30d
devānsṛṣṭvātha deveśas LiP_1,70.206c
devābhīṣudharāḥ smṛtāḥ LiP_1,72.19d
devāyatanavarṇanam LiP_1,2.18d
devā vaikārikā daśa LiP_1,70.40b
devā vai somasaṃbhavāḥ LiP_1,34.6b
devāś ca tuṣṭuvuḥ sendrā LiP_1,94.29c
devāś ca dudruvurbhūyo LiP_1,36.67a
devāś ca dudruvuḥ sarve LiP_1,36.56a
devāś ca dharaṇītale LiP_1,71.139d
devāś ca paśavaḥ sarve LiP_1,70.347c
devāś ca munayas tathā LiP_1,85.173d
devāś ca munayaḥ sarve LiP_1,103.46a
devāś ca sarve te devaṃ LiP_1,71.99a
devāś ca sarve deveśaṃ LiP_1,100.49c
devāścendrapurogamāḥ LiP_1,106.11d
devāścaiva tathā nityaṃ LiP_1,55.16a
devāsuragaṇāgraṇīḥ LiP_1,65.161b
devāsuragaṇādhyakṣo LiP_1,65.161a
devāsuragaṇāśrayaḥ LiP_1,65.160d
devāsuragurur devo LiP_1,65.160a
devāsuragururdevo LiP_1,98.117a
devāsuragurū dvau tu LiP_1,60.4c
devāsuranamaskṛtaḥ LiP_1,65.160b
devāsuranamaskṛtaḥ LiP_1,98.117b
devāsuranarānpitṝn LiP_1,70.250b
devāsuranarāḥ prabhoḥ LiP_1,72.42d
devāsurapatiḥ patiḥ LiP_1,65.142b
devāsuraparāyaṇaḥ LiP_1,65.159d
devāsuramahāmātro LiP_1,65.160c
devāsuramahāmātro LiP_1,98.117c
devāsuramahāśrayaḥ LiP_1,98.117d
devāsuramaheśvaraḥ LiP_1,65.162b
devāsuramaheśvaraḥ LiP_1,98.118d
devāsuravarapradaḥ LiP_1,65.161d
devāsuravarapradaḥ LiP_1,98.118b
devāsuravinirmātā LiP_1,65.159c
devāsure purā labdho LiP_1,2.45c
devāsureśvaro divyo LiP_1,98.118c
devāsureśvaro viṣṇur LiP_1,65.162a
devāstadānīṃ gaṇapāś ca sarve LiP_1,72.53c
devāstasya bhujāḥ sarve LiP_1,75.8c
devā hāhetivādinaḥ LiP_1,71.139b
devā hyaṣṭavidhā ye ca LiP_1,40.97c
devāḥ śakrapurogamāḥ LiP_1,80.44d
devāḥ śakrapurogamāḥ LiP_1,102.49b
devāḥ śaṃbhostadopari LiP_1,93.14b
devāḥ sabrahmakāḥ prabhoḥ LiP_1,71.2b
devāḥ sarvamidaṃ jagat LiP_1,85.28b
devāḥ sendrapurogamāḥ LiP_1,71.132b
devāḥ somaṃ pibanti vai LiP_1,56.12b
devāḥ sthānaṃ punaḥ punaḥ LiP_1,61.14d
devāḥ svāyaṃbhuve 'ntare LiP_1,70.281b
devi te ṛṣayaḥ purā LiP_1,85.22d
devi labdhā purī ramyā LiP_1,10.42c
devī anumatī tathā LiP_1,103.6d
devī caiva sarasvatī LiP_1,42.23b
devī tanayamālokya LiP_1,107.60a
devī devaś ca pūjitau LiP_1,74.21b
devī nandīśvaraṃ devam LiP_1,43.50a
devī nāma tathākūtiḥ LiP_1,70.277c
devīmāha ca śaṅkaraḥ LiP_1,64.81d
devīmuvāca deveśo LiP_1,106.8c
devīmuvāca śarvāṇīm LiP_1,43.49c
devī mainā hyabhūtpunaḥ LiP_1,99.14d
devī raṃbhā manoharā LiP_1,55.64d
devī lakṣaṇasaṃyutā LiP_1,81.29b
devī sākṣāt kṛtasthalā LiP_1,55.31d
devī sākṣāttilottamā LiP_1,55.33d
devī sākṣātsudhā svadhā LiP_1,103.5b
devīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ LiP_1,92.33b
devīṃ deveśvarāya tām LiP_1,103.48d
devīṃ sa jagato 'raṇīm LiP_1,102.4b
devīṃ himavataḥ sutām LiP_1,43.25d
devīṃ himavataḥ sutām LiP_1,72.118b
devīṃ haimavatīmumām LiP_1,98.185d
devetarāṇāmajayastvasiddhyā LiP_1,106.15c
devenāśu divaukasaḥ LiP_1,102.35d
devendrapramukhāñjitvā LiP_1,101.15a
devendrabhavanākārair LiP_1,80.17e
deveśaṃ vacanamuvāca cālpabuddhiḥ LiP_1,97.33d
deveśī janmatatparā LiP_1,106.10d
deveṣu ca gaṇeṣu ca LiP_1,35.20d
deveṣu ca mahāndevo LiP_1,70.101c
deveṣu varadaḥ prabhuḥ LiP_1,70.151b
devairanuṣṭhitaṃ pūrvaṃ LiP_1,81.8c
devairapi tathānyaiś ca LiP_1,105.25c
devairapi pativratā LiP_1,69.43d
devairarcitamūrtaye LiP_1,104.15b
devairaśāntairyadrūpaṃ LiP_1,98.174a
devairaśeṣaiḥ sendraistu LiP_1,101.24c
devairindrapurogamaiḥ LiP_1,103.64d
devair devaṃ praṇamya tam LiP_1,101.31d
devairdevāvṛdhaḥ samaḥ LiP_1,69.7b
devairdaityaiś ca saṃvṛtaḥ LiP_1,36.2d
devairdaityais tathā siddhair LiP_1,81.3c
devairbhuktaṃ tu pūrvāhṇe LiP_1,83.11a
devairvṛto yayau devaḥ LiP_1,41.64a
devaiś ca pūjyā rājendra LiP_1,36.75a
devaiś ca munibhiḥ siddhair LiP_1,43.21c
devaiś ca lokāḥ sarve te LiP_1,44.32a
devaistulyāḥ sarvayajñakriyāstu LiP_1,89.27a
devaistyaktāni yāni tu LiP_1,36.55b
devaiḥ pītaṃ kṣaye somam LiP_1,56.5a
devaiḥ pūrvaṃ pratiṣṭhitam LiP_1,92.151d
devaiḥ sabrahmakairhariḥ LiP_1,80.14b
devaiḥ sabrahmakaistadā LiP_1,44.38d
devaiḥ samantād etāni LiP_1,92.84a
devaiḥ sarvaistu śakrādyaiḥ LiP_1,92.162c
devaiḥ saha maharṣibhiḥ LiP_1,96.72d
devaiḥ saha samāhitaḥ LiP_1,72.121b
devaiḥ sārdhamumāpatim LiP_1,71.95d
devo divyena cakṣuṣā LiP_1,102.14d
devodyānamanuttamam LiP_1,92.10b
devodyāne vasettatra LiP_1,92.9a
devo nārāyaṇaḥ prabhuḥ LiP_1,102.43d
devo 'pi tatra bhagavān LiP_1,100.42c
devo 'pi devīmālokya LiP_1,103.53c
devo bhṛṅgī riṭiḥ śrīmān LiP_1,103.30c
devo māyāmayīṃ tanum LiP_1,85.10d
devo vā dānavo 'pi vā LiP_1,42.37d
devo vā dānavo 'pi vā LiP_1,64.91d
devo vā dānavo 'pi vā LiP_1,72.46b
devo vai sasamīraṇaḥ LiP_1,54.30b
devo 'ṃśuḥ saptabhis tathā LiP_1,59.36b
devyaḥ śivārcanaratā LiP_1,82.73a
devyā devam umāpatim LiP_1,88.4d
devyā deveśvaraṃ bhavam LiP_1,77.88b
devyā deveśvaro haraḥ LiP_1,92.147b
devyā nāmavikārāṇi LiP_1,70.340c
devyā nāmāni kīrtayet LiP_1,70.343d
devyā pṛṣṭo mahādevaḥ LiP_1,25.2a
devyā sārdhaṃ sthitaḥ prabhuḥ LiP_1,75.36b
devyāstadvacanaṃ śrutvā LiP_1,92.37a
devyāste ṣaṇmukhena ca LiP_1,48.22d
devyāṃ prītyāṃ vyajāyata LiP_1,70.298d
devyāḥ kaṇṭhagatas tathā LiP_1,44.42b
devyāḥ kāryārthadāyine LiP_1,104.8b
devyāḥ priyakarāya ca LiP_1,21.63b
devyāḥ śaktyudbhavastathā LiP_1,2.10d
devyāḥ sāyujyamāpnuyāt LiP_1,84.38b
devyai devena madhuraṃ LiP_1,10.38a
deśamanyaṃ dhvajī rathī LiP_1,68.35d
deśānāṃ ca viparyayaḥ LiP_1,40.2d
deśānkṣudbhayapīḍitāḥ LiP_1,40.37d
deśāsteṣāṃ mahātmanām LiP_1,68.19d
deśe deśe vilīnapramuditavilasanmattahārītavṛndam LiP_1,92.24d
deśe puṇyatame dvijāḥ LiP_1,66.55d
deśeṣu nagareṣu ca LiP_1,40.30d
deśo nāmnāndhakārakaḥ LiP_1,46.33b
dehanyāsa iti tridhā LiP_1,85.56d
dehanyāsam anantaram LiP_1,85.57d
dehanyāsam anantaram LiP_1,85.63d
dehabhede gaṇo bhavet LiP_1,92.84d
dehamadhye śivaṃ devaṃ LiP_1,8.109a
dehamadhye smarecchivam LiP_1,8.112b
dehametatsuśobhanam LiP_1,64.12b
dehayaṣṭiranaghe na śobhate LiP_1,64.62b
dehaśuddhiṃ cakāra saḥ LiP_1,108.3d
dehaśuddhiṃ ca kṛtvaiva LiP_1,27.5a
dehaśūnyamiva sthitam LiP_1,8.44b
dehaṃ dehabhṛtāṃvaraḥ LiP_1,35.14b
dehātkāruṇyapūrvakam LiP_1,22.23b
dehādagnivinirmāṇaṃ LiP_1,9.36a
dehān svāndānavottamāḥ LiP_1,71.10d
dehāśleṣāmṛtena vai LiP_1,29.31b
dehi dehīti tāmāha LiP_1,107.7e
dehīva devaiḥ saha devakāryaṃ LiP_1,72.163c
dehotsādaḥ sarogatā LiP_1,40.43d
daityakoṭivimardanam LiP_1,94.6d
daityakoṭiśatairvṛtam LiP_1,72.115d
daityadānavapūjitaḥ LiP_1,71.21d
daityadānavasaṃghānāṃ LiP_1,21.20c
daityarājatanayaṃ dvijottamāḥ LiP_1,95.14b
daityaśastranipīḍitān LiP_1,71.129d
daityākrandakarāya ca LiP_1,21.60d
daityāgamam anaupamam LiP_1,93.9b
daityācāryasya dhīmataḥ LiP_1,57.2d
daityā devārisūdanāḥ LiP_1,71.50b
daityānāmatulabalairhayaiś ca nāgair LiP_1,97.33a
daityānāmantakeśāya LiP_1,21.60c
daityānāmabhavandvijāḥ LiP_1,104.2d
daityānāmugrakarmaṇām LiP_1,50.13d
daityānāṃ karmabhedine LiP_1,95.48d
daityānāṃ dānavānāṃ ca LiP_1,52.47a
daityānāṃ dānavānāṃ ca LiP_1,58.4c
daityānāṃ devakāryārthaṃ LiP_1,71.72a
daityānāṃ devasattamāḥ LiP_1,71.118d
daityānāṃ dharmavighnaṃ ca LiP_1,105.29c
daityānāṃ vighnarūpārtham LiP_1,103.80a
daityānvā saha dānavaiḥ LiP_1,44.12d
daityā rudraṃ sabāndhavāḥ LiP_1,72.116d
daityāś ca vaiṣṇavairbrāhmai LiP_1,98.11a
daityāścaite hi dharmiṣṭhāḥ LiP_1,71.68c
daityā hyayomayaṃ liṅgaṃ LiP_1,74.5c
daityāḥ kiṃpuruṣoragāḥ LiP_1,102.20b
daityena sudurātmanā LiP_1,95.13b
daityendrāya mahādyutiḥ LiP_1,93.25d
daityendrās tripuraripor nirīkṣaṇena LiP_1,97.33b
daityendrairbahubhiḥ sārdhaṃ LiP_1,95.53c
daityeśvarairmahābhāgaiḥ LiP_1,71.33a
daityairetaistathānyaiś ca LiP_1,97.10c
daityaiś ca sārdhaṃ daityendraṃ LiP_1,94.8c
daityo daivatakaṇṭakaḥ LiP_1,92.79d
daivataṃ bījameva ca LiP_1,85.66d
daivataṃ śaktibījavat LiP_1,85.23d
daivamityapare viprāḥ LiP_1,70.256a
daivikaṃ nandikeśvara LiP_1,43.22b
daivikaṃ mānuṣaṃ tathā LiP_1,38.10d
daivikāni dvijottamāḥ LiP_1,78.3b
daive karmaṇi ca dvijāḥ LiP_1,72.180d
daive karmaṇi pitrye vā LiP_1,85.231c
daive karmaṇi pitrye vā LiP_1,88.93a
dodhūyate mahāpadmaṃ LiP_1,20.65a
dorbhyāmāsphoṭya dorbalāt LiP_1,97.37b
dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ LiP_1,92.23b
dolāvikṣepasaṃyuktaṃ LiP_1,80.16c
doṣaduṣṭeṣu deśeṣu LiP_1,86.34c
doṣaṃ tvaṃ paśya etattvam LiP_1,96.39a
doṣāṇāṃ darśanāccaiva LiP_1,39.68c
doṣāttasmācca naśyanti LiP_1,8.57a
doṣānvinirdahetsarvān LiP_1,8.75c
doṣairduṣṭaṃ vivarjayet LiP_1,89.52b
daurātmyaṃ kauśikasyātha LiP_1,2.27c
daurbalyaṃ yāti tanmantraṃ LiP_1,85.184a
daurbalye svajanotkare LiP_1,98.175d
daurmanasyamayogyeṣu LiP_1,9.2c
daurmanasyamiti smṛtam LiP_1,9.11b
daurmanasyaṃ niroddhavyaṃ LiP_1,9.10a
daurmanasyādisambhave LiP_1,8.81b
dyāvāpṛthivyā indrāgni- LiP_1,96.55c
dyutimantaṃ ca rājānaṃ LiP_1,46.21a
dyutimānṛṣiputrastu LiP_1,61.17a
dyutirdyutimatāṃ kṛtsnaṃ LiP_1,60.7a
dyumaṇis taraṇir dhanyaḥ LiP_1,98.154c
dyūtaṃ caivānulepanam LiP_1,89.104d
dyotate candramā vahnir LiP_1,86.140c
dyaurantarikṣaṃ bhūścaiva LiP_1,20.14c
dyaurmūrdhā tu vibhostasya LiP_1,75.7a
dyaurmūrdhā te vibho nābhiḥ LiP_1,36.16a
dyaurvarūthaṃ rathasyāsya LiP_1,72.9c
drakṣyanti taddvijā yuktā LiP_1,23.37a
drakṣyanti māṃ kalau tasmin LiP_1,24.105a
drakṣyantīha dvijātayaḥ LiP_1,24.4b
drakṣyase ca prasannena LiP_1,98.187c
dravyaśuddhiranuttamā LiP_1,89.92d
dravyahīnaṃ kriyāhīnaṃ LiP_1,92.180c
dravyāṇāṃ ca prabhedataḥ LiP_1,74.13b
dravyāṇāṃ prabhave namaḥ LiP_1,21.6d
dravyāṇāṃ prokṣaṇaṃ smṛtam LiP_1,89.63b
dravyāṇi praṇavena tu LiP_1,27.18b
dravyāṇi śodhayetpaścāt LiP_1,27.8c
dravyāṇyālokya buddhimān LiP_1,27.12b
dravyābhāvāt svayaṃ pārtho LiP_1,69.92a
dravyārthī ca nidhiṃ paśyed LiP_1,81.54c
dravyālābhe ghṛtena tu LiP_1,15.24d
dravyeṇa dvijasattamāḥ LiP_1,8.27d
dravyaistu tīradeśasthais LiP_1,25.14c
dravyaiḥ kṛtvā śivālayam LiP_1,77.2b
draṣṭavyaṃ caiva śrotavyaṃ LiP_1,86.75a
draṣṭumicchāmi bhagavan LiP_1,64.80a
draṣṭuṃ brahmātmakaṃ tvaham LiP_1,10.44b
draṣṭuṃ māṃ cājñayā vibhoḥ LiP_1,43.8d
draṣṭuṃ vai devadeveśam LiP_1,29.69c
draṣṭṛbhistaiḥ pṛthakpṛthak LiP_1,39.59d
drāviḍaṃ nāgaraṃ vāpi LiP_1,77.23a
drāviḍaṃ vā tathāparam LiP_1,77.7b
drutaṃ cālpavīryaprabhinnāṅgabhinnā LiP_1,93.8c
drumakṣetraṃ kurukṣetraṃ LiP_1,92.129a
drumacaṇḍeśvaraṃ nāma LiP_1,92.136a
drumā dāvāgninā yathā LiP_1,71.38b
drumālayasthās tam athānvayustāḥ LiP_1,29.13d
druhyaṃ cānuṃ ca pūruṃ ca LiP_1,66.66a
druhyuṃ cānuṃ ca tāvubhau LiP_1,67.12d
druhyena cānunā caiva LiP_1,67.4c
droṇaḥ kaṅkaś ca mahiṣaḥ LiP_1,53.6a
dvandvānyabhyutthitāni vai LiP_1,39.32b
dvandvaiḥ sampīḍyamānāś ca LiP_1,39.33a
dvayor māsasya pañcamyor LiP_1,83.6a
dvayoḥ pratipadornaraḥ LiP_1,83.6b
dvaṃdvānāṃ munisattamāḥ LiP_1,8.70b
dvātriṃśacca caturthake LiP_1,9.26b
dvātriṃśattattvarūpāya LiP_1,72.130c
dvātriṃśatsuguṇā hyeṣā LiP_1,16.31c
dvātriṃśadguṇasaṃyuktām LiP_1,13.7a
dvātriṃśadbhedamanaghāś LiP_1,86.29c
dvātriṃśad recayeddhīmān LiP_1,8.111a
dvātriṃśanmūrdhni vistṛtaḥ LiP_1,48.3b
dvātriṃśākṣarasaṃjñayā LiP_1,16.31d
dvātriṃśe 'bhyudite varṣe LiP_1,40.58c
dvādaśākṣaravidyayā LiP_1,62.40d
dvādaśātmasvarūpiṇe LiP_1,72.124d
dvādaśātmā prajāpatiḥ LiP_1,60.14d
dvādaśādityasaṃkāśe LiP_1,8.98c
dvādaśādhyātmamityevaṃ LiP_1,91.43a
dvādaśābdāttataścārvāk LiP_1,89.85c
dvādaśāraṃ tathālikhya LiP_1,77.74c
dvādaśāre krameṇa tu LiP_1,8.97b
dvādaśārcirbṛhaspatiḥ LiP_1,61.43d
dvādaśāsya krameṇaiva LiP_1,55.44a
dvādaśe ca tadā varṣe LiP_1,101.3c
dvādaśe parivarte tu LiP_1,24.55a
dvādaśaiva tu dhāraṇā LiP_1,90.19d
dvādaśaiva prajāstvetā LiP_1,5.12c
dvādaśaiva prajāstvetā LiP_1,38.14a
dvādaśaiva mahādevaṃ LiP_1,55.41a
dvādaśaiva stavairbhānuṃ LiP_1,55.40a
dvādaśyāṃ dharmatattvajñaṃ LiP_1,89.116a
dvāparaśca kaliścaiva LiP_1,4.25a
dvāparaṃ ca rajastamaḥ LiP_1,39.6b
dvāparaṃ tiṣyamityete LiP_1,39.5c
dvāparāntavibhāge ca LiP_1,70.336c
dvāparānte ca suvratāḥ LiP_1,7.9b
dvāpare caiva kālāgnir LiP_1,31.7a
dvāpare jñānasaṃbhavaḥ LiP_1,39.68d
dvāpare tu pravartante LiP_1,39.56a
dvāpare dvāpare tvime LiP_1,7.37b
dvāpare dvāpare vyāsāḥ LiP_1,7.12a
dvāpare prathame brahman LiP_1,24.12a
dvāpare māsikaḥ smṛtaḥ LiP_1,40.47b
dvāpare vyākulībhūtvā LiP_1,39.70a
dvāpareṣvapi vartante LiP_1,39.53a
dvāpare samapadyata LiP_1,24.67d
dvāpare sampravartite LiP_1,63.56b
dvābhyāṃ rūpaviniṣpattir LiP_1,9.38c
dvārasya pārśve te tasthur LiP_1,71.135a
dvāraṃ cāpi pidhīyate LiP_1,91.31b
dvārāṇi sarvāṇi pidhāya viṣṇuḥ LiP_1,20.29d
dvārādyaiḥ suśubhaṃ dvijāḥ LiP_1,77.25b
dvāri saṃsthaṃ gaṇeśvaram LiP_1,80.44b
dvāre tiṣṭhanti vai dvijāḥ LiP_1,40.17b
dvāviṃśe parivarte tu LiP_1,24.103c
dvāvetāvudagāyatau LiP_1,49.5d
dvāvetāvūrdhvaretasau LiP_1,70.171d
dvāvetāvūrdhvaretasau LiP_1,70.192d
dvāvetau varaparvatau LiP_1,49.23b
dviguṇastu tato vāyuḥ LiP_1,70.43c
dviguṇaṃ dviguṇottaram LiP_1,49.1d
dviguṇaṃ mūlato gireḥ LiP_1,48.7d
dviguṇaḥ sūryavistārād LiP_1,57.11a
dviguṇaḥ sūryavistārād LiP_1,61.29a
dviguṇaḥ sparśasambhavaḥ LiP_1,3.24d
dviguṇāni bṛhaspate LiP_1,101.21b
dviguṇe tu tathā gate LiP_1,41.2b
dviguṇeṣu sahasreṣu LiP_1,57.32c
dviguṇo 'pi rathopasthād LiP_1,55.4c
dvijagurvagnipūjane LiP_1,8.20b
dvijatvaṃ tyaja suvrata LiP_1,36.37b
dvijadevārtikāraṇam LiP_1,95.7b
dvijamadhye dvijarṣabha LiP_1,40.14d
dvijarūpeṇa cāśramam LiP_1,102.9d
dvijarūpeṇa saṃsthitam LiP_1,102.10b
dvijavaragaṇavṛndaiḥ kokilādyairdvirephaiḥ LiP_1,80.7d
dvijaśāpacchalenaivam LiP_1,95.26a
dvijaśreṣṭhā bhaviṣyanti LiP_1,24.25a
dvijaṃ nihantumāgatam LiP_1,30.19b
dvijātīnāṃ dvijottamāḥ LiP_1,10.1b
dvijānāṃ tu hitāyaivaṃ LiP_1,26.41a
dvijānāṃ dvijavatsala LiP_1,71.102d
dvijānāṃ brahmavādinām LiP_1,105.15d
dvijānāṃ vaibhavaṃ tathā LiP_1,2.54d
dvijānāṃ hitakṛtsadā LiP_1,54.40b
dvijā vaivasvatāntare LiP_1,7.13b
dvijāś ca buddhipūrvaṃ tu LiP_1,5.1c
dvijāstadā praśaṃsanti LiP_1,39.52c
dvijās triṣavaṇaṃ snātvā LiP_1,77.57c
dvijāstvevaṃ prakīrtitaḥ LiP_1,3.20b
dvijāḥ kanakanandāyās LiP_1,51.27a
dvijāḥ karmāṇi vai kalau LiP_1,40.20b
dvijāḥ parivahaśceti LiP_1,53.38a
dvijāḥ paścāddhi yoginaḥ LiP_1,9.13d
dvijāḥ prāthamikaḥ śubhaḥ LiP_1,3.39d
dvijāḥ sapta talāni tu LiP_1,45.9b
dvijihvāṃs tāṃs trilocanān LiP_1,70.309b
dvijenaikena yoddhuṃ hi LiP_1,36.52c
dvitīya iva śaṅkaraḥ LiP_1,43.31b
dvitīya iva śaṅkaraḥ LiP_1,76.54b
dvitīyaścāndra ucyate LiP_1,53.2d
dvitīyaścāmṛtādhāro hy LiP_1,29.29c
dvitīyaṃ tu padaṃ smṛtam LiP_1,88.18b
dvitīyaṃ devadevasya LiP_1,80.15c
dvitīyaṃ parikīrtitam LiP_1,46.26d
dvitīyaṃ ratnajaṃ tacca LiP_1,74.14c
dvitīyaṃ veṇumaṇḍalam LiP_1,46.36b
dvitīyā tāmasī smṛtā LiP_1,91.46d
dvitīyānāṃ ca saṃbhūtir LiP_1,54.47c
dvitīyā mukuṭācchubhā LiP_1,43.46d
dvitīyā śravaṇā smṛtā LiP_1,9.14d
dvitīye dvāpare prabhuḥ LiP_1,24.16d
dvitīye vṛṣṭisarjane LiP_1,39.38d
dvitīye 'hani viprā hi LiP_1,89.101a
dvitīyo niyamas tathā LiP_1,8.8b
dvitīyo bhautikas tathā LiP_1,5.6d
dvitīyo hemaparvataḥ LiP_1,53.7d
dvidale ṣoḍaśāre vā LiP_1,8.97a
dvidevakulasaṃjñaṃ ca LiP_1,92.158a
dvidhā kṛtamajodbhavam LiP_1,17.67b
dvidhā kṛtvātmanastanum LiP_1,41.15d
dvidhā kṛtvā svakaṃ deham LiP_1,70.268a
dvidhā girivaro dvijāḥ LiP_1,97.39b
dvidhā nyasya tathauṃkāraṃ LiP_1,73.13c
dvidhā bhinnaṃ dvijottamāḥ LiP_1,74.16b
dvidhābhūtaś ca tena vai LiP_1,97.38d
dvidhābhūtaṃ jalaṃdharam LiP_1,76.47b
dvidhābhyasya ca yogīndro LiP_1,86.121a
dvidhā vastu vivṛddhaye LiP_1,54.61b
dvidhā saṃsthāpya bhāvataḥ LiP_1,28.26d
dvidhāsau rūpamāsthāya LiP_1,87.14a
dvipadā ca maheśvarī LiP_1,23.42b
dvipādo dvāpare sthitaḥ LiP_1,39.13d
dvirephamālākulapuṣpasaṃcayaiḥ LiP_1,92.13d
dvividhaṃ caivamātmānaṃ LiP_1,20.77a
dviśikhas triśikhaścaiva LiP_1,72.80a
dviṣanto nihatā yudhi LiP_1,21.83b
dviṣaṣṭiś ca tathā koṭyo LiP_1,4.41c
dvisaptatisahasrāṇi LiP_1,86.66a
dvistanāś ca narāḥ śubhāḥ LiP_1,23.43b
dviḥ prakṣālya ca vāriṇā LiP_1,26.25b
dvīpasya tasya pūrvārdhe LiP_1,53.20c
dvīpasyānantaro yastu LiP_1,53.29a
dvīpasyārdhe parikṣiptaḥ LiP_1,53.22a
dvīpānāṃ prabhave namaḥ LiP_1,21.9b
dvīpāś ca kulaparvatāḥ LiP_1,53.6d
dvīpāstvabhyantare kramāt LiP_1,46.2d
dvīpicarmottarīyakam LiP_1,98.165d
dvīpaiś ca saptabhir yuktā LiP_1,49.2c
dvīpo 'yaṃ madhyamaḥ śubhaḥ LiP_1,48.33d
dve kṛśāśvāya dhīmate LiP_1,63.13b
dve caiva bhṛguputrāya LiP_1,63.13a
dve caivāṅgirase tadvat LiP_1,63.13c
dve tanū tava rudrasya LiP_1,96.106a
dve tu dīrghetare smṛte LiP_1,49.11d
dve bhārye sagarasyāpi LiP_1,66.15a
dve varṣe dakṣiṇottare LiP_1,49.10d
dve vātha parame 'riṣṭe LiP_1,91.30a
dve vidye na ca saṃśayaḥ LiP_1,87.7d
dve vidye veditavye hi LiP_1,86.51a
dvaitaṃ tatra kutastvaho LiP_1,86.96b
dvaipāyano hyaraṇyāṃ vai LiP_1,63.85a
dvairatho lavaṇo dhṛtiḥ LiP_1,46.35b
dvau dvau māsau krameṇa tu LiP_1,55.18b
dvau dvau māsau krameṇa tu LiP_1,55.66b
dvau dvau māsau krameṇa tu LiP_1,55.80b
dvau dvau māsau divākare LiP_1,55.21d
dvau dvau māsau divākare LiP_1,55.71d
dvau putrau saṃbabhūvatuḥ LiP_1,69.38b
dvau raśmī syandanasya tu LiP_1,55.8b
dhattūrapuṣpasaṃkāśaḥ LiP_1,48.4c
dhanakasya tu dāyādāś LiP_1,68.8a
dhanakṛd dharmavardhanaḥ LiP_1,98.123d
dhanako nāma viśrutaḥ LiP_1,68.7d
dhanañjaya irāvāṃś ca LiP_1,55.56a
dhanañjayamahānīla- LiP_1,63.35c
dhanañjayo mahāpadmas LiP_1,55.29a
dhanamāyuryaśo vidyāṃ LiP_1,72.184c
dhanahīnaś ca dharmātmā LiP_1,65.48a
dhanaṃjayo mahāghoṣaḥ LiP_1,8.66c
dhanaṃ vā tuṣṭiparyantaṃ LiP_1,73.25a
dhanānāṃ yakṣapuṅgavam LiP_1,58.3b
dhanī prajāvān āyuṣmān LiP_1,67.27a
dhanurdharo dhanurvedo LiP_1,98.56c
dhanurbāṇasamāyuktaṃ LiP_1,76.52c
dhanurhastaḥ paraśvadhī LiP_1,21.82b
dhanuś ca makaraścaiva LiP_1,82.76a
dhanuṣaḥ śrutirūpiṇī LiP_1,72.24b
dhanuḥsaṃsthe tu vijñeye LiP_1,49.10c
dhanena ca satāṃ na hi LiP_1,86.20b
dhanyaṃ yaśasyam āyuṣyam LiP_1,96.118a
dhanyā dharmaṃ cariṣyanti LiP_1,40.46a
dhanvantarirdhūmaketuḥ LiP_1,65.126a
dhanvine 'tha paraśvadhe LiP_1,21.58d
dhanvine śūline tubhyaṃ LiP_1,95.48a
dhanvino niśitair bāṇair LiP_1,68.31a
dhayatītyeṣa vai dhātuḥ LiP_1,70.235a
dhayanto jajñire vācaṃ LiP_1,70.235c
dharaṇi tvaṃ mahābhoge LiP_1,94.22a
dharaṇī dhāraṇī celā LiP_1,103.7a
dharaṇībandhanaṃ hariḥ LiP_1,94.7d
dharaṇībandhanaṃ hareḥ LiP_1,94.7b
dharaṇīṃ janayāmāsa LiP_1,6.8a
dharaścaivānilo 'nalaḥ LiP_1,63.19d
dharājaghanameva ca LiP_1,36.15b
dharā devair athābravīt LiP_1,94.24b
dharādharasyaiva tadā dharāyāṃ LiP_1,64.8c
dharādharākāra dhṛtāgradaṃṣṭre LiP_1,94.15b
dharādharāttaṃ patitaṃ dharā tadā LiP_1,64.9a
dharādharā vāridharāḥ samudrāḥ LiP_1,53.54b
dharādharaiḥ sarvajanaiḥ samudraiḥ LiP_1,94.15c
dharāpṛṣṭhāditastataḥ LiP_1,54.51d
dharāpṛṣṭhāddvijāḥ kṣmāyāṃ LiP_1,54.53a
dharā pratiṣṭhitā hyevaṃ LiP_1,94.30a
dharāyāstasya śṛṅgiṇaḥ LiP_1,48.6d
dharāyāṃ mṛttikāṃ dvijāḥ LiP_1,94.24d
dharāyāṃ so 'cinotsarvān LiP_1,4.62c
dharāyāṃ so 'cinotsarvān LiP_1,38.9a
dharāyāḥ patayaścāsan LiP_1,46.13c
dharāṃ devā munīśvarāḥ LiP_1,94.20b
dharma ityabhiviśrutaḥ LiP_1,68.4d
dharmakandasamudbhūtaṃ LiP_1,86.63c
dharmakarmākṣamaḥ kṣetraṃ LiP_1,98.39a
dharmakāmārthamuktaye LiP_1,77.30b
dharmakāmārthamokṣārthaṃ LiP_1,83.14a
dharmakāmārthasiddhaye LiP_1,77.6d
dharmakāmārthasiddhidā LiP_1,30.34d
dharmakāmāvubhau smṛtau LiP_1,72.11b
dharmaketuḥ kalau smṛtaḥ LiP_1,31.7b
dharmacārī dhanādhipaḥ LiP_1,98.121d
dharmajñaḥ parikīrtitaḥ LiP_1,63.66b
dharmajñaḥ satyasampannas LiP_1,95.2c
dharmajñānamaye śubhe LiP_1,79.11d
dharmajñānāṃ ca sādhūnām LiP_1,10.1c
dharmajño lokaviśrutaḥ LiP_1,66.35b
dharmajño lokaviśrutaḥ LiP_1,66.60b
dharmadhenurdhanāgamaḥ LiP_1,98.98b
dharmaniṣṭhaḥ samañjasaḥ LiP_1,66.69d
dharmaniṣṭhāś ca te sarve LiP_1,71.55a
dharmanetra iti śrutaḥ LiP_1,68.5b
dharmanetrasya kīrtis tu LiP_1,68.5c
dharmapatnyaḥ samākhyātās LiP_1,63.15c
dharmaputrāś ca tāsu vai LiP_1,5.36d
dharmabhṛd vṛṣṭadharmā ca LiP_1,69.27c
dharmamokṣaphalapradaḥ LiP_1,69.50d
dharmayuktaḥ sadāśivaḥ LiP_1,98.49b
dharmayuktā manīṣiṇaḥ LiP_1,90.5b
dharmayogabalopetā LiP_1,13.18c
dharmavighnaṃ ca nānyathā LiP_1,107.38d
dharmavighnaṃ tadā kartuṃ LiP_1,104.2c
dharmavighnaṃ surāriṇām LiP_1,71.72f
dharmavighnārthamacyutaḥ LiP_1,71.73d
dharmavighnārthamavyayau LiP_1,71.93b
dharmavṛkṣāya dharmāya LiP_1,21.11a
dharmavettā vinītātmā LiP_1,36.22c
dharmaśabdaḥ prakīrtitaḥ LiP_1,10.12d
dharmaśāstrāṇi suvratāḥ LiP_1,72.14b
dharmaścāyaṃ dvijottamāḥ LiP_1,10.30b
dharmaścāśramiṇāṃ tathā LiP_1,2.10b
dharmaścaiva tathā śapto LiP_1,29.33a
dharmas taiḥ sampravartitaḥ LiP_1,70.191b
dharmasya patnyaḥ śraddhādyāḥ LiP_1,5.34a
dharmasya pādāścatvāraś LiP_1,23.29c
dharmasya vikṛtākṛtiḥ LiP_1,40.21b
dharmasya vai kriyāyāṃ tu LiP_1,5.37a
dharmasyopaniṣat satyaṃ LiP_1,92.49a
dharmaṃ kurvīta yatnataḥ LiP_1,85.133b
dharmaṃ ca anupālaya LiP_1,66.83b
dharmaṃ caiva sukhāvaham LiP_1,70.185b
dharmaṃ devo maheśvaraḥ LiP_1,70.185d
dharmaṃ pitṝṇām adhipaṃ LiP_1,58.5a
dharmaṃ prajāpatiṃ jagmuḥ LiP_1,5.23c
dharmaḥ praticaliṣyati LiP_1,40.24b
dharmaḥ sākṣātsanātanaḥ LiP_1,89.32b
dharmaḥ sāvarṇikaḥ punaḥ LiP_1,7.24b
dharmāṇāṃ saṃkaras tathā LiP_1,39.55b
dharmātmāno manasvinaḥ LiP_1,68.11b
dharmātmāno mahaujasaḥ LiP_1,7.42d
dharmātmāno mahaujasaḥ LiP_1,24.42b
dharmātmā yatra vartate LiP_1,69.19b
dharmādayaḥ prathamajāḥ LiP_1,70.190a
dharmādayo vidikṣvete tv LiP_1,27.28a
dharmādīnāṃ catuṣṭayam LiP_1,8.94d
dharmādīni ca rūpāṇi LiP_1,70.11a
dharmādaiśvaryamityeṣā LiP_1,71.68a
dharmādyaṣṭapadāya ca LiP_1,104.10b
dharmādharmāviti smṛtau LiP_1,10.12b
dharmādharmāviha proktau LiP_1,10.11c
dharmādharme nṛtānṛte LiP_1,70.253d
dharmādharmau ca vai dvijāḥ LiP_1,86.113b
dharmādharmau japo homo LiP_1,75.17c
dharmādharmau na teṣvāstāṃ LiP_1,47.15a
dharmādharmau na saṃśayaḥ LiP_1,86.11d
dharmādharmau hi teṣāṃ ca LiP_1,86.111c
dharmārthakāmasaṃyukto LiP_1,52.31a
dharmārthaṃ snānamucyate LiP_1,89.88b
dharmās tathā praṇaśyantu LiP_1,71.78c
dharmiṇo hyatha barhiṇaḥ LiP_1,70.310d
dharmiṣṭhānāṃ na saṃśayaḥ LiP_1,71.66d
dharme cakre ca sā matim LiP_1,29.56d
dharmeṇa cāpratīpena LiP_1,70.88c
dharmeṇa pratipālyate LiP_1,63.45d
dharmeṇaikena suvrata LiP_1,29.63d
dharme saptarṣidarśite LiP_1,40.80b
dharme sarvaṃ pratiṣṭhitam LiP_1,71.67d
dharmo jñānaṃ ca vairāgyam LiP_1,6.25a
dharmo dākṣāyaṇīḥ prabhuḥ LiP_1,70.286d
dharmo dvijottamo bhūtvā LiP_1,29.53a
dharmo dharmabhṛdeva ca LiP_1,69.31b
dharmo dharmātmajas tathā LiP_1,42.24d
dharmo nārāyaṇo nāma LiP_1,24.59c
dharmopadeśamakhilaṃ LiP_1,12.13a
dharmopadeśamakhilaṃ LiP_1,16.38c
dharmo 'rthaḥ kāma eva ca LiP_1,40.84b
dharmo varṇāśramātmakaḥ LiP_1,10.22d
dharmo virāgo daṇḍo 'sya LiP_1,72.10a
dharmo vai bhārate yathā LiP_1,89.96d
dharṣayiṣyanti mānavān LiP_1,40.36d
dhavakhadirapalāśaiś candanādyaiś ca vṛkṣair LiP_1,80.7c
dhavalaśyāmaraktānāṃ LiP_1,72.126c
dhātakīkhaṇḍa ucyate LiP_1,53.26d
dhātakīkhaṇḍamucyate LiP_1,46.24b
dhātakī caiva dvāvetau LiP_1,46.23a
dhātā tava mamāpi ca LiP_1,103.41d
dhātāraṃ ca vidhātāraṃ LiP_1,5.39a
dhātāraṃ paṅkajekṣaṇam LiP_1,17.21d
dhātāryamātha mitraś ca LiP_1,55.25a
dhātāryamā pulastyaś ca LiP_1,55.45c
dhātā viṣṇuś ca śakraś ca LiP_1,65.126c
dhātā vaiśākhatāpanaḥ LiP_1,59.33b
dhātāṣṭabhiḥ sahasraistu LiP_1,59.36c
dhātujaṃ dhanadaṃ sākṣād LiP_1,74.17c
dhātujaṃ vāpi dārujam LiP_1,74.21d
dhātujaṃ vāpi dārujam LiP_1,74.26b
dhātubhiś ca nivedayet LiP_1,84.47d
dhātubhiś ca nivedayet LiP_1,84.49b
dhātur eṣa vibhāṣyate LiP_1,61.4b
dhātureṣa vibhāṣyate LiP_1,70.228d
dhāturdiviti yaḥ proktaḥ LiP_1,70.205c
dhātuśūnyabilakṣetra- LiP_1,89.36a
dhātusaptakadhāriṇe LiP_1,104.17d
dhātaiva vyadadhāt svayam LiP_1,70.255b
dhātrādiviṣṇuparyantā LiP_1,55.38c
dhātrī ca kuru yaddhitam LiP_1,64.34d
dhānyavacchuddhiriṣyate LiP_1,89.65b
dhānyāni vividhāni ca LiP_1,85.89b
dhāraṇā ca tataḥ parā LiP_1,8.9b
dhāraṇā dvādaśāyāmā LiP_1,8.113c
dhāraṇābhiratāya te LiP_1,72.148d
dhāraṇābhyāsayuktānāṃ LiP_1,72.149a
dhāraṇāyai namastubhyaṃ LiP_1,72.148c
dhāraṇārthe mahān hy eṣa LiP_1,10.12c
dhāraṇāṃ tasya yoginaḥ LiP_1,107.48d
dhāraṇāṃ mūrdhni dhārayet LiP_1,91.43d
dhārayantaṃ caturbhujam LiP_1,37.28b
dhārayantaṃ janārdanam LiP_1,69.52b
dhārayanti parasparam LiP_1,70.48b
dhārayanti parasparam LiP_1,70.60d
dhārayanti parasparam LiP_1,70.79d
dhārayan nāvalokayet LiP_1,91.39b
dhārayāmāsa vai prajāḥ LiP_1,63.81d
dhārayāmīti vai sthitiḥ LiP_1,34.8d
dhārayitvā dharādharaḥ LiP_1,70.130b
dhāraiṣā kapilā śubhā LiP_1,92.167b
dhāryante tāvadeva hi LiP_1,91.59d
dhāvate 'dhiṣṭhite namaḥ LiP_1,21.67d
dhāvantaṃ gaganaṃ prati LiP_1,100.34d
dhig yuṣmān prāptanidhanān LiP_1,29.41a
dhiyā yadakṣaraśreṇyā LiP_1,85.121c
dhiraṇyapataye namaḥ LiP_1,95.38b
dhiraṇyasyāpi garbhajaḥ LiP_1,70.106b
dhiṣaṇaḥ śaṅkaro nityo LiP_1,65.104c
dhiṃsāpāpapraśāntaye LiP_1,25.28b
dhīmantaṃ ca vibhīṣaṇam LiP_1,63.62d
dhīmantaḥ saṃgavarjitāḥ LiP_1,92.65b
dhīmāñjyeṣṭhaḥ priyavrataḥ LiP_1,5.17b
dhundhuputrau babhūvatuḥ LiP_1,66.12d
dhundhumāratvamāpanno LiP_1,65.35c
dhundhumārasya tanayās LiP_1,65.36a
dhundhurhārita ucyate LiP_1,66.12b
dhundhuṃ hatvā mahābalam LiP_1,65.35d
dhūtapāpāni sarvaśaḥ LiP_1,92.132b
dhūpairgandhaistathaiva ca LiP_1,31.32b
dhūpairdīpaiś ca maṅgalaiḥ LiP_1,81.13d
dhūpairdhūpya caturvidhaiḥ LiP_1,77.102b
dhūpaiḥ pañcavidhais tathā LiP_1,77.86b
dhūmavanto jvalantaś ca LiP_1,70.312a
dhūmaṃ yaścābhicārikam LiP_1,54.43b
dhūmaṃ vā mastakātpaśyed LiP_1,91.13c
dhūmraṃ gomithunaṃ dattvā LiP_1,83.34c
dhūrjaṭiḥ khaṇḍaparaśuḥ LiP_1,98.126c
dhūrjaṭiḥ parameśāno LiP_1,29.6c
dhūlayed bhasitena yaḥ LiP_1,73.17d
dhṛtarāṣṭrabalāhakāḥ LiP_1,63.36b
dhṛtarāṣṭraḥ sagandharvaḥ LiP_1,55.64a
dhṛtarāṣṭraḥ sūryavarcā LiP_1,55.31c
dhṛtaṃ rakṣitameva ca LiP_1,46.8b
dhṛtimānmatimāṃstryakṣaḥ LiP_1,65.137a
dhṛtireṣā mayā niṣṭhā LiP_1,87.7a
dhṛtiścaiva vidhātā ca LiP_1,65.127c
dhṛtyāstu niyamaḥ putras LiP_1,70.295a
dhṛṣṭaś ca dhṛṣṭaketuś ca LiP_1,66.46a
dhṛṣṭaḥ kṛṣṇastathaiva ca LiP_1,68.11d
dhṛṣṇuḥ śaryātireva ca LiP_1,65.18b
dhairyaṃ balaṃ ca samavāpya yayurvisṛjya LiP_1,95.19c
dhairyāgryadhuryo dhātrīśaḥ LiP_1,98.158a
dhaumyāgraja mahāmate LiP_1,107.32d
dhaumyāgrajamaho dvijāḥ LiP_1,108.5b
dhaumyāgrajastato labdhaṃ LiP_1,108.1c
dhyātā dhyānaṃ samabhyaset LiP_1,86.115d
dhyātā vai pañcaviṃśakaḥ LiP_1,28.7b
dhyātvā kamalamuttamam LiP_1,8.92b
dhyātvā devaṃ triyaṃbakam LiP_1,43.17d
dhyātvā brahmānuyantritaḥ LiP_1,13.13b
dhyātvā yathāvaddeveśaṃ LiP_1,88.80c
dhyātvā vai dhāraṇāṃ tadā LiP_1,107.47b
dhyātvā svarūpaṃ tattattvam LiP_1,26.10c
dhyānagamyaṃ vicārataḥ LiP_1,8.107b
dhyānagamyāya te namaḥ LiP_1,72.149d
dhyānatatparamānasāḥ LiP_1,23.37b
dhyānatatparayuñjakaḥ LiP_1,88.76b
dhyānaniṣṭhā jitendriyāḥ LiP_1,24.134d
dhyānamārgaṃ samāsādya LiP_1,24.46a
dhyānamāsthāya śaṅkaram LiP_1,102.40b
dhyānayajñamaśeṣataḥ LiP_1,86.2b
dhyānayajñaratasyāsya LiP_1,75.15c
dhyānayajñaṃ suśobhanam LiP_1,86.1d
dhyānayajñātparo nāsti LiP_1,75.14c
dhyānayajñena vai bhavam LiP_1,25.18d
dhyānayajño viśiṣyate LiP_1,75.14b
dhyānayuktā jitendriyāḥ LiP_1,13.20b
dhyānayuktena cetasā LiP_1,13.14d
dhyānayukto japedyastu LiP_1,85.221c
dhyānayogaparāyaṇam LiP_1,85.86d
dhyānayogaparāyaṇāḥ LiP_1,24.16b
dhyānayogaparāyaṇāḥ LiP_1,24.38d
dhyānayogaparo 'bhavat LiP_1,11.5b
dhyānayogasamanvitāḥ LiP_1,24.34d
dhyānayogasamanvitāḥ LiP_1,24.75b
dhyānayogaṃ ca kṛtsnaśaḥ LiP_1,92.111d
dhyānayogātparaṃ jñātvā LiP_1,11.5c
dhyānayogena kena vā LiP_1,24.4d
dhyānaśaktyātha vā punaḥ LiP_1,36.65d
dhyānaṃ jñānasya sādhanam LiP_1,75.14d
dhyānaṃ tatraiva cintanam LiP_1,28.22d
dhyānaṃ dvādaśakaṃ yāvat LiP_1,8.114a
dhyānaṃ dvādaśa dhāraṇam LiP_1,8.113d
dhyānaṃ dhyātur dvijarṣabhāḥ LiP_1,86.114d
dhyānaṃ dhyeyaṃ damaḥ śāntir LiP_1,16.30a
dhyānaṃ nirviṣayaṃ proktam LiP_1,86.119c
dhyānaṃ paraṃ kṛtayuge LiP_1,39.7a
dhyānaṃ yajñastapaḥ śrutam LiP_1,10.32d
dhyānaṃ saptamamityuktaṃ LiP_1,8.9c
dhyānādhāroparicchedyo LiP_1,98.31c
dhyānāya dhyānarūpāya LiP_1,72.149c
dhyānināṃ saṃnidhiḥ sadā LiP_1,75.17d
dhyānena ca yajāmahe LiP_1,35.24b
dhyānenānīśvarān guṇān LiP_1,8.76d
dhyāne manaḥ samādhāya LiP_1,24.82c
dhyāyataḥ parameṣṭhinaḥ LiP_1,13.11b
dhyāyataḥ parameṣṭhinaḥ LiP_1,14.3d
dhyāyataḥ parameṣṭhinaḥ LiP_1,16.2d
dhyāyataḥ putrakāmasya LiP_1,12.2a
dhyāyataḥ putrakāmasya LiP_1,13.2a
dhyāyataḥ so 'bhimāninaḥ LiP_1,70.141d
dhyāyatā putrakāmena LiP_1,12.6c
dhyāyate jṛmbhate caiva LiP_1,21.68a
dhyāyate manasā bhavam LiP_1,34.16b
dhyāyato brahmaṇastadā LiP_1,11.3b
dhyāyato vai hyavartata LiP_1,5.4d
dhyāyantastatra māṃ nityaṃ LiP_1,92.54a
dhyāyanti ye mahādevaṃ LiP_1,34.19a
dhyāyantyātmavidāṃ varāḥ LiP_1,46.10b
dhyāyannātmani yaḥ sadā LiP_1,91.60b
dhyāyan bhadraṃ samaśnute LiP_1,85.127b
dhyāyansanātanaṃ viṣṇuṃ LiP_1,62.21a
dhyāyino niyatavratāḥ LiP_1,24.98b
dhyāyecca tryambakaṃ devaṃ LiP_1,25.25c
dhyāyeddevaṃ triyaṃbakam LiP_1,27.2d
dhyāyedvai puṇḍarīkasya LiP_1,8.91c
dhyāsito bhagavān hariḥ LiP_1,17.17b
dhyeyadhyānāya te namaḥ LiP_1,72.150b
dhyeyaṃ caikaṃ tattvamatrādbhutaṃ te LiP_1,72.164d
dhyeyaḥ kutra ghṛṇānidhe LiP_1,10.47f
dhyeyānāmapi dhyeyāya LiP_1,72.150c
dhyeyāya dhyeyagamyāya LiP_1,72.150a
dhyeyo duḥsvapnanāśanaḥ LiP_1,98.84d
dhyeyo maheśvaro dhyānaṃ LiP_1,28.6a
dhyeyo liṅge tvayā dṛṣṭe LiP_1,10.49a
dhruvatvaṃ tasya tattathā LiP_1,62.42d
dhruvatvaṃ vai prasādataḥ LiP_1,54.30d
dhruvameva pradakṣiṇam LiP_1,57.9b
dhruvastasthau mahādyutiḥ LiP_1,62.31b
dhruvasyordhvaṃ vyavasthitiḥ LiP_1,57.31d
dhruvaṃ nityaṃ suśobhanam LiP_1,62.36d
dhruvaṃ raśmī ca tāvubhau LiP_1,55.10d
dhruvaṃ sādhyaṃ prayatnataḥ LiP_1,108.18b
dhruvaṃ sthānaṃ prapadyate LiP_1,62.38d
dhruvaḥ kila grahāṇāṃ tu LiP_1,61.51c
dhruvaḥ saptarṣayas tathā LiP_1,45.3b
dhruvāt tu niyamāccaiṣām LiP_1,57.21c
dhruvāntikam arātihā LiP_1,62.29d
dhruve cākṣaḥ samarpitaḥ LiP_1,55.6b
dhruveṇa pragṛhīte vai LiP_1,55.10a
dhruveṇa bhramate raśmi- LiP_1,55.8c
dhruveṇa mucyamānābhyāṃ LiP_1,55.14c
dhruveṇa samadhiṣṭhitā LiP_1,54.68d
dhruveṇādhiṣṭhitāścaiva LiP_1,57.9a
dhruveṇādhiṣṭhite tadā LiP_1,55.13b
dhruveṇādhiṣṭhito vāyur LiP_1,54.67c
dhruvo nāma mahāprājñaḥ LiP_1,62.5a
dhruvo buddhimatāṃ varaḥ LiP_1,62.1b
dhruvo bhramati vai tathā LiP_1,54.26d
dhruvo viprāḥ kramādiha LiP_1,53.39b
dhruvo vai vātaraśmibhiḥ LiP_1,55.7d
dhrauvaḥ saṃvatsarastu saḥ LiP_1,4.21b
dhvajayaṣṭiṃ samīraṇaḥ LiP_1,102.33d
dhvastavīryā dvijottama LiP_1,36.56b
dhvastavīryāḥ kṣaṇena tu LiP_1,71.63d
dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt LiP_1,30.27d
dhvastā bhavantu devena LiP_1,36.73c
dhvāntodare śaśāṅkasya LiP_1,96.56a
nakāraḥ pītavarṇaś ca LiP_1,85.48c
nakāraḥ śira ucyate LiP_1,85.75b
nakārādi yathākramam LiP_1,85.73d
nakārādīni bījāni LiP_1,85.42c
na kāryaṃ steyamapyuta LiP_1,90.11d
na kiṃcit pratyapadyata LiP_1,62.24d
na kiṃcit samavartata LiP_1,22.17d
na kiṃcitsamavartata LiP_1,41.39b
na kiṃcid abravīt putraṃ LiP_1,64.64c
na kiṃcid abruvan devāḥ LiP_1,72.117c
na kuryātsarvayatnataḥ LiP_1,89.41b
na kuryādiha kāryāṇi LiP_1,85.149c
nakulaś cādrikas tathā LiP_1,65.132b
nakulīśo jagadguruḥ LiP_1,7.35d
na kṛte pratikartā ca LiP_1,40.29a
naktabhojanatatparaḥ LiP_1,83.35b
naktabhojanamuttamam LiP_1,83.12b
naktabhojī samācaret LiP_1,83.13b
naktamabdaṃ prakurvīta LiP_1,84.2c
naktamaṣṭādaśaiścaran LiP_1,54.19d
naktaṃ dvādaśabhī raviḥ LiP_1,54.25d
naktaṃ parvasu parvasu LiP_1,83.8b
naktaṃ yaḥ pūjayecchivam LiP_1,83.4b
naktāśī saṃyamī yaś ca LiP_1,85.99c
na krudhyanti na hṛṣyanti LiP_1,10.6a
nakṣatraṛkṣanāminyo LiP_1,61.20a
nakṣatragrahatārakāḥ LiP_1,60.25d
nakṣatragrahasomānāṃ LiP_1,59.43c
nakṣatratārakā dyauś ca LiP_1,36.17a
nakṣatramaṇḍalaṃ kṛtsnaṃ LiP_1,57.29c
nakṣatramālī rākeśaḥ LiP_1,98.95c
nakṣatravigraho bhāvo LiP_1,65.82c
nakṣatrasūryāś ca tathā LiP_1,57.8a
nakṣatrāṇāṃ ca candramāḥ LiP_1,32.5d
nakṣatrāṇāṃ śraviṣṭhā syād LiP_1,61.52a
nakṣatrāṇi ca bhūṣaṇam LiP_1,75.8d
nakṣatrāṇi ca sarvāṇi LiP_1,61.12a
nakṣatrāṇi niśākaraḥ LiP_1,56.1b
nakṣatrāṇi viśanti ca LiP_1,61.12b
nakṣatrādhipatiḥ somo LiP_1,59.44c
nakṣatrebhyo budhaścordhvaṃ LiP_1,57.30a
nakṣatre śubhayoge ca LiP_1,85.94c
nakṣatreṣu samutthitāḥ LiP_1,61.40b
nakṣatrairiva suvratāḥ LiP_1,71.152b
nakṣatrairiva suvratāḥ LiP_1,71.153b
na kṣīyate na kṣarati LiP_1,88.25a
na kṣīyante yatastāni LiP_1,60.26c
na kṣudhā na klamaścāpi LiP_1,52.42c
nakhāgrakeśanirdhūta- LiP_1,85.152a
na gacchantyeva narakaṃ LiP_1,6.26c
na gacchetsarvayatnataḥ LiP_1,89.117b
na gacchedyogavitkvacit LiP_1,89.11b
nagarādvacanāt pituḥ LiP_1,66.6b
nagānāṃ ca nadīnāṃ ca LiP_1,54.58c
nagā mukhyāḥ prakīrtitāḥ LiP_1,70.143d
nagā mukhyodbhavāḥ smṛtāḥ LiP_1,5.4b
nagendraṃ merunāmānaṃ LiP_1,84.55c
nago nīlaḥ kaviḥ kālo LiP_1,65.116a
nagnavratadharaḥ śuciḥ LiP_1,98.122b
nagnaṃ caturbhujaṃ śvetaṃ LiP_1,76.27c
nagnaṃ vā śramaṇaṃ dṛṣṭvā LiP_1,91.17c
nagnā eva hi jāyante LiP_1,34.13a
nagnā nānāprakāriṇaḥ LiP_1,34.31b
nagno jaṭī nirāhāraś LiP_1,47.22c
nagno vikṛtalakṣaṇaḥ LiP_1,31.28d
na ghrāti na śṛṇotyeva LiP_1,86.126c
na cacāla na sasmāra LiP_1,97.36c
na ca jīryanti te narāḥ LiP_1,52.36d
na ca tasya gṛhaistu kim LiP_1,77.3d
na ca dīpyati bhāskaraḥ LiP_1,100.10b
na ca dhānyadhanāvṛtā LiP_1,40.30b
na calantyalpabuddhayaḥ LiP_1,40.12d
na ca sparśaṃ vijānāti LiP_1,86.127a
na cānyastrīniṣeviṇaḥ LiP_1,52.21d
na cābhimanyate yogī LiP_1,86.126a
na cāsūyata vai prajāḥ LiP_1,70.324b
na caikaṃ na pṛthagbhāvam LiP_1,70.257a
na caitānnābhilaṅghayet LiP_1,33.9d
na cottiṣṭhati yaḥ śvabhrāt LiP_1,91.31c
na cobhayagatas tathā LiP_1,86.97b
na jagāma dvijāḥ śāntiṃ LiP_1,95.30a
na jano mṛtyumāṃs tathā LiP_1,52.42d
na japejjāpakas tathā LiP_1,85.161d
na jarā bādhate tena LiP_1,52.36c
na jarā bādhate tvimān LiP_1,52.42b
na jalaṃ tāḍayetpadbhyāṃ LiP_1,85.151a
na jātu kāmaḥ kāmānām LiP_1,8.25a
na jātu kāmaḥ kāmānām LiP_1,67.16c
na jātu kāmaḥ kāmānām LiP_1,86.24a
na jātu jantutāṃ vrajet LiP_1,77.41b
na jānanti hyapaṇḍitāḥ LiP_1,86.37b
na jānannabhimantritam LiP_1,102.16d
na jāyate na mriyate LiP_1,88.24a
na jāyante tathā somaṃ LiP_1,28.11c
na jighāṃsati māmiha LiP_1,36.50b
na jīvaḥ prakṛtiḥ sattvaṃ LiP_1,86.138a
na taḍiccandrasadṛśam LiP_1,96.63c
na tatphalamavāpnuyāt LiP_1,91.70d
na tatra sūryastapati LiP_1,52.38a
na tat sarvair mahāmakhaiḥ LiP_1,77.12d
na tathā tapasogreṇa LiP_1,91.62a
na taddhiraṇmayaṃ saumyaṃ LiP_1,96.63a
na tasmātparamaṃ kiṃcit LiP_1,31.3c
na tasya śakyate vaktuṃ LiP_1,77.24a
na taṃ vināhaṃ jīviṣye LiP_1,64.7a
na tānparivadedvidvān LiP_1,33.9c
na tīrthaphalayogena LiP_1,24.7a
na tu cyāvayituṃ śakyo LiP_1,88.36a
na tu teṣveva nityaśaḥ LiP_1,89.12d
na tu śakrasahasratvaṃ LiP_1,92.51c
na tu śakrasahasratvaṃ LiP_1,103.77a
na tṛpyatyanavadyāṅgī LiP_1,103.54a
na te jīryanti mānavāḥ LiP_1,52.38b
na te duḥkhasya bhājanam LiP_1,73.24b
na te 'nyathāvagantavyaṃ LiP_1,20.52a
na teṣvasti yugāvasthā LiP_1,47.15c
na tairaprayato bhavet LiP_1,89.73d
na tyajanti parasparam LiP_1,70.80d
na tyājyaṃ tava viprendra LiP_1,64.12a
na tvaṃ naivacaturmukhaḥ LiP_1,96.58d
na tvaṃ sraṣṭā na saṃhartā LiP_1,96.45c
na dagdhaṃ tatpuratrayam LiP_1,71.5b
na dahyate na muhyeta LiP_1,88.24c
nadānāṃ prabhave namaḥ LiP_1,21.10b
na dānena muniśreṣṭhās LiP_1,30.32a
na dāsyati sutaṃ te 'tra LiP_1,37.7a
na dīkṣā nāhnikakramaḥ LiP_1,60.12b
nadīkṣetrāṇi parvatān LiP_1,39.43b
nadītoyena sampūrṇaṃ LiP_1,85.196c
nadī tvākāśagāminī LiP_1,52.4b
nadīnadagirīśvaraiḥ LiP_1,48.34b
nadīnadataṭākānāṃ LiP_1,51.31c
nadīnadasamudrāṃś ca LiP_1,4.61c
nadīnadasamudrāṃś ca LiP_1,38.8a
nadīnāṃ ca vivikteṣu LiP_1,31.23c
nadīnāṃ caiva jāhnavīm LiP_1,58.9b
nadīparvatasaṃkulā LiP_1,46.1b
nadībhiś ca nadairyutā LiP_1,48.14b
nadīmanto 'tidīptinaḥ LiP_1,70.312b
nadī mandākinī śubhā LiP_1,51.25d
nadīṃ trisrotasaṃ devo LiP_1,43.39c
nadīṃ paramaśobhanām LiP_1,43.34d
nadīṃ prāpyāvagāhya ca LiP_1,77.51d
nadīṃ śuṣkāṃ bhujaṅgamān LiP_1,91.19b
na durgatimato vrajet LiP_1,92.86d
na durgatimavāpnoti LiP_1,92.68c
na durlabhā na sandeho LiP_1,10.36a
na durlabho mṛtyuhīnas LiP_1,41.62a
na dṛṣṭamevamāścaryam LiP_1,43.10a
na dṛṣṭaṃ yattvadanyaṃ hi LiP_1,95.26c
na deyaṃ me kathañcana LiP_1,67.1d
na deyaṃ yasya kasyāpi LiP_1,86.156a
na devā na ca dānavāḥ LiP_1,100.10d
nadyaś ca bahavaḥ proktāḥ LiP_1,52.1a
nadyaḥ sarvāḥ suśobhanāḥ LiP_1,77.52d
nadyāvartaiś ca mallikaiḥ LiP_1,79.16b
nadyāṃ śatasahasraṃ tu LiP_1,85.106c
nadyeṣā varuṇā devi LiP_1,92.87a
nadyeṣā sampravartate LiP_1,43.45d
na dvitīyo 'sti kutracit LiP_1,85.8d
na dveṣo nāsti ca klamaḥ LiP_1,39.16d
na dharmayuktamanṛtaṃ LiP_1,90.9c
nananda ca nanāda ca LiP_1,93.14d
nanarta sā ca yoginyaḥ LiP_1,106.26c
nanartārtiharaḥ prabhuḥ LiP_1,71.130d
nanarteśājñayā kṣaṇam LiP_1,71.131d
nanāda cordhvamuccadhīr LiP_1,30.22a
nanāda tanuvegena LiP_1,96.61a
nanāda nādāttasmācca LiP_1,43.40c
nanāma ca jaharṣa ca LiP_1,64.93d
nanāma bhagavānbrahmā LiP_1,103.63a
nanāma vṛṣabhadhvajam LiP_1,16.16b
nanāma vṛṣabhadhvajam LiP_1,102.10d
na nindedyatinaṃ tasmād LiP_1,33.5a
na nindyā brahmavādinaḥ LiP_1,28.30d
na nivartanti te punaḥ LiP_1,33.8b
na nivṛttimupāyānti LiP_1,24.136c
na nītavyaṃ parāparā LiP_1,96.105d
nanu svabhāvaḥ sarveṣāṃ LiP_1,86.15a
nanṛtur divi devatāḥ LiP_1,64.51b
nanṛturmunayaḥ sarve LiP_1,72.74a
nanṛturmunayaḥ sarve LiP_1,93.13c
nanṛturmumudurjaguḥ LiP_1,80.20b
nanṛtur mumuduś caiva LiP_1,71.62c
nanṛtuś ca pitāmahāḥ LiP_1,64.50b
nanṛtuścāpsarogaṇāḥ LiP_1,42.19d
nanṛtuścāpsarogaṇāḥ LiP_1,102.59d
nanṛtuścāpsarogaṇāḥ LiP_1,103.52b
-nantakṛtvo namonamaḥ LiP_1,96.94b
nandano nandavardhanaḥ LiP_1,21.79d
nandano viṣamardanaḥ LiP_1,65.97d
nandādyaiḥ supratiṣṭhitam LiP_1,92.162b
nandā bhadrā ca surabhī LiP_1,42.24a
nandāyāḥ paścime tīre LiP_1,51.28c
nandiko nagajābhartus LiP_1,44.46c
nandidattakaraḥ smayan LiP_1,71.116d
nandinaś ca mahātmanaḥ LiP_1,64.90b
nandinaś ca mahātmanaḥ LiP_1,82.17d
nandinaś ca mukhācchrutvā LiP_1,82.1c
nandinaṃ gaṇanāyakam LiP_1,58.5d
nandinaṃ tvāṃ ca śaṅkara LiP_1,97.20b
nandinaṃ dadṛśuḥ sarve LiP_1,80.44c
nandinaṃ māṃsamarcayet LiP_1,27.19b
nandinā kathitānīha LiP_1,83.2c
nandinā ca gaṇeśvarāḥ LiP_1,71.133f
nandinā ca gaṇaiścaiva LiP_1,52.49a
nandinā paribhāṣitam LiP_1,84.24b
nandināmnā tvayonijaḥ LiP_1,42.12b
nandinā sahitaṃ devaṃ LiP_1,76.19a
nandinī jātavedasī LiP_1,70.333d
nandino gaganoditam LiP_1,71.150b
nandir nandikaro haraḥ LiP_1,65.97b
nandī nandīśvaro nagno LiP_1,98.122a
nandī nāmnā sureśvara LiP_1,42.29d
nandī pāpaṃ vyapohatu LiP_1,82.29d
nandī prāha vacastasmai LiP_1,81.3a
nandī bhavaś cāndrayātu LiP_1,71.151a
nandī bhāti mahātejā LiP_1,71.144c
nandī yajñāṅgaṇe devaś LiP_1,42.37a
nandī śilādatanayaḥ LiP_1,80.52a
nandīśvara namo 'stu te LiP_1,42.32d
nandīśvaramukhaiḥ śubhaiḥ LiP_1,51.15b
nandīśvaraḥ sunandī ca LiP_1,65.97c
nandīśvaro gaṇavaraiḥ LiP_1,49.68a
nandīśvaro 'yaṃ putro naḥ LiP_1,44.16a
na nyūnā nādhikās tathā LiP_1,40.91b
nanvaśakto bhavān viṣṇo LiP_1,96.97c
na parīkṣyā vijānatā LiP_1,28.31b
na paśyati samantataḥ LiP_1,86.126b
na paśyanti surāścāpi LiP_1,79.2c
na paśyenna sa jīvati LiP_1,91.24d
na pāpaiḥ sa pralipyate LiP_1,73.27b
na punarjāyate kvacit LiP_1,92.78d
na punardurgatiṃ yāti LiP_1,92.81a
na punaḥ samprayujyate LiP_1,86.113d
na prakāśam ilāvṛte LiP_1,52.38d
na prajñānaghanastvevaṃ LiP_1,86.97c
na prājñāyata kiṃcana LiP_1,70.115d
na prājño jñānapūrvakaḥ LiP_1,86.97d
na prāpnoti gatiṃ kadā LiP_1,24.138d
na prāmāṇyaṃ śruterasti LiP_1,40.3a
na prekṣante garvitāś ca LiP_1,40.16c
na bāhye kurute manaḥ LiP_1,86.61d
na bibheti kutaścana LiP_1,28.19b
na bibhemi jagatyasmin LiP_1,36.40c
na bibhemi janārdana LiP_1,36.40b
na bibhemi tavāpyaham LiP_1,36.35d
na bibhemīti taṃ prāha LiP_1,36.44c
na bibhemīti sarvataḥ LiP_1,36.24d
na budhyati tathā dhyātā LiP_1,86.125c
na bhavanti na saṃśayaḥ LiP_1,92.184d
na bhavanti yathecchayā LiP_1,88.23d
nabhasaś ca samāyutā LiP_1,52.5d
nabhasaḥ puṇḍarīkākhyaḥ LiP_1,66.39c
nabhasi devapateḥ parameṣṭhinaḥ LiP_1,72.90d
nabhastasmādajāyata LiP_1,66.39b
nabhasyamalanakṣatre LiP_1,72.87c
nabhasyo bījavāhanaḥ LiP_1,98.107d
nabhasvān nāgahāradhṛk LiP_1,98.100d
nabhasvānsparśano vāyur LiP_1,82.47c
na bhāvayantyatītāni hy LiP_1,86.35a
na bhūyo vinivartate LiP_1,34.10d
na bhetavyaṃ tathā tasmāj LiP_1,28.19c
nabhonabhasyayoreṣa LiP_1,55.55a
nabhonabhasyau viprendrā LiP_1,55.22c
na bhraśyanti yato 'bhrāṇi LiP_1,54.46a
nama ījyāya pūjyāya LiP_1,21.45c
nama ugratriśūlāya LiP_1,95.46c
nama ugrāya bhīmāya LiP_1,96.77a
nama unmattadehāya LiP_1,21.69c
na mayāsti samo vibhuḥ LiP_1,17.26b
namaścakāra taṃ dṛṣṭvā LiP_1,108.5a
namaścakrurmaheśvaram LiP_1,92.111b
namaścandrāgnisūryāya LiP_1,96.87a
namaścandrārdhamauline LiP_1,96.91b
namaścendriyapatrāṇāṃ LiP_1,21.37a
namaskāravihīnastu LiP_1,44.48a
namaskārasamāyuktaṃ LiP_1,62.38a
namaskāraṃ pradakṣiṇam LiP_1,27.52d
namaskāraṃ rajasvalā LiP_1,89.106b
namaskārādikaṃ sarvaṃ LiP_1,89.53a
namaskārādibhis tathā LiP_1,28.30b
namaskārādimuccaret LiP_1,44.49b
namaskāreṇa rudrasya LiP_1,91.69c
namaskāreṇa satataṃ LiP_1,28.21a
namaskuru mahāmate LiP_1,64.96d
namaskuryātpṛthakpṛthak LiP_1,85.78d
namaskṛtya kṛtāñjaliḥ LiP_1,24.150b
namaskṛtya kṛtāñjaliḥ LiP_1,101.33b
namaskṛtya jagadgurum LiP_1,20.96b
namaskṛtya mahādevaṃ LiP_1,1.18a
namaskṛtya maheśvaram LiP_1,72.173b
namaskṛtya muhurmuhuḥ LiP_1,79.20d
namaskṛtvā maheśvaram LiP_1,91.38d
namaskṛtvā vyavasthitaḥ LiP_1,72.115b
namastubhyaṃ bhagavate LiP_1,21.2c
namastubhyaṃ mahātmane LiP_1,16.14d
namastubhyaṃ mahātmane LiP_1,16.15d
namastubhyaṃ mahādeva LiP_1,102.45a
namastubhyaṃ mahādyute LiP_1,16.14b
namaste karmayogine LiP_1,41.32d
namaste kālakālāya LiP_1,95.35a
namaste jalavyāpine LiP_1,18.8b
namastejo 'dhivyāpine LiP_1,18.7d
namastetyādinā dvijāḥ LiP_1,30.3b
namaste 'dhvararājāya LiP_1,96.91c
namaste nihitāya ca LiP_1,21.53b
namaste paramātmane LiP_1,71.96d
namaste pāśanāśine LiP_1,18.16d
namaste prāṇapālāya LiP_1,21.62a
namaste bhagavan rudra LiP_1,41.29a
namaste bhuvaneśvara LiP_1,62.34d
namaste mṛtyumanyave LiP_1,96.80b
namaste rudrabhaktāya LiP_1,71.154c
namaste rudra manyave LiP_1,95.35b
namaste vakrakeśāya LiP_1,21.42a
namaste vahnirūpiṇe LiP_1,96.85b
namaste vāyuvyāpine LiP_1,18.7b
namaste viśvamūrttaye LiP_1,96.81b
namaste vai mahādeva LiP_1,24.5a
namaste śaśikhaṇḍine LiP_1,21.52b
namaste śvetalohita LiP_1,18.14d
namaste saviśeṣāya LiP_1,21.45a
namaste saṃvide sadā LiP_1,18.29b
namaste hemaretase LiP_1,18.32d
namaste hyasmadādīnāṃ LiP_1,21.5c
namastokāya tanave LiP_1,21.71c
namastrimūrtaye tubhyaṃ LiP_1,72.144c
namastriṃśatprakāśāya LiP_1,72.143a
namastvābharaṇāya ca LiP_1,21.31b
na mahī yāti saṃplavam LiP_1,70.131b
namaḥ kamalahastāya LiP_1,21.48c
namaḥ kālāṅgahāriṇe LiP_1,95.41b
namaḥ ketumate sadā LiP_1,18.15d
namaḥ keyūrabhūṣāya LiP_1,18.36a
namaḥ krodhāya manyave LiP_1,96.77b
namaḥ kṣāntāya dāntāya LiP_1,21.53c
namaḥ kṣetrādhipataye LiP_1,21.3a
namaḥ kṣemyāya vṛddhāya LiP_1,21.46a
namaḥ pañcārthahetave LiP_1,96.90d
namaḥ paśūnāṃ pataye LiP_1,21.19c
namaḥ pālādhipataye LiP_1,18.35c
namaḥ pāśāya śastrāya LiP_1,21.31a
namaḥ purāṇaprabhave LiP_1,21.14c
namaḥ puṣṭipradānāya LiP_1,21.33c
namaḥ pramuditātmane LiP_1,21.67b
namaḥ śarvāya śūline LiP_1,104.12b
namaḥ śivāya rudrāya LiP_1,18.21c
namaḥ śivāya rudrāya LiP_1,95.35c
namaḥ śivāya śarvāya LiP_1,95.36c
namaḥ śivāya śuddhāya LiP_1,82.2c
namaḥ śivāya saumyāya LiP_1,71.160c
namaḥ śrīkaṇṭhanāthāya LiP_1,18.36c
namaḥ śvetaśikhāya ca LiP_1,18.14b
namaḥ sarpopavītine LiP_1,18.38b
namaḥ sarvagatāya ca LiP_1,21.29b
namaḥ sarvātmane tubhyaṃ LiP_1,71.100a
namaḥ sarvātmane tubhyaṃ LiP_1,104.7c
namaḥ sarveśvarāya te LiP_1,96.92d
namaḥ sastupatāya ca LiP_1,21.36d
namaḥ saṃsārahetave LiP_1,18.22d
namaḥ sākṣācchivāya te LiP_1,95.52b
namaḥ sākṣācchivāya te LiP_1,104.27f
namaḥ siddhāya medhyāya LiP_1,21.39a
namaḥ surāṇāṃ pataye LiP_1,21.23c
namaḥ senādhipataye LiP_1,71.159a
namaḥ somāya sūryāya LiP_1,18.31a
namaḥ saumyekṣaṇāya ca LiP_1,21.43d
namaḥ sthūlāya sūkṣmāya LiP_1,21.41a
namaḥ sthairyāya vapuṣe LiP_1,21.26a
namaḥ svāhā vaṣaḍḍhuṃ ca LiP_1,85.74c
namāmi jagadīśvaram LiP_1,42.30b
na māṃ jānāsi durbuddhe LiP_1,95.6c
namitā nandanandinī LiP_1,82.19d
na mithyā sampravartante LiP_1,10.26a
na mṛdā na jalena vai LiP_1,85.140b
namo 'kṛtyāya kṛtyāya LiP_1,21.69a
na mokṣaḥ prāpyate yataḥ LiP_1,92.47b
namo guṇyāya guhyāya LiP_1,21.72a
namo gaurāya śyāmāya LiP_1,21.47c
namo jyeṣṭhāya śreṣṭhāya LiP_1,21.4a
namo digvāsase nityaṃ LiP_1,32.1a
namo dundubhine hara LiP_1,18.15b
namo dūrevadhāya ca LiP_1,95.47d
namo devādhidevāya LiP_1,33.16a
namo dhūmrāya śvetāya LiP_1,21.44a
namo dhyeyatamāya te LiP_1,72.150d
namo dhruvanibaddhānām LiP_1,21.7c
namo nadīnāṃ prabhave LiP_1,21.10a
namo 'nantāya sūkṣmāya LiP_1,96.80a
namonamaḥ sarvavide śivāya LiP_1,72.158a
namo namaḥ suvarṇāya LiP_1,21.42c
namonamo namo bhūyaḥ LiP_1,96.94c
namo nārāyaṇāya ca LiP_1,18.25b
namo nārāyaṇāyeti LiP_1,95.5c
namo nārāyaṇāyeti LiP_1,95.10c
namo nārāyaṇeti ca LiP_1,95.10b
namo nṛsiṃhasaṃhartre LiP_1,96.83a
namo 'parimitaṃ kṛtvā- LiP_1,96.94a
namo bandhāya mokṣāya LiP_1,21.29c
namo buddhāya śuddhāya LiP_1,21.40c
namo brahmādhipataye LiP_1,16.8c
namo bhagavate tubhyaṃ LiP_1,18.24a
namo bhavāya devāya LiP_1,21.30a
namo bhavāya devāya LiP_1,41.29c
namo bhavāya bhavyāya LiP_1,31.37a
namo bhavāya śarvāya LiP_1,96.77c
namo bhūtāya bhavyāya LiP_1,21.28a
namo bhūtāya bhavyāya LiP_1,21.35c
namo bhūtāya satyāya LiP_1,21.46c
namo mānyāya pūjyāya LiP_1,21.4c
namo muktāṭṭahāsāya LiP_1,21.66c
namo mṛḍāya śvasate LiP_1,21.67c
namo yogasya prabhave LiP_1,21.7a
namo rasānāṃ prabhave LiP_1,21.12a
namo rājādhirājāya LiP_1,18.35a
namo rudrāya kālāya LiP_1,16.11c
namo rudrāya śarvāya LiP_1,96.76c
namo rudrāya haraye LiP_1,1.1a
namo rūpāya gandhāya LiP_1,21.49c
namo likucapāṇaye LiP_1,18.36d
namo lokābhivandita LiP_1,24.2d
namovākyena tuṣṭuvuḥ LiP_1,96.75b
namo vikaraṇāyaiva LiP_1,16.12a
namo vikṛtaveṣāya LiP_1,21.70a
namo virajase sadā LiP_1,18.19d
namo viśvasya prabhave LiP_1,21.16c
namo viṣṇukalatrāya LiP_1,96.81c
namo vai padmavarṇāya LiP_1,21.47a
namo vratādhipataye LiP_1,21.17c
namo 'stu te mahādeva LiP_1,6.17a
namo 'stu nṛtyaśīlāya LiP_1,21.64a
namo 'stu paramātmane LiP_1,31.39d
namo 'stu lakṣmīpataye LiP_1,21.24c
namo 'stu vāsudevāya LiP_1,62.20c
namo 'stu vo mahādevās LiP_1,6.14c
namo 'stu śrutipādāya LiP_1,18.5c
namo 'stu sarvabhūtānām LiP_1,16.7c
namo 'stu sarvavidyānām LiP_1,16.7a
namo 'stūlmukadhāriṇe LiP_1,21.61d
namo 'stvajāya pataye LiP_1,18.26a
namo 'stviṣṭāya pūrtāya LiP_1,21.32a
namo havyāya kavyāya LiP_1,21.38c
namo hiraṇyagarbhāya LiP_1,18.25c
namo hrasvāya dīrghāya LiP_1,95.46a
namo 'ṃbikādhipataye LiP_1,18.32a
na yajanti dvijātayaḥ LiP_1,40.5d
na yajñārthaṃ striyo grāhyāḥ LiP_1,78.19a
na yajñairbhūridakṣiṇaiḥ LiP_1,91.62b
nayate tattvabhāvaṃ ca LiP_1,70.17c
na yatheṣṭāsano bhavet LiP_1,85.168d
nayanaṃ caivam īśasya LiP_1,59.45a
nayanaṃ nayate yataḥ LiP_1,59.45d
nayanaṃ vāmamīśituḥ LiP_1,59.44d
nayanābhyāṃ jagatpatim LiP_1,62.30d
nayanena tṛtīyena LiP_1,101.40c
nayanairviśvataḥ sthitaḥ LiP_1,20.60b
na yayau tṛptimīśānaḥ LiP_1,71.129a
narakaṃ ca jagāmānyā LiP_1,71.89a
narakaṃ ca viparyayāt LiP_1,71.87b
narakaṃ daityapuṅgavam LiP_1,69.81b
narakāṇāṃ niṣevaṇāt LiP_1,86.40d
narakāṇāṃ svarūpaṃ ca LiP_1,2.35a
narakāṇāṃ hi koṭayaḥ LiP_1,53.44b
narakāṇi viśeṣataḥ LiP_1,53.46b
narakādyaiś ca sevitam LiP_1,45.17b
narakārṇavakoṭayaḥ LiP_1,45.2d
narakinnararakṣāṃsi LiP_1,70.251c
narake duḥkhamevātra LiP_1,86.40c
narakeśāya vai namaḥ LiP_1,72.133b
naranārīśarīrāya LiP_1,21.63a
naranāryādijantūnāṃ LiP_1,84.1c
naranāryādijantūnāṃ LiP_1,84.71c
narapālo babhūva saḥ LiP_1,35.11b
narasiṃhanipātanaḥ LiP_1,98.121b
narasiṃha vapustava LiP_1,96.24b
naraḥ karma śivālaye LiP_1,77.26d
naraḥ kṛtvā vrataṃ caiva LiP_1,84.72a
naraḥ saṃvatsarātparam LiP_1,91.2d
narāṇāṃ karmasiddhaye LiP_1,104.6b
narāṇāṃ caiva lakṣaṇam LiP_1,43.7b
narāṇāṃ dṛśyate śubham LiP_1,90.4d
narāṇāṃ narapuṅgava LiP_1,105.18b
na rātririti dhārayet LiP_1,70.68d
narāvatāre tacchiṣye LiP_1,77.37a
narāḥ kena mahāmate LiP_1,6.31b
nariṣyantaś ca vai dhīmān LiP_1,65.18c
nariṣyantasya putro 'bhūj LiP_1,66.49c
narendraścaiva yakṣeśā LiP_1,82.53c
nareśvaraiścaiva gaṇaiś ca devaiḥ LiP_1,72.100c
naraiḥ striyātha vā kāryaṃ LiP_1,108.12c
naro nārāyaṇapriyaḥ LiP_1,98.155d
naro 'pi dvijasattamāḥ LiP_1,84.15d
nartakaḥ sarvakāmakaḥ LiP_1,98.70d
nartanaḥ sarvasādhakaḥ LiP_1,65.74b
nardate kūrdate caiva LiP_1,21.67a
nardamāno 'tibhairavam LiP_1,20.61b
narmadātīramekākī LiP_1,68.36a
narmadāyāṃ samutpannaḥ LiP_1,65.42a
na labdhvā divi bhūmau ca LiP_1,97.25a
na labhante tathātmānaṃ LiP_1,86.47c
na labhante priyāṇyeṣāṃ LiP_1,107.13c
nalastu niṣadhājjāto LiP_1,66.39a
nalinī vipulodakā LiP_1,51.22b
na lebhe śarma karhicit LiP_1,66.74b
na lebhe saṃvidaṃ kvacit LiP_1,66.74d
nalau dvāveva vikhyātau LiP_1,66.24c
navakisalayaśobhāśobhitaṃ prāṃśuśākham LiP_1,92.19d
navacandra ivoditaḥ LiP_1,53.22d
nava caiva samāsataḥ LiP_1,74.19b
navatīrṇe maheśvare LiP_1,42.31b
navatyā kevalaḥ śubhaḥ LiP_1,103.26b
na vadetsarvayatnataḥ LiP_1,85.176d
na vadetsarvayatnena LiP_1,89.39a
na vadediti cāparam LiP_1,8.14d
nava putrāstu tatsamāḥ LiP_1,65.17d
nava prakṛtayo devāḥ LiP_1,63.55a
nava brahmāṇa ityete LiP_1,70.183c
navabrahmāṇa eva ca LiP_1,44.31d
navabhistu śatakratuḥ LiP_1,59.36d
navabhiḥ pārayātrikaḥ LiP_1,103.14b
navamaścaiva kaumāraḥ LiP_1,5.8c
navamaḥ ketumālastu LiP_1,47.6a
navamāsāt parikliṣṭaḥ LiP_1,88.57a
navamāsān sa jīvati LiP_1,91.5d
navamāsoṣitaścāpi LiP_1,88.58a
navamyāṃ dārikāyārthī LiP_1,89.115a
nava yāni sahasrāṇi LiP_1,4.20c
navayojanasāhasro LiP_1,55.4a
navayojanasāhasro LiP_1,57.10a
navayojanasāhasro LiP_1,61.28a
navaratnaiś ca khacitam LiP_1,81.10c
navaraśmi tu bhaumasya LiP_1,61.24a
navavarṣaṃ tu vakṣyāmi LiP_1,48.34c
nava varṣāṇi bhāgaśaḥ LiP_1,47.11b
navavarṣānuvartinaḥ LiP_1,52.44b
navavarṣānvitaścaiva LiP_1,48.34a
navaśaktisamanvitam LiP_1,77.71b
navasāhasramekaśaḥ LiP_1,49.6d
na vastraṃ kāraṇaṃ smṛtam LiP_1,34.14d
na vācā paramārthataḥ LiP_1,86.115b
navātmatattvarūpāya LiP_1,72.135a
navārcirlohitāṅgaś ca LiP_1,61.44c
navāṣṭātmātmaśaktaye LiP_1,72.135b
na vijānanti saṃmūḍhā LiP_1,45.5c
na vijñānaṃ tvayā vibho LiP_1,22.5d
na vittena na vedanaiḥ LiP_1,24.7d
na vidurbudhasattamāḥ LiP_1,92.49d
na vidustvāṃ mahātmānaṃ LiP_1,62.34a
na viddhi paramaṃ dhāma LiP_1,96.102c
na vinā yastvayāṃbike LiP_1,102.7d
na viveda tadā brahmā LiP_1,106.11c
na viśeṣāḥ prajāḥ śubhāḥ LiP_1,39.15d
na viṣaṃ kālakūṭākhyaṃ LiP_1,86.9a
na vṛddhimagamallokas LiP_1,63.3c
na vedādhyayanairvāpi LiP_1,24.7c
navaite brahmaṇaḥ putrā LiP_1,5.11a
navaite brahmavādinaḥ LiP_1,70.190d
navaite mānavāḥ smṛtāḥ LiP_1,65.19b
na vaiṣa vedaśāstrāṇi LiP_1,86.90c
navograsenasya sutās LiP_1,69.42a
na vyavardhanta loke 'smin LiP_1,41.7a
na vyavardhanta sattamāḥ LiP_1,70.262b
na śakyaṃ kathituṃ devi LiP_1,85.6c
na śakyaṃ kartumanyathā LiP_1,67.10b
na śakyaṃ mānavairdraṣṭum LiP_1,24.8a
na śakyaṃ vistareṇa tu LiP_1,49.41b
na śakyaṃ vistareṇa yat LiP_1,27.1d
na śakyaḥ parisaṃkhyātum LiP_1,70.107c
na śakyo vistaro vaktuṃ LiP_1,9.67a
na śaśāka tathā sthitaḥ LiP_1,102.32d
na śaśāka punardraṣṭuṃ LiP_1,92.114c
na śāntiṃ lebhire śūrāḥ LiP_1,101.16c
na śudhyati na saṃśayaḥ LiP_1,25.11d
naśyate cordhvato na ca LiP_1,4.58b
naśyanti na ca saṃśayaḥ LiP_1,9.13b
naśyante niśi jantavaḥ LiP_1,4.37b
naśyanty abhyāsatas te 'pi LiP_1,8.116a
na śrutaṃ vistareṇa yat LiP_1,2.4d
naṣṭameva malaṃ sarvaṃ LiP_1,108.6c
naṣṭaṃ kulamiti śrutvā LiP_1,64.6a
naṣṭaṃ matvā puratrayam LiP_1,71.162b
naṣṭā caiva smṛtirdivyā LiP_1,43.3a
naṣṭānāṃ jīvitaṃ caiva LiP_1,100.46a
naṣṭāścaiva divaukasaḥ LiP_1,100.40d
naṣṭe ca pṛthivītale LiP_1,70.115b
naṣṭe coragarākṣase LiP_1,85.7d
naṣṭe devāsure caiva LiP_1,85.7c
naṣṭe dharme pratihatāḥ LiP_1,40.67c
naṣṭe śraute smārtadharme LiP_1,40.66c
naṣṭeṣu madhunā sārdhaṃ LiP_1,39.35c
naṣṭe sthāvarajaṅgame LiP_1,4.58d
naṣṭe sthāvarajaṅgame LiP_1,70.116b
naṣṭe sthāvarajaṅgame LiP_1,85.7b
na sa jīvati tādṛśaḥ LiP_1,91.19d
na satyaṃ ca parityajet LiP_1,85.136d
na sa putraḥ satāṃ mataḥ LiP_1,67.2d
na sarpairapi daśyate LiP_1,82.116d
na sasmāra ca tāndevān LiP_1,71.129c
na saṃbhāṣyā dvijātibhiḥ LiP_1,78.21d
na saṃbhāṣyā rajasvalā LiP_1,89.100b
na sāṃkhye pañcarātre vā LiP_1,24.138c
na sitaṃ vāsitaṃ pītaṃ LiP_1,86.123a
na sukhāyānnamucyate LiP_1,86.35d
na sehire yathā nāgā LiP_1,97.24c
na so 'nnaṃ bhavati svayam LiP_1,86.91b
na sauraṃ nāgnisaṃbhavam LiP_1,96.63b
na spṛśettu rajasvalā LiP_1,89.107d
na spṛśedantyajāmapi LiP_1,89.75d
na spṛśed vai padena ca LiP_1,89.40d
na spṛṣṭavyā na draṣṭavyā LiP_1,78.22a
na smared brahmavid bhavet LiP_1,86.123b
na svatantro hi kutracit LiP_1,96.45d
na hantavyāḥ sadā pūjyāḥ LiP_1,78.17a
na hantavyāḥ sadā martyaiḥ LiP_1,78.20c
na hasennāpriyaṃ brūyād LiP_1,33.10a
na hi me tādṛśī sthitiḥ LiP_1,6.18b
na hi yogātparaṃ kiṃcin LiP_1,90.4c
na hi viṣṇusamā kācid LiP_1,24.143a
nahuṣasya tu dāyādāḥ LiP_1,66.60c
nahuṣaḥ prathamasteṣāṃ LiP_1,66.60a
nahuṣaḥ sarpatāṃ gataḥ LiP_1,29.28d
na hyenaṃ prasthitaṃ kaścid LiP_1,88.63a
na hyevamīdṛśaṃ kāryaṃ LiP_1,20.50c
na hyeṣā prakṛtirjaivī LiP_1,87.8a
nākāle maraṇaṃ tasya LiP_1,82.116c
nāga ityeva kathitā LiP_1,86.84a
nāgaṭaṅkadharaṃ haram LiP_1,76.30b
nāgadvīpaṃ tathā saumyaṃ LiP_1,52.28a
nāgapāśena viṣṇunā LiP_1,97.30b
nāgabhogapatir hariḥ LiP_1,20.35b
nāgavīthistu yāmijaḥ LiP_1,63.17d
nāgaśatrur hiraṇyāṅgo LiP_1,82.63a
nāgaś ca kapilaścaiva LiP_1,49.54c
nāgaḥ kūrmastu kṛkalo LiP_1,8.62a
nāgākhyaṃ rudramadbhutam LiP_1,84.61d
nāgāṅgābharaṇāya ca LiP_1,18.33d
nāgād vaiśasam anusaṃvṛtaś ca nāgair LiP_1,97.33c
nāgādhipaṃ vāsukimugravīryaṃ LiP_1,58.11c
nāgānāṃ pataye namaḥ LiP_1,18.24b
nāgānāṃ śīkarā himāḥ LiP_1,54.57d
nāgānāṃ siddhasaṃghānāṃ LiP_1,49.62a
nāgāśīrviṣanāśaś ca LiP_1,82.63c
nāgāś ca nanṛtuḥ sarve LiP_1,71.132a
nāgāś ca parvatāḥ sarve LiP_1,102.21a
nāgāścāśvatarāntāstu LiP_1,55.40c
nāgendravaktro yaḥ sākṣād LiP_1,82.35a
nāgendravadanāya ca LiP_1,21.60b
nāgo bhūtvā jagāma ca LiP_1,69.88b
nāgniḥ śāmyati pāvakaḥ LiP_1,59.13b
nāgnau kiṃcin malaṃ tyajet LiP_1,85.150d
nācareddehabādhāyāṃ LiP_1,8.81a
nāḍī rāśiśukā caiva LiP_1,86.81a
nāḍyaḥ samparikīrtitāḥ LiP_1,86.66b
nāḍyāṃ prāṇe ca vijñāne tv LiP_1,86.85a
nātivyaktairgabhastibhiḥ LiP_1,57.23b
nātyarthaṃ dhārmikā ye ca LiP_1,40.55a
nātra kāryā vicāraṇā LiP_1,9.66d
nātra kāryā vicāraṇā LiP_1,15.17b
nātra kāryā vicāraṇā LiP_1,19.17b
nātra kāryā vicāraṇā LiP_1,26.22b
nātra kāryā vicāraṇā LiP_1,69.94d
nātra kāryā vicāraṇā LiP_1,76.47d
nātra kāryā vicāraṇā LiP_1,77.45b
nātra kāryā vicāraṇā LiP_1,77.48b
nātra kāryā vicāraṇā LiP_1,77.58b
nātra kāryā vicāraṇā LiP_1,81.51d
nātra kāryā vicāraṇā LiP_1,83.9d
nātra kāryā vicāraṇā LiP_1,83.26d
nātra kāryā vicāraṇā LiP_1,83.48d
nātra kāryā vicāraṇā LiP_1,85.155b
nātra kāryā vicāraṇā LiP_1,85.176b
nātra kāryā vicāraṇā LiP_1,85.217d
nātra kāryā vicāraṇā LiP_1,86.100d
nātra kāryā vicāraṇā LiP_1,86.157d
nātra kāryā vicāraṇā LiP_1,87.18b
nātra kāryā vicāraṇā LiP_1,89.47d
nātra kāryā vicāraṇā LiP_1,91.75b
nātra kāryā vicāraṇā LiP_1,92.177d
nātra kāryā vicāraṇā LiP_1,107.58d
nātra kāryā vicāraṇā LiP_1,108.15d
nādamadhye sthitāya ca LiP_1,72.138d
nādākhyaś ca maheśvaraḥ LiP_1,17.64b
nādākhyaṃ brahmasaṃjñitam LiP_1,17.56b
nādāntaṃ tasya caumiti LiP_1,17.51d
nādeyāś ca nadīṣu ca LiP_1,70.128b
nādeyāś ca viśeṣataḥ LiP_1,78.2d
nādeyīścaiva sāmudrīḥ LiP_1,59.23a
nādaistasya nṛsiṃhasya LiP_1,95.18a
nādo vai śabdalakṣaṇaḥ LiP_1,17.49b
nādbhir agniḥ praśāmyati LiP_1,59.12d
nādhikastvatsamo 'pyasti LiP_1,96.22c
nādhikānna ca hīnāṃstān LiP_1,70.305a
nādhīyante tadā vedān LiP_1,40.5c
nānākarmaphalāśinaḥ LiP_1,52.26b
nānākarmavaśena ca LiP_1,86.21b
nānākṛtikriyārūpa- LiP_1,70.94a
nānājātisamudbhavāḥ LiP_1,52.28d
nānājātisvarūpaṃ ca LiP_1,9.30c
nānājñānārthasampannā LiP_1,52.26c
nānādevagaṇaiḥ kīrṇā LiP_1,48.9c
nānādevārcane yuktā LiP_1,52.26a
nānāpakṣigaṇānvite LiP_1,51.3d
nānāpuṣpasamākīrṇe LiP_1,8.84a
nānāprabhāvasaṃyuktā LiP_1,80.40a
nānāprasādasaṃkīrṇaṃ LiP_1,71.25c
nānāpraharaṇopetān LiP_1,71.58c
nānāprāsādasaṃkulam LiP_1,51.29b
nānāprāsādasaṃkulā LiP_1,48.9b
nānābharaṇasampannā LiP_1,82.64c
nānābhūtagaṇālayam LiP_1,51.7d
nānābhūtadharo dhvaniḥ LiP_1,98.99b
nānābhūṣaṇabhūṣitāḥ LiP_1,80.39d
nānābhūṣaṇabhūṣitaiḥ LiP_1,80.25b
nānābhogaratipriyāḥ LiP_1,80.40b
nānāyoniṣu vartate LiP_1,8.26d
nānāratnamayaiścaiva LiP_1,80.24c
nānāratnamayaiḥ śṛṅgaiḥ LiP_1,48.1c
nānāliṅgadharā nityaṃ LiP_1,92.39c
nānāvarṇākṛtidharair LiP_1,51.14c
nānāvarṇālpadehinaḥ LiP_1,52.25d
nānāvarṇāś ca bhoginaḥ LiP_1,48.33b
nānāvarṇai rathaḥ smṛtaḥ LiP_1,57.2b
nānāvarṇair gṛhottamaiḥ LiP_1,51.11b
nānāvidhāni cārhāṇi LiP_1,81.40c
nānāvidhāni dānāni LiP_1,2.36a
nānāvihagaśobhite LiP_1,92.40d
nānāvṛkṣasamākīrṇe LiP_1,92.40c
nānāveṣadharāścānyā LiP_1,80.39c
nānāveṣadharāṃstadā LiP_1,71.58d
nānāveṣadharo bhūtvā LiP_1,46.3c
nānāśāstraviśāradaḥ LiP_1,62.2b
nānāśṛṅgā mahodayāḥ LiP_1,46.12d
nānāsaṃsthānasaṃsthitaiḥ LiP_1,51.14d
nānāsiddhiyutaṃ divyaṃ LiP_1,85.30a
nānubhūtaṃ vicārataḥ LiP_1,75.28d
nāntaṃ hi dadṛśe yadā LiP_1,20.23d
nāntaḥprajño bahiḥprajño LiP_1,86.97a
nāndīśrāddhavidhānaṃ ca LiP_1,2.32a
nānyatra munipuṅgavāḥ LiP_1,52.32d
nānyathā karmakoṭikṛt LiP_1,67.16b
nānyathā karmakoṭibhiḥ LiP_1,87.15b
nānyathā karmakoṭibhiḥ LiP_1,88.7d
nānyathā janmakoṭibhiḥ LiP_1,86.103b
nānyathā dvijapuṅgavāḥ LiP_1,71.69b
nānyathā dvijasattamāḥ LiP_1,86.143d
nānyathā naiva sattamāḥ LiP_1,72.35d
nānyathā siddhiriṣyate LiP_1,78.1d
nānyathā sthūlavigrahaḥ LiP_1,75.20d
nānyatheti dvijottamāḥ LiP_1,75.31d
nānyadevaprasādajam LiP_1,107.14b
nānyamicchāmi bhaktānām LiP_1,98.181a
nānyaiḥ śastraśatairapi LiP_1,98.16b
nāpaśyadalpamapyasya LiP_1,17.44a
nāpekṣitaṃ mahābhāga LiP_1,29.67a
nābhāgastasya dāyādo LiP_1,66.21a
nābhāgādaṃbarīṣastu LiP_1,66.50a
nābhāgenāṃbarīṣeṇa LiP_1,66.22a
nābhāgo 'riṣṭa eva ca LiP_1,65.18d
nābhideśāt tathā vahniṃ LiP_1,76.12c
nābhideśena vai prāṇās LiP_1,88.56c
nābhipadme sadāśivam LiP_1,8.101b
nābhipāde 'bhyudārayan LiP_1,96.71b
nābhimaṇḍalasaṃsthāya LiP_1,72.137c
nābhir nandikaro harmyaḥ LiP_1,65.115a
nābhiṣiktasya cāśaucaṃ LiP_1,89.91c
nābhistvajanayatputraṃ LiP_1,47.19c
nābhūnnāśāya tadvajraṃ LiP_1,35.30a
nābheradhastādvā vidvān LiP_1,8.92a
nābherupari cottamam LiP_1,8.2b
nābhernisargaṃ vakṣyāmi LiP_1,47.19a
nābhestu dakṣiṇaṃ varṣaṃ LiP_1,47.6c
nābhau vātha gale vāpi LiP_1,8.96a
nābhau sadāśivaṃ cāpi LiP_1,8.108c
nābhyāmuparitiṣṭhati LiP_1,86.62b
nābhyāṃ dvāramavindata LiP_1,20.30d
nābhyāṃ sṛṣṭaṃ tu puṣkaram LiP_1,20.8d
nāma udgirayedbhave LiP_1,44.48b
nāmatastu nibodhata LiP_1,49.35b
nāmataḥ paramādbhutaḥ LiP_1,16.1d
nāmataḥ parikīrtitāḥ LiP_1,24.18d
nāmato varṇataścaiva LiP_1,7.27c
nāmabhiśchāndasaiścaiva LiP_1,21.2a
nāmabhedena nāpyubhe LiP_1,70.257d
nāmamātreṇa vai kramāt LiP_1,53.7b
nāma rūpaṃ ca bhūtānāṃ LiP_1,70.258c
nāmarūpairbhavantyuta LiP_1,40.97b
nāmavanti svalīlayā LiP_1,70.94b
nāmānīmāni suvratāḥ LiP_1,70.336d
nāmāṣṭakena viśvātmā LiP_1,41.28c
nāmāsyeha prakīrtitam LiP_1,70.175b
nāmāsyeha pratiṣṭhitam LiP_1,70.196b
nāmnā kiṃpuruṣaṃ smṛtam LiP_1,49.7d
nāmnā tu dhātakeścaiva LiP_1,46.24a
nāmnā tena jagadgurum LiP_1,98.162d
nāmnā devakṛtañjayaḥ LiP_1,24.76d
nāmnā dvaipāyanaḥ prabhuḥ LiP_1,24.125d
nāmnā pramitirucyate LiP_1,40.51b
nāmnā bhṛgostu śikharaṃ LiP_1,24.49c
nāmnāmaṣṭaśatenaivaṃ LiP_1,96.95a
nāmnā mitrasahaś ca saḥ LiP_1,66.27b
nāmnā varṣamilāvṛtam LiP_1,52.37d
nāmnā vedaśirā dvijaḥ LiP_1,24.68b
nāmnā vai devavarṇinī LiP_1,63.60b
nāmnā vai lāṅgalī bhīmo LiP_1,24.104c
nāmnā śukreśvaraṃ nāma LiP_1,92.93c
nāmnāhaṃ dadhivāhanaḥ LiP_1,24.40b
nāmnāṃ śṛṇuta suvratāḥ LiP_1,65.53d
nāmnāṃ sahasraṃ japtvā vai LiP_1,65.51a
nāmnāṃ sahasraṃ rudrasya LiP_1,65.49a
nāmnāṃ sahasraṃ rudrasya LiP_1,65.51c
nāmnāṃ sahasraṃ viprāṇāṃ LiP_1,65.52c
nāmnāṃ sahasreṇānena LiP_1,98.192a
nāyakatvena kalpitam LiP_1,96.115d
nārakī pāpakṛtsvargī LiP_1,86.18a
nāradastu vasiṣṭhāyā- LiP_1,63.79c
nāradasya kalau muneḥ LiP_1,71.84d
nāradasya ca dhīmataḥ LiP_1,69.85b
nāradasya ca dhīmataḥ LiP_1,71.118b
nāradasyaiva dakṣo 'pi LiP_1,99.15a
nāradaṃ brahmaṇaḥ sutam LiP_1,1.17b
nāradaṃ hṛṣṭamānasāḥ LiP_1,1.5b
nāradaḥ prāha haryaśvān LiP_1,63.5a
nāradādvai mahābāho LiP_1,37.14c
nārado 'nugatānprāha LiP_1,63.9a
nārado 'pi tadā māyī LiP_1,71.81c
nārado 'pyasya devasya LiP_1,1.13c
nārado brahmaṇaḥ sutaḥ LiP_1,1.14d
nārado 'bhyarcya śaileśe LiP_1,1.2a
nārapsyante ca karmāṇi LiP_1,20.87c
nārapsyante hi karmāṇi LiP_1,70.316c
nārasya ca tathotpattiḥ LiP_1,2.44a
nārāyaṇa iti śrutaḥ LiP_1,7.16d
nārāyaṇa iti smṛtaḥ LiP_1,4.59b
nārāyaṇa jaganmaya LiP_1,36.8d
nārāyaṇatvaṃ devasya LiP_1,54.37c
nārāyaṇa namo 'stu te LiP_1,36.18d
nārāyaṇapurogamān LiP_1,80.51d
nārāyaṇapurogamāḥ LiP_1,93.6d
nārāyaṇamajo harim LiP_1,103.38d
nārāyaṇamathābravīt LiP_1,20.59b
nārāyaṇamanāmayam LiP_1,17.23d
nārāyaṇamanāmayam LiP_1,84.57b
nārāyaṇamukhās tathā LiP_1,44.31b
nārāyaṇamukhodgīrṇa- LiP_1,20.4a
nārāyaṇaś ca bhagavān LiP_1,100.50a
nārāyaṇasamaprabhān LiP_1,100.26d
nārāyaṇasamāḥ sarve LiP_1,46.10c
nārāyaṇaṃ ca dātāraṃ LiP_1,84.68c
nārāyaṇaṃ tathā loke LiP_1,34.30a
nārāyaṇaṃ punarbrahmā LiP_1,41.18a
nārāyaṇaṃ budhaṃ prāhur LiP_1,60.3a
nārāyaṇādapi vibho LiP_1,37.23c
nārāyaṇāya śarvāya LiP_1,71.97a
nārāyaṇāya sarvāya LiP_1,94.12a
nārāyaṇo jagaddhātā LiP_1,20.24c
nārāyaṇo 'pi bhagavān LiP_1,41.15c
nārāyaṇo 'pi viśvātmā LiP_1,17.40c
nārāyaṇo mahādevaṃ LiP_1,37.18c
nārāyaṇo mahābāhuḥ LiP_1,17.13c
nārīkavacamuttamam LiP_1,66.29d
nārīṇāṃ mama bhṛtyaiś ca LiP_1,97.27c
nārī devyā na saṃdehaḥ LiP_1,84.72c
nārī devyā yadi prabho LiP_1,84.6b
nāroheduccapādapān LiP_1,85.148d
nārcayanti phalārthinaḥ LiP_1,105.27d
nārjavī nānasūyakaḥ LiP_1,40.28d
nāryaścaranti saṃtyajya LiP_1,71.85a
nāryaḥ kamalalocanāḥ LiP_1,80.38b
nāryaḥ kārāgṛhāntaram LiP_1,97.30d
nālamekasya tatsarvam LiP_1,67.18a
nālī kalikaṭus tathā LiP_1,65.84b
nālpamuṣṇaṃ namāmyaham LiP_1,107.6b
nāvabudhyanta śaṅkaram LiP_1,29.36b
nāvamantavya eva ca LiP_1,35.6d
nāvamantavya eveha LiP_1,35.8a
nāvaroheta kūpādiṃ LiP_1,85.148c
nāvṛṣṭibhayamapyuta LiP_1,69.19d
nāvyāhṛtakrūravākyo LiP_1,40.28c
nāśātiśayatāṃ jñātvā LiP_1,9.53a
nāślīlaṃ kīrtayedevaṃ LiP_1,8.14a
nāsāḥ samantatastasya LiP_1,72.21c
nāsikā caiva pañcamī LiP_1,70.41b
nāsike brāhmaṇo 'ṅgānāṃ LiP_1,26.26c
nāsikoṣṭhāvakartanaḥ LiP_1,82.103b
nāsti kriyā ca lokeṣu LiP_1,75.17a
nāsti tasmājjanārdanaḥ LiP_1,24.148b
nāsti tretāyugātyaye LiP_1,39.47b
nāsti mṛtyubhayaṃ caiva LiP_1,36.80c
nāsti mṛtyubhayaṃ dvija LiP_1,35.26d
nāsti mṛtyubhayaṃ śaṃbhor LiP_1,35.17a
nāsti vijñānināṃ śaucaṃ LiP_1,75.16a
nāsti vyādhibhayaṃ tatra LiP_1,69.19c
nāsti satyasamaṃ yasmād LiP_1,26.37a
nāsti sarvāmaratvaṃ vai LiP_1,71.13a
nāstyadharma iti śrutiḥ LiP_1,90.12b
nāstyeva tava suvrata LiP_1,36.42b
nāstyeva daivikaṃ dṛṣṭaṃ LiP_1,43.21a
nāstyeva paramārthataḥ LiP_1,87.13d
nāstyevāsya vicārataḥ LiP_1,54.67b
nāhamantaṃ prapaśyāmi LiP_1,20.25c
nāhastu vidyate tasya LiP_1,70.68c
nāhaṃ bhavantaṃ śaknomi LiP_1,20.53c
nāhaṃ mṛtyujarānvitāḥ LiP_1,70.317b
nāṃbhasyaṅgamalaṃ tyajet LiP_1,85.151b
nikāmapuṣpairvakulaiś ca sarvataḥ LiP_1,92.13b
nikṛtiṃ cānṛtaṃ sutam LiP_1,70.299d
nikṛtya karajāgreṇa LiP_1,100.38c
nikṛtya keśān saśikhān LiP_1,29.77a
nikṛtyāṃ tu dvayaṃ jajñe LiP_1,70.300a
niketeṣvavasanpunaḥ LiP_1,39.34d
nigṛhya manasā sarvaṃ LiP_1,91.41a
nigṛhya vividhaṃ tamaḥ LiP_1,10.32b
nigraho hyapahṛtyāśu LiP_1,8.41c
nighnasya dvau babhūvatuḥ LiP_1,69.12b
nijagrāha haro harim LiP_1,96.72b
nijaghnurdevadevasya LiP_1,95.13c
nitambapuṣpasālamben- LiP_1,51.4c
nityajāpī bhavennaraḥ LiP_1,85.101b
nityabuddhasvabhāvataḥ LiP_1,3.10b
nityamatrāhamāsthitaḥ LiP_1,92.80d
nityamaṣṭaśataṃ japtvā LiP_1,85.193c
nityamāśramapūjitaḥ LiP_1,65.95d
nityamīhe prasīda me LiP_1,72.174b
nityamṛkṣeṣu yujyante LiP_1,57.34a
nityaṃ japaparāyaṇaḥ LiP_1,85.182d
nityaṃ duḥkhavivarjitaḥ LiP_1,43.26d
nityaṃ nīlaśikhaṇḍāya LiP_1,32.3c
nityaṃ prasavadharmiṇaḥ LiP_1,20.72b
nityaṃ muditamānasāḥ LiP_1,39.18b
nityaṃ sadā sarvagaṃ sarvasāram LiP_1,88.39d
nityaṃ samārabheddharmaṃ LiP_1,88.75a
nityaṃ sukhaniṣeviṇaḥ LiP_1,52.20d
nityaṃ svātmanyavasthitam LiP_1,70.4d
nityaṃ svādhyāya ityete LiP_1,89.25c
nityāntā hyaṇavo baddhāḥ LiP_1,17.29a
nityā buddhāś ca nirmalāḥ LiP_1,6.15d
nityā buddhāś ca nirmalāḥ LiP_1,44.3b
nityāya viśvarūpāya LiP_1,95.39c
nityārcā ca vyavasthitā LiP_1,48.26b
nityāhatamahābalaḥ LiP_1,96.107b
nityo giricaro mataḥ LiP_1,65.75b
nityo dhātā sahāyaś ca LiP_1,65.142a
nityo niyatakalyāṇaḥ LiP_1,98.84a
nityo viśuddho buddhaś ca LiP_1,28.13a
nityo hyanīśaḥ śuddhātmā LiP_1,65.102a
nidāghastapano meghaḥ LiP_1,98.106c
nidrāghūrṇistathaiva ca LiP_1,8.49b
nidrāparavaśaḥ śeṣe LiP_1,96.53a
nidhanāyeśvarāya ca LiP_1,18.11d
nidhiṃ labdhveva nirdhanaḥ LiP_1,43.1d
nidhṛtiḥ paravīrahā LiP_1,68.42b
ninādairvividhairapi LiP_1,92.178d
nindakā eva duḥkhārtā LiP_1,28.31c
nindakāścaiva patitā LiP_1,40.29c
nindanti vedavidyāṃ ca LiP_1,40.20a
nindayanneva mānuṣyaṃ LiP_1,108.3c
nindito yastvaninditaḥ LiP_1,29.67d
nipapāta caturṣvapi LiP_1,52.9d
nipapāta ca hṛṣṭātmā LiP_1,64.89c
nipātya ca nipātya ca LiP_1,96.73d
nipeturvihvalātyarthaṃ LiP_1,43.13a
nipetuś ca dharātale LiP_1,29.18b
nibaddhaḥ sa yugākṣayoḥ LiP_1,55.8d
nibhāvaḥ sarvatomukhaḥ LiP_1,65.82d
nimajjetpaṅkasāgare LiP_1,91.18b
nimittastho nimittaṃ ca LiP_1,65.97a
nimittāni bhavanti hi LiP_1,70.221d
nimeṣapañcadaśakā LiP_1,4.8c
nimeṣāścānukarṣāś ca LiP_1,72.9a
nimnonnatavivarjitām LiP_1,38.8d
nimnonnativivarjitām LiP_1,4.62b
niyatatvācca te smṛtāḥ LiP_1,70.49b
niyatā ūrdhvaretasaḥ LiP_1,24.102d
niyatātmā bhavodbhavaḥ LiP_1,98.70b
niyatā brahmacāriṇī LiP_1,84.6d
niyatendriyavartanaḥ LiP_1,65.167b
niyato niyatāśrayaḥ LiP_1,65.60b
niyantāsi śivo 'si naḥ LiP_1,95.36b
niyantāsi śivo 'si naḥ LiP_1,95.55b
niyamasyāpi vai mūlaṃ LiP_1,8.11c
niyamaḥ syādanīhā ca LiP_1,8.30c
niyamāddṛśyate na ca LiP_1,57.25d
niyamāṃś ca vadāmi vaḥ LiP_1,8.29b
niyamāḥ parikīrtitāḥ LiP_1,89.25d
niyame parame sthitāḥ LiP_1,71.10b
niyameṣvapramattastu LiP_1,89.5c
niyamaiḥ śoṣya yo dehaṃ LiP_1,77.43c
niyamo niyamāśrayaḥ LiP_1,98.60d
niyamyaivaṃ hṛdīśvaram LiP_1,41.23d
niyutaṃ mānasaṃ japtvā LiP_1,15.13a
niyutāni ca saptatiḥ LiP_1,4.41d
niyutānīha saṃkhyayā LiP_1,4.31d
niyutānyadhikāni tu LiP_1,4.34d
niyutānyekaniyutaṃ LiP_1,53.40a
niyutānyeva ṣaṭtriṃśan LiP_1,4.31a
niyogataścāṇḍamabhūdajādvai LiP_1,53.62b
niyogācca mayā prajāḥ LiP_1,102.45d
niyogāccāṃśajo vibhuḥ LiP_1,41.24d
niyogācchaktinandanaḥ LiP_1,64.74b
niyogāttripuraṃ gatā LiP_1,71.90d
niyogātparameṣṭhinaḥ LiP_1,44.39b
niyogātprāha śaktimān LiP_1,64.98d
niyogādeva tatkāryaṃ LiP_1,84.16a
niyogādeva tasya tu LiP_1,44.33d
niyogāddevadevasya LiP_1,52.10c
niyogāddevadevasya LiP_1,69.49c
niyogādbrahmaṇaḥ prabhoḥ LiP_1,71.91d
niyogādbrahmaṇaḥ prabhoḥ LiP_1,74.1d
niyogād brahmaṇaḥ sādhvīṃ LiP_1,98.186a
niyogādbrahmaṇo muniḥ LiP_1,5.33b
niyogādvajriṇaḥ sarve LiP_1,71.148a
niyogādvajriṇo mūrdhni LiP_1,71.149c
niyogānnandinas tathā LiP_1,107.49d
niyogānmama viprendra LiP_1,36.43c
niyogānmāyinaḥ prabhoḥ LiP_1,71.81d
niyogānmāṃsameva ca LiP_1,97.40d
niyogo nānupālitaḥ LiP_1,67.2b
niraṅgāya ca te namaḥ LiP_1,104.18d
nirayaṃ samprapadyate LiP_1,88.58d
niravadyapadopāyo LiP_1,98.157a
niraṃśāni tu tāni vai LiP_1,4.31b
nirātaṅkā ratipriyāḥ LiP_1,52.14b
nirāmaḥ sarvasādhanaḥ LiP_1,65.166b
nirālambam atarkyaṃ ca LiP_1,8.103c
nirāvaraṇadharmajño LiP_1,98.101c
nirāśastyaktasaṃdehaḥ LiP_1,47.23a
nirāhāratvameva ca LiP_1,10.18d
nirindriyaṃ puruṣaṃ rukmavarṇam LiP_1,88.39b
nirīkṣaṇādeva vibho 'si dagdhuṃ LiP_1,72.154a
nirīkṣaṇena vai mṛtaṃ LiP_1,30.22c
nirīkṣaṇairnirīkṣaṇāt LiP_1,105.3b
nirīkṣya gaṇapāṃścaiva LiP_1,43.25c
nirīkṣya cāntakāntakam LiP_1,30.22b
nirīkṣya bhāryāṃ sadasi LiP_1,64.104c
niruktaṃ chanda eva ca LiP_1,86.52d
nirucyante tu haihayāḥ LiP_1,68.15f
nirutpattir upaplavaḥ LiP_1,98.94b
niruddhendriyavṛttestu LiP_1,8.6c
nirudhya mārgaṃ rudrasya LiP_1,29.19c
nirudhya viṣayān sadā LiP_1,8.6b
nirudhyaiva tyajetsarvaṃ LiP_1,9.55c
nirūṣmā samprajāyate LiP_1,59.14b
nirṛtirmunipuṅgavāḥ LiP_1,102.33b
nirṛtiṃ piśitāśinām LiP_1,58.5b
nirṛteḥ pāvakasya ca LiP_1,48.24d
nirṛteḥ sthānamāpnuyāt LiP_1,83.29b
nirogī manujo bhavet LiP_1,85.193b
niroddhavyāḥ prayatnena LiP_1,9.52c
nirgacchannirviśaṅkayā LiP_1,74.25d
nirgamiṣyāmyahaṃ pitaḥ LiP_1,69.23d
nirguṇatvaṃ mahātmanaḥ LiP_1,107.39d
nirguṇatve maheśvaram LiP_1,1.22d
nirguṇatve maheśvaram LiP_1,6.30d
nirjagāma tadā vanam LiP_1,62.11b
nirjitastvaṃ dadhīcena LiP_1,96.50c
nirjitāḥ samare sarve LiP_1,97.4a
nirjito bhagavānapi LiP_1,97.23d
nirjito madhusūdanaḥ LiP_1,97.6b
nirjīvo jīvano mantraḥ LiP_1,65.145c
nirjharaiḥ kusumākīrṇair LiP_1,51.5c
nirdagdhā bhānubhānubhiḥ LiP_1,17.9d
nirdayā munisattamāḥ LiP_1,78.24b
nirdvandvaṃ kevalaṃ śūnyaṃ LiP_1,17.54c
nirdvandvo nirupaplavaḥ LiP_1,95.23d
nirdvaṃdvā vītarāgāś ca LiP_1,6.16a
nirbibhedāndhakaṃ tadā LiP_1,93.11d
nirbījo bījamucyate LiP_1,3.9b
nirmathyaḥ pavamānastu LiP_1,6.1c
nirmado nirahaṅkāro LiP_1,98.139c
nirmamā nirahaṅkārāḥ LiP_1,23.36c
nirmamā nirahaṃkṛtāḥ LiP_1,24.30d
nirmamā nirahaṃkṛtāḥ LiP_1,24.79b
nirmame prathamān mukhāt LiP_1,70.244d
nirmame bhagavāṃstvaṣṭā LiP_1,65.16a
nirmame sa maheśvaraḥ LiP_1,70.259b
nirmame hyātmasaṃbhavān LiP_1,70.304d
nirmaryādā nirākrāntā LiP_1,40.67a
nirmalatvācchivaḥ smṛtaḥ LiP_1,70.98b
nirmalaṃ niṣkalaṃ brahma LiP_1,8.102c
nirmalānnīlalohitān LiP_1,6.13d
nirmalāya yaśasvine LiP_1,82.2d
nirmalo nirupaplavaḥ LiP_1,17.10d
nirmāṇaṃ ca pṛthakpṛthak LiP_1,9.49b
nirmāṃsarudhiratvag vai LiP_1,42.4a
nirmitaṃ tadanuttamam LiP_1,34.11d
nirmitaṃ tripurāriṇā LiP_1,98.15b
nirmitaṃ brahmaṇā purā LiP_1,72.180b
nirmitaṃ viśvakarmaṇā LiP_1,43.42b
nirmitaṃ viśvakarmaṇā LiP_1,44.28d
nirmitaṃ viśvakarmaṇā LiP_1,98.22b
nirmitaṃ hi purāriṇā LiP_1,98.18d
nirmitāni svayaṃbhuvā LiP_1,61.13b
nirmitā yena śābastī LiP_1,65.34c
nirmitāṃ maṇḍalākṛtim LiP_1,57.12b
nirmitāṃ maṇḍalākṛtim LiP_1,61.30b
nirmite nirmale śubhe LiP_1,51.2b
nirmito viśvakarmaṇā LiP_1,72.1b
nirmūlāpyamṛtā bhartrā LiP_1,64.42c
nirmoho nirupadravaḥ LiP_1,98.139d
nirlepaḥ kuḍyavat sthitaḥ LiP_1,42.4b
nirlepāḥ kāñcanaṃ yathā LiP_1,89.49b
nirlepo niṣprapañcātmā LiP_1,98.156a
nirvāṇaṃ caiva kaivalyaṃ LiP_1,86.98c
nirvāṇaṃ paramārthataḥ LiP_1,86.98b
nirvāṇaṃ hṛdayaścaiva LiP_1,65.159a
nirvāte dhvanivarjite LiP_1,85.226d
nirvikalpaṃ nirābhāsaṃ LiP_1,86.99c
nirvikalpaṃ nirāśrayam LiP_1,75.4b
nirvikalpārtharūpiṇe LiP_1,72.151d
nirvighnaṃ cāstu naḥ sadā LiP_1,72.48d
nirviśeṣāya vai namaḥ LiP_1,21.45b
nirviśeṣāstadābhavan LiP_1,40.78b
nirvedājjāyate teṣāṃ LiP_1,39.67c
nirvedo jāyate tataḥ LiP_1,39.67b
nirvyagro vyagranāśanaḥ LiP_1,98.156b
nirvyājo vyājamardanaḥ LiP_1,98.142b
nilayo mādhavasya tu LiP_1,2.46b
nilīyedyasya mūrdhani LiP_1,91.8b
nivartadhvam ato 'surāḥ LiP_1,71.13b
nivasantīha devatāḥ LiP_1,55.52b
nivāsaṃ cātmanaḥ prabhuḥ LiP_1,29.32d
nivāsaḥ koṭiyakṣāṇāṃ LiP_1,51.20c
nivāsaḥ parikīrtitaḥ LiP_1,50.5d
nivāsaḥ sarvadā hareḥ LiP_1,29.29b
nivāsārthaṃ sahāṃbayā LiP_1,53.12b
nivāso yogināṃ param LiP_1,92.90b
niviṣṭā varṣaparvatāḥ LiP_1,53.1d
nivītī ṛṣitarpaṇam LiP_1,26.12b
nivṛttaṃ vartamānaṃ ca LiP_1,70.161a
nivṛttaḥ sarvasaṅgebhyo LiP_1,10.24a
nivṛttaḥ saṃvṛtaḥ śilpo LiP_1,98.155a
nivṛttātmā hyadhiṣṭhitaḥ LiP_1,6.20b
nivṛttilakṣaṇajñāna- LiP_1,29.8a
nivṛttilakṣaṇo dharmaḥ LiP_1,86.16a
nivṛttiścānyataḥ sadā LiP_1,8.18b
nivṛttyadhikṛtā tathā LiP_1,2.26b
nivedanaḥ sudhājātaḥ LiP_1,65.151a
nivedayāmāsa tadā LiP_1,69.57a
nivedayīta śarvāya LiP_1,84.47a
nivedayecca rudrāya LiP_1,81.41a
nivedayettato bhaktyā LiP_1,81.38a
nivedayedvrataṃ caiva LiP_1,84.5c
nivedituṃ kilātmānaṃ LiP_1,29.57a
nivedya devadevāya LiP_1,77.73a
nivedyaivaṃ krameṇa ca LiP_1,84.62d
niveśitāni taistāni LiP_1,46.44c
niśamya jagato 'raṇiḥ LiP_1,106.10b
niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ LiP_1,53.60/a
niśamya te mahāprājñāḥ LiP_1,87.1a
niśamya vacanaṃ tasya LiP_1,24.145a
niśamya vacanaṃ tasya LiP_1,36.68a
niśamya vacanaṃ tasyās LiP_1,10.40c
niśamya vacanaṃ tasyāḥ LiP_1,64.85c
niśamya vacanaṃ devī LiP_1,92.185a
niśamya vacanaṃ mātur LiP_1,107.16c
niśamyāsya vacaḥ śūlī LiP_1,97.16c
niśamyaivaṃ mahātejā LiP_1,24.141a
niśākarānnisravante LiP_1,54.32a
niśācaraḥ pretacārī LiP_1,65.73a
niśācaraḥ pretacārī LiP_1,98.69a
niśācārī hyanekadṛk LiP_1,65.96d
niśāntasthaḥ pradṛśyate LiP_1,54.7b
niśānte sambhavanti ca LiP_1,4.4b
niśānte sṛjate lokān LiP_1,4.37a
niśāyāmiva khadyotaḥ LiP_1,70.122a
niśāḥ pakṣāś ca kṛtsnaśaḥ LiP_1,60.10d
niśi naśyati cāsya tat LiP_1,4.57d
niścalaścalavidbudhaḥ LiP_1,65.136b
niścalaḥ suvidur budhaḥ LiP_1,65.135d
niśceṣṭo 'sau mahādevaḥ LiP_1,30.18c
niśvāsastena jīryate LiP_1,8.57b
niṣadhastasya cātmajaḥ LiP_1,66.38d
niṣadhasyottareṇa tu LiP_1,49.13d
niṣadhaṃ nāma yaḥ kuryāt LiP_1,77.14a
niṣadhaḥ pāriyātraś ca LiP_1,49.23a
niṣadho dakṣiṇe meros LiP_1,49.4c
niṣadho devaparvataḥ LiP_1,49.43b
niṣiktā yatra yatrāsaṃs LiP_1,70.134c
niṣiktena svayaṃ devaḥ LiP_1,29.31c
niṣiddhānāṃ niṣevaṇāt LiP_1,78.16b
niṣedurgajavaccānyā LiP_1,29.18c
niṣevitaṃ cārusugandhipuṣpakaiḥ LiP_1,92.16a
niṣkaṇṭakaḥ kṛtānando LiP_1,98.142a
niṣkalaṅko viśṛṅkhalaḥ LiP_1,98.154b
niṣkalaścetkaroti kim LiP_1,28.13d
niṣkalastatra yo 'vyaktaḥ LiP_1,20.77c
niṣkalasyātmanaḥ śambhoḥ LiP_1,6.21a
niṣkalaṃ ca manaḥ sarvaṃ LiP_1,28.14c
niṣkalaṃ nirupaplavam LiP_1,17.54b
niṣkalaṃ prathamaṃ caikaṃ LiP_1,75.31a
niṣkalaṃ sakalākṛtim LiP_1,28.2b
niṣkalaṃ sarvagaṃ jñeyaṃ LiP_1,75.18c
niṣkalaḥ parameśvaraḥ LiP_1,19.12d
niṣkalaḥ parameśvaraḥ LiP_1,28.13b
niṣkalaḥ sakalaśceti LiP_1,75.23c
niṣkalo nirmalo nityaḥ LiP_1,75.1a
niṣkāruṇyāḥ suduḥkhitāḥ LiP_1,40.66b
niṣkriyā niṣparigrahāḥ LiP_1,40.70d
niṣṭhām aprāpiteṣviha LiP_1,66.4b
niṣṭhāśāntiparāyaṇaḥ LiP_1,98.148b
niṣṭhīvanavijṛmbhaṇe LiP_1,85.157d
niṣprabho jāṭharaḥ smṛtaḥ LiP_1,59.13d
niṣphalaṃ tvatha babhūva tejasā LiP_1,95.14d
nisṛtaṃ tadamāvāsyāṃ LiP_1,56.15c
nisṛṣṭiṃ jyāmaghasya tu LiP_1,68.50d
nihataḥ so 'pi keśava LiP_1,96.23d
nihatānbāndhavānyudhi LiP_1,97.36d
nihatā bahavaścānye LiP_1,69.63c
nihate tārake daitye LiP_1,71.8a
nihato darpito balī LiP_1,92.80b
nihato himavatputri LiP_1,92.96a
nihatya gadayā viṣṇuṃ LiP_1,100.27a
nihatya ca mahāsurān LiP_1,98.19b
nihatya tvāṃ śivāstreṇa LiP_1,107.43c
nihatya dārukaṃ daityaṃ LiP_1,106.7c
nihatya ditijeśvaram LiP_1,95.25d
nihatya muṣṭinā dantān LiP_1,100.17a
nihatya rukmakavaco LiP_1,68.30c
nihantumantakaṃ smayan LiP_1,30.19c
nihantumārye kathamudyatā vada LiP_1,64.31d
nihitasvāyatāsinā LiP_1,74.25b
nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ LiP_1,94.17/b
niḥśeṣaṃ kṛtavān prabhuḥ LiP_1,40.54d
niḥśreyasamanāmayam LiP_1,86.98d
niḥśreyasam anuttamam LiP_1,8.104b
niḥśvāsānnirdahedayam LiP_1,20.96d
niḥsnehā nirapatrapāḥ LiP_1,40.67b
nīcasyeva tadā vākyaṃ LiP_1,40.14a
nīcānāmapi sarvatra LiP_1,36.28c
nīcāṃ vīthimupāśritaḥ LiP_1,57.23d
nīcoccaṛjusaṃsthitāḥ LiP_1,57.34d
nīcoccatvamanukramāt LiP_1,57.22b
nīco dvādaśamātrastu LiP_1,8.47a
nītiḥ sunītiḥ śuddhātmā LiP_1,98.42a
nītvā rasātalaṃ cakre LiP_1,94.4c
nītvā rudrālayaṃ prati LiP_1,84.4d
nīyamānaḥ paravaśo LiP_1,96.75c
nīrajāmalalocanaḥ LiP_1,17.16d
nīradopamaniḥsvanam LiP_1,42.18d
nīradopamaniḥsvanaiḥ LiP_1,71.36d
nīrastīrthaś ca bhīmaś ca LiP_1,65.128a
nīrājanādyaiścānyaiś ca LiP_1,81.14a
nīlakaṇṭha umāpatiḥ LiP_1,65.64d
nīlakaṇṭhamumāpatim LiP_1,86.5d
nīlakaṇṭhaṃ vṛṣadhvajam LiP_1,100.51b
nīlakaṇṭhaḥ paraśvadhī LiP_1,98.38b
nīlakaṇṭhāya devāya LiP_1,32.4a
nīlakaṇṭhāya vai namaḥ LiP_1,18.29d
nīlakaṇṭhās trilocanāḥ LiP_1,103.32d
nīlakānāṃ purāṇyāhur LiP_1,50.3a
nīlakuñcitamūrdhajaiḥ LiP_1,71.36b
nīlakeśāya vittāya LiP_1,18.33a
nīlagomedakāntibhiḥ LiP_1,51.1d
nīlagrīvān sahasrākṣān LiP_1,70.313a
nīlagrīvo nirāmayaḥ LiP_1,98.114d
nīlameghāñjanākāra- LiP_1,96.10a
nīlarudraṃ ca śākteyas LiP_1,64.77a
nīlalohita ityuktas LiP_1,41.27a
nīlalohitabimbe vā LiP_1,8.100c
nīlalohitamīśvaram LiP_1,58.7b
nīlalohitamūrtisthaṃ LiP_1,92.118c
nīlavajrāvabhāsitam LiP_1,44.22d
nīlavaiḍūryapatraiś ca LiP_1,51.23c
nīlaś ca lohitaścaiva LiP_1,41.26c
nīlaś ca vaiḍūryamayaḥ LiP_1,49.20a
nīlaś ca vaiḍūryamayaḥ LiP_1,52.50c
nīlaśvetatriśṛṅge ca LiP_1,52.49c
nīlaskandhaṃ vṛṣaṃ gāṃ ca LiP_1,83.42a
nīlas tathāṅgaluptaś ca LiP_1,65.105a
nīlastathottare meroḥ LiP_1,49.3a
nīlaḥ kaṇṭakaśṛṅgaś ca LiP_1,49.55a
nīlācalāśritaṃ varṣaṃ LiP_1,47.8c
nīlāñjanacayopamam LiP_1,17.40d
nīlāñjanacayopamaḥ LiP_1,21.75b
nīlādyāś ca tathā rudrāḥ LiP_1,74.7c
nīlādrimerusaṃkāśair LiP_1,71.36c
nīlādriśikharākhyaṃ vā LiP_1,77.16c
nīle tu vaiḍūryamaye LiP_1,52.46c
nīlotpaladalaprakhyāḥ LiP_1,80.40c
nīlotpaladalaprakhyair LiP_1,71.36a
nīlotpalaṃ cotpalaṃ ca LiP_1,81.31a
nīlotpale 'ṃbikā sākṣād LiP_1,81.29c
nīlotpalaiś ca rājīvair LiP_1,79.16a
nīlotpalaiścotpalaiś ca LiP_1,48.13c
nīlo navatyā deveśaḥ LiP_1,103.23a
nīlo bādarikaścaiva LiP_1,63.88a
nīlo meruḥ suśobhanaḥ LiP_1,97.26b
nūnam atrāgataḥ svayam LiP_1,107.38b
nūpuraiśchannavāraiś ca LiP_1,71.123a
nṛgo brāhmaṇaśāpena LiP_1,66.45c
nṛṇāṃ cādharmasevanam LiP_1,40.3b
nṛṇāṃ tanuṃ samāsthāya LiP_1,74.28a
nṛṇāṃ yoniparityāgaḥ LiP_1,43.23a
nṛṇāṃ svargādayo dvijāḥ LiP_1,10.35d
nṛṇāṃ hi cittakamalaṃ LiP_1,25.12a
nṛtyageyairupāsate LiP_1,55.19d
nṛtyageyairupāsate LiP_1,55.68b
nṛtyadbhir apsaraḥsaṃghair LiP_1,80.17c
nṛtyadbhir apsaraḥsaṃghair LiP_1,80.32c
nṛtyadbhir apsaraḥsaṃghaiḥ LiP_1,76.21a
nṛtyadbhiś ca mudānvitaiḥ LiP_1,96.6b
nṛtyantaś ca mahābalāḥ LiP_1,44.4b
nṛtyantaṃ devadeveśaṃ LiP_1,76.22a
nṛtyantaṃ bhūtasaṃghaiś ca LiP_1,76.33a
nṛtya putretyuvāca ha LiP_1,71.130b
nṛtyapriyo nityanṛtyo LiP_1,65.74a
nṛtyapriyo nṛtyanṛtyaḥ LiP_1,98.71a
nṛtyaśīlastathaiva ca LiP_1,79.6d
nṛtyāmṛtaṃ tadā pītvā LiP_1,71.133c
nṛtyārambhaḥ kathaṃ śaṃbhoḥ LiP_1,106.1a
nṛpaśūnyā vasumatī LiP_1,40.30a
nṛpastrailokyaviśrutaḥ LiP_1,65.170d
nṛpāṇāṃ caritaṃ dvijāḥ LiP_1,69.93d
nṛpāṇāṃ nānyathā bhavet LiP_1,89.78b
nṛpā manvantare smṛtāḥ LiP_1,63.48b
nṛpeṇa balinā caiva LiP_1,45.11c
nṛpairanyaiś ca jantubhiḥ LiP_1,78.22d
nṛpaiś ca vividhairgaṇaiḥ LiP_1,36.75b
nṛsiṃhakṛttivasanas LiP_1,96.115a
nṛsiṃharūpairatyugraiḥ LiP_1,96.5c
nṛsiṃhaḥ krodhavihvalaḥ LiP_1,96.60d
nṛsiṃhaḥ śarabheśvaram LiP_1,96.95d
nṛsiṃhaḥ śāntayā girā LiP_1,96.25b
nṛsiṃhākṛtimāsthitaḥ LiP_1,95.15d
nṛsiṃhena hataḥ pūrvaṃ LiP_1,95.1a
'nekayojanamaṇḍalaḥ LiP_1,49.33b
neṅgate sopamā smṛtā LiP_1,91.39d
netuṃ yasyotthitaścāhaṃ LiP_1,30.9a
netuṃ saṃcintya viprendrāḥ LiP_1,30.4a
netramekaṃ sravedyasya LiP_1,91.25a
netrasthaṃ jāgrataṃ vidyāt LiP_1,86.66c
netraṃ ca netā jagatāṃ LiP_1,98.177a
netrāṇi ca vibho paśya LiP_1,71.127a
netre ca dakṣiṇe vāme LiP_1,86.135a
netre cāṅgirasāṃ tathā LiP_1,26.26b
netreṇa bāṣpamiśreṇa LiP_1,30.11c
netre saṃmṛjya vāriṇā LiP_1,64.13d
netre surāṇāmasureśvarāṇāṃ LiP_1,72.159c
netre somaś ca sūryaś ca LiP_1,36.16c
netraiḥ phullāmbujaprabhaiḥ LiP_1,41.52d
neduḥ samantataḥ sarve LiP_1,42.19c
nemyaḥ ṣaḍṛtavaścaiva LiP_1,72.5c
nehāyāti kadācana LiP_1,81.50d
naikatānarataḥ svaraḥ LiP_1,65.140b
naikadhātuśataiścitre LiP_1,51.4a
naikastaṃbhamayaṃ cāpi LiP_1,44.20a
naikātmā naikakarmakṛt LiP_1,98.143b
naigameyādibhir divyaiś LiP_1,82.16c
naigameśaś ca vīryavān LiP_1,101.29b
naitatkṣīramiti prāha LiP_1,107.10c
naidhruvasya tu sā patnī LiP_1,63.53a
naidhruvasya vadāmi vaḥ LiP_1,63.52b
naipuṇāni pracakrire LiP_1,29.19d
naimiṣaṃ tīrthasaṃyutam LiP_1,92.129b
naimiṣaṃ prayayau muniḥ LiP_1,1.4d
naimiṣe ca kurukṣetre LiP_1,92.46c
naimiṣe devavandite LiP_1,24.112d
naimiṣeyāstadā dṛṣṭvā LiP_1,1.5a
naimiṣeyāstu śiṣyāya LiP_1,1.9a
naimiṣeyāṃśca puṇyātmā LiP_1,1.17c
nairṛte kṛṣṇavarṇā ca LiP_1,48.17a
nairṛtyāṃ vai rathasya tu LiP_1,72.61b
nairṛtyairvāruṇairdṛḍhaiḥ LiP_1,98.11d
nairguṇyaśatabhāgbhavet LiP_1,85.178d
naiva budhyata śaṅkaram LiP_1,102.48b
naiva bhāgamavāptavān LiP_1,65.29b
naivamātmavidāmasti LiP_1,89.48a
naivaṃ bhūyo janayatyevameva LiP_1,88.38b
naivāśuddhasya siddhayaḥ LiP_1,8.37b
naivāśaucaṃ yatīnāṃ ca LiP_1,89.77a
naivedyaṃ śrāddhameva ca LiP_1,85.139b
naiveha paramārthataḥ LiP_1,86.59b
naiveha paramārthataḥ LiP_1,86.139b
naiśaṃ kālam upāsyataḥ LiP_1,70.120d
naiśānāṃ caiva sarvaśaḥ LiP_1,61.3b
naiśena tamasā vṛtam LiP_1,59.7b
naiṣadhaṃ yatsmṛtaṃ varṣaṃ LiP_1,47.7c
naiṣadhaṃ hemakūṭāttu LiP_1,49.8a
naiṣa śakyaḥ prasaṃkhyātuṃ LiP_1,61.60c
naiṣāṃ bhāryāstu putrāś ca LiP_1,70.303a
naiṣkarmyeṇa gatāḥ param LiP_1,5.9d
naiṣkarmyeṇa gatāḥ param LiP_1,38.12b
naiṣṭhikaṃ dvādaśābdaṃ vā LiP_1,72.40c
naiṣṭhikaṃ vratamāsthāya LiP_1,24.103a
naiṣṭhikānāṃ nṛpāṇāṃ ca LiP_1,89.77c
noktavānparameśvaraḥ LiP_1,29.22d
no cedidānīṃ krodhasya LiP_1,96.59c
no tuṣyati sadā bhavaḥ LiP_1,107.13d
nottamādhamamadhyamāḥ LiP_1,47.15b
nyagūrdhvādhaḥ pracāro 'sya LiP_1,60.22a
nyagrodhaphalabhojanāḥ LiP_1,52.15d
nyagrodhabīje nyagrodhas LiP_1,27.7a
nyagrodharūpo nyagrodho LiP_1,65.78c
nyagrodhe 'śeṣabhoginaḥ LiP_1,49.64b
nyagrodho vipulaskandho LiP_1,49.33a
nyaveśayattaṃ viprendrā hy LiP_1,62.6c
nyasetpañcākṣaraṃ caiva LiP_1,27.17a
nyasetpūrvaṃ karanyāsaṃ LiP_1,85.57c
nyasedāśramataḥ kramāt LiP_1,85.69b
nyasenmantrāṇi tattoye LiP_1,27.37a
nyaste mantre 'tha subhage LiP_1,85.81a
nyasyate yattadutpattir LiP_1,85.62a
nyasyate hastayor dvayoḥ LiP_1,85.62d
nyāyagamyo nirañjanaḥ LiP_1,98.113b
nyāyataḥ sevyamānastu LiP_1,8.53a
nyāyato yaścaredbhaikṣyaṃ LiP_1,89.19c
nyāyadhīrjetumīśvaram LiP_1,97.7b
nyāyanirvāhako nyāyo LiP_1,98.113a
nyāyenāgatayā vṛttyā LiP_1,8.37c
nyāyenaivāgataṃ kramāt LiP_1,10.20d
nyāyenaivārjitānyapi LiP_1,81.40b
nyāyo nirvāpaṇo 'pādaḥ LiP_1,65.148c
nyāsakarma samācaret LiP_1,85.66b
nyāsamasya pravakṣyāmi LiP_1,85.53c
nyāsaṃ ṣaḍaṅgaṃ digbandhaṃ LiP_1,85.24a
pakāramudaraṃ tasya LiP_1,17.79a
pakvaṃ phalamiva sthitaḥ LiP_1,24.137d
pakveṣṭakābhir vidhivad LiP_1,84.39a
pakṣajānāṃ dvijarṣabhāḥ LiP_1,54.56b
pakṣajāḥ kalpajāḥ sarve LiP_1,54.54a
pakṣajāḥ puṣkarādyāś ca LiP_1,54.49c
pakṣajāḥ puṣkarādyāś ca LiP_1,54.55a
pakṣadvādaśakaṃ vāpi LiP_1,29.74a
pakṣayoraṣṭamīṃ yatnād LiP_1,83.15c
pakṣayorupavāsaṃ ca LiP_1,83.53a
pakṣayorubhayorapi LiP_1,83.3d
pakṣavṛddhirniśākare LiP_1,56.18d
pakṣaḥ parapuraṃjayaḥ LiP_1,98.106d
pakṣāghātavimohitam LiP_1,96.74b
pakṣāṇāṃ śuklapakṣastu LiP_1,61.53c
pakṣābhyāṃ cañcunā dvijāḥ LiP_1,96.67b
pakṣāścaiva pṛthagvidhāḥ LiP_1,54.46d
pakṣāḥ proktā mahātmanām LiP_1,63.88d
pakṣiṇāmapi ghātane LiP_1,89.46b
pakṣiṇāṃ pataye namaḥ LiP_1,21.21d
pakṣiṇī mātulānāṃ ca LiP_1,89.90a
pakṣirāṭ nāgamardanaḥ LiP_1,82.62d
pakṣī ca pakṣarūpaś ca LiP_1,65.91c
paṅkāśmadūṣitaṃ caiva LiP_1,89.51c
paṅktiśchanda udāhṛtaḥ LiP_1,85.41d
pacyante tāsu pāpinaḥ LiP_1,6.28b
pañca karmendriyāṇi ca LiP_1,70.39d
pañca karmendriyāṇi tu LiP_1,3.27b
pañcakaṃ caiva dakṣiṇe LiP_1,77.78d
pañcakūṭe purāṇyāsan LiP_1,50.9c
pañcakoṭipramāṇataḥ LiP_1,50.9d
pañcakoṭiśatāni ca LiP_1,50.9b
pañcakoṇamathāpi vā LiP_1,8.92d
pañcagavyaghṛtādibhiḥ LiP_1,83.30b
pañcagavyavidhānena LiP_1,27.32c
pañcacūḍā varapradā LiP_1,82.18b
pañca tatra mahārathāḥ LiP_1,68.10d
pañcatriṃśacchubhākṣaram LiP_1,17.86b
pañcadaśyāṃ kalā tu yā LiP_1,56.16d
pañcadaśyāṃ ca dharmiṣṭhāṃ LiP_1,89.118a
pañca devasutopamāḥ LiP_1,68.2b
pañcadhāṇḍabahiḥ kramāt LiP_1,104.23b
pañcadhā pañcakaivalya- LiP_1,104.15a
pañcadhā pañcadhā caiva LiP_1,72.129c
pañcadhāvasthitaḥ sargo LiP_1,70.141c
pañcadhā saṃsmaredādau LiP_1,88.2c
pañca buddhīndriyāṇyasya LiP_1,3.27a
pañcabrahma tathaiva ca LiP_1,64.77d
pañcabrahmapavitrakaiḥ LiP_1,25.24b
pañcabrahmasamutpattir LiP_1,98.90c
pañcabrahmaiś ca sūtreṇa LiP_1,27.45c
pañcabhir juhuyād apsu LiP_1,29.77c
pañcabhir vāyubhir vṛtaḥ LiP_1,88.55b
pañcabhiś ca kapālīśaḥ LiP_1,103.16a
pañcabhiśca tathā ṣaḍbhir LiP_1,77.71c
pañcabhiḥ pūjayecchivam LiP_1,79.22b
pañcabhiḥ praṇavena ca LiP_1,79.35d
pañcabhiḥ praṇavaiḥ samam LiP_1,73.11d
pañcabhiḥ surapuṅgavāḥ LiP_1,73.12b
pañcabhiḥ snapanaṃ proktaṃ LiP_1,79.33c
pañcabhūtātmakaṃ smṛtam LiP_1,88.11d
pañcabhūtātmakāni ca LiP_1,85.42d
pañcabhūtātmikā punaḥ LiP_1,88.12d
pañcabhūtāni tanmātrā- LiP_1,77.78c
pañcabhūtānsahasraśaḥ LiP_1,70.311b
pañca madhyamaparvasu LiP_1,85.68d
pañcamantraśarīriṇe LiP_1,72.129d
pañca mantrāṃs tathā labdhvā LiP_1,17.88c
pañcamaścitrakaścaiva LiP_1,4.47c
pañcamastu janastatra LiP_1,23.34a
pañcamaṃ kusumottaram LiP_1,46.28b
pañcamaṃ dhṛtimat ṣaṣṭhaṃ LiP_1,46.37a
pañcamaḥ somako nāma LiP_1,53.3c
pañcamaḥ svaritaścaiva LiP_1,85.48a
pañcamāya mahāpañca- LiP_1,104.14a
pañcamūrdhasu pañcabhiḥ LiP_1,27.22d
pañcame tacchatakratoḥ LiP_1,9.27d
pañcame dvāpare caiva LiP_1,24.27c
pañcamo 'nugrahaḥ sargaś LiP_1,70.158a
pañcamyāṃ kanyakā bhavet LiP_1,89.111d
pañcamyāṃ vidhivatpunaḥ LiP_1,89.110d
pañcayajñaprabhāvaś ca LiP_1,2.32c
pañcayajñavidhis tathā LiP_1,2.32d
pañcayajñaḥ prabhañjanaḥ LiP_1,98.53d
pañcaraśmisahasrāṇi LiP_1,59.35c
pañcarātraṃ tathāspṛśyā LiP_1,89.103a
pañcalakṣam anākulaḥ LiP_1,85.219d
pañcalakṣamanākulaḥ LiP_1,85.221d
pañcavaktradharo hyaham LiP_1,85.14b
pañcavaktraṃ daśabhujaṃ LiP_1,27.3a
pañcavaktraṃ sadāśivam LiP_1,43.18b
pañcavaktraḥ pitāmahaḥ LiP_1,85.11d
pañcavaktraḥ pitāmahaḥ LiP_1,96.40d
pañcavaktrā mahābhāgā LiP_1,87.9c
pañcavaktro daśabhujo hy LiP_1,82.3c
pañcavāyujayaṃ bhadre LiP_1,85.220a
pañcaviṃśatikaṃ sākṣāt LiP_1,76.10a
pañcaviṃśatitattvajñaḥ LiP_1,98.54a
pañcaviṃśatitattvānāṃ LiP_1,85.225a
pañcaviṃśati mokṣārthaṃ LiP_1,85.112a
pañcaviṃśatilakṣāṇāṃ LiP_1,85.224c
pañcaviṃśatparimitā LiP_1,40.91a
pañcaviṃśatpalena vai LiP_1,92.174d
pañcaviṃśe punaḥ prāpte LiP_1,24.114c
pañcaśailo 'tha kailāso LiP_1,49.47c
pañca sūtyāmajījanat LiP_1,63.4b
pañcasveteṣu dvīpeṣu LiP_1,46.47c
pañca hastāni dakṣiṇe LiP_1,17.77d
pañca hastāni vāmataḥ LiP_1,17.78b
pañcākṣaratanuḥ śivaḥ LiP_1,85.33d
pañcākṣaradṛśe tubhyaṃ LiP_1,104.15c
pañcākṣaraprabhāvācca LiP_1,85.27c
pañcākṣaramayāya te LiP_1,104.14d
pañcākṣaram ṛṣicchando LiP_1,85.23c
pañcākṣaravidhikramam LiP_1,85.230b
pañcākṣaravidhikramam LiP_1,85.231b
pañcākṣarasya mantrasya LiP_1,85.104c
pañcākṣarasya māhātmyaṃ LiP_1,85.5c
pañcākṣarasya māhātmyaṃ LiP_1,85.6a
pañcākṣarasya vai bījaṃ LiP_1,92.117c
pañcākṣarānpañcamukhaiḥ LiP_1,85.14c
pañcākṣaraiḥ sapraṇavo LiP_1,85.39c
pañcākṣaḥ śatamanyuś ca LiP_1,103.26c
pañcātmā sa vibhāgaśaḥ LiP_1,86.92d
pañcātreyāstu sūnavaḥ LiP_1,5.47d
pañcāreṇa samanvitaḥ LiP_1,55.3b
pañcārcir udito grahaḥ LiP_1,61.46b
pañcārthajñānasampannaḥ LiP_1,86.49a
pañcārthayogasampanno LiP_1,86.50a
pañcāśacca tathānyāni LiP_1,54.12c
pañcāśaccābhicārikam LiP_1,85.112d
pañcāśatkoṭimūrtaye LiP_1,72.123b
pañcāśatkoṭivistīrṇā LiP_1,49.2a
pañcāśaddalasaṃyuktam LiP_1,77.86c
pañcāśaddīpamālābhir LiP_1,77.86a
pañcāśadvidhipūrvakam LiP_1,77.90b
pañcāsyaphaṇihārāya LiP_1,104.14c
pañcāsyarudrarudrāya LiP_1,72.123a
pañcāsyaś ca sanātanaḥ LiP_1,103.28b
pañcendriyāṇāṃ vijayo LiP_1,85.221a
pañcaite vaikṛtāḥ sargāḥ LiP_1,70.167a
pañcaite hetavo jñeyā LiP_1,61.63a
pañcaivāsanmahaujasaḥ LiP_1,66.59b
paṭahairekapuṣkaraiḥ LiP_1,44.6d
paṭṭikā ca samantādvai LiP_1,31.14c
paṭṭiśī cāyudhī mahān LiP_1,65.67b
paṭhañchṛṇvaṃś ca buddhimān LiP_1,67.27d
paṭhitvā śṛṇute caiva LiP_1,96.117c
paṭhetpratiṣṭhākāleṣu LiP_1,96.125a
paṭhedvārthaṃ vicārayet LiP_1,95.30d
paṭhyate 'ṅgārako grahaḥ LiP_1,60.2d
paṭhyate cāgnirāditya LiP_1,60.1c
paṭhyamānamidaṃ puṇyaṃ LiP_1,82.115c
paṇavānakagomukhaiḥ LiP_1,44.6b
paṇḍito hyacalopamaḥ LiP_1,65.148d
paṇyaṃ prasāritaṃ caiva LiP_1,89.70a
patañjaliriti smṛtaḥ LiP_1,63.37d
patatvātpannagāścaiva LiP_1,70.231c
patanāttasya dhīmataḥ LiP_1,29.34d
patanti cātmabhogārthaṃ LiP_1,10.35a
patantīva saridvarā LiP_1,72.93d
patanniha divākaraḥ LiP_1,63.72d
pataye parameṣṭhine LiP_1,95.51b
pataye pāpahāriṇe LiP_1,71.159d
pataye puṇyakīrttaye LiP_1,96.88b
pataye haimavatyāś ca LiP_1,104.13a
patitaṃ kukkuṭādikam LiP_1,89.74b
patitaṃ pāradārikam LiP_1,89.109d
patitānāmasaṃbhavāt LiP_1,89.78d
patitānāṃ ca saṃnidhau LiP_1,85.144b
patitāḥ pṛthivītale LiP_1,39.39b
patite 'smindivo mahīm LiP_1,63.71d
patimāha rudantī ca LiP_1,29.49c
patirāste 'tigarvitaḥ LiP_1,49.64d
pativratābhiḥ sarvatra LiP_1,71.32a
pativratāyāścākhyānaṃ LiP_1,2.25c
pativratāḥ patīnāṃ tu LiP_1,29.21c
patiṃ nirīkṣya nirbhayaḥ LiP_1,105.4d
patiṃ paramadurlabhāḥ LiP_1,5.23d
patiṃ prāṇasamaṃ tyaktvā LiP_1,64.41c
patiṃ lebhe bhavaṃ tathā LiP_1,6.11b
patnī cānakadundubheḥ LiP_1,69.44b
patnī padmasamānanā LiP_1,6.8d
patnībhyaḥ putrapautrakam LiP_1,63.22d
patnī rāmasya viśrutā LiP_1,66.49b
patnīrūpaṃ samāsthāya LiP_1,102.44c
patnī śaktermahāmunim LiP_1,64.10b
patnī sā tvanuhasya ca LiP_1,63.87b
patnīṃ caivātmanaḥ samām LiP_1,99.12d
patnyarthaṃ pratijagrāha LiP_1,70.286c
patnyā ratyānayā saha LiP_1,101.36d
padaracitavanāntaṃ kāntavātāntatoyam LiP_1,80.6d
padaṃ tadyogināṃ śubham LiP_1,23.36b
padaṃ ṣoḍaśaraśmivat LiP_1,61.23d
padaṃ samadhigamyate LiP_1,31.3d
padāni bhūṣaṇānyeva LiP_1,72.13c
pade pade 'śvamedhasya LiP_1,77.66a
padbhyām ākrāntapīḍitāḥ LiP_1,20.35d
padbhyāṃ cāśvān samātaṅgān LiP_1,70.239a
padbhyāṃ talanipātena LiP_1,20.63a
padmakādyaṃ tathāsanam LiP_1,8.31b
padmakiñjalkasaṃkāśair LiP_1,80.41a
padmagarbhasamadyutiḥ LiP_1,20.32b
padmagarbho mahāgarbhaś LiP_1,65.128c
padmagarbho mahāgarbho LiP_1,98.116a
padmajasya ca dakṣiṇe LiP_1,48.23d
padmanābhaḥ praṇamya tām LiP_1,103.46d
padmapattranibhekṣaṇāḥ LiP_1,52.39b
padmapattrasugandhāś ca LiP_1,52.39c
padmapatramivāṃbhasā LiP_1,71.70b
padmapatrāyatekṣaṇāḥ LiP_1,20.85b
padmapatrāyatekṣaṇāḥ LiP_1,80.40d
padmaprabhāḥ padmamukhāḥ LiP_1,52.39a
padmamardhāsanaṃ tu vā LiP_1,8.86d
padmamālākṛtoṣṇīṣaṃ LiP_1,21.76c
padmamālikhya nirdhanaḥ LiP_1,77.73d
padmayonitvameva ca LiP_1,2.13d
padmayonitvameva ca LiP_1,37.13b
padmayonimajodbhavaḥ LiP_1,38.1d
padmayoniriti hyevaṃ LiP_1,20.56c
padmayonirjagadguruḥ LiP_1,36.67d
padmayoniḥ pitāmahaḥ LiP_1,22.16d
padmayoniḥ śilāśana LiP_1,38.16b
padmayonerjanārdanam LiP_1,98.193d
padmayone suśobhanam LiP_1,98.189d
padmayoneḥ samāsataḥ LiP_1,40.100d
padmarāganibhe 'pi vā LiP_1,8.100b
padmarāgamayaṃ divyaṃ LiP_1,48.23c
padmarāgamayaṃ śakro LiP_1,74.2c
padmarāgamayaṃ śubham LiP_1,81.20d
padmarāgamayaiścaiva LiP_1,77.68c
padmarāgamayais tathā LiP_1,80.28b
padmarāgamayaiḥ śubhraiḥ LiP_1,71.26c
padmarāgasamaprabhaiḥ LiP_1,80.34d
padmasūtrādvinirgamaḥ LiP_1,20.47b
padmasūtrānusāreṇa LiP_1,20.31a
padmākṣamiti suvratam LiP_1,98.177d
padmākṣairdaśalakṣaṃ tu LiP_1,85.111a
padmākhyaṃ praṇavena tat LiP_1,27.24d
padmādavatara prabho LiP_1,20.53b
padmādavatara prabho LiP_1,20.54b
padmādavatara prabho LiP_1,20.55b
padmābhāsaṃ ca vai mukham LiP_1,91.26b
padmāśrito mahādevaḥ LiP_1,81.30a
padmāśvataratakṣakāḥ LiP_1,63.35d
padmāsanasthaḥ someśaḥ LiP_1,82.5a
padmāsanaḥ paraṃ jyotiḥ LiP_1,98.115c
padmairnānāvidhais tathā LiP_1,79.15d
padmotpalavanopetā LiP_1,43.34a
pannagāpsarasāṃ gaṇāḥ LiP_1,55.72b
pannagendraniketanaḥ LiP_1,20.24b
papāta ca tadā bhūmau LiP_1,100.28a
papāta ca samantataḥ LiP_1,43.11d
papāta ca suduḥkhitaḥ LiP_1,64.25b
papāta cāśu vai balī LiP_1,30.21c
papāta tāḍayantīva LiP_1,64.28a
papāta daityo balavān LiP_1,97.39c
papāta na vibhurdivaḥ LiP_1,63.73b
papāta patnyā saha sāśrudṛṣṭiḥ LiP_1,64.8d
papāta bhuvi duḥkhitaḥ LiP_1,64.5d
papāta bhūmau nihato LiP_1,35.12c
papracchuruttaraṃ bhūyas LiP_1,59.1c
payasā ca ghṛtena ca LiP_1,92.185d
payasā śaṅkhagaureṇa LiP_1,43.38c
payo yāvakameva ca LiP_1,89.17b
parakāryaikapaṇḍitaḥ LiP_1,98.141d
paratantraṃ svatantre 'pi LiP_1,86.95c
paratve saṃsthito devaḥ LiP_1,70.2c
paradārapradharṣakāḥ LiP_1,40.32b
paradāravidharṣakaḥ LiP_1,15.28d
paradārānparadravyaṃ LiP_1,85.138a
paradoṣān parijñāya LiP_1,8.14c
paranetreṣu cātmānaṃ LiP_1,91.24c
parapīḍāvivarjitam LiP_1,8.13d
parabrahmasvarūpiṇam LiP_1,95.4b
paramaḥ samprakṛṣṭatvād LiP_1,70.98c
paramātmasvarūpiṇe LiP_1,104.20b
paramātmā jagadguruḥ LiP_1,98.62b
paramātmā jaganmayaḥ LiP_1,95.22d
paramātmā tvahaṃ vibhuḥ LiP_1,17.27b
paramātmādhidevatā LiP_1,85.47b
paramātmānamacyutam LiP_1,98.182d
paramātmānamavyayam LiP_1,88.45b
paramātmānamityāhur LiP_1,71.105c
paramātmānamīśānaṃ LiP_1,37.30a
paramātmānamīśvaram LiP_1,37.31d
paramātmānamīśvaram LiP_1,47.22b
paramātmānamīśvaram LiP_1,71.63b
paramātmānamīśvaram LiP_1,102.50b
paramātmānameva ca LiP_1,26.8b
paramātmā paraṃ dhāma LiP_1,36.6c
paramātmā parāparam LiP_1,86.99b
paramātmā maheśvaraḥ LiP_1,28.12b
paramātmā munirbrahma LiP_1,3.10a
paramātmā munīśvarāḥ LiP_1,70.2d
paramāpadgatenāpi LiP_1,90.11c
paramā brahmacāriṇī LiP_1,70.338b
paramāyuḥ śataṃ tadā LiP_1,40.38b
paramārtiharo haraḥ LiP_1,43.24d
paramārtiharo haraḥ LiP_1,93.20d
paramārthagurur dṛṣṭir LiP_1,98.158c
paramārthaprakāśakam LiP_1,86.144d
paramārthavidaḥ kecid LiP_1,75.2a
paramārthaḥ paramayaḥ LiP_1,98.81a
paramārthā bhaviṣyasi LiP_1,13.10d
parameṇa samādhinā LiP_1,23.23b
parameśasya kṛtsnaśaḥ LiP_1,70.67d
parameśasya dhīmataḥ LiP_1,70.70d
parameśo jagannāthaḥ LiP_1,38.2a
parameṣṭhī parāyaṇaḥ LiP_1,98.36d
parayā vidyayā vedyaṃ LiP_1,86.50c
paraśvadhāyudho devo hy LiP_1,65.120c
parastātsaṃsthitaṃ param LiP_1,8.107d
parasturīyātīto 'sau LiP_1,86.71c
parasparanimittena LiP_1,40.60a
parasparabhayārditāḥ LiP_1,40.65b
parasparamanuvratāḥ LiP_1,70.79b
parasparahatāstadā LiP_1,40.66d
parasparahitaiṣiṇau LiP_1,22.4b
parasparānupraveśād LiP_1,59.17a
parasparānupraveśād LiP_1,70.48a
parasparānuraktāś ca LiP_1,70.170c
parasparāśritā hyete LiP_1,70.79a
parasparāsthitā hyete LiP_1,57.36a
paraspareṇa vartante LiP_1,70.79c
parasya prabhave namaḥ LiP_1,21.11d
parasya balavṛddhidaḥ LiP_1,98.173d
parahiṃsāṃ ca sarvadā LiP_1,85.138b
paraṃ gacchanti tatpadam LiP_1,90.6b
paraṃ jyotirjanārdana LiP_1,36.6b
paraṃ tattvaṃ parātparam LiP_1,8.106d
paraṃ tattvaṃ pitāmaha LiP_1,17.26d
paraṃ dhyānaṃ samāśritya LiP_1,12.4a
paraṃ padamahaṃ bhuvaḥ LiP_1,20.14d
paraṃ brahma parātparam LiP_1,17.60b
paraṃ brahma sanātanam LiP_1,70.5b
paraṃ brahmasvarūpiṇam LiP_1,71.104d
paraṃ rūpaṃ pinākinaḥ LiP_1,96.123b
paraṃ vairāgyakarṇikam LiP_1,86.64b
paraṃ vairāgyamāsthitāḥ LiP_1,7.2b
paraṃ hi gatvā na punarhi jāyate LiP_1,90.24d
paraḥ prakṛtisaṃbhavaḥ LiP_1,70.75d
paraḥ sa puruṣo jñeyaḥ LiP_1,70.82a
parākṣaramiti sthitam LiP_1,86.53b
parācamanabindavaḥ LiP_1,89.73b
parā ceyaṃ gatirmama LiP_1,92.45b
parā caivāparā tathā LiP_1,86.51b
parājitāstadā devā LiP_1,98.4a
parātparataraṃ devī LiP_1,92.142c
parātparataraṃ brahma LiP_1,95.22a
parātparataraṃ śivam LiP_1,85.18d
parātparataraḥ prabhuḥ LiP_1,71.51b
parātparatarāya ca LiP_1,72.133d
parātparatarāya te LiP_1,96.80d
parātparatarāya te LiP_1,104.15d
parātparāya viśvāya LiP_1,96.81a
parānandātmakaṃ liṅgaṃ LiP_1,75.18a
parānte vai vikārāṇi LiP_1,4.50c
parāpareti kathite LiP_1,86.59a
parā bhaktirmahattarā LiP_1,92.75b
parāya parameśāya LiP_1,96.80c
parārthavṛttir varado LiP_1,98.148c
parārthaikaprayojanaḥ LiP_1,98.29d
parārdhadvayasaṃmitam LiP_1,37.9d
parārdhadvayasaṃmitaḥ LiP_1,4.57b
parārdhaprabhave namaḥ LiP_1,21.14b
parārdhaṃ brahmaṇo yāvat LiP_1,41.14c
parārdhe tu tamo nityaṃ LiP_1,53.35a
parārdho brahmaṇaḥ smṛtaḥ LiP_1,70.108b
parāvarajño bījeśaḥ LiP_1,98.116c
parāvaravibhūtaye LiP_1,7.56d
parāvaraṃ paraṃ phalam LiP_1,98.115d
parāvaho yaḥ śvasanaś LiP_1,54.59c
parā vidyā na cānyathā LiP_1,86.58d
parāvṛtparavīrahā LiP_1,68.32b
parāśaramatidyutim LiP_1,64.55b
parāśaramaninditā LiP_1,64.83b
parāśara mahādyute LiP_1,64.99b
parāśaramuvācedaṃ LiP_1,64.115a
parāśaravyāsaśaṅkha- LiP_1,39.65c
parāśaraś ca gargaś ca LiP_1,7.43a
parāśaraś ca gargaś ca LiP_1,24.45a
parāśarasutaḥ śrīmān LiP_1,24.125a
parāśarasutau yogī LiP_1,92.59a
parāśarasyāvatāro LiP_1,2.29a
parāśarāṇāmaṣṭau te LiP_1,63.88c
parāṃ māheśvarīṃ tathā LiP_1,70.75b
parigrahavinirmukto LiP_1,86.124a
parighaṃ ca hariṃ caiva LiP_1,68.33c
pariṇāmo 'yamadbhutaḥ LiP_1,61.60b
pariṇāho 'numaṇḍalaḥ LiP_1,48.3d
parituṣṭo 'si me yadi LiP_1,22.10b
parityajāśāṃ viprendra LiP_1,37.11c
parityajya gaṇeśvarān LiP_1,103.79b
paridhā paripūjitaḥ LiP_1,65.141b
paridhāvannitastataḥ LiP_1,66.73d
paridhūmrāvṛto raviḥ LiP_1,65.104b
paripālyā maheśvaraiḥ LiP_1,70.112b
pariplutamataḥ param LiP_1,79.18d
paribhavamidamuttamaṃ viditvā LiP_1,34.23c
paribhūtā bhaviṣyati LiP_1,64.38d
parimlānamukhaśriyaḥ LiP_1,94.5b
parivartatyaharaho LiP_1,52.6a
parivarte kramāgate LiP_1,24.67b
parivarte kramāgate LiP_1,24.76b
parivarte kramāgate LiP_1,24.90d
parivarte kramāgate LiP_1,24.99d
parivarte kramāgate LiP_1,24.114d
parivarte kramāgate LiP_1,24.120d
parivarte kramāgate LiP_1,24.124d
parivarte krameṇa tu LiP_1,24.59b
parivarte caturviṃśe LiP_1,24.111c
parivarte tu navame LiP_1,24.43c
parivarte trayoviṃśe LiP_1,24.107c
parivarte yadā vibho LiP_1,24.85d
parivarto yadā tadā LiP_1,24.94d
parivādaṃ mahātmanaḥ LiP_1,20.69b
parivāryodayādravim LiP_1,55.21b
parivāryodayādravim LiP_1,55.69d
pariśramo hi yajñānāṃ LiP_1,88.34c
parīkṣārthaṃ jagannāthaḥ LiP_1,29.7c
parīkṣārthaṃ hareḥ pūjā- LiP_1,98.160c
parīkṣāvo 'gnisaṃbhavam LiP_1,17.36b
parīkṣituṃ tathā śraddhāṃ LiP_1,29.52c
parīkṣya nipuṇaṃ buddhyā LiP_1,61.62a
parīvarte punaḥ ṣaṣṭhe LiP_1,24.31c
parīvarte bhaviṣyati LiP_1,24.39d
pare cāsmānna bibhyati LiP_1,67.19d
pareṇa tasya mahatī LiP_1,53.31a
pareṇa parameśvaraḥ LiP_1,70.76b
pareṇa parameṣṭhinā LiP_1,96.18b
pareṇa puṣkarasyātha LiP_1,53.30a
paretya gatimāpnuyāt LiP_1,89.1d
pare paribhavanti ca LiP_1,89.13b
parjanyaścaiva pūṣā ca LiP_1,55.55c
parjanyena parāvahaiḥ LiP_1,54.58b
parjanyeneva pādapāḥ LiP_1,96.99d
parjanyo navabhis tathā LiP_1,59.38b
parjanyo viṣṇureva ca LiP_1,59.32b
parjanyo 'śvayuje māsi LiP_1,59.34c
parjanyo 'ṃśur bhagas tathā LiP_1,55.25d
parṇapṛṣṭhe na bhuñjīyād LiP_1,85.143c
parṇavṛttyā payovṛttyā LiP_1,29.79a
paryaṭanvai vasuṃdharām LiP_1,40.52b
paryaṭitvā tu devasya LiP_1,20.29a
paryapṛcchet pataṅgo 'pi LiP_1,54.14a
paryāyavācakaiḥ śabdais LiP_1,70.27a
paryāye tu caturdaśe LiP_1,24.63b
parvataś ca balāhakaḥ LiP_1,53.5d
parvatasya diganteṣu LiP_1,48.18c
parvatasyānumaṇḍalau LiP_1,53.25d
parvatādimahābhāra- LiP_1,9.40a
parvatānāṃ guhāsu ca LiP_1,31.23b
parvatānāṃ mahattamāḥ LiP_1,54.54b
parvatānāṃ mahāmerur LiP_1,32.5c
parvatānuddhatas tathā LiP_1,63.78d
parvatā bhūrivistarāḥ LiP_1,70.133d
parvatāś ca vyaśīryanta LiP_1,100.9a
parvate gandhamādane LiP_1,24.60d
parvateṣu vaneṣu ca LiP_1,49.38b
parvateṣu vaneṣu ca LiP_1,49.48d
parvateṣu vaneṣu ca LiP_1,51.31b
parvateṣu vaneṣu ca LiP_1,87.20d
parvato gandhamādanaḥ LiP_1,49.15d
parvatodadhivāsinyo hy LiP_1,39.17a
parvato mānasottaraḥ LiP_1,53.22b
parvatau dvau dharādharau LiP_1,49.5b
parvabhiḥ parvatāḥ smṛtāḥ LiP_1,70.135b
palānāṃ dve sahasre tu LiP_1,92.171a
palāśasamidhair naraḥ LiP_1,85.192d
pavate vāta eva ca LiP_1,86.140b
pavanātmā yato bhavaḥ LiP_1,103.42d
pavanena samīritam LiP_1,91.69b
pavano yastu loke 'smin LiP_1,59.10a
pavano hi yathā grāhyo LiP_1,88.46a
pavamānaḥ pāvakaś ca LiP_1,6.1a
pavamānena mantrajñāḥ LiP_1,27.40c
pavitrapāṇiḥ pāpārir LiP_1,98.96a
pavitramamalaṃ param LiP_1,62.19d
pavitramidamuttamam LiP_1,34.3b
pavitraś ca mahāṃścaiva LiP_1,65.60a
pavitrahastaḥ svāsīnaḥ LiP_1,25.26c
pavitraṃ trimadhurmantraḥ LiP_1,65.156a
pavitraḥ sarvavāhanaḥ LiP_1,65.165b
pavitrāstu striyaḥ sarvā LiP_1,78.17c
pavitraiḥ pañcabhirdvijaiḥ LiP_1,10.49d
pavitraiḥ pañcabhiḥ śubhaiḥ LiP_1,31.18d
paśavaś ca vayaṃ tasya LiP_1,73.10a
paśavaḥ kiṅkarāstasya LiP_1,53.52c
paśavaḥ parikīrtitāḥ LiP_1,7.55b
paśavo naiva jāyante LiP_1,73.20a
paśavo mānuṣā vṛkṣāḥ LiP_1,17.9a
paśutvaṃ ca parityajya LiP_1,73.10c
paśutvaṃ tatyajurdevās LiP_1,80.1c
paśutvaṃ naiva vidyate LiP_1,80.49d
paśutvaṃ parameśvaraḥ LiP_1,80.55b
paśutvaṃ paribhāṣitam LiP_1,80.48b
paśutvaṃ prati śaṅkitāḥ LiP_1,72.36d
paśutvaṃ prati suvrata LiP_1,80.48d
paśutvāt surasattamāḥ LiP_1,72.40b
paśutvāditi satyaṃ ca LiP_1,72.39a
paśupatiyogaparo bhavetsadaiva LiP_1,34.23d
paśupāśavicāraṇā LiP_1,2.25d
paśupāśavimokṣaṇam LiP_1,80.1b
paśupāśavimokṣaṇam LiP_1,80.53d
paśupāśavimokṣaṇam LiP_1,81.1b
paśupāśavimokṣaṇam LiP_1,81.4d
paśupāśavimokṣārthaṃ LiP_1,80.47c
paśupāśavimocakaḥ LiP_1,72.43b
paśupāśairbhavasya tu LiP_1,80.51b
paśupāśairvimucyate LiP_1,92.105d
paśupāśaiḥ pramucyate LiP_1,80.60d
paśubhāvān mṛgo bhavet LiP_1,88.67b
paśumantrauṣadhāya ca LiP_1,21.33b
paśuyajñaṃ na sevante LiP_1,39.51c
paśurūpī hutāśanaḥ LiP_1,23.46b
paśuvaddhanma padmajam LiP_1,44.11d
paśūnāmādhipatyaṃ me LiP_1,72.34c
paśūnāṃ gajavājinām LiP_1,86.43b
paśūnāṃ ca patiryasmāt LiP_1,80.57a
paśūnāṃ pataye caiva LiP_1,41.31a
paśūnāṃ pataye namaḥ LiP_1,21.18d
paśūnāṃ pataye namaḥ LiP_1,96.79b
paśūnāṃ patinā dvijāḥ LiP_1,7.56b
paśūnsṛṣṭvā sa deveśo LiP_1,70.237c
paścātsṛṣṭāḥ svayaṃbhuvā LiP_1,34.12b
paścād ābhyantaraṃ caret LiP_1,8.33b
paścāddakṣaṃ vinindyaiṣā LiP_1,6.11a
paścādvakṣye tapodhanāḥ LiP_1,65.25d
paścānnivedayeddevi LiP_1,85.90c
paścimaṃ dhanadaṃ vidyād LiP_1,85.113c
paścimāgrāḥ pavitrāś ca LiP_1,52.2c
paścimādasṛjanmukhāt LiP_1,70.246d
paścime ca mahātmanaḥ LiP_1,49.31d
paścime ca vadāmi vaḥ LiP_1,49.49d
paścime nīlasaṃkāśa LiP_1,48.8c
paścime parvate paśya LiP_1,92.159c
paścime yavanāḥ smṛtāḥ LiP_1,52.29b
paścime sadyamantreṇa LiP_1,81.15a
paśyatāṃ māṃ mahādevaṃ LiP_1,19.1c
paśyatāṃ sarvadevānāṃ LiP_1,96.66a
paśyati brahmaviṣṇvindra- LiP_1,9.63a
paśyati hyātmanīśvaram LiP_1,9.65d
paśyate bahudhā kramāt LiP_1,86.65b
paśyatyacakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhir asti LiP_1,88.41/a
paśyatyeva na saṃśayaḥ LiP_1,85.227b
paśya divyaṃ varānane LiP_1,92.67d
paśyadhvaṃ munayaḥ sarve LiP_1,42.36c
paśyanti yuktyā hyacalaprakāśaṃ tadbhāvitāstejasā dīpyamānam LiP_1,88.40/a
paśyanti yugapatprajāḥ LiP_1,57.35b
paśya puṇyāni liṅgāni LiP_1,92.98a
paśya putramanaghaṃ tavātmajam LiP_1,64.57b
paśya putraṃ suśobhanam LiP_1,71.125d
paśya bālaṃ mahābhāge LiP_1,64.82a
paśyāmastvāṃ yathāpurā LiP_1,31.44d
paśyet pretapiśācāṃś ca LiP_1,91.5c
paśyetsa yāti sarvasmād LiP_1,77.60c
paśyedyo daśarātraṃ tu LiP_1,91.19c
paśvādayaste vikhyātā LiP_1,70.146a
pasparśa ca karābhyāṃ vai LiP_1,98.178c
pasparśa ca dadau tasmai LiP_1,98.182a
pasparśa bhagavān rudraḥ LiP_1,43.24c
pasparśa subhagābhyāṃ tu LiP_1,19.4c
pasparśāsyaṃ hi tasya vai LiP_1,62.31d
pasparśodaramādarāt LiP_1,64.24d
pākhaṇḍāṃstu tataḥ sarvān LiP_1,40.54c
pāṇigrahaṇamantreṣu LiP_1,66.4a
pāṇibhyāṃ parimārjatī LiP_1,43.37d
pāṇibhyāṃ vāyudhāraṇam LiP_1,9.40d
pāṇibhyāṃ saṃspṛśetsudhīḥ LiP_1,85.190d
pāṇḍuraṃ vidhipūrvakam LiP_1,83.51b
pāṇḍurābho mṛḍo naṭaḥ LiP_1,98.127b
pāṇḍure purasaptakam LiP_1,50.12d
pāṇḍuḥ paridṛḍho dṛḍhaḥ LiP_1,98.33b
pāṇḍuḥ śaradi bhāskaraḥ LiP_1,59.39d
pātakaṃ dhāraṇābhistu LiP_1,8.76a
pātakādardhameva syād LiP_1,15.16c
pātakādvai pramucyate LiP_1,15.15b
pātakānāṃ tadardhaṃ syān LiP_1,85.217c
pātakī ca tadardhena LiP_1,89.43a
pātakaiś ca dvijaśreṣṭhā LiP_1,72.182c
pātakaiḥ sa vimucyate LiP_1,76.45b
pātālacāriṇaścaiva LiP_1,103.34c
pātālatalasaṃsthāś ca LiP_1,9.64a
pātālasvargavāsinā LiP_1,45.11d
pātāle ca vyavasthitaḥ LiP_1,49.65b
pātāle hāṭakeśvaram LiP_1,2.54b
pātitāstena te surāḥ LiP_1,93.6b
pāti yasmātprajāḥ sarvāḥ LiP_1,70.101a
pātraṃ chāyāṃ ca yatnataḥ LiP_1,89.40b
pādamaṇḍanatatparām LiP_1,27.21d
pādamudyamya dakṣiṇam LiP_1,65.7b
pādamūlena mūrdhani LiP_1,35.29b
pādayor ubhayoścaiva LiP_1,85.71a
pādayormūrdhni vāci vā LiP_1,85.72b
pādayostasya sādaram LiP_1,64.89d
pādayostu vikīrya ca LiP_1,27.53b
pādayoḥ saṃnyapātayat LiP_1,43.37b
pādayoḥ sthāpayāmāsa LiP_1,102.61a
pādarūpeṇa suvrata LiP_1,36.14d
pādaśaste pratiṣṭhitāḥ LiP_1,40.49d
pādahīnastayorbudhaḥ LiP_1,57.15b
pādahīnastayorbudhaḥ LiP_1,61.34d
pādahīnau vakrasaurī LiP_1,57.14c
pādāṅguṣṭhāgradhiṣṭhitaḥ LiP_1,69.76b
pādāṅguṣṭhāgradhiṣṭhitāḥ LiP_1,31.24d
pādāṅguṣṭhena līlayā LiP_1,97.16d
pādāṅguṣṭhena līlayā LiP_1,100.17d
pādāṅguṣṭhena somāṅga- LiP_1,82.102a
pādādimūrdhaparyantaṃ LiP_1,85.59a
pādāntaṃ viṣṇulokaṃ vai LiP_1,23.38a
pādāvaśiṣṭo bhavati LiP_1,39.10c
pādāvābadhya pucchena LiP_1,96.71c
pādāścatvāra eva ca LiP_1,23.32d
pādimeṇḍhrāya yadyaṅga- LiP_1,104.17c
pādena nirmitaṃ daitya LiP_1,97.18a
pādena pārthivasyāgnes LiP_1,59.16a
pādau pāyurupasthaś ca LiP_1,70.42a
pādau prakṣālya devasya LiP_1,103.47a
pādau sajjanasevitau LiP_1,21.72d
pādau spṛśanti ye cāpi LiP_1,89.73a
pādme bhaviṣyati sutaḥ LiP_1,19.13c
pādyapātram anukramāt LiP_1,27.9d
pādyamācamanaṃ cārghyaṃ LiP_1,79.13a
pādyamācamanīyaṃ ca LiP_1,26.2a
pādyamācamanīyaṃ ca LiP_1,27.31c
pādye tu parikalpayet LiP_1,27.12d
pānatve paripaṭhyate LiP_1,70.235b
pānārthamamṛtaṃ somaṃ LiP_1,56.9c
pāpakañcukamutsṛjya LiP_1,77.57a
pāpakarmaratā api LiP_1,78.17b
pāpakarmaratā api LiP_1,78.18d
pāpakarmaratā api LiP_1,78.19d
pāpakarmarato 'pi vai LiP_1,18.41b
pāpakṛdbrāhmaṇo yadi LiP_1,15.18b
pāpagrahavivarjite LiP_1,89.119d
pāpamāśu vyapohatu LiP_1,82.5b
pāpamāśu vyapohatu LiP_1,82.6b
pāpam āśu vyapohatu LiP_1,82.24d
pāpaśuddhirna cetpuṃsaḥ LiP_1,85.212c
pāpaśuddhir yataḥ samyag LiP_1,85.212a
pāpaśuddhiryathā samyak LiP_1,85.211c
pāpaṃ caiva mayā kṛtam LiP_1,82.50d
pāpaṃ tanmantratejasā LiP_1,85.173b
pāpaṃ tyajati mānavaḥ LiP_1,85.171b
pāpaṃ nudati dharmeṇa LiP_1,71.67c
pāpaṃ vicārato nāsti LiP_1,71.66c
pāpaṃ vyapohantu mama LiP_1,82.45a
pāpaṃ hi trividhaṃ jñeyaṃ LiP_1,90.2a
pāpā eva na saṃśayaḥ LiP_1,71.48b
pāpācāro 'pi yo martyaḥ LiP_1,21.91a
pāpānāṃ śāntir ucyate LiP_1,8.59b
pāpā vayam iti hyanye LiP_1,71.136c
pāpinasteṣu pacyante LiP_1,53.45a
pāpinā ca yathāsaṃgāt LiP_1,85.169c
pāpināṃ yatra muktiḥ syān LiP_1,103.75a
pāpiṣṭhā api dāruṇam LiP_1,6.26d
pāpīyān jñānadūṣakaḥ LiP_1,85.132d
pāpairnānāvidhairapi LiP_1,86.118d
pāpaiś ca mucyate jantuḥ LiP_1,72.183a
pāpaiścaivānupātakaiḥ LiP_1,77.62d
pāyasaṃ ca nivedayet LiP_1,79.18b
pāyasaṃ ca mahācarum LiP_1,81.38b
pārāvatadhvanivikūjitacāruśṛṅgair LiP_1,92.21a
pārāvatī vihaṃgamān LiP_1,63.31b
pārijātakasampūrṇe LiP_1,51.3c
pārijātavane śubhe LiP_1,50.1b
pārijātaś ca śailendraḥ LiP_1,49.51c
pārijātaḥ parāvaraḥ LiP_1,98.54b
pārthaḥ paramavīryavān LiP_1,69.90d
pārthivaṃ ca tathāpyaṃ ca LiP_1,86.31a
pārthivaṃ parigīyate LiP_1,86.131d
pārthivāgnivimiśro 'sau LiP_1,59.21c
pārthivāś ca śilāśana LiP_1,40.11b
pārthivāṃśaṃ vinā nityaṃ LiP_1,9.31a
pārthivena samanvitam LiP_1,9.35b
pārthive paṭale brahmā LiP_1,86.127c
pārthivo vahnirucyate LiP_1,59.10b
pārvatīpataye namaḥ LiP_1,96.89d
pārvatī parameśvaram LiP_1,102.11d
pārvatīparameśvarau LiP_1,71.133d
pārvatyā vṛṣabhadhvaja LiP_1,102.1b
pārvatyāstanayāvyayā LiP_1,82.107b
pārvatyāḥ kathitaṃ puṇyaṃ LiP_1,85.4c
pārvatyāḥ padmasaṃbhavaḥ LiP_1,102.3d
pārvatyāḥ parameśvaraḥ LiP_1,101.7b
pārvatyāḥ parameśvarī LiP_1,106.19b
pārvatyāḥ prītaye bhavaḥ LiP_1,92.11d
pārśvata ūrdhvam adhaś caiva LiP_1,60.16c
pārśvata ūrdhvam adhaścaiva LiP_1,60.17c
pārśvataḥ parimaṇḍalaḥ LiP_1,53.23d
pārśvato devadevasya LiP_1,27.19a
pārśvasaṃsthā vibhāti sā LiP_1,72.89b
pārśvaṃ rudrasya pārvatī LiP_1,6.10d
pārśvābhyāṃ ca vinirmame LiP_1,70.238d
pārṣṇibhyāṃ vṛṣaṇau rakṣaṃs LiP_1,8.88c
pālakaścāpi pālanāt LiP_1,70.105b
pālane ca vyaye tathā LiP_1,86.25d
pālayasva vibho draṣṭuṃ LiP_1,64.11c
pālayāmāsa medinīm LiP_1,62.3d
pālayaitaccarācaram LiP_1,19.11d
pālayainaṃ pitāmaham LiP_1,19.13b
pālāśasamidhair devi LiP_1,85.208a
pālāśākṛntate namaḥ LiP_1,18.35d
pālāśena dalena vā LiP_1,27.38b
pālāśe vā dale śubhe LiP_1,15.22b
pālāśaiḥ kṣālitais tathā LiP_1,25.22b
pāvakāyātitejase LiP_1,41.31b
pāvako mama yaḥ samaḥ LiP_1,95.8b
pāvanaṃ puṣṭivardhanam LiP_1,16.23d
pāvanaḥ purujicchakras LiP_1,98.108c
pāvanārthaṃ dvijottamāḥ LiP_1,66.76d
pāvanī lokaviśrutā LiP_1,70.334d
pāvitaścāśramaścāyaṃ LiP_1,107.30a
pāśahastāya vai namaḥ LiP_1,31.40d
pāśahasto bhayāvahaḥ LiP_1,30.14d
pāśupatāya dātavyaṃ LiP_1,108.13c
pāṣaṇḍāḥ paripanthinaḥ LiP_1,40.40d
pāṣaṇḍina iti khyātā LiP_1,78.21c
pāṣaṇḍe khyāpite tena LiP_1,71.94a
pāṣāṇa iva niścalaḥ LiP_1,41.19d
pāṣāṇaistāḍyate svapne LiP_1,91.20c
pāsi haṃsi ca bhadraṃ te LiP_1,31.42c
pāhi nānyā gatiḥ śaṃbho LiP_1,71.113a
pāhi māṃ tata āryendra LiP_1,64.38c
pāhi māṃ parameśvara LiP_1,42.29b
pāṃsuke kardame vāpi LiP_1,91.7c
pāṃsunā munisannidhau LiP_1,64.75d
pāṃsuvarṣeṇa vā punaḥ LiP_1,91.9b
piṅgalaḥ kapilaśmaśruḥ LiP_1,98.93c
piṅgalākṣo 'tha haryakṣo LiP_1,98.114c
piṅgalānsaniṣaṅgāṃś ca LiP_1,70.306c
piṅgalāya mahaujase LiP_1,21.43b
piṅgalo devamardanaḥ LiP_1,82.60b
pitaraścopatiṣṭhanti LiP_1,56.13c
pitaraṃ ca pitāmaham LiP_1,43.16d
pitaraṃ dānavādhamam LiP_1,95.16b
pitaraṃ bhrātṛbhiḥ saha LiP_1,64.80b
pitaraṃ bhrātṛbhiḥ sārdhaṃ LiP_1,64.92c
pitaraṃ so 'bravīt tyaktaḥ LiP_1,66.5a
pitaraḥ pitāmahāś ca LiP_1,82.67a
pitaraḥ prītimānasāḥ LiP_1,6.5b
pitaro 'gnistathaiva ca LiP_1,70.290b
pitaro munayaścāpi LiP_1,73.8c
pitaro 'mṛtapāḥ proktās LiP_1,6.9a
pitaro hyupapakṣābhyāṃ LiP_1,70.209a
pitā kāmamapūrayat LiP_1,69.24b
pitā kālāntakopamaḥ LiP_1,94.3d
pitā cāsya vanaṃ yayau LiP_1,66.7b
pitā tatkurave dadau LiP_1,47.9d
pitā tava mahādevaḥ LiP_1,107.57a
pitā tava mukhāditi LiP_1,64.68b
pitā tvenamathovāca LiP_1,66.5c
pitā novāca kiṃcana LiP_1,62.13d
pitā putra maheśāna LiP_1,42.28c
pitā putramivaurasam LiP_1,96.17b
pitā bhaviṣyasi mama LiP_1,42.12c
pitā mama mahātejā LiP_1,64.79c
pitā mama mahāmuniḥ LiP_1,39.1b
pitā mama mahāmune LiP_1,37.2b
pitāmaha jagadguro LiP_1,36.10b
pitā mahapurogamāḥ LiP_1,44.36b
pitāmahapurogamāḥ LiP_1,106.6b
pitāmahamathābravīt LiP_1,20.24d
pitāmaha mahādyute LiP_1,17.18b
pitāmahamidaṃ hariḥ LiP_1,20.26b
pitāmahamukhācchrutam LiP_1,80.59b
pitāmahamukhodgatam LiP_1,20.38d
pitāmahamumāpatiḥ LiP_1,41.59d
pitāmahaś ca bhagavān LiP_1,82.46c
pitāmahaś ca bho nandin LiP_1,42.31a
pitāmahas tathā caiṣāṃ LiP_1,101.10a
pitāmahasyātha paraḥ LiP_1,4.57a
pitāmahaṃ mahātmānam LiP_1,29.37c
pitāmahaṃ māṃ bhagavankṣamasva LiP_1,72.166d
pitāmahaḥ prasannātmā LiP_1,41.52c
pitāmahājjagatsarvam LiP_1,101.14c
pitāmahenaiva suraiśca sārdhaṃ LiP_1,81.58c
pitāmahenopadiṣṭo LiP_1,89.32a
pitāmaho 'pi bhagavān LiP_1,37.7c
pitāmaho 'pi bhagavān LiP_1,44.33c
pitā mātā ca putrāśca LiP_1,64.39a
pitā mātā pitāmahaḥ LiP_1,65.158b
pitā me tādṛśaṃ tadā LiP_1,42.25d
pitā me putra sarvaga LiP_1,42.27d
pitā me lokapūjitaḥ LiP_1,43.3d
pitā me lokaviśrutaḥ LiP_1,37.12b
pitā vada vadeti tām LiP_1,64.65d
pitā vigatasaṃjñaś ca LiP_1,43.15a
pitā vai jagatāṃ mune LiP_1,107.57b
pituraṅkam upāviśat LiP_1,62.5d
pituraṅke samāsīnaṃ LiP_1,62.13a
piturvai jagatāṃ mune LiP_1,42.12d
pituste girirājasya LiP_1,92.126c
pitus te vihitaṃ tathā LiP_1,64.109b
pituḥ śarīrātpratyaṅgaṃ LiP_1,88.55c
pitṛkanyā vyajījanat LiP_1,66.31d
pitṛtvaṃ tena teṣu tat LiP_1,70.209d
pitṛdehe ca pātakam LiP_1,15.6b
pitṛbhiścaiva gacchati LiP_1,56.3b
pitṛbhistvṛṣibhiḥ saha LiP_1,56.10b
pitṛbhiḥ pīyamānasya LiP_1,56.16c
pitṛyajñaṃ ca pūtātmā LiP_1,26.15c
pitṛyajñaḥ sa ucyate LiP_1,26.19b
pitṛvanmanyamānasya LiP_1,70.208c
pitṛsaṃkhyeha saṃsmṛtā LiP_1,4.14b
pitṝṇāmādhipatyaṃ tu LiP_1,65.10c
pitṝṇāṃ ca sadā sthitiḥ LiP_1,65.28b
pitṝṇāṃ caiva sa prabhuḥ LiP_1,31.4b
pitṝṇāṃ tarpayet kramāt LiP_1,26.12d
pitṝṇāṃ tilatoyena LiP_1,26.11c
pitṝṇāṃ trīṇi varṣāṇi LiP_1,4.13c
pitṝṇāṃ nilayaḥ sadā LiP_1,52.47d
pitṝṇāṃ pataye caiva LiP_1,21.18c
pitṝṇāṃ mānavānāṃ ca LiP_1,70.221a
pitṝṇāṃ samatāṃ yayau LiP_1,64.48d
pitṝṇāṃ saṃnidhau purā LiP_1,7.8b
pitṝn uddiśya yaddattaṃ LiP_1,26.19a
pitṝṃścaiva sṛjattanvā LiP_1,70.224a
pitṝṃstu tarpayed vidvān LiP_1,26.14a
pitrā te śailarājena LiP_1,92.85a
pitrā tyakto 'vasadvīraḥ LiP_1,66.7a
pitrā dattaṃ hiraṇmate LiP_1,47.9b
pitryaṃ pitṝṇāṃ sambhūtir LiP_1,2.10a
pitryaḥ saṃvatsaro hyeṣa LiP_1,4.12c
pitrye rātryahanī māsaḥ LiP_1,4.10c
pitryo māsastu sa smṛtaḥ LiP_1,4.11d
pinākadhṛk sureśvaraḥ LiP_1,105.7b
pinākadhṛṅ maheśvaraḥ LiP_1,105.1d
pinākapāṇir bhūdevaḥ LiP_1,98.44c
pinākāya kapardine LiP_1,18.16b
pinākī khaṇḍaparaśuḥ LiP_1,22.2c
pinākī cāparājitaḥ LiP_1,63.21d
pinākī dhvajinīpatiḥ LiP_1,21.81d
pinākī nīlalohitaḥ LiP_1,6.25d
pinākī nīlalohitaḥ LiP_1,29.68b
pinākī nīlalohitaḥ LiP_1,87.3b
pinākī parameśvaraḥ LiP_1,107.24d
pipīlikāgatisparśā LiP_1,91.48a
pippalaś ca sahasreṇa LiP_1,103.17c
pippalāyatanaścaiva LiP_1,72.81a
pibantaṃ kṛṣṇasāgaram LiP_1,76.32d
pibanti dvikalaṃ kālaṃ LiP_1,56.15a
pibantīkṣurasaṃ śubham LiP_1,52.36b
pibantyambumayaṃ devā LiP_1,56.8c
pibannapi na tṛpyase LiP_1,21.83d
pibannaṃbho gabhastibhiḥ LiP_1,59.21b
pibanniva hṛṣīkeśaṃ LiP_1,62.30c
pibanskandānanāmṛtam LiP_1,71.129b
pibetkūrcaṃ śivāgrataḥ LiP_1,15.26b
pibetprakṣipya tristoyaṃ LiP_1,25.27c
pibed ambho 'rkasannidhau LiP_1,85.193d
pibedbrāhmīrasaṃ dvijāḥ LiP_1,85.200b
piśaṅgaścāpiśaṅgābhaḥ LiP_1,7.24c
piśaṅgaiścaiva śobhanaiḥ LiP_1,57.1d
piśācake kuberasya LiP_1,50.11c
piśācatvaṃ varaṃ nṛṇām LiP_1,92.51b
piśācatvaṃ varaṃ nṛṇām LiP_1,103.76d
piśācā jajñire punaḥ LiP_1,106.18d
piśācānāṃ bhayaṃkaram LiP_1,58.6b
piśācāntaḥ sa vijñeyaḥ LiP_1,88.71a
piśācāsyaḥ pinākadhṛk LiP_1,72.80d
piśācāḥ kinnarādayaḥ LiP_1,73.8d
piśācāḥ piśitāśanāt LiP_1,70.234b
piśācāḥ piśitāśanāḥ LiP_1,17.9b
piśācāḥ sīsanirmitam LiP_1,74.11b
piśāci samanuprāptā LiP_1,62.25c
piśitāya piśaṅgāya LiP_1,21.44c
pihitāni samantataḥ LiP_1,20.46b
pihitāni samīkṣya vai LiP_1,20.30b
pīṭhe vai prakṛtiḥ sākṣān LiP_1,81.44c
pīḍayāmāsa daityendraṃ LiP_1,95.17c
pītakalpo 'bhavattadā LiP_1,23.13d
pītagandhānuliptāṅgaḥ LiP_1,13.3a
pītamālyāṃbaradharāḥ LiP_1,13.16c
pītamālyāṃbaro yuvā LiP_1,13.3b
pītalīḍhapraveśanāt LiP_1,88.56b
pītavarṇā tadā hyāsīd LiP_1,23.14c
pītavarṇe svayaṃbhuvaḥ LiP_1,14.1b
pītavarṇo yugakramāt LiP_1,23.13b
pītavān mātulāśrame LiP_1,107.4b
pītavāsā iti smṛtaḥ LiP_1,13.1b
pītavāsā babhūva ha LiP_1,13.1d
pītaśuklāya rakṣārthaṃ LiP_1,104.13c
pītasraganulepanāḥ LiP_1,13.16d
pītaṃ pañcadaśāhaṃ tu LiP_1,56.5c
pītaṃ raktaṃ sitaṃ vidyut LiP_1,86.122a
pītaṃ sutalamityuktaṃ LiP_1,45.12c
pītāṅgī pītalohitā LiP_1,23.14b
pītābhāś ca gabhastayaḥ LiP_1,59.27b
pītābhoṣṇīṣaśirasaḥ LiP_1,13.17a
pītāya kṛṣṇavarṇāya LiP_1,104.22c
pītāya ca niṣaṅgiṇe LiP_1,21.44d
pītāsyāḥ pītamūrdhajāḥ LiP_1,13.17b
pītāṃbaraś ca bhagavān LiP_1,36.2c
pīte tatpuruṣaṃ pītam LiP_1,10.45c
pītoṣṇīṣo mahābhujaḥ LiP_1,13.3d
pītvā gacchanti te 'mṛtam LiP_1,56.16b
pītvā ca kṛtrimaṃ kṣīraṃ LiP_1,107.10a
pītvā nṛtyāmṛtaṃ śaṃbhor LiP_1,106.26a
pītvārdhamāsaṃ gacchanti LiP_1,56.13a
pītvā sthitaṃ yathākāmaṃ LiP_1,107.5a
pīyamānāḥ kalāḥ kramāt LiP_1,56.11b
pīvaraścāndhakārakaḥ LiP_1,46.30d
pīvaraḥ pīvarasya ca LiP_1,46.32d
pīvarīṃ pṛthivīsamām LiP_1,5.42b
pucchenaiva samābadhya LiP_1,96.19a
puṭake puṭake madhu LiP_1,39.28b
puṇḍarīkanibhekṣaṇaḥ LiP_1,64.19b
puṇḍarīkamavasthitam LiP_1,86.63b
puṇḍarīkājinaṃ dorbhyāṃ LiP_1,76.32a
puṇḍarīkātparaścāpi LiP_1,53.16a
puṇḍarīko mahāgiriḥ LiP_1,53.15d
puṇḍradeśeṣu patitā LiP_1,54.57c
puṇyakīrtiranāmayaḥ LiP_1,98.128b
puṇyakṛt puṇyagauravāt LiP_1,86.18b
puṇyadikpravahāṃ sadā LiP_1,92.127b
puṇyapāpaparikṣayaḥ LiP_1,86.103d
puṇyamācamanaṃ kuryād LiP_1,26.24a
puṇyalokāstu saptaite hy LiP_1,53.43c
puṇyavṛkṣakṣayāttadvad LiP_1,86.39a
puṇyaśravaṇakīrtanaḥ LiP_1,98.84b
puṇyaśloko nṛpottamaḥ LiP_1,69.5b
puṇyasthānasthitāṃ puṇyāṃ LiP_1,92.127a
puṇyaṃ parvasu parvasu LiP_1,92.133d
puṇyaṃ vedaiḥ samanvitam LiP_1,96.117b
puṇyaṃ śatayugairapi LiP_1,77.24b
puṇyā devarṣisatkṛtāḥ LiP_1,67.26b
puṇyānāmitihāsānāṃ LiP_1,26.28a
puṇyān vaivāhikān mantrān LiP_1,103.36c
puṇyā pāpapramocanī LiP_1,92.87b
puṇyāśrameṣu sarveṣu LiP_1,85.107c
puṇyāḥ karmavaśāyuṣaḥ LiP_1,52.25b
puṇye tvāmravane śubhe LiP_1,49.61d
puṇye dāruvane purā LiP_1,29.39d
puṇyairdravyairmahādevaṃ LiP_1,27.34a
puṇyaiścaiva tathā mantrair LiP_1,26.40c
puṇyau janapadau śubhau LiP_1,53.25b
putra āsīd damaḥ kila LiP_1,63.56d
putrakāmasya vai prabhoḥ LiP_1,14.3b
putrakāmo bahūn sutān LiP_1,82.113d
putrajīvaphalair daśa LiP_1,85.109d
putratrayamabhūttasya LiP_1,65.26a
putratvameva nandīśa LiP_1,42.33c
putratvaṃ vyañjayettasya LiP_1,89.112c
putradarśanatatparam LiP_1,64.94d
putradarśanaparāmimāṃ prabho LiP_1,64.57d
putradāragṛhādibhiḥ LiP_1,77.3b
putra pāhi mahābāho LiP_1,42.33a
putra putra bhavamarcayeti ca LiP_1,64.70d
putrapautrasamanvitaḥ LiP_1,94.25d
putrapautrādivardhanam LiP_1,96.120d
putrapremṇābhyaṣiñcacca LiP_1,43.38a
putram āliṅgya sādaram LiP_1,107.6d
putramicchāmi sattama LiP_1,42.9d
putramicchāmi suvrata LiP_1,37.5d
putra vai lokasaṃmatāḥ LiP_1,23.26d
putrasaṃkrāmitaśrīko LiP_1,47.25c
putrasaṃkrāmitaśrīstu LiP_1,67.14a
putrastu rukmakavaco LiP_1,68.30a
putraste 'yamiti procya LiP_1,43.37a
putrasnehamiti procya LiP_1,41.9c
putrasyātīva vihvalā LiP_1,64.66b
putraṃ dāsyāmi viprarṣe LiP_1,37.6a
putraṃ putravatāṃ śreṣṭhaṃ LiP_1,71.122a
putraḥ karmabhir anvitaḥ LiP_1,68.24b
putraḥ putraśatasya tu LiP_1,66.48d
putraḥ sarvaguṇopeto LiP_1,69.4c
putrāṇāṃ ṣaṣṭisāhasraṃ LiP_1,5.43c
putrā dyutimatastu vai LiP_1,46.30b
putrā dvādaśa jajñire LiP_1,70.280d
putrānutpādya tādṛśān LiP_1,77.96b
putrānutpādya suvratān LiP_1,29.71d
putrārthaṃ caiva nārīṇāṃ LiP_1,104.6a
putrārthaṃ pūjito haraḥ LiP_1,69.68b
putrārthaṃ bhagavāṃstatra LiP_1,108.4a
putrārthaṃ śaṃkarārcanam LiP_1,2.43d
putrāṃstasmāddvijottamāḥ LiP_1,63.63b
putrāṃstānabhiṣicya vai LiP_1,47.11d
putrāṃstāndhyāyataḥ prabhoḥ LiP_1,70.208d
putrāṃstāsāṃ vadāmi vaḥ LiP_1,65.3b
putrīkṛtā satī yā sā LiP_1,5.27a
putrīṃ ca pulahācchubhām LiP_1,5.41b
putrīṃ cānyāṃ dṛṣadvatīm LiP_1,5.43b
putrīṃ sākṣāttapasvinīm LiP_1,102.16b
putreṇa laṅghitāmājñāṃ LiP_1,95.12a
putreṇa lokāñjayatīty LiP_1,64.102c
putrebhyo nāhuṣastadā LiP_1,67.13d
putreṣu dāreṣu gṛheṣu nṝṇāṃ LiP_1,78.26a
putreṣveteṣu sarveṣu LiP_1,69.65c
putrairvai mānasaiḥ saha LiP_1,41.7d
putraiḥ pautraistvihaiteṣāṃ LiP_1,6.2c
putro gotrakaro mahyaṃ LiP_1,63.49c
putrotpādanameva ca LiP_1,2.22b
putro navarathaḥ kila LiP_1,68.44b
putro bhava mamārighna LiP_1,20.54c
putro me tvaṃ bhava brahman LiP_1,20.57a
putro yastvanuvarteta LiP_1,67.7c
putro 'yutāyuṣo dhīmān LiP_1,66.23c
putro viśvasahastasya LiP_1,66.31c
putro 'si jagatāṃ yasmāt LiP_1,42.27a
putrau dvau kulanandanau LiP_1,69.28d
putrau dvau lokasaṃmatau LiP_1,70.276d
putrau putravatāṃ varau LiP_1,46.23b
putrau vidarbharājasya LiP_1,68.39a
punaranyaḥ pravṛttastu LiP_1,14.1c
punaranye maharṣayaḥ LiP_1,70.289b
punaranye mahāgrahāḥ LiP_1,57.20b
punaraṣṭaguṇaścāpi LiP_1,88.14c
punaraṣṭaprakāśāya LiP_1,72.135c
punaraṣṭavidhāya te LiP_1,72.136b
punaraṣṭābhir īśānaṃ LiP_1,77.72a
punar asmin yugāntike LiP_1,24.11b
punarācamanīyakam LiP_1,27.47d
punarācamya vidhivad LiP_1,25.19c
punarāvṛttidurlabham LiP_1,12.15d
punarāvṛttidurlabham LiP_1,23.7b
punarāvṛttidurlabham LiP_1,23.12d
punarāvṛttidurlabham LiP_1,23.18b
punarāvṛttidurlabham LiP_1,23.35b
punarāvṛttidurlabham LiP_1,23.48b
punarāvṛttidurlabham LiP_1,24.23b
punarāvṛttidurlabham LiP_1,24.27b
punarāvṛttidurlabham LiP_1,24.31b
punarāvṛttidurlabham LiP_1,24.35b
punarāvṛttidurlabham LiP_1,24.43b
punarāvṛttidurlabham LiP_1,24.47d
punarāvṛttidurlabham LiP_1,24.133b
punarāvṛttivarjitam LiP_1,79.24d
punar āśramam āgatya LiP_1,90.9a
punarāha dvijottamaḥ LiP_1,36.74d
punarāha pitāmahaḥ LiP_1,23.49b
punarāha mahādevaḥ LiP_1,13.8a
punarutthānameva ca LiP_1,36.30d
punarutthāya taṃ hantuṃ LiP_1,100.28c
punarutpāditās tathā LiP_1,89.99d
punareva mahādevaṃ LiP_1,12.13c
punarevābhyapūjayat LiP_1,70.225b
punarehyehi putraka LiP_1,64.26b
punarjanma na vidyate LiP_1,85.141d
punardakṣaḥ prajāpatiḥ LiP_1,63.7d
punardevīṃ ca pārvatīm LiP_1,106.27d
punardehaṃ viśodhayet LiP_1,25.15b
punardvādaśadhā dvijāḥ LiP_1,88.4b
punarnārāyaṇaḥ svayam LiP_1,19.8b
punarnirīkṣya yogeśaṃ LiP_1,92.111c
punarnirvedamāpannaś LiP_1,90.15e
punarbāhye ca daśabhiḥ LiP_1,77.72c
punarbhavānyāḥ pādau ca LiP_1,64.90a
punarbhūyo namonamaḥ LiP_1,96.94d
punarme vaktumarhasi LiP_1,92.35d
punaryathāgataṃ vīrā LiP_1,71.60c
punarliṅgasya sambhavaḥ LiP_1,2.12b
punarliṅgodbhavaścaiva LiP_1,2.16c
punarlobhakṛtena vai LiP_1,39.30d
punarlobhāvṛtāstu tāḥ LiP_1,39.29d
punarvasupuṣyasārpakāḥ LiP_1,82.78b
punarvai praviśaty apaḥ LiP_1,59.18b
punaścakre vapuḥ śubham LiP_1,92.118d
punaś ca viśvarūpatvaṃ LiP_1,23.22c
punaścātha prajāpatiḥ LiP_1,70.223b
punaścāpaśyadūrddhvataḥ LiP_1,17.82b
punastathāṣṭasāhasraṃ LiP_1,4.39c
punastadvai yathākramam LiP_1,40.90b
punastaṃ saṃśayānvitāḥ LiP_1,59.1b
punastānsūryavarcasaḥ LiP_1,63.9b
punastu prārthayāmāsa LiP_1,96.95c
punastuṣṭuvurīśānaṃ LiP_1,31.46c
punaḥ kalpāntare prabhuḥ LiP_1,41.37d
punaḥ kṛtayuge tu vai LiP_1,40.75d
punaḥ papraccha deveśaṃ LiP_1,39.1c
punaḥpākena mṛnmayam LiP_1,89.65d
punaḥ pītastanāḥ smṛtāḥ LiP_1,23.40d
punaḥ puṇyavivṛddhaye LiP_1,25.21d
punaḥ putrāṃstapodhanaḥ LiP_1,63.74d
punaḥ praṇamya deveśaṃ LiP_1,24.1c
punaḥ prāha ca śaṅkaram LiP_1,24.142b
punaḥ prāha śacīpatim LiP_1,37.12d
punaḥ prāha sa sarvāṃstāṃs LiP_1,71.46c
punaḥ prāha sudarśanaḥ LiP_1,29.50b
punaḥ prāha haro harim LiP_1,19.10b
punaḥ śaravaṇaṃ prāpya LiP_1,65.21a
punaḥ śṛṇu girīśvarān LiP_1,49.21b
punaḥ ṣoḍaśadhā kramāt LiP_1,86.120d
punaḥ ṣoḍaśadhā caiva LiP_1,1.23c
punaḥ sampūjya śaṅkaram LiP_1,79.21b
punaḥ samprekṣya deveśaṃ LiP_1,24.149c
punaḥ sasarja bhagavān LiP_1,41.1a
punaḥ sṛṣṭe carācare LiP_1,16.2b
punaḥ so 'tha vyakalpayat LiP_1,70.137d
punaḥ saureṣu parvasu LiP_1,61.31d
punaḥ sthānābhimāninaḥ LiP_1,70.178b
punaḥ snātvā parityajya LiP_1,25.17a
punaḥ svārociṣe 'ntare LiP_1,2.19b
punnāgeṣu dvijaśatavirutaṃ LiP_1,92.31a
punnāmno narakāttrāti LiP_1,5.31c
pumānpradhānapramukhāś ca sapta LiP_1,53.53b
pumāṃsaṃ dakṣiṇe labhet LiP_1,89.119b
pumiti narakasyākhyā LiP_1,89.113a
puraghnāya suśastrāya LiP_1,21.58c
puratrayanivāsinaḥ LiP_1,71.80b
puratrayavināśaṃ ca LiP_1,71.119a
puratrayavināśāya LiP_1,71.44c
puratrayavināśāya LiP_1,71.77c
puratrayasyāsya samīpavartī LiP_1,72.98a
puratrayaṃ ca viprendrāḥ LiP_1,72.74e
puratrayaṃ caiva jagattrayaṃ ca LiP_1,72.154b
puratrayaṃ tatra vibhāti samyak LiP_1,72.100b
puratrayaṃ dagdhumaluptaśakteḥ LiP_1,72.96c
puratrayaṃ dagdhumasau jagāma LiP_1,72.50d
puratrayaṃ praviśyaiva LiP_1,71.24c
puratrayaṃ virūpākṣas LiP_1,72.111a
puratrayāgninā dagdhā hy LiP_1,71.38c
puratraye tadā jāte LiP_1,71.24a
puradviṣaḥ śakrapurogamāś ca LiP_1,80.42f
puraścaraṇajāpī vā LiP_1,85.100a
puraścaraṇameva ca LiP_1,85.97d
purastāttava deveśa LiP_1,16.27c
purastātsaṃsthitāya ca LiP_1,72.149b
purastādasṛjaddevaḥ LiP_1,5.9a
purastādasṛjaddevaḥ LiP_1,38.11c
purastādbṛṃhate caiva LiP_1,21.50a
purastān munibhiḥ saha LiP_1,92.160b
purastān munibhiḥ saha LiP_1,92.165d
purasya madhye puruhūtapūrvāḥ LiP_1,80.43b
purasya saṃbhavaḥ sarvo LiP_1,71.5c
puraṃ teṣāṃ mahātmanām LiP_1,71.19d
puraṃ dagdhumihārhasi LiP_1,72.109b
puraṃ dagdhuṃ maheśvaraḥ LiP_1,71.1d
puraṃ praveśayāmāsa LiP_1,103.38a
puraṃ bhadravaṭaṃ prāpya LiP_1,24.118c
puraṃ ratnamayaṃ śubham LiP_1,103.3d
puraṃ ramyaṃ yamasya ca LiP_1,48.24b
puraṃ rudrapurī nāma LiP_1,51.29a
puraṃ śaṃbhoḥ suśobhanam LiP_1,80.22d
purākṛtaṃ viśvasṛjā stavaṃ ca LiP_1,81.58a
purā kailāsaśikhare LiP_1,80.2a
purā gītā yayātinā LiP_1,67.15b
purā caiva prakāśitam LiP_1,92.118b
purā jambūkarūpeṇa LiP_1,92.95a
purā jambhārivikramam LiP_1,97.1b
purā jalandharaṃ hantuṃ LiP_1,98.15a
purāṇakaraṇaṃ caiva LiP_1,2.30c
purāṇanyāyamīmāṃsā- LiP_1,72.14a
purāṇapuruṣottamam LiP_1,11.1d
purāṇapuruṣo 'vyayaḥ LiP_1,20.70b
purāṇavṛṣabhāya ca LiP_1,21.19b
purāṇasaṃhitākartā LiP_1,64.117c
purāṇasaṃhitāṃ divyāṃ LiP_1,1.13a
purāṇasaṃhitāṃ puṇyāṃ LiP_1,1.11a
purāṇaṃ laiṅgam uttamam LiP_1,2.1d
purāṇaṃ vaktumarhasi LiP_1,1.15d
purāṇaṃ vai parāśaraḥ LiP_1,64.121b
purāṇaṃ vyājahāra saḥ LiP_1,1.17d
purāṇaḥ puṇyakṛttamaḥ LiP_1,65.129b
purāṇāṃ tu sahasrāṇi LiP_1,50.14a
purāṇi tena kālena LiP_1,72.102c
purāṇi trīṇi viprendrās LiP_1,71.23c
purāṇi daśa pañca ca LiP_1,50.3d
purāṇe niścayaṃ gatāḥ LiP_1,70.183d
purāṇe śiva ucyate LiP_1,3.10d
purāṇeṣu dṛḍhavratau LiP_1,66.24d
purāṇe 'sminnirucyate LiP_1,70.106d
purāṇau lokasākṣiṇau LiP_1,70.172d
purāṇau lokasākṣiṇau LiP_1,70.193d
purāṇyuddiśya khasthāni LiP_1,72.33c
purāṇyetāni cānagha LiP_1,71.16d
purātīva sudāruṇam LiP_1,36.49b
purātha sūkaraḥ kaścit LiP_1,77.58c
purā dagdhaṃ puratrayam LiP_1,70.347b
purā dattavarastayoḥ LiP_1,37.36d
purā dāruvane vibho LiP_1,29.1b
purā devāsure yuddhe LiP_1,63.80c
purā devena rudreṇa LiP_1,85.4a
purā devair anuṣṭhitam LiP_1,81.1d
purā dohapravartanam LiP_1,2.45b
purāntago yadā bhānuḥ LiP_1,54.6a
purāndhaka iti khyātas LiP_1,93.4a
purāndhakāgnidakṣāṇāṃ LiP_1,2.50a
purāndhakāsureśasya LiP_1,94.3c
purā pitāmahenāpi LiP_1,10.43c
purā puratrayaṃ dagdhuṃ LiP_1,80.48a
purā brahmā caturmukhaḥ LiP_1,96.31b
purābhiṣicya puṇyātmā LiP_1,58.16c
purā bhūmau dvijāgryeṇa LiP_1,29.44c
purā mamājñā madvaktrāt LiP_1,87.9a
purā mahendradāyādād LiP_1,37.14a
purā mātrā tu kathitaṃ LiP_1,107.44a
purā labdhaṃ hi śaṅkarāt LiP_1,62.37b
purā liṅgodbhavaṃ bījaṃ LiP_1,20.78c
purā vaḥ kathitaṃ sarvaṃ LiP_1,45.7a
purā viṣṇuṃ ca pālitam LiP_1,2.23b
purāvyaktā svabhāvataḥ LiP_1,3.11d
purā sanatkumāreṇa LiP_1,80.59c
purā sanatkumāreṇa LiP_1,81.2c
purā sākṣānmaheśvaraḥ LiP_1,93.16d
purā himavatā svayam LiP_1,92.85b
purā hṛtagatervibhoḥ LiP_1,2.39d
puri śete sudurgrāhyas LiP_1,88.46c
purī paramaśobhanā LiP_1,65.27d
purīṃ vārāṇasīṃ divyām LiP_1,103.71c
purukutsasya dāyādas LiP_1,65.41c
puruṇā ca kṛtaṃ vākyaṃ LiP_1,67.5a
puruṇā dvijasattamāḥ LiP_1,66.80d
purutvān puruṣottamaḥ LiP_1,68.48b
puruṣatve hyudāsīnas LiP_1,70.91c
puruṣarūpāya puruṣaikatatpuruṣāya vai namaḥ LiP_1,95.50/b
puruṣastvaṃ jagannātho LiP_1,36.5a
puruṣasya dvijottama LiP_1,35.21d
puruṣaṃ cātmasaṃbhavam LiP_1,71.73b
puruṣaṃ paramātmānaṃ LiP_1,6.29c
puruṣaṃ paramātmānaṃ LiP_1,17.24a
puruṣaṃ pratyapadyata LiP_1,70.271d
puruṣaṃ yugalaṃ tathā LiP_1,73.16b
puruṣaṃ sarvabhūtānāṃ LiP_1,88.44c
puruṣaṃ hṛdayāttathā LiP_1,76.10b
puruṣaḥ padmalocanaḥ LiP_1,98.27d
puruṣaḥ puṇḍarīkākṣo LiP_1,70.92c
puruṣaḥ pūrvajaḥ pitā LiP_1,98.137b
puruṣaḥ sūkṣmabhāvāttu LiP_1,88.28c
puruṣādhiṣṭhitatvācca LiP_1,70.52a
puruṣādhiṣṭhitasya ca LiP_1,3.15b
puruṣādhiṣṭhito mayā LiP_1,3.39b
puruṣāya namonamaḥ LiP_1,95.38d
puruṣāya mahātmane LiP_1,21.27d
puruṣāya mahātmane LiP_1,21.35b
puruṣāya mahātmane LiP_1,87.22d
puruṣāyācyutaḥ svayam LiP_1,71.77b
puruṣāyopadiśya tu LiP_1,71.75b
puruṣārthapradānāya LiP_1,95.51a
puruṣālpaṃ bahustrīkaṃ LiP_1,40.19c
puruṣāś ca vināyaka LiP_1,105.19b
puruṣāsyaṃ purātanam LiP_1,17.89d
puruṣāḥ pañca ṣaṣṭistu LiP_1,69.7c
puruṣeṇa muniśreṣṭhā LiP_1,81.16a
puruṣairudyatāyudhaiḥ LiP_1,91.20b
puruṣo nātra saṃśayaḥ LiP_1,85.205b
puruṣo bhagavānkṛṣṇo LiP_1,69.50c
puruṣo bhogasaṃbandhāt LiP_1,70.15c
puruṣo manurucyate LiP_1,70.272b
puruṣo malinaḥ smṛtaḥ LiP_1,86.102d
puruṣo 'rkasamadyutiḥ LiP_1,70.325d
puruṣo 'rkasamaprabhaḥ LiP_1,70.62b
puruṣo liṅgamucyate LiP_1,75.9b
puruṣo vai mahādevo LiP_1,28.22a
puruṣo 'si pure śeṣe LiP_1,88.88a
puruhūtaṃ puruṣṭutam LiP_1,6.29d
puruhūtaṃ puruṣṭutam LiP_1,17.24b
puruhūtaḥ puruṣṭutaḥ LiP_1,98.97d
puruṃ putraṃ kanīyasam LiP_1,66.81b
pure vāpyathavā gṛhe LiP_1,70.342b
pureśayo guhāvāsī LiP_1,21.79a
pure śete puraṃ dehaṃ LiP_1,28.5a
pureṣu rākṣasānāṃ ca LiP_1,64.52a
puraikā muniśārdūlāḥ LiP_1,71.87c
puropamanyunā sūta LiP_1,107.1a
pulastyasya mṛgāḥ putrāḥ LiP_1,63.66c
pulastyasya vadāmi vaḥ LiP_1,63.55b
pulastyasyājñayā guroḥ LiP_1,2.30d
pulastyaṃ ca tathodānād LiP_1,70.188c
pulastyaṃ pulahaṃ kratum LiP_1,5.10b
pulastyaṃ pulahaṃ kratum LiP_1,38.12d
pulastyaṃ pulahaṃ kratum LiP_1,70.182d
pulastyaḥ pulahaḥ kratuḥ LiP_1,33.21b
pulastyaḥ pulaho 'gastyo LiP_1,98.101a
pulastyādyāḥ kauśikāntā LiP_1,55.39c
pulastyāya sa rājarṣis LiP_1,63.58c
pulastyena yaduktaṃ te LiP_1,64.120a
pulastyo 'trir vasiṣṭhaś ca LiP_1,70.290a
pulastyo brahmaṇaḥ sutaḥ LiP_1,64.114b
pulahaś ca prajāpatiḥ LiP_1,55.45d
pulahaścātrireva ca LiP_1,55.26b
pulineṣu śubheṣu ca LiP_1,31.23d
pulomā surasā caiva LiP_1,103.4c
puṣkaradvīpavistāra- LiP_1,53.27c
puṣkarasya samena tu LiP_1,53.28b
puṣkaraṃ cāntarikṣaṃ vai LiP_1,72.6a
puṣkaraṃ nimiṣaṃ caiva LiP_1,92.128c
puṣkaraḥ parivāritaḥ LiP_1,53.27b
puṣkaraḥ sthapatiḥ sthitaḥ LiP_1,65.115b
puṣkarāccaturānanaḥ LiP_1,20.31d
puṣkarādyāś ca sasṛjuḥ LiP_1,64.51c
puṣkarādyāḥ patākāś ca LiP_1,72.16c
puṣkarādhipatiṃ cakre LiP_1,46.22a
puṣkarāvartakādyāstu LiP_1,75.11a
puṣkare jātasaṃbhramaḥ LiP_1,20.41b
puṣkare parvataḥ śrīmān LiP_1,53.19c
puṣkare savanasyāpi LiP_1,46.22c
puṣṭirmedhā kriyā tathā LiP_1,70.285d
puṣṭiś ca prakṛtiryasmāt LiP_1,35.21c
puṣṭyā lobhaḥ sutaścāpi LiP_1,70.295c
puṣpaketau munīśvarāḥ LiP_1,50.14d
puṣpakośaḥ praśailaś ca LiP_1,49.55c
puṣpadaṃṣṭraśubhānanāḥ LiP_1,63.36d
puṣpadhūpādibhiḥ śubhaiḥ LiP_1,81.37b
puṣpamālādharaṃ saumyaṃ LiP_1,27.20c
puṣparāgeṇa puṣyake LiP_1,81.22b
puṣpavarṣaṃ ca khecarāḥ LiP_1,64.51d
puṣpavarṣaṃ ca khecarāḥ LiP_1,71.149d
puṣpahiṃsā dvijottamāḥ LiP_1,78.14d
puṣpaṃ mūlaṃ phalaṃ kutaḥ LiP_1,60.12d
puṣpākṣatādibhiḥ pūjya LiP_1,77.100c
puṣpāṇi vividhāni ca LiP_1,27.14d
puṣpeṣu gandhavatsūkṣmaḥ LiP_1,35.21a
puṣpair ācitabhūtalam LiP_1,92.30d
puṣpairdivyaiḥ śubhataratamair bhūṣayāmāsa bhaktyā LiP_1,92.33d
puṣpairnānāvidhaistatra LiP_1,71.151c
puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣair LiP_1,92.33a
puṣpaiś ca vāsitaiścaiva LiP_1,40.15c
puṣpoḍupavahābhiś ca LiP_1,51.6a
puṣpotkaṭā balākā ca LiP_1,63.60c
puṣpotkaṭā hyajanayat LiP_1,63.63a
puṣpotkarānilavighūrṇitavāriramyaṃ LiP_1,92.28a
puṣpotkarairupacitaṃ suviśālaśākhaiḥ LiP_1,92.29d
puṣpodyānaiś ca śobhanaiḥ LiP_1,80.28d
puṣyamāse ca sampūjya LiP_1,83.14c
puṣyamāse tu vai śūlaṃ LiP_1,84.26a
puṣyayoge tvanuprāpte LiP_1,72.109a
puṣyayoge 'pi samprāpte LiP_1,72.105c
puṃliṅgaṃ nīlalohitaḥ LiP_1,5.30b
puṃlliṅgaṃ puruṣo viprā LiP_1,33.4a
puṃsastrāṇānvitaṃ putraṃ LiP_1,89.113c
puṃsāṃ tu puruṣaḥ śrīmān LiP_1,75.12c
puṃsāṃ paśupatirdevaś LiP_1,86.131a
puṃsāṃ saṃmūḍhacittānām LiP_1,86.10c
puṃstvaṃ prāpa ca yā purā LiP_1,65.19d
puṃstvaṃ prāptā tvilā purā LiP_1,65.20b
pūjanīyaś ca sarvathā LiP_1,35.8b
pūjanīyaḥ śivo nityaṃ LiP_1,73.6a
pūjanīyo mahādevo LiP_1,73.11a
pūjayanti gaṇeśvaram LiP_1,105.29b
pūjayā ca mahādhiyaḥ LiP_1,31.26b
pūjayā tasya saṃtuṣṭo LiP_1,36.1a
pūjayātīva bhāvitāḥ LiP_1,82.50b
pūjayā bhogasaṃpattir LiP_1,71.70c
pūjayāmāsa ca śivaṃ LiP_1,98.24c
pūjayāmāsa cāvyayam LiP_1,95.3b
pūjayāmāsa paṅkajaiḥ LiP_1,98.160b
pūjayāmāsa puṇyātmā LiP_1,30.5a
pūjayāmāsa bhāvena LiP_1,98.162c
pūjayāmāsa śaṅkaram LiP_1,98.21b
pūjayāmāsa śaṅkaram LiP_1,98.25d
pūjayāmāsurīśvaram LiP_1,73.29b
pūjayā śatasāhasram LiP_1,92.173a
pūjayecca yathālābhaṃ LiP_1,31.19a
pūjayeccaiva śaṃkaram LiP_1,83.22b
pūjayecchivasāyujyaṃ LiP_1,43.48c
pūjayet paramātmānaṃ LiP_1,29.73a
pūjayetparameśvaram LiP_1,25.9d
pūjayetparameśvaram LiP_1,27.4d
pūjayetsarvadevāṃś ca LiP_1,84.63c
pūjayed anagho dvijāḥ LiP_1,98.194d
pūjayeddevadeveśaṃ LiP_1,81.37c
pūjayeddhyānavidyayā LiP_1,28.2d
pūjayedyaḥ śivaṃ rudraṃ LiP_1,79.24a
pūjayenmāṃ sadā bhaktyā LiP_1,92.168a
pūjayelliṅgamūrdhani LiP_1,27.52b
pūjāprakaraṇaṃ tasmai LiP_1,24.146a
pūjāphalamimaṃ teṣām LiP_1,71.137c
pūjālakṣaṇasaṃyutam LiP_1,31.17b
pūjāsthānaṃ praviśya ca LiP_1,27.2b
pūjāṃ kṛtvā prayatnataḥ LiP_1,84.64b
pūjāṃ nityaṃ prayuñjate LiP_1,51.16d
pūjitastatra śaṃkaraḥ LiP_1,51.19b
pūjitaṃ yatpurā vatsa LiP_1,43.22a
pūjitaṃ vatsaroṣitam LiP_1,85.92b
pūjitaṃ vā mahādevaṃ LiP_1,79.26a
pūjito vai mahādevaḥ LiP_1,51.18a
pūjya cālpataraṃ hṛdi LiP_1,71.141d
pūjyamānamathāpi vā LiP_1,79.26b
pūjyaś ca puruṣottamaḥ LiP_1,36.17d
pūjyaścaiva surāsuraiḥ LiP_1,98.183b
pūjyaḥ pañcāsyarūpeṇa LiP_1,10.49c
pūjyaḥ saṃbhāṣya eva ca LiP_1,79.3d
pūjyo dṛśyastvamīśvaraḥ LiP_1,10.39d
pūjyo bhavati rudrasya LiP_1,98.193a
pūjyo liṅge na saṃdehaḥ LiP_1,10.52a
pūtanāmātṛbhis tathā LiP_1,70.344b
pūtābhir vastracakṣuṣā LiP_1,89.50b
pūyaśoṇitabhakṣaṇam LiP_1,88.59d
pūyaśoṇitasampūrṇaṃ LiP_1,65.8c
pūrayañchivamandiram LiP_1,77.103d
pūritaṃ pūrakeṇaiva LiP_1,41.21a
pūruṃ sa sutam ātmanaḥ LiP_1,67.11b
pūrū rājye 'bhiṣicyate LiP_1,67.8b
pūrorvaṃśasya rājñastu LiP_1,66.71c
pūrṇacandrasamaprabhaiḥ LiP_1,71.125b
pūrṇabhadrastathaiva ca LiP_1,103.23b
pūrṇabhadreśvaro mālī LiP_1,82.53a
pūrṇamāsaṃ tu mārīcaṃ LiP_1,5.40a
pūrṇaṃ yugasahasraṃ vai LiP_1,70.112a
pūrṇaḥ pūrayitā puṇyaḥ LiP_1,98.127c
pūrṇā śatasahasrāṇām LiP_1,54.12a
pūrṇāsitajalā śubhā LiP_1,43.33d
pūrṇe kaliyuge prabhuḥ LiP_1,40.58b
pūrṇenduvadanāṃ hasan LiP_1,10.41b
pūrṇe haimavatī śubhā LiP_1,101.3d
pūrbuddhiḥ khyātirīśvaraḥ LiP_1,70.12b
pūrvakarmaṇi dehinaḥ LiP_1,88.66b
pūrvakalpasamudbhūtāñ LiP_1,85.27a
pūrvacittiriti khyātā LiP_1,55.33c
pūrvajanmani cāsmābhir LiP_1,107.44c
pūrvajanmani puṇyabhāk LiP_1,86.150b
pūrvajanmani yaddattaṃ LiP_1,107.15c
pūrvajanmani viṣṇostu LiP_1,40.57c
pūrvataś cāyatāvetāv LiP_1,49.22c
pūrvataś cāyatāvetāv LiP_1,49.24c
pūrvataḥ padmarāgābho LiP_1,48.8a
pūrvadevāmarāṇāṃ ca LiP_1,76.41a
pūrvadevāś ca devāś ca LiP_1,72.106c
pūrvadevāś ca pāpinaḥ LiP_1,72.107b
pūrvadevaiḥ samākīrṇaṃ LiP_1,45.18c
pūrvadvārasamīpasthaṃ LiP_1,92.150a
pūrvamārādhitaḥ prāha LiP_1,42.10a
pūrvamārādhito vipra LiP_1,42.11a
pūrvamūrtiryaśodharaḥ LiP_1,98.145b
pūrvameva samākhyātā LiP_1,61.39c
pūrvavaccākarotprabhuḥ LiP_1,4.61d
pūrvavaccākarotprabhuḥ LiP_1,38.8b
pūrvavatkārayedyastu LiP_1,77.25a
pūrvavatpadmasaṃbhavaḥ LiP_1,70.184d
pūrvavatpuruṣācchivāt LiP_1,41.6b
pūrvavatsthāpayāmāsa LiP_1,4.61a
pūrvavatsthāpayāmāsa LiP_1,38.7c
pūrvasyāṃ diśi parvatau LiP_1,49.4b
pūrvasyāṃ diśi parvatau LiP_1,49.21d
pūrvaṃ kṛtayugaṃ nāma LiP_1,4.24c
pūrvaṃ tena vinirjitāḥ LiP_1,106.7b
pūrvaṃ nikāmacārāstā hy LiP_1,39.34a
pūrvaṃ pāśupataṃ hyetan LiP_1,34.11c
pūrvaṃ vipra carācaram LiP_1,28.27d
pūrvaṃ svāyaṃbhuve 'ntare LiP_1,40.51d
pūrvaṃ svāyaṃbhuve 'ntare LiP_1,46.44d
pūrvākhyāsu jagadguruḥ LiP_1,61.44b
pūrvādi cordhvaparyantaṃ LiP_1,85.73c
pūrvāya prathamāya ca LiP_1,21.4b
pūrvāṣāḍhā tathaiva ca LiP_1,82.79d
pūrvāhṇo nairṛte dvijāḥ LiP_1,54.9b
pūrve kirātāstasyānte LiP_1,52.29a
pūrve caitrarathaṃ nāma LiP_1,49.35c
pūrveṇa mandarasyaite LiP_1,49.44a
pūrve tu mandaro nāma LiP_1,49.27c
pūrveṣāṃ sṛṣṭirucyate LiP_1,63.2b
pūrvoktamakhilaṃ kṛtvā LiP_1,84.10a
pūrvoktamakhilaṃ kṛtvā LiP_1,84.26c
pūrvoktamakhilaṃ puṇyaṃ LiP_1,77.74a
pūrvoktamakhilaṃ bhavet LiP_1,84.48b
pūrvoktamakhilaṃ bhavet LiP_1,84.51d
pūrvoktavidhinā tataḥ LiP_1,84.7d
pūrvoktātsa viśiṣyate LiP_1,89.19d
pūrvotpannau paraṃ tebhyaḥ LiP_1,70.193a
pūrvotpannau purā tebhyaḥ LiP_1,70.172a
pūrvo manurna cakṣāma LiP_1,65.6c
pūṣadantavināśāya LiP_1,21.59a
pūṣā dantān daśan dantair LiP_1,102.38a
pūṣṇaścaivaṃ nyapātayat LiP_1,100.17b
pūṣṇo dantavināśanaḥ LiP_1,82.101b
pṛthaktvaṃ cāpṛthaktvaṃ ca LiP_1,75.24c
pṛthakpaśutvaṃ devānāṃ LiP_1,72.35a
pṛthakpṛthagajodbhavam LiP_1,100.50d
pṛthakpṛthaganuttamaiḥ LiP_1,71.27d
pṛthak strī puruṣaḥ pṛthak LiP_1,70.326d
pṛthagdehavibhāvanāt LiP_1,70.334b
pṛthivī cāntarikṣaṃ ca LiP_1,45.8a
pṛthivījalasaṃśritaḥ LiP_1,59.9b
pṛthivī pañcalakṣaṇā LiP_1,17.68d
pṛthivī varuṇas tathā LiP_1,86.78b
pṛthivīvyāpine namaḥ LiP_1,18.8d
pṛthivīṃ krūrakarmaṇaḥ LiP_1,40.59d
pṛthivīṃ ca samāṃ kṛtvā LiP_1,70.132c
pṛthivīṃ pādamūlāttu LiP_1,76.12a
pṛthivīṃ pṛthivīdharaḥ LiP_1,70.129d
pṛthivīṃ bhājanaṃ kṛtvā LiP_1,83.5a
pṛthivyāmantarikṣe ca LiP_1,70.319c
pṛthivyāmeva taṃ vidyād LiP_1,70.51a
pṛthivyāṃ pṛthumīśānaṃ LiP_1,58.15a
pṛthivyāṃ yāni puṇyāni LiP_1,92.133a
pṛthivyāṃ sarvatīrthāni LiP_1,92.125c
pṛthivyāṃ sarvaratnānām LiP_1,69.14a
pṛthivyāṃ so 'cinod girīn LiP_1,70.132d
pṛthivyāḥ pravibhāgāya LiP_1,70.132a
pṛthivyuddharaṇaṃ tathā LiP_1,2.8b
pṛthivyuddharaṇārthāya LiP_1,70.126c
pṛthivyai cāntarikṣāya LiP_1,18.8c
pṛthurukmastadāśrayāt LiP_1,68.34b
pṛthulāstoyabindavaḥ LiP_1,20.36b
pṛthoḥ sutāyāṃ sambhūto LiP_1,63.90c
pṛṣadaśvo nabhoyoniḥ LiP_1,98.106a
pṛṣito nāma viśrutaḥ LiP_1,66.51b
pṛṣito hiṃsayitvā gāṃ LiP_1,66.52a
pṛṣṭaḥ praśnavatāṃ vare LiP_1,10.43d
pṛṣṭaḥ śailādirādarāt LiP_1,81.2d
pṛṣṭo naivāpi gūhati LiP_1,10.17d
pṛṣṭhataścaraṇāṃbujam LiP_1,76.49d
pṛṣṭhataḥ pārśvataścaiva LiP_1,17.48a
pṛṣṭhato vā dvijottamāḥ LiP_1,77.99d
pṛṣṭhenāpi virājitam LiP_1,44.27b
peṣakaḥ prabhusaṃjñakaḥ LiP_1,82.102b
peṣaṇe toyasaṃgrahe LiP_1,78.5d
paitāmahamimaṃ stavam LiP_1,41.33b
paitāmaho vahnirasuḥ prajānām LiP_1,5.50b
paiśācaṃ tu dvijādhamaḥ LiP_1,79.5b
paiśāce pārthivaṃ cāpyaṃ LiP_1,9.23c
paiśāce rākṣase duḥkhaṃ LiP_1,86.26a
paiśācyanarakāvaham LiP_1,103.76b
paiśunyaṃ pāpahetukam LiP_1,85.137d
paiśunyaṃ varjayetsadā LiP_1,89.37b
pauṇḍrāstu vṛṣṭayaḥ sarvā LiP_1,54.57a
pautrasya vākyaṃ sa rudandayāluḥ LiP_1,64.67b
pautraṃ dhīmān ghṛṇānidhiḥ LiP_1,64.71d
pautrāstvāsanmahābalāḥ LiP_1,46.16d
pautrāḥ śvaśura eva ca LiP_1,64.39b
pautrīkanakagarbhasya LiP_1,37.15c
paurajānapadaistyakto LiP_1,66.74a
pauravī bāhlikasutā LiP_1,69.44c
pauraścaraṇikaḥ smṛtaḥ LiP_1,85.99d
pauruṣaṃ karma daivaṃ ca LiP_1,70.256c
pauruṣeyo vadhaścaiva LiP_1,55.51a
pauruṣeyo vadhas tathā LiP_1,55.36b
paurṇamāsyāmamāvāsyām LiP_1,81.46c
paurṇamāsyāmamāvāsyāṃ LiP_1,84.2a
paurṇamāsyāmamāvāsyāṃ LiP_1,84.15a
paurṇamāsyāmupāsate LiP_1,56.9d
paurṇamāsyāṃ ghṛtādibhiḥ LiP_1,83.16b
paurṇamāsyāṃ ghṛtādyaistu LiP_1,83.36a
paurṇamāsyāṃ ghṛtādyaistu LiP_1,83.38c
paurṇamāsyāṃ ca pūrvavat LiP_1,83.44b
paurṇamāsyāṃ ca pūrvoktaṃ LiP_1,83.50a
paurṇamāsyāṃ ca vidhivat LiP_1,83.47a
paurṇamāsyāṃ tu deveśaṃ LiP_1,83.41c
paurṇamāsyāṃ tu sampūjya LiP_1,83.33a
paurṇamāsyāṃ bhavaṃ snāpya LiP_1,83.30a
paurṇamāsyāṃ mahādevaṃ LiP_1,83.25a
paurṇamāsyāṃ vrataṃ kāryaṃ LiP_1,81.45c
paurṇamāsyāṃ śivaṃ snāpya LiP_1,83.28c
paurṇimāvāsyayor jñeyau LiP_1,57.27c
paurṇimāvāsyayos tadā LiP_1,57.24b
paulastyakulavardhanāḥ LiP_1,63.59d
paulastyā rākṣasā nava LiP_1,63.65d
pauṣe viṣṇuḥ sanātanaḥ LiP_1,59.35b
pauṣṇaṃ ca devyaḥ satataṃ LiP_1,82.81a
'pyutthitāś ca jalaśayāḥ LiP_1,20.63d
prakaṭaḥ prītivardhanaḥ LiP_1,98.144b
prakampayantī ca tadā surendrān LiP_1,72.66c
prakāśate pratiṣṭhārthaṃ LiP_1,40.21a
prakāśaścāprakāśaś ca LiP_1,53.32c
prakāśātmā pratāpanaḥ LiP_1,98.71b
prakāśād bahirantaś ca LiP_1,70.150a
prakāśā bahirantaś ca LiP_1,70.148c
prakāśitavyaṃ bhakteṣu LiP_1,96.123c
prakāśo dīptirityuktaḥ LiP_1,8.60a
prakāśoṣṇasvarūpe ca LiP_1,59.16c
prakāśaujāstathaiva ca LiP_1,65.113d
prakīrṇakeśāḥ sarpāste LiP_1,22.20a
prakudaḥ kakudantaś ca LiP_1,72.78a
prakṛtitvaṃ gatāvyayā LiP_1,82.18d
prakṛtir gauḥ pratiṣṭhitā LiP_1,16.33d
prakṛtirmama dehajā LiP_1,33.3d
prakṛtirvikṛtā raudrī LiP_1,70.335c
prakṛtirvihitā brahmaṃs LiP_1,16.32a
prakṛtistasya patnī ca LiP_1,75.9a
prakṛtistvaṃ janārdanaḥ LiP_1,36.4d
prakṛtistvaṃ pumān rudras LiP_1,96.40a
prakṛtiṃ brahmarūpiṇīm LiP_1,77.77b
prakṛtiṃ bhūtadhātrīṃ tāṃ LiP_1,70.269a
prakṛtiṃ vāmataścaiva LiP_1,76.10c
prakṛtiṃ sarvabhūtānāṃ LiP_1,88.42c
prakṛtiḥ puruṣaḥ sākṣāt LiP_1,71.102a
prakṛtiḥ sā parā smṛtā LiP_1,70.82b
prakṛtermūrtimāsthāya LiP_1,92.115c
prakṛteś ca nivarteta LiP_1,91.6c
prakṛteś ca pravartakam LiP_1,17.20d
prakṛtestu pravartakaḥ LiP_1,75.12b
prakṛteḥ puruṣasya ca LiP_1,70.2b
prakṛteḥ prapitāmaham LiP_1,71.110b
prakṛtya puruṣaḥ prabhuḥ LiP_1,41.26b
prakṛtyā kṛṣṇamaṇḍalaḥ LiP_1,61.48b
prakṛtyātmaprabhedataḥ LiP_1,85.10b
prakṛtyā puruṣaḥ svayam LiP_1,34.7d
prakṛtyā saha sattamam LiP_1,102.50d
prakrānto viṃśatiḥ samāḥ LiP_1,40.58d
prakṣālya pādāvācamya LiP_1,85.65c
prakṣālya snānamācaret LiP_1,85.151d
prakṣālyācamya pādau ca LiP_1,25.14a
prakṣīyante parasyāntaḥ LiP_1,56.11a
pragalbhā siṃhavāhinī LiP_1,70.339b
pragītavidyādharasiddhacāraṇam LiP_1,92.16d
pragṛhītāyudhairvipraiḥ LiP_1,40.53a
pracakampe vasuṃdharā LiP_1,100.9b
pracacāla ca suvratāḥ LiP_1,95.18d
pracikṣipurmūrdhni yathā bhavasya LiP_1,80.18d
pracicheda svayaṃ prabhuḥ LiP_1,100.20b
pracchannaṃ kusumacayaiḥ kvacidvicitraiḥ LiP_1,92.25b
prajajñe caturaḥ sutān LiP_1,69.1b
prajayā karmaṇā muktir LiP_1,86.20a
prajākāmaḥ śilādo 'bhūt LiP_1,37.2a
prajākṣayakaraḥ śikhī LiP_1,61.46d
prajātāś ca prajeśvarāḥ LiP_1,46.48d
prajā deva namo 'stu te LiP_1,70.315d
prajādvāraṃ triviṣṭapaḥ LiP_1,65.158d
prajānāmiha suvrata LiP_1,39.9d
prajā nārhasi śaṃkara LiP_1,6.17b
prajānāṃ ca bhaviṣyati LiP_1,23.27b
prajānāṃ jāyate bhayam LiP_1,40.5b
prajānāṃ patayaḥ sarve LiP_1,4.3c
prajānāṃ patayaḥ sarve LiP_1,6.4c
prajānāṃ vai bhaviṣyati LiP_1,23.44d
prajānāṃ vyūhahetave LiP_1,18.26b
prajāpatir iti smṛtaḥ LiP_1,70.101b
prajāpatiryadā vyāsaḥ LiP_1,24.17a
prajāpatisamā nava LiP_1,47.3b
prajāpatisutāvuktau LiP_1,60.5a
prajāpatisuto grahaḥ LiP_1,61.44d
prajāpatīnāṃ dakṣaṃ ca LiP_1,58.4a
prajāpatīnāṃ pataye LiP_1,21.20a
prajāpatīnāṃ sargaś ca LiP_1,2.8a
prajāpater makhe puṇye LiP_1,36.74a
prajāpateś ca rudrasya LiP_1,46.49a
prajābhistapasā caiva LiP_1,70.112c
prajāyante prajāsu vai LiP_1,40.8b
prajāyante yugakṣaye LiP_1,40.33d
prajāvagatamṛtyavaḥ LiP_1,70.316d
prajāvistāramāditaḥ LiP_1,63.14b
prajā vai mṛtyusaṃyutāḥ LiP_1,70.316b
prajā vai vigatajvarāḥ LiP_1,39.29b
prajāś ca mahadādayaḥ LiP_1,53.52b
prajāsambhūtimeva ca LiP_1,5.15b
prajāsargaṃ sasarja ha LiP_1,70.138b
prajāsaṃtānakāraṇāt LiP_1,63.48d
prajāsu brahmahatyādi LiP_1,40.44c
prajāstatra niveśitāḥ LiP_1,46.45d
prajāstasmātsvapantyuta LiP_1,70.202d
prajāstā vai tataḥ sarvāḥ LiP_1,40.65a
prajāstṛptāḥ sadā sarvāḥ LiP_1,39.15a
prajāstṛṣṇākṣudhārditāḥ LiP_1,39.36b
prajāstretāyuge tadā LiP_1,39.41d
prajāsvanusṛtāḥ sthitāḥ LiP_1,70.293d
prajāsviha kvacitkvacit LiP_1,40.63b
prajāṃ dharmaṃ ca kāmaṃ ca LiP_1,70.174a
prajāṃ dharmaṃ ca kāmaṃ ca LiP_1,70.195a
prajāḥ kamalayoninā LiP_1,41.7b
prajāḥ kārtayugāstadā LiP_1,40.76b
prajāḥ sṛjeti vyādiṣṭo LiP_1,70.304a
prajāḥ srakṣyāmi bhadraṃ te LiP_1,70.317c
prajāḥ sraṣṭumanāścakre LiP_1,22.17a
prajāḥ sraṣṭumanās tepe LiP_1,41.38c
prajīvatyeti vai svargaṃ LiP_1,68.51a
prajñā citiḥ smṛtiḥ saṃvid LiP_1,70.12c
prajñā tena sa ucyate LiP_1,70.21d
prajñārūpāya vai namaḥ LiP_1,18.28b
prajñāvṛddhiṃ vivardhayet LiP_1,8.77b
prajñā śrīś ca prakīrtite LiP_1,70.345b
prajñaiṣā ca śrutiḥ smṛtiḥ LiP_1,87.6d
praṇamantaṃ pitāmaham LiP_1,16.17d
praṇamya garuḍadhvajam LiP_1,36.4b
praṇamya ca punaḥ śivam LiP_1,103.64b
praṇamya ca maheśvaram LiP_1,43.1b
praṇamya ca maheśvaram LiP_1,64.104b
praṇamya ca maheśvaram LiP_1,64.107b
praṇamya ca yathānyāyaṃ LiP_1,1.24c
praṇamya cāha vākpatiḥ LiP_1,105.4c
praṇamya caivamīśvaram LiP_1,105.1b
praṇamya tebhyo yaddattam LiP_1,26.18c
praṇamya daṇḍavadbhūmau LiP_1,95.34e
praṇamya devaṃ devīṃ ca LiP_1,44.9c
praṇamya nandinaṃ mūrdhnā LiP_1,71.144a
praṇamya prayato bhūtvā LiP_1,23.49a
praṇamya bahudhā nataḥ LiP_1,106.6d
praṇamya bahumānataḥ LiP_1,42.35d
praṇamya bhagavānprāha LiP_1,38.1c
praṇamya bhagavān viṣṇuḥ LiP_1,17.82a
praṇamya mūrdhnā saha bhṛtyaputraiḥ LiP_1,81.57b
praṇamya racitāñjaliḥ LiP_1,39.1d
praṇamya vṛṣabhadhvajam LiP_1,103.72b
praṇamya śirasā prāha LiP_1,107.29c
praṇamya śirasā bhūmau LiP_1,82.111c
praṇamya śirasā viṣṇuṃ LiP_1,94.6c
praṇamya śirasā svayam LiP_1,26.4b
praṇamya sa pitāmahaḥ LiP_1,93.12d
praṇamya saṃsthito 'paśyad LiP_1,22.27a
praṇamyārundhatīṃ tataḥ LiP_1,64.75b
praṇamyāhur gaṇeśvaram LiP_1,80.45b
praṇamyāhuryathāvṛttaṃ LiP_1,98.7c
praṇamyāhustu tatsarve LiP_1,107.21a
praṇamyomāṃ tathā bhavam LiP_1,99.6b
praṇayātpraṇatārtihā LiP_1,101.24b
praṇavapraṇaveśāya LiP_1,21.57a
praṇavasya tridhā smṛtaḥ LiP_1,8.39b
praṇavasyāyutaṃ japet LiP_1,89.41d
praṇavaṃ hṛdayaṃ vidyān LiP_1,85.75a
praṇavaḥ saptadhācāro LiP_1,98.87c
praṇavākhyaḥ sadāśivaḥ LiP_1,74.20b
praṇavāditribhedataḥ LiP_1,85.72d
praṇavādinamo 'ntakam LiP_1,27.24b
praṇavādinamo 'ntāni LiP_1,77.89a
praṇavādyaṃ namo 'ntakam LiP_1,98.24d
praṇavena kṣipetteṣu LiP_1,27.12a
praṇavena vidhīyate LiP_1,27.9b
praṇavena samanvitam LiP_1,62.20b
praṇavena samanvitam LiP_1,62.37d
praṇavena samarcayet LiP_1,79.34d
praṇavenāgnihotrajam LiP_1,26.35b
praṇavenātha sāmnā tu LiP_1,20.96a
praṇavenābhiṣecayet LiP_1,26.38d
praṇavenābhiṣecayet LiP_1,27.34b
praṇavenaiva gavyaistu LiP_1,27.33a
praṇavenaiva mantreṇa LiP_1,27.52a
praṇavenaiva saṃpuṭam LiP_1,85.70b
praṇavo dhanuḥ śaro hyātmā LiP_1,91.49c
praṇavo brahmadaivatam LiP_1,72.20b
praṇaśyati kalau yuge LiP_1,39.70b
praṇaśyanti tataḥ sarve LiP_1,39.25a
praṇādaṃ viṣamaṃ dvijāḥ LiP_1,64.52b
praṇāmaṃ kurute naraḥ LiP_1,62.42b
praṇāmaṃ caiva kārayet LiP_1,89.33d
praṇāmārthaṃ tapasvinām LiP_1,1.8b
praṇidhānena vai guroḥ LiP_1,8.116b
praṇipatitāḥ sahasā śirobhir ugram LiP_1,33.13d
praṇipatya guruṃ paścād LiP_1,8.85c
praṇipatya guruṃ bhūmau LiP_1,29.76c
praṇipatya ca deveśam LiP_1,27.53c
praṇipatya ca viśveśaṃ LiP_1,19.8c
praṇipatya ca śaṅkaram LiP_1,79.11b
praṇipatya jagadgurum LiP_1,71.14d
praṇipatya janārdanaḥ LiP_1,69.74b
praṇipatya tapasvinīm LiP_1,107.17b
praṇipatya parasparam LiP_1,40.64b
praṇipatya pitāmaham LiP_1,17.3d
praṇipatya punaḥ punaḥ LiP_1,80.54b
praṇipatya punaḥ punaḥ LiP_1,107.62d
praṇipatya bhavāya ca LiP_1,29.40b
praṇipatya mayā sārdhaṃ LiP_1,17.48c
praṇipatya mahāmanāḥ LiP_1,17.47b
praṇipatya mahāmunim LiP_1,36.68d
praṇipatya maheśvaram LiP_1,19.5b
praṇipatya maheśvaram LiP_1,24.141d
praṇipatya maheśvaram LiP_1,33.20b
praṇipatya muhurmuhuḥ LiP_1,22.28b
praṇipatya muhurmuhuḥ LiP_1,64.80d
praṇipatya yathāgatam LiP_1,95.59d
praṇipatya yathāvidhi LiP_1,62.11d
praṇipatya viṣṇumamaraiḥ prajāpatiḥ LiP_1,94.19b
praṇipatya sthitaṃ ghṛṇī LiP_1,42.13b
praṇipatya sthitaṃ muniḥ LiP_1,64.115b
praṇipatya sthitaṃ mūrdhnā LiP_1,19.10c
praṇipatya sthitāndevān LiP_1,98.5c
praṇipatya sthitān dvijān LiP_1,87.3d
praṇipatya sthitān prabhuḥ LiP_1,71.59d
praṇīyante 'dhvareṣu ca LiP_1,6.3d
praṇematuś ca varadaṃ LiP_1,37.39c
praṇemuraṃbikāmumāṃ LiP_1,30.23c
praṇemurādarāddharaṃ LiP_1,105.2c
praṇemurālokya sahasranetraṃ salīlamaṃbā tanayaṃ yathendram LiP_1,72.59/b
praṇemuruccairabhituṣṭuvuś ca LiP_1,72.68c
praṇemurenāṃ mṛgarājagāminīmumāmajāṃ lohitaśuklakṛṣṇām LiP_1,53.60/b
praṇemurgaṇeśaṃ maheśaṃ vitandrāḥ LiP_1,105.10d
praṇemur girimuttamam LiP_1,80.5b
praṇemurdūrataścaiva LiP_1,80.10c
praṇemur manasā sarve LiP_1,102.51c
praṇemuś ca pitāmaham LiP_1,30.34b
praṇemustaṃ guhāśrayam LiP_1,86.5b
praṇemustaṃ maheśvaram LiP_1,103.52d
praṇemustaṃ samantataḥ LiP_1,72.119b
praṇemustaṃ surendrādyā LiP_1,93.26c
praṇemustaṃ sureśānaṃ LiP_1,98.4c
praṇemustuṣṭuvuś ca te LiP_1,71.120b
praṇemus tuṣṭuvuś caiva LiP_1,80.53a
praṇemustuṣṭuvustadā LiP_1,71.42d
praṇemustuṣṭuvuḥ kālīṃ LiP_1,106.27c
praṇemus triśikhaṃ mune LiP_1,36.55d
pratapto viśvabhojanaḥ LiP_1,98.105b
pratikūlamatiścaiva LiP_1,67.2c
pratijñātaṃ samāhitāḥ LiP_1,72.39b
pratijñāmakarojjāyāṃ LiP_1,29.46c
pratijñā mama viṣṇoś ca LiP_1,73.21c
pratijñāya dvijottamāḥ LiP_1,29.70d
pratijñaiṣā na saṃśayaḥ LiP_1,87.16b
pratidvīpe muniśreṣṭhāḥ LiP_1,51.31a
pratināma sa padmena LiP_1,98.25c
pratināmni hiraṇyasya LiP_1,98.190c
pratiniryāti mūrdhani LiP_1,91.48d
pratipede maheśvarīm LiP_1,13.12d
pratibudhya pitāmaham LiP_1,37.33d
pratibhādyaiḥ prabhuṃ jñātvā LiP_1,102.10c
pratibhānukrameṇa tu LiP_1,9.18b
pratibhā pratibhāvṛtiḥ LiP_1,9.16c
pratibhā prathamā siddhir LiP_1,9.14c
pratibhāva iti sthitiḥ LiP_1,9.16d
pratibhāsā vicārataḥ LiP_1,36.62b
pratibhāso vicārataḥ LiP_1,75.27d
pratimāsamanukramāt LiP_1,84.23b
pratimāsamanukramāt LiP_1,84.70d
pratimāsaṃ caturdaśīm LiP_1,92.123d
pratimāsaṃ tathāṣṭamyāṃ LiP_1,92.123c
pratimāsaṃ pravakṣyāmi LiP_1,83.13c
pratimāsaṃ yathāvidhi LiP_1,81.45b
pratimāsaṃ śivavratam LiP_1,83.54b
pratimāse dvijottamāḥ LiP_1,82.111d
pratimāṃ saṃnivedayet LiP_1,84.17b
prativarṇamanukramāt LiP_1,2.33d
prativarṇam anukramāt LiP_1,77.93d
prativarṣaṃ prakīrtitāḥ LiP_1,52.2d
pratiṣṭhā dharmarājasya LiP_1,65.30a
pratiṣṭhānādhipaḥ śrīmān LiP_1,66.56c
pratiṣṭhāne pratiṣṭhitaḥ LiP_1,66.56d
pratiṣṭhāne mahādyutiḥ LiP_1,65.29d
pratiṣṭhāpya tataḥ snāpya LiP_1,84.58a
pratiṣṭhāpya nivedayet LiP_1,84.26b
pratiṣṭhāpya yathānyāyaṃ LiP_1,31.17a
pratiṣṭhāpya yathānyāyaṃ LiP_1,76.14c
pratiṣṭhāpya yathānyāyaṃ LiP_1,84.8a
pratiṣṭhāpya yathānyāyaṃ LiP_1,84.37a
pratiṣṭhāpya yathāvidhi LiP_1,84.3d
pratiṣṭhāpya yathāvidhi LiP_1,84.31b
pratiṣṭhāpya yathāvidhi LiP_1,84.33b
pratiṣṭhāpya vidhānataḥ LiP_1,84.67b
pratiṣṭhāpya samabhyarcya LiP_1,84.29c
pratiṣṭhāyāḥ phalaṃ sarvaṃ LiP_1,76.1c
pratiṣṭhāyonireva ca LiP_1,59.43d
pratiṣṭhārthaṃ ca śaṅkaraḥ LiP_1,29.8b
pratiṣṭhitaḥ pramāṇajño LiP_1,98.73c
pratiṣṭhitāsu sarvāsu LiP_1,63.43a
pratisargaṃ gatāḥ punaḥ LiP_1,70.177b
pratisarge tamodriktaḥ LiP_1,3.36c
pratisthānasthitāya ca LiP_1,72.148b
pratihārāḥ sahasraśaḥ LiP_1,103.10b
pratīkāraḥ samākhyāto LiP_1,86.143c
pratīcyāmuttarasyāṃ tu LiP_1,67.12c
pratītahṛdayaḥ sarva LiP_1,12.6a
pratodo brahmaṇastasya LiP_1,72.20a
pratyakṣamathavā svapne LiP_1,91.4c
pratyakṣalavaṇāni ca LiP_1,90.21b
pratyakṣaṃ yasya no bhavet LiP_1,75.21b
pratyakṣaṃ yasya vai śivāḥ LiP_1,91.21b
pratyakṣaṃ yo nihanyate LiP_1,91.33b
pratyakṣādupapattitaḥ LiP_1,61.61d
pratyag bhavati tacchaktiḥ LiP_1,85.209a
pratyaṇḍaṃ dvijaśārdūlās LiP_1,53.49a
pratyantānupasevante LiP_1,40.69a
pratyayaṃ nānyathā punaḥ LiP_1,71.76d
pratyayaḥ sarvadarśanaḥ LiP_1,98.64b
pratyayāntaravarjitam LiP_1,8.43d
pratyayārthaṃ hi jagatām LiP_1,75.25a
pratyayo gītasādhakaḥ LiP_1,65.111b
pratyahaṃ carate tāni LiP_1,54.16c
pratyahaṃ śaucamiṣyate LiP_1,89.54b
pratyāsannam athāyāntaṃ LiP_1,20.58c
pratyāhanyanta śaṅkare LiP_1,29.24b
pratyāhāraratānāṃ ca LiP_1,72.148a
pratyāhāraratāya te LiP_1,72.147d
pratyāhāraṃ pañcamo vai LiP_1,8.9a
pratyāhāraḥ prakīrtitaḥ LiP_1,8.42b
pratyāhārāya te nityaṃ LiP_1,72.147c
pratyāhāreṇa nirdahet LiP_1,8.76b
pratyuktvā prāviśaddivam LiP_1,71.18b
pratyudīrṇāya dīptāya LiP_1,21.30c
pratyuvāca namaskṛtya LiP_1,70.322c
pratyuvāca pitāmahaḥ LiP_1,20.17b
pratyuvāca maheśvaraḥ LiP_1,33.19b
pratyuvācāmbujābhākṣaṃ LiP_1,20.43a
pratyuvācedamuttaram LiP_1,20.40d
pratyuvācottaraṃ caiva LiP_1,20.13c
pratyūṣaś ca prabhāsaś ca LiP_1,63.20a
pratyekamayutaṃ prabhum LiP_1,98.26d
pratyekamaṣṭadhā siddhaṃ LiP_1,9.27c
pratyekaṃ cāṇḍapālakāḥ LiP_1,50.19b
pratyekaṃ caiva vistarāt LiP_1,2.34d
pratyekaṃ pañcakānyāhur LiP_1,53.46a
pratyekaṃ munipuṅgavāḥ LiP_1,86.65d
pratyekaṃ śaucamucyate LiP_1,89.63d
pratyekaṃ saptavāraṃ tu LiP_1,15.24c
prathamaṃ tasya vai jajñe LiP_1,5.5a
prathamaṃ tvādisargikam LiP_1,20.78d
prathamaṃ yogināṃ balam LiP_1,88.17b
prathamaḥ saṃprayogātmā LiP_1,70.274a
prathamaḥ sāṃpratasteṣāṃ LiP_1,70.110a
prathamā vidyutī mātrā LiP_1,91.46c
prathamāśramiṇaṃ bhaktyā LiP_1,84.43a
prathamā hyāhutiḥ smṛtā LiP_1,88.82d
prathame 'hani cāṇḍālī LiP_1,89.100c
prathame 'hani vā pituḥ LiP_1,89.83d
prathamo mahataḥ sargo LiP_1,70.163c
prathitayaśase namo 'stu śaṅkarāya LiP_1,33.18d
prathitaṃ devapūjitam LiP_1,24.49d
prathitaḥ pūrvajanmani LiP_1,24.36b
pradakṣiṇatrayaṃ kuryād LiP_1,77.65a
pradakṣiṇaṃ kṛtya śivaṃ prayatnāt LiP_1,81.57d
pradakṣiṇaṃ tataḥ kuryād LiP_1,25.28a
pradakṣiṇīkṛtya ca taṃ LiP_1,43.17a
pradakṣiṇīkṛtya ca tāṃ LiP_1,102.4a
pradakṣiṇīkṛtya tadā LiP_1,6.16e
pradadau kṛtrimaṃ payaḥ LiP_1,107.9d
pradadau ca mahādevo LiP_1,22.11c
pradadau ca yathākramam LiP_1,5.22d
pradadau cāvaropya tam LiP_1,93.26b
pradadau cepsitaṃ sarvaṃ LiP_1,29.62a
pradadau tasya sakalaṃ LiP_1,37.19c
pradadau darśanaṃ tasmai LiP_1,36.3a
pradadau darśanaṃ devo hy LiP_1,14.9a
pradadau durlabhāṃ śraddhāṃ LiP_1,93.25c
pradadau devadeveśaḥ LiP_1,13.11c
pradadau pūrvavattanum LiP_1,100.44b
pradadau prītamānasaḥ LiP_1,108.8b
pradadau vāsudevāya LiP_1,66.79c
pradadyād dakṣiṇām api LiP_1,84.12d
pradahanniva netrābhyāṃ LiP_1,97.19c
pradahanniva pāpadhīḥ LiP_1,95.6b
pradānāni tapāṃsi ca LiP_1,85.117d
pradāya vividhānvarān LiP_1,100.48d
pradāsyati śubhāṃ gatim LiP_1,101.37b
pradāsyasi mamaiva tām LiP_1,98.186b
pradīpayan sahasrāṃśur LiP_1,54.22c
pradīpitamahāśālaṃ LiP_1,100.34a
pradyumna puruṣottama LiP_1,36.12b
pradyumnapramukhās tathā LiP_1,69.64b
pradyumnaḥ sāmba eva ca LiP_1,69.69b
pradhānaguṇavaiṣamyāt LiP_1,70.84a
pradhānapuruṣātītaṃ LiP_1,1.21c
pradhānapuruṣāvubhau LiP_1,4.52b
pradhānapuruṣāvubhau LiP_1,70.72b
pradhānapuruṣeśānaṃ LiP_1,28.6c
pradhānapuruṣeśāya LiP_1,1.1c
pradhānapuruṣeśvaraḥ LiP_1,17.63d
pradhānaprabhur avyayaḥ LiP_1,98.59d
pradhānamavyayo yonir LiP_1,20.71c
pradhānamūrtistvatha ṣoḍaśāṅgo LiP_1,53.53c
pradhānaṃ divyamāyudham LiP_1,65.16b
pradhānaṃ puruṣaṃ caiva LiP_1,70.76c
pradhānaṃ prakṛtiśceti LiP_1,3.2a
pradhānaṃ prakṛtiśceti LiP_1,70.3c
pradhānaṃ prakṛtiścaiva LiP_1,16.34c
pradhānaṃ prakṛtiṃ tathā LiP_1,38.4b
pradhānaṃ liṅgamākhyātaṃ LiP_1,17.5c
pradhānād anvadhiṣṭhitāt LiP_1,4.54b
pradhānādipravṛttāni LiP_1,4.55c
pradhānāya namonamaḥ LiP_1,18.21d
pradhānāvayavaṃ vyāpya LiP_1,1.23a
pradhānāsteṣu vikhyātāḥ LiP_1,63.34c
pradhāne cātmani sthite LiP_1,4.51d
pradhānenāvṛtaḥ svayam LiP_1,3.32d
pranaṣṭaceṣṭanāḥ puṃso LiP_1,40.33a
pranaṣṭā madhunā sārdhaṃ LiP_1,39.31a
pranaṣṭāstāścaturdaśa LiP_1,39.44b
pranaṣṭeṣvantarāyeṣu LiP_1,9.13c
pranṛttahārītakulopanāditaṃ LiP_1,92.17c
prapadye tvāṃ prapanno 'smi LiP_1,16.9c
prapannastu tamīśvaram LiP_1,14.7d
prapannastu mahādevaṃ LiP_1,13.14c
prapannāḥ parayā bhaktyā LiP_1,11.9c
prapannāḥ śaraṇaṃ devaṃ LiP_1,31.1c
prapaśyanti mahādevaṃ LiP_1,12.14c
prapitāmahāś ca viprendrā hy LiP_1,64.50c
prapibanniva cakṣurbhyāṃ LiP_1,24.145c
prapede śaraṇaṃ vibhum LiP_1,13.4d
praphullanānāvidhagulmaśobhitaṃ LiP_1,92.12a
praphullanānāvidhacārupaṅkajaiḥ LiP_1,92.18c
praphullāṃbujavṛndādyais LiP_1,80.33a
prabalaṃ tārakāsuram LiP_1,101.30b
prabuddhamakhilaṃ jagat LiP_1,46.7b
prabuddhamabhavadyadā LiP_1,25.12b
prabuddhaṃ cābhavattadā LiP_1,41.21b
prabuddho 'hīyaśayanāt LiP_1,17.16a
prabodhārthaṃ ca bhāsvaram LiP_1,17.33d
prabravīmi yathāmati LiP_1,54.61d
prabhayā parayā yutam LiP_1,92.35b
prabhavaḥ śaktisūnoś ca LiP_1,64.123c
prabhave karmadānānāṃ LiP_1,21.6c
prabhave ca parārdhasya LiP_1,21.11c
prabhave cāparārdhasya LiP_1,21.14a
prabhave 'nantacakṣuṣe LiP_1,21.15d
prabhavo bhrāntināśanaḥ LiP_1,98.141b
prabhākaram anuttamam LiP_1,46.37b
prabhāgṛhṇātsutānbahūn LiP_1,66.17b
prabhāte tu pitāmahaḥ LiP_1,41.1d
prabhā prabhātam ādityāc LiP_1,65.4c
prabhā bhānumatī tathā LiP_1,66.15b
prabhāyāṃ jajñire nṛpāḥ LiP_1,66.59d
prabhā yena pravartitā LiP_1,63.72b
prabhāvamatulaṃ labhet LiP_1,72.184d
prabhāvamatulaṃ hariḥ LiP_1,36.26d
prabhāvaś ca dadhīcasya LiP_1,36.78c
prabhāvaṃ śaṃkarasyādyaṃ LiP_1,7.1c
prabhāvaḥ prabhur avyayaḥ LiP_1,96.21b
prabhāvācchūlapāṇinaḥ LiP_1,65.11b
prabhāvātparameśasya LiP_1,35.30c
prabhāvāt parameṣṭhinaḥ LiP_1,71.49d
prabhāvātmā jagatkālaḥ LiP_1,65.134a
prabhāvādamaradviṣaḥ LiP_1,101.20d
prabhāvādeva śūlinaḥ LiP_1,80.10d
prabhāvāddevadevasya LiP_1,36.45a
prabhāvāddhi dadhīcasya LiP_1,36.47c
prabhāvānubhavaścaiva LiP_1,2.53c
prabhāvānmuniśārdūlās LiP_1,69.62c
prabhāvo munipuṅgavāḥ LiP_1,64.123d
prabhāvo vā kathaṃ vada LiP_1,85.3b
prabhāvo vilayaścaiva LiP_1,69.93a
prabhāsatīrthamāsādya LiP_1,24.122a
prabhāsaḥ parvato vāyur LiP_1,65.127a
prabhāse 'tiṣṭhadacyutaḥ LiP_1,69.83d
prabhāse puṣkare 'vantyāṃ LiP_1,77.40a
prabhā saurī tu pādena hy LiP_1,59.14c
prabhidyamānāḥ kuntaiś ca LiP_1,98.3c
prabhinnaṃ dvāpare śubham LiP_1,39.64b
prabhumavyayamīśvaram LiP_1,38.5d
prabhuratrirmaharṣibhiḥ LiP_1,63.73d
prabhuryaś ca sanātanaḥ LiP_1,7.40b
prabhuryaś ca sanātanaḥ LiP_1,24.30b
prabhurlokahitārthāya LiP_1,70.129a
prabhurvai padmasannibham LiP_1,98.177b
prabhustuṣṭātha śaṅkaraḥ LiP_1,42.6b
prabhuḥ prīṇātu śāśvataḥ LiP_1,88.87d
prabhuḥ prīṇātu śāśvataḥ LiP_1,88.89b
prabhūtāya namonamaḥ LiP_1,95.40b
prabhūtirnāma yā patnī LiP_1,5.39c
prabhṛtibhir natapādasaroruhaḥ LiP_1,72.94b
prabho śubhanirīkṣaka LiP_1,32.14d
prabhraṣṭāḥ pūrvavatprajāḥ LiP_1,41.1b
pramattadātyūhavaraiś ca sarvataḥ LiP_1,92.14d
pramathaḥ koṭibhistribhiḥ LiP_1,103.25b
pramathāḥ prītivardhanāḥ LiP_1,82.82d
pramathairvividhaiḥ sthūlair LiP_1,51.13c
pramathaiḥ pramatheśvaraḥ LiP_1,51.18b
pramadāḥ keśaśūlinyo LiP_1,40.26a
pramāṇabhūto durjñeyaḥ LiP_1,98.56a
pramāṇaṃ paramaṃ tapaḥ LiP_1,98.63d
pramāthī pāpanāśanaḥ LiP_1,98.104d
pramādastu samādhestu LiP_1,9.4c
pramādaḥ saṃśayasthāne LiP_1,9.1c
pramādo 'pyupajāyata LiP_1,70.296d
pramitirnāma vīryavān LiP_1,40.57d
pramukhānāṃ mahātmanām LiP_1,49.63d
pramodāya saṃmodāya LiP_1,21.56a
pramlocā caiva vikhyātā LiP_1,55.54a
pramlocātha śucismitā LiP_1,55.32d
prayatnaṃ kartumarhasi LiP_1,36.50d
prayatnādvā tayostulyaṃ LiP_1,8.115a
prayatnena prajāpateḥ LiP_1,70.199d
prayāgaṃ ca pṛthūdakam LiP_1,92.128d
prayāgādapi tīrthāgryād LiP_1,92.48c
prayāge ca viśeṣataḥ LiP_1,77.39b
prayāge munisevite LiP_1,66.56b
prayāge vā bhavenmokṣa LiP_1,92.48a
prayāṇaṃ kurute tasmād LiP_1,8.63a
prayātāḥ sarvatodiśam LiP_1,63.6d
prayāti paramāṃ gatim LiP_1,77.64d
prayāti śivasāyujyaṃ LiP_1,76.47c
prayātyeva na saṃśayaḥ LiP_1,43.48d
prayānti ca mahābhāgā LiP_1,89.94c
prayānti ceśvaraṃ draṣṭuṃ LiP_1,57.9c
prayānti divyaṃ hi vimānavaryaṃ LiP_1,77.4c
prayānti paramaṃ padam LiP_1,40.22b
prayānti paramāṃ gatim LiP_1,79.23d
prayānti yajñopetāntā LiP_1,55.44c
prayuktā mūrdhni lakṣyate LiP_1,91.48b
pralapanna japet kvacit LiP_1,85.157b
pralambaśākhāśikharaḥ LiP_1,49.29c
pralayaścādhikāraś ca LiP_1,9.48c
pralayasthitikārakaḥ LiP_1,77.105b
pralayasthitisargāṇāṃ LiP_1,19.11a
pralayārṇavamadhye tu LiP_1,17.32c
pralaye samanuprāpte LiP_1,85.7a
pralaye samupasthite LiP_1,4.40b
pralaye sarvadehinaḥ LiP_1,31.4d
pralayotpattivarjitam LiP_1,1.21d
pralāpāste japadviṣaḥ LiP_1,85.158b
pralāpena kimīśvara LiP_1,95.28b
pralipyāyatanāgrataḥ LiP_1,77.99b
pralīnamabhavadbhave LiP_1,41.5d
pralīnāstatkṣaṇādaho LiP_1,41.4b
praluptaśmaśrukeśaś ca LiP_1,69.75a
pravakṣyāmi dhareśān vo LiP_1,46.15a
pravadāmi samāsataḥ LiP_1,81.3b
pravadāmi samāsataḥ LiP_1,85.4d
pravadāmi samāsataḥ LiP_1,93.3b
pravadāmi suvistaram LiP_1,99.5d
pravaro varado varaḥ LiP_1,65.54d
pravartakanivartakaḥ LiP_1,61.57b
pravartakanivartakaḥ LiP_1,96.28d
pravartakaṃ jagatyasmin LiP_1,71.110a
pravartate codyamane samantāt LiP_1,70.83b
pravartante 'sya cecchāto LiP_1,88.23c
pravahaskandhajāstataḥ LiP_1,54.49b
pravahastena sa smṛtaḥ LiP_1,57.7d
pravālakamayaṃ śubham LiP_1,74.5b
pravālenaiva kārtikyāṃ LiP_1,81.21c
pravālaiś ca sahasrakam LiP_1,85.110b
pravibhajya vyavasthitaḥ LiP_1,20.77b
pravibhajya vyavasthitaḥ LiP_1,41.43d
pravibhāgastayoḥ punaḥ LiP_1,4.10d
pravibhāgastayoḥ punaḥ LiP_1,4.15d
pravibhāgena yogavit LiP_1,88.21b
pravibhāgo yuge yuge LiP_1,40.98d
praviveśa tataḥ puram LiP_1,80.14d
praviveśa tadā caiva LiP_1,100.33a
praviveśa pitāmahaḥ LiP_1,20.28b
praviveśa mahādyutiḥ LiP_1,36.76b
praviveśa rasātalam LiP_1,70.126d
praviśanti mahādevaṃ LiP_1,13.21a
praviśanti sadābhyetya LiP_1,92.133c
praviśecchibiraṃ vaśī LiP_1,26.33d
praviśettasya sarvadā LiP_1,36.80b
praviśya ca rasātalam LiP_1,94.9d
praviśya tatpuraṃ tūrṇaṃ LiP_1,71.79c
praviśya tatpuraṃ tena LiP_1,71.82a
praviśya tīrthamadhye tu LiP_1,25.21c
praviśya naṣṭāste sarve LiP_1,71.61c
praviśya manasā śivam LiP_1,14.12b
praviśya lokān paśyaitān LiP_1,20.27a
praviśya sa maheśvaraḥ LiP_1,70.76d
praviśya sumahātejāś LiP_1,20.21a
praviśyāvyaktamavyayam LiP_1,3.16b
praviṣṭaḥ ṣoḍaśādhastād LiP_1,48.2c
praviṣṭā devasattamam LiP_1,106.11b
praviṣṭā pāvakaṃ viprāḥ LiP_1,69.90a
praviṣṭā rudramavyayam LiP_1,12.13d
praviṣṭā rudramīśvaram LiP_1,16.39b
praviṣṭā viśvamīśvaram LiP_1,14.12d
praviṣṭā sā mahārṇavam LiP_1,52.10d
praviṣṭāste maheśvaram LiP_1,13.19b
praviṣṭo brahmaṇo mukham LiP_1,20.20b
praviṣṭo yogamāyayā LiP_1,24.128d
praviṣṭo 'haṃ tvadicchayā LiP_1,20.43d
pravṛttacakro balavān LiP_1,40.56a
pravṛttanṛttānugatāpsarogaṇaṃ LiP_1,92.17a
pravṛttamakhilaṃ vibhoḥ LiP_1,29.38b
pravṛttasya mahābalāḥ LiP_1,36.52d
pravṛttaṃ tadvanasthānāṃ LiP_1,29.1c
pravṛttaṃ vṛṣṭisarjanam LiP_1,39.21b
pravṛttā cāmṛtodakā LiP_1,52.4d
pravṛttā tvaṃ mahānadī LiP_1,43.35b
pravṛttāste mahaujasaḥ LiP_1,20.91b
pravṛttā srotasā bhṛśam LiP_1,43.45b
pravṛttijñānacetasām LiP_1,29.8d
pravṛttirdvijasattamāḥ LiP_1,87.11b
pravṛttiryatra mānuṣī LiP_1,52.32b
pravṛttilakṣaṇaṃ jñānaṃ LiP_1,2.26a
pravṛttilakṣaṇaṃ jñānaṃ LiP_1,29.7a
pravṛttiś ca nivṛttiś ca LiP_1,65.56c
pravṛtte tu tatastasmin LiP_1,40.75c
pravṛtto narakesarī LiP_1,96.113b
pravṛttau vā nivṛttau vā LiP_1,64.118c
praveśastacchatādhikaḥ LiP_1,77.48d
praveśaḥ śaṃkarasya tu LiP_1,2.38b
praśastā tava kānteyaṃ LiP_1,5.32a
praśāntaghoramūḍhatvād LiP_1,70.37c
praśāntabuddhirakṣudraḥ LiP_1,98.157c
praśāntavapurāsthitaḥ LiP_1,96.15d
praśāntaḥ sa vanastho 'pi LiP_1,68.35a
praśāntātmā hutāśanaḥ LiP_1,65.80b
praśāntiḥ saṃyamaḥ samyag LiP_1,8.59c
praśāntaiḥ kupitaiścaiva LiP_1,71.35c
praśāmyatīha duḥkhinaḥ LiP_1,86.23d
praśāstā nayanaścaiva LiP_1,86.92c
praśiṣyā bahavasteṣāṃ LiP_1,7.10c
praśnam abhyavadaddhariḥ LiP_1,20.75d
prasaktānīndriyāṇi ca LiP_1,8.41d
prasannaṃ gāyatastasya LiP_1,70.234c
prasannaṃ ca yadekāgraṃ LiP_1,86.100a
prasannaṃ parameśvaram LiP_1,87.1d
prasannaḥ parameśvaraḥ LiP_1,31.28b
prasannā vipulān bhogān LiP_1,85.124a
prasannāsyaṃ janārdanam LiP_1,37.29b
prasanne vimalā muktir LiP_1,9.56a
prasanno dātumarhasi LiP_1,69.71d
prasargakāle sthitvā tu LiP_1,70.60a
prasahya tu yathābalam LiP_1,39.43d
prasaṃkhyāte viśeṣataḥ LiP_1,4.16d
prasaṃgāccaiva sampūjya LiP_1,79.4a
prasaṃgādiha śobhanam LiP_1,86.155b
prasaṃgāddevadevasya LiP_1,107.39c
prasaṃgādbahuvistarāt LiP_1,53.47b
prasaṃgādvāpi yo martyaḥ LiP_1,78.23a
prasaṃgādvāramekaṃ tu LiP_1,77.59a
prasaṃgālliṅgadānasya LiP_1,83.1c
prasaṃgo hyeṣa dāruṇaḥ LiP_1,90.10b
prasāda iti samproktaḥ LiP_1,8.61a
prasādamatulaṃ kartuṃ LiP_1,37.37c
prasādaś ca tathā kramāt LiP_1,8.58b
prasādaś ca pratiṣṭhitāḥ LiP_1,16.31b
prasādasya svarūpaṃ yat LiP_1,8.4a
prasādaṃ yogamārgeṇa LiP_1,7.7c
prasādaḥ kriyatāṃ mayi LiP_1,96.12b
prasādāccaiva devasya LiP_1,69.54a
prasādājjāyate jñānaṃ LiP_1,7.5a
prasādāttaṇḍinas tathā LiP_1,66.1b
prasādāttava deveśa LiP_1,102.45c
prasādāttryambakasya tu LiP_1,35.16b
prasādāt tryaṃbakasya ca LiP_1,99.19b
prasādātparameṣṭhinaḥ LiP_1,6.24d
prasādātparameṣṭhinaḥ LiP_1,17.2b
prasādātparameṣṭhinaḥ LiP_1,46.8d
prasādātparameṣṭhinaḥ LiP_1,49.59d
prasādātparameṣṭhinaḥ LiP_1,71.66b
prasādātparameṣṭhinaḥ LiP_1,82.77b
prasādātparameṣṭhinaḥ LiP_1,87.17b
prasādādakhilaṃ tataḥ LiP_1,7.5d
prasādādanayāṃbikā LiP_1,87.24d
prasādāddevadevasya LiP_1,82.70c
prasādāddevadevasya LiP_1,87.18a
prasādāddhi bhavānaṇḍāny LiP_1,17.29c
prasādādbrahmaṇaḥ padam LiP_1,74.11d
prasādādbrahmaṇaḥ prabhoḥ LiP_1,101.10d
prasādādbrahmaṇaḥ sākṣād LiP_1,93.4c
prasādād brahmasūnor vai LiP_1,65.46a
prasādādbhagavāñchambhoś LiP_1,58.16a
prasādād yadi vijñānaṃ LiP_1,7.6a
prasādādvaḥ suśobhanam LiP_1,103.81b
prasādādvaiṣṇavaṃ cakre LiP_1,64.121a
prasādānmama suvrate LiP_1,92.65d
prasādānmama suvrate LiP_1,92.66d
prasādānmunipuṅgavāḥ LiP_1,65.20d
prasādāmṛtapūrṇena LiP_1,9.65a
prasādārthaṃ maheśasya LiP_1,77.29c
prasādena kṣaṇānmuktiḥ LiP_1,87.16a
prasādena vinā prabhoḥ LiP_1,71.50d
prasāde naiva sā bhaktiḥ LiP_1,30.33a
prasādo jñānasiddhaye LiP_1,75.5b
prasādo 'bhayado vibhuḥ LiP_1,65.59d
prasādo 'sya turīyā tu LiP_1,8.67c
prasārya pādau na japet LiP_1,85.160c
prasīda kṣamyatāṃ sarvaṃ LiP_1,100.41a
prasīda ceti vai muneḥ LiP_1,30.26b
prasīda jagatāṃ nātha LiP_1,72.122c
prasīdati na saṃdeho LiP_1,10.30a
prasīdati na saṃdeho LiP_1,10.32a
prasīdati maheśvaraḥ LiP_1,9.55d
prasīdati maheśvaraḥ LiP_1,10.4b
prasīdati maheśvaraḥ LiP_1,79.22d
prasīdati yadīśvaraḥ LiP_1,41.61d
prasīdatyevamīśvaraḥ LiP_1,7.10d
prasīda tvaṃ jagannātha LiP_1,36.11a
prasīda devadeveśa LiP_1,36.10c
prasīda devadeveśa LiP_1,62.33a
prasīda devadeveśa LiP_1,72.122a
prasīda devadeveśa LiP_1,107.63a
prasīda dehi me sarvaṃ LiP_1,37.24a
prasīda parameśāna LiP_1,36.71a
prasīda parameśvara LiP_1,32.9d
prasīda parameśvara LiP_1,36.10d
prasīda parameśvara LiP_1,64.85b
prasīda parameśvara LiP_1,72.122b
prasīda parameśvaram LiP_1,72.171d
prasīda pitarau me 'dya LiP_1,42.30c
prasīda bhaktiyogena LiP_1,72.172c
prasīda bhaktirdeveśe LiP_1,30.30c
prasīda bhagavaṃstataḥ LiP_1,31.42d
prasīda varamuttamam LiP_1,98.180d
prasīdānandadāvyaya LiP_1,72.122d
prasuptabhujagātmane LiP_1,72.140b
prasuptaṃ tamasā jñāna- LiP_1,25.12c
prasūtiścānujā smṛtā LiP_1,5.17d
prasūtiścaiva te ubhe LiP_1,70.277d
prasūtiṃ bhagavāndakṣo LiP_1,5.18c
prasūtiḥ suṣuve dakṣāc LiP_1,5.20a
prasūtyāṃ lokamātaraḥ LiP_1,70.283b
prasenaś ca mahābhāgaḥ LiP_1,69.12c
prasenena sahaiva saḥ LiP_1,69.14d
praskando 'pyavibhāvaś ca LiP_1,65.87a
prastotrā saha hotrā ca LiP_1,100.14c
prasthānādikamāyāsaṃ LiP_1,29.80a
prasthito gaṇapaiḥ saha LiP_1,92.83b
prasvedakampanotthāna- LiP_1,8.48c
prasvedano 'svedanaś ca LiP_1,65.111c
praharṣamatulaṃ lebhe LiP_1,69.78c
prahasann idam abravīt LiP_1,62.17b
prahasanniva śaṅkaraḥ LiP_1,98.169b
prahasanniva śaṅkaraḥ LiP_1,107.64b
prahasanprāha tān surān LiP_1,95.58d
prahasanprāha viśvātmā LiP_1,86.7c
prahaso madhyamas tathā LiP_1,65.76d
prahāṇaṃ nyāsa ucyate LiP_1,10.28b
prahīṇaśokairvividhair LiP_1,21.62c
prahutaprāśitāya ca LiP_1,21.31d
prahṛṣṭanānāvidhapakṣisevitam LiP_1,92.17b
prahṛṣṭavadano 'tyartham LiP_1,22.1c
prahṛṣṭavadano bhūtvā LiP_1,80.14c
prahṛṣṭenāntarātmanā LiP_1,103.62d
prahṛṣṭairantarātmabhiḥ LiP_1,31.44b
prahṛṣṭo 'bhūttato rudraḥ LiP_1,41.50a
prahrāda iti viśrutaḥ LiP_1,95.2b
prahrāda jīvite vāñchā LiP_1,95.9a
prahrāda vīra duṣputra LiP_1,95.7a
prahrādaścāpyanuhrādaḥ LiP_1,82.60c
prahrādaḥ pūjayāmāsa LiP_1,95.10a
prahlādaṃ daityapuṅgavam LiP_1,58.4d
prahlādenāsureṇa ca LiP_1,45.19d
prākāmān viṣayān bhuṅkte LiP_1,88.20a
prākāmyaṃ caiva sarvatra LiP_1,88.9c
prākāmyaṃ pāvakasya tu LiP_1,27.26b
prākāraṃ gopuraṃ tu vā LiP_1,77.25d
prākārairvividhākārair LiP_1,80.26a
prākāraiś ca samāvṛtam LiP_1,80.13d
prākṛtasya samāsataḥ LiP_1,4.1d
prākṛtaṃ maṇḍalaṃ param LiP_1,77.81b
prākṛtaḥ kathitastveṣa LiP_1,3.39a
prākṛtā vaikṛtāstvime LiP_1,5.8d
prākṛtāstu trayaḥ smṛtāḥ LiP_1,70.167b
prākṛtāstu trayaḥ smṛtāḥ LiP_1,70.168b
prākṛte pauruṣe tathā LiP_1,86.27b
prākṛto vaikṛtaścaiva LiP_1,70.167c
prākṛto vaikṛtāni ca LiP_1,2.6b
prāksarge dahyamāne tu LiP_1,70.133a
prāksṛṣṭyāṃ pratipedire LiP_1,70.252d
prāgāyatāḥ suparvāṇaḥ LiP_1,49.17a
prāguktā tu mahādevī LiP_1,70.328a
prāgudakpravaṇe deśe LiP_1,91.40a
prāgudīcyāmathāpi vā LiP_1,26.23d
prāṅmayā samudāhṛtam LiP_1,60.19b
prāṅmukhā dakṣiṇāsyāstu LiP_1,52.2a
prāṅmukhodaṅmukho vāpi LiP_1,85.66a
prāṅmukhodaṅmukho vāpi LiP_1,85.102c
prāṅmukho niyato bhūtvā LiP_1,62.22a
prāṅmukho vā hyudaṅmukhaḥ LiP_1,26.10b
prācīnāvītī viprendra LiP_1,26.12c
prācīṃ vā yadi vodīcīṃ LiP_1,91.37a
prācyāmudīcyāṃ ca tathā LiP_1,26.23c
prācyālokyābhivandyeśāṃ LiP_1,26.5a
prācyāṃ meroḥ purī sthitā LiP_1,54.2b
prājāpatyamavāpnuyāt LiP_1,79.8b
prājāpatyamidaṃ proktam LiP_1,9.47c
prājāpatyaśatais tathā LiP_1,10.33d
prājāpatyaṃ mahātejā LiP_1,76.6c
prājāpatyādbrahmalokaḥ LiP_1,53.43a
prājāpatye tathā brāhme LiP_1,86.27a
prājāpatye tvahaṅkāraṃ LiP_1,9.25a
prājāpatyena kṛcchreṇa LiP_1,90.22a
prāñjaliḥ praṇato bhūtvā LiP_1,44.37c
prāṇajena pinākinā LiP_1,100.32d
prāṇadatsarvatas tathā LiP_1,72.74f
prāṇamayaścendriyātmā LiP_1,86.93c
prāṇaḥ prāṇeśajīveśau LiP_1,82.48a
prāṇaḥ svadehajo vāyur LiP_1,8.45a
prāṇācchukraṃ vivardhate LiP_1,88.53d
prāṇādbrahmāsṛjaddakṣaṃ LiP_1,70.187a
prāṇādyāś ca pratiṣṭhitāḥ LiP_1,86.64d
prāṇādyaiścaiva saṃyuktaḥ LiP_1,86.65a
prāṇānapahara prabho LiP_1,105.18d
prāṇānāyamya saṃsmaret LiP_1,85.104b
prāṇānāṃ granthirasyātmā LiP_1,88.85a
prāṇān iha narastyaktvā LiP_1,92.78c
prāṇānte sakṛdeva vā LiP_1,93.17d
prāṇāpānanirodhastu LiP_1,8.46a
prāṇāpānapravartine LiP_1,96.85d
prāṇāpānau niyamya ca LiP_1,73.14b
prāṇāya caiva rudrāya LiP_1,88.86c
prāṇāyāma iti smṛtaḥ LiP_1,8.44d
prāṇāyāma udāhṛtaḥ LiP_1,85.104d
prāṇāyāmatrayaṃ kṛtvā LiP_1,26.2c
prāṇāyāmatrayaṃ kṛtvā LiP_1,27.2c
prāṇāyāmaparaḥ śrīmān LiP_1,14.7a
prāṇāyāmaparā bhūtvā LiP_1,11.10c
prāṇāyāmaparāyaṇaḥ LiP_1,73.13d
prāṇāyāmaparāyaṇaiḥ LiP_1,73.12d
prāṇāyāmaśataṃ tathā LiP_1,90.10d
prāṇāyāmaśataṃ tathā LiP_1,90.19b
prāṇāyāmasamāyuktaṃ LiP_1,90.8a
prāṇāyāmastataḥ param LiP_1,8.8d
prāṇāyāmasya mānaṃ tu LiP_1,8.46c
prāṇāyāmaḥ paraṃtapaḥ LiP_1,65.63b
prāṇāyāmaḥ prakīrtitaḥ LiP_1,8.46b
prāṇāyāmaḥ suśobhanaḥ LiP_1,8.50d
prāṇāyāmādasau yamī LiP_1,8.75d
prāṇāyāmādibhiścāṣṭa- LiP_1,7.3a
prāṇāyāmādbhavetkṣipraṃ LiP_1,85.105a
prāṇāyāmāstu ṣoḍaśa LiP_1,90.18b
prāṇāyāmena dhīmataḥ LiP_1,8.56d
prāṇāyāmena śuddhātmā LiP_1,90.20a
prāṇāyāmena sidhyati LiP_1,8.67b
prāṇāyāmena sidhyati LiP_1,8.69d
prāṇāyāmena sidhyati LiP_1,8.75b
prāṇāyāmena sidhyanti LiP_1,8.57c
prāṇāyāmaistathāvidhaiḥ LiP_1,73.13b
prāṇāyāmaiḥ samāyuktaiḥ LiP_1,73.12a
prāṇāyeti tatastasya LiP_1,88.82c
prāṇā vai jagatāmāpo LiP_1,54.35a
prāṇā hyete bahiścarāḥ LiP_1,90.13b
prāṇāṃstasya dadau bhūyas LiP_1,22.26a
prāṇāḥ prāṇavatāṃ jñeyāḥ LiP_1,22.25a
prāṇināṃ granthirasmyaham LiP_1,86.92b
prāṇe niviṣṭo vai rudras LiP_1,88.86a
prāṇebhyo niśijanmāno LiP_1,70.220a
prāṇeśaḥ prāṇināṃ patiḥ LiP_1,65.130b
prāṇeśo bandhakī vṛkṣo LiP_1,65.132a
prāṇo dakṣa iti jñeyaḥ LiP_1,70.278c
prāṇo 'pānaḥ samānaś ca LiP_1,8.61c
prāṇo vyānastvapānaś ca LiP_1,86.82c
prātaḥ saṃvignamānasāḥ LiP_1,29.37b
prātaḥ snātvā muniśreṣṭhāḥ LiP_1,77.54c
prādahadvai rathaṃ tadā LiP_1,97.32b
prādātsa daśakaṃ dharme LiP_1,63.12a
prādurāsaṃstadā tāsāṃ LiP_1,39.22a
prādurāsīttadā vyaktād LiP_1,70.153a
prādurāsītpitāmahāt LiP_1,41.25b
prādurāsītprabhormukhāt LiP_1,41.42d
prādurbabhūva sa mahān LiP_1,3.15a
prādurbabhūvustāsāṃ tu LiP_1,39.26c
prādurbhāvāndaśa prāpto LiP_1,29.26c
prādurbhūtas tamomayaḥ LiP_1,70.140b
prādurbhūtaṃ kumārakam LiP_1,14.4b
prādurbhūtāni caitāni LiP_1,39.41a
prādurbhūtā mahātmanaḥ LiP_1,70.141b
prādurbhūtā mahānādā LiP_1,16.3a
prādurbhūtā mahāyaśāḥ LiP_1,11.6d
prādurbhūtā mahāviṣāḥ LiP_1,22.20b
prādurbhūtā svayambhuvaḥ LiP_1,5.2d
prādurbhūtāḥ kumārakāḥ LiP_1,13.16b
prādurbhūto mahātejāḥ LiP_1,12.2c
prādurbhūto mahātejāḥ LiP_1,13.2c
prādurbhūtau mahaujasau LiP_1,63.50d
prādhānyaṃ vaiṣṇavaṃ padam LiP_1,9.50b
prādhānyena prakīrtitāḥ LiP_1,66.43d
prāntaṃ vai śatayojanam LiP_1,98.168b
prāpatannaśrubindavaḥ LiP_1,22.18d
prāpatannaśrubindavaḥ LiP_1,41.40b
prāpayāmāsa līlayā LiP_1,92.188b
prāptaḥ śakro jagannātho LiP_1,107.30c
prāptāste khecarāḥ prabhoḥ LiP_1,87.25b
prāptistathottaraṃ patraṃ LiP_1,27.26a
prāptumarhasi putraka LiP_1,62.15b
prāpte bhādrapade māse LiP_1,83.40c
prāpte manvantare tataḥ LiP_1,63.47d
prāpto vanamidaṃ brahmann LiP_1,62.16a
prāpnuyāt paramaṃ svargaṃ LiP_1,71.87a
prāpnuyān mūḍhadhīr dvijāḥ LiP_1,79.5d
prāpnuyuḥ karmabhiḥ śeṣair LiP_1,88.61c
prāpnuvanti ca śāśvatam LiP_1,6.27b
prāpnuvantyuttarottarāḥ LiP_1,70.49d
prāpnoti manujaḥ sukham LiP_1,85.220b
prāpya kiṃ punareva ca LiP_1,77.67b
prāpyate 'bhimatān deśān LiP_1,89.30a
prāpya pāśupataṃ yogaṃ LiP_1,7.54c
prāpya māheśvaraṃ yogam LiP_1,24.117a
prāpya māheśvaraṃ yogaṃ LiP_1,24.42c
prāpya māheśvaraṃ yogaṃ LiP_1,24.54c
prāpya māheśvaraṃ yogaṃ LiP_1,24.58c
prāpya māheśvaraṃ yogaṃ LiP_1,24.62c
prāpya māheśvaraṃ yogaṃ LiP_1,24.66c
prāpya māheśvaraṃ yogaṃ LiP_1,24.71c
prāpya māheśvaraṃ yogaṃ LiP_1,24.75c
prāpya māheśvaraṃ yogaṃ LiP_1,24.90a
prāpya māheśvaraṃ yogaṃ LiP_1,24.94a
prāpya māheśvaraṃ yogaṃ LiP_1,24.99a
prāpya māheśvaraṃ yogaṃ LiP_1,24.106c
prāpya māheśvaraṃ yogaṃ LiP_1,24.111a
prāpya māheśvaraṃ yogaṃ LiP_1,24.120a
prāpya māheśvaraṃ yogaṃ LiP_1,24.124a
prāpya māheśvaraṃ yogaṃ LiP_1,24.132c
prāpya yogagatiṃ sūkṣmāṃ LiP_1,24.26a
prāpya yogamanuttamam LiP_1,88.29d
prāpya yogaṃ tathā dhyānaṃ LiP_1,24.19c
prāpya līno 'bhavaddvija LiP_1,41.5b
prāpyānujñāṃ tataścaiva LiP_1,89.6a
prāpyāraṇyaṃ vibhāvasau LiP_1,29.73b
prāpyāvadhyatvamanyaiś ca LiP_1,35.28c
prāpyaiśvaryamanuttamam LiP_1,90.5d
prāyaśaścandrayogīni LiP_1,57.16c
prāyaśaścandrayogīni LiP_1,61.36a
prāyaśas tān adhārmikān LiP_1,40.60d
prāyaścittam aśeṣasya LiP_1,2.34c
prāyaścittaṃ pravakṣyāmi LiP_1,85.211a
prāyaścittaṃ vidhīyate LiP_1,90.7b
prāyaścittaṃ vidhīyate LiP_1,90.18d
prāyaścittaṃ vidhīyate LiP_1,90.21d
prāyaścittaṃ vinirdiśet LiP_1,90.7d
prāyaścittaṃ śivaproktaṃ LiP_1,90.1c
prāyaścittādi codanā LiP_1,75.16b
prāyaścittāni codanā LiP_1,89.48b
prārthanā yonijasyātha LiP_1,2.13a
prārthayanpraṇataḥ prabhuḥ LiP_1,100.40b
prārthayāmāsa duḥkhitām LiP_1,64.14d
prārthayāmāsa viklavaḥ LiP_1,36.69d
prārthayecca yathākramam LiP_1,92.179b
prārthayetparameśvaram LiP_1,83.26b
prārthayeddevamīśānaṃ LiP_1,77.102c
prārthayedbhāskaraṃ tathā LiP_1,26.5d
prārthayelliṅgam uttamam LiP_1,92.180b
prārthitaś ca mahādevo LiP_1,53.12a
prārthitaścaiva devena LiP_1,100.43c
prārthitastena bhagavān LiP_1,93.20c
prārthitena punastena LiP_1,67.6c
prārthito 'pi samantataḥ LiP_1,10.25b
prāvartata nadī puṇyā LiP_1,43.47a
prāvartata mahānadī LiP_1,43.34b
prāvṛṭkāle tatastu saḥ LiP_1,70.122b
prāsādaśṛṅgeṣvatha pauranāryaḥ LiP_1,80.18a
prāsādastu balo darpo LiP_1,65.102c
prāsādaṃ kartumuttamam LiP_1,77.30d
prāsādaṃ parameṣṭhinaḥ LiP_1,77.8b
prāsādaṃ parameṣṭhinaḥ LiP_1,77.12b
prāsādaṃ bhaktitaḥ sudhīḥ LiP_1,77.14b
prāsādaṃ maṇḍapaṃ vāpi LiP_1,77.25c
prāsādaṃ yaḥ suśobhanam LiP_1,77.16d
prāsādaṃ ratnaśobhitam LiP_1,77.22d
prāsādaṃ rudrasaṃmatam LiP_1,77.19d
prāsāde munipuṅgavāḥ LiP_1,77.29d
prāsādairgopurairdivyaiḥ LiP_1,71.27a
prāsādaiś ca vicitraiś ca LiP_1,45.10c
prāha kiṃcidbhavaṃ hasan LiP_1,29.4d
prāha gaṃbhīrayā vācā LiP_1,71.117a
prāha gaṃbhīrayā vācā LiP_1,107.31c
prāha cārteti vihvalā LiP_1,64.33d
prāha cāsrāvilekṣaṇaḥ LiP_1,64.68d
prāha caivaṃ mahādevaḥ LiP_1,98.182c
prāha tām aṃbikāṃ prekṣya LiP_1,87.3c
prāha teṣāṃ mahātmanām LiP_1,99.4b
prāha devavṛṣaṃ brahmā LiP_1,16.23a
prāha devānnivārayan LiP_1,72.45b
prāha devāṃśchivātmajaḥ LiP_1,71.161b
prāha devo hariḥ sākṣāt LiP_1,71.59c
prāha dharmo dvijaḥ svayam LiP_1,29.54b
prāha nārāyaṇo nāthaṃ LiP_1,19.5c
prāha bhartāramīśānaṃ LiP_1,64.84c
prāha bhūtapatiḥ prabhuḥ LiP_1,103.2d
prāha mandataraṃ vaśī LiP_1,19.8d
prāha rudrānpitāmahaḥ LiP_1,6.14b
prāha savyagramīśānaḥ LiP_1,107.34c
prāha sāṃbaṃ triyaṃbakam LiP_1,72.173d
prāha hṛṣṭataraḥ svayam LiP_1,22.14b
prāhālokya jagattrayam LiP_1,97.19d
prāhiṇoti sma tasyaiva LiP_1,99.9a
prāhus tathā jñānaviśuddhabuddhayaḥ LiP_1,89.28d
prāhuḥ karma sumānavāḥ LiP_1,70.255d
prāhuḥ saṃkhyāvido janāḥ LiP_1,4.23d
prāhedaṃ prītamānasaḥ LiP_1,72.170d
prāhainaṃ puruṣaṃ hariḥ LiP_1,71.77d
prāṃśuḥ kanakaparvataḥ LiP_1,49.25d
priyadarśanāstu yatayo LiP_1,20.84a
priyaduḥkhamahaṃ prāptā hy LiP_1,64.36a
priyabhaktaḥ priyaṃvadaḥ LiP_1,98.39d
priyam āsīt prajāpateḥ LiP_1,70.204b
priyavratātmajā vīrās LiP_1,46.17a
priyavratottānapādau LiP_1,70.276c
priyavrato 'bhyaṣiñcattān LiP_1,46.18c
priyavrato 'bhyaṣiñcadvai LiP_1,47.1c
priyā jyeṣṭhā ca rukmiṇī LiP_1,69.67b
prītastatpraśnagauravāt LiP_1,24.145d
prītaṃ prītena cetasā LiP_1,16.19b
prītaḥ paramabhāsvaram LiP_1,66.67b
prītātmā gatamatsaraḥ LiP_1,20.58b
prītātmā cābhavadvibhuḥ LiP_1,41.27d
prītā babhūvurmuktāś ca LiP_1,87.13a
prītikaṇṭakitatvacaḥ LiP_1,71.149b
prītikaṇṭakitatvacaḥ LiP_1,80.53b
prītikaṇṭakitatvacaḥ LiP_1,103.51b
prītitāpaviṣādebhyo LiP_1,10.27a
prītimānabhavadbrahmā LiP_1,70.151c
prītimānabhavadrājā LiP_1,67.14c
prītimānnītimānnayaḥ LiP_1,98.86d
prītirbhavati tasya vai LiP_1,98.193b
prītir bhavati śaṅkare LiP_1,81.42d
prītiś ca bhagavāñcharvo LiP_1,102.1c
prītiś cainam aśiśriyat LiP_1,70.267b
prītiṃ caiva pulastyāya LiP_1,70.291c
prītiṃ pulastyaḥ puṇyātmā LiP_1,5.25a
prīte tvayi mahādeva LiP_1,21.85e
prīto mama mahāmune LiP_1,42.14b
prīto 'smi tapasā yuṣmān LiP_1,33.19c
prīto 'hamanayā bhaktyā LiP_1,22.8a
prīto 'haṃ te kimicchasi LiP_1,16.18b
prīto 'haṃ yuvayoḥ samyag LiP_1,19.3c
prīto 'haṃ surasattamau LiP_1,19.1b
prītyarthaṃ ca ṛcāṃ viprāḥ LiP_1,26.24c
prītyarthaṃ sāmavedānām LiP_1,26.25c
prītyā kauravanandanaḥ LiP_1,66.79d
prītyā paramayā punaḥ LiP_1,42.10d
prītyā praṇamya puṇyātmā LiP_1,42.26a
prītyāṃ pulastyaś ca tathā LiP_1,5.42c
prekṣya caitatsamākulāḥ LiP_1,71.136b
pretakāryaṃ hareḥ kṛtvā LiP_1,69.90c
pretarājapuraṃ tathā LiP_1,2.36b
pretasthāne yathā bhavaḥ LiP_1,100.39b
pretasthāne yathāsukham LiP_1,106.26d
pretaiḥ prītena śūlinā LiP_1,106.25d
prerako jyotiṣāṃ dhīmān LiP_1,55.7c
prerito 'si pinākinā LiP_1,96.46b
preṣitaḥ parameṣṭhinā LiP_1,100.3b
proktavānahamāryāṇāṃ LiP_1,85.24c
proktavān padmayonaye LiP_1,85.14d
proktaṃ kṛṣṇaṃ śanaiścare LiP_1,61.25b
proktaḥ saṃvignacetasā LiP_1,92.73d
proktā devena śaṃbhunā LiP_1,70.329d
proktā śāntiriha dvijāḥ LiP_1,8.58d
proktā hi paramātmanaḥ LiP_1,7.36b
prokṣaṇaṃ cābhiṣekaṃ ca LiP_1,85.186c
prokṣaṇī cārghyapātraṃ ca LiP_1,27.9c
prokṣaṇīpātrasaṃsthena LiP_1,27.18c
prokṣayecchuddhavāriṇā LiP_1,27.11b
prokṣayedvai kuśāṃbhasā LiP_1,89.64d
prokṣitānyaṃbhasā punaḥ LiP_1,81.40d
procurākulitekṣaṇāḥ LiP_1,29.66d
procurnamaḥ śivāyeti LiP_1,71.141c
procuḥ praṇamya vai bhītāḥ LiP_1,87.1c
procyate dundubhisvanaḥ LiP_1,53.16b
protaḥ preta ivāndhakaḥ LiP_1,93.15b
provāca ko bhavāñchete hy LiP_1,20.12a
provāca cainaṃ garbhasthā LiP_1,69.22c
provāca dānavaṃ prekṣya LiP_1,93.21c
provāca dvijapuṅgavāḥ LiP_1,29.18d
provāca putreṣu jagaddhitāya LiP_1,85.17c
provāca prahasanniva LiP_1,97.13b
provāca muniśārdūla LiP_1,37.4c
provācedaṃ kṛtāñjaliḥ LiP_1,107.23b
provācedaṃ diteḥ putrān LiP_1,97.7a
provācedaṃ maheśvaram LiP_1,93.23d
prauḍhādityasahasrasadṛśairnetrairdahantī pathaṃ bālā- LiP_1,72.70c
prauṣṭhapade bhagaḥ smṛtaḥ LiP_1,59.34b
plakṣadvīpanivāsibhiḥ LiP_1,46.45b
plakṣadvīpādidvīpeṣu LiP_1,53.1a
plakṣadvīpādivarṣeṣu LiP_1,46.46a
plakṣadvīpe tu vakṣyāmi LiP_1,46.41c
plakṣadvīpe tu vakṣyāmi LiP_1,53.2a
plakṣadvīpe viśeṣataḥ LiP_1,53.4d
plakṣadvīpeśvaraścāpi LiP_1,46.19c
plakṣadvīpeśvarā nṛpāḥ LiP_1,46.42b
plakṣaṃ ca prapitāmahaḥ LiP_1,58.10b
plakṣo dārbhāyaṇiścaiva LiP_1,24.102a
plakṣo dālbhyāyaṇiścaiva LiP_1,7.48c
plavanaḥ śikhisārathiḥ LiP_1,98.104b
plavantaś ca sahasraśaḥ LiP_1,70.314b
plavaṃgāḥ śarabhā vṛkāḥ LiP_1,70.243b
plavāñchucirajījanat LiP_1,63.31d
plutā nāmopadiśyate LiP_1,91.63b
phakāraḥ pārśvamucyate LiP_1,17.79b
phaṇāsahasrakalitaṃ LiP_1,20.5c
phalakenānilāśanaḥ LiP_1,65.9b
phalapallavamālābhir LiP_1,77.85c
phalapallavamūlāḍhye LiP_1,8.84c
phalamīdṛśakaṃ yadi LiP_1,22.21b
phalamūlādi pakvaṃ vā LiP_1,89.17c
phalalehyārṇavas tathā LiP_1,107.56b
phalavṛttisvabhāvataḥ LiP_1,70.256d
phalavṛttyāpi vā yatiḥ LiP_1,29.79b
phalaṃ dravyaṃ vicārataḥ LiP_1,103.50b
phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ LiP_1,72.155d
phalaṃ prāpnoti mānavaḥ LiP_1,92.190d
phalaṃ prāpnoti vai dvijāḥ LiP_1,65.172d
phalaṃ prāpya tadājñayā LiP_1,65.46d
phalaṃ prāpya prayatnataḥ LiP_1,66.1d
phalaṃ prāpya mahāyaśāḥ LiP_1,65.171b
phalaṃ prāpya vimucyate LiP_1,77.61d
phalaṃ bhavati tasya vai LiP_1,98.191b
phalaṃ māsena labhyate LiP_1,77.32b
phalaṃ labdhvāsureśvaraiḥ LiP_1,98.192d
phalaṃ svarge samaśnute LiP_1,88.32d
phalānyābharaṇāni ca LiP_1,39.27b
phalāmbanilabhojī ca LiP_1,69.76c
phalārṇavaṃ ca bālasya LiP_1,107.52a
phālakṛṣṭāstvitastataḥ LiP_1,39.45d
phālgunīṣu samutpannaḥ LiP_1,61.44a
phālgune caiva samprāpte LiP_1,83.23c
phālgune pratimāṃ kṛtvā LiP_1,84.28c
phālgune sphāṭikena ca LiP_1,81.22d
phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam LiP_1,92.27/a
phullābjeṣu bhramaravilasitam LiP_1,92.31d
phullāmbhoruhasaṃkulaiḥ LiP_1,48.12d
phullendīvaralocanam LiP_1,64.86d
phullotpalāṃbujavitānasahasrayuktaṃ LiP_1,92.22a
bakāro vāmapārśvaṃ vai LiP_1,17.79c
bakulaiḥ karavīrakaiḥ LiP_1,79.16d
bake nārāyaṇaḥ svayam LiP_1,81.36b
baddho hṛtpuṇḍarīkākhye LiP_1,82.34c
baddhvā ca dharaṇīmimām LiP_1,94.4b
baddhvendraṃ saha devaiś ca LiP_1,44.12a
badhirīkṛtadiṅmukhaḥ LiP_1,96.9d
bandibhiḥ stūyamānā ca LiP_1,102.25a
bandhanastu surendrāṇāṃ LiP_1,65.86a
bandhanādiparībhāvād LiP_1,70.26c
bandhano bandhakartā ca LiP_1,65.122c
bandhamokṣakaraḥ śivaḥ LiP_1,87.18d
bandhamokṣakaro yasmād LiP_1,35.25a
bandhamokṣau na caiveha LiP_1,87.4a
bandhaḥ karmabhir eva ca LiP_1,89.26b
babandha ca muniṃ kālaḥ LiP_1,30.15c
babhūva tasmiṃstadrājyaṃ LiP_1,47.25a
babhūva tasyāṃ devakyāṃ LiP_1,69.48c
babhūva tumulo harṣo LiP_1,72.103c
babhūva ditinandanaḥ LiP_1,101.8d
babhūva pārvatī devī LiP_1,99.17a
babhūva puruṣaḥ prabhuḥ LiP_1,92.113b
babhūva bhagavānbhavaḥ LiP_1,102.29b
babhūva vandyā pūjyā ca LiP_1,69.43c
babhūva vasudhātyarthaṃ LiP_1,66.22c
babhūvābhijitaḥ kila LiP_1,69.37b
babhūvāmitrakarśanaḥ LiP_1,68.20d
babhūvāṃbā satī śubhā LiP_1,101.1b
babhūvurvigataspṛhāḥ LiP_1,34.26b
babhūvustasya tejasā LiP_1,70.347d
babhūvuste balādhikāḥ LiP_1,71.24d
babhūvuḥ svairavṛttayaḥ LiP_1,71.89d
babhrustasyātmajaḥ smṛtaḥ LiP_1,68.39d
babhruḥ śreṣṭho manuṣyāṇāṃ LiP_1,69.7a
babhrordevāvṛdhādapi LiP_1,69.8b
barhidhvajā śūladharā LiP_1,70.338a
balapramathanāyaiva LiP_1,16.13a
balapramathinīṃ tathā LiP_1,41.46b
balabandhur nirāmitraḥ LiP_1,7.43c
balabandhurnirāmitraḥ LiP_1,24.50c
balabhadreṇa dhīmatā LiP_1,69.89d
balabhadro 'pi saṃtyajya LiP_1,69.88a
balavāñchukta eva ca LiP_1,65.101d
balavān ekanāyakaḥ LiP_1,98.145d
balavān yadi coddhartuṃ LiP_1,97.18c
balavān harṣakṛtsmṛtaḥ LiP_1,69.3d
balavāṃścopaśāntaś ca LiP_1,65.129a
balavāṃstamasānvitaḥ LiP_1,35.12b
balavikariṇīṃ devīṃ LiP_1,41.46a
balavīro balāgraṇīḥ LiP_1,65.65b
balaśreṣṭhaṃ halāyudham LiP_1,69.45b
balasaubhāgyameva ca LiP_1,10.37b
balaṃ tejaś ca yogaṃ ca LiP_1,102.39a
balaṃ dharmo dvijottamāḥ LiP_1,46.47b
balaṃ viprā yaśaḥ svayam LiP_1,54.63b
balaṃ hatvā prayatnataḥ LiP_1,71.65d
balādyugabalena tu LiP_1,39.48d
balādviṣṇustadā yajñam LiP_1,39.52a
balābalasamūhāya LiP_1,21.25a
balābalā ca viprendrā LiP_1,63.70a
balāya balināṃ nityaṃ LiP_1,16.12c
balāyāḥ prasavaḥ smṛtaḥ LiP_1,63.65b
balāyāḥ śṛṇuta prajāḥ LiP_1,63.64b
balāhakās tathā bhānuś LiP_1,53.38c
balikāryaṃ cakāra saḥ LiP_1,69.91d
balidānaṃ vidhānataḥ LiP_1,26.17b
balinastena vai divā LiP_1,70.219b
balinaḥ prabhaviṣṇavaḥ LiP_1,36.75d
balinā daityamukhyena LiP_1,94.6a
baline brahmarūpiṇe LiP_1,16.13b
baline raṃhasāya ca LiP_1,21.51b
balino niśi tena te LiP_1,70.220b
balibhāgasya pārthivāḥ LiP_1,40.24d
bahavaḥ kālagauravāt LiP_1,46.13d
bahavaḥ parikīrtitāḥ LiP_1,52.11d
bahavaḥ parisaṃkhyātāḥ LiP_1,69.64c
bahavaḥ śataśo 'bhyetya LiP_1,92.111a
bahavo vikṛtāgnayaḥ LiP_1,32.11d
bahavo 'sminkalau yuge LiP_1,40.19b
bahavo hyaupamanyavaḥ LiP_1,63.91b
bahirantaś ca saṃvṛtāḥ LiP_1,70.148b
bahirantaścāprakāśas LiP_1,70.142c
bahireva gṛhātpādau LiP_1,26.34a
bahirgatā parityajya LiP_1,71.91c
bahirbhūmau yathā matiḥ LiP_1,8.22b
bahukadambatamālalatāvṛtaṃ LiP_1,80.8c
bahukarmaphalāni ca LiP_1,70.22b
bahudhā rudra eva saḥ LiP_1,87.23b
bahudhā liṅgabhedāś ca LiP_1,74.19a
bahunā kiṃ pralāpena LiP_1,30.29a
bahunā kiṃ pralāpena LiP_1,34.28a
bahunātra kimuktena LiP_1,9.60c
bahunātra kimuktena LiP_1,29.65a
bahunātra kimuktena LiP_1,54.35c
bahunātra kimuktena LiP_1,74.12a
bahunātra kimuktena LiP_1,107.40a
bahuputraṃ munīśvaram LiP_1,100.36b
bahubhūto bahudhanaḥ LiP_1,65.73c
bahumānena dūrataḥ LiP_1,37.39d
bahumānena vai kṛṣṇas LiP_1,108.5c
bahumānena vai mayā LiP_1,82.2b
bahumānena sādaram LiP_1,37.18d
bahumālo mahāmālaḥ LiP_1,65.149a
bahumūlatamālakam LiP_1,27.13b
bahumūlatamālakam LiP_1,27.16b
bahuyājanako loko LiP_1,40.28a
bahurūpo mahārūpaḥ LiP_1,98.112c
bahulaścandra ityeṣa LiP_1,61.5a
bahulasya caturdaśīm LiP_1,56.8b
bahuvitto bahuprajaḥ LiP_1,65.131d
bahuśruto bahumayo LiP_1,98.70a
bahūni vividhāni ca LiP_1,78.11d
bahūnvarṣagaṇānkila LiP_1,69.21b
bahvībhiḥ subhṛśamanantayātanābhiḥ LiP_1,88.64d
bāḍham ityajam āhāsau LiP_1,103.45c
bāṇasya ca tadā tena LiP_1,69.79a
bāṇahastaḥ kapālavān LiP_1,65.66d
bāṇahastaḥ pratāpavān LiP_1,98.66b
bādhate nikhilaṃ jagat LiP_1,95.54b
bādhitāstāḍitā baddhāḥ LiP_1,93.6a
bādhitāstāḍitā baddhvā LiP_1,94.5c
bādhitāstena te sarve LiP_1,106.5a
bādhyate jñānayuktaścen LiP_1,77.3c
bāndhavānāṃ dvijottamāḥ LiP_1,89.81d
bāndhavānāṃ pituḥ sadā LiP_1,89.84d
bālakrīḍanakairdevaḥ LiP_1,20.71a
bālaparākramā bhagavatī daityānprahartuṃ yayau LiP_1,72.70d
bālabhāve ca bhagavān LiP_1,97.22a
bālabhāve hareḥ krīḍā LiP_1,2.43c
bālamaikṣata mohitaḥ LiP_1,102.38b
bālarūpo balonmāthī LiP_1,98.74c
bālasūryapratīkāśaṃ LiP_1,48.28c
bālādyaiḥ saha lohitam LiP_1,17.87b
bālā bālamṛgekṣaṇā LiP_1,64.60d
bālārkasadṛśadyutiḥ LiP_1,41.43b
bālārkābhaṃ mahānanam LiP_1,20.58d
bālendukṛtaśekharam LiP_1,107.50d
bālendudvitayākāra- LiP_1,96.8c
bālendumukuṭaṃ caiva LiP_1,27.20a
bālonmattaviceṣṭaṃ tu LiP_1,33.5c
bālo 'pi mātaraṃ prāha LiP_1,107.17a
bālo 'pi vinihatyaiko LiP_1,101.30c
bālo 'bālaparākramaḥ LiP_1,72.44d
bālo vā taruṇo 'pi vā LiP_1,87.16d
bālyāttu loṣṭena ca kṛtvā mṛdāpi vā pāṃsubhir ādidevam LiP_1,77.5/a
bāṣkalaś ca mahāyogī LiP_1,24.42a
bāṣpaparyākulekṣaṇam LiP_1,64.82b
bāṣpaparyākulekṣaṇām LiP_1,64.61d
bāhavo mama śaṅkara LiP_1,97.25b
bāhubhyāṃ nottarennadīm LiP_1,85.148b
bāhubhyāṃ bāhumaṇḍalam LiP_1,96.71d
bāhum udyamya vṛtrahā LiP_1,102.30d
bāhustvaninditaḥ sarvaḥ LiP_1,65.124a
bāhuṃ cālayituṃ tathā LiP_1,102.32b
bāhūṃścālayituṃ na ca LiP_1,102.37d
bāhyato 'ṇḍaṃ samāvṛtam LiP_1,70.54b
bāhyato nabhasā vṛtaḥ LiP_1,3.31d
bāhyato nabhasā vṛtaḥ LiP_1,70.55d
bāhyato mānasasya tu LiP_1,53.26b
bāhyato vāyunā vṛtam LiP_1,3.31b
bāhyamābhyantaraṃ dvijāḥ LiP_1,75.19b
bāhyamābhyantaraṃ proktaṃ LiP_1,8.31c
bāhyaśaucena yuktaḥ saṃs LiP_1,8.32a
bāhyaṃ cābhyantaraṃ proktam LiP_1,54.16a
bāhyaṃ sthūlaṃ muniśreṣṭhāḥ LiP_1,75.19c
bāhyābhyantarataḥ sthitāḥ LiP_1,24.134b
bāhyābhyantaravarjitam LiP_1,17.54d
bāhye cābhyantare caiva LiP_1,73.21a
bibharti trāṇamicchanvai LiP_1,66.29c
bibharti mānaṃ manute LiP_1,70.15a
bibharṣi kūrmarūpeṇa LiP_1,96.19c
bibheda tatkṣaṇādeva LiP_1,95.16c
bibhemīti sakṛdvaktuṃ LiP_1,36.43a
bibhrataḥ parameṣṭhinaḥ LiP_1,76.43d
bibhrato vāmahastena LiP_1,76.43a
bibhrad aurmyaṃ sahasrāṃśor LiP_1,96.70c
bibhrantaṃ kambukaṃ tathā LiP_1,76.32b
bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham LiP_1,72.70b
bimbaṃ bhāvyaṃ tatopari LiP_1,28.1b
bilvapatraṃ ca paṅkajam LiP_1,92.175b
bilvapatraṃ na saṃtyajet LiP_1,92.175d
bilvapatre sthitā lakṣmīr LiP_1,81.29a
bilvapatrairakhaṇḍaiś ca LiP_1,79.15c
bilvapatraiḥ samarcayet LiP_1,81.27d
biṃbatvamanugacchati LiP_1,88.50b
bījapiṣṭaṃ tadāloḍya LiP_1,107.8c
bījapūravane puṇye LiP_1,49.63a
bījayoniguṇā vastu- LiP_1,89.26a
bījayonipradhānānām LiP_1,3.9c
bījaṃ yoniś ca nirbījaṃ LiP_1,3.9a
bījaṃ śaktiṃ svaraṃ varṇaṃ LiP_1,85.41a
bījāṅkuravadāvṛtaḥ LiP_1,70.142b
bījādhyakṣo bījakartā LiP_1,65.99c
bījādhyakṣo bījakartā LiP_1,98.123c
bījārthaṃ ye smṛtā iha LiP_1,40.77d
bījine śūline namaḥ LiP_1,21.3b
bījī khalveṣa bījānāṃ LiP_1,20.70c
bījī ca bījaṃ tadyonir LiP_1,17.64a
bījī vibhajya cātmānaṃ LiP_1,17.64c
buddhaspaṣṭākṣaro mantraḥ LiP_1,98.71c
buddhipūrvaṃ kṛtānyeva LiP_1,15.5c
buddhipūrvaṃ pravartante LiP_1,70.168c
buddhipūrvaṃ bhagavatā LiP_1,61.59a
buddhimutpādayatyeva LiP_1,86.12c
buddhimohaṃ tathābhūtaṃ LiP_1,71.92a
buddhimohāya bhīṣaṇāḥ LiP_1,62.24b
buddhiyuktāni tāni vai LiP_1,70.41d
buddhirbhavati nirmalā LiP_1,86.104d
buddhirlajjā vapuḥ śāntiḥ LiP_1,70.286a
buddhirvivecanā vedyaṃ LiP_1,9.17a
buddhiś ca saha daivataiḥ LiP_1,70.70b
buddhistasyaiva naḍvalaḥ LiP_1,72.11d
buddhistena nirucyate LiP_1,70.18d
buddhistvaṃ sarvalokānām LiP_1,102.42a
buddhiṃ lajjāṃ vapuḥśāntiṃ LiP_1,5.21a
buddhiṃ vai buddhideśataḥ LiP_1,76.10d
buddhīndriyāṇi pañcaiva LiP_1,70.39c
buddhīndriyāṇi viprendrās LiP_1,86.73c
buddheretāḥ dvijāḥ saṃjñā LiP_1,8.69a
buddherdharmasya tau sutau LiP_1,5.37d
buddhervai marutāmapi LiP_1,8.60d
buddhau ca bhagavānīśaḥ LiP_1,70.58c
buddhyahaṅkārasaṃjñitam LiP_1,88.13b
buddhyātīndriyadarśanāḥ LiP_1,20.86d
buddhyābuddhyāpi vai prabho LiP_1,15.10d
buddhyāś ca samakāle vai LiP_1,70.140a
buddhyā satyena vai jitāḥ LiP_1,66.33b
buddhyāṃ bodhaḥ sutas tadvat LiP_1,70.296c
buddhvā cādau viṣopamaḥ LiP_1,85.142b
buddhvā saṃsāramaṇḍalam LiP_1,88.74d
buddhvā sā prakṛtisthitam LiP_1,92.115b
budbudaṃ samprajāyate LiP_1,88.49b
budbudairardhacandraiś ca LiP_1,77.83c
budharaśmigṛhaṃ smṛtam LiP_1,61.23b
budhaścaiva bṛhaspatiḥ LiP_1,82.73d
budhādūrdhvaṃ tu bhārgavaḥ LiP_1,57.30b
budhena tāni tulyāni LiP_1,57.16a
budhena tāni tulyāni LiP_1,61.35c
budhena parihartavyaḥ LiP_1,85.142c
budhenāntaramāsādya LiP_1,65.24a
budho manoharaścaiva LiP_1,61.18c
budhyate puruṣaścātra LiP_1,70.18a
budhyate puruṣasya ha LiP_1,28.4d
budhyate buddhirucyate LiP_1,8.74d
budhyate buddhirucyate LiP_1,9.17b
budhya sāśrunayanā lalāpa ca LiP_1,64.56d
budhyasveti mayoditam LiP_1,92.142d
bubudhe devamīśānam LiP_1,102.40c
bubudhe devamīśvaram LiP_1,12.4b
bubhuje yogamārgeṇa LiP_1,41.11c
bṛhaccandreṇa viṣṇunā LiP_1,27.44d
bṛhajjyotiḥ sudhāmā ca LiP_1,98.100a
bṛhatī cāṅgirā ṛṣiḥ LiP_1,85.52b
bṛhatkīrtir dhanañjayaḥ LiP_1,21.81b
bṛhattejāḥ smṛto devo LiP_1,61.18a
bṛhattvācca smṛto brahmā LiP_1,70.102c
bṛhattvād bṛṃhaṇatvācca LiP_1,8.71c
bṛhattvād bṛṃhaṇatvācca LiP_1,70.16a
bṛhatsāma tathokthyaṃ ca LiP_1,70.245c
bṛhadaśvo 'naraṇyasya LiP_1,65.44c
bṛhadbala iti smṛtaḥ LiP_1,66.42b
bṛhad bṛhaspatiścaiva LiP_1,61.10c
bṛhadyuddhe bṛhaspate LiP_1,101.19b
bṛhadratho bhīmakarmā LiP_1,21.81a
bṛhaspatis tathā sendrair LiP_1,101.31c
bṛhaspateḥ pādahīnau LiP_1,61.34a
bṛhaspateḥ śubhā kanyā LiP_1,63.60a
boddhavyā bhārgavādayaḥ LiP_1,61.49b
boddhavyo bodhitā netā LiP_1,21.80c
bodhaścaiva mahādyutiḥ LiP_1,5.35d
bauddhaṃ prākṛtameva ca LiP_1,86.32b
baudhaṃ budhastu svarbhānuḥ LiP_1,61.11c
brahma eva hi seveta LiP_1,88.34a
brahmakūrcaṃ ca pītvā tu LiP_1,25.7c
brahmakūrcaṃ tataḥ pibet LiP_1,89.108b
brahmakṣatraviśaḥ śūdrā LiP_1,40.77c
brahmakṣatraviśo yasmād LiP_1,10.7a
brahmagarbho bṛhadgarbho LiP_1,98.98a
brahmaghoṣairmahāpuṇyaṃ LiP_1,84.54c
brahmaghnadaśasaṃtulyaṃ LiP_1,44.48c
brahmaghnaś ca japedevaṃ LiP_1,15.14a
brahmaghnaś ca surāpaś ca LiP_1,65.173a
brahmacaryamiti proktaṃ LiP_1,8.16c
brahmacaryamiti smṛtam LiP_1,8.18d
brahmacaryamiti smṛtam LiP_1,8.28d
brahmacaryaṃ kṣamā dayā LiP_1,83.52b
brahmacaryaṃ tathā maunaṃ LiP_1,10.18c
brahmacaryāparigrahau LiP_1,8.11b
brahmacārigṛhasthānāṃ LiP_1,85.55a
brahmacārigṛhasthānāṃ LiP_1,85.60a
brahmacāri cāgādhaś ca LiP_1,21.84c
brahmacāriśarīrakaḥ LiP_1,24.127d
brahmacārī gurorhitaḥ LiP_1,10.8d
brahmacārī jitakrodhaḥ LiP_1,83.8c
brahmacārī dṛḍhavrataḥ LiP_1,86.124b
brahmacārī na saṃśayaḥ LiP_1,8.19d
brahmacārī lokacārī LiP_1,65.96a
brahmacārī lokacārī LiP_1,98.121c
brahmajñā brāhmaṇottamāḥ LiP_1,5.11b
brahmaṇaś ca gires tathā LiP_1,103.47d
brahmaṇaś ca tathānyeṣāṃ LiP_1,94.31a
brahmaṇaś ca divārātram LiP_1,2.8c
brahmaṇaś ca hareḥ prabhuḥ LiP_1,37.37d
brahmaṇaścākṣasūtraṃ ca LiP_1,84.60a
brahmaṇaś cāmarāriṇām LiP_1,2.50d
brahmaṇaścaiva mokṣasya LiP_1,2.49c
brahmaṇastadahaḥ proktaṃ LiP_1,40.87a
brahmaṇastambhaparyantaṃ LiP_1,20.21c
brahmaṇastu tathā proktaḥ LiP_1,4.44c
brahmaṇastu prajāsargaṃ LiP_1,70.249c
brahmaṇastu mahātmanaḥ LiP_1,29.25b
brahmaṇastu śubhaṃ vacaḥ LiP_1,20.12d
brahmaṇastūdare dṛṣṭvā LiP_1,20.22a
brahmaṇastena nirjitaḥ LiP_1,36.68b
brahmaṇaḥ keśakenaikam LiP_1,76.42c
brahmaṇaḥ kṣutasaṃbhavam LiP_1,36.27b
brahmaṇaḥ kṣutasaṃbhavaḥ LiP_1,35.10b
brahmaṇaḥ pañcamaṃ śiraḥ LiP_1,96.49d
brahmaṇaḥ paramaṃ jñānam LiP_1,2.40a
brahmaṇaḥ parameṣṭhinaḥ LiP_1,12.2b
brahmaṇaḥ parameṣṭhinaḥ LiP_1,13.2b
brahmaṇaḥ parameṣṭhinaḥ LiP_1,14.8d
brahmaṇaḥ parameṣṭhinaḥ LiP_1,24.145b
brahmaṇaḥ parameṣṭhinaḥ LiP_1,37.16d
brahmaṇaḥ parameṣṭhinaḥ LiP_1,41.48d
brahmaṇaḥ parameṣṭhinaḥ LiP_1,100.41d
brahmaṇaḥ parameṣṭhinaḥ LiP_1,103.2b
brahmaṇaḥ putrakāmasya LiP_1,16.2c
brahmaṇaḥ puruṣasya tu LiP_1,41.9b
brahmaṇaḥ pradadau prāṇān LiP_1,41.49c
brahmaṇaḥ sadṛśāḥ smṛtāḥ LiP_1,5.11d
brahmaṇaḥ sā tanuḥ pūrvā LiP_1,70.270a
brahmaṇā kathitaṃ tathā LiP_1,32.8d
brahmaṇā kathitaṃ purā LiP_1,65.49b
brahmaṇā kathitaṃ pūrvaṃ LiP_1,89.2a
brahmaṇā kathitaṃ pūrvaṃ LiP_1,99.4c
brahmaṇā kathitaṃ yathā LiP_1,31.22d
brahmaṇā kathitaḥ purā LiP_1,88.91b
brahmaṇā kalpitaṃ divyaṃ LiP_1,103.3c
brahmaṇā kalpitaṃ pūrvaṃ LiP_1,2.1c
brahmaṇā ca kṛtaṃ hradam LiP_1,92.71b
brahmaṇā ca janārdanaḥ LiP_1,80.3b
brahmaṇā ca mahātmanā LiP_1,41.62d
brahmaṇā ca mahātmanā LiP_1,51.18d
brahmaṇā ca mahātmanā LiP_1,82.28d
brahmaṇā ca mahātmanā LiP_1,92.4b
brahmaṇā cāpi saṃgṛhya LiP_1,92.73a
brahmaṇā tadguṇaṃ śakyaṃ LiP_1,9.50c
brahmaṇā dakṣiṇe śubham LiP_1,92.158b
brahmaṇā nīlalohitaḥ LiP_1,70.304b
brahmaṇā padmayoninā LiP_1,57.38b
brahmaṇā parameśvaraḥ LiP_1,12.5d
brahmaṇā parameṣṭhinā LiP_1,44.26d
brahmaṇā parameṣṭhinā LiP_1,101.31b
brahmaṇāpi tato viṣṇuḥ LiP_1,92.73c
brahmaṇā puruṣottamaḥ LiP_1,20.1d
brahmaṇā prahasan kṣaṇāt LiP_1,6.12d
brahmaṇā brahmavādinaḥ LiP_1,30.30b
brahmaṇā brāhmaṇarṣabhāḥ LiP_1,30.1b
brahmaṇā bhagavānkālaḥ LiP_1,41.27c
brahmaṇā bhagavān bhavaḥ LiP_1,100.43d
brahmaṇā munibhiḥ samam LiP_1,29.32b
brahmaṇā munibhiḥ sārdhaṃ LiP_1,103.53a
brahmaṇā ye 'bhiṣecitāḥ LiP_1,63.44d
brahmaṇā ye 'bhiṣecitāḥ LiP_1,63.46b
brahmaṇā viṣṇunā tathā LiP_1,81.8d
brahmaṇā viṣṇunā tathā LiP_1,84.35d
brahmaṇā samanujñāte LiP_1,70.323c
brahmaṇā saha modate LiP_1,89.122d
brahmaṇā saha viṣṇunā LiP_1,80.58d
brahmaṇā sahito hariḥ LiP_1,18.39d
brahmaṇā sthāpitaṃ purā LiP_1,92.67b
brahmaṇāhaṃ tapodhana LiP_1,42.11b
brahmaṇe caiva bhūtānāṃ LiP_1,18.27c
brahmaṇe paramātmane LiP_1,1.1b
brahmaṇe paramātmane LiP_1,94.12b
brahmaṇe brahmarūpāya LiP_1,95.52a
brahmaṇe brahmarūpiṇe LiP_1,16.8b
brahmaṇe brahmarūpiṇe LiP_1,71.97b
brahmaṇe viṣṇave caiva LiP_1,19.7c
brahmaṇe viṣṇave tubhyaṃ LiP_1,104.23c
brahmaṇo 'dhipatiṃ sarga- LiP_1,17.91c
brahmaṇo 'dhipatiṃ sṛṣṭi- LiP_1,95.4c
brahmaṇo 'dhipatiḥ śivaḥ LiP_1,3.37d
brahmaṇo 'dhipate tubhyaṃ LiP_1,16.8a
brahmaṇo brāhmaṇarṣabhāḥ LiP_1,29.66b
brahmaṇo bhagavān bhavaḥ LiP_1,23.1b
brahmaṇo mahatastvādyo LiP_1,5.6c
brahmaṇo lokatantriṇaḥ LiP_1,20.19b
brahmaṇo lokatantriṇaḥ LiP_1,20.75b
brahmaṇo vacanaṃ rakṣan LiP_1,97.12c
brahmaṇo 'vyaktajanmanaḥ LiP_1,4.49b
brahmaṇo 'vyaktajanmanaḥ LiP_1,5.1d
brahmaṇo 'vyaktajanmanaḥ LiP_1,5.12d
brahmaṇo 'vyaktajanmanaḥ LiP_1,38.14b
brahmaṇo 'vyaktajanmanaḥ LiP_1,59.6d
brahmaṇo 'vyaktajanmanaḥ LiP_1,70.260d
brahmaṇo hi varaṃ labdhvā LiP_1,92.95c
brahmaṇyastu dṛḍhavrataḥ LiP_1,69.8d
brahmaṇyaḥ śiṣṭapūjitaḥ LiP_1,21.84d
brahmaṇyā brahmaṇastulyā LiP_1,12.10a
brahmaṇyo brāhmaṇapriyaḥ LiP_1,98.138b
brahmatattvaparāyaṇaḥ LiP_1,88.35d
brahmatatparamānasāḥ LiP_1,11.10d
brahma tadvāmadaivikam LiP_1,12.12b
brahma tena nirucyate LiP_1,70.16d
brahmatvaṃ vaiṣṇavaṃ tathā LiP_1,97.8d
brahmatvaṃ sargakāraṇāt LiP_1,70.121b
brahmatve 'dhyavasāyinaḥ LiP_1,12.11d
brahmatve sṛjate lokān LiP_1,70.91a
brahmadaṇḍavinirmātā LiP_1,65.156c
brahmadhṛg viśvasṛk svargaḥ LiP_1,98.45c
brahmanārāyaṇastavam LiP_1,21.89d
brahmaputrāya dhīmate LiP_1,83.2d
brahmaputrāya suvratāḥ LiP_1,25.3d
brahmaputro mahātejā LiP_1,35.3a
brahmaputro maheśvaraḥ LiP_1,41.49b
brahmabandhayuto 'pi vā LiP_1,26.30d
brahmabhiś cābhimantritam LiP_1,31.18b
brahmabhūto 'bhavatprabhuḥ LiP_1,66.63b
brahmayajña iti smṛtaḥ LiP_1,26.16b
brahmayajñarato martyo LiP_1,26.20c
brahmayajñaṃ yajed dvijaḥ LiP_1,26.14d
brahmayajñaḥ paraḥ smṛtaḥ LiP_1,26.20b
brahmayajñādatha snānaṃ LiP_1,26.33a
brahmayajñārthameva tat LiP_1,26.24b
brahmayajñena tuṣyanti LiP_1,26.21a
brahmayogātsutau paścāt LiP_1,63.50c
brahmayonirdvijottamaḥ LiP_1,65.50b
brahmarūpaṃ vyacintayat LiP_1,14.8b
brahmarūpiṇamīśvaram LiP_1,11.4d
brahmarūpī prabodhārthaṃ LiP_1,23.1c
brahmarṣervacanāttasya LiP_1,63.73a
brahmalakṣaṇamucyate LiP_1,91.49d
brahmalokamanuprāpya LiP_1,89.122c
brahmalokaṃ gamiṣyati LiP_1,16.16d
brahmalokaṃ ca gacchati LiP_1,83.7d
brahmalokaṃ na saṃśayaḥ LiP_1,79.26d
brahmalokaṃ prayāti saḥ LiP_1,36.79d
brahmalokaṃ vrajanti te LiP_1,89.31d
brahmalokaṃ sa gacchati LiP_1,2.56d
brahmalokaṃ sa gacchati LiP_1,21.91d
brahmalokaṃ sa gacchati LiP_1,72.181b
brahmalokaḥ parā gatiḥ LiP_1,65.159b
brahmaloke purāsau hi LiP_1,35.10a
brahmaloke mahīyate LiP_1,26.20d
brahmavādina evaite LiP_1,5.11c
brahmavijjāyate dvijāḥ LiP_1,86.152b
brahmavit paramārthataḥ LiP_1,86.107b
brahmavid brāhmaṇottamaḥ LiP_1,89.47b
brahmavidbhir munīśvaraiḥ LiP_1,89.57d
brahmavidyāmadhītyaiva LiP_1,77.97c
brahmavidyāmahotkaṭaḥ LiP_1,82.33d
brahmavidyāvido janāḥ LiP_1,75.16d
brahmavidyāvido janāḥ LiP_1,89.48d
brahmavidyāṃ dvijottamāḥ LiP_1,107.60d
brahmavidyāṃ suśobhanām LiP_1,95.11b
brahmaviṣṇubhavākhyayā LiP_1,19.12b
brahmaviṣṇumaheśānāṃ LiP_1,48.19a
brahmaviṣṇuvivādaś ca LiP_1,2.12a
brahmaviṣṇusurendrāṇāṃ LiP_1,10.36c
brahmaviṣṇvindracandrādi LiP_1,96.108a
brahma vai samacintayat LiP_1,11.6b
brahma vai samacintayat LiP_1,12.5b
brahmaśakrādayaḥ surāḥ LiP_1,96.30d
brahma śāśvatam uttamam LiP_1,88.33d
brahma sampadyate tadā LiP_1,67.19b
brahma sampadyate tadā LiP_1,67.20b
brahmasiddhimavāpnoti LiP_1,85.226a
brahmasūno jagadguro LiP_1,64.37d
brahmasthānamidaṃ cāpi LiP_1,16.25a
brahmasvahā tathā goghno LiP_1,15.29a
brahmahatyādikān ghorāṃs LiP_1,15.3a
brahmahatyādibhiḥ pāpair LiP_1,77.54a
brahmahatyāmavāpa saḥ LiP_1,66.73b
brahmahatyāviśuddhyarthaṃ LiP_1,85.217a
brahmahatyāsamaṃ pāpam LiP_1,78.18a
brahmahatyā surāpānaṃ LiP_1,15.17c
brahmahā bhrūṇahā tathā LiP_1,15.27b
brahmahā mucyate prabho LiP_1,15.7b
brahmā kamalagarbhābho LiP_1,70.92a
brahmākhyāṃ ca dadau tu saḥ LiP_1,103.55b
brahmāgre samavartata LiP_1,70.6d
brahmā ca indro viṣṇuś ca LiP_1,96.109a
brahmā ca bhagavānajaḥ LiP_1,97.4b
brahmā ca bhagavānprabhuḥ LiP_1,75.9d
brahmā ca bhagavānviṣṇuḥ LiP_1,26.21c
brahmā ca bhagavānviṣṇuḥ LiP_1,93.18c
brahmā ca bhagavāṃstasmāc LiP_1,70.86c
brahmā ca munayaḥ sarve LiP_1,100.50c
brahmā ca rajasā yuktaḥ LiP_1,70.81c
brahmāṇamagrataḥ kṛtvā LiP_1,21.1a
brahmāṇam api putraka LiP_1,105.22b
brahmāṇamabruvandaityāḥ LiP_1,71.14c
brahmāṇamabhivandyārtāḥ LiP_1,29.66c
brahmāṇamamitaujasam LiP_1,31.21d
brahmāṇamavadaddharaḥ LiP_1,15.2b
brahmāṇaṃ kupitānanam LiP_1,92.74d
brahmāṇaṃ ca caturmukham LiP_1,84.56d
brahmāṇaṃ ca jagadgurum LiP_1,41.10d
brahmāṇaṃ ca janārdanam LiP_1,1.18b
brahmāṇaṃ ca tathā rudraṃ LiP_1,36.63c
brahmāṇaṃ ca tatheśānaṃ LiP_1,106.3c
brahmāṇaṃ ca punarbhavaḥ LiP_1,41.18b
brahmāṇaṃ ca vidhānataḥ LiP_1,26.6d
brahmāṇaṃ ca vibhāvasum LiP_1,26.8d
brahmāṇaṃ ca hariṃ viprā LiP_1,104.4c
brahmāṇaṃ cātmasaṃbhavam LiP_1,16.23b
brahmāṇaṃ cāpi śaṅkaraḥ LiP_1,22.13b
brahmāṇaṃ dakṣiṇe tasya LiP_1,76.62a
brahmāṇaṃ dakṣiṇe tasya LiP_1,79.34c
brahmāṇaṃ paramaṃ vacaḥ LiP_1,41.50d
brahmāṇaṃ parameśvaraḥ LiP_1,22.13d
brahmāṇaṃ parameśvaraḥ LiP_1,37.17b
brahmāṇaṃ prabhumīśvaram LiP_1,72.26d
brahmāṇaṃ prāpya vai dvijāḥ LiP_1,106.5b
brahmāṇaṃ prāha sasmitam LiP_1,23.1d
brahmāṇaṃ munibhiḥ samam LiP_1,98.189b
brahmāṇaṃ lokakartāraṃ LiP_1,20.67c
brahmāṇaṃ vidadhe devam LiP_1,99.8c
brahmāṇaṃ vai jalandharaḥ LiP_1,97.4d
brahmāṇaṃ haṃsarūpiṇam LiP_1,76.61b
brahmāṇi ca yathākramam LiP_1,27.5d
brahmāṇī caiva māheśī LiP_1,82.96a
brahmāṇīṃ ca maheśvarīm LiP_1,76.58b
brahmāṇo harayo bhavāḥ LiP_1,3.34b
brahmāṇḍadhārakā rudrāḥ LiP_1,82.109a
brahmāṇḍe kathayāmyaham LiP_1,45.7d
brahmā taṃ brahmarūpiṇam LiP_1,15.1d
brahmā tu salile tasmin LiP_1,70.121c
brahmātmānam ajo vibhuḥ LiP_1,41.41d
brahmātmānam anindayat LiP_1,22.20d
brahmādayo vijānanti LiP_1,92.44c
brahmādiḥ parikīrtitaḥ LiP_1,88.70d
brahmādīnāṃ ca devānāṃ LiP_1,31.35a
brahmā dṛṣṭvābravīdenaṃ LiP_1,70.315a
brahmā devarṣibhiḥ sārddhaṃ LiP_1,92.60c
brahmādau dvāparādiṣu LiP_1,2.3b
brahmādyaṃ sacarācaram LiP_1,82.20d
brahmādyaṃ sthāvarāntaṃ ca LiP_1,9.60a
brahmādyādhoraṇair divyair LiP_1,82.34a
brahmādyānāṃ tathaiva ca LiP_1,26.27b
brahmādyā nemire tūrṇaṃ LiP_1,102.57c
brahmādyāstuṣṭuvuḥ sarve LiP_1,42.19a
brahmādyāṃstāṃstadāha saḥ LiP_1,64.90d
brahmādyairyudhi saṃsthitaiḥ LiP_1,106.4d
brahmādyaiḥ kandukairiva LiP_1,96.6d
brahmādyaiḥ sevitaṃ tathā LiP_1,92.122d
brahmādhidaivataṃ chando LiP_1,85.52a
brahmādhipataye namaḥ LiP_1,21.16d
brahmā nārāyaṇākhyastu LiP_1,70.117c
brahmā padmodbhavo 'bhavat LiP_1,20.1b
brahmā paramayantritaḥ LiP_1,12.4d
brahmā paramasaṃvigno LiP_1,102.40a
brahmāpaśyata śaṅkaram LiP_1,99.10d
brahmā prāpya ca deveśaṃ LiP_1,106.6c
brahmā provāca keśavam LiP_1,20.66d
brahmā balī yauvane vai LiP_1,97.22c
brahmā brahmatvam āpanno hy LiP_1,71.53c
brahmā brahmavidāṃ varaḥ LiP_1,4.60b
brahmā brahmavidāṃvarāḥ LiP_1,8.71d
brahmā māheśvarīṃ varām LiP_1,13.5b
brahmā yatra mahātejā LiP_1,12.1c
brahmā yatra mahābhāgaḥ LiP_1,13.1c
brahmā rudraṃ pitāmahaḥ LiP_1,41.16d
brahmā rudreṇa vai dvijāḥ LiP_1,23.48d
brahmā lokaguroḥ so 'tha LiP_1,13.12c
brahmā lokanamaskṛtām LiP_1,13.14b
brahmā lokapitāmahaḥ LiP_1,19.2d
brahmā lokapitāmahaḥ LiP_1,85.15b
brahmā lokapitāmahaḥ LiP_1,103.58d
brahmā lokamaheśvaram LiP_1,13.4b
brahmā vā jagadīśvaraḥ LiP_1,30.7d
brahmā vijñāpayanprabhum LiP_1,103.55d
brahmā viṣṇumapṛcchata LiP_1,20.73d
brahmā viṣṇumabhāṣata LiP_1,20.37b
brahmā viṣṇuḥ prajāpālo LiP_1,98.135c
brahmā vedanidhiḥ prabhuḥ LiP_1,20.43b
brahmā vai viśvatomukhaḥ LiP_1,11.4b
brahmā sarvātmako yataḥ LiP_1,3.38b
brahmāstrādyaistathānyairhi LiP_1,36.50c
brahmā svayaṃbhūrbhagavāñ LiP_1,20.32c
brahmā svayaṃbhūrbhagavān LiP_1,70.138c
brahmā hariś ca rudraś ca LiP_1,42.21a
brahmā haris tathā rudro LiP_1,85.173c
brahmiṣṭhaḥ samapadyata LiP_1,63.53d
brahmiṣṭhāñśubhadarśanān LiP_1,70.312d
brahmiṣṭhau ca mahaujasau LiP_1,63.75d
brahmendraviṣṇurudrāṇāṃ LiP_1,50.16a
brahmendraviṣṇurudrādyair LiP_1,27.50a
brahmendraviṣṇurudrādyaiḥ LiP_1,64.88a
brahmendraviṣṇusaṃkāśā LiP_1,103.33c
brahmendraviṣṇusaṃkāśair LiP_1,51.15c
brahmendraviṣṇusomādyaiḥ LiP_1,76.24a
brahmendropendrapūjitaiḥ LiP_1,51.12b
brahmeśo brahmabrahmadhīḥ LiP_1,82.49b
brahmeśvaramaleśvaram LiP_1,92.159d
brahmaiva hi paraṃ sukham LiP_1,88.34b
brahmopetaś ca rakṣendro LiP_1,55.37a
brahmopetas tathā rakṣo LiP_1,55.65c
brāhmaṇacchadmanāgatam LiP_1,102.11b
brāhmaṇapramukhā varṇā LiP_1,66.81c
brāhmaṇapramukhā varṇāḥ LiP_1,67.1a
brāhmaṇasyordhvacakrasya LiP_1,69.81c
brāhmaṇasvāpahartā ca LiP_1,15.12c
brāhmaṇaṃ kalpasūtrāṇi LiP_1,39.60a
brāhmaṇaṃ vedapāragam LiP_1,84.42d
brāhmaṇā eva rājendra LiP_1,36.75c
brāhmaṇā dagdhakilbiṣāḥ LiP_1,86.1b
brāhmaṇānapi pūjya ca LiP_1,85.93b
brāhmaṇānāmiti śrutiḥ LiP_1,8.14b
brāhmaṇānāṃ sahasraṃ ca LiP_1,84.42a
brāhmaṇānāṃ hitāya ca LiP_1,24.10d
brāhmaṇānāṃ hitāya ca LiP_1,25.6b
brāhmaṇānāṃ hitārthāya LiP_1,13.10c
brāhmaṇānāṃ hitārthāya LiP_1,24.128c
brāhmaṇānāṃ hitaiṣiṇaḥ LiP_1,13.18b
brāhmaṇān dagdhakilbiṣān LiP_1,89.122b
brāhmaṇān bādhayanti te LiP_1,40.7d
brāhmaṇān brahmavādinaḥ LiP_1,85.141b
brāhmaṇān bhojayitvā ca LiP_1,83.34a
brāhmaṇān bhojayitvā ca LiP_1,83.36c
brāhmaṇān bhojayitvā ca LiP_1,83.39a
brāhmaṇān bhojayitvā ca LiP_1,83.42c
brāhmaṇān bhojayitvā ca LiP_1,83.44c
brāhmaṇān bhojayitvā ca LiP_1,83.47c
brāhmaṇān bhojayitvā ca LiP_1,83.50c
brāhmaṇān bhojayitvā ca LiP_1,84.4a
brāhmaṇān bhojayitvā ca LiP_1,84.8c
brāhmaṇān bhojayitvā ca LiP_1,84.48a
brāhmaṇān bhojayitvā ca LiP_1,84.49c
brāhmaṇān bhojayitvā ca LiP_1,84.51c
brāhmaṇānbhojayitvā ca LiP_1,84.64a
brāhmaṇān bhojayitvā tu LiP_1,83.26a
brāhmaṇān bhojayeccaiva LiP_1,83.29a
brāhmaṇān bhojayettataḥ LiP_1,84.37b
brāhmaṇān bhojayettatra LiP_1,77.90a
brāhmaṇān vedapāragān LiP_1,18.40d
brāhmaṇān vedapāragān LiP_1,26.18b
brāhmaṇān śrāvayedapi LiP_1,69.94b
brāhmaṇā vedapāragāḥ LiP_1,24.15b
brāhmaṇā vedapāragāḥ LiP_1,24.45d
brāhmaṇā vedapāragāḥ LiP_1,24.132b
brāhmaṇāṃścaiva bhojayet LiP_1,84.27d
brāhmaṇāḥ kṣatriyā vaiśyā LiP_1,52.29c
brāhmaṇebhyo viśaṅkayā LiP_1,29.76b
brāhmaṇairabhivanditāḥ LiP_1,40.11d
brāhmaṇaireva bodhitaḥ LiP_1,68.35b
brāhmaṇaiścarate raviḥ LiP_1,54.24b
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ LiP_1,105.24a
brāhmaṇaiḥ sahitāṃ sthāpya LiP_1,84.38a
brāhmaṇo dagdhakilbiṣaḥ LiP_1,92.168d
brāhmaṇo 'dhyātmacintakaḥ LiP_1,91.67d
brāhmaṇo brahmayajñavit LiP_1,26.22d
brāhmaṇyātpatate yataḥ LiP_1,85.136b
brāhmam etad anuttamam LiP_1,9.49d
brāhmaṃ tatpadamucyate LiP_1,91.55d
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca LiP_1,39.61c
brāhmaṃ brahmajapaṃ kuryād LiP_1,15.26c
brāhmaṃ vai brahmaṇo yugam LiP_1,4.43b
brāhmaṃ hi praṇavenaiva LiP_1,79.8c
brāhme tu kevalaṃ sattvaṃ LiP_1,88.71c
brāhme bodhamanuttamam LiP_1,9.25b
brūhi kiṃ karavāṇyaham LiP_1,20.48d
brūhi mantramimaṃ divyaṃ LiP_1,62.20a
brūhi yanme vidhātavyaṃ LiP_1,101.34c
brūhi sarvam aśeṣataḥ LiP_1,96.2b
bhakāraṃ skandhamasya tat LiP_1,17.79d
bhaktavatsalatāṃ hare LiP_1,36.38b
bhaktavātsalyatā hare LiP_1,36.38d
bhaktasya parameśvaraḥ LiP_1,10.31d
bhaktasya rudrasya śubhairvrataiśca LiP_1,29.82b
bhaktaṃ yathā cittamathādideve LiP_1,78.26b
bhaktānām anukampayā LiP_1,31.27b
bhaktānāmaprayatnataḥ LiP_1,82.24b
bhaktānāmārtihā bhavyā LiP_1,82.23c
bhaktānāmiha sarvataḥ LiP_1,35.17b
bhaktānāṃ kiṃ punas tathā LiP_1,10.36b
bhaktānāṃ ca yatātmanām LiP_1,24.72d
bhaktānāṃ darśanādeva LiP_1,10.35c
bhaktānāṃ bhayanāśanam LiP_1,81.5d
bhaktānāṃ munipuṅgavāḥ LiP_1,33.3b
bhaktārtihara śaṅkara LiP_1,93.24b
bhaktāḥ prāsaṃgikāścāpi LiP_1,47.16c
bhaktigamyaḥ paraṃ brahma LiP_1,98.61c
bhaktimadbhir dvijottamaiḥ LiP_1,92.120d
bhaktimān kimataḥ param LiP_1,85.229d
bhaktimevaṃ puraskṛtya LiP_1,65.169c
bhaktiyuktena cetasā LiP_1,81.41b
bhaktiyukto dṛḍhavratāḥ LiP_1,29.81b
bhaktirbhaktimatāṃ śreṣṭha LiP_1,36.71c
bhaktirbhavatu nau nityaṃ LiP_1,19.6c
bhaktirbhavatu śaṅkaraḥ LiP_1,22.10d
bhaktirmunivarottamāḥ LiP_1,10.34b
bhaktihīnā narāḥ sarve LiP_1,78.24c
bhaktihīnāś ca ye śive LiP_1,107.12d
bhaktihīnairapi dvijāḥ LiP_1,79.4b
bhaktiṃ nijapadāṃbuje LiP_1,22.11d
bhakto bhāvena mucyate LiP_1,10.35b
bhakto 'sau nāsti yastasmāc LiP_1,28.27a
bhakto 'haṃ tava śaṅkara LiP_1,37.23d
bhaktyā eva munīnāṃ ca LiP_1,10.37a
bhaktyā ca tuṣṭyādbhutadarśanācca LiP_1,72.153a
bhaktyā ca mama bhāmini LiP_1,92.121d
bhaktyā ca mama bhāvitaḥ LiP_1,92.53b
bhaktyā ca yogena śubhena yuktā LiP_1,75.38a
bhaktyā ca vibhave sati LiP_1,85.89d
bhaktyā ca sadṛśaṃ phalam LiP_1,85.165b
bhaktyā cāparayā tasmin LiP_1,30.29c
bhaktyā paramayā nityaṃ LiP_1,82.22a
bhaktyā paramayā yutaḥ LiP_1,92.77d
bhaktyā bhaktaiḥ śivālayam LiP_1,77.6b
bhaktyā mayi ca yogena LiP_1,24.134c
bhaktyā rudrāya śaṃbhave LiP_1,77.17b
bhaktyā vaśīkṛto nūnaṃ LiP_1,98.179c
bhaktyā vittānusārataḥ LiP_1,76.45d
bhaktyā vittānusārataḥ LiP_1,81.37d
bhaktyā vittānusāreṇa LiP_1,77.9c
bhaktyā sampūjaye dvijāḥ LiP_1,30.28b
bhaktyā sthāpya phalaṃ śubham LiP_1,74.22b
bhakṣaṇāt sarvapāpānāṃ LiP_1,34.5c
bhakṣaṇe sa nirucyate LiP_1,70.229b
bhakṣitaḥ sa iti śrutvā LiP_1,64.4a
bhakṣitaḥ so 'nujaiḥ saha LiP_1,64.1b
bhakṣito rakṣasā tātas LiP_1,64.66c
bhakṣito rakṣasā mātuḥ LiP_1,64.68a
bhakṣito rudhireṇa vai LiP_1,64.79b
bhakṣyabhojyādibhiścaiva LiP_1,72.48a
bhakṣyabhojyādibhiḥ śubhaiḥ LiP_1,72.45d
bhakṣyabhojyādibhiḥ śubhaiḥ LiP_1,105.24d
bhakṣyabhojyārṇavaṃ tathā LiP_1,107.52b
bhakṣyabhojyārṇavaḥ punaḥ LiP_1,107.56d
bhakṣyaṃ cānyattathā peyaṃ LiP_1,85.195a
bhaganetranipātanam LiP_1,72.105b
bhaganetranipātanaḥ LiP_1,71.4b
bhaganetranipātanaḥ LiP_1,82.101d
bhaganetraharo haraḥ LiP_1,97.1d
bhaganetrāntakāya ca LiP_1,21.57b
bhaganetrāntakāya ca LiP_1,21.59b
bhagapramathanāya ca LiP_1,21.65d
bhagavacchabdasaṃyutam LiP_1,62.38b
bhagavantaṃ janārdanam LiP_1,37.32d
bhagavantaṃ maheśvaram LiP_1,17.81d
bhagavandevatārighna LiP_1,37.5a
bhagavandevadeveśa LiP_1,24.2a
bhagavandevadeveśa LiP_1,41.58c
bhagavandevadeveśa LiP_1,42.9a
bhagavandevadeveśa LiP_1,42.26c
bhagavandevadeveśa LiP_1,44.10a
bhagavandevadeveśa LiP_1,72.171a
bhagavandevadeveśa LiP_1,85.5a
bhagavandevadeveśa LiP_1,93.24a
bhagavandevadeveśa LiP_1,98.8a
bhagavannaṇḍayonitvaṃ LiP_1,37.13a
bhagavanbrāhmaṇaśreṣṭha LiP_1,64.11a
bhagavanbrāhmaṇaḥ kaścid LiP_1,36.22a
bhagavan brāhmaṇaḥ kaścid LiP_1,107.23c
bhagavan bhavatā labdhaṃ LiP_1,36.49a
bhagavanrakṣasā rudra LiP_1,64.79a
bhagavan rasātalapuṭaṃ gatā tadā LiP_1,94.18b
bhagavan vaktumarhasi LiP_1,62.12b
bhagavan śakra sarvajña LiP_1,39.2a
bhagavaṃstārako nāma LiP_1,101.18a
bhagavaṃstvāmeva bhavaṃ LiP_1,96.101c
bhagavānapi taṃ dṛṣṭvā LiP_1,71.43a
bhagavānapi viprasya LiP_1,36.32c
bhagavānavadadbhavaḥ LiP_1,43.39d
bhagavānasurāntakṛt LiP_1,20.39b
bhagavān ātmabhūḥ svayam LiP_1,31.2b
bhagavānādiraṅkaś ca LiP_1,20.25a
bhagavān āha padmajaḥ LiP_1,102.47d
bhagavāniti kīrtitaḥ LiP_1,79.4d
bhagavāniti sa prabhuḥ LiP_1,71.40d
bhagavānevamevāhaṃ LiP_1,20.26c
bhagavānkanakāṇḍajaḥ LiP_1,6.16f
bhagavānkanakāṇḍajaḥ LiP_1,17.60d
bhagavān kiṃ tu yatte 'dya LiP_1,22.5c
bhagavān jñānasaṃnidhiḥ LiP_1,70.26b
bhagavān dadhivāhanaḥ LiP_1,7.32d
bhagavān dharaṇīdharaḥ LiP_1,72.30d
bhagavānnīlalohitaḥ LiP_1,17.61d
bhagavānnīlalohitaḥ LiP_1,29.2b
bhagavānnīlalohitaḥ LiP_1,29.6d
bhagavānnīlalohitaḥ LiP_1,52.49d
bhagavānnīlalohitaḥ LiP_1,64.87d
bhagavānnīlalohitaḥ LiP_1,86.7b
bhagavānnīlalohitaḥ LiP_1,98.188b
bhagavānpadmasaṃbhavaḥ LiP_1,39.3b
bhagavānpadmasaṃbhavaḥ LiP_1,72.170b
bhagavānpadmasaṃbhavaḥ LiP_1,73.1d
bhagavānpadmasaṃbhavaḥ LiP_1,100.39d
bhagavānparameśvaraḥ LiP_1,33.23d
bhagavānparameśvaraḥ LiP_1,44.32d
bhagavānparameśvaraḥ LiP_1,100.1b
bhagavān parameśvaraḥ LiP_1,102.9b
bhagavān parameṣṭhinā LiP_1,100.8b
bhagavānpuruṣottamaḥ LiP_1,36.1b
bhagavān puruṣottamaḥ LiP_1,64.23b
bhagavānpuruṣottamaḥ LiP_1,71.64d
bhagavānpuruṣottamaḥ LiP_1,71.72d
bhagavānpuruṣottamaḥ LiP_1,107.21d
bhagavānbandhujanaiḥ samāvṛtam LiP_1,107.53b
bhagavān bhaktavatsalaḥ LiP_1,36.33b
bhagavān bhaganetrabhit LiP_1,98.39b
bhagavān bhaganetrahā LiP_1,106.8b
bhagavānbhaganetrahā LiP_1,107.48b
bhagavān bhagavadbhāvān LiP_1,70.98a
bhagavānbhānunā prabhuḥ LiP_1,107.30d
bhagavān vāsudevo 'sau LiP_1,80.5c
bhagavānvṛṣabhadhvajaḥ LiP_1,96.31d
bhagavān vṛṣabhadhvajaḥ LiP_1,101.36b
bhagavān sagaṇastadā LiP_1,43.29b
bhagavāṃllokapūjitaḥ LiP_1,32.7d
bhagasya netre cotpāṭya LiP_1,100.16c
bhagahārī niyantā ca LiP_1,65.98a
bhaginīṃ tava kalyāṇīṃ LiP_1,98.185c
bhagīrathasutaścāpi LiP_1,66.20c
bhago vivasvānādityo LiP_1,98.94c
bhagnayūpaṃ satoraṇam LiP_1,100.33d
bhajatyeṣa kalevaram LiP_1,86.21d
bhajanaṃ dvāpare śuddhaṃ LiP_1,39.7c
bhajanaṃ bhrājamānaṃ ca LiP_1,69.1c
bhajanāścaiva mālyāś ca LiP_1,59.25a
bhajante sarvato 'bhyetya LiP_1,92.127c
bhajasva dhātrīṃ jagatāṃ LiP_1,5.31a
bhadrakālyā mayoktāni LiP_1,70.341a
bhadratoyaṃ ca paśyeha LiP_1,92.71a
bhadramāha mahātejāḥ LiP_1,100.40a
bhadravatyāṃ purutvataḥ LiP_1,68.48d
bhadraśreṇyasya dāyādo LiP_1,68.7a
bhadraśreṇyaḥ pratāpavān LiP_1,68.6d
bhadrastasyā bhavadvasuḥ LiP_1,63.90d
bhadrā bhadrapadā devī LiP_1,82.89a
bhadrābhadrā ca jaladā LiP_1,63.69c
bhadrāyāṃ janayāmāsa LiP_1,63.74a
bhadrāśvastvaṣṭamaḥ smṛtaḥ LiP_1,47.5d
bhadrāśvasya ghṛtācyāṃ vai LiP_1,63.69a
bhadrāśvasya nyavedayat LiP_1,47.10b
bhadrāśve śuklavarṇāś ca LiP_1,52.13c
bhadre kutaḥ patirdhīmāṃs LiP_1,29.54c
bhadreśvaram anuttamam LiP_1,92.136b
bhadro nāma gaṇastena LiP_1,100.3a
bhayabhītāḥ samantataḥ LiP_1,85.124f
bhayametya maheśvaram LiP_1,36.27d
bhayasthāne viśeṣataḥ LiP_1,70.343b
bhayaṃ dadhīca sarvatra LiP_1,36.42a
bhayaṃ naraka eva ca LiP_1,70.300b
bhayaṃ nirṇāśayantu me LiP_1,82.45b
bhayaṃ vibudhasattamāḥ LiP_1,72.37d
bhayaṃ sarvaṃ vimucyatām LiP_1,19.1d
bhayāttasmānmahābhāga LiP_1,101.19a
bhayāddevaṃ nirīkṣyaiva LiP_1,72.118a
bharaṇīṣu samutpanno LiP_1,61.48c
bharatasyātmajo vidvān LiP_1,47.24c
bharataṃ putravatsalaḥ LiP_1,47.21b
bharataḥ saṃnyaveśayat LiP_1,47.25b
bharatāya nyavedayat LiP_1,47.23d
bharato lakṣmaṇaścaiva LiP_1,66.35c
bharadvājo 'tha gautamaḥ LiP_1,55.55d
bharadvājo mahāmuniḥ LiP_1,24.91b
bhartā eva na saṃdehas LiP_1,71.86a
bhartā bandhuḥ parā gatiḥ LiP_1,64.39d
bhartāraś ca mahābhāgā LiP_1,63.93c
bhartāraṃ dīptayaśasaṃ LiP_1,70.271c
bhartā hartā bhavān aṅgād LiP_1,17.23a
bhartṝṇāṃ dvijasattamāḥ LiP_1,84.16b
bhartṝn svairaṃ vṛthādhamāḥ LiP_1,71.85b
bhartrā nyamīlayannetre LiP_1,29.56a
bhartre ca hartre jagatāṃ vidhātre LiP_1,72.159b
bhalandanasya vikrānto LiP_1,66.53c
bhallavī madhupiṅgaś ca LiP_1,24.106a
bhallāvī madhupiṅgaśca LiP_1,7.49a
bhava ityeva kīrtitaḥ LiP_1,54.36d
bhavakṣetre sugupte vā LiP_1,8.82a
bhavataste mahāmate LiP_1,42.7b
bhavataḥ parameśvara LiP_1,71.113d
bhavatād iti cintayan LiP_1,63.49d
bhavatā viditaṃ bhavet LiP_1,1.16b
bhavatā hi jagatsarvaṃ LiP_1,96.107c
bhavatīha kalau tasmiñ LiP_1,40.7a
bhavatīha yadā tu yat LiP_1,40.89d
bhavatīṃ prārthayāmyadya LiP_1,106.9a
bhavatyasmājjagatkṛtsnaṃ LiP_1,60.6a
bhavanaśatasahasrair juṣṭam ādityakalpair LiP_1,80.7a
bhavanaṃ parameṣṭhinaḥ LiP_1,27.22b
bhavanāni manojñāni LiP_1,73.24c
bhavanindāratena vai LiP_1,107.39b
bhavaneṣu pramodate LiP_1,76.8b
bhavanairāvṛtā divyair LiP_1,48.16c
bhavanair dṛṣṭimohanaiḥ LiP_1,80.17f
bhavanairmaṇibhūṣitaiḥ LiP_1,80.13b
bhavantamavahadviṣṇur LiP_1,37.23a
bhavantaṃ tattvam ityāryās LiP_1,71.105a
bhavantaṃ puruṣastviti LiP_1,38.4d
bhavantaṃ voḍhumīśvaram LiP_1,72.175b
bhavantaṃ samunīśvaraiḥ LiP_1,100.13b
bhavanti duḥkhitāḥ sarve LiP_1,78.24a
bhavanti na bhavanti ca LiP_1,88.22b
bhavanti bahuśastadā LiP_1,39.47d
bhavanti saha lakṣaṇaiḥ LiP_1,40.91d
bhavanti hi sureśāni LiP_1,92.132c
bhavanto 'pyanujānantu LiP_1,67.8a
bhavantau hṛdayasyāsya LiP_1,22.8c
bhavantyeveha yoginaḥ LiP_1,88.1d
bhavapraṇatacetasaḥ LiP_1,73.23d
bhavaprasādajaṃ sarvaṃ LiP_1,107.14a
bhavaprasādād āgatya LiP_1,65.10a
bhavabhaktastu puṇyātmā LiP_1,66.69c
bhavabhaktaḥ pratāpavān LiP_1,65.25b
bhavabhaktaḥ pratāpavān LiP_1,65.47b
bhavabhaktaḥ pratāpavān LiP_1,66.21b
bhavabhaktā dṛḍhavratāḥ LiP_1,34.29b
bhavabhaktā dvijottamāḥ LiP_1,34.28b
bhavabhaktā mahābalāḥ LiP_1,66.57d
bhavabhaktāstadā cāsaṃs LiP_1,44.47c
bhavabhaktiparā ye ca LiP_1,73.23c
bhavabhakto bhavāṃścaiva LiP_1,1.15a
bhava bhaktyādya dṛṣṭo 'haṃ LiP_1,10.50a
bhavabhaktyā puraśāsituḥ stavam LiP_1,72.167d
bhavabhaktyā mahātmanā LiP_1,29.83b
bhavabhaktyai na saṃśayaḥ LiP_1,10.33b
bhavabhāvavināśanī LiP_1,82.23d
bhavamatyadbhutaṃ dṛṣṭvā LiP_1,20.59a
bhavaścāṃbhasi suvratāḥ LiP_1,70.57b
bhavasaṃsmaraṇodyuktā LiP_1,73.24a
bhavasya ca mahāmune LiP_1,36.78d
bhavasya darśanaṃ caiva LiP_1,2.14a
bhavasya paramātmanaḥ LiP_1,80.35b
bhavasya parameṣṭhinaḥ LiP_1,80.9d
bhavasya bālārkasahasravarṇaṃ LiP_1,80.43c
bhavasya viprapuṅgavāḥ LiP_1,30.22d
bhavasyāmitatejasaḥ LiP_1,7.1b
bhavasyāyatanaṃ mahat LiP_1,51.21b
bhavasyāyatanaṃ śubham LiP_1,51.26b
bhavasyāyatane śubhe LiP_1,84.33d
bhavasyāyatanais tathā LiP_1,45.10d
bhavasyeva jaganmayī LiP_1,72.88d
bhavasyaitacchubhaṃ cakraṃ LiP_1,36.50a
bhavaṃ ca dṛṣṭavāṃstena LiP_1,20.1c
bhavaṃ cānu samāgatāḥ LiP_1,72.60d
bhavaṃ caiva halāyudham LiP_1,24.105b
bhavaṃ devīṃ vināyakam LiP_1,8.85d
bhavaṃ nirīkṣya vai bhayāt LiP_1,30.21b
bhavaṃ praṇamya pārvatīm LiP_1,72.178d
bhavaṃ bhasmavibhūṣitam LiP_1,98.166b
bhavaṃ bhūtapatiṃ patim LiP_1,43.51d
bhavaṃ śarvamumāpatim LiP_1,79.25b
bhavaṃ śarvamumāpatim LiP_1,83.31b
bhavaḥ paśupatiḥ smṛtaḥ LiP_1,7.55d
bhavaḥ śarvastatheśāno LiP_1,82.38c
bhavaḥ śivo haro rudraḥ LiP_1,98.27c
bhavaḥ sa tānsurottamān LiP_1,105.2b
bhavaḥ sudhāmṛtopamair LiP_1,105.3a
bhavāṅgabhava eva ca LiP_1,41.13d
bhavāṅgāśleṣapāvanīm LiP_1,6.7d
bhavāñchāstrāṇi vetsyati LiP_1,64.116b
bhavātmakaṃ jagatsarvam LiP_1,54.37a
bhavātmātmani saṃsthitaḥ LiP_1,98.76d
bhavātsarvātmatāṃ kṣaṇāt LiP_1,37.24d
bhavādyena maheśvaram LiP_1,98.25b
bhavādyena yathākramam LiP_1,98.24b
bhavādyairbhavamīśvaram LiP_1,98.27b
bhavādyaiḥ samidādibhiḥ LiP_1,98.26b
bhavānagre samutpanno LiP_1,103.39a
bhavānahaṃ ca stotreṇa LiP_1,20.66a
bhavānādirbhavānanto LiP_1,95.27c
bhavānitītthaṃ sa kutūhalātmā LiP_1,53.57d
bhavānī ca girīśvaraḥ LiP_1,102.57d
bhavānī ca tamālokya LiP_1,87.12a
bhavānīśo 'nādimāṃstvaṃ ca LiP_1,21.86a
bhavānī harṣitānanā LiP_1,43.51b
bhavānī harṣitānanā LiP_1,103.72d
bhavānīṃ ca yathāvidhi LiP_1,84.30d
bhavānīṃ parameśvaraḥ LiP_1,87.11d
bhavānūrdhvaṃ prayatnena LiP_1,17.37a
bhavāneva jagatsarvaṃ LiP_1,95.28a
bhavāneva pitāmahaḥ LiP_1,95.27b
bhavāneva vayaṃ vibho LiP_1,95.27d
bhavānkathamanuprāpto LiP_1,37.1a
bhavāntarakṛtaṃ pāpaṃ LiP_1,107.40c
bhavānna nūnamātmānaṃ LiP_1,20.67a
bhavānnārāyaṇaścaiva LiP_1,24.146c
bhavān bhavasya devasya LiP_1,38.3c
bhavānmatsyākṛtiḥ kaurmam LiP_1,95.24c
bhavānyā dvijasattamāḥ LiP_1,84.14b
bhavānyā modate sārdhaṃ LiP_1,84.21c
bhavānyā modate sārdhaṃ LiP_1,84.31c
bhavānyāś ca calasya ca LiP_1,102.56b
bhavānyāścaiva sāyujyaṃ LiP_1,84.46a
bhavānyā sadṛśībhūtvā LiP_1,84.45c
bhavānyā saha daivataiḥ LiP_1,103.39b
bhavānyā saha modate LiP_1,84.8d
bhavānyā saha modate LiP_1,84.10b
bhavānyā saha modate LiP_1,84.26d
bhavānyā saha modate LiP_1,84.34d
bhavānyā saha modate LiP_1,84.45b
bhavānyā saha modate LiP_1,84.50b
bhavānyā saha śaṅkaram LiP_1,86.4d
bhavānyāstanayaḥ prabhuḥ LiP_1,37.9b
bhavān yonirahaṃ bījaṃ LiP_1,20.74a
bhavānvatsa bhaviṣyati LiP_1,64.117d
bhavān viprasya rūpeṇa LiP_1,36.36a
bhavānviṣṇurbhavān rudro LiP_1,95.27a
bhavān sarvajña eva ca LiP_1,36.42d
bhavānsarvasya lokasya LiP_1,22.12a
bhavān sarvaṃ carācaram LiP_1,95.26d
bhavāya devadevāya LiP_1,83.18c
bhavāya paramātmane LiP_1,82.3b
bhavāya bhavahāriṇe LiP_1,18.31b
bhavārāme vane 'pi vā LiP_1,8.82b
bhavārcanaratasya me LiP_1,36.39b
bhavārcanarataḥ śrīmān LiP_1,47.2c
bhavārcanaratāvyaya LiP_1,36.34b
bhavārcanarato yasmād LiP_1,36.42c
bhavārttihāriṇaṃ śubham LiP_1,105.8d
bhavitā tasya śāpena LiP_1,36.30a
bhaviṣyati tadā kalpe LiP_1,24.140c
bhaviṣyati tapodhanaḥ LiP_1,24.121b
bhaviṣyati na saṃśayaḥ LiP_1,85.207b
bhaviṣyati na saṃśayaḥ LiP_1,85.228b
bhaviṣyati parasparam LiP_1,40.28b
bhaviṣyati mahātejā LiP_1,24.55c
bhaviṣyati mahāpuṇyaṃ LiP_1,24.64c
bhaviṣyati mahāmuniḥ LiP_1,24.95b
bhaviṣyati mahālayam LiP_1,24.78b
bhaviṣyati mahāvīryaṃ LiP_1,24.69a
bhaviṣyati varānane LiP_1,85.221b
bhaviṣyati vasuṃdharā LiP_1,40.31b
bhaviṣyati sa parvataḥ LiP_1,24.109d
bhaviṣyati supuṇyaṃ ca LiP_1,24.73c
bhaviṣyati sureśvarī LiP_1,98.184d
bhaviṣyati suvikhyātaṃ LiP_1,24.130c
bhaviṣyanti kalau tadā LiP_1,24.65b
bhaviṣyanti kalau yuge LiP_1,40.26b
bhaviṣyanti catuṣpadāḥ LiP_1,23.39b
bhaviṣyanti ca yoginaḥ LiP_1,24.74b
bhaviṣyanti tadā kāle LiP_1,24.80c
bhaviṣyanti tadā narāḥ LiP_1,24.96b
bhaviṣyanti tadā mama LiP_1,24.14b
bhaviṣyanti tapasvinaḥ LiP_1,24.110b
bhaviṣyanti tapasvinaḥ LiP_1,24.131b
bhaviṣyanti tapodhanāḥ LiP_1,24.61b
bhaviṣyanti tapodhanāḥ LiP_1,24.70b
bhaviṣyanti tapodhanāḥ LiP_1,24.88d
bhaviṣyanti tapodhanāḥ LiP_1,24.113b
bhaviṣyanti tapodhanāḥ LiP_1,24.116b
bhaviṣyanti tapodhanāḥ LiP_1,24.122d
bhaviṣyanti dṛḍhavratāḥ LiP_1,24.50b
bhaviṣyanti dvijātayaḥ LiP_1,30.31d
bhaviṣyanti na saṃśayaḥ LiP_1,105.26d
bhaviṣyanti mahātmāno LiP_1,24.45c
bhaviṣyanti mahātmāno LiP_1,24.79a
bhaviṣyanti mahābhāgāś LiP_1,24.33a
bhaviṣyanti mahāyogā LiP_1,24.41a
bhaviṣyanti mahāyogā LiP_1,24.57c
bhaviṣyanti mahaujasaḥ LiP_1,24.44d
bhaviṣyanti mahaujasaḥ LiP_1,24.53d
bhaviṣyanti mahaujasaḥ LiP_1,24.92d
bhaviṣyanti mahaujasaḥ LiP_1,24.97d
bhaviṣyanti mahaujasaḥ LiP_1,24.101d
bhaviṣyanti yuge tathā LiP_1,24.37d
bhaviṣyanti sudhārmikāḥ LiP_1,24.105d
bhaviṣyanti sudhārmikāḥ LiP_1,24.119b
bhaviṣyantīti yājñikāḥ LiP_1,70.320b
bhaviṣyantīha bhedataḥ LiP_1,70.321b
bhaviṣyantyadhame yuge LiP_1,40.27b
bhaviṣyantyalpacetasaḥ LiP_1,28.31d
bhaviṣyasi na saṃdeho LiP_1,98.183c
bhaviṣyasi na saṃśayaḥ LiP_1,105.21d
bhaviṣyasi vimūḍhastvaṃ LiP_1,20.92a
bhaviṣyasi saridvarā LiP_1,43.35d
bhaviṣyaṃ nāradīyaṃ ca LiP_1,39.62a
bhaviṣyāṇi yathātatham LiP_1,86.34b
bhaviṣyāmi kalau tasmin LiP_1,24.18a
bhaviṣyāmi tadā brahmaṃl LiP_1,24.129c
bhaviṣyāmi yugāntike LiP_1,24.63d
bhaviṣyāmi śikhāyuktaḥ LiP_1,24.13a
bhaviṣyāmi sadaiva hi LiP_1,23.24d
bhaviṣyāmyahamavyayaḥ LiP_1,23.22b
bhaviṣyā ye ca vai punaḥ LiP_1,70.111b
bhavetpratyakṣamavyayam LiP_1,75.22b
bhavedabdaṃ suyantritā LiP_1,84.10d
bhavediti vicāritam LiP_1,89.11d
bhavedubhayapakṣayoḥ LiP_1,83.21b
bhavedyajñaviśeṣeṇa LiP_1,85.123a
bhavedyogo 'pramattasya LiP_1,90.4a
bhavedrudre pinākini LiP_1,30.30d
bhavena ca tathā proktaṃ LiP_1,10.37c
bhavena parameṣṭhinā LiP_1,80.49b
bhavena pāśamokṣārthaṃ LiP_1,73.18c
bhavena saha modate LiP_1,84.70b
bhavena saha modate LiP_1,103.68b
bhave paramakāraṇe LiP_1,78.24d
bhave bhaktirna saṃdehas LiP_1,10.31a
bhavo jñātvā sa vāñchitam LiP_1,41.8d
bhavodbhava bhaveśāna LiP_1,16.10c
bhavodbhavastapaścaiva LiP_1,4.45a
bhavodvāhamanuttamam LiP_1,103.70b
bhavodvāhaṃ śucismitaḥ LiP_1,103.67b
bhavo 'pi dṛṣṭvā daityendraṃ LiP_1,97.11c
bhavo 'pi bālarūpeṇa LiP_1,106.21a
bhavo 'pi bhagavān devam LiP_1,37.40a
bhavo 'pyanekaiḥ kusumair gaṇeśaṃ bhakṣyaiś ca bhojyaiḥ surasaiḥ sugan LiP_1,72.49/a
bhavo 'pyantaradhīyata LiP_1,100.51d
bhavyaṃ pāśupataṃ nityaṃ LiP_1,108.18c
bhavyo rambhaḥ kratuḥ punaḥ LiP_1,4.45b
bhasitabhāsitamaṃbikayā tayā LiP_1,72.90b
bhasitaṃ cārghyapātrake LiP_1,27.15d
bhasitaṃ pāvanaṃ śubham LiP_1,26.36d
bhasitaṃ praṇavena ca LiP_1,27.16d
bhasitāśastu dehayuk LiP_1,82.36b
bhasmadigdhatanūruhāḥ LiP_1,34.30d
bhasmadigdhaśarīrāya LiP_1,18.13a
bhasmadigdhaśarīrāya LiP_1,95.45c
bhasmanā kurute snānaṃ LiP_1,34.18a
bhasmanā kriyate rakṣā LiP_1,34.9c
bhasmanā ca na śudhyati LiP_1,25.10b
bhasmanā dagdhakilbiṣāḥ LiP_1,33.6b
bhasmanā mama vīryeṇa LiP_1,34.4c
bhasmanā vīryamāsthāya LiP_1,34.3c
bhasmanā śudhyate kāṃsyaṃ LiP_1,89.58a
bhasmaniṣṭhāya supriyam LiP_1,86.156d
bhasmanoddhūlanaṃ kṛtvā LiP_1,108.7a
bhasmapāṇḍuradigdhāṅgā LiP_1,34.26a
bhasmapāṃsūpadigdhāṅgo LiP_1,31.28c
bhasmapriyo bhasmaśāyī LiP_1,98.48c
bhasmabhūtatanurgaṇaḥ LiP_1,65.117b
bhasmamuṣṭiṃ pragṛhya ca LiP_1,107.46b
bhasmaliptaḥ sadā bhavet LiP_1,88.92b
bhasmavratāś ca muṇḍāś ca LiP_1,33.9a
bhasmaśāyī bhavennityaṃ LiP_1,86.48c
bhasmaśāyī bhavennityaṃ LiP_1,89.22a
bhasmaśāyī bhasmagoptā LiP_1,65.117a
bhasmaśuddhikaro merur LiP_1,98.51c
bhasmasādvihitaṃ sarvaṃ LiP_1,34.3a
bhasmasnānaviśuddhātmā LiP_1,34.10a
bhasmasnānaṃ ca nagnatvaṃ LiP_1,33.22c
bhasmasnānaṃ tataḥ kuryād LiP_1,26.34c
bhasmasnānānulepanāḥ LiP_1,24.57b
bhasmasnānena digdhāṅgo LiP_1,34.16a
bhasmasnāyī bhaven nityaṃ LiP_1,88.92a
bhasmāṅgārāṃś ca keśāṃś ca LiP_1,91.19a
bhasmādhārānmahātejā LiP_1,107.46a
bhasmābhyaṅgasitaprabhāḥ LiP_1,92.110b
bhasmīkṛtya mahādevo LiP_1,93.11c
bhasmīkṛtvātmano dehaṃ LiP_1,99.16c
bhasmībhūtavinirmāṇaṃ LiP_1,9.38a
bhasmeti parikīrtitam LiP_1,34.5d
bhasmoddhūlitavigrahaḥ LiP_1,98.48b
bhasmoddhūlitavigrahāḥ LiP_1,7.53d
bhasmoddhūlitavigrahāḥ LiP_1,24.133d
bhasmoddhūlitavigrahāḥ LiP_1,73.29d
bhasmoddhūlitavigrahaiḥ LiP_1,108.13d
bhāgato 'rdhaphalaṃ kṛtvā LiP_1,88.54c
bhāgaṃ bhāgamanukramāt LiP_1,56.6b
bhāgaḥ pañcadaśastu saḥ LiP_1,56.17b
bhāgīrathīṃ sameṣyanti LiP_1,92.131a
bhāgaikabhāgārdhatamena viṣṇo LiP_1,94.14b
bhāgyavantaś ca daityendrā LiP_1,71.137a
bhāgyavanto vimucyante LiP_1,78.25c
bhāgyahīnā dvijottamāḥ LiP_1,29.65b
bhāgyahīnā na paśyanti LiP_1,107.12c
bhāṇḍaṃ vinātha hastena LiP_1,9.34c
bhāti pṛṣṭhaṃ vṛṣasya tat LiP_1,71.151d
bhāti madhye gaṇānāṃ ca LiP_1,72.87a
bhāti mūrdhni vibhoryathā LiP_1,71.147b
bhātirdīptau nigaditaḥ LiP_1,70.223a
bhātīndradhanuṣākāśaṃ LiP_1,72.91a
bhātyakhaṇḍaṃ hi maṇḍalam LiP_1,72.92d
bhānucandras tato 'bhavat LiP_1,66.41d
bhānunā śaśinā lokas LiP_1,28.17a
bhānumantau mahāgrahau LiP_1,60.4d
bhānusomāgninetrāya LiP_1,104.20a
bhānusomāgnihetave LiP_1,18.13b
bhānustvādāya tiṣṭhati LiP_1,54.29d
bhānuḥ so 'pi parāśaraḥ LiP_1,64.53b
bhānorgativiśeṣeṇa LiP_1,61.56a
bhānorbhāsā tadā śuciḥ LiP_1,25.12d
bhānostu bhānavaḥ proktā LiP_1,63.17a
bhānti yasmāt tato 'ṃbhāṃsi LiP_1,70.222c
bhānti vānti sṛjanti ca LiP_1,55.73b
bhābhirāpyāyayanti te LiP_1,55.39b
bhārataṃ nāma viśrutam LiP_1,49.7b
bhārate dakṣiṇe varṣe LiP_1,89.95c
bhārate yo mahātejāḥ LiP_1,66.42c
bhāradvājo gautamaś ca LiP_1,55.27a
bhāram āveśya bandhuṣu LiP_1,67.14d
bhāramekam atandritā LiP_1,84.19d
bhāruṇḍenāruṇena ca LiP_1,27.42d
bhārgavaścāṅgirās tathā LiP_1,7.43b
bhārgavaścaiva śīghragāḥ LiP_1,57.20d
bhārgavasya vidhīyate LiP_1,57.13b
bhārgavasya vidhīyate LiP_1,61.32d
bhārgavāṅgirasau tadā LiP_1,24.45b
bhārgavātpādahīnastu LiP_1,57.14a
bhārgavātpādahīnastu LiP_1,61.33c
bhārgavo 'surayājakaḥ LiP_1,61.17d
bhāryayā tvanayā sārdhaṃ LiP_1,29.59a
bhāryayā sutavatsalaḥ LiP_1,64.16d
bhāryā kṛṣṇasya dhīmataḥ LiP_1,69.70d
bhāryā kaikayavaṃśajā LiP_1,66.10d
bhāryā tasya pativratā LiP_1,29.51d
bhāryā trayam athāparam LiP_1,65.2d
bhāryābhiḥ kuravo yathā LiP_1,89.94d
bhāryāmāryāmumāṃ prāha LiP_1,64.86a
bhāryāmāha pativratām LiP_1,29.46d
bhāryāṃ ca marutāṃ śubhām LiP_1,27.21b
bhāryāḥ kṛṣṇasya dhīmataḥ LiP_1,69.87b
bhāvaduṣṭo 'mbhasi snātvā LiP_1,25.10a
bhāvanābhiḥ praṇoditaḥ LiP_1,88.73d
bhāvanāyodbhavāya ca LiP_1,31.37b
bhāvaśuddhaścarecchaucam LiP_1,25.10c
bhāvaśuddhisamanvitaḥ LiP_1,85.87b
bhāvaṃ bhāvena deveśi LiP_1,10.51a
bhāvānāṃ sakalāśrayāt LiP_1,70.16b
bhāvānurūpaphalado LiP_1,79.4c
bhāvābhāvau hi lokānām LiP_1,60.9a
bhāvāmṛtasukhotkaṭāḥ LiP_1,46.49b
bhāvino 'rthasya ca balāt LiP_1,40.75a
bhāvairnānāvidhaiḥ prabhuḥ LiP_1,95.29d
bhāvyābhāvyaiḥ suraiḥ saha LiP_1,61.15b
bhāṣamāṇāṃ mahātapāḥ LiP_1,62.27b
bhāṣase puruṣaśreṣṭha LiP_1,20.42a
bhāṣase vatsa vatseti LiP_1,17.19c
bhāsata ityeva yadbhasma LiP_1,34.5a
'bhāsayattena bhāskaraḥ LiP_1,54.33b
bhāsayan svena tejasā LiP_1,74.24d
bhāskarapramukhānāṃ ca LiP_1,57.37c
bhāskarasya tathopari LiP_1,53.40d
bhāskarasya mahātmanaḥ LiP_1,54.13b
bhāskaraṃ ca tathā somaṃ LiP_1,76.58a
bhāskaraṃ bhavamīśvaram LiP_1,55.16d
bhāskaraṃ rudrarūpiṇam LiP_1,60.14b
bhāskaraṃ sthāpya pūjayet LiP_1,77.75d
bhāskaraḥ pavano 'nalaḥ LiP_1,42.21d
bhāskarātparamāsthitaḥ LiP_1,56.4b
bhāskarābhimukhasya ca LiP_1,56.10d
bhāskarāmitatejase LiP_1,41.29b
bhāskare maṇḍale sthitaḥ LiP_1,86.130b
bhāskareśe guheśvare LiP_1,77.42d
bhāskaro bhaga eva ca LiP_1,102.18b
bhāsvatī nāḍayaścaitāś LiP_1,86.81c
bhāsvaraṃ sūryasaṃjñitam LiP_1,59.43b
bhikṣācārī jitendriyaḥ LiP_1,89.22b
bhikṣuś ca bhikṣurūpī ca LiP_1,65.89a
bhidyate lokamāsādya LiP_1,59.42c
bhidyante kālagauravāt LiP_1,39.61b
bhidyante dṛṣṭivibhramaiḥ LiP_1,39.58b
bhindannurasi bāhubhyāṃ LiP_1,96.72a
bhindyānnārī na saṃśayaḥ LiP_1,84.13d
bhinnabhāṇḍe ca rathyāyāṃ LiP_1,85.144a
bhinnavṛtto vratāccyutaḥ LiP_1,90.14b
'bhivandya tātam ambikām LiP_1,105.12d
bhiṣaktamāya muṇḍāya LiP_1,96.89a
bhītabhītaḥ sagadgadam LiP_1,95.34d
bhītasya narakādiṣu LiP_1,89.20b
bhītāḥ sampūjya taṃ prabhum LiP_1,72.47d
bhīmakarmaratāya te LiP_1,95.47b
bhīmagaṃbhīraniḥsvanaḥ LiP_1,96.68d
bhīmaścāvanimadhyastho hy LiP_1,70.58a
bhīmastaṃ rathamuttamam LiP_1,66.79b
bhīmaḥ suṣiranāke 'sau LiP_1,86.130a
bhīmāya bhīmarūpāya LiP_1,95.47a
bhīmāya vyomarūpāya LiP_1,41.31c
bhīmo bhīmaparākramaḥ LiP_1,98.87b
bhīṣaṇaśmaśruradbhutaḥ LiP_1,96.10b
bhuktabhogāṃ jahāti ca LiP_1,3.14b
bhuktimuktipradā divyā LiP_1,82.24a
bhuktvā ca sūkarāṇāṃ tu LiP_1,26.32a
bhuktvā cānyāyato 'pi vā LiP_1,71.47b
bhuktvā cāṣṭaśataṃ japet LiP_1,85.216d
bhuktvā caiva bhuvarloke LiP_1,76.7c
bhuktvā tatraiva mucyate LiP_1,88.32b
bhuktvā tu vipulāṃstatra LiP_1,76.40a
bhuktvā parvasu mānavaḥ LiP_1,83.5b
bhuktvā bhogānanukramāt LiP_1,86.151d
bhuktvā bhogānihaiva te LiP_1,78.25d
bhuktvā bhogān yathepsitān LiP_1,77.11b
bhuktvā bhogānyathepsitān LiP_1,77.21b
bhuktvā martyaḥ sukhī bhavet LiP_1,75.28b
bhuktvā sa vipulān lokān LiP_1,83.19c
bhuṅkṣva caināṃ yathākāmaṃ LiP_1,29.61a
bhuṅkṣva bhogānyathākāmaṃ bāndhavaiḥ paśya vatsa me LiP_1,107.54/a
bhujaṅgaś ca mahāpadmaḥ LiP_1,55.59c
bhujaṅgāḥ siddhakanyakāḥ LiP_1,80.39b
bhujānāṃ caiva sāhasraṃ LiP_1,69.79c
bhujābhyāṃ paripālitā LiP_1,66.22b
bhuñjanbhogānavāpnoti LiP_1,83.7c
bhuñjānaḥ saṃyatendriyaḥ LiP_1,83.20d
bhuvanāṅgaṃ ca tatsarvaṃ LiP_1,91.55c
bhuvanānalasaṃkāśāḥ LiP_1,20.85a
bhuvanānāṃ pramāṇaṃ ca LiP_1,2.31a
bhuvanānāṃ svarūpaṃ ca LiP_1,45.7c
bhuvanāni caturdaśa LiP_1,53.48d
bhuvanāni sahasraśaḥ LiP_1,9.63d
bhuvaneśāya devāya LiP_1,18.37a
bhuvaneṣu parityajet LiP_1,9.29b
bhuvaneṣu parityajet LiP_1,9.55b
bhuvarlokastataḥ param LiP_1,23.33b
bhuvaḥ pramāṇaṃ sarvaṃ tu LiP_1,63.5c
bhuvaḥ pramāṇaṃ sarvaṃ tu LiP_1,63.9c
bhuvi devaṃ praṇipatya paṭhet LiP_1,72.167b
bhuvi rudrālayānāṃ tu LiP_1,2.18a
bhūtakoṭisahasreṇa LiP_1,103.25a
bhūtakoṭisahasreṣu LiP_1,32.15c
bhūtagrāmāś ca catvāra LiP_1,23.29a
bhūtacārī purandaraḥ LiP_1,98.68d
bhūtatanmātrasargastu LiP_1,70.30c
bhūtatanmātrasargo 'yaṃ LiP_1,70.38a
bhūtatvātte smṛtā bhūtāḥ LiP_1,70.234a
bhūtatvādbhūta ucyate LiP_1,70.102d
bhūtanāśāya vai dvijāḥ LiP_1,54.41d
bhūtapretaniśācarān LiP_1,41.41b
bhūtabhavyabhavannāthaḥ LiP_1,98.141a
bhūtabhāvanasārathiḥ LiP_1,65.116d
bhūtamanyatkṛtālayam LiP_1,20.39d
bhūtamātrātmakaṃ smṛtam LiP_1,9.26d
bhūtayajña iti prokto LiP_1,26.17c
bhūtayajñaṃ tathaiva ca LiP_1,26.15b
bhūtavāhanasārathiḥ LiP_1,98.47b
bhūtasargaḥ sa ucyate LiP_1,70.164b
bhūtasaṃghānsahasraśaḥ LiP_1,71.57d
bhūtasaṃghāḥ puratrayam LiP_1,71.61b
bhūtasaṃghaiś caturvidhaiḥ LiP_1,48.20d
bhūtasaṃghaiś ca saṃvṛtam LiP_1,80.17d
bhūtasaṃtāpanālayam LiP_1,61.25d
bhūtasaṃtāpano 'suraḥ LiP_1,61.20d
bhūtaṃ bhaviṣyaṃ deveśa LiP_1,36.36c
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca LiP_1,31.41c
bhūtātmānaṃ mahātmānaṃ LiP_1,88.45a
bhūtādikānāṃ bhūtānāṃ LiP_1,70.160c
bhūtādikānāṃ bhūtānāṃ LiP_1,70.161c
bhūtādir bāhyatastu saḥ LiP_1,70.29d
bhūtādirmahatā cāpi LiP_1,70.56c
bhūtādistāmasastu saḥ LiP_1,70.30d
bhūtādistu vikurvāṇaḥ LiP_1,70.31a
bhūtā deveśvarājñayā LiP_1,71.62b
bhūtānām annadānena LiP_1,81.42c
bhūtānāmaśubhaṃ karma LiP_1,55.73c
bhūtānām ā yugakṣayāt LiP_1,40.87d
bhūtānāmindriyāṇāṃ ca LiP_1,102.42c
bhūtānāmiha pañcānāṃ LiP_1,85.223a
bhūtānām īśvarasya ca LiP_1,52.48b
bhūtānāṃ caiva śāśvataḥ LiP_1,88.77d
bhūtānāṃ damanāya ca LiP_1,16.13d
bhūtānāṃ nidhanotthitaḥ LiP_1,40.50d
bhūtānāṃ pataye namaḥ LiP_1,31.37d
bhūtānāṃ prabhave namaḥ LiP_1,21.5d
bhūtānāṃ prabhurīśvaraḥ LiP_1,20.34b
bhūtānāṃ bhuvaneśānāṃ LiP_1,71.159c
bhūtānāṃ mātaraścaiva LiP_1,72.86c
bhūtānāṃ mātaraḥ sadā LiP_1,82.83b
bhūtānāṃ mātaraḥ sarvā LiP_1,82.70a
bhūtānāṃ varadaṃ prabhum LiP_1,20.95d
bhūtānāṃ śaṃbhave namaḥ LiP_1,95.43d
bhūtānāṃ saṃplave cāpi LiP_1,94.30c
bhūtāni ca balaṃ smṛtam LiP_1,72.12b
bhūtāni pariṣiñcati LiP_1,34.3d
bhūtāni pariṣiñcasi LiP_1,32.14b
bhūtāni bhuvanāni ca LiP_1,54.35b
bhūtālayo bhūtapatir LiP_1,65.135a
bhūtālayo bhūtapatir LiP_1,98.137c
bhūtāḥ piśācāḥ sarpāś ca LiP_1,63.67a
bhūtāḥ pretāstadābhavan LiP_1,41.40d
bhūtāḥ pretāḥ piśācāś ca LiP_1,82.110a
bhūtidaḥ sarvadehinām LiP_1,26.17d
bhūtido bhuvaneśvaraḥ LiP_1,98.137d
bhūtendrairharivadanena devasaṃghair LiP_1,97.35c
bhūtairbhūtavidhāyakaiḥ LiP_1,82.28b
bhūtaiścopasadodbhavaiḥ LiP_1,71.67b
bhūtaiḥ parivṛtāya ca LiP_1,21.62d
bhūtaiḥ pretaiḥ piśācaiś ca LiP_1,82.95a
bhūtvādhastātprasarpati LiP_1,57.11d
bhūtvādhastātprasarpati LiP_1,61.29d
bhūtvā prāṇān parityajet LiP_1,77.46d
bhūtvā yajñavarāho 'sau LiP_1,94.8a
bhūtvā snānaṃ samācaret LiP_1,25.17d
bhūdharasya mahātmanaḥ LiP_1,102.12d
bhūdharān bhūdharākṛtiḥ LiP_1,38.9b
bhūpānāṃ maṇḍalīnāṃ ca LiP_1,89.90c
bhūpṛṣṭhādbhānumaṇḍalam LiP_1,53.40b
bhūbhāranigrahārthaṃ ca hy LiP_1,69.55a
bhūbhāranigrahārthe tu LiP_1,2.44c
bhūbhṛtāṃ tvatha pakṣaistu LiP_1,54.48a
bhūmimalpāṃ tu gacchati LiP_1,54.21b
bhūmirekhāvṛtaḥ sūryaḥ LiP_1,57.24a
bhūmiśayyāṃ ca māsānte LiP_1,83.16a
bhūmistvaṃ dhenuravyaye LiP_1,94.22b
bhūmistham udakaṃ śuddhaṃ LiP_1,89.67a
bhūmerantastvidaṃ sarvaṃ LiP_1,70.48c
bhūmeruddharaṇaṃ punaḥ LiP_1,70.123b
bhūmeḥ sarvatra kaṃpanam LiP_1,9.41b
bhūmau rudrasya lokaṃ ca LiP_1,2.54a
bhūmyardhe dakṣiṇottare LiP_1,59.20b
bhūmyāmiva vinirgamaḥ LiP_1,9.32b
bhūya evābhivardhate LiP_1,8.25d
bhūya evābhivardhate LiP_1,67.17b
bhūya evābhivardhate LiP_1,86.24d
bhūyaḥ prakṣīṇakalmaṣaḥ LiP_1,90.15d
bhūyo jajñe 'tha vai māyā LiP_1,70.301a
bhūyo nirvedamāpannaś LiP_1,90.14c
bhūyobhūyaś ca kāriṇaḥ LiP_1,70.154d
bhūyobhūyastrasedyastu LiP_1,91.23a
bhūyo mṛtyuvaśaṃ yāti LiP_1,88.35a
bhūyo lokasamāśrayāt LiP_1,34.2b
bhūyo varṣasahasrānte LiP_1,20.84c
bhūrādyāṃś caturo lokān LiP_1,4.63a
bhūrādyāṃścaturo lokān LiP_1,38.9c
bhūrādyāṃś caturo lokān LiP_1,70.137c
bhūrikhaṇḍājyasaṃmiśraṃ LiP_1,83.35c
bhūriśravāḥ prabhuḥ śaṃbhuḥ LiP_1,63.86a
bhūrbhuvaḥ svarmahaścaiva LiP_1,23.32c
bhūrbhuvaḥ svarmahaścaiva LiP_1,45.2a
bhūrbhuvaḥsvarmahastatra LiP_1,4.58a
bhūrbhuvaḥ svas tathā hyāpo hy LiP_1,54.34c
bhūrbhūvaḥsvarmaharlokān LiP_1,74.24a
bhūrbhūvaḥsvarmahaś caiva LiP_1,87.19a
bhūrlokasya ca vistaraḥ LiP_1,53.35d
bhūrlokaḥ prathamaḥ pādo LiP_1,23.33a
bhūrloko 'tha bhuvarlokaḥ LiP_1,23.31a
bhūśayo bhūtikṛdbhūtir LiP_1,98.147a
bhūśayyā naktabhojanam LiP_1,83.52d
bhūṣaṇatvaṃ kathaṃ gatam LiP_1,94.2b
bhūṣaṇāni ca vāsāṃsi LiP_1,85.89a
bhūṣaṇāni samantataḥ LiP_1,72.12d
bhūṣaṇārthamathātmanaḥ LiP_1,94.28d
bhūṣaṇāspadadehinām LiP_1,52.23d
bhūṣaṇairapi śobhanaiḥ LiP_1,79.17d
bhūṣaṇo bhūtavāhanaḥ LiP_1,98.147b
bhūṣitaṃ bhūṣaṇaiḥ śubhaiḥ LiP_1,71.122b
bhūṣitā bhūṣitaiś cānyair LiP_1,80.42a
bhūṣito na yadi prabhuḥ LiP_1,94.31d
bhūḥ svāheti vicakṣaṇaḥ LiP_1,29.77d
bhṛgutuṅge tapastaptvā LiP_1,67.25a
bhṛgutuṅge nagottame LiP_1,24.49b
bhṛgupatnī ca suṣuve LiP_1,5.38c
bhṛgurbuddhimatāṃ varaḥ LiP_1,55.26d
bhṛguśāpachalenaiva LiP_1,69.48a
bhṛguśāpaś ca viṣṇunā LiP_1,2.45d
bhṛgustu hṛdayājjajñe LiP_1,70.187c
bhṛgor api ca śāpena LiP_1,29.26a
bhṛgvaṅgirā vasiṣṭhaś ca LiP_1,33.20c
bhṛgvādayastu te sṛṣṭā LiP_1,70.190c
bhṛgvādyamunayaḥ sarve LiP_1,103.65a
bhṛgvādyairbhūtasaṃghaiś ca LiP_1,76.23a
bhṛṅgīśaḥ piṅgalākṣo 'sau LiP_1,82.36a
bhṛtyaṃ prahrādamavyayam LiP_1,95.13d
bhedatastrividhaḥ smṛtaḥ LiP_1,85.54d
bhedo janānāṃ loke 'smin LiP_1,75.27c
bherīḍiṇḍimagomukhaiḥ LiP_1,51.17b
bherīmurajasaṃnādair LiP_1,44.7a
bherīmṛdaṅgakādyaiś ca LiP_1,44.6a
bherīmṛdaṅgamuraja- LiP_1,92.178a
bheṣajaṃ bhavarogiṇām LiP_1,27.51b
bhaikṣyacaryā hi varṇeṣu LiP_1,89.16c
bhaikṣyaṃ caredvanastheṣu LiP_1,89.14a
bhaikṣyaṃ yavāgūstakraṃ vā LiP_1,89.17a
bhaikṣyāt param ayācitam LiP_1,83.10b
bhairavaṃ dharmamiśritam LiP_1,30.10b
bhairavaṃ saṃpradarśaya LiP_1,96.14b
bhairavāya śaraṇyāya LiP_1,96.82c
bhairaveśvaram īśānaṃ LiP_1,92.137a
bhoktā dātā janārdana LiP_1,98.10b
bhoktā śiva iti smṛtvā LiP_1,85.145c
bhoktumicchati kāmataḥ LiP_1,9.33d
bhogadaṃ yogadaṃ caiva LiP_1,81.5a
bhogabhūmiḥ kvacitkvacit LiP_1,48.28b
bhogavatyaś ca tāḥ sarvāḥ LiP_1,70.284c
bhogasya jñānaniṣṭhatvāt LiP_1,70.19c
bhogān divyān suśobhanān LiP_1,76.7d
bhogān yugaśataṃ naraḥ LiP_1,76.40b
bhogārthī bhogamāpnuyāt LiP_1,81.54b
bhogārthī bhogamāpnuyāt LiP_1,82.114b
bhogī bhogakaro laghuḥ LiP_1,65.105d
bhogena tṛptirnaivāsti LiP_1,8.24a
bhogyākhye svapure sthitam LiP_1,80.2b
bhojanaṃ kṣīrasaṃbhavam LiP_1,107.13b
bhojanaḥ prāṇadhāraṇaḥ LiP_1,65.136d
bhojayitvā yathāvidhi LiP_1,84.42b
bhojayed brāhmaṇāñśiṣṭāñ LiP_1,83.17c
bhojayedbrāhmaṇānbhaktyā LiP_1,81.47c
bhojayedbrāhmaṇāṃścaiva LiP_1,83.22c
bhojayedyastu viprendrān LiP_1,85.154c
bhojayedvidhipūrvakam LiP_1,83.9b
bhojarājasya daurātmyaṃ LiP_1,2.43a
bhojasyāsīdvṛthā hareḥ LiP_1,69.62b
bhojā vai daivatopamāḥ LiP_1,69.9d
bhojāścāvantayas tathā LiP_1,68.17b
bhojyābhojyavidhānaṃ ca LiP_1,2.34a
bho tūrṇaṃ puravāsinām LiP_1,71.78b
bho dadhīca mahābhāga LiP_1,35.15a
bhobho dadhīca brahmarṣe LiP_1,36.34a
bhobho devā mahādevaṃ LiP_1,98.17c
bho bho devā mahābhāgāḥ LiP_1,80.46a
bho bho vada mahābhāga LiP_1,41.54c
bho bho hiraṇyagarbha tvāṃ LiP_1,22.7c
bho vatsa vatsa viprendra LiP_1,64.20a
bho vatsa vatsa viprendra LiP_1,64.99a
bho śakte kuladhāraṇam LiP_1,64.26d
bhautikāni ca līlayā LiP_1,17.31b
bhramaṇaṃ svedajanyā sā LiP_1,8.50a
bhramatā maṇḍalāni tu LiP_1,55.12d
bhramate dakṣiṇāyane LiP_1,54.14d
bhramate maṇḍalāni tu LiP_1,55.13d
bhramate maṇḍalāni tu LiP_1,55.15b
bhramate sarvatodiśam LiP_1,55.11d
bhramate 'sau dhruveritaḥ LiP_1,55.7b
bhramato maṇḍalāni tu LiP_1,54.27d
bhramato maṇḍalāni syuḥ LiP_1,55.9a
bhramantamanugacchanti LiP_1,55.10c
bhramanti divasānugāḥ LiP_1,55.75d
bhramanto 'bhidravantaś ca LiP_1,70.314a
bhramanto bhrāmayanti tam LiP_1,57.6d
bhramannekārṇave purā LiP_1,96.19b
bhrājamānādvijajñire LiP_1,69.3b
bhrājiṣṇur bhojanaṃ bhoktā LiP_1,98.67a
bhrātṛbhiś ca divaṃ gataḥ LiP_1,69.92b
bhrātṛbhiḥ saha dharmavit LiP_1,64.4d
bhrātṛbhiḥ saha puṇyātmā LiP_1,64.49a
bhrātṛbhiḥ saha śaṅkara LiP_1,64.79d
bhrātṛbhiḥ saha śaṅkaram LiP_1,64.103d
bhrātṛbhiḥ saha ṣaṇmukham LiP_1,64.58b
bhrātṛbhiḥ sahitaṃ dṛṣṭvā LiP_1,64.93c
bhrāntidarśanam ucyate LiP_1,9.7d
bhrāmayaṃstriśikhaṃ muhuḥ LiP_1,96.10d
bhrāmyatastasya raśmī tu LiP_1,55.12a
bhruvor ante sadā sadbhir LiP_1,104.19c
bhruvormadhyena cācyutam LiP_1,37.35b
bhrūṇahatyādikaṃ ca yat LiP_1,84.13b
bhrūṇahatyā vīrahatyā LiP_1,40.8a
bhrūṇahā koṭimabhyaset LiP_1,15.8d
bhrūmadhyānmastakāddivam LiP_1,76.13b
bhrūmadhye vā yathāvidhi LiP_1,8.96b
bhrūmadhye śaṃkaraṃ svayam LiP_1,8.101d
bhrūmadhye saṃsthitāyaiva LiP_1,72.138c
bhrūvilāsaṃ ca gānaṃ ca LiP_1,29.10c
bhrūvilāsaṃ pracakrire LiP_1,29.14d
makaraḥ kālapūjitaḥ LiP_1,65.116b
makārasahitauṃkāras LiP_1,91.53c
makāraṃ madhyataścaiva LiP_1,17.51c
makāraṃ madhyamaṃ tathā LiP_1,17.53b
makāraṃ hṛdayaṃ śaṃbhor LiP_1,17.80a
makāraḥ kṛṣṇavarṇo 'sya LiP_1,85.49c
makārākhyas tayor nityam LiP_1,17.62c
makārākhyo vibhurbījī hy LiP_1,17.63a
makārāya namonamaḥ LiP_1,72.131b
makṣikādyā dvijottamāḥ LiP_1,89.71b
makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva LiP_1,104.28/b
makheśāya vareṇyāya LiP_1,96.85a
maghavaccheditaistataḥ LiP_1,54.48b
maghavānkauśiko gomān LiP_1,98.79c
maghā vai pūrvaphālgunya LiP_1,82.78c
maṅgalābharaṇāni vai LiP_1,64.63b
maṅgalābharaṇair vinā LiP_1,64.61b
maṅgalārthaṃ ca mātṛbhiḥ LiP_1,71.127d
maṅgalaiś ca viśeṣataḥ LiP_1,84.54d
maṅgalyo maṅgalāvṛtaḥ LiP_1,98.62d
macchaktyā hyanupālitāḥ LiP_1,85.9d
majjālīyaś ca madhyamaḥ LiP_1,4.46d
maṇikḷptaiḥ pathi sthitaiḥ LiP_1,48.10d
maṇicitrais tathāṅgadaiḥ LiP_1,71.124d
maṇijālasamāvṛtā LiP_1,48.9d
maṇijālaiḥ samāvṛtam LiP_1,71.25d
maṇijālaiḥ samāvṛtam LiP_1,80.16b
maṇitoraṇamaṇḍitam LiP_1,51.9b
maṇipūro manogatiḥ LiP_1,98.96b
maṇibimbajaṭādharaḥ LiP_1,65.150b
maṇiratnāvabhāsitam LiP_1,44.20d
maṇīcakaṃ caturthaṃ tu LiP_1,46.27c
maṇḍapaṃ viśvatomukham LiP_1,44.21d
maṇḍapaiḥ suvicitrais tu LiP_1,51.11c
maṇḍalasya ca madhye tu LiP_1,77.75c
maṇḍalasya pramāṇataḥ LiP_1,57.10d
maṇḍalasya pramāṇataḥ LiP_1,61.28d
maṇḍalaṃ gomayena tu LiP_1,77.82b
maṇḍalaṃ ca smaredvaśī LiP_1,25.20d
maṇḍalaṃ padam uttamam LiP_1,77.74d
maṇḍalaṃ bhāskarasya tu LiP_1,61.7d
maṇḍalaṃ śaśinaḥ smṛtam LiP_1,61.7b
maṇḍalātpāvakasya ca LiP_1,98.163d
maṇḍalādbhāskarasya tu LiP_1,65.15d
maṇḍalānāṃ śataṃ pūrṇaṃ LiP_1,54.15c
maṇḍalāni tu gacchati LiP_1,55.15d
maṇḍalāni bhaviṣyanti LiP_1,40.30c
maṇḍalāvasthitāya te LiP_1,104.9b
maṇḍalīnāṃ ca suvratāḥ LiP_1,89.77d
maṇḍalī meruvāsaś ca LiP_1,65.112c
maṇḍale bhāsvare khage LiP_1,61.6b
maṇḍaleṣūttarāyaṇe LiP_1,55.12b
maṇḍalopari bhāvayet LiP_1,8.95b
maṇḍitā maṇḍanapriyāḥ LiP_1,80.42b
maṇḍūko hyāśvalāyanaḥ LiP_1,7.51b
maṇyaśmaśaṅkhamuktānāṃ LiP_1,89.59c
mataḥ saptarṣivatsaraḥ LiP_1,4.20b
matibhedāstadā nṛṇām LiP_1,39.53b
matirmatimatāṃvarāḥ LiP_1,8.74b
matiṃ cakre kṛpālayaḥ LiP_1,96.2d
matiṃ cakre tayā saha LiP_1,101.38d
matiṃ cakre mahāmatiḥ LiP_1,64.74d
matiṃ matimatāṃ varaḥ LiP_1,38.10b
matiḥ smṛtirbuddhiriti LiP_1,13.8c
matkṛtena ca nāmnā vai LiP_1,23.13c
matkṛtena ca varṇena LiP_1,23.8a
matkṛtena ca varṇena LiP_1,23.19a
matta utpadyate tiṣṭhan LiP_1,86.60a
mattamātaṅgayūthaiś ca LiP_1,71.29c
mattebhagāmī madalolanetrā LiP_1,72.67a
mattebhacarmāṃbaraveṣṭitāṅgī LiP_1,72.67c
mattaiḥ piśācaiś ca gaṇaiś ca mattaiḥ LiP_1,72.67b
matto nānyaditīkṣeta LiP_1,86.60c
matparaṃ nāsti daivatam LiP_1,96.32d
matparaṃ brahmavādinam LiP_1,33.5d
matputrāṇāṃ mahādeva LiP_1,85.13c
matprasādātsurottama LiP_1,98.183d
matprasādādasaṃdigdhā LiP_1,64.119a
matprasādena sakalaṃ LiP_1,96.28a
matprasūtā ca gāyatrī LiP_1,23.20c
matprasūtā ca deveśī LiP_1,23.4a
matprasūtā ca deveśī LiP_1,23.14a
matprasūtiḥ pratiṣṭhitā LiP_1,16.33b
matpriyaḥ satataṃ śrīmān LiP_1,85.21a
matpriyārthamidaṃ kāryaṃ LiP_1,92.184a
matvā dharāṃ praviṣṭāstā LiP_1,39.44c
matvā yatkīrtitaṃ mayā LiP_1,42.33d
matvā sarvatra bhāvataḥ LiP_1,28.20b
matsamastava pautro 'sau LiP_1,64.21a
matsamastvaṃ na saṃdeho LiP_1,22.14c
matsamastvaṃ na saṃśayaḥ LiP_1,43.20b
matsamaḥ kaḥ pumāṃlloke LiP_1,42.37c
matsamīpamupeṣyanti LiP_1,23.48a
matsamīpamupeṣyanti LiP_1,24.31a
matsamīpaṃ gamiṣyanti LiP_1,23.7a
matsamīpaṃ gamiṣyanti LiP_1,24.16a
matsamīpaṃ gamiṣyanti LiP_1,24.35a
matsamīpaṃ gamiṣyanti LiP_1,24.43a
matsamīpaṃ samāgamya LiP_1,34.10c
matsaṃbandhī ca lokānāṃ LiP_1,98.186c
matsāyujyamavāpnoti LiP_1,85.229c
matsthānametatparamaṃ LiP_1,62.36c
matsyagṛhyasya yatpāpaṃ LiP_1,89.8a
mathitvā tena nirmitam LiP_1,81.6b
madaghūrṇitalocanāḥ LiP_1,29.14b
madaghūrṇitalocanaiḥ LiP_1,48.11d
madanasyādidevasya LiP_1,2.50c
madanaṃ pārśvataḥ sthitam LiP_1,101.41b
madamuditavihaṅgaṃ prāptanādābhirāmam LiP_1,92.19b
madarcanaparāyaṇaḥ LiP_1,86.147b
madaṃśasyāsya śailasya LiP_1,103.45a
madaṃśāḥ śaktisampannā LiP_1,96.30c
madākulābhir bhramarāṅganādibhiḥ LiP_1,92.15d
madāghūrṇitalocanāḥ LiP_1,80.19b
madāghūrṇitalocanaiḥ LiP_1,80.31d
madānvitā bandhujanāṃś ca jagmuḥ LiP_1,29.16d
madānvitā bandhujanāṃstathānyāḥ LiP_1,29.17d
madārādhanatatparam LiP_1,64.82d
madārtaḥ pūjayan rudraṃ LiP_1,79.7c
madīyavratadhāriṇām LiP_1,92.91d
madīyaṃ praṇavaṃ tathā LiP_1,85.44b
madīyaṃ bhāvayāvyayam LiP_1,98.174b
madīyaṃ vratamāśritya LiP_1,92.120c
madīyaṃ vratamāsthitāḥ LiP_1,92.39b
madīye ca bileśvare LiP_1,92.154b
madīye praṇave sthitāḥ LiP_1,85.45b
madbalaścaiva bhavitā LiP_1,43.28c
madbāṇairbhinnasarvāṅgo LiP_1,97.14a
madbhaktisiddhikāṅkṣibhiḥ LiP_1,96.113d
madbhaktairvidhipūrvakam LiP_1,92.184b
madbhakto bhava viprarṣe LiP_1,107.36a
madbhūtaiḥ parirakṣitaḥ LiP_1,85.21b
madyapo vṛṣalīsaktaḥ LiP_1,15.28c
madraktaścābhyaseddhyānaṃ LiP_1,86.125a
madvidhānāṃ mahātmanām LiP_1,30.13b
madvidhaiḥ kṣatriyādhamaiḥ LiP_1,36.71d
madvīryamiti cocyate LiP_1,34.8b
madvīryo matparākramaḥ LiP_1,43.27d
madhunaścārṇavaścaiva LiP_1,107.55c
madhunā kaiṭabhenaiva LiP_1,2.39c
madhunā tacchatādhikam LiP_1,77.50d
madhunaiva ca saṃplutām LiP_1,43.14b
madhuparkaṃ tathā gāṃ ca LiP_1,103.64a
madhupiṅgaś ca piṅgalaḥ LiP_1,103.22d
madhupiṅgāyatekṣaṇaḥ LiP_1,22.1b
madhumādhavayoreṣa LiP_1,55.48c
madhumāṃsairmūlaphalair LiP_1,40.70a
madhuraraṇitagītaṃ sānukūlāndhakāraṃ LiP_1,80.6c
madhuraṃ ślakṣṇayā girā LiP_1,22.7b
madhuraḥ priyadarśanaḥ LiP_1,98.152d
madhurnāma mahāyaśāḥ LiP_1,68.47b
madhurmadhukaro varaḥ LiP_1,65.95b
madhu vā mākṣikaṃ balāt LiP_1,39.30b
madhuś ca mādhavaścaiva LiP_1,55.22a
madhu saumyaṃ sudhāmṛtam LiP_1,56.8d
madhūnāṃ vaṃśakṛdrājā LiP_1,68.47c
madhorvai mādhavāḥ smṛtāḥ LiP_1,68.15d
madhostu kuruvaṃśakaḥ LiP_1,68.47d
madhoḥ putraśataṃ cāsīd LiP_1,68.15a
madhyatastadilāvṛtam LiP_1,49.11b
madhyato dhātunaiva tu LiP_1,84.56b
madhyadeśam avāptavān LiP_1,65.28d
madhyadeśe ca deveśīṃ LiP_1,77.77a
madhyamas tu dviruddhātaś LiP_1,8.47c
madhyamaṃ caiva dhātujam LiP_1,74.18d
madhyamaṃ yanmayā proktaṃ LiP_1,52.37c
madhyamā ca dvijottamāḥ LiP_1,86.80d
madhyamā dhanadā śāntiṃ LiP_1,85.114c
madhyamenāpi suvrataḥ LiP_1,8.110b
madhyameśvaramityuktaṃ LiP_1,92.151a
madhyameśvaramityevaṃ LiP_1,92.91a
madhyameśvarasaṃjñaṃ ca LiP_1,92.135a
madhyamo niṣadhaḥ smṛtāḥ LiP_1,85.48b
madhyarātre ca śivayoḥ LiP_1,85.227a
madhyarātre 'tinirvāte LiP_1,85.225c
madhyaṃ kālo diśo nabhaḥ LiP_1,20.25b
madhyāntaṃ nāsti cātmanaḥ LiP_1,4.56d
madhyāhne ṛṣibhis tathā LiP_1,83.11b
madhyāhne ca mahādevaṃ LiP_1,77.61a
madhyāhne śivatīrtheṣu LiP_1,77.55c
madhye gaganarūpāya LiP_1,72.128a
madhye caikārṇave tasmin LiP_1,20.3a
madhye tasyārṇavasya tu LiP_1,20.33d
madhye tu puṣkarasyātha LiP_1,54.14c
madhye devīṃ tathāṃbikām LiP_1,77.78b
madhye 'ntarikṣaṃ vistīrṇaṃ LiP_1,21.73c
madhye pūjyo bhaviṣyasi LiP_1,98.186d
madhye bhavena saṃyuktaṃ LiP_1,84.36a
madhye liṅgaṃ mahāghoraṃ LiP_1,76.62c
madhye viṣṭambhakaṃ rajaḥ LiP_1,88.72b
madhye śūdrāś ca sarvaśaḥ LiP_1,52.29d
manavaś ca bhavanti te LiP_1,63.46d
manavastu caturdaśa LiP_1,4.5b
manavaste caturdaśa LiP_1,70.110d
manavaḥ parikīrtitāḥ LiP_1,7.25b
manaścakre 'mbujekṣaṇaḥ LiP_1,70.132b
manaś ca pañca bhūtāni LiP_1,28.9a
manaścaivobhayātmakam LiP_1,3.27d
manasā karmaṇā kṛtam LiP_1,82.47b
manasā karmaṇā girā LiP_1,8.24d
manasā karmaṇā girā LiP_1,34.31d
manasā karmaṇā vācā LiP_1,8.15c
manasā karmaṇā vācā LiP_1,8.18c
manasā karmaṇā vācā LiP_1,39.53c
manasā karmaṇā vācā LiP_1,78.8c
manasā karmaṇā vācā LiP_1,78.10c
manasā karmaṇā vācā LiP_1,94.23a
manasā ca vinirmite LiP_1,37.26b
manasā tasya sarpati LiP_1,54.29b
manasā tena mānasāḥ LiP_1,41.6d
manasā dhyānuyuktena LiP_1,14.7c
manasā nirmame rudro LiP_1,92.9c
manasāpi na laṅghayet LiP_1,85.166d
manasāpi suśobhanā LiP_1,29.62d
manasā yadyadīhitam LiP_1,70.89b
manasā lokadhātāraṃ LiP_1,13.4c
manasā so 'sṛjatprabhuḥ LiP_1,70.213d
manaso munipuṅgava LiP_1,64.41b
manastu manute yataḥ LiP_1,8.71b
manasyevaṃ mahādevaṃ LiP_1,8.108a
manasvinastatastasya LiP_1,70.214c
manaḥpūtaṃ samācaret LiP_1,89.7d
manaḥ ṣaṣṭhendriyāṇi ca LiP_1,17.30d
manaḥ saṃyamya yatnataḥ LiP_1,85.223d
manaḥ sudarśo bṛṃhaś ca LiP_1,4.48a
manugasya manonugaḥ LiP_1,46.32b
manute manyate yasmān LiP_1,8.74a
manute sarvabhūtānāṃ LiP_1,70.13a
manuputrā mahābhujāḥ LiP_1,66.54b
manurvaivasvataścaiva LiP_1,24.9c
manuṣyapitṛdevatāḥ LiP_1,59.28d
manuṣyāṇāṃ vidhīyate LiP_1,89.26d
manuṣyānauṣadheneha LiP_1,59.29a
manuṣyāḥ sādhakāś ca te LiP_1,70.155b
manuḥ kṛṣṇaḥ sureśvaraḥ LiP_1,7.28d
manuḥ svāyambhuvastvādyas LiP_1,7.23a
manogatitvaṃ bhūtānām LiP_1,9.39c
manojavastīrthakaro LiP_1,98.128c
mano 'nilajavo bhūtvā LiP_1,17.40a
manonmanāya devāya LiP_1,16.14a
manonmanī mahādevī LiP_1,82.20a
manobuddhir ahaṅkāraś LiP_1,86.74a
manobuddhir ahaṅkāraṃ LiP_1,86.69c
mano buddhirahaṅkāraḥ LiP_1,98.109a
mano brahmā citiḥ smṛtiḥ LiP_1,8.68b
mano mahānmatirbrahma LiP_1,70.12a
mano mahāṃstu vijñeyam LiP_1,70.10a
manomārutaraṃhasaḥ LiP_1,72.33b
manorantaramucyate LiP_1,4.33b
manorantaram ucyate LiP_1,40.89b
manorekādaśe prabhoḥ LiP_1,63.55d
manovākkāyakarmaṇā LiP_1,8.16b
manovākkāyakarmaṇā LiP_1,8.28b
manovākkāyakarmaṇā LiP_1,8.40d
manovākkāyakarmabhiḥ LiP_1,85.180d
manovākkāyajān doṣān LiP_1,8.56a
manovākkāyasaṃbhavāt LiP_1,71.7d
manovākpāṇibhis tathā LiP_1,86.60d
manovego niśācāraḥ LiP_1,65.90a
manostu prathamasyāsan LiP_1,65.17c
manoharam upāharan LiP_1,44.19d
manoharavane vṛkṣāḥ LiP_1,49.67c
manoharāṇi catvāri LiP_1,49.34c
mantavyaṃ caiva boddhavyam LiP_1,86.76a
mantrajño mantravit prājño LiP_1,82.51a
mantratattvārthavedinam LiP_1,85.86b
mantrapravacanāni ca LiP_1,39.60b
mantrabrāhmaṇavinyāsaiḥ LiP_1,39.58c
mantramādyaṃ suśobhanam LiP_1,85.31d
mantramāha sakṛdvā yaḥ LiP_1,76.45a
mantramuccārayedvācā LiP_1,85.120a
mantrarāṭ siddhapūjitaḥ LiP_1,82.51b
mantravitparamo mantraḥ LiP_1,65.66a
mantraśaktyātha vā prabho LiP_1,36.65b
mantrasaṃgrahaṇaṃ śubhe LiP_1,85.83b
mantrastadvācakaḥ smṛtaḥ LiP_1,85.34d
mantrasnānaṃ tataḥ kuryād LiP_1,26.40a
mantrasnānaṃ tataḥ kṛtvā LiP_1,25.9c
mantrasya viniyogaṃ ca LiP_1,85.25c
mantrasyāsya varānane LiP_1,85.42b
mantraṃ mahārthaṃ kila pañcavarṇam LiP_1,85.17d
mantraṃ mukhasukhoccāryam LiP_1,85.31a
mantraṃ siddhaṃ yatastataḥ LiP_1,85.85d
mantraḥ sthitaḥ sadā mukhyo LiP_1,85.36a
mantraḥ syātpārameśvaraḥ LiP_1,85.37b
mantrā ghaṇṭāḥ smṛtāsteṣāṃ LiP_1,72.15a
mantrāṇāṃ prabhave tubhyaṃ LiP_1,21.18a
mantrāṇi te pravakṣyāmi LiP_1,27.39c
mantrāṇi sūkṣmarūpeṇa LiP_1,27.6c
mantrādhipataye namaḥ LiP_1,21.18b
mantrārthagatamānasaḥ LiP_1,85.162b
mantrā hyājyamayaṃ śubham LiP_1,74.10d
mantrāḥ stotrādayaḥ kṣaṇāḥ LiP_1,102.20d
mantreṇa pāṇī saṃmṛjya LiP_1,85.67c
mantreṇa saṃspṛśeddehaṃ LiP_1,85.70a
mantreṇānena gandhādyair LiP_1,76.45c
mantreṇānena yo bibhrat LiP_1,94.25a
mantre pañcākṣare sthitāḥ LiP_1,85.9b
mantre ṣaḍakṣare sūkṣme LiP_1,85.33c
mantrairmaheśvaraṃ devaṃ LiP_1,17.72a
mantrairmāheśvaraiḥ stutvā LiP_1,42.20c
mantraistoyaṃ kṣipettataḥ LiP_1,27.34d
mantro 'yaṃ hṛdayaṃ mama LiP_1,85.39d
manthānadhāraṇārthāya LiP_1,2.41c
mandagāmī śanaiścaraḥ LiP_1,60.4b
mandarasthaṃ mahādevaṃ LiP_1,95.33c
mandarasya gireḥ śṛṅge LiP_1,49.29a
mandarasya mahātmanaḥ LiP_1,92.186d
mandaraṃ cārukandaram LiP_1,93.7d
mandaraṃ vā prakurvīta LiP_1,77.9a
mandaraḥ pārśvaḍiṇḍimaḥ LiP_1,72.22d
mandarādripratīkāśair LiP_1,77.10a
mandare cārukandare LiP_1,92.187b
mandare cārukandare LiP_1,93.1b
mandareṇa maheśvaraḥ LiP_1,53.11b
mandare śoṣaṇaṃ tathā LiP_1,93.2d
mandaro devakūṭaś ca LiP_1,49.21c
mandaro dhāraṇād apām LiP_1,53.9d
mandasmitaṃ ca bhagavān LiP_1,29.10a
mandasyāyasanirmitaḥ LiP_1,57.3d
mandā iti hyapāṃ nāma LiP_1,53.9c
mandā nandā tathaiva ca LiP_1,63.69d
mando madhyottamas tathā LiP_1,8.45d
mannābhipaṅkajājjātaḥ LiP_1,96.31a
mannivāsāni pārvati LiP_1,92.98d
manmathāndhakamardanaḥ LiP_1,64.106b
manmanā mama bhaktaś ca LiP_1,92.42c
manmūrtistuhinādrīśo LiP_1,103.40a
manyate so 'pi niṣkalaḥ LiP_1,28.14d
manyave gītaśīlāya LiP_1,21.64c
manyave rudrarūpiṇe LiP_1,95.44b
manyumatsu sureṣvapi LiP_1,102.39d
manyuścāsya mayā kṛtaḥ LiP_1,20.40b
manye kartavyamīśvaram LiP_1,73.21b
manye śakrasya rūpeṇa LiP_1,107.38a
manvatriviṣṇuhārīta- LiP_1,39.64c
manvantaramihocyate LiP_1,70.272d
manvantaraśatairapi LiP_1,88.36b
manvantarasya saṃkhyā ca LiP_1,4.33c
manvantarasya saṃkhyaiṣā LiP_1,4.35c
manvantarāṇāṃ prabhave LiP_1,21.15a
manvantarāṇāṃ sarveṣām LiP_1,40.92a
manvantarāṇi vārāhe LiP_1,7.22a
manvantarādhikāreṣu LiP_1,40.81a
manvantareṇa caikena LiP_1,40.95a
manvantareṇa caikena LiP_1,70.113a
manvantareṣu ye devā LiP_1,70.321a
manvantareṣu vai saṃkhyā LiP_1,4.38a
manvantareṣu sarveṣu LiP_1,40.96c
manvantareṣu sarveṣu LiP_1,46.14c
manvantareṣu sarveṣu LiP_1,46.15c
manvantareṣu sarveṣu LiP_1,61.8c
manvantareṣu sarveṣu LiP_1,61.14a
manvantareṣu sarveṣu LiP_1,70.221c
manvantareṣu sarveṣu LiP_1,70.294a
manvantareṣvatīteṣu LiP_1,63.47a
manvādikṛṣṇaparyantam LiP_1,24.139c
manvādīnāṃ ca suvratāḥ LiP_1,86.44d
manvāma nūnaṃ bhagavānpinākī LiP_1,72.97a
mama kṣetramidaṃ tasmād LiP_1,92.46a
mama caitāni nāmāni LiP_1,20.72a
mama jyeṣṭhena yadunā LiP_1,67.2a
mama tejovijṛmbhitam LiP_1,96.29d
mama tvamekaḥ putro 'si LiP_1,62.26a
mama tvaṃ puṇḍarīkākṣa LiP_1,69.71a
mama tvaṃ mandabhāgyāyā LiP_1,62.9a
mama dṛṣṭveha mānavaḥ LiP_1,92.105b
mama deveśvaraḥ svayam LiP_1,107.30b
mama devo vṛṣadhvajaḥ LiP_1,43.30b
mama dehasamudbhavaḥ LiP_1,33.4b
mama dehi tapasvini LiP_1,107.5d
mama pāpaṃ vyapohantu LiP_1,82.55c
mama pārśvagataḥ sadā LiP_1,43.28b
mama puṇyāni bhūrloke LiP_1,92.103c
mama putratvamāgataḥ LiP_1,16.28d
mama putraprabhāṣitam LiP_1,42.34d
mama pūrvaṃ mahābalau LiP_1,19.2b
mama prasādādyāsyanti LiP_1,24.83a
mama prasādādyāsyanti LiP_1,24.85a
mama priyahitaṃ sthānaṃ LiP_1,92.85c
mama bālendubhūṣaṇaḥ LiP_1,64.91b
mama bhakto bhaviṣyaś ca LiP_1,92.59c
mama bhūyāditi smaran LiP_1,69.4d
mama māyākṛtaṃ tvidam LiP_1,17.25b
mama mūrdhni vṛṣadhvajaḥ LiP_1,43.42d
mama mauliviniḥsṛtām LiP_1,92.126b
mama yonau samāyuktaṃ LiP_1,20.79a
mama liṅgamidaṃ śubham LiP_1,92.77b
mama lokaṃ vrajennaraḥ LiP_1,92.76d
mama lokābhikāṅkṣiṇaḥ LiP_1,92.39d
mama vāmāṅgajena vā LiP_1,16.26b
mama vāsamidaṃ śubham LiP_1,92.155d
mama viprā na saṃśayaḥ LiP_1,33.4d
mama śokaṃ kariṣyasi LiP_1,62.10b
mama saṃtāritastvayā LiP_1,64.102b
mama svecchā śarīriṇaḥ LiP_1,87.4b
mama hṛdyatarāvubhau LiP_1,22.8d
mamādidevasya ca yajñamūrteḥ LiP_1,72.162b
mamānusmaraṇe yuktaṃ LiP_1,64.82c
mamāpi ca gururbhavān LiP_1,103.45b
mamāpi ca tavāpi ca LiP_1,5.31b
mamāśubhaṃ śubhaṃ dehaṃ LiP_1,64.35c
mameṣṭo gaṇapaścaiva LiP_1,43.27c
mamaitatkanakāṇḍaja LiP_1,23.16d
mamaiva paramaṃ viduḥ LiP_1,96.30b
mamaiva saphalaṃ loke LiP_1,42.31c
mayaś ca balavāṃstatra LiP_1,71.21c
mayaskarāya viśvāya LiP_1,95.37a
mayasya tapasā pūrvaṃ LiP_1,71.2c
mayasyaiva ca māyayā LiP_1,71.31d
mayā kālāntaraṃ dvijāḥ LiP_1,70.66d
mayā grastaṃ dvijottama LiP_1,30.8b
mayā ca prārthayan gaṇaiḥ LiP_1,44.45b
mayā ca viṣṇunā caiva LiP_1,41.62c
mayā caiṣā na saṃdehaḥ LiP_1,29.63a
mayājñānātkṛtaṃ sakhe LiP_1,36.70b
mayāṇḍasya yathā kṛtiḥ LiP_1,45.7b
mayā tiṣṭhanmahāsvanam LiP_1,17.50b
mayā te yajñarūpiṇaḥ LiP_1,96.49b
mayā devyā gataḥ śivaḥ LiP_1,44.44d
mayādyānumitaṃ mahat LiP_1,107.40b
mayādhyavasitaṃ tava LiP_1,20.50d
mayā nāsti vibhuḥ kvacit LiP_1,44.43d
mayānītamidaṃ liṅgaṃ LiP_1,92.74a
mayāpi nirjito mṛtyur LiP_1,30.36c
mayā putrīkṛto 'syadya LiP_1,107.55a
mayā pūrvaṃ pratiṣṭhitam LiP_1,92.159b
mayā proktaṃ stavaṃ divyaṃ LiP_1,98.189c
mayā prokto 'marāvatyāṃ LiP_1,54.8a
mayā baddho 'si viprarṣe LiP_1,30.16a
mayā yajñapatirvibhuḥ LiP_1,65.169d
mayā yadi muniśreṣṭhas LiP_1,64.35a
mayā yuṣmākamacyutam LiP_1,86.154d
mayā labdhastu śaṅkarāt LiP_1,35.25d
mayā lokāstavodare LiP_1,20.44d
mayā vatsa parāśara LiP_1,64.100b
mayā vyāsācchrutaṃ ca tat LiP_1,2.3d
mayā saha jagatsarvaṃ LiP_1,37.22a
mayā saha pitā hṛṣṭaḥ LiP_1,43.1a
mayā sārdhaṃ sa modate LiP_1,42.35b
mayā sārdhaṃ hi modate LiP_1,92.168b
mayā sūryasamudbhavāḥ LiP_1,59.40d
mayā sṛṣṭaṃ purāvyaktaṃ LiP_1,17.28c
mayi cāpi vacas tathā LiP_1,17.31d
mayi nityārpitakriyaḥ LiP_1,92.42d
mayi paśya jagat sarvaṃ LiP_1,36.63a
mayi bhaktaś ca vandyaś ca LiP_1,98.183a
mayi mayyeva līyate LiP_1,86.60b
mayi sarvārpitakriyaḥ LiP_1,92.57b
mayūrabarhavarṇastu LiP_1,49.20c
mayūrabarhavarṇastu LiP_1,52.51a
mayūraścācalottamaḥ LiP_1,49.56b
mayūraiścaiva kāraṇḍaiḥ LiP_1,80.30a
mayena rakṣitaiḥ sarvaiḥ LiP_1,71.36e
mayeha sthāpitāḥ prāṇās LiP_1,41.51c
mayaiva preṣitau viprau LiP_1,43.20a
mayaiva sthāpitaṃ liṅgaṃ LiP_1,92.75c
mayyavajñā kṛtā bhṛśam LiP_1,67.4d
mayyeva sakalaṃ jagat LiP_1,86.59d
mayyeva sakalaṃ sthitam LiP_1,86.95b
maraṇe samupasthite LiP_1,89.82b
maraṇe samupasthite LiP_1,91.73b
marīcaye ca saṃbhūtiṃ LiP_1,70.291a
marīcibhṛgvaṅgirasaṃ LiP_1,38.12c
marīcibhṛgvaṅgirasaṃ LiP_1,70.182c
marīcibhṛgvaṅgirasaḥ LiP_1,5.10a
marīcir mahimālayaḥ LiP_1,98.52b
marīciḥ kaśyapaḥ kaṇvaḥ LiP_1,33.21c
marīceḥ suṣuve sutau LiP_1,5.39d
marīcyādyairmaharṣibhiḥ LiP_1,102.3b
marutaś cāpy aghūrṇanta LiP_1,100.9c
marutastasya tanayo LiP_1,68.29a
marutāmiti saṃsmṛtaḥ LiP_1,8.62d
marutāṃ ca sutā devī LiP_1,44.39c
marutāṃ śakrameva ca LiP_1,58.4b
marutvatī vasūr yāmir LiP_1,63.14c
marutvatyāṃ marutvanto LiP_1,63.16c
marustasyātmajaḥ smṛtaḥ LiP_1,68.29d
martumabhyudyate mudā LiP_1,97.14b
martuṃ cakre matiṃ tadā LiP_1,64.6b
martyasya cākṣṇostasyāś ca LiP_1,4.9a
martyā amartyā api devadeva LiP_1,72.153b
martyairmandairmahāmate LiP_1,79.1b
mardalairveṇuvīṇābhir LiP_1,44.7c
marmasu chidyamāneṣu LiP_1,88.72c
marmasthānāni kṛntati LiP_1,91.14b
maryādāparvatān etān LiP_1,49.25a
maryādāparvateṣvadya LiP_1,50.20c
maryādāparvateṣvapi LiP_1,50.17b
maryādāpāramaṇḍalaḥ LiP_1,53.32b
maryādāyāḥ pratiṣṭhārthaṃ LiP_1,39.49a
malaṃ tyajati kāñcanam LiP_1,85.170d
malaṃ dehādviśodhya ca LiP_1,25.14b
malaṃ prakṣālayet tīre LiP_1,85.151c
malinā rūpavatyaś ca LiP_1,78.20a
malināścāpyapaṇḍitāḥ LiP_1,29.43d
malināścaiva viprendrā LiP_1,34.29a
mallikākamalotpalaiḥ LiP_1,27.36b
mallikārjunakaṃ caiva LiP_1,92.155c
maśakādisamanvite LiP_1,8.80d
maṣībhājanalekhanīm LiP_1,108.12d
mahataścāpi suvrata LiP_1,35.7b
mahatastu tathā vṛttiḥ LiP_1,3.17a
mahatas triguṇas tasmād LiP_1,3.17c
mahataḥ kāraṇāya te LiP_1,95.39b
mahataḥ paramaṃ dhāma LiP_1,20.76c
mahataḥ parikīrtitāḥ LiP_1,8.69b
mahatā ca vṛtaḥ sargo LiP_1,70.29c
mahatārthena vartate LiP_1,88.34d
mahatā śabdaheturvai LiP_1,3.32c
mahatī devatā yā sā LiP_1,35.7a
mahatī nauriva sthitā LiP_1,70.130d
mahate cābhayāya ca LiP_1,21.35d
mahate prabhavāya ca LiP_1,21.28b
mahato 'pi mahattaram LiP_1,71.106d
mahato bhūtatanmātraṃ LiP_1,3.18c
mahat tad udakeśayam LiP_1,70.53d
mahatprajāpateḥ sthānam LiP_1,50.7a
mahatyapi mahadbrahma LiP_1,27.7c
mahadādiviśeṣānta- LiP_1,35.22a
mahadādiviśeṣāntā hy LiP_1,3.28a
mahadādyāstu sapta ca LiP_1,28.7d
mahadādyair vijṛmbhitā LiP_1,82.19b
mahadādyairvyavasthitā LiP_1,81.44d
mahadbhir munisattamāḥ LiP_1,70.25d
maharlokāt prayāntyete LiP_1,4.40c
maharloko dhruvāddhruvaḥ LiP_1,53.41d
maharṣibhir alaṃkṛtāḥ LiP_1,70.192b
maharṣiḥ kapilācāryo LiP_1,98.44a
maharṣīṃś ca purātanān LiP_1,96.111b
mahākaṇṭho mahāyogī LiP_1,65.147c
mahākarṇaḥ prabhātaś ca LiP_1,82.82a
mahākartā mahauṣadhī LiP_1,98.41b
mahākartā hyadhokṣajaḥ LiP_1,65.101b
mahākāyamuniḥ śūlī LiP_1,7.35a
mahākāyo mahātejā LiP_1,82.30a
mahākāyo mahādhanuḥ LiP_1,98.87d
mahākāyo mahāyaśāḥ LiP_1,65.107b
mahākālaḥ śatena vai LiP_1,103.19d
mahākālāya mṛtyave LiP_1,96.78b
mahākālāya vai namaḥ LiP_1,21.56d
mahākālo mahātejā LiP_1,72.62c
mahākumbhena vīreṇa LiP_1,45.20c
mahākūṭe suśobhane LiP_1,51.1b
mahāketur dharādhātā LiP_1,65.140a
mahākeśaḥ sahasreṇa LiP_1,103.18c
mahākeśo mahājaṭaḥ LiP_1,65.110d
mahākeśo mahājvaraḥ LiP_1,72.76b
mahākopālpacetasaḥ LiP_1,40.3d
mahākratubhir īje 'sau LiP_1,68.23c
mahāgarbhaḥ pratāpavān LiP_1,65.106b
mahāgraho dvijaśreṣṭhā LiP_1,60.4a
mahāgrāsāya viṣṇave LiP_1,96.76d
mahāgrīvaḥ śmaśānavān LiP_1,65.108d
mahāghoro mahātapāḥ LiP_1,65.74d
mahāghoro vaśīkaraḥ LiP_1,65.103d
mahāghrāṇāya jihvāya LiP_1,96.85c
mahācarurnivedyaḥ syād LiP_1,81.18a
mahācaruṃ nivedyaivaṃ LiP_1,77.92a
mahājihvo mahāmukhaḥ LiP_1,65.110b
mahājyotiranuttamaḥ LiP_1,98.100b
mahāṭṭālasamanvitam LiP_1,80.15b
mahātapā dīrghatapā LiP_1,65.62c
mahātapā dīrghatapāḥ LiP_1,98.63a
mahātalaṃ hematalaṃ LiP_1,45.10a
mahātalādayasteṣāṃ LiP_1,45.9c
mahātejā vibhāvasuḥ LiP_1,54.15b
mahātmane namastubhyaṃ LiP_1,18.28a
mahātmā tena ceśvaraḥ LiP_1,70.21b
mahātmā sarvapūjitaḥ LiP_1,65.117d
mahātmā sarvabhūtaś ca LiP_1,65.59a
mahādanto mahādaṃṣṭro LiP_1,65.110a
mahādayo viśeṣāntā hy LiP_1,70.52c
mahādaṃṣṭro mahāyudhaḥ LiP_1,65.123b
mahādeva iti smṛtaḥ LiP_1,86.130d
mahādeva ivāparaḥ LiP_1,72.62d
mahādeva ivāparaḥ LiP_1,82.30b
mahādeva jagannātha LiP_1,36.10a
mahādeva namo 'stu te LiP_1,16.6d
mahādevaniketanam LiP_1,53.9b
mahādevaparā nityaṃ LiP_1,33.7a
mahādevaparāyaṇāḥ LiP_1,47.3d
mahādevaparāyaṇāḥ LiP_1,82.61d
mahādevaprasādataḥ LiP_1,82.59b
mahādevaprasādataḥ LiP_1,82.83d
mahādevaprasādena LiP_1,30.37c
mahādevapriyo muniḥ LiP_1,71.142b
mahādevamanirdeśyaṃ LiP_1,71.108a
mahādevamumāpatim LiP_1,37.1b
mahādevamumāpatim LiP_1,84.41d
mahādevasamīpataḥ LiP_1,77.70d
mahādevastataḥ smṛtaḥ LiP_1,70.101d
mahādevasya kīrtanāt LiP_1,30.36d
mahādevasya devasya LiP_1,51.8a
mahādevasya dhīmataḥ LiP_1,53.50d
mahādevasya dhīmataḥ LiP_1,62.18d
mahādevasya yoginaḥ LiP_1,17.80b
mahādevaṃ mahābhūtaṃ LiP_1,20.95c
mahādevaṃ maheśvaram LiP_1,45.5b
mahādevaṃ sa nindati LiP_1,33.10d
mahādevaḥ prajāpatiḥ LiP_1,60.7d
mahādevaḥ śivo rudraḥ LiP_1,82.40a
mahādevaḥ sureśvaraḥ LiP_1,43.26b
mahādevānmahātapāḥ LiP_1,35.2b
mahādevāya dāpayet LiP_1,84.64d
mahādevāya devānām LiP_1,18.26c
mahādevāya mahate LiP_1,96.79a
mahādevāya vai namaḥ LiP_1,33.16b
mahādevāya somāya LiP_1,41.32a
mahādevārinandanaḥ LiP_1,97.36b
mahādevīkale dve tu LiP_1,70.345a
mahādevīṃ maheśvarīm LiP_1,13.7d
mahādevetaraṃ tyaktvā LiP_1,71.34a
mahādevena kīrtitam LiP_1,24.141b
mahādevena dhīmatā LiP_1,70.322b
mahādevena nirmitaḥ LiP_1,61.58d
mahādevo jagadguruḥ LiP_1,105.14d
mahādevo na pūjitaḥ LiP_1,107.15b
mahādevo 'sti cetkvacit LiP_1,107.17d
mahādevyā na saṃśayaḥ LiP_1,84.65d
mahādevyā pramodate LiP_1,84.65b
mahādevyai namonamaḥ LiP_1,102.45b
mahādrumasya nāmnā tu LiP_1,46.29a
mahādhvajāṣṭasaṃyuktaṃ LiP_1,84.55a
mahānakho mahāromā LiP_1,65.110c
mahānadyāṃ dvilakṣaṃ tu LiP_1,85.188a
mahānandaṃ parānandaṃ LiP_1,8.105a
mahānapi tathā vyaktaṃ LiP_1,41.5a
mahānāso mahākaṇṭho LiP_1,65.108c
mahāniti tataḥ smṛtaḥ LiP_1,70.14d
mahānidhim anuttamam LiP_1,29.41b
mahānītirmahāmatiḥ LiP_1,98.42d
mahānīle 'pi śailendre LiP_1,50.3c
mahānīlo 'tha rucakaḥ LiP_1,49.42c
mahānubhāvena mahārghyam etat LiP_1,81.58d
mahāntakādyair nāgaiś ca LiP_1,45.19c
mahāntaṃ tad bṛhantaṃ ca LiP_1,86.56a
mahāntaṃ vyāpya vai kṣaṇāt LiP_1,41.4d
mahāntyāyatanāni ca LiP_1,92.133b
mahān prādurbabhūva ha LiP_1,70.8d
mahānyaḥ parimāṇataḥ LiP_1,8.70d
mahān sṛṣṭiṃ vikurute LiP_1,70.11c
mahānsṛṣṭiṃ vikurute LiP_1,70.28a
mahāpadmair alaṃkṛtā LiP_1,51.24b
mahāpariṣadais tathā LiP_1,51.16b
mahāpātakaśuddhyarthaṃ LiP_1,89.42c
mahāpātakasaṃbhavaiḥ LiP_1,72.182b
mahāpādo mahāhasto LiP_1,65.107a
mahāpāpanibarhaṇam LiP_1,92.133f
mahāpārśvaṃ kharaṃ tathā LiP_1,63.63d
mahāpāśaughasaṃhartre LiP_1,96.83c
mahāpuradvāramajo hariś ca LiP_1,80.12d
mahāpracaṇḍahuṅkāra- LiP_1,96.9c
mahāpramāṇaliṅgaṃ ca LiP_1,92.159a
mahāpralayakārakam LiP_1,96.4b
mahābalaparākramaḥ LiP_1,66.63d
mahābalaparākramāḥ LiP_1,71.9d
mahābalaś ca navabhir LiP_1,103.22c
mahābalās trayastriṃśad LiP_1,52.46a
mahābalo mahātejā hy LiP_1,65.109a
mahābuddhir mahāvīryo LiP_1,98.68c
mahābhadrasya sarasaś LiP_1,49.53a
mahābhadraṃ tathottaram LiP_1,49.39b
mahābhāgā mahāsattvāḥ LiP_1,22.19c
mahābhāgāya vai namaḥ LiP_1,21.66b
mahābhāgyaṃ mamāvyayaḥ LiP_1,42.36d
mahābhīr bhīmakas tathā LiP_1,72.78d
mahābhujo mandaraśṛṅgavāsī LiP_1,72.168d
mahābhūtagaṇairvṛtā LiP_1,82.105b
mahābhūtapramardanaḥ LiP_1,82.82b
mahābhūtāni pañca ca LiP_1,70.69d
mahābhūteṣu sṛṣṭeṣu LiP_1,70.254c
mahābhūto bhūtavṛto hy LiP_1,65.139c
mahābhūto mahānidhiḥ LiP_1,98.53b
mahābhairavarūpiṇaḥ LiP_1,96.42d
mahābhairavarūpiṇaḥ LiP_1,96.59d
mahābhairavarūpiṇe LiP_1,96.82d
mahābhogapaterbhogaṃ LiP_1,20.6a
mahābhogīndrabhūṣaṇam LiP_1,17.90d
mahāmaṇivibhūṣitam LiP_1,51.8d
mahāmanā mahākāmaś LiP_1,65.138c
mahāmahiṣamardinī LiP_1,70.339d
mahāmāyaṃ vyajījanat LiP_1,63.38b
mahāmāyaḥ payonidhiḥ LiP_1,65.109d
mahāmitro nagālayaḥ LiP_1,65.107d
mahāmūrdhā mahāmātro LiP_1,65.107c
mahāmeghanivāsī ca LiP_1,65.103c
mahāmerumanuprāpya LiP_1,84.65a
mahāmeruvrataṃ kṛtvā LiP_1,84.64c
mahāmohā mahābhāgā LiP_1,82.105a
mahāmbhasi ca saṃsthitam LiP_1,76.62d
mahāyajñāndvijottamaḥ LiP_1,26.31d
mahāyantrapravartine LiP_1,96.86d
mahāyogapatiṃ patim LiP_1,44.17d
mahāyogabalānvitaḥ LiP_1,43.28d
mahāyogabalopetā LiP_1,24.62a
mahāyogānmahaujasaḥ LiP_1,70.313d
mahāyogendhano dharmo LiP_1,20.69c
mahāyogo mahābalaḥ LiP_1,7.46d
mahāyogo mahābalaḥ LiP_1,24.79d
mahāyogomaheśvaraḥ LiP_1,21.78d
mahārajatasaṃkāśā LiP_1,52.35a
mahārato mahābalaḥ LiP_1,65.63d
mahārigaṇasūdanaḥ LiP_1,68.42d
mahārūpānvirūpāṃś ca LiP_1,70.307c
mahārūpo mahākāyaḥ LiP_1,65.58c
mahāretā mahābalaḥ LiP_1,98.64d
mahārauravamāsādya LiP_1,97.41a
mahārṇavanipātavit LiP_1,65.146b
mahālakṣmīrjaganmātā LiP_1,82.104c
mahālayagiristhaṃ māṃ LiP_1,92.100c
mahālaye padaṃ nyastaṃ LiP_1,24.81c
mahāviṣṇutanuḥ svayam LiP_1,82.93b
mahāvītaṃ tu yadvarṣaṃ LiP_1,53.26a
mahāvītaṃ smṛtaṃ varṣaṃ LiP_1,46.23c
mahāvītaḥ suto 'bhavat LiP_1,46.22d
mahāvīte suvīte ca LiP_1,89.96a
mahāvīryo bahuprajāḥ LiP_1,68.25d
mahāvṛkṣaḥ kalādharaḥ LiP_1,98.103b
mahāvṛkṣaḥ saketurāṭ LiP_1,49.29b
mahāvṛkṣāḥ samutpannāś LiP_1,49.28c
mahāvṛṣabhavāhanaḥ LiP_1,82.100b
mahāvyādhāya śāśvate LiP_1,96.82b
mahāśaktir mahādyutiḥ LiP_1,98.69b
mahāśaro mahāpāśo LiP_1,65.75a
mahāśāntikaraṃ śubham LiP_1,96.119b
mahāsattvāḥ parāvṛtaḥ LiP_1,68.32d
mahāsarāṃsi ca tathā LiP_1,49.37c
mahāsaṃdhyābhravarṇāya LiP_1,21.48a
mahāsaṃharaṇe prāpte LiP_1,32.10a
mahāsurāsṛṅmadhupānamattā LiP_1,72.66d
mahāseno viśākhaś ca LiP_1,65.94a
mahāskandho mahākarṇo LiP_1,65.108a
mahāsnānaṃ ca yaḥ kuryād LiP_1,92.169c
mahāsnānaṃ prakīrtitam LiP_1,92.171b
mahāsnāne prasaktaṃ tu LiP_1,92.173c
mahāhrado mahāgarbhaḥ LiP_1,98.52c
mahāṃbhasi cakārāśu LiP_1,97.16e
mahāṃś ca parimāṇataḥ LiP_1,70.14b
mahāṃs tathā ca bhūtādis LiP_1,36.9a
mahāṃs tathā tvahaṅkāraṃ LiP_1,28.8a
mahāṃstathābhimānaś ca LiP_1,86.138c
mahitvaṃ cāpi loke 'smiṃs LiP_1,88.19a
mahimā paścimaṃ tathā LiP_1,27.25d
mahimā prāptireva ca LiP_1,88.9b
mahimnā caiva vanditam LiP_1,88.18d
mahimnā vyāpyadhiṣṭhitā LiP_1,70.269d
mahiṣā gavayākṣāś ca LiP_1,70.243a
mahiṣāsuramardinī LiP_1,82.108b
mahiṣmānnāma dhārmikaḥ LiP_1,68.6b
mahiṣyastasya kṛṣṇasya LiP_1,69.88c
mahīyase namastubhyaṃ LiP_1,95.42a
mahendraparvatākārair LiP_1,77.20c
mahendraśailanāmānaṃ LiP_1,77.19c
mahendro durbharaḥ senī LiP_1,98.90a
mahendropendrabhaginī LiP_1,70.338c
maheśaḥ parameśvaraḥ LiP_1,86.94d
maheśānaḥ paraḥ śivaḥ LiP_1,28.22b
maheśāya pinākine LiP_1,72.141b
maheśvaradidṛkṣayā LiP_1,107.22d
maheśvaraparāyaṇāḥ LiP_1,46.48b
maheśvara mahābhāga LiP_1,32.14c
maheśvaramukhāccyutām LiP_1,13.5d
maheśvaraścāṣṭatanuḥ sa eva LiP_1,53.53d
maheśvarasya putrako LiP_1,105.12c
maheśvaraṃ bhūtagaṇāś ca sarve LiP_1,72.51b
maheśvaraṃ maheśvara- LiP_1,30.26c
maheśvaraṃ hṛdi dhyāyen LiP_1,8.101a
maheśvaraḥ paro 'vyaktād LiP_1,70.61c
maheśvaraḥ śarīrāṇi LiP_1,70.93c
maheśvaraḥ śarīrāṇi LiP_1,70.94c
maheśvarāṅgajaścaiva LiP_1,37.9a
maheśvarāṅgayonitvaṃ LiP_1,37.13c
maheśvarāttrayo devā LiP_1,70.77a
maheśvarāya devāya LiP_1,71.96c
maheśvarāya dhīrāya LiP_1,104.27e
maheśvaro mahādevaḥ LiP_1,70.2a
maheṣvāso mahībhartā LiP_1,98.154a
mahottuṅge mahālaye LiP_1,24.77d
mahotsāho mahābalaḥ LiP_1,98.68b
mahodadhīnāṃ prabhave LiP_1,21.9a
mahodayā cottare ca LiP_1,48.18a
mahodaraṃ prahastaṃ ca LiP_1,63.63c
mahoṣṭhaś ca mahāhanuḥ LiP_1,65.108b
mahauṣadhīnāṃ prabhave LiP_1,21.10c
mahyaṃ śuśrūṣave dvijāḥ LiP_1,62.2d
mā kṛthāḥ śokamuttamam LiP_1,62.14d
māghamāse tu sampūjya LiP_1,83.20a
māghamāse rathaṃ kṛtvā LiP_1,84.27a
māghe ca sūryakāntena LiP_1,81.22c
māṇīcakamihocyate LiP_1,46.27d
māṇḍavyagotrastapasā LiP_1,16.28c
māṇḍavyena mahātmanā LiP_1,29.33b
mātaraś ca dvijottamāḥ LiP_1,74.6d
mātaraṃ ca mahābhāgāṃ LiP_1,64.98a
mātaraṃ cātivihvalaḥ LiP_1,107.10d
mātaraṃ tanayāstviha LiP_1,28.11b
mātaraṃ pitaraṃ cobhau LiP_1,64.96c
mātaraṃ pitaraṃ dakṣaṃ LiP_1,98.184c
mātaraṃ yayuratha svavāhanaiḥ LiP_1,72.69c
mātaraḥ patnayas tathā LiP_1,103.7d
mātaraḥ sarvalokānāṃ LiP_1,72.86a
mātaraḥ surapūjitāḥ LiP_1,82.69b
mātaraḥ suravarārisūdanāḥ LiP_1,72.69a
mātarmātarmahābhāge LiP_1,107.5c
mātarmātaḥ kathaṃ tyaktvā LiP_1,64.63a
mātastvaṃ mā vināśaya LiP_1,102.5b
mātaḥ kutra mahātejāḥ LiP_1,64.65c
mātā gavāṃ mahābhāgā LiP_1,82.89c
mātā tava mahābhāgā LiP_1,107.57c
mātāpitrorvacanakṛt LiP_1,67.3a
mātāpitrorhitaḥ sadā LiP_1,67.8d
mātāmaho mātariśvā LiP_1,98.100c
mātā māṃ surucirmune LiP_1,62.13b
mātā vai kuṇḍapāyinām LiP_1,63.53b
mātā śokapariplutā LiP_1,62.8b
māturapyevamavyayāḥ LiP_1,89.84b
mātulasya harervibhoḥ LiP_1,2.43b
mātuḥ samīpamāgamya LiP_1,62.7c
mātṛghno vā narādhamaḥ LiP_1,15.13d
mātṛdehotthitānyevaṃ LiP_1,15.6a
mātṛbhir makhamardanaḥ LiP_1,82.87b
mātṛbhir munibhiścaiva LiP_1,76.24c
mātṛhā niyutaṃ japtvā LiP_1,15.9a
mātṛhā pitṛhā caiva LiP_1,65.174a
mātṛhā pitṛhā tathā LiP_1,15.29b
mātṛhā pitṛhā tathā LiP_1,82.119d
mātṝṇāṃ caiva cāmuṇḍāṃ LiP_1,58.6c
mātṝṇāṃ madanasya ca LiP_1,48.30b
mātṝṇāṃ rakṣako nityaṃ LiP_1,82.100a
mātrayā tadavāpnuyāt LiP_1,91.61d
mātrayā tadavāpnuyāt LiP_1,91.62d
mātrā cārdhaṃ ca tisrastu LiP_1,91.52a
mātrā tvaṃ sahitastatra LiP_1,62.36a
mātrā dattaṃ dvijottamāḥ LiP_1,107.10b
mātrādvādaśakaṃ smṛtam LiP_1,8.46d
mātrāpādo rudraloko hy LiP_1,91.56a
mātrāmakṣaragāminīm LiP_1,91.47b
mātrārūpeṇa mādhavaḥ LiP_1,17.56d
mātrā saha dhruvaṃ sarve LiP_1,62.39c
mātrāstisrastvardhamātraṃ LiP_1,17.56a
mātsyaṃ gāruḍameva ca LiP_1,39.63b
mādrī lebhe ca taṃ putraṃ LiP_1,69.11a
mādryāḥ sutasya saṃjajñe LiP_1,69.18a
mānayanmānuṣīṃ tanum LiP_1,69.48b
mānayanyonimātmanaḥ LiP_1,95.30b
mānavasya tu so 'ṃśena LiP_1,40.51c
mānavasya tu so 'ṃśena LiP_1,40.57a
mānavasya nariṣyantaḥ LiP_1,63.56c
mānavaṃ padamāpnuyāt LiP_1,76.27b
mānavaḥ śravaṇādiha LiP_1,82.114d
mānavā jajñire sutāḥ LiP_1,70.214d
mānavānāṃ ca kukṣistho LiP_1,59.13a
mānavānāṃ śubhaṃ hyete LiP_1,55.74a
mānavāstu vināyakam LiP_1,105.26b
mānaveyo mahābhāgaḥ LiP_1,65.31a
mānasaś ca rucirnāma LiP_1,70.186c
mānasasya ca mānasaḥ LiP_1,46.40d
mānasasya ruceḥ śubham LiP_1,70.279d
mānasaṃ guṇalakṣaṇam LiP_1,9.46b
mānasaṃ ca yathākramam LiP_1,86.31d
mānasaṃ vai pitāmaha LiP_1,15.14b
mānasaḥ pṛthivīdharaḥ LiP_1,53.24b
mānasādriḥ suśobhanaḥ LiP_1,72.21b
mānasānamitaujasaḥ LiP_1,85.12d
mānasānasṛjatsutān LiP_1,70.214b
mānasānasṛjadbrahmā LiP_1,70.178a
mānasānātmanaḥ samān LiP_1,70.171b
mānasānātmanaḥ samān LiP_1,70.305b
mānasāni dvijo yadi LiP_1,15.30b
mānasāni sutīkṣṇāni LiP_1,15.4c
mānasā viśrutā bhuvi LiP_1,63.93b
mānasī lokaviśrutā LiP_1,6.6d
mānasī śivasambhavā LiP_1,5.27b
mānasīṃ yajñayājinīm LiP_1,6.8b
mānasairvācikaiḥ pāpais LiP_1,72.181c
mānasairvācikaiḥ pāpaiḥ LiP_1,77.62a
mānasottaraśaile tu LiP_1,54.15a
mānasopari māhendrī LiP_1,54.2a
mānaso vistareṇaiva LiP_1,8.40a
mānāvamānau dvāvetau LiP_1,89.4a
mānitaś ca viśeṣataḥ LiP_1,67.5b
mānī mānyo mahākālaḥ LiP_1,98.130a
mānuṣaṃ tu śataṃ viprā LiP_1,4.17c
mānuṣaṃ bhajate nityaṃ LiP_1,88.74a
mānuṣāṇi pramāṇataḥ LiP_1,4.19d
mānuṣāṇi śilāśana LiP_1,39.9b
mānuṣāṃś ca catuṣṭayam LiP_1,70.198b
mānuṣe ca tadardhaṃ syāt LiP_1,77.35c
mānuṣeṇa dvijottamāḥ LiP_1,4.34b
mānuṣeṇa prakīrtitaḥ LiP_1,4.19b
mānuṣeṇa pramāṇataḥ LiP_1,4.25d
mānuṣeṇa vibhāvyate LiP_1,4.12d
mānuṣeṇaiva mānena LiP_1,4.13a
mānuṣe daivike 'pi vā LiP_1,77.44b
mānuṣyamāsthitaṃ dṛṣṭvā LiP_1,43.3c
mānuṣyamupapadyate LiP_1,88.33b
mānuṣyātpaśubhāvaś ca LiP_1,88.67a
māno mānadhano mayaḥ LiP_1,98.135b
māndhātā tasya vai sutaḥ LiP_1,65.38d
māndhātā bhūtabhāvanaḥ LiP_1,65.127d
māndhātuḥ purukutso 'bhūd LiP_1,65.39a
mānyaḥ pūjyaś ca me bhavān LiP_1,20.52b
mā bhūtte manaso 'lpo 'pi LiP_1,20.47c
mā bhairdeva mahābhāga LiP_1,41.51a
māmagre saṃsthitaṃ bhāsā- LiP_1,17.17a
māmanāthāmapahāya LiP_1,62.26c
māmapūjya jagatyasmin LiP_1,72.45c
māmāhur ṛṣayaḥ prekṣya LiP_1,38.4a
mām ihāntaḥsmitaṃ kṛtvā LiP_1,17.20a
māmihārhasi śaṅkara LiP_1,41.59b
māmihopāsate sadā LiP_1,92.62d
māmevārcaya bhaktyā ca LiP_1,95.8c
māmevārcaya sarvadā LiP_1,107.36b
mā maivaṃ vada kalyāṇa LiP_1,20.69a
māyayā ca hareḥ prabhoḥ LiP_1,73.4b
māyayā tasya te daityāḥ LiP_1,71.80a
māyayā tasya mohitā LiP_1,106.22b
māyayā tasya mohitāḥ LiP_1,45.5d
māyayā devadevasya LiP_1,71.90a
māyayā parameṣṭhinaḥ LiP_1,103.40d
māyayā bahudhā saṃstham LiP_1,95.28c
māyayā mohitastasya LiP_1,17.14c
māyayā mohitastasyāḥ LiP_1,106.12c
māyayā mohitaṃ devam LiP_1,20.18a
māyayā mohitaḥ śaṃbhor LiP_1,20.17c
māyayā mohitaḥ śaṃbhos LiP_1,17.47c
māyayā mohitāḥ sarve LiP_1,71.113c
māyayā yā jagatsarvaṃ LiP_1,82.20c
māyayā vitatāni tu LiP_1,3.5d
māyayā śaṅkarasya tu LiP_1,20.92b
māyayā śaṅkarasya vai LiP_1,99.20d
māyayā hi tato jagat LiP_1,103.50d
māyayā hyanayā kiṃ vā LiP_1,36.65a
māyākarmaphalatyāgī LiP_1,10.23c
māyā ca vedanā cāpi LiP_1,70.300c
māyāntāścaiva ghorādyā LiP_1,53.44c
māyāntāścaiva ghorādyā hy LiP_1,6.27c
māyāmaharadavyayā LiP_1,87.12b
māyāvī kaṃsarūpiṇaḥ LiP_1,69.60b
māyāvī maṇḍanapriyā LiP_1,82.20b
māyāśāstraviśāradaḥ LiP_1,71.79b
māyāṃ kṛtvā tathārūpāṃ LiP_1,31.31a
māyāṃ tyaja mahābāho LiP_1,36.62a
māyinā saha dīkṣitaḥ LiP_1,71.82b
māyī ca māyayā baddhaḥ LiP_1,87.5a
māyī māyāmayaṃ teṣāṃ LiP_1,71.73c
māyī māyāmayaṃ śāstraṃ LiP_1,71.75c
māyī saṃsārasārathiḥ LiP_1,98.150d
māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ LiP_1,92.24c
mārutaḥ śivabhāṣitāḥ LiP_1,82.48b
mā rodīr iti duḥkhitaḥ LiP_1,64.59d
mārkaṇḍeyamataḥ param LiP_1,39.62b
mārkaṇḍeyaḥ purā prāha LiP_1,62.2c
mārgaśīrṣakamāsādi- LiP_1,84.23c
mārgaśīrṣakamāsādi- LiP_1,84.71a
mārgaśīrṣakamāse 'tha LiP_1,84.24c
mārgaśīrṣe ca māse 'pi LiP_1,83.49a
mārgaśīrṣe bhavenmitraḥ LiP_1,59.35a
mārgāntarākalitapuṣpavicitrapaṅkti- LiP_1,92.22c
mārge sampūjitāya te LiP_1,104.27b
mārjanāt tuṣareṇukān LiP_1,85.153b
mārjane ca viśeṣataḥ LiP_1,78.5b
mārjanonmārjanair veśma LiP_1,89.65c
mārjanyā mṛdusūkṣmayā LiP_1,77.31d
mārjāraś ca gṛhe yasya LiP_1,85.154a
mārjārasaṃnidhau yadi LiP_1,85.154d
mārtaṇḍo bhāskaro raviḥ LiP_1,82.42b
mālāṃ gṛhya jayā tasthau LiP_1,102.27a
mālāṃ divyāṃ sugandhinīm LiP_1,102.61b
mālāṃ pragṛhya devyāṃ tu LiP_1,102.28a
mālinī giriputryāstu LiP_1,102.26a
mālyavāniva vistṛtaḥ LiP_1,49.16b
mālyavāngandhamādaś ca LiP_1,49.5c
mālyavānnāma parvataḥ LiP_1,49.14b
mālyaṃ ca śayanasthānaṃ LiP_1,89.40a
mā vo 'stu paśubhāve 'smin LiP_1,72.37c
māsa ūrja iṣe ca ha LiP_1,55.58b
māsatṛptimavāpyāgryāṃ LiP_1,56.16a
māsadvādaśakaṃ tu vā LiP_1,80.50b
māsamabhyarcya vidhinā- LiP_1,85.206c
māsamekaṃ pumānvīraḥ LiP_1,65.23a
māsayor nivasanti vai LiP_1,55.62d
māsayoḥ śuciśukrayoḥ LiP_1,55.51d
māsād ūrdhvaṃ na jīvati LiP_1,91.11d
māsādekādaśātparam LiP_1,91.3d
māsānāṃ prabhave namaḥ LiP_1,21.13b
māsānāṃ māgha ucyate LiP_1,61.53b
māsāḥ saṃvatsaraścaiva LiP_1,60.11a
māsāḥ saṃvatsarās tathā LiP_1,103.9b
māsi bhādrapade liṅgaṃ LiP_1,81.20c
māsi māsi samaśnute LiP_1,89.19b
māsi māsyārtavaṃ dvijāḥ LiP_1,89.93d
māsena yatkṛtaṃ pāpaṃ LiP_1,77.63c
māsenaikena mucyate LiP_1,85.194b
māse māse 'śvamedhena LiP_1,91.61a
māsopavāsaiścānyairvā LiP_1,10.34a
māsrākṣīrīdṛśīḥ prajāḥ LiP_1,70.315b
māhātmyaṃ vācikasyaiva LiP_1,85.118c
māheśaṃ padamucyate LiP_1,8.5b
māheśvarā mahātmānas LiP_1,92.110c
māṃ ca nārāyaṇaṃ vāpi LiP_1,105.22a
māṃ tathābhyarcitaṃ vyomni LiP_1,43.44a
māṃ divyena ca bhāvena LiP_1,98.187a
māṃ dṛṣṭvā kālasūryābhaṃ LiP_1,42.17a
māṃ dhyātvāñjalinā śubhe LiP_1,85.213d
māṃ na jānāsi devarṣe LiP_1,107.35a
māṃ na jānāsi daityendraṃ LiP_1,97.31c
māṃ na vetsi sanātanam LiP_1,20.67d
māṃ nirīkṣya muhurmuhuḥ LiP_1,43.9b
māṃ provāca pitāmahaḥ LiP_1,85.13b
māṃ bhajasva mahādyute LiP_1,16.10d
māṃ vaśīkartumicchatā LiP_1,20.45d
māṃ viddhi paramātmānam LiP_1,41.56c
māṃ haṃsaḥ sa bhaviṣyati LiP_1,17.39b
-mitarūpāṇi sarvaśaḥ LiP_1,96.105b
mitrabhūtamivātmanā LiP_1,98.187d
mitraviśvāsaghātakaḥ LiP_1,15.27d
mitraviśvāsaghātakaḥ LiP_1,65.173d
mitraviśvāsaghātakaḥ LiP_1,82.119b
mitraś ca varuṇaś ca ha LiP_1,55.49b
mitrastvaṣṭā dharo dhruvaḥ LiP_1,65.126d
mitraḥ kauruṣya eva ca LiP_1,7.52b
mitraḥ kauruṣya eva ca LiP_1,24.131d
mitrāvaruṇakau tathā LiP_1,46.11d
mitrāvaruṇanāmānau LiP_1,43.8a
mitrāvaruṇayoścaiva LiP_1,63.91c
mitrāvaruṇayostvatra LiP_1,65.20c
mitreśvaraṃ tu pūrve tu LiP_1,49.36c
mitro 'tha varuṇo 'ryamā LiP_1,59.31d
mitro 'tha varuṇo 'ryamā LiP_1,63.25d
mitro devaḥ prajāpatiḥ LiP_1,86.79b
mithunadvayametayoḥ LiP_1,70.300d
mithunaṃ samajāyata LiP_1,70.265d
mithune dāruṇātmike LiP_1,70.266d
mithyā na kārayeddevi LiP_1,85.178a
miśritaṃ cāvahattathā LiP_1,102.25d
miśritaṃ parameṣṭhinaḥ LiP_1,72.92b
miṣatāṃ devatānāṃ ca LiP_1,66.9c
mīḍhuṣo 'tikapālāṃś ca LiP_1,70.310a
mīḍhuṣṭamāya devāya LiP_1,95.41c
mukuṭaṃ kāñcanaṃ caiva LiP_1,44.28c
mukuṭaṃ ca śubhaṃ channaṃ LiP_1,27.48a
mukuṭaṃ cābabandheśo LiP_1,43.42c
mukuṭaṃ hārameva ca LiP_1,44.25d
mukuṭādyair alaṃkṛtāḥ LiP_1,103.33b
mukuṭādyaiḥ subhūṣaṇaiḥ LiP_1,44.41d
mukuṭe pannagāvāsaḥ LiP_1,50.14c
mukuṭaiḥ kaṭakaiścaiva LiP_1,71.122c
mukundo vigatajvaraḥ LiP_1,98.92d
muktakeśāś ca śūlinaḥ LiP_1,40.33b
muktakeśo malāvṛtaḥ LiP_1,85.156d
muktakeśo hasaṃścaiva LiP_1,91.27a
muktapāśāḥ surottamāḥ LiP_1,80.58b
muktaḥ svātmanyavasthitaḥ LiP_1,86.110b
muktājālair alaṃkṛtam LiP_1,71.145d
muktādāmāvalambaṃ ca LiP_1,44.20c
muktādāmair vitānānte LiP_1,77.84c
muktānāṃ paramā gatiḥ LiP_1,65.168b
muktāphalamayī śubhā LiP_1,71.146d
muktāphalamayairhāraiḥ LiP_1,71.125a
muktāphalamayaiścūrṇair LiP_1,77.68a
muktidaṃ bhuktidaṃ caiva LiP_1,30.28c
muktidāyāmarāya ca LiP_1,72.126d
muktivaicitryahetave LiP_1,96.87b
muktyarthaṃ prāṇināṃ sadā LiP_1,108.11b
muktyarthaṃ brahmavittamāḥ LiP_1,86.104b
muktvā trinetraṃ bhagavantamekam LiP_1,71.56d
muktvā hastasamāyogaṃ LiP_1,103.62a
mukhato 'jāḥ sasarjātha LiP_1,70.238a
mukhavāsādikāni ca LiP_1,27.48d
mukhasya śoṣaḥ suṣirā ca nābhiratyuṣṇamūtro viṣamastha eva LiP_1,91.32/b
mukhaṃ tatpuruṣeṇa ca LiP_1,26.37d
mukhācchaṃbhorvinirgataḥ LiP_1,82.25b
mukhāḍambaravādyāni LiP_1,44.4c
mukhādeva nṛṇāṃ vibhoḥ LiP_1,7.11b
mukhāni parikalpayet LiP_1,85.73b
mukhānilaḥ suniṣpannaḥ LiP_1,98.107a
mukhe cāsya hutāśanaḥ LiP_1,23.45d
mukhyasargaścaturthaś ca LiP_1,70.165c
mukhyasargaṃ tathābhūtaṃ LiP_1,70.144a
mukhyastu yastriruddhātaḥ LiP_1,8.48a
mukhyaṃ ca tairyagyonyaṃ ca LiP_1,38.10c
mukhyā vai sthāvarāḥ smṛtāḥ LiP_1,70.165d
mukhyo vai meghavāhanaḥ LiP_1,4.47b
mugdha kasmānna budhyase LiP_1,96.47b
mugdho dvihastaḥ kṛṣṇāṅgo LiP_1,29.9c
mucukundaś ca puṇyātmā LiP_1,65.39c
mucukundena dhīmatā LiP_1,45.11b
mucyate tena doṣeṇa LiP_1,61.50a
mucyate nātra saṃdehas LiP_1,15.11a
mucyate nātra saṃdeho hy LiP_1,92.169a
mucyate nātra saṃśayaḥ LiP_1,15.10b
mucyate nātra saṃśayaḥ LiP_1,15.13b
mucyate nātra saṃśayaḥ LiP_1,77.54b
mucyate nātra saṃśayaḥ LiP_1,86.121b
mucyate nātra saṃśayaḥ LiP_1,89.46d
mucyate bhavasāgarāt LiP_1,76.44b
mucyate munipuṅgavāḥ LiP_1,86.154b
mucyate sarvakilbiṣaiḥ LiP_1,34.4d
mucyate sarvakilbiṣaiḥ LiP_1,92.94b
mucyante te na saṃśayaḥ LiP_1,6.26b
mucyante paśavaḥ sarve LiP_1,80.51a
mucyante pātakaiḥ sarvaiḥ LiP_1,71.70a
muñjavānnāma parvataḥ LiP_1,85.20d
muṇḍamālādharāya ca LiP_1,21.62b
muṇḍaḥ sarvaśubhaṅkaraḥ LiP_1,65.69b
muṇḍāya kīkaṭāya ca LiP_1,21.69b
muṇḍāḥ kāṣāyavāsasaḥ LiP_1,40.34b
muṇḍo 'rdhamuṇḍo dīrghaś ca LiP_1,72.80c
muṇḍo virūpo vikṛto LiP_1,65.154a
muṇḍo virūpo vikṛto LiP_1,98.114a
mudaṃ prāpsyasi śobhanām LiP_1,20.54d
muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ LiP_1,80.6b
mudgaraṃ stambhitāḥ sarve LiP_1,102.35c
munayaś ca divāniśam LiP_1,55.16b
munayaś ca mahātmānaḥ LiP_1,71.50c
munayaś ca mahādevaṃ LiP_1,102.58a
munayaś ca sadā liṅgaṃ LiP_1,24.147a
munayastattvadarśinaḥ LiP_1,28.20d
munayaste tathā vāgbhir LiP_1,31.33a
munayaḥ kaśyapādayaḥ LiP_1,71.140b
munayaḥ kṣīṇacetasaḥ LiP_1,29.38d
munayaḥ prekṣya pārvatīm LiP_1,87.12d
munayaḥ saṃśitavratāḥ LiP_1,108.10b
munayaḥ saṃśitātmānaḥ LiP_1,86.5a
munayaḥ surapuṅgavaiḥ LiP_1,97.22d
munayo dārugahane LiP_1,29.5a
munayo bhagavānbrahmā LiP_1,44.31c
munayo muniśārdūlāḥ LiP_1,74.8c
munayo munisattamāḥ LiP_1,55.39d
munidevarṣayaḥ siddhā LiP_1,44.45c
muniputrastu dhārmikaḥ LiP_1,24.108d
muniputrāya dhīmate LiP_1,64.88d
munibhir gāyate namaḥ LiP_1,21.64d
munibhiś ca mahābhāgair LiP_1,81.4a
munibhiś ca surottamaiḥ LiP_1,42.11d
munibhiḥ śaṅkaraṃ prabhum LiP_1,102.49d
munim aṅgirasaṃ caiva LiP_1,100.36c
munirantaḥ puraṃ sthitaḥ LiP_1,82.29b
munirātmā munir lokaḥ LiP_1,65.91a
munirdvādaśavarṣaṃ vā LiP_1,29.73c
munirmāyāṃ tadākarot LiP_1,71.79d
munirmunivarāḥ svayam LiP_1,107.29d
munirmunīnāṃ ca gaṇaṃ LiP_1,63.39c
muniśca dundubhiścaiva LiP_1,46.31a
muniś ca dvijasattamāḥ LiP_1,107.3b
muniṃ cārundhatī sthitā LiP_1,64.33b
muniḥ śiṣyaiḥ praśiṣyaiś ca LiP_1,71.82c
munīnāmagrajanmanām LiP_1,5.14d
munīnāmuttamaṃ padam LiP_1,89.3b
munīnāṃ ca na saṃdehas LiP_1,73.22a
munīnāṃ ca mahāmune LiP_1,35.22d
munīnāṃ dīrghasattriṇām LiP_1,13.18d
munīnāṃ dīrghasattriṇām LiP_1,86.3b
munīnāṃ vaṃśavistāro LiP_1,2.27a
munīndāruvanālayān LiP_1,29.40d
munīndevān pinākinā LiP_1,100.12d
munīndrasya janeśvaraḥ LiP_1,35.3d
munīn pitṝn yathānyāyaṃ LiP_1,26.9a
munīśvaraṃ tathā vyāsaṃ LiP_1,1.18c
munīśvarāstu harṣitāḥ LiP_1,30.23d
munīśvarāṃś ca samprekṣya LiP_1,42.36a
mune kalpāntare rudro LiP_1,41.17a
mune kalpāntare hariḥ LiP_1,41.17d
mune duḥkhādahaṃ dagdhā LiP_1,64.36c
mune netumihodyataḥ LiP_1,30.9d
munerdeśo muniḥ prokto LiP_1,46.33c
munerbhavasya khecarāḥ LiP_1,30.24b
muner yat suvrate mama LiP_1,64.34b
muneryogāntarāyakāḥ LiP_1,9.3b
munervasiṣṭhasya munīśvarāś ca LiP_1,64.67d
muner vijayadā caiva LiP_1,30.35a
munervai sapta sūnavaḥ LiP_1,5.49d
muneścāṅgirasas tathā LiP_1,5.45b
munestasya mahātmanaḥ LiP_1,9.61b
munestu saṃnidhau dvijāḥ LiP_1,30.21d
muneḥ kupitavatprabhuḥ LiP_1,107.34b
muneḥ kṛṣṇasya dhīmataḥ LiP_1,108.6b
muneḥ prasādānmānyo 'sau LiP_1,108.8c
muneḥ prāṇo vinirdahet LiP_1,8.55d
mumudurgaṇapuṅgavāḥ LiP_1,93.13d
mumuhurgaṇapāḥ sarve LiP_1,102.60a
mumoca pūrvavad asau LiP_1,70.130a
mumoca bāṇaṃ viprendrā LiP_1,72.114a
mumodāṃbā ca pārvatī LiP_1,102.60b
mumodāṃbā ca mātaraḥ LiP_1,71.132d
muśalaṃ vasavas tathā LiP_1,102.35b
muśalolūkhalasya ca LiP_1,89.62b
musalolūkhalādibhiḥ LiP_1,84.40b
muhurmuhuranaṅgahā LiP_1,29.11b
muhuḥ samprekṣya pārvatīm LiP_1,102.8d
muhūrta iti kalpitaḥ LiP_1,4.9d
muhūrtapañcadaśikā LiP_1,4.10a
muhūrtaṃ prāpya jīvitam LiP_1,66.32d
muhūrtānāṃ tathaivādir LiP_1,61.54c
muhūrtā bandhurāstasya LiP_1,72.8a
muhūrtāyā muhūrtakāḥ LiP_1,63.17b
muhūrtāḥ saṃdhirātryahān LiP_1,70.180d
muhūrtenaiva gacchati LiP_1,54.11b
muhūrtairdakṣiṇāyane LiP_1,54.18d
muhūrtaistāvadṛkṣāṇi LiP_1,54.19c
muhūrtais tāvad ṛkṣāṇi LiP_1,54.25e
muhūrto rudradaivataḥ LiP_1,61.54d
muhūrto 'haḥ kṣapā kṣaṇaḥ LiP_1,65.157b
mūkāḥ saśabdaduṣṭāśās tv LiP_1,54.50a
mūḍhānāmeva bhavati LiP_1,64.109c
mūḍhāstvadyogamohitāḥ LiP_1,102.46b
mūḍhāstha devatāḥ sarvā LiP_1,102.48a
mūtravacchaucamiṣyate LiP_1,89.102d
mūrcchābhiparitāpena LiP_1,22.22c
mūrtayaḥ parameṣṭhinaḥ LiP_1,82.39d
mūrtayaḥ parikīrtitāḥ LiP_1,31.9d
mūrtayo 'ṣṭau ca tasyāpi LiP_1,106.24a
mūrtāmūrtaṃ mūrtamekaṃ hyamūrtam LiP_1,72.164b
mūrtibhir vihitaṃ jagat LiP_1,103.42b
mūrtimadbhir upasthitaiḥ LiP_1,103.60b
mūrtirāpaḥ śanaiścaraḥ LiP_1,5.47b
mūrtirekā sthitā cāsya LiP_1,31.9c
mūrtirno vai daivakīśāna devair LiP_1,72.165c
mūrtiṃ tamorajaḥprāyāṃ LiP_1,70.225a
mūrtyaṣṭakamidaṃ jagat LiP_1,28.15d
mūrdhādipādaparyantam LiP_1,85.58c
mūrdhānaṃ brahmaṇaḥ sāram LiP_1,86.14c
mūrdhnā sā prācarattadā LiP_1,29.52b
mūrdhni ca praṇavādikam LiP_1,85.71d
mūrdhni dhyānaṃ samācaret LiP_1,8.96d
mūrdhni pāpātpramucyate LiP_1,94.25b
mūrdhni vaktre ca kaṇṭhe ca LiP_1,85.70c
mūrdhnyāropya namaścakruś LiP_1,94.20c
mūlakastu suto 'bhavat LiP_1,66.28d
mūlakasyāpi dharmātmā LiP_1,66.30a
mūlamantraṃ nyaset kramāt LiP_1,27.5b
mūlamāveṣṭya saṃsthitā LiP_1,48.30d
mūlasūkṣmasvarūpāya LiP_1,104.24c
mūlastambhana eva ca LiP_1,65.94d
mūlasthāya namastubhyaṃ LiP_1,72.137a
mūlaṃ paramadaivatam LiP_1,60.8b
mūlaṃ liṅgasya sūkaraḥ LiP_1,17.44b
mūlaṃ viśālo hyamṛtaṃ LiP_1,65.146c
mūlāyāmapramāṇaṃ tu LiP_1,48.7a
mūle brahmā tathā madhye LiP_1,74.19c
mṛgacarmāṃbaraṃ prabhum LiP_1,76.30d
mṛgacaryāratāḥ pare LiP_1,31.25d
mṛgatvātpakṣibhāvaś ca LiP_1,88.67c
mṛgapakṣisamākulam LiP_1,51.27d
mṛgapakṣisamūhasya LiP_1,9.59c
mṛgapakṣihiraṇmayaḥ LiP_1,96.58b
mṛgapativaracarmavāsase ca LiP_1,33.18c
mṛgabāṇārpaṇo ghanaḥ LiP_1,65.62b
mṛgabāṇārpaṇo 'naghaḥ LiP_1,98.61d
mṛgavyādhāya dakṣāya LiP_1,21.57c
mṛgādhipānāṃ śarabhaṃ cakāra LiP_1,58.13b
mṛgendranādākulamattamānasaiḥ LiP_1,92.17d
mṛgoṣṭrājamukhairapi LiP_1,51.13b
mṛcchakṛttilapuṣpaṃ ca LiP_1,25.13a
mṛṇālatantubhāgaika- LiP_1,41.23a
mṛtadhūmodbhavaṃ tvabhram LiP_1,54.41a
mṛtavatpatitaṃ sākṣāt LiP_1,43.16c
mṛtavannipapāta ca LiP_1,43.15d
mṛtaś ca na punarjantuḥ LiP_1,92.94c
mṛtasaṃjīvanaṃ cāpi LiP_1,35.17c
mṛtasaṃjīvanaṃ tasmāl LiP_1,35.16c
mṛtasaṃjīvano mantro LiP_1,35.25c
mṛtasya tasya devasya LiP_1,41.48c
mṛtaṃ tadā suvismitaḥ LiP_1,30.25b
mṛtaḥ svayaṃ dvijaśreṣṭhā LiP_1,77.59c
mṛtānām ekajanmanā LiP_1,103.75b
mṛtānāṃ na punarbhavaḥ LiP_1,103.78b
mṛto divyāmṛtaṃ padam LiP_1,92.140b
mṛto yāti śivātmatām LiP_1,77.40d
mṛtkāṣṭhādyaiḥ prakalpitam LiP_1,75.22d
mṛttike hara pātakam LiP_1,94.22d
mṛtpiṇḍa iva madhyastho LiP_1,54.26c
mṛtpiṇḍastu yathā cakre LiP_1,88.49c
mṛtyukālajayas tathā LiP_1,9.47b
mṛtyukāle 'mṛtapradam LiP_1,92.100b
mṛtyughnāya ca mṛtyave LiP_1,21.47b
mṛtyuñjayakaras tathā LiP_1,103.29d
mṛtyuñjayāya śarvāya LiP_1,96.84c
mṛtyudarśanatatparāḥ LiP_1,97.10b
mṛtyupāśād bhavaḥ svayam LiP_1,35.24d
mṛtyuyuktāḥ prajāḥ prabho LiP_1,6.18d
mṛtyuyuktāḥ sṛja prabho LiP_1,6.17d
mṛtyur eva na saṃdeha LiP_1,69.58a
mṛtyurdhāvati pañcamaḥ LiP_1,96.100d
mṛtyurnārāyaṇātmakaḥ LiP_1,68.10b
mṛtyurvyāso yadā vibhuḥ LiP_1,24.31d
mṛtyurhyupāgatastasya LiP_1,91.12c
mṛtyuhīnamayonijam LiP_1,37.7b
mṛtyuhīnaḥ pumānviddhi LiP_1,41.61a
mṛtyuhīnā na santi vai LiP_1,37.6d
mṛtyuhīnā vibho sraṣṭuṃ LiP_1,6.17c
mṛtyuhīne prayatnataḥ LiP_1,37.11b
mṛtyuhīno na ceśvaraḥ LiP_1,37.8b
mṛtyuhṛt kālahā kālo LiP_1,103.29c
mṛtyuṃ paśyanti yoginaḥ LiP_1,91.1d
mṛtyuṃ bhūtāpahāriṇam LiP_1,70.301b
mṛtyuḥ śatakraturdhīmān LiP_1,7.15c
mṛtyorbhītiḥ kutastava LiP_1,43.19d
mṛtyor bhīto 'ham acirāc LiP_1,43.16a
mṛtyormunivareṇa tu LiP_1,30.37b
mṛtyormṛtyurahaṃ yataḥ LiP_1,30.6b
mṛtyormṛtyurbhaviṣyasi LiP_1,96.57b
mṛtyormṛtyuṃ viddhi māṃ vīrabhadra LiP_1,96.35c
mṛtyor vyādhijarāśoka- LiP_1,70.302a
mṛdaṅgamurajairjuṣṭaṃ LiP_1,80.17a
mṛdādāya tataścānyad LiP_1,25.15c
mṛdādiratnaparyantair LiP_1,77.2a
mṛdugatyā śucirnaraḥ LiP_1,77.65d
mṛdustvamannamasmabhyam LiP_1,88.90a
mṛnmayaṃ kṣaṇikaṃ tyaktvā LiP_1,74.26c
mṛnmayaṃ kṣaṇikaṃ vāpi LiP_1,74.22a
mṛnmayaṃ caiva viprendrāḥ LiP_1,74.18a
mṛnmayaṃ pañcamaṃ liṅgaṃ LiP_1,74.16a
mṛnmayaṃ vā savedikam LiP_1,81.25b
mekhalākṛtirūpaś ca LiP_1,65.83c
mekhalī kavacī khaḍgī LiP_1,98.150c
meghagaṃbhīrayā girā LiP_1,69.59b
meghajālāddivākaraḥ LiP_1,64.53d
meghapṛṣṭhe yathā bhavaḥ LiP_1,71.145b
meghamanyus tathaiva ca LiP_1,103.26d
meghavāhanakalpasya LiP_1,2.16a
meghavāhanakṛṣṇāya LiP_1,33.17a
meghavāhana te namaḥ LiP_1,18.20d
meghavāhanasaṃjñayā LiP_1,37.20b
meghavāhaḥ suvāhanaḥ LiP_1,24.38b
meghavāhāya devāya LiP_1,96.89c
meghavāho mahādyutiḥ LiP_1,7.41d
meghaḥ sārasvatas tathā LiP_1,7.41b
meghānāṃ ca pṛthagbhūtaṃ LiP_1,54.59a
meghā yojanamātraṃ tu LiP_1,54.52c
meghāṃbhasā cābhyaṣiñcac LiP_1,43.44c
meghebhyastanayitnubhyaḥ LiP_1,39.21a
megho bhūtvā divāniśam LiP_1,37.22d
megho bhūtvāvahaddharam LiP_1,37.18b
meḍhībhūtaṃ dhruvaṃ divi LiP_1,57.9d
meḍhībhūto grāhāṇāṃ vai LiP_1,62.1c
meṇḍhreṇordhvena mahatā LiP_1,20.61a
medhākaram abhūdbhūyaḥ LiP_1,17.83c
medhātithestu putraistaiḥ LiP_1,46.45a
medhāputraḥ śrutas tathā LiP_1,70.295d
medhā medhātithirvasuḥ LiP_1,46.17d
medhā lakṣmīḥ sarasvatī LiP_1,70.331b
medhā sākṣādvyavasthitā LiP_1,81.35d
medhyāni sparśane sadā LiP_1,89.71d
medhyā svanārī sambhogaṃ LiP_1,8.19a
menakā sahajanyā ca LiP_1,55.32c
menakā sahajanyā ca LiP_1,55.50a
menajā hyanujā mama LiP_1,103.48b
menayā tuhinācalaḥ LiP_1,102.15d
menājatvaṃ mahādevyā LiP_1,99.2a
menāpatimatikramya LiP_1,54.60a
menāyā nandinī devī LiP_1,82.17a
menāṃ tu mānasīṃ teṣāṃ LiP_1,6.6a
merukūṭamiva sthitam LiP_1,97.11d
meruṇā ca yathā jagat LiP_1,72.91b
merudevyāṃ mahāmatiḥ LiP_1,47.19d
meruparvatavarṣmāṇaṃ LiP_1,17.41c
meruparvatasannibhaiḥ LiP_1,84.44d
meruparvatasaṃkāśaṃ LiP_1,98.22a
merupādāśrito viprā LiP_1,48.33c
meruprabhāge puramādidevaḥ LiP_1,80.11d
merumadhyamilāvṛtam LiP_1,49.13b
merumandārakailāsa- LiP_1,82.31a
merumāsādya devānāṃ LiP_1,76.8a
merureva mahāchatraṃ LiP_1,72.22c
merur nāma mahāgiriḥ LiP_1,48.1b
meruryatra tu madhyamaḥ LiP_1,47.8b
meruścopari bhūtalāt LiP_1,53.41b
meruścordhvāyataḥ smṛtaḥ LiP_1,49.19b
merorantarakūṭeṣu LiP_1,52.9c
merorjāmātarau sutau LiP_1,5.39b
merostu śikhare ramye LiP_1,85.20c
meroḥ paścimataścaiva LiP_1,49.5a
meroḥ paścimapūrveṇa LiP_1,49.11c
meroḥ śikharamāsādya LiP_1,101.32a
meroḥ śubhamilāvṛtam LiP_1,49.8d
meroḥ samantādvistīrṇaṃ LiP_1,48.32a
meṣo vṛṣo 'tha mithunas LiP_1,82.75a
mehanānmegha ucyate LiP_1,54.46b
maithunastho 'hamadya vai LiP_1,29.59b
maithunasya vidhiścaiva LiP_1,2.33c
maithunasyāpravṛttirhi LiP_1,8.16a
maithunaṃ mānasaṃ vāpi LiP_1,89.105c
maithunātiprasaṅgena LiP_1,2.22c
maithunātkāmato viprās LiP_1,89.98a
maithunāya pravartitā LiP_1,65.24b
mokṣakartre namonamaḥ LiP_1,18.23b
mokṣajñānam anuttamam LiP_1,85.40b
mokṣasādhanam uttamam LiP_1,77.105f
mokṣasiddhipradāyakam LiP_1,88.7b
mokṣasyopaniṣac chamaḥ LiP_1,92.49b
mokṣahetuś ca nirvṛtiḥ LiP_1,28.23d
mokṣahetus tathā jñānaṃ LiP_1,86.110a
mokṣāya mokṣarūpāya LiP_1,18.23a
mokṣo dharmastathārthaś ca LiP_1,23.28a
mokṣo nāstyātmano dvijāḥ LiP_1,87.5d
mokṣyate vā kadācana LiP_1,92.45d
mokṣyanti te na saṃdehaḥ LiP_1,72.40a
moghā rudrāmṛtā satyā LiP_1,86.80c
modakaṃ cāpi modāker LiP_1,46.28c
modate nātra saṃśayaḥ LiP_1,84.25d
modate nātra saṃśayaḥ LiP_1,84.28b
modate nātra saṃśayaḥ LiP_1,84.30b
modante vigatajvarāḥ LiP_1,71.88d
mohaścāsīnmahātmanaḥ LiP_1,5.1b
mohitaṃ prāha māmatra LiP_1,17.36a
mohito bhagavān hariḥ LiP_1,17.35d
moho dambha upadravaḥ LiP_1,32.12b
moho dambho dvijottamāḥ LiP_1,86.111b
mauktikaṃ somarāḍ dhīmāṃs LiP_1,74.4c
mauktikair dṛṣṭimohanaiḥ LiP_1,80.27d
mauktikairlakṣamucyate LiP_1,85.110d
maunaṃ ca bhūteṣvakhileṣu cārjavam LiP_1,89.28b
maunī caikāgramānasaḥ LiP_1,85.102b
maunī caikāgramānasaḥ LiP_1,85.145d
mauhūrtikī gatirhyeṣā LiP_1,54.13a
mlecchānāmantakṛtsa tu LiP_1,40.56b
mlecchān hanti sahasraśaḥ LiP_1,40.53d
mlecchāṃścaiva sahasraśaḥ LiP_1,40.62b
ya icchet paramaṃ sthānaṃ LiP_1,89.22c
ya icchetsiddhimātmanaḥ LiP_1,73.7b
ya idaṃ kīrtayeddivyaṃ LiP_1,36.79a
ya idaṃ kīrtayedbhaktyā LiP_1,21.89c
ya idaṃ kīrtya saṃgrāmaṃ LiP_1,36.80a
ya idaṃ paramākhyānaṃ LiP_1,96.117a
ya idaṃ prātarutthāya LiP_1,71.115a
ya imaṃ śṛṇuyāddvijottamā LiP_1,72.167a
ya evaṃ bhagavān vidvān LiP_1,23.49c
ya evaṃ sarvamāseṣu LiP_1,81.49a
yakāraḥ parikīrtitaḥ LiP_1,85.76b
yakārādisakārāntaṃ LiP_1,17.80c
yakāro raktavarṇaś ca LiP_1,85.52c
yakṣagandharvanārībhir LiP_1,51.24c
yakṣadānavakinnaraiḥ LiP_1,74.23b
yakṣarakṣaḥpiśācāś ca LiP_1,85.124c
yakṣarākṣasakinnaraiḥ LiP_1,51.25b
yakṣarājo bhavennaraḥ LiP_1,83.43b
yakṣalokamanuprāpya LiP_1,83.43a
yakṣasya cājñāvaśagetyathāha LiP_1,53.61d
yakṣasya vahnirna śaśāka viprāḥ LiP_1,53.56b
yakṣaṃ gatvā niścayātpāvakādyāḥ LiP_1,53.55c
yakṣāṇāmamitaujasām LiP_1,50.10b
yakṣāṇāṃ pataye namaḥ LiP_1,21.21b
yakṣānpiśācān gandharvāṃs tv LiP_1,70.251a
yakṣā vidyādharāḥ siddhā LiP_1,73.8a
yakṣāḥ siddhāstathā sādhyā LiP_1,102.20a
yakṣo yakṣeśadhanado LiP_1,82.52c
yacca kāmasukhaṃ loke LiP_1,67.23c
yacca tāvadguṇaṃ smṛtam LiP_1,70.50b
yacca divyaṃ mahatsukham LiP_1,67.23d
yacca liṅgaṃ mahālaye LiP_1,92.134b
yaccātti viṣayānayam LiP_1,70.96b
yaccāsya satataṃ bhāvas LiP_1,70.96c
yaccinoti citiḥ smṛtā LiP_1,8.72b
yac chrutaṃ yacca kīrtitam LiP_1,36.18b
yajadhvaṃ parameśvaram LiP_1,71.44b
yajanti tāsāṃ teṣāṃ ca LiP_1,105.19c
yajanti dehe bāhye ca LiP_1,75.35a
yajanti yajñairvā viprair LiP_1,105.22c
yajanti yogeśam aśeṣamūrtiṃ LiP_1,75.38c
yajanti satataṃ tatra LiP_1,46.12a
yajanti satataṃ devaṃ LiP_1,55.16c
yajante cāśvamedhena LiP_1,40.42a
yajante puruṣarṣabham LiP_1,46.9b
yajamānastu sa smṛtaḥ LiP_1,28.5d
yajamānaṃ tathā vinā LiP_1,28.16d
yajamānaḥ prayojanam LiP_1,28.4b
yajamānāya vai namaḥ LiP_1,18.2d
yajurvedamahāgrīvam LiP_1,1.21a
yajurvedasamāyuktaṃ LiP_1,17.86a
yajurvedo dvijottamāḥ LiP_1,86.51d
yajuṣāṃ parimṛjyaivaṃ LiP_1,26.25a
yajuṣāṃ vacanaṃ śrutvā LiP_1,17.70c
yajuḥ pādabhujo guhyaḥ LiP_1,65.113c
yajūṃṣi traiṣṭubhaṃ chanda- LiP_1,70.245a
yajedekaṃ virūpākṣaṃ LiP_1,73.27a
yajedyadi mahādevam LiP_1,71.47c
yajjaptvā tu muniśreṣṭhā LiP_1,65.54a
yajjñānaṃ nirmalaṃ śuddhaṃ LiP_1,75.4a
yajñakarmaparāyaṇaḥ LiP_1,26.15d
yajñadhūmodbhavaṃ cāpi LiP_1,54.40a
yajñapātrāṇi mantrataḥ LiP_1,29.75b
yajñapravartanaṃ caiva LiP_1,39.51a
yajñabhājo bhaviṣyanti LiP_1,70.320c
yajñabhugyajñamūrtistvaṃ LiP_1,95.24a
yajñabhūmau hitāya me LiP_1,42.38b
yajñamūrtirjanārdanaḥ LiP_1,71.41b
yajñayājī jitakrodhaḥ LiP_1,66.70a
yajñavāṭas tathā tasya LiP_1,100.7a
yajñavāṭaṃ mahātmanaḥ LiP_1,100.11b
yajñaś ca dakṣiṇā caiva LiP_1,70.280a
yajñaś ca dakṣiṇāhīnaḥ LiP_1,105.16a
yajñasya ca śiraśchettā LiP_1,82.101a
yajñasya tanayo dhṛtiḥ LiP_1,68.27b
yajñasya dakṣiṇāyāṃ tu LiP_1,70.280c
yajñasya phalamāpnuyāt LiP_1,77.66b
yajñasyāvabhṛthe madhye LiP_1,66.77c
yajñahā kāmanāśanaḥ LiP_1,65.76b
yajñahā kāmanāśanaḥ LiP_1,65.77d
yajñaṃ prāha sanātanam LiP_1,71.43b
yajñāṅgaṇaṃ mahatprāpya LiP_1,42.14c
yajñāṅgo yajñavāhanaḥ LiP_1,98.90b
yajñājjāpyaṃ jñānamāhuś ca jāpyāt LiP_1,89.27b
yajñā daṇḍāśrayāḥ smṛtāḥ LiP_1,72.10b
yajñānāṃ caiva yatphalam LiP_1,82.117b
yajñānto 'moghavikramaḥ LiP_1,98.89d
yajñāre tripuraripo mamaiva vīraiḥ LiP_1,97.35b
yajñārthaṃ dīkṣitasya ca LiP_1,89.79d
yajñārthaṃ paśuhiṃsā ca LiP_1,78.15a
yajñārthaṃ yajñavittamaḥ LiP_1,42.14d
yajñārthaṃ sṛṣṭa eva hi LiP_1,103.40b
yajñā vai nāśamāptavān LiP_1,29.25d
yajñāḥ sūryādayo grahāḥ LiP_1,102.21b
yajñināṃ phaladaḥ prabhuḥ LiP_1,95.24b
yajñināṃ phaladāya ca LiP_1,104.14b
yajñenāpyatha kena vā LiP_1,30.31b
yajñenopasadā prabhum LiP_1,71.57b
yajñe vāvabhṛthāntike LiP_1,21.92b
yajñeśaṃ tuṣṭuvuḥ surāḥ LiP_1,71.45d
yajñairiṣṭvā ca dharmavit LiP_1,66.36d
yajñairyajñeśvaraṃ vibhum LiP_1,29.72d
yajñair homair vratair vedair LiP_1,30.32c
yajñaiś ca dānairvividhaiś ca homair LiP_1,29.82c
yajñaiḥ sāṃkhyairvratais tathā LiP_1,86.46d
yajñopakaraṇāṅgaṃ ca LiP_1,89.40c
yajñopavītī devānāṃ LiP_1,26.12a
yajñopetaś ca yaḥ smṛtaḥ LiP_1,55.65d
yajñopetastathaiva ca LiP_1,55.37b
yajño yajñapatiryajvā LiP_1,98.89c
yajño yajvā samāhitaḥ LiP_1,65.115d
yajvanāṃ phaladaḥ prabhuḥ LiP_1,71.41d
yajvā dānamatirvīro LiP_1,69.8c
yajvā yajñabhugīśāno LiP_1,71.41c
yajvā vipuladakṣiṇaḥ LiP_1,68.24d
yatamāno yatiḥ sādhuḥ LiP_1,10.10a
yatayaś ca bhaviṣyanti LiP_1,40.19a
yataścakraṃ tataḥ sthitaiḥ LiP_1,55.5b
yatastasmājjagannātha LiP_1,72.107c
yatastasmānna hantavyā LiP_1,78.16a
yataḥ kālākṛtiḥ pumān LiP_1,41.26d
yataḥ putrī mune tava LiP_1,64.36d
yataḥ sā muktiruttamā LiP_1,92.101d
yataḥ sṛṣṭāstvime lokās LiP_1,92.104a
yataḥ svakṛtabhukpumān LiP_1,64.110b
yatinā dharmalipsunā LiP_1,90.11b
yatirjyeṣṭhaś ca teṣāṃ vai LiP_1,66.62c
yatiryayātiḥ saṃyātir LiP_1,66.61c
yativedyāya te namaḥ LiP_1,21.56b
yatiḥ śivavimuktaye LiP_1,29.78b
yatīnāmāsanaṃ vastraṃ LiP_1,89.39c
yatīnāmiha niścitam LiP_1,90.1b
yatīnāṃ kramaśo bhavet LiP_1,85.55b
yatīnāṃ caiva śobhane LiP_1,85.60b
yatīnāṃ dharmasaṃgrahe LiP_1,89.120d
yatīnāṃ naiva vidyate LiP_1,89.93b
yatīnāṃ pāpaśodhanam LiP_1,90.1d
yatīnāṃ pūrvajās tava LiP_1,20.84b
yatīnāṃ brahmacāriṇām LiP_1,8.16d
yatīnāṃ saṃhṛtir nyāsaḥ LiP_1,85.56a
yato bibharṣi sakalaṃ LiP_1,96.110a
yato vāco nivartante LiP_1,28.18c
yato vāyuḥ prajāyate LiP_1,53.19b
yato 'sya dīvyato jātās LiP_1,70.205a
yat kiṃcit kurute naraḥ LiP_1,31.43b
yat kiṃcit prārthayed devi LiP_1,85.204a
yatkṛtyamatra deveśa LiP_1,95.54c
yatkṣaṇaṃ vā muhūrtaṃ vā LiP_1,73.23a
yattasmādbhayamihanāsti yoddhum īśa LiP_1,97.34c
yattu sṛṣṭau prasaṃkhyātaṃ LiP_1,70.66c
yattejastu nṛsiṃhākhyaṃ LiP_1,96.3a
yattejaḥ sarvalaukikam LiP_1,60.7b
yatpāpaṃ sakalaṃ cādbhir LiP_1,78.4c
yatpuṇyaṃ caiva tīrthānāṃ LiP_1,82.117a
yatpuṇyaṃ tad avāpya saḥ LiP_1,76.17d
yatpṛthivyāṃ vrīhiyavaṃ LiP_1,67.17c
yatpramāṇaguhā prajñā LiP_1,8.71a
yatphalaṃ tadavāpnuyāt LiP_1,21.90d
yatphalaṃ tadvadāmyaham LiP_1,76.25b
yatphalaṃ parikīrtyate LiP_1,78.13d
yatphalaṃ prāk tavoditam LiP_1,77.18b
yatphalaṃ prāpyate samyaṅ LiP_1,91.62c
yatphalaṃ labhate martyas LiP_1,76.3c
yatphalaṃ labhate martyas LiP_1,77.2c
yatphalaṃ labhate martyas LiP_1,77.17c
yatphalaṃ labhate martyas LiP_1,77.94c
yatphalaṃ vedapārage LiP_1,78.9d
yatra kāmāvasāyitā LiP_1,88.10b
yatra kāmāvasāyitvaṃ LiP_1,88.22c
yatra krīḍanti munayaḥ LiP_1,49.38a
yatra tacchaṅkhavarcasam LiP_1,51.19d
yatra tiṣṭhati tadbrahma LiP_1,31.10a
yatra triviṣṭapo devo LiP_1,103.77c
yatra devāḥ savāsavāḥ LiP_1,24.104d
yatra prāptaṃ tvayā prabho LiP_1,16.25b
yatra mandākinī nāma LiP_1,51.22a
yatra yatra ṣaḍakṣaraḥ LiP_1,85.35d
yatra yā gaṇamātaraḥ LiP_1,82.70b
yatra rudranamaskāraḥ LiP_1,91.70a
yatra viśveśvaro vibhuḥ LiP_1,103.77d
yatra siddhaniṣevitam LiP_1,24.88b
yatrāyaṃ kīrtyate viprais LiP_1,103.68c
yatrāste narakesarī LiP_1,96.16b
yatrecchati jagatyasmiṃs LiP_1,9.33a
yatsatyaṃ brahma ityāhur LiP_1,85.137a
yatsaṃcarati tadvāyuḥ LiP_1,86.132c
yatsthānaṃ sakalepsitam LiP_1,76.41b
yathākāmavinirgamaḥ LiP_1,9.44d
yathākāmopalabdhiś ca LiP_1,9.44c
yathākramamanuttamam LiP_1,5.34d
yathākramamanuttamam LiP_1,63.1d
yathākramaṃ pravakṣyāmi LiP_1,7.14c
yathākramaṃ sa dharmātmā LiP_1,47.12a
yathākleśaṃ caranprājñas LiP_1,40.47c
yathā gacchati cāmbupaḥ LiP_1,55.1d
yathāgnistejasā vanam LiP_1,34.17b
yathā jale jalaṃ kṣiptaṃ LiP_1,96.111c
yathā tatraiva vartate LiP_1,54.28b
yathā taraṅgā laharīsamūhā LiP_1,71.114a
yathā tasyāścaturmukhaḥ LiP_1,64.17b
yathā tejo yathā tapaḥ LiP_1,55.70b
yathā te vyāhṛtaṃ vibho LiP_1,70.323b
yathātmānaṃ sa paśyati LiP_1,88.76d
yathā tvayādya vai pṛṣṭo LiP_1,10.44a
yathā dāruvane rudraṃ LiP_1,28.32a
yathā dāvapradagdheṣu LiP_1,40.81c
yathādityaprakāśena LiP_1,29.24c
yathā dīpo nivātastho LiP_1,91.39c
yathādṛṣṭapravādastu LiP_1,10.18a
yathādṛṣṭaṃ yathāśrutam LiP_1,57.37d
yathā devagṛhāṇīha LiP_1,59.5a
yathā devā bhavaṃ dṛṣṭvā LiP_1,71.149a
yathā devī tathā śivaḥ LiP_1,75.34b
yathā dvipa ivāraṇye LiP_1,89.26c
yathādharmaṃ yathābalam LiP_1,55.70d
yathāpūrvaṃ cakārāśu LiP_1,102.52c
yathāpūrvaṃ tvayā śrutam LiP_1,81.2b
yathāpūrvaṃ bhavantvime LiP_1,102.46d
yathāpūrvaṃ bhavānaham LiP_1,37.33b
yathā pūrvaṃ yathā śrutam LiP_1,75.1d
yathāpūrvaṃ sakāmataḥ LiP_1,9.38b
yathā pūrvau tathā yāmyāv LiP_1,49.23c
yathā prajvalito vahnir LiP_1,85.172c
yathāpradhānaṃ bhagavān LiP_1,65.169a
yathā prabhākaro dīpo LiP_1,60.17a
yathā prayukta oṅkāraḥ LiP_1,91.48c
yathā bhavāṃstathaivāham LiP_1,20.18c
yathā mandaṃ prasarpati LiP_1,54.20b
yathā mamodare lokāḥ LiP_1,20.44a
yathā maheśvaro 'paśyat LiP_1,64.58c
yathā mṛgo mṛtyubhayasya bhīta LiP_1,86.42a
yathā mokṣamavāpnoti LiP_1,92.43a
yathāmbudo 'nyāmbudam ambudābhaḥ LiP_1,71.134d
yathā yugānāṃ parivartanāni LiP_1,40.93a
yathāyogaṃ yathāprīti LiP_1,39.34c
yathāyogaṃ yathāmantraṃ LiP_1,55.70c
yathāyogaṃ vrajanti vai LiP_1,57.5d
yathārūpaṃ yathāvayaḥ LiP_1,88.52d
yathā liṅgodbhave tathā LiP_1,94.8b
yathāvaccakrire tadā LiP_1,1.8d
yathāvacchrutisaṃbhavaiḥ LiP_1,17.71d
yathā vajradharaḥ śrīmān LiP_1,35.12a
yathāvatkathitāścaiva LiP_1,3.8a
yathāvadanupūrvaśaḥ LiP_1,88.81d
yathāvadanupūrvaśaḥ LiP_1,91.59b
yathāvadvaktumarhasi LiP_1,11.2b
yathāvadvetsyate bhavān LiP_1,64.118b
yathā varjyā tathāṅganā LiP_1,89.100d
yathā vahnisamīpastho LiP_1,85.171c
yathā vidmaḥ svaśaktitaḥ LiP_1,21.88b
yathā vidyā tathā guruḥ LiP_1,85.164d
yathāvibhavavistaram LiP_1,76.33d
yathāvibhavavistaram LiP_1,83.22d
yathāvibhavavistaram LiP_1,83.34b
yathāvibhavavistaram LiP_1,83.47d
yathā vibhavavistaram LiP_1,84.20d
yathāvibhavavistaram LiP_1,84.29b
yathāvibhavavistaram LiP_1,84.39b
yathāvibhavavistaram LiP_1,84.63d
yathā vṛkṣāt phalaṃ pakvaṃ LiP_1,91.69a
yathāvṛttaṃ yathāśrutam LiP_1,55.79b
yathāvṛttaṃ yathāśrutam LiP_1,93.2b
yathā vai brahmaghātinī LiP_1,89.101b
yathāśakti tvavañcayan LiP_1,85.91b
yathā śivas tathā devī LiP_1,75.34a
yathā śivas tathā vidyā LiP_1,85.164c
yathā śīghraṃ pravartate LiP_1,54.17b
yathā śailādino mukhāt LiP_1,25.5b
yathā śrutaṃ tathā prāha LiP_1,71.7a
yathāśrutaṃ mayā sarvaṃ LiP_1,103.81a
yathā sumeroḥ śikharādhirūḍhaḥ LiP_1,72.56c
yathā somastathaiva sā LiP_1,52.6b
yathāsau vāritaskaraḥ LiP_1,54.8b
yathāsthānaṃ ca śobhanam LiP_1,85.74b
yathā sthūlamayuktānāṃ LiP_1,75.22c
yathāsya niyamaḥ smṛtaḥ LiP_1,88.15d
yathāsvasthastu jāyate LiP_1,8.52b
yathā svāhā guhaṃ sutam LiP_1,64.47b
yathāha bhagavānprabhuḥ LiP_1,88.15b
yathāha bhagavān bhavaḥ LiP_1,92.3d
yathā hitaṃ tathā kartuṃ LiP_1,36.25c
yathā hyāpastu saṃchinnāḥ LiP_1,88.60a
yathetareṣāṃ rogāṇām LiP_1,86.36a
yatheyaṃ parameśvara LiP_1,16.20b
yatheṣṭagamanaṃ smṛtam LiP_1,88.19d
yatheṣṭamiti lokeśaṃ LiP_1,103.2c
yatheṣṭaṃ varamuttamam LiP_1,66.16b
yathaiva mṛgarāṅnāgaḥ LiP_1,8.53c
yathaiva vahnisaṃparkān LiP_1,85.170c
yathaiva śṛṇumo dūrāt LiP_1,69.6c
yathaiṣa parvato merur LiP_1,20.94a
yathoktakāriṇo dāntā LiP_1,33.6c
yathoktavidhinā hutvā LiP_1,103.60c
yathotpannastathaiveha LiP_1,70.174c
yathotpannaḥ sa eveha LiP_1,70.195c
yathodaye śaśāṅkasya LiP_1,72.92c
yathopadeśamadyāpi LiP_1,63.45c
yathoragāṃstatra tu vainateyaḥ LiP_1,72.57d
yadanuṣṭhāya śuddhātmā LiP_1,89.1c
yadanena kṛtaṃ karma LiP_1,88.63c
yadanyaṃ nāsti vai dvijāḥ LiP_1,86.87d
yadabhīkṣṇaṃ niṣevate LiP_1,88.65b
yadartham avatāro 'yaṃ LiP_1,96.23c
yadavyaktaṃ paraṃ vyoma LiP_1,96.101a
yadasmābhir anuṣṭhitam LiP_1,31.33d
yadā kāṣṭhāṃ tu dakṣiṇām LiP_1,54.13d
yadāgato 'hamuṭajaṃ LiP_1,43.2a
yadā carati raśmivān LiP_1,57.28b
yadācarettapaścāyaṃ LiP_1,24.137a
yadā caiva punastvāsīl LiP_1,23.7c
yadā jātā tadābhavat LiP_1,5.28d
yadā tadā bhaviṣyāmi LiP_1,24.40a
yadā tadā śaktisūnur LiP_1,64.48a
yadā tu sṛjatastasya LiP_1,63.3a
yadā devo bhaviṣyati LiP_1,24.72b
yadā na kurute bhāvaṃ LiP_1,67.18c
yadā na nindenna dveṣṭi LiP_1,67.20a
yadā parānna bibheti LiP_1,67.19c
yadāparāhṇastvāgneyyāṃ LiP_1,54.9a
yadā parvasu candramāḥ LiP_1,57.22d
yadāpnoti yadādatte LiP_1,70.96a
yadā prabuddho bhagavān LiP_1,46.7a
yadā prāhuryugakṣayam LiP_1,40.26d
yadā brahmanmamābhavat LiP_1,23.22d
yadā bhaviṣyati vyāso LiP_1,24.76c
yadā bhaviṣyati vyāso LiP_1,24.125c
yadā bhaviṣyate vipras LiP_1,24.48c
yadā yadā mamājñānam LiP_1,96.96a
yadā yadā hi lokasya LiP_1,96.21c
yadāvalokya tān sarvān LiP_1,87.24c
yadā vidvānasaṃgaḥ syād LiP_1,87.14c
yadā viṣṇuś ca bhavitā LiP_1,101.44a
yadā vyavasthitastvetaiḥ LiP_1,86.70a
yadā vyāsastarakṣustu LiP_1,24.63a
yadā vyāsastu bhārgavaḥ LiP_1,24.20d
yadā vyāsaḥ parāśaraḥ LiP_1,24.117d
yadā vyāsaḥ śatakratuḥ LiP_1,24.35d
yadā vyāsaḥ svayaṃ prabhuḥ LiP_1,24.12b
yadā vyāso 'ṅgirāḥ smṛtaḥ LiP_1,24.23d
yadā sa ṛṣisattamaḥ LiP_1,24.100b
yadā satī dakṣaputrī LiP_1,98.184a
yadā samarase niṣṭho LiP_1,75.15a
yadā sarpati vāripaḥ LiP_1,54.10d
yadā suptastadā suptaṃ LiP_1,46.7c
yadā sthitāḥ sureśvarāḥ LiP_1,105.1a
yadā spṛṣṭo munistena LiP_1,42.5a
yadāsya tāḥ prajāḥ sṛṣṭā LiP_1,70.262a
yadā sraṣṭuṃ matiṃ cakre LiP_1,5.1a
yadā svātmani suvratāḥ LiP_1,86.70d
yadāhaṃ punarevāsaṃ LiP_1,23.18c
yadāhaṃ punareveha LiP_1,23.13a
yadāhurliṅgamuttamam LiP_1,3.2b
yadāhustattvacintakāḥ LiP_1,70.3d
yadi dadyāstataḥ kukṣer LiP_1,69.23c
yadidaṃ viśvarūpaṃ te LiP_1,16.19c
yadidaṃ sthāṇujaṅgamam LiP_1,70.252b
yadi deyo varaś ca nau LiP_1,19.6b
yadi deyo varaś ca me LiP_1,93.24d
yadi prītiḥ samutpannā LiP_1,19.6a
yadi bhikṣuḥ paśūn kṛmīn LiP_1,90.16d
yadi yoniṃ vimuñcāmi LiP_1,88.51a
yadiṣṭaṃ tatkṣamasveśa LiP_1,36.18c
yadi siṃha maheśānaṃ LiP_1,96.45a
yadi sūta mahāmate LiP_1,92.1b
yadīcchetsiddhimātmanaḥ LiP_1,85.90b
yadīcchet siddhim uttamām LiP_1,89.35d
yadīcchenmokṣamuttamam LiP_1,108.17d
yaduktaṃ śāntabuddhibhiḥ LiP_1,59.4b
yad uccanīcasvaritaiḥ LiP_1,85.119c
yaduttaraṃ śṛṅgavarṣaṃ LiP_1,47.9c
yadunāhamavajñātas LiP_1,67.4a
yaduṃ ca turvasuṃ caiva LiP_1,66.65a
yaduṃ jyeṣṭhaṃ nyayojayat LiP_1,67.12b
yadūnāṃ caiva sambhūtir LiP_1,2.42c
yadṛcchayā giriṃ prāpto LiP_1,93.7c
yadṛcchayā bhavaḥ paśyan LiP_1,94.28a
yadetaduktaṃ bhavatā LiP_1,59.2a
yadetaddraviṇaṃ nāma LiP_1,90.13a
yadaivaṃ mayi vidvān yas LiP_1,87.6a
yadorvaṃśaṃ pravakṣyāmi LiP_1,68.1a
yadoḥ putrā babhūvur hi LiP_1,68.2a
yadbrūyustatsamācaret LiP_1,90.23b
yadyakāryasahasrāṇi LiP_1,34.16c
yadyatkarma samācaret LiP_1,85.167d
yadyadiṣṭatamaṃ dravyaṃ LiP_1,10.20c
yadyadiṣṭaṃ suraśreṣṭha LiP_1,103.57c
yadyaddṛṣṭaṃ śrutaṃ sarvaṃ LiP_1,17.27c
yadyadvastu samādāya LiP_1,9.33c
yad yad vibhūtimat sattvaṃ LiP_1,96.29a
yadrūpaṃ bhavatā dṛṣṭaṃ LiP_1,98.171a
yantratantrasuvikhyāto LiP_1,65.153c
yanna vācyaṃ dvijottamāḥ LiP_1,28.18b
yanmayānantaraṃ kāryaṃ LiP_1,20.48c
yanmayāpakṛtaṃ tava LiP_1,20.52d
yanmāṃ priyamanuttamam LiP_1,20.41d
yama ityabhidhīyate LiP_1,8.10b
yama eva na saṃśayaḥ LiP_1,8.11d
yamajihvaḥ śatāśvaś ca LiP_1,72.79c
yamapāvakavitteśā LiP_1,72.60a
yamapuṣpādibhiḥ pūjyaṃ LiP_1,41.24a
yamabālaś ca vīryavān LiP_1,66.46b
yamamindramanuprāpya LiP_1,106.4a
yamalokaṃ kṣaṇena vai LiP_1,30.9b
yamalau saṃbabhūvatuḥ LiP_1,70.280b
yamavitteśapūrvakaiḥ LiP_1,82.22d
yamaś ca nirṛtis tathā LiP_1,35.5d
yamastasya nirodhanam LiP_1,8.45b
yamastu krodhamūrchitaḥ LiP_1,65.6d
yamastu prathamaḥ prokto LiP_1,8.8a
yamasya klinnamuttamam LiP_1,65.8b
yamasya daṇḍaṃ nirṛteḥ LiP_1,84.61a
yamasya daṇḍaṃ bhagavān LiP_1,100.20a
yamasya yamināṃ varāḥ LiP_1,8.10d
yamasya yamināṃ varāḥ LiP_1,48.16b
yamasya varuṇasya ca LiP_1,96.55d
yamaṃ ca yamunāṃ caiva LiP_1,65.4a
yamaṃ vā saha kiṅkaraiḥ LiP_1,44.11b
yamāgnivaruṇādikān LiP_1,9.63b
yamāgnivāyurudrāṃbu- LiP_1,104.26a
yamādyā na surāsurān LiP_1,96.109b
yamāpastambasaṃvartāḥ LiP_1,39.65a
yamāmbupadhaneśvaraiḥ LiP_1,74.22d
yamāḥ saṃkṣepataḥ proktā LiP_1,8.29a
yamī yamaviśuddhātmā LiP_1,41.23c
yamuddiśya tu paṭhyate LiP_1,82.115d
yamena tāḍitā sā tu LiP_1,65.7c
yamena saha modate LiP_1,83.23b
yameṣu ca sadā bhavet LiP_1,89.5d
yamo nirṛtireva ca LiP_1,82.45d
yamo 'pi daṇḍaṃ khaḍgaṃ ca LiP_1,102.33a
yamo mārakataṃ śubham LiP_1,74.7b
yamo lokaprabhuḥ svayam LiP_1,60.3d
yamo varuṇa eva ca LiP_1,42.22b
yamo varuṇa eva ca LiP_1,102.18d
yayātaye rathaṃ tasmai LiP_1,66.66c
yayāticaritaṃ puṇyaṃ LiP_1,67.27c
yayātirnāhuṣaḥ prabhuḥ LiP_1,66.80b
yayātiryudhi durdharṣo LiP_1,66.69a
yayātistu tato 'varaḥ LiP_1,66.62d
yayā sṛṣṭāsurāḥ sarve LiP_1,70.201a
yayā sṛṣṭāstu pitaras LiP_1,70.210a
yayuryathāgataṃ sarve LiP_1,80.58c
yayuś ca duḥkhavarjitāḥ LiP_1,72.179a
yayuḥ purastāddhi maheśvarasya LiP_1,72.72c
yayuḥ pūjāvidherbalāt LiP_1,72.117b
yayau tasyājñayā tadā LiP_1,71.143b
yayau purastācca gaṇeśvarasya LiP_1,72.67d
yayau prānte nṛsiṃhasya LiP_1,95.61a
yavamātrā dvijottamāḥ LiP_1,31.14d
yavavrīhitilāni ca LiP_1,27.15b
yavādyāḥ samprajāyante LiP_1,89.98c
yavānnena yathānyāyam LiP_1,83.49c
yavīyasī svasā teṣām LiP_1,63.76c
yavaiś ca vrīhibhiścaiva LiP_1,15.24a
yaśasastapasaścaiva LiP_1,64.111a
yaśaskarāya devāya LiP_1,18.31c
yaśaḥ kīrtisutaścāpi LiP_1,70.298a
yaśodātanayā hyabhūt LiP_1,69.49d
yaśodāyai pradattvā tu LiP_1,69.52c
yaścakṣuḥṣvatha draṣṭavye LiP_1,86.84c
yaścātmabhogasiddhyartham LiP_1,77.27c
yaścābhimānī bhagavān bhavātmā LiP_1,5.50a
yaścāyaṃ maṇḍalī śuklī LiP_1,59.14a
yaścāsau tapate sūryaḥ LiP_1,59.21a
yaścāsau lokādau sūrye LiP_1,59.10c
yaścekṣvākukulodbhavaḥ LiP_1,66.25b
yastatpratikṛtau yatno LiP_1,69.62a
yastatrāthāpramattaḥ syāt LiP_1,89.3c
yastānnindati mūḍhātmā LiP_1,33.10c
yastu garbhagṛhaṃ bhaktyā LiP_1,77.101a
yastu dāruvane tasmiṃl LiP_1,29.42a
yastu prāvaraṇaṃ śuklaṃ LiP_1,91.35a
yastu laiṅgaṃ paṭhennityam LiP_1,19.16c
yastenānirjito yuddhe LiP_1,101.22a
yas tyajed dustyajān prāṇāñ LiP_1,77.34a
yastvayaṃ vartate kalpo LiP_1,70.109e
yas tvetān pūjayen nityaṃ LiP_1,33.11a
yasmāccatuṣpadā hyeṣā LiP_1,23.37c
yasmācca viśvarūpo vai LiP_1,23.25a
yasmācca sarvavarṇatvaṃ LiP_1,23.27a
yasmācceṣṭā phalaṃ tataḥ LiP_1,70.13b
yasmāccaiva kriyā bhūtvā LiP_1,23.42a
yasmāccaivāvasarpiṇaḥ LiP_1,70.230d
yasmājjaṭodakādeva LiP_1,43.35a
yasmājjñānānugaścaiva LiP_1,70.21c
yasmāttasya tu dīvyanto LiP_1,70.206a
yasmātteṣāṃ divā janma LiP_1,70.219a
yasmātteṣāṃ vṛtā buddhir LiP_1,70.143a
yasmātte 'haṃ pitāmaha LiP_1,12.6d
yasmātpuryāṃ sa śete ca LiP_1,70.103c
yasmātpravartate cordhvam LiP_1,70.147c
yasmātsaṃvartate tataḥ LiP_1,70.19b
yasmāt suvarṇānniḥsṛtya LiP_1,43.45c
yasmād arvāṅnyavartanta LiP_1,70.153c
yasmādahardevatānāṃ LiP_1,70.211a
yasmādahaṃ tairvijñāto LiP_1,23.15c
yasmādācārahīnasya LiP_1,85.128a
yasmāduktaḥ sthito 'smīti LiP_1,70.325a
yasmādgatāyustvaṃ tasmān LiP_1,30.9c
yasmāddhārayate bhāvān LiP_1,70.16c
yasmādbodhayate caiva LiP_1,70.18c
yasmādbhavanti saṃhṛṣṭā LiP_1,70.216a
yasmādvahati jyotīṃṣi LiP_1,57.7c
yasmādvedāś ca vedyaṃ ca LiP_1,23.28c
yasmānmama mukhāccyutaḥ LiP_1,23.40b
yasmānmāhātmyamuttamam LiP_1,70.24b
yasminsvāyaṃbhuvādyāstu LiP_1,70.110c
yasya kṛṣṇā kharā jihvā LiP_1,91.26a
yasya nāsti sutṛptasya LiP_1,28.29a
yasya bhakto 'pi loke 'smin LiP_1,77.3a
yasya bhīṣā dahatyagnir LiP_1,96.100a
yasya māyāvidhijñasya LiP_1,20.78a
yasya yadvihitaṃ karma LiP_1,85.134a
yasya yena viyuñjīta LiP_1,85.184c
yasya vā snātamātrasya LiP_1,91.22a
yasya vikramato 'rṇave LiP_1,20.63b
yasya vai devadevasya LiP_1,102.6c
yasya vai snātamātrasya LiP_1,91.13a
yasya śvetaghanābhāsā LiP_1,91.28a
yasya so 'pi na jīvettu LiP_1,91.29c
yasyānvaye tu sambhūto LiP_1,68.21c
yasyaivaṃ hṛdi saṃstho 'yaṃ LiP_1,85.37a
yaṃ dṛṣṭvā sarvamajñānam LiP_1,31.21a
yaṃ nayeddakṣiṇāmāśāṃ LiP_1,91.16c
yaṃ na yogī samāpnuyāt LiP_1,92.66b
yaṃ vinā niṣphalaṃ nityaṃ LiP_1,85.83c
yaḥ kaḥ sa iti duḥkhārtair LiP_1,20.72c
yaḥ kālastadahaḥ smṛtam LiP_1,4.1b
yaḥ kuryāddevadeveśaṃ LiP_1,76.38c
yaḥ kuryāddevadeveśaṃ LiP_1,76.52a
yaḥ kuryādvastrapūtena LiP_1,77.32c
yaḥ kuryānnaktabhojanam LiP_1,83.14d
yaḥ kuryān naktabhojanam LiP_1,83.20b
yaḥ kuryān munisattamāḥ LiP_1,77.28d
yaḥ kuryānmerunāmānaṃ LiP_1,77.12a
yaḥ pañcanadamāsādya LiP_1,43.48a
yaḥ paṭhecca śucirbhūtvā LiP_1,34.24c
yaḥ paṭhecchṛṇuyādapi LiP_1,82.112b
yaḥ paṭhecchṛṇuyādvāpi LiP_1,17.1c
yaḥ paṭhecchṛṇuyādvāpi LiP_1,33.2a
yaḥ paṭhecchṛṇuyādvāpi LiP_1,36.19c
yaḥ paṭhecchṛṇuyādvāpi LiP_1,41.33a
yaḥ paṭhecchṛṇuyādvāpi LiP_1,42.34c
yaḥ paṭhecchṛṇuyād vāpi LiP_1,65.172a
yaḥ paṭhecchṛṇuyādvāpi LiP_1,68.50c
yaḥ paṭhecchṛṇuyādvāpi LiP_1,69.94a
yaḥ paṭhecchṛṇuyādvāpi LiP_1,70.348a
yaḥ paṭhecchṛṇuyādvāpi LiP_1,85.230c
yaḥ paṭhecchṛṇuyādvāpi LiP_1,86.157a
yaḥ paṭhecchṛṇuyādvāpi LiP_1,88.92c
yaḥ paṭhecchṛṇuyād vāpi LiP_1,89.121c
yaḥ paṭhecchṛṇuyādvāpi LiP_1,92.189a
yaḥ paṭhecchṛṇuyādvāpi LiP_1,95.63a
yaḥ paṭhecchṛṇuyādvāpi LiP_1,96.127c
yaḥ paṭhecchṛṇuyādvāpi LiP_1,97.42c
yaḥ paṭhecchṛṇuyādvāpi LiP_1,98.190a
yaḥ paṭhecchṛṇuyādvāpi LiP_1,103.67a
yaḥ paṭhecchṛṇuyādvāpi LiP_1,105.30c
yaḥ paṭhecchṛṇuyādvāpi LiP_1,108.19c
yaḥ paṭhecchrāddhakāle vā LiP_1,72.180c
yaḥ paṭhecchrāvayedvāpi LiP_1,18.40c
yaḥ paṭhettu stavaṃ bhaktyā LiP_1,104.29a
yaḥ paṭhet sakṛdeveha LiP_1,16.16c
yaḥ paśustatpaśutvaṃ ca LiP_1,72.43c
yaḥ paśyati na jīvedvai LiP_1,91.3c
yaḥ putro guṇasampanno LiP_1,67.8c
yaḥ punastattvavettā ca LiP_1,89.47a
yaḥ puraścaraṇaṃ kṛtvā LiP_1,85.101a
yaḥ pūrayati yasmācca LiP_1,70.17a
yaḥ prātardevadeveśaṃ LiP_1,77.60a
yaḥ prāsādaṃ samantataḥ LiP_1,77.65b
yaḥ śivaḥ sa guruḥ smṛtaḥ LiP_1,85.164b
yaḥ śrāvayecchucir viprāñ LiP_1,80.60a
yaḥ sattvaniṣṭho madbhakto LiP_1,86.147a
yaḥ sadyo na sa jīvati LiP_1,91.20d
yaḥ saptaviṃśako nityaḥ LiP_1,71.51a
yaḥ sa yāti na saṃdehaḥ LiP_1,77.27a
yaḥ sa yāti parāṃ gatim LiP_1,77.46b
yaḥ suto vākyakṛttava LiP_1,67.9d
yaḥ snātvā manujaḥ śuciḥ LiP_1,92.89b
yaḥ smarenmanasā rudraṃ LiP_1,93.17c
yā imāste mahādeva LiP_1,24.3c
yākṣaṃ prāpnoti durjanaḥ LiP_1,79.6b
yākṣe caiva vicārataḥ LiP_1,86.26b
yākṣe tu taijasaṃ proktaṃ LiP_1,9.24a
yāgopayogadravyāṇi LiP_1,77.93a
yā ca gopābalā smṛtā LiP_1,63.70b
yācate ca punaḥ punaḥ LiP_1,31.30d
yācanta tapasā yuktāḥ LiP_1,31.44c
yā cātmajñānasiddhidā LiP_1,8.12d
yācito devadevena LiP_1,36.35a
yācito muniśārdūlā LiP_1,6.12c
yājanīyo namastasmai LiP_1,96.113c
yājayāmāsa cendretis LiP_1,66.76a
yājayāmāsa taṃ muniḥ LiP_1,66.9b
yājñavalkyośano 'ṅgirāḥ LiP_1,39.64d
yājyatvāducyate yajñaḥ LiP_1,70.104c
yājyaṃ yajñena yajate LiP_1,28.5c
yājyo muktyarthamīśāno LiP_1,71.103c
yājyo hyayajadavyayam LiP_1,41.24b
yātanāsthānam āgatāḥ LiP_1,88.60d
yāti vai śāśvataṃ padam LiP_1,91.68d
yātudhānā anuyānti ca LiP_1,55.20d
yātudhānā anuyānti vai LiP_1,55.69b
yātudhānāvudāhṛtau LiP_1,55.48b
yātudhānāvudāhṛtau LiP_1,55.51b
yātudhānāvudāhṛtau LiP_1,55.61d
yātudhānāvubhau smṛtau LiP_1,55.57d
yātudhānāś ca mukhyataḥ LiP_1,55.72d
yātudhānās tathā sarpo LiP_1,55.54c
yātuṃ svāśramamāśramī LiP_1,64.43d
yāto divyo rathaḥ śubhaḥ LiP_1,66.77d
yātyekādaśabhir bhagaḥ LiP_1,59.37b
yā tvardhātsṛjato nārī LiP_1,70.270c
yāthātathyaṃ prapadyate LiP_1,28.6d
yāthātathyena kenacit LiP_1,61.60d
yādavatvaṃ hareḥ svayam LiP_1,2.42d
yādavānāṃ bhaviṣyati LiP_1,69.55d
yādavā yaduvaṃśena LiP_1,68.15e
yā dustyajā durmatibhir LiP_1,67.20c
yādṛśaṃ samprarocate LiP_1,71.13d
yānajīryati jīryataḥ LiP_1,67.20d
yānamabhyañjanaṃ nārī LiP_1,89.104c
yā nāryevaṃ caredabdaṃ LiP_1,84.9a
yāni kiṃpuruṣādyāni LiP_1,47.13c
yāni cānyāni puṇyāni LiP_1,92.138a
yāni cānyāni bhūtāni LiP_1,32.12c
yānaiḥ śivapuraṃ vrajet LiP_1,79.30d
yāntaṃ tadānīṃ tu śilādaputram LiP_1,72.53a
yānti rudrapadaṃ divyaṃ LiP_1,108.15c
yānti vaiguṇyatāṃ yataḥ LiP_1,61.49d
yānyānprārthayate kāmān LiP_1,82.114c
yānyān saṃcintayedvarān LiP_1,81.52b
yānyāṃścintayate kāmāṃs LiP_1,81.55a
yā bhartuḥ premasaṃyutā LiP_1,71.86d
yābhiḥ pratyāharet kāmān LiP_1,67.15c
yābhyāṃ jātā imāḥ prajāḥ LiP_1,70.277b
yāmā iti samākhyātā LiP_1,70.281a
yāmāhustattvacintakāḥ LiP_1,16.34d
yāmāḥ pūrvaṃ prajātā ye LiP_1,70.282c
yāmyamāsādya vai lokaṃ LiP_1,83.23a
yāmyāmabhimukhaṃ gacchet LiP_1,91.27c
yā yā ūrdhvaṃ māruteneritā vai LiP_1,54.38c
yāyāvaragṛheṣu ca LiP_1,89.14b
yā lakṣmīstapasā teṣāṃ LiP_1,71.91a
yāvakaṃ caudanaṃ dattvā LiP_1,83.17a
yāvajjīvaṃ japennityam LiP_1,85.98a
yāvatkṛṣṇacaturdaśī LiP_1,83.7b
yāvattāvannirāhāro LiP_1,77.46c
yāvattu kṣīyate tasya LiP_1,56.17a
yāvat tvadṛṣṭam abhavad LiP_1,26.23a
yāvatpūjā sureśānāṃ LiP_1,73.5c
yāvad ābhūtasaṃplavam LiP_1,61.13d
yāvadābhūtasaṃplavam LiP_1,70.294b
yāvadābhūtasaṃplavam LiP_1,70.324d
yāvadābhūtasaṃplavam LiP_1,76.5b
yāvad ābhūtasaṃplavam LiP_1,76.26d
yāvadābhūtasaṃplavam LiP_1,76.34d
yāvad icchā dvijottamāḥ LiP_1,76.54d
yāvad unmilate janaḥ LiP_1,88.68d
yāvadeva tu śakyante LiP_1,91.59c
yāvadgrahaṇamokṣaṃ tu LiP_1,85.199a
yāvaddhi vaiṣṇavo vāyur LiP_1,88.51c
yāvad bhūmir dhariṣyati LiP_1,24.130d
yāvadvarṣāyutāyutam LiP_1,65.9d
yāvantaḥ karmayajñāḥ syuḥ LiP_1,85.117c
yāvantyaścaiva tārāś ca LiP_1,57.6a
yāvantyṛkṣāṇi sarvaśaḥ LiP_1,57.21b
yāvanna yānti deveśa LiP_1,72.109c
yāvannarendrapravaraḥ LiP_1,66.71a
yāvanmanvantarakṣayaḥ LiP_1,40.83d
yā vai dṛṣṭā mahāsattvā LiP_1,23.44a
yāś ca vedeṣu vṛttayaḥ LiP_1,70.259d
yāś ca sarveṣu dvīpeṣu LiP_1,103.11a
yāḥ striyastvāṃ sadā kālaṃ LiP_1,105.19a
yuktaś ca yuktabāhuś ca LiP_1,65.142c
yuktaṃ manojavair aśvair LiP_1,66.68a
yuktaḥ śuklairhayottamaiḥ LiP_1,56.2b
yuktātmāno jitendriyāḥ LiP_1,92.40b
yuktātmā vai pitāmahaḥ LiP_1,16.5d
yuktāstasmāddvijātayaḥ LiP_1,10.7b
yuktāḥ paśyanti yoginaḥ LiP_1,88.42d
yuktāḥ svapne rathe śubhāḥ LiP_1,91.29b
yuktirunnatakīrtiś ca LiP_1,98.82c
yukto yogī prakīrtitaḥ LiP_1,10.24b
yukto yogena ceśānaṃ LiP_1,88.44a
yuktvā pāśupatāstreṇa LiP_1,72.101c
yugakalpaś ca tasya tu LiP_1,2.9b
yugakṣīṇe bhaviṣyati LiP_1,40.29b
yugadharmastu sarvataḥ LiP_1,39.10d
yugadharmaṃ suvistaram LiP_1,39.4d
yugadharmaḥ suvistaraḥ LiP_1,2.20d
yugadharmānaśeṣāṃś ca LiP_1,38.16c
yugadharmānkathaṃ cakre LiP_1,39.3a
yugapatsampravartate LiP_1,3.26b
yugapat sampravartate LiP_1,70.39b
yugapravṛttyā ca tadā LiP_1,24.11c
yugarūpo mahārūpo LiP_1,65.148a
yugalaṃ buddhimeva ca LiP_1,77.80b
yugavṛttiryugeṣu ca LiP_1,39.6d
yugasaṃkhyāprakalpanam LiP_1,4.24b
yugasvabhāvaś ca tathā LiP_1,40.99a
yugasvabhāvāḥ saṃdhyāstu LiP_1,40.49a
yugaṃ tu parivartate LiP_1,40.74b
yugaṃ syātpañcavārṣikam LiP_1,61.55d
yugākṣakoṭisambaddhau LiP_1,55.8a
yugākṣakoṭistvetasya LiP_1,55.11a
yugākṣakoṭī te tasya LiP_1,55.9c
yugādikṛd yugāvarto LiP_1,98.72a
yugādhyakṣo yugāvahaḥ LiP_1,98.122d
yugānāṃ dharmasiddhayaḥ LiP_1,40.85b
yugānāṃ parimāṇaṃ te LiP_1,40.100a
yugānāṃ lakṣaṇaṃ smṛtam LiP_1,40.88b
yugānāṃ vai samāsataḥ LiP_1,40.94b
yugāni yugasiddhayaḥ LiP_1,40.99d
yugāntakoṭī tau tasya LiP_1,72.11a
yugāntasya ca lakṣaṇam LiP_1,40.29d
yugāntāgnirivāparaḥ LiP_1,36.54d
yugāntāgnirivāparaḥ LiP_1,95.17d
yugāntāgnisamaprabhaḥ LiP_1,42.15d
yugānte dvijasattamāḥ LiP_1,40.46b
yugānteṣu bhaviṣyanti LiP_1,40.25a
yugānte samupasthite LiP_1,40.19d
yugānte samupasthite LiP_1,40.34d
yugāntodyatajīmūta- LiP_1,96.68c
yugānyetāni suvratāḥ LiP_1,4.25b
yugāvarteṣu yoginaḥ LiP_1,7.29b
yuge yuge ca hīyante LiP_1,40.48c
yuge yuge mahāyogī LiP_1,33.12a
yugeṣvetāni hīyante LiP_1,40.84c
yugo yugakaro hariḥ LiP_1,65.147d
yujyante ca parasparam LiP_1,57.36b
yuñjānā vāmamīśvaram LiP_1,12.14b
-yutaṃ bhaktisamanvitaḥ LiP_1,85.206d
yutau divyena tejasā LiP_1,57.33d
yuddhenānena sāṃpratam LiP_1,97.13d
yudhi śatruvināśanaḥ LiP_1,65.86b
yudhyanti cānyonyamapāṃnidhau ca LiP_1,71.114b
yuyoja paramaṃ prabhuḥ LiP_1,103.59b
yuyodha bhagavāṃstena LiP_1,100.24a
yuvanāśvastu tatsutaḥ LiP_1,65.33d
yuvanāśvaḥ śaradvasuḥ LiP_1,7.50b
yuvanāśvaḥ śaradvasuḥ LiP_1,24.113d
yuvanāśvo 'paraḥ smṛtaḥ LiP_1,65.40b
yuvanāśvo raṇāśvasya LiP_1,65.38c
yuvābhyāṃ kiṃ dadāmyadya LiP_1,22.9a
yuvāsau lohitārciṣaḥ LiP_1,61.19d
yuvāṃ draṣṭuṃ na hi kṣamau LiP_1,96.54d
yuvāṃ prasūtau gātrābhyāṃ LiP_1,19.2a
yuṣmākaṃ pravadāmyaham LiP_1,83.3b
yuṣmān saṃtārayāmyaham LiP_1,98.20b
yuṣmābhir bhāgyavarjitaiḥ LiP_1,29.41d
yuṣmābhir munipuṅgavāḥ LiP_1,79.3b
yuṣmābhir vikṛtākāraḥ LiP_1,29.42c
yuṣmābhir vai kumārāya LiP_1,99.5a
yuṣmābhiḥ kīrtitaṃ stavam LiP_1,33.2b
yūpaṃ cāṇḍālakādyāṃś ca LiP_1,89.75a
yūpānutpāṭya cikṣipuḥ LiP_1,100.14b
yūyaṃ devāḥ surottamāḥ LiP_1,101.26d
yūyaṃ sarve 'pi saṃmatāḥ LiP_1,44.17b
yūyujat so 'dhvare prabhuḥ LiP_1,70.240d
ye kīrtyamānāstānsarvān LiP_1,49.46a
ye ca kiṃpuruṣās tathā LiP_1,63.67d
ye ca tānanujīvinaḥ LiP_1,40.55d
ye ca manvantareśvarāḥ LiP_1,40.97d
ye carantyanasūyakāḥ LiP_1,40.46d
ye ca siddhā mumukṣavaḥ LiP_1,92.44d
ye cāniruddhaṃ puruṣaṃ LiP_1,46.10a
ye cānye jīvakṣīṇakāḥ LiP_1,89.21b
ye cānye 'pi mahātmānaḥ LiP_1,24.82a
ye cānye mānavā loke LiP_1,34.13c
ye cāpi vāmadeva tvāṃ LiP_1,23.12a
ye cāpyanye cariṣyanti LiP_1,72.39c
ye cāpyanye tvāṃ prasannā viśuddhāḥ LiP_1,21.87c
ye tatra paśyanti śivaṃ trirasre LiP_1,75.39a
ye taṃ viprā niṣevante LiP_1,40.21c
ye tāñchṛṇu varānane LiP_1,92.127d
yena kanyāṃ samudvahan LiP_1,66.68b
yena kāryeṇa tacchṛṇu LiP_1,92.42b
ye na kurvanti te bhaktā LiP_1,92.184c
yena kenāpi kāraṇāt LiP_1,43.3b
yena kenāpi vā dehaṃ LiP_1,91.74a
yena kenāpi vā dvijāḥ LiP_1,84.9d
yena kenāpi vā martyaḥ LiP_1,77.99a
yena kenāpi vā surāḥ LiP_1,73.9d
yena kenāpi śaṅkaram LiP_1,40.21d
yena jñānaviśeṣeṇa LiP_1,91.1c
yena tanmana ucyate LiP_1,70.13d
yena bhāgīrathī gaṅgā LiP_1,66.20a
yena vā saphalaṃ bhavet LiP_1,85.83d
yena svargād ihāgatya LiP_1,66.32c
yenedaṃ veṣṭyate jagat LiP_1,90.2d
ye paṭhanti narāsteṣāṃ LiP_1,70.341c
ye 'pi cānye divaukasaḥ LiP_1,92.61b
ye 'pi cānye dvijaśreṣṭhā LiP_1,12.14a
ye 'pi cānye manīṣiṇaḥ LiP_1,14.13b
ye putrapautravatsnehād LiP_1,78.12a
ye punarnirmamā dhīrāḥ LiP_1,92.64a
ye punastadapāṃ stokāḥ LiP_1,39.39a
ye pūjayanti tatrāpi LiP_1,72.116c
ye prapadyanti vai dvijāḥ LiP_1,11.10b
ye prapannā maheśvaram LiP_1,13.19d
ye prāṇāste tadātmakāḥ LiP_1,22.24d
ye brahmavādino bhūmau LiP_1,64.51a
ye 'bruvan yakṣamo 'mbhāṃsi LiP_1,70.227c
ye bhaktā devadevasya LiP_1,78.25a
ye 'bhidhyāyanti paṇḍitāḥ LiP_1,31.7d
ye māṃ drakṣyanti vai dvijāḥ LiP_1,23.46d
ye māṃ rudraṃ ca rudrāṇīṃ LiP_1,23.17a
ye māṃ vetsyanti bhūtale LiP_1,23.21d
ye māṃ vetsyanti bhūtale LiP_1,23.24b
ye 'mṛtatvamanuprāptā LiP_1,69.8a
ye rudrāste khalu prāṇā LiP_1,22.24c
ye vāñchanti mahābhogān LiP_1,73.25c
ye vetsyanti dvijātayaḥ LiP_1,23.6d
ye śaṃkarāśritāḥ sarve LiP_1,6.26a
ye śmaśānāni bhejire LiP_1,34.20b
ye śmaśānāni bhejire LiP_1,34.21d
yeṣāṃ nāsti samo bhuvi LiP_1,24.41b
ye sthitāḥ kīrtyamānāṃstān LiP_1,49.53c
ye hi māṃ bhasmaniratā LiP_1,33.6a
yairiyaṃ vidhṛtā mahī LiP_1,70.178d
yairyairyogā ihābhyastās LiP_1,92.121a
yairliṅgaṃ sakṛdapyevaṃ LiP_1,27.40a
yairviṣṭabdhā na calati LiP_1,49.26c
yairvyāptamakhilaṃ jagat LiP_1,70.345d
yairvyāptā pṛthivī kṛtsnā LiP_1,67.26c
yaistadbrahma sadāvṛtam LiP_1,11.7d
yaistu vyāptāstrayo lokāḥ LiP_1,63.95a
yogajñānādavāpnoti LiP_1,91.67c
yogajñā brahmavādinaḥ LiP_1,24.78d
yogatatparamānasaiḥ LiP_1,23.15d
yogataḥ parameśvaram LiP_1,14.11b
yogadhāraṇamucyate LiP_1,91.43b
yogadhyānaikaniṣṭhāś ca LiP_1,89.49a
yoganidrā ca kauśikī LiP_1,69.49b
yogapāśasamanvitaiḥ LiP_1,82.34b
yogapīṭhāntarasthāya LiP_1,72.146c
yogabhūmiḥ kvacittasmin LiP_1,48.28a
yogamātā dhṛtavratā LiP_1,63.86d
yogamārgā anekāś ca LiP_1,24.136a
yogamārgeṇa sā punaḥ LiP_1,99.16d
yogamāsthāya yogavit LiP_1,20.5b
yogayuktā mahaujasaḥ LiP_1,24.26d
yogayuktena cetasā LiP_1,23.15b
yogavitparamaṃ sukham LiP_1,9.29d
yogaśabdena nirvāṇaṃ LiP_1,8.5a
yogaśāstrair nirodhanaiḥ LiP_1,30.32d
yogasiddhipradaṃ samyak LiP_1,96.121a
yogasiddhirdvijottamāḥ LiP_1,86.145b
yogasiddhirbhaviṣyati LiP_1,8.6d
yogasiddhyartham ātmavit LiP_1,8.78b
yogasiddhyā vimuktiḥ syāt LiP_1,86.145c
yogasthānamadho nābher LiP_1,8.2c
yogasthānāni sāmpratam LiP_1,8.1b
yogasya prabhave namaḥ LiP_1,21.15b
yogasyaite hi yoginām LiP_1,9.12d
yogaṃ paramadurlabham LiP_1,88.2b
yogaṃ pāśupataṃ mahat LiP_1,24.135d
yogaṃ yuñjīta yogavit LiP_1,8.86b
yogaṃ yogavidāṃ vara LiP_1,7.6d
yogaḥ pāśupatas tathā LiP_1,2.20b
yogaḥ pāśupato jñeyaḥ LiP_1,7.56c
yogāgnirdīpyate bhṛśam LiP_1,92.54b
yogācāraḥ svayaṃ tena LiP_1,88.91a
yogācāryāvatārāṇi LiP_1,7.9c
yogācāryāvatārā ye LiP_1,7.36c
yogācāryo bṛhaspatiḥ LiP_1,98.94d
yogātmānastapohlādāḥ LiP_1,13.18a
yogātmāno dṛḍhavratāḥ LiP_1,24.25b
yogātmāno dṛḍhavratāḥ LiP_1,24.29d
yogātmāno dṛḍhavratāḥ LiP_1,24.32d
yogātmāno dṛḍhavratāḥ LiP_1,24.40d
yogātmāno mahātmānas LiP_1,24.51a
yogātmāno mahātmānaḥ LiP_1,24.34a
yogātmāno mahātmānaḥ LiP_1,24.66a
yogātmāno mahātmānaḥ LiP_1,24.71a
yogātmāno mahātmānaḥ LiP_1,24.89c
yogātmāno mahātmāno LiP_1,24.98a
yogātmāno mahātmāno LiP_1,24.102c
yogātmāno mahātmāno LiP_1,24.123c
yogātmāno mahātmāno LiP_1,24.132a
yogātmā yogamāyayā LiP_1,24.127b
yogātmā yogaviśrutaḥ LiP_1,24.122b
yogātmaikakalāgatiḥ LiP_1,24.28d
yogādabhyasate yastu LiP_1,8.55a
yogādetya dadhīcasya LiP_1,35.14a
yogānandamanāmayam LiP_1,8.105b
yogānandena ca vibhos LiP_1,106.28c
yogāntarāyās tasyātha LiP_1,8.115c
yogābhyāsaratāścaiva LiP_1,24.81a
yogāvatārāṃś ca vibhoḥ LiP_1,7.30c
yogāś ca tvāṃ dhyāyino nityasiddhaṃ LiP_1,21.87a
yogāṣṭāṅgāni vai kramāt LiP_1,8.77d
yoginaṃ pūjayedbudhaḥ LiP_1,108.14d
yoginaḥ puruṣasya tu LiP_1,92.116d
yoginaḥ sarvatattvajñāḥ LiP_1,7.2a
yogināmeva niṣkalam LiP_1,74.30d
yogināṃ caiva yā smṛtā LiP_1,92.79b
yogināṃ caiva sarveṣāṃ LiP_1,89.23a
yogināṃ niṣkalo devo LiP_1,75.30a
yogināṃ pataye namaḥ LiP_1,71.155d
yogināṃ brahmavādinām LiP_1,78.15d
yogināṃ brahmavādinām LiP_1,86.32d
yogināṃ mokṣalipsūnāṃ LiP_1,92.92a
yogināṃ samudāhṛtam LiP_1,88.8b
yogināṃ saṃpradānena LiP_1,108.16c
yogināṃ saṃsthitaḥ sadā LiP_1,71.104b
yogināṃ siddhivarddhanāḥ LiP_1,89.18b
yogināṃ sthānamiṣyate LiP_1,92.53d
yogināṃ hṛdi saṃsthāya LiP_1,72.147a
yogināṃ hṛdi saṃsthitam LiP_1,75.18d
yogināṃ hṛdi saṃsthitā LiP_1,82.21b
yoginībhir mahāpāpaṃ LiP_1,82.97c
yogine yogadāyine LiP_1,72.146d
yogibhir yogavibhramaiḥ LiP_1,71.103d
yogī kṛtayuge caiva LiP_1,31.6c
yogī dhyānaṃ samabhyaset LiP_1,8.100d
yogī dhyānena paśyati LiP_1,75.15b
yogī yatkāmamāpnuyāt LiP_1,77.98b
yogī yogo mahābījo LiP_1,65.63c
yogī yogyo mahāretāḥ LiP_1,98.65a
yogīśvarān saśiṣyāṃś ca LiP_1,8.86a
yogīśvarāya nityāya LiP_1,96.92a
yo guruḥ sa śivaḥ prokto LiP_1,85.164a
yogena jāyate muktiḥ LiP_1,7.5c
yogena tu samanvitam LiP_1,31.10b
yogena parameśvarī LiP_1,92.115d
yogena paśyenna ca cakṣuṣā punar LiP_1,88.39a
yogena yogasampannāḥ LiP_1,14.12a
yogena sumahaujasaḥ LiP_1,16.37d
yogeneha vada prabho LiP_1,10.40b
yoge pāśupate niṣṭhā LiP_1,9.67c
yoge pāśupate samyak LiP_1,92.8a
yogeśvarāṇāṃ catvāraḥ LiP_1,7.37c
yogaiśvaryamanuttamam LiP_1,92.56b
yogaiśvaryaṃ tadā tuṣṭā LiP_1,107.60c
yogoktena tapasvinaḥ LiP_1,24.47b
yogoktena mahaujasaḥ LiP_1,24.22d
yogo nirodho vṛtteṣu LiP_1,8.7a
yogo hi paramaṃ balam LiP_1,90.4b
yogyakarmaṇyuparate LiP_1,40.36a
yogyāyogyavivekataḥ LiP_1,9.11d
yojanadvayamātrāṇi LiP_1,57.18c
yojanaṃ viddhi cārvaṅgi LiP_1,92.100a
yojanāgrātpramāṇataḥ LiP_1,61.33b
yojanācca pramāṇataḥ LiP_1,57.13d
yojanānāṃ mahāmeruḥ LiP_1,52.7a
yojanānāṃ mahīpṛṣṭhād LiP_1,53.39c
yojanānāṃ muhūrtasya LiP_1,54.11c
yojanānāṃ śateṣu ca LiP_1,57.32d
yojanānāṃ sa tu smṛtaḥ LiP_1,49.1b
yojanānāṃ sahasrāṇi LiP_1,53.21a
yojanānāṃ sahasrāṇi LiP_1,53.23a
yojanānāṃ sahasrāṇi LiP_1,53.33c
yojanānāṃ sahasre dve LiP_1,49.14c
yojanāni kṣiteradhaḥ LiP_1,48.6b
yojanānyardhamātrāṇi LiP_1,61.38a
yojanaiś ca nibodhata LiP_1,48.35b
yo japedbhaktisaṃyutaḥ LiP_1,85.222d
yo dadyād ghṛtadīpaṃ ca LiP_1,79.27c
yo devakṣatranāmakaḥ LiP_1,68.46d
yoddhumarhasi yatnataḥ LiP_1,36.66b
yoddhuṃ te balamiha cāsti ceddhi tiṣṭha LiP_1,97.35d
yoddhuṃ devārisūdana LiP_1,98.174d
yoddhuṃ devārisūdana LiP_1,98.175b
yoddhuḥ śāntyā balacchedaḥ LiP_1,98.173c
yo na paśyenna jīvetsa LiP_1,91.2c
yo naḥ kleśyānhariṣyati LiP_1,69.56b
yonicchidrādavāṅmukhaḥ LiP_1,88.58b
yonijaś ca mahātejāś LiP_1,37.8c
yonijaṃ mṛtyusaṃyutam LiP_1,37.6b
yonimārge ca bhūtale LiP_1,86.22b
yonisaṃkramaṇaṃ tyaktvā LiP_1,91.68c
yo nṛsiṃhastavaṃ bhaktyā LiP_1,95.30c
yonau vai jāyate naraḥ LiP_1,26.32b
yonyāmaṇḍamajāyata LiP_1,20.79d
yo 'nyāyataḥ karotyasmin LiP_1,105.17c
yo 'bdamekaṃ prakurvīta LiP_1,83.8a
yo yajeta śataṃ samāḥ LiP_1,91.61b
yo yasya harate dhanam LiP_1,90.13d
yo 'yaṃ brahmāsi puruṣo LiP_1,36.5c
yo yo bhāvo bhaviṣyati LiP_1,32.8b
yo vācotpāṭayejjihvāṃ LiP_1,107.42a
yo vidvānvai japetsamyag LiP_1,85.38a
yo vai pāśupataṃ divyaṃ LiP_1,72.38c
yo 'si so 'si namo 'stu te LiP_1,21.89b
yo 'si so 'si namo 'stu te LiP_1,31.36b
yo 'sau kanakaparvataḥ LiP_1,20.81d
yo 'sau tavodaraṃ pūrvaṃ LiP_1,20.43c
yo 'sau prāṇāntiko rogas LiP_1,67.21a
yo 'sau munirudāradhīḥ LiP_1,66.75d
yo 'sau merurdvijaśreṣṭhāḥ LiP_1,49.25c
yo hanyādbhagavaṃstadā LiP_1,71.17b
yo hitāyāhitāya ca LiP_1,10.19d
yo hyātmānaṃ na paśyati LiP_1,91.11b
yau daityau brahmaṇā purā LiP_1,92.81d
yauvanasthāṃś ca vṛddhāṃś ca LiP_1,105.20c
raktakīṭaiś ca sarvataḥ LiP_1,42.3d
raktakuṅkumaliptāṅgā LiP_1,12.11a
raktakuṇḍamabhūdaho LiP_1,97.41b
raktanetraḥ pratāpavān LiP_1,12.3b
raktapiṅgalalocanaḥ LiP_1,31.29b
raktabhasmānulepanāḥ LiP_1,12.11b
raktabhāgās trayastriṃśad LiP_1,88.54a
raktabhūmyāṃ ca khaṭvāyāṃ LiP_1,85.161c
raktamālyānulepanāḥ LiP_1,12.10d
raktamālyāmbaradharo LiP_1,12.3a
raktavarṇamadhārayat LiP_1,12.1d
raktaśālyannamadhvā ca LiP_1,83.32a
raktaś ca pītavāsāś ca LiP_1,4.48c
raktaṃ vāmaṃ pitāmahaḥ LiP_1,10.45b
raktādhikyādbhavennārī LiP_1,89.111a
raktānāṃ bhavapādābje LiP_1,71.158c
raktāya raktanetrāya LiP_1,71.158a
raktāyātyantatejase LiP_1,104.22d
raktāśokastabakabharanatam LiP_1,92.31b
raktāṃbaradharāya te LiP_1,71.158b
raktāṃbaradharāḥ sarve LiP_1,12.10c
raktairnīlotpalairapi LiP_1,81.12b
raktair nīlotpalais tathā LiP_1,77.84b
rakto nāma prakīrtitaḥ LiP_1,12.1b
rakṣakaṃ jagatāṃ viṣṇuṃ LiP_1,69.53c
rakṣako jagatāṃ prabhuḥ LiP_1,97.12d
rakṣako jagatāṃ yasmāt LiP_1,42.27c
rakṣatāmiti cābravīt LiP_1,69.53b
rakṣate ca tribhiḥ svayam LiP_1,70.100b
rakṣadhvamiti coktvā tu LiP_1,85.78c
rakṣanti jantavaḥ sarve LiP_1,78.9a
rakṣa bālagaṇeśvara LiP_1,105.20b
rakṣamāṇasya dehasya LiP_1,69.60a
rakṣa vatsa mahāmate LiP_1,64.101b
rakṣasā bhakṣite śaktau LiP_1,63.84a
rakṣasāṃ pataye namaḥ LiP_1,21.20d
rakṣasva tatsvakaṃ deham LiP_1,69.59c
rakṣāmetāṃ prayuñjīta LiP_1,70.342c
rakṣāmetāṃ prayojayet LiP_1,70.344d
rakṣāmyenaṃ dvijaṃ bālaṃ LiP_1,64.86c
rakṣārthamaśubheṣu ca LiP_1,34.9b
rakṣārthamaṃbudhau mahyaṃ LiP_1,17.6a
rakṣārthamāgatastvadya LiP_1,64.91a
rakṣārthaṃ mahyamīśvara LiP_1,42.32b
rakṣāścakruś ca maṅgalam LiP_1,43.13b
rakṣitaṃ matsyarūpiṇā LiP_1,96.18d
rakṣito 'haṃ tvayā tāta LiP_1,64.99c
rakṣeti pālane cāpi LiP_1,70.228c
rakṣogaṇaṃ krodhavaśā LiP_1,63.38a
rakṣoghnāya viṣaghnāya LiP_1,21.54a
rakṣohetimukhāḥ saha LiP_1,55.44d
rakṣohetiḥ prahetiś ca LiP_1,55.36a
rakṣohetiḥ prahetiś ca LiP_1,55.48a
raghustasmādajāyata LiP_1,66.33d
raṅge karālavaktrāya LiP_1,21.60a
rajatasyāpyalābhe tu LiP_1,81.24c
rajanī tādṛśaṃ tvahaḥ LiP_1,4.10b
rajanī dakṣiṇā dyutiḥ LiP_1,103.5d
rajanīsūktakenaiva LiP_1,27.41c
rajanyāṃ pralayaṃ vibhuḥ LiP_1,4.2b
rajaścātha tamaḥ punaḥ LiP_1,86.138b
rajasā kanakāṇḍajam LiP_1,1.22b
rajasā kanakāṇḍajam LiP_1,6.30b
rajasā ca pitāmahaḥ LiP_1,36.7d
rajasādhiṣṭhitaḥ sraṣṭā LiP_1,96.32a
rajasā pūrvavattathā LiP_1,89.103d
rajasā baddhavairayoḥ LiP_1,17.32d
rajasā baddhavairaś ca LiP_1,17.19a
rajasā vartate yadi LiP_1,89.103b
rajasā sarvalokānāṃ LiP_1,37.30c
rajasā supratiṣṭhitam LiP_1,92.156b
rajase tamase namaḥ LiP_1,18.20b
rajastamobhyāṃ nirmuktās LiP_1,23.47c
rajasyanusṛtaṃ jagat LiP_1,70.74d
rajasvalāṅganāsparśa- LiP_1,89.106c
rajasvalānāṃ vṛttiś ca LiP_1,2.33a
rajasvalāṃ sūtikāṃ ca LiP_1,89.75c
rajaḥpriyāṃstataḥ so 'tha LiP_1,70.214a
rajaḥ sattvaṃ tamāvṛṇot LiP_1,70.265b
rajaḥsattvaṃ parityajya LiP_1,70.264a
rajaḥ sattvena chādayet LiP_1,8.90b
rajaḥ suhotro bāhuś ca LiP_1,5.49a
rajeśvaraṃ ca paryāye LiP_1,92.156a
rajoguṇasamāśrayāt LiP_1,2.7b
rajo bhūr vāyur agniś ca LiP_1,89.71c
rajomātrātmikāyāṃ tu LiP_1,70.213c
raṇadhṛṣṭaś ca te putrās LiP_1,66.46c
raṇadhṛṣṭasya ca suto LiP_1,68.42a
raṇadhṛṣṭaḥ pratāpavān LiP_1,68.41d
raṇamaṇḍanadhṛg bhavaḥ LiP_1,72.27b
ratikāle dhruve bhadre LiP_1,101.43c
ratotsavarataiścaiva LiP_1,80.34a
ratau bhāryābhikāṅkṣayā LiP_1,89.68d
ratnacūrṇādibhiścūrṇais LiP_1,77.75a
ratnadhāre girivare LiP_1,50.6a
ratnabhūto 'tha ratnāṅgo LiP_1,65.146a
ratnā kanyā ca śaivasya hy LiP_1,69.25c
ratnānām apyalābhe tu LiP_1,81.24a
ratnānāṃ prabhave namaḥ LiP_1,21.12b
ratnānyādāya vādyāṃś ca LiP_1,103.35c
ratyā samaṃ samāgamya LiP_1,101.33a
ratyāḥ pralāpamākarṇya LiP_1,101.42a
ratha āpomayairaśvair LiP_1,57.4a
rathakambalikāḥ smṛtāḥ LiP_1,72.17b
rathakṛd grāmaṇīḥ śubhaḥ LiP_1,55.34b
rathacitraś ca tāvubhau LiP_1,55.50d
rathajitsatyajiccaiva LiP_1,55.65a
rathanāgaturaṅgamaiḥ LiP_1,97.10d
rathanīḍaś ca mandaraḥ LiP_1,72.6b
rathamadhye gaṇeśvaraḥ LiP_1,72.87b
rathaś ca hemacchatraṃ ca LiP_1,44.43a
rathastvarthavaśena saḥ LiP_1,55.2b
rathaṃ cakruḥ susaṃrabdhā LiP_1,71.163a
rathaṃ ca sārathiṃ śaṃbhoḥ LiP_1,71.161c
rathaṃ bhadraḥ pratāpavān LiP_1,100.4d
rathaṃ śaśina eva ca LiP_1,55.1b
rathaḥ ṣoḍaśasāhasro LiP_1,53.40c
rathāṅgaṃ dakṣiṇaṃ sūryo LiP_1,72.3a
rathāṅgaṃ raudramāyudham LiP_1,97.16f
rathāṅgaṃ suśitaṃ ghoraṃ LiP_1,98.15c
rathādyairvāpi deveśaṃ LiP_1,84.4c
rathinaścarmiṇaścaiva LiP_1,70.308a
rathena kiṃ ceṣuvareṇa tasya LiP_1,72.96a
rathenānena devaiś ca LiP_1,56.3a
rathenāśāṃ ca dakṣiṇām LiP_1,91.15b
rathe susaṃsthitaṃ devaṃ LiP_1,76.53a
rathair anekair amarārisūdanaḥ LiP_1,80.12b
rathairnāgairhayaiścaiva LiP_1,44.5a
rathaiś ca vividhākārair LiP_1,71.30a
ratho yatnena sādaram LiP_1,72.1d
ratho rathī devavaro hariś ca LiP_1,72.156a
ratho haimaḥ suśobhanaḥ LiP_1,57.3b
rathaujā rathacitraś ca LiP_1,55.34c
rathaujāścaiva tāvubhau LiP_1,55.47d
rathyāyāṃ śūdrasannidhau LiP_1,85.161b
ramante yājñikāḥ surāḥ LiP_1,52.46b
ramāmṛdukarāmbhoja- LiP_1,37.29c
ramyakaṃ nāma viśrutam LiP_1,49.9b
ramyadvirephavinipātitamañjugulmam LiP_1,92.28b
ramyastu pañcamas tatra LiP_1,47.5a
ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣ LiP_1,92.27/b
ramyaṃ hyaviralacchāyaṃ LiP_1,51.7a
ramyātparataraṃ śvetaṃ LiP_1,49.9c
ramyāya pradadau pitā LiP_1,47.8d
ramyopāntaklamahārabhavanaṃ LiP_1,92.31c
rarāja devī devasya LiP_1,72.88a
rarāja pitṛlokastho LiP_1,64.49c
rarāja bhagavān somaḥ LiP_1,107.27a
rarāja bhuvaneśvaraḥ LiP_1,58.16d
rarāja madhye bhagavānsurāṇāṃ LiP_1,72.56a
ravimarudamarendrasaṃnikāśaiḥ LiP_1,71.37c
ravirvirocanaḥ skandhaḥ LiP_1,98.82a
rave raśmisahasraṃ yat LiP_1,60.19a
raśmayas triśatāḥ punaḥ LiP_1,59.26b
raśmayo grahayonayaḥ LiP_1,60.19d
raśmayo vṛṣṭisarjanāḥ LiP_1,59.25d
raśminaikena bhāskaraḥ LiP_1,56.5d
raśmibhyāṃ punareva tu LiP_1,55.14d
raśmir āpyāyate svarāṭ LiP_1,60.25b
raśmirvardhayate budham LiP_1,60.23b
raśmivantaṃ ca pāvakam LiP_1,91.3b
rasagandhavivarjitam LiP_1,86.55b
rasagandhāya gandhine LiP_1,18.9b
rasamātraṃ samāviśat LiP_1,70.45b
rasamātraṃ sasarja ha LiP_1,70.34b
rasamātrāstu tā hyāpo LiP_1,70.35a
rasaś ca pṛthivī tathā LiP_1,82.44b
rasātalatale magnāṃ LiP_1,70.128c
rasātalapuṭe gatām LiP_1,70.128d
rasātalamiti khyātaṃ LiP_1,45.16c
rasādāpaḥ śubhāstābhyo LiP_1,3.21c
rasānāmiha sarveṣāṃ LiP_1,89.60c
rasāyāmbumayāya te LiP_1,41.29d
rasitavyaṃ muniśreṣṭhāḥ LiP_1,86.75c
raso rasajñaḥ sarvajñaḥ LiP_1,98.159a
rasollāsaḥ kālayogāt LiP_1,39.19c
rasollāsā kṛte vṛttis LiP_1,89.97a
raso vai gandhamāviśat LiP_1,70.46b
rahasyaṃ vaḥ pravakṣyāmi LiP_1,7.1a
rahasyaṃ sarvamantrāṇāṃ LiP_1,16.23c
raṃbhā cāmbhojavadanā LiP_1,55.34a
raṃbhā ratitilottamāḥ LiP_1,82.71b
raṃsyate so 'pi padmākṣi LiP_1,92.60a
rākā kuhūḥ sinīvālī LiP_1,103.6c
rākāṃ cānumatiṃ tathā LiP_1,5.44d
rākṣasaghno 'tha kāmārir LiP_1,65.123a
rākṣasā nāparādhyanti LiP_1,64.109a
rākṣasā nāma te yasmāt LiP_1,70.227a
rākṣasānāmabhāvāya LiP_1,64.73a
rākṣasānāmabhāvāya LiP_1,64.74c
rākṣasānāṃ jagattraye LiP_1,86.45d
rākṣasānāṃ pure dvijāḥ LiP_1,9.23d
rākṣasānāṃ mahātmanām LiP_1,50.2d
rākṣasāś ca mahātmanaḥ LiP_1,74.5d
rākṣasāśca yathākramam LiP_1,55.45b
rākṣasāḥ krūrakarmiṇaḥ LiP_1,104.3b
rākṣasāḥ piśitāśanāḥ LiP_1,73.8b
rākṣaso rudhiro nāma LiP_1,64.2a
rāgadveṣabhayādibhiḥ LiP_1,86.38b
rāgadveṣādibhir nṛṇām LiP_1,89.97d
rāgadveṣānṛtakrodhaṃ LiP_1,86.101c
rāgalobhātmako bhāvas LiP_1,39.24a
rāgātkarma samācaret LiP_1,88.31d
rāgo lobhaś ca sarvaśaḥ LiP_1,39.42b
rāgo lobho madas tathā LiP_1,39.56b
rāghavaḥ sānujaś cāpi LiP_1,29.34a
rājataśca giriḥ śrīmān LiP_1,53.18a
rājatasyāpyabhāve tu LiP_1,81.27c
rājataṃ kamalaṃ caiva LiP_1,84.12a
rājataṃ rajatena vai LiP_1,84.32b
rājataṃ vāpi kamalaṃ LiP_1,81.27a
rājatīṃ vātha varṣānte LiP_1,84.3c
rājatenāpi tāmreṇa LiP_1,84.29a
rājatau mānasasyātha LiP_1,53.25c
rājaputra śṛṇuṣvedaṃ LiP_1,62.17c
rājapratigrahair dagdhān LiP_1,85.141a
rājapratigraho ghoro LiP_1,85.142a
rājarājo nirāmayaḥ LiP_1,65.165d
rājarṣirvaṃśavardhanaḥ LiP_1,68.29b
rājavṛttisthitāś caurāś LiP_1,40.9a
rājasaṃ tāmasaṃ vāpi LiP_1,88.32a
rājasāś ca tathā bhuvi LiP_1,104.3d
rājahaṃsāya te namaḥ LiP_1,18.37d
rājā kṣupa iti smṛtaḥ LiP_1,35.3b
rājā trayyāruṇo 'tyajat LiP_1,66.4d
rājā tvindrasamo 'bhavat LiP_1,66.26b
rājā tvilavilo balī LiP_1,66.30d
rājā daśarathastasmāc LiP_1,66.34c
rājānamabhiṣiktavān LiP_1,46.20b
rājā nalasakho balī LiP_1,66.24b
rājānaṃ kṛtavānnṛpaḥ LiP_1,46.20d
rājānaṃ muniśārdūlaḥ LiP_1,36.72c
rājānaḥ prāyaśaḥ smṛtāḥ LiP_1,66.43b
rājānaḥ śūdrabhūyiṣṭhā LiP_1,40.7c
rājānaḥ śūdrayonayaḥ LiP_1,40.42b
rājānnaṃ ca vivarjayet LiP_1,85.139d
rājā paramadhārmikaḥ LiP_1,66.13d
rājā paramadhārmikaḥ LiP_1,66.14d
rājā putrasutāyāṃ tu LiP_1,68.38c
rājā bhavati vīryavān LiP_1,77.104d
rājā rājyodayaḥ kartā LiP_1,65.62a
rājā veṇuhayaś ca yaḥ LiP_1,68.4b
rājā śatarathaḥ sutaḥ LiP_1,66.30b
rājā satyavrataḥ purā LiP_1,66.8b
rājāsīd ajavāhanaḥ LiP_1,66.53d
rājñastāñśūdrayonijān LiP_1,40.54b
rājñaḥ pārikṣitasya tu LiP_1,66.71d
rājñāmadhigatāya te LiP_1,18.35b
rājñāṃ śaktervināśanam LiP_1,2.27b
rājñī revatameva ca LiP_1,65.4b
rājñī sudarśanā caiva LiP_1,86.80a
rājyaṃ ca tridaśālaye LiP_1,73.25d
rājyaṃ putraṃ dhanaṃ bhavyam LiP_1,108.17a
rājyaṃ prāpya mahāyaśāḥ LiP_1,65.30d
rājyaṃ saukhyaṃ ca vindati LiP_1,68.51b
rājyaṃ svargaṃ ca mokṣaṃ ca LiP_1,107.13a
rājye 'bhiṣicya taṃ pitrye LiP_1,66.9a
rājyaiśvaryaṃ ca vijñānaṃ LiP_1,85.186a
rātriryā sāsurī smṛtā LiP_1,70.211b
rātriś ca pralayaḥ smṛtaḥ LiP_1,70.68b
rātriścaitāvatī jñeyā LiP_1,70.67c
rātriścaitāvatī smṛtā LiP_1,40.87b
rātristādṛgvidhā smṛtā LiP_1,4.4d
rātriḥ syāddakṣiṇāyanam LiP_1,4.16b
rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ LiP_1,92.23c
rātrau cendradhanuḥ paśyed LiP_1,91.24a
rātrau caikārṇave brahmā LiP_1,4.58c
rātrau dīpaṃ vinā tathā LiP_1,85.143d
rātrau nāśāya śāradāḥ LiP_1,54.54d
rātrau vā yadi vā divā LiP_1,91.23b
rātrau sarve pralīyante LiP_1,4.4a
rātrau skannaḥ śuciḥ snātvā LiP_1,90.19c
rātryante viśvasaṃbhavaḥ LiP_1,70.71b
rātryahobhir idaṃ jagat LiP_1,60.16b
rātryahṇor antare 'bhavan LiP_1,70.209b
rātryahṇor madhyamāṃ tanum LiP_1,70.212d
rāmanāthāya te vibho LiP_1,18.34d
rāmasya ca tathānyeṣāṃ LiP_1,69.91a
rāmasya tanayo jajñe LiP_1,66.37c
rāmaḥ paramavīryavān LiP_1,66.36b
rāmeṇa sārdhaṃ taṃ dattvā LiP_1,69.54c
rāmeśvaraṃ ca paramaṃ LiP_1,92.149a
rāmo daśarathādvīro LiP_1,66.35a
rāmo rājyaṃ cakāra saḥ LiP_1,66.37b
rāvaṇaṃ rākṣasādhipam LiP_1,63.62b
rāvaṇaṃ samare hatvā LiP_1,66.36c
rāvaṇena hato yo 'sau LiP_1,65.44a
rāśayo dvādaśa hyete LiP_1,82.76c
rāsabhān āvayān mṛgān LiP_1,70.239b
rāhuḥ ketustathaiva ca LiP_1,82.74b
rukmavarṇas tvatīndriyaḥ LiP_1,70.117b
rukmavarṇaṃ drumaṃ paśyed LiP_1,91.5a
rukmavarṇo hyatīndriyaḥ LiP_1,20.9d
rukmiṇīpramukhāḥ śubhāḥ LiP_1,69.88d
rukmeṣurabhavadrājā LiP_1,68.34a
rukmeṣuḥ pṛthurukmaś ca LiP_1,68.33a
rucakastasya tanayo LiP_1,66.13c
rucakasya vṛkaḥ putras LiP_1,66.14a
rucikeśvarakaṃ caiva LiP_1,92.167a
rucirnāma prajāpatiḥ LiP_1,5.18b
rucir vararucir vandyo LiP_1,98.81c
ruceḥ prajāpateḥ so 'tha LiP_1,70.279a
rutajñānaṃ ca vindati LiP_1,9.59d
rudate dravate namaḥ LiP_1,21.68b
rudantamādāya ruroda sā ca LiP_1,64.9d
rudantaṃ putramāhedaṃ LiP_1,62.8a
rudantī bhayavihvalā LiP_1,64.10d
rudanto 'bhyakramaṃs tathā LiP_1,22.23d
rudra eva tathā vahnau LiP_1,86.129c
rudrakanyāsamākīrṇair LiP_1,76.4c
rudrakanyāsahasrakaiḥ LiP_1,80.32b
rudrakoṭigaṇaiḥ purā LiP_1,92.157b
rudrakopāgninā devāḥ LiP_1,36.73a
rudrakṣetrasamanvitāḥ LiP_1,49.52d
rudrakṣetrāṇi divyāni LiP_1,49.45a
rudrakṣetrāṇi divyāni LiP_1,49.49a
rudrakṣetre mṛtāścaiva LiP_1,47.16a
rudragāyatriyā grāhyaṃ LiP_1,15.18c
rudrajāpyaratāya ca LiP_1,71.154d
rudrajāpyarato 'bhavam LiP_1,43.17b
rudradevaprabhāveṇa LiP_1,64.22c
rudrapūjāparāyaṇaḥ LiP_1,64.22b
rudrapūjāratā nityaṃ LiP_1,82.90c
rudraprasādācca śubhaṃ LiP_1,65.16c
rudraprasādādviṣṇoś ca LiP_1,2.41a
rudrabhaktaś ca garbhastho LiP_1,64.22a
rudrabhaktasya kiṃ tava LiP_1,36.70d
rudrabhaktaḥ pratāpavān LiP_1,66.55b
rudrabhaktāya te namaḥ LiP_1,71.160d
rudrabhaktārtināśāya LiP_1,71.155a
rudrabhaktyā na saṃśayaḥ LiP_1,34.30b
rudramabhyarcayanti ye LiP_1,71.69d
rudramāha prajāpatiḥ LiP_1,24.1d
rudramāhātmyameva ca LiP_1,2.36d
rudramiṣṭvā yathānyāyaṃ LiP_1,71.55e
rudramevāśritā patim LiP_1,99.14b
rudramevāsthitā patim LiP_1,5.27d
rudralokaparāyaṇāḥ LiP_1,24.57d
rudralokapradāyine LiP_1,71.158d
rudralokamanuprāpya LiP_1,33.8a
rudralokamanuprāpya LiP_1,77.19a
rudralokamanuprāpya LiP_1,79.9c
rudralokamanuprāpya LiP_1,95.63c
rudralokamavāpnoti LiP_1,78.23c
rudralokaṃ gatajvarāḥ LiP_1,24.83b
rudralokaṃ gatajvarāḥ LiP_1,24.85b
rudralokaṃ gatā hi te LiP_1,24.54d
rudralokaṃ gatā hi te LiP_1,24.58d
rudralokaṃ gatā hi te LiP_1,24.62d
rudralokaṃ gatau vibho LiP_1,42.30d
rudralokaṃ gamiṣyanti LiP_1,12.15c
rudralokaṃ gamiṣyanti LiP_1,23.12c
rudralokaṃ gamiṣyanti LiP_1,23.18a
rudralokaṃ gamiṣyanti LiP_1,24.20a
rudralokaṃ gamiṣyanti LiP_1,24.23a
rudralokaṃ gamiṣyanti LiP_1,24.27a
rudralokaṃ gamiṣyanti LiP_1,24.47c
rudralokaṃ gamiṣyanti LiP_1,24.51c
rudralokaṃ gamiṣyanti LiP_1,24.133a
rudralokaṃ tato gatāḥ LiP_1,24.124b
rudralokaṃ nirāmayam LiP_1,24.39b
rudralokaṃ vrajanti ca LiP_1,78.11b
rudralokaṃ vrajanti te LiP_1,11.11d
rudralokaṃ vrajanti te LiP_1,78.12b
rudralokaṃ sa gacchati LiP_1,34.25b
rudralokaṃ sa gacchati LiP_1,77.55b
rudralokaḥ smṛtastasmāt LiP_1,23.36a
rudralokāya kalpānte LiP_1,34.26c
rudralokāya te gataḥ LiP_1,24.111b
rudralokāya te gatāḥ LiP_1,24.66d
rudralokāya te gatāḥ LiP_1,24.71d
rudralokāya te gatāḥ LiP_1,24.99b
rudralokāya te gatāḥ LiP_1,24.103b
rudralokāya te gatāḥ LiP_1,24.120b
rudralokāya saṃvṛtāḥ LiP_1,24.90b
rudralokāya saṃsthitāḥ LiP_1,7.54d
rudralokāya saṃsthitāḥ LiP_1,24.94b
rudralokāya saṃsthitāḥ LiP_1,24.107b
rudralokāya saṃsthitāḥ LiP_1,24.114b
rudraloke mahīyate LiP_1,82.112d
rudraloke vyavasthitā LiP_1,82.88b
rudraloke sthito nityaṃ LiP_1,82.86a
rudraśaktivijṛmbhitam LiP_1,96.53d
rudraścāgre hyavartata LiP_1,70.85b
rudrasādhāraṇaṃ caiva LiP_1,96.65a
rudrasāyujyamāpnuyāt LiP_1,84.14d
rudrastāmasa ucyate LiP_1,96.32b
rudrastrīgaṇasaṃkīrṇair LiP_1,80.33c
rudrastvaṃ ca puro vṛṣā LiP_1,88.89d
rudrasya krodhajenaiva LiP_1,99.20a
rudrasya tanayo raudraḥ LiP_1,82.98c
rudrasya paramātmanaḥ LiP_1,1.13d
rudrasya paramātmanaḥ LiP_1,29.3b
rudrasya mūrtayastvetā LiP_1,31.7c
rudrasyānucaro bhavet LiP_1,96.128b
rudrasyārādhanaṃ hareḥ LiP_1,2.44d
rudrasyāsya mano mahat LiP_1,101.27b
rudraṃ cāha bhavaṃ śivam LiP_1,6.16d
rudraṃ te tvapunarbhavāḥ LiP_1,13.21b
rudraṃ tribhuvaneśvaram LiP_1,73.28b
rudraṃ paśūnāṃ bhūtānāṃ LiP_1,58.5c
rudraṃ bhuvananāyakam LiP_1,88.80d
rudraṃ bhuvananāyakam LiP_1,92.186b
rudraṃ raudrī na saṃśayaḥ LiP_1,28.25b
rudraḥ kālāgnisannibhaḥ LiP_1,70.92b
rudraḥ kṣetrajña eva ca LiP_1,86.78d
rudraḥ paśupatiścāsīt LiP_1,70.347a
rudraḥ paśupatiścaiva LiP_1,72.43a
rudraḥ paśupatis tathā LiP_1,82.38d
rudraḥ sākṣānmaheśvaraḥ LiP_1,54.64d
rudraḥ senāpatir vibhuḥ LiP_1,65.70d
rudraḥ svayaṃ śakrapitāmahau ca LiP_1,72.156b
rudrājñaiṣā sthitā devī hy LiP_1,87.23c
rudrāṇāmūrdhvaretasām LiP_1,72.83d
rudrāṇāṃ koṭayaścaiva LiP_1,36.59c
rudrāṇāṃ ca gaṇaṃ tadvad LiP_1,63.38c
rudrāṇāṃ devadeveśaṃ LiP_1,58.7a
rudrāṇāṃ nīlalohitaḥ LiP_1,32.4d
rudrāṇāṃ pataye namaḥ LiP_1,18.3b
rudrāṇāṃ pataye namaḥ LiP_1,71.159b
rudrāṇī tvaṃ bhaviṣyasi LiP_1,13.10b
rudrāṇī rudramāhedaṃ LiP_1,10.39a
rudrādyaiś ca viśeṣataḥ LiP_1,79.33d
rudrādhyāyena puṇyena LiP_1,30.3a
rudrā nāma mahābalāḥ LiP_1,70.319b
rudrānetān surottamān LiP_1,70.314d
rudrāya kathitaṃ viprāñ LiP_1,41.33c
rudrāya nīlarudrāya LiP_1,71.100c
rudrāya nīlarudrāya LiP_1,95.40c
rudrāya paurṇamāsyāṃ tu LiP_1,83.21c
rudrāya mūrdhānanikṛntanāya LiP_1,72.162a
rudrāya rudranīlāya LiP_1,104.27c
rudrāya rudrapataye LiP_1,71.160a
rudrāya varadāya ca LiP_1,16.15b
rudrāya śarvāya bhavāya tubhyam LiP_1,72.158b
rudrāyāpratimāya ca LiP_1,21.38b
rudrā rudrāṃśasaṃbhavāḥ LiP_1,82.41b
rudrārcanaratā nityaṃ LiP_1,46.48a
rudrālaye vrataṃ tasmai LiP_1,84.69c
rudrālayaiḥ pratigṛhaṃ LiP_1,71.28c
rudrāvatāraṃ bhagavān LiP_1,24.141c
rudrāvatāre cādyaṃ yac LiP_1,77.36c
rudrāś ca munayas tathā LiP_1,102.19b
rudrāś ca śūlamādityā LiP_1,102.35a
rudreṇa kathitaṃ prāha LiP_1,86.3c
rudreṇa tu yathā guhaḥ LiP_1,57.38d
rudreṇa nīlarudreṇa LiP_1,27.41a
rudreṇa paramātmanā LiP_1,10.38d
rudreṇa paribhāṣitam LiP_1,24.1b
rudreṇa pavamānena LiP_1,25.23a
rudreṇa saha mādhavaḥ LiP_1,100.24b
rudreṇa saha modate LiP_1,95.63d
rudreṇeva jagattrayam LiP_1,72.116b
rudre deve mamātyantaṃ LiP_1,92.75a
rudrendropendracandrāṇāṃ LiP_1,60.6c
rudrebhyastatra mucyate LiP_1,76.35b
rudre vitatakārmuke LiP_1,72.102b
rudraiścaiva mahādevas LiP_1,41.47c
rudraiḥ prāgādyanukramāt LiP_1,77.88d
rudraiḥ sārdhaṃ gaṇeśvaraiḥ LiP_1,82.86b
rudraiḥ sārdhaṃ pramodate LiP_1,77.19b
rudraiḥ sārdhaṃ pramodate LiP_1,79.9d
rudro 'gnimadhye bhagavān LiP_1,70.57c
rudro daivatamucyate LiP_1,85.50b
rudropari mahādevaḥ LiP_1,74.20a
rudro bhṛgur marīciś ca LiP_1,70.289c
rudro vā bhagavān viṣṇur LiP_1,30.7c
rudro vai hyātmanaḥ prāṇa LiP_1,88.85c
rudro hyātmā viśāntakaḥ LiP_1,88.85b
rudhireṇa tu vai tadā LiP_1,63.84b
-rundhatīṃ pratyapādayat LiP_1,63.79d
ruroda nipapāta ca LiP_1,64.81b
ruroda bhṛśaduḥkhitā LiP_1,62.25d
ruroda māyayā tasyāḥ LiP_1,106.21c
ruroda muniśārdūlo LiP_1,64.16c
ruroda sa punaḥ punaḥ LiP_1,62.7d
rurodātīva visvaram LiP_1,43.11b
rūḍhānyanyāni kṛtsnaśaḥ LiP_1,92.138d
rūpakoṭiśateṣu ca LiP_1,32.15d
rūpatejobalaśrutaiḥ LiP_1,70.306b
rūpamasya sadā bhavet LiP_1,88.17d
rūpamasyopajāyate LiP_1,88.55d
rūpamātraṃ samāvṛṇot LiP_1,70.33d
rūpamātraṃ sasarja ha LiP_1,70.32d
rūpamātro 'gnir āvṛṇot LiP_1,70.35b
rūpamāsthāya loke 'smin LiP_1,72.125c
rūpamāsthāya viśvakṛt LiP_1,95.52d
rūpalāvaṇyavarṇane LiP_1,96.102d
rūpaṃ kṛtvā yathānyāyaṃ LiP_1,76.51c
rūpaṃ caiva manas tathā LiP_1,88.23b
rūpaṃ tatparamātmanaḥ LiP_1,70.92d
rūpaṃ tathaiva viśataḥ LiP_1,70.44a
rūpaṃ tryakṣaṃ ca saṃdraṣṭuṃ LiP_1,31.45c
rūpaṃ tvāṣṭrī svadehāttu LiP_1,65.12a
rūpaṃ vāhneyamityuktam LiP_1,86.134a
rūpānvitāś ca viprendrāḥ LiP_1,34.27c
rūpeṇāpratimābhavat LiP_1,63.58b
rekhairaṣṭaguṇaṃ proktaṃ LiP_1,85.109c
recakaṃ pūrakaṃ tyaktvā LiP_1,8.111c
reje daityāntakṛtprabhuḥ LiP_1,94.9b
reje puratrayaṃ dagdhaṃ LiP_1,72.115c
retobhāgāś caturdaśa LiP_1,88.54b
revatī ca tathā devī LiP_1,69.89c
revatī bhūtanāyikā LiP_1,70.336b
revatī yasya sā kanyā LiP_1,66.49a
revatīṣveva saptārciḥ- LiP_1,61.45c
revād raivata eva ca LiP_1,66.48b
reśā meghāś ca vātsyāś ca LiP_1,59.26c
raibhyaś ca sumahāyaśāḥ LiP_1,63.51d
raibhyasya raibhyā vijñeyā LiP_1,63.52a
raivatāścākṣuṣas tathā LiP_1,7.23d
rogāṇāṃ bheṣajaṃ bhavet LiP_1,85.197b
rogair nānāvidhair grastā LiP_1,86.38a
rocate me sadā vāso LiP_1,92.42a
rocanādyaiś ca sampūjya LiP_1,79.15a
rocamānasya revo 'bhūd LiP_1,66.48a
rocamānaḥ pratāpavān LiP_1,66.47d
rociṣṇurvikramottamaḥ LiP_1,98.103d
rodanaṃ hasanaṃ tathā LiP_1,89.104b
rodanātkhalu rudratvaṃ LiP_1,22.24a
rodamānaḥ punaḥ punaḥ LiP_1,62.9d
rodamāno mahādyutiḥ LiP_1,107.7f
romajāścaiva koṭibhiḥ LiP_1,103.25d
romajaiś ca samāvṛtaḥ LiP_1,72.61d
romajaiḥ saha suvrata LiP_1,100.41b
romajaiḥ sahito bhadraḥ LiP_1,100.11c
romapādastṛtīyaś ca LiP_1,68.39c
romabhyastasya jajñire LiP_1,70.240b
romaśaiś ca mahābhujaiḥ LiP_1,51.14b
romaharṣaṇa sāṃpratam LiP_1,25.1d
romaharṣaṇa suvrata LiP_1,97.2b
romāñcadhvanisaṃviddha- LiP_1,8.49c
rohiṇī ca mahābhāgā LiP_1,69.44a
rohitasya ca rohitaḥ LiP_1,46.40b
rohitendradhanūṃṣi ca LiP_1,70.248b
rohito nāma vīryavān LiP_1,66.11d
raukmiṇeyārisūdanāḥ LiP_1,69.66b
raukmiṇeyāṃś ca rukmiṇīm LiP_1,69.70b
raudrakarmaratāya te LiP_1,71.155b
raudrapāpaharāya te LiP_1,71.160b
raudrarūpaḥ surūpavān LiP_1,65.89b
raudrīṃ gāyatrīmīritām LiP_1,13.13d
raudre goprekṣake caiva LiP_1,1.3a
raudreṇa ca janārdanaḥ LiP_1,98.22d
raudreṇa vidhinā prabhoḥ LiP_1,30.8d
raudreṇopasadā prabhum LiP_1,71.55d
raudrairyāmyaiḥ sudāruṇaiḥ LiP_1,98.11b
raupyapātraṃ dvijottamāḥ LiP_1,89.59b
raupyaṃ sauvarṇikaṃ tathā LiP_1,79.29d
rauravaṃ narakaṃ vrajet LiP_1,85.177b
rauravādyāni teṣu ca LiP_1,53.45d
lakulī nāma nāmataḥ LiP_1,24.129d
lakulīśaḥ svayaṃ prabhuḥ LiP_1,103.28d
lakulīśāya śaṃbhave LiP_1,96.88d
lakṣaṇaṃ bahudhā sthitam LiP_1,1.19d
lakṣaṇaistat sulakṣitam LiP_1,31.16d
lakṣaṇaistārakādyaiste hy LiP_1,70.156a
lakṣayojana āyāmas LiP_1,48.5c
lakṣalakṣāyutān gaṇān LiP_1,36.57b
lakṣaṃ japtvā hyaghorebhyo LiP_1,15.7a
lakṣaṃ saptasahasraṃ hi LiP_1,45.15a
lakṣmīvṛkṣamayaṃ lakṣmīr LiP_1,74.8a
lakṣmīś ca dharaṇī caiva LiP_1,82.68c
lakṣmīḥ sarvaguṇopetā LiP_1,82.106a
lakṣmīḥ sākṣācchacī jyeṣṭhā LiP_1,42.23a
lakṣmyādiśaktibhir nityaṃ LiP_1,82.19c
lakṣmyā devyā hyabhūddeva LiP_1,70.64a
lakṣmyādyānāṃ bilvavane LiP_1,49.60a
lakṣyalakṣaṇabhūṣitaḥ LiP_1,65.144b
lakṣyalakṣaṇavarjitāḥ LiP_1,72.82d
lakṣyaḥ kīṭagaṇairmuniḥ LiP_1,42.3b
lakṣyā yatnairapyalakṣyaṃ kathaṃ tu LiP_1,72.165d
laghimā dakṣiṇaṃ caiva LiP_1,27.25c
laghimā prāptireva ca LiP_1,34.20d
laghimā prāptireva ca LiP_1,34.21f
laghutvaṃ ca gurutvaṃ ca LiP_1,9.40c
laṅghanaṃ plavanaṃ loke LiP_1,88.17c
laṅghane samayānāṃ tu LiP_1,89.45a
lajjā dṛṣṭiḥ sarasvatī LiP_1,16.30d
lajjāmohabhayātmikā LiP_1,34.12d
lajjāyāṃ vinayaḥ putro LiP_1,70.297a
latāpratānādimanoharaṃ bahiḥ LiP_1,92.12b
latāḥ kāṣṭhāḥ kalāścaiva LiP_1,70.180c
latopagūḍhaistilakaiś ca gūḍhaṃ LiP_1,92.16c
labdhadṛṣṭyā tayā dṛṣṭvā LiP_1,31.46a
labdhaputraḥ pitā rudrāt LiP_1,42.14a
labdhamadyānanaṃ dṛṣṭaṃ LiP_1,64.100c
labdhametanmayā dvija LiP_1,35.16d
labdhavāngāṇapatyaṃ ca LiP_1,65.50a
labdhavāndevadevasya LiP_1,65.11a
labdhavāndvijasattamāḥ LiP_1,65.48d
labdhavānputramātmanaḥ LiP_1,108.9d
labdhavān bhagavāṃścakraṃ LiP_1,65.17a
labdhavāṃstasya cājñayā LiP_1,69.74d
labdhavyaṃ nāsti kutracit LiP_1,105.25d
labdhasaṃjñastu śaṅkarāt LiP_1,24.150d
labdhaṃ daityaiḥ prasādataḥ LiP_1,98.14d
labdhaṃ vajraṃ ca kāryārthaṃ LiP_1,35.10c
labdhaṃ śaśiprabhaṃ chatraṃ LiP_1,44.40a
labdhā tasmācca saṃhitā LiP_1,1.12b
labdhā deveśvarādajāt LiP_1,71.91b
labdhānubhāvamagniṃ ca LiP_1,5.45c
labdhāyāmapi bhūmau ca LiP_1,9.6a
labdhepsitavarā yataḥ LiP_1,104.4d
labdhaiścaśāstrairvividhaiś ca vedaiḥ LiP_1,29.82d
labdho nābhipradeśena LiP_1,20.47a
labdho hāraś ca paramo LiP_1,44.42a
labdho hitāya śāpastu LiP_1,2.46c
labdhvā cakṣustadā devā LiP_1,102.56c
labdhvā cāpi pramodate LiP_1,77.28b
labdhvācāryaprasādataḥ LiP_1,85.82d
labdhvā jñānamanuttamam LiP_1,88.6d
labdhvā tathā pañcamukho mahātmā LiP_1,85.17b
labdhvā tāṃ girijāmumām LiP_1,101.37d
labdhvādityaṃ yathāditiḥ LiP_1,69.78d
labdhvā putrīṃ dadau sākṣāt LiP_1,5.33c
labdhvā yāti śivaṃ padam LiP_1,76.26b
labdhvā rathāṅgaṃ tenaiva LiP_1,98.19a
labdhvā vārāṇasīṃ purīm LiP_1,10.39b
labdhvā śataguṇaṃ balam LiP_1,101.14b
labdhvā śambhostu saṃnidhim LiP_1,3.34d
labdhvāsanāni vidhivad LiP_1,8.78a
labdhvā sasarja sakalaṃ LiP_1,6.19a
labdhvāsūn bhagavānbrahma LiP_1,22.26c
labdhvā smitaṃ tasya mukhāravindād LiP_1,29.13c
labhate dvijasattamāḥ LiP_1,9.28d
labhate nātra saṃdehaḥ LiP_1,84.18a
labhate nātra saṃśayaḥ LiP_1,77.26b
labhate nātra saṃśayaḥ LiP_1,77.56b
labhate nātra saṃśayaḥ LiP_1,77.74b
labhate nātra saṃśayaḥ LiP_1,84.46b
labhate nātra saṃśayaḥ LiP_1,92.183d
labhate 'hiṃsako naraḥ LiP_1,78.10b
labhante jñāninaḥ svayam LiP_1,86.47d
labhante nirvṛtiṃ narāḥ LiP_1,74.28d
lambakeśaḥ pralambakaḥ LiP_1,24.54b
lambahasto varapradaḥ LiP_1,65.123d
lambākṣo lambakeśakaḥ LiP_1,7.44b
lambā bhānurarundhatī LiP_1,63.14d
lambāyā ghoṣanāmāno LiP_1,63.17c
lambitastu sitairdhvajaiḥ LiP_1,77.84d
lambitā bhāti mālikā LiP_1,72.93b
lambito lambitoṣṭhaś ca LiP_1,65.123c
lambitoṣṭhaś ca niṣṭhaś ca LiP_1,65.109c
lambodaraśarīriṇe LiP_1,21.68d
lambodaraś ca lambaśca LiP_1,7.44a
lambodaraś ca lambākṣo LiP_1,24.54a
layanālliṅgamityuktaṃ LiP_1,19.16a
layaścaiva tathānyonyam LiP_1,3.35a
lalāṭaphalikāyāṃ vā LiP_1,8.96c
lalāṭamadhyaṃ nirbhidya LiP_1,41.9a
lalāṭamasya nirbhidya LiP_1,41.25a
lalāṭaṃ dīrghamucyate LiP_1,17.73d
lalāṭākṣo viśvadehaḥ LiP_1,98.80a
lalāṭākṣo viśvadeho LiP_1,65.166c
lalāṭāntaṃ dvijottamāḥ LiP_1,86.136b
lalāṭe cintayāmāsa LiP_1,96.41c
lalāpa karuṇaṃ ratiḥ LiP_1,101.41d
lalāpa ca papāta ca LiP_1,64.29b
lalāpa munipuṅgavaḥ LiP_1,30.10d
lalāpa vihvalā bālā LiP_1,64.55c
lalāpārundhatī prekṣya LiP_1,64.25c
lalitagatividagdhair haṃsavṛndaiś ca bhinnam LiP_1,80.7b
lalitāvasitodgītair LiP_1,51.17c
lalitaiś ca pade pade LiP_1,80.34b
lavarephahalāṅgāya LiP_1,104.18c
lavaś ca sumahābhāgaḥ LiP_1,66.38a
lavānāṃ prabhave namaḥ LiP_1,21.12d
lājānapi yathākramam LiP_1,103.60d
likhitā dakṣagautamau LiP_1,39.65d
likhito bhāskaraḥ paścāt LiP_1,65.15a
liṅgapratiṣṭhāpuṇyaṃ ca LiP_1,77.1a
liṅgapradhvaṃsakas tathā LiP_1,15.29d
liṅgamādyastu nirmukhaḥ LiP_1,65.157d
liṅgamāhātmyamāśritām LiP_1,1.7b
liṅgamāhātmyasaṃyutām LiP_1,1.11b
liṅgamāhātmyasaṃyutām LiP_1,1.13b
liṅgamūrti dvijottamāḥ LiP_1,84.36b
liṅgamūrtimaheśvaram LiP_1,73.2b
liṅgamūrtimaheśvaram LiP_1,81.14b
liṅgamūrtimumāpatim LiP_1,84.35b
liṅgamūrtirmaheśvaraḥ LiP_1,25.1b
liṅgamūrtiṃ mahājvālām- LiP_1,76.60a
liṅgamūrtiṃ maheśvaram LiP_1,73.25f
liṅgamūrtiḥ śivo jyotis LiP_1,99.7c
liṅgamūrtiḥ sadāśivaḥ LiP_1,73.5b
liṅgamūrtiḥ sanātanaḥ LiP_1,73.11b
liṅgamūrterviśeṣataḥ LiP_1,2.55b
liṅgamūrtestrivedikā LiP_1,99.6d
liṅgamekādaśaṃ proktaṃ LiP_1,2.3c
liṅgavedisamāyogād LiP_1,99.8a
liṅgavedī mahādevī LiP_1,19.15c
liṅgavedī mahādevī LiP_1,74.20c
liṅgaśuddhiṃ ca kārayet LiP_1,27.23d
liṅgastu bhagavāndvābhyāṃ LiP_1,99.7a
liṅgasthaṃ liṅgavarjitam LiP_1,19.5d
liṅgasthāpanameva ca LiP_1,77.1b
liṅgasthāpanasanmārga- LiP_1,74.25a
liṅgasya dakṣiṇe bhāge LiP_1,17.50c
liṅgasya madhye vai kṛtvā LiP_1,76.60c
liṅgasya saṃnidhau dhyātvā LiP_1,35.26c
liṅgasyādhastvadhomukham LiP_1,76.61d
liṅgasyārādhanaṃ snāna- LiP_1,2.17a
liṅgaṃ kṛtvā yathānyāyaṃ LiP_1,31.11c
liṅgaṃ tu dvividhaṃ prāhur LiP_1,75.19a
liṅgaṃ yaḥ sthāpayennaraḥ LiP_1,74.27d
liṅgaṃ śaivamiti smṛtam LiP_1,3.1d
liṅgaṃ sākṣānmaheśvaraḥ LiP_1,19.15d
liṅgaṃ sthāpya yathānyāyaṃ LiP_1,98.21c
liṅgādhyakṣaḥ surādhyakṣaḥ LiP_1,65.99a
liṅgādhyakṣaḥ surādhyakṣo LiP_1,98.122c
liṅgānāṃ caiva bhedāś ca LiP_1,77.1c
liṅgāni kalpayitvaivaṃ LiP_1,74.1a
liṅgāni munipuṅgavaḥ LiP_1,1.14b
liṅgāni sthāpitānyataḥ LiP_1,92.84b
liṅgānyaliṅgasya tathā LiP_1,3.5c
liṅgāya vedādimayāya sākṣāt LiP_1,72.161d
liṅgārcanaparāyaṇāḥ LiP_1,71.71b
liṅgārcanamanuttamam LiP_1,27.54b
liṅgārcanamihādya te LiP_1,27.54d
liṅgārcanaratā nityaṃ LiP_1,24.134a
liṅgārcanavidhikramaḥ LiP_1,79.36d
liṅgārcanavidhiṃ kramāt LiP_1,25.2d
liṅgārcanavidhiṃ param LiP_1,25.4b
liṅgārcanavidher balāt LiP_1,71.54d
liṅgārcanavidhau saktaṃ LiP_1,64.84a
liṅgārcanaṃ vinā niṣṭhā LiP_1,24.148a
liṅgārcanāvidhikramam LiP_1,27.1b
liṅgārcā supratiṣṭhitā LiP_1,19.15b
liṅgāliṅgāni mūrtayaḥ LiP_1,3.7d
liṅgī ca parameśvaraḥ LiP_1,17.5d
liṅgī dṛṣṭo 'pyaliṅgibhiḥ LiP_1,29.42b
liṅge tasminnirañjanaḥ LiP_1,17.72d
liṅge purā mayā dṛṣṭe LiP_1,73.19c
liṅge maheśvaro rudraḥ LiP_1,17.4c
liṅge 'sminnānupūrvyeṇa LiP_1,2.55c
liṅge 'smin śaṅkaro rudraḥ LiP_1,30.12c
liṅge 'smin saṃsthitaḥ śveta LiP_1,30.18a
līnaḥ svātmani yaḥ svayam LiP_1,86.126d
līyate na ca lipyate LiP_1,88.24d
līyante tāni tatraiva LiP_1,86.87c
līyamānā iveśvare LiP_1,92.112b
līlayākliṣṭakarmaṇā LiP_1,20.7d
līlayā ca mahān bhavaḥ LiP_1,100.47b
līlayā cāprayatnena LiP_1,93.5c
līlayā caiva kṛṣṇena LiP_1,2.48c
līlayā devadevena LiP_1,4.53c
līlayā devadaityendra- LiP_1,71.52c
līlayā parameśvaram LiP_1,76.11d
līlayā prākṛtāni tu LiP_1,4.55d
līlayaiva mahāsenaḥ LiP_1,101.30a
līlayaiva raṇājire LiP_1,69.80d
līlayaiva raṇājire LiP_1,100.27d
līlārthametatsakalaṃ pravarttum LiP_1,72.97b
līlārthaṃ liṅgarūpiṇam LiP_1,1.24b
līlārthaṃ vā tadā muniḥ LiP_1,9.56d
līlārthaṃ himavadgirau LiP_1,97.27b
līlālasenāṃbikayā kṣaṇena LiP_1,72.154c
līlāvaśamumāpatim LiP_1,72.105d
līlāsadbhāvabhāvitāḥ LiP_1,34.19b
līlāsvecchāpravartanam LiP_1,89.37d
līlāṃ tyaktumihārhasi LiP_1,72.107d
līlāṃbujena cāhatya LiP_1,71.121a
lubdhakaṃ prayayau divam LiP_1,69.86d
lebhire ca yathāyogyaṃ LiP_1,74.11c
lebhe ca caturaḥ sutān LiP_1,69.32b
lebhe tasmād bṛhadrathaḥ LiP_1,66.78d
lebhe putradvayaṃ puṇyā LiP_1,5.16c
lebhe sa paramaṃ varam LiP_1,53.11d
lebhe sa puruṣaḥ patnīṃ LiP_1,70.273a
lelihānāya sragviṇe LiP_1,21.37b
lelihāya kṛtāntāya LiP_1,21.55a
laiṅgam ekādaśavidhaṃ LiP_1,39.64a
laiṅgaṃ vārāhameva ca LiP_1,39.62d
laiṅge 'sminkīrtitā dvijāḥ LiP_1,4.35d
lokakartā paśupatir LiP_1,65.101a
lokakartā bhūtapatir LiP_1,98.41a
lokakāro vedakāraḥ LiP_1,98.43c
lokagūḍho 'marādhipaḥ LiP_1,98.130d
lokacittānurañjakam LiP_1,85.30b
lokacūḍāmaṇirvīraḥ LiP_1,98.102c
lokatattvārthahetavaḥ LiP_1,70.11b
lokatrayāntakakaraḥ prahasaṃtadāha LiP_1,97.17d
lokadhātā guṇākaraḥ LiP_1,65.71d
lokadhātāramīśvaram LiP_1,12.8b
lokadhātrī tviyaṃ bhūmiḥ LiP_1,21.72c
lokadhātrīṃ ca yoginīm LiP_1,5.18d
lokanetā durādharaḥ LiP_1,98.67b
lokapālatvamuttamam LiP_1,65.10b
lokapālāstathaiva ca LiP_1,44.35b
lokapālais tathā siddhaiḥ LiP_1,84.69a
lokapālo 'ntarhitātmā LiP_1,65.59c
lokapālo 'ntarhitātmā LiP_1,98.60a
lokapālopariṣṭāt tu LiP_1,54.4a
lokapālo harirbrahmā LiP_1,54.64c
lokaprakāśakaścaiva LiP_1,82.42c
lokaprabhuḥ svayaṃ sākṣād LiP_1,20.60c
lokabandhurlokanāthaḥ LiP_1,98.131a
lokamāyo 'graṇīr aṇuḥ LiP_1,98.132b
lokayātrānugaṃ tataḥ LiP_1,20.42d
lokavarṇottamottamaḥ LiP_1,98.37d
lokavismayanārthāya LiP_1,24.127c
lokavṛttapravartanam LiP_1,9.48d
lokavaināśikī jajñe LiP_1,22.21c
lokasarvārthasādhakaḥ LiP_1,59.8b
lokasaṃvyavahārārthaṃ LiP_1,61.58c
lokasākṣītrivikramaḥ LiP_1,82.42d
lokasṛṣṭisamutsukāḥ LiP_1,85.21d
lokaṃ dagdhamapīhānyad LiP_1,9.36c
lokaḥ sarvāśrayo mṛduḥ LiP_1,65.153d
lokākṣiṇe tridhāmāya LiP_1,18.19c
lokākṣir munisattamāḥ LiP_1,7.32b
lokākṣī kuthumis tathā LiP_1,24.93b
lokātman vedaguhyātman LiP_1,62.33c
lokānāṃ dhāriṇī tvaṃ hi LiP_1,94.22c
lokānāṃ prabhur avyayaḥ LiP_1,71.12d
lokānāṃ bhayaśaṃsanaḥ LiP_1,100.8d
lokānāṃ yonirucyate LiP_1,20.4d
lokānāṃ hitakāmyayā LiP_1,33.11d
lokānāṃ hitakāmyayā LiP_1,70.69b
lokānāṃ hitakāmyayā LiP_1,85.24d
lokāntakaś ca dīptāsyas LiP_1,103.29a
lokān prakalpayitvātha LiP_1,70.138a
lokān samāhartum ahaṃ pravṛttaḥ LiP_1,96.35b
lokālokadvayaṃ kiṃcid LiP_1,70.66a
lokālokamahāgireḥ LiP_1,53.34b
lokālokastataḥ smṛtaḥ LiP_1,53.35b
lokālokaḥ sa ucyate LiP_1,53.32d
lokālokācalastasya LiP_1,72.20c
lokālokācalāvṛtam LiP_1,70.48d
lokā lokācale sthitāḥ LiP_1,95.21b
lokālokāvṛtā śubhā LiP_1,49.2d
lokā vedā maharṣayaḥ LiP_1,85.27d
lokāstvaṇḍodbhavāḥ śubhāḥ LiP_1,45.8d
loke giriguhāśaye LiP_1,10.34d
loke gaurīti viśrutā LiP_1,70.333b
loke naṣṭe viśeṣataḥ LiP_1,59.7d
loke niṣkriyatāṃ gate LiP_1,40.36b
loke pañcākṣaro mataḥ LiP_1,85.36b
loke bhavati ninditaḥ LiP_1,85.131d
lokeṣvālokya yogena LiP_1,9.29c
lokottarasphuṭālokas LiP_1,98.125a
logākṣiḥ kuthumis tathā LiP_1,7.47d
logākṣīr nāma nāmataḥ LiP_1,24.32b
lobhāviṣṭāstu kṛtsnaśaḥ LiP_1,40.63d
lobho bhṛtirvaṇigyuddhaṃ LiP_1,39.54c
lohāḥ pañcāśadagnayaḥ LiP_1,72.10d
lohitakṣīrasaṃbhavā LiP_1,23.8d
lohitaś ca tanūnapāt LiP_1,98.105d
lohitaścaiva lohitam LiP_1,61.10d
lohitaṃ sthānam uttamam LiP_1,61.24b
lohitākṣī stanavatī LiP_1,23.9a
lohitā prakṛtirbhavān LiP_1,103.43d
lohito nāma nāmataḥ LiP_1,23.7d
lohito 'bhūt svayaṃ nīlaḥ LiP_1,41.25c
laukikaṃ paramārthataḥ LiP_1,43.20d
laukikenaiva mānena LiP_1,4.14c
vakulāsanamaṇḍite LiP_1,51.3b
vaktavyaṃ munipuṅgavāḥ LiP_1,86.76d
vaktumarhatha suvratāḥ LiP_1,80.46d
vaktumarhatha suvratāḥ LiP_1,98.6d
vaktumarhasi cātra tān LiP_1,7.12d
vaktumarhasi cāsmākaṃ LiP_1,25.1c
vaktumarhasi cāsmākaṃ LiP_1,65.1c
vaktumarhasi cāsmākaṃ LiP_1,75.1c
vaktumarhasi cāsmākaṃ LiP_1,81.2a
vaktumarhasi cāsmākaṃ LiP_1,92.1c
vaktumarhasi cāsmākaṃ LiP_1,93.2a
vaktumarhasi cāsmākaṃ LiP_1,97.2a
vaktumarhasi cāsmākaṃ LiP_1,106.1c
vaktumarhasi tattvena LiP_1,29.3c
vaktumarhasi tavādya kāraṇaṃ LiP_1,64.62c
vaktumarhasi tāṃ sūta LiP_1,108.2c
vaktumarhasi deveśa LiP_1,29.69a
vaktumarhasi deveśa LiP_1,92.36c
vaktumarhasi me prabho LiP_1,31.1d
vaktumarhasi me prabho LiP_1,37.1d
vaktumarhasi me sarvaṃ LiP_1,39.3c
vaktumarhasi yatnena LiP_1,36.39c
vaktumarhasi viṣṇunā LiP_1,98.1d
vaktumarhasi śaṅkara LiP_1,10.48b
vaktumarhasi śailāde LiP_1,35.2c
vaktum arhasi śobhanam LiP_1,65.52d
vaktumarhasi śobhane LiP_1,64.63d
vaktumarhasi satvaram LiP_1,17.22b
vaktumarhasi sāmpratam LiP_1,7.22b
vaktumarhasi sāṃpratam LiP_1,62.1d
vaktumarhasi sāṃpratam LiP_1,88.1f
vaktumarhasi sāṃpratam LiP_1,99.3b
vaktumarhasi sāṃpratam LiP_1,107.1d
vaktumarhasi suvrata LiP_1,70.1d
vaktumarhasi suvrata LiP_1,71.6b
vaktuṃ na śakyaṃ brahmādyaiḥ LiP_1,8.4c
vaktuṃ no vistareṇa tu LiP_1,49.69d
vaktuṃ mayā sureśāni LiP_1,103.74a
vaktuṃ liṅgaṃ smarāmyaham LiP_1,1.18d
vaktuṃ varṣaśatenāpi LiP_1,27.1c
vaktramānaya kṛttiṃ ca LiP_1,96.15a
vaktravṛndaṃ ca paśyeśa LiP_1,71.126c
vaktraṃ tanmuṇḍamālāyāṃ LiP_1,96.115c
vaktrādvai brāhmaṇāḥ sarve LiP_1,75.9c
vaktrāyākṣayarūpiṇe LiP_1,104.16b
vakrasaurī ubhau smṛtau LiP_1,61.34b
vakrastu bhārgavādūrdhvaṃ LiP_1,57.30c
vakrā ca nāsā bhavati LiP_1,91.25c
vakrād ūrdhvaṃ bṛhaspatiḥ LiP_1,57.30d
vakṣasaś cāvayo 'sṛjat LiP_1,70.238b
vakṣyate te varānane LiP_1,85.57b
vakṣyamāṇāṃ nibodhata LiP_1,60.2b
vakṣyāmi vo hitaṃ puṇyaṃ LiP_1,33.3a
vakṣyāmi śṛṇu saṃkṣepāl LiP_1,27.1a
vakṣye tadvai yathāśrutam LiP_1,76.19d
vakṣye bhāryākulaṃ teṣāṃ LiP_1,5.14c
vakṣye liṅgodbhavaṃ śubham LiP_1,1.24d
vakṣye saṃkṣepataḥ samyak LiP_1,92.3a
vakṣye svāyaṃbhuve 'ntare LiP_1,46.15b
vacanaṃ kupito hariḥ LiP_1,36.46b
vacanaṃ vārijekṣaṇaḥ LiP_1,98.16d
vacanācca girermama LiP_1,103.43b
vacanādbrahmaṇastadā LiP_1,102.1d
vacanādbrahmaṇaḥ prabhuḥ LiP_1,102.52d
vacanād brahmaṇaḥ prabhoḥ LiP_1,23.51d
vacanādvārijodbhavaḥ LiP_1,38.6b
vacanādvai rathaṃ śubham LiP_1,72.32d
vacanādvo mahābhāgāḥ LiP_1,99.6a
vacasāmiti saṃsmṛtā LiP_1,8.59d
vacasāṃ ca sarasvatīm LiP_1,58.8b
vaco durvāsasastadā LiP_1,69.85d
vajrakuṇḍalinaṃ ghoraṃ LiP_1,42.18c
vajrakoṭiprabhe sthāne LiP_1,8.100a
vajratulyanakhāyudhaḥ LiP_1,96.67d
vajradaṇḍaṃ mahotsedhaṃ LiP_1,20.8c
vajrabaddhaśarīriṇaḥ LiP_1,35.30d
vajramāhārayattasya LiP_1,102.30c
vajravaiḍūryabhūṣitān LiP_1,80.37b
vajravaiḍūryabhūṣite LiP_1,43.43b
vajravaiḍūryamāṇikya- LiP_1,80.16a
vajrasaṃhananāya ca LiP_1,21.53d
vajrasūcīmukhaiścānyai LiP_1,42.3c
vajraṃ kṣeptuṃ na śaśāka LiP_1,102.32a
vajraṃ caiva varāyudham LiP_1,44.29b
vajrālaṃkṛtadehāya LiP_1,71.157c
vajrāśaniriva sthāṇos tv LiP_1,96.60a
vajrāsthitvam avadhyatvam LiP_1,35.27c
vajrāsthitvaṃ kathaṃ lebhe LiP_1,35.2a
vajrāsthitvaṃ ca labdhavān LiP_1,30.36b
vajrāsthitvaṃ prayatnataḥ LiP_1,35.28d
vajrāsthiḥ sarvato vaśī LiP_1,36.53d
vajriṇaṃ vajradaṃṣṭraṃ ca LiP_1,42.18a
vajriṇā coditaḥ prabhuḥ LiP_1,35.10d
vajriṇārādhitaṃ śiśum LiP_1,42.18b
vajriṇārādhitāya te LiP_1,71.157d
vajriṇe vajradaṃṣṭrāya LiP_1,71.157a
vajrivajranivāriṇe LiP_1,71.157b
vajreṇa dvijapuṅgavaḥ LiP_1,35.12d
vajro baddho divaukasām LiP_1,97.27d
vaḍavā ca tadā tvāṣṭrī LiP_1,65.14a
vaḍavānalaśatruryo LiP_1,82.85a
vaḍavāmagamatsaṃjñām LiP_1,65.13c
vaḍavāmukhabhedanaḥ LiP_1,82.85b
vaḍavāyā mukhaṃ bhagnaṃ LiP_1,97.28a
vaḍavārūpamāsthāya LiP_1,65.12c
vaṇīśailākule caiva LiP_1,77.40c
vatsa kleśena mānavaiḥ LiP_1,64.110d
vatsa nandinmahābāho LiP_1,43.19c
vatsa bhaktaś ca me bhavān LiP_1,22.14d
vatsaraścāsitaścaiva LiP_1,63.51a
vatsarāṇāṃ kṛtaṃ dvijāḥ LiP_1,4.5d
vatsarānnaidhruvo jajñe LiP_1,63.51c
vatsalāya namonamaḥ LiP_1,21.46b
vatsa vatsa mahābhāga LiP_1,42.29a
vatsa vatsa hare viṣṇo LiP_1,19.11c
vatsaḥ śuciḥ prasravaṇe LiP_1,89.68a
vatsā gopatinā yathā LiP_1,101.18d
vatsāḥ kimiti vai devāś LiP_1,98.6a
vatsainattava dehaṃ ca LiP_1,43.20c
vadati priyamatyarthaṃ LiP_1,20.40a
vadanti brahmavādinaḥ LiP_1,96.101d
vadanti munayaḥ kecit LiP_1,75.6a
vadanti varadaṃ devaṃ LiP_1,71.110c
vadanti vinayena tam LiP_1,40.14b
vadanti sūrayaḥ santaṃ LiP_1,71.104c
vadanty evam athānye 'pi LiP_1,86.68c
vadāmi devīputratvaṃ LiP_1,40.100c
vadāmi na mṛṣā tasmān LiP_1,36.40a
vadāmi pṛthagadhyāya- LiP_1,6.10a
vadettadvimukho gurum LiP_1,85.182b
vaded yadi mahāmohād LiP_1,85.177a
vadhaṃ caiva tapasvinām LiP_1,40.1b
vadhaṃ prāpto 'sahāyaś ca LiP_1,69.15a
vadhārthaṃ dārukasyāsya LiP_1,106.9c
vanasthabrahmacāriṇām LiP_1,89.77b
vanaṃ dvijasahasrāḍhyaṃ LiP_1,51.27c
vanaṃ rājā viveśa saḥ LiP_1,47.25d
vanānāṃ prathamaṃ vṛṣṭyā LiP_1,40.82a
vanāni vai caturdikṣu LiP_1,49.35a
vane taṃ puruṣaṃ dṛṣṭvā LiP_1,29.12a
vane panasavṛkṣāṇāṃ LiP_1,49.66c
vaneṣu vanavāsinaḥ LiP_1,49.69b
vanoṭajadvāragatāś ca nāryo LiP_1,29.13a
vandanīyaś ca sarvadā LiP_1,85.181d
vandanīyā vijānatā LiP_1,89.35b
vandīm indīvaraprabhām LiP_1,94.4d
vandyamānaś ca bandibhiḥ LiP_1,72.28b
vandyo devārimardanaḥ LiP_1,71.101b
vandyo vai brahmaṇo guruḥ LiP_1,89.34d
vapurāvartamāno 'nyo LiP_1,65.143c
vapurdadhāra saḥ śivaḥ LiP_1,105.7d
vapurdhārayate nṛpaḥ LiP_1,35.5b
vapurloke praśasyate LiP_1,75.30d
vapuścakāra deveśo LiP_1,102.53c
vapuṣmantīha yāni vai LiP_1,57.15d
vapuṣmantīha yāni vai LiP_1,61.35b
vapuḥ śaṃbhoḥ śaśidyuti LiP_1,72.91d
vapuḥśreṣṭho mahāvapuḥ LiP_1,65.143d
vamenmūtraṃ purīṣaṃ ca LiP_1,91.4a
vayasā ca vayāṃsi ca LiP_1,70.237b
vayasāṃ pataye namaḥ LiP_1,96.91d
vayaṃ kiṅkaravādinaḥ LiP_1,102.6d
vayaṃ kva bhaktiḥ kva ca te stutiś ca LiP_1,72.166b
vayaṃ ca pramukhāḥ surāḥ LiP_1,96.108b
vayaṃ daityarājasya śastrairnikṛttāḥ LiP_1,93.8d
vayaṃ purāṇi trīṇyeva LiP_1,71.15a
vayaṃ prītā bhavāmahe LiP_1,21.85f
vayaṃ vai nāradastathā LiP_1,1.15b
vayaṃ śaraṇamāgatāḥ LiP_1,98.8d
vayaḥpariṇatā satī LiP_1,68.38b
vayaḥpaśumṛgoragān LiP_1,70.251d
vayāṃsi vayasāsṛjat LiP_1,70.236d
varakrīḍā ca vai daśa LiP_1,63.70d
varadaṃ parameśvaram LiP_1,69.54d
varadaṃ vārijodbhavaḥ LiP_1,99.11d
varadaḥ pradadau varam LiP_1,71.11b
varadā kṛṣṇapiṅgalā LiP_1,70.337d
varadānānmahātmanaḥ LiP_1,69.81d
varadānena śukrasya LiP_1,67.10a
varadānaikatatparā LiP_1,82.15b
varadābhayahastaṃ ca LiP_1,76.36a
varadāya vareṇyāya LiP_1,21.27c
varadāya vareṇyāya LiP_1,21.35a
varadāyāmṛtāya te LiP_1,18.4b
varadāyāvatārāya LiP_1,96.87c
varadāyaikapādāya LiP_1,96.91a
varadāṃbujalocana LiP_1,36.39d
varade yena sṛṣṭāsi LiP_1,102.7c
varade vārijekṣaṇe LiP_1,94.23b
varado 'varajo 'mbaraḥ LiP_1,65.163b
varado vāṅmayo vācyo LiP_1,71.103a
varado 'smīti taṃ prāha LiP_1,103.54c
varado 'haṃ tavāndhaka LiP_1,93.22d
varado 'haṃ varaśreṣṭha LiP_1,98.179a
varamekaṃ vṛṇe tvattas LiP_1,36.34c
varayasva varāniti LiP_1,37.3d
varayāmāsa ca tadā LiP_1,107.62a
varayāmi śive bhaktim LiP_1,107.33c
varalābhamaśeṣaṃ ca LiP_1,93.3a
varalābhaḥ purā śrutaḥ LiP_1,71.5d
varaśīlo varatulo LiP_1,98.135a
varaṃ dattvā kirīṭine LiP_1,20.57d
varaṃ dattvā triśaṅkave LiP_1,66.8d
varaṃ dadmi yathepsitam LiP_1,19.3d
varaṃ vṛṇuta suvratāḥ LiP_1,33.19d
varāṇāṃ varamīpsitam LiP_1,22.9b
varāṇi vividhāni ca LiP_1,100.46b
varādabhayahastaṃ ca LiP_1,98.165c
varānvaraya cepsitān LiP_1,98.179b
varānvaraya dāsyāmi LiP_1,107.58c
varānvaraya daityendra LiP_1,93.22c
varān varaya bhadraṃ te LiP_1,72.169c
varābharaṇabhūṣitā LiP_1,82.104b
varārthamīśa vīkṣyate LiP_1,105.4a
varāhagajasiṃharkṣa- LiP_1,51.12c
varāhadaṃṣṭrābhinnāyāṃ LiP_1,94.24c
varāhaparvataścaiva LiP_1,49.56a
varāhaśṛṅgadhṛg vāyur LiP_1,98.145c
varāhāyāprameyāya LiP_1,21.23a
varāhe kṣīrasāgaram LiP_1,94.26d
variṣṭhābhūtsumadhyamā LiP_1,69.41d
variṣṭho vārijekṣaṇām LiP_1,5.26b
varīyān varado vandyaḥ LiP_1,98.29a
varuṇaś ca tathaivānyaḥ LiP_1,55.35a
varuṇaś ca rathasvanaḥ LiP_1,55.53d
varuṇaścendra eva ca LiP_1,55.25b
varuṇaścaiva vāyuś ca LiP_1,35.6a
varuṇasya ca vāruṇī LiP_1,54.2d
varuṇasya mahāpāśaṃ LiP_1,84.61c
varuṇasyārkakarmaṇi LiP_1,59.35d
varuṇo nāgapāśaṃ ca LiP_1,102.33c
varuṇo māghamāse tu LiP_1,59.32c
varuṇo vāyusomau ca LiP_1,82.46a
vareṇyaṃ varadaṃ rudram LiP_1,38.6c
vareṇyaṃ virajekṣaṇam LiP_1,107.62b
varcasvī dhūmralocanaḥ LiP_1,65.104d
varjayitvā virūpākṣaṃ LiP_1,29.35c
varjayetkaluṣodakam LiP_1,89.50d
varjayet sarvayatnataḥ LiP_1,89.36d
varjayetsarvayatnataḥ LiP_1,89.107b
varjayetsarvayatnena LiP_1,89.38a
varjayetsarvayatnena LiP_1,89.55a
varjayetsarvayatnena LiP_1,89.106a
varṇataś ca bhaviṣyati LiP_1,23.27d
varṇataḥ punareva ca LiP_1,7.27d
varṇato manavaḥ śubhāḥ LiP_1,7.27b
varṇamaṇḍaladarśanāt LiP_1,77.98d
varṇamādyaṃ tu dakṣiṇe LiP_1,17.52b
varṇavyatyāsajātāś ca LiP_1,40.55c
varṇasya ca viparyayāt LiP_1,23.9d
varṇākhyo vahnirucyate LiP_1,86.132b
varṇāccyutānāṃ nārīṇāṃ LiP_1,105.18a
varṇādvarṇaṃ padātpadam LiP_1,85.121d
varṇānāṃ tu svakarmasu LiP_1,52.31b
varṇānāṃ paramārthataḥ LiP_1,86.46b
varṇāni ca nyasetpatre LiP_1,77.88c
varṇānvarṇavibhāgāṃś ca LiP_1,85.26c
varṇāyurbhojanādyāni LiP_1,52.44c
varṇāvayavam avyakta- LiP_1,1.19c
varṇāśramagururvarṇī LiP_1,98.55a
varṇāśramaparāyaṇaiḥ LiP_1,28.33b
varṇāśramaparidhvaṃsaḥ LiP_1,39.55c
varṇāśramaparibhraṣṭāḥ LiP_1,40.71a
varṇāśramapratiṣṭhāno LiP_1,40.10a
varṇāśramapratiṣṭhāṃ ca LiP_1,39.50a
varṇāśramavidhānoktaṃ LiP_1,85.133a
varṇāśramavinirmuktā LiP_1,28.33a
varṇāśramavibhāgaśaḥ LiP_1,46.46d
varṇāśramavibhāgaśaḥ LiP_1,89.70b
varṇāśramavibhāgāś ca LiP_1,40.99c
varṇāśramavivarjitam LiP_1,71.76b
varṇāśramavyavasthā ca LiP_1,39.19a
varṇāśramavyavasthā ca LiP_1,89.95a
varṇāśramācārayutaṃ LiP_1,40.79a
varṇāśramācārayutāḥ LiP_1,46.45c
varṇāśramāṇāṃ ye cānye LiP_1,40.40c
varṇāśramābhimānī yas LiP_1,86.108c
varṇāśrameṣu yuktasya LiP_1,10.7c
varṇāḥ pādāstathāśramāḥ LiP_1,72.15b
varṇāḥ ṣaḍadhikāḥ ṣaṣṭir LiP_1,17.88a
varṇināṃ munipuṅgavāḥ LiP_1,86.41b
varṇena kapiśenogrās LiP_1,70.233c
vartate 'tra parasparam LiP_1,52.30d
vartate tvasakṛdvṛttiḥ LiP_1,10.20a
vartate nātra saṃdehas LiP_1,102.8a
vartate mātṛpitṛṣu LiP_1,67.3d
vartate munipuṅgavāḥ LiP_1,16.1b
vartate rūpavān haraḥ LiP_1,96.103d
vartate ha vyavacchedād LiP_1,40.83c
vartante vartamānaiś ca LiP_1,61.15c
vartante sāṃprataṃ ca ye LiP_1,55.77d
vartamānavyatītāni LiP_1,70.23a
vartamānastadā tasya LiP_1,86.69a
vartamānaṃ janārdana LiP_1,36.36d
vartamānāni duḥkhāni LiP_1,86.34a
vartamānāya te namaḥ LiP_1,21.34b
vartamānāya vai namaḥ LiP_1,21.26d
vartamānāṃ svadharmataḥ LiP_1,70.264b
vartamāne tu saṃgharṣe LiP_1,20.33c
vartamānaistathaiva ca LiP_1,21.1d
vartayanti suduḥkhitāḥ LiP_1,40.70b
vartayanti sma tebhyastās LiP_1,39.23a
vartayanto vyavasthitāḥ LiP_1,52.30b
vartukāmāḥ prayatnataḥ LiP_1,39.46b
vartulaṃ caturasraṃ vā LiP_1,31.16a
vardhante vai prajāḥ kṛte LiP_1,40.79d
vardhiṣyantyabhisārikāḥ LiP_1,40.9d
vardhete dakṣiṇe caiva LiP_1,55.12c
varmiṇaś ca varūthinaḥ LiP_1,70.308b
varyeśvaraṃ paścime tu LiP_1,49.37a
varṣakoṭiśatairapi LiP_1,85.6b
varṣakoṭiśatairapi LiP_1,92.4d
varṣacāndrāyaṇaṃ labhet LiP_1,77.33b
varṣate jvalate caiva LiP_1,21.41c
varṣatrayaṃ pratidinaṃ LiP_1,69.23a
varṣantaś ca tapantaś ca LiP_1,55.76a
varṣanti ca yadā jalam LiP_1,54.49d
varṣanti ca yadā jalam LiP_1,54.55b
varṣante citramūrtayaḥ LiP_1,59.24d
varṣamātram athāpi vā LiP_1,29.73d
varṣamātreṇa devatāḥ LiP_1,73.20b
varṣamekamajasya tu LiP_1,4.42d
varṣamekamatandritā LiP_1,84.15b
varṣamekaṃ caredevaṃ LiP_1,81.52c
varṣamekaṃ tu bhuñjāno LiP_1,83.4a
varṣamekaṃ na bhuñjati LiP_1,84.7a
varṣayantyeva jagatāṃ LiP_1,54.44c
varṣasaṃkhyā prakīrtitā LiP_1,4.36b
varṣaṃ prathamamucyate LiP_1,46.26b
varṣaṃ mālyavataṃ cāpi LiP_1,47.10a
varṣaṃ vai mānuṣaṃ dvijāḥ LiP_1,55.23d
varṣaṃ ṣaṣṭhaṃ prakīrtitam LiP_1,46.28d
varṣāgreṇa prakīrtitā LiP_1,4.33d
varṣāṇāmadhikaṃ śatam LiP_1,69.84b
varṣāṇāmayutairapi LiP_1,9.67b
varṣāṇāmaṣṭasāhasraṃ LiP_1,4.43a
varṣāṇāṃ caiva pañcānām LiP_1,61.52c
varṣāṇāṃ tacchataṃ jñeyaṃ LiP_1,4.22a
varṣāṇāṃ tatkṛtaṃ yugam LiP_1,39.8b
varṣāṇāṃ tatra jīvanti LiP_1,52.18a
varṣāṇāṃ te narottamāḥ LiP_1,52.41b
varṣāṇāṃ trīṇi saṃkhyayā LiP_1,4.29d
varṣāṇāṃ prabhave namaḥ LiP_1,21.9d
varṣāṇāṃ mānuṣāṇi tu LiP_1,4.20d
varṣāṇāṃ mānuṣāṇi tu LiP_1,4.21d
varṣāṇāṃ mānuṣāṇi tu LiP_1,4.22d
varṣāṇāṃ mānuṣāṇi tu LiP_1,4.28d
varṣāṇāṃ yacchataṃ bhavet LiP_1,4.13b
varṣāṇāṃ śatasaṃkhyayā LiP_1,4.27d
varṣāṇi trīṇi cottare LiP_1,49.12d
varṣāṇyaṣṭau śubhāni ca LiP_1,47.13d
varṣādekādavāpnuyāt LiP_1,41.34b
varṣānte pratimāṃ kṛtvā LiP_1,84.7c
varṣānte pratimāṃ kṛtvā LiP_1,84.9c
varṣānte vinivedayet LiP_1,84.11b
varṣānte sarvagandhāḍhyāṃ LiP_1,84.17a
varṣāsvatho śaradi ca LiP_1,59.30c
varṣe tu bhārate martyāḥ LiP_1,52.25a
varṣe divye tvilāvṛte LiP_1,52.41d
varṣeṣu ca vaneṣu ca LiP_1,52.49b
valayābhe samāhitaḥ LiP_1,8.99d
valayairnūpurairhāraiś LiP_1,80.41c
valkalānāṃ tu sarveṣāṃ LiP_1,89.57a
valgate krīḍate caiva LiP_1,21.68c
valmīkenāvṛtāṅgaś ca LiP_1,42.3a
vallīnāṃ vṛkṣavīrudhām LiP_1,70.180b
vavandire cādrisutāsutaṃ prabhuṃ LiP_1,72.120c
vavandire devagaṇā maheśvaram LiP_1,72.120d
vavandire nandinamindubhūṣaṇaṃ LiP_1,72.120a
vavandire parvatarājasaṃbhavām LiP_1,72.120b
vavande caraṇau śaṃbhor LiP_1,102.41c
vavande devadeveśam LiP_1,14.6c
vavande devamīśānaṃ LiP_1,16.6a
vavande devamīśvaram LiP_1,11.5d
vavartena tu jñānena LiP_1,20.91a
vavarṣustadā puṣkarāvartakādyā LiP_1,42.16a
vavalguścātha gahvaraḥ LiP_1,63.77d
vavṛṣuś ca sugandhāḍhyaṃ LiP_1,71.150a
vavṛṣuḥ puṣpavarṣāṇi LiP_1,72.74c
vaśitvamatha sarvatra LiP_1,88.10a
vaśitvaṃ priyadarśanam LiP_1,9.45d
vaśitvaṃ vāyugocare LiP_1,27.26d
vaśīkṛtatvāttraiguṇyaṃ LiP_1,70.89c
vaśīkṛto mahādevaḥ LiP_1,101.7c
vaśenaiva tu saṃhṛtiḥ LiP_1,4.51b
vaśyāni cāsya bhūtāni LiP_1,88.21c
vaśyo vārijasaṃbhava LiP_1,10.48d
vaṣaṭkārāya vai namaḥ LiP_1,72.127d
vasanti grīṣmakau māsau LiP_1,55.49a
vasanti ca carācarāḥ LiP_1,87.21d
vasanti ca divākare LiP_1,55.58d
vasanti devā munayaḥ LiP_1,49.59a
vasanti sarvadevāś ca LiP_1,61.8a
vasantī na ca saṃjajñe LiP_1,69.21c
vasante caiva grīṣme ca LiP_1,59.30a
vasante samupasthite LiP_1,31.26d
vasantyarke krameṇa tu LiP_1,55.37d
vasantyete tu vai sūrye LiP_1,55.58a
vasantyete divākare LiP_1,55.62b
vasavaś ca mahābalāḥ LiP_1,42.22d
vasavaste samākhyātāḥ LiP_1,63.19a
vasavaḥ kāntikaṃ śubham LiP_1,74.3b
vasavo 'ṣṭau prakīrtitāḥ LiP_1,63.20b
vasaṃte kapilaḥ sūryo LiP_1,59.39a
vasaṃtena samanvitā LiP_1,101.46b
vasaṃtena sahāyena LiP_1,101.39c
vasaṃto mādhavo grīṣmo LiP_1,98.107c
vasāgandhamathāpi vā LiP_1,91.12b
vasiṣṭha utthāya bhūtalāt LiP_1,64.15b
vasiṣṭha ṛcamādarāt LiP_1,64.18b
vasiṣṭhakopātpuṇyātmā LiP_1,66.8a
vasiṣṭhatanayotpattir LiP_1,2.26c
vasiṣṭhaputraṃ prāhedaṃ LiP_1,64.94c
vasiṣṭhamāha viśvātmā LiP_1,64.19c
vasiṣṭhayājyaṃ viprendrās LiP_1,64.3a
vasiṣṭhavacanāt tvāsīt LiP_1,65.29c
vasiṣṭhaś ca mahāmatiḥ LiP_1,64.29d
vasiṣṭhaścāṅgirāścaiva LiP_1,55.26c
vasiṣṭhaścāṣṭame vyāsaḥ LiP_1,24.39c
vasiṣṭha sutavatsala LiP_1,64.20b
vasiṣṭhastapasā dhīmān LiP_1,63.81c
vasiṣṭhastu mahātejāḥ LiP_1,66.27c
vasiṣṭhastena rakṣasā LiP_1,64.4b
vasiṣṭhasya kapiñjalyo LiP_1,63.89c
vasiṣṭhasya kulāṅganā LiP_1,64.60b
vasiṣṭhasya ca kauśikaḥ LiP_1,66.9d
vasiṣṭhasya ca dhīmataḥ LiP_1,64.120d
vasiṣṭhasya sutaṃ purā LiP_1,64.2b
vasiṣṭhaṃ ca tadā śreṣṭhaṃ LiP_1,64.97c
vasiṣṭhaṃ pitaraṃ tava LiP_1,64.95d
vasiṣṭhaṃ mama sarvadā LiP_1,64.101d
vasiṣṭhaṃ muniśārdūlaṃ LiP_1,64.23c
vasiṣṭhaṃ vadatāṃ śreṣṭhaṃ LiP_1,64.10c
vasiṣṭhaḥ svāśramaṃ kṣaṇāt LiP_1,64.44b
vasiṣṭhādyā dvijottamāḥ LiP_1,34.25d
vasiṣṭhāśvatthamāśritya hy LiP_1,64.42a
vasiṣṭhena tu dattārghyaḥ LiP_1,64.114c
vasiṣṭho bhagavānprāha LiP_1,64.71c
vasiṣṭho bhāryayā saha LiP_1,64.43b
vasiṣṭho munipuṃgavaḥ LiP_1,7.15d
vasiṣṭho munibhir vṛtaḥ LiP_1,64.108b
vasiṣṭho munisattamaḥ LiP_1,64.59b
vasiṣṭho munisattamaḥ LiP_1,64.113d
vasiṣṭho vadatāṃ varaḥ LiP_1,64.119d
vasiṣṭho vārijekṣaṇam LiP_1,64.24b
vasudevaś ca buddhimān LiP_1,69.52d
vasudevasya dhīmataḥ LiP_1,69.43b
vasudevādyaduśreṣṭho LiP_1,24.126c
vasudevāya tā dadau LiP_1,69.40b
vasudevo hariṃ dhīmān LiP_1,69.46c
vasudhāre vasūnāṃ tu LiP_1,50.5c
vasubhṛt sarvabhūtātmā LiP_1,65.135c
vasuretā vasupriyaḥ LiP_1,98.129b
vasuretāḥ suvacasvī LiP_1,65.89c
vasurvasumanāḥ satyaḥ LiP_1,98.65c
vasuvego mahābalaḥ LiP_1,65.89d
vasuśravāḥ kavyavāhaḥ LiP_1,98.105a
vasusargaṃ vadāmi vaḥ LiP_1,63.18b
vasūnāṃ pāvakaṃ tathā LiP_1,58.3d
vasoścedipateḥ punaḥ LiP_1,66.78b
vasostu vasavas tathā LiP_1,63.16d
vastuśaktyātha vā viṣṇo LiP_1,36.65c
vastrapūtaṃ jalaṃ pibet LiP_1,89.7b
vastrapūtaṃ samācaret LiP_1,78.7b
vastrapūtāḥ samuddhṛtāḥ LiP_1,78.2b
vastrapūtena toyena LiP_1,78.1a
vastrapūtena vāriṇā LiP_1,78.12d
vastraśaucavihīnātmā hy LiP_1,89.53c
vastraśaucānvitaḥ kuryāt LiP_1,89.52c
vastraṃ śivopavītaṃ ca LiP_1,27.46c
vastraṃ snātvā hyanulbaṇam LiP_1,25.15d
vastrāṇi te prasūyante LiP_1,39.27a
vahano gahano nagaḥ LiP_1,65.148b
vahantyevaṃ yathākramam LiP_1,55.41b
vahninā haviṣā surāḥ LiP_1,99.20b
vahnimāropya cātmani LiP_1,103.66b
vahnirutpāditastvayā LiP_1,32.10d
vahnisomārkarūpāya LiP_1,72.139c
vahniḥ śaktiṃ tathā kṣeptuṃ LiP_1,102.32c
vahniḥ samīraṇaścaiva LiP_1,41.3a
vahnerhastadvayaṃ chittvā LiP_1,100.19a
vahnerhastaharaḥ sākṣād LiP_1,82.101c
vahneścaiva tu saṃyogāt LiP_1,41.26a
vahnau vidhūme 'tyaṅgāre LiP_1,89.12a
vahnau hutvā yathānyāyaṃ LiP_1,79.35c
vaṃśakastu tato 'bhavat LiP_1,65.34b
vaṃśamuttamapauruṣam LiP_1,68.21b
vaṃśavādī hyaninditaḥ LiP_1,65.121d
vaṃśaṃ vaṃśavidāṃ vara LiP_1,65.1b
vaṃśācca bṛhadaśvo 'bhūt LiP_1,65.35a
vaṃśāś ca bahavaḥ smṛtāḥ LiP_1,63.42b
vaṃśe tvaṅgirasāṃ śreṣṭhe LiP_1,24.64a
vaṃśe pradhānā etasmin LiP_1,66.43c
vaṃśo vaṃśakaraḥ kaliḥ LiP_1,65.100d
vākāro hemavarṇo 'sya LiP_1,85.51c
vākyamasmai dadau hariḥ LiP_1,20.50b
vākyametacchivātmakam LiP_1,85.29d
vākyaṃ me pārameśvaram LiP_1,85.30d
vākyenālaṃ mahābāho LiP_1,97.15c
vāgatīto nirālaṃbo LiP_1,95.23c
vāgīśaḥ śucirantaraḥ LiP_1,98.33d
vāgīśyāścaiva nāsāgraṃ LiP_1,100.45c
vāgdevatā vārijasaṃbhavāya LiP_1,94.16d
vāgbhir iṣṭapradaṃ śubham LiP_1,71.148d
vāgbhir varadamīśvaram LiP_1,17.92b
vāgbhiḥ saṃbodhitaḥ śivaḥ LiP_1,71.128d
vāgviśuddhaṃ maheśvaram LiP_1,16.18d
vāgvṛṣāya namastubhyaṃ LiP_1,21.19a
vāṅmanaḥkarmajair duḥkhair LiP_1,39.67a
vāṅmanaḥkāyasaṃbhavam LiP_1,90.2b
vāṅmanaḥkāyasaṃbhavāḥ LiP_1,90.22d
vāṅmanaḥkāyasaṃyatāḥ LiP_1,33.7d
vāṅmayaṃ brahmasaṃjñitam LiP_1,70.126b
vāṅmayaikanidhirnidhiḥ LiP_1,98.54d
vācakaḥ paramo mantras LiP_1,85.16c
vācaśravā ṛcīkaś ca LiP_1,24.89a
vācaśravā muniḥ sākṣāt LiP_1,7.18a
vācaśravāḥ sudhīkaśca LiP_1,7.47a
vācaśravāḥ smṛto vyāso LiP_1,24.100a
vācaspatimukhānāha LiP_1,98.17a
vācaspatiraharpatiḥ LiP_1,98.81d
vācā ca manasā caiva LiP_1,85.87c
vācā ca manasā tathā LiP_1,85.138d
vācā yastu śivaṃ nityaṃ LiP_1,77.66c
vācikaścādhamo mukhya LiP_1,8.39c
vācikaṃ cāṣṭadhā japet LiP_1,15.16b
vācikaṃ devatārcanam LiP_1,89.105d
vācikāni tathānyāni LiP_1,15.30c
vācikāni pitāmaha LiP_1,15.4d
vāco yanmanasā saha LiP_1,17.58d
vācyavācakabhāvena LiP_1,85.15c
vācyavācakabhāvena LiP_1,85.34a
vācyavācakabhāvo 'yam LiP_1,85.35a
vācyavācakavarjitaḥ LiP_1,71.103b
vācyastvekākṣareṇa saḥ LiP_1,17.59b
vācyaḥ pañcākṣarairdevi LiP_1,85.16a
vācyaḥ śivaḥ prameyatvān LiP_1,85.34c
vājinastasya vai sapta LiP_1,55.5c
vāñchāsiddhipradaṃ caiva LiP_1,96.122c
vāñchitārthaikasādhanam LiP_1,96.121d
vāñchaiṣā vipulatarā na saṃśayo 'tra LiP_1,97.34d
vātacakreritāni tu LiP_1,57.7b
vātapittakaphātmakāḥ LiP_1,22.19b
vātapittādisaṃbhavāḥ LiP_1,82.116b
vātaṃ prāṇamukhānilam LiP_1,85.155d
vātādbhavati vai jalam LiP_1,88.53b
vātānāṃ prabhave namaḥ LiP_1,21.16b
vāteritaṃ tanubhṛtāmapavargadātṛ LiP_1,92.28d
vātaiśvaryaṃ smṛtaṃ budhaiḥ LiP_1,9.41d
vātormisyandanasya tu LiP_1,55.11b
vāto vāti ca so 'si tvaṃ LiP_1,96.100c
vāto vidyuddivākaraḥ LiP_1,55.36d
vādakhaṇḍam akhaṇḍābhyāṃ LiP_1,96.10c
vādayantastathaiva ca LiP_1,44.4d
vādaḥ kṣupadadhīcayoḥ LiP_1,35.4b
vāditrairvividhaiścānyair LiP_1,92.178c
vāditrairvividhaiścānyaiḥ LiP_1,44.6c
vādyamānairmahāyogā LiP_1,44.8c
vānaprasthāśramaṃ gatvā LiP_1,77.96c
vānaprastho yatis tathā LiP_1,10.11b
vānarāḥ kiṃnarāścaiva LiP_1,63.67c
vānarāḥ pakṣipañcamāḥ LiP_1,70.242b
vānaspatyo vājasano LiP_1,65.95c
vāpīkulyādikā apaḥ LiP_1,59.23d
vāpīkūpataḍāgāś ca LiP_1,77.53a
vāpīkūpataḍāgaiś ca LiP_1,71.29a
vāmaguhyaṃ sadāśivam LiP_1,17.90b
vāma tatpuruṣāghora LiP_1,10.47a
vāmataś ca rajoguṇam LiP_1,77.77d
vāmatvaṃ pratilomatā LiP_1,33.22d
vāmatvāccaiva devasya LiP_1,23.10a
vāmadevatvamāgataḥ LiP_1,23.10b
vāmadeva namastubhyaṃ LiP_1,16.11a
vāmadevaś ca bhagavān LiP_1,82.6a
vāmadevaś ca vāmanaḥ LiP_1,65.92d
vāmadevaṃ tato brahmā LiP_1,12.5a
vāmadevaṃ mahātmānaṃ LiP_1,11.1c
vāmadevāya te namaḥ LiP_1,72.142b
vāmadevāya vāmāya LiP_1,16.14c
vāmadevī mahājambhaḥ LiP_1,82.59c
vāmadevena mantreṇa LiP_1,27.30a
vāmadevo nāma ṛṣiḥ LiP_1,85.41c
vāmadevo mahādevaḥ LiP_1,98.33a
vāmanaḥ phaṇitas tathā LiP_1,63.37b
vāmanākhyaṃ tataḥ kūrmaṃ LiP_1,39.63a
vāmanāya namonamaḥ LiP_1,95.46b
vāmanetrāya te namaḥ LiP_1,95.49d
vāmanena balirbaddhas LiP_1,96.20c
vāmapārśve prabhañjanaḥ LiP_1,89.118d
vāmapriyāya vāmāya LiP_1,21.71a
vāmasyaiva tu bhūṣaṇam LiP_1,72.5b
vāmahastān mahābāho LiP_1,102.43c
vāmahastena śayyāyāṃ LiP_1,85.146c
vāmaṃ kapolam ṝkāro LiP_1,17.75c
vāmāṅgaṃ soma eva ca LiP_1,72.3b
vāmāṅgādasya rudrasya LiP_1,103.39c
vāmāṅguṣṭhānta eva hi LiP_1,85.61d
vāmādyāḥ puṣpaliṅgaṃ tu LiP_1,74.9a
vāmāya vāmadevāya LiP_1,18.4a
vāmāya vāmarūpāya LiP_1,95.49c
vāmāṃ raudrīṃ mahāmāyāṃ LiP_1,41.45a
vāmīyaṃ pavamānaṃ ca LiP_1,64.77c
vāme cāliṅgya cādrijām LiP_1,76.50b
vāmetaraṃ suvinyasya LiP_1,76.50a
vāmena śacyā sahitaṃ surendraṃ kareṇa cānyena sitātapatram LiP_1,107.26/b
vāme pārśve ca me viṣṇur LiP_1,19.3a
vāme pāśaṃ bhavānyāś ca LiP_1,84.59a
vāmotsaṅge 'ṃbikānvitam LiP_1,76.57b
vāyavaś ca caturdaśa LiP_1,86.84b
vāyave vāyuvegāya LiP_1,18.7a
vāyave śiśirāya ca LiP_1,21.41d
vāyavo ghrāṇajāstasya LiP_1,75.11c
vāyavo nāḍimadhyasthā LiP_1,86.82a
vāyavo vājakāḥ smṛtāḥ LiP_1,72.25d
vāyavyaṃ ca tathā vyauma[ṃ] LiP_1,86.31c
vāyavyaṃ vai lalāṭādyaṃ LiP_1,86.136c
vāyavyāṃ diśi śobhanā LiP_1,48.17d
vāyavyāṃ sagaṇaiḥ sārdhaṃ LiP_1,72.63a
vāyavyaiś ca tathāgneyair LiP_1,98.12a
vāyutattve maheśvaraḥ LiP_1,86.128b
vāyunā taddvidhā kṛtam LiP_1,20.80d
vāyunā tena saṃhatāḥ LiP_1,70.134b
vāyunā preritaṃ caiva LiP_1,100.32c
vāyunā bāhyato vṛtam LiP_1,70.55b
vāyunā saṃprapūritaḥ LiP_1,88.50d
vāyubhakṣaḥ samāhitaḥ LiP_1,107.20b
vāyubhakṣāḥ samācaran LiP_1,85.22b
vāyubhāge sudāruṇaḥ LiP_1,54.9d
vāyurityādibhiḥ kramāt LiP_1,108.7d
vāyurūrdhvaṃ pravartate LiP_1,91.44b
vāyurdaśaguṇenaiva LiP_1,3.31c
vāyurdaśaguṇenaiva LiP_1,70.55c
vāyurnirṛtireva ca LiP_1,72.60b
vāyurbhasmeti ca vyoma LiP_1,73.17a
vāyurbhūtvā samācarat LiP_1,70.121d
vāyurvāti kriyātmakaḥ LiP_1,3.22d
vāyuloke mahīyate LiP_1,83.34d
vāyuvatsarvago bhavet LiP_1,83.40b
vāyuvārīśvarādayaḥ LiP_1,97.24b
vāyuścandras tathā brahmā LiP_1,86.78c
vāyuścāpi vikurvāṇo LiP_1,70.32c
vāyuskandheṣu sarvataḥ LiP_1,87.21b
vāyustatra vavau punaḥ LiP_1,20.36d
vāyustṛṇaṃ cālayituṃ tathānye LiP_1,53.56c
vāyuḥ prāṇa iti smṛtaḥ LiP_1,8.63b
vāyuḥ saṃbhavate khāttu LiP_1,88.53a
vāyuḥ somastatheśānaḥ LiP_1,95.8a
vāyuḥ somastatheśāno LiP_1,102.19a
vāyornāgādhipasya ca LiP_1,50.15b
vāyor yaṣṭiṃ kuberasya LiP_1,84.62a
vāyorvai sapta nemayaḥ LiP_1,53.36d
vāyorvai sapta nemayaḥ LiP_1,53.38b
vāyoścaiva tu rudrasya LiP_1,48.25a
vāraṇena ca tathāgnisaṃbhavaḥ LiP_1,72.64d
vāraṇendrasamaprabham LiP_1,80.47b
vārayāmāsa tair devān LiP_1,101.15c
vārayāmāsa niśceṣṭaṃ LiP_1,36.67c
vārayāmāsa saumyena LiP_1,107.48c
vārāṇasīkurukṣetra- LiP_1,92.7a
vārāṇasīmanuprāpya LiP_1,92.6a
vārāṇasyāmupāsyate LiP_1,92.124b
vārāṇasyāś ca māhātmyaṃ LiP_1,2.17c
vārāṇasyāṃ kṛtaṃ pāpaṃ LiP_1,103.76a
vārāṇasyāṃ janārdanaḥ LiP_1,29.30b
vārāṇasyāṃ tathāpyevam LiP_1,77.38c
vārāṇasyāṃ tu jāhnavīm LiP_1,92.125d
vārāṇasyāṃ tu śodhanam LiP_1,91.73d
vārāṇasyāṃ purā dvijāḥ LiP_1,10.38b
vārāṇasyāṃ mahāmuniḥ LiP_1,24.104b
vārāṇasyāṃ mṛto jantur LiP_1,77.41a
vārāṇasyāṃ yathā mṛtaḥ LiP_1,92.183b
vārāṇasyāṃ viśanti mām LiP_1,92.139b
vārāṇasyāṃ vyapohati LiP_1,103.75d
vārāṇasyāḥ suśobhanam LiP_1,92.3b
vārāhatvaṃ kathaṃ gataḥ LiP_1,94.1d
vārāhatvaṃ hares tathā LiP_1,2.15d
vārāhamasitaṃ rūpam LiP_1,17.43a
vārāhamahamapyāśu LiP_1,17.38a
vārāharūpamanaghaṃ LiP_1,94.27a
vārāhavigrahaste 'dya LiP_1,96.48a
vārāhastaṃ nibodhata LiP_1,70.109f
vārāhaṃ rūpamāviśat LiP_1,70.125d
vārāhaṃ rūpamāsthitaḥ LiP_1,4.61b
vārāhaṃ rūpamāsthitaḥ LiP_1,38.7d
vārāhaḥ sāmprataṃ jñeyaḥ LiP_1,7.30a
vārāhī caiva māhendrī LiP_1,82.96c
vārāhīṃ caiva tāṃ saiṃhīm LiP_1,95.25a
vārāhīṃ varadāṃ tathā LiP_1,76.58d
vārāheṇoddhṛtā mahī LiP_1,96.19d
vārāhe ye ca tān punaḥ LiP_1,7.21b
vārigarbhāya yogine LiP_1,18.10d
vārigarbhāstrayo 'gnayaḥ LiP_1,59.11d
vārijā vārijekṣaṇā LiP_1,82.17b
vāriṇā prāvṛtaṃ bahiḥ LiP_1,3.30b
vāritattve hariḥ svayam LiP_1,86.127d
vāritejomayaścātha LiP_1,57.1c
vāribhir abhiṣiñcati LiP_1,92.172b
vāriliṅgāya cāṃbhase LiP_1,18.6b
vārīṇi varṣatītyabhram LiP_1,54.39c
vāruṇaṃ purataḥ kṛtvā LiP_1,25.9a
vāruṇaṃ lokamāpnuyāt LiP_1,83.37b
vāruṇena ca jyeṣṭhena LiP_1,27.43a
vārtāmutsṛjya dūrataḥ LiP_1,40.68d
vārtāyāḥ sādhikāpyanyā LiP_1,39.37a
vārtā vṛttiḥ samākhyātā LiP_1,39.46c
vārtāṃ kṛṣiṃ samāyātā LiP_1,39.46a
vārttā ca divyagandhānāṃ LiP_1,9.21a
vārttā tṛtīyā viprendrās LiP_1,9.15a
vārddhake maraṇe 'pi vā LiP_1,86.22d
vārdhakyaṃ yauvanaṃ tathā LiP_1,9.30b
vāryakṣaḥ kakubho vajrī LiP_1,65.154c
vālakhilyā iti śrutāḥ LiP_1,5.44b
vālakhilyā nayantyastaṃ LiP_1,55.21a
vālakhilyā nayantyastaṃ LiP_1,55.69c
vālakhilyāś ca siddhāś ca LiP_1,46.11c
vālakhilyāśrame puṇye LiP_1,24.60c
vālakhilyo mahācāpas LiP_1,98.78c
vālavyajanameva ca LiP_1,44.26b
vālāśrayāḥ paṭāścaiva LiP_1,72.14c
vālirnāma mahāmuniḥ LiP_1,24.60b
vālkalaś ca mahāyogī LiP_1,7.42c
vāsantikas tathā graiṣmaḥ LiP_1,55.24a
vāsavatvaṃ ca yuṣmākaṃ LiP_1,97.9a
vāsavaḥ pāvakaścaiva LiP_1,82.45c
vāsaṃ tatra cakāra saḥ LiP_1,92.6d
vāsāṃsi sāgarāḥ sapta LiP_1,36.15c
vāsiṣṭhastu yadā vyāsaḥ LiP_1,24.115a
vāsiṣṭhā nāma viśrutāḥ LiP_1,63.92b
vāsiṣṭhānāṃ mahātmanām LiP_1,2.26d
vāsiṣṭhānāṃ samāsataḥ LiP_1,64.123b
vāsiṣṭhān varalocanā LiP_1,5.48d
vāsiṣṭho munipuṅgavāḥ LiP_1,64.49d
vāsiṣṭho vadatāṃ śreṣṭha LiP_1,64.1c
vāsiṣṭho virajās tathā LiP_1,7.45b
vāsiṣṭho virajāstathā LiP_1,24.61d
vāsukipramukhāḥ śubhāḥ LiP_1,55.40d
vāsukistakṣakastathā LiP_1,82.54b
vāsukiḥ kaṅkaṇīkaraḥ LiP_1,55.27d
vāsudeva mahābhuja LiP_1,36.11d
vāsudevaś ca devaś ca LiP_1,65.92c
vāsudevaḥ sanātanaḥ LiP_1,108.3b
vāsudeveti yo nityaṃ LiP_1,62.37c
vāsudevo janārdana LiP_1,69.48d
vāsudevo bhaviṣyati LiP_1,24.126d
vāsudevo mahāyaśāḥ LiP_1,101.44b
vāso 'nyair vidhṛtaṃ dvijāḥ LiP_1,89.55b
vāsoyugaṃ tathā divyaṃ LiP_1,44.25a
vāhakāś ca caturdaśa LiP_1,86.82b
vāhanatvaṃ taveśāna LiP_1,72.174a
vāhanasthān samāvṛtya LiP_1,40.17c
vāhanāya varāya te LiP_1,104.11b
vāhneyaṃ lokamuttamam LiP_1,83.19b
vāhneyāstvatha jīmūtās tv LiP_1,54.48c
vāhneye kālarudrākhyo LiP_1,86.128a
vikaṭāya karālāya LiP_1,32.1c
vikaro maṇiśailaś ca LiP_1,49.42a
vikartano vivasvāṃś ca LiP_1,82.42a
vikalpasyāpi suvrata LiP_1,35.22b
vikārasya śivasyājñā- LiP_1,4.51a
vikāraṃ yānti viśvataḥ LiP_1,4.50d
vikārā viśvadevatāḥ LiP_1,4.3b
vikārāste vikāriṣu LiP_1,70.61b
vikāre pratisaṃhṛte LiP_1,70.71d
vikāre 'sminnacetane LiP_1,10.28d
vikāro naiva māyaiṣā LiP_1,87.8c
vikīrya gandhakusumair LiP_1,77.102a
vikukṣirdharmavittamaḥ LiP_1,65.31d
vikṛtaṃ nīlalohitam LiP_1,29.12b
vikṛtaṃ rūpamāsthāya LiP_1,29.2c
vikṛtaṃ rūpamāsthāya LiP_1,29.9a
vikṛtaṃ rūpamāsthāya LiP_1,37.36c
vikṛtaṃ rūpamāsthitaḥ LiP_1,96.1d
vikṛtā malinā api LiP_1,34.27b
vikṛtiś ca vicārataḥ LiP_1,87.8b
vikṛto muñjamekhalī LiP_1,20.60d
vikośaś ca vikeśaś ca LiP_1,24.22a
vikrāntā gaṇanāyikā LiP_1,70.340b
vikretāro dvijottamāḥ LiP_1,40.18d
vikhyātaṃ taddhiraṇmayam LiP_1,49.9d
vikhyātā haihayottamāḥ LiP_1,68.18d
vigṛhītendriyaḥ śuciḥ LiP_1,85.220d
vigrahaṃ devadevasya LiP_1,87.20a
vigrahaḥ sarvabhūtānām LiP_1,70.5c
vigraho jagatāṃ liṅgam LiP_1,3.4c
vighnarūpāṇi tatra vai LiP_1,62.28b
vighnaṃ kariṣye deveśa LiP_1,72.47a
vighnaṃ gaṇeśo 'pyasureśvarāṇāṃ LiP_1,72.65a
vighnānāṃ vyomajaṃ devaṃ LiP_1,58.7c
vighneśaṃ śaṅkaraṃ sraṣṭuṃ LiP_1,104.6c
vighneśena ca yo dhīmān LiP_1,76.59c
vighneśo mātaro durgā LiP_1,85.77a
vighneśvare ca kedāre LiP_1,1.3c
vighneśvaro vighnagaṇaiś ca sārdhaṃ LiP_1,72.65c
vighnair bādhayasi tvāṃ cen LiP_1,105.27c
vicakrāśve ca rajjubhiḥ LiP_1,55.10b
vicaransarvamūrtiṣu LiP_1,88.46b
vicariṣyāma lokeśa LiP_1,71.15c
vicāraṇācca vairāgyaṃ LiP_1,39.68a
vicāraṇā tu nirvedāt LiP_1,40.72c
vicāratastu rudrasya LiP_1,28.17c
vicārataḥ satāṃ duḥkhaṃ LiP_1,86.23a
vicāramugdhe tava garbhamaṇḍalaṃ LiP_1,64.31a
vicāryārthaṃ munerdharmān LiP_1,29.70c
vicāryālokya suvrata LiP_1,28.23b
vicāryaivaṃ tatasteṣāṃ LiP_1,71.72c
vicitrakusumākule LiP_1,51.4b
vicitrakusumojjvalam LiP_1,84.55b
vicitradhvajaśobhitam LiP_1,84.46d
vicitravastrabhūṣaṇair LiP_1,105.12a
vicitrairnṛtyageyaiś ca LiP_1,84.54a
vicitrairviśvatomukhaiḥ LiP_1,71.30b
viceṣṭaś ca lalāpāsau LiP_1,43.15c
viceṣṭitaṃ sarvasurāsureśa LiP_1,72.163b
vijajñe 'tha mahātejās LiP_1,11.8c
vijajñe brahmaṇaḥ prabhoḥ LiP_1,70.186d
vijane jantuvarjite LiP_1,8.82d
vijayaś ca sutejāś ca LiP_1,66.12c
vijayastena sa smṛtaḥ LiP_1,66.13b
vijayaṃ manujo labhet LiP_1,85.223b
vijayaṃ manujo labhet LiP_1,85.225b
vijayā vyajanaṃ gṛhya LiP_1,102.27c
vijayī ca bhaviṣyati LiP_1,36.80d
vijayo jayakālavit LiP_1,98.73b
vijayo nāsti bhūpate LiP_1,36.29b
vijātiśceti ṣaḍime LiP_1,66.62a
vijānāti yadīśvaraḥ LiP_1,8.73d
vijitātmā vidheyātmā LiP_1,98.47a
vijitya viṣṇunā sārdhaṃ LiP_1,100.1a
vijitya viṣṇuṃ samare LiP_1,99.19a
vijitya samare pūrvaṃ LiP_1,101.11c
vijñaptiṃ parameśvaraḥ LiP_1,72.176b
vijñaptiṃ brahmaṇaḥ śrutvā LiP_1,106.8a
vijñātaḥ svena tapasā LiP_1,23.5c
vijñātaḥ svena yogena LiP_1,23.11a
vijñāto 'haṃ tvayā punaḥ LiP_1,23.16b
vijñāto 'haṃ tvayā brahman LiP_1,23.20a
vijñānamaya ucyate LiP_1,86.94b
vijñānamiti viprendrāḥ LiP_1,75.2c
vijñānasyāvicārataḥ LiP_1,6.24b
vijñānaṃ ca prasādataḥ LiP_1,2.30b
vijñānaṃ jñānamucyate LiP_1,10.29b
vijñānaṃ tu suvistaram LiP_1,2.49d
vijñānaṃ sthānasaṃśayaḥ LiP_1,9.5b
vijñānānāṃ sahasrāṇi LiP_1,36.62c
vijñānāni sahasraśaḥ LiP_1,9.60d
vijñānena nivṛttāste LiP_1,70.176a
vijñāpayāmāsa nirīkṣya bhaktyā LiP_1,36.21c
vijñāpitas tathā devaḥ LiP_1,95.58c
vijñāpya tasmai tatsarvaṃ LiP_1,106.5c
vijñāpya mṛgarūpiṇaḥ LiP_1,95.32b
vijñāpya śitikaṇṭhāya LiP_1,80.53c
vijñāpyaivaṃ tadā brahmā LiP_1,102.47a
vijñāyāntargatāṃ mahīm LiP_1,70.122d
vijñeyaś ca parasparam LiP_1,3.25d
vijñeyastasya vai rathaḥ LiP_1,56.1d
vijñeyastāmaso nāma LiP_1,88.70a
vijñeyastu parasparam LiP_1,70.38b
vijñeyastu maheśvaraḥ LiP_1,31.3b
vijñeyaṃ muktidaṃ tvidam LiP_1,86.102b
vijñeyaṃ śravaṇācchrautaṃ LiP_1,10.16c
vijñeyaḥ śvetalohitaḥ LiP_1,11.2d
vijñeyāścāpsarogaṇāḥ LiP_1,52.45b
vijñeyāstārakāḥ sarvās tv LiP_1,61.26a
vijñeyāstu rasātmikāḥ LiP_1,70.45d
vijñeyāḥ paramārthataḥ LiP_1,91.52b
vijñeyāḥ sūryasaṃbhavāḥ LiP_1,59.44b
vijñeyo gatajīvitaḥ LiP_1,91.25d
vijñeyo brahmaṇaḥ smṛtaḥ LiP_1,70.163d
vijñeyo vai bṛhaspatiḥ LiP_1,57.14b
vijñeyo vai bṛhaspatiḥ LiP_1,61.33d
viṭapanicayalīnaṃ nīlakaṇṭhābhirāmaṃ LiP_1,92.19a
viḍvarāhaiś ca cāṇḍālair LiP_1,85.216a
viṇmūtrotsargakāleṣu LiP_1,8.22a
vitalaṃ cātra vikhyātaṃ LiP_1,45.20a
vitalaṃ dānavādyaiś ca LiP_1,45.19a
vitalaṃ vidrumaprabham LiP_1,45.12d
vitānacchatraśobhitam LiP_1,84.53b
vitānadhvajavastrādyair LiP_1,84.47c
vitānadhvajavastrādyair LiP_1,84.49a
vitānopari śobhite LiP_1,8.84b
vittaśāṭhyaṃ na kurvīta LiP_1,85.90a
vittahīnasya viprasya LiP_1,92.177c
vidagdhaḥ sarvavāhanaḥ LiP_1,98.144d
vidantyaparayā na hi LiP_1,86.50d
vidārāṇāṃ viśeṣataḥ LiP_1,8.17b
vidikṣu vividhairdṛḍhaiḥ LiP_1,80.26d
viditaṃ nāsti vedyaṃ ca LiP_1,86.98a
vidito 'bhyudito bahuḥ LiP_1,65.77b
viditvā cāgamaṃ sarvam LiP_1,20.89c
viditvā parameśvarīm LiP_1,13.12b
videheṣu pitā nyasat LiP_1,68.33d
viddhi devavarasya ha LiP_1,20.94d
viddhīme śukasūnavaḥ LiP_1,63.85d
vidyate tatparaṃ śaivaṃ LiP_1,9.51a
vidyate na ca pātakam LiP_1,70.341d
vidyate 'pi ca sarvatra LiP_1,70.25a
vidyātattvāya te namaḥ LiP_1,72.123d
vidyādṛkṣāṇi tattvavit LiP_1,57.16d
vidyādṛkṣāṇi tattvavit LiP_1,61.36b
vidyādehāya vai namaḥ LiP_1,18.1d
vidyādharapuratrayam LiP_1,50.4d
vidyādharaś ca vibudho LiP_1,82.57c
vidyādharāṇāṃ paramaṃ śivena LiP_1,81.56d
vidyādharāṇāṃ viprendrā LiP_1,50.13a
vidyādharāṇāṃ siddhānāṃ LiP_1,49.61c
vidyādharāhīndrasurendramukhyāḥ LiP_1,72.68b
vidyādhipataye namaḥ LiP_1,21.17b
vidyānāṃ prabhave caiva LiP_1,21.17a
vidyānmṛtyumupasthitam LiP_1,91.17d
vidyānmṛtyum upasthitam LiP_1,91.23d
vidyānmṛtyurupasthitaḥ LiP_1,91.15d
vidyāyāḥ sādhanātsādhu- LiP_1,10.8c
vidyārāśiravikramaḥ LiP_1,98.157b
vidyārāśirvidāṃ varaḥ LiP_1,82.57d
vidyārthī labhate vidyāṃ LiP_1,81.54a
vidyārthī labhate vidyāṃ LiP_1,82.114a
vidyālakṣmīviśuddhyarthaṃ LiP_1,85.213c
vidyāvidyā matirdhṛtiḥ LiP_1,16.30b
vidyāvinayasampannaṃ LiP_1,84.42c
vidyāhīnaṃ vratabhraṣṭaṃ LiP_1,89.109c
vidyujjihvaś ca rākṣasaḥ LiP_1,63.64d
vidyutaḥ kāntakaḥ prabhuḥ LiP_1,103.30b
vidyuto 'śanimeghāṃś ca LiP_1,70.248a
vidyuto 'ṣṭābhir eva ca LiP_1,103.13d
vidyutkoṭinibhe sthāne LiP_1,8.99a
vidyutkoṭipratīkāśam LiP_1,72.125a
vidyudguṇasamanvitāḥ LiP_1,54.53b
vidyuddivākaraścobhau LiP_1,55.61c
vidyuddhvanivivarjitāḥ LiP_1,54.51b
vidyunmālī ca daityeśaḥ LiP_1,73.3c
vidyunmālī ca bhagavān LiP_1,101.9c
vidyunmālī tārakākṣaḥ LiP_1,71.9a
vidyunmāleścāyasaṃ vai LiP_1,71.21a
vidyeśo vibudhāśrayaḥ LiP_1,98.74b
vidrumaḥ prathamaḥ prokto LiP_1,53.7c
vidvattamo vītabhayo LiP_1,98.75c
vidvattamo vītabhayo LiP_1,98.83c
vidvadbhir brāhmaṇais tathā LiP_1,85.160b
vidvān kambalabarhiṣaḥ LiP_1,68.30b
vidvānparamadhārmikaḥ LiP_1,68.40b
vidvānputro nalaḥ kila LiP_1,69.34b
vidvānviśvāmareśvaraḥ LiP_1,98.30d
vidvāṃś ca paramardanaḥ LiP_1,65.103b
vidvāṃsaṃ ca sanātanam LiP_1,70.175d
vidvāṃsaṃ romaharṣaṇam LiP_1,1.10b
vidvāṃsau krathakaiśikau LiP_1,68.38d
vidvāṃstrayyāruṇo nṛpaḥ LiP_1,66.2d
vidveṣaṇakaraṃ nṛṇām LiP_1,85.210d
vidveṣaṇārthaṃ juhuyād LiP_1,85.209c
vidhatte vai tadā prabhuḥ LiP_1,40.99b
vidhātā bhūtabhāvanaḥ LiP_1,21.80b
vidhātuśceti duḥkhitaḥ LiP_1,43.12b
vidhānaṃ śaucalakṣaṇam LiP_1,2.17b
vidhikarmacchidaṃ budhaḥ LiP_1,86.49d
vidhinā kiṃ phalaṃ tava LiP_1,30.7b
vidhinā kiṃ mahābāho LiP_1,30.13c
vidhinā caiva kṛtvā tu LiP_1,74.27a
vidhinā parameśvaram LiP_1,79.31d
vidhinā yādṛśī hiṃsā LiP_1,8.20c
vidhinā vāpi bhaktitaḥ LiP_1,79.30b
vidhinā śāstradṛṣṭena LiP_1,90.15a
vidhinaiva dvijottamāḥ LiP_1,85.1d
vidhivad dehaśuddhaye LiP_1,26.34d
vidhivadbrahmayajñaṃ ca LiP_1,26.31a
vidhūpitamabhūjjagat LiP_1,107.20d
vidhūmāṅgārasannibham LiP_1,86.121d
vidhūya sarvapāpāni LiP_1,82.112c
vidherapi maheśvaraḥ LiP_1,28.9d
vidhvāntabhaṅgaṃ mama kartumīśa LiP_1,72.162c
vinatā janayāmāsa LiP_1,63.32c
vinatāśvastathaiva ca LiP_1,65.26d
vinatāśvasya paścimam LiP_1,65.27b
vinayena balena ca LiP_1,96.43b
vinaṣṭabalavikramaḥ LiP_1,96.70b
vinākāśaṃ jagannaiva LiP_1,28.16a
vinā kṛtaṃ yadbhavatātha loke LiP_1,71.112b
vinā kṣmāṃ vāyunā vinā LiP_1,28.16b
vinā taistribhir ātmanaḥ LiP_1,9.38d
vināditaṃ sārasacakravākaiḥ LiP_1,92.14c
vinādhipatyaṃ samatāṃ LiP_1,17.8a
vinā nāsti jagattrayam LiP_1,28.11d
vinā pañcākṣarīṃ kvacit LiP_1,24.136d
vināyakaṃ tathā skandaṃ LiP_1,76.57c
vināyakaṃ nāyakamīśvarāṇām LiP_1,72.50b
vinā yathā hi pitaraṃ LiP_1,28.11a
vinā vṛṣṭyātivṛṣṭiṣu LiP_1,96.126d
vināśakaraṇo mahān LiP_1,98.2d
vināśastvayi kevalaḥ LiP_1,96.37d
vināśāya mamātmaja LiP_1,105.15b
vināśo jagatāṃ bhayam LiP_1,2.22d
vināśotpattivarjitam LiP_1,8.103d
vināśo mama rājendra LiP_1,36.30c
vināśo rākṣasānāṃ ca LiP_1,2.29c
vināśo vai kṣaṇādeva LiP_1,99.20c
vināśo 'sti na te śiva LiP_1,95.57b
vinā saṃdhyāṃśakena tu LiP_1,4.7d
vinighnansarvabhūtāni LiP_1,40.59a
vinindya dakṣaṃ yā devī LiP_1,101.25c
vinindya patidevatāḥ LiP_1,71.84b
vinindya munayaḥ purā LiP_1,28.32b
vinindyaiva sulocanā LiP_1,98.184b
viniyoktuṃ tato 'rhati LiP_1,85.183b
viniyogajamāyuṣyam LiP_1,85.185c
viniyogamajānataḥ LiP_1,85.184b
viniyogamaśeṣataḥ LiP_1,85.24b
viniyogaṃ ca bhūtānāṃ LiP_1,70.255a
viniyogaṃ pravakṣyāmi LiP_1,85.183c
viniyogaḥ sa vijñeya LiP_1,85.185a
vinivṛttirviraktatā LiP_1,10.27b
vinivṛtte tu saṃhāre LiP_1,16.2a
vinihatyāprayatnataḥ LiP_1,100.21b
vinihatyāsurottamān LiP_1,71.113b
vineduruccamīśvarāḥ LiP_1,30.23a
vinedurmunipuṅgavāḥ LiP_1,71.148b
vindante yoginastasmād LiP_1,9.21c
vipakṣabhayakāraṇam LiP_1,96.61d
viparītaṃ tu saṃhṛtiḥ LiP_1,85.62b
viparītā nipeturvai LiP_1,29.21a
viparyayajñānamiti LiP_1,9.7c
viparyayeṇa cauṣadhyaḥ LiP_1,39.44a
viparyayeṇa tāsāṃ tu LiP_1,39.24c
viparyayeṇa bhūtādir LiP_1,70.163a
viparyayeṇa śaktyā ca LiP_1,70.158c
viparyayo na teṣvasti LiP_1,47.14c
vipāko vighnakārakaḥ LiP_1,98.109d
vipāśaḥ pāpanāśanaḥ LiP_1,7.39b
vipāśaḥ śāpanāśanaḥ LiP_1,24.22b
vipāśāya supāśāya LiP_1,18.16c
vipulasyāpi śailasya LiP_1,49.31c
vipulaṃ dhānyaparvatam LiP_1,84.50d
vipulaḥ paścime pārśve LiP_1,49.28a
vipṛthuḥ pṛthureva ca LiP_1,69.30b
vipra eveti viśrutaḥ LiP_1,35.4d
viprakṛṣṭe tvanāgate LiP_1,9.17d
vipracittiḥ pradhāno 'bhūt LiP_1,63.28c
viprayuktastayā pūrvaṃ LiP_1,101.37c
viprayogena devyā vai LiP_1,100.3c
viprāṅganāḥ srastanavāṃśukaṃ vā LiP_1,29.16b
viprāṇāṃ karma doṣeṇa LiP_1,40.5a
viprāṇāṃ nāsti rājendra LiP_1,36.27c
viprāṇāṃ vaśamāgatāḥ LiP_1,29.35b
viprā dhyānaparāyaṇāḥ LiP_1,33.6d
viprāḥ śūdropajīvinaḥ LiP_1,40.12b
viprāḥ sadā dharmaratā viśiṣṭāḥ LiP_1,75.38b
viprāḥ sṛṣṭiriti smṛtā LiP_1,4.52d
viprendrāgnidivaukasām LiP_1,60.6d
vipro 'yaṃ nāyakaścaiva LiP_1,44.16c
vibuddho vibudhaḥ śrīmān LiP_1,82.58a
vibudhāgravaraśreṣṭhaḥ LiP_1,98.120a
vibudhāgryaḥ suraḥ śreṣṭhaḥ LiP_1,65.164a
vibudhaistu niśākare LiP_1,56.12d
vibhaktacāruśikharaṃ LiP_1,51.19c
vibhaktānāṃ caturdiśam LiP_1,61.51d
vibhajasveti cāhādau LiP_1,5.28c
vibhajasveti viśveśaṃ LiP_1,99.12a
vibhajya tanumaṣṭadhā LiP_1,96.110b
vibhajyamānasalilā LiP_1,52.9a
vibhāgamakaroddharaḥ LiP_1,71.52d
vibhāgaṃ manyate 'pi ca LiP_1,70.15b
vibhāgo dharmalakṣaṇaḥ LiP_1,24.140b
vibhāyāṃ viśvadṛg vibhuḥ LiP_1,54.7d
vibhāvasus tathā svāhāṃ LiP_1,5.26c
vibhītakārkakārañja- LiP_1,85.147a
vibhīṣaṇāya bhīṣmāya LiP_1,21.65c
vibhīṣaṇo 'tiśuddhātmā LiP_1,63.66a
vibhunāmā mahātejāḥ LiP_1,24.36a
vibhuraṅgavibhāgena LiP_1,94.31c
vibhurbhoktā hyaṇuḥ pumān LiP_1,87.4d
vibhurmanaḥ kartumiyeṣa cāśu LiP_1,20.29e
vibhuścānugrahaṃ tatra LiP_1,38.11a
vibhuḥ sanatkumāraś ca LiP_1,24.30c
vibhūtayaś ca rudrasya LiP_1,28.20a
vibhūṣṇur bhūtibhūṣaṇaḥ LiP_1,98.88d
vibho rudra mahāmāya LiP_1,22.6a
vibhordivyaṃ vapuḥ śubham LiP_1,74.30b
vibhoryatadhvamākraṣṭuṃ LiP_1,101.27a
vibhorvai sapta dhātavaḥ LiP_1,17.80d
vibhoścārghyaṃ pradāpayet LiP_1,27.31d
vibhoḥ sarvāntareṣu ca LiP_1,7.20b
vibhrājitaṃ tridaśadivyakulairanekaiḥ LiP_1,92.21d
vibhrāntā maithunodbhavāḥ LiP_1,39.25d
vibhrāntāya kṛtāya ca LiP_1,21.50b
vimalasvādupānīyen- LiP_1,51.5a
vimalā ūrdhvaretasaḥ LiP_1,24.62b
vimalāṅgāya te namaḥ LiP_1,72.145d
vimalā dagdhakilbiṣāḥ LiP_1,24.26b
vimalā brahmacāriṇaḥ LiP_1,12.15b
vimalā brahmabhūyiṣṭhā LiP_1,7.53a
vimalā brahmabhūyiṣṭhā LiP_1,24.107a
vimalā brahmavarcasaḥ LiP_1,11.11b
vimalā brahmavarcasaḥ LiP_1,13.20d
vimalā brahmasaṃgatāḥ LiP_1,23.17d
vimalāya viśālāya LiP_1,72.145c
vimalārthārtharūpiṇe LiP_1,72.146b
vimalāsanasaṃsthāya LiP_1,72.146a
vimalā hyūrdhvaretasaḥ LiP_1,24.132d
vimalāḥ śuddhabuddhayaḥ LiP_1,24.82d
vimalāḥ śuddhabuddhayaḥ LiP_1,24.123d
vimalāḥ śuddhayonayaḥ LiP_1,24.29b
vimalo viśvavāhanaḥ LiP_1,98.108b
vimānamādyaṃ parameśvarasya LiP_1,80.43d
vimānamāruhya puraṃ prahartuṃ LiP_1,72.52c
vimānamāruhya yathā mahendraḥ LiP_1,72.75d
vimānaṃ candramaulinaḥ LiP_1,52.24d
vimānaṃ ca suśobhanam LiP_1,92.9d
vimānaṃ tatra śobhanam LiP_1,48.28d
vimānaṃ tatra so 'pi ca LiP_1,48.23b
vimānaṃ vāmataḥ sthitam LiP_1,48.21d
vimānaṃ sarvatobhadraṃ LiP_1,102.23c
vimānāni sahasraśaḥ LiP_1,9.62d
vimānāni sahasraśaḥ LiP_1,49.57d
vimāne ca sthitā divye LiP_1,55.75a
vimāne viśvatomukhe LiP_1,64.93b
vimāneṣu tathārūḍhā LiP_1,44.5c
vimānai ratnabhūṣitaiḥ LiP_1,81.50b
vimānair modate sukhī LiP_1,77.8d
vimānairvividhākāraiḥ LiP_1,80.13c
vimānairviśvato bhadrais LiP_1,100.6a
vimānairviśvatomukhaiḥ LiP_1,71.26b
vimānairviśvatomukhaiḥ LiP_1,77.10b
vimānair vṛṣasaṃyutaiḥ LiP_1,76.20b
vimānairvṛṣasaṃyutaiḥ LiP_1,77.20d
vimānaiś ca vibhūṣitam LiP_1,80.23d
vimānaiḥ sārvakāmikaiḥ LiP_1,76.4b
vimānaiḥ sārvakāmikaiḥ LiP_1,76.5d
vimuktaṃ na mayā yasmān LiP_1,92.45c
vimuktiryacchamucyate LiP_1,6.22d
vimukto muktakeśaś ca LiP_1,65.168c
vimukhyo viguṇatyāgo LiP_1,6.24a
vimokṣaḥ kriyatāṃ ca saḥ LiP_1,72.38b
vimokṣe grahaṇasya tu LiP_1,85.199d
vimocanastu śaraṇo LiP_1,65.83a
viyogaṃ tāvadeva tu LiP_1,72.109d
virakta iti kīrtitaḥ LiP_1,9.53d
viraktaḥ saṃnyasedyatiḥ LiP_1,29.76d
viraktaḥ so 'bhidhīyate LiP_1,86.13d
viraktānāṃ prabuddhānāṃ LiP_1,86.1c
viraktānāṃ mahātmanām LiP_1,86.2d
virajaścācalottamaḥ LiP_1,49.55d
virajā jāyate dvijāḥ LiP_1,90.20b
virajāyāṃ mahaujasaḥ LiP_1,66.61b
virajāś ca vibāhuś ca LiP_1,12.9c
virañciścāsṛjatpunaḥ LiP_1,41.37b
virarājāravindasthaḥ LiP_1,20.32a
virarāmeti saṃstutvā LiP_1,18.39c
virāgo darśanāntare LiP_1,6.23d
virājate purī śubhrā LiP_1,48.14c
virājamasṛjatprabhuḥ LiP_1,5.15d
virājam asṛjad brahmā LiP_1,70.274c
virājetāmubhau loke LiP_1,70.194a
virāmo vidrumacchaviḥ LiP_1,98.61b
viriñca jagatāṃ guro LiP_1,41.51b
viriñciṃ viśvasaṃbhavam LiP_1,17.21b
viriñcocchvāsajāḥ sarve LiP_1,54.49a
viriñcocchvāsavāyunā LiP_1,54.47d
viriñco viṣṭaraśravāḥ LiP_1,98.101d
virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ LiP_1,92.12c
virūpākṣaś ca bhagavān LiP_1,103.27c
virūpākṣaḥ sabhairavaḥ LiP_1,63.20d
virūpākṣāya liṅgāya LiP_1,21.43a
virūpākṣeṇa skandena LiP_1,27.45a
virūpā nīlalohitāḥ LiP_1,70.318b
virūpā malināṃbarāḥ LiP_1,78.20b
virūpā vikṛtāścāpi LiP_1,28.30c
virūpāś ca surūpāś ca LiP_1,29.43c
virūpo vāmano naraḥ LiP_1,65.59b
virocanahiraṇyākṣa- LiP_1,45.17a
virocanaḥ suragaṇo LiP_1,98.74a
vilalāpātiduḥkhārtaḥ LiP_1,43.4a
vilasallocanatrayaḥ LiP_1,96.7d
vilāsabāhyāstāścāpi LiP_1,29.14c
vilūnadarbhāṅkurapuṣpasaṃcayam LiP_1,92.18b
vilokya saṃsthite paścād LiP_1,92.109a
vivarto gahano guruḥ LiP_1,98.74d
vivaśā sā pativratā LiP_1,29.49b
vivasvānaditeḥ putraḥ LiP_1,61.16c
vivasvānaditeḥ putraḥ LiP_1,61.40c
vivasvān daśabhir yāti LiP_1,59.37a
vivasvān śrāvaṇe māsi LiP_1,59.34a
vivasvānsavitā pūṣā LiP_1,63.26a
vivasvāṃścaiva pūṣā ca LiP_1,55.25c
vivādamatiśobhanam LiP_1,19.9b
vivādavaradāya ca LiP_1,18.21b
vivādavyākulāstā vai LiP_1,39.36a
vivādavyākulendriyāḥ LiP_1,40.68b
vivādaśamanāya nau LiP_1,19.9d
vivādaśamanārthaṃ hi LiP_1,17.33c
vivādaṃ kṣubdadhīcayoḥ LiP_1,36.79b
vivādaḥ kṣubdadhīcayoḥ LiP_1,36.78b
vivāde vṛṣṇivigrahaḥ LiP_1,2.48b
vivāsanā srastamahāṃśukā ca LiP_1,29.17b
vivāsā uragaḥ khagaḥ LiP_1,65.88d
vivāhano vārijapatravarṇaḥ LiP_1,72.56b
viviktaḥ śrutisāgaraḥ LiP_1,98.148d
vivikte jantuvarjite LiP_1,91.37d
vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair LiP_1,92.32c
vividhāni bahūnyapi LiP_1,44.30b
vividhānvarān harimukhāttu labdhavān LiP_1,94.19c
vividhābhiḥ samantataḥ LiP_1,71.31b
vividhāyudhapāṇayaḥ LiP_1,100.5d
vividhairāptadakṣiṇaiḥ LiP_1,68.23d
vividhaistālaniḥsvanaiḥ LiP_1,44.7d
vividhaiḥ pūjya śaṅkaram LiP_1,27.23b
vivindātparataścāpi LiP_1,53.15c
vivindo girirucyate LiP_1,53.15b
viviśurmandaraṃ bhītā LiP_1,93.6c
viviśurhṛdayaṃ sarve LiP_1,92.117a
vivṛtyā hyeṣa saṃbhedād LiP_1,88.77c
vivṛddhaṃ giriṇā sārdhaṃ LiP_1,92.150c
vivṛddhaḥ parameṣṭhinaḥ LiP_1,87.15d
viveśa cāṇḍajaṃ taṃ tu LiP_1,37.34c
viveśa divyaṃ bhavanaṃ bhavo 'pi LiP_1,71.134c
viveśa dehe devasya LiP_1,106.10c
viśalyo lokaśalyakṛt LiP_1,98.111b
viśākhakavane sthitāḥ LiP_1,49.67b
viśākhasya ca paścime LiP_1,49.39d
viśākhā cānurādhikā LiP_1,82.79b
viśākhāsu samutpanno LiP_1,61.41a
viśākhe tu guhasya vai LiP_1,50.10d
viśālajaghanā yakṣā LiP_1,80.38c
viśālajaghanāḥ sadyo LiP_1,80.20a
viśālaśākhas tāmroṣṭho hy LiP_1,65.119a
viśālākṣo mṛgavyādhaḥ LiP_1,98.38c
viśiraskamathākarot LiP_1,100.35b
viśiṣṭaṃ guṇavattaram LiP_1,69.71b
viśiṣṭaḥ kāśyapo bhānur LiP_1,98.87a
viśiṣṭān harikeśāṃś ca LiP_1,70.307a
viśiṣṭā balavantaś ca LiP_1,69.66a
viśiṣṭā viśvayoninā LiP_1,58.17d
viśuddhaṃ ca sthiraṃ bhavet LiP_1,9.61d
viśuddhaṃ śivamakṣaram LiP_1,75.18b
viśuddhā brahmavarcasaḥ LiP_1,12.9b
viśuddhā brahmavidyayā LiP_1,89.49d
viśuddhā vidyayā sarve LiP_1,75.16c
viśuddhāḥ kiṃ dvijottamāḥ LiP_1,8.35b
viśuddho 'yaṃ tathā rudraḥ LiP_1,3.10c
viśeṣādrudrabhaktānām LiP_1,36.28a
viśeṣānmaraṇāntike LiP_1,91.76b
viśeṣāścendriyagrāhyā LiP_1,70.49a
viśeṣāstena te smṛtāḥ LiP_1,70.47d
viśeṣebhyo guṇebhyo 'pi LiP_1,70.14c
viśeṣebhyo 'ṇḍam abhavan LiP_1,70.53c
viśeṣo 'pi ca kīrtyate LiP_1,81.19b
viśokaśca vikeśaś ca LiP_1,7.39a
viśokaḥ śokanāśanaḥ LiP_1,98.133d
viśokā vai bhaviṣyatha LiP_1,30.29d
viśokāḥ sattvabahulā LiP_1,39.17c
viśoko viśvabhāvanaḥ LiP_1,12.9d
viśodhya caiva bhūtāni LiP_1,73.11c
viśodhya teṣāṃ devānāṃ LiP_1,80.55a
viśodhya sarvadravyaistu LiP_1,92.172a
viśravāḥ samapadyata LiP_1,63.59b
viśrāmaḥ sarvaśāsanaḥ LiP_1,98.79d
viśruto narta ityuta LiP_1,68.20b
viśvakarmā ca viśvabhuk LiP_1,65.78d
viśvakarmā tathaiva ca LiP_1,60.20b
viśvakarmā dadau teṣāṃ LiP_1,74.1c
viśvakarmā patirvirāṭ LiP_1,65.118d
viśvakarmā vibhajate LiP_1,70.136c
viśvakarmā viśāradaḥ LiP_1,98.57d
viśvakasyārdrako dhīmān LiP_1,65.33c
viśvakaḥ pārthivas tathā LiP_1,65.33b
viśvakṣetraprado bījaṃ LiP_1,65.157c
viśvagandhaṃ viśvamālyaṃ LiP_1,88.37c
viśvagarbhāya te śiva LiP_1,18.39b
viśvagarbho vicakṣaṇaḥ LiP_1,98.116b
viśvagoptā viśvabhartā LiP_1,98.86a
viśvagauḥ śreyasīśvarī LiP_1,16.19d
viśvataḥ pakṣasaṃyutaḥ LiP_1,17.39d
viśvataḥ pādavadanaṃ LiP_1,17.91a
viśvataḥ śirase namaḥ LiP_1,21.37d
viśvato 'kṣikaraṃ śivam LiP_1,17.91b
viśvadīptistrilocanaḥ LiP_1,98.44b
viśvadevaḥ surārihā LiP_1,65.124d
viśvadhātrī tvajākhyā ca LiP_1,3.12c
viśvanandopanandanau LiP_1,11.7b
viśvapādaśirogrīvaṃ LiP_1,88.37a
viśvaprajāṃ sṛjamānāṃ sarūpām LiP_1,16.35b
viśvabhartā niśākaraḥ LiP_1,98.75d
viśvabhogasamanvitam LiP_1,50.13b
viśvamātā mahoṣṭhikā LiP_1,16.4b
viśvamālyāṃbaradharā LiP_1,16.3c
viśvamāvṛtya yogena LiP_1,13.9c
viśvamūrtirabhūddhariḥ LiP_1,36.58b
viśvamūrtiḥ pitāmahaḥ LiP_1,36.5d
viśvamūrte maheśvara LiP_1,36.9d
viśvamūrtestanau tadā LiP_1,36.60b
viśvayajñopavītinī LiP_1,16.3d
viśvarūpa iti khyāto LiP_1,16.1c
viśvarūpa iti smṛtaḥ LiP_1,28.10d
viśvarūpa mahābhāga LiP_1,24.3a
viśvarūpavimardanam LiP_1,2.37b
viśvarūpastvasau mataḥ LiP_1,16.24d
viśvarūpaṃ tadāha mām LiP_1,10.46b
viśvarūpaṃ mahāmuniḥ LiP_1,36.61d
viśvarūpaṃ maheśvara LiP_1,24.2b
viśvarūpaṃ virūpākṣaṃ LiP_1,71.108c
viśvarūpaḥ svayaṃśreṣṭho LiP_1,65.65a
viśvarūpā kathaṃ smṛtā LiP_1,16.21d
viśvarūpā ca saṃvṛttā LiP_1,23.23c
viśvarūpā tathā ceyaṃ LiP_1,23.25c
viśvarūpān svarūpiṇaḥ LiP_1,70.307d
viśvarūpāya te namaḥ LiP_1,32.2b
viśvarūpā sarasvatī LiP_1,16.3b
viśvarūpo bhaviṣyati LiP_1,23.45b
viśvarūpo virūpākṣo LiP_1,98.33c
viśvavyacāstu yaḥ paścāc LiP_1,60.23c
viśvavyacāḥ punaścādyaḥ LiP_1,60.20c
viśvasaṃhārakārakaḥ LiP_1,96.1b
viśvasya jagataḥ pitā LiP_1,82.86d
viśvasya prabhavaṃ harim LiP_1,46.12b
viśvasya prabhavodbhavam LiP_1,17.24d
viśvasyāyatanaṃ mahat LiP_1,86.62d
viśvasyaiva hi te śuddhā LiP_1,89.48c
viśvahartā nivāritaḥ LiP_1,98.83d
viśvaṃ cedaṃ punarjagat LiP_1,60.26b
viśvaṃ tasyāḥ samucchritam LiP_1,3.12b
viśvaṃ bhūtaṃ tathā jātaṃ LiP_1,87.23a
viśvākhyaṃ viśvatomukham LiP_1,88.36d
viśvācī cātiśobhanā LiP_1,55.56d
viśvācī corvaśī tathā LiP_1,55.33b
viśvātmānamacintayat LiP_1,17.57b
viśvātmānamajo vibhuḥ LiP_1,99.12b
viśvātmānaṃ mahāmune LiP_1,41.28d
viśvātmānaṃ vidhātāraṃ LiP_1,17.21c
viśvātmānaṃ hi sarvaṃ tvāṃ LiP_1,23.50a
viśvātmā nirmame svayam LiP_1,39.50d
viśvātmāno bhavātmajāḥ LiP_1,6.16b
viśvātmā parameśvaraḥ LiP_1,37.37b
viśvātmā hṛdayodbhavaḥ LiP_1,19.3b
viśvādhāro maheśvaraḥ LiP_1,71.51d
viśvādhikaś ca viśvātmā LiP_1,28.10c
viśvādhikaḥ svatantraś ca LiP_1,96.33a
viśvādhiko 'sau bhagavān LiP_1,99.9c
viśvāmareśvaro vandyo LiP_1,71.51c
viśvāmitra ṛṣistriṣṭup LiP_1,85.51a
viśvāmitrastathaiva ca LiP_1,33.20d
viśvāmitrastathaiva ca LiP_1,55.63b
viśvāmitrasya kaṇvasya LiP_1,69.85a
viśvāmitraṃ tato dṛṣṭvā LiP_1,62.11c
viśvāmitraṃ mahāyaśāḥ LiP_1,62.21d
viśvāmitreṇa coditaḥ LiP_1,64.3d
viśvāmitro dvijottamaḥ LiP_1,98.99d
viśvāmitro mahātejā LiP_1,66.8c
viśvāya viśvarūpāya LiP_1,21.37c
viśvāyuścaiva vīryavān LiP_1,66.58b
viśvāvasuranuttamaḥ LiP_1,55.30b
viśvāvasūgrasenau ca LiP_1,55.53c
viśvāvāsaḥ prabhākaraḥ LiP_1,98.91d
viśvāṃbaradharaṃ prabhum LiP_1,88.37d
viśvedevās tathā rudrā LiP_1,42.22c
viśvedevās tathā raupyaṃ LiP_1,74.3a
viśvedevāstu viśvāyāḥ LiP_1,63.16a
viśveśaśceti sa smṛtaḥ LiP_1,70.12d
viśveśaṃ viśvarūpiṇam LiP_1,88.37b
viśveśānaṃ tamīśvaram LiP_1,96.74d
viśveśo gaṇapūjitaḥ LiP_1,82.7d
viśveśo vimalaḥ śivaḥ LiP_1,53.10b
viśveśo vimalodayaḥ LiP_1,98.90d
viśveśvara mahādeva LiP_1,31.36a
viśveśvarastu viśvātmā LiP_1,41.12c
viśvoṣṇīṣā viśvagandhā LiP_1,16.4a
viṣagrahakṣayakaraṃ LiP_1,96.120c
viṣagrahaviḍambādīn LiP_1,89.36c
viṣamapyamṛtaṃ bhavet LiP_1,85.195b
viṣamaś ca tadā bāhyo LiP_1,72.21a
viṣamākṣaḥ kalādhyakṣo LiP_1,98.139a
viṣayāṇāṃ ca pañcānāṃ LiP_1,85.222a
viṣayāṇāṃ vicārataḥ LiP_1,8.24b
viṣayān viṣavat tyaktvā LiP_1,77.22a
viṣayānviṣavaddhyātvā LiP_1,8.76c
viṣayāsaktacitto 'pi LiP_1,92.63a
viṣayeṣu ca yogyatā LiP_1,9.2d
viṣayeṣu bhayeṣu ca LiP_1,9.53b
viṣayeṣu vicārya ca LiP_1,10.24d
viṣayeṣu vicitreṣu LiP_1,9.12a
viṣayeṣu samāsena LiP_1,8.42a
viṣayairna ca yujyate LiP_1,88.27b
viṣaṃ vakṣye sudāruṇam LiP_1,86.8b
viṣaṃ vai viśvakarmaṇā LiP_1,86.4b
viṣaṃ sthāvarajaṅgamam LiP_1,82.55d
viṣādamagaman sarve LiP_1,72.36c
viṣādo mada eva ca LiP_1,32.9b
viṣādo viṣadaścaiva LiP_1,103.30a
viṣuvatsu samodayau LiP_1,57.26d
viṣuve caiva sampūjya LiP_1,77.64c
viṣuveṣvayaneṣu ca LiP_1,92.125b
viṣeṇa rudhirābhyakto LiP_1,85.210c
viṣkambhaḥ savituḥ smṛtaḥ LiP_1,57.10b
viṣkambhānmaṇḍalāccaiva LiP_1,57.13c
viṣkaṃbhaḥ savituḥ smṛtaḥ LiP_1,61.28b
viṣkaṃbhānmaṇḍalāccaiva LiP_1,61.33a
viṣṭambho 'ṣṭābhir eveha LiP_1,103.17a
viṣṭiṃ caiva yathākramam LiP_1,65.5d
viṣṭhāṃ kāṣṭhaṃ ca nirdahet LiP_1,85.172d
viṣṇave nīlalohitaḥ LiP_1,98.178b
viṣṇave brahmaṇe namaḥ LiP_1,95.37b
viṣṇukandharapātanaḥ LiP_1,98.125d
viṣṇukramāstrayastvete LiP_1,91.51c
viṣṇukṣetrāya bhānave LiP_1,96.81d
viṣṇutvaṃ kālarudratvaṃ LiP_1,2.7c
viṣṇunā ca kathaṃ dattā LiP_1,99.2c
viṣṇunā ca bhavaṃ devaṃ LiP_1,72.121c
viṣṇunā ca mayā prabho LiP_1,72.108d
viṣṇunā ca mahātmanā LiP_1,73.19d
viṣṇunā ca samanvitāḥ LiP_1,36.73d
viṣṇunā caiva śailajam LiP_1,92.158d
viṣṇunā jiṣṇunā sākṣād LiP_1,81.42a
viṣṇunā tatpadaṃ śubham LiP_1,16.25d
viṣṇunā nāvagamyate LiP_1,9.51b
viṣṇunā payasāṃ nidhau LiP_1,10.49b
viṣṇunā paribhāṣitam LiP_1,18.42b
viṣṇunā pūjitaṃ sadā LiP_1,74.2b
viṣṇunā prabhaviṣṇunā LiP_1,20.7b
viṣṇunā prabhaviṣṇunā LiP_1,101.22b
viṣṇunā yatpratiṣṭhitam LiP_1,92.149b
viṣṇunā yodhito yuddhe LiP_1,101.21c
viṣṇunā lokapālāṃś ca LiP_1,99.19c
viṣṇunā viśvayoninā LiP_1,71.94b
viṣṇunā sūdito viṣṇur LiP_1,94.1c
viṣṇunā sthāpitaḥ punaḥ LiP_1,92.73b
viṣṇunā hi surairvāpi LiP_1,36.70c
viṣṇunotpāditairbhūtair LiP_1,71.5a
viṣṇubhaktaḥ pratāpavān LiP_1,66.50b
viṣṇumacyutamīśānaṃ LiP_1,17.24c
viṣṇumāyānirasanaṃ LiP_1,96.122a
viṣṇumāyāntakāriṇe LiP_1,96.83d
viṣṇumāyāvinirmitam LiP_1,71.92b
viṣṇumāha jagannāthaṃ LiP_1,36.61a
viṣṇumudyamya vā prabhum LiP_1,107.16b
viṣṇurgrahapatiḥ kṛṣṇaḥ LiP_1,98.97a
viṣṇurnānāvidhāśrayān LiP_1,20.23b
viṣṇurbrahmāṇamabravīt LiP_1,20.62d
viṣṇurbhavamidaṃ vacaḥ LiP_1,22.9d
viṣṇurlokapitāmahaḥ LiP_1,24.125b
viṣṇurvāpi divākaraḥ LiP_1,92.60d
viṣṇurviśvagataḥ prabhuḥ LiP_1,3.29b
viṣṇurviśveśvaro bhavān LiP_1,36.5b
viṣṇur vṛṣṇikulodvahaḥ LiP_1,68.21d
viṣṇulokamatikramya LiP_1,11.11c
viṣṇulokastataḥ param LiP_1,23.31d
viṣṇulokaṃ sa gacchati LiP_1,36.20b
viṣṇulokaṃ sa gacchati LiP_1,108.19d
viṣṇulokaḥ smṛtaṃ sthānaṃ LiP_1,23.35a
viṣṇuloke mahīyate LiP_1,76.15d
viṣṇuloke mahīyate LiP_1,95.31b
viṣṇuvāhana eva ca LiP_1,82.63d
viṣṇuvṛddhaḥ sutastasya LiP_1,65.42c
viṣṇuvṛddhā yataḥ smṛtāḥ LiP_1,65.42d
viṣṇuś ca mahataḥ paraḥ LiP_1,70.81b
viṣṇustapati medinīm LiP_1,59.38d
viṣṇustribhuvaneśvaraḥ LiP_1,74.19d
viṣṇuhuṅkāramārgaṇaiḥ LiP_1,66.18d
viṣṇuṃ gāyatriyā yajet LiP_1,79.35b
viṣṇuṃ ca jitavān asau LiP_1,101.11d
viṣṇuṃ māyāvināṃ caiva LiP_1,58.8c
viṣṇuṃ varāharūpeṇa LiP_1,76.61c
viṣṇuṃ viśvaharaṃ gurum LiP_1,97.5b
viṣṇuḥ paramavīryavān LiP_1,29.26b
viṣṇuḥ punarathābravīt LiP_1,20.15b
viṣṇuḥ prasādito yajñaḥ LiP_1,65.79c
viṣṇuḥ sarvajagatpatiḥ LiP_1,44.36d
viṣṇuḥ sarvapraveśanāt LiP_1,70.97d
viṣṇuḥ sākṣājjanārdanaḥ LiP_1,102.17d
viṣṇo jiṣṇo janārdana LiP_1,98.8b
viṣṇo tavāsanaṃ divyam LiP_1,36.13a
viṣṇorājñāṃ puraskṛtya LiP_1,62.40a
viṣṇorauttānapādena LiP_1,54.31a
viṣṇornārāyaṇasya ca LiP_1,49.45b
viṣṇornidrā mahāmāyā LiP_1,82.107c
viṣṇorbhagavataścāpi LiP_1,16.32c
viṣṇor māyābalaṃ caiva LiP_1,71.118a
viṣṇoryogabalāttasya LiP_1,100.25a
viṣṇorvarāyudhāvāptis LiP_1,2.52a
viṣṇorviśvagurormūrtir LiP_1,49.65c
viṣṇo viśvajagatpate LiP_1,36.24b
viṣṇoścakraṃ tu yadghoraṃ LiP_1,65.15c
viṣṇoścakraṃ sudarśanam LiP_1,36.47b
viṣṇoś ca śaṅkhaṃ cakraṃ ca LiP_1,84.59c
viṣṇoścaiva kalevaram LiP_1,94.30d
viṣṇoścaiva mahātmanaḥ LiP_1,100.44d
viṣṇostasyājñayā prabhoḥ LiP_1,71.90b
viṣṇostvāsīt surottamāḥ LiP_1,17.6b
viṣṇoḥ kalevaraṃ caiva LiP_1,76.43c
viṣṇoḥ pitāmahasyāpi LiP_1,35.22c
viṣṇoḥ sāhāyyamavyayāḥ LiP_1,36.52b
viṣvaksenacchalādbhavān LiP_1,96.48d
visargāyitameva ca LiP_1,86.77b
visaṃjñaḥ puruṣottamaḥ LiP_1,100.28b
visṛjya saptakaṃ cādau LiP_1,6.3a
vistarācchakyate nahi LiP_1,103.73d
vistarānugrahaḥ sargaḥ LiP_1,70.169a
vistareṇa mayā vaktuṃ LiP_1,92.4a
vistareṇa yathānyāyaṃ LiP_1,92.2c
vistareṇānukīrtyate LiP_1,2.55d
vistāraḥ śaśinaḥ smṛtaḥ LiP_1,57.11b
vistāraḥ śaśinaḥ smṛtaḥ LiP_1,61.29b
vistārāt triguṇaś cāsya LiP_1,48.3c
vistārātsarvayatnena LiP_1,86.2c
vistārānmaṇḍalācca vai LiP_1,61.35d
vistārānmaṇḍalāccaiva LiP_1,48.35a
vistārānmaṇḍalāccaiva LiP_1,53.28a
vistārānmaṇḍalāccaiva LiP_1,57.15a
vistārānmaṇḍalāccaiva LiP_1,61.34c
vistārānmaṇḍalādapi LiP_1,57.16b
vistārān mūlato gireḥ LiP_1,48.7b
vistārāyāmataḥ samam LiP_1,71.20b
vistārāyāmataḥ smṛtaḥ LiP_1,55.4b
vistāro lavaṇaḥ kūpaḥ LiP_1,65.149c
vistīrṇapariṇāhaś ca LiP_1,21.75a
vistīrṇaṃ maṇḍalaṃ kṛtvā LiP_1,57.29a
vistīrṇo 'sau samantataḥ LiP_1,53.27d
vistṛtaḥ ṣoḍaśaiva tu LiP_1,48.2d
vistṛtāya matāya ca LiP_1,21.40d
vismayotphullanayanā LiP_1,96.116c
vismayotphullalocanaḥ LiP_1,20.13b
vismṛtaṃ kiṃ tadaṃśena LiP_1,96.47c
vismṛteha vilāsini LiP_1,10.43b
vismṛto 'si jagannāthaṃ LiP_1,17.23c
visrastavastrābharaṇā viceṣṭāḥ LiP_1,29.13b
visrastāṃśukamūrdhajāḥ LiP_1,29.21b
visvarastu mahān prajño LiP_1,8.68a
visvaro visvarībhāvo LiP_1,8.70a
vihagaś ca yathoragam LiP_1,96.73b
vihaṅgamaiś cānukalapraṇādibhiḥ LiP_1,92.14b
vihasyovāca sāvajñaṃ LiP_1,96.36c
vihitākaraṇāccaiva LiP_1,86.41a
vihitāni svayaṃbhuvā LiP_1,70.287b
vihitāvihitaṃ nāsti LiP_1,78.15c
viṃśatiś ca sahasrāṇi LiP_1,4.29a
viṃśatiś ca sahasrāṇi LiP_1,4.32a
viṃśatiś ca sahasrāṇi LiP_1,4.35a
viṃśatsapta ca somāya LiP_1,63.12c
vīkṣaṇena puratrayam LiP_1,72.112d
vīṇājñaḥ kinnaraścaiva LiP_1,82.56a
vīṇābhiḥ sumadhuragītanṛttakaṇṭham LiP_1,92.25d
vīṇāveṇunināditam LiP_1,80.17b
vīṇī ca paṇavī tālī LiP_1,65.84a
vītadoṣo 'kṣayaguṇo LiP_1,98.126a
vītarāgo vinītātmā LiP_1,98.58a
vītihotrasutaścāpi LiP_1,68.20a
vītihotrāś ca haryātā LiP_1,68.17a
vītihotro 'bhavannṛpaḥ LiP_1,68.13d
vīthyāśrayāṇi carati LiP_1,56.1a
vīracūḍāmaṇirvettā LiP_1,98.77c
vīrabhadra tvayā dṛśā LiP_1,96.99b
vīrabhadra mamājñayā LiP_1,96.15b
vīrabhadraścatuḥṣaṣṭyā LiP_1,103.25c
vīrabhadrasamanvitām LiP_1,76.59b
vīrabhadrasya tadrūpaṃ LiP_1,96.62c
vīrabhadraṃ mahābalam LiP_1,96.3d
vīrabhadraḥ kṣaṇāttataḥ LiP_1,96.98d
vīrabhadraḥ pratāpavān LiP_1,100.18b
vīrabhadraḥ pratāpavān LiP_1,100.38d
vīrabhadraḥ samādhāya LiP_1,100.35a
vīrabhadro 'pi bhagavān LiP_1,96.11a
vīrabhadro mahātejā LiP_1,82.98a
vīrabhadro mahātejāḥ LiP_1,100.15c
vīrabhadro mahābalaḥ LiP_1,96.114b
vīrabhadro mahābalaḥ LiP_1,100.19d
vīrabhadro raṇe bhadro LiP_1,72.61a
vīrabhadro haro harim LiP_1,96.16d
vīrarāmātirāmāya LiP_1,18.34c
vīraśaktivijṛmbhitaḥ LiP_1,96.11b
vīrasenasutaścānyo LiP_1,66.25a
vīrahā gurughātī ca LiP_1,15.27c
vīrahā brahmahā bhavet LiP_1,82.118d
vīrahā bhrūṇahā tathā LiP_1,65.174b
vīrahā lakṣamātreṇa LiP_1,15.8c
vīrahā vīrabhṛd virāṭ LiP_1,98.77b
vīraḥ kambalabarhistu LiP_1,68.29c
vīraḥ putraśatāgrajaḥ LiP_1,47.20d
vīrā adhyavasāyinaḥ LiP_1,12.10b
vīrāṇāṃ vīrabhadraṃ ca LiP_1,58.6a
vīrān kavacino raṇe LiP_1,68.30d
vīrāya vīrabhadrāya LiP_1,96.78c
vīrāsano niśārdhaṃ ca LiP_1,83.32c
vīreśvaro vīrabhadro LiP_1,98.77a
vīro viśvādhikaḥ prabhuḥ LiP_1,96.57d
vīryavān kāryakovidaḥ LiP_1,98.151d
vṛkṣagulmāś ca jajñire LiP_1,39.40d
vṛkṣagulmauṣadhīścaiva LiP_1,39.43c
vṛkṣajātyauṣadhāni ca LiP_1,39.41b
vṛkṣamūlāśrito divā LiP_1,83.41b
vṛkṣavāṃścācalottamaḥ LiP_1,49.42b
vṛkṣaḥ śrīmālakarmā ca LiP_1,65.85c
vṛkṣāṇāṃ caiva cāśvatthaṃ LiP_1,58.10a
vṛkṣāṇāṃ prabhave namaḥ LiP_1,21.10d
vṛkṣāste gṛhasaṃjñitāḥ LiP_1,39.22b
vṛkṣāste gṛhasaṃjñitāḥ LiP_1,39.25b
vṛkṣāste gṛhasaṃjñitāḥ LiP_1,39.26d
vṛkṣāṃstānparyagṛhṇanti LiP_1,39.30a
vṛkṣāḥ puṣpādipatrādyair LiP_1,79.23a
vṛjinīvānmahāyaśāḥ LiP_1,68.22b
vṛtastu janamejayaḥ LiP_1,69.26d
vṛtaṃ śiṣyapraśiṣyaiś ca LiP_1,76.39a
vṛto nandādibhir nityaṃ LiP_1,82.87a
vṛttakumbhanibhaḥ smṛtaḥ LiP_1,59.22b
vṛttakuṃbhanibhe śubhe LiP_1,61.6d
vṛttavalgitagarjitaiḥ LiP_1,51.17d
vṛttaṃ bhasitanirmitam LiP_1,71.126b
vṛttaṃ sudarśanaṃ yogyam LiP_1,31.8c
vṛttākṛtiparīṇāhaś LiP_1,49.19c
vṛttāntaṃ rudragauravam LiP_1,2.16b
vṛttibhiścānurūpābhis LiP_1,29.72a
vṛttirasyopajāyate LiP_1,89.14d
vṛttir vai dvāpare smṛtā LiP_1,39.69b
vṛttirvai sādhaneṣu ca LiP_1,9.6d
vṛttiḥ sākṣādrasollasā LiP_1,39.14d
vṛttena vṛttinā vṛttaṃ LiP_1,39.50c
vṛttyarthaṃ vā prakurvīta LiP_1,77.26c
vṛttyā putraviśiṣṭatā LiP_1,2.33b
vṛttyupāyamacintayan LiP_1,39.35b
vṛtrārerdarśanaṃ tathā LiP_1,2.12d
vṛtrendrayormahāyuddhaṃ LiP_1,2.37a
vṛthākṛtaṃ yato viprā LiP_1,29.41c
vṛthārūpaiḥ samāvṛtāḥ LiP_1,40.27d
vṛddhaśarmā pratāpavān LiP_1,66.31b
vṛddhānāṃ kramavarttinām LiP_1,89.33b
vṛddhānbuddhimataścaiva LiP_1,70.312c
vṛddhāścālolupāścaiva LiP_1,10.14c
vṛddhikṣayau vai pakṣādau LiP_1,56.18a
vṛddhirjñeyā parasparam LiP_1,53.29d
vṛddhisaṃhārakāraṇam LiP_1,17.87d
vṛddho vā mucyate jantuḥ LiP_1,87.17a
vṛddhyarthaṃ jagatāṃ śivaḥ LiP_1,41.11d
vṛddhyarthaṃ bhagavānbrahmā LiP_1,41.7c
vṛndaśastaṃ samāvṛtya LiP_1,72.83a
vṛndaṃ kāmalakaṃ yathā LiP_1,71.126d
vṛndaṃ jalamucāṃ caiva LiP_1,54.32c
vṛndaṃ rudragaṇasya ca LiP_1,80.36b
vṛṣako vṛṣaketuś ca LiP_1,65.112a
vṛṣaṇo mṛdur avyayaḥ LiP_1,65.93d
vṛṣadevopadevā ca LiP_1,69.40c
vṛṣadhvaja iti smṛtaḥ LiP_1,92.70b
vṛṣadhvaniriti khyātā LiP_1,43.41a
vṛṣapṛṣṭhe rarāja saḥ LiP_1,71.152d
vṛṣapṛṣṭhe vṛṣadhvajaḥ LiP_1,71.144d
vṛṣaprabhṛtayaścānye LiP_1,68.14a
vṛṣabhadhvajamīśvaram LiP_1,76.23d
vṛṣabhaṃ nīlavarṇābham LiP_1,83.45a
vṛṣabhāya kakudmine LiP_1,21.25d
vṛṣabhendraṃ samāruhya LiP_1,72.61c
vṛṣabho haṃsaparvataḥ LiP_1,49.54b
vṛṣamāruhya suśvetaṃ LiP_1,71.143a
vṛṣaṃ pūrṇāṅgamuttamam LiP_1,84.24d
vṛṣaḥ kṛṣṇastathaiva ca LiP_1,68.18b
vṛṣaḥ paramaharṣitaḥ LiP_1,43.40b
vṛṣāṅko vṛṣavardhanaḥ LiP_1,98.139b
vṛṣāṅko vṛṣavāhanaḥ LiP_1,98.34b
vṛṣārūḍhaṃ tu yaḥ kuryāt LiP_1,76.17a
vṛṣārūḍhāya sarvasya LiP_1,18.34a
vṛṣendrarūpī cotthāpya LiP_1,72.31a
vṛṣendraś ca mahātejā LiP_1,42.24c
vṛṣendraś ca sito nāgaḥ LiP_1,44.42c
vṛṣendro viśvadhṛg devo LiP_1,82.86c
vṛṣairyayuste gaṇarājamukhyāḥ LiP_1,72.71d
vṛṣotsargaṃ viśeṣataḥ LiP_1,81.47b
vṛṣo vaṃśakarasteṣāṃ LiP_1,68.14c
vṛṣṭayaḥ kathitā hyadya LiP_1,54.61a
vṛṣṭighnāya namaścaiva LiP_1,21.43c
vṛṣṭirnānābhavaddvijāḥ LiP_1,54.66b
vṛṣṭiśeṣaṃ dvijāḥ param LiP_1,54.60b
vṛṣṭistāsāṃ nikāmataḥ LiP_1,39.37b
vṛṣṭiṃ saṃharate punaḥ LiP_1,54.67d
vṛṣṭīnāṃ viśvadṛg vibhuḥ LiP_1,54.62b
vṛṣṭyā tuṣṭastadā reje LiP_1,71.150c
vṛṣṇayaścaiva kṛṣṇena LiP_1,29.33c
vṛṣṇibhārye babhūvatuḥ LiP_1,69.10b
vṛṣṇistasya tu vaṃśabhāk LiP_1,68.15b
vṛṣṇiṃ ca yadunandanam LiP_1,69.2b
vṛṣṇīnāmapi suvrataḥ LiP_1,69.91b
vṛṣṇestu vṛṣṇayaḥ sarve LiP_1,68.15c
vṛṣṇeḥ śūrastato 'bhavat LiP_1,69.33b
vṛṣṇyandhakavināśāya LiP_1,2.47a
vegaḥ saṃvatsarastasya LiP_1,72.7c
vegena mahatākāśe LiP_1,20.63c
veṇumāṃś ca sameghaś ca LiP_1,49.43a
veṇusaudhe mahāśaile LiP_1,50.4c
vetālā rākṣasā ghorāḥ LiP_1,62.23c
vetti lokaprabhuṃ vibhum LiP_1,20.67b
vettumanyairna śakyate LiP_1,9.50d
vetrāṇāṃ vastravanmatam LiP_1,89.56d
vetsyanti tapasā yuktā LiP_1,23.17c
vetsyase māṃ prasaṃkhyātaṃ LiP_1,12.8a
vedakāraḥ sūtrakāro LiP_1,65.103a
vedagarbhāya garbhāya LiP_1,18.39a
vedajñā brāhmaṇā viduḥ LiP_1,96.106b
vedanā tūpapāditā LiP_1,9.19d
vedanāyāḥ sutaścāpi LiP_1,70.301c
vedanārtasya dehinaḥ LiP_1,88.72d
vedanā ṣaṣṭhikā smṛtā LiP_1,9.15d
vedane parameśvaraḥ LiP_1,96.102b
vedabāhyavratācārāḥ LiP_1,78.21a
vedamantrapradhānāya LiP_1,31.41a
vedavikrayiṇaścānye LiP_1,40.40a
vedavidbhir hi vedāntais tv LiP_1,27.50c
vedavedāṅgapāragān LiP_1,83.42d
vedavedāṅgapāragān LiP_1,103.67d
vedavedyāya te namaḥ LiP_1,71.156d
vedaśabdebhya evādau LiP_1,70.259a
vedaśabdebhya eveśaṃ LiP_1,17.57a
vedaśākhāpraṇayanaṃ LiP_1,39.55a
vedaśāstra namo 'stu te LiP_1,18.37b
vedaśāstrārthatattvajñaḥ LiP_1,82.92a
vedaśāstrārthatattvajño LiP_1,98.60c
vedaśīrṣaś ca gokarṇo LiP_1,7.34a
vedaśīrṣaś ca parvataḥ LiP_1,24.69b
vedasaṃsthāpravartakaḥ LiP_1,92.59d
vedasāramanuttamam LiP_1,27.17d
vedasāraṃ vimuktidam LiP_1,85.29b
vedaḥ sa triguṇātītaḥ LiP_1,85.32c
vedaḥ sarvārthasādhakaḥ LiP_1,86.52b
vedāṅgo vedavinmuniḥ LiP_1,98.66d
vedātmarūpāya bhavāya tubhyam LiP_1,72.160c
vedādhyayanaśālābhir LiP_1,71.31a
vedānāṃ ca purāṇānāṃ LiP_1,7.14a
vedānāṃ pataye caiva LiP_1,71.156c
vedānāṃ prabhave caiva LiP_1,21.6a
vedāntavedyāya sunirmalāya LiP_1,72.160a
vedāntasārasaṃdohaḥ LiP_1,98.31a
vedā mantrās tathā yajñāḥ LiP_1,103.9c
vedārthavidbhiḥ satataṃ stutāya LiP_1,72.160b
vedārthena ca saṃyutam LiP_1,64.122b
vedāś ca pitaraḥ sarve LiP_1,26.22a
vedāś ca mūrtimantaste LiP_1,103.52c
vedāstasya hayāḥ smṛtāḥ LiP_1,72.13b
vedāḥ kaliyuge 'khilāḥ LiP_1,40.38d
vedāḥ sarve dadhimayaṃ LiP_1,74.11a
vedikā dviguṇā tasya LiP_1,31.13c
vedikāyāś ca vistāraṃ LiP_1,31.15c
veditavyaṃ vijānatā LiP_1,86.73b
vedimadhye tathā dvijāḥ LiP_1,31.17d
vede śivāgame vāpi LiP_1,85.35c
vedoktaṃ havyavāhanaḥ LiP_1,21.85d
vedoktaḥ kathyate dvijaiḥ LiP_1,92.143b
vedopaniṣadas tathā LiP_1,91.67b
vedo vyāsaiścaturdhā tu LiP_1,39.56c
vedyardhaṃ cottaraṃ smṛtam LiP_1,49.12b
vedyardhe dakṣiṇe trīṇi LiP_1,49.12c
vedyā tasminyugakṣaye LiP_1,40.23b
vedyā lakṣaṇasaṃyutā LiP_1,31.14b
vedyo vedārthavidgoptā LiP_1,98.152a
vedhā dhātā vidhātā ca LiP_1,98.136a
veṣṭitaḥ sarvagātraiś ca LiP_1,88.57c
veṣṭito vīravanditaḥ LiP_1,96.7b
vaikārikastṛtīyastu LiP_1,70.164c
vaikārikaḥ sa sargastu LiP_1,70.39a
vaikārikaḥ sāttviko vai LiP_1,3.26a
vaikārikādahaṅkārāt LiP_1,70.38c
vaikuṇṭha śaure sarvajña LiP_1,36.11c
vaikuṇṭhe garuḍaḥ śrīmān LiP_1,50.5a
vaikuṇṭhena viśuddhena LiP_1,16.26a
vaikuṇṭho viśvasaṃbhavaḥ LiP_1,20.19d
vaikṛtāś ca nava smṛtāḥ LiP_1,70.170b
vaikṛto navamaḥ smṛtaḥ LiP_1,70.160b
vaikhānasānāṃ viprāṇāṃ LiP_1,89.78c
vaijayantībhir aṃśukaiḥ LiP_1,77.85d
vaiḍūryanirmitaṃ liṅgaṃ LiP_1,81.22a
vaiḍūryamaṇisampannaṃ LiP_1,51.26c
vaiṇavī paṇavī kālaḥ LiP_1,65.82a
vaitṛṣṇyaṃ puruṣe khyātaṃ LiP_1,9.54a
vaitṛṣṇyaṃ yatra gaurvrajet LiP_1,89.67b
vaidyutaṃ pāvakodbhavam LiP_1,54.45b
vaidyutaḥ pāvakaḥ smṛtaḥ LiP_1,6.1d
vaidyutāśanimeghānāṃ LiP_1,21.8c
vaidyutāḥ śītaśasyadāḥ LiP_1,54.57b
vaidyuto jāṭharaḥ sauro LiP_1,59.11c
vaidyuto 'bjastu vijñeyas LiP_1,59.11a
vaidyuto mānasaścaiva LiP_1,46.39a
vaidyuto vaidyutasyāpi LiP_1,46.40c
vainateyaḥ prabhañjanaḥ LiP_1,82.63b
vaināyakādibhiścaiva LiP_1,45.18a
vainyena pṛthunā bhūmeḥ LiP_1,2.45a
vaibhītasamidhāṣṭakam LiP_1,85.209d
vaibhrājaṃ paścime vidyād LiP_1,49.36a
vaibhrājaḥ saptamaḥ smṛtaḥ LiP_1,53.4b
vaimānikānāmapyevaṃ LiP_1,86.44a
vaimānikāstathānye ca LiP_1,45.3c
vaimānikāḥ sthāvarajaṅgamāś ca LiP_1,53.54d
vaimānike gate sarge LiP_1,17.6c
vairambhaś ca tathā mukhyo hy LiP_1,86.83a
vairāgyamapavargaś ca LiP_1,9.66c
vairāgyasthaṃ viraktasya LiP_1,6.22c
vairāgyaṃ ca dadau prabhuḥ LiP_1,13.15d
vairāgyaṃ caiva sarvaśaḥ LiP_1,34.15b
vairāgyaṃ brahmaṇo vakṣye LiP_1,41.15a
vairāgyājjāyate puṃso LiP_1,6.23c
vairāgyātparamaṃ jñānaṃ LiP_1,86.144c
vairāgyāddoṣadarśanam LiP_1,39.68b
vairāgyeṇa ca te 'nvitāḥ LiP_1,70.88d
vairāgyeṇa pareṇa tu LiP_1,9.10b
vairāgyeṇa pareṇa tu LiP_1,9.52d
vairāgyeṇa pareṇa vai LiP_1,9.56b
vairāgyeṇaiva saṃtyājyāḥ LiP_1,9.54c
vairāgyaiśvaryasampanne LiP_1,79.12a
vairājaḥ sa manuḥ smṛtaḥ LiP_1,70.275b
vairājātpuruṣād vīrāc LiP_1,70.276a
vairājo vai niṣādaś ca LiP_1,4.47a
vairiṇyāṃ janayāmāsa LiP_1,63.11c
vairūpamatirātraṃ ca LiP_1,70.246c
vaire mahati yadvākyād LiP_1,64.115c
vaivasvata ṛkārastu LiP_1,7.28c
vaivasvataś ca sāvarṇir LiP_1,7.24a
vaivasvatasya somasya LiP_1,50.15a
vaivasvatāntare kalpe LiP_1,7.21a
vaivasvatāntare te vai LiP_1,63.25a
vaivasvatī dakṣiṇe tu LiP_1,48.16a
vaivasvate 'ntare samyak LiP_1,7.36a
vaiśākhe ca tathā māse LiP_1,83.29c
vaiśākhe vajraliṅgaṃ ca LiP_1,81.19c
vaiśākhe vai cared evaṃ LiP_1,84.34a
vaiśiṣṭyaṃ tatphalasya ca LiP_1,85.123b
vaiśyaḥ pañcadaśāhena LiP_1,89.92a
vaiśyāntaṃ brāhmaṇādyaṃ hi LiP_1,7.11c
vaiśyāścorupradeśāttu LiP_1,75.10c
vaiśvānaraṃ hṛdisthaṃ tu LiP_1,88.81c
vaiṣamye sṛṣṭirucyate LiP_1,70.73d
vaiṣṇavaṃ cābhinandya ca LiP_1,79.8d
vaiṣṇavaṃ brāhmameva ca LiP_1,76.6b
vaiṣṇavī surapūjitā LiP_1,82.107d
vaiṣṇavīṃ vārijekṣaṇām LiP_1,41.45b
vo 'stu bhaktirmahādeve LiP_1,29.83c
vauṣaṭphaṭkārakaiḥ saha LiP_1,85.74d
vyaktasṛṣṭiṃ vikurute LiP_1,3.16c
vyaktāvyaktastaponidhiḥ LiP_1,65.146d
vyaktāvyaktaṃ sadā nityam LiP_1,77.106a
vyaktāvyakto viśāṃpatiḥ LiP_1,98.134d
vyakte saṃbhavatastataḥ LiP_1,96.64d
vyajanaṃ candraśubhraṃ ca LiP_1,44.27c
vyajanaṃ daṇḍameva ca LiP_1,108.12b
vyañjanaṃ cātra ceśvaraḥ LiP_1,91.46b
vyañjane pavanaḥ svayam LiP_1,81.43d
vyatikramāś ca ye kecid LiP_1,90.22c
vyatimiśreṇa vai jīvaś LiP_1,86.18c
vyatīte tvaṣṭame kalpe LiP_1,70.172c
vyatīte tvaṣṭame kalpe LiP_1,70.193c
vyadhūnayatsa taṃ rājā LiP_1,62.13c
vyantarāstamanodayau LiP_1,57.27b
vyapagatabhavalobhamohacittāḥ LiP_1,33.13c
vyapagatamadamohamuktarāgas LiP_1,34.23a
vyapohanastavaṃ divyaṃ LiP_1,82.112a
vyapohanastavaṃ puṇyaṃ LiP_1,83.1a
vyapohanastavaṃ vakṣye LiP_1,82.1a
vyapohanaṃ nāma japetstavaṃ ca LiP_1,81.57c
vyapohanti kvacit kvacit LiP_1,55.74d
vyapohantīha kīrtitāḥ LiP_1,55.73d
vyapohantu bhayaṃ ghoram LiP_1,82.62a
vyapohantu bhayaṃ ghoraṃ LiP_1,82.74c
vyapohantu bhayaṃ pāpaṃ LiP_1,82.68a
vyapohantu bhayaṃ pāpaṃ LiP_1,82.77a
vyapohantu bhayaṃ pāpaṃ LiP_1,82.83c
vyapohantu bhayaṃ mama LiP_1,82.109d
vyapohantu malaṃ ghoraṃ LiP_1,82.59a
vyapohantu malaṃ mama LiP_1,82.41d
vyapohantu malaṃ mama LiP_1,82.43d
vyapohantu malaṃ mama LiP_1,82.48d
vyapohantu malaṃ mama LiP_1,82.53d
vyapohantu malaṃ mama LiP_1,82.57b
vyapohantu malaṃ mama LiP_1,82.64d
vyapohantu malaṃ mama LiP_1,82.66d
vyapohantu malaṃ mama LiP_1,82.70d
vyapohantu malaṃ mama LiP_1,82.73b
vyapohantu malaṃ mama LiP_1,82.81b
vyapohantu malaṃ sarvaṃ LiP_1,82.50c
vyapohantu malaṃ sarve LiP_1,82.52a
vyapohantu samāhitāḥ LiP_1,82.97d
vyapohantu samāhitāḥ LiP_1,82.110d
vyapohya bhasma cādāya LiP_1,26.39c
vyapohya sarvapāpāni LiP_1,82.120a
vyabhajacca tridhā rājyaṃ LiP_1,67.13c
vyavartanta mahaujasaḥ LiP_1,70.176b
vyavasāyo dvijottamāḥ LiP_1,5.36b
vyavasāyo vasoḥ sutaḥ LiP_1,70.297b
vyavasāyo vyavasthānaḥ LiP_1,98.76a
vyavasāyo hyaninditaḥ LiP_1,65.75d
vyavasthā netareṣvatha LiP_1,89.95d
vyavasthitaśceti tathānyathā ced LiP_1,72.97c
vyaṣṭambhayad adīnātmā LiP_1,100.16a
vyaṣṭambhayad adīnātmā LiP_1,100.30a
vyasanaṃ naiva jāyate LiP_1,8.55b
vyasteṣṭā daśadhā caiva LiP_1,2.3a
vyasyate dvāparādiṣu LiP_1,39.56d
vyasyate dvāpareṣu saḥ LiP_1,39.57d
vyākulāś ca paribhrāntās LiP_1,40.65c
vyākṛṣyākarṇam īśvaraḥ LiP_1,72.114b
vyākhyātaṃ tattvabhāvajñair LiP_1,70.27c
vyākhyātāni na saṃdehaḥ LiP_1,40.95c
vyākhyānaṃ karma eva ca LiP_1,105.17b
vyākhyānodyatapāṇinam LiP_1,76.39b
vyāghāto 'yaṃ kathaṃcana LiP_1,20.47d
vyāghrakumbhīnacorebhyo LiP_1,70.343a
vyāghracarmadharo vyālī LiP_1,98.53a
vyāghrapādasya ca muner LiP_1,69.73c
vyāghrarūpaṃ samāsthāya LiP_1,92.80a
vyāghraścaiva tu tāvubhau LiP_1,55.54d
vyāghreśaṃ jambukeśvaram LiP_1,92.107d
vyāghreśvara iti khyāto LiP_1,92.80c
vyājahāra maheśvaraḥ LiP_1,41.55d
vyājahāra yathādṛṣṭaṃ LiP_1,39.4c
vyādhayo dhātuvaiṣamyāt LiP_1,9.4a
vyādhipīḍā prajāyate LiP_1,9.1b
vyādhyāgame śucirbhūtvā LiP_1,85.206a
vyādhyādīnāṃ prakopakaḥ LiP_1,8.64b
vyānācca pulahaṃ punaḥ LiP_1,70.188d
vyānāyeti tathā parā LiP_1,88.83b
vyāno vyānāmayatyaṅgaṃ LiP_1,8.64a
vyāpakastvapavargācca LiP_1,88.28a
vyāpakātpuruṣaḥ smṛtaḥ LiP_1,88.28b
vyāpakāḥ sarvatodiśam LiP_1,63.18d
vyāpine vyomavyāpine LiP_1,18.6d
vyāptaṃ tvāsīcchivecchayā LiP_1,70.7b
vyāptaṃ tvevaṃ śivena tu LiP_1,3.7b
vyāptaṃ svenaiva tejasā LiP_1,96.107d
vyāpya tiṣṭhadyato viśvaṃ LiP_1,86.139c
vyāpya sarvā diśo dyāṃ ca LiP_1,20.62a
vyālakalpo mahākalpo LiP_1,98.103a
vyālayajñopavītine LiP_1,21.63d
vyālayajñopavītine LiP_1,33.17d
vyālarūpī bilāvāsī LiP_1,65.85a
vyālātmānaḥ smṛtā vālā LiP_1,70.231a
vyāvṛttanayanatrayaḥ LiP_1,96.69b
vyāsa ṛkṣo yadā vibho LiP_1,24.111d
vyāsamūrtiranākulaḥ LiP_1,98.156d
vyāsastu kavisattamaḥ LiP_1,24.55d
vyāsastu trivrato yadā LiP_1,24.52b
vyāsastu bhavitā nāmnā LiP_1,24.91a
vyāsastu bhavitā muniḥ LiP_1,24.86b
vyāsastu bhavitā yadā LiP_1,24.59d
vyāsastu savitā yadā LiP_1,24.27d
vyāsasya ca śukasya ca LiP_1,2.29b
vyāsaḥ śuṣmāyaṇo yadā LiP_1,24.103d
vyāsaḥ sārasvato yadā LiP_1,24.43d
vyāsād viśvārthasūcakāt LiP_1,71.7b
vyāsānāṃ kila gauravāt LiP_1,7.20d
vyāsāya kathitaṃ tasmād LiP_1,82.2a
vyāsāvatārāṇi tathā LiP_1,7.9a
vyāsāvatārāś ca tathā LiP_1,2.14c
vyāsāścaivaṃ muniśreṣṭhā LiP_1,7.37a
vyāsāstvete ca śṛṇvantu LiP_1,7.19c
vyāsāṃś ca sāmprataṃ rudrāṃs LiP_1,7.13c
vyāsena kathitaḥ pūrvaṃ LiP_1,79.37a
vyāsaiḥ sarvāntareṣu vai LiP_1,2.2d
vyāso yuge ṣoḍaśe tu LiP_1,24.72a
vyāso hi bhavitā brahmaṃs LiP_1,24.108a
vyutkrameṇāpi vā dvijāḥ LiP_1,83.55b
vyutthāne siddhayaścaitā hy LiP_1,9.52a
vyuṣṭāyāṃ tu rajanyāṃ ca LiP_1,59.6c
vyūḍhoraskair vṛṣaskandhaiḥ LiP_1,71.34c
vyūḍhorasko mahābhujaḥ LiP_1,98.155b
vyomacīrāṃbarāya ca LiP_1,21.5b
vyomaliṅgaṃ ca paśya me LiP_1,92.161b
vyomākhyaṃ vā śikhāgrakam LiP_1,86.136d
vyomākhyo vyomamadhyastho hy LiP_1,86.137c
vyomāṅgaṇastho 'tha hariḥ LiP_1,64.19a
vyomādīni ca bhūtāni LiP_1,86.139a
vyomaikamapi dṛṣṭaṃ hi LiP_1,75.24a
vyomnaścordhvaṃ tataḥ param LiP_1,86.137b
vyomnaḥ pramāṇaṃ mūlaṃ tu LiP_1,45.15c
vyomni kuryāt tathā liṅgaṃ LiP_1,76.61a
vyomni tanmātrasaṃyutaḥ LiP_1,41.3b
vratamīśvarabhāṣitam LiP_1,84.1b
vratametattvayā proktaṃ LiP_1,81.1a
vrataṃ dvādaśaliṅgākhyaṃ LiP_1,81.4c
vrataṃ pāśupataṃ caret LiP_1,89.22d
vrataṃ pāśupataṃ caiva LiP_1,80.55c
vrataṃ pāśupataṃ tvidam LiP_1,73.18b
vrataṃ pāśupataṃ proktaṃ LiP_1,80.49a
vrataṃ pāśupataṃ mama LiP_1,72.39d
vrataṃ pāśupataṃ yogaṃ LiP_1,34.11a
vrataṃ pāśupataṃ laiṅgaṃ LiP_1,81.1c
vrataṃ suvipulaṃ puṇyaṃ LiP_1,84.24a
vratādhipaḥ paraṃ brahma LiP_1,65.168a
vratānāṃ ca viśeṣataḥ LiP_1,82.117d
vratānāṃ prabhave namaḥ LiP_1,21.17d
vratānāṃ vai viśeṣataḥ LiP_1,85.2b
vratāni pañca bhikṣūṇām LiP_1,89.24c
vratāni yāni bhikṣūṇāṃ LiP_1,90.6c
vratāni vaḥ pravakṣyāmi LiP_1,83.2a
vratānyapi vadasva naḥ LiP_1,83.1d
vratinaś ca nirārambhāḥ LiP_1,92.64c
vratino viśvarūpiṇaḥ LiP_1,33.9b
vratenānaśanenāpi LiP_1,29.78c
vratenānena bhūteśa LiP_1,80.49c
vratenānena saṃtyajet LiP_1,72.43d
vratenānena suṃdari LiP_1,85.226b
vrate pāśupate budhaḥ LiP_1,86.48d
vratairvā bhagavadbhaktā LiP_1,30.31c
vratottamaṃ viśvasṛjāpi sṛṣṭam LiP_1,81.56b
vratopavāsamaunaṃ ca LiP_1,8.30a
śakunistasya cātmajaḥ LiP_1,68.45b
śakuniḥ phalapātane LiP_1,89.68b
śakuntā iva pañjare LiP_1,101.19d
śaktayaś ca tathā sarvā LiP_1,88.6a
śaktikṣīṇāścābhavan yattato 'pi LiP_1,53.55d
śaktijasyālayaṃ śubhā LiP_1,64.28d
śaktijaḥ śaktimānmune LiP_1,64.21b
śaktijyeṣṭhaṃ ca śaktimān LiP_1,64.6d
śaktito vā samācaret LiP_1,89.23d
śaktipatnī pativratā LiP_1,64.45d
śaktipatnī yathā śaktiṃ LiP_1,64.46c
śaktibhūtaṃ na saṃśayaḥ LiP_1,85.44d
śaktimantamarundhatī LiP_1,64.46d
śaktimānabhitastvaṃ ca hy LiP_1,96.54a
śaktirnāmnā bhaviṣyati LiP_1,24.115b
śaktir vai śaṅkarājñayā LiP_1,64.97d
śaktistyaktvā tadā duḥkhaṃ LiP_1,64.48c
śaktistvameva deveśi LiP_1,85.43c
śaktiṃ ca paramātmānaṃ LiP_1,85.67a
śaktiṃ dehi maheśvara LiP_1,85.13d
śaktiṃ sa bhakṣayāmāsa LiP_1,64.2c
śaktiḥ śaktimatāṃ śreṣṭho LiP_1,64.4c
śaktiḥ śākteya uttaraḥ LiP_1,7.18d
śakte paśya sutaṃ bālam LiP_1,64.95a
śakte svaṃ ca sutaṃ paśya LiP_1,64.58a
śakteḥ śāpātsahānujaiḥ LiP_1,64.2d
śakteḥ sākṣātparāśaram LiP_1,64.47d
śaktyākhyaṃ paramāyudham LiP_1,84.60d
śakyate naiva viprendrā LiP_1,92.4c
śakyate naiva viprendrās LiP_1,74.29c
śakyo draṣṭuṃ dvijātibhiḥ LiP_1,24.5b
śakramanyānsurānapi LiP_1,105.27b
śakrarūpadharaṃ śivam LiP_1,107.29b
śakrarūpadharaḥ svayam LiP_1,107.34d
śakrarūpadharo haraḥ LiP_1,107.31d
śakrarūpaṃ samāsthāya LiP_1,107.24e
śakrarūpī sadāśivaḥ LiP_1,107.27b
śakraś ca bhagavān vahnir LiP_1,102.18a
śakraś ca varuṇo 'thavā LiP_1,95.7d
śakrasya ca mahātmanaḥ LiP_1,2.53b
śakrasya bhagavānprabhoḥ LiP_1,100.18d
śakrasya bhavati prabhuḥ LiP_1,54.6b
śakrasyodyacchataḥ karam LiP_1,100.15d
śakraṃ cakre matiṃ hantum LiP_1,107.45c
śakraḥ sākṣācchivāṃbikā LiP_1,42.21b
śakraḥ sākṣātsurottamaḥ LiP_1,24.146d
śakrāgnipramukhaiḥ suraiḥ LiP_1,104.29b
śakrādibhir api svayam LiP_1,95.11d
śakrādyaiḥ sahito bhūtvā LiP_1,94.11a
śakreṇa munisattamaḥ LiP_1,107.33b
śakrebhamṛgarūpiṇām LiP_1,2.50b
śaṅkarapratimo bhavet LiP_1,85.81b
śaṅkarastveṣa sarvagaḥ LiP_1,38.2b
śaṅkarasya mahātmanaḥ LiP_1,38.3b
śaṅkarasya mahātmanaḥ LiP_1,51.8b
śaṅkarasyārdhakāyinī LiP_1,70.327d
śaṅkarasyeti cāpare LiP_1,75.24d
śaṅkaraṃ jagatāmumā LiP_1,64.84d
śaṅkaraṃ narakesarī LiP_1,96.97b
śaṅkaraṃ nīlalohitam LiP_1,96.41b
śaṅkaraṃ parameśvaram LiP_1,71.81b
śaṅkaraṃ vṛṣabhadhvajam LiP_1,58.15d
śaṅkaraṃ vṛṣabhadhvajam LiP_1,100.48b
śaṅkaraṃ saṅgameśvare LiP_1,1.2b
śaṅkaraḥ parameśvaraḥ LiP_1,64.85d
śaṅkaraḥ parameśvaraḥ LiP_1,98.29b
śaṅkarāya vṛṣāṅkāya LiP_1,31.40a
śaṅkarāya śivāya te LiP_1,95.35d
śaṅkarāya śivāya te LiP_1,96.77d
śaṅkarāyārtihāriṇe LiP_1,71.100b
śaṅkarāyārttihāriṇe LiP_1,95.36d
śaṅkarāyeśvarāya ca LiP_1,18.31d
śaṅkarārcanatatparaḥ LiP_1,36.23b
śaṅkareṇāṃbikāmadya LiP_1,101.35c
śaṅkare paramātmani LiP_1,29.83d
śaṅkaro 'thāpyakopanaḥ LiP_1,65.124b
śaṅkaro nīlalohitaḥ LiP_1,26.21d
śaṅkaro nīlalohitaḥ LiP_1,40.20d
śaṅkaro nīlalohitaḥ LiP_1,82.40b
śaṅkaro nīlalohitaḥ LiP_1,92.5b
śaṅkaro hyajito raṇe LiP_1,97.7d
śaṅkitāś ca vayaṃ tatra LiP_1,80.48c
śaṅkukarṇāya vai namaḥ LiP_1,21.22d
śaṅkukarṇena saṃbhinnaṃ LiP_1,45.21a
śaṅkukarṇeśvaraṃ caiva LiP_1,92.135c
śaṅkukarṇo mahābalaḥ LiP_1,82.81d
śaṅkhakūṭo mahāśailo LiP_1,49.54a
śaṅkhacakragadādhara LiP_1,62.33b
śaṅkhacakragadādharam LiP_1,46.9d
śaṅkhacakragadādharaḥ LiP_1,20.3b
śaṅkhacakragadādharaḥ LiP_1,36.1d
śaṅkhacakragadādharaḥ LiP_1,69.73b
śaṅkhacakragadāpadmaṃ LiP_1,37.28a
śaṅkhacakragadāpadmaṃ LiP_1,69.52a
śaṅkhacakragadāhastā LiP_1,100.26a
śaṅkhapādraja eva ca LiP_1,24.33d
śaṅkhapād vairajaścaiva LiP_1,7.41a
śaṅkhapālamahāśaṅkha- LiP_1,63.36c
śaṅkhapālaś ca tāvubhau LiP_1,55.53b
śaṅkhapālas tathā cānyas tv LiP_1,55.28c
śaṅkhapālāya śaṅkhāya LiP_1,18.20a
śaṅkhapālo mahābalaḥ LiP_1,82.54d
śaṅkhaprāntena govindaḥ LiP_1,62.31c
śaṅkhalomā ca nahuṣo LiP_1,63.37a
śaṅkhavīṇādibhis tathā LiP_1,84.54b
śaṅkhahārāṅgagaureṇa LiP_1,44.27a
śaṅkhairāvatakambalāḥ LiP_1,63.35b
śacī nārāyaṇī tathā LiP_1,103.7b
śacīpate jagannātha LiP_1,39.2c
śacīmekāṃ praṇamya mām LiP_1,97.31b
śataṛgbhiḥ śivais tathā LiP_1,27.45b
śatakoṭipravistare LiP_1,2.2b
śataghnaḥ śatapāśadhṛk LiP_1,65.156d
śatajihvāya vai namaḥ LiP_1,31.41b
śatatejā yadā muniḥ LiP_1,24.55b
śatatejāḥ svayaṃdharmo LiP_1,7.16c
śatadroṇasamaṃ puṇyam LiP_1,92.177a
śatabhāge vyavasthitam LiP_1,41.23b
śatabhiṣak pūrvabhadrā LiP_1,82.80c
śatamardhaśataṃ vāpi LiP_1,91.43c
śatamaṣṭottaraṃ japtvā LiP_1,89.46c
śatamaṣṭottaraṃ tu vā LiP_1,26.3b
śatamaṣṭottaraṃ śubham LiP_1,85.103d
śatamuttamadhārmikaḥ LiP_1,68.28b
śatamekamudāhṛtam LiP_1,89.44d
śatamekaṃ tathādhikam LiP_1,69.66d
śatamekaṃ sahasrāṇāṃ LiP_1,49.1a
śatayojanamāyatam LiP_1,17.41b
śatayojanavistīrṇaṃ LiP_1,20.8a
śatarudrāḥ samātmāno LiP_1,70.320a
śatarūpavirūpāya LiP_1,18.15c
śatarūpā tvayonijā LiP_1,5.16b
śatarūpām ayonijām LiP_1,70.273b
śatarūpā vyajāyata LiP_1,70.268d
śatarūpā vyajāyata LiP_1,70.270d
śatarūpāṃ tu vai rājñīṃ LiP_1,5.15c
śatalakṣaṃ japecchuciḥ LiP_1,85.229b
śataśṛṅgaś ca parvataḥ LiP_1,49.55b
śataśṛṅge puraśataṃ LiP_1,50.10a
śataśo 'tha sahasraśaḥ LiP_1,7.54b
śataśo 'tha sahasraśaḥ LiP_1,40.53b
śataśo 'tha sahasraśaḥ LiP_1,40.59b
śataśo 'tha sahasraśaḥ LiP_1,52.11b
śataśo 'tha sahasraśaḥ LiP_1,63.94d
śataśo 'tha sahasraśaḥ LiP_1,69.42d
śatahastena viṣṇunā LiP_1,94.21d
śataṃ putrāstu tasyeha LiP_1,68.13a
śataṃ vai śaṅkhamaṇibhiḥ LiP_1,85.110a
śataṃ śatasahasrāṇām LiP_1,16.27a
śatākṣaścaiva pañcākṣaḥ LiP_1,72.79a
śatādhikamanuttamam LiP_1,77.50b
śatādhikāni jagrāha LiP_1,69.82c
śatāni trīṇi māsānāṃ LiP_1,4.12a
śatāni daśapañca ca LiP_1,52.16b
śatāni daśapañca ca LiP_1,52.17d
śatāni daśapañca ca LiP_1,52.21b
śatāni daśa varṣāṇām LiP_1,20.80a
śatāni pañca catvāri LiP_1,57.17c
śatāni pañca catvāri LiP_1,61.37a
śatāyuṣaḥ samākhyātā LiP_1,52.25c
śatāraiś ca tribhiścakrair LiP_1,56.2a
śatair viṃśatibhir vṛtāḥ LiP_1,103.24b
śataiḥ sa tapate tribhiḥ LiP_1,59.30b
śatravo nāśamāyānti LiP_1,72.183c
śatrughnaś ca mahābalaḥ LiP_1,66.35d
śatrughno madhyanāśakaḥ LiP_1,98.149d
śatrughno yo 'rimardanaḥ LiP_1,69.27b
śatrujicchatrutāpanaḥ LiP_1,98.55b
śatroḥ pīḍā bhaviṣyati LiP_1,85.209b
śanairuccārayenmantram LiP_1,85.120c
śanaiścaradine 'śvatthaṃ LiP_1,85.190c
śanaiścaradine spṛṣṭvā LiP_1,85.190a
śanaiścaraṃ tathā sthānaṃ LiP_1,61.11a
śanaiścaraṃ punaś cāpi LiP_1,60.25a
śanaiścaro virūpastu LiP_1,61.19a
śaptaś ca sarvagaḥ śūlī LiP_1,29.68a
śabalā nāma te viprāḥ LiP_1,63.8c
śabalo varṇakas tathā LiP_1,7.24d
śabdajaṃ vyomasaṃbhavam LiP_1,86.133b
śabdabrahmamayaḥ śubhaḥ LiP_1,95.23b
śabdabrahma satāṃ gatiḥ LiP_1,98.153b
śabdamātraṃ sasarja ha LiP_1,70.31b
śabdamātrāya te namaḥ LiP_1,41.31d
śabdasparśaguṇāvubhau LiP_1,70.44b
śabdasparśavivarjitam LiP_1,70.4b
śabdasparśasvarūpāya LiP_1,18.9a
śabdasparśaṃ ca rūpaṃ ca LiP_1,70.46a
śabdasparśātmako 'bhavat LiP_1,70.43d
śabdasparśādilakṣaṇam LiP_1,3.3d
śabdasparśādivarjitam LiP_1,3.2d
śabdaṃ brahmatanuṃ sākṣāc LiP_1,1.19a
śabdaḥ sparśastathaiva ca LiP_1,9.27b
śabdaḥ sparśo raso gandho LiP_1,88.23a
śabdādiviṣayaṃ jñānaṃ LiP_1,75.3a
śabdādīnāmavāptyarthaṃ LiP_1,3.27c
śabdādīnāmavāptyarthaṃ LiP_1,70.41c
śabdārthaṃ cintayedbhūyaḥ LiP_1,85.122a
śabdāvetau kriyātmakau LiP_1,10.11d
śabditākhiladiṅmukham LiP_1,76.31d
śabdaiḥ spaṣṭapadākṣaraiḥ LiP_1,85.119d
śabdo 'yaṃ sumanīṣibhiḥ LiP_1,70.222d
śamayainaṃ durāsadam LiP_1,96.13b
śamasyaiva tu lakṣaṇam LiP_1,10.26b
śamaṃ jagāma śanakaiḥ LiP_1,100.42a
śamīpuṣpaṃ ca vidhinā LiP_1,92.175a
śamīpuṣpair bṛhatpuṣpair LiP_1,79.17a
śambaro vyāghrako 'nalaḥ LiP_1,98.81b
śambhave haimavatyāś ca LiP_1,95.44a
śamyāścaiva kalāḥ smṛtāḥ LiP_1,72.8b
śayanaṃ cāpsu tasya ca LiP_1,2.7d
śayanaṃ devadevasya LiP_1,49.66a
śayanāsanabhojanaiḥ LiP_1,40.7b
śayane toyamadhyagaḥ LiP_1,85.11b
śayanairaśanādibhiḥ LiP_1,84.40d
śayānaṃ paṅkajekṣaṇam LiP_1,17.14b
śaraṇaṃ ca maheśvaraḥ LiP_1,38.2d
śaraṇaṃ prāpya tiṣṭhanti LiP_1,93.19a
śaraṇaṃ vā bhayārditāḥ LiP_1,101.16d
śaraṇāgataghātī ca LiP_1,65.173c
śaraṇāgataghātī ca LiP_1,82.119a
śaraṇyaṃ vyathitastadā LiP_1,66.75b
śaraṇyaṃ śaraṇaṃ gataḥ LiP_1,36.11b
śaraṇyaḥ sarvalokakṛt LiP_1,65.155d
śaraṇyaḥ sarvalokabhṛt LiP_1,98.115b
śarabhaḥ śarabho dhanuḥ LiP_1,98.72d
śarabhaḥ surapūjitaḥ LiP_1,95.61d
śarabhākhyaṃ mahāghoraṃ LiP_1,96.1c
śarabho vāpi durmadaḥ LiP_1,8.53d
śaravat tanmayo bhavet LiP_1,91.50b
śarasanaṃ te tripurakṣayāya LiP_1,72.155b
śaraṃ moktumihārhasi LiP_1,72.113b
śarāvavat saṃsthitatvād LiP_1,48.3a
śarāvaṃ prati suvratāḥ LiP_1,75.24b
śarīraṃ vai jagattrayam LiP_1,45.6b
śarīrī so 'sya yatprabhuḥ LiP_1,70.97b
śarīre sati vai kleśaḥ LiP_1,86.112a
śarī śataghnī khaḍgī ca LiP_1,65.67a
śare vyavasthitāḥ sarve LiP_1,72.112a
śarmiṣṭhāmāsurīṃ caiva LiP_1,66.64c
śarmiṣṭhā vārṣaparvaṇī LiP_1,66.66b
śarvamugraṃ kapardinam LiP_1,37.39b
śarvaryante prakurute LiP_1,70.121a
śarvaryante pradṛśyante LiP_1,70.261a
śarvaryante prabuddho vai LiP_1,4.59c
śarvaryante prasūtānāṃ LiP_1,70.260a
śarvavyāpī sadāśivaḥ LiP_1,77.105d
śarvaścāṇḍakapālastho LiP_1,70.57a
śarvasya śaṅkarasyāsya LiP_1,36.45c
śarvasyāyatanāni tu LiP_1,51.30d
śarvaṃ prati yayau balī LiP_1,97.11b
śarvaṃ bhavamajaṃ sakṛt LiP_1,79.24b
śarvaḥ samprekṣya taṃ puraḥ LiP_1,24.5d
śarvaḥ saṃdhāya taṃ śaram LiP_1,72.101b
śarvāya kṣitirūpāya LiP_1,41.30a
śarvāya ca namastubhyaṃ LiP_1,18.27a
śarvāya parameṣṭhine LiP_1,72.134d
śarvāya sarvarūpāya LiP_1,95.38c
śarvālayasamantataḥ LiP_1,48.25b
śarveṇādhiṣṭhitaiḥ śubhaiḥ LiP_1,51.10d
śarvodyānamanuttamam LiP_1,92.9b
śalabhā iva pāvakam LiP_1,71.61d
śalyaṃ somaḥ śarasya ca LiP_1,72.24d
śavagandhi bhavedgātraṃ LiP_1,91.12a
śaśabindus tu vai rājā LiP_1,68.25a
śaśabindostu putrāṇāṃ LiP_1,68.26a
śaśāpa ca munīśvaraḥ LiP_1,99.19d
śaśāpa ca surottamān LiP_1,36.72d
śaśinaḥ ṣoḍaśāreṣu LiP_1,72.4c
śaśipannagabhūṣaṇaḥ LiP_1,82.94d
śaśibhānūparāge ca LiP_1,92.124c
śaśimaṇḍalasannibham LiP_1,37.28d
śaṃkaraścāprayatnena LiP_1,6.22a
śaṃkarasya mahātmanaḥ LiP_1,6.20d
śaṃkaraṃ nīlalohitam LiP_1,6.28d
śaṃkarāccaturānanaḥ LiP_1,6.19b
śaṃkaro 'pi tadā rudrair LiP_1,6.20a
śaṃ kumāro mahāgiriḥ LiP_1,65.125d
śaṃkhena mṛnmayenātha LiP_1,27.38c
śaṃbūko hyāśvalāyanaḥ LiP_1,24.119d
śaṃbhave paramātmane LiP_1,95.43b
śaṃbhorācamanaṃ tathā LiP_1,103.63d
śaṃbhoḥ sākṣātpinākinaḥ LiP_1,36.45b
śaṃ rudraḥ sarvabhūtānāṃ LiP_1,6.21c
śaṃsanti tasya putrāṇām LiP_1,68.26c
śākadvīpādiṣu prokto LiP_1,89.96c
śākadvīpāntikeṣu vai LiP_1,46.46b
śākadvīpe ca girayaḥ LiP_1,53.17a
śākadvīpeśvaraṃ cāpi LiP_1,46.21c
śākamūlaphalādīnāṃ LiP_1,89.65a
śākamūlaphalāhāraḥ LiP_1,62.22c
śākalyaḥ śarvarīpatiḥ LiP_1,98.158b
śākaḥ puṣkaranāmā ca LiP_1,46.2c
śākteyastu parāśaraḥ LiP_1,64.92d
śākteyaḥ śaśibhūṣaṇam LiP_1,64.105d
śākteyo bhagavānmama LiP_1,64.65b
śākteyo munipuṅgavaḥ LiP_1,64.112d
śākhasya dakṣiṇe kṣetraṃ LiP_1,49.39c
śākhāvicitrān viṭapānprasiddhān LiP_1,29.17c
śākhāśatasahasrāḍhye LiP_1,51.2c
śākho viśākho gośākhaḥ LiP_1,98.46a
śāṇḍilyānāṃ varaḥ śrīmān LiP_1,63.54a
śāṇḍilyā naidhruvā raibhyās LiP_1,63.54c
śātakuṃbhas triśṛṅgavān LiP_1,49.20d
śātakuṃbhas triśṛṅgavān LiP_1,52.51b
śātātapo vasiṣṭhaś ca LiP_1,39.66a
śāntatāraikanīre 'smin LiP_1,70.115c
śāntabhadraḥ samañjasaḥ LiP_1,98.146d
śāntarāgaḥ parājayaḥ LiP_1,98.82d
śāntastasthau tadājñayā LiP_1,100.42b
śāntasya cāstraṃ śāntaḥ syāc LiP_1,98.172c
śāntasya samare cāstraṃ LiP_1,98.173a
śāntaṃ raṇājire viṣṇo LiP_1,98.172a
śāntā ghorāś ca mūḍhāś ca LiP_1,70.47c
śāntātītāya vai namaḥ LiP_1,72.143b
śāntātmarūpiṇe sākṣāt LiP_1,104.18a
śāntātmā śāśvato dhruvaḥ LiP_1,65.56d
śāntidharmeṇa caikena LiP_1,25.24a
śāntireva tapasvinām LiP_1,98.173b
śāntiḥ praśāntirdīptiś ca LiP_1,8.58a
śāntyā cātha punaḥ śāntyā LiP_1,27.42c
śāpamokṣastathaiva ca LiP_1,2.19d
śāpamokṣaṃ tathaiva ca LiP_1,65.10d
śāpavyājena viprāṇām LiP_1,69.83a
śāpaṃ piṇḍārake 'rakṣad LiP_1,69.85c
śāpaḥ piṇḍāravāsinām LiP_1,2.47b
śāpaḥ satyā kṛto devān- LiP_1,2.23a
śāpācchūdratvam āpannaś LiP_1,66.52c
śāpādevaṃ vinindya ca LiP_1,99.15b
śāpādgargasya dhīmataḥ LiP_1,66.72b
śāpādbhṛgormahātejāḥ LiP_1,101.44c
śāpādrudrasya dhīmataḥ LiP_1,69.79d
śāpānugrahakovidāḥ LiP_1,24.46d
śāpārthaṃ sasurasya me LiP_1,36.29d
śāpena vihitas tathā LiP_1,29.28b
śābastiś ca mahātejā LiP_1,65.34a
śāyinaṃ paṅkajekṣaṇam LiP_1,37.27d
śāyinaṃ yoganidrayā LiP_1,37.32b
śāradaś ca himaścaiva LiP_1,55.24c
śārabhaṃ rūpamāsthitaḥ LiP_1,95.60d
śārkaraṃ hi talātalam LiP_1,45.12b
śārkare tacchatādhikam LiP_1,77.51b
śārṅgakoṭiprasaṅgād vai LiP_1,100.31c
śārdūlakarabhānanaiḥ LiP_1,51.12d
śālaṅkāyanakātmajaḥ LiP_1,25.3b
śālaṅkāyanaputrastu LiP_1,82.26a
śālaṅkāyanaputro vai LiP_1,43.5a
śālaṅke vā tyajetprāṇāṃs LiP_1,77.42a
śāligodhūmagorasaiḥ LiP_1,83.15b
śālipiṣṭādibhir vāpi LiP_1,77.73c
śālihotro 'gniveśaśca LiP_1,7.50a
śālihotro 'gniveśaś ca LiP_1,24.113c
śālmalasyeśvarāḥ sapta LiP_1,46.38a
śālmalicchedanaṃ tathā LiP_1,88.59b
śālmaleś ca vapuṣmantaṃ LiP_1,46.20a
śālyannaṃ payasā yuktaṃ LiP_1,83.27c
śāvāśaucasamanvitaḥ LiP_1,89.76b
śāśvatasthānavāsine LiP_1,72.137b
śāśvataṃ sukhamicchatā LiP_1,91.57d
śāśvataṃ hi mamodaram LiP_1,20.26d
śāśvatākṣarayuktayā LiP_1,22.8b
śāśvatāya varāhāya LiP_1,94.11c
śāśvatāya variṣṭhāya LiP_1,18.10c
śāśvatāya hyanantāya LiP_1,71.97c
śāśvatāyākṣatāya ca LiP_1,21.49d
śāśvatāḥ paramā guhyaḥ LiP_1,70.77c
śāsitaṃ mama sarvatra LiP_1,96.27c
śāstā ko 'pi na vidyate LiP_1,96.27d
śāstā vaivasvato janaḥ LiP_1,98.82b
śāstāśeṣasya jagato LiP_1,96.58c
śāstranetras trayītanuḥ LiP_1,98.93d
śāstramityucyate bhāgaṃ LiP_1,86.14a
śāstraṃ ca śāstā sarveṣām LiP_1,71.74a
śāstraṃ tacchravaṇātsatām LiP_1,86.12b
śāstre ca sakalasya ca LiP_1,94.12f
śāstrairnānāvidhairapi LiP_1,86.90b
śāstrairvā bahuvistṛtaiḥ LiP_1,85.36d
śikāraḥ kavacaṃ tathā LiP_1,85.75d
śikāro dhūmravarṇo 'sya LiP_1,85.50c
śikṣā kalpo vyākaraṇaṃ LiP_1,86.52c
śikṣitairyuddhalālasaiḥ LiP_1,71.36f
śikhaṇḍino vanaṃ cāpi LiP_1,24.88a
śikhaṇḍī kavacī śūlī LiP_1,98.150a
śikhaṇḍī nāma nāmataḥ LiP_1,24.86d
śikhaṇḍī nāma parvataḥ LiP_1,24.87d
śikharaścācalottamaḥ LiP_1,49.46d
śikharāya namastubhyaṃ LiP_1,18.29c
śikhare devasevitā LiP_1,49.30b
śikhā makāra ākhyātaḥ LiP_1,85.75c
śikhiśrīparvatapriyaḥ LiP_1,98.120d
śitāntaśikhare śakraḥ LiP_1,50.1a
śitikaṇṭhāya te namaḥ LiP_1,95.41d
śitikaṇṭhāya vai namaḥ LiP_1,18.33b
śitikaṇṭhordhvamanyave LiP_1,21.54b
śitikaṇṭhordhvaretasaḥ LiP_1,70.310b
śitikuṇḍalireva ca LiP_1,82.53b
śithilaḥ śithilāsyaś ca LiP_1,72.81c
śinernaptā pratāpavān LiP_1,69.16d
śipiviṣṭaḥ śivālayaḥ LiP_1,98.78b
śipiviṣṭaḥ sulocanaḥ LiP_1,65.149b
śipiviṣṭāya mīḍhuṣe LiP_1,96.84b
śirasā bhagavānprabhuḥ LiP_1,100.46d
śiraso 'ṅgirasaścaiva LiP_1,70.188a
śirastasya triviṣṭapam LiP_1,91.55b
śirastasya rasātale LiP_1,100.32b
śirasyañjalimādāya LiP_1,44.37a
śiraḥ prakampayan viṣṇuś LiP_1,102.36c
śiro dyauḥ śobhate 'dhikam LiP_1,21.76d
śirobhir bhūtalāśritaiḥ LiP_1,102.62b
śirobhiḥ patitā bhūmīṃ LiP_1,72.30a
śiromālādharasya ca LiP_1,76.42b
śirovimarśanaḥ sarva- LiP_1,65.144a
śilājālaiḥ samucchritaiḥ LiP_1,53.20b
śilāda iti puṇyātmā LiP_1,37.12c
śilāda uvāca suvrataḥ LiP_1,42.36b
śilādatanayaṃ prabhuḥ LiP_1,43.36d
śilādamāha tuṣṭo 'smi LiP_1,37.3c
śilādaśakrasaṃvādaḥ LiP_1,2.13c
śilādasūnurbhagavān LiP_1,29.4c
śilādasya tapaścaiva LiP_1,2.12c
śilādasya mahātmanaḥ LiP_1,39.4b
śilādasya mahāmune LiP_1,43.2b
śilādaṃ brahmaṇā rudraḥ LiP_1,42.10c
śilādaḥ putravatsalaḥ LiP_1,43.5b
śilādaḥ putravatsalaḥ LiP_1,43.10d
śilādātmajatvaṃ gate mayyupendraḥ LiP_1,42.16c
śilādena purā tava LiP_1,43.21b
śilādo 'pi munirdṛṣṭvā LiP_1,42.25c
śilāśanātmajo 'vyayaṃ LiP_1,30.25c
śilā sarvārthasiddhidā LiP_1,81.31d
śilpaṃ vākyaṃ ca karma tat LiP_1,70.42d
śiva evātithiḥ svayam LiP_1,29.50d
śivakathitaṃ paramaṃ padaṃ viditvā LiP_1,33.13b
śivakṣetrasamīpasthā LiP_1,77.52c
śivakṣetrasamīpasthāṃ LiP_1,77.51c
śivakṣetre muniśreṣṭhā LiP_1,78.1c
śivakṣetre muniśreṣṭhāḥ LiP_1,77.47a
śivakṣetre vasettu yaḥ LiP_1,77.47d
śivajñānaprakāśakam LiP_1,96.121b
śivajñānarataḥ śrīmān LiP_1,98.120c
śivajñānaṃ gurorbhaktir LiP_1,8.41a
śivatattvamiti khyātaṃ LiP_1,27.51c
śivatattve samāhitaḥ LiP_1,86.49b
śivatīrthā iti smṛtāḥ LiP_1,77.53b
śivatīrthe 'vagāhya ca LiP_1,77.59b
śivatīrtheṣu mānavaḥ LiP_1,77.54d
śivatīrtheṣu mānavaḥ LiP_1,77.57b
śivatīrthe sakṛnnaraḥ LiP_1,77.57d
śivadehaprabhūṣaṇāḥ LiP_1,82.55b
śivadhyānaparāyaṇaḥ LiP_1,82.8d
śivadhyānaparāyaṇaḥ LiP_1,82.46d
śivadhyānaparāyaṇaḥ LiP_1,83.8d
śivadhyānaparāyaṇāḥ LiP_1,52.16d
śivadhyānaparāyaṇāḥ LiP_1,82.58d
śivadhyānaparāyaṇāḥ LiP_1,82.68b
śivadhyānarataḥ sadā LiP_1,82.11d
śivadhyānaṃ samabhyaset LiP_1,8.90d
śivadhyānaṃ samabhyaset LiP_1,8.102b
śivadhyānaikasampannaḥ LiP_1,82.7a
śivadhyānaikasampannaḥ LiP_1,82.8a
śivadhyānaikasampannaḥ LiP_1,82.10a
śivadhyānaikasampannaḥ LiP_1,82.11a
śivadhyānaikasampannaḥ LiP_1,82.35c
śivadhyānaikasampanno LiP_1,82.84a
śivanindāratasya tu LiP_1,107.42b
śivapādārcane rataḥ LiP_1,82.100d
śivapūjāparāyaṇāḥ LiP_1,82.76d
śivapūjāvidheḥ phalam LiP_1,73.25b
śivapraṇāmasampannā LiP_1,82.41c
śivapraṇāmasampannā LiP_1,82.57a
śivapraṇāmasampannāḥ LiP_1,82.55a
śivabodhaprakāśakam LiP_1,85.219b
śivabrahmāmṛtaṃ grāhyaṃ LiP_1,77.105e
śivabhaktā tu yā nandā LiP_1,82.88c
śivabhaktān sadā śucīn LiP_1,83.44d
śivabhaktiprabodhakaḥ LiP_1,82.10d
śivam adhyātmināṃ padam LiP_1,20.76d
śivamabhyarcayeddvijāḥ LiP_1,86.146d
śivamudyamya vai suta LiP_1,107.15d
śivamekaṃ na cintayet LiP_1,73.23b
śivarudrapure caiva LiP_1,92.164c
śivaliṅgamahāvratam LiP_1,81.18d
śivaliṅgamahāvratam LiP_1,81.49b
śivaliṅgavrataṃ caret LiP_1,81.9d
śivaliṅgaṃ samabhyarcya LiP_1,74.12c
śivaliṅgātsamantataḥ LiP_1,77.33d
śivaliṅge vyavasthitam LiP_1,27.51d
śivalīno na cānyathā LiP_1,96.112b
śivalokamanuprāpya LiP_1,77.14c
śivalokamavāpnoti LiP_1,81.51c
śivalokasya varṇanam LiP_1,2.53d
śivalokaṃ sa gacchati LiP_1,76.39d
śivalokaṃ sa gacchati LiP_1,77.102d
śivalokaṃ sa gacchati LiP_1,107.41d
śivalokaṃ sa gacchati LiP_1,107.42d
śivaloke mahīyate LiP_1,67.28b
śivaloke mahīyate LiP_1,76.34b
śivaloke mahīyate LiP_1,76.37b
śivaloke mahīyate LiP_1,76.46b
śivaloke mahīyate LiP_1,76.49b
śivaloke mahīyate LiP_1,76.64b
śivaloke mahīyate LiP_1,77.7d
śivaloke mahīyate LiP_1,77.29b
śivaloke mahīyate LiP_1,77.52b
śivaloke mahīyate LiP_1,79.29b
śivaloke mahīyate LiP_1,82.120b
śivaloke mahīyate LiP_1,85.231d
śivaloke vyavasthitā LiP_1,82.89b
śivaloke sthitā nityaṃ LiP_1,82.91c
śivavacchaṅkayā tathā LiP_1,78.20d
śivavatkrīḍate yogī LiP_1,76.5a
śivavannātra saṃśayaḥ LiP_1,34.28d
śivavanmodate ciram LiP_1,77.13d
śivavanmodate ciram LiP_1,77.14d
śivavidyāgurostasmād LiP_1,85.165a
śivavratamanuttamam LiP_1,83.13d
śivaśūlāścatuṣpathāḥ LiP_1,40.25d
śivasannidhikāraṇam LiP_1,96.125b
śivasaṃkalpameva ca LiP_1,64.76d
śivasāyujyakāraṇam LiP_1,88.31b
śivasāyujyam āpnuyāt LiP_1,36.77d
śivasāyujyamāpnuyāt LiP_1,76.14d
śivasāyujyamāpnuyāt LiP_1,76.28d
śivasāyujyamāpnuyāt LiP_1,76.51d
śivasāyujyamāpnuyāt LiP_1,76.59d
śivasāyujyamāpnuyāt LiP_1,76.63b
śivasāyujyamāpnuyāt LiP_1,77.22b
śivasāyujyam āpnuyāt LiP_1,77.34b
śivasāyujyamāpnuyāt LiP_1,77.47b
śivasāyujyamāpnuyāt LiP_1,84.72b
śivasāyujyamāpnoti LiP_1,29.80c
śivasāyujyamāpnoti LiP_1,77.58a
śivastrailokyapūjitaḥ LiP_1,85.16b
śivasthāne yathāvidhi LiP_1,84.37d
śivasya gṛhamedhinaḥ LiP_1,53.51d
śivasya parameṣṭhinaḥ LiP_1,78.25b
śivasya mahatīṃ pūjāṃ LiP_1,84.63a
śivasya saṃnidhāne ca LiP_1,85.108a
śivasya hṛdayodbhavaḥ LiP_1,41.25d
śivasyāmitatejasaḥ LiP_1,69.54b
śivaṃ cāstu śubhaṃ cāstu LiP_1,85.96c
śivaṃ praṇamya śaṅkaram LiP_1,30.25d
śivaṃ me 'stu sadāśiva LiP_1,16.8d
śivaṃ liṅgasvarūpiṇam LiP_1,77.60b
śivaḥ kṣipraṃ prasīdati LiP_1,108.16d
śivaḥ paramakāraṇam LiP_1,86.71d
śivaḥ ṣaḍviṃśakastataḥ LiP_1,28.9b
śivaḥ samāpya devoktaṃ LiP_1,103.66a
śivaḥ syātsa japenmantraṃ LiP_1,85.219c
śivaḥ svayaṃ trilocanaḥ LiP_1,30.20b
śivātmā parikīrtitaḥ LiP_1,10.23d
śivāya tāṇḍavaṃ nityaṃ LiP_1,82.72c
śivāya dīpaṃ yo dadyād LiP_1,79.30a
śivāya paramātmane LiP_1,18.2b
śivāya parameṣṭhine LiP_1,83.18d
śivāya parameṣṭhine LiP_1,84.5d
śivāya vidhipūrvakam LiP_1,77.9b
śivāya vinivedayet LiP_1,77.93b
śivāya vinivedayet LiP_1,84.25b
śivāya śivatattvāya LiP_1,72.124a
śivāya śivamantrāya LiP_1,18.3c
śivāya śivamāsādya LiP_1,84.37c
śivāya śivarūpiṇe LiP_1,72.139b
śivāya śivaliṅgāya LiP_1,18.6c
śivārcanaparāyaṇaḥ LiP_1,82.9d
śivārcanarataḥ śrīmān LiP_1,82.12a
śivārcanarataḥ śrīmān LiP_1,82.13a
śivārcanarataḥ śrīmān LiP_1,82.25c
śivārcanarataḥ śrīmān LiP_1,82.30c
śivārcanarataḥ śrīmān LiP_1,82.36c
śivārcanarataḥ sadā LiP_1,82.39b
śivārcanarataḥ sākṣāt LiP_1,82.95c
śivārcanaratā durgā LiP_1,82.108c
śivārcanaratā nityaṃ LiP_1,82.105c
śivārcanaratāḥ sarve LiP_1,82.48c
śivārcanaratāḥ sarve LiP_1,82.66c
śivārcanarato nityaṃ LiP_1,82.87c
śivārthaṃ sarvadā kāryā LiP_1,78.14c
śivālaye nihatyaikam LiP_1,78.14a
śivāviśeha māmīśa LiP_1,88.87a
śivāṃ vāṇīṃ pitāmahāt LiP_1,20.49d
śivena dṛṣṭā prakṛtiḥ LiP_1,3.11a
śivena paribhāṣitam LiP_1,84.72d
śivenaikādaśenādbhir LiP_1,85.214a
śive paramakāraṇe LiP_1,30.33b
śive lokanamaskṛte LiP_1,72.42b
śivoktaṃ munipuṅgavāḥ LiP_1,86.156b
śivottamo mahāpūjyaḥ LiP_1,82.8c
śivotsaveṣu sarveṣu LiP_1,96.124c
śivo naikaḥ kratuḥ samaḥ LiP_1,98.46b
śivo no bhava sarvatra LiP_1,21.89a
śiśirastu sukhodayaḥ LiP_1,46.43b
śiśire lohito raviḥ LiP_1,59.40b
śiśurgirirataḥ samrāṭ LiP_1,98.92a
śiśurbhūtvā mahādevaḥ LiP_1,102.28c
śiṣṭācārāviruddhaś ca LiP_1,10.23a
śiṣṭā tasya kalā tu yā LiP_1,56.15b
śiṣṭāś ca niyatātmānaḥ LiP_1,16.39a
śiṣyāṇāṃ dhyānayoginām LiP_1,24.80b
śiṣyāṇāṃ saṃtatis tathā LiP_1,7.30d
śiṣyāṇāṃ hitakāmyayā LiP_1,12.12d
śiṣyānugrahakāmyayā LiP_1,24.18b
śiṣyā mama bhaviṣyanti LiP_1,24.29c
śiṣyāste vai mahātmāno LiP_1,11.7c
śiṣyāstvete mahātmānaḥ LiP_1,7.52c
śiṣyāḥ pratyekamavyayāḥ LiP_1,7.37d
śiṣyāḥ praśiṣyāścaiteṣāṃ LiP_1,7.54a
śiṣyebhyaḥ pradaduḥ punaḥ LiP_1,14.11d
śīghratvaṃ sarvabhūteṣu LiP_1,88.18a
śīghramastamupaiti ca LiP_1,57.24d
śīghram utthāya vismitaḥ LiP_1,102.41b
śīghraṃ vikramatastasya LiP_1,20.35c
śītatve ca vibhāvyate LiP_1,61.5d
śītaraśmiḥ samutpannaḥ LiP_1,61.42a
śītavarṣātapaistīvrais LiP_1,39.32c
śītāṃśumaṇḍalaprakhyaṃ LiP_1,17.53a
śītoṣṇavātavarṣādyais LiP_1,86.36c
śīladhārī mahātapāḥ LiP_1,65.147b
śīlīneṣu careddvijāḥ LiP_1,89.15b
śukam utpādayatsutam LiP_1,63.85b
śukī śukānulūkāṃś ca LiP_1,63.30a
śukīṃ śyenīṃ ca bhāsīṃ ca LiP_1,63.29c
śuktiśityaṃ tadā maṅgaṃ LiP_1,96.98c
śukraśoṇitasaṃyute LiP_1,88.47d
śukraś ca śucireva ca LiP_1,55.22b
śukrasya kṣmāmayairyukto LiP_1,57.2c
śukraṃ tu vṛttaṃ viśveśa LiP_1,95.56a
śukraḥ śanaiścaraścaiva LiP_1,82.74a
śukraḥ sūryādanantaram LiP_1,61.42d
śukrādhikye bhavetpumān LiP_1,89.111b
śukreṇa ca varo dattaḥ LiP_1,67.7a
śukreṇa bhṛgusūnunā LiP_1,92.93b
śukreṇa me samādiṣṭā LiP_1,67.6a
śukreśvaraṃ ca vikhyātaṃ LiP_1,92.107c
śukreśvare yathānyāyaṃ LiP_1,1.4c
śukreśvare vā gokarṇe LiP_1,77.42c
śukrotsargastu rudrasya LiP_1,2.23c
śukro devastu vijñeyo LiP_1,61.17c
śukro 'pi saṃdhayāmāsa LiP_1,35.13c
śuklatvāccaiva tārakāḥ LiP_1,61.2d
śuklatve cāmṛtatve ca LiP_1,61.5c
śukladantājinākṣāś ca LiP_1,40.34a
śuklapakṣe dinakramāt LiP_1,56.7d
śuklavastraparīdhāno LiP_1,25.17c
śuklasyāpyammayaṃ śuklaṃ LiP_1,61.23c
śuklaṃ dhyānam anusmaret LiP_1,91.41b
śuklaṃ vāmaṃ tathāsitam LiP_1,70.329b
śuklaḥ kṛṣṇastu nirguṇaḥ LiP_1,17.13b
śuklaḥ śānto vṛṣākapiḥ LiP_1,98.96d
śuklaḥ sampūrṇamaṇḍalaḥ LiP_1,56.7b
śuklaḥ strīrūpasampannaḥ LiP_1,65.118a
śuklaḥ svapnāya śarvarī LiP_1,4.11b
śuklā kṛṣṇā ca vai dvijāḥ LiP_1,70.330b
śuklāś ca kakubhāścaiva LiP_1,59.27c
śuklāścāpi svavarṇataḥ LiP_1,61.26d
śuklāstā nāmataḥ sarvās LiP_1,59.28a
śuklaiḥ śuklagabhastimān LiP_1,56.3d
śucayaste na saṃśayaḥ LiP_1,91.66d
śuciragniś ca te smṛtāḥ LiP_1,6.1b
śuciragnistu sa smṛtaḥ LiP_1,59.10d
śucirapyācametpunaḥ LiP_1,89.72d
śucirākarajaṃ teṣāṃ LiP_1,89.70c
śucir dānto jitendriyaḥ LiP_1,91.65b
śucirbhūtaniṣevitaḥ LiP_1,65.118b
śucirbhūtvā japennaraḥ LiP_1,71.115b
śucirbhūtvā samāhitaḥ LiP_1,85.65d
śucismitaḥ prasannātmā LiP_1,98.132c
śuciṃ kambalabarhiṣam LiP_1,69.32d
śuciḥ parvatamāruhya LiP_1,85.187c
śuciḥ saṃyatamānasaḥ LiP_1,85.204d
śuciḥ saurastu vijñeyaḥ LiP_1,6.2a
śucau deśe gṛhe vāpi LiP_1,85.94a
śucau deśe yathāvidhi LiP_1,25.26d
śuddhakāyo dṛḍhavrataḥ LiP_1,85.82b
śuddhajāṃbūnadākāraṃ LiP_1,86.121c
śuddhajñānamayaṃ vibhum LiP_1,8.109b
śuddhasattvāś ca hemābhāḥ LiP_1,52.34c
śuddhasphaṭikasannibham LiP_1,27.3b
śuddhasphaṭikasannibham LiP_1,48.21b
śuddhasphaṭikasaṃkāśaṃ LiP_1,16.5a
śuddhasphaṭikasaṃkāśaṃ LiP_1,17.83a
śuddhasphaṭikasaṃkāśaḥ LiP_1,82.4a
śuddhasya siddhayo dṛṣṭā LiP_1,8.37a
śuddhaṃ dīpaśikhākṛtim LiP_1,8.91b
śuddhaṃ bhasmamayaṃ śubham LiP_1,74.7d
śuddhaḥ śuddhī rathākṣajaḥ LiP_1,98.134b
śuddhānāṃ śodhanaṃ nāsti LiP_1,89.49c
śuddhānnaṃ caiva mudgānnaṃ LiP_1,79.19a
śuddhānnaṃ vāpi mudgānnam LiP_1,81.39a
śuddhānnaṃ snigdham aśnīyāt LiP_1,85.145a
śuddhāṃ gacchecchucismitām LiP_1,89.120b
śuddhiruktā svayaṃbhuvā LiP_1,89.80b
śuddhirutplavanaṃ smṛtam LiP_1,89.60d
śuddhiṃ kṛtvā yathānyāyaṃ LiP_1,27.35a
śuddhiḥ syād bāndhavasya tu LiP_1,89.85b
śuddho māno gatirhaviḥ LiP_1,65.102b
śudhyate nātra saṃśayaḥ LiP_1,15.9b
śudhyate nātra saṃśayaḥ LiP_1,89.10d
śudhyate vṛttavānyadi LiP_1,89.43b
śubhayā kaṇṭhasaktayā LiP_1,43.30d
śubhaścandrāvalokaś ca LiP_1,66.41a
śubhaṃ kanakhalaṃ dvijāḥ LiP_1,100.7d
śubhaṃ bhāvayate ca yat LiP_1,34.5b
śubhaṃ varṣamilāvṛtam LiP_1,48.32b
śubhaṃ vāpyaśubhaṃ vāpi LiP_1,29.22c
śubhaṃ vā yadi vetarat LiP_1,64.64d
śubhāṅgasparśanena ca LiP_1,48.4b
śubhāṅgo lokasāraṅgo LiP_1,98.51a
śubhānanā śubhaśroṇir LiP_1,55.32a
śubhāni tvaṃ śubhāni ca LiP_1,71.127b
śubhāni munisattamāḥ LiP_1,83.2b
śubhāvatī tadā devī LiP_1,72.89a
śubhāvatyāḥ sakhī śāntā LiP_1,82.18a
śubhāstaraṇasaṃyutaiḥ LiP_1,51.10b
śubhāṃ himavataḥ sutām LiP_1,92.126d
śubhe dāruvane tasmin LiP_1,29.38c
śubhenābhyukṣaṇaṃ smṛtam LiP_1,89.61b
śubhe mārge pratiṣṭhitāḥ LiP_1,96.23b
śubho vai vārṣikas tathā LiP_1,55.24b
śumbhādidaityahantrī ca LiP_1,70.339c
śuśrūṣā samapadyata LiP_1,1.9d
śuśrūṣāṃ kārayedyastu LiP_1,72.41a
śuśrūṣum anahaṅkāram LiP_1,85.92c
śuṣkaparṇacaye tathā LiP_1,8.79b
śuṣke ca sthāvare sarve tv LiP_1,17.8c
śuṣkendhanam ivānalaḥ LiP_1,86.116d
śuṣkendhanamivāvyayaḥ LiP_1,107.47d
śuṣyante parigatavedanāḥ śarīrā LiP_1,88.64c
śūdraśeṣaṃ na bhuñjīyāt LiP_1,85.144c
śūdrācārāś ca brāhmaṇāḥ LiP_1,40.8d
śūdrāñśūdropajīvinaḥ LiP_1,40.17d
śūdrāṇāṃ mantrayogena LiP_1,40.6c
śūdrā dvijavarān dvija LiP_1,40.16d
śūdrā dharmaṃ cariṣyanti LiP_1,40.34c
śūdrā dharmārthakovidāḥ LiP_1,40.41d
śūdrānabhyarcayantyalpa- LiP_1,40.16a
śūdrānnaṃ yātayāmānnaṃ LiP_1,85.139a
śūdrā vai jñāninaḥ sarve LiP_1,40.11c
śūdrā vai svalpabuddhayaḥ LiP_1,40.13b
śūdrāś ca brāhmaṇācārāḥ LiP_1,40.8c
śūdrāḥ pādātpinākinaḥ LiP_1,75.10d
śūdraiścaiva gajānana LiP_1,105.24b
śūdro māsena śudhyati LiP_1,89.92b
śūnyaṃ lokamavekṣya ca LiP_1,20.83b
śūnyaṃ lokamudaikṣata LiP_1,70.118b
śūraś ca śūravīraś ca LiP_1,68.19a
śūraś ca śūrasenaś ca LiP_1,68.11c
śūraś ca śūrasenaś ca LiP_1,68.18a
śūrasenasya cānaghāḥ LiP_1,68.19b
śūrasenā iti khyātā LiP_1,68.19c
śūrasenāstu vikhyātās LiP_1,68.17c
śūraḥ sarvāyudhaḥ sahaḥ LiP_1,65.150d
śūrāya hyajitāya ca LiP_1,21.27b
śūrāya hyajitāya ca LiP_1,21.34d
śūrau raṇaviśāradau LiP_1,68.39b
śūlaṭaṅkagadācakra- LiP_1,98.165a
śūlaṭaṅkagadādharam LiP_1,42.17d
śūlapadmadharaṃ prabhum LiP_1,76.36b
śūlapāṇiprasādataḥ LiP_1,69.69d
śūlapāṇirmahādevo LiP_1,20.34c
śūlapāṇiṃ prapadyata LiP_1,31.20b
śūlaśaktigadāhastān LiP_1,71.58a
śūlaṃ kapālābharaṇā kareṇa LiP_1,72.66b
śūlaṃ ca vidhinā kṛtvā LiP_1,84.11a
śūlaṃ tridaśapūjitam LiP_1,84.58d
śūlāgrasthaṃ sureśvaraḥ LiP_1,93.21b
śūlāgre kūrparaṃ sthāpya LiP_1,76.50c
śūlāsaktamahākaraḥ LiP_1,82.98d
śūlī nāma mahāyogī LiP_1,24.112c
śūlī mālī tathā hālī LiP_1,71.142c
śūlena śūlinā protaṃ LiP_1,93.12a
śṛgālarūpaḥ sarvārtho LiP_1,65.69a
śṛṅgavāniva niścalaḥ LiP_1,100.30d
śṛṅgavān parvataścaiva LiP_1,52.47c
śṛṅgāṭakeśvaraṃ nāma LiP_1,92.155a
śṛṅgāṭācalamadhyame LiP_1,92.154d
śṛṅgāsthidārudantānāṃ LiP_1,89.62c
śṛṅgī caiva kuruḥ smṛtaḥ LiP_1,49.10b
śṛṅgī tasyottare viprās LiP_1,49.3c
śṛṅgī śṛṅgapriyo babhrū LiP_1,65.165c
śṛṅge jāto mahādrumaḥ LiP_1,49.32d
śṛṅgeṇa parṇapuṭakaiḥ LiP_1,25.22a
śṛṅgaiścaturbhiḥ saṃyuktaṃ LiP_1,84.53a
śṛṇu cāvahitākhilam LiP_1,85.28d
śṛṇudhvaṃ tatsuvistaram LiP_1,6.9d
śṛṇudhvaṃ devamātṝṇāṃ LiP_1,63.14a
śṛṇudhvaṃ pravadāmi vaḥ LiP_1,89.32d
śṛṇudhvaṃ yatkṛte yūyam LiP_1,44.15a
śṛṇudhvaṃ vistareṇa vai LiP_1,69.2d
śṛṇuyācchivasannidhau LiP_1,21.91b
śṛṇuyādvā samāhitaḥ LiP_1,21.90b
śṛṇuyādvā stavaṃ puṇyaṃ LiP_1,71.115c
śṛṇuṣva sarvayajñebhyo LiP_1,85.116c
śṛṇuṣvaitatparaṃ guhyam LiP_1,16.24a
śṛṇu satyaṃ caturvaktra LiP_1,17.25c
śṛṇu sarvaṃ prayatnataḥ LiP_1,29.47b
śṛṇu sarvārthasiddhaye LiP_1,27.39d
śṛṇvantu kalpe vārāhe LiP_1,7.13a
śṛṇvantu ca samāhitāḥ LiP_1,70.330d
śṛṇvantu pravadāmy aham LiP_1,50.20d
śṛṇvantu brahmasūnave LiP_1,7.8d
śete caikārṇave prabhuḥ LiP_1,20.6d
śete śivajñānadhiyā LiP_1,46.6c
śeṣalokasya sopānaṃ LiP_1,96.121c
śeṣavāsukikarkoṭa- LiP_1,63.35a
śeṣavāsukitakṣakāḥ LiP_1,52.45d
śeṣastvaśeṣajagatāṃ LiP_1,49.64c
śeṣaṃ copari viprendrā LiP_1,48.6c
śeṣaṃ bhuñjīta kāmataḥ LiP_1,88.84b
śeṣāṇāmapi pāpānāṃ LiP_1,85.218c
śeṣāṇāṃ prakṛtiṃ samyag LiP_1,60.2a
śeṣā barhiṣadaḥ smṛtāḥ LiP_1,6.5d
śeṣāmivājñāmādāya LiP_1,29.52a
śeṣāścāśramiṇaḥ sarve LiP_1,34.12a
śeṣāḥ pañca grahā jñeyā LiP_1,60.1a
śaityādekārṇave tasmin LiP_1,70.134a
śaineyā iti kīrtitāḥ LiP_1,69.17d
śaibyā vai samprasūyata LiP_1,68.37d
śaibyā śīlavatī satī LiP_1,68.37b
śailajaṃ cottamaṃ proktaṃ LiP_1,74.18c
śailajaṃ prathamaṃ proktaṃ LiP_1,74.14a
śailajaṃ ratnajaṃ vāpi LiP_1,74.21c
śailajaṃ ratnajaṃ vāpi LiP_1,74.26a
śailajaṃ sarvasiddhidam LiP_1,74.17b
śailajāsahitaṃ prabhum LiP_1,76.22b
śailajāsahitaṃ sākṣād LiP_1,76.23c
śailaś ca viśirāścaiva LiP_1,49.46c
śailaṃ rasātalaṃ viprāḥ LiP_1,45.12a
śailaṃ liṅgaṃ madīyaṃ hi LiP_1,73.27c
śailaṃ vā dārujaṃ vāpi LiP_1,81.25a
śailādinaḥ śubhaṃ cāsti LiP_1,48.29a
śailādinā tu kathitaṃ LiP_1,7.8c
śailādistanayo mama LiP_1,43.52d
śailendraḥ kārmukaṃ caiva LiP_1,72.23a
śailendrāṇāṃ yathākramam LiP_1,49.33d
śailendrā nāmataḥ smṛtāḥ LiP_1,49.40d
śaileśaṃ saṃgameśaṃ ca LiP_1,92.106a
śaileśvaramiti khyātaṃ LiP_1,92.86a
śailo nagastanurdeho LiP_1,98.110c
śaivatejaḥsamudbhavam LiP_1,96.62b
śaivamadya vadāmi te LiP_1,35.17d
śaivamāpa paraṃ padam LiP_1,47.23b
śaivalā jhaṣakā matsyāḥ LiP_1,8.34c
śaivaṃ bhāgavataṃ tathā LiP_1,39.61d
śaivādīnāṃ tathaiva ca LiP_1,26.28b
śaivālaśobhanāḥ kecit LiP_1,31.24a
śaivī samabhavaddvijāḥ LiP_1,3.11b
śaivī sā prakṛtiḥ smṛtā LiP_1,3.12d
śaivīṃ tanuṃ samāsthāya LiP_1,27.4c
śaiśira ṛtavaḥ smṛtāḥ LiP_1,55.24d
śokasaṃvignamānasāḥ LiP_1,98.4d
śokaṃ brahmasutottama LiP_1,64.21d
śodhayecca yathāvidhi LiP_1,79.14b
śodhitena śubhena vā LiP_1,27.38d
śodhya bhasma yathānyāyaṃ LiP_1,26.35a
śobhate divi sarvadā LiP_1,48.18d
śobhanaṃ śāliparvatam LiP_1,84.48d
śobhano naravigrahaḥ LiP_1,65.105b
śobhano 'stu priyo 'stviti LiP_1,85.96d
śobhayāṃcakrire ratham LiP_1,72.18d
śobhitaṃ candrasaṃnibhaiḥ LiP_1,71.26d
śobhitaṃ tripuraṃ teṣāṃ LiP_1,71.27c
śobhitābhiś ca vāpībhir LiP_1,80.30c
śobhitairalakaiḥ śubhaiḥ LiP_1,71.124b
śaukraṃ śukro 'viśatsthānaṃ LiP_1,61.10a
śaucamābhyantaraṃ varam LiP_1,8.31d
śaucamāhāralāghavam LiP_1,89.25b
śaucamijyā tapo dānaṃ LiP_1,8.29c
śaucamindriyanigrahaḥ LiP_1,84.22b
śaucamevaṃ prakīrtitam LiP_1,8.36d
śaucaṃ kāryaṃ malāgame LiP_1,89.54d
śaucaṃ tuṣṭistapas tathā LiP_1,8.30d
śaucaṃ taijasavatsmṛtam LiP_1,89.59d
śaucācārasya lakṣaṇam LiP_1,89.1b
śmaśānanilayaścaiva LiP_1,2.21c
śmaśānanilayastiṣyaḥ LiP_1,98.124c
śmaśānanilayaḥ sūkṣmaḥ LiP_1,98.40c
śmaśānaratinityāya LiP_1,21.61c
śmaśānavāsī bhagavān LiP_1,65.57a
śmaśānastho maheśvaraḥ LiP_1,98.40d
śmaśāne pretasaṃkule LiP_1,106.21b
śmaśāne mṛtam utsṛṣṭaṃ LiP_1,24.128a
śyāmako munisattamāḥ LiP_1,53.17d
śyāmākānnaghṛtakṣīrair LiP_1,83.24a
śyāmāṅgānāṃ sadā sarva- LiP_1,52.23c
śyāmo dhūmrastathāruṇaḥ LiP_1,63.87d
śyāvaś ca pratvasaścaiva LiP_1,63.77c
śyāvāśvaś ca yatīśvaraḥ LiP_1,7.47b
śyāvāśvaś ca yatīśvaraḥ LiP_1,24.89b
śyenajicchivadūtaś ca LiP_1,82.82c
śyenī śyenāṃs tathā bhāsī LiP_1,63.30c
śraddadhāneṣu dānteṣu LiP_1,89.15c
śraddadhāno jitendriyaḥ LiP_1,34.24d
śraddhayā krīḍayā ca saḥ LiP_1,29.7d
śraddhayā ca kṛtaṃ divyaṃ LiP_1,36.18a
śraddhayā ca guroḥ kramāt LiP_1,86.150d
śraddhayā ca guroḥ sadā LiP_1,29.70b
śraddhayā devapuṅgavaiḥ LiP_1,73.6b
śraddhayā parayā yukto LiP_1,29.31a
śraddhayā bhagavānprabhuḥ LiP_1,24.148d
śraddhayā munisattamāḥ LiP_1,79.32b
śraddhayā śivamīśvaram LiP_1,98.192b
śraddhayā sakṛdevāpi LiP_1,79.9a
śraddhā kāmaṃ vijajñe vai LiP_1,70.294c
śraddhā ca gatirasyaiva LiP_1,72.13a
śraddhā caiva mahādeva LiP_1,107.63c
śraddhā jñānaṃ hutaṃ tapaḥ LiP_1,10.52d
śraddhātavyaṃ vipaścitā LiP_1,61.62b
śraddhādyāścaiva kīrtyantās LiP_1,5.23a
śraddhā dharmaḥ paraḥ sūkṣmaḥ LiP_1,10.52c
śraddhāyuktasya śaṅkaraḥ LiP_1,10.29d
śraddhā lakṣmīrdhṛtistuṣṭiḥ LiP_1,70.285c
śraddhā lajjā dhṛtis tathā LiP_1,42.23d
śraddhāsādhyo 'tha rudrastu LiP_1,2.39a
śraddhāsiddhaṃ sumānasam LiP_1,85.85b
śraddhā svargaś ca mokṣaś ca LiP_1,10.53a
śraddhāhīnam amānasam LiP_1,85.84b
śraddhāhīnaṃ sureśvara LiP_1,92.180d
śraddhā hyasya śubhā patnī LiP_1,99.13a
śraddhāṃ jñātumihāgataḥ LiP_1,29.63b
śraddhāṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ LiP_1,5.20c
śraddhāṃ śītāṃśubhūṣaṇaḥ LiP_1,19.7d
śraddhāṃ śītāṃśubhūṣaṇaḥ LiP_1,98.182b
śramārthamāśramaścāpi LiP_1,86.46a
śravaṇaṃ ca śraviṣṭhikā LiP_1,82.80b
śravaṇātsarvaśabdānām LiP_1,9.18c
śravaṇāntaṃ dhaniṣṭhādi LiP_1,61.55c
śravaṇo 'tha śraviṣṭhakaḥ LiP_1,7.45d
śravaṇo 'tha śraviṣṭhakaḥ LiP_1,24.65d
śraviṣṭhāśravaṇe striyau LiP_1,69.31d
śrāddhārhāḥ śrāddhameva ca LiP_1,2.31d
śrāddhe vā daivike kārye LiP_1,21.92a
śrāntaḥ saṃtrastalocanaḥ LiP_1,17.46b
śrānto hyadṛṣṭvā tasyāntam LiP_1,17.45c
śrāvaṇe ca dvijā māse LiP_1,83.37c
śrāvaṇe tilaparvatam LiP_1,84.47b
śrāvaṇe nīlanirmitam LiP_1,81.20b
śrāvayecca dvijāñchuddhān LiP_1,85.231a
śrāvayedbrāhmaṇāñchubhān LiP_1,18.41d
śrāvayedbrāhmaṇānapi LiP_1,65.172b
śrāvayedvā dvijāñchuddhān LiP_1,103.67c
śrāvayedvā dvijān bhaktyā LiP_1,36.20a
śrāvayedvā dvijān bhaktyā LiP_1,42.35a
śrāvayedvā dvijān bhaktyā LiP_1,72.181a
śrāvayedvā dvijān vidvān LiP_1,21.90a
śrāvayedvā dvijānvipro LiP_1,33.2c
śrāvayedvā dvijān śrāddhe LiP_1,16.17a
śrāvayedvā dvijānsarvān LiP_1,92.190a
śrāvayedvā dvijānsarvān LiP_1,95.31a
śrāvayedvā dvijottamān LiP_1,17.1d
śrāvayedvā dvijottamān LiP_1,70.348d
śrāvayedvā dvijottamān LiP_1,88.92d
śrāvayedvā dvijottamān LiP_1,98.190b
śrāvayedvā yathānyāyaṃ LiP_1,89.122a
śrāvayedvā yathānyāyaṃ LiP_1,97.43a
śrāvayedvā samāhitaḥ LiP_1,41.33d
śrāvayedvā sukhībhavet LiP_1,105.30d
śriyaṃ hanti harerapi LiP_1,85.153d
śriyā yuktena divyena LiP_1,20.10c
śrīkaṇṭhasyādhipatyaṃ vai LiP_1,50.18a
śrīkaṇṭhaḥ śrīpatiḥ śrīmāñ LiP_1,82.11c
śrīkaṇṭhākrīḍakomalaḥ LiP_1,52.7b
śrīkaṇṭhādriguhāvāsī LiP_1,50.17c
śrīkaṇṭhādhiṣṭhitaṃ viśvaṃ LiP_1,50.21a
śrīkaṇṭhādhiṣṭhitānyatra LiP_1,50.20a
śrīkaṇṭhāya namonamaḥ LiP_1,32.3d
śrīkaṇṭhāya namonamaḥ LiP_1,95.45b
śrīkaṇṭhāya pinākine LiP_1,96.79d
śrīkaṇṭhāya śikhaṇḍine LiP_1,72.144d
śrīkaṇṭhena na saṃśayaḥ LiP_1,50.18d
śrīdevā śāntidevā ca LiP_1,69.41a
śrīdevyā tu pratiṣṭhitam LiP_1,92.155b
śrīpate bhūpate prabho LiP_1,36.6d
śrīpaterudaraṃ bhūyaḥ LiP_1,20.28a
śrīpattraṃ na tyajedbudhaḥ LiP_1,81.30d
śrīpattreṇaiva pūjayet LiP_1,81.26b
śrīparvatamanuttamam LiP_1,92.145d
śrīparvatamanuprāpya LiP_1,92.147a
śrīparvatamahālaye LiP_1,92.7b
śrīparvate mahāpuṇye LiP_1,77.37c
śrīparvate vā viprendrāḥ LiP_1,91.74c
śrīpāya kṣitipāya ca LiP_1,21.24d
śrīpradaṃ ratnajaṃ liṅgaṃ LiP_1,74.17a
śrīpradā śivabhāvitā LiP_1,82.91b
śrīphalairaṃśupaṭṭānāṃ LiP_1,89.56a
śrībhūmisahitaḥ śrīmāñ LiP_1,36.1c
śrīmatsiddhavaṭaṃ caiva LiP_1,92.153a
śrīmadūrjitameva vā LiP_1,96.29b
śrīmaddevahradaprānte LiP_1,92.163a
śrīmanmṛgaśiraścārdrā LiP_1,82.78a
śrīmāñchrīvardhano jagat LiP_1,65.168d
śrīmānsanatkumāraś ca LiP_1,20.85c
śrīmān hārastavorasi LiP_1,21.74b
śrīvatsakṛtalakṣaṇaḥ LiP_1,31.6b
śrīvatsakṛtalāñchanam LiP_1,69.51d
śrīvatsalakṣaṇaṃ devaṃ LiP_1,37.29a
śrīvatsaś ca muneḥ pāda LiP_1,29.34c
śrīvallabhaśivārambhaḥ LiP_1,98.146c
śrīśṛṅgaścācalottamaḥ LiP_1,49.51d
śrīśaile saṃtyajed dehaṃ LiP_1,92.168c
śrīsūktena śubhena ca LiP_1,27.41b
śrutabhāgyabalānvitāḥ LiP_1,40.16b
śrutamasmābhir ādarāt LiP_1,83.1b
śrutayaḥ śrutisāraṃ tvāṃ LiP_1,71.111a
śrutavāñchrutisaṃmitam LiP_1,25.4d
śrutavānatithipriyaḥ LiP_1,69.24d
śrutavān tatpravakṣyāmi LiP_1,25.5c
śrutastu daṇḍaḥ samayo LiP_1,5.35c
śrutaṃ tava mukhādiha LiP_1,77.1d
śrutaṃ vai brahmaṇo mayā LiP_1,37.13d
śrutaḥ skandāgrajodbhavaḥ LiP_1,106.1d
śrutā nindā bhavasya tu LiP_1,107.40d
śrutāyurabhavattasmād LiP_1,66.42a
śrutāyuś ca śatāyuś ca LiP_1,66.58c
śrutiprakāśaḥ śrutimān LiP_1,98.146a
śrutimadbhiś ca viprendraiḥ LiP_1,92.123a
śrutireṣā sanātanī LiP_1,71.68b
śrutisāravidāṃ varaḥ LiP_1,29.4b
śrutisāravido janāḥ LiP_1,71.111b
śrutismṛtibhyāṃ vihito LiP_1,10.22c
śrutismṛtividāṃ dvijāḥ LiP_1,10.3d
śrutismṛtividāṃ varāḥ LiP_1,8.27b
śrutismṛtīnāṃ lakulīśamīśam LiP_1,58.13d
śrutismṛtyuditaṃ dharmaṃ LiP_1,40.46c
śrutiḥ pravartikā teṣām LiP_1,86.15c
śrutiḥ sā sūnupañcakam LiP_1,5.46d
śruteḥ karmasu taddvijāḥ LiP_1,86.14b
śruto nāma babhūva ha LiP_1,66.20d
śrutvākhilaṃ purā prāha LiP_1,25.3c
śrutvā ca prayatātmānaḥ LiP_1,44.15c
śrutvā ca bhaktyā caturānanena LiP_1,72.168a
śrutvā tathā mataṃ tasya LiP_1,35.8c
śrutvā tasya sutasya sā LiP_1,64.64b
śrutvā tasyābhinandya ca LiP_1,20.27d
śrutvā tu vacanaṃ teṣāṃ LiP_1,59.3a
śrutvā teṣāṃ tadā vākyaṃ LiP_1,107.21c
śrutvādhyāyamimaṃ śubham LiP_1,72.183b
śrutvā nindāṃ bhavasyātha LiP_1,107.41a
śrutvānugṛhya taṃ vipro LiP_1,36.72a
śrutvānumodayeccāpi LiP_1,79.27a
śrutvā parāśaro dhīmān LiP_1,64.68c
śrutvāpi tasya vacanaṃ LiP_1,95.9c
śrutvāpratimakarmā hi LiP_1,20.39a
śrutvā prabhostadā vākyaṃ LiP_1,71.120a
śrutvā bhavo 'pi vacanam LiP_1,93.25a
śrutvā rudramukhātsvayam LiP_1,79.37b
śrutvā ruroda sā vākyaṃ LiP_1,64.66a
śrutvā vacastatastasya LiP_1,41.52a
śrutvā vasiṣṭho 'pi papāta bhūmau LiP_1,64.67a
śrutvā vākyaṃ kṣupaḥ prāha LiP_1,36.32a
śrutvā vākyaṃ tadā śaṃbhor LiP_1,93.23a
śrutvā vākyaṃ dadhīcasya LiP_1,36.41a
śrutvā vāgamṛtaṃ tayoḥ LiP_1,22.3b
śrutvā vigatamātsaryaṃ LiP_1,20.50a
śrutvā śakreṇa kathitaṃ LiP_1,39.1a
śrutvā śabdānanekaśaḥ LiP_1,71.138b
śrutvā śrutiśirasyajam LiP_1,75.2d
śrutvā śrotravidāraṇam LiP_1,97.14d
śrutvā śrotravidāraṇam LiP_1,107.37b
śrutvā śvetasya tadvākyaṃ LiP_1,30.14c
śrutvā snuṣāmuvācedaṃ LiP_1,64.59c
śrutvā harirabhāṣata LiP_1,20.68d
śrutvaitadbhagavān viṣṇur LiP_1,94.7c
śrutvaivamakhilaṃ brahmā LiP_1,24.1a
śrutvaivaṃ kathitaṃ tadā LiP_1,33.14b
śrūyatāṃ paśubhāvasya LiP_1,72.38a
śrūyate ṛṣiśāpena LiP_1,29.25a
śreyān syāduttarottaraḥ LiP_1,85.122d
śreyo 'pi śailarājena LiP_1,103.44a
śreyo 'rthī yastu gurvājñāṃ LiP_1,85.166c
śreṣṭhaṃ cāndrāyaṇaṃ bhavet LiP_1,89.23b
śreṣṭhaṃ bhaikṣyamiti smṛtam LiP_1,89.18d
śreṣṭhaṃ sāma ca sāmasu LiP_1,32.6d
śreṣṭhā tu prathamā hīyaṃ LiP_1,89.14c
śreṣṭhe pāśupate tathā LiP_1,1.3b
śrotavyaṃ ca śivātmabhiḥ LiP_1,96.124b
śrotumicchāmi tattvataḥ LiP_1,85.5d
śrotumicchāmi tatsarvaṃ LiP_1,37.1c
śrotuṃ kautūhalaṃ hi naḥ LiP_1,6.31d
śrotuṃ kautūhalaṃ hi naḥ LiP_1,85.3d
śrotuṃ kautūhalaṃ hi naḥ LiP_1,92.2d
śrotraṃ tvak cakṣuṣī jihvā LiP_1,70.41a
śrotrādatriṃ tathāsṛjat LiP_1,70.188b
śrotriyaḥ sarvasiddhaye LiP_1,26.13d
śrotriyān vedapāragān LiP_1,81.47d
śrotriyān vedapāragān LiP_1,83.36d
śrotriyān vedapāragān LiP_1,83.39b
śrotriyeṣu mahātmasu LiP_1,89.15d
śrotre manasi buddhau ca LiP_1,91.42a
śrotre spṛśeddhi tuṣṭyarthaṃ LiP_1,26.28c
śrautasmārtakṛtānāṃ ca LiP_1,40.80a
śrautasmārtapravartakam LiP_1,89.116b
śrautasmārtapravṛttyartham LiP_1,103.41a
śrautasmārtabahiṣkṛtāḥ LiP_1,78.21b
śrautasmārtavidhau sthitāḥ LiP_1,71.55b
śrautasmārtaviruddhaṃ ca LiP_1,71.76a
śrautasmārtasya dharmasya LiP_1,10.8a
śrautasmārtā na saṃśayaḥ LiP_1,71.78d
śrautasmārtārthadharmajñais LiP_1,71.33c
śrautasmārtāviruddhānāṃ LiP_1,10.4a
śrautasmārte suśobhane LiP_1,71.93d
śrautaṃ smārtaṃ ca laukikam LiP_1,105.23b
śrautaṃ smārtaṃ ca saṃtyajya LiP_1,71.80c
śrautaṃ smārtaṃ dvidhā tu yam LiP_1,40.79b
śrautairetairmahāmantrair LiP_1,103.60a
ślokabandhaṃ karoti saḥ LiP_1,9.58d
ślokaṃ nārāyaṇaṃ prati LiP_1,70.118d
śvanīcadarśanaṃ nidrā LiP_1,85.158a
śvapākaiḥ saha vartaya LiP_1,66.5d
śvaphalka iti vikhyātas LiP_1,69.18c
śvaphalkaś ca mahārājo LiP_1,69.19a
śvaphalkaḥ kāśirājasya LiP_1,69.20a
śvaphalkādbhūridakṣiṇaḥ LiP_1,69.25b
śvabhre yo nipatetsvapne LiP_1,91.31a
śvamāṃsaṃ cāpi varjayet LiP_1,85.142d
śvaśuraṃ duḥkhitaṃ tadā LiP_1,64.14b
śvasanenābhitāḍitam LiP_1,54.32d
śvānamuṣṭraṃ kharaṃ tathā LiP_1,89.74d
śvānaṃ dṛṣṭvā bhayātpathi LiP_1,77.58d
śvāpadaprabalatvaṃ ca LiP_1,40.22c
śvāpado dvikhuro hastī LiP_1,70.242a
śvā mṛgagrahaṇe śuciḥ LiP_1,89.70d
śvetakalpastadā hyasau LiP_1,23.3d
śvetakalpo yadā hyāsīd LiP_1,23.2a
śvetaketustaponidhiḥ LiP_1,7.49b
śvetaketuḥ kuśas tathā LiP_1,24.106b
śvetacūrṇairathāpi vā LiP_1,77.87b
śvetatvaṃ cāsya tena tat LiP_1,23.41d
śveta baddho 'si vai mayā LiP_1,30.17d
śvetavarṇā tadā hyāsīd LiP_1,23.4c
śvetaś ca haritaścaiva LiP_1,46.38c
śvetasarṣapasaṃnibhā LiP_1,91.28b
śvetastasyottare punaḥ LiP_1,49.3b
śvetasya ca kathāṃ puṇyām LiP_1,30.1c
śvetasya deśaḥ śvetastu LiP_1,46.39c
śvetasya mṛtyoḥ saṃvādaḥ LiP_1,2.37c
śvetaṃ gomithunaṃ dattvā LiP_1,83.30c
śvetaṃ netuṃ yamālayam LiP_1,30.16b
śvetaṃ yaduttaraṃ tasmāt LiP_1,47.9a
śvetaṃ lokabhayaṃkaraḥ LiP_1,30.6d
śvetaḥ kṛṣṇaś ca gauraś ca LiP_1,63.87c
śvetaḥ kṛṣṇas tathānilaḥ LiP_1,86.83d
śvetaḥ parvata ucyate LiP_1,52.47b
śvetaḥ pāṇḍus tathā raktas LiP_1,7.25c
śvetaḥ śuklo hiraṇmayaḥ LiP_1,49.20b
śvetaḥ śuklo hiraṇmayaḥ LiP_1,52.50d
śvetaḥ śvetaśikhaṇḍī ca LiP_1,7.38a
śvetaḥ śvetaśikhaścaiva LiP_1,24.14c
śvetāgarūdbhavaṃ caiva LiP_1,81.34a
śvetāgrapādaṃ pauṇḍraṃ ca LiP_1,83.39c
śvetāṅgā śvetalohitā LiP_1,23.4b
śvetā ca mūrtirhyasakṛt LiP_1,91.28c
śvetāya śvetavarṇāya LiP_1,18.13c
śvetārkakarṇikāraiś ca LiP_1,81.12c
śvetārkakusume sākṣāc LiP_1,81.35a
śvetārthe kālanāśanam LiP_1,2.37d
śvetāśvaḥ śvetalohitaḥ LiP_1,7.38b
śvetāsṛk śvetalohitaḥ LiP_1,23.3b
śvetāsthiḥ śvetaromā ca LiP_1,23.3a
śvetāsyaḥ śvetalohitaḥ LiP_1,24.14d
śvetāsyāya mahāsyāya LiP_1,18.14c
śvetāṃbaradharaḥ sitaḥ LiP_1,23.2d
śvetenāpi gatenāsyaṃ LiP_1,30.37a
śvetenaivaṃ jito mṛtyur LiP_1,29.83a
śvete śvetena varṇena LiP_1,10.44c
śvetodare muniśreṣṭhāḥ LiP_1,50.11a
śveto nāma mahākāyo LiP_1,24.108c
śveto nāma mahāmuniḥ LiP_1,11.8b
śveto nāma mahāmuniḥ LiP_1,24.13b
śveto nāma muniḥ śrīmān LiP_1,30.2a
śveto 'pi dṛṣṭvā taṃ kālaṃ LiP_1,30.4c
śveto varṣāsu varṇena LiP_1,59.39c
śvetoṣṇīṣavibhūṣitaḥ LiP_1,20.56b
śvetoṣṇīṣaḥ śvetamālyaḥ LiP_1,23.2c
ṣaṭ kanyā dvijapuṅgavāḥ LiP_1,63.29b
ṣaṭkauśikaṃ samudbhūtaṃ LiP_1,86.21c
ṣaṭtriṃśacchaktirūpiṇe LiP_1,72.139d
ṣaṭtriṃśattu sahasrāṇi LiP_1,4.21c
ṣaṭtriṃśanmātra ucyate LiP_1,8.48b
ṣaṭpañcāśattathaiva ca LiP_1,9.28b
ṣaṭpañcāśatprakārataḥ LiP_1,86.30b
ṣaṭ punarbrahmaṇastu te LiP_1,70.168d
ṣaṭprakāraṃ samabhyasya LiP_1,86.120a
ṣaṭprakāraṃ samastārtha- LiP_1,64.121c
ṣaṭ sahasrāṇi cāṣṭa ca LiP_1,69.7d
ṣaṭsāhasramitaṃ sarvaṃ LiP_1,64.122a
ṣaḍaṅgasahitān vedān LiP_1,81.6a
ṣaḍaṅgāni nyasetpaścād LiP_1,85.74a
ṣaḍaṅgānyupabhūṣaṇam LiP_1,72.13d
ṣaḍasramadhye bhagavantameva LiP_1,75.38d
ṣaḍasraṃ parikalpya ca LiP_1,77.76d
ṣaḍasraṃ vā trirasrakam LiP_1,31.16b
ṣaḍasre caiva pūjayet LiP_1,77.79d
ṣaḍāsyo dvādaśabhujaḥ LiP_1,101.28a
ṣaḍindropamatejasaḥ LiP_1,66.60d
ṣaḍete varṣaparvatāḥ LiP_1,49.17b
ṣaḍgarbhe cātidakṣiṇe LiP_1,69.46b
ṣaḍbhiḥ sarvāntakaḥ śrīmān LiP_1,103.14c
ṣaḍbhiḥ sahasraiḥ pūṣā tu LiP_1,59.36a
ṣaḍbhiḥ saṃdārakaḥ śubhaḥ LiP_1,103.16b
ṣaḍbhī raśmisahasraistu LiP_1,59.38c
ṣaḍvidhaṃ ca nivedayet LiP_1,79.19b
ṣaḍvidhaṃ pratipadyate LiP_1,88.66d
ṣaḍvidhaṃ liṅgamityāhur LiP_1,74.13a
ṣaḍviṃśakam ajodbhavam LiP_1,1.23d
ṣaḍviṃśakamanīśvaram LiP_1,71.109d
ṣaḍviṃśacchaktisaṃyuktam LiP_1,88.3c
ṣaḍviṃśatiranuttamāḥ LiP_1,63.34d
ṣaḍviṃśatsaptalokadhṛk LiP_1,98.91b
ṣaḍviṃśe parivarte tu LiP_1,24.117c
ṣaṇmāsādvatsarāttu vā LiP_1,29.79d
ṣaṇmāsāniha suvratāḥ LiP_1,54.44b
ṣaṇmāsān nātivartate LiP_1,91.8d
ṣaṇmāsābhyantare bhavet LiP_1,89.8b
ṣaṇmāsenājayanmahīm LiP_1,66.68d
ṣaṇmukhasya gaṇeśasya LiP_1,48.29c
ṣaṇmukhaṃ ravisannibham LiP_1,71.121d
ṣaṇmukho 'pi saha siddhacāraṇaiḥ LiP_1,72.64a
ṣaṣṭikanyāḥ prajāpatiḥ LiP_1,63.11b
ṣaṣṭibhāgo gavāṃ patiḥ LiP_1,65.94b
ṣaṣṭivarṣāṇi yāni tu LiP_1,4.18d
ṣaṣṭiścaiva sahasrāṇi LiP_1,4.23a
ṣaṣṭiścaiva sahasrāṇi LiP_1,4.30a
ṣaṣṭyā cāpyadhikāni vai LiP_1,4.12b
ṣaṣṭyā saṃtānakaḥ prabhuḥ LiP_1,103.22b
ṣaṣṭhaś ca tapa ucyate LiP_1,23.34b
ṣaṣṭhaṃ ca saptamaṃ tathā LiP_1,80.21d
ṣaṣṭhaṃ tu kṣaṇikaṃ liṅgaṃ LiP_1,74.16c
ṣaṣṭhaḥ prabhākaraścāpi LiP_1,46.35c
ṣaṣṭhaḥ sargaḥ sa ucyate LiP_1,70.160d
ṣaṣṭhaḥ sarvāvasū raśmiḥ LiP_1,60.24c
ṣaṣṭheśvaram ataḥ param LiP_1,49.36d
ṣaṣṭho daivika ucyate LiP_1,5.7d
ṣaṣṭho harigiriḥ smṛtaḥ LiP_1,53.8d
ṣaṣṭhyāṃ gamyā mahābhāgā LiP_1,89.112a
ṣoḍaśastrīsahasrāṇi LiP_1,69.66c
ṣoḍaśasvaravajrāṅga- LiP_1,104.16a
ṣoḍaśātulavikramaḥ LiP_1,69.82b
ṣoḍaśātmasvarūpāya LiP_1,72.131a
ṣoḍaśāraṃ tathottaram LiP_1,72.3d
ṣoḍaśāre trirasrake LiP_1,75.35d
ṣoḍaśārcirbṛhaspateḥ LiP_1,61.24d
ṣoḍaśārcirbhṛgoḥ putraḥ LiP_1,61.42c
ṣoḍaśārciḥ pratāpavān LiP_1,61.10b
ṣoḍaśāsram athāpi vā LiP_1,31.12d
ṣoḍaśyāṃ jñānapāragam LiP_1,89.118b
ṣoḍaśyāṃ śaśinaḥ smṛtau LiP_1,56.18b
ṣṭhīvitvādhyayanādau ca LiP_1,89.72c
sa āśrayo 'bhimānī ca LiP_1,61.59c
sa udvīkṣya ciraṃ kālaṃ LiP_1,41.53c
sa eva jagatāṃ kālaḥ LiP_1,49.65a
sa eva tapatāṃ varaḥ LiP_1,81.49d
sa eva tejastvojastu LiP_1,54.63a
sa eva trividhaḥ kramāt LiP_1,3.36d
sa eva trividhaḥ prabhuḥ LiP_1,17.69d
sa eva dvīpapaścārdhe LiP_1,53.24a
sa eva paramātmāsau LiP_1,69.47a
sa eva parameśvaraḥ LiP_1,3.8d
sa eva parameśvaraḥ LiP_1,29.42d
sa eva bhagavān rudro LiP_1,3.29a
sa eva bhartā kartā ca LiP_1,28.9c
sa eva muktaḥ saṃsārād LiP_1,86.114a
sa evamukto viśvātmā LiP_1,20.73c
sa eva vaibhavaḥ prokto LiP_1,53.4a
sa eva śaṃkaraḥ sākṣāt LiP_1,6.25c
sa eva sarvadeveśaḥ LiP_1,71.52a
sa eva sarvayajñasya LiP_1,92.190c
sa eva sukhavatyāṃ tu LiP_1,54.7a
sa evaṃ parameśānaḥ LiP_1,102.7a
sa evaṃ sarvatīrtheṣu LiP_1,92.182c
sa evaṃ svasthatāṃ vrajet LiP_1,8.53b
sa eveha parā gatiḥ LiP_1,47.18d
sa evaikādaśārdhena LiP_1,70.327a
sa eṣa kālaścāgniś ca LiP_1,60.14c
sa eṣa tejasāṃ rāśiḥ LiP_1,60.15c
sa kathaṃ sāttviko bhavān LiP_1,96.53b
sakapardānsalohitān LiP_1,70.306d
sakarṇikaṃ mahābhāgā LiP_1,77.70c
sakalatvaṃ kathaṃ gataḥ LiP_1,75.1b
sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ LiP_1,80.6a
sakalabhuvanabhartā lokanāthastadānīṃ LiP_1,92.32a
sakalalokahitāya puratrayam LiP_1,72.94d
sakalaś ca maheśvaraḥ LiP_1,20.77d
sakalastrividho jīvo LiP_1,86.17c
sakalaṃ tvayaiva hi dhṛtaṃ jagadguro LiP_1,94.18d
sakalaṃ bhāvanāyogyaṃ LiP_1,74.30c
sakalaṃ munayaḥ kecit LiP_1,75.33a
sakalaḥ parameśvaraḥ LiP_1,75.29d
sakalaḥ sarvapāvanaḥ LiP_1,65.152d
sakalaḥ sthapatiḥ sthiraḥ LiP_1,98.46d
sakalāgamapāragaḥ LiP_1,98.88b
sakalo niṣkalo 'naghaḥ LiP_1,98.126d
sakārmuko mahābāhur LiP_1,65.74c
sakuśena sapuṣpeṇa LiP_1,25.22c
sakūrcaṃ sarvaratnāḍhyaṃ LiP_1,15.22c
sakūrcena sapuṣpeṇa LiP_1,27.39a
sakṛtpūjya ca śaṅkaram LiP_1,25.7b
sakṛtprasaṃgādyatitāpasānāṃ LiP_1,78.26c
sakṛtprasaṃgādvā dṛṣṭvā LiP_1,79.25c
sakṛdālipya bhāvataḥ LiP_1,8.36b
sakṛdālipya sarvataḥ LiP_1,77.101b
sakṛd eva tathā vṛṣṭyā LiP_1,39.21c
sakṛlliṅgasya cāgrataḥ LiP_1,79.27d
saketur dakṣiṇe dvīpe LiP_1,49.31a
saktubhiścaiva gorasam LiP_1,83.35d
sakto 'pi labhate naraḥ LiP_1,81.53d
sakto hyabhyarcya yadbhaktyā LiP_1,30.2c
sakṣīraṃ saghṛtaṃ dvijāḥ LiP_1,83.17b
sakhā pravāso durvāpaḥ LiP_1,65.86c
sakhā prāṇasamo 'bhavat LiP_1,69.13b
sakhā mama purābhavat LiP_1,36.22d
sakhā mitraṃ ca bāndhavaḥ LiP_1,71.85d
sagaṇamadrisutāsahitaṃ tadā LiP_1,72.99b
sagaṇaścomayā saha LiP_1,42.6d
sagaṇaṃ śivamīśānam LiP_1,93.20a
sagaṇaḥ sarvadaḥ śarvaḥ LiP_1,100.43a
sagaṇaiḥ pūjitāya te LiP_1,104.26d
sagaṇo gaṇakāraś ca LiP_1,65.116c
sagaṇo gaṇakāryaś ca LiP_1,98.47c
sagaṇo gaṇasenānīr LiP_1,71.145a
sagaṇo nandinā sārdhaṃ LiP_1,103.71a
sagaṇo hṛṣitānanaḥ LiP_1,64.58d
sa gatāyurna jīvati LiP_1,91.33d
sa gatāyurbhavennaraḥ LiP_1,91.21d
sagarastasya putro 'bhūd LiP_1,66.14c
sagarbho 'garbha ityuktaḥ LiP_1,8.51a
saguṇo nirguṇo vāpi LiP_1,85.166a
sagrahau saha vāyunā LiP_1,70.65d
saghṛṇaṃ prekṣyatu taṃ tadā ghṛṇī LiP_1,107.53d
saghṛtaṃ vinivedayet LiP_1,79.19d
saghṛtaṃ śaṅkaraṃ pūjya LiP_1,83.44a
saghṛtaṃ saguḍaṃ caiva LiP_1,84.20a
saghṛtaṃ sopadaṃśaṃ ca LiP_1,81.38c
saṅgaṃ naiva ca kārayet LiP_1,8.21b
sa ca muñcati pāpabandhanaṃ LiP_1,72.167c
saccāsacca samāhitaḥ LiP_1,86.61b
sajapo vijapaḥ kramāt LiP_1,8.51b
satataṃ kṣudbhayāni ca LiP_1,40.2b
satataṃ divasakramāt LiP_1,56.4d
satataṃ parigacchati LiP_1,54.5d
satataṃ hi divā rātrau LiP_1,90.2c
sa tadā taiḥ parivṛto LiP_1,40.53c
sa tasya harate prāṇān LiP_1,90.13c
sa taṃ dṛṣṭvā mahātmānam LiP_1,14.6a
sa taṃ dṛṣṭvā mahātmānaṃ LiP_1,12.3c
sa taṃ praṇamya bhagavān LiP_1,12.4c
sa tāmāśu prajāpatiḥ LiP_1,70.127b
satārakākṣeṇa mayena guptaṃ LiP_1,71.56a
sa tāsu janayāmāsa LiP_1,63.74c
sa tāṃ gatim avāpnoti LiP_1,79.28a
satāṃ jitātmanāṃ sākṣād LiP_1,10.1a
sa tāṃ dṛṣṭvā mahātejā LiP_1,13.7c
satāṃ dharmamadūṣayan LiP_1,89.13d
satāṃ sakṛdaho dvijāḥ LiP_1,78.23b
satī khyātyatha saṃbhūtiḥ LiP_1,70.288a
satītve ca yathātatham LiP_1,99.1d
satī dakṣeṇa tatkṣaṇāt LiP_1,99.16b
satī dākṣāyaṇī vidyā LiP_1,70.331c
satī rudrāṅgasaṃbhavā LiP_1,101.25d
satīsaṃjñā tadā sā vai LiP_1,99.14a
satīṃ bhavāya prāyacchat LiP_1,70.290c
satīṃ rudrāya sādaram LiP_1,5.33d
sa tu nārāyaṇaḥ śete LiP_1,85.10c
sa tu satyavrato dhīmāñ LiP_1,66.6c
sa tu sarpān sahotpannān LiP_1,70.232c
sa tu saṃvatsaraṃ vaset LiP_1,89.5b
sa tūkto mānaso japaḥ LiP_1,85.122b
sa tena rathamukhyena LiP_1,66.68c
sa te rājyadharastviti LiP_1,67.7d
sattāmātraprakāśakaḥ LiP_1,70.9d
sattāmātreṇa dhiṣṭhitaḥ LiP_1,39.14b
sattvaniṣṭhasya nānyathā LiP_1,86.145d
sattvapātrasthitena tu LiP_1,9.65b
sattvamātrātmakaṃ trayam LiP_1,70.217d
sattvamātrātmikāmeva LiP_1,70.208a
sattvavān sāttvikaḥ satya- LiP_1,98.142c
sattvaśaktiṃ samāsthāya LiP_1,86.146c
sattvaśuddhau bhavetsiddhis LiP_1,85.140c
sattvastasmādajāyata LiP_1,68.49b
sattvasthaṃ cintayedrudraṃ LiP_1,8.95c
sattvasthaḥ pratipālane LiP_1,3.36b
sattvasthā vijitendriyāḥ LiP_1,92.64b
sattvasthāḥ samadarśanāḥ LiP_1,70.258b
sattvaṃ kṛtaṃ rajastretā LiP_1,39.6a
sattvaṃ viṣṇuḥ prakāśakam LiP_1,31.9b
sattvāt sarvaguṇopetaḥ LiP_1,68.49c
sattvā matsyopajīvinaḥ LiP_1,8.34d
sattvena puruṣottamaḥ LiP_1,36.8b
sattvena sarvagaṃ viṣṇuṃ LiP_1,1.22c
sattvena sarvagaṃ viṣṇuṃ LiP_1,6.30c
sattvena sarvago viṣṇuḥ LiP_1,17.12c
sattvena sarvabhūtānāṃ LiP_1,37.31a
sattvodriktāttu sāttvikāt LiP_1,70.38d
sattvodrikto mahānagre LiP_1,70.9c
sattvodrekātprabuddhastu LiP_1,70.118a
satputrajananī bhavet LiP_1,89.112b
satyakastasya cātmajaḥ LiP_1,69.16b
satyanetro munirbhavyo LiP_1,5.47a
satyapūtaṃ vadedvākyaṃ LiP_1,89.7c
satyamasteyamaparaṃ LiP_1,8.11a
satyamānandamamṛtaṃ LiP_1,17.60a
satyamāhāralāghavam LiP_1,83.12d
satyalokaś ca pātālaṃ LiP_1,45.2c
satyalokas tathāṇḍānāṃ LiP_1,87.19c
satyalokaṃ gate surāḥ LiP_1,17.7d
satyavāk satyasampannaḥ LiP_1,69.16a
satyavādī jitakrodhaḥ LiP_1,83.15a
satyavān abhavat sudhīḥ LiP_1,66.38b
satyavratamahātyāgī LiP_1,98.148a
satyaśīlaparāyaṇaḥ LiP_1,68.44d
satyaṃ ṛtaṃ tathā vāyur LiP_1,54.64a
satyaṃ tu saptamo loko hy LiP_1,23.34c
satyaṃ laiṅge 'tra paṭhyate LiP_1,10.18b
satyaṃ śaucaṃ dayā śāntiḥ LiP_1,81.46a
satyaṃ satyaṃ vadāmyaham LiP_1,84.18b
satyābhidhyāyinastadā LiP_1,39.26b
satyābhidhyāyinastadā LiP_1,70.152d
satyāya parameṣṭhine LiP_1,96.92b
satyāya śamanāya ca LiP_1,18.27b
satyā rudro maheśvaraḥ LiP_1,70.346b
satyāś ca mānasāḥ sarve LiP_1,82.109c
satyāsatyāya vai namaḥ LiP_1,21.46d
satyenānena mukṣīyān LiP_1,35.24c
satraṃ te viramatvetat LiP_1,64.112a
satrājicca sutāvubhau LiP_1,69.12d
sa tretāyāṃ pravartate LiP_1,39.69d
satvaraṃ sarvayatnena LiP_1,17.45a
sa tvaṃ ca no mahāyogī LiP_1,20.55c
sa tvaṃ sṛja yathākāmaṃ LiP_1,6.18c
sadarpaś ca mahābalaḥ LiP_1,96.112d
sadasatsarvaratnavit LiP_1,65.130d
sadasadvyaktamavyaktaṃ LiP_1,65.158a
sadasadvyaktikāraṇam LiP_1,36.48d
sadasadvyaktivarjitaḥ LiP_1,75.36d
sadasadvyaktivarjitā LiP_1,87.8d
sadasadvyaktihīnāya LiP_1,95.39a
sadasyāya namaścaiva LiP_1,21.32c
sadasyāha ca deveśaṃ LiP_1,103.38c
sadasyāha surendrāṇāṃ LiP_1,73.1c
sadā kāryaṃ vidhānataḥ LiP_1,8.35d
sadā kṣīrārṇave hariḥ LiP_1,46.6b
sadācāraratāḥ śāntāḥ LiP_1,89.31a
sadācāravatāṃ puṃsāṃ LiP_1,85.129c
sadācāraṃ pravakṣyāmi LiP_1,85.127c
sadācāraṃ śucirnaraḥ LiP_1,89.121d
sadācāraḥ prakīrtitaḥ LiP_1,89.121b
sadācārī japannityaṃ LiP_1,85.127a
sadācāreṇa devatvam LiP_1,85.130c
sadā japtaṃ ca niṣphalam LiP_1,85.84d
sadā tu candrakāntānāṃ LiP_1,52.23a
sadā te sṛṣṭikāraṇa LiP_1,102.44b
sadānandamayo bhūtvā LiP_1,86.94c
sadā nīvāraśūkavat LiP_1,72.147b
sadā bahujalāḥ śubhāḥ LiP_1,52.1b
sadā brahmavidas tathā LiP_1,28.32d
sadā mālyopaśobhitā LiP_1,49.30d
sadā mumukṣurdharmajñaḥ LiP_1,86.149c
sadā yogīndraśaṅkayā LiP_1,34.27d
sadā yauvanaśālinām LiP_1,52.23b
sadāratanayāgnayaḥ LiP_1,29.5d
sadāratanayāḥ śrāntāḥ LiP_1,30.34a
sadāraḥ prāviśadvanam LiP_1,67.24d
sadāraḥ sāgnireva ca LiP_1,77.96d
sadāraḥ svargamāptavān LiP_1,67.25d
sadārāṇāṃ gṛhasthānaṃ LiP_1,8.17c
sadārān sarvatattvajñān LiP_1,26.18a
sadārāḥ plakṣabhojanāḥ LiP_1,52.34d
sadārāḥ sasutā narāḥ LiP_1,75.33d
sadāraiḥ sasutairdvijāḥ LiP_1,71.33b
sadāvagāhya salile LiP_1,8.35a
sadā vārāṇasī mama LiP_1,92.38b
sadāvāso mamāvyaye LiP_1,92.153b
sadā vikaraṇāya te LiP_1,16.12d
sadā vijayasaṃbhavaḥ LiP_1,104.5b
sadā viṣṇo namo 'stu te LiP_1,36.12d
sadāśivam anāmayam LiP_1,71.108d
sadāśivāya śāntāya LiP_1,72.141a
sadāśivo bhavo viṣṇur LiP_1,3.38a
sadā sakalaniṣkalam LiP_1,75.32b
sadā sarvairnamaskṛtam LiP_1,76.24b
sadā saṃsāravartinaḥ LiP_1,75.33b
sadā saṃsevite śubhe LiP_1,92.41d
sadā surabhiṇe namaḥ LiP_1,41.30b
sadāste sagaṇo haraḥ LiP_1,51.21d
sadāhaṃ dṛśyate tvayā LiP_1,92.70d
sadā hyatithayo dvijāḥ LiP_1,29.43b
saditi brahmaṇaḥ śabdas LiP_1,10.4c
sadukūlā śive raktā LiP_1,72.93a
sadṛśāś ca sahasraśaḥ LiP_1,48.27d
sa devadevo bhagavāṃs LiP_1,24.144a
sadevāsuramānuṣam LiP_1,60.6b
sadevāsuramānuṣān LiP_1,85.26b
sadevendrā munīśvaraiḥ LiP_1,36.73b
sa deśojjvalito yathā LiP_1,92.109d
sa dehanyāsa ityuktaḥ LiP_1,85.61a
sa dehabhedamāsādya LiP_1,80.60c
sadotsāhī samāhitaḥ LiP_1,86.147d
sadomadhyātsamutthitaḥ LiP_1,69.36b
sadgatiḥ satkṛtiḥ saktaḥ LiP_1,98.129c
sadbhāvavacanaṃ brūhi LiP_1,20.55a
sadbhiḥ kāryārthasiddhaye LiP_1,57.39d
sadbhiḥ putraḥ praśasyate LiP_1,67.3b
sadbhiḥ saha viniścitya LiP_1,90.23a
sadbhūtiḥ satparāyaṇaḥ LiP_1,98.130b
sadya eva na jīvati LiP_1,91.18d
sadya eva phalaṃ striyaḥ LiP_1,71.83d
sadya eva samāpnoti LiP_1,92.141c
sadyastadvākyagauravāt LiP_1,64.113b
sadyaḥ pādaṃ mahādevaṃ LiP_1,17.90c
sadyaḥ pāpavinirmuktaḥ LiP_1,92.105c
sadyaḥ pratyakṣatāmiyām LiP_1,85.23b
sadyaḥ śāntirbhaviṣyati LiP_1,85.203b
sadyaḥ saṃdhyā vyajāyata LiP_1,70.210d
sadyāditvaṃ kathaṃ vibho LiP_1,22.28d
sadyāya sadyarūpāya LiP_1,95.49a
sadyena pādau sarvāṅgaṃ LiP_1,26.38c
sadyogī sadasanmayaḥ LiP_1,98.95b
sadyojātatvamāgataḥ LiP_1,23.5d
sadyojāta namonamaḥ LiP_1,16.9b
sadyojāta maheśvara LiP_1,10.47b
sadyojātaṃ japaṃścāpi LiP_1,79.22a
sadyojātaṃ tato brahma LiP_1,11.6a
sadyojātaṃ tato brahmā LiP_1,11.5a
sadyojātaṃ tathā rakte LiP_1,10.45a
sadyojātaṃ prapadyāmīty LiP_1,27.29c
sadyojātaṃ maheśvaram LiP_1,11.1b
sadyojātaṃ maheśvaram LiP_1,11.9b
sadyojātādikāni tu LiP_1,27.37b
sadyojātāya te namaḥ LiP_1,95.49b
sadyojātāya raṃhase LiP_1,18.4d
sadyojātāya vedhase LiP_1,18.3d
sadyojātāya vai namaḥ LiP_1,16.9d
sadyojātāya vai namaḥ LiP_1,21.4d
sadyojātāya vai namaḥ LiP_1,72.141d
sadyojāteti brahmaitad LiP_1,23.6a
sadyo nāma bhaviṣyati LiP_1,24.17b
sadyo nīrāṣṭravāsinām LiP_1,89.90d
sadyo 'pi labhate muktiṃ LiP_1,29.81a
sadyo rātrir ajāyata LiP_1,70.201d
sadyo rātryahanī caiva LiP_1,70.217a
sadyo 'haḥ samajāyata LiP_1,70.207b
sa dharmaḥ sādhurucyate LiP_1,10.23b
sanakaś ca sanandaś ca LiP_1,7.40a
sanakaś ca sanandaś ca LiP_1,48.27c
sanakaś ca sanātanaḥ LiP_1,46.11b
sanakaḥ sanandanaś caiva LiP_1,24.30a
sanakaḥ sanātanaścaiva LiP_1,20.86a
sanakādiṣu vai triṣu LiP_1,20.91d
sanakādyā maharṣayaḥ LiP_1,62.34b
sanakādyairagocare LiP_1,37.26d
sanakāya namastubhyaṃ LiP_1,18.18c
sanatkumārasāraṅgam LiP_1,18.19a
sanatkumāraḥ siddhaistu LiP_1,48.27a
sanatkumārāya śubhaṃ LiP_1,25.4a
sanandanapurogamān LiP_1,86.7d
sanandanaś ca bhagavān LiP_1,46.11a
sanandaṃ sanakaṃ caiva LiP_1,70.175c
sanandaṃ sanakaṃ tathā LiP_1,5.9b
sanandaṃ sanakaṃ tathā LiP_1,38.11d
sanandinā gaṇeśvaraiḥ LiP_1,30.20d
sanandī parameśvaraḥ LiP_1,92.10d
sanandī sagaṇaḥ somas LiP_1,53.13a
sanātanamajaṃ viṣṇuṃ LiP_1,17.21a
sanātana sanandana LiP_1,18.18d
sanātanastadā sendrān LiP_1,71.43c
sanātanaṃ muniśreṣṭhā LiP_1,5.9c
sanātanaṃ satāṃ śreṣṭhaṃ LiP_1,38.12a
sanārāyaṇakās tathā LiP_1,102.54d
sanārāyaṇakāḥ prabhum LiP_1,102.51d
sanārāyaṇakāḥ sarve LiP_1,102.49c
sanārāyaṇakair devaiḥ LiP_1,82.27c
sa no mṛtyurbhaviṣyati LiP_1,71.17d
santi caivāntaradroṇyaḥ LiP_1,49.58c
santyāyatanamukhyāni LiP_1,50.17a
sannakaṇṭhī papāta ca LiP_1,64.55d
sanmānaḥ sārasaṃplavaḥ LiP_1,98.71d
sanmāno viṣamucyate LiP_1,89.4d
sa patiste bhaviṣyati LiP_1,101.45b
sapatnīkā mahābhāgāḥ LiP_1,31.32c
sa paśutvādvimucyate LiP_1,72.41b
sapiṇḍatā ca puruṣe LiP_1,89.86a
sapitā sasuhṛjjanaḥ LiP_1,43.27b
sa putraḥ putravad yas tu LiP_1,67.3c
saputrāḥ saparicchadāḥ LiP_1,31.32d
saputrāḥ saha bandhubhiḥ LiP_1,31.19d
sa pūjayati śaṅkaram LiP_1,33.11b
sa paurṇamāsyāṃ dṛśyeta LiP_1,56.7a
saptakāste caturdaśa LiP_1,55.78b
sapta cāsanmahaujasaḥ LiP_1,46.34d
saptajihvaḥ sahasrārciḥ LiP_1,98.140c
sapta tāṃstu nibodhata LiP_1,53.17b
sapta divyān mahācalān LiP_1,53.2b
saptadvīpavatī mahī LiP_1,49.26d
saptadvīpasamudrāṅgāṃ LiP_1,55.82c
saptadvīpā tathā pṛthvī LiP_1,46.1a
saptadvīpā saparvatā LiP_1,63.45b
saptadvīpā saparvatā LiP_1,70.111d
saptadvīpāṃ yayātistu LiP_1,67.13a
saptadvīpāṃ saparvatām LiP_1,70.137b
saptadvīpeśvarottamaḥ LiP_1,68.9d
saptadvīpeṣu tiṣṭhanti LiP_1,46.12c
saptadvīpeṣu sarveṣu LiP_1,46.3a
saptadvīpeṣu sarveṣu LiP_1,87.20c
saptadvīporujaṅghakaḥ LiP_1,82.32b
saptadhā kathayāmi vaḥ LiP_1,45.23d
saptadhācāṣṭadhā caiva LiP_1,3.5a
saptadhādhiṣṭhitaṃ kramāt LiP_1,1.23b
saptadhā parikīrtitam LiP_1,74.16d
saptadhā munisattamāḥ LiP_1,74.14d
saptapātālapādaś ca LiP_1,82.32a
saptapātālapādastvaṃ LiP_1,36.15a
saptabhiścandratāpanaḥ LiP_1,103.18b
saptabhistapate mitras LiP_1,59.37c
saptabhiḥ prākṛtair vṛtam LiP_1,70.59b
saptabhiḥ samadaḥ śrīmān LiP_1,103.15c
saptabhiḥ sarpate divi LiP_1,55.82d
saptamastasya vakṣyāmi LiP_1,7.29a
saptamastu mahādrumaḥ LiP_1,46.25d
saptamaṃ kapilaṃ nāma LiP_1,46.37c
saptamaṃ tanmahādrumam LiP_1,46.29b
saptamaḥ kapilaḥ smṛtaḥ LiP_1,46.35d
saptamaḥ sa tu mānuṣaḥ LiP_1,70.166b
saptamaḥ sarga eva ca LiP_1,70.161d
saptamāntarataḥ kramāt LiP_1,7.30b
saptamāsānsa jīvati LiP_1,91.7d
saptamāstu sarīsṛpāḥ LiP_1,70.242d
saptame caiva vārāhe LiP_1,24.8c
sapta medhātitheḥ putrāḥ LiP_1,46.42a
saptamenānilapathā LiP_1,52.4c
saptame parivarte tu LiP_1,24.35c
saptame vinivartate LiP_1,89.86b
saptamo mandaraḥ śrīmān LiP_1,53.9a
saptamo mānuṣo viprā LiP_1,5.8a
saptamyāṃ caiva kanyārthī LiP_1,89.114a
saptarṣīṇāṃ mahātmanām LiP_1,50.6b
saptalokādhipaḥ prabho LiP_1,20.57b
saptalokān sanātanān LiP_1,20.21d
saptalokāya pātāla- LiP_1,72.133a
sapta varṣāṇi tatra vai LiP_1,46.29d
saptavarṣāṇi tāni vai LiP_1,46.42d
saptavarṣāṇi bhāgaśaḥ LiP_1,46.44b
saptavarṣāt tataścārvāk LiP_1,89.83a
saptaviṃśati pauṣṭikam LiP_1,85.112b
saptaviṃśatprakāreṇa LiP_1,87.10c
saptaviṃśatprabhedataḥ LiP_1,75.34d
saptaviṃśe punaḥ prāpte LiP_1,24.120c
sapta vai deśalāñchakāḥ LiP_1,46.41b
sapta vai śālmalidvīpe LiP_1,53.5a
sapta śakrāriṇāṃ dvijāḥ LiP_1,50.14b
saptaṣaṣṭistathānyāni LiP_1,4.34c
saptasaptabhir āvṛtāḥ LiP_1,53.28d
sapta saptarṣibhiścaiva LiP_1,40.77a
sapta saptasu parvatāḥ LiP_1,53.1b
sapta saptasu pārthivān LiP_1,46.18d
saptasthānāni puṇyāni LiP_1,50.6c
saptāṇḍāvaraṇānyāhus LiP_1,3.33a
saptārṇavāṅkuśaścaiva LiP_1,82.32c
saptāśvasyaiva sūryasya LiP_1,57.22a
saptaite girayaḥ proktāḥ LiP_1,53.4c
saptaiva niyutānyāhur LiP_1,4.28c
saphalaṃ jīvitaṃ me 'dya LiP_1,64.90c
saphalaṃ sādhitaṃ sarvaṃ LiP_1,1.16a
sabāndhavamaghāpahaḥ LiP_1,95.17b
sabāndhavānkṣaṇādeva LiP_1,98.20a
sa bāhurudyamastasya LiP_1,102.31a
sabāhyābhyantarasthitam LiP_1,17.55b
sabāhyābhyantaraṃ caiva LiP_1,17.55a
sabindukāni bījāni LiP_1,85.68c
sabindurdarduras tathā LiP_1,49.42d
sa bibhratparamāṃ mūrtiṃ LiP_1,92.113a
sabījasaṃpuṭaṃ mantraṃ LiP_1,85.229a
sa buddhvā devamīśānaṃ LiP_1,102.41a
sabrahmakaḥ saśakrāś ca LiP_1,102.57a
sabrahmakāḥ sasādhyāś ca LiP_1,95.21c
sabrahmakāḥ sasādhyāś ca LiP_1,102.54c
sa bhavadratha uttamaḥ LiP_1,66.70d
sabhāgyaś ca sahasrabhuk LiP_1,65.91b
sabhāprapādibhiś caiva LiP_1,71.30c
sabhāryaḥ sagaṇeśvaraḥ LiP_1,64.94b
sabhāṃ brāhmīmanuttamām LiP_1,54.23b
sa bhuṅkte viṣayāṃścaiva LiP_1,88.27a
sa bhṛtyaputradāraiś ca LiP_1,92.179c
samakāyaśirogrīvo LiP_1,91.39a
samakṣaṃ tridivaukasām LiP_1,102.60d
samakṣaṃ yadi tatsarvaṃ LiP_1,85.168a
samajānus tathā dhīmān LiP_1,8.87a
samajihvāsamanvitam LiP_1,1.20d
samatītāni kalpānāṃ LiP_1,37.10c
samatītāni kalpānāṃ LiP_1,70.109c
samatīteṣu kalpeṣu LiP_1,7.29c
samatvaṃ cādhigacchati LiP_1,8.54d
samatvena vyavasthitau LiP_1,70.72d
samanābhaṃ tathāṣṭāsraṃ LiP_1,31.12c
samantatastuṣṭuvuriṣṭadaṃ te LiP_1,72.58c
samantātpariveṣṭya ca LiP_1,53.30d
samantātsamatikramya LiP_1,52.10a
samantān ninyur avyagrā LiP_1,44.30c
samantānnirvraṇaṃ śubhraṃ LiP_1,31.16c
samabhidhyāyataḥ sargaṃ LiP_1,70.199c
samabhyarcya maheśvaram LiP_1,78.23d
samabhyarcya maheśvaram LiP_1,79.9b
samabhyarcya maheśvaram LiP_1,84.58b
samabhyarcya maheśvaram LiP_1,104.4b
samabhyarcya yathājñānam LiP_1,66.44c
samabhyarcya yathāvidhi LiP_1,85.203d
samabhyarcyaḥ kathaṃ tviti LiP_1,17.4d
samabhyarcyaḥ sa śaṅkaraḥ LiP_1,17.2d
samabhyarcyāsanaṃ tasmai LiP_1,1.5c
samarthānām ihocyate LiP_1,86.16b
samartho 'narthanāśanaḥ LiP_1,98.97b
samartho 'haṃ savāsavam LiP_1,97.21b
samaryādaṃ pravartate LiP_1,96.28b
samaṣṭirūpaḥ sarvātmā LiP_1,45.4c
samastakaraṇaiḥ pumān LiP_1,86.68d
samastakarmasiddhaye LiP_1,105.5c
samastakulasaṃyutāḥ LiP_1,108.15b
samastaguṇasampannaḥ LiP_1,82.92c
samastabhūteṣu ca satsamāhitaḥ LiP_1,90.24b
samastamaṅgalālayaḥ LiP_1,105.11d
samastalokasaṃbhavaṃ LiP_1,105.8c
samastalokasaṃbhavaṃ LiP_1,105.9c
samastavyādhiśāntyarthaṃ LiP_1,85.192c
samastaḥ sārvalaukikaḥ LiP_1,60.15d
samastānparvatānprāpya LiP_1,97.25c
sa mahān caityapādapaḥ LiP_1,49.32b
samaṃ kupitavṛttāgni- LiP_1,96.69a
samaṃ gacchati parvasu LiP_1,61.31b
samaṃ dṛḍhāsano bhūtvā LiP_1,8.87c
samaṃ nayati gātrāṇi LiP_1,8.65a
samaṃ vā dīrgham eva ca LiP_1,77.23d
samāgacchanti pañcadhā LiP_1,57.35d
samāgataṃ vilokyātha LiP_1,62.30a
samāgatāni caitāni LiP_1,71.17a
samāgatāḥ sasaṃtāpā LiP_1,98.6c
samāgato bhavānīśo hy LiP_1,20.65c
samāgato mayā sārdhaṃ LiP_1,17.47a
samāgame ca bhede ca LiP_1,57.35a
samāgamya yadṛcchayā LiP_1,20.10b
samātiṣṭhatsamantataḥ LiP_1,41.35b
samādāya sanātanaḥ LiP_1,4.60d
samādhānaratānāṃ tu LiP_1,72.151c
samādhānābhigamyāya LiP_1,72.151a
samādhānāya te namaḥ LiP_1,72.151b
samādhāya janārdanaḥ LiP_1,38.7b
samādhinā yatiśreṣṭhāḥ LiP_1,8.77a
samādhir abhidhīyate LiP_1,8.114b
samādhiś ca vicārataḥ LiP_1,8.43b
samādhistvaṣṭamaḥ smṛtaḥ LiP_1,8.9d
samādhisthaḥ sa paśyati LiP_1,9.64b
samādhistho 'bhavatprabhuḥ LiP_1,41.20b
samādhiḥ sarvahetuś ca LiP_1,8.44c
samānakālāstamayau LiP_1,57.26c
samānajo vasiṣṭhaś ca LiP_1,70.189a
samānaḥ pañca vāyavaḥ LiP_1,8.65b
samānāyeti pañcamī LiP_1,88.83d
samāptirnānyathā tasmāj LiP_1,85.2c
samāpnuyādyogamimaṃ mahātmā maharṣayaścaivam aninditāmalāḥ LiP_1,89.29/b
samāyukto nivṛttātmā LiP_1,98.49a
samāliṅgya ca duḥkhārto LiP_1,43.11a
samālokya ca tuṣṭātmā LiP_1,43.26a
samā vā sarvasaṃmatā LiP_1,31.13d
samāvṛtya mahādevaṃ LiP_1,72.84a
samāvṛtya samantataḥ LiP_1,101.5d
samāsato muniśreṣṭhāḥ LiP_1,5.15a
samāsanastho yogāṅgāny LiP_1,8.85a
samāsādvaḥ pravakṣyāmi LiP_1,84.23a
samāsād vistarāccaiva LiP_1,71.1a
samāsīnaḥ kṣaṇaṃ vaśī LiP_1,17.16b
samāsīnaḥ sthito 'pi vā LiP_1,26.2d
samāstava yataḥ prabho LiP_1,72.106d
samāsthāya mahīmimām LiP_1,71.15b
samāhitāḥ pūjayadhvaṃ LiP_1,31.19c
samāhito brahmaparo 'pramādī śucis tathaikāntaratir jitendriyaḥ LiP_1,89.29/a
samāhṛtya kratūn sarvān LiP_1,34.18c
sa māṃ mūrdhni sadasyatha LiP_1,36.23d
samāḥ sa viṃśatiḥ pūrṇāḥ LiP_1,40.52a
samidbhiś ca tilais tathā LiP_1,15.23d
samīpastho 'pyanujñāpya LiP_1,85.182a
samīpaṃ devamīḍhuṣaḥ LiP_1,20.9b
samīpaṃ bhagavānkutaḥ LiP_1,20.15d
samīro damanākāro hy LiP_1,65.92a
samutthāpya sanātanam LiP_1,17.15b
samutthāpya snuṣāṃ bālām LiP_1,64.30a
samutthāya kṛtāñjaliḥ LiP_1,41.54b
samutthāya kṛtāñjaliḥ LiP_1,100.47d
samutpanna iti smṛtaḥ LiP_1,61.45b
samutpannaṃ liṅgamātraṃ LiP_1,70.10c
samutpannā sanātanī LiP_1,87.9b
samudaikṣan maheśvaram LiP_1,41.53b
samuddiśya tapaḥ svayam LiP_1,41.8b
samuddhṛtya kulatrayam LiP_1,91.72d
samudratīre devahrade LiP_1,85.107a
samudratīre nadyāṃ ca LiP_1,85.93c
samudramapi nāturaḥ LiP_1,9.32d
samudrastasya cāṃbaram LiP_1,75.8b
samudraḥ saptamastu vai LiP_1,53.29b
samudrāṇāṃ ca sarveṣām LiP_1,58.9c
samudrādiva sindhavaḥ LiP_1,63.7b
samudrāś ca nadā vedā LiP_1,102.20c
samudrāstasya catvāro LiP_1,72.17a
samudrāṃś ca nadīścaiva LiP_1,70.179c
samudrāḥ sapta caivātra LiP_1,92.130c
samudreṣu ca sarveṣu LiP_1,87.21a
samudreṣviha sarveṣu LiP_1,46.5a
samudraiḥ saptabhiścaiva LiP_1,46.1c
samudro vaḍavāmukhaḥ LiP_1,65.79d
samudrau pūrvapaścimau LiP_1,49.17d
sa munirnāvasīdati LiP_1,89.3d
samunmucyātmanastadā LiP_1,43.29d
samūhurharṣasaṃtatim LiP_1,64.52d
samūheṣveva nityaśaḥ LiP_1,91.42d
sa mṛgārdhaśarīreṇa LiP_1,96.67a
samṛtyuḥ padmajo 'pi saḥ LiP_1,41.61b
samṛddhaśreyasāṃ yonir LiP_1,29.25c
sametāvaṃbujābhakṣāv LiP_1,22.4c
sametāḥ sṛṣṭihetavaḥ LiP_1,63.8d
same 'tisthāvare deśe LiP_1,91.37c
sametya devāḥ sarvajñam LiP_1,80.2c
samena tu samantataḥ LiP_1,49.16d
same napuṃsakaṃ caiva LiP_1,89.111c
sa me pāpaṃ vyapohatu LiP_1,82.7b
sa me pāpaṃ vyapohatu LiP_1,82.8b
sa me pāpaṃ vyapohatu LiP_1,82.9b
sa me pāpaṃ vyapohatu LiP_1,82.10b
sa me pāpaṃ vyapohatu LiP_1,82.11b
sa me pāpaṃ vyapohatu LiP_1,82.12b
sa me pāpaṃ vyapohatu LiP_1,82.13b
sa me pāpaṃ vyapohatu LiP_1,82.25d
sa me pāpaṃ vyapohatu LiP_1,82.30d
sa me pāpaṃ vyapohatu LiP_1,82.35d
sa me pāpaṃ vyapohatu LiP_1,82.36d
sa me pāpaṃ vyapohatu LiP_1,82.38b
sa me pāpaṃ vyapohatu LiP_1,82.87d
sa me pāpaṃ vyapohatu LiP_1,82.95d
sa me pāpaṃ vyapohatu LiP_1,82.103d
sameṣyāmaḥ parasparam LiP_1,71.16b
sameṣye 'haṃ saha tvayā LiP_1,102.14b
sa mohaḥ sā ca mūkatā LiP_1,73.22d
samparkādeva jāyate LiP_1,8.114d
sampūjitastayā tāṃ tu LiP_1,29.54a
sampūjya ca bhavaṃ prabhum LiP_1,83.46d
sampūjya ca munīśvaram LiP_1,36.69b
sampūjya ca yathāvidhi LiP_1,84.43b
sampūjya caiva gandhādyair LiP_1,81.13c
sampūjya caivaṃ tridaśeśvarādyaiḥ LiP_1,36.21a
sampūjya devadeveśaṃ LiP_1,76.46a
sampūjya parameśvaram LiP_1,73.19b
sampūjya parameśvaram LiP_1,77.45d
sampūjya pūjyaṃ tridaśeśvarāṇāṃ LiP_1,92.34a
sampūjya pūjyaṃ brahmādyair LiP_1,35.15c
sampūjya pūjyaṃ vidhinaivamīśaṃ LiP_1,81.57a
sampūjya pūjyaṃ saha devasaṃghair LiP_1,72.50a
sampūjya praṇipatya ca LiP_1,77.72d
sampūjya manasā devaṃ LiP_1,25.18c
sampūjyamānaṃ vā paśyed LiP_1,79.31c
sampūjyamāno munibhiḥ LiP_1,1.6c
sampūjya varadaṃ devaṃ LiP_1,102.11a
sampūjya vidhinā sakṛt LiP_1,76.3b
sampūjya vidhipūrvakam LiP_1,24.147b
sampūjya vidhipūrvakam LiP_1,83.16d
sampūjya vividhairvaraiḥ LiP_1,103.61b
sampūjya vṛṣabhadhvajam LiP_1,83.38b
sampūjya śivasūktena LiP_1,64.76a
sampūjya śraddhayā bhaktyā LiP_1,83.31c
sampūjya sarvasiddhyarthaṃ LiP_1,105.24c
sampūjyāgnau praṇamya ca LiP_1,98.23d
sampūjyaivaṃ muniśreṣṭhā LiP_1,77.89c
sampūrṇam abhavatkṣaṇāt LiP_1,97.40b
sampūrṇaṃ sarvaśobhanaiḥ LiP_1,84.39d
sampūrṇe saptame varṣe LiP_1,43.7c
sampūrṇaiś ca gṛhaṃ vastrair LiP_1,84.41a
sampūrṇau paramāmbhobhir LiP_1,44.23c
sampraṇemurmudānvitāḥ LiP_1,42.20d
sampradhārya parasparam LiP_1,71.14b
samprasthitā vanaukāste LiP_1,31.22a
samprāptaś ca tadā satraṃ LiP_1,64.114a
samprāptāś ca gaṇeśvarāḥ LiP_1,44.1b
samprāptāḥ sarvalokeśā LiP_1,80.46c
samprāpte tu kalau yuge LiP_1,40.41b
samprāpte tu yugāntike LiP_1,40.50b
samprāpte tu yugāntike LiP_1,40.62d
samprāpto 'haṃ tavāntikam LiP_1,101.34b
samprāpya tu mahīmimām LiP_1,68.27d
samprāpya tuṣṭuvuḥ sarvaṃ LiP_1,95.32a
samprāpya tuṣṭuvuḥ sarve LiP_1,106.6a
samprāpya munipuṅgavāḥ LiP_1,77.21d
samprāpya sāṃprataṃ sarvaṃ LiP_1,98.18a
samprāpyāha kuśadhvajam LiP_1,101.23d
samprekṣya cāndhakaṃ pārśve LiP_1,76.51a
samprekṣya codyānam atīva ramyam LiP_1,92.34b
samprekṣya nāsikāgraṃ svaṃ LiP_1,8.89c
samprekṣya praṇayādviṣṇuṃ LiP_1,98.169c
samprekṣya sarvakāleṣu LiP_1,7.31a
samprekṣyāghrāya mūrdhani LiP_1,107.11b
samprekṣyaiva ca sārathim LiP_1,72.29b
samprekṣyomāṃ pinākinā LiP_1,10.37d
samproktaṃ rudragāyatryā LiP_1,79.33a
sambaddhagulmaviṭapair vividhairupetam LiP_1,92.22d
sambhavanti tato hyāpas LiP_1,70.34c
sambhaviṣyantyaśāsanāḥ LiP_1,40.31d
sambhārāṇi tathānyāni LiP_1,44.30a
sambhūtiraparaṃ putram LiP_1,65.43c
sambhūtistasya cātmajaḥ LiP_1,65.42b
sambhūtiṃ ca marīcistu LiP_1,5.24c
sambhūto buddhipūrvakaḥ LiP_1,70.165b
samyak cānudite mṛṣā LiP_1,26.36b
samyakphalapradāni ca LiP_1,70.341b
samyagācāravān bhavet LiP_1,85.132b
samyagārogyamāpnuyāt LiP_1,85.196b
samyagdharmasya sādhanam LiP_1,85.127d
samyagyugaśatairapi LiP_1,74.29b
samyagvijayamāpnoti LiP_1,85.224a
samyagvinītā ṛjavas LiP_1,10.15a
samrāṭ ca śatarūpā vai LiP_1,70.275a
sayakṣoragarākṣasāḥ LiP_1,97.3d
sayakṣoragarākṣasāḥ LiP_1,102.62d
sa yatphalamavāpnoti LiP_1,77.12c
sayamāś ca sarudrāś ca LiP_1,102.55a
sayamāḥ samarudgaṇāḥ LiP_1,95.21d
sa yāti candrasāyujyaṃ LiP_1,83.26c
sa yāti dhruvasālokyaṃ LiP_1,62.42c
sa yāti paramaṃ padam LiP_1,26.41d
sa yāti paramāṃ gatim LiP_1,16.17b
sa yāti paramāṃ gatim LiP_1,77.43b
sa yāti paramāṃ gatim LiP_1,79.27b
sa yāti paramāṃ gatim LiP_1,83.4d
sa yāti paramāṃ gatim LiP_1,85.98d
sa yāti paramāṃ gatim LiP_1,85.230d
sa yāti paramāṃ gatim LiP_1,88.93b
sa yāti paramāṃ gatim LiP_1,98.195b
sa yāti paramāṃ gatim LiP_1,104.29d
sa yāti brahmaṇo 'ntikam LiP_1,21.92d
sa yāti brahmaṇo lokaṃ LiP_1,70.348c
sa yāti brahmaṇo lokaṃ LiP_1,79.32a
sa yāti brahmaṇo loke LiP_1,18.41a
sa yāti brahmasāyujyaṃ LiP_1,17.2a
sa yāti brahmasāyujyaṃ LiP_1,23.51c
sa yāti brahmasāyujyaṃ LiP_1,86.157c
sa yāti mama sāyujyaṃ LiP_1,92.170a
sa yāti muniśārdūla LiP_1,83.19a
sa yāti vāyusāyujyaṃ LiP_1,83.40a
sa yāti vaiṣṇavaṃ lokaṃ LiP_1,69.94c
sa yāti śāṅkaraṃ lokaṃ LiP_1,83.9c
sa yāti śivatāṃ caiva LiP_1,77.48a
sa yāti śivatāṃ yogī LiP_1,77.44a
sa yāti śivatāṃ vipro LiP_1,19.17a
sa yāti śivasāyujyam LiP_1,79.36a
sa yāti śivasāyujyaṃ LiP_1,79.24c
sa yāti śivasāyujyaṃ LiP_1,83.55c
sa yāti śivasāyujyaṃ LiP_1,84.6a
sa yāti śivasāyujyaṃ LiP_1,91.72c
sa yāti śivasāyujyaṃ LiP_1,91.75a
sa yāti śivasāyujyaṃ LiP_1,93.18a
sa yogī sarvatattvajño LiP_1,73.18a
sa yonir lohitasya tu LiP_1,60.24b
sa yonistu bṛhaspateḥ LiP_1,60.24d
sarathaṃ viṣṇumādāya LiP_1,101.13a
saratho 'dhiṣṭhito devair LiP_1,55.17a
sa ratho dhiṣṭhito bhānor LiP_1,54.21c
saratho bhagavānindraḥ LiP_1,97.29c
saraso mānasasyeha LiP_1,49.45c
sarastaḍāgairupaśobhitaṃ kvacit LiP_1,92.18d
sarasvatī ca ratnena LiP_1,74.9c
sarasvatyā jagadguruḥ LiP_1,70.64d
sarasvatyā mahādevyā LiP_1,82.103a
sarasvatyāś ca nāsāgraṃ LiP_1,100.38a
sarasvatyāṃ nagottame LiP_1,24.69d
sa rājā janamejayaḥ LiP_1,66.72d
sarāṃsyupavanāni ca LiP_1,49.58d
saritaścāntare puṇye LiP_1,43.18c
saritsarastaḍāgeṣu LiP_1,25.11a
saritsāgarakūpāṃste LiP_1,40.69c
saridanyā tato 'bhavat LiP_1,43.40d
sarīsṛpatvādgacchedvai LiP_1,88.68a
sa rudratvaṃ samāsādya LiP_1,96.128a
sarudrāḥ samarudgaṇāḥ LiP_1,71.99d
sarobhiḥ samalaṃkṛte LiP_1,92.41b
sarovarebhyaḥ sambhūtās tv LiP_1,52.1c
sarga aindriyakaḥ smṛtaḥ LiP_1,70.164d
sargakartā tvakārākhyo hy LiP_1,17.62a
sargakālaḥ pravartate LiP_1,70.84b
sargakāle guṇais tribhiḥ LiP_1,3.15d
sargakāle pradhānasya LiP_1,70.8a
sargakṛdvai babhūva ca LiP_1,3.18d
sargapratiṣṭhāsaṃhāra- LiP_1,1.24a
sargarakṣālayaguṇair LiP_1,19.12c
sargalīlāpravartakam LiP_1,37.30d
sargaś ca bhuvanādhīśaḥ LiP_1,77.105c
sargaś cābuddhipūrvastu LiP_1,3.39c
sargasaṃhārakāraṇam LiP_1,17.19d
sargas tathāpyahaṃkārād LiP_1,3.26c
sargastṛtīyaścaindriyas LiP_1,5.7a
sargasthityantakāriṇe LiP_1,1.1d
sargasya tādṛśī rātriḥ LiP_1,4.1c
sargasya pratisargasya LiP_1,3.35c
sargaṃ visṛjya cātmānam LiP_1,41.19a
sargaḥ prādhānikaḥ paścāt LiP_1,2.6a
sargaḥ proktastvayā śubhaḥ LiP_1,71.1b
sargāṇāṃ prabhave namaḥ LiP_1,21.14d
sargādau kanakāṇḍajaḥ LiP_1,5.28b
sargādau sā guṇairyuktā LiP_1,3.11c
sargādau hi pravartate LiP_1,70.81d
sargāstvīdṛgvidhāḥ kṛtāḥ LiP_1,4.53d
sarge ca rajasā yuktaḥ LiP_1,3.36a
sarge sarge yathā bhedā LiP_1,40.90c
sargo jñānena suvratāḥ LiP_1,86.11b
sargo dharmasya kīrtitaḥ LiP_1,70.299b
sargo mithunasambhavaḥ LiP_1,2.11b
sargo mukhya iti smṛtaḥ LiP_1,5.3b
sargo mukhyaḥ prajāpatiḥ LiP_1,5.3d
sarpakuṇḍalamālāya LiP_1,18.38c
sarpate mandavikramaḥ LiP_1,54.20d
sarpate 'sau divākaraḥ LiP_1,55.81d
sarpaḥ karkoṭakas tathā LiP_1,55.59d
sarpāṇāmabhavatpurā LiP_1,63.33d
sarpādhipaṃ takṣakamugravīryam LiP_1,58.11d
sarpānsṛṣṭvā tataḥ kruddhaḥ LiP_1,70.233a
sarpā vahanti vai sūryaṃ LiP_1,55.20c
sarpā vahanti vai sūryaṃ LiP_1,55.69a
sarpāścaivāvasarpaṇāt LiP_1,70.231d
sarpāṃstānagrajāndṛṣṭvā LiP_1,22.20c
sarpo vyāghraḥ punaścāpo LiP_1,55.36c
sarva eva svayaṃ sākṣād LiP_1,29.48a
sarva evācalāḥ smṛtāḥ LiP_1,72.21d
sarvakarmaphalo dhruvaḥ LiP_1,91.70b
sarvakarmā guṇodvahaḥ LiP_1,65.128b
sarvakarmācalastvaṣṭā LiP_1,98.62c
sarvakarmāṇi bhogārthaṃ LiP_1,8.72a
sarvakarmāṇi vinyasya LiP_1,78.16c
sarvakalpeṣu sāvyayā LiP_1,84.45d
sarvakāmapradāni tu LiP_1,92.98b
sarvakāmaphalapradam LiP_1,31.13b
sarvakāmam avāpnuyāt LiP_1,71.115d
sarvakāmasamṛddhaye LiP_1,44.13d
sarvakāmārthasādhakam LiP_1,81.33d
sarvakāmārthasādhanam LiP_1,77.81d
sarvakāmārthasiddhaye LiP_1,81.45d
sarvakāraṇahetave LiP_1,96.87d
sarvakāryaprasiddhaye LiP_1,78.3d
sarvakāryavidhiṃ kartum LiP_1,44.33a
sarvakāryāṇi vai dvijāḥ LiP_1,89.52d
sarvakāryābhicintakaḥ LiP_1,82.92b
sarvakālaphalapradaḥ LiP_1,48.31d
sarvakālartukāni ca LiP_1,49.34b
sarvakoṭisamanvitāḥ LiP_1,49.67d
sarvakṣatrasya pūjitam LiP_1,47.20b
sarvakṣetreṣu yatpuṇyaṃ LiP_1,92.189c
sarvagatvaṃ ca śaṅkara LiP_1,72.175d
sarvagatvācca devānām LiP_1,70.102a
sarvagatvācca sarvatvāt LiP_1,92.146c
sarvagatvāt pradhānasya LiP_1,53.48a
sarvagandhamayaṃ vāpi LiP_1,81.25c
sarvagaś ca sukhāvahaḥ LiP_1,65.140d
sarvagaṃ sarvataḥ sthitam LiP_1,23.47b
sarvagaḥ sa mṛte 'pi hi LiP_1,8.66d
sarvagaḥ sarvadaḥ śāntaḥ LiP_1,82.9a
sarvagaḥ sarvadṛk śarvaḥ LiP_1,82.27a
sarvagaḥ sarvabhāvanaḥ LiP_1,65.55d
sarvaguhyanidarśanam LiP_1,9.45b
sarvaguhyapiśācānāṃ LiP_1,21.22a
sarvagrahāṇāmeteṣām LiP_1,61.50c
sarvacārī sucāravit LiP_1,65.96b
sarvajñatvaṃ ca varada LiP_1,72.175c
sarvajñatvaṃ tathaiśānyaṃ LiP_1,27.27a
sarvajñastadavaikṣata LiP_1,72.110d
sarvajñasya mahāmuniḥ LiP_1,36.45d
sarvajñaṃ tvāmanāmayam LiP_1,71.108b
sarvajñaṃ lakulīśvaram LiP_1,76.38d
sarvajñaṃ sarvagaṃ devaṃ LiP_1,76.14a
sarvajñaṃ sarvagaṃ viṣṇuṃ LiP_1,95.3c
sarvajñaṃ hṛdaye kecic LiP_1,75.32c
sarvajñaḥ samabuddhiś ca LiP_1,7.44c
sarvajñaḥ samabuddhiś ca LiP_1,24.58a
sarvajñaḥ sarvakṛtprabhuḥ LiP_1,85.32d
sarvajñaḥ sarvagaḥ śāntaḥ LiP_1,82.4c
sarvajñaḥ sarvagocaraḥ LiP_1,98.45b
sarvajñaḥ sarvadaḥ prabhuḥ LiP_1,82.6d
sarvajñaḥ sarvadevādi- LiP_1,98.30a
sarvajñaḥ sarvavijñānāt LiP_1,70.99a
sarvajñāya namo namaḥ LiP_1,18.24d
sarvajñāya namo namaḥ LiP_1,18.27d
sarvajñāya pinākine LiP_1,104.7d
sarvajñāya makhāraye LiP_1,96.84d
sarvajñāya śaraṇyāya LiP_1,72.141c
sarvajñāyārtihāriṇe LiP_1,71.156b
sarvajñāḥ sarvagā dīrghā LiP_1,6.15a
sarvajño 'pi caturmukhaḥ LiP_1,106.12d
sarvajño yāsyati prabhuḥ LiP_1,86.90d
sarvajñau sarvabhāvinau LiP_1,5.14b
sarvajñau sarvabhāvinau LiP_1,38.15d
sarvajvaravināśanam LiP_1,81.8b
sarvatattvādhipaḥ sarvaṃ LiP_1,8.73c
sarvataś ca sanātanam LiP_1,88.44b
sarvataś ca samāgame LiP_1,103.37b
sarvataḥ parameśvaraḥ LiP_1,70.58d
sarvataḥ pāṇipādaṃ tat LiP_1,88.43a
sarvataḥ pāṇipādaṃ tvāṃ LiP_1,71.107a
sarvataḥ pāṇipādāya LiP_1,21.38a
sarvataḥ śrutimalloke LiP_1,71.107c
sarvataḥ śrutimal loke LiP_1,88.43c
sarvataḥ samalaṃkṛtā LiP_1,46.1d
sarvataḥ sarvadā dvijāḥ LiP_1,8.60b
sarvataḥ sarvaśobhitaiḥ LiP_1,76.21b
sarvataḥ sūkṣmamucyate LiP_1,88.29b
sarvatīrthaphalaṃ tacca LiP_1,85.215a
sarvatīrthāmbupūritam LiP_1,44.24d
sarvatīrthodaraḥ śivaḥ LiP_1,82.32d
sarvatūryaninādī ca LiP_1,65.84c
sarvato 'kṣiśiromukham LiP_1,71.107b
sarvato 'kṣiśiromukham LiP_1,88.43b
sarvato 'ṅgāni kūrmavat LiP_1,67.15d
sarvato dakṣiṇāyane LiP_1,54.4b
sarvato dharmaniṣṭhaś ca LiP_1,86.147c
sarvatra parameśvare LiP_1,10.30d
sarvatra praṇavenaiva LiP_1,27.5c
sarvatra prāṇināmannaṃ LiP_1,86.92a
sarvatra sarvadā jñānaṃ LiP_1,9.18a
sarvatrāpyabhayaṃ bhavet LiP_1,85.129d
sarvatrābhibhavaścaiva LiP_1,9.45a
sarvatraiva pratiṣṭhitam LiP_1,88.16b
sarvatraiva bhayaṃ bhavet LiP_1,85.130b
sarvatraiva samāsataḥ LiP_1,4.39d
sarvatraivaṃ vicārataḥ LiP_1,28.26b
sarvathā vartamāno 'pi LiP_1,32.8a
sarvathaiva vivekinaḥ LiP_1,43.23b
sarvadarśī maheśvaraḥ LiP_1,65.73b
sarvadā kṣudhitaiścaiva LiP_1,71.35a
sarvadā tatprasādataḥ LiP_1,8.3d
sarvadātiprayatnataḥ LiP_1,85.88b
sarvadā doṣavarjite LiP_1,85.94d
sarvadānottamaṃ puṇyam LiP_1,81.6c
sarvadānottamottamam LiP_1,78.7d
sarvadā pūjitaḥ sarvair LiP_1,82.29c
sarvadāya śaraṇyāya LiP_1,71.156a
sarvadā śraddhayā dvijaiḥ LiP_1,10.52b
sarvadā sagaṇaḥ śivaḥ LiP_1,46.5b
sarvadā sarvagā devī LiP_1,82.106c
sarvadāhiṃsakaṃ naram LiP_1,78.8d
sarvaduḥkhavināśanam LiP_1,96.117d
sarvadṛṣṭau ca śaktimat LiP_1,102.55d
sarvadevagaṇairyuktaṃ LiP_1,72.27c
sarvadevagaṇairvṛtaḥ LiP_1,103.71b
sarvadevagaṇaiḥ saha LiP_1,70.320d
sarvadevanamaskṛtam LiP_1,73.27d
sarvadevanamaskṛtam LiP_1,102.48d
sarvadevanamaskṛtam LiP_1,107.35d
sarvadevanamaskṛtaḥ LiP_1,7.33d
sarvadevanamaskṛtaḥ LiP_1,13.8b
sarvadevanamaskṛtaḥ LiP_1,22.16b
sarvadevanamaskṛtaḥ LiP_1,66.2b
sarvadevanamaskṛtaḥ LiP_1,70.63d
sarvadevanamaskṛtaḥ LiP_1,72.2b
sarvadevanamaskṛtaḥ LiP_1,77.18d
sarvadevanamaskṛtā LiP_1,69.50b
sarvadevanamaskṛtām LiP_1,58.6d
sarvadevanamaskṛte LiP_1,85.43d
sarvadevaniketanaḥ LiP_1,48.4d
sarvadevanivāraṇam LiP_1,102.53b
sarvadevapatirbhavaḥ LiP_1,102.13b
sarvadevapatiḥ śivaḥ LiP_1,81.30b
sarvadevabhavastūrṇam LiP_1,17.46c
sarvadevabhavodbhavam LiP_1,36.64d
sarvadevabhavodbhavam LiP_1,37.38b
sarvadevabhavodbhavam LiP_1,95.3d
sarvadevabhavodbhavaḥ LiP_1,17.11d
sarvadevabhavodbhavaḥ LiP_1,30.12d
sarvadevabhavodbhavaḥ LiP_1,37.36b
sarvadevamayaścaiva LiP_1,72.2c
sarvadevamayo guruḥ LiP_1,65.155b
sarvadevamayo 'cintyo LiP_1,65.162c
sarvadevamayo 'cintyo LiP_1,98.119a
sarvadevamayo devi LiP_1,85.165c
sarvadevamayo bhūtvā LiP_1,91.68a
sarvadevamaheśvaraḥ LiP_1,43.23d
sarvadevātmakaṃ vibhum LiP_1,8.108d
sarvadeveśvarasya ca LiP_1,50.18b
sarvadeveśvaraḥ śrīmān LiP_1,102.6a
sarvadeveśvarātmajaḥ LiP_1,82.92d
sarvadeveśvareśvarāḥ LiP_1,44.9b
sarvadeveśvaro hyayam LiP_1,17.25d
sarvadevairabhiṣṭutā LiP_1,82.22b
sarvadevaiḥ parivṛtaḥ LiP_1,62.29a
sarvadevottamottamaḥ LiP_1,98.120b
sarvadevodbhavasya tu LiP_1,4.43d
sarvadaityakumārakān LiP_1,95.10d
sarvadaityāmareśvaram LiP_1,95.6d
sarvadravyasamanvitam LiP_1,81.38d
sarvadravyasamanvitam LiP_1,81.48b
sarvadravyasamanvitām LiP_1,43.14d
sarvadrumavibhūṣite LiP_1,51.2d
sarvadvandvavivarjitam LiP_1,24.137b
sarvadvandvasaho dhīraḥ LiP_1,86.148a
sarvadvīpādrivarṣeṣu LiP_1,52.11c
sarvadharmavidāṃvaraḥ LiP_1,66.50d
sarvadharmān sadā patim LiP_1,71.87d
sarvadharmārthasādhakam LiP_1,17.83d
sarvadharmāṃś ca śobhanān LiP_1,85.26d
sarvadhātusamākīrṇaṃ LiP_1,84.46c
sarvadhātusamāyuktaṃ LiP_1,84.52c
sarvadhānyasamāyuktaṃ LiP_1,84.52a
sarvadhārī dharottamaḥ LiP_1,65.88b
sarvaparvasu parvasu LiP_1,92.132d
sarvaparvasu puṇyeṣu LiP_1,92.125a
sarvaparvasu puṇyeṣu LiP_1,92.139c
sarvaparvasu suvrate LiP_1,92.131b
sarvapāpanikṛntanam LiP_1,81.32b
sarvapāpaparikṣayaḥ LiP_1,85.105b
sarvapāpapraṇāśanam LiP_1,18.40b
sarvapāpapraṇāśanam LiP_1,34.24b
sarvapāpapraṇāśanam LiP_1,36.19b
sarvapāpapraṇāśanī LiP_1,82.90b
sarvapāpapraśāntaye LiP_1,27.46b
sarvapāpavināśanam LiP_1,62.19b
sarvapāpavināśanam LiP_1,86.117b
sarvapāpavinirmuktaḥ LiP_1,67.28a
sarvapāpavinirmukto LiP_1,2.56c
sarvapāpaviśuddhaye LiP_1,15.32b
sarvapāpaviśuddhaye LiP_1,83.14b
sarvapāpaviśuddhaye LiP_1,85.211b
sarvapāpaviśuddhātmā LiP_1,34.25a
sarvapāpaviśuddhyartham LiP_1,25.18a
sarvapāpaviśuddhyarthaṃ LiP_1,18.42a
sarvapāpaharaṃ caiva LiP_1,85.54a
sarvapāpaharaṃ divyaṃ LiP_1,92.118a
sarvapāpaharaṃ śubham LiP_1,85.80b
sarvapāpaharaṃ śubham LiP_1,85.215b
sarvapāpaharaṃ sākṣāc LiP_1,25.6c
sarvapāpaharo haraḥ LiP_1,98.65d
sarvapāpaiḥ pramucyate LiP_1,25.7d
sarvapāpaiḥ pramucyate LiP_1,43.36b
sarvapāpaiḥ pramucyate LiP_1,65.175b
sarvapāpaiḥ pramucyate LiP_1,77.100d
sarvapāpaiḥ pramucyate LiP_1,79.25d
sarvapraṇatadehāya LiP_1,32.3a
sarvapraṇayasaṃvādī LiP_1,98.34a
sarvapravṛttistu surāsurāṇām LiP_1,53.61b
sarvaprāṇinidarśanam LiP_1,9.43d
sarvabandhavimocanaḥ LiP_1,65.85d
sarvabandhavimocanaḥ LiP_1,98.75b
sarvabījarasādibhiḥ LiP_1,84.52b
sarvabījarasaiścāpi LiP_1,84.39c
sarvabhakṣā ca medhyā ca LiP_1,23.27c
sarvabhāvakaro haraḥ LiP_1,65.66b
sarvabhūtagaṇāgraṇīḥ LiP_1,80.52b
sarvabhūtadharā tvayā LiP_1,23.44b
sarvabhūtanivāraṇam LiP_1,96.120b
sarvabhūtapatirbhavaḥ LiP_1,43.49b
sarvabhūtapatirbhavaḥ LiP_1,92.147d
sarvabhūtapatirbhavaḥ LiP_1,101.7d
sarvabhūtaprasādaś ca LiP_1,9.47a
sarvabhūtamayaścaiva LiP_1,72.2a
sarvabhūtamaheśvaraḥ LiP_1,82.26d
sarvabhūtamaheśvaraḥ LiP_1,98.124b
sarvabhūtasya damanīṃ LiP_1,41.46c
sarvabhūtaharaḥ smṛtaḥ LiP_1,65.56b
sarvabhūtahitāya vai LiP_1,39.45b
sarvabhūtahitāya vai LiP_1,89.2b
sarvabhūtahite rataḥ LiP_1,86.148b
sarvabhūtahite ratāḥ LiP_1,78.10d
sarvabhūtahitaiṣiṇaḥ LiP_1,63.19b
sarvabhūtātmabhūtasya LiP_1,65.53a
sarvabhūtātmabhūtāya LiP_1,21.58a
sarvabhūtānukampanaḥ LiP_1,66.70b
sarvabhūteśvareśāya LiP_1,16.13c
sarvabhūteṣu kṛtsnaśaḥ LiP_1,70.169d
sarvabhūteṣu pāpakam LiP_1,67.18d
sarvabhūteṣu sarvatra LiP_1,35.20a
sarvabhūteṣu sarvadā LiP_1,71.11d
sarvabhūteṣvavasthitāḥ LiP_1,22.25b
sarvabhogayutaṃ puṇyaṃ LiP_1,48.19c
sarvabhogasamanvitā LiP_1,48.15d
sarvabhogī mahābalaḥ LiP_1,65.144d
sarvamaṅgaladaṃ puṇyaṃ LiP_1,81.7a
sarvamaṇḍalamuttamam LiP_1,77.94b
sarvamantreṇa saṃspṛśet LiP_1,85.60d
sarvamanvantareṣu vai LiP_1,40.94d
sarvamarhati kalyāṇaṃ LiP_1,67.9a
sarvamātmani saṃpaśyet LiP_1,86.61a
sarvamāvṛtya tiṣṭhati LiP_1,88.43d
sarvamāvṛtya tiṣṭhasi LiP_1,71.107d
sarvamāseṣu kamalaṃ LiP_1,81.23a
sarvamāseṣu kamalaṃ LiP_1,81.26c
sarvamāseṣu sāmānyaṃ LiP_1,81.19a
sarvamutsṛjya vai janam LiP_1,88.62b
sarvamṛtyujayapradā LiP_1,30.35b
sarvametadbhaviṣyati LiP_1,64.120b
sarvayajñatapodāna- LiP_1,76.25c
sarvayajñatapodāna- LiP_1,77.13a
sarvayajñaphalaṃ prāpya LiP_1,83.4c
sarvayajñaphalaṃ labhet LiP_1,77.80d
sarvayajñaphalaistulyam LiP_1,92.141a
sarvayajñāntago bhavet LiP_1,76.16d
sarvayajñeṣu yatphalam LiP_1,92.182d
sarvayatnena bhūpate LiP_1,36.31b
sarvarakṣākaraṃ śivam LiP_1,85.80d
sarvaratnamayaṃ śubham LiP_1,43.41d
sarvaratnamayais tathā LiP_1,80.25d
sarvaratnasamāyuktaṃ LiP_1,84.33a
sarvaratnair alaṃkṛtam LiP_1,102.23d
sarvaratnopaśobhitam LiP_1,45.10b
sarvaratnopaśobhitam LiP_1,84.52d
sarvarūpakumārakāḥ LiP_1,16.36d
sarvarūpamayaḥ śarva LiP_1,86.142c
sarvarūpaś carācaraḥ LiP_1,98.112d
sarvarūpā tathā ceme LiP_1,23.26a
sarvarūpo mahāyaśāḥ LiP_1,65.58d
sarvarogakṣayaṃ caiva LiP_1,81.33a
sarvarogairna bādhyeta LiP_1,72.184a
sarvartuparivartakaḥ LiP_1,98.140b
sarvalakṣaṇalakṣavit LiP_1,65.151d
sarvalakṣaṇalakṣitam LiP_1,84.27b
sarvalakṣaṇalakṣitām LiP_1,84.66d
sarvalakṣaṇasaṃyutam LiP_1,31.11d
sarvalakṣaṇasaṃyutam LiP_1,84.67d
sarvalakṣaṇasaṃyutā LiP_1,82.106b
sarvalakṣaṇasaṃyutāḥ LiP_1,72.14d
sarvaliṅgamayo lokaḥ LiP_1,73.6c
sarvalokanamaskṛtaḥ LiP_1,101.29d
sarvalokanamaskṛtā LiP_1,101.26b
sarvalokanamaskṛtān LiP_1,6.12b
sarvalokanamaskṛtāḥ LiP_1,103.12b
sarvalokanamaskṛte LiP_1,79.12b
sarvalokanivāsinaḥ LiP_1,103.34d
sarvalokapatirbhavaḥ LiP_1,102.6b
sarvalokapitāmaham LiP_1,71.12b
sarvalokapitāmahaḥ LiP_1,70.186b
sarvalokaprakāśanaḥ LiP_1,24.9b
sarvalokaprajāpatiḥ LiP_1,98.59b
sarvalokaprapūjitāḥ LiP_1,82.97b
sarvalokaprapūjitāḥ LiP_1,82.109b
sarvalokaprabhuḥ sākṣād LiP_1,60.3c
sarvalokabhayaṅkarīm LiP_1,63.33b
sarvalokabhayaṃkaram LiP_1,98.171b
sarvalokamayaṃ devaṃ LiP_1,22.27c
sarvalokamayaṃ param LiP_1,27.49d
sarvalokamayo divyo LiP_1,72.1c
sarvalokamaheśvara LiP_1,85.5b
sarvalokamaheśvaraḥ LiP_1,92.144b
sarvalokamaheśvaraḥ LiP_1,100.43b
sarvalokamaheśvarīm LiP_1,101.5b
sarvalokaśubhapradaḥ LiP_1,65.90b
sarvalokahitāya vai LiP_1,76.1d
sarvalokahitāya vai LiP_1,101.44d
sarvalokahitāya vai LiP_1,103.66d
sarvalokahitāyainaṃ LiP_1,95.58a
sarvalokaḥ prajāpatiḥ LiP_1,65.58b
sarvalokādhipatyaṃ ca LiP_1,43.52a
sarvalokānāṃ tvaṃ brahmakartādisargaḥ LiP_1,21.86b
sarvaloke namaskṛtā LiP_1,101.4d
sarvalokeśvaraṃ harim LiP_1,62.32d
sarvalokeśvareśvaraḥ LiP_1,43.53b
sarvalokeṣu māyayā LiP_1,101.15d
sarvalokeṣu vikhyātas LiP_1,66.7c
sarvalokeṣu viśrutaḥ LiP_1,24.53b
sarvalokeṣu sarvadā LiP_1,86.33d
sarvalokeṣvaghoṣayat LiP_1,102.17b
sarvalokopakārārthaṃ LiP_1,89.32c
sarvalohamayaṃ gaṇāḥ LiP_1,74.6b
sarvavarṇāni suvratāḥ LiP_1,77.89b
sarvavarṇā maheśvarī LiP_1,23.43d
sarvavarṇeṣu viprendrāḥ LiP_1,78.19c
sarvavaśyakaraṃ padmaṃ LiP_1,81.31c
sarvavāsaḥ sarvacārī LiP_1,65.87c
sarvavighnapraśamanaṃ LiP_1,96.118c
sarvavighnān atikramya LiP_1,76.34a
sarvaviṣṇurnṛsiṃhasya LiP_1,95.52c
sarvavṛttyupabhogastu LiP_1,39.22c
sarvavedārthapāragāḥ LiP_1,103.49d
sarvavelāmatikramya LiP_1,83.12a
sarvavyādhivināśanam LiP_1,96.118d
sarvavyādhiharaṃ caiva LiP_1,81.8a
sarvavyāpinamavyayam LiP_1,85.43b
sarvavyāpyaparigrahaḥ LiP_1,65.84d
sarvavrateṣu sampūjya LiP_1,85.1a
sarvavrateṣvayaṃ dharmaḥ LiP_1,84.22c
sarvaśaktimayo hi saḥ LiP_1,85.165d
sarvaśatruvināśanam LiP_1,81.7b
sarvaśabdāvagāhanam LiP_1,9.43b
sarvaśastraprabhañjanaḥ LiP_1,98.113d
sarvaśastrabhṛtāṃ varaḥ LiP_1,62.3b
sarvaśaṃbhurmaheśvaraḥ LiP_1,98.28b
sarvaśāstradharāṃ śubhām LiP_1,85.200d
sarvaśāstrabhṛtāṃ varaḥ LiP_1,98.131d
sarvaśāstrārthapāragam LiP_1,42.7d
sarvaśāstrārthapāragaḥ LiP_1,43.9d
sarvaśāstro dhanaścādyo LiP_1,65.115c
sarvaśobhāsamanvitam LiP_1,45.17d
sarvasattvāvalambanam LiP_1,98.162b
sarvasattvāvalaṃbanaḥ LiP_1,98.159b
sarvasaṃkarakāriṇīm LiP_1,89.116d
sarvasaṃkalpaśūnyāya LiP_1,104.25a
sarvasaṃgavivarjitaḥ LiP_1,86.117d
sarvasaṃpatsamanvitāḥ LiP_1,46.10d
sarvasaṃpatsamṛddhyarthaṃ LiP_1,85.228c
sarvasaṃmohanaṃ māyī LiP_1,71.74c
sarvasādhāraṇaṃ smṛtam LiP_1,46.47d
sarvasādhuniṣevitaḥ LiP_1,65.86d
sarvasāro 'mṛteśvaraḥ LiP_1,65.73d
sarvasiddhāntavedibhiḥ LiP_1,92.55b
sarvasiddhāmarārcitam LiP_1,92.93d
sarvasiddhikaraṃ puṇyaṃ LiP_1,85.80c
sarvasiddhikaraṃ śubham LiP_1,74.18b
sarvasiddhikaraṃ śubham LiP_1,85.53d
sarvasiddhipradaṃ śubham LiP_1,82.1b
sarvasiddhipradāyinaḥ LiP_1,82.51d
sarvasiddhisamanvitam LiP_1,23.35d
sarvasaukhyaṃ dvijottamāḥ LiP_1,86.89d
sarvasaukhyaḥ sanātanaḥ LiP_1,86.89b
sarvasmādadhikaṃ śubham LiP_1,92.157d
sarvasmādrakṣitāya te LiP_1,104.25b
sarvasminnantare paraḥ LiP_1,86.85d
sarvasminbhuktavajjane LiP_1,89.12b
sarvasya jagataścaiva LiP_1,88.89a
sarvasya jyotirātmakaḥ LiP_1,61.59d
sarvasvaṃ vāpi dātavyaṃ LiP_1,108.17c
sarvahārī mahāgrahaḥ LiP_1,61.47b
sarvahāryamito gatiḥ LiP_1,98.69d
sarvaṃ tu khalvidaṃ brahma LiP_1,28.21c
sarvaṃ paśyati yogavit LiP_1,9.62b
sarvaṃ pātakajaṃ vibho LiP_1,15.6d
sarvaṃ prakṛtimāpannaṃ LiP_1,85.8a
sarvaṃ manmayamityatha LiP_1,17.28b
sarvaṃ mama kṛtaṃ deva LiP_1,22.10a
sarvaṃ marṣaya kalyāṇa LiP_1,20.52c
sarvaṃ rudra iti prāhur LiP_1,28.20c
sarvaṃ liṅge pratiṣṭhitam LiP_1,73.6d
sarvaṃ vyāpyānayā śivaḥ LiP_1,87.10d
sarvaṃ śivamayaṃ tataḥ LiP_1,75.23d
sarvaṃ hyātmani saṃpaśyan LiP_1,86.61c
sarvaḥ sarvakaro bhavaḥ LiP_1,65.55b
sarvaḥ sarvamayo yataḥ LiP_1,70.99b
sarvāṅgarūpī māyāvī LiP_1,65.122a
sarvāṅgeṣu ca vinyaset LiP_1,85.64d
sarvācāro munīśvaraḥ LiP_1,98.152b
sarvā caikaśilopamā LiP_1,53.31d
sarvāṇi dyāmanukṣayāt LiP_1,55.76d
sarvāṇyevāntarāṇi ca LiP_1,40.95b
sarvāṇyevāntarāṇi ca LiP_1,70.113b
sarvātiśayasaṃyuktaiś LiP_1,84.5a
sarvātmako mahādevo LiP_1,81.44a
sarvātmatvaṃ tava prabho LiP_1,37.24b
sarvātmatve maheśvaraḥ LiP_1,17.12d
sarvātmanaś ca tasyāgre hy LiP_1,41.48a
sarvātmanātmani sthāpya LiP_1,47.22a
sarvātmane namastubhyaṃ LiP_1,96.92c
sarvātmabhāvaṃ rudrasya LiP_1,45.1c
sarvātmānaṃ paraṃ brahma LiP_1,88.45c
sarvātmānaṃ mahātmānaṃ LiP_1,37.31c
sarvātmānaṃ mahātmānaṃ LiP_1,45.5a
sarvātmānaḥ śarīriṇaḥ LiP_1,70.77d
sarvātmā puruṣottamaḥ LiP_1,20.4b
sarvātmā vada sāṃpratam LiP_1,58.1d
sarvātmā sadasanmayaḥ LiP_1,17.13d
sarvātmā sadasanmayaḥ LiP_1,92.146d
sarvātmā sarvalokeśo LiP_1,60.7c
sarvātmā sarvavikhyātaḥ LiP_1,65.55a
sarvādriṣu mahādevo LiP_1,52.48c
sarvādrīnpravibhāgaśaḥ LiP_1,52.10b
sarvādhipravināśanam LiP_1,96.119d
sarvā nadyaḥ sarāṃsi ca LiP_1,92.130b
sarvānandāś ca bhoginaḥ LiP_1,39.15b
sarvānāvāhayāmīti LiP_1,26.9c
sarvānkāmānavāpnuyāt LiP_1,76.2d
sarvānkāmānavāpnuyāt LiP_1,77.31b
sarvānkāmānavāpnuyāt LiP_1,92.97b
sarvānkāmānavāpnoti LiP_1,85.205a
sarvāndadhīcavacanāt LiP_1,100.1c
sarvāndhundhumukhāndaityān LiP_1,98.19c
sarvānnāmṛtabhojinām LiP_1,52.22d
sarvān bhāvān hitaṃ tathā LiP_1,70.18b
sarvān munigaṇān api LiP_1,100.2d
sarvānmunivarāṃstadā LiP_1,33.24b
sarvānyuddhāya saṃsthitān LiP_1,100.22d
sarvānviṣṇurmahābhujaḥ LiP_1,20.22b
sarvān sampūjayetsurān LiP_1,29.74d
sarvānsarveśvaraḥ svayam LiP_1,105.13d
sarvābharaṇabhūṣitam LiP_1,16.5b
sarvābharaṇabhūṣitam LiP_1,27.20d
sarvābharaṇabhūṣitam LiP_1,76.36d
sarvābharaṇabhūṣitam LiP_1,84.68d
sarvābharaṇabhūṣitaḥ LiP_1,36.2b
sarvābharaṇabhūṣitaḥ LiP_1,82.4b
sarvābharaṇabhūṣitāḥ LiP_1,72.17d
sarvābharaṇabhūṣitāḥ LiP_1,106.18b
sarvābharaṇabhūṣitaiḥ LiP_1,48.11b
sarvābharaṇabhūṣitaiḥ LiP_1,80.31b
sarvābharaṇabhūṣitaiḥ LiP_1,102.24b
sarvābharaṇasampūrṇāṃ LiP_1,84.66c
sarvābharaṇasaṃyuktaṃ LiP_1,27.3c
sarvābharaṇasaṃyuktaṃ LiP_1,37.28c
sarvāya ca namastubhyaṃ LiP_1,18.25a
sarvāyatanamukhyāni LiP_1,92.142a
sarvāyudhadharaḥ svayam LiP_1,82.99b
sarvāyudhadharaiḥ sadā LiP_1,71.34d
sarvāyudhaviśāradaḥ LiP_1,98.50b
sarvārthajñānaniṣpattir LiP_1,8.3a
sarvāvarteṣu yoginām LiP_1,7.52d
sarvāvarteṣu sāmpratam LiP_1,7.14d
sarvāvarteṣu suvratāḥ LiP_1,7.36d
sarvāvasuḥ punaścānyaḥ LiP_1,60.21a
sarvāvasthāsu viṣṇoś ca LiP_1,2.40c
sarvāvāsaścatuṣpathaḥ LiP_1,65.72d
sarvāvāsaścatuṣpathaḥ LiP_1,98.67d
sarvāvāsaṃ svayaṃbhuvam LiP_1,71.110d
sarvāvāsaḥ sahomayā LiP_1,50.17d
sarvāvāsī trayīvāsī LiP_1,65.90c
sarvāvāsī satāṃ gatiḥ LiP_1,98.136d
sarvā viśvasya mātaraḥ LiP_1,70.285b
sarvāśayaḥ sarvacārī LiP_1,65.130a
sarvāś ca brahmavādinyaḥ LiP_1,70.285a
sarvāsuranibarhaṇaḥ LiP_1,82.37b
sarvāstā yogamātaraḥ LiP_1,70.284d
sarvāstāś ca mahābhāgāḥ LiP_1,70.284a
sarvāstrāṇi samantataḥ LiP_1,36.51d
sarvāṃllokān vinirjitya LiP_1,89.31c
sarvāṃścātha kṣamākarān LiP_1,70.313b
sarvāṃstānagrajāndṛṣṭvā LiP_1,41.41a
sarvāḥ kamalalocanāḥ LiP_1,70.284b
sarvāḥ strīrūpaśobhitāḥ LiP_1,72.18b
sarve cādharmalakṣaṇāḥ LiP_1,70.302d
sarve caite parāśarāḥ LiP_1,63.88b
sarve jāyantyavāsasaḥ LiP_1,34.13d
sarve jitā mayā yuddhe LiP_1,97.7c
sarve tapasvinastvete LiP_1,6.4a
sarve tapobalotkṛṣṭāḥ LiP_1,24.46c
sarve talanivāsinaḥ LiP_1,72.22b
sarve tulyaprayojanāḥ LiP_1,40.98b
sarve tulyaprayojanāḥ LiP_1,46.16b
sarve te japayajñasya LiP_1,85.118a
sarve te dānavādhamāḥ LiP_1,97.9d
sarve te dhyānayuñjakāḥ LiP_1,24.80d
sarve te paramarṣayaḥ LiP_1,30.33d
sarve te brahmaṇaḥ sutāḥ LiP_1,70.190b
sarve te bhaikṣyabhakṣasya LiP_1,89.21c
sarve te mayi bhāvitāḥ LiP_1,92.64d
sarve te vedapāragāḥ LiP_1,24.89d
sarve te śivabhāvitāḥ LiP_1,52.34b
sarve te 'siddhisūcakāḥ LiP_1,9.14b
sarve te hyūrdhvaretasaḥ LiP_1,24.71b
sarve te hyūrdhvaretasaḥ LiP_1,24.93d
sarve tripuravāsinaḥ LiP_1,71.68d
sarve dṛṣṭāstvayā prabho LiP_1,20.44b
sarve devāḥ savāsavāḥ LiP_1,26.21b
sarve devāḥ savāsavāḥ LiP_1,93.18d
sarve dehābhimāninaḥ LiP_1,53.52d
sarve daityā jagattraye LiP_1,71.24b
sarve dhruvanibaddhā vai LiP_1,57.5a
sarve dhruvanibaddhāś ca LiP_1,57.6c
sarve nāgāś ca niṣadhe LiP_1,52.45c
sarve nirdhūtakalmaṣāḥ LiP_1,80.46b
sarvendriyaprasādastu LiP_1,8.60c
sarve panasabhojanāḥ LiP_1,52.12d
sarve paścimadigbhāge LiP_1,49.52c
sarve pāśupatāḥ smṛtāḥ LiP_1,80.56d
sarve pāśupate jñānam LiP_1,66.44a
sarve 'pyatithayaḥ sadā LiP_1,29.51b
sarve prakhyātakīrtayaḥ LiP_1,66.51d
sarve prakhyātakīrtayaḥ LiP_1,66.62b
sarve prathitatejasaḥ LiP_1,34.22d
sarve prāñjalayo bhūtvā LiP_1,31.20a
sarve bhavāṃśajā nūnaṃ LiP_1,87.22a
sarve māmiha suvrate LiP_1,92.61d
sarve māheśvarāścaiva LiP_1,47.3c
sarve maithunajātāś ca LiP_1,52.19c
sarve yuddhaviśāradāḥ LiP_1,69.64d
sarve yogasamanvitāḥ LiP_1,24.66b
sarve rudrātmakāḥ smṛtāḥ LiP_1,6.4d
sarve liṅgārcanādeva LiP_1,73.7c
sarve vaṇigjanāścāpi LiP_1,40.27a
sarve vārijalocana LiP_1,98.13b
sarve vijñāpayāmāsur LiP_1,94.7a
sarve vitatatejasaḥ LiP_1,66.57b
sarve vinaṣṭāḥ pradhvastāḥ LiP_1,73.4c
sarve viṣṇumayā gaṇāḥ LiP_1,24.142d
sarve viṣṇumayā devāḥ LiP_1,24.142c
sarve vedārthatattvagāḥ LiP_1,75.29b
sarve vai dagdhakilbiṣāḥ LiP_1,24.34b
sarve vai pāñcabhautikāḥ LiP_1,75.26b
sarve vyāghrāś ca daṃṣṭriṇaḥ LiP_1,63.66d
sarve vratabhṛtaḥ smṛtāḥ LiP_1,6.4b
sarveśasadṛśaḥ prabhuḥ LiP_1,82.27b
sarveśastveka eva saḥ LiP_1,86.88b
sarveśaṃ sarvagaṃ prabhum LiP_1,16.6b
sarveśātiśayāya ca LiP_1,21.58b
sarve śṛṇvantu me vacaḥ LiP_1,67.1b
sarveṣāmapi pūrvajau LiP_1,70.172b
sarveṣāmapi pūrvajau LiP_1,70.193b
sarveṣāmapi śaṅkaram LiP_1,30.28d
sarveṣāmapi śaṅkaraḥ LiP_1,71.52b
sarveṣāmīśvareśvaraḥ LiP_1,44.16b
sarveṣāmuparisthānaṃ LiP_1,62.12c
sarveṣāmeva jantūnāṃ LiP_1,92.38c
sarveṣāmeva bhūtānāṃ LiP_1,26.17a
sarveṣāmeva bhūtānāṃ LiP_1,89.121a
sarveṣāmeva bhūtānāṃ LiP_1,98.2c
sarveṣām eva bhūtānāṃ LiP_1,104.19a
sarveṣāmeva martyānāṃ LiP_1,74.30a
sarveṣāmeva varṇinām LiP_1,2.34b
sarveṣāṃ tu maheśvaram LiP_1,58.15b
sarveṣāṃ prāṇināṃ dvijāḥ LiP_1,78.6d
sarveṣāṃ brahmavādinām LiP_1,70.184b
sarveṣāṃ brāhmaṇānāṃ tu LiP_1,25.29a
sarveṣāṃ yogināṃ varaḥ LiP_1,24.37b
sarveṣāṃ śṛṇu yajñānāṃ LiP_1,26.20a
sarveṣāṃ sama eva sa LiP_1,85.61b
sarveṣāṃ siddhiyogānām LiP_1,21.73a
sarveṣāṃ hyaiśvarī māyā LiP_1,20.93c
sarveṣu sarvadā sarva- LiP_1,104.27a
sarveṣv ā pralayaṃ naraḥ LiP_1,25.11b
sarve sabrahmakā devāḥ LiP_1,102.62c
sarve samprāpya devasya LiP_1,80.4c
sarve sahasrahastāś ca LiP_1,44.1c
sarve sahasrahastāś ca LiP_1,103.32a
sarve hyatithayaḥ sadā LiP_1,29.64d
sarve hyete parigrahāḥ LiP_1,70.303b
sarvairdevairahaṃ devi LiP_1,92.71c
sarvair devaiḥ sanātanaiḥ LiP_1,98.17d
sarvaiḥ sarvatra sarvadā LiP_1,78.19b
sarvaiḥ sāyamanaiḥ sauro hy LiP_1,54.6c
sarvopadravanāśinī LiP_1,82.23b
sarvoparicarāya te LiP_1,104.24b
sarvopari nikṛṣṭāni LiP_1,57.18a
sarvopari nikṛṣṭāni LiP_1,61.37c
sarvopari susaṃsthitaḥ LiP_1,82.4d
sarvopādhivinirmuktaṃ LiP_1,8.107a
sarvo rudro namastasmai LiP_1,87.22c
sarvo vai rudra īśvaraḥ LiP_1,28.21d
sarvauṣadhisamanvitaḥ LiP_1,53.18d
salajjāṃ himaśailajām LiP_1,103.53d
sa labdhvā gāṇapatyaṃ ca LiP_1,103.68a
salilenāplutāṃ bhūmiṃ LiP_1,70.124c
sa lohagandhānnirmukta LiP_1,66.77a
sa lohagandhī rājarṣiḥ LiP_1,66.73c
savanaścānaghas tathā LiP_1,5.49b
savanaṃ cāpi suvratāḥ LiP_1,46.22b
savanaṃ brahmaṇaścaiva LiP_1,2.9a
savanaṃ yugasāhasraṃ LiP_1,4.43c
savanaḥ putra eva ca LiP_1,46.18b
savanāttejaso 'pāṃ ca LiP_1,61.4c
savanānāṃ sahasraṃ tu LiP_1,4.44a
savane syandane 'rthe ca LiP_1,61.4a
savājirathakuñjarām LiP_1,40.52d
savitā ravilocanaḥ LiP_1,98.83b
savistaraṃ vadasvādya LiP_1,99.1c
savismayamathāgamya LiP_1,20.11c
savismayaṃ vacaḥ śrutvā LiP_1,20.19a
sa veda sarvaṃ na ca sarvavedyaṃ tamāhuragryaṃ puruṣaṃ mahāntam LiP_1,88.41/b
savedikamanuttamam LiP_1,74.10b
sa vai cordhvaṃ vyavasthitaḥ LiP_1,70.147b
sa vai puruṣa ucyate LiP_1,70.63b
sa vai puruṣa ucyate LiP_1,70.86b
sa vairājaḥ prajāsargaṃ LiP_1,70.275c
sa vai śarīrī prathamaḥ LiP_1,70.63a
sa vai śarīrī prathamaḥ LiP_1,70.86a
sa vai samarasaḥ smṛtaḥ LiP_1,86.127b
sa vai svāyaṃbhuvaḥ pūrvaṃ LiP_1,70.272a
savyañjano makārastu LiP_1,91.54c
savyāpasavyanyāyena LiP_1,77.65c
saśakramāha taṃ jīvaṃ LiP_1,101.33c
saśabdamāvṛṇotpaścād LiP_1,3.19c
saśabdasparśarūpavān LiP_1,70.44d
saśabdasparśarūpaṃ ca LiP_1,70.45a
saśabde sabhaye vāpi LiP_1,8.80a
saśarīraṃ tadā taṃ vai LiP_1,66.10a
saśiraskaṃ tato dehaṃ LiP_1,85.60c
saśukrā dānavādayaḥ LiP_1,49.66d
saśaivālaṃ tathānyairvā LiP_1,89.52a
sa samartho hyanena kim LiP_1,86.8d
sasamudrā dharā smṛtā LiP_1,49.2b
sasamudrān saparvatān LiP_1,20.20d
sasamudrāmimāṃ pṛthvīṃ LiP_1,70.137a
sasarja kālīṃ kāmāriḥ LiP_1,106.14c
sasarja kṣatriyāṃstrātuṃ LiP_1,39.49c
sasarja ca tadā vighna- LiP_1,105.28a
sasarja ca nanāda ca LiP_1,107.46d
sasarja ca punastasmai LiP_1,36.51c
sasarja jīvitaṃ kṣaṇād LiP_1,30.21a
sasarja devīṃ vāmāṅgāt LiP_1,99.12c
sasarja parameśvaraḥ LiP_1,16.36b
sasarja parameśvaraḥ LiP_1,41.12b
sasarja puruṣo manuḥ LiP_1,70.275d
sasarja bhagavān viṣṇuḥ LiP_1,36.56c
sasarja sakalaṃ tasmāt LiP_1,41.16a
sasarja sakalaṃ dhyātvā LiP_1,37.17a
sasarja sargamanyaṃ hi LiP_1,70.152a
sasarja sarvadevebhyo LiP_1,36.53c
sasarja sṛṣṭiṃ tadrūpāṃ LiP_1,70.139a
sasarjātha vṛṣṭiṃ supuṣpaughamiśrām LiP_1,42.16d
sasarjādau sanātanaḥ LiP_1,5.13b
sasarjādau sanātanaḥ LiP_1,38.14d
sasarjāsau śivāmumām LiP_1,41.44b
sasarjur asya mūrdhni vai LiP_1,30.24a
sasarjuḥ puṣpavṛṣṭiṃ ca LiP_1,102.58c
sa sarvaṃ vindate dvijāḥ LiP_1,91.65d
sasaṃdhyāṃśeṣu hīyante LiP_1,40.85a
sa sādhayitvā vṛṣalān LiP_1,40.60c
sa siddhaḥ siddhido vaśī LiP_1,85.101d
sasṛjuḥ puṣpavarṣāṇi LiP_1,71.133a
sasṛjuḥ puṣpavarṣāṇi LiP_1,93.14a
sasṛjuḥ puṣpavarṣāṇi LiP_1,103.51c
sasṛje ca manonmanīm LiP_1,41.46d
sasopānaḥ samantataḥ LiP_1,72.20d
sasmāra kimidaṃ tviti LiP_1,17.48d
sasmāra gaṇapān divyān LiP_1,43.53c
sasmāra ca tadā tatra LiP_1,35.13a
sasmāra ca maheśasya LiP_1,36.26c
sasmitaṃ prāha samprekṣya LiP_1,33.24a
sasmitā tanayamāha vismitā LiP_1,64.70b
sasyacaurā bhaviṣyanti LiP_1,40.35a
sasyadvayasya saṃkṣepāt LiP_1,54.61c
sa sraṣṭā sarvalokānāṃ LiP_1,17.69c
sa svecchayā śivaḥ sākṣād LiP_1,75.36a
sahacāritvameva ca LiP_1,24.20b
sahajāgantukaṃ pāpam LiP_1,86.116a
sahajāgantukānāṃ ca LiP_1,8.59a
sahajāgantukāni ca LiP_1,15.5d
saha tadā ca jagāma tayāṃbayā LiP_1,72.94c
saha tena gaṇeśvarāḥ LiP_1,71.131b
saha tena tvaran yayau LiP_1,71.144b
sa hatvā devasambhūtaṃ LiP_1,69.81a
sa hatvā sarvaśaścaiva LiP_1,40.54a
sahadevā tathāparā LiP_1,69.41b
saha devyā namaścakruḥ LiP_1,102.62a
saha ratyā mahābalaḥ LiP_1,101.39b
sa hariścakrabhṛt svayam LiP_1,98.17b
sa hareḥ kaṅkaṇaṃ vibhoḥ LiP_1,49.66b
saha viṣṇuṃ ca vāyunā LiP_1,44.12b
saha surāsurasiddhamahoragair LiP_1,107.25c
sahasaiva bhayādviṣṇuṃ LiP_1,96.73a
sahasrakamalālābhe LiP_1,81.28a
sahasrakiraṇaḥ śrīmān LiP_1,54.65a
sahasraguṇamutsraṣṭum LiP_1,54.66c
sahasrajitsutastadvac LiP_1,68.3a
sahasrajitsuto jyeṣṭhaḥ LiP_1,68.2c
sahasranetraḥ prathamaḥ surāṇāṃ LiP_1,72.57a
sahasrapādayuktāya LiP_1,72.134c
sahasrapādasau vahnir LiP_1,59.22a
sahasraphaṇabhūṣitaḥ LiP_1,72.15d
sahasraphaṇasaṃyuktas LiP_1,36.13c
sahasrabāhur jaṭilaś LiP_1,96.66c
sahasrabāhuṃ sarvajñaṃ LiP_1,76.22c
sahasrabāhuḥ sarvajñaḥ LiP_1,17.11c
sahasrabāhuḥ sarvajñaḥ LiP_1,82.99a
sahasrabāhuḥ sarvāṅgaḥ LiP_1,65.155c
sahasrabāhuḥ sarveśaḥ LiP_1,98.115a
sahasrabhaumaṃ vistīrṇaṃ LiP_1,48.21c
sahasramasṛjatprabhuḥ LiP_1,63.8b
sahasramūrdhā devendraḥ LiP_1,65.155a
sahasramūrdhā devendraḥ LiP_1,98.113c
sahasramūrdhā puruṣas LiP_1,70.90c
sahasrayugaparyantaṃ LiP_1,41.38a
sahasrayugaparyante LiP_1,31.4c
sahasrayugaparyante LiP_1,41.1c
sahasrayojanaṃ vyoma LiP_1,45.14c
sahasraraśmir bhagavān sutīkṣṇaḥ LiP_1,72.56d
sahasraśatabāhūṃś ca LiP_1,70.308c
sahasraśaḥ puṣpaphalākṣatādyaiḥ LiP_1,80.18b
sahasraśaḥ sarvaguṇaiś ca bhinnam LiP_1,80.11b
sahasraśikharaś ca yaḥ LiP_1,49.51b
sahasraśikhare śaile LiP_1,50.13c
sahasraśirase tubhyaṃ LiP_1,72.134a
sahasraśīrṣā puruṣo LiP_1,70.117a
sahasraśīrṣā viśvātmā LiP_1,17.11a
sahasrasūryapratimaṃ mahāntaṃ LiP_1,80.11a
sahasrahasto vijayo LiP_1,65.75c
sahasraṃ prāpa suvratā LiP_1,63.34b
sahasraṃ vā tadardhaṃ vā LiP_1,26.3a
sahasraṃ hi sahasrāṇāṃ LiP_1,70.305c
sahasrākṛtiḥ sarvapāt sarvabāhuḥ LiP_1,95.20b
sahasrākṣa maheśvara LiP_1,39.2d
sahasrākṣa varaprada LiP_1,37.5b
sahasrākṣaṃ sahāmaraiḥ LiP_1,37.4b
sahasrākṣaḥ sahasrapāt LiP_1,17.11b
sahasrākṣaḥ sahasrapāt LiP_1,70.116d
sahasrākṣaḥ sahasrapāt LiP_1,98.28d
sahasrākṣeṇa ca vibhuṃ LiP_1,101.23c
sahasrākṣe śilāśanaḥ LiP_1,42.1b
sahasrākṣo mahodaraḥ LiP_1,72.79b
sahasrākṣo viśālākṣaḥ LiP_1,65.61a
sahasrācchuddhirucyate LiP_1,89.45d
sahasrāṇāmabhūcchatam LiP_1,68.26b
sahasrāṇāṃ tu saptatiḥ LiP_1,4.39b
sahasrāṇāṃ śatānyāsaṃś LiP_1,4.26c
sahasrāṇāṃ samucchritaḥ LiP_1,52.6d
sahasrāṇāṃ sahasraṃ tu LiP_1,70.318c
sahasrāṇāṃ sahasrāṇi LiP_1,72.83c
sahasrāṇi prakīrtitaḥ LiP_1,49.15b
sahasrāṇi mahācalaḥ LiP_1,53.21d
sahasrāṇi mahābalaḥ LiP_1,69.82d
sahasrāṇyadhikāni tu LiP_1,54.12d
sahasrāya ca te namaḥ LiP_1,72.134b
sahasrāyudhapāṇayaḥ LiP_1,44.1d
sahasrāśvastataḥ paraḥ LiP_1,66.40d
sahasrāṃśorvivasvataḥ LiP_1,61.22b
sahasrekṣaṇaḥ somasūryāgninetras LiP_1,95.20c
sahasreṇa samantataḥ LiP_1,59.22d
sahasraiḥ kamalaiḥ sitaiḥ LiP_1,84.11d
sahasro mānasaḥ smṛtaḥ LiP_1,85.119b
sahaḥsahasyau ca tathā LiP_1,55.23a
sahākṣo bhramate dhruvaḥ LiP_1,55.6d
sahāgniṃ viviśuḥ sarvāḥ LiP_1,69.89a
sahānnaṃ śiśukairapi LiP_1,85.144d
sahāyaḥ karmakālavit LiP_1,65.79b
sahāvṛtaḥ sarvagaṇendravaryaḥ LiP_1,72.75b
sahāśvacakro bhramate LiP_1,55.6c
sahāste cāṃbayā bhavaḥ LiP_1,80.56b
sahitā varayāmāsuḥ LiP_1,71.12a
sahitaiḥ sarvadaivataiḥ LiP_1,103.62b
sahiraṇyaṃ sabījaṃ ca LiP_1,31.18a
sa hi rāmabhayādrājā LiP_1,66.29a
sahiṣṇurnāma nāmataḥ LiP_1,24.118b
sahiṣṇuṃ munisattamāḥ LiP_1,5.41d
sahiṣṇuḥ somaśarmā ca LiP_1,7.35c
sahe caiva sahasye ca LiP_1,55.62a
sahaiva cāruhya tadā dvipaṃ taṃ pragṛhya vālavyajanaṃ vivasvān LiP_1,107.26/a
sahaiva nanṛtuścānye LiP_1,71.131a
sahaiva maraṇaṃ teṣāṃ LiP_1,52.22a
sa hovāca varaṃ brūhi LiP_1,20.54a
sahyādīnāṃ samudbhavaḥ LiP_1,17.1b
saṃkaṭaṃ ghoramāsthitāḥ LiP_1,40.71b
saṃkarṣaṇa mahābhāga LiP_1,36.12a
saṃkarṣaṇasya cotpattiḥ LiP_1,2.42a
saṃkalpaścābhimānaś ca LiP_1,52.31c
saṃkalpaścaiva dharmaś ca hy LiP_1,5.12a
saṃkalpastava suvrata LiP_1,64.72b
saṃkalpaṃ caiva dharmaṃ ca hy LiP_1,38.13c
saṃkalpaṃ caiva saṃkalpāt LiP_1,70.186a
saṃkalpaṃ munipuṅgavaḥ LiP_1,64.71b
saṃkalpaḥ kṛṣṇa ucyate LiP_1,23.19b
saṃkalpā ca muhūrtā ca LiP_1,63.15a
saṃkalpātmā manomayaḥ LiP_1,86.93d
saṃkalpāddarśanātsparśāt LiP_1,63.2a
saṃkalpādhyavasāyikā LiP_1,3.17b
saṃkalpāyāstu saṃkalpo LiP_1,63.18a
saṃkalpo 'dhyavasāyaś ca LiP_1,70.28c
saṃkalpo manurucyate LiP_1,70.278d
saṃkīrṇaṃ tu divaḥ pṛṣṭhaṃ LiP_1,71.152a
saṃkrame devamīśānaṃ LiP_1,77.63a
saṃkruddho rākṣasaṃ sthānaṃ LiP_1,79.5c
saṃkṣayādāyuṣaścaiva LiP_1,39.57c
saṃkṣipya ca hṛdi sthitam LiP_1,88.80b
saṃkṣipya na tu vistarāt LiP_1,52.44d
saṃkṣipya pravadāmyaham LiP_1,49.46b
saṃkṣipya yaḥ sakṛtkuryāt LiP_1,26.41c
saṃkṣipyāṇḍe bravīmyaham LiP_1,54.1b
saṃkṣipyeha nibodhata LiP_1,49.53d
saṃkṣepataḥ pravakṣyāmi LiP_1,8.1a
saṃkṣepaṃ kīrtayettu yaḥ LiP_1,2.56b
saṃkṣepācchaśiśekharaḥ LiP_1,103.78d
saṃkṣepātparikīrtitāḥ LiP_1,63.41d
saṃkṣepātsarvadarśinaḥ LiP_1,7.1d
saṃkṣepātsarvavedārthaṃ LiP_1,89.2c
saṃkṣepād romaharṣaṇa LiP_1,65.1d
saṃkṣepādvistarāccaiva LiP_1,55.79a
saṃkṣepānna ca saṃśayaḥ LiP_1,108.19b
saṃkṣepeṇānupūrvyācca LiP_1,68.1c
saṃkhyātāni tu saṃkhyayā LiP_1,4.23b
saṃkhyātānīha tāni vai LiP_1,4.13d
saṃkhyāyāḥ prabhave namaḥ LiP_1,21.13d
saṃkhyā viṣṇorgṛhasya ca LiP_1,2.18b
saṃkhyā saṃkṣepataḥ smṛtā LiP_1,6.2d
saṃgatā gandhamātreṇa LiP_1,70.46c
saṃgame devanadyā hi LiP_1,92.89a
saṃgame liṅgamuttamam LiP_1,92.88b
saṃgameśvaram ityevaṃ LiP_1,92.88c
saṃgrahedvai kuśodakam LiP_1,15.21b
saṃgrāme vijayībhavet LiP_1,72.183d
saṃgrāme samarudgaṇaḥ LiP_1,96.50d
saṃghāto jāyate tasmāt LiP_1,70.36a
saṃcayaṃ brahmavādinām LiP_1,89.2d
saṃcayaṃ sūta suvrata LiP_1,65.52b
saṃcaratyeka eva saḥ LiP_1,86.87b
saṃcitasyātimahatā LiP_1,64.110c
saṃcintya svena tejasā LiP_1,20.46d
saṃjagmurhṛṣṭamānasāḥ LiP_1,103.11d
saṃjayas tasya cātmajaḥ LiP_1,68.5d
saṃjayasya tu dāyādo LiP_1,68.6a
saṃjātaḥ pūrvamevāhaṃ LiP_1,42.15c
saṃjātaḥ śikhare 'śvatthaḥ LiP_1,49.32a
saṃjñā tasmāddivākarāt LiP_1,65.14b
saṃjñā tvāṣṭrī ca suṣuve LiP_1,65.3c
saṃjñā naśyati te 'nagha LiP_1,20.92d
saṃjñāpitrā mahātmanā LiP_1,65.15b
saṃjñāputro vivasvataḥ LiP_1,61.19b
saṃjñā bhavatu suvrata LiP_1,22.15b
saṃjñāmavāpya cāliṅgya LiP_1,64.15c
saṃjñā rājñī prabhā chāyā LiP_1,65.3a
saṃjñā viprāścatuṣṭaye LiP_1,8.67d
saṃtatermama na chedaḥ LiP_1,64.116c
saṃtaptahṛdayo bhūtvā LiP_1,62.10a
saṃtaptānsendrakānkṣaṇam LiP_1,71.65b
saṃtaptāsmo vayaṃ deva LiP_1,95.57c
saṃtāḍayāmāsa ruṣā LiP_1,65.7a
saṃtānakasthalīmadhye LiP_1,49.68c
saṃtānaṃ tu parasparam LiP_1,40.83b
saṃtāno bahulo bāhuḥ LiP_1,65.152c
saṃtāpayasi śailaje LiP_1,102.4d
saṃtāraṇārthaṃ ca śivaḥ LiP_1,75.36c
saṃtuṣṭaḥ śaucasampannaḥ LiP_1,86.124c
saṃtuṣṭo yastu suvrataḥ LiP_1,8.37d
saṃtuṣṭo vajradhṛk prabhuḥ LiP_1,37.3b
saṃtuṣṭo 'haṃ dvijottama LiP_1,29.60b
saṃtoṣastasya satatam LiP_1,8.38a
saṃtoṣo dānameva ca LiP_1,81.46b
saṃtoṣo lobha eva ca LiP_1,5.35b
saṃtyajecca dhanāni ca LiP_1,86.28b
saṃtyajetsarvayatnena LiP_1,86.13c
saṃtyajetsvatanuṃ naraḥ LiP_1,91.74d
saṃtyajedyāti nirvṛtim LiP_1,77.39d
saṃtyajen mucyate naraḥ LiP_1,91.74b
saṃtyajya devadeveśaṃ LiP_1,73.2a
saṃtyajya dvijatāṃ kṣaṇāt LiP_1,36.41d
saṃtyajyāpūjayansādhvyo LiP_1,71.88a
saṃtyāgaṃ caiva vastrāṇāṃ LiP_1,89.107a
saṃtyājyaṃ sarvathā sarvam LiP_1,9.23a
saṃdhāya pūrvavaddehaṃ LiP_1,35.14c
saṃdhirvigraha eva ca LiP_1,65.81b
saṃdhyā ca ṛtavaścaiva LiP_1,92.130a
saṃdhyā jyotsnā ca jajñire LiP_1,70.217b
saṃdhyātikramaṇādvipro LiP_1,85.136a
saṃdhyā pūrṇendumaṇḍalam LiP_1,102.26b
saṃdhyāyāṃ guhyakādibhiḥ LiP_1,83.11d
saṃdhyāyāṃ tu niśācarān LiP_1,54.23d
saṃdhyāyāṃ sarvabhūtendraiḥ LiP_1,106.25c
saṃdhyālope kṛte vipraḥ LiP_1,89.44a
saṃdhyāvṛttaṃ bhavasya ca LiP_1,2.21b
saṃdhyāsvabhāvāḥ svāṃśeṣu LiP_1,40.49c
saṃdhyāṃ nātikrameddvijaḥ LiP_1,85.135d
saṃdhyāṃśakapramāṇaṃ ca LiP_1,2.21a
saṃdhyāṃśakaṃ tathāpyevaṃ LiP_1,39.12c
saṃdhyāṃśaś ca kṛtasya tu LiP_1,4.6b
saṃdhyāṃśaś ca caturyugaḥ LiP_1,4.32b
saṃdhyāṃśaś ca tathāvidhaḥ LiP_1,39.8d
saṃdhyāṃśaṃ tu nibodha me LiP_1,40.48b
saṃdhyāṃśe ca gate tu vai LiP_1,39.10b
saṃdhyopāsanavicchede LiP_1,85.215c
saṃdhyopāsanaśīlaḥ syāt LiP_1,85.134c
saṃnatiścānasūyā ca LiP_1,70.288c
saṃnatiṃ cānasūyāṃ ca LiP_1,5.22a
saṃnatiḥ suṣuve śubhā LiP_1,5.43d
saṃnaddhaś ca tataḥ paraḥ LiP_1,60.20d
saṃnaddhaś ca tu yo raśmiḥ LiP_1,60.24a
saṃnaddhaiḥ saha saṃnahya LiP_1,97.11a
saṃnādaś ca tathā dvijāḥ LiP_1,103.17d
saṃnāmaś ca śatenaiva LiP_1,103.21a
saṃnidhāvasya devasya LiP_1,85.204c
saṃnidhau bhavamāyayā LiP_1,29.21d
saṃnipatyāmaraprabhuḥ LiP_1,101.17b
saṃnibhabhrūlatāyutaḥ LiP_1,96.9b
saṃnibhe susite 'pi vā LiP_1,8.98b
saṃnirīkṣya parasparam LiP_1,22.5b
saṃniveśāddvidhā kṛtaḥ LiP_1,53.24d
saṃniveśo 'rthaniścayaḥ LiP_1,61.58b
saṃnihatya kurukṣetraṃ LiP_1,92.128a
saṃnyastā brahmavādinaḥ LiP_1,78.16d
saṃnyasyābhyarcya vai bhavam LiP_1,30.29b
saṃnyāsaṃ vai krameṇa tu LiP_1,29.69b
saṃnyāsaḥ karmaṇāṃ nyāsaḥ LiP_1,10.27c
saṃnyāsināṃ viraktānāṃ LiP_1,10.2c
saṃparkājjñānamāsādya LiP_1,86.152c
saṃparkātpāpināṃ pāpaṃ LiP_1,15.14c
saṃparkādeva dakṣādya LiP_1,100.12c
saṃpaśyāmastathāntikāt LiP_1,69.6d
saṃpūjyāsītsurairapi LiP_1,69.44d
saṃpūjyāḥ śivavannityaṃ LiP_1,34.31c
saṃpūjyāḥ sarvayatnena LiP_1,34.28c
saṃpūjyo vandanīyaś ca LiP_1,105.21c
saṃprakāśātmikāḥ smṛtāḥ LiP_1,61.27d
saṃpramādeṣu vai raṇe LiP_1,89.91d
saṃprokṣya nārīvṛndaṃ vai LiP_1,29.11a
saṃbandho brāhmaṇaiḥ saha LiP_1,40.6d
saṃbandho 'yaṃ tavāpi ca LiP_1,103.44b
saṃbabhūva tadāturam LiP_1,106.20d
saṃbabhūvurmahātmāno LiP_1,12.9a
saṃbabhūvuḥ kumārakāḥ LiP_1,14.10b
saṃbuddhāścaiva nānātve LiP_1,70.176c
saṃbodhāddharmaśīlatā LiP_1,40.73b
saṃbhavaś ca punaḥ punaḥ LiP_1,20.88d
saṃbhavaṃ ca mahādevyāḥ LiP_1,99.4a
saṃbhavaḥ sūcito devyās LiP_1,99.1a
saṃbhārānāharaṃstataḥ LiP_1,44.18d
saṃbhāvayata keśavam LiP_1,22.11b
saṃbhāvitā sā sakalāmarendraiḥ LiP_1,53.61a
saṃbhāvya makaradhvajam LiP_1,101.35b
saṃbhāvyo havyavāhanaḥ LiP_1,98.43b
saṃbhāṣe ca rajasvalā LiP_1,89.106d
saṃbhinno māruto yasya LiP_1,91.14a
saṃbhṛtaṃ tvardhamāsena hy LiP_1,56.9a
saṃbhrāntena samākulaḥ LiP_1,30.11d
saṃmārjanaṃ tu yaḥ kuryān LiP_1,77.31c
saṃmārjanādibhir vāpi LiP_1,77.31a
saṃmārjane tathā nṝṇāṃ LiP_1,78.5a
saṃmārjya netre putrasya LiP_1,107.11c
saṃmārjya śatayajñānāṃ LiP_1,92.172c
saṃmohaṃ tyaja bho viṣṇo LiP_1,19.13a
saṃyuktasya tathā samyak LiP_1,8.56c
saṃyuktaḥ śobhano vaktā LiP_1,65.164c
saṃyuktā brahmacāriṇī LiP_1,84.19b
saṃyukte pṛthivītale LiP_1,39.21d
saṃyutaṃ sarvabhūtendrair LiP_1,51.12a
saṃyoga eva trividhaḥ LiP_1,88.14a
saṃyogastvabhramucyate LiP_1,54.39b
saṃyogādapi vai nṛṇām LiP_1,86.25b
saṃyogī yogavidbrahma LiP_1,98.138a
saṃyogī vardhano vṛddho LiP_1,65.141c
saṃyojaya yathāsukham LiP_1,101.35d
saṃraṃbhātiprasaṃgād vai LiP_1,106.20a
saṃrauti parameśvaram LiP_1,77.66d
saṃlāpālāpakuśalaiḥ LiP_1,48.11a
saṃlāpālāpakuśalaiḥ LiP_1,80.31a
saṃvatsarakaro mantraḥ LiP_1,98.64a
saṃvatsaramatandritaḥ LiP_1,62.22d
saṃvatsaramiti śrutiḥ LiP_1,90.15b
saṃvatsarasahasraiś ca LiP_1,79.2a
saṃvatsarasyāvayavaiḥ LiP_1,55.2c
saṃvatsaraṃ kramājjaptvā LiP_1,65.174c
saṃvatsaraḥ kṛtīmantraḥ LiP_1,65.63a
saṃvatsarānte godānaṃ LiP_1,81.47a
saṃvatsarānte viprendrān LiP_1,83.9a
saṃvatsare vyatīte tu LiP_1,89.87c
saṃvartakas tathā caitro LiP_1,103.28c
saṃvartaś ca mahātapāḥ LiP_1,33.21d
saṃvarto bhavitā yaś ca LiP_1,92.58a
saṃvaho vivahaścātha LiP_1,53.37c
saṃvidityabhidhīyate LiP_1,70.24d
saṃviddivyarase tasminn LiP_1,9.20c
saṃvidvai vindate yataḥ LiP_1,8.72d
saṃvinmūrchā bhavedyadā LiP_1,8.50b
saṃvibhāgaratāḥ punaḥ LiP_1,70.162b
saṃvibhāgastu madhyamaḥ LiP_1,10.22b
saṃviveśa sa cintayan LiP_1,64.44d
saṃvṛtastamasā caiva LiP_1,70.142a
saṃvṛtaṃ parameśvaram LiP_1,76.23b
saṃvṛtaṃ parameśvaram LiP_1,76.24d
saṃvṛtaṃ sthāpya yatnataḥ LiP_1,84.69b
saṃvṛtaḥ parameśvaraḥ LiP_1,64.88b
saṃvṛtaḥ sarvataḥ svayam LiP_1,71.82d
saṃvṛtā bahirantaś ca LiP_1,70.155a
saṃvṛtāsyopabaddhākṣa LiP_1,8.88a
saṃvṛttā mama putrakāḥ LiP_1,23.26b
saṃveṣṭitaśirodharaḥ LiP_1,88.57b
saṃśayaṃ chettumarhasi LiP_1,20.74d
saṃśaye samupasthite LiP_1,40.64d
saṃśodhya ca śubhaṃ liṅgam LiP_1,79.10a
saṃśleṣmam upayānti vai LiP_1,88.60b
saṃsargātpātakī lakṣaṃ LiP_1,15.15c
saṃsārakālakūṭākhyān LiP_1,86.154a
saṃsāradarśanaṃ caiva LiP_1,9.46a
saṃsāraparivartanam LiP_1,9.46d
saṃsārabandhacchedārthaṃ LiP_1,24.135a
saṃsārabhayataḥ kramāt LiP_1,6.23b
saṃsārabhayapīḍitaḥ LiP_1,88.75b
saṃsārabhīto na labheta nidrām LiP_1,86.42d
saṃsāraviṣataptānāṃ LiP_1,86.143a
saṃsāraśamanaṃ naraḥ LiP_1,86.157b
saṃsārastanusaṃgrahaḥ LiP_1,86.109d
saṃsārasya ca kartṛtvaṃ LiP_1,9.49c
saṃsārasya svabhāvo 'yaṃ LiP_1,43.22c
saṃsāraheturajñānaṃ LiP_1,86.109c
saṃsārahetuḥ saṃsāro LiP_1,28.23c
saṃsāraṃ tāmasaṃ ghoraṃ LiP_1,88.66c
saṃsāraḥ pūrvadharmasya LiP_1,88.73c
saṃsāraḥ sarvadehinām LiP_1,86.16d
saṃsāraḥ sthāvarāntikaḥ LiP_1,88.69d
saṃsārānmoktumīśāna LiP_1,41.59a
saṃsārāya namastubhyaṃ LiP_1,18.22c
saṃsārāya pravāhāya LiP_1,96.86c
saṃsārārṇavatārakam LiP_1,108.18d
saṃsārārṇavamagnānāṃ LiP_1,81.7c
saṃsāriṇaṃ vedavido vadanti LiP_1,75.37d
saṃsārī tu bhavennaraḥ LiP_1,92.94d
saṃsāre duḥkhasāgare LiP_1,92.108b
saṃsāre na punarbhavet LiP_1,92.63d
saṃsāre viduṣāṃ dvijāḥ LiP_1,86.12d
saṃsāro dvividhaḥ proktaḥ LiP_1,86.10a
saṃsāro viṣamucyate LiP_1,86.9b
saṃsiddhaṃ svecchayaiva tu LiP_1,70.62d
saṃsiddhaḥ kāryakaraṇe LiP_1,70.85a
saṃsiddhaḥ kāryakāraṇe LiP_1,70.87a
saṃsiddhā nātra saṃśayaḥ LiP_1,73.9b
saṃsiddhaiś ca tapasvibhiḥ LiP_1,92.123b
saṃsupte ca carācare LiP_1,41.38b
saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpair LiP_1,92.26a
saṃskṛtaṃ cābhimantritam LiP_1,85.145b
saṃstambhitāṃstadā tena LiP_1,102.47c
saṃstavaṃ śārvamuttamam LiP_1,95.63b
saṃstutā jananī teṣāṃ LiP_1,82.23a
saṃstuvanto 'ṣṭamūrtikam LiP_1,72.104d
saṃstūya parameśvaram LiP_1,95.32d
saṃsthāpya sumukhaṃ śubham LiP_1,85.78b
saṃsthitaṃ cāpi suvratāḥ LiP_1,86.29b
saṃsthitaṃ vastadūrdhvataḥ LiP_1,6.10b
saṃsthitaṃ sūkṣmavatsvayam LiP_1,27.7d
saṃsthitaḥ sarvadā śivaḥ LiP_1,45.4d
saṃsthitāni yatastataḥ LiP_1,27.6d
saṃsthitāya śivātmane LiP_1,72.125d
saṃsthitāyāmbhasāṃ madhye LiP_1,18.11a
saṃsthitāḥ śivatejasā LiP_1,34.26d
saṃsparśāya namo namaḥ LiP_1,41.30d
saṃspṛśed yadi mūḍhātmā LiP_1,85.153c
saṃspṛśenna rajastāsāṃ LiP_1,89.76c
saṃspṛśyāsrākulekṣaṇām LiP_1,64.16b
saṃspṛṣṭaṃ durmanaḥ smṛtam LiP_1,9.10d
saṃspṛṣṭāḥ puruṣasya tu LiP_1,85.156b
saṃsmarantaḥ suśobhanam LiP_1,92.117d
saṃhatānāṃ mahābhāgā LiP_1,89.63a
saṃhatāśvastu tatsutaḥ LiP_1,65.37d
saṃhatāśvātmajāvubhau LiP_1,65.38b
saṃhanyante manīṣibhiḥ LiP_1,39.59b
saṃharatyeṣa bhagavān LiP_1,31.5a
saṃharātmānam ātmanā LiP_1,96.59b
saṃharāmi na saṃdehaḥ LiP_1,15.6c
saṃharāmi na saṃśayaḥ LiP_1,15.2d
saṃhareta sudāruṇam LiP_1,86.9d
saṃharettadviṣaṃ yastu LiP_1,86.8c
saṃhartā paripālakaḥ LiP_1,3.37b
saṃhartāraṃ pinākinam LiP_1,96.37b
saṃhartur na hi saṃhāraḥ LiP_1,96.27a
saṃhartuṃ parameśvaraḥ LiP_1,96.3b
saṃhartre ca piśaṅgāya LiP_1,31.38a
saṃhāro bhavati priye LiP_1,85.59b
saṃhitā ṛgyajuḥsāmnāṃ LiP_1,39.59a
saṃhitāsu suśobhanam LiP_1,64.122d
saṃhṛtaṃ candrakeṇa tu LiP_1,107.49b
saṃhṛtaṃ devadevasya LiP_1,46.8c
saṃhṛtaṃ bhagavaṃstvayā LiP_1,86.6b
saṃhṛte tu vikāre ca LiP_1,4.51c
saṃhṛtya kālakūṭākhyaṃ LiP_1,86.4a
saṃhṛtya caraṇāvubhau LiP_1,8.87d
saṃhṛtya tatkulaṃ caiva LiP_1,69.83c
saṃhṛtya tatprakāśārthaṃ LiP_1,59.9c
saṃhṛtya prāṇasañcāraṃ LiP_1,41.19c
saṃhṛtya svecchayaiva hi LiP_1,75.6d
saṃhrādaḥ kila bāṣkalau LiP_1,82.60d
sā kanyā gāndinī tadā LiP_1,69.22d
sākrośaṃ tārakāriṇā LiP_1,96.48b
sākṣāttīkṣṇaḥ sudāruṇaḥ LiP_1,72.25b
sākṣātpāśupataṃ kṛtvā LiP_1,73.29c
sākṣātpūrvoktalakṣaṇam LiP_1,76.48b
sākṣātsamarasenaiva LiP_1,8.112a
sākṣātsamarase sthitaḥ LiP_1,8.113b
sākṣātsarvaṃ vijānāti LiP_1,70.21a
sākṣādajabilaṃ śubham LiP_1,92.153d
sākṣāddevaḥ pravartakaḥ LiP_1,61.57d
sākṣāddevī sarasvatī LiP_1,49.68d
sākṣādvai yoganidrayā LiP_1,46.6d
sākṣānnirvāṇasiddhidam LiP_1,81.34d
sākṣāllokapitāmahāt LiP_1,85.18b
sāgarā girayo meghā LiP_1,103.9a
sā garbhaṃ pālayāmāsa LiP_1,64.45a
sāgnihotrair dvijottamāḥ LiP_1,71.28d
sāṅgān vedān yathānyāyam LiP_1,77.95a
sāṅgopāṅgaṃ mahāmune LiP_1,43.6b
sā ca dṛṣṭvā mahādevaṃ LiP_1,102.10a
sā ca dṛṣṭvā mahādevī LiP_1,64.83a
sā ca devaṃ vṛṣadhvajam LiP_1,103.54b
sā ca devyā mahābhāgā LiP_1,84.28a
sā ca bhartṛpathaṃ gatā LiP_1,69.90b
sā ca lajjāvṛtā nārī LiP_1,29.55c
sā ca sārdhaṃ bhavānyā vai LiP_1,84.25c
sā ca sārdhaṃ mahādevyā LiP_1,84.30a
sā ca sūryāṃśusaṃkāśā LiP_1,84.50a
sā cāpyenaṃ tuhinagirisutā śaṅkaraṃ devadevaṃ LiP_1,92.33c
sā cāsṛjattadā lakṣmīṃ LiP_1,41.44c
sā caiva tapasogreṇa LiP_1,68.37c
sā caiva prakṛtiḥ sākṣāt LiP_1,69.50a
sā javenānilena ca LiP_1,52.9b
sājena samadhiṣṭhitā LiP_1,3.14d
sā jyotīṃṣyanuvartantī LiP_1,52.5a
sāṭṭahāsair gaṇavarair LiP_1,96.5a
sā tathoktā dvidhābhūtā LiP_1,70.330a
sā tamobahulā yasmāt LiP_1,70.202a
sātiṣṭhatprāñjalirvibhum LiP_1,13.9b
sāttvikaścāpi saṃsāro LiP_1,88.70c
sāttvikastāmasaś ca saḥ LiP_1,70.166d
sāttvikaṃ bhāvamāsthāya LiP_1,93.15c
sāttvikaḥ sa iti smṛtaḥ LiP_1,5.5d
sāttvikaḥ samavartata LiP_1,70.146d
sātyakiryuyudhānastu LiP_1,69.16c
sātvataḥ kulavardhanaḥ LiP_1,68.49d
sātvataḥ satyasampannaḥ LiP_1,69.1a
sātvatānāṃ mahārathaḥ LiP_1,69.9b
sā tvahiṃsā iti smṛtā LiP_1,8.20d
sādaraṃ suragaṇaiḥ supūjitāḥ LiP_1,72.69b
sā divaṃ pṛthivīṃ caiva LiP_1,70.269c
sā devī niyutaṃ taptvā LiP_1,70.271a
sādhakaṃ jñānasaṃcayam LiP_1,64.121d
sādhakaṃ prabhurīśvaraḥ LiP_1,70.152b
sādhakaḥ śaktijo yataḥ LiP_1,64.12d
sādhakānīndriyāṇi syur LiP_1,70.40a
sādhanaṃ niṣphalaṃ bhavet LiP_1,85.128b
sādhanāttapaso 'raṇye LiP_1,10.9c
sādhanātsādhavaḥ smṛtāḥ LiP_1,10.10d
sādhanānām abhāvanam LiP_1,9.4d
sādhanānyaṣṭadhā cāsya LiP_1,8.7c
sādhane cāṣṭalakṣaṇe LiP_1,10.5d
sādhanaiḥ sahacāriṇaḥ LiP_1,7.3b
sādhayanti tadā prajāḥ LiP_1,40.43b
sādhayanti narāstatra LiP_1,40.1c
sādhayitvā tvanaśanaṃ LiP_1,67.25c
sādharmyeṇāvatiṣṭhete LiP_1,4.52a
sādharmyeṇāvatiṣṭhete LiP_1,70.72a
sādhikā hyekasaptatiḥ LiP_1,4.32d
sādhiṣṭhānaḥ ṣaḍāśrayaḥ LiP_1,98.95d
sādhu deveti cābruvan LiP_1,97.42b
sādhurācaritasya ca LiP_1,22.25d
sādhurvaikhānasaḥ smṛtaḥ LiP_1,10.9d
sādhu sādhviti samprocya LiP_1,102.61c
sādhūnāṃ vinivṛttiś ca LiP_1,40.23a
sādhyatvād bahutoyadāḥ LiP_1,54.52d
sādhyaḥ sarvastathaiva ca LiP_1,7.44d
sādhyaḥ sarvastathaiva ca LiP_1,24.58b
sādhyā viśvā ca bhāminī LiP_1,63.15b
sādhyā sādhyānajījanat LiP_1,63.16b
sādhye cittasya hi gurau LiP_1,9.7a
sādhvāstīrya mahocchrayam LiP_1,20.6b
sā niśamya vacanaṃ tadā śubhaṃ LiP_1,64.70a
sāntareṣu yathātathā LiP_1,4.38b
sāntvayan bodhayādau taṃ LiP_1,96.13c
sāntvaṃ viṣṇormahāmuniḥ LiP_1,36.44b
sānnidhyamakaronmuneḥ LiP_1,30.4b
sānnidhyaṃ kurute sadā LiP_1,47.17d
sānnidhyaṃ kurute haraḥ LiP_1,46.3d
sānnidhyaṃ kṛtavān devi LiP_1,92.70c
sānnidhyaṃ caiva sarvadā LiP_1,107.63d
sānnidhyaṃ rudragāyatryā LiP_1,27.30c
sānvayaṃ ca gṛhītveśas LiP_1,44.44a
sā papāta suduḥkhitā LiP_1,64.15d
sā parāśaramaho mahāmatiṃ LiP_1,64.56a
sāpaviddhā tanus tena LiP_1,70.201c
sāpaviddhā tanustena LiP_1,70.210c
sāpaviddhā tanustena LiP_1,70.215c
sā putrajananī bhavet LiP_1,89.117d
sāpekṣatvātsvabhāvataḥ LiP_1,70.89d
sā praṇamya tadā rudraṃ LiP_1,101.45c
sā prayāti pradakṣiṇam LiP_1,52.8d
sā praviṣṭā tanuṃ tasya LiP_1,106.13a
sā bhagākhyā jagaddhātrī LiP_1,99.6c
sā bhavānyāś ca sāyujyaṃ LiP_1,84.17c
sā bhavānyāstanuṃ gatvā LiP_1,84.70a
sāmageyaḥ priyakaraḥ LiP_1,98.128a
sāmapūrvaṃ tataḥ sutam LiP_1,107.9b
sāmarthyaṃ ca sadā mahyaṃ LiP_1,72.175a
sāmarthyaṃ durlabhaṃ tadā LiP_1,40.37b
sāmarthyātparameśānāḥ LiP_1,46.14a
sāmavedastathātharvo LiP_1,86.52a
sāmaśākhāsahasraṃ ca LiP_1,43.6a
sā māturudarasthā vai LiP_1,69.21a
sāmātyaḥ sahasainikaḥ LiP_1,40.61d
sāmāni jagatīchanda- LiP_1,70.246a
sāmānyadevaḥ kodaṇḍī LiP_1,98.38a
sāmānyā vaikṛtāścaiva LiP_1,39.59c
sāmānyeṣu ca dravyeṣu LiP_1,10.6c
sāmānyo rudrapūjanam LiP_1,84.22d
sā māmāghrāya śirasi LiP_1,43.37c
sāmudraṃ palvalodakam LiP_1,89.51d
sāmudrā vai samudreṣu LiP_1,70.128a
sā menātanum āśritya LiP_1,101.2a
sā me pāpaṃ vyapohatu LiP_1,82.88d
sā me pāpaṃ vyapohatu LiP_1,82.89d
sā me pāpaṃ vyapohatu LiP_1,82.90d
sā me pāpaṃ vyapohatu LiP_1,82.91d
sā me pāpaṃ vyapohatu LiP_1,82.104d
sā me pāpaṃ vyapohatu LiP_1,82.105d
sā me pāpaṃ vyapohatu LiP_1,82.106d
sā me pāpaṃ vyapohatu LiP_1,82.108d
sā me sākṣānmahādevī LiP_1,82.24c
sāmodbhavaṃ jagatyādyaṃ LiP_1,17.87c
sāmnāyo 'tha mahāmnāyas LiP_1,65.145a
sāmbaṃ jāṃbavatīputraṃ LiP_1,69.77c
sāmbaṃ sarvagaṇairvṛtam LiP_1,76.19b
sāmbaḥ sarvagaṇairvṛtaḥ LiP_1,46.3b
sāmbaḥ saha gaṇeśvaraiḥ LiP_1,52.7d
sāmyāvasthātmako bodhaḥ LiP_1,40.73a
sāmyāvasthā vicāraṇā LiP_1,40.72d
sāmye layo guṇānāṃ tu LiP_1,4.53a
sāyakairnataparvabhiḥ LiP_1,98.3b
sāyanair vividhair divyair LiP_1,84.44c
sāyaṃ prātaḥ prasannadhīḥ LiP_1,85.134d
sāyāhne sarvayajñānāṃ LiP_1,77.61c
sāyujyaṃ caivamāpnoti LiP_1,84.14a
sāyujyaṃ brahmaṇo yāti LiP_1,10.5a
sāyudhā dvādaśaivaite LiP_1,55.45a
sāraṅgāya namastubhyaṃ LiP_1,18.37c
sāraṅgaiḥ kvacidupaśobhitapradeśaṃ LiP_1,92.25a
sāraṅgo bhūtacakrāṅkaḥ LiP_1,65.134c
sārathirbhagavānajaḥ LiP_1,100.5b
sārathirbhagavānbrahmā LiP_1,72.19c
sārathiṃ jagatāṃ caiva LiP_1,72.26c
sārathyena ca sarvadā LiP_1,72.172d
sārathye vāhanatve ca LiP_1,72.176c
sārasvataś ca meghaś ca LiP_1,24.38a
sārasvatastridhāmā ca LiP_1,7.16a
sārasvatāya meghāya LiP_1,18.20c
sārasvatī bhaveddevī LiP_1,85.201a
sāraḥ saṃsāracakrabhṛt LiP_1,98.80b
sārūpyaṃ cāpi suvratā LiP_1,84.17d
sārūpyaṃ prāpya suvratā LiP_1,84.21d
sārghyādyairanaghā dvijam LiP_1,29.53d
sārdhaṃ girivaraṃ śubham LiP_1,80.4d
sārdhaṃ tīrthaśatais tathā LiP_1,92.128b
sārdhaṃ tair ījyamānās te LiP_1,70.321c
sārdhaṃ divyāṃbarā devyāḥ LiP_1,106.18a
sārdhaṃ devyā nandinā bhūtasaṃghair LiP_1,72.177c
sārdhaṃ pradakṣiṇaṃ kṛtvā LiP_1,92.180a
sārdhaṃ mayaiva deveśaṃ LiP_1,102.50a
sārvaguṇyaphalaṃ bhavet LiP_1,85.179b
sārvabhaumaḥ prajeśvaraḥ LiP_1,66.25d
sārvabhaumo mahātejāḥ LiP_1,62.3a
sāvajñaṃ kandukenātra LiP_1,92.82c
sāvajñaṃ tam avaikṣata LiP_1,101.40d
sāvajñaṃ vāmapādena LiP_1,36.23c
sāvadyaṃ nāma yattatra LiP_1,88.11c
sāvadyaṃ niravadyaṃ ca LiP_1,88.11a
sāvarṇiṃ bhāskarāddvijāḥ LiP_1,65.5b
sāvaśeṣaiḥ svakarmabhiḥ LiP_1,88.47b
sāvitraś ca jayantaś ca LiP_1,63.21c
sāvitraḥ śuddha eva ca LiP_1,4.45d
sāvitrī lokabhāvinī LiP_1,23.42d
sāvitrī varadā puṇyā LiP_1,70.334c
sāvitrī vedamātā ca LiP_1,103.5c
sāvitrī samudāhṛtā LiP_1,23.25d
sā viṃśaddivasādūrdhvaṃ LiP_1,89.103c
sā vai tasmānniśātmikā LiP_1,70.218b
sāhaṅkāramidaṃ śrutvā LiP_1,96.36a
sā hānistanmahacchidraṃ LiP_1,73.22c
sā hemāṃbujavarṇikā LiP_1,72.89d
sāṃkhyayogapravartine LiP_1,33.16d
sāṃkhyasya prabhave namaḥ LiP_1,21.7b
sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā LiP_1,21.86c
sāṃkhyaiḥ puruṣa ucyate LiP_1,32.5b
sāṃprataṃ praṇatāya me LiP_1,39.3d
sāṃprataṃ vaktumarhasi LiP_1,20.2b
sāṃprataṃ vistareṇaiva LiP_1,70.1c
sāṃbaṃ bhāryā hareḥ sutam LiP_1,69.78b
sāṃbaṃ sagaṇamavyagraṃ LiP_1,108.9c
sāṃbaṃ sagaṇam avyayam LiP_1,80.52d
sāṃbaṃ siddhārthadaṃ prabhum LiP_1,76.29b
sāṃbaḥ sanandī sagaṇaḥ LiP_1,97.13a
sikatyāya pravāhyāya LiP_1,21.51c
sicyase padmasaṃbhava LiP_1,20.64b
sitamivābhramaho saha vidyutā LiP_1,72.90c
sitamṛtpātrakaiścaiva LiP_1,77.85a
sitavastreṇa sādhakaḥ LiP_1,27.35b
sitaṃ hi atalaṃ tacca LiP_1,45.13a
sitāgarūdbhavaṃ viprās LiP_1,81.16c
sitātapatraṃ ratnāṃśu- LiP_1,72.92a
sitātapatraṃ ratnāṃśu- LiP_1,102.25c
sitātapatraṃ śailāder LiP_1,71.146a
sitātapatreṇa yathā LiP_1,107.27c
sitāntaś ca kuraṇḍaś ca LiP_1,49.41c
sitāraṃ nāma dhūpaṃ ca LiP_1,81.17c
sitāṃśulekhā ca śirasyudagrā LiP_1,106.17b
sitenebhena vai prabhuḥ LiP_1,41.64b
siteṣur nāma pārthivaḥ LiP_1,68.28d
sitairvikasitaiḥ padmai LiP_1,77.84a
sitaiḥ sahasrakamalai LiP_1,81.12a
sitodaṃ paścimasaro LiP_1,49.39a
siddhakṣetraṃ ca vai tadā LiP_1,24.130b
siddhakṣetraṃ mahāpuṇyaṃ LiP_1,24.78a
siddhakṣetre mahāpuṇye LiP_1,24.87a
siddhacāraṇasevitaḥ LiP_1,24.97b
siddhacāraṇasevitāḥ LiP_1,49.6b
siddhamantraprayojanam LiP_1,85.183d
siddhayaścaupasargikāḥ LiP_1,9.54d
siddharṣidevagandharvair LiP_1,51.18c
siddhavatparamaḥ siddhaḥ LiP_1,82.51c
siddhavidyādharāhīndrair LiP_1,74.23a
siddhavṛndāravanditaḥ LiP_1,98.52d
siddhasaṃghānugītāya LiP_1,21.66a
siddhaḥ sarvādir agnidaḥ LiP_1,98.65b
siddhaḥ sarvārthasādhakaḥ LiP_1,65.93b
siddhātmāno manuṣyāstu LiP_1,70.159c
siddhātmāno manuṣyāste LiP_1,70.157a
siddhānāṃ sthānametaddhi LiP_1,92.91c
siddhāntakārī siddhārthaś LiP_1,65.133a
siddhānvaivasvatāntare LiP_1,7.22d
siddhā brahmarṣayo 'malāḥ LiP_1,52.46d
siddhārthaḥ sarvabhūtārtho LiP_1,65.167c
siddhāvāsayutāni ca LiP_1,50.6d
siddhāvāsā udāhṛtāḥ LiP_1,49.44b
siddhāś ca paramarṣayaḥ LiP_1,62.39b
siddhāś ca paramarṣayaḥ LiP_1,72.104b
siddhāś ca śivabhāvitāḥ LiP_1,49.59b
siddhāḥ śivapadārcakāḥ LiP_1,82.52b
siddhidaḥ siddhisādhanaḥ LiP_1,98.154d
siddhidāḥ siddhayo muneḥ LiP_1,9.16b
siddhimāśritya mānasīm LiP_1,70.261b
siddhiyogāpahārī ca LiP_1,65.93a
siddhir bhavati nānyathā LiP_1,85.56b
siddhirmāyā kriyā durgā LiP_1,103.5a
siddhistretāyuge punaḥ LiP_1,39.36d
siddhiṃ kīrtiṃ mahātapāḥ LiP_1,5.21b
siddhiṃ gacchanti mānavāḥ LiP_1,40.45d
siddhiṃ yāsyatyanuttamām LiP_1,92.58d
siddhiḥ kīrtistrayodaśa LiP_1,70.286b
siddhīnāṃ pataye namaḥ LiP_1,21.20b
siddhendrasiddhāś ca tathā LiP_1,106.18c
siddheśvaraiś ca bhagavāñ LiP_1,48.26c
siddhairapsarasāṃ gaṇaiḥ LiP_1,95.34b
siddhairdevaiś ca pitṛbhir LiP_1,52.50a
siddhairyakṣaistu sampūrṇaṃ LiP_1,48.20a
siddhaiś ca yakṣagandharvair LiP_1,82.28a
siddhyā tuṣṭyā tathaiva ca LiP_1,70.158d
siddhyāṃ kālavaśāttadā LiP_1,39.31d
sinīvālīṃ kuhūṃ caiva LiP_1,5.44c
sindūrakuṅkumakusumbhanibhair aśokaiḥ LiP_1,92.29b
sindhudvīpas tato 'bhavat LiP_1,66.21d
sindhudvīpasya vīryavān LiP_1,66.23b
sisṛkṣamāṇo lokānvai LiP_1,85.12a
sisṛkṣayā codyamānaḥ LiP_1,3.16a
sisṛkṣur ambhāṃsyetāni LiP_1,70.198c
sisṛkṣurvividhāḥ prajāḥ LiP_1,63.4d
sisṛkṣurvividhāḥ prajāḥ LiP_1,70.138d
siṃha ity upacetasam LiP_1,96.109d
siṃhanādaṃ mahatkṛtvā LiP_1,30.15a
siṃhanādaṃ mahatkṛtvā LiP_1,71.45c
siṃhanādaṃ mahatkṛtvā LiP_1,97.42a
siṃhanādaḥ siṃhadaṃṣṭraḥ LiP_1,65.133c
siṃhamarkaṭavāhanāḥ LiP_1,44.5b
siṃhaśārdūlarūpaś ca LiP_1,65.69c
siṃhaśārdūlarūpāṇām LiP_1,65.72a
siṃhaś ca kanyā vipulā LiP_1,82.75c
siṃhastu saptamasteṣām LiP_1,70.243c
siṃhastvaṃ parameśvaraḥ LiP_1,32.7b
siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca LiP_1,58.13a
siṃhaḥ siṃhadhvajas tathā LiP_1,44.42d
siṃhājinottarīyaṃ ca LiP_1,76.30c
siṃhāttato naro bhūtvā LiP_1,95.62a
siṃhādeva sudāruṇāt LiP_1,69.15b
siṃhādyāś ca mahāmṛgāḥ LiP_1,62.23d
siṃhārūḍhā mahādevī LiP_1,82.107a
siṃhāsanaṃ ca paramaṃ LiP_1,44.41a
siṃhāsane maṇimaye LiP_1,48.22c
siṃhāsanairmaṇimayaiḥ LiP_1,51.10a
siṃhāsyaḥ siṃhavāhanaḥ LiP_1,65.133d
siṃhikā vinatā tathā LiP_1,103.4d
sukanyā nāma dārikā LiP_1,66.47b
sukaro dakṣiṇo 'nalaḥ LiP_1,98.143d
sukīrtiś chinnasaṃśayaḥ LiP_1,98.47d
sukumārasya kīrtyate LiP_1,46.27b
sukumāraṃ tṛtīyaṃ tu LiP_1,46.27a
sukumāraṃ maṇīcakam LiP_1,46.25b
sukumāraḥ sulocanaḥ LiP_1,98.127d
sukṛtastu yudhāṃpatiḥ LiP_1,65.137b
sukṛtāni harantyete LiP_1,85.156a
sukṛtānte grahāśrayāḥ LiP_1,61.2b
sukeśo vṛṣabhas tathā LiP_1,103.27b
sukhaduḥkhaṃ pravartate LiP_1,88.20d
sukhaduḥkhe ubhe tathā LiP_1,91.40d
sukhaprāyā hyayatnataḥ LiP_1,47.14b
sukhamāyurbalaṃ rūpaṃ LiP_1,40.84a
sukhamāyuḥ sadaiva hi LiP_1,39.28d
sukhamāyuḥ svarūpaṃ ca LiP_1,46.47a
sukhaṃ ca duḥkhamabhavad LiP_1,64.54a
sukhaṃ duḥkhaṃ punaḥ punaḥ LiP_1,43.22d
sukhaṃ duḥkhaṃ vicārataḥ LiP_1,75.17b
sukhaṃ prasupto 'hamiti pracintya LiP_1,20.29f
sukhaṃ siddhervyajāyata LiP_1,70.297d
sukhā caiva vibhā kramāt LiP_1,54.3d
sukhābhyāṃ sa surārihā LiP_1,41.56b
sukhāsīnaḥ sureśvaraḥ LiP_1,48.27b
sukhāsīno varāsane LiP_1,1.6d
sukhāsīnau hyasaṃbhrāntau LiP_1,71.93a
sukhāṃ caiva vibhāṃ khagaḥ LiP_1,54.8d
sukhinaḥ sarvadā teṣāṃ LiP_1,47.18c
sugandhiṣu ca sarveṣu LiP_1,81.36c
sugandhiṃ puṣṭivardhanam LiP_1,30.5d
sugandhiṃ puṣṭivardhanam LiP_1,35.19d
sugandhiḥ parameśvaraḥ LiP_1,35.21b
sugupte tu śubhe ramye LiP_1,8.81c
sugrīvī cāpyajījanat LiP_1,63.32b
sugrīvīṃ gṛdhrikāṃ śucim LiP_1,63.29d
sugrīvo mardakaścaiva LiP_1,82.60a
sughoraṃ romaharṣaṇam LiP_1,17.32b
sughoraṃ romaharṣaṇam LiP_1,100.24d
sughoraṃ romaharṣaṇam LiP_1,101.12b
sutadāradhanādyāṃstu LiP_1,39.48c
sutantustantuvardhanaḥ LiP_1,98.50d
sutapāḥ śukra ityete LiP_1,5.49c
sutamekaṃ parā tathā LiP_1,66.16d
sutalaṃ ca tathāparaiḥ LiP_1,45.18d
sutaśoko vasiṣṭhasya LiP_1,2.28a
sutaṃ vidarbhaṃ subhagā LiP_1,68.38a
sutā dyutimatastu vai LiP_1,46.31b
sutān utpādayacchatam LiP_1,63.83b
sutārāya viśiṣṭāya LiP_1,18.15a
sutāro nāma nāmataḥ LiP_1,24.17d
sutāro madanas tathā LiP_1,7.31d
sutāste vai vapuṣmataḥ LiP_1,46.38b
sutāṃ bhāryāmavāpa saḥ LiP_1,66.64b
sutāṃ bhāryāmavāpa saḥ LiP_1,69.20b
sutāṃś ca sutavatsalā LiP_1,5.48b
sutāḥ śatajitaḥ khyātās LiP_1,68.3c
sutīrthaḥ kṛṣṇa eva ca LiP_1,65.68d
sute mālyavataḥ smṛteḥ LiP_1,63.60d
suto vārṣṇiryudhājitaḥ LiP_1,69.18b
sudarśana iti śrutaḥ LiP_1,29.46b
sudarśanadharaṃ prabhum LiP_1,76.46d
sudarśanapradaṃ devaṃ LiP_1,76.48a
sudarśana mahābhāga LiP_1,29.59c
sudarśanamiti khyātaṃ LiP_1,36.49c
sudarśanamiti smṛtam LiP_1,65.16d
sudarśanasamudbhavaḥ LiP_1,2.51d
sudarśanastataḥ prāha LiP_1,29.60c
sudarśanasya cākhyānaṃ LiP_1,2.38c
sudarśanākhyaṃ cakraṃ ca LiP_1,98.170c
sudarśanākhyaṃ yaccakraṃ LiP_1,97.37c
sudarśanākhyaṃ vai labdhaṃ LiP_1,98.1c
sudarśanena muninā LiP_1,29.44a
sudāsastasya tanayo LiP_1,66.26a
sudāsasya sutaḥ proktaḥ LiP_1,66.26c
sudurgaṃ devadevena LiP_1,71.3c
sudurgaṃ nirmitaṃ puram LiP_1,71.2d
sudṛṣṭaṃ kuru deveśi LiP_1,92.144c
sudevo devarakṣitaḥ LiP_1,69.39d
sudevo 'pi suparvaṇaḥ LiP_1,65.142d
sudyumna iti cocyate LiP_1,65.22d
sudyumna iti vikhyātā LiP_1,65.20a
sudyumnasya dvijottamāḥ LiP_1,65.26b
sudyumnasya mahātmanaḥ LiP_1,65.30b
sudyumno mānavaḥ śrīmān LiP_1,65.21c
sudhāmā kāśyapaścaiva LiP_1,7.45a
sudhāmā kāśyapaścaiva LiP_1,24.61c
sudhāmā virajāścaiva LiP_1,24.33c
sudhāmā virajās tathā LiP_1,7.40d
sudhārā ca varāṅganā LiP_1,69.28b
sudhāsūkagavekṣaṇau LiP_1,69.30d
sudhīro rucirāṅgadaḥ LiP_1,98.86b
sudhūmravarṇaṃ raktākṣaṃ LiP_1,76.29c
sudhūmraś ca dvijottamāḥ LiP_1,7.26b
sudhṛtistanayastasya LiP_1,68.40a
sunando nandanaścaiva LiP_1,11.7a
suniścitaḥ pāhi tataḥ śarīram LiP_1,64.32d
suniścitārthaṃ gaṃbhīraṃ LiP_1,85.30c
suniṣṭhetyatra kathitā LiP_1,28.25a
sunītir asya yā mātā LiP_1,62.25a
sunītirāha me mātā LiP_1,62.14c
sunītiḥ surucis tathā LiP_1,62.4b
sunītyāṃ tu mahāyaśāḥ LiP_1,62.4d
sunīle rakṣasāṃ vāsāḥ LiP_1,50.9a
suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra LiP_1,58.12/b
suparṇasya mahātmanaḥ LiP_1,50.11b
suparṇo vāyuvāhanaḥ LiP_1,98.56b
supārśvaścottare smṛtaḥ LiP_1,49.28b
supārśvasyottarasyāpi LiP_1,49.32c
supuṣṭaś ca mahābalaḥ LiP_1,82.49d
supuṣpavarṣamaṃbarāt LiP_1,30.24d
supuṣpitaiḥ kaṇṭakitaiś ca ketakaiḥ LiP_1,92.12d
suptvā bhuktvā ca vai viprāḥ LiP_1,89.72a
suprajāya sumedhāya LiP_1,21.40a
supratīkas tamisrahā LiP_1,98.106b
suprabhaḥ saptamas tathā LiP_1,46.39b
suprabhaḥ suprabhasyāpi LiP_1,46.41a
supralipte vicitrite LiP_1,8.83b
suprahṛṣṭo dvijottamaḥ LiP_1,29.60d
suprītamanasaṃ devaṃ LiP_1,41.28a
suprītastu trilocanaḥ LiP_1,22.2d
suprītaḥ sumukhaḥ sūkṣmaḥ LiP_1,98.143c
subandhanavimocanaḥ LiP_1,65.122d
subāhunāmā grāmaṇyau LiP_1,55.50c
subāhurvai rathasvanaḥ LiP_1,55.34d
subījo vṛṣavāhanaḥ LiP_1,65.64b
subrahmaṇyaḥ sudhāpatiḥ LiP_1,98.79b
subrahmaṇyāya sūriṇe LiP_1,18.17b
subhagaḥ praṇavātmakaḥ LiP_1,98.35d
subhago bahukarkaśaḥ LiP_1,65.145d
subhāṣṭatriṃśadakṣaram LiP_1,17.83b
subhikṣaṃ kṣemamārogyaṃ LiP_1,40.37a
subhūmirbahubhūmiś ca LiP_1,69.31c
subhairavaḥ sa mūrtimān LiP_1,105.11b
sumatirnāma dhārmikaḥ LiP_1,47.24d
sumanāḥ ṣaṣṭha ucyate LiP_1,53.3d
sumanturbarbarī vidvān LiP_1,7.48a
sumanturbarbarī vidvān LiP_1,24.98c
sumitrasya suto jajñe LiP_1,69.29c
sumitraṃ mitranandanam LiP_1,69.10d
sumukhaḥ sumahāsvanaḥ LiP_1,98.116d
sumukhāya suvaktrāya LiP_1,18.17c
sumukhī durmukhī caiva LiP_1,82.71c
sumukho durmukhaścaiva LiP_1,7.39c
sumukho durmukhaścaiva LiP_1,24.25c
sumeḍhrāyārcyameḍhrāya LiP_1,21.3c
sumedhase kulālāya LiP_1,21.52a
sumedhāḥ samapadyata LiP_1,63.52d
sumedhe vasavas tathā LiP_1,50.7d
suyaśākhyā babhūva yā LiP_1,44.39d
suyaśāyāḥ sunetrāyāḥ LiP_1,48.30a
suyaśāṃ suvratāṃ cāmbāṃ LiP_1,27.21c
suragaṇo 'nujagāma svayaṃ tathā LiP_1,72.99d
suracitamālyavibhūṣaṇāya tubhyam LiP_1,33.18b
suracitasuvicitrakuṇḍalāya LiP_1,33.18a
suratāntastu viprendra LiP_1,29.60a
suradrumasamudbhavām LiP_1,102.27b
surapaś ca mahābalaḥ LiP_1,49.50b
surabhir gandhasaṃyutaḥ LiP_1,9.31b
surabhir janayāmāsa LiP_1,63.39a
surabhir vinatā tāmrā LiP_1,63.23c
surabhiḥ śiśirātmakaḥ LiP_1,98.107b
surabhiḥ sarvatobhadrā LiP_1,82.90a
surabherbandhanaṃ tathā LiP_1,2.27d
suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat LiP_1,71.37d
suraśreṣṭhamanusmaran LiP_1,98.20d
suraśreṣṭhastadā śreṣṭhaṃ LiP_1,98.21a
surasāyāḥ sahasraṃ tu LiP_1,63.33c
surasenaḥ pramardanaḥ LiP_1,82.56b
surasenāpatiḥ skandaḥ LiP_1,60.2c
suraḥ sundara eva ca LiP_1,72.77d
surā gaṇeśāś ca gaṇeśamīśam LiP_1,72.73b
surā gṛhaṃ gatāstvime LiP_1,105.4b
surāṇāṃ kṛṣṇavartmane LiP_1,104.13d
surāṇāṃ saṃsthitiryasyāṃ LiP_1,65.28a
surān dānair abhīpsitaiḥ LiP_1,96.110d
surāpakārakāriṇām LiP_1,105.6c
surāpakārakāribhiḥ LiP_1,105.5d
surāpo lakṣamātreṇa LiP_1,15.10c
surā mudārdralocanāḥ LiP_1,105.2d
surāsuranamaskṛtam LiP_1,92.96d
surāsurāstadvadajasya sarvam LiP_1,71.114d
surāsurāḥ samprasūtās LiP_1,96.108c
surāsureśaṃ sahasraraśmir bhagavān sutīkṣṇaḥ LiP_1,72.55/b
surāsuraiḥ sevitacandravaktra LiP_1,94.15d
surucirdayitā bhartus LiP_1,62.8c
surucistaṃ vinirdhūya LiP_1,62.6a
suruciḥ saparāvasuḥ LiP_1,55.56b
suretarabaleśvaraḥ LiP_1,97.15b
suretarādibhiḥ sadā hy LiP_1,105.5a
suretaraiś ca trividhairmunīndrāḥ LiP_1,72.100d
surendrapadmodbhavavanditasya LiP_1,77.4d
surendravṛndādhipam indram īśam LiP_1,72.58b
surendraś ca munīśvarāḥ LiP_1,42.19b
surendrāmbhojagarbhāgni- LiP_1,74.22c
sureśa lokeśa varāha viṣṇo LiP_1,94.13d
sureśasaṃmitaṃ putraṃ LiP_1,69.71c
sureśaṃ maheśaṃ puretyāhurevam LiP_1,93.8b
sureśaḥ śaraṇaṃ sarvaḥ LiP_1,98.153a
sureśaḥ sūryatāpanaḥ LiP_1,98.38d
sureśvaramuvācedaṃ LiP_1,97.15a
sureśvaraṃ yakṣamuvāca ko vā LiP_1,53.57c
sureśvaraḥ sarvasamṛddhihetuḥ LiP_1,53.57b
sureśvarān maheśvaraḥ LiP_1,105.3d
sureśvarā bhūtagaṇeśvarāś ca LiP_1,72.72d
sureśvarā maheśvaram LiP_1,30.23b
sureśvarā maheśvaram LiP_1,105.8b
sureśvarā munīśvarā LiP_1,72.179c
sureśvarāḥ suvismitā LiP_1,72.178c
sureśvarair nandimukhaiś ca nandī LiP_1,72.98b
suraiś ca mānavaiḥ sarvaiḥ LiP_1,103.62c
surodaś ca ghṛtodadhiḥ LiP_1,46.4b
sulabhaḥ suvrataḥ śūro LiP_1,98.54c
suvarcase ca vīryāya LiP_1,21.27a
suvarcase ca vīryāya LiP_1,21.34c
suvarṇakalaśenātha LiP_1,27.37c
suvarṇakṛtasopānān LiP_1,80.37a
suvarṇakoṭare puṇye LiP_1,50.2c
suvarṇamaṇisopānā LiP_1,51.22c
suvarṇaretāḥ sarvajñaḥ LiP_1,65.64a
suvarṇavarṇāś ca narāḥ LiP_1,52.33c
suvarṇavastrasaṃyuktaṃ LiP_1,84.51a
suvarṇasteyameva ca LiP_1,15.17d
suvarṇaṃ rajataṃ tathā LiP_1,91.4b
suvarṇena muniśreṣṭhās LiP_1,45.16a
suvāhano muniśreṣṭho LiP_1,7.41c
suvāhāya vivāhāya LiP_1,18.21a
suvighnakarmakāraṇam LiP_1,105.6b
suvīrāya sughorāya LiP_1,21.39c
suvṛttaṃ maṇḍalaṃ divyaṃ LiP_1,31.13a
suvṛttaṃ sarvasaṃmatam LiP_1,31.12b
suvṛttaṃ sutarāṃ śubhraṃ LiP_1,80.23a
suvairāgyamṛdā śuddhaḥ LiP_1,8.36c
suvyaktaḥ parameśvaraḥ LiP_1,96.65d
suvyaktaḥ plutalakṣaṇaḥ LiP_1,17.49d
suvratānantatejase LiP_1,21.2d
suvrate subhru subhage LiP_1,29.47a
suśāntaṃ jñānarūpiṇam LiP_1,8.102d
suśīlāya suśīline LiP_1,21.33d
suśīlā śīlasampannā LiP_1,82.91a
suśīlā sumanās tathā LiP_1,42.24b
suśubhābhyāmuvāca ha LiP_1,98.178d
suśubhena sugandhinā LiP_1,20.10d
suśobhanaṃ suśītalaṃ LiP_1,30.24c
suśobhamānā tvanu cāvirāsīt LiP_1,53.58d
suśobhamāno varadaḥ LiP_1,72.29a
suślakṣṇaiḥ pūrṇakumbhakaiḥ LiP_1,77.85b
suśvetaṃ śāntikaṃ tathā LiP_1,17.86d
suśvetāya suvaktrāya LiP_1,18.14a
suśveto hyanalākṣaś ca LiP_1,17.39c
suṣiraṃ yaddvijottamāḥ LiP_1,86.132d
suṣiraṃ sarvagaṃ tathā LiP_1,41.36b
suṣire sa śivaḥ sākṣāt LiP_1,86.128c
suṣuptaṃ hṛdayasthaṃ tu LiP_1,86.67a
suṣuptaḥ karaṇairbhinnas LiP_1,86.71a
suṣumnaḥ parikīrtitaḥ LiP_1,60.22b
suṣumnaḥ sūryaraśmistu LiP_1,60.21c
suṣumno harikeśaś ca LiP_1,60.20a
suṣuve cāśvinau devau LiP_1,65.14c
suṣuve devavarṇinī LiP_1,63.61d
suṣuve ṣaṭprajāstu yāḥ LiP_1,5.46b
suṣuve sā tu vai prabhā LiP_1,66.18b
suṣeṇaḥ śāśvataḥ pṛṣṭaḥ LiP_1,82.49c
suṣeṇaḥ suraśatruhā LiP_1,98.92b
suṣeṇaḥ senajicchubhaḥ LiP_1,55.35b
suṣeṇā iti vikhyātā LiP_1,46.9a
suṣvāpa salile tadā LiP_1,70.117d
suṣvāpāmbhasi yastasmān LiP_1,4.59a
suṣvāpāṃbhasi yogātmā LiP_1,17.10c
susaṃgaṃ kāñcanaṃ divyam LiP_1,66.67c
susukhābhyāṃ bhavaḥ svayam LiP_1,105.14b
suhṛdo hyanilo balaḥ LiP_1,65.122b
suhotraḥ kaṅkaṇaścaiva LiP_1,7.32a
suhotrāya haviṣyāya LiP_1,18.17a
suhotro nāma nāmataḥ LiP_1,24.24b
suṃdaryaś ca pativratāḥ LiP_1,63.68d
sūkaraṃ caiva kākādi LiP_1,89.74c
sūkarā hastinas tathā LiP_1,63.67b
sūktena puruṣeṇa ca LiP_1,27.43d
sūkṣmatvād apavargikaḥ LiP_1,88.27d
sūkṣmamābhyantaraṃ dvijāḥ LiP_1,75.19d
sūkṣmaṃ kṛtvātmano rūpaṃ LiP_1,20.30c
sūkṣmaṃ caiva pravartate LiP_1,88.11b
sūkṣmaṃ tatparamaṃ padam LiP_1,88.30b
sūkṣmaṃ vadanti ṛṣayo LiP_1,28.18a
sūkṣmaṃ sūkṣmeṇa saṃhṛtya LiP_1,96.14c
sūkṣmaḥ surāsureśāno LiP_1,82.7c
sūkṣmācca sūkṣmaṃ mahato mahāntam LiP_1,88.38d
sūkṣmāṇi pārthivāni ca LiP_1,20.93b
sūkṣmātsūkṣmataraṃ śivam LiP_1,8.105d
sūkṣmānarthān samāsataḥ LiP_1,9.58b
sūkṣmābhistānnihatya tu LiP_1,78.4b
sūkṣmāya sūkṣmārthavide vidhātre LiP_1,72.158d
sūkṣmāṃ prasavadharmiṇīm LiP_1,88.42b
sūkṣmeṇa mahatā cātha LiP_1,70.9a
sūkṣme vyavahite 'tīte LiP_1,9.17c
sūkṣmeṣveva pravartate LiP_1,88.14b
sūkṣmeṣveva vidhīyate LiP_1,88.14d
sūcito na prakāśitaḥ LiP_1,70.1b
sūtakaṃ pretakaṃ nāsti LiP_1,89.81a
sūta paurāṇikottamam LiP_1,1.12d
sūta vaktumihārhasi LiP_1,17.3b
sūta vaktumihārhasi LiP_1,64.1d
sūta vaktumihārhasi LiP_1,94.2d
sūta vaktumihārhasi LiP_1,104.1d
sūta suvyaktamakhilaṃ LiP_1,45.1a
sūtaḥ paurāṇikaḥ svayam LiP_1,1.7d
sūtaḥ paurāṇikottamaḥ LiP_1,1.16d
sūtaḥ paurāṇikottamaḥ LiP_1,71.6d
sūtaḥ paurāṇikottamaḥ LiP_1,99.3d
sūtikānāṃ gṛheṣu ca LiP_1,34.9d
sūtikāśaucasaṃyuktaḥ LiP_1,89.76a
sūteha vadatāṃ vara LiP_1,59.2b
sūtyāmeva ca putrāṇāṃ LiP_1,63.8a
sūtrakāraḥ sanātanaḥ LiP_1,98.43d
sūtre namaḥ śivāyeti LiP_1,27.6a
sūdayantaṃ surādhipān LiP_1,106.19d
sūdayāmāsa kālāgnir LiP_1,106.2c
sūrya eva tu phālgune LiP_1,59.32d
sūrya eva trilokeśo LiP_1,60.8a
sūryakoṭipratikāśair LiP_1,76.4a
sūryakoṭipratīkāśās LiP_1,103.34a
sūryakoṭipratīkāśair LiP_1,81.50a
sūryacandramasorgatim LiP_1,59.4d
sūryacandrādayo grahāḥ LiP_1,59.5b
sūryapeṣaṇakas tathā LiP_1,72.77b
sūryamaṇḍalavaddṛṣṭvā LiP_1,17.52a
sūryamaṇḍalasambhūtaṃ LiP_1,98.13c
sūryamaṇḍalasaṃkāśe LiP_1,64.93a
sūryamaṇḍalasaṃkāśair LiP_1,71.26a
sūryamaṇḍalasaṃkāśair LiP_1,76.20a
sūryamaṇḍalasaṃkāśair LiP_1,80.23c
sūryamāpyāyayantyete LiP_1,55.67a
sūryavarcāstathaiva ca LiP_1,55.64b
sūryasāyujyamāpnoti LiP_1,83.48c
sūryasāyujyamuttamam LiP_1,77.76b
sūryastūrṇaṃ rathena tu LiP_1,55.81b
sūryasya kiṃśukavane LiP_1,49.62c
sūryasya tamasā vṛtaḥ LiP_1,57.26b
sūryasyāgre gurorapi LiP_1,85.108b
sūryasyeva gabhastibhiḥ LiP_1,63.95b
sūryasyeva marīcibhiḥ LiP_1,67.26d
sūryaṃ nityamupasthāya LiP_1,85.196a
sūryaḥ somo budhaścaiva LiP_1,57.20c
sūryākṣaḥ sūrināmā ca LiP_1,72.77c
sūryāgnijaladevānāṃ LiP_1,85.149a
sūryāgnisomavarṇāya LiP_1,18.2c
sūryācandramasordivye LiP_1,61.6a
sūryādayaḥ samabhyarcya LiP_1,103.65c
sūryānmanumanuttamam LiP_1,65.3d
sūryāyutasamaprabham LiP_1,98.176d
sūryāyutasamaiḥ ślakṣṇair LiP_1,79.30c
sūrye vahnau ca sarveṣāṃ LiP_1,28.26a
sūryo gobhir jagat sarvam LiP_1,60.18c
sūryo 'gniścandramāścaiva LiP_1,85.159c
sūryodaye pratyuṣasi LiP_1,91.21a
sūryo dvādaśabhiḥ śīghraṃ LiP_1,54.18c
sūryo 'dhastāt prasarpati LiP_1,57.28d
sūryo nakṣatratārakāḥ LiP_1,61.1d
sūryo 'mareṣvapyamṛtaṃ LiP_1,59.41c
sūryo vai maṇḍalāni tu LiP_1,54.16d
sūryo vai munisattamāḥ LiP_1,61.40d
sūryo vaivasvate 'ntare LiP_1,61.16d
sūryo vaiśravaṇas tathā LiP_1,65.126b
sṛjate grasate caiva LiP_1,70.100a
sṛjato hi prajāpateḥ LiP_1,70.249d
'sṛjatpakṣigaṇānapi LiP_1,70.237d
sṛjatyekaḥ svatejasā LiP_1,31.5d
sṛjyamānāḥ punaḥ punaḥ LiP_1,70.253b
sṛñjayyāṃ bhajanāccaiva LiP_1,69.3a
sṛṣṭastena hariḥ prekṣya LiP_1,37.35c
sṛṣṭaḥ pūrvaṃ purātanaḥ LiP_1,102.43b
sṛṣṭā buddhirmayā tasyām LiP_1,17.30a
sṛṣṭāḥ krodhodbhavādayaḥ LiP_1,17.29b
sṛṣṭāḥ pradhānena tadā LiP_1,3.34c
sṛṣṭāḥ sattvodbhavāḥ smṛtāḥ LiP_1,70.149b
sṛṣṭireṣā mayā sṛṣṭā LiP_1,34.12c
sṛṣṭirmaithunasaṃbhavā LiP_1,63.2d
sṛṣṭirvai vistareṇa vaḥ LiP_1,68.50b
sṛṣṭaivaṃ saṃsthitaṃ sākṣāj LiP_1,76.13c
sṛṣṭyantare punaḥ prāpte LiP_1,76.27a
sṛṣṭyarthaṃ tanna dūṣaṇam LiP_1,96.42b
sṛṣṭyarthaṃ sarvabhūtānāṃ LiP_1,82.18c
sṛṣṭyarthaṃ saṃsthitaṃ vahniṃ LiP_1,88.80a
sṛṣṭyarthena jagatpūrvaṃ LiP_1,96.41a
sṛṣṭvā catuṣṭayaṃ pūrvaṃ LiP_1,70.250a
sṛṣṭvā punaḥ prajāścāpi LiP_1,70.215a
sṛṣṭvāsurāṃstataḥ so vai LiP_1,70.203a
sṛṣṭvā sthitaṃ hariṃ vāme LiP_1,76.9a
sṛṣṭvaitad akhilaṃ brahmā LiP_1,41.37c
secanena dharā smṛtā LiP_1,89.66d
secayitvātha bhagavān LiP_1,29.32a
secayecca tato liṅgaṃ LiP_1,31.18c
secayedarcanasthānaṃ LiP_1,27.8a
seturapratimākṛtiḥ LiP_1,98.124d
senajicca suṣeṇaś ca LiP_1,55.57a
senayā ca girirājasaṃnibhaḥ LiP_1,72.64b
senādhipānāṃ guhamaprameyaṃ LiP_1,58.13c
senānīr grāmaṇīś ca tau LiP_1,55.57b
senānīr grāmaṇīś ca tau LiP_1,55.61b
senānīr vaḥ samṛddhimān LiP_1,44.16d
senānīḥ pāvakiḥ prabhuḥ LiP_1,101.28b
senānīḥ śikhivāhanaḥ LiP_1,82.37d
senānyam abhiṣiñcadhvaṃ LiP_1,44.17c
senāpatiḥ kumārākhyaḥ LiP_1,101.29c
sendracandradivākarāḥ LiP_1,102.54b
sendracandradivākaraiḥ LiP_1,82.27d
sendrā devā dvijaśreṣṭhā LiP_1,71.38a
sendrā devāstrilocanam LiP_1,98.167b
sendrāḥ sabrahmakāḥ prabhum LiP_1,95.31d
sendrāḥ sasādhyāḥ sayamāḥ LiP_1,71.99c
sendrāḥ sasādhyāḥ sayamāḥ LiP_1,80.5a
sendrāḥ saṃgamya deveśam LiP_1,71.64a
sendropendrā gaṇeśvarāḥ LiP_1,72.117d
sendropendrās tathāvidham LiP_1,71.153d
sendropendrāḥ samantataḥ LiP_1,106.27b
sendropendrāḥ samāgatāḥ LiP_1,71.119d
sendropendrāḥ samāhitāḥ LiP_1,80.10b
sendropendrāḥ sametya te LiP_1,104.2b
sevante parvatāṃs tathā LiP_1,40.69d
sevante brāhmaṇāstatra LiP_1,40.18a
sevāvasaram ālokya LiP_1,40.17a
sevāṃ cakre puraṃ hantuṃ LiP_1,72.62a
sevāṃ cakre rathasya tu LiP_1,72.63b
sevitaṃ gaṇagandharvaiḥ LiP_1,95.34a
sevitaṃ devi paśyādya LiP_1,92.157c
sevitaṃ munipuṅgavāḥ LiP_1,71.32b
sevitābhiḥ samantataḥ LiP_1,80.29d
seveta satataṃ dhīmān LiP_1,91.76a
sevyāsevyatvamevaṃ ca hy LiP_1,33.23a
saikatra parameṣṭhinā LiP_1,28.24d
saivājñayā vibhordevī LiP_1,99.13c
saivārtavakṛtād doṣād LiP_1,89.97c
saivāhaṃ so 'hamityevaṃ LiP_1,28.26c
saiṣā bhagavatī devī LiP_1,16.33a
saiṃhīṃ samānayanyoniṃ LiP_1,95.54a
so 'gniṃ sṛṣṭvātha lokādau LiP_1,59.9a
so 'jñānī nātra saṃśayaḥ LiP_1,86.109b
soḍhuṃ tejomayaṃ gurum LiP_1,20.53d
so 'tīva bhavabhaktaś ca LiP_1,47.2a
so 'tha nārāyaṇaḥ kṛṣṇaḥ LiP_1,69.73a
sodakaṃ pradadau hariḥ LiP_1,103.49b
sodarāṇāṃ ca vā dvijāḥ LiP_1,89.90b
sodarkāṇi sahānvayaiḥ LiP_1,70.114b
so 'nte rudratvamāpnuyāt LiP_1,81.55d
so 'ndhakaś cāndhakārdanam LiP_1,93.19d
sopavāsaṃ caturdaśyāṃ LiP_1,83.21a
sopānaṃ haimamuttamam LiP_1,72.19b
so 'pi gokarṇamāśritya LiP_1,65.9a
so 'pi tasya mukhācchrutvā LiP_1,101.24a
so 'pi tasyāmareśasya LiP_1,38.6a
so 'pi tāro mahātejās LiP_1,101.11a
so 'pi tuṣṭo mahādevaḥ LiP_1,101.37a
so 'pi dṛṣṭvā mahādevam LiP_1,64.89a
so 'pi devaḥ svayaṃ brahmā LiP_1,37.8a
so 'pi drakṣyati padmajaḥ LiP_1,19.14b
so 'pi nārāyaṇaḥ śrīmān LiP_1,71.40a
so 'pi bhakto mamaiva tu LiP_1,92.58b
so 'pi bhadraḥ prabhāveṇa LiP_1,100.41c
so 'pi māmāha jagatāṃ LiP_1,17.22c
so 'pi māmāha bhāvārthaṃ LiP_1,10.50c
so 'pi yajñasahasrasya LiP_1,98.192c
so 'pi yāti śivaṃ sthānaṃ LiP_1,77.67a
so 'pi rudraṃ mahādevaṃ LiP_1,99.10c
so 'pi labdhvā varaṃ tasyāḥ LiP_1,107.61a
so 'pi līlālaso bālo LiP_1,71.130c
so 'pi viṣṇostathābhūtaṃ LiP_1,95.5a
so 'pi śakraḥ suraiḥ sārdhaṃ LiP_1,95.59c
so 'pi saṃcintya manasā LiP_1,29.39a
so 'pi sākṣāddvijaśreṣṭhāś LiP_1,54.62c
so 'pi hṛṣṭo munivarair LiP_1,1.6a
so 'pyantyajasamo naraḥ LiP_1,85.154b
so 'pyandhaḥ suciraṃ kalaṃ LiP_1,37.2c
so 'pyāha ca gaṇeśvaraḥ LiP_1,80.45d
so 'pyāha ca pitāmahaḥ LiP_1,17.5b
so 'pyevaṃ hi sukhī bhavet LiP_1,9.57b
so 'bhavat puruṣo virāṭ LiP_1,70.274d
so 'bhidhyāya satīṃ bhāryāṃ LiP_1,70.304c
so 'bhiṣicyātha ṛṣabho LiP_1,47.21a
soma ityabhidhīyate LiP_1,52.3b
somachāyāṃ mahāpatham LiP_1,91.2b
somadhṛk sūryavācaś ca LiP_1,72.77a
somapaḥ senakas tathā LiP_1,72.76d
somaputrasya cāśritā LiP_1,65.23d
somaputrasya vai rathaḥ LiP_1,57.1b
somaputrādbudhāccāpi LiP_1,65.24c
somapo 'mṛtapaḥ somo LiP_1,98.42c
somamṛtyuharo bhavet LiP_1,85.191b
somarkṣagrahasūryeṣu LiP_1,61.21a
somalokamanuprāpya LiP_1,83.51c
somavallī savarṇaś ca LiP_1,72.76c
somavaṃśapravṛddhaye LiP_1,65.21d
somavaṃśāgrajo dhīmān LiP_1,65.25a
somaśakraniśācaraiḥ LiP_1,104.26b
somaśarmā dvijottamaḥ LiP_1,24.121d
somaś ca bhagavānviṣṇuḥ LiP_1,72.111c
somaś ca mantrasaṃyukto LiP_1,23.40a
somaś ca vai śrutiḥ ṣaṣṭhī LiP_1,5.47c
somaścāgnimupāśritaḥ LiP_1,34.1d
somaścaiṣā mahāṃbikā LiP_1,34.7b
somasūryāgnayo netre LiP_1,75.7c
somasūryāgnilocanaḥ LiP_1,48.22b
somasūryāgnilocanaḥ LiP_1,82.33b
somasūryāgnisaṃbhave LiP_1,79.12d
somasūryāgnisaṃyutam LiP_1,88.3b
somasthānamavāpnuyāt LiP_1,79.7d
somasya kṛṣṇapakṣādau LiP_1,56.10c
somasya varuṇasyātha LiP_1,48.24c
somasyādhas tathā sūryas LiP_1,27.27c
somasyānte guṇatrayam LiP_1,27.28d
somaṃ putraṃ yaśasvinam LiP_1,63.74b
somaṃ brahmā prajāpatiḥ LiP_1,58.2d
somaṃ somavibhūṣaṇam LiP_1,42.8d
somaṃ somārdhabhūṣaṇam LiP_1,76.17b
somaṃ somārdhabhūṣaṇam LiP_1,76.52d
somaṃ hṛdi vibhuṃ dvijāḥ LiP_1,86.135b
somaḥ sanandī bhagavān LiP_1,53.10c
somaḥ somarataḥ sukhī LiP_1,98.42b
somaḥ somām athāliṅgya LiP_1,71.116c
somaḥ somārdhabhūṣaṇaḥ LiP_1,43.19b
somaḥ somopamaḥ prītas LiP_1,42.13c
somādūrdhvaṃ prasarpati LiP_1,57.29d
somāya varadāya ca LiP_1,72.127b
somena saha modate LiP_1,83.51d
some nārāyaṇe tathā LiP_1,28.25d
somo gadāṃ dhaneśaś ca LiP_1,102.34a
somo devo vasustu saḥ LiP_1,61.41d
somo devo vasuḥ smṛtaḥ LiP_1,61.17b
somo dhanada eva ca LiP_1,35.6b
somo nakṣatrasādhakaḥ LiP_1,65.61b
somo bibharti tābhistu LiP_1,59.28c
somo hyambumayair gobhiḥ LiP_1,56.3c
so 'mbhāṃsyetāni sṛṣṭvā tu LiP_1,70.223c
solkākārā purātanī LiP_1,82.12d
solkākārā purātanī LiP_1,82.13d
so 'vidyāṃ saṃtyajedbudhaḥ LiP_1,86.112b
so 'śvamedhaphalaṃ labhet LiP_1,83.6d
so 'śvamedhaphalaṃ labhet LiP_1,83.30d
so 'sṛjat kṛttivāsasaḥ LiP_1,70.305d
so 'sṛjadyogavidyayā LiP_1,5.10d
so 'sṛjad yogavidyayā LiP_1,38.13b
so 'sṛjad vīrabhadraś ca LiP_1,100.4a
so 'sṛjad vyavasāyāttu LiP_1,70.185c
so 'sṛjanmānasān nava LiP_1,70.183b
so 'ham evaṃ jagatsarvaṃ LiP_1,86.95a
so 'ṃśumānnāma viśrutaḥ LiP_1,66.19b
saukṣmyāttena vibhaktaṃ tu LiP_1,70.13c
saugandhikamanuttamam LiP_1,81.17b
saugandhikaṃ tathā dhūpaṃ LiP_1,81.33c
saudāminīṃ tathā kanyāṃ LiP_1,63.33a
saudāso nāma pārthivaḥ LiP_1,66.26d
saubhadreṇa nipātitaḥ LiP_1,66.42d
saumyamevaṃ vidhānataḥ LiP_1,8.94b
saumyaloke dvijottamāḥ LiP_1,86.26d
saumyasampannayā girā LiP_1,20.11d
saumyaṃ sītāridhūpaṃ ca LiP_1,81.34c
saumyaṃ somastathaiva ca LiP_1,61.9d
saumyaṃ sauraṃ svaśaktibhiḥ LiP_1,8.93b
saumyāśāṃ cottare 'hani LiP_1,54.14b
saumye caiva tu mānasam LiP_1,9.24d
saumye somasya vipulā LiP_1,54.3a
saumyo budho dhaniṣṭhāsu LiP_1,61.46a
sauram agnimayaṃ sthānaṃ LiP_1,61.22a
saurastu brahmaṇā sṛṣṭo LiP_1,55.2a
sauraṃ lokārthasādhakam LiP_1,59.42b
sauraṃ saṃkṣepato vakṣye LiP_1,55.1a
sauraṃ sūryo 'viśatsthānaṃ LiP_1,61.9c
sauraṃ saumya tathāgneyam LiP_1,8.93c
saurāgneye tu tejasī LiP_1,59.16d
saurādīnāṃ yathākramam LiP_1,26.27d
saurai raudrais tathā bhīmaiḥ LiP_1,98.12c
sauro 'ṅgirāś ca vakraś ca LiP_1,57.19c
sauro 'ṅgirāś ca vakraś ca LiP_1,61.39a
sauvarṇamabhavaccāṇḍam LiP_1,17.66a
sauvarṇaṃ piṇḍikaṃ cāpi LiP_1,108.12a
sauvarṇaṃ rājataṃ tathā LiP_1,44.24b
sauvarṇaṃ rājataṃ vāpi LiP_1,108.14a
sauvarṇaṃ rājataṃ śailaṃ LiP_1,31.15a
sauvarṇaḥ sarvadevānām LiP_1,55.3c
sauvarṇaḥ sarvasaṃmataḥ LiP_1,72.2d
sauvarṇā ratnabhūṣitāḥ LiP_1,72.16d
sauvarṇīṃ mekhalāṃ kṛtvā LiP_1,108.11c
sauvarṇai rājatais tathā LiP_1,77.69b
sauvarṇaiḥ koṭirucyate LiP_1,85.111b
skandamāliṅgya cāghrāya LiP_1,71.130a
skandaṃ vināyakaṃ devīṃ LiP_1,27.23c
skandaḥ śaktidharaḥ prabhuḥ LiP_1,101.27d
skandaḥ śaktidharaḥ śāntaḥ LiP_1,82.37c
skandāgrajasamudbhavam LiP_1,105.30b
skandedindriyadaurbalyāt LiP_1,90.17c
skandena nandinā sārdhaṃ LiP_1,45.22c
skandena vā prayatnena LiP_1,71.8c
skandenaiva pratiṣṭhitam LiP_1,92.161d
skando daivatamucyate LiP_1,85.53b
skandomāsahitaṃ devam LiP_1,76.2a
skandomāsahitaṃ devaṃ LiP_1,76.3a
skandomāsahitaṃ śubham LiP_1,74.27b
skandhado harito haraḥ LiP_1,65.143b
skandhaḥ skandhadharo dhuryaḥ LiP_1,98.144a
skandhenodvahanaṃ punaḥ LiP_1,9.40b
skāndamaumaṃ tathā sthānaṃ LiP_1,23.35c
skāndaṃ tathā ca brahmāṇḍaṃ LiP_1,39.63c
stanajena tadā sārdhaṃ LiP_1,106.23a
stanabhāravinamraiś ca LiP_1,48.11c
stanabhārāvanamraiś ca LiP_1,80.31c
stanaṃ sā pradadau dvijāḥ LiP_1,106.22d
stanitaṃ ceha vāyavyaṃ LiP_1,54.45a
stambhitaḥ śiśurūpeṇa LiP_1,102.31c
stambhitā devadevena LiP_1,102.36a
stavastavya surāsuraiḥ LiP_1,42.34b
stavaṃ tadā prāha mahānubhāvaṃ LiP_1,72.168c
stavaṃ sarvamanuttamam LiP_1,96.127d
stavenānena tuṣṭo 'smi LiP_1,72.169a
stavyastavapriyaḥ stotā LiP_1,98.156c
staṃbhadīpamanuṣyāṇām LiP_1,85.147c
staṃbhasyānupamasya ca LiP_1,17.36d
staṃbhe vṛttiṃ nirudhya ca LiP_1,82.34d
staṃbhaiś ca vaiḍūryamayaiḥ LiP_1,44.21a
stutavatsu tatasteṣu LiP_1,44.36c
stutaś ca brahmapūrvakam LiP_1,12.7b
stutastena mahātejāḥ LiP_1,100.48c
stutastrailokyanāthastu LiP_1,82.29a
stutastvevaṃ surairviṣṇor LiP_1,71.116a
stutiṃ śrutvā stutasteṣām LiP_1,33.1c
stuto 'pi vividhaiḥ stutyair LiP_1,95.29c
stuto bhaktimatāṃ gatiḥ LiP_1,65.170b
stuto hasañśailasutāṃ nirīkṣya LiP_1,72.168b
stutau vidyāviśāradau LiP_1,66.65d
stutvā ca devamīśānaṃ LiP_1,79.21a
stutvā taṇḍirmaheśvaram LiP_1,65.49d
stutvāmṛtamayena tu LiP_1,96.95b
stutvā stutaṃ devamajeyamīśam LiP_1,36.21b
stutvovāca śilāśanaḥ LiP_1,42.8b
stuvatī caraṇau natvā LiP_1,92.119c
stuvantaṃ prāha devāriḥ LiP_1,95.6a
stuvanti ca yathākramam LiP_1,55.40b
stuvanti tvāṃ mahātmāno LiP_1,31.36c
stuvanti munayo ravim LiP_1,55.19b
stuvanti munayo ravim LiP_1,55.67d
stuvanti stutibhiḥ kalau LiP_1,40.18b
stūyamānaḥ supuṇyātmā LiP_1,74.23c
stūyamānā prasīdati LiP_1,85.123d
stūyamāno maharṣibhiḥ LiP_1,62.29b
stūyamāno vyavasthitaḥ LiP_1,49.68b
steyādabhyadhikaḥ kaścin LiP_1,90.12a
steyī ca gurutalpagaḥ LiP_1,65.173b
steyī suvarṇasteyī ca LiP_1,15.28a
stainyaṃ vai kathitaṃ tathā LiP_1,90.12d
stotraṃ japecca vidhinā LiP_1,27.52c
stomaṃ pañcadaśaṃ tathā LiP_1,70.245b
stomaṃ saptadaśaṃ tathā LiP_1,70.246b
stomā dharmāś ca sarvaśaḥ LiP_1,103.9d
stoṣyāmastvāṃ kathaṃ bhāsi LiP_1,95.29a
stoṣyāmyanalasaprabham LiP_1,20.97d
stoṣye hi tuṣṭāya śivāya tubhyam LiP_1,72.152d
stoṣye hy atoṣyaṃ praṇipatya mūrdhnā LiP_1,72.156d
striyaścandrāṃśusaṃnibhāḥ LiP_1,52.13d
striyaścāpsarasopamāḥ LiP_1,52.33d
striyaścotpalavarṇābhā LiP_1,52.13a
striyastribhuvane tathā LiP_1,5.29b
striyaṃ dṛṣṭvā yatiryadi LiP_1,90.17d
striyaḥ pativratāścāpi LiP_1,29.12c
striyaḥ sadā parityājyāḥ LiP_1,8.21a
striyaḥ sarvā na hantavyāḥ LiP_1,78.18c
strīghnaḥ pāpayuto naraḥ LiP_1,15.9d
strīṇāṃ gatijitair haṃsaiḥ LiP_1,80.29c
strīṇāṃ devīmumāṃ devīṃ LiP_1,58.8a
strīṇāṃ manasijodbhavam LiP_1,29.10b
strīṇāṃ mātā pitā bandhuḥ LiP_1,71.85c
strīṇāṃ maithunakāle tu LiP_1,89.119c
strīṇāṃ rāgādibhir nṛṇām LiP_1,89.99b
strīṇāṃ vai maithune kāle LiP_1,89.118c
strītvaṃ prāpto bhavājñayā LiP_1,65.21b
strītvaṃ māsamabhūtpunaḥ LiP_1,65.23b
strīdharmaṃ cākarotstrīṇāṃ LiP_1,71.83a
strīdharme nikhile naṣṭe LiP_1,71.95a
strīpumbhāvo viriñcasya LiP_1,2.11a
strīpuṃbhāvena saṃsthānaṃ LiP_1,76.36c
strīpuṃrūpo 'bhavattadā LiP_1,41.9d
strīpuṃsorlakṣaṇānvitaḥ LiP_1,65.31b
strīpuṃsoḥ saṃprayoge hi LiP_1,88.48a
strībālagovadhaṃ kṛtvā LiP_1,40.42c
strībhiḥ parivṛto vane LiP_1,66.29b
strīrūpadhāribhiḥ stutyair LiP_1,106.4c
strīliṅgamakhilaṃ devī LiP_1,33.3c
strīliṅgamakhilaṃ sā vai LiP_1,5.30a
strīvadhya iti cāsuraḥ LiP_1,106.4b
strīvadhyasya varānane LiP_1,106.9d
strīvadhyaṃ trātumarhasi LiP_1,106.7d
strīvadhyau darpitau dṛṣṭvā LiP_1,92.82a
strīṣu sakto narādhamaḥ LiP_1,79.7b
strīsahasraiḥ samākīrṇā LiP_1,48.12a
strīsaṃghair devadevasya LiP_1,80.35a
strīsaṃsargādibhir dvijāḥ LiP_1,86.23b
strī saiveha satī hyabhūt LiP_1,70.328b
sthaṇḍileṣu vicitreṣu LiP_1,31.23a
sthalapadmavanāntastha- LiP_1,49.64a
sthaviṣṭhaḥ sthaviro dhruvaḥ LiP_1,98.63b
sthāṇave kṛttivāsāya LiP_1,96.90c
sthāṇave te namaḥ sadā LiP_1,18.30d
sthāṇutvaṃ tasya vai viprāḥ LiP_1,6.20c
sthāṇurityabhidhīyate LiP_1,86.139d
sthātavyaṃ ca munīśvarāḥ LiP_1,9.67d
sthānado jagadādijaḥ LiP_1,98.76b
sthānapañcakasaṃsthāya LiP_1,104.23a
sthānabandhaḥ samāsataḥ LiP_1,8.42d
sthānamadbhutamuttamam LiP_1,62.16d
sthānamuttamamāpsyasi LiP_1,62.17d
sthānam ūrdhvaṃ mukhaṃ virāṭ LiP_1,85.52d
sthānavīrāsanāstvanye LiP_1,31.25c
sthānaṃ caiva mahālayam LiP_1,92.103b
sthānaṃ caivākṣaraṃ prati LiP_1,85.41b
sthānaṃ caivottaraṃ mukham LiP_1,85.51d
sthānaṃ tava mahāmune LiP_1,62.15d
sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu LiP_1,90.24c
sthānaṃ dhruvaṃ samāsādya LiP_1,62.35c
sthānaṃ pūrvamukhaṃ smṛtam LiP_1,85.48d
sthānaṃ manvantareṣu vai LiP_1,55.77b
sthānaṃ labdhvaiva kurvīta LiP_1,8.77c
sthānaṃ vai dakṣiṇāmukham LiP_1,85.49d
sthānaṃ vai paścimaṃ mukham LiP_1,85.50d
sthānākhyāścaiva te smṛtāḥ LiP_1,70.181d
sthānāni kalpayāmāsa LiP_1,70.184c
sthānāni ca samāsataḥ LiP_1,50.20b
sthānāni mama bhūtale LiP_1,92.138b
sthānānīmāni paśya me LiP_1,92.163b
sthānānyetāni tiṣṭhanti LiP_1,61.13c
sthānānyetāni sarvaśaḥ LiP_1,61.8b
sthānānyetānyathoktāni LiP_1,61.21c
sthānābhimāninaḥ sarve LiP_1,70.181c
sthānābhimāninām etat LiP_1,55.77a
sthānābhimānināṃ caiva LiP_1,86.44c
sthānābhimānino hyete LiP_1,55.38a
sthānābhimānino hyete LiP_1,55.66c
sthānābhimānino hyete LiP_1,55.80c
sthānārthaṃ kathitaṃ mātrā LiP_1,10.43a
sthāninyaścaiva devatāḥ LiP_1,61.21d
sthānibhistaiḥ suraiḥ saha LiP_1,61.15d
sthāne tava mahādeva LiP_1,72.106a
sthāne tavaiṣā bhagavan LiP_1,36.38c
sthāne pautra muniśreṣṭha LiP_1,64.72a
sthāneśvaram anuprāpya LiP_1,36.77c
sthāneśvaramiti smṛtam LiP_1,36.77b
sthāneśvaraṃ tathaikāgraṃ LiP_1,92.136c
sthāneṣveteṣu suvrate LiP_1,92.170b
sthāne saṃśayituṃ vipra LiP_1,37.16a
sthāne sauriḥ śanaiścaraḥ LiP_1,61.45d
sthāne sthāne tadakṣaram LiP_1,23.32b
sthāpakaṃ parameśvaram LiP_1,37.31b
sthāpanaṃ pūjanaṃ tathā LiP_1,79.32d
sthāpayāmāsa ceśvaram LiP_1,41.22b
sthāpayāmāsa devasya LiP_1,72.32c
sthāpayāmāsa vidhivad LiP_1,92.77c
sthāpayāmāsa vai kṣaṇam LiP_1,72.31b
sthāpayāmāsa vai skandhe LiP_1,97.38c
sthāpayecchaṅkarālaye LiP_1,84.29d
sthāpayetparameśasya LiP_1,84.33c
sthāpayetsakalaṃ vapuḥ LiP_1,74.26d
sthāpayedāsanopari LiP_1,27.30b
sthāpayed vā śivakṣetre LiP_1,81.48c
sthāpayed vidhinā dhīmān LiP_1,27.10c
sthāpitaṃ tvacaleśvaram LiP_1,92.165b
sthāpitaṃ brahmaṇā cāpi LiP_1,92.88a
sthāpitaṃ liṅgametattu LiP_1,92.93a
sthāpitaḥ parameṣṭhinā LiP_1,92.72d
sthāpitāni varānane LiP_1,92.162d
sthāpitāni surottamaiḥ LiP_1,49.49b
sthāpya cittaṃ dvijottamāḥ LiP_1,86.125d
sthāpya citte sanātanam LiP_1,88.2d
sthāpya brahma ca bhūtale LiP_1,24.19d
sthālyā vai kalaśaiḥ śubhaiḥ LiP_1,98.191d
sthāvaratvaṃ na saṃśayaḥ LiP_1,88.68b
sthāvaratve punaḥ prāpte LiP_1,88.68c
sthāvaraṃ jaṅgamaṃ ca yat LiP_1,31.41d
sthāvarā jaṅgamāścaiva LiP_1,59.23c
sthāvarāṇāṃ patiścaiva LiP_1,65.167a
sthāvarāṇi carāṇi ca LiP_1,32.12d
sthāvarāṇi carāṇi ca LiP_1,70.250d
sthāvarāṇi carāṇi ca LiP_1,70.261d
sthāvare kevalaṃ tamaḥ LiP_1,88.71d
sthāvareṣu viparyāsas LiP_1,70.159a
sthāsyate samare 'grataḥ LiP_1,101.22d
sthāsyantīha ā yugakṣayāt LiP_1,70.321d
sthita ekādaśātmakaḥ LiP_1,41.55b
sthita eva na saṃśayaḥ LiP_1,87.14b
sthitamatra na saṃśayaḥ LiP_1,74.12d
sthitastasyātha saṃnidhau LiP_1,37.35d
sthitasyaiva ca yoginaḥ LiP_1,86.112d
sthitaṃ māṃ parameśvaraḥ LiP_1,43.18d
sthitaḥ sarvagataḥ śivaḥ LiP_1,85.33b
sthitaḥ sākṣātsvabhāvataḥ LiP_1,85.34b
sthitaḥ sthitimatāṃ varaḥ LiP_1,48.1d
sthitā devyāḥ samīpagā LiP_1,102.27d
sthitānāṃ sa tadā teṣāṃ LiP_1,92.112c
sthitā yatra kṣaṇaṃ yataḥ LiP_1,64.41d
sthitāya prasṛtāya ca LiP_1,21.51d
sthitāyāṃ devasaṃsadi LiP_1,102.28b
sthitā śailasutā tadā LiP_1,102.25b
sthitāsvalpāvaśiṣṭāsu LiP_1,40.63a
sthitāḥ karaistasya hareḥ samantāt LiP_1,80.18c
sthitikāle tadā pūrṇe LiP_1,17.7a
sthitinyāsa udāhṛtaḥ LiP_1,85.59d
sthitinyāsaḥ kuṭuṃbinām LiP_1,85.63b
sthitisaṃhārakāraṇam LiP_1,17.91d
sthitisaṃhārakāraṇam LiP_1,95.4d
sthitiṃ prāptaḥ sahānugaḥ LiP_1,40.61b
sthitiḥ kiṃpuruṣe nṛṇām LiP_1,52.33b
sthitīnāṃ prabhave namaḥ LiP_1,21.11b
sthiteḥ kartā maheśvaraḥ LiP_1,3.35d
sthito nanarta bālakaḥ LiP_1,105.11c
sthito rudro na saṃśayaḥ LiP_1,74.28b
sthito velāsamīpe tu LiP_1,53.22c
sthito 'sau parameśvaraḥ LiP_1,70.327b
sthito 'haṃ tvaṃ sṛja prajāḥ LiP_1,70.317d
sthityarthamamṛtaṃ dhruvam LiP_1,81.41d
sthityarthena ca yukto 'si LiP_1,96.18a
sthiratvaṃ pracakāra ha LiP_1,102.37b
sthiradhanvā kṣayo vīro LiP_1,96.57c
sthirāya sthiradhanvine LiP_1,96.90b
sthūlatā hrasvatā bālyaṃ LiP_1,9.30a
sthūlametaccarācaram LiP_1,28.17d
sthūlaliṅgārcane ratāḥ LiP_1,75.20b
sthūlaśīrṣān aṣṭadaṃṣṭrān LiP_1,70.309a
sthūlasūkṣmāya te namaḥ LiP_1,104.24d
sthūlaṃ sūkṣmaṃ dvijottamāḥ LiP_1,3.4b
sthūlaṃ sūkṣmaṃ parātparam LiP_1,1.20b
sthūlaṃ sūkṣmaṃ susūkṣmaṃ ca LiP_1,95.23a
sthūlaṃ sthūlena tejasā LiP_1,96.14d
sthūlādbhir viśvato 'tyarthaṃ LiP_1,20.64a
sthūlā bhūteṣu śasyate LiP_1,70.47b
sthūlāya sūkṣmāya susūkṣmasūkṣma- LiP_1,72.158c
sthūlā ye hi prapaśyanti LiP_1,96.55a
sthūlaiḥ sūkṣmaiḥ susūkṣmaiś ca LiP_1,72.182a
sthairyaṃ śaile 'nile balam LiP_1,21.77b
snapanaṃ ca viśeṣataḥ LiP_1,78.13b
snātayā gandhavāriṇā LiP_1,71.151b
snātasya caiva gaṅgāyāṃ LiP_1,92.140c
snātvā gacchecchivaṃ padam LiP_1,77.56d
snātvāghoreṇa vai dvijāḥ LiP_1,15.25b
snātvā japyeśvareśvaram LiP_1,43.48b
snātvā teṣu naro bhaktyā LiP_1,77.53c
snātvānyapuruṣaṃ nārī LiP_1,89.107c
snātvāpi bhāvaduṣṭaścen LiP_1,25.11c
snātvā bhaktyā sakṛnnaraḥ LiP_1,77.55d
snātvārdhamāsāt saṃśuddhā LiP_1,89.102a
snātvāhṛtya ca dārānvai LiP_1,29.71c
snānatīrthe kuśāni ca LiP_1,25.13d
snānamaṣṭaguṇaṃ smṛtam LiP_1,92.173d
snānamātramabāndhave LiP_1,89.88d
snānamātreṇa nānyathā LiP_1,89.79b
snānamātreṇa vai śuddhir LiP_1,89.82a
snānamātreṇa śudhyati LiP_1,89.87d
snānayogopacāraṃ ca LiP_1,25.5a
snānavastraghaṭodakam LiP_1,85.152b
snānaṃ ca niyamā daśa LiP_1,8.30b
snānaṃ palaśataṃ jñeyam LiP_1,92.170c
snānaṃ vidhānataḥ samyak LiP_1,8.33a
snānaṃ śaucaṃ tathā gānaṃ LiP_1,89.104a
snānācamanamuttamam LiP_1,25.28d
snānātsaṃsevanādvāpi LiP_1,92.47a
snānādyaṃ cārcanāvidhim LiP_1,25.5d
snānārthaṃ bhasitaṃ tathā LiP_1,25.13b
snāne ca saṃdhyayoścaiva LiP_1,85.187a
snānena prayutaṃ tathā LiP_1,92.172d
snāpayanti mahākumbhair LiP_1,33.15a
snāpayāmāsa ca vibhuḥ LiP_1,98.160a
snāpayitvā tu śiṣyāya LiP_1,85.93a
snāpayecca yathāvidhi LiP_1,27.33b
snāpayeddivyatoyaiś ca LiP_1,79.13c
snāpayeddevadeveśaṃ LiP_1,27.46a
snāpayedvidhinā rudraṃ LiP_1,27.32a
snāpayenmantrapūrvakam LiP_1,27.39b
snāpya candanavāriṇā LiP_1,81.9b
snāpya dattvā caruṃ punaḥ LiP_1,83.47b
snāpya paścādviśodhya ca LiP_1,15.25d
snāpya pūjya yathāvidhi LiP_1,83.36b
snāpya pūjya yathāvidhi LiP_1,83.38d
snāpya mucyeta mānavaḥ LiP_1,27.40b
snāpya rudraṃ mahādevaṃ LiP_1,83.16c
snāpya liṅgaṃ phalaṃ tathā LiP_1,2.24b
snāpya liṅgaṃ madīyaṃ tu LiP_1,92.171c
snāpya śaktyā yathānyāyaṃ LiP_1,83.33c
snāpya sampūjya gandhādyair LiP_1,98.23a
snāpya sampūjya śaṅkaram LiP_1,83.25b
snāpya sampūjya śaṅkaram LiP_1,83.41d
snāpyeśānaṃ yajedbhaktyā LiP_1,84.11c
snāyātpāpaviśuddhaye LiP_1,85.214d
snigdhagaṃbhīrayā girā LiP_1,41.53d
snigdhavarṇaṃ mahāmūlam LiP_1,51.6c
snigdhaḥ prakṛtidakṣiṇaḥ LiP_1,98.140d
snuṣāyāḥ preṣaṇaṃ caiva LiP_1,2.28c
snuṣāvākyaṃ tataḥ śrutvā LiP_1,64.15a
snuṣāvākyaṃ niśamyaiva LiP_1,64.43a
snuhicchāyāṃ na cāśrayet LiP_1,85.147b
snehaṃ cakre manau tadā LiP_1,65.6b
sparśanaṃ ca pradakṣiṇam LiP_1,77.49b
sparśamātrastu vai vāyū LiP_1,70.33c
sparśamātraṃ tathākāśāt LiP_1,3.20c
sparśamātraṃ dvijottamāḥ LiP_1,3.22b
sparśamātraṃ samāviśat LiP_1,70.43b
sparśamātraṃ samāvṛṇot LiP_1,70.32b
sparśaraktapadāmbujam LiP_1,37.29d
sparśasyādhigamo yas tu LiP_1,9.19c
sparśākhyaṃ vāyusaṃbhavam LiP_1,86.133d
sparśitavyaṃ tathaiva ca LiP_1,86.75d
spaṣṭadaṃṣṭro 'dharoṣṭhaś ca LiP_1,96.69c
spṛśankarābhyāṃ brahmāṇaṃ LiP_1,41.56a
spṛśedatharvavedānāṃ LiP_1,26.26a
spṛṣṭamannaṃ na bhuñjīta LiP_1,85.216c
spṛṣṭvā pretaṃ trirātreṇa LiP_1,89.88a
spṛṣṭvā snātvaiva śudhyati LiP_1,89.76d
spṛṣṭvā snānena śudhyati LiP_1,89.75b
sphāṭikastambhasaṃyutaiḥ LiP_1,51.11d
sphāṭikaṃ pīṭhasaṃyutam LiP_1,81.11b
sphāṭikaṃ varuṇo rājā LiP_1,74.4a
sphāṭikān devadevasya LiP_1,80.37c
sphāṭikair daśasāhasraṃ LiP_1,85.110c
sphāṭikair maṇḍapaiḥ śubhrair LiP_1,80.24a
sphāṭikaiś ca vicitraiś ca LiP_1,51.9c
sphāṭikaiś ca suśobhanaiḥ LiP_1,77.68d
sphigvātaṃ śūrpavātaṃ ca LiP_1,85.155c
smayantī varadaṃ prāha LiP_1,43.51c
smayanprāha mahādeva LiP_1,24.6a
smayamānastu bhagavān LiP_1,37.33c
smaraṇācchuddhimāpnoti LiP_1,89.47c
smaraṇātsmārtamucyate LiP_1,10.16d
smaraṇādeva rudrasya LiP_1,44.1a
smaraṇāddevadevasya LiP_1,101.32c
smarate yatsmṛtiḥ sarvaṃ LiP_1,8.72c
smarate sarvakāryāṇi LiP_1,70.23c
smaranti vihito mṛtyur LiP_1,69.61c
smarantī kathitaṃ purā LiP_1,29.55d
smaranputraśataṃ caiva LiP_1,64.6c
smaraṃ sasmāra suvrataḥ LiP_1,101.32b
smarāriyajñahā haraḥ LiP_1,30.19d
smarec ca tat tathā madhye LiP_1,88.4c
smarettannānyathā jātu LiP_1,28.4c
smaret pūrvam ṛṣiṃ chando LiP_1,85.66c
smaro 'pi saha bhāryayā LiP_1,101.32d
smārtaṃ varṇāśramātmakam LiP_1,10.17b
smitapūrvaṃ surarṣabhāḥ LiP_1,17.18d
smitamīṣaccakāra saḥ LiP_1,37.34b
smṛtaścośanasaḥ putraḥ LiP_1,68.28c
smṛtaṃ puṇyatamaṃ kṣetram LiP_1,92.102c
smṛtā daśa mahātmanām LiP_1,63.92d
smṛtāḥ pakṣā mahātmanām LiP_1,63.78b
smṛtimaṅgirase dadau LiP_1,70.291b
smṛtimātreṇa cāgamaḥ LiP_1,9.37d
smṛtirūpāya vai namaḥ LiP_1,18.28d
smṛtiś ca suṣuve patnī LiP_1,5.45a
smṛtiṃ caivāṅgirā muniḥ LiP_1,5.24d
smṛtiṃ nopalabheccāpi LiP_1,91.34c
smṛtiṃ prītiṃ kṣamāṃ tathā LiP_1,5.21d
smṛtiḥ prītiḥ kṣamā tathā LiP_1,70.288b
smṛtīnāṃ prabhave namaḥ LiP_1,21.6b
smṛto yadbhavatā jīva LiP_1,101.34a
smṛto yogasya sādhanāt LiP_1,10.10b
smṛto vaivasvate 'ntare LiP_1,63.68b
smṛtvā jagattrayamanena hatāḥ surāś ca LiP_1,97.17b
smṛtvātha menayā patnyā LiP_1,10.41c
smṛtvā nairdhanyamātmanaḥ LiP_1,107.7b
smṛtvā smṛtvā punaḥ kṣīram LiP_1,107.7c
-sya cānugo gaṇeśvaraḥ LiP_1,30.26d
syamantako nāma maṇir LiP_1,69.13c
syāt putrī viśvamātṛkā LiP_1,5.32b
syād ārṣe ca tadardhakam LiP_1,77.35b
sravantībhir alaṃkṛte LiP_1,51.6b
sraṣṭavyā nātmanastulyāḥ LiP_1,70.315c
sraṣṭā bhānurmahātejā LiP_1,54.62a
sraṣṭā hartā jagadguro LiP_1,71.102b
sraṣṭukāmaḥ prajā brahmā LiP_1,14.2c
sraṣṭuṃ ca bhagavāṃścakre LiP_1,4.63c
sraṣṭuṃ ca bhagavāṃścakre LiP_1,38.10a
sraṣṭuṃ tadā matiṃ cakre LiP_1,4.60a
sraṣṭuṃ tvaśeṣaṃ bhagavāṃl LiP_1,24.150c
sraṣṭuṃ vai brahmaṇā saha LiP_1,37.19d
sraṣṭre namaḥ sarvasurāsurāṇāṃ LiP_1,72.159a
srastakāñcīguṇā jaguḥ LiP_1,29.15d
srastakāñcīguṇā jaguḥ LiP_1,80.21b
sruvahastaṃ pitāmaham LiP_1,84.68b
srotasthānāni nimnagāḥ LiP_1,39.38b
srotasvinyo 'bhavaṃstadā LiP_1,43.39b
srotobhistanayaistribhiḥ LiP_1,43.38b
svakarmaṇā paraṃ sthānaṃ LiP_1,62.15a
svakarmabhiste divyabhogā bhavanti LiP_1,21.87d
svakaṃ paśyati mānavaḥ LiP_1,91.35b
svakulasya ca saṃhṛtiḥ LiP_1,2.48d
svaguṇenobhayātmakam LiP_1,70.40d
svacchandataḥ svacchandāṃsi LiP_1,70.237a
svacchandaṃ mama nābhijam LiP_1,20.65b
svacchāyāṃ vikṛtāṃ paśyec LiP_1,91.9c
svajanaiś ca samāvṛtaḥ LiP_1,43.4b
svatanau nikhilaṃ muniḥ LiP_1,36.64b
svato vā parato 'pi vā LiP_1,96.27b
svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ LiP_1,94.14d
svadārāsyaṃ gṛhasthānāṃ LiP_1,89.68c
svadāre cānyataḥ kutaḥ LiP_1,8.22d
svadāre vidhivatkṛtvā LiP_1,8.18a
svadehagandhakusumaiḥ LiP_1,77.103c
svadehapiṇḍaṃ juhuyād LiP_1,77.46a
svadehasya caredyatiḥ LiP_1,29.80b
svadehaṃ taṃ nihatyāśu LiP_1,107.41c
svadehaṃ yaḥ parityajet LiP_1,91.72b
svadehātpuruṣottamaḥ LiP_1,36.56d
svadhanaṃ sakalaṃ caiva LiP_1,29.76a
svadhayā ca pitṛṣvapi LiP_1,59.41b
svadhayā ca pitṝnapi LiP_1,59.29b
svadharmaparipālakāḥ LiP_1,89.31b
svadharmarahitānāṃ ca LiP_1,105.18c
svadhā sā merurājasya LiP_1,6.8c
svadhāṃ caiva pitṛbhyastu LiP_1,70.293a
svadhāṃ caiva mahābhāgāṃ LiP_1,5.22c
svadhāṃ vai pitaras tathā LiP_1,5.26d
svanāmnāvāhayettataḥ LiP_1,26.9b
svaputraṃ ca smaran duḥkhāt LiP_1,64.26a
svaputraṃ prītimānasā LiP_1,62.6b
svapunarbhūta manyase LiP_1,96.45b
svapuraṃ prayayau ca sā LiP_1,102.15b
svapuraiḥ purasaṃbhavaiḥ LiP_1,73.4d
svapna ityabhidhīyate LiP_1,86.70b
svapnabhūtaṃ manogatam LiP_1,41.52b
svapnānte yastu mānavaḥ LiP_1,91.34b
svapne ca vipulān bhogān LiP_1,75.28a
svapne caiva yathākramāt LiP_1,86.67d
svapne dṛṣṭaṃ yatpadārthaṃ hyalakṣyaṃ LiP_1,72.165a
svapne yo vīkṣate naraḥ LiP_1,91.17b
svapne so 'pi na jīvati LiP_1,91.16d
svabhāvarudro madhyasthaḥ LiP_1,98.149c
svabhāvaṃ bhūtacintakāḥ LiP_1,70.256b
svabhāvādeva nānyathā LiP_1,67.22d
svam ātmānam ayūyujat LiP_1,70.198d
svamūrdhni payasā dvijāḥ LiP_1,25.25b
svamevāsthāya śaṅkaraḥ LiP_1,31.45b
svayamācarate yasmād LiP_1,10.15c
svayam ādāya keśavaḥ LiP_1,103.38b
svayameva janārdanaḥ LiP_1,71.46b
svayameva maheśvaraḥ LiP_1,43.43d
svayameva śucismitām LiP_1,103.37d
svayamevābhyaṣecayat LiP_1,44.34d
svayaṃ gataścātra gaṇaiś ca sārdham LiP_1,72.95d
svayaṃ ca praṇatātmane LiP_1,32.3b
svayaṃ ca varayiṣyati LiP_1,102.7b
svayaṃjyotir anujyotir LiP_1,98.93a
svayaṃ devo maheśvaraḥ LiP_1,80.55d
svayaṃ piṣṭvā ca sā tadā LiP_1,107.8b
svayaṃbhuvo 'pi vṛttasya LiP_1,70.107a
svayaṃbhūte tathā deve LiP_1,77.45a
svayaṃ bhūtvāgramāsthitaḥ LiP_1,92.90d
svayaṃbhūriti saṃsmṛtaḥ LiP_1,70.104b
svayaṃbhūrbhagavāṃstatra LiP_1,59.8a
svayaṃbhūḥ sarvakarmā ca LiP_1,65.60c
svayaṃvaramanuttamam LiP_1,102.22d
svayaṃvaraṃ tadā devyāḥ LiP_1,102.17a
svayaṃvare mahādevī LiP_1,102.13c
svayaṃ vijñāpayāmāsa LiP_1,96.11c
svayaṃvedyamavedyaṃ tac LiP_1,8.106a
svarakṣaṇaparāyaṇāḥ LiP_1,40.25b
svaravarṇaviparyayaiḥ LiP_1,39.58d
svaraḥ svaramayasvanaḥ LiP_1,98.123b
svarāḍanyaḥ prakīrtitaḥ LiP_1,60.21b
svarātmānaḥ samākhyātāś LiP_1,7.28a
svarūpajñānasiddhyarthaṃ LiP_1,24.135c
svarūpamakarottadā LiP_1,17.37d
svarūpameva bhagavān LiP_1,107.50a
svarūpaṃ ca ṛṣīn smaran LiP_1,25.24d
svarūpaṃ parameśvaraḥ LiP_1,107.28b
svarūpaṃ vaktumarhasi LiP_1,7.6b
svarūpaṃ vaktumarhasi LiP_1,45.1d
svarūpaṃ sasmitaṃ prāha LiP_1,36.41c
svareṇoccārayet samyag LiP_1,85.95c
svargadevastathottamaḥ LiP_1,65.164b
svargadvāraṃ mokṣadvāraṃ LiP_1,65.158c
svargadvāro mahādhanuḥ LiP_1,65.151b
svargapātālagocarāḥ LiP_1,107.12b
svargamokṣāvubhau dhvajau LiP_1,72.9d
svargalokamanuprāpya LiP_1,86.151c
svargalokaṃ sabāndhavaḥ LiP_1,77.27b
svargalokāt paricyutāḥ LiP_1,52.19b
svargasthāneṣu dehinām LiP_1,88.71b
svargādisukhakāriṇaḥ LiP_1,10.7d
svargāpavargaphaladaṃ LiP_1,88.31a
svargāya narakāya ca LiP_1,21.29d
svarginārakiṇāṃ puṃsāṃ LiP_1,2.35c
svarge kāśīpurīṃ vinā LiP_1,92.51d
svarge kāśīpurīṃ vinā LiP_1,103.77b
svarge 'pyevaṃ muniśreṣṭhā hy LiP_1,86.37c
svargeśāya namo namaḥ LiP_1,72.132d
svargo nirvāṇa eva ca LiP_1,85.186b
svarṇasteyī narādhamaḥ LiP_1,15.12d
svarṇodaketi tāmāha LiP_1,43.46a
svarbhānutanayāyāṃ te LiP_1,66.59c
svarbhānupihite sūrye LiP_1,63.71c
svarbhānusthānamāśritaḥ LiP_1,61.11d
svarbhānuṃ nudate yasmāt LiP_1,61.32a
svarbhānuḥ siṃhikāputro LiP_1,61.20c
svarbhānorbhāskarāreś ca LiP_1,57.4c
svarbhānostāmasaṃ sthānaṃ LiP_1,61.25c
svarbhānostu bṛhatsthānaṃ LiP_1,57.12c
svarbhānostu bṛhatsthānaṃ LiP_1,61.30c
svarmaharjana eva ca LiP_1,45.8b
svarlīnaṃ madhyameśvaram LiP_1,92.106b
svarlīneśvara ityevam LiP_1,92.78a
svarloka iti gīyate LiP_1,91.54d
svarlokaś ca mahas tathā LiP_1,23.31b
svarloko vai tṛtīyaś ca LiP_1,23.33c
svalpaṣaṭsiddhisaṃtyāgāt LiP_1,9.16a
svalpaṃ nārāyaṇaṃ sadā LiP_1,95.8d
svavaśaḥ savaśaḥ svargaḥ LiP_1,98.123a
svavāhanairanvayurīśamīśāḥ LiP_1,72.51d
svavāhanairdivaṃ tataḥ LiP_1,72.179b
svavīryaṃ vapuṣā caiva LiP_1,34.8c
svaśaktyā tvaṃ samāpnuyāḥ LiP_1,62.10d
svaśaktyā parimaṇḍitam LiP_1,8.95d
svaśaktyā parimaṇḍitam LiP_1,88.79b
svaśākhādhyayanaṃ vipra LiP_1,26.16a
svasaṃvedyaṃ dvijottamāḥ LiP_1,8.4b
svasūtroktaṃ samīkṣya ca LiP_1,25.26b
svastikenopaviṣṭastu LiP_1,91.38c
svastikairapyalaṃkṛtāḥ LiP_1,22.19d
svastidaḥ svastikṛtsadā LiP_1,98.44d
svasti svastisvabhāvaś ca LiP_1,65.105c
svastyastu te gamiṣyāmi LiP_1,22.15a
svastyastu hi tavetyukte LiP_1,63.72c
svastyātreyā iti khyātā LiP_1,63.75a
svasthacitto mṛduḥ sadā LiP_1,86.148d
svasthaś cācānta eva ca LiP_1,91.38b
svasthasthānaṃ dhruvaṃ putra LiP_1,62.10c
svasthaṃ ca guptaṃ sphaṭikābhamekam LiP_1,71.56b
svasthenācalanena tu LiP_1,9.64d
svasya kukṣī kareṇa vai LiP_1,64.28b
svasvakarmānurūpataḥ LiP_1,53.45b
svaṃ dātumiha cārhasi LiP_1,29.55b
svaṃ devaścādbhutaṃ divyaṃ LiP_1,43.42a
svaṃsvaṃ padaṃ vibho prāptās LiP_1,24.147c
svāgataṃsvāgataṃ vatsa LiP_1,17.18a
svāṅgamoṭanakampanam LiP_1,8.49d
svāṅgādeva carācaram LiP_1,41.16b
svāteḥ patha ivābhāti LiP_1,21.74a
svātmanā rakṣitaṃ cādyād LiP_1,86.91c
svātmanyavasthite vyakte LiP_1,70.71c
svātmanyavyabhicāriṇīm LiP_1,19.7b
svātmalakṣaṇalakṣaṇaḥ LiP_1,86.149d
svātmānamapi devāya LiP_1,103.49a
svātmānaṃ jagatāṃ tathā LiP_1,58.8d
svātmānaṃ dharmarāṭ svayam LiP_1,29.61d
svātmānaṃ śāntatejasam LiP_1,69.45d
svādanāś cāpyaśīlāś ca LiP_1,70.162c
svādūdakasamudrastu LiP_1,53.30c
svādūdakenodadhinā LiP_1,53.27a
svādūdaścāpyanukramāt LiP_1,46.4d
svādhikārānurūpataḥ LiP_1,74.1b
svādhikārānurūpataḥ LiP_1,86.10b
svādhyāyaniratastvabhūt LiP_1,47.12d
svādhyāyanirataḥ paścāc LiP_1,47.13a
svādhyāyanirataḥ sadā LiP_1,86.124d
svādhyāyastu japaḥ proktaḥ LiP_1,8.39a
svādhyāyena ca yogena LiP_1,35.24a
svādhyāyopasthanigrahaḥ LiP_1,8.29d
svānubhūtaṃ yathārthataḥ LiP_1,8.13b
svānte tviha catuṣṭaye LiP_1,8.61b
svānprāṇān anapekṣanto LiP_1,40.66a
svānsvānprabhāvān sakalāmarendrāḥ LiP_1,53.56d
svānsvānvicitrān valayānpravidhya LiP_1,29.16c
svāmitvamasya yatsarvaṃ LiP_1,70.97c
svāmine viṣṇave namaḥ LiP_1,18.23d
svāmivatparirakṣanti LiP_1,78.11c
svāyambhuvāttu vai rājñī LiP_1,5.16a
svāyaṃbhuvasutāyāṃ tu LiP_1,70.283a
svāyaṃbhuvasya ca manoḥ LiP_1,46.16c
svāyaṃbhuvasya mānaṃ hi LiP_1,77.34c
svāyaṃbhuvaḥ prasūtiṃ tu LiP_1,70.278a
svāyaṃbhuve tadardhaṃ syāt LiP_1,77.35a
svāyaṃbhuve 'ntare pūrvaṃ LiP_1,63.44c
svāyaṃbhuve 'ntare pūrve LiP_1,63.46a
svāśramair durlabhāṃ sthirām LiP_1,79.28b
svāhayā ca viśeṣataḥ LiP_1,71.128b
svāhākārāya vai namaḥ LiP_1,32.2d
svāhākāraiḥ pṛthagghutvā LiP_1,88.84a
svāhā ca tasmātsuṣuve sutānāṃ LiP_1,5.50c
svāhāntairvidhivaddhutvā LiP_1,98.26c
svāhāputrāstrayastu te LiP_1,6.2b
svāhā brahmātmane svayam LiP_1,88.87b
svāhāmapyagnaye dadau LiP_1,70.292d
svāhā svadhā mahāvidyā LiP_1,70.331a
svāhā svāhāmatir buddhir LiP_1,103.6a
svāheyaḥ kārtikeyaś ca LiP_1,101.28c
svāṃ tanuṃ tām apohata LiP_1,70.215b
svāṃ tanuṃ sa tato brahmā LiP_1,70.267c
svinnānāmapi bījānāṃ LiP_1,85.141c
svecchayā tu vyavasthitaḥ LiP_1,17.64d
svecchayā dhṛtavigraham LiP_1,69.53d
svecchayāsau dvidhābhūtaḥ LiP_1,70.326c
svecchayā hyavatīrṇo 'pi LiP_1,108.3a
svecchayaiva naro bhūtvā LiP_1,35.11a
svecchayaiva mahātmanaḥ LiP_1,69.93b
svecchayaiva varāṅganā LiP_1,101.2b
svecchādhṛtaśarīriṇaḥ LiP_1,6.21b
svecchāvigrahasaṃbhavam LiP_1,76.1b
svedajo vāpi mucyate LiP_1,87.17d
svairgaṇairdhvajadharaiḥ samantataḥ LiP_1,72.69d
svodaraṃ duḥkhitā bhūmau LiP_1,64.29a
svopabhogyāni kanyānāṃ LiP_1,69.82a
hakāra ātmarūpaṃ vai LiP_1,17.81a
haṭhātsvīkaraṇaṃ kṛtvā LiP_1,9.11c
hatānāṃ ca tadā teṣāṃ LiP_1,100.44a
hatāsuramahāvṛkṣo LiP_1,82.33c
hatāḥ kṣaṇāt kāmada daityamukhyāḥ LiP_1,94.14c
hatvā caiva parasparam LiP_1,40.42d
hatvā dagdhvā ca bhūtāni LiP_1,71.47a
hatvā bhittvā ca bhūtāni LiP_1,73.26a
hatvā lokānsuraiḥ sārdhaṃ LiP_1,97.20c
hatvā hatvā tu samprāptān LiP_1,54.24a
haniṣyāmīti taṃ prabhuḥ LiP_1,95.59b
hantavyāḥ sarvayatnena LiP_1,71.48c
hantāraṃ na ca paśyecca LiP_1,91.33c
hantumarhasi tasmāttvaṃ LiP_1,98.10c
hantuṃ carācaraṃ sarvaṃ LiP_1,97.21a
hantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ LiP_1,97.34b
hantre devāriṇāṃ sadā LiP_1,95.42b
hanmo mṛtyusutāṃ mṛtyuṃ LiP_1,44.11c
hanyate tāta kaḥ kena LiP_1,64.110a
hayagrīveṇa dhīmatā LiP_1,45.20d
hayamedhāyutaṃ kṛtvā LiP_1,76.17c
hayaśīrṣā payodhātā LiP_1,21.80a
hayānanānāṃ mukhyānāṃ LiP_1,50.4a
haranti ca durātmanām LiP_1,55.74b
harayaścāpyasaṃkhyātās tv LiP_1,4.55a
haraye tatpitā dadau LiP_1,47.7d
haraye devasattamāḥ LiP_1,107.21b
hara yoddhumihāgataḥ LiP_1,97.16b
hara rudreti vādinam LiP_1,64.84b
haraś ca bahurūpaś ca LiP_1,63.21a
harasya ca mahātmanaḥ LiP_1,92.116b
harasyāmitatejasaḥ LiP_1,65.53b
harahāralatāmadhye LiP_1,96.47a
haraṃ yajanti sarveśaṃ LiP_1,52.36a
harikūṭe harergṛham LiP_1,50.11d
harikeśaḥ purastād yo LiP_1,60.22c
harikeśāya devāya LiP_1,95.43a
hariṇā brahmaṇāṃbayā LiP_1,52.48d
hariṇāmitatejasā LiP_1,95.57d
hariṇo brahmavarcasaḥ LiP_1,65.166d
haritasya ca hāritaḥ LiP_1,46.39d
haritaṃ vaśyakārakam LiP_1,17.84b
haritālaṃ ca pūrvataḥ LiP_1,81.16b
haritāstu yataḥ smṛtāḥ LiP_1,65.40d
haritairakṣarairaśvaiḥ LiP_1,55.81c
harito yuvanāśvasya LiP_1,65.40c
harito rohitasyātha LiP_1,66.12a
haridrābhaṃ bṛhaccāpi LiP_1,61.24c
harinābhivārijadehabhṛt svayam LiP_1,94.19d
harivaktraṃ caturbhujam LiP_1,27.20b
harivarṣastṛtīyastu LiP_1,47.4c
harivarṣaṃ taducyate LiP_1,49.8b
harivarṣātparaṃ caiva LiP_1,49.8c
harivarṣe 'pi mānavāḥ LiP_1,52.35b
hariścandramakalmaṣam LiP_1,66.11b
hariścandrasya ca suto LiP_1,66.11c
hariś ca hariṇākṣaś ca LiP_1,65.56a
haristaddarśanādeva LiP_1,96.70a
haristaṃ lalitākṣaraiḥ LiP_1,96.76b
hariṃ jitvāmarairvibhum LiP_1,30.35d
hariṃ brahmāṇam īśvaram LiP_1,41.17b
hariṃ so 'pyāha śaṅkaram LiP_1,103.54d
hariṃ harantaṃ vṛṣabhaṃ LiP_1,96.74c
hariḥ paramakāraṇam LiP_1,17.61b
harer amitavikramaḥ LiP_1,96.36b
harernāma jajāpa saḥ LiP_1,62.27d
hare śivaparāyaṇa LiP_1,96.22d
hareścādbhiḥ kṛtaṃ vibhoḥ LiP_1,54.37d
harestadardhaṃ vistīrṇaṃ LiP_1,48.23a
hareḥ kāyāpahāriṇe LiP_1,104.8d
hareḥ kūrmatvamevaca LiP_1,2.41d
hareḥ pitāmahasyātha LiP_1,2.53a
hareḥ svātmani śaṅkaraḥ LiP_1,37.19b
hartāraḥ paravittānāṃ LiP_1,40.32a
harturhartā tathāparaḥ LiP_1,40.35d
hartre kartre namonamaḥ LiP_1,18.34b
hartre devāriṇāṃ svayam LiP_1,94.12d
harmyaprāsādasambādhaṃ LiP_1,80.15a
haryaśvastasya cātmajaḥ LiP_1,65.44d
haryaśvastasya vai sutaḥ LiP_1,65.37b
haryaśvasya nikumbhastu LiP_1,65.37c
haryaśvāttu dṛṣadvatyāṃ LiP_1,65.45a
haryaśveṣu ca naṣṭeṣu LiP_1,63.7c
'harvai praviśaty apaḥ LiP_1,59.19b
harṣagadgadayā girā LiP_1,41.58b
harṣagadgadayā girā LiP_1,94.11b
harṣagadgadayā girā LiP_1,107.61d
harṣagadgadayā vācā LiP_1,42.8c
harṣagadgadayā vācā LiP_1,93.23c
harṣanirbharamānasaḥ LiP_1,67.14b
halamārgotthitaḥ prabhuḥ LiP_1,82.26b
halāyudhaś ca bhagavān LiP_1,69.47c
halāyudhasahāyavān LiP_1,69.80b
halāhalasya daityasya LiP_1,2.51a
halaiś ca phālair musalair bhuśuṇḍair LiP_1,72.72a
havirjuhomi vahnau tu LiP_1,103.56a
haviṣā kṛṣṇavartmeva LiP_1,8.25c
haviṣā kṛṣṇavartmeva LiP_1,67.17a
haviṣā kṛṣṇavartmeva LiP_1,86.24c
haviṣyabhojanaṃ snānaṃ LiP_1,83.12c
haviṣyaṃ pūjayedbhavam LiP_1,84.2d
havyavāhāya vai namaḥ LiP_1,21.38d
havyaṃ cakre priyavrataḥ LiP_1,46.21d
havyaṃ tavedaṃ vahati LiP_1,21.85c
havyādāñchrutadharmāṃś ca LiP_1,70.310c
havyo 'pyajanayat putrāñ LiP_1,46.24c
hasantaṃ ca nadantaṃ ca LiP_1,76.32c
hasan devas triyaṃbakaḥ LiP_1,101.40b
hasanmāṃ madhuraṃ sakṛt LiP_1,17.17d
hastacitrā tathā svātī LiP_1,82.79a
hastaṃ devasya devyāś ca LiP_1,103.59a
hastaṃ padbhyāṃ na saṃspṛśet LiP_1,85.150b
hastaṃ brahmavidāṃ varaḥ LiP_1,26.39b
hastāgraiḥ strīgaṇairyutā LiP_1,44.40d
hastābhyāṃ kriyamāṇastu LiP_1,88.50a
hastābhyāṃ kṣālitaṃ vastraṃ LiP_1,89.69a
hastāmalakavadbhavet LiP_1,9.60b
hastināṃ caritaṃ caiva LiP_1,43.7a
hastena parameśvaraḥ LiP_1,43.31d
hastodbhavā hyapaścaiva LiP_1,39.47c
hastau prakṣālya vāriṇā LiP_1,26.34b
hastau vāgdaśamī bhavet LiP_1,70.42b
hastyaśvaratharatnāni LiP_1,85.88c
haṃsatvaṃ prāptavānsurāḥ LiP_1,17.38b
haṃsasārasakāraṇḍa- LiP_1,63.31c
haṃsahaṃseti yo brūyān LiP_1,17.39a
haṃsākhyaṃ ca tato brahma LiP_1,86.137a
haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ LiP_1,92.24a
haṃsena ca varāheṇa LiP_1,84.36c
haṃso haṃsagatiryamaḥ LiP_1,98.135d
hā putra putra putreti LiP_1,43.11c
hā putra putra putreti LiP_1,64.5a
hā putra putra putreti LiP_1,64.25a
hārakuṇḍamidaṃ kṛtam LiP_1,92.164b
hārakuṇḍalakeyūra- LiP_1,103.33a
hā rudra rudra rudreti LiP_1,30.10c
hā rudra rudra rudreti LiP_1,64.81a
hārair vārijarāgādi- LiP_1,71.124c
hā vasiṣṭhasuta kutracidgataḥ LiP_1,64.57a
hāhā hūhūrmuniśreṣṭhā LiP_1,55.30a
hāhetyakṛta bhūtale LiP_1,98.168d
hitāya cāśramāṇāṃ ca LiP_1,102.2a
hitāya jagatāṃ devī LiP_1,70.328c
hitāya jagatāṃ dvijāḥ LiP_1,8.1d
hitāya jagatāṃ śubhe LiP_1,106.9b
hitāya tava yatnena LiP_1,98.171c
hitāya devāsurasiddhamartya- LiP_1,81.56c
hitāya devena jagattrayasya LiP_1,81.58b
hitāya parameśvaraḥ LiP_1,70.346d
hitāya pavanājñayā LiP_1,54.44d
hitāya brāhmaṇādyānāṃ LiP_1,25.8c
hitāya munisattamāḥ LiP_1,84.1d
hitāya munisattamāḥ LiP_1,84.71d
hitāya sarvajantūnāṃ LiP_1,54.34a
hitāya sarvadevānāṃ LiP_1,80.3a
hitāyaiva pravartanam LiP_1,8.12b
hitārthaṃ jagatāṃ prabhuḥ LiP_1,95.53d
hitārthe dvijasattamāḥ LiP_1,25.29b
hitvā janapadān svakān LiP_1,40.69b
hitvā putrāṃś ca dārāṃś ca LiP_1,40.68a
hinastīti manīṣiṇaḥ LiP_1,90.9d
himakundendusannibhaḥ LiP_1,82.98b
himaghnāya ca tīkṣṇāya LiP_1,21.61a
himaprāyastu himavān LiP_1,49.18a
himamutsṛjate tribhiḥ LiP_1,59.31b
himarāḍ aṃbusannibhaḥ LiP_1,82.84b
himavacchikharāddevyā LiP_1,92.5c
himavacchikhare ramye LiP_1,24.13c
himavacchikhare ramye LiP_1,24.49a
himavacchikhare ramye LiP_1,24.77c
himavacchikhare ramye LiP_1,24.87c
himavacchikhare ramye LiP_1,24.92a
himavacchikhare ramye LiP_1,100.6c
himavacchikhare śubhe LiP_1,98.21d
himavatparvataṃ prāpya LiP_1,107.20a
himavatpṛṣṭhamāsādya LiP_1,24.69c
himavadgirisaṃśrayaḥ LiP_1,65.131b
himavantaṃ girīṇāṃ tu LiP_1,58.9a
himavān yakṣamukhyānāṃ LiP_1,52.48a
himavāṃścācalottamaḥ LiP_1,49.47d
himavāṃstasya dakṣiṇe LiP_1,49.4f
himaśailamanuttamam LiP_1,77.15b
himaśaile kṛte bhaktyā LiP_1,77.18a
himaśailopamair yānair LiP_1,77.15c
himāṅke 'sminnibodhata LiP_1,47.19b
himādrerdakṣiṇaṃ varṣaṃ LiP_1,47.23c
himāṃśostu smṛtaṃ sthānam LiP_1,61.22c
himodvahāś ca tā nāḍyo LiP_1,59.26a
hiraṇmayamakūpāre LiP_1,20.79c
hiraṇmayavanāśrayāḥ LiP_1,52.17b
hiraṇmayā ivātyartham LiP_1,52.15a
hiraṇmayātparaṃ cāpi LiP_1,49.10a
hiraṇmān ṣaṣṭha ucyate LiP_1,47.5b
hiraṇyakavacodbhavaḥ LiP_1,65.83b
hiraṇyakavaco hariḥ LiP_1,98.73d
hiraṇyakaśipurvada LiP_1,95.1d
hiraṇyakaśipurhataḥ LiP_1,96.20b
hiraṇyakaśipuṃ caiva LiP_1,63.27c
hiraṇyakaśipuṃ hatvā LiP_1,95.53a
hiraṇyakaśipo ripuḥ LiP_1,20.49b
hiraṇyakaśiporbhrātā LiP_1,94.3a
hiraṇyakaśipoḥ putraḥ LiP_1,95.2a
hiraṇyakaśipoḥ prabhuḥ LiP_1,95.15b
hiraṇyakaśipoḥ sudhīḥ LiP_1,95.9d
hiraṇyakeśā dṛṣṭighnā LiP_1,6.15c
hiraṇyagarbha ityevaṃ LiP_1,92.76a
hiraṇyagarbham īśānaṃ LiP_1,92.106c
hiraṇyagarbhasargaś ca LiP_1,53.47a
hiraṇyagarbhastaṃ dṛṣṭvā LiP_1,37.20c
hiraṇyagarbhaṃ taṃ devo LiP_1,99.10a
hiraṇyagarbhaṃ rudro 'sau LiP_1,28.10a
hiraṇyagarbhe candreśe LiP_1,1.4a
hiraṇyagarbhe nandīśe LiP_1,77.43a
hiraṇyagarbhe svarlīne hy LiP_1,1.2c
hiraṇyagarbho bhagavāṃs tv LiP_1,20.82c
hiraṇyagarbho rajasā LiP_1,17.12a
hiraṇyagarbho hariṇaḥ LiP_1,98.137a
hiraṇyadhanuṣā saumyaṃ LiP_1,72.91c
hiraṇyanayanātmajaḥ LiP_1,93.23b
hiraṇyanayanopamaḥ LiP_1,93.3d
hiraṇyanābhaḥ kauśalyo LiP_1,7.47c
hiraṇyanābhaḥ kauśalyo LiP_1,24.93a
hiraṇyanetratanayaṃ LiP_1,93.21a
hiraṇyapataye namaḥ LiP_1,104.11d
hiraṇyabāhave tubhyaṃ LiP_1,18.32c
hiraṇyabāhave sākṣād LiP_1,95.38a
hiraṇyabāhuś ca tathā LiP_1,65.138a
hiraṇyamasya garbho 'bhūd LiP_1,70.106a
hiraṇyaretase caiva LiP_1,104.12a
hiraṇyaretās taraṇir LiP_1,98.52a
hiraṇyavarṇo jyotiṣmān LiP_1,98.99a
hiraṇyaṃ paśavaḥ striyaḥ LiP_1,67.17d
hiraṇyaḥ prāha dānavān LiP_1,95.12b
hiraṇyākṣa iti smṛtaḥ LiP_1,94.3b
hiraṇyākṣasutaṃ prabhuḥ LiP_1,92.187d
hiraṇyākṣasya tanayo LiP_1,93.3c
hiraṇyākṣaṃ tathaiva ca LiP_1,63.27d
hiraṇyākṣaṃ mahābalam LiP_1,94.8d
hiraṇyākṣaḥ sudāruṇaḥ LiP_1,94.1b
hiraṇyākṣāgrajaḥ śrutam LiP_1,95.1b
hiraṇyākṣeṇa tena vai LiP_1,94.5d
hiraṇyāya maheśāya LiP_1,95.45a
hiraṇyena yathāvidhi LiP_1,84.28d
hiraṇyo brahmavarcasī LiP_1,98.80d
hiṃsakaṃ bādhayanti ca LiP_1,78.9b
hiṃsayā te pravartante LiP_1,85.117a
hiṃsā śokādajāyata LiP_1,70.266b
hiṃsā sadā gṛhasthānāṃ LiP_1,78.6a
hiṃsā sarvatra sarvadā LiP_1,78.8b
hiṃsā hyeṣā parā sṛṣṭā LiP_1,90.12c
hiṃsrāhiṃsre mṛdukrūre LiP_1,70.253c
hīnatvādahayaḥ smṛtāḥ LiP_1,70.231b
hīnāni tu parasparam LiP_1,57.17b
hīnāni tu parasparam LiP_1,61.36d
hīnāstacchiraso vālā LiP_1,70.230c
hīnāṃścaiva mahābhāga LiP_1,15.3c
huṅkāraḥ praṇavaścaiva LiP_1,103.10a
huṅkāreṇa yuto haraḥ LiP_1,96.69d
hutaśeṣaṃ ca viprendrān LiP_1,83.41a
hutāya upahūtāya LiP_1,21.31c
hutāśanasahāyaś ca LiP_1,65.80a
hutvāghoreṇa deveśaṃ LiP_1,15.25a
hutvā ca tāvatpālāśair LiP_1,85.198a
hutvā cāṣṭaśatena vai LiP_1,85.195d
hutvā cāṣṭasahasraṃ tu LiP_1,85.202a
hutvā caiva ghṛtādibhiḥ LiP_1,15.23b
hutvā triyaṃbakenaiva LiP_1,43.14a
hutvā daśasahasraṃ tu LiP_1,85.193a
hutvā pañcāhutīḥ samyak LiP_1,88.81a
huṃkāraiścāpi susvaraiḥ LiP_1,33.15d
huṃphaṭkāre mahāśabda- LiP_1,76.31c
hūhūścaiva tu sāmagāḥ LiP_1,103.35b
hṛtapuṣpo haristatra LiP_1,98.161c
hṛtā hatvāmitaujasam LiP_1,66.3d
hṛtpadme vāpi cintayet LiP_1,8.108b
hṛtpuṇḍarīkamāsīnaḥ LiP_1,98.96c
hṛtpuṇḍarīkasuṣire LiP_1,71.104a
hṛtpuṇḍarīke suṣire LiP_1,43.17c
hṛdayasyāsya madhye tu LiP_1,86.63a
hṛdayaṃ tadvijānīyād LiP_1,86.62c
hṛdayaṃ pariśuṣyati LiP_1,91.13b
hṛdayaṃ pīḍyate bhṛśam LiP_1,91.22b
hṛdayādbhāskaraṃ tathā LiP_1,76.12d
hṛdayāntarbahirvāpi LiP_1,85.228a
hṛdayāsyagalanyāsaḥ LiP_1,85.59c
hṛdaye guhyake caiva LiP_1,85.72a
hṛdaye guhyake tathā LiP_1,85.70d
hṛdi kṛtvā mahātmānaṃ LiP_1,11.4c
hṛdi kṛtvā maheśvaram LiP_1,14.7b
hṛdi kṛtvā maheśvaram LiP_1,24.81b
hṛdi nābhau samāhitaḥ LiP_1,8.111b
hṛdi niḥsvanakāriṇe LiP_1,72.137d
hṛdi niḥsvanakāriṇe LiP_1,104.19b
hṛdi pañcāsyam īśvaram LiP_1,25.25d
hṛdi saṃsāriṇāṃ sākṣāt LiP_1,75.29c
hṛdi saṃsthaṃ suśobhanam LiP_1,41.20d
hṛdisthaṃ sarvabhūtānām LiP_1,88.78c
hṛddeśaṃ tu tataḥ spṛśet LiP_1,26.28d
hṛdyākāśe ya etasmin LiP_1,86.85c
hṛṣṭapuṣṭāstayā siddhyā LiP_1,39.29a
hṛṣṭaromā girīndrajā LiP_1,92.114d
hṛṣṭasarvatanūruhā LiP_1,92.119b
hṛṣṭānāṃ supravṛddhānāṃ LiP_1,52.22c
hṛṣṭābhiḥ kvacidapi kinnarāṅganābhir LiP_1,92.25c
hṛṣṭo 'tha darśayāmāsa LiP_1,29.61c
hṛṣṭo namaścakārāśu LiP_1,98.166c
hṛṣyamāṇaḥ prajāpatiḥ LiP_1,70.322d
heturasyātha jagataḥ LiP_1,20.70a
heturmokṣasya sarvadā LiP_1,92.38d
hemakakṣe nagottame LiP_1,50.8d
hemakūṭa iti khyāto LiP_1,49.4e
hemakūṭastu hemavān LiP_1,49.18b
hemakūṭaṃ tu yadvarṣaṃ LiP_1,47.7a
hemakūṭaṃ paraṃ tasmān LiP_1,49.7c
hemakūṭe tu gandharvā LiP_1,52.45a
hemagarbhāṇḍajo brahmā LiP_1,20.9c
hemacitreṣu vai gaṇāḥ LiP_1,44.5d
hematāmrādibhiścaiva LiP_1,84.67a
hemadaṇḍaṃ sucāmaram LiP_1,44.27d
hemante tāmravarṇastu LiP_1,59.40a
hemante śiśire caiva LiP_1,59.31a
hemaprākārasaṃyuktaṃ LiP_1,51.9a
hemayajñopavītaś ca LiP_1,13.3c
hemaratnacite divye LiP_1,37.26a
hemaratnavibhūṣitaiḥ LiP_1,48.10b
hemaromāṇameva ca LiP_1,58.14d
hemaliṅgāya hemāya LiP_1,18.6a
hemavāṃścaiva parvatau LiP_1,49.22b
hemavīrāṃbaracchadaḥ LiP_1,20.34d
hemavaiḍūryamāṇikya- LiP_1,51.1c
hemaśuklāya te namaḥ LiP_1,104.13b
hemaśṛṅge suśobhane LiP_1,100.6d
hemasūtravibhūṣitaḥ LiP_1,21.75d
hemasaikatarāśibhiḥ LiP_1,48.13b
hemasopānapaṅktibhiḥ LiP_1,80.29b
hemasopānasaṃyuktair LiP_1,48.13a
hemākhyaṃ tu pitā dadau LiP_1,47.6d
hemāṅgulīyasaṃyukto LiP_1,26.30c
hemnā kṛtvā suśobhanām LiP_1,84.3b
hemnā yastu prakurvīta LiP_1,77.22c
hemnā vā rājatena vā LiP_1,81.24b
heyopādeyarahitaṃ LiP_1,8.105c
haitukaṃ vanamāsādya LiP_1,24.56c
haimakarṇikamuttamam LiP_1,81.27b
haimantike mahādevaṃ LiP_1,81.26a
haimantikau tu dvau māsau LiP_1,55.58c
haimam adbhiḥ śubhaṃ pātraṃ LiP_1,89.59a
haimamāruhya śobhanam LiP_1,102.23b
haimamekamathāpi vā LiP_1,81.26d
haimamekaṃ vidhīyate LiP_1,81.23b
haimavatyā gaṇeśvaraiḥ LiP_1,92.5d
haimavatyā maheśvara LiP_1,87.2b
haimavatyā vṛṣadhvajaḥ LiP_1,103.70d
haimavatyāḥ svayaṃ devaḥ LiP_1,92.10c
haimaṃ ca rājataṃ divyam LiP_1,71.3a
haimaṃ viśravasaḥ sutaḥ LiP_1,74.2d
haimīkṛto maheśasya LiP_1,48.4a
haimairaśvatthapatrakaiḥ LiP_1,71.123d
haimairaśvatthapatrakaiḥ LiP_1,77.83d
haimaiścāpi sugandhibhiḥ LiP_1,48.13d
haimo hemakaro yajñaḥ LiP_1,65.88a
hairaṇmayā ivātyartham LiP_1,52.18c
hairaṇmayā mahābhāgā LiP_1,52.17a
hairaṇye rājate caiva LiP_1,71.22a
hairaṇyo niṣadhaḥ smṛtaḥ LiP_1,49.18d
haihayaś ca hayaścaiva LiP_1,68.4a
haihayasya tu dāyādo LiP_1,68.4c
haihayānāṃ mahātmanām LiP_1,68.16b
hotāraṃ liṅgasūktaṃ ca LiP_1,64.78a
hotāreṇātha śirasā LiP_1,27.42a
homamāyuṣyavardhanam LiP_1,85.189b
hrasvakāḥ pañcaviṃśakāḥ LiP_1,40.67d
hrasvagrīvo mahājānur LiP_1,65.132c
hrasvadīrghaplutādīnāṃ LiP_1,9.19a
hrasvapādaṃ vicitrāṅgaṃ LiP_1,17.42c
hrasvā tu prathamā mātrā LiP_1,91.58a
hrasvā vāmanakāḥ śubhāḥ LiP_1,6.15b
hlādane dhāturucyate LiP_1,61.5b
hlādayantaś ca vai dvijāḥ LiP_1,55.76b
hlādinyo himasarjanāḥ LiP_1,59.26d