Linga-Purana, Part 1 (Adhy. 1-108)
Based on the edition Bombay : Venkatesvara Steam Press 1906


Input by members of the SANSKNET-project
(www.sansknet.org)

Revised by Oliver Hellwig
according to the ed. Calcutta, 1960 (Gurumandal Series No. XV)



TEXT WITH PADA MARKERS



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm






PADA MARKERS

For a four-pada verse:
........ $ ........ &
........ % ........ //

For a six-pada verse:
........ $ ........ &
........ % ........ \
........ # ........ //




LiP, 1, 1
namo rudrāya haraye $ brahmaṇe paramātmane &
pradhānapuruṣeśāya % sargasthityantakāriṇe // LiP_1,1.1 //
nārado 'bhyarcya śaileśe $ śaṅkaraṃ saṅgameśvare &
hiraṇyagarbhe svarlīne hy % avimukte mahālaye // LiP_1,1.2 //
raudre goprekṣake caiva $ śreṣṭhe pāśupate tathā &
vighneśvare ca kedāre % tathā gomāyukeśvare // LiP_1,1.3 //
hiraṇyagarbhe candreśe $ īśānye ca triviṣṭape &
śukreśvare yathānyāyaṃ % naimiṣaṃ prayayau muniḥ // LiP_1,1.4 //
naimiṣeyāstadā dṛṣṭvā $ nāradaṃ hṛṣṭamānasāḥ &
samabhyarcyāsanaṃ tasmai % tadyogyaṃ samakalpayan // LiP_1,1.5 //
so 'pi hṛṣṭo munivarair $ dattaṃ bheje tadāsanam &
sampūjyamāno munibhiḥ % sukhāsīno varāsane // LiP_1,1.6 //
cakre kathāṃ vicitrārthāṃ $ liṅgamāhātmyamāśritām &
etasminnevakāle tu % sūtaḥ paurāṇikaḥ svayam // LiP_1,1.7 //
jagāma naimiṣaṃ dhīmān $ praṇāmārthaṃ tapasvinām &
tasmai sāma ca pūjāṃ ca % yathāvaccakrire tadā // LiP_1,1.8 //
naimiṣeyāstu śiṣyāya $ kṛṣṇadvaipāyanasya tu &
atha teṣāṃ purāṇasya % śuśrūṣā samapadyata // LiP_1,1.9 //
dṛṣṭvā tam ativiśvastaṃ $ vidvāṃsaṃ romaharṣaṇam &
apṛcchaṃśca tataḥ sūtam % ṛṣiṃ sarve tapodhanāḥ // LiP_1,1.10 //
purāṇasaṃhitāṃ puṇyāṃ $ liṅgamāhātmyasaṃyutām &

naimiṣeyā ūcuḥ
tvayā sūta mahābuddhe % kṛṣṇadvaipāyano muniḥ // LiP_1,1.11 //
upāsitaḥ purāṇārthaṃ $ labdhā tasmācca saṃhitā &
tasmādbhavantaṃ pṛcchāmaḥ % sūta paurāṇikottamam // LiP_1,1.12 //
purāṇasaṃhitāṃ divyāṃ $ liṅgamāhātmyasaṃyutām &
nārado 'pyasya devasya % rudrasya paramātmanaḥ // LiP_1,1.13 //
kṣetrāṇyāsādya cābhyarcya $ liṅgāni munipuṅgavaḥ &
iha saṃnihitaḥ śrīmān % nārado brahmaṇaḥ sutaḥ // LiP_1,1.14 //
bhavabhakto bhavāṃścaiva $ vayaṃ vai nāradastathā &
asyāgrato muneḥ puṇyaṃ % purāṇaṃ vaktumarhasi // LiP_1,1.15 //
saphalaṃ sādhitaṃ sarvaṃ $ bhavatā viditaṃ bhavet &
evamuktaḥ sa hṛṣṭātmā % sūtaḥ paurāṇikottamaḥ // LiP_1,1.16 //
abhivādyāgrato dhīmān $ nāradaṃ brahmaṇaḥ sutam &
naimiṣeyāṃśca puṇyātmā % purāṇaṃ vyājahāra saḥ // LiP_1,1.17 //

sūta uvāca
namaskṛtya mahādevaṃ $ brahmāṇaṃ ca janārdanam &
munīśvaraṃ tathā vyāsaṃ % vaktuṃ liṅgaṃ smarāmyaham // LiP_1,1.18 //
śabdaṃ brahmatanuṃ sākṣāc $ chabdabrahmaprakāśakam &
varṇāvayavam avyakta- % lakṣaṇaṃ bahudhā sthitam // LiP_1,1.19 //
akārokāramakāraṃ $ sthūlaṃ sūkṣmaṃ parātparam &
oṅkārarūpam ṛgvaktraṃ % samajihvāsamanvitam // LiP_1,1.20 //
yajurvedamahāgrīvam $ atharvahṛdayaṃ vibhum &
pradhānapuruṣātītaṃ % pralayotpattivarjitam // LiP_1,1.21 //
tamasā kālarudrākhyaṃ $ rajasā kanakāṇḍajam &
sattvena sarvagaṃ viṣṇuṃ % nirguṇatve maheśvaram // LiP_1,1.22 //
pradhānāvayavaṃ vyāpya $ saptadhādhiṣṭhitaṃ kramāt &
punaḥ ṣoḍaśadhā caiva % ṣaḍviṃśakam ajodbhavam // LiP_1,1.23 //
sargapratiṣṭhāsaṃhāra- $ līlārthaṃ liṅgarūpiṇam &
praṇamya ca yathānyāyaṃ % vakṣye liṅgodbhavaṃ śubham // LiP_1,1.24 //

iti śrīlaiṅge mahāpurāṇe prathamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 2

sūta uvāca
īśānakalpavṛttāntam $ adhikṛtya mahātmanā &
brahmaṇā kalpitaṃ pūrvaṃ % purāṇaṃ laiṅgam uttamam // LiP_1,2.1 //
granthakoṭipramāṇaṃ tu $ śatakoṭipravistare &
caturlakṣeṇa saṃkṣipte % vyāsaiḥ sarvāntareṣu vai // LiP_1,2.2 //
vyasteṣṭā daśadhā caiva $ brahmādau dvāparādiṣu &
liṅgamekādaśaṃ proktaṃ % mayā vyāsācchrutaṃ ca tat // LiP_1,2.3 //
asyaikādaśasāhasre $ granthamānamiha dvijāḥ &
tasmātsaṃkṣepato vakṣye % na śrutaṃ vistareṇa yat // LiP_1,2.4 //
caturlakṣeṇa saṃkṣipte $ kṛṣṇadvaipāyanena tu &
atraikādaśasāhasraiḥ % kathito liṅgasambhavaḥ // LiP_1,2.5 //
sargaḥ prādhānikaḥ paścāt $ prākṛto vaikṛtāni ca &
aṇḍasyāsya ca sambhūtir % aṇḍasyāvaraṇāṣṭakam // LiP_1,2.6 //
aṇḍodbhavatvaṃ śarvasya $ rajoguṇasamāśrayāt &
viṣṇutvaṃ kālarudratvaṃ % śayanaṃ cāpsu tasya ca // LiP_1,2.7 //
prajāpatīnāṃ sargaś ca $ pṛthivyuddharaṇaṃ tathā &
brahmaṇaś ca divārātram % āyuṣo gaṇanaṃ punaḥ // LiP_1,2.8 //
savanaṃ brahmaṇaścaiva $ yugakalpaś ca tasya tu &
divyaṃ ca mānuṣaṃ varṣam % ārṣaṃ vai dhrauvyameva ca // LiP_1,2.9 //
pitryaṃ pitṝṇāṃ sambhūtir $ dharmaścāśramiṇāṃ tathā &
avṛddhirjagato bhūyo % devyāḥ śaktyudbhavastathā // LiP_1,2.10 //
strīpumbhāvo viriñcasya $ sargo mithunasambhavaḥ &
ākhyāṣṭakaṃ hi rudrasya % kathitaṃ rodanāntare // LiP_1,2.11 //
brahmaviṣṇuvivādaś ca $ punarliṅgasya sambhavaḥ &
śilādasya tapaścaiva % vṛtrārerdarśanaṃ tathā // LiP_1,2.12 //
prārthanā yonijasyātha $ durlabhatvaṃ sutasya tu &
śilādaśakrasaṃvādaḥ % padmayonitvameva ca // LiP_1,2.13 //
bhavasya darśanaṃ caiva $ tiṣyeṣvācāryaśiṣyayoḥ &
vyāsāvatārāś ca tathā % kalpamanvantarāṇi ca // LiP_1,2.14 //
kalpatvaṃ caiva kalpānām $ ākhyābhedeṣvanukramāt &
kalpeṣu kalpe vārāhe % vārāhatvaṃ hares tathā // LiP_1,2.15 //
meghavāhanakalpasya $ vṛttāntaṃ rudragauravam &
punarliṅgodbhavaścaiva % ṛṣimadhye pinākinaḥ // LiP_1,2.16 //
liṅgasyārādhanaṃ snāna- $ vidhānaṃ śaucalakṣaṇam &
vārāṇasyāś ca māhātmyaṃ % kṣetramāhātmyavarṇanam // LiP_1,2.17 //
bhuvi rudrālayānāṃ tu $ saṃkhyā viṣṇorgṛhasya ca &
antarikṣe tathāṇḍe 'smin % devāyatanavarṇanam // LiP_1,2.18 //
dakṣasya patanaṃ bhūmau $ punaḥ svārociṣe 'ntare &
dakṣaśāpaś ca dakṣasya % śāpamokṣastathaiva ca // LiP_1,2.19 //
kailāsavarṇanaṃ caiva $ yogaḥ pāśupatas tathā &
caturyugapramāṇaṃ ca % yugadharmaḥ suvistaraḥ // LiP_1,2.20 //
saṃdhyāṃśakapramāṇaṃ ca $ saṃdhyāvṛttaṃ bhavasya ca &
śmaśānanilayaścaiva % candrarekhāsamudbhavaḥ // LiP_1,2.21 //
udvāhaḥ śaṃkarasyātha $ putrotpādanameva ca &
maithunātiprasaṅgena % vināśo jagatāṃ bhayam // LiP_1,2.22 //
śāpaḥ satyā kṛto devān- $ purā viṣṇuṃ ca pālitam &
śukrotsargastu rudrasya % gāṅgeyodbhava eva ca // LiP_1,2.23 //
grahaṇādiṣu kāleṣu $ snāpya liṅgaṃ phalaṃ tathā &
kṣubdhadhī ca vivādaś ca % dadhīcopendrayos tathā // LiP_1,2.24 //
utpattirnandināmnā tu $ devadevasya śūlinaḥ &
pativratāyāścākhyānaṃ % paśupāśavicāraṇā // LiP_1,2.25 //
pravṛttilakṣaṇaṃ jñānaṃ $ nivṛttyadhikṛtā tathā &
vasiṣṭhatanayotpattir % vāsiṣṭhānāṃ mahātmanām // LiP_1,2.26 //
munīnāṃ vaṃśavistāro $ rājñāṃ śaktervināśanam &
daurātmyaṃ kauśikasyātha % surabherbandhanaṃ tathā // LiP_1,2.27 //
sutaśoko vasiṣṭhasya $ arundhatyāḥ pralāpanam &
snuṣāyāḥ preṣaṇaṃ caiva % garbhasthasya vacas tathā // LiP_1,2.28 //
parāśarasyāvatāro $ vyāsasya ca śukasya ca &
vināśo rākṣasānāṃ ca % kṛto vai śaktisūnunā // LiP_1,2.29 //
devatāparamārthaṃ tu $ vijñānaṃ ca prasādataḥ &
purāṇakaraṇaṃ caiva % pulastyasyājñayā guroḥ // LiP_1,2.30 //
bhuvanānāṃ pramāṇaṃ ca $ grahāṇāṃ jyotiṣāṃ gatiḥ &
jīvacchrāddhavidhānaṃ ca % śrāddhārhāḥ śrāddhameva ca // LiP_1,2.31 //
nāndīśrāddhavidhānaṃ ca $ tathādhyayanalakṣaṇam &
pañcayajñaprabhāvaś ca % pañcayajñavidhis tathā // LiP_1,2.32 //
rajasvalānāṃ vṛttiś ca $ vṛttyā putraviśiṣṭatā &
maithunasya vidhiścaiva % prativarṇamanukramāt // LiP_1,2.33 //
bhojyābhojyavidhānaṃ ca $ sarveṣāmeva varṇinām &
prāyaścittam aśeṣasya % pratyekaṃ caiva vistarāt // LiP_1,2.34 //
narakāṇāṃ svarūpaṃ ca $ daṇḍaḥ karmānurūpataḥ &
svarginārakiṇāṃ puṃsāṃ % cihnaṃ janmāntareṣu ca // LiP_1,2.35 //
nānāvidhāni dānāni $ pretarājapuraṃ tathā &
kalpaṃ pañcākṣarasyātha % rudramāhātmyameva ca // LiP_1,2.36 //
vṛtrendrayormahāyuddhaṃ $ viśvarūpavimardanam &
śvetasya mṛtyoḥ saṃvādaḥ % śvetārthe kālanāśanam // LiP_1,2.37 //
devadāruvane śambhoḥ $ praveśaḥ śaṃkarasya tu &
sudarśanasya cākhyānaṃ % kramasaṃnyāsalakṣaṇam // LiP_1,2.38 //
śraddhāsādhyo 'tha rudrastu $ kathitaṃ brahmaṇā tadā &
madhunā kaiṭabhenaiva % purā hṛtagatervibhoḥ // LiP_1,2.39 //
brahmaṇaḥ paramaṃ jñānam $ ādātuṃ mīnatā hareḥ &
sarvāvasthāsu viṣṇoś ca % jananaṃ līlayaiva tu // LiP_1,2.40 //
rudraprasādādviṣṇoś ca $ jiṣṇoścaiva tu sambhavaḥ &
manthānadhāraṇārthāya % hareḥ kūrmatvamevaca // LiP_1,2.41 //
saṃkarṣaṇasya cotpattiḥ $ kauśikyāś ca punarbhavaḥ &
yadūnāṃ caiva sambhūtir % yādavatvaṃ hareḥ svayam // LiP_1,2.42 //
bhojarājasya daurātmyaṃ $ mātulasya harervibhoḥ &
bālabhāve hareḥ krīḍā % putrārthaṃ śaṃkarārcanam // LiP_1,2.43 //
nārasya ca tathotpattiḥ $ kapāle vaiṣṇavāddharāt &
bhūbhāranigrahārthe tu % rudrasyārādhanaṃ hareḥ // LiP_1,2.44 //
vainyena pṛthunā bhūmeḥ $ purā dohapravartanam &
devāsure purā labdho % bhṛguśāpaś ca viṣṇunā // LiP_1,2.45 //
kṛṣṇatve dvārakāyāṃ tu $ nilayo mādhavasya tu &
labdho hitāya śāpastu % durvāsasyānanāddhareḥ // LiP_1,2.46 //
vṛṣṇyandhakavināśāya $ śāpaḥ piṇḍāravāsinām &
erakasya tathotpattis % tomarasyodbhavas tathā // LiP_1,2.47 //
erakālābhato 'nyonyaṃ $ vivāde vṛṣṇivigrahaḥ &
līlayā caiva kṛṣṇena % svakulasya ca saṃhṛtiḥ // LiP_1,2.48 //
erakāstrabalenaiva $ gamanaṃ svecchayaiva tu &
brahmaṇaścaiva mokṣasya % vijñānaṃ tu suvistaram // LiP_1,2.49 //
purāndhakāgnidakṣāṇāṃ $ śakrebhamṛgarūpiṇām &
madanasyādidevasya % brahmaṇaś cāmarāriṇām // LiP_1,2.50 //
halāhalasya daityasya $ kṛtāvajñā pinākinā &
jālaṃdharavadhaścaiva % sudarśanasamudbhavaḥ // LiP_1,2.51 //
viṣṇorvarāyudhāvāptis $ tathā rudrasya ceṣṭitam &
tathānyāni ca rudrasya % caritāni sahasraśaḥ // LiP_1,2.52 //
hareḥ pitāmahasyātha $ śakrasya ca mahātmanaḥ &
prabhāvānubhavaścaiva % śivalokasya varṇanam // LiP_1,2.53 //
bhūmau rudrasya lokaṃ ca $ pātāle hāṭakeśvaram &
tapasāṃ lakṣaṇaṃ caiva % dvijānāṃ vaibhavaṃ tathā // LiP_1,2.54 //
ādhikyaṃ sarvamūrtīnāṃ $ liṅgamūrterviśeṣataḥ &
liṅge 'sminnānupūrvyeṇa % vistareṇānukīrtyate // LiP_1,2.55 //
etajjñātvā purāṇasya $ saṃkṣepaṃ kīrtayettu yaḥ &
sarvapāpavinirmukto % brahmalokaṃ sa gacchati // LiP_1,2.56 //


_______________________________________________________________


LiP, 1, 3

sūta uvāca
aliṅgo liṅgamūlaṃ tu $ avyaktaṃ liṅgamucyate &
aliṅgaḥ śiva ityukto % liṅgaṃ śaivamiti smṛtam // LiP_1,3.1 //
pradhānaṃ prakṛtiśceti $ yadāhurliṅgamuttamam &
gandhavarṇarasairhīnaṃ % śabdasparśādivarjitam // LiP_1,3.2 //
aguṇaṃ dhruvamakṣayyam $ aliṅgaṃ śivalakṣaṇam &
gandhavarṇarasairyuktaṃ % śabdasparśādilakṣaṇam // LiP_1,3.3 //
jagadyoniṃ mahābhūtaṃ $ sthūlaṃ sūkṣmaṃ dvijottamāḥ &
vigraho jagatāṃ liṅgam % aliṅgād abhavatsvayam // LiP_1,3.4 //
saptadhācāṣṭadhā caiva $ tathaikādaśadhā punaḥ &
liṅgānyaliṅgasya tathā % māyayā vitatāni tu // LiP_1,3.5 //
tebhyaḥ pradhānadevānāṃ $ trayamāsīcchivātmakam &
ekasmāttriṣvabhūdviśvam % ekena parirakṣitam // LiP_1,3.6 //
ekenaiva hṛtaṃ viśvaṃ $ vyāptaṃ tvevaṃ śivena tu &
aliṅgaṃ caiva liṅgaṃ ca % liṅgāliṅgāni mūrtayaḥ // LiP_1,3.7 //
yathāvatkathitāścaiva $ tasmādbrahma svayaṃ jagat &
aliṅgī bhagavān bījī % sa eva parameśvaraḥ // LiP_1,3.8 //
bījaṃ yoniś ca nirbījaṃ $ nirbījo bījamucyate &
bījayonipradhānānām % ātmākhyā vartate tviha // LiP_1,3.9 //
paramātmā munirbrahma $ nityabuddhasvabhāvataḥ &
viśuddho 'yaṃ tathā rudraḥ % purāṇe śiva ucyate // LiP_1,3.10 //
śivena dṛṣṭā prakṛtiḥ $ śaivī samabhavaddvijāḥ &
sargādau sā guṇairyuktā % purāvyaktā svabhāvataḥ // LiP_1,3.11 //
avyaktādiviśeṣāntaṃ $ viśvaṃ tasyāḥ samucchritam &
viśvadhātrī tvajākhyā ca % śaivī sā prakṛtiḥ smṛtā // LiP_1,3.12 //
tāmajāṃ lohitāṃ śuklāṃ $ kṛṣṇāmekāṃ bahuprajām &
janitrīmanuśete sma % juṣamāṇaḥ svarūpiṇīm // LiP_1,3.13 //
tāmevājāmajo 'nyastu $ bhuktabhogāṃ jahāti ca &
ajā janitrī jagatāṃ % sājena samadhiṣṭhitā // LiP_1,3.14 //
prādurbabhūva sa mahān $ puruṣādhiṣṭhitasya ca &
ajājñayā pradhānasya % sargakāle guṇais tribhiḥ // LiP_1,3.15 //
sisṛkṣayā codyamānaḥ $ praviśyāvyaktamavyayam &
vyaktasṛṣṭiṃ vikurute % cātmanādhiṣṭhito mahān // LiP_1,3.16 //
mahatastu tathā vṛttiḥ $ saṃkalpādhyavasāyikā &
mahatas triguṇas tasmād % ahaṃkāro rajo 'dhikaḥ // LiP_1,3.17 //
tenaiva cāvṛtaḥ samyag $ ahaṃkāras tamo 'dhikaḥ &
mahato bhūtatanmātraṃ % sargakṛdvai babhūva ca // LiP_1,3.18 //
ahaṃkārācchabdamātraṃ $ tasmādākāśamavyayam &
saśabdamāvṛṇotpaścād % ākāśaṃ śabdakāraṇam // LiP_1,3.19 //
tanmātrādbhūtasargaś ca $ dvijāstvevaṃ prakīrtitaḥ &
sparśamātraṃ tathākāśāt % tasmādvāyur mahānmune // LiP_1,3.20 //
tasmācca rūpamātraṃ tu $ tato 'gniśca rasastataḥ &
rasādāpaḥ śubhāstābhyo % gandhamātraṃ dharā tataḥ // LiP_1,3.21 //
āvṛṇoddhi tathākāśaṃ $ sparśamātraṃ dvijottamāḥ &
āvṛṇodrūpamātraṃ tu % vāyurvāti kriyātmakaḥ // LiP_1,3.22 //
āvṛṇodrasamātraṃ vai $ devaḥ sākṣādvibhāvasuḥ &
āvṛṇvānā gandhamātram % āpaḥ sarvarasātmikāḥ // LiP_1,3.23 //
kṣmā sā pañcaguṇā tasmād $ ekonā rasasambhavāḥ &
triguṇo bhagavānvahnir % dviguṇaḥ sparśasambhavaḥ // LiP_1,3.24 //
avakāśastato deva $ ekamātrastu niṣkalaḥ &
tanmātrādbhūtasargaś ca % vijñeyaś ca parasparam // LiP_1,3.25 //
vaikārikaḥ sāttviko vai $ yugapatsampravartate &
sargas tathāpyahaṃkārād % evamatra prakīrtitaḥ // LiP_1,3.26 //
pañca buddhīndriyāṇyasya $ pañca karmendriyāṇi tu &
śabdādīnāmavāptyarthaṃ % manaścaivobhayātmakam // LiP_1,3.27 //
mahadādiviśeṣāntā hy $ aṇḍamutpādayanti ca &
jalabudbudavattasmād % avatīrṇaḥ pitāmahaḥ // LiP_1,3.28 //
sa eva bhagavān rudro $ viṣṇurviśvagataḥ prabhuḥ &
tasminnaṇḍe tvime lokā % antarviśvamidaṃ jagat // LiP_1,3.29 //
aṇḍaṃ daśaguṇenaiva $ vāriṇā prāvṛtaṃ bahiḥ &
āpo daśaguṇenaiva % tadbāhyastejasā vṛtāḥ // LiP_1,3.30 //
tejo daśaguṇenaiva $ bāhyato vāyunā vṛtam &
vāyurdaśaguṇenaiva % bāhyato nabhasā vṛtaḥ // LiP_1,3.31 //
ākāśenāvṛto vāyur $ ahaṃkāreṇa śabdajaḥ &
mahatā śabdaheturvai % pradhānenāvṛtaḥ svayam // LiP_1,3.32 //
saptāṇḍāvaraṇānyāhus $ tasyātmā kamalāsanaḥ &
koṭikoṭiyutānyatra % cāṇḍāni kathitāni tu // LiP_1,3.33 //
tatratatra caturvaktrā $ brahmāṇo harayo bhavāḥ &
sṛṣṭāḥ pradhānena tadā % labdhvā śambhostu saṃnidhim // LiP_1,3.34 //
layaścaiva tathānyonyam $ āndyantam iti kīrtitam &
sargasya pratisargasya % sthiteḥ kartā maheśvaraḥ // LiP_1,3.35 //
sarge ca rajasā yuktaḥ $ sattvasthaḥ pratipālane &
pratisarge tamodriktaḥ % sa eva trividhaḥ kramāt // LiP_1,3.36 //
ādikartā ca bhūtānāṃ $ saṃhartā paripālakaḥ &
tasmānmaheśvaro devo % brahmaṇo 'dhipatiḥ śivaḥ // LiP_1,3.37 //
sadāśivo bhavo viṣṇur $ brahmā sarvātmako yataḥ &
ekadaṇḍe tathā lokā % ime kartā pitāmahaḥ // LiP_1,3.38 //
prākṛtaḥ kathitastveṣa $ puruṣādhiṣṭhito mayā &
sargaś cābuddhipūrvastu % dvijāḥ prāthamikaḥ śubhaḥ // LiP_1,3.39 //



_______________________________________________________________


LiP, 1, 4

sūta uvāca
atha prāthamikasyeha $ yaḥ kālastadahaḥ smṛtam &
sargasya tādṛśī rātriḥ % prākṛtasya samāsataḥ // LiP_1,4.1 //
divā sṛṣṭiṃ vikurute $ rajanyāṃ pralayaṃ vibhuḥ &
aupacārikamasyaitad % ahorātraṃ na vidyate // LiP_1,4.2 //
divā vikṛtayaḥ sarve $ vikārā viśvadevatāḥ &
prajānāṃ patayaḥ sarve % tiṣṭhantyanye maharṣayaḥ // LiP_1,4.3 //
rātrau sarve pralīyante $ niśānte sambhavanti ca &
ahastu tasya vaikalpo % rātristādṛgvidhā smṛtā // LiP_1,4.4 //
caturyugasahasrānte $ manavastu caturdaśa &
catvāri tu sahasrāṇi % vatsarāṇāṃ kṛtaṃ dvijāḥ // LiP_1,4.5 //
tāvacchatī ca vai saṃdhyā $ saṃdhyāṃśaś ca kṛtasya tu &
triśatī dviśatī saṃdhyā % tathā caikaśatī kramāt // LiP_1,4.6 //
aṃśakaḥ ṣaṭśataṃ tasmāt $ kṛtasaṃdhyāṃśakaṃ vinā &
tridvyekasāhasramito % vinā saṃdhyāṃśakena tu // LiP_1,4.7 //
tretādvāparatiṣyāṇāṃ $ kṛtasya kathayāmi vaḥ &
nimeṣapañcadaśakā % kāṣṭhā svasthasya suvratāḥ // LiP_1,4.8 //
martyasya cākṣṇostasyāś ca $ tatas triṃśatikā kalā &
kalātriṃśatiko viprā % muhūrta iti kalpitaḥ // LiP_1,4.9 //
muhūrtapañcadaśikā $ rajanī tādṛśaṃ tvahaḥ &
pitrye rātryahanī māsaḥ % pravibhāgastayoḥ punaḥ // LiP_1,4.10 //
kṛṣṇapakṣastvahasteṣāṃ $ śuklaḥ svapnāya śarvarī &
triṃśadye mānuṣā māsāḥ % pitryo māsastu sa smṛtaḥ // LiP_1,4.11 //
śatāni trīṇi māsānāṃ $ ṣaṣṭyā cāpyadhikāni vai &
pitryaḥ saṃvatsaro hyeṣa % mānuṣeṇa vibhāvyate // LiP_1,4.12 //
mānuṣeṇaiva mānena $ varṣāṇāṃ yacchataṃ bhavet &
pitṝṇāṃ trīṇi varṣāṇi % saṃkhyātānīha tāni vai // LiP_1,4.13 //
daśa vai dvyadhikā māsāḥ $ pitṛsaṃkhyeha saṃsmṛtā &
laukikenaiva mānena % abdo yo mānuṣaḥ smṛtaḥ // LiP_1,4.14 //
etaddivyamahorātram $ iti laiṅge 'tra paṭhyate &
divye rātryahanī varṣaṃ % pravibhāgastayoḥ punaḥ // LiP_1,4.15 //
ahastatrodagayanaṃ $ rātriḥ syāddakṣiṇāyanam &
ete rātryahanī divye % prasaṃkhyāte viśeṣataḥ // LiP_1,4.16 //
triṃśadyāni tu varṣāṇi $ divyo māsastu sa smṛtaḥ &
mānuṣaṃ tu śataṃ viprā % divyamāsāstrayastu te // LiP_1,4.17 //
daśa caiva tathāhāni $ divyo hyeṣa vidhiḥ smṛtaḥ &
trīṇi varṣaśatānyeva % ṣaṣṭivarṣāṇi yāni tu // LiP_1,4.18 //
divyaḥ saṃvatsaro hyeṣa $ mānuṣeṇa prakīrtitaḥ &
trīṇi varṣasahasrāṇi % mānuṣāṇi pramāṇataḥ // LiP_1,4.19 //
triṃśadanyāni varṣāṇi $ mataḥ saptarṣivatsaraḥ &
nava yāni sahasrāṇi % varṣāṇāṃ mānuṣāṇi tu // LiP_1,4.20 //
anyāni navatīścaiva $ dhrauvaḥ saṃvatsarastu saḥ &
ṣaṭtriṃśattu sahasrāṇi % varṣāṇāṃ mānuṣāṇi tu // LiP_1,4.21 //
varṣāṇāṃ tacchataṃ jñeyaṃ $ divyo hyeṣa vidhiḥ smṛtaḥ &
trīṇyeva niyutānyāhur % varṣāṇāṃ mānuṣāṇi tu // LiP_1,4.22 //
ṣaṣṭiścaiva sahasrāṇi $ saṃkhyātāni tu saṃkhyayā &
divyaṃ varṣasahasraṃ tu % prāhuḥ saṃkhyāvido janāḥ // LiP_1,4.23 //
divyenaiva pramāṇena $ yugasaṃkhyāprakalpanam &
pūrvaṃ kṛtayugaṃ nāma % tatastretā vidhīyate // LiP_1,4.24 //
dvāparaśca kaliścaiva $ yugānyetāni suvratāḥ &
atha saṃvatsarā dṛṣṭā % mānuṣeṇa pramāṇataḥ // LiP_1,4.25 //
kṛtasyādyasya viprendrā $ divyamānena kīrtitam &
sahasrāṇāṃ śatānyāsaṃś % caturdaśa ca saṃkhyayā // LiP_1,4.26 //
catvāriṃśatsahasrāṇi $ tathānyāni kṛtaṃ yugam &
tathā daśasahasrāṇāṃ % varṣāṇāṃ śatasaṃkhyayā // LiP_1,4.27 //
aśītiś ca sahasrāṇi $ kālastretāyugasya ca &
saptaiva niyutānyāhur % varṣāṇāṃ mānuṣāṇi tu // LiP_1,4.28 //
viṃśatiś ca sahasrāṇi $ kālastu dvāparasya ca &
tathā śatasahasrāṇi % varṣāṇāṃ trīṇi saṃkhyayā // LiP_1,4.29 //
ṣaṣṭiścaiva sahasrāṇi $ kālaḥ kaliyugasya tu &
evaṃ caturyugaḥ kāla % ṛte saṃdhyāṃśakātsmṛtaḥ // LiP_1,4.30 //
niyutānyeva ṣaṭtriṃśan $ niraṃśāni tu tāni vai &
catvāriṃśattathā trīṇi % niyutānīha saṃkhyayā // LiP_1,4.31 //
viṃśatiś ca sahasrāṇi $ saṃdhyāṃśaś ca caturyugaḥ &
evaṃ caturyugākhyānāṃ % sādhikā hyekasaptatiḥ // LiP_1,4.32 //
kṛtatretādiyuktānāṃ $ manorantaramucyate &
manvantarasya saṃkhyā ca % varṣāgreṇa prakīrtitā // LiP_1,4.33 //
triṃśatkoṭyastu varṣāṇāṃ $ mānuṣeṇa dvijottamāḥ &
saptaṣaṣṭistathānyāni % niyutānyadhikāni tu // LiP_1,4.34 //
viṃśatiś ca sahasrāṇi $ kālo 'yam adhikaṃ vinā &
manvantarasya saṃkhyaiṣā % laiṅge 'sminkīrtitā dvijāḥ // LiP_1,4.35 //
caturyugasya ca tathā $ varṣasaṃkhyā prakīrtitā &
caturyugasahasraṃ vai % kalpaścaiko dvijottamāḥ // LiP_1,4.36 //
niśānte sṛjate lokān $ naśyante niśi jantavaḥ &
tatra vaimānikānāṃ tu % aṣṭāviṃśatikoṭayaḥ // LiP_1,4.37 //
manvantareṣu vai saṃkhyā $ sāntareṣu yathātathā &
trīṇi koṭiśatānyāsan % koṭyo dvinavatis tathā // LiP_1,4.38 //
kalpe 'tīte tu vai viprāḥ $ sahasrāṇāṃ tu saptatiḥ &
punastathāṣṭasāhasraṃ % sarvatraiva samāsataḥ // LiP_1,4.39 //
kalpāvasānikāṃstyaktvā $ pralaye samupasthite &
maharlokāt prayāntyete % janalokaṃ janāstataḥ // LiP_1,4.40 //
koṭīnāṃ dve sahasre tu $ aṣṭau koṭiśatāni tu &
dviṣaṣṭiś ca tathā koṭyo % niyutāni ca saptatiḥ // LiP_1,4.41 //
kalpārdhasaṃkhyā divyā vai $ kalpamevaṃ tu kalpayet &
kalpānāṃ vai sahasraṃ tu % varṣamekamajasya tu // LiP_1,4.42 //
varṣāṇāmaṣṭasāhasraṃ $ brāhmaṃ vai brahmaṇo yugam &
savanaṃ yugasāhasraṃ % sarvadevodbhavasya tu // LiP_1,4.43 //
savanānāṃ sahasraṃ tu $ trividhaṃ triguṇaṃ tathā &
brahmaṇastu tathā proktaḥ % kālaḥ kālātmanaḥ prabho // LiP_1,4.44 //
bhavodbhavastapaścaiva $ bhavyo rambhaḥ kratuḥ punaḥ &
ṛturvahnirhavyavāhaḥ % sāvitraḥ śuddha eva ca // LiP_1,4.45 //
uśikaḥ kuśikaścaiva $ gāndhāro munisattamāḥ &
ṛṣabhaś ca tathā ṣaḍjo % majjālīyaś ca madhyamaḥ // LiP_1,4.46 //
vairājo vai niṣādaś ca $ mukhyo vai meghavāhanaḥ &
pañcamaścitrakaścaiva % ākūtir jñāna eva ca // LiP_1,4.47 //
manaḥ sudarśo bṛṃhaś ca $ tathā vai śvetalohitaḥ &
raktaś ca pītavāsāś ca % asitaḥ sarvarūpakaḥ // LiP_1,4.48 //
evaṃ kalpāstu saṃkhyātā $ brahmaṇo 'vyaktajanmanaḥ &
koṭikoṭisahasrāṇi % kalpānāṃ munisattamāḥ // LiP_1,4.49 //
gatāni tāvaccheṣāṇi $ aharniśyāni vai punaḥ &
parānte vai vikārāṇi % vikāraṃ yānti viśvataḥ // LiP_1,4.50 //
vikārasya śivasyājñā- $ vaśenaiva tu saṃhṛtiḥ &
saṃhṛte tu vikāre ca % pradhāne cātmani sthite // LiP_1,4.51 //
sādharmyeṇāvatiṣṭhete $ pradhānapuruṣāvubhau &
guṇānāṃ caiva vaiṣamye % viprāḥ sṛṣṭiriti smṛtā // LiP_1,4.52 //
sāmye layo guṇānāṃ tu $ tayorheturmaheśvaraḥ &
līlayā devadevena % sargāstvīdṛgvidhāḥ kṛtāḥ // LiP_1,4.53 //
asaṃkhyātāś ca saṃkṣepāt $ pradhānād anvadhiṣṭhitāt &
asaṃkhyātāś ca kalpākhyā hy % asaṃkhyātāḥ pitāmahāḥ // LiP_1,4.54 //
harayaścāpyasaṃkhyātās tv $ eka eva maheśvaraḥ &
pradhānādipravṛttāni % līlayā prākṛtāni tu // LiP_1,4.55 //
guṇātmikā ca tadvṛttis $ tasya devasya vai tridhā &
aprākṛtasya tasyādir % madhyāntaṃ nāsti cātmanaḥ // LiP_1,4.56 //
pitāmahasyātha paraḥ $ parārdhadvayasaṃmitaḥ &
divā sṛṣṭaṃ tu yatsarvaṃ % niśi naśyati cāsya tat // LiP_1,4.57 //
bhūrbhuvaḥsvarmahastatra $ naśyate cordhvato na ca &
rātrau caikārṇave brahmā % naṣṭe sthāvarajaṅgame // LiP_1,4.58 //
suṣvāpāmbhasi yastasmān $ nārāyaṇa iti smṛtaḥ &
śarvaryante prabuddho vai % dṛṣṭvā śūnyaṃ carācaram // LiP_1,4.59 //
sraṣṭuṃ tadā matiṃ cakre $ brahmā brahmavidāṃ varaḥ &
udakairāplutāṃ kṣmāṃ tāṃ % samādāya sanātanaḥ // LiP_1,4.60 //
pūrvavatsthāpayāmāsa $ vārāhaṃ rūpamāsthitaḥ &
nadīnadasamudrāṃś ca % pūrvavaccākarotprabhuḥ // LiP_1,4.61 //
kṛtvā dharāṃ prayatnena $ nimnonnativivarjitām &
dharāyāṃ so 'cinotsarvān % girīn dagdhān purāgninā // LiP_1,4.62 //
bhūrādyāṃś caturo lokān $ kalpayāmāsa pūrvavat &
sraṣṭuṃ ca bhagavāṃścakre % tadā sraṣṭā punarmatim // LiP_1,4.63 //



_______________________________________________________________


LiP, 1, 5

sūta uvāca
yadā sraṣṭuṃ matiṃ cakre $ mohaścāsīnmahātmanaḥ &
dvijāś ca buddhipūrvaṃ tu % brahmaṇo 'vyaktajanmanaḥ // LiP_1,5.1 //
tamo moho mahāmohas $ tāmisraścāndhasaṃjñitaḥ &
avidyā pañcadhā hyeṣā % prādurbhūtā svayambhuvaḥ // LiP_1,5.2 //
avidyayā munergrastaḥ $ sargo mukhya iti smṛtaḥ &
asādhaka iti smṛtvā % sargo mukhyaḥ prajāpatiḥ // LiP_1,5.3 //
abhyamanyata so 'nyaṃ vai $ nagā mukhyodbhavāḥ smṛtāḥ &
tridhā kaṇṭho munestasya % dhyāyato vai hyavartata // LiP_1,5.4 //
prathamaṃ tasya vai jajñe $ tiryaksroto mahātmanaḥ &
ūrdhvasrotaḥ parastasya % sāttvikaḥ sa iti smṛtaḥ // LiP_1,5.5 //
arvāksroto 'nugrahaś ca $ tathā bhūtādikaḥ punaḥ &
brahmaṇo mahatastvādyo % dvitīyo bhautikas tathā // LiP_1,5.6 //
sargastṛtīyaścaindriyas $ turīyo mukhya ucyate &
tiryagyonyaḥ pañcamastu % ṣaṣṭho daivika ucyate // LiP_1,5.7 //
saptamo mānuṣo viprā $ aṣṭamo 'nugrahaḥ smṛtaḥ &
navamaścaiva kaumāraḥ % prākṛtā vaikṛtāstvime // LiP_1,5.8 //
purastādasṛjaddevaḥ $ sanandaṃ sanakaṃ tathā &
sanātanaṃ muniśreṣṭhā % naiṣkarmyeṇa gatāḥ param // LiP_1,5.9 //
marīcibhṛgvaṅgirasaḥ $ pulastyaṃ pulahaṃ kratum &
dakṣamatriṃ vasiṣṭhaṃ ca % so 'sṛjadyogavidyayā // LiP_1,5.10 //
navaite brahmaṇaḥ putrā $ brahmajñā brāhmaṇottamāḥ &
brahmavādina evaite % brahmaṇaḥ sadṛśāḥ smṛtāḥ // LiP_1,5.11 //
saṃkalpaścaiva dharmaś ca hy $ adharmo dharmasaṃnidhiḥ &
dvādaśaiva prajāstvetā % brahmaṇo 'vyaktajanmanaḥ // LiP_1,5.12 //
ṛbhuṃ sanatkumāraṃ ca $ sasarjādau sanātanaḥ &
tāvūrdhvaretasau divyau % cāgrajau brahmavādinau // LiP_1,5.13 //
kumārau brahmaṇas tulyau $ sarvajñau sarvabhāvinau &
vakṣye bhāryākulaṃ teṣāṃ % munīnāmagrajanmanām // LiP_1,5.14 //
samāsato muniśreṣṭhāḥ $ prajāsambhūtimeva ca &
śatarūpāṃ tu vai rājñīṃ % virājamasṛjatprabhuḥ // LiP_1,5.15 //
svāyambhuvāttu vai rājñī $ śatarūpā tvayonijā &
lebhe putradvayaṃ puṇyā % tathā kanyādvayaṃ ca sā // LiP_1,5.16 //
uttānapādo hyavaro $ dhīmāñjyeṣṭhaḥ priyavrataḥ &
jyeṣṭhā variṣṭhā tvākūtiḥ % prasūtiścānujā smṛtā // LiP_1,5.17 //
upayeme tadākūtiṃ $ rucirnāma prajāpatiḥ &
prasūtiṃ bhagavāndakṣo % lokadhātrīṃ ca yoginīm // LiP_1,5.18 //
dakṣiṇāsahitaṃ yajñam $ ākūtiḥ suṣuve tathā &
dakṣiṇā janayāmāsa % divyā dvādaśa putrikāḥ // LiP_1,5.19 //
prasūtiḥ suṣuve dakṣāc $ caturviṃśatikanyakāḥ &
śraddhāṃ lakṣmīṃ dhṛtiṃ puṣṭiṃ % tuṣṭiṃ medhāṃ kriyāṃ tathā // LiP_1,5.20 //
buddhiṃ lajjāṃ vapuḥśāntiṃ $ siddhiṃ kīrtiṃ mahātapāḥ &
khyātiṃ śāntiṃ ca sambhūtiṃ % smṛtiṃ prītiṃ kṣamāṃ tathā // LiP_1,5.21 //
saṃnatiṃ cānasūyāṃ ca $ ūrjāṃ svāhāṃ surāraṇim &
svadhāṃ caiva mahābhāgāṃ % pradadau ca yathākramam // LiP_1,5.22 //
śraddhādyāścaiva kīrtyantās $ trayodaśa sudārikāḥ &
dharmaṃ prajāpatiṃ jagmuḥ % patiṃ paramadurlabhāḥ // LiP_1,5.23 //
upayeme bhṛgurdhīmān $ khyātiṃ tāṃ bhārgavāraṇim &
sambhūtiṃ ca marīcistu % smṛtiṃ caivāṅgirā muniḥ // LiP_1,5.24 //
prītiṃ pulastyaḥ puṇyātmā $ kṣamāṃ tāṃ pulaho muniḥ &
kratuś ca saṃnatiṃ dhīmān % atristāṃ cānasūyakām // LiP_1,5.25 //
ūrjāṃ vasiṣṭho bhagavān $ variṣṭho vārijekṣaṇām &
vibhāvasus tathā svāhāṃ % svadhāṃ vai pitaras tathā // LiP_1,5.26 //
putrīkṛtā satī yā sā $ mānasī śivasambhavā &
dakṣeṇa jagatāṃ dhātrī % rudramevāsthitā patim // LiP_1,5.27 //
ardhanārīśvaraṃ dṛṣṭvā $ sargādau kanakāṇḍajaḥ &
vibhajasveti cāhādau % yadā jātā tadābhavat // LiP_1,5.28 //
tasyāścaivāṃśajāḥ sarvāḥ $ striyastribhuvane tathā &
ekādaśāvidhā rudrās % tasya cāṃśodbhavās tathā // LiP_1,5.29 //
strīliṅgamakhilaṃ sā vai $ puṃliṅgaṃ nīlalohitaḥ &
taṃ dṛṣṭvā bhagavān brahmā % dakṣamālokya suvratām // LiP_1,5.30 //
bhajasva dhātrīṃ jagatāṃ $ mamāpi ca tavāpi ca &
punnāmno narakāttrāti % iti putrītvihoktitaḥ // LiP_1,5.31 //
praśastā tava kānteyaṃ $ syāt putrī viśvamātṛkā &
tasmāt putrī satī nāmnā % tavaiṣā ca bhaviṣyati // LiP_1,5.32 //
evamuktastadā dakṣo $ niyogādbrahmaṇo muniḥ &
labdhvā putrīṃ dadau sākṣāt % satīṃ rudrāya sādaram // LiP_1,5.33 //
dharmasya patnyaḥ śraddhādyāḥ $ kīrtitā vai trayodaśa &
tāsu dharmaprajāṃ vakṣye % yathākramamanuttamam // LiP_1,5.34 //
kāmo darpo 'tha niyamaḥ $ saṃtoṣo lobha eva ca &
śrutastu daṇḍaḥ samayo % bodhaścaiva mahādyutiḥ // LiP_1,5.35 //
apramādaś ca vinayo $ vyavasāyo dvijottamāḥ &
kṣemaṃ sukhaṃ yaśaścaiva % dharmaputrāś ca tāsu vai // LiP_1,5.36 //
dharmasya vai kriyāyāṃ tu $ daṇḍaḥ samaya eva ca &
apramādas tathā bodho % buddherdharmasya tau sutau // LiP_1,5.37 //
tasmātpañcadaśaivaite $ tāsu dharmātmajāstviha &
bhṛgupatnī ca suṣuve % khyātirviṣṇoḥ priyāṃ śriyam // LiP_1,5.38 //
dhātāraṃ ca vidhātāraṃ $ merorjāmātarau sutau &
prabhūtirnāma yā patnī % marīceḥ suṣuve sutau // LiP_1,5.39 //
pūrṇamāsaṃ tu mārīcaṃ $ tataḥ kanyācatuṣṭayam &
tuṣṭirjyeṣṭhā ca vai dṛṣṭiḥ % kṛṣiścāpacitis tathā // LiP_1,5.40 //
kṣamā ca suṣuve putrān $ putrīṃ ca pulahācchubhām &
kardamaṃ ca varīyāṃsaṃ % sahiṣṇuṃ munisattamāḥ // LiP_1,5.41 //
tathā kanakapītāṃ sa $ pīvarīṃ pṛthivīsamām &
prītyāṃ pulastyaś ca tathā % janayāmāsa vai sutān // LiP_1,5.42 //
dattorṇaṃ vedabāhuṃ ca $ putrīṃ cānyāṃ dṛṣadvatīm &
putrāṇāṃ ṣaṣṭisāhasraṃ % saṃnatiḥ suṣuve śubhā // LiP_1,5.43 //
kratostu bhāryā sarve te $ vālakhilyā iti śrutāḥ &
sinīvālīṃ kuhūṃ caiva % rākāṃ cānumatiṃ tathā // LiP_1,5.44 //
smṛtiś ca suṣuve patnī $ muneścāṅgirasas tathā &
labdhānubhāvamagniṃ ca % kīrtimantaṃ ca suvratā // LiP_1,5.45 //
atrerbhāryānasūyā vai $ suṣuve ṣaṭprajāstu yāḥ &
tāsvekā kanyakā nāmnā % śrutiḥ sā sūnupañcakam // LiP_1,5.46 //
satyanetro munirbhavyo $ mūrtirāpaḥ śanaiścaraḥ &
somaś ca vai śrutiḥ ṣaṣṭhī % pañcātreyāstu sūnavaḥ // LiP_1,5.47 //
ūrjā vasiṣṭhādvai lebhe $ sutāṃś ca sutavatsalā &
jyāyasī puṇḍarīkākṣān % vāsiṣṭhān varalocanā // LiP_1,5.48 //
rajaḥ suhotro bāhuś ca $ savanaścānaghas tathā &
sutapāḥ śukra ityete % munervai sapta sūnavaḥ // LiP_1,5.49 //
yaścābhimānī bhagavān bhavātmā $ paitāmaho vahnirasuḥ prajānām &
svāhā ca tasmātsuṣuve sutānāṃ % trayaṃ trayāṇāṃ jagatāṃ hitāya // LiP_1,5.50 //


_______________________________________________________________


LiP, 1, 6

sūta uvāca
pavamānaḥ pāvakaś ca $ śuciragniś ca te smṛtāḥ &
nirmathyaḥ pavamānastu % vaidyutaḥ pāvakaḥ smṛtaḥ // LiP_1,6.1 //
śuciḥ saurastu vijñeyaḥ $ svāhāputrāstrayastu te &
putraiḥ pautraistvihaiteṣāṃ % saṃkhyā saṃkṣepataḥ smṛtā // LiP_1,6.2 //
visṛjya saptakaṃ cādau $ catvāriṃśannavaiva ca &
ityete vahnayaḥ proktāḥ % praṇīyante 'dhvareṣu ca // LiP_1,6.3 //
sarve tapasvinastvete $ sarve vratabhṛtaḥ smṛtāḥ &
prajānāṃ patayaḥ sarve % sarve rudrātmakāḥ smṛtāḥ // LiP_1,6.4 //
ayajvānaś ca yajvānaḥ $ pitaraḥ prītimānasāḥ &
agniṣvāttāś ca yajvānaḥ % śeṣā barhiṣadaḥ smṛtāḥ // LiP_1,6.5 //
menāṃ tu mānasīṃ teṣāṃ $ janayāmāsa vai svadhā &
agniṣvāttātmajā menā % mānasī lokaviśrutā // LiP_1,6.6 //
asūta menā mainākaṃ $ krauñcaṃ tasyānujāmumām &
gaṅgāṃ haimavatīṃ jajñe % bhavāṅgāśleṣapāvanīm // LiP_1,6.7 //
dharaṇīṃ janayāmāsa $ mānasīṃ yajñayājinīm &
svadhā sā merurājasya % patnī padmasamānanā // LiP_1,6.8 //
pitaro 'mṛtapāḥ proktās $ teṣāṃ caiveha vistaraḥ &
ṛṣīṇāṃ ca kulaṃ sarvaṃ % śṛṇudhvaṃ tatsuvistaram // LiP_1,6.9 //
vadāmi pṛthagadhyāya- $ saṃsthitaṃ vastadūrdhvataḥ &
dākṣāyaṇī satī yātā % pārśvaṃ rudrasya pārvatī // LiP_1,6.10 //
paścāddakṣaṃ vinindyaiṣā $ patiṃ lebhe bhavaṃ tathā &
tāṃ dhyātvā vyasṛjadrudrān % anekānnīlalohitaḥ // LiP_1,6.11 //
ātmanastu samānsarvān $ sarvalokanamaskṛtān &
yācito muniśārdūlā % brahmaṇā prahasan kṣaṇāt // LiP_1,6.12 //
taistu saṃchāditaṃ sarvaṃ $ caturdaśavidhaṃ jagat &
tāndṛṣṭvā vividhān rudrān % nirmalānnīlalohitān // LiP_1,6.13 //
jarāmaraṇanirmuktān $ prāha rudrānpitāmahaḥ &
namo 'stu vo mahādevās % trinetrā nīlalohitāḥ // LiP_1,6.14 //
sarvajñāḥ sarvagā dīrghā $ hrasvā vāmanakāḥ śubhāḥ &
hiraṇyakeśā dṛṣṭighnā % nityā buddhāś ca nirmalāḥ // LiP_1,6.15 //
nirdvaṃdvā vītarāgāś ca $ viśvātmāno bhavātmajāḥ &
evaṃ stutvā tadā rudrān % rudraṃ cāha bhavaṃ śivam \
pradakṣiṇīkṛtya tadā # bhagavānkanakāṇḍajaḥ // LiP_1,6.16 //
namo 'stu te mahādeva $ prajā nārhasi śaṃkara &
mṛtyuhīnā vibho sraṣṭuṃ % mṛtyuyuktāḥ sṛja prabho // LiP_1,6.17 //
tatastamāha bhagavān $ na hi me tādṛśī sthitiḥ &
sa tvaṃ sṛja yathākāmaṃ % mṛtyuyuktāḥ prajāḥ prabho // LiP_1,6.18 //
labdhvā sasarja sakalaṃ $ śaṃkarāccaturānanaḥ &
jarāmaraṇasaṃyuktaṃ % jagadetaccarācaram // LiP_1,6.19 //
śaṃkaro 'pi tadā rudrair $ nivṛttātmā hyadhiṣṭhitaḥ &
sthāṇutvaṃ tasya vai viprāḥ % śaṃkarasya mahātmanaḥ // LiP_1,6.20 //
niṣkalasyātmanaḥ śambhoḥ $ svecchādhṛtaśarīriṇaḥ &
śaṃ rudraḥ sarvabhūtānāṃ % karoti ghṛṇayā yataḥ // LiP_1,6.21 //
śaṃkaraścāprayatnena $ tadātmā yogavidyayā &
vairāgyasthaṃ viraktasya % vimuktiryacchamucyate // LiP_1,6.22 //
aṇostu viṣayatyāgaḥ $ saṃsārabhayataḥ kramāt &
vairāgyājjāyate puṃso % virāgo darśanāntare // LiP_1,6.23 //
vimukhyo viguṇatyāgo $ vijñānasyāvicārataḥ &
tasya cāsya ca saṃdhānaṃ % prasādātparameṣṭhinaḥ // LiP_1,6.24 //
dharmo jñānaṃ ca vairāgyam $ aiśvaryaṃ śaṃkarādiha &
sa eva śaṃkaraḥ sākṣāt % pinākī nīlalohitaḥ // LiP_1,6.25 //
ye śaṃkarāśritāḥ sarve $ mucyante te na saṃśayaḥ &
na gacchantyeva narakaṃ % pāpiṣṭhā api dāruṇam // LiP_1,6.26 //
āśritāḥ śaṃkaraṃ tasmāt $ prāpnuvanti ca śāśvatam &

ṛṣaya ūcuḥ
māyāntāścaiva ghorādyā hy % aṣṭaviṃśatireva ca // LiP_1,6.27 //
koṭayo narakāṇāṃ tu $ pacyante tāsu pāpinaḥ &
anāśritāḥ śivaṃ rudraṃ % śaṃkaraṃ nīlalohitam // LiP_1,6.28 //
āśrayaṃ sarvabhūtānām $ avyayaṃ jagatāṃ patim &
puruṣaṃ paramātmānaṃ % puruhūtaṃ puruṣṭutam // LiP_1,6.29 //
tamasā kālarudrākhyaṃ $ rajasā kanakāṇḍajam &
sattvena sarvagaṃ viṣṇuṃ % nirguṇatve maheśvaram // LiP_1,6.30 //
kena gacchanti narakaṃ $ narāḥ kena mahāmate &
karmaṇākarmaṇā vāpi % śrotuṃ kautūhalaṃ hi naḥ // LiP_1,6.31 //


_______________________________________________________________


LiP, 1, 7

sūta uvāca
rahasyaṃ vaḥ pravakṣyāmi $ bhavasyāmitatejasaḥ &
prabhāvaṃ śaṃkarasyādyaṃ % saṃkṣepātsarvadarśinaḥ // LiP_1,7.1 //
yoginaḥ sarvatattvajñāḥ $ paraṃ vairāgyamāsthitāḥ // LiP_1,7.2 //
prāṇāyāmādibhiścāṣṭa- $ sādhanaiḥ sahacāriṇaḥ // LiP_1,7.3 //
karuṇādiguṇopetāḥ $ kṛtvāpi vividhāni te &
karmāṇi narakaṃ svargaṃ % gacchantyeva svakarmaṇā // LiP_1,7.4 //
prasādājjāyate jñānaṃ $ jñānādyogaḥ pravartate &
yogena jāyate muktiḥ % prasādādakhilaṃ tataḥ // LiP_1,7.5 //

ṛṣaya ūcuḥ
prasādād yadi vijñānaṃ $ svarūpaṃ vaktumarhasi &
divyaṃ māheśvaraṃ caiva % yogaṃ yogavidāṃ vara // LiP_1,7.6 //
kathaṃ karoti bhagavān $ cintayā rahitaḥ śivaḥ &
prasādaṃ yogamārgeṇa % kasminkāle nṛṇāṃ vibhuḥ // LiP_1,7.7 //
romaharṣaṇa uvāca
devānāṃ ca ṛṣīṇāṃ ca $ pitṝṇāṃ saṃnidhau purā &
śailādinā tu kathitaṃ % śṛṇvantu brahmasūnave // LiP_1,7.8 //
vyāsāvatārāṇi tathā $ dvāparānte ca suvratāḥ &
yogācāryāvatārāṇi % tathā tiṣye tu śūlinaḥ // LiP_1,7.9 //
tatratatra vibhoḥ śiṣyāś $ catvāraḥ śamabhājanāḥ &
praśiṣyā bahavasteṣāṃ % prasīdatyevamīśvaraḥ // LiP_1,7.10 //
evaṃ kramāgataṃ jñānaṃ $ mukhādeva nṛṇāṃ vibhoḥ &
vaiśyāntaṃ brāhmaṇādyaṃ hi % ghṛṇayā cānurūpataḥ // LiP_1,7.11 //

ṛṣaya ūcuḥ
dvāpare dvāpare vyāsāḥ $ ke vai kutrāntareṣu vai &
kalpeṣu kasminkalpe no % vaktumarhasi cātra tān // LiP_1,7.12 //

sūta uvāca
śṛṇvantu kalpe vārāhe $ dvijā vaivasvatāntare &
vyāsāṃś ca sāmprataṃ rudrāṃs % tathā sarvāntareṣu vai // LiP_1,7.13 //
vedānāṃ ca purāṇānāṃ $ tathā jñānapradarśakān &
yathākramaṃ pravakṣyāmi % sarvāvarteṣu sāmpratam // LiP_1,7.14 //
kratuḥ satyo bhārgavaś ca $ aṅgirāḥ savitā dvijāḥ &
mṛtyuḥ śatakraturdhīmān % vasiṣṭho munipuṃgavaḥ // LiP_1,7.15 //
sārasvatastridhāmā ca $ trivṛto munipuṃgavaḥ &
śatatejāḥ svayaṃdharmo % nārāyaṇa iti śrutaḥ // LiP_1,7.16 //
tarakṣuścāruṇirdhīmāṃs $ tathā devaḥ kṛtaṃjayaḥ &
ṛtaṃjayo bharadvājo % gautamaḥ kavisattamaḥ // LiP_1,7.17 //
vācaśravā muniḥ sākṣāt $ tathā śuṣmāyaṇiḥ śuciḥ &
tṛṇabindur munī rūkṣaḥ % śaktiḥ śākteya uttaraḥ // LiP_1,7.18 //
jātūkarṇyo hariḥ sākṣāt $ kṛṣṇadvaipāyano muniḥ &
vyāsāstvete ca śṛṇvantu % kalau yogeśvarān kramāt // LiP_1,7.19 //
asaṃkhyātā hi kalpeṣu $ vibhoḥ sarvāntareṣu ca &
kalau rudrāvatārāṇāṃ % vyāsānāṃ kila gauravāt // LiP_1,7.20 //
vaivasvatāntare kalpe $ vārāhe ye ca tān punaḥ &
avatārān pravakṣyāmi % tathā sarvāntareṣu vai // LiP_1,7.21 //
ṛṣaya ūcuḥ
manvantarāṇi vārāhe $ vaktumarhasi sāmpratam &
tathaiva cordhvakalpeṣu % siddhānvaivasvatāntare // LiP_1,7.22 //

romaharṣaṇa uvāca
manuḥ svāyambhuvastvādyas $ tataḥ svārociṣo dvijāḥ &
uttamastāmasaścaiva % raivatāścākṣuṣas tathā // LiP_1,7.23 //
vaivasvataś ca sāvarṇir $ dharmaḥ sāvarṇikaḥ punaḥ &
piśaṅgaścāpiśaṅgābhaḥ % śabalo varṇakas tathā // LiP_1,7.24 //
aukārāntā akārādyā $ manavaḥ parikīrtitāḥ &
śvetaḥ pāṇḍus tathā raktas % tāmraḥ pītaśca kāpilaḥ // LiP_1,7.25 //
kṛṣṇaḥ śyāmas tathā dhūmraḥ $ sudhūmraś ca dvijottamāḥ &
apiśaṅgaḥ piśaṅgaś ca % trivarṇaḥ śabalas tathā // LiP_1,7.26 //
kālaṃdhurastu kathitā $ varṇato manavaḥ śubhāḥ &
nāmato varṇataścaiva % varṇataḥ punareva ca // LiP_1,7.27 //
svarātmānaḥ samākhyātāś $ cāntareśāḥ samāsataḥ &
vaivasvata ṛkārastu % manuḥ kṛṣṇaḥ sureśvaraḥ // LiP_1,7.28 //
saptamastasya vakṣyāmi $ yugāvarteṣu yoginaḥ &
samatīteṣu kalpeṣu % tathā cānāgateṣu vai // LiP_1,7.29 //
vārāhaḥ sāmprataṃ jñeyaḥ $ saptamāntarataḥ kramāt &
yogāvatārāṃś ca vibhoḥ % śiṣyāṇāṃ saṃtatis tathā // LiP_1,7.30 //
samprekṣya sarvakāleṣu $ tathāvarteṣu yoginām &
ādye śvetaḥ kalau rudraḥ % sutāro madanas tathā // LiP_1,7.31 //
suhotraḥ kaṅkaṇaścaiva $ lokākṣir munisattamāḥ &
jaigīṣavyo mahātejā % bhagavān dadhivāhanaḥ // LiP_1,7.32 //
ṛṣabhaś ca munirdhīmān $ ugraścātriḥ subālakaḥ &
gautamaścātha bhagavān % sarvadevanamaskṛtaḥ // LiP_1,7.33 //
vedaśīrṣaś ca gokarṇo $ guhāvāsī śikhaṇḍabhṛt &
jaṭāmālyaṭṭahāsaś ca % dāruko lāṅgalī tathā // LiP_1,7.34 //
mahākāyamuniḥ śūlī $ daṇḍī muṇḍīśvaraḥ svayam &
sahiṣṇuḥ somaśarmā ca % nakulīśo jagadguruḥ // LiP_1,7.35 //
vaivasvate 'ntare samyak $ proktā hi paramātmanaḥ &
yogācāryāvatārā ye % sarvāvarteṣu suvratāḥ // LiP_1,7.36 //
vyāsāścaivaṃ muniśreṣṭhā $ dvāpare dvāpare tvime &
yogeśvarāṇāṃ catvāraḥ % śiṣyāḥ pratyekamavyayāḥ // LiP_1,7.37 //
śvetaḥ śvetaśikhaṇḍī ca $ śvetāśvaḥ śvetalohitaḥ &
dundubhiḥ śatarūpaś ca % ṛcīkaḥ ketumāṃs tathā // LiP_1,7.38 //
viśokaśca vikeśaś ca $ vipāśaḥ pāpanāśanaḥ &
sumukho durmukhaścaiva % durdamo duratikramaḥ // LiP_1,7.39 //
sanakaś ca sanandaś ca $ prabhuryaś ca sanātanaḥ &
ṛbhuḥ sanatkumāraś ca % sudhāmā virajās tathā // LiP_1,7.40 //
śaṅkhapād vairajaścaiva $ meghaḥ sārasvatas tathā &
suvāhano muniśreṣṭho % meghavāho mahādyutiḥ // LiP_1,7.41 //
kapilaścāsuriścaiva $ tathā pañcaśikho muniḥ &
vālkalaś ca mahāyogī % dharmātmāno mahaujasaḥ // LiP_1,7.42 //
parāśaraś ca gargaś ca $ bhārgavaścāṅgirās tathā &
balabandhur nirāmitraḥ % ketuśṛṅgastapodhanaḥ // LiP_1,7.43 //
lambodaraś ca lambaśca $ lambākṣo lambakeśakaḥ &
sarvajñaḥ samabuddhiś ca % sādhyaḥ sarvastathaiva ca // LiP_1,7.44 //
sudhāmā kāśyapaścaiva $ vāsiṣṭho virajās tathā &
atrir devasadaścaiva % śravaṇo 'tha śraviṣṭhakaḥ \
kuṇiś ca kuṇibāhuś ca # kuśarīraḥ kunetrakaḥ // LiP_1,7.45 //
kaśyapo 'pyuśanāścaiva $ cyavano 'tha bṛhaspatiḥ &
utathyo vāmadevaś ca % mahāyogo mahābalaḥ // LiP_1,7.46 //
vācaśravāḥ sudhīkaśca $ śyāvāśvaś ca yatīśvaraḥ &
hiraṇyanābhaḥ kauśalyo % logākṣiḥ kuthumis tathā // LiP_1,7.47 //
sumanturbarbarī vidvān $ kabandhaḥ kuśikaṃdharaḥ &
plakṣo dālbhyāyaṇiścaiva % ketumān gopanas tathā // LiP_1,7.48 //
bhallāvī madhupiṅgaśca $ śvetaketustaponidhiḥ &
uśiko bṛhadaśvaś ca % devalaḥ kavireva ca // LiP_1,7.49 //
śālihotro 'gniveśaśca $ yuvanāśvaḥ śaradvasuḥ &
chagalaḥ kuṇḍakarṇaś ca % kumbhaścaiva pravāhakaḥ // LiP_1,7.50 //
ulūko vidyutaścaiva $ maṇḍūko hyāśvalāyanaḥ &
akṣapādaḥ kumāraś ca % ulūko vatsa eva ca // LiP_1,7.51 //
kuśikaścaiva garbhaś ca $ mitraḥ kauruṣya eva ca &
śiṣyāstvete mahātmānaḥ % sarvāvarteṣu yoginām // LiP_1,7.52 //
vimalā brahmabhūyiṣṭhā $ jñānayogaparāyaṇāḥ &
ete pāśupatāḥ siddhā % bhasmoddhūlitavigrahāḥ // LiP_1,7.53 //
śiṣyāḥ praśiṣyāścaiteṣāṃ $ śataśo 'tha sahasraśaḥ &
prāpya pāśupataṃ yogaṃ % rudralokāya saṃsthitāḥ // LiP_1,7.54 //
devādayaḥ piśācāntāḥ $ paśavaḥ parikīrtitāḥ &
teṣāṃ patitvātsarveśo % bhavaḥ paśupatiḥ smṛtaḥ // LiP_1,7.55 //
tena praṇīto rudreṇa $ paśūnāṃ patinā dvijāḥ &
yogaḥ pāśupato jñeyaḥ % parāvaravibhūtaye // LiP_1,7.56 //



_______________________________________________________________


LiP, 1, 8

sūta uvāca
saṃkṣepataḥ pravakṣyāmi $ yogasthānāni sāmpratam &
kalpitāni śivenaiva % hitāya jagatāṃ dvijāḥ // LiP_1,8.1 //
galādadho vitastyā yan $ nābherupari cottamam &
yogasthānamadho nābher % āvartaṃ madhyamaṃ bhruvoḥ // LiP_1,8.2 //
sarvārthajñānaniṣpattir $ ātmano yoga ucyate &
ekāgratā bhaveccaiva % sarvadā tatprasādataḥ // LiP_1,8.3 //
prasādasya svarūpaṃ yat $ svasaṃvedyaṃ dvijottamāḥ &
vaktuṃ na śakyaṃ brahmādyaiḥ % kramaśo jāyate nṛṇām // LiP_1,8.4 //
yogaśabdena nirvāṇaṃ $ māheśaṃ padamucyate &
tasya heturṛṣerjñānaṃ % jñānaṃ tasya prasādataḥ // LiP_1,8.5 //
jñānena nirdahetpāpaṃ $ nirudhya viṣayān sadā &
niruddhendriyavṛttestu % yogasiddhirbhaviṣyati // LiP_1,8.6 //
yogo nirodho vṛtteṣu $ cittasya dvijasattamāḥ &
sādhanānyaṣṭadhā cāsya % kathitānīha siddhaye // LiP_1,8.7 //
yamastu prathamaḥ prokto $ dvitīyo niyamas tathā &
tṛtīyamāsanaṃ proktaṃ % prāṇāyāmastataḥ param // LiP_1,8.8 //
pratyāhāraṃ pañcamo vai $ dhāraṇā ca tataḥ parā &
dhyānaṃ saptamamityuktaṃ % samādhistvaṣṭamaḥ smṛtaḥ // LiP_1,8.9 //
tapasyuparamaścaiva $ yama ityabhidhīyate &
ahiṃsā prathamo hetur % yamasya yamināṃ varāḥ // LiP_1,8.10 //
satyamasteyamaparaṃ $ brahmacaryāparigrahau &
niyamasyāpi vai mūlaṃ % yama eva na saṃśayaḥ // LiP_1,8.11 //
ātmavat sarvabhūtānāṃ $ hitāyaiva pravartanam &
ahiṃsaiṣā samākhyātā % yā cātmajñānasiddhidā // LiP_1,8.12 //
dṛṣṭaṃ śrutaṃ cānumitaṃ $ svānubhūtaṃ yathārthataḥ &
kathanaṃ satyamityuktaṃ % parapīḍāvivarjitam // LiP_1,8.13 //
nāślīlaṃ kīrtayedevaṃ $ brāhmaṇānāmiti śrutiḥ &
paradoṣān parijñāya % na vadediti cāparam // LiP_1,8.14 //
anādānaṃ parasvānām $ āpadyapi vicārataḥ &
manasā karmaṇā vācā % tadasteyaṃ samāsataḥ // LiP_1,8.15 //
maithunasyāpravṛttirhi $ manovākkāyakarmaṇā &
brahmacaryamiti proktaṃ % yatīnāṃ brahmacāriṇām // LiP_1,8.16 //
iha vaikhānasānāṃ ca $ vidārāṇāṃ viśeṣataḥ &
sadārāṇāṃ gṛhasthānaṃ % tathaiva ca vadāmi vaḥ // LiP_1,8.17 //
svadāre vidhivatkṛtvā $ nivṛttiścānyataḥ sadā &
manasā karmaṇā vācā % brahmacaryamiti smṛtam // LiP_1,8.18 //
medhyā svanārī sambhogaṃ $ kṛtvā snānaṃ samācaret &
evaṃ gṛhastho yuktātmā % brahmacārī na saṃśayaḥ // LiP_1,8.19 //
ahiṃsāpyevamevaiṣā $ dvijagurvagnipūjane &
vidhinā yādṛśī hiṃsā % sā tvahiṃsā iti smṛtā // LiP_1,8.20 //
striyaḥ sadā parityājyāḥ $ saṅgaṃ naiva ca kārayet &
kuṇapeṣu yathā cittaṃ % tathā kuryādvicakṣaṇaḥ // LiP_1,8.21 //
viṇmūtrotsargakāleṣu $ bahirbhūmau yathā matiḥ &
tathā kāryā ratau cāpi % svadāre cānyataḥ kutaḥ // LiP_1,8.22 //
aṅgārasadṛśī nārī $ ghṛtakumbhasamaḥ pumān &
tasmānnārīṣu saṃsargaṃ % dūrataḥ parivarjayet // LiP_1,8.23 //
bhogena tṛptirnaivāsti $ viṣayāṇāṃ vicārataḥ &
tasmādvirāgaḥ kartavyo % manasā karmaṇā girā // LiP_1,8.24 //
na jātu kāmaḥ kāmānām $ upabhogena śāmyati &
haviṣā kṛṣṇavartmeva % bhūya evābhivardhate // LiP_1,8.25 //
tasmāttyāgaḥ sadā kāryas tv $ amṛtatvāya yoginā &
avirakto yato martyo % nānāyoniṣu vartate // LiP_1,8.26 //
tyāgenaivāmṛtatvaṃ hi $ śrutismṛtividāṃ varāḥ &
karmaṇā prajayā nāsti % dravyeṇa dvijasattamāḥ // LiP_1,8.27 //
tasmādvirāgaḥ kartavyo $ manovākkāyakarmaṇā &
ṛtau ṛtau nivṛttistu % brahmacaryamiti smṛtam // LiP_1,8.28 //
yamāḥ saṃkṣepataḥ proktā $ niyamāṃś ca vadāmi vaḥ &
śaucamijyā tapo dānaṃ % svādhyāyopasthanigrahaḥ // LiP_1,8.29 //
vratopavāsamaunaṃ ca $ snānaṃ ca niyamā daśa &
niyamaḥ syādanīhā ca % śaucaṃ tuṣṭistapas tathā // LiP_1,8.30 //
japaḥ śivapraṇīdhānaṃ $ padmakādyaṃ tathāsanam &
bāhyamābhyantaraṃ proktaṃ % śaucamābhyantaraṃ varam // LiP_1,8.31 //
bāhyaśaucena yuktaḥ saṃs $ tathā cābhyantaraṃ caret &
āgneyaṃ vāruṇaṃ brāhmaṃ % kartavyaṃ śivapūjakaiḥ // LiP_1,8.32 //
snānaṃ vidhānataḥ samyak $ paścād ābhyantaraṃ caret &
ā dehāntaṃ mṛdālipya % tīrthatoyeṣu sarvadā // LiP_1,8.33 //
avagāhyāpi malino hy $ antaḥ śaucavivarjitaḥ &
śaivalā jhaṣakā matsyāḥ % sattvā matsyopajīvinaḥ // LiP_1,8.34 //
sadāvagāhya salile $ viśuddhāḥ kiṃ dvijottamāḥ &
tasmādābhyantaraṃ śaucaṃ % sadā kāryaṃ vidhānataḥ // LiP_1,8.35 //
ātmajñānāmbhasi snātvā $ sakṛdālipya bhāvataḥ &
suvairāgyamṛdā śuddhaḥ % śaucamevaṃ prakīrtitam // LiP_1,8.36 //
śuddhasya siddhayo dṛṣṭā $ naivāśuddhasya siddhayaḥ &
nyāyenāgatayā vṛttyā % saṃtuṣṭo yastu suvrataḥ // LiP_1,8.37 //
saṃtoṣastasya satatam $ atītārthasya cāsmṛtiḥ &
cāndrāyaṇādinipuṇas % tapāṃsi suśubhāni ca // LiP_1,8.38 //
svādhyāyastu japaḥ proktaḥ $ praṇavasya tridhā smṛtaḥ &
vācikaścādhamo mukhya % upāṃśuścottamottamaḥ // LiP_1,8.39 //
mānaso vistareṇaiva $ kalpe pañcākṣare smṛtaḥ &
tathā śivapraṇīdhānaṃ % manovākkāyakarmaṇā // LiP_1,8.40 //
śivajñānaṃ gurorbhaktir $ acalā supratiṣṭhitā &
nigraho hyapahṛtyāśu % prasaktānīndriyāṇi ca // LiP_1,8.41 //
viṣayeṣu samāsena $ pratyāhāraḥ prakīrtitaḥ &
cittasya dhāraṇā proktā % sthānabandhaḥ samāsataḥ // LiP_1,8.42 //
tasyāḥ svāsthyena dhyānaṃ ca $ samādhiś ca vicārataḥ &
tatraikacittatā dhyānaṃ % pratyayāntaravarjitam // LiP_1,8.43 //
cidbhāsamarthamātrasya $ dehaśūnyamiva sthitam &
samādhiḥ sarvahetuś ca % prāṇāyāma iti smṛtaḥ // LiP_1,8.44 //
prāṇaḥ svadehajo vāyur $ yamastasya nirodhanam &
tridhā dvijairyamaḥ prokto % mando madhyottamas tathā // LiP_1,8.45 //
prāṇāpānanirodhastu $ prāṇāyāmaḥ prakīrtitaḥ &
prāṇāyāmasya mānaṃ tu % mātrādvādaśakaṃ smṛtam // LiP_1,8.46 //
nīco dvādaśamātrastu $ uddhāto dvādaśaḥ smṛtaḥ &
madhyamas tu dviruddhātaś % caturviṃśatimātrakaḥ // LiP_1,8.47 //
mukhyastu yastriruddhātaḥ $ ṣaṭtriṃśanmātra ucyate &
prasvedakampanotthāna- % janakaśca yathākramam // LiP_1,8.48 //
ānandodbhavayogārthaṃ $ nidrāghūrṇistathaiva ca &
romāñcadhvanisaṃviddha- % svāṅgamoṭanakampanam // LiP_1,8.49 //
bhramaṇaṃ svedajanyā sā $ saṃvinmūrchā bhavedyadā &
tadottamottamaḥ proktaḥ % prāṇāyāmaḥ suśobhanaḥ // LiP_1,8.50 //
sagarbho 'garbha ityuktaḥ $ sajapo vijapaḥ kramāt &
ibho vā śarabho vāpi % durādharṣo 'tha kesarī // LiP_1,8.51 //
gṛhīto damyamānastu $ yathāsvasthastu jāyate &
tathā samīraṇo 'svastho % durādharṣaś ca yoginām // LiP_1,8.52 //
nyāyataḥ sevyamānastu $ sa evaṃ svasthatāṃ vrajet &
yathaiva mṛgarāṅnāgaḥ % śarabho vāpi durmadaḥ // LiP_1,8.53 //
kālāntaravaśādyogād $ damyate paramādarāt &
tathā paricayātsvāsthyaṃ % samatvaṃ cādhigacchati // LiP_1,8.54 //
yogādabhyasate yastu $ vyasanaṃ naiva jāyate &
evamabhyasyamānastu % muneḥ prāṇo vinirdahet // LiP_1,8.55 //
manovākkāyajān doṣān $ karturdehaṃ ca rakṣati &
saṃyuktasya tathā samyak % prāṇāyāmena dhīmataḥ // LiP_1,8.56 //
doṣāttasmācca naśyanti $ niśvāsastena jīryate &
prāṇāyāmena sidhyanti % divyāḥ śāntyādayaḥ kramāt // LiP_1,8.57 //
śāntiḥ praśāntirdīptiś ca $ prasādaś ca tathā kramāt &
ādau catuṣṭayasyeha % proktā śāntiriha dvijāḥ // LiP_1,8.58 //
sahajāgantukānāṃ ca $ pāpānāṃ śāntir ucyate &
praśāntiḥ saṃyamaḥ samyag % vacasāmiti saṃsmṛtā // LiP_1,8.59 //
prakāśo dīptirityuktaḥ $ sarvataḥ sarvadā dvijāḥ &
sarvendriyaprasādastu % buddhervai marutāmapi // LiP_1,8.60 //
prasāda iti samproktaḥ $ svānte tviha catuṣṭaye &
prāṇo 'pānaḥ samānaś ca % udāno vyāna eva ca // LiP_1,8.61 //
nāgaḥ kūrmastu kṛkalo $ devadatto dhanaṃjayaḥ &
eteṣāṃ yaḥ prasādastu % marutāmiti saṃsmṛtaḥ // LiP_1,8.62 //
prayāṇaṃ kurute tasmād $ vāyuḥ prāṇa iti smṛtaḥ &
apānayatyapānastu % āhārādīn krameṇa ca // LiP_1,8.63 //
vyāno vyānāmayatyaṅgaṃ $ vyādhyādīnāṃ prakopakaḥ &
udvejayati marmāṇi % udāno 'yaṃ prakīrtitaḥ // LiP_1,8.64 //
samaṃ nayati gātrāṇi $ samānaḥ pañca vāyavaḥ &
udgāre nāga ākhyātaḥ % kūrma unmīlane tu saḥ // LiP_1,8.65 //
kṛkalaḥ kṣutakāyaiva $ devadatto vijṛmbhaṇe &
dhanaṃjayo mahāghoṣaḥ % sarvagaḥ sa mṛte 'pi hi // LiP_1,8.66 //
iti yo daśavāyūnāṃ $ prāṇāyāmena sidhyati &
prasādo 'sya turīyā tu % saṃjñā viprāścatuṣṭaye // LiP_1,8.67 //
visvarastu mahān prajño $ mano brahmā citiḥ smṛtiḥ &
khyātiḥ saṃvittataḥ paścād % īśvaro matireva ca // LiP_1,8.68 //
buddheretāḥ dvijāḥ saṃjñā $ mahataḥ parikīrtitāḥ &
asyā buddheḥ prasādastu % prāṇāyāmena sidhyati // LiP_1,8.69 //
visvaro visvarībhāvo $ dvaṃdvānāṃ munisattamāḥ &
agrajaḥ sarvatattvānāṃ % mahānyaḥ parimāṇataḥ // LiP_1,8.70 //
yatpramāṇaguhā prajñā $ manastu manute yataḥ &
bṛhattvād bṛṃhaṇatvācca % brahmā brahmavidāṃvarāḥ // LiP_1,8.71 //
sarvakarmāṇi bhogārthaṃ $ yaccinoti citiḥ smṛtā &
smarate yatsmṛtiḥ sarvaṃ % saṃvidvai vindate yataḥ // LiP_1,8.72 //
khyāyate yattviti khyātir $ jñānādibhir anekaśaḥ &
sarvatattvādhipaḥ sarvaṃ % vijānāti yadīśvaraḥ // LiP_1,8.73 //
manute manyate yasmān $ matirmatimatāṃvarāḥ &
arthaṃ bodhayate yacca % budhyate buddhirucyate // LiP_1,8.74 //
asyā buddheḥ prasādastu $ prāṇāyāmena sidhyati &
doṣānvinirdahetsarvān % prāṇāyāmādasau yamī // LiP_1,8.75 //
pātakaṃ dhāraṇābhistu $ pratyāhāreṇa nirdahet &
viṣayānviṣavaddhyātvā % dhyānenānīśvarān guṇān // LiP_1,8.76 //
samādhinā yatiśreṣṭhāḥ $ prajñāvṛddhiṃ vivardhayet &
sthānaṃ labdhvaiva kurvīta % yogāṣṭāṅgāni vai kramāt // LiP_1,8.77 //
labdhvāsanāni vidhivad $ yogasiddhyartham ātmavit &
ādeśakāle yogasya % darśanaṃ hi na vidyate // LiP_1,8.78 //
agnyabhyāse jale vāpi $ śuṣkaparṇacaye tathā &
jantuvyāpte śmaśāne ca % jīrṇagoṣṭhe catuṣpathe // LiP_1,8.79 //
saśabde sabhaye vāpi $ caityavalmīkasaṃcaye &
aśubhe durjanākrānte % maśakādisamanvite // LiP_1,8.80 //
nācareddehabādhāyāṃ $ daurmanasyādisambhave &
sugupte tu śubhe ramye % guhāyāṃ parvatasya tu // LiP_1,8.81 //
bhavakṣetre sugupte vā $ bhavārāme vane 'pi vā &
gṛhe tu suśubhe deśe % vijane jantuvarjite // LiP_1,8.82 //
atyantanirmale samyak $ supralipte vicitrite &
darpaṇodarasaṃkāśe % kṛṣṇāgarusudhūpite // LiP_1,8.83 //
nānāpuṣpasamākīrṇe $ vitānopari śobhite &
phalapallavamūlāḍhye % kuśapuṣpasamanvite // LiP_1,8.84 //
samāsanastho yogāṅgāny $ abhyaseddhṛṣitaḥ svayam &
praṇipatya guruṃ paścād % bhavaṃ devīṃ vināyakam // LiP_1,8.85 //
yogīśvarān saśiṣyāṃś ca $ yogaṃ yuñjīta yogavit &
āsanaṃ svastikaṃ baddhvā % padmamardhāsanaṃ tu vā // LiP_1,8.86 //
samajānus tathā dhīmān $ ekajānurathāpivā &
samaṃ dṛḍhāsano bhūtvā % saṃhṛtya caraṇāvubhau // LiP_1,8.87 //
saṃvṛtāsyopabaddhākṣa $ uro viṣṭabhya cāgrataḥ &
pārṣṇibhyāṃ vṛṣaṇau rakṣaṃs % tathā prajananaṃ punaḥ // LiP_1,8.88 //
kiṃcidunnāmitaśira $ dantairdantānna saṃspṛśet &
samprekṣya nāsikāgraṃ svaṃ % diśaścānavalokayan // LiP_1,8.89 //
tamaḥ pracchādya rajasā $ rajaḥ sattvena chādayet &
tataḥ sattvasthito bhūtvā % śivadhyānaṃ samabhyaset // LiP_1,8.90 //
oṃkāravācyaṃ paramaṃ $ śuddhaṃ dīpaśikhākṛtim &
dhyāyedvai puṇḍarīkasya % karṇikāyāṃ samāhitaḥ // LiP_1,8.91 //
nābheradhastādvā vidvān $ dhyātvā kamalamuttamam &
tryaṅgule cāṣṭakoṇaṃ vā % pañcakoṇamathāpi vā // LiP_1,8.92 //
trikoṇaṃ ca tathāgneyaṃ $ saumyaṃ sauraṃ svaśaktibhiḥ &
sauraṃ saumya tathāgneyam % atha vānukrameṇa tu // LiP_1,8.93 //
āgneyaṃ ca tataḥ sauraṃ $ saumyamevaṃ vidhānataḥ &
agneradhaḥ prakalpyaivaṃ % dharmādīnāṃ catuṣṭayam // LiP_1,8.94 //
guṇatrayaṃ krameṇaiva $ maṇḍalopari bhāvayet &
sattvasthaṃ cintayedrudraṃ % svaśaktyā parimaṇḍitam // LiP_1,8.95 //
nābhau vātha gale vāpi $ bhrūmadhye vā yathāvidhi &
lalāṭaphalikāyāṃ vā % mūrdhni dhyānaṃ samācaret // LiP_1,8.96 //
dvidale ṣoḍaśāre vā $ dvādaśāre krameṇa tu &
daśāre vā ṣaḍasre vā % caturasre smarecchivam // LiP_1,8.97 //
kanakābhe tathāgāra- $ saṃnibhe susite 'pi vā &
dvādaśādityasaṃkāśe % candrabimbasame 'pi vā // LiP_1,8.98 //
vidyutkoṭinibhe sthāne $ cintayetparameśvaram &
agnivarṇe 'thavā vidyud % valayābhe samāhitaḥ // LiP_1,8.99 //
vajrakoṭiprabhe sthāne $ padmarāganibhe 'pi vā &
nīlalohitabimbe vā % yogī dhyānaṃ samabhyaset // LiP_1,8.100 //
maheśvaraṃ hṛdi dhyāyen $ nābhipadme sadāśivam &
candracūḍaṃ lalāṭe tu % bhrūmadhye śaṃkaraṃ svayam // LiP_1,8.101 //
divye ca śāśvatasthāne $ śivadhyānaṃ samabhyaset &
nirmalaṃ niṣkalaṃ brahma % suśāntaṃ jñānarūpiṇam // LiP_1,8.102 //
alakṣaṇamanirdeśyam $ aṇoralpataraṃ śubham &
nirālambam atarkyaṃ ca % vināśotpattivarjitam // LiP_1,8.103 //
kaivalyaṃ caiva nirvāṇaṃ $ niḥśreyasam anuttamam &
amṛtaṃ cākṣaraṃ brahma hy % apunarbhavam adbhutam // LiP_1,8.104 //
mahānandaṃ parānandaṃ $ yogānandamanāmayam &
heyopādeyarahitaṃ % sūkṣmātsūkṣmataraṃ śivam // LiP_1,8.105 //
svayaṃvedyamavedyaṃ tac $ chivaṃ jñānamayaṃ param &
atīndriyam anābhāsaṃ % paraṃ tattvaṃ parātparam // LiP_1,8.106 //
sarvopādhivinirmuktaṃ $ dhyānagamyaṃ vicārataḥ &
advayaṃ tamasaścaiva % parastātsaṃsthitaṃ param // LiP_1,8.107 //
manasyevaṃ mahādevaṃ $ hṛtpadme vāpi cintayet &
nābhau sadāśivaṃ cāpi % sarvadevātmakaṃ vibhum // LiP_1,8.108 //
dehamadhye śivaṃ devaṃ $ śuddhajñānamayaṃ vibhum &
kanyasenaiva mārgeṇa % codghātenāpi śaṃkaram // LiP_1,8.109 //
kramaśaḥ kanyasenaiva $ madhyamenāpi suvrataḥ &
uttamenāpi vai vidvān % kumbhakena samabhyaset // LiP_1,8.110 //
dvātriṃśad recayeddhīmān $ hṛdi nābhau samāhitaḥ &
recakaṃ pūrakaṃ tyaktvā % kumbhakaṃ ca dvijottamāḥ // LiP_1,8.111 //
sākṣātsamarasenaiva $ dehamadhye smarecchivam &
ekībhāvaṃ sametyaivaṃ % tatra yadrasasambhavam // LiP_1,8.112 //
ānandaṃ brahmaṇo vidvān $ sākṣātsamarase sthitaḥ &
dhāraṇā dvādaśāyāmā % dhyānaṃ dvādaśa dhāraṇam // LiP_1,8.113 //
dhyānaṃ dvādaśakaṃ yāvat $ samādhir abhidhīyate &
athavā jñānināṃ viprāḥ % samparkādeva jāyate // LiP_1,8.114 //
prayatnādvā tayostulyaṃ $ cirādvā hyacirāddvijāḥ &
yogāntarāyās tasyātha % jāyante yuñjataḥ punaḥ // LiP_1,8.115 //
naśyanty abhyāsatas te 'pi $ praṇidhānena vai guroḥ // LiP_1,8.116 //



_______________________________________________________________


LiP, 1, 9

sūta uvāca
ālasyaṃ prathamaṃ paścād $ vyādhipīḍā prajāyate &
pramādaḥ saṃśayasthāne % cittasyehānavasthitiḥ // LiP_1,9.1 //
aśraddhādarśanaṃ bhrāntir $ duḥkhaṃ ca trividhaṃ tataḥ &
daurmanasyamayogyeṣu % viṣayeṣu ca yogyatā // LiP_1,9.2 //
daśadhābhiprajāyante $ muneryogāntarāyakāḥ &
ālasyaṃ cāpravṛttiś ca % gurutvātkāyacittayoḥ // LiP_1,9.3 //
vyādhayo dhātuvaiṣamyāt $ karmajā doṣajās tathā &
pramādastu samādhestu % sādhanānām abhāvanam // LiP_1,9.4 //
idaṃ vetyubhayaspṛktaṃ $ vijñānaṃ sthānasaṃśayaḥ &
anavasthitacittatvam % apratiṣṭhā hi yoginaḥ // LiP_1,9.5 //
labdhāyāmapi bhūmau ca $ cittasya bhavabandhanāt &
aśraddhābhāvarahitā % vṛttirvai sādhaneṣu ca // LiP_1,9.6 //
sādhye cittasya hi gurau $ jñānācāraśivādiṣu &
viparyayajñānamiti % bhrāntidarśanam ucyate // LiP_1,9.7 //
anātmanyātmavijñānam $ ajñānāttasya saṃnidhau &
duḥkhamādhyātmikaṃ proktaṃ % tathā caivādhibhautikam // LiP_1,9.8 //
ādhidaivikamityuktaṃ $ trividhaṃ sahajaṃ punaḥ &
icchāvighātātsaṃkṣobhaś % cetasastadudāhṛtam // LiP_1,9.9 //
daurmanasyaṃ niroddhavyaṃ $ vairāgyeṇa pareṇa tu &
tamasā rajasā caiva % saṃspṛṣṭaṃ durmanaḥ smṛtam // LiP_1,9.10 //
tadā manasi saṃjātaṃ $ daurmanasyamiti smṛtam &
haṭhātsvīkaraṇaṃ kṛtvā % yogyāyogyavivekataḥ // LiP_1,9.11 //
viṣayeṣu vicitreṣu $ jantorviṣayalolatā &
antarāyā iti khyātā % yogasyaite hi yoginām // LiP_1,9.12 //
atyantotsāhayuktasya $ naśyanti na ca saṃśayaḥ &
pranaṣṭeṣvantarāyeṣu % dvijāḥ paścāddhi yoginaḥ // LiP_1,9.13 //
upasargāḥ pravartante $ sarve te 'siddhisūcakāḥ &
pratibhā prathamā siddhir % dvitīyā śravaṇā smṛtā // LiP_1,9.14 //
vārttā tṛtīyā viprendrās $ turīyā ceha darśanā &
āsvādā pañcamī proktā % vedanā ṣaṣṭhikā smṛtā // LiP_1,9.15 //
svalpaṣaṭsiddhisaṃtyāgāt $ siddhidāḥ siddhayo muneḥ &
pratibhā pratibhāvṛtiḥ % pratibhāva iti sthitiḥ // LiP_1,9.16 //
buddhirvivecanā vedyaṃ $ budhyate buddhirucyate &
sūkṣme vyavahite 'tīte % viprakṛṣṭe tvanāgate // LiP_1,9.17 //
sarvatra sarvadā jñānaṃ $ pratibhānukrameṇa tu &
śravaṇātsarvaśabdānām % aprayatnena yoginaḥ // LiP_1,9.18 //
hrasvadīrghaplutādīnāṃ $ guhyānāṃ śravaṇādapi &
sparśasyādhigamo yas tu % vedanā tūpapāditā // LiP_1,9.19 //
darśanāddivyarūpāṇāṃ $ darśanaṃ cāprayatnataḥ &
saṃviddivyarase tasminn % āsvādo hyaprayatnataḥ // LiP_1,9.20 //
vārttā ca divyagandhānāṃ $ tanmātrā buddhisaṃvidā &
vindante yoginastasmād % ābrahmabhuvanaṃ dvijāḥ // LiP_1,9.21 //
jagatyasmin hi dehasthaṃ $ catuḥṣaṣṭiguṇaṃ samam &
aupasargikam eteṣu % guṇeṣu guṇitaṃ dvijāḥ // LiP_1,9.22 //
saṃtyājyaṃ sarvathā sarvam $ aupasargikamātmanaḥ &
paiśāce pārthivaṃ cāpyaṃ % rākṣasānāṃ pure dvijāḥ // LiP_1,9.23 //
yākṣe tu taijasaṃ proktaṃ $ gāndharve śvasanātmakam &
aindre vyomātmakaṃ sarvaṃ % saumye caiva tu mānasam // LiP_1,9.24 //
prājāpatye tvahaṅkāraṃ $ brāhme bodhamanuttamam &
ādye cāṣṭau dvitīye ca % tathā ṣoḍaśarūpakam // LiP_1,9.25 //
caturviṃśattṛtīye tu $ dvātriṃśacca caturthake &
catvāriṃśat pañcame tu % bhūtamātrātmakaṃ smṛtam // LiP_1,9.26 //
gandho rasas tathā rūpaṃ $ śabdaḥ sparśastathaiva ca &
pratyekamaṣṭadhā siddhaṃ % pañcame tacchatakratoḥ // LiP_1,9.27 //
tathāṣṭacatvāriṃśac ca $ ṣaṭpañcāśattathaiva ca &
catuḥṣaṣṭiguṇaṃ brāhmaṃ % labhate dvijasattamāḥ // LiP_1,9.28 //
aupasargikam ā brahma $ bhuvaneṣu parityajet &
lokeṣvālokya yogena % yogavitparamaṃ sukham // LiP_1,9.29 //
sthūlatā hrasvatā bālyaṃ $ vārdhakyaṃ yauvanaṃ tathā &
nānājātisvarūpaṃ ca % caturbhir dehadhāraṇam // LiP_1,9.30 //
pārthivāṃśaṃ vinā nityaṃ $ surabhir gandhasaṃyutaḥ &
etadaṣṭaguṇaṃ proktam % aiśvaryaṃ pārthivaṃ mahat // LiP_1,9.31 //
jale nivasanaṃ yadvad $ bhūmyāmiva vinirgamaḥ &
icchecchaktaḥ svayaṃ pātuṃ % samudramapi nāturaḥ // LiP_1,9.32 //
yatrecchati jagatyasmiṃs $ tatrāsya jaladarśanam &
yadyadvastu samādāya % bhoktumicchati kāmataḥ // LiP_1,9.33 //
tattadrasānvitaṃ tasya $ trayāṇāṃ dehadhāraṇam &
bhāṇḍaṃ vinātha hastena % jalapiṇḍasya dhāraṇam // LiP_1,9.34 //
avraṇatvaṃ śarīrasya $ pārthivena samanvitam &
etat ṣoḍaśakaṃ proktam % āpyamaiśvaryamuttamam // LiP_1,9.35 //
dehādagnivinirmāṇaṃ $ tattāpabhayavarjitam &
lokaṃ dagdhamapīhānyad % adagdhaṃ svavidhānataḥ // LiP_1,9.36 //
jalamadhye hutavahaṃ $ cādhāya parirakṣaṇam &
agninigrahaṇaṃ haste % smṛtimātreṇa cāgamaḥ // LiP_1,9.37 //
bhasmībhūtavinirmāṇaṃ $ yathāpūrvaṃ sakāmataḥ &
dvābhyāṃ rūpaviniṣpattir % vinā taistribhir ātmanaḥ // LiP_1,9.38 //
caturviṃśātmakaṃ hyetat $ taijasaṃ munipuṅgavāḥ &
manogatitvaṃ bhūtānām % antarnivasanaṃ tathā // LiP_1,9.39 //
parvatādimahābhāra- $ skandhenodvahanaṃ punaḥ &
laghutvaṃ ca gurutvaṃ ca % pāṇibhyāṃ vāyudhāraṇam // LiP_1,9.40 //
aṅgulyagranighātena $ bhūmeḥ sarvatra kaṃpanam &
ekena dehaniṣpattir % vātaiśvaryaṃ smṛtaṃ budhaiḥ // LiP_1,9.41 //
chāyāvihīnaniṣpattir $ indriyāṇāṃ ca darśanam &
ākāśagamanaṃ nityam % indriyārthaiḥ samanvitam // LiP_1,9.42 //
dūre ca śabdagrahaṇaṃ $ sarvaśabdāvagāhanam &
tanmātraliṅgagrahaṇaṃ % sarvaprāṇinidarśanam // LiP_1,9.43 //
aindram aiśvaryam ityuktam $ etairuktaḥ purātanaḥ &
yathākāmopalabdhiś ca % yathākāmavinirgamaḥ // LiP_1,9.44 //
sarvatrābhibhavaścaiva $ sarvaguhyanidarśanam &
kāmānurūpanirmāṇaṃ % vaśitvaṃ priyadarśanam // LiP_1,9.45 //
saṃsāradarśanaṃ caiva $ mānasaṃ guṇalakṣaṇam &
chedanaṃ tāḍanaṃ bandhaṃ % saṃsāraparivartanam // LiP_1,9.46 //
sarvabhūtaprasādaś ca $ mṛtyukālajayas tathā &
prājāpatyamidaṃ proktam % āhaṅkārikamuttamam // LiP_1,9.47 //
akāraṇajagatsṛṣṭis $ tathānugraha eva ca &
pralayaścādhikāraś ca % lokavṛttapravartanam // LiP_1,9.48 //
asādṛśyamidaṃ vyaktaṃ $ nirmāṇaṃ ca pṛthakpṛthak &
saṃsārasya ca kartṛtvaṃ % brāhmam etad anuttamam // LiP_1,9.49 //
etāvattattvamityuktaṃ $ prādhānyaṃ vaiṣṇavaṃ padam &
brahmaṇā tadguṇaṃ śakyaṃ % vettumanyairna śakyate // LiP_1,9.50 //
vidyate tatparaṃ śaivaṃ $ viṣṇunā nāvagamyate &
asaṃkhyeyaguṇaṃ śuddhaṃ % ko jānīyācchivātmakam // LiP_1,9.51 //
vyutthāne siddhayaścaitā hy $ upasargāś ca kīrtitāḥ &
niroddhavyāḥ prayatnena % vairāgyeṇa pareṇa tu // LiP_1,9.52 //
nāśātiśayatāṃ jñātvā $ viṣayeṣu bhayeṣu ca &
aśraddhayā tyajetsarvaṃ % virakta iti kīrtitaḥ // LiP_1,9.53 //
vaitṛṣṇyaṃ puruṣe khyātaṃ $ guṇavaitṛṣṇyamucyate &
vairāgyeṇaiva saṃtyājyāḥ % siddhayaścaupasargikāḥ // LiP_1,9.54 //
aupasargikam ā brahma- $ bhuvaneṣu parityajet &
nirudhyaiva tyajetsarvaṃ % prasīdati maheśvaraḥ // LiP_1,9.55 //
prasanne vimalā muktir $ vairāgyeṇa pareṇa vai &
athavānugrahārthaṃ ca % līlārthaṃ vā tadā muniḥ // LiP_1,9.56 //
anirudhya viceṣṭedyaḥ $ so 'pyevaṃ hi sukhī bhavet &
kvacidbhūmiṃ parityajya hy % ākāśe krīḍate śriyā // LiP_1,9.57 //
udgirecca kvacidvedān $ sūkṣmānarthān samāsataḥ &
kvacicchrute tadarthena % ślokabandhaṃ karoti saḥ // LiP_1,9.58 //
kvaciddaṇḍakabandhaṃ tu $ kuryādbandhaṃ sahasraśaḥ &
mṛgapakṣisamūhasya % rutajñānaṃ ca vindati // LiP_1,9.59 //
brahmādyaṃ sthāvarāntaṃ ca $ hastāmalakavadbhavet &
bahunātra kimuktena % vijñānāni sahasraśaḥ // LiP_1,9.60 //
utpadyante muniśreṣṭhā $ munestasya mahātmanaḥ &
abhyāsenaiva vijñānaṃ % viśuddhaṃ ca sthiraṃ bhavet // LiP_1,9.61 //
tejorūpāṇi sarvāṇi $ sarvaṃ paśyati yogavit &
devabimbānyanekāni % vimānāni sahasraśaḥ // LiP_1,9.62 //
paśyati brahmaviṣṇvindra- $ yamāgnivaruṇādikān &
grahanakṣatratārāś ca % bhuvanāni sahasraśaḥ // LiP_1,9.63 //
pātālatalasaṃsthāś ca $ samādhisthaḥ sa paśyati &
ātmavidyāpradīpena % svasthenācalanena tu // LiP_1,9.64 //
prasādāmṛtapūrṇena $ sattvapātrasthitena tu &
tamo nihatya puruṣaḥ % paśyati hyātmanīśvaram // LiP_1,9.65 //
tasya prasādāddharmaś ca $ aiśvaryaṃ jñānameva ca &
vairāgyamapavargaś ca % nātra kāryā vicāraṇā // LiP_1,9.66 //
na śakyo vistaro vaktuṃ $ varṣāṇāmayutairapi &
yoge pāśupate niṣṭhā % sthātavyaṃ ca munīśvarāḥ // LiP_1,9.67 //



_______________________________________________________________


LiP, 1, 10

sūta uvāca
satāṃ jitātmanāṃ sākṣād $ dvijātīnāṃ dvijottamāḥ &
dharmajñānāṃ ca sādhūnām % ācāryāṇāṃ śivātmanām // LiP_1,10.1 //
dayāvatāṃ dvijaśreṣṭhās $ tathā caiva tapasvinām &
saṃnyāsināṃ viraktānāṃ % jñānināṃ vaśagātmanām // LiP_1,10.2 //
dānināṃ caiva dāntānāṃ $ trayāṇāṃ satyavādinām &
alubdhānāṃ sayogānāṃ % śrutismṛtividāṃ dvijāḥ // LiP_1,10.3 //
śrautasmārtāviruddhānāṃ $ prasīdati maheśvaraḥ &
saditi brahmaṇaḥ śabdas % tadante ye labhantyuta // LiP_1,10.4 //
sāyujyaṃ brahmaṇo yāti $ tena santaḥ pracakṣate &
daśātmake ye viṣaye % sādhane cāṣṭalakṣaṇe // LiP_1,10.5 //
na krudhyanti na hṛṣyanti $ jitātmānastu te smṛtāḥ &
sāmānyeṣu ca dravyeṣu % tathā vaiśeṣikeṣu ca // LiP_1,10.6 //
brahmakṣatraviśo yasmād $ yuktāstasmāddvijātayaḥ &
varṇāśrameṣu yuktasya % svargādisukhakāriṇaḥ // LiP_1,10.7 //
śrautasmārtasya dharmasya $ jñānāddharmajña ucyate &
vidyāyāḥ sādhanātsādhu- % brahmacārī gurorhitaḥ // LiP_1,10.8 //
kriyāṇāṃ sādhanāccaiva $ gṛhasthaḥ sādhurucyate &
sādhanāttapaso 'raṇye % sādhurvaikhānasaḥ smṛtaḥ // LiP_1,10.9 //
yatamāno yatiḥ sādhuḥ $ smṛto yogasya sādhanāt &
evamāśramadharmāṇāṃ % sādhanātsādhavaḥ smṛtāḥ // LiP_1,10.10 //
gṛhastho brahmacārī ca $ vānaprastho yatis tathā &
dharmādharmāviha proktau % śabdāvetau kriyātmakau // LiP_1,10.11 //
kuśalākuśalaṃ karma $ dharmādharmāviti smṛtau &
dhāraṇārthe mahān hy eṣa % dharmaśabdaḥ prakīrtitaḥ // LiP_1,10.12 //
adhāraṇe mahattve ca $ adharma iti cocyate &
atreṣṭaprāpako dharma % ācāryairupadiśyate // LiP_1,10.13 //
adharmaścāniṣṭaphalo hy $ ācāryairupadiśyate &
vṛddhāścālolupāścaiva % ātmavanto hyadāmbhikāḥ // LiP_1,10.14 //
samyagvinītā ṛjavas $ tānācāryān pracakṣate &
svayamācarate yasmād % ācāre sthāpayatyapi // LiP_1,10.15 //
ācinoti ca śāstrārthān $ ācāryastena cocyate &
vijñeyaṃ śravaṇācchrautaṃ % smaraṇātsmārtamucyate // LiP_1,10.16 //
ijyā vedātmakaṃ śrautaṃ $ smārtaṃ varṇāśramātmakam &
dṛṣṭvānurūpamarthaṃ yaḥ % pṛṣṭo naivāpi gūhati // LiP_1,10.17 //
yathādṛṣṭapravādastu $ satyaṃ laiṅge 'tra paṭhyate &
brahmacaryaṃ tathā maunaṃ % nirāhāratvameva ca // LiP_1,10.18 //
ahiṃsā sarvataḥ śāntis $ tapa ityabhidhīyate &
ātmavat sarvabhūteṣu % yo hitāyāhitāya ca // LiP_1,10.19 //
vartate tvasakṛdvṛttiḥ $ kṛtsnā hyeṣā dayā smṛtā &
yadyadiṣṭatamaṃ dravyaṃ % nyāyenaivāgataṃ kramāt // LiP_1,10.20 //
tattadguṇavate deyaṃ $ dātustaddānalakṣaṇam &
dānaṃ trividhamityetat % kaniṣṭhajyeṣṭhamadhyamam // LiP_1,10.21 //
kāruṇyātsarvabhūtebhyaḥ $ saṃvibhāgastu madhyamaḥ &
śrutismṛtibhyāṃ vihito % dharmo varṇāśramātmakaḥ // LiP_1,10.22 //
śiṣṭācārāviruddhaś ca $ sa dharmaḥ sādhurucyate &
māyākarmaphalatyāgī % śivātmā parikīrtitaḥ // LiP_1,10.23 //
nivṛttaḥ sarvasaṅgebhyo $ yukto yogī prakīrtitaḥ &
asakto bhayato yastu % viṣayeṣu vicārya ca // LiP_1,10.24 //
alubdhaḥ saṃyamī proktaḥ $ prārthito 'pi samantataḥ &
ātmārthaṃ vā parārthaṃ vā % indriyāṇīha yasya vai // LiP_1,10.25 //
na mithyā sampravartante $ śamasyaiva tu lakṣaṇam &
anudvigno hyaniṣṭeṣu % tatheṣṭānnābhinandati // LiP_1,10.26 //
prītitāpaviṣādebhyo $ vinivṛttirviraktatā &
saṃnyāsaḥ karmaṇāṃ nyāsaḥ % kṛtānāmakṛtaiḥ saha // LiP_1,10.27 //
kuśalākuśalānāṃ tu $ prahāṇaṃ nyāsa ucyate &
avyaktādyaviśeṣānte % vikāre 'sminnacetane // LiP_1,10.28 //
cetanācetanānyatva- $ vijñānaṃ jñānamucyate &
evaṃ tu jñānayuktasya % śraddhāyuktasya śaṅkaraḥ // LiP_1,10.29 //
prasīdati na saṃdeho $ dharmaścāyaṃ dvijottamāḥ &
kiṃ tu guhyatamaṃ vakṣye % sarvatra parameśvare // LiP_1,10.30 //
bhave bhaktirna saṃdehas $ tayā yukto vimucyate &
ayogyasyāpi bhagavān % bhaktasya parameśvaraḥ // LiP_1,10.31 //
prasīdati na saṃdeho $ nigṛhya vividhaṃ tamaḥ &
jñānamadhyāpanaṃ homo % dhyānaṃ yajñastapaḥ śrutam // LiP_1,10.32 //
dānamadhyayanaṃ sarvaṃ $ bhavabhaktyai na saṃśayaḥ &
cāndrāyaṇasahasraiś ca % prājāpatyaśatais tathā // LiP_1,10.33 //
māsopavāsaiścānyairvā $ bhaktirmunivarottamāḥ &
abhaktā bhagavatyasmiṃl % loke giriguhāśaye // LiP_1,10.34 //
patanti cātmabhogārthaṃ $ bhakto bhāvena mucyate &
bhaktānāṃ darśanādeva % nṛṇāṃ svargādayo dvijāḥ // LiP_1,10.35 //
na durlabhā na sandeho $ bhaktānāṃ kiṃ punas tathā &
brahmaviṣṇusurendrāṇāṃ % tathānyeṣāmapi sthitiḥ // LiP_1,10.36 //
bhaktyā eva munīnāṃ ca $ balasaubhāgyameva ca &
bhavena ca tathā proktaṃ % samprekṣyomāṃ pinākinā // LiP_1,10.37 //
devyai devena madhuraṃ $ vārāṇasyāṃ purā dvijāḥ &
avimukte samāsīnā % rudreṇa paramātmanā // LiP_1,10.38 //
rudrāṇī rudramāhedaṃ $ labdhvā vārāṇasīṃ purīm &

śrīdevyuvāca
kena vaśyo mahādeva % pūjyo dṛśyastvamīśvaraḥ // LiP_1,10.39 //
tapasā vidyayā vāpi $ yogeneha vada prabho &

sūta uvāca
niśamya vacanaṃ tasyās % tathā hyālokya pārvatīm // LiP_1,10.40 //
āha bālendutilakaḥ $ pūrṇenduvadanāṃ hasan &
smṛtvātha menayā patnyā % girergāṃ kathitāṃ purā // LiP_1,10.41 //
cirakālasthitiṃ prekṣya $ girau devyā mahātmanaḥ &
devi labdhā purī ramyā % tvayā yatpraṣṭumarhasi // LiP_1,10.42 //
sthānārthaṃ kathitaṃ mātrā $ vismṛteha vilāsini &
purā pitāmahenāpi % pṛṣṭaḥ praśnavatāṃ vare // LiP_1,10.43 //
yathā tvayādya vai pṛṣṭo $ draṣṭuṃ brahmātmakaṃ tvaham &
śvete śvetena varṇena % dṛṣṭvā kalpe tu māṃ śubhe // LiP_1,10.44 //
sadyojātaṃ tathā rakte $ raktaṃ vāmaṃ pitāmahaḥ &
pīte tatpuruṣaṃ pītam % aghore kṛṣṇamīśvaram // LiP_1,10.45 //
īśānaṃ viśvarūpākhyo $ viśvarūpaṃ tadāha mām // LiP_1,10.46 //

pitāmaha uvāca
vāma tatpuruṣāghora $ sadyojāta maheśvara &
dṛṣṭo mayā tvaṃ gāyatryā % devadeva maheśvara \
kena vaśyo mahādeva # dhyeyaḥ kutra ghṛṇānidhe // LiP_1,10.47 //
dṛśyaḥ pūjyas tathā devyā $ vaktumarhasi śaṅkara &

śrībhagavānuvāca
avocaṃ śraddhayaiveti % vaśyo vārijasaṃbhava // LiP_1,10.48 //
dhyeyo liṅge tvayā dṛṣṭe $ viṣṇunā payasāṃ nidhau &
pūjyaḥ pañcāsyarūpeṇa % pavitraiḥ pañcabhirdvijaiḥ // LiP_1,10.49 //
bhava bhaktyādya dṛṣṭo 'haṃ $ tvayāṇḍaja jagadguro &
so 'pi māmāha bhāvārthaṃ % dattaṃ tasmai mayā purā // LiP_1,10.50 //
bhāvaṃ bhāvena deveśi $ dṛṣṭavānmāṃ hṛdīśvaram &
tasmāttu śraddhayā vaśyo % dṛśyaḥ śreṣṭhagireḥ sute // LiP_1,10.51 //
pūjyo liṅge na saṃdehaḥ $ sarvadā śraddhayā dvijaiḥ &
śraddhā dharmaḥ paraḥ sūkṣmaḥ % śraddhā jñānaṃ hutaṃ tapaḥ // LiP_1,10.52 //
śraddhā svargaś ca mokṣaś ca $ dṛśyo 'haṃ śraddhayā sadā // LiP_1,10.53 //



_______________________________________________________________


LiP, 1, 11

ṛṣaya ūcuḥ
kathaṃ vai dṛṣṭavānbrahmā $ sadyojātaṃ maheśvaram &
vāmadevaṃ mahātmānaṃ % purāṇapuruṣottamam // LiP_1,11.1 //
aghoraṃ ca tatheśānaṃ $ yathāvadvaktumarhasi &

sūta uvāca
ekonatriṃśakaḥ kalpo % vijñeyaḥ śvetalohitaḥ // LiP_1,11.2 //
tasmiṃstatparamaṃ dhyānaṃ $ dhyāyato brahmaṇastadā &
utpannastu śikhāyuktaḥ % kumāraḥ śvetalohitaḥ // LiP_1,11.3 //
taṃ dṛṣṭvā puruṣaṃ śrīmān $ brahmā vai viśvatomukhaḥ &
hṛdi kṛtvā mahātmānaṃ % brahmarūpiṇamīśvaram // LiP_1,11.4 //
sadyojātaṃ tato brahmā $ dhyānayogaparo 'bhavat &
dhyānayogātparaṃ jñātvā % vavande devamīśvaram // LiP_1,11.5 //
sadyojātaṃ tato brahma $ brahma vai samacintayat &
tato 'sya pārśvataḥ śvetāḥ % prādurbhūtā mahāyaśāḥ // LiP_1,11.6 //
sunando nandanaścaiva $ viśvanandopanandanau &
śiṣyāste vai mahātmāno % yaistadbrahma sadāvṛtam // LiP_1,11.7 //
tasyāgre śvetavarṇābhaḥ $ śveto nāma mahāmuniḥ &
vijajñe 'tha mahātejās % tasmājjajñe harastvasau // LiP_1,11.8 //
tatra te munayaḥ sarve $ sadyojātaṃ maheśvaram &
prapannāḥ parayā bhaktyā % gṛṇanto brahma śāśvatam // LiP_1,11.9 //
tasmādviśveśvaraṃ devaṃ $ ye prapadyanti vai dvijāḥ &
prāṇāyāmaparā bhūtvā % brahmatatparamānasāḥ // LiP_1,11.10 //
te sarve pāpanirmuktā $ vimalā brahmavarcasaḥ &
viṣṇulokamatikramya % rudralokaṃ vrajanti te // LiP_1,11.11 //



_______________________________________________________________


LiP, 1, 12

sūta uvāca
tatastriṃśattamaḥ kalpo $ rakto nāma prakīrtitaḥ &
brahmā yatra mahātejā % raktavarṇamadhārayat // LiP_1,12.1 //
dhyāyataḥ putrakāmasya $ brahmaṇaḥ parameṣṭhinaḥ &
prādurbhūto mahātejāḥ % kumāro raktabhūṣaṇaḥ // LiP_1,12.2 //
raktamālyāmbaradharo $ raktanetraḥ pratāpavān &
sa taṃ dṛṣṭvā mahātmānaṃ % kumāraṃ raktavāsasam // LiP_1,12.3 //
paraṃ dhyānaṃ samāśritya $ bubudhe devamīśvaram &
sa taṃ praṇamya bhagavān % brahmā paramayantritaḥ // LiP_1,12.4 //
vāmadevaṃ tato brahmā $ brahma vai samacintayat &
tathā stuto mahādevo % brahmaṇā parameśvaraḥ // LiP_1,12.5 //
pratītahṛdayaḥ sarva $ idamāha pitāmaham &
dhyāyatā putrakāmena % yasmātte 'haṃ pitāmaha // LiP_1,12.6 //
dṛṣṭaḥ paramayā bhaktyā $ stutaś ca brahmapūrvakam &
tasmāddhyānabalaṃ prāpya % kalpe kalpe prayatnataḥ // LiP_1,12.7 //
vetsyase māṃ prasaṃkhyātaṃ $ lokadhātāramīśvaram &
tatastasya mahātmānaś % catvāraste kumārakāḥ // LiP_1,12.8 //
saṃbabhūvurmahātmāno $ viśuddhā brahmavarcasaḥ &
virajāś ca vibāhuś ca % viśoko viśvabhāvanaḥ // LiP_1,12.9 //
brahmaṇyā brahmaṇastulyā $ vīrā adhyavasāyinaḥ &
raktāṃbaradharāḥ sarve % raktamālyānulepanāḥ // LiP_1,12.10 //
raktakuṅkumaliptāṅgā $ raktabhasmānulepanāḥ &
tato varṣasahasrānte % brahmatve 'dhyavasāyinaḥ // LiP_1,12.11 //
gṛṇantaś ca mahātmāno $ brahma tadvāmadaivikam &
anugrahārthaṃ lokānāṃ % śiṣyāṇāṃ hitakāmyayā // LiP_1,12.12 //
dharmopadeśamakhilaṃ $ kṛtvā te brahmaṇaḥ priyāḥ &
punareva mahādevaṃ % praviṣṭā rudramavyayam // LiP_1,12.13 //
ye 'pi cānye dvijaśreṣṭhā $ yuñjānā vāmamīśvaram &
prapaśyanti mahādevaṃ % tadbhaktās tatparāyaṇāḥ // LiP_1,12.14 //
te sarve pāpanirmuktā $ vimalā brahmacāriṇaḥ &
rudralokaṃ gamiṣyanti % punarāvṛttidurlabham // LiP_1,12.15 //



_______________________________________________________________


LiP, 1, 13

sūta uvāca
ekatriṃśattamaḥ kalpaḥ $ pītavāsā iti smṛtaḥ &
brahmā yatra mahābhāgaḥ % pītavāsā babhūva ha // LiP_1,13.1 //
dhyāyataḥ putrakāmasya $ brahmaṇaḥ parameṣṭhinaḥ &
prādurbhūto mahātejāḥ % kumāraḥ pītavastradhṛk // LiP_1,13.2 //
pītagandhānuliptāṅgaḥ $ pītamālyāṃbaro yuvā &
hemayajñopavītaś ca % pītoṣṇīṣo mahābhujaḥ // LiP_1,13.3 //
taṃ dṛṣṭvā dhyānasaṃyukto $ brahmā lokamaheśvaram &
manasā lokadhātāraṃ % prapede śaraṇaṃ vibhum // LiP_1,13.4 //
tato dhyānagatastatra $ brahmā māheśvarīṃ varām &
gāṃ viśvarūpāṃ dadṛśe % maheśvaramukhāccyutām // LiP_1,13.5 //
catuṣpadāṃ caturvaktrāṃ $ caturhastāṃ catuḥstanīm &
caturnetrāṃ catuḥśṛṅgīṃ % caturdaṃṣṭrāṃ caturmukhīm // LiP_1,13.6 //
dvātriṃśadguṇasaṃyuktām $ īśvarīṃ sarvatomukhīm &
sa tāṃ dṛṣṭvā mahātejā % mahādevīṃ maheśvarīm // LiP_1,13.7 //
punarāha mahādevaḥ $ sarvadevanamaskṛtaḥ &
matiḥ smṛtirbuddhiriti % gāyamānaḥ punaḥ punaḥ // LiP_1,13.8 //
ehyehīti mahādevi $ sātiṣṭhatprāñjalirvibhum &
viśvamāvṛtya yogena % jagatsarvaṃ vaśīkuru // LiP_1,13.9 //
atha tāmāha deveśo $ rudrāṇī tvaṃ bhaviṣyasi &
brāhmaṇānāṃ hitārthāya % paramārthā bhaviṣyasi // LiP_1,13.10 //
tathaināṃ putrakāmasya $ dhyāyataḥ parameṣṭhinaḥ &
pradadau devadeveśaḥ % catuṣpādāṃ jagadguruḥ // LiP_1,13.11 //
tatastāṃ dhyānayogena $ viditvā parameśvarīm &
brahmā lokaguroḥ so 'tha % pratipede maheśvarīm // LiP_1,13.12 //
gāyatrīṃ tu tato raudrīṃ $ dhyātvā brahmānuyantritaḥ &
ityetāṃ vaidikīṃ vidyāṃ % raudrīṃ gāyatrīmīritām // LiP_1,13.13 //
japitvā tu mahādevīṃ $ brahmā lokanamaskṛtām &
prapannastu mahādevaṃ % dhyānayuktena cetasā // LiP_1,13.14 //
tatastasya mahādevo $ divyayogaṃ bahuśrutam &
aiśvaryaṃ jñānasaṃpattiṃ % vairāgyaṃ ca dadau prabhuḥ // LiP_1,13.15 //
tato 'sya pārśvato divyāḥ $ prādurbhūtāḥ kumārakāḥ &
pītamālyāṃbaradharāḥ % pītasraganulepanāḥ // LiP_1,13.16 //
pītābhoṣṇīṣaśirasaḥ $ pītāsyāḥ pītamūrdhajāḥ &
tato varṣasahasrānta % uṣitvā vimalaujasaḥ // LiP_1,13.17 //
yogātmānastapohlādāḥ $ brāhmaṇānāṃ hitaiṣiṇaḥ &
dharmayogabalopetā % munīnāṃ dīrghasattriṇām // LiP_1,13.18 //
upadiśya mahāyogaṃ $ praviṣṭāste maheśvaram &
evametena vidhinā % ye prapannā maheśvaram // LiP_1,13.19 //
anye 'pi niyatātmāno $ dhyānayuktā jitendriyāḥ &
te sarve pāpamutsṛjya % vimalā brahmavarcasaḥ // LiP_1,13.20 //
praviśanti mahādevaṃ $ rudraṃ te tvapunarbhavāḥ // LiP_1,13.21 //


_______________________________________________________________


LiP, 1, 14

sūta uvāca
tatastasmingate kalpe $ pītavarṇe svayaṃbhuvaḥ &
punaranyaḥ pravṛttastu % kalpo nāmnāsitastu saḥ // LiP_1,14.1 //
ekārṇave tadā vṛtte $ divye varṣasahasrake &
sraṣṭukāmaḥ prajā brahmā % cintayāmāsa duḥkhitaḥ // LiP_1,14.2 //
tasya cintayamānasya $ putrakāmasya vai prabhoḥ &
kṛṣṇaḥ samabhavadvarṇo % dhyāyataḥ parameṣṭhinaḥ // LiP_1,14.3 //
athāpaśyanmahātejāḥ $ prādurbhūtaṃ kumārakam &
kṛṣṇavarṇaṃ mahāvīryaṃ % dīpyamānaṃ svatejasā // LiP_1,14.4 //
kṛṣṇāṃbaradharoṣṇīṣaṃ $ kṛṣṇayajñopavītinam &
kṛṣṇena maulinā yuktaṃ % kṛṣṇasraganulepanam // LiP_1,14.5 //
sa taṃ dṛṣṭvā mahātmānam $ aghoraṃ ghoravikramam &
vavande devadeveśam % adbhutaṃ kṛṣṇapiṅgalam // LiP_1,14.6 //
prāṇāyāmaparaḥ śrīmān $ hṛdi kṛtvā maheśvaram &
manasā dhyānuyuktena % prapannastu tamīśvaram // LiP_1,14.7 //
aghoraṃ tu tato brahmā $ brahmarūpaṃ vyacintayat &
tathā vai dhyāyamānasya % brahmaṇaḥ parameṣṭhinaḥ // LiP_1,14.8 //
pradadau darśanaṃ devo hy $ aghoro ghoravikramaḥ &
athāsya pārśvataḥ kṛṣṇāḥ % kṛṣṇasraganulepanāḥ // LiP_1,14.9 //
catvārastu mahātmānaḥ $ saṃbabhūvuḥ kumārakāḥ &
kṛṣṇaḥ kṛṣṇaśikhaścaiva % kṛṣṇāsyaḥ kṛṣṇavastradhṛk // LiP_1,14.10 //
tato varṣasahasraṃ tu $ yogataḥ parameśvaram &
upāsitvā mahāyogaṃ % śiṣyebhyaḥ pradaduḥ punaḥ // LiP_1,14.11 //
yogena yogasampannāḥ $ praviśya manasā śivam &
amalaṃ nirguṇaṃ sthānaṃ % praviṣṭā viśvamīśvaram // LiP_1,14.12 //
evametena yogena $ ye 'pi cānye manīṣiṇaḥ &
cintayanti mahādevaṃ % gantāro rudramavyayam // LiP_1,14.13 //



_______________________________________________________________


LiP, 1, 15

sūta uvāca
tatastasmin gate kalpe $ kṛṣṇavarṇe bhayānake &
tuṣṭāva devadeveśaṃ % brahmā taṃ brahmarūpiṇam // LiP_1,15.1 //
anugṛhya tatastuṣṭo $ brahmāṇamavadaddharaḥ &
anenaiva tu rūpeṇa % saṃharāmi na saṃśayaḥ // LiP_1,15.2 //
brahmahatyādikān ghorāṃs $ tathānyānapi pātakān &
hīnāṃścaiva mahābhāga % tathaiva vividhānyapi // LiP_1,15.3 //
upapātakamapyevaṃ $ tathā pāpāni suvrata &
mānasāni sutīkṣṇāni % vācikāni pitāmaha // LiP_1,15.4 //
kāyikāni sumiśrāṇi $ tathā prāsaṃgikāni ca &
buddhipūrvaṃ kṛtānyeva % sahajāgantukāni ca // LiP_1,15.5 //
mātṛdehotthitānyevaṃ $ pitṛdehe ca pātakam &
saṃharāmi na saṃdehaḥ % sarvaṃ pātakajaṃ vibho // LiP_1,15.6 //
lakṣaṃ japtvā hyaghorebhyo $ brahmahā mucyate prabho &
tadardhaṃ vācike vatsa % tadardhaṃ mānase punaḥ // LiP_1,15.7 //
caturguṇaṃ buddhipūrve $ krodhādaṣṭaguṇaṃ smṛtam &
vīrahā lakṣamātreṇa % bhrūṇahā koṭimabhyaset // LiP_1,15.8 //
mātṛhā niyutaṃ japtvā $ śudhyate nātra saṃśayaḥ &
goghnaścaiva kṛtaghnaś ca % strīghnaḥ pāpayuto naraḥ // LiP_1,15.9 //
ayutāghoramabhyasya $ mucyate nātra saṃśayaḥ &
surāpo lakṣamātreṇa % buddhyābuddhyāpi vai prabho // LiP_1,15.10 //
mucyate nātra saṃdehas $ tadardhena ca vāruṇīm &
asnātāśī sahasreṇa % ajapī ca tathā dvijaḥ // LiP_1,15.11 //
ahutāśī sahasreṇa $ adātā ca viśudhyati &
brāhmaṇasvāpahartā ca % svarṇasteyī narādhamaḥ // LiP_1,15.12 //
niyutaṃ mānasaṃ japtvā $ mucyate nātra saṃśayaḥ &
gurutalparato vāpi % mātṛghno vā narādhamaḥ // LiP_1,15.13 //
brahmaghnaś ca japedevaṃ $ mānasaṃ vai pitāmaha &
saṃparkātpāpināṃ pāpaṃ % tatsamaṃ paribhāṣitam // LiP_1,15.14 //
tathāpyayutamātreṇa $ pātakādvai pramucyate &
saṃsargātpātakī lakṣaṃ % japedvai mānasaṃ dhiyā // LiP_1,15.15 //
upāṃśu yaccaturdhā vai $ vācikaṃ cāṣṭadhā japet &
pātakādardhameva syād % upapātakināṃ smṛtam // LiP_1,15.16 //
tadardhaṃ kevale pāpe $ nātra kāryā vicāraṇā &
brahmahatyā surāpānaṃ % suvarṇasteyameva ca // LiP_1,15.17 //
kṛtvā ca gurutalpaṃ ca $ pāpakṛdbrāhmaṇo yadi &
rudragāyatriyā grāhyaṃ % gomūtraṃ kāpilaṃ dvijāḥ // LiP_1,15.18 //
gandhadvāreti tasyā vai $ gomayaṃ svastham āharet &
tejo 'si śuktam ityājyaṃ % kāpilaṃ saṃharedbudhaḥ // LiP_1,15.19 //
āpyāyasveti ca kṣīraṃ $ dadhikrāvṇeti cāharet &
gavyaṃ dadhi navaṃ sākṣāt % kāpilaṃ vai pitāmaha // LiP_1,15.20 //
devasya tveti mantreṇa $ saṃgrahedvai kuśodakam &
ekasthaṃ hemapātre vā % kṛtvāghoreṇa rājate // LiP_1,15.21 //
tāmre vā padmapātre vā $ pālāśe vā dale śubhe &
sakūrcaṃ sarvaratnāḍhyaṃ % kṣiptvā tatraiva kāñcanam // LiP_1,15.22 //
japellakṣamaghorākhyaṃ $ hutvā caiva ghṛtādibhiḥ &
ghṛtena caruṇā caiva % samidbhiś ca tilais tathā // LiP_1,15.23 //
yavaiś ca vrīhibhiścaiva $ juhuyādvai pṛthakpṛthak &
pratyekaṃ saptavāraṃ tu % dravyālābhe ghṛtena tu // LiP_1,15.24 //
hutvāghoreṇa deveśaṃ $ snātvāghoreṇa vai dvijāḥ &
aṣṭadroṇaghṛtenaiva % snāpya paścādviśodhya ca // LiP_1,15.25 //
ahorātroṣitaḥ snātaḥ $ pibetkūrcaṃ śivāgrataḥ &
brāhmaṃ brahmajapaṃ kuryād % ācamya ca yathāvidhi // LiP_1,15.26 //
evaṃ kṛtvā kṛtaghno 'pi $ brahmahā bhrūṇahā tathā &
vīrahā gurughātī ca % mitraviśvāsaghātakaḥ // LiP_1,15.27 //
steyī suvarṇasteyī ca $ gurutalparataḥ sadā &
madyapo vṛṣalīsaktaḥ % paradāravidharṣakaḥ // LiP_1,15.28 //
brahmasvahā tathā goghno $ mātṛhā pitṛhā tathā &
devapracyāvakaścaiva % liṅgapradhvaṃsakas tathā // LiP_1,15.29 //
tathānyāni ca pāpāni $ mānasāni dvijo yadi &
vācikāni tathānyāni % kāyikāni sahasraśaḥ // LiP_1,15.30 //
kṛtvā vimucyate sadyo $ janmāntaraśatairapi &
etadrahasyaṃ kathitam % aghoreśaprasaṃgataḥ // LiP_1,15.31 //
tasmājjapeddvijo nityaṃ $ sarvapāpaviśuddhaye // LiP_1,15.32 //



_______________________________________________________________


LiP, 1, 16

sūta uvāca
athānyo brahmaṇaḥ kalpo $ vartate munipuṅgavāḥ &
viśvarūpa iti khyāto % nāmataḥ paramādbhutaḥ // LiP_1,16.1 //
vinivṛtte tu saṃhāre $ punaḥ sṛṣṭe carācare &
brahmaṇaḥ putrakāmasya % dhyāyataḥ parameṣṭhinaḥ // LiP_1,16.2 //
prādurbhūtā mahānādā $ viśvarūpā sarasvatī &
viśvamālyāṃbaradharā % viśvayajñopavītinī // LiP_1,16.3 //
viśvoṣṇīṣā viśvagandhā $ viśvamātā mahoṣṭhikā &
tathāvidhaṃ sa bhagavān % īśānaṃ parameśvaram // LiP_1,16.4 //
śuddhasphaṭikasaṃkāśaṃ $ sarvābharaṇabhūṣitam &
atha taṃ manasā dhyātvā % yuktātmā vai pitāmahaḥ // LiP_1,16.5 //
vavande devamīśānaṃ $ sarveśaṃ sarvagaṃ prabhum &
omīśāna namaste 'stu % mahādeva namo 'stu te // LiP_1,16.6 //
namo 'stu sarvavidyānām $ īśāna parameśvara &
namo 'stu sarvabhūtānām % īśāna vṛṣavāhana // LiP_1,16.7 //
brahmaṇo 'dhipate tubhyaṃ $ brahmaṇe brahmarūpiṇe &
namo brahmādhipataye % śivaṃ me 'stu sadāśiva // LiP_1,16.8 //
oṅkāramūrte deveśa $ sadyojāta namonamaḥ &
prapadye tvāṃ prapanno 'smi % sadyojātāya vai namaḥ // LiP_1,16.9 //
abhave ca bhave tubhyaṃ $ tathā nātibhave namaḥ &
bhavodbhava bhaveśāna % māṃ bhajasva mahādyute // LiP_1,16.10 //
vāmadeva namastubhyaṃ $ jyeṣṭhāya varadāya ca &
namo rudrāya kālāya % kalanāya namo namaḥ // LiP_1,16.11 //
namo vikaraṇāyaiva $ kālavarṇāya varṇine &
balāya balināṃ nityaṃ % sadā vikaraṇāya te // LiP_1,16.12 //
balapramathanāyaiva $ baline brahmarūpiṇe &
sarvabhūteśvareśāya % bhūtānāṃ damanāya ca // LiP_1,16.13 //
manonmanāya devāya $ namastubhyaṃ mahādyute &
vāmadevāya vāmāya % namastubhyaṃ mahātmane // LiP_1,16.14 //
jyeṣṭhāya caiva śreṣṭhāya $ rudrāya varadāya ca &
kālahantre namastubhyaṃ % namastubhyaṃ mahātmane // LiP_1,16.15 //
iti stavena deveśaṃ $ nanāma vṛṣabhadhvajam &
yaḥ paṭhet sakṛdeveha % brahmalokaṃ gamiṣyati // LiP_1,16.16 //
śrāvayedvā dvijān śrāddhe $ sa yāti paramāṃ gatim &
evaṃ dhyānagataṃ tatra % praṇamantaṃ pitāmaham // LiP_1,16.17 //
uvāca bhagavānīśaḥ $ prīto 'haṃ te kimicchasi &
tatastu praṇato bhūtvā % vāgviśuddhaṃ maheśvaram // LiP_1,16.18 //
uvāca bhagavān rudraṃ $ prītaṃ prītena cetasā &
yadidaṃ viśvarūpaṃ te % viśvagauḥ śreyasīśvarī // LiP_1,16.19 //
etadveditumicchāmi $ yatheyaṃ parameśvara &
kaiṣā bhagavatī devī % catuṣpādā caturmukhī // LiP_1,16.20 //
catuḥśṛṅgī caturvaktrā $ caturdaṃṣṭrā catuḥstanī &
caturhastā caturnetrā % viśvarūpā kathaṃ smṛtā // LiP_1,16.21 //
kiṃnāmagotrā kasyeyaṃ $ kiṃvīryā cāpi karmataḥ &
tasya tadvacanaṃ śrutvā % devadevo vṛṣadhvajaḥ // LiP_1,16.22 //
prāha devavṛṣaṃ brahmā $ brahmāṇaṃ cātmasaṃbhavam &
rahasyaṃ sarvamantrāṇāṃ % pāvanaṃ puṣṭivardhanam // LiP_1,16.23 //
śṛṇuṣvaitatparaṃ guhyam $ ādisarge yathā tathā &
evaṃ yo vartate kalpo % viśvarūpastvasau mataḥ // LiP_1,16.24 //
brahmasthānamidaṃ cāpi $ yatra prāptaṃ tvayā prabho &
tvattaḥ parataraṃ deva % viṣṇunā tatpadaṃ śubham // LiP_1,16.25 //
vaikuṇṭhena viśuddhena $ mama vāmāṅgajena vā &
tadāprabhṛti kalpaś ca % trayastriṃśattamo hyayam // LiP_1,16.26 //
śataṃ śatasahasrāṇām $ atītā ye svayaṃbhuvaḥ &
purastāttava deveśa % tacchṛṇuṣva mahāmate // LiP_1,16.27 //
ānandastu sa vijñeya $ ānandatve vyavasthitaḥ &
māṇḍavyagotrastapasā % mama putratvamāgataḥ // LiP_1,16.28 //
tvayi yogaṃ ca sāṃkhyaṃ ca $ tapovidyāvidhikriyāḥ &
ṛtaṃ satyaṃ dayā brahma % ahiṃsā sanmatiḥ kṣamā // LiP_1,16.29 //
dhyānaṃ dhyeyaṃ damaḥ śāntir $ vidyāvidyā matirdhṛtiḥ &
kāntirnītiḥ prathā medhā % lajjā dṛṣṭiḥ sarasvatī // LiP_1,16.30 //
tuṣṭiḥ puṣṭiḥ kriyā caiva $ prasādaś ca pratiṣṭhitāḥ &
dvātriṃśatsuguṇā hyeṣā % dvātriṃśākṣarasaṃjñayā // LiP_1,16.31 //
prakṛtirvihitā brahmaṃs $ tvatprasūtirmaheśvarī &
viṣṇorbhagavataścāpi % tathānyeṣāmapi prabho // LiP_1,16.32 //
saiṣā bhagavatī devī $ matprasūtiḥ pratiṣṭhitā &
caturmukhī jagadyoniḥ % prakṛtir gauḥ pratiṣṭhitā // LiP_1,16.33 //
gaurī māyā ca vidyā ca $ kṛṣṇā haimavatīti ca &
pradhānaṃ prakṛtiścaiva % yāmāhustattvacintakāḥ // LiP_1,16.34 //
ajāmekāṃ lohitāṃ śuklakṛṣṇāṃ $ viśvaprajāṃ sṛjamānāṃ sarūpām &
ajo 'haṃ māṃ viddhi tāṃ viśvarūpaṃ % gāyatrīṃ gāṃ viśvarūpāṃ hi buddhyā // LiP_1,16.35 //
evamuktvā mahādevaḥ $ sasarja parameśvaraḥ &
tataś ca pārśvagā devyāḥ % sarvarūpakumārakāḥ // LiP_1,16.36 //
jaṭī muṇḍī śikhaṇḍī ca $ ardhamuṇḍaś ca jajñire &
tatastena yathoktena % yogena sumahaujasaḥ // LiP_1,16.37 //
divyavarṣasahasrānte $ upāsitvā maheśvaram &
dharmopadeśamakhilaṃ % kṛtvā yogamayaṃ dṛḍham // LiP_1,16.38 //
śiṣṭāś ca niyatātmānaḥ $ praviṣṭā rudramīśvaram // LiP_1,16.39 //



_______________________________________________________________


LiP, 1, 17

sūta uvāca
evaṃ saṃkṣepataḥ proktaḥ $ sahyādīnāṃ samudbhavaḥ &
yaḥ paṭhecchṛṇuyādvāpi % śrāvayedvā dvijottamān // LiP_1,17.1 //
sa yāti brahmasāyujyaṃ $ prasādātparameṣṭhinaḥ &

ṛṣaya ūcuḥ
kathaṃ liṅgamabhūlliṅge % samabhyarcyaḥ sa śaṅkaraḥ // LiP_1,17.2 //
kiṃ liṅgaṃ kas tathā liṅgī $ sūta vaktumihārhasi &

romaharṣaṇa uvāca
evaṃ devāś ca ṛṣayaḥ % praṇipatya pitāmaham // LiP_1,17.3 //
apṛcchan bhagavaṃlliṅgaṃ $ kathamāsīditi svayam &
liṅge maheśvaro rudraḥ % samabhyarcyaḥ kathaṃ tviti // LiP_1,17.4 //
kiṃ liṅgaṃ kas tathā liṅgī $ so 'pyāha ca pitāmahaḥ &

pitāmaha uvāca
pradhānaṃ liṅgamākhyātaṃ % liṅgī ca parameśvaraḥ // LiP_1,17.5 //
rakṣārthamaṃbudhau mahyaṃ $ viṣṇostvāsīt surottamāḥ &
vaimānike gate sarge % janalokaṃ saharṣibhiḥ // LiP_1,17.6 //
sthitikāle tadā pūrṇe $ tataḥ pratyāhṛte tathā &
caturyugasahasrānte % satyalokaṃ gate surāḥ // LiP_1,17.7 //
vinādhipatyaṃ samatāṃ $ gate 'nte brahmaṇo mama &
śuṣke ca sthāvare sarve tv % anāvṛṣṭyā ca sarvaśaḥ // LiP_1,17.8 //
paśavo mānuṣā vṛkṣāḥ $ piśācāḥ piśitāśanāḥ &
gandharvādyāḥ krameṇaiva % nirdagdhā bhānubhānubhiḥ // LiP_1,17.9 //
ekārṇave mahāghore $ tamobhūte samantataḥ &
suṣvāpāṃbhasi yogātmā % nirmalo nirupaplavaḥ // LiP_1,17.10 //
sahasraśīrṣā viśvātmā $ sahasrākṣaḥ sahasrapāt &
sahasrabāhuḥ sarvajñaḥ % sarvadevabhavodbhavaḥ // LiP_1,17.11 //
hiraṇyagarbho rajasā $ tamasā śaṅkaraḥ svayam &
sattvena sarvago viṣṇuḥ % sarvātmatve maheśvaraḥ // LiP_1,17.12 //
kālātmā kālanābhastu $ śuklaḥ kṛṣṇastu nirguṇaḥ &
nārāyaṇo mahābāhuḥ % sarvātmā sadasanmayaḥ // LiP_1,17.13 //
tathābhūtamahaṃ dṛṣṭvā $ śayānaṃ paṅkajekṣaṇam &
māyayā mohitastasya % tamavocamamarṣitaḥ // LiP_1,17.14 //
kastvaṃ vadeti hastena $ samutthāpya sanātanam &
tadā hastaprahāreṇa % tīvreṇa sa dṛḍhena tu // LiP_1,17.15 //
prabuddho 'hīyaśayanāt $ samāsīnaḥ kṣaṇaṃ vaśī &
dadarśa nidrāviklinna- % nīrajāmalalocanaḥ // LiP_1,17.16 //
māmagre saṃsthitaṃ bhāsā- $ dhyāsito bhagavān hariḥ &
āha cotthāya bhagavān % hasanmāṃ madhuraṃ sakṛt // LiP_1,17.17 //
svāgataṃsvāgataṃ vatsa $ pitāmaha mahādyute &
tasya tadvacanaṃ śrutvā % smitapūrvaṃ surarṣabhāḥ // LiP_1,17.18 //
rajasā baddhavairaś ca $ tamavocaṃ janārdanam &
bhāṣase vatsa vatseti % sargasaṃhārakāraṇam // LiP_1,17.19 //
mām ihāntaḥsmitaṃ kṛtvā $ guruḥ śiṣyamivānagha &
kartāraṃ jagatāṃ sākṣāt % prakṛteś ca pravartakam // LiP_1,17.20 //
sanātanamajaṃ viṣṇuṃ $ viriñciṃ viśvasaṃbhavam &
viśvātmānaṃ vidhātāraṃ % dhātāraṃ paṅkajekṣaṇam // LiP_1,17.21 //
kimarthaṃ bhāṣase mohād $ vaktumarhasi satvaram &
so 'pi māmāha jagatāṃ % kartāhamiti lokaya // LiP_1,17.22 //
bhartā hartā bhavān aṅgād $ avatīrṇo mamāvyayāt &
vismṛto 'si jagannāthaṃ % nārāyaṇamanāmayam // LiP_1,17.23 //
puruṣaṃ paramātmānaṃ $ puruhūtaṃ puruṣṭutam &
viṣṇumacyutamīśānaṃ % viśvasya prabhavodbhavam // LiP_1,17.24 //
tavāparādho nāstyatra $ mama māyākṛtaṃ tvidam &
śṛṇu satyaṃ caturvaktra % sarvadeveśvaro hyayam // LiP_1,17.25 //
kartā netā ca hartā ca $ na mayāsti samo vibhuḥ &
ahameva paraṃ brahma % paraṃ tattvaṃ pitāmaha // LiP_1,17.26 //
ahameva paraṃ jyotiḥ $ paramātmā tvahaṃ vibhuḥ &
yadyaddṛṣṭaṃ śrutaṃ sarvaṃ % jagatyasmiṃścarācaram // LiP_1,17.27 //
tattadviddhi caturvaktra $ sarvaṃ manmayamityatha &
mayā sṛṣṭaṃ purāvyaktaṃ % caturviṃśatikaṃ svayam // LiP_1,17.28 //
nityāntā hyaṇavo baddhāḥ $ sṛṣṭāḥ krodhodbhavādayaḥ &
prasādāddhi bhavānaṇḍāny % anekānīha līlayā // LiP_1,17.29 //
sṛṣṭā buddhirmayā tasyām $ ahaṅkārastridhā tataḥ &
tanmātrāpañcakaṃ tasmān % manaḥ ṣaṣṭhendriyāṇi ca // LiP_1,17.30 //
ākāśādīni bhūtāni $ bhautikāni ca līlayā &
ityuktavati tasmiṃś ca % mayi cāpi vacas tathā // LiP_1,17.31 //
āvayoścābhavadyuddhaṃ $ sughoraṃ romaharṣaṇam &
pralayārṇavamadhye tu % rajasā baddhavairayoḥ // LiP_1,17.32 //
etasminnantare liṅgam $ abhavaccāvayoḥ puraḥ &
vivādaśamanārthaṃ hi % prabodhārthaṃ ca bhāsvaram // LiP_1,17.33 //
jvālāmālāsahasrāḍhyaṃ $ kālānalaśatopamam &
kṣayavṛddhivinirmuktam % ādimadhyāntavarjitam // LiP_1,17.34 //
anaupamyamanirdeśyam $ avyaktaṃ viśvasaṃbhavam &
tasya jvālāsahasreṇa % mohito bhagavān hariḥ // LiP_1,17.35 //
mohitaṃ prāha māmatra $ parīkṣāvo 'gnisaṃbhavam &
adhogamiṣyāmyanala- % staṃbhasyānupamasya ca // LiP_1,17.36 //
bhavānūrdhvaṃ prayatnena $ gantumarhasi satvaram &
evaṃ vyāhṛtya viśvātmā % svarūpamakarottadā // LiP_1,17.37 //
vārāhamahamapyāśu $ haṃsatvaṃ prāptavānsurāḥ &
tadāprabhṛti māmāhurh % aṃsaṃ haṃso virāḍiti // LiP_1,17.38 //
haṃsahaṃseti yo brūyān $ māṃ haṃsaḥ sa bhaviṣyati &
suśveto hyanalākṣaś ca % viśvataḥ pakṣasaṃyutaḥ // LiP_1,17.39 //
mano 'nilajavo bhūtvā $ gato 'haṃ cordhvataḥ surāḥ &
nārāyaṇo 'pi viśvātmā % nīlāñjanacayopamam // LiP_1,17.40 //
daśayojanavistīrṇaṃ $ śatayojanamāyatam &
meruparvatavarṣmāṇaṃ % gauratīkṣṇāgradaṃṣṭriṇam // LiP_1,17.41 //
kālādityasamābhāsaṃ $ dīrghaghoṇaṃ mahāsvaram &
hrasvapādaṃ vicitrāṅgaṃ % jaitraṃ dṛḍham anaupamam // LiP_1,17.42 //
vārāhamasitaṃ rūpam $ āsthāya gatavānadhaḥ &
evaṃ varṣasahasraṃ tu % tvaranviṣṇuradhogataḥ // LiP_1,17.43 //
nāpaśyadalpamapyasya $ mūlaṃ liṅgasya sūkaraḥ &
tāvatkālaṃ gato hyūrdhvam % ahamapyarisūdanaḥ // LiP_1,17.44 //
satvaraṃ sarvayatnena $ tasyāntaṃ jñātumicchayā &
śrānto hyadṛṣṭvā tasyāntam % ahaṅkārādadhogataḥ // LiP_1,17.45 //
tathaiva bhagavān viṣṇuḥ $ śrāntaḥ saṃtrastalocanaḥ &
sarvadevabhavastūrṇam % utthitaḥ saḥ mahāvapuḥ // LiP_1,17.46 //
samāgato mayā sārdhaṃ $ praṇipatya mahāmanāḥ &
māyayā mohitaḥ śaṃbhos % tasthau saṃvignamānasaḥ // LiP_1,17.47 //
pṛṣṭhataḥ pārśvataścaiva $ cāgrataḥ parameśvaram &
praṇipatya mayā sārdhaṃ % sasmāra kimidaṃ tviti // LiP_1,17.48 //
tadā samabhavattatra $ nādo vai śabdalakṣaṇaḥ &
omomiti suraśreṣṭhāḥ % suvyaktaḥ plutalakṣaṇaḥ // LiP_1,17.49 //
kimidaṃ tviti saṃcintya $ mayā tiṣṭhanmahāsvanam &
liṅgasya dakṣiṇe bhāge % tadāpaśyatsanātanam // LiP_1,17.50 //
ādyavarṇamakāraṃ tu $ ukāraṃ cottare tataḥ &
makāraṃ madhyataścaiva % nādāntaṃ tasya caumiti // LiP_1,17.51 //
sūryamaṇḍalavaddṛṣṭvā $ varṇamādyaṃ tu dakṣiṇe &
uttare pāvakaprakhyam % ukāraṃ puruṣarṣabhaḥ // LiP_1,17.52 //
śītāṃśumaṇḍalaprakhyaṃ $ makāraṃ madhyamaṃ tathā &
tasyopari tadāpaśyac % chuddhasphaṭikavat prabhum // LiP_1,17.53 //
turīyātītam amṛtaṃ $ niṣkalaṃ nirupaplavam &
nirdvandvaṃ kevalaṃ śūnyaṃ % bāhyābhyantaravarjitam // LiP_1,17.54 //
sabāhyābhyantaraṃ caiva $ sabāhyābhyantarasthitam &
ādimadhyāntarahitam % ānandasyāpi kāraṇam // LiP_1,17.55 //
mātrāstisrastvardhamātraṃ $ nādākhyaṃ brahmasaṃjñitam &
ṛgyajuḥsāmavedā vai % mātrārūpeṇa mādhavaḥ // LiP_1,17.56 //
vedaśabdebhya eveśaṃ $ viśvātmānamacintayat &
tadābhavadṛṣirveda % ṛṣeḥ sāratamaṃ śubham // LiP_1,17.57 //
tenaiva ṛṣiṇā viṣṇur $ jñātavān parameśvaram &

deva uvāca
cintayā rahito rudro % vāco yanmanasā saha // LiP_1,17.58 //
aprāpya taṃ nivartante $ vācyastvekākṣareṇa saḥ &
ekākṣareṇa tadvācyam % ṛtaṃ paramakāraṇam // LiP_1,17.59 //
satyamānandamamṛtaṃ $ paraṃ brahma parātparam &
ekākṣarādakārākhyo % bhagavānkanakāṇḍajaḥ // LiP_1,17.60 //
ekākṣarādukārākhyo $ hariḥ paramakāraṇam &
ekākṣarānmakārākhyo % bhagavānnīlalohitaḥ // LiP_1,17.61 //
sargakartā tvakārākhyo hy $ ukārākhyastu mohakaḥ &
makārākhyas tayor nityam % anugrahakaro 'bhavat // LiP_1,17.62 //
makārākhyo vibhurbījī hy $ akāro bījamucyate &
ukārākhyo hariryoniḥ % pradhānapuruṣeśvaraḥ // LiP_1,17.63 //
bījī ca bījaṃ tadyonir $ nādākhyaś ca maheśvaraḥ &
bījī vibhajya cātmānaṃ % svecchayā tu vyavasthitaḥ // LiP_1,17.64 //
asya liṅgādabhūdbījam $ akāro bījinaḥ prabhoḥ &
ukārayonau nikṣiptam % avardhata samantataḥ // LiP_1,17.65 //
sauvarṇamabhavaccāṇḍam $ āveṣṭyādyaṃ tadakṣaram &
anekābdaṃ tathā cāpsu % divyamaṇḍaṃ vyavasthitam // LiP_1,17.66 //
tato varṣasahasrānte $ dvidhā kṛtamajodbhavam &
aṇḍam apsu sthitaṃ sākṣād % ādyākhyeneśvareṇa tu // LiP_1,17.67 //
tasyāṇḍasya śubhaṃ haimaṃ $ kapālaṃ cordhvasaṃsthitam &
jajñe yaddyaustadaparaṃ % pṛthivī pañcalakṣaṇā // LiP_1,17.68 //
tasmādaṇḍodbhavo jajñe tv $ akārākhyaścaturmukhaḥ &
sa sraṣṭā sarvalokānāṃ % sa eva trividhaḥ prabhuḥ // LiP_1,17.69 //
evamomomiti proktam $ ityāhuryajuṣāṃ varāḥ &
yajuṣāṃ vacanaṃ śrutvā % ṛcaḥ sāmāni sādaram // LiP_1,17.70 //
evameva hare brahmann $ ityāhuḥ śrutayastadā &
tato vijñāya deveśaṃ % yathāvacchrutisaṃbhavaiḥ // LiP_1,17.71 //
mantrairmaheśvaraṃ devaṃ $ tuṣṭāva sumahodayam &
āvayoḥ stutisaṃtuṣṭo % liṅge tasminnirañjanaḥ // LiP_1,17.72 //
divyaṃ śabdamayaṃ rūpam $ āsthāya prahasan sthitaḥ &
akārastasya mūrdhā tu % lalāṭaṃ dīrghamucyate // LiP_1,17.73 //
ikāro dakṣiṇaṃ netram $ īkāro vāmalocanam &
ukāro dakṣiṇaṃ śrotram % ūkāro vāmamucyate // LiP_1,17.74 //
ṛkāro dakṣiṇaṃ tasya $ kapolaṃ parameṣṭhinaḥ &
vāmaṃ kapolam ṝkāro % ḷ ḹ nāsāpuṭe ubhe // LiP_1,17.75 //
ekāram oṣṭhamūrddhvaś ca $ aikārastvadharo vibhoḥ &
okāraś ca tathaukāro % dantapaṅktidvayaṃ kramāt // LiP_1,17.76 //
amastu tālunī tasya $ devadevasya dhīmataḥ &
kādipañcākṣarāṇyasya % pañca hastāni dakṣiṇe // LiP_1,17.77 //
cādipañcākṣarāṇyevaṃ $ pañca hastāni vāmataḥ &
ṭādipañcākṣaraṃ pādas % tādipañcākṣaraṃ tathā // LiP_1,17.78 //
pakāramudaraṃ tasya $ phakāraḥ pārśvamucyate &
bakāro vāmapārśvaṃ vai % bhakāraṃ skandhamasya tat // LiP_1,17.79 //
makāraṃ hṛdayaṃ śaṃbhor $ mahādevasya yoginaḥ &
yakārādisakārāntaṃ % vibhorvai sapta dhātavaḥ // LiP_1,17.80 //
hakāra ātmarūpaṃ vai $ kṣakāraḥ krodha ucyate &
taṃ dṛṣṭvā umayā sārdhaṃ % bhagavantaṃ maheśvaram // LiP_1,17.81 //
praṇamya bhagavān viṣṇuḥ $ punaścāpaśyadūrddhvataḥ &
oṅkāraprabhavaṃ mantraṃ % kalāpañcakasaṃyutam // LiP_1,17.82 //
śuddhasphaṭikasaṃkāśaṃ $ subhāṣṭatriṃśadakṣaram &
medhākaram abhūdbhūyaḥ % sarvadharmārthasādhakam // LiP_1,17.83 //
gāyatrīprabhavaṃ mantraṃ $ haritaṃ vaśyakārakam &
caturviṃśativarṇāḍhyaṃ % catuṣkalamanuttamam // LiP_1,17.84 //
atharvamasitaṃ mantraṃ $ kalāṣṭakasamāyutam &
abhicārikamatyarthaṃ % trayastriṃśacchubhākṣaram // LiP_1,17.85 //
yajurvedasamāyuktaṃ $ pañcatriṃśacchubhākṣaram &
kalāṣṭakasamāyuktaṃ % suśvetaṃ śāntikaṃ tathā // LiP_1,17.86 //
trayodaśakalāyuktaṃ $ bālādyaiḥ saha lohitam &
sāmodbhavaṃ jagatyādyaṃ % vṛddhisaṃhārakāraṇam // LiP_1,17.87 //
varṇāḥ ṣaḍadhikāḥ ṣaṣṭir $ asya mantravarasya tu &
pañca mantrāṃs tathā labdhvā % jajāpa bhagavān hariḥ // LiP_1,17.88 //
atha dṛṣṭvā kalāvarṇam $ ṛgyajuḥsāmarūpiṇam &
īśānamīśamukuṭaṃ % puruṣāsyaṃ purātanam // LiP_1,17.89 //
aghorahṛdayaṃ hṛdyaṃ $ vāmaguhyaṃ sadāśivam &
sadyaḥ pādaṃ mahādevaṃ % mahābhogīndrabhūṣaṇam // LiP_1,17.90 //
viśvataḥ pādavadanaṃ $ viśvato 'kṣikaraṃ śivam &
brahmaṇo 'dhipatiṃ sarga- % sthitisaṃhārakāraṇam // LiP_1,17.91 //
tuṣṭāva punariṣṭābhir $ vāgbhir varadamīśvaram // LiP_1,17.92 //



_______________________________________________________________


LiP, 1, 18
viṣṇur uvāca
ekākṣarāya rudrāya $ akārāyātmarūpiṇe &
ukārāyādidevāya % vidyādehāya vai namaḥ // LiP_1,18.1 //
tṛtīyāya makārāya $ śivāya paramātmane &
sūryāgnisomavarṇāya % yajamānāya vai namaḥ // LiP_1,18.2 //
agnaye rudrarūpāya $ rudrāṇāṃ pataye namaḥ &
śivāya śivamantrāya % sadyojātāya vedhase // LiP_1,18.3 //
vāmāya vāmadevāya $ varadāyāmṛtāya te &
aghorāyātighorāya % sadyojātāya raṃhase // LiP_1,18.4 //
īśānāya śmaśānāya $ ativegāya vegine &
namo 'stu śrutipādāya % ūrdhvaliṅgāya liṅgine // LiP_1,18.5 //
hemaliṅgāya hemāya $ vāriliṅgāya cāṃbhase &
śivāya śivaliṅgāya % vyāpine vyomavyāpine // LiP_1,18.6 //
vāyave vāyuvegāya $ namaste vāyuvyāpine &
tejase tejasāṃ bhartre % namastejo 'dhivyāpine // LiP_1,18.7 //
jalāya jalabhūtāya $ namaste jalavyāpine &
pṛthivyai cāntarikṣāya % pṛthivīvyāpine namaḥ // LiP_1,18.8 //
śabdasparśasvarūpāya $ rasagandhāya gandhine &
gaṇādhipataye tubhyaṃ % guhyādguhyatamāya te // LiP_1,18.9 //
anantāya virūpāya $ anantānāmayāya ca &
śāśvatāya variṣṭhāya % vārigarbhāya yogine // LiP_1,18.10 //
saṃsthitāyāmbhasāṃ madhye $ āvayormadhyavarcase &
goptre hartre sadā kartre % nidhanāyeśvarāya ca // LiP_1,18.11 //
acetanāya cintyāya $ cetanāyāsahāriṇe &
arūpāya surūpāya % anaṅgāyāṅgahāriṇe // LiP_1,18.12 //
bhasmadigdhaśarīrāya $ bhānusomāgnihetave &
śvetāya śvetavarṇāya % tuhinādricarāya ca // LiP_1,18.13 //
suśvetāya suvaktrāya $ namaḥ śvetaśikhāya ca &
śvetāsyāya mahāsyāya % namaste śvetalohita // LiP_1,18.14 //
sutārāya viśiṣṭāya $ namo dundubhine hara &
śatarūpavirūpāya % namaḥ ketumate sadā // LiP_1,18.15 //
ṛddhiśokaviśokāya $ pinākāya kapardine &
vipāśāya supāśāya % namaste pāśanāśine // LiP_1,18.16 //
suhotrāya haviṣyāya $ subrahmaṇyāya sūriṇe &
sumukhāya suvaktrāya % durdamāya damāya ca // LiP_1,18.17 //
kaṅkāya kaṅkarūpāya $ kaṅkaṇīkṛtapannaga &
sanakāya namastubhyaṃ % sanātana sanandana // LiP_1,18.18 //
sanatkumārasāraṅgam $ āraṇāya mahātmane &
lokākṣiṇe tridhāmāya % namo virajase sadā // LiP_1,18.19 //
śaṅkhapālāya śaṅkhāya $ rajase tamase namaḥ &
sārasvatāya meghāya % meghavāhana te namaḥ // LiP_1,18.20 //
suvāhāya vivāhāya $ vivādavaradāya ca &
namaḥ śivāya rudrāya % pradhānāya namonamaḥ // LiP_1,18.21 //
triguṇāya namastubhyaṃ $ caturvyūhātmane namaḥ &
saṃsārāya namastubhyaṃ % namaḥ saṃsārahetave // LiP_1,18.22 //
mokṣāya mokṣarūpāya $ mokṣakartre namonamaḥ &
ātmane ṛṣaye tubhyaṃ % svāmine viṣṇave namaḥ // LiP_1,18.23 //
namo bhagavate tubhyaṃ $ nāgānāṃ pataye namaḥ &
oṅkārāya namastubhyaṃ % sarvajñāya namo namaḥ // LiP_1,18.24 //
sarvāya ca namastubhyaṃ $ namo nārāyaṇāya ca &
namo hiraṇyagarbhāya % ādidevāya te namaḥ // LiP_1,18.25 //
namo 'stvajāya pataye $ prajānāṃ vyūhahetave &
mahādevāya devānām % īśvarāya namo namaḥ // LiP_1,18.26 //
śarvāya ca namastubhyaṃ $ satyāya śamanāya ca &
brahmaṇe caiva bhūtānāṃ % sarvajñāya namo namaḥ // LiP_1,18.27 //
mahātmane namastubhyaṃ $ prajñārūpāya vai namaḥ &
citaye citirūpāya % smṛtirūpāya vai namaḥ // LiP_1,18.28 //
jñānāya jñānagamyāya $ namaste saṃvide sadā &
śikharāya namastubhyaṃ % nīlakaṇṭhāya vai namaḥ // LiP_1,18.29 //
ardhanārīśarīrāya $ avyaktāya namonamaḥ &
ekādaśavibhedāya % sthāṇave te namaḥ sadā // LiP_1,18.30 //
namaḥ somāya sūryāya $ bhavāya bhavahāriṇe &
yaśaskarāya devāya % śaṅkarāyeśvarāya ca // LiP_1,18.31 //
namo 'ṃbikādhipataye $ umāyāḥ pataye namaḥ &
hiraṇyabāhave tubhyaṃ % namaste hemaretase // LiP_1,18.32 //
nīlakeśāya vittāya $ śitikaṇṭhāya vai namaḥ &
kapardine namastubhyaṃ % nāgāṅgābharaṇāya ca // LiP_1,18.33 //
vṛṣārūḍhāya sarvasya $ hartre kartre namonamaḥ &
vīrarāmātirāmāya % rāmanāthāya te vibho // LiP_1,18.34 //
namo rājādhirājāya $ rājñāmadhigatāya te &
namaḥ pālādhipataye % pālāśākṛntate namaḥ // LiP_1,18.35 //
namaḥ keyūrabhūṣāya $ gopate te namonamaḥ &
namaḥ śrīkaṇṭhanāthāya % namo likucapāṇaye // LiP_1,18.36 //
bhuvaneśāya devāya $ vedaśāstra namo 'stu te &
sāraṅgāya namastubhyaṃ % rājahaṃsāya te namaḥ // LiP_1,18.37 //
kanakāṅgadahārāya $ namaḥ sarpopavītine &
sarpakuṇḍalamālāya % kaṭisūtrīkṛtāhine // LiP_1,18.38 //
vedagarbhāya garbhāya $ viśvagarbhāya te śiva &

brahmovāca
virarāmeti saṃstutvā % brahmaṇā sahito hariḥ // LiP_1,18.39 //
etatstotravaraṃ puṇyaṃ $ sarvapāpapraṇāśanam &
yaḥ paṭhecchrāvayedvāpi % brāhmaṇān vedapāragān // LiP_1,18.40 //
sa yāti brahmaṇo loke $ pāpakarmarato 'pi vai &
tasmājjapetpaṭhennityaṃ % śrāvayedbrāhmaṇāñchubhān // LiP_1,18.41 //
sarvapāpaviśuddhyarthaṃ $ viṣṇunā paribhāṣitam // LiP_1,18.42 //



_______________________________________________________________


LiP, 1, 19

sūta uvāca
athovāca mahādevaḥ $ prīto 'haṃ surasattamau &
paśyatāṃ māṃ mahādevaṃ % bhayaṃ sarvaṃ vimucyatām // LiP_1,19.1 //
yuvāṃ prasūtau gātrābhyāṃ $ mama pūrvaṃ mahābalau &
ayaṃ me dakṣiṇe pārśve % brahmā lokapitāmahaḥ // LiP_1,19.2 //
vāme pārśve ca me viṣṇur $ viśvātmā hṛdayodbhavaḥ &
prīto 'haṃ yuvayoḥ samyag % varaṃ dadmi yathepsitam // LiP_1,19.3 //
evamuktvā tu taṃ viṣṇuṃ $ karābhyāṃ parameśvaraḥ &
pasparśa subhagābhyāṃ tu % kṛpayā tu kṛpānidhiḥ // LiP_1,19.4 //
tataḥ prahṛṣṭamanasā $ praṇipatya maheśvaram &
prāha nārāyaṇo nāthaṃ % liṅgasthaṃ liṅgavarjitam // LiP_1,19.5 //
yadi prītiḥ samutpannā $ yadi deyo varaś ca nau &
bhaktirbhavatu nau nityaṃ % tvayi cāvyabhicāriṇī // LiP_1,19.6 //
devaḥ pradattavān devāḥ $ svātmanyavyabhicāriṇīm &
brahmaṇe viṣṇave caiva % śraddhāṃ śītāṃśubhūṣaṇaḥ // LiP_1,19.7 //
jānubhyāmavanīṃ gatvā $ punarnārāyaṇaḥ svayam &
praṇipatya ca viśveśaṃ % prāha mandataraṃ vaśī // LiP_1,19.8 //
āvayordevadeveśa $ vivādamatiśobhanam &
ihāgato bhavān yasmād % vivādaśamanāya nau // LiP_1,19.9 //
tasya tadvacanaṃ śrutvā $ punaḥ prāha haro harim &
praṇipatya sthitaṃ mūrdhnā % kṛtāñjalipuṭaṃ smayan // LiP_1,19.10 //

śrīmahādeva uvāca
pralayasthitisargāṇāṃ $ kartā tvaṃ dharaṇīpate &
vatsa vatsa hare viṣṇo % pālayaitaccarācaram // LiP_1,19.11 //
tridhā bhinno hyahaṃ viṣṇo $ brahmaviṣṇubhavākhyayā &
sargarakṣālayaguṇair % niṣkalaḥ parameśvaraḥ // LiP_1,19.12 //
saṃmohaṃ tyaja bho viṣṇo $ pālayainaṃ pitāmaham &
pādme bhaviṣyati sutaḥ % kalpe tava pitāmahaḥ // LiP_1,19.13 //
tadā drakṣyasi māṃ caivaṃ $ so 'pi drakṣyati padmajaḥ &
evamuktvā sa bhagavāṃs % tatraivāntaradhīyata // LiP_1,19.14 //
tadāprabhṛti lokeṣu $ liṅgārcā supratiṣṭhitā &
liṅgavedī mahādevī % liṅgaṃ sākṣānmaheśvaraḥ // LiP_1,19.15 //
layanālliṅgamityuktaṃ $ tatraiva nikhilaṃ surāḥ &
yastu laiṅgaṃ paṭhennityam % ākhyānaṃ liṅgasannidhau // LiP_1,19.16 //
sa yāti śivatāṃ vipro $ nātra kāryā vicāraṇā // LiP_1,19.17 //



_______________________________________________________________


LiP, 1, 20

ṛṣaya ūcuḥ
kathaṃ pādme purā kalpe $ brahmā padmodbhavo 'bhavat &
bhavaṃ ca dṛṣṭavāṃstena % brahmaṇā puruṣottamaḥ // LiP_1,20.1 //
etatsarvaṃ viśeṣeṇa $ sāṃprataṃ vaktumarhasi &

sūta uvāca
āsīdekārṇavaṃ ghoram % avibhāgaṃ tamomayam // LiP_1,20.2 //
madhye caikārṇave tasmin $ śaṅkhacakragadādharaḥ &
jīmūtābho 'mbujākṣaś ca % kirīṭī śrīpatirhariḥ // LiP_1,20.3 //
nārāyaṇamukhodgīrṇa- $ sarvātmā puruṣottamaḥ &
aṣṭabāhurmahāvakṣā % lokānāṃ yonirucyate // LiP_1,20.4 //
kimapyacintyaṃ yogātmā $ yogamāsthāya yogavit &
phaṇāsahasrakalitaṃ % tamapratimavarcasam // LiP_1,20.5 //
mahābhogapaterbhogaṃ $ sādhvāstīrya mahocchrayam &
tasminmahati paryaṅke % śete caikārṇave prabhuḥ // LiP_1,20.6 //
evaṃ tatra śayānena $ viṣṇunā prabhaviṣṇunā &
ātmārāmeṇa krīḍārthaṃ % līlayākliṣṭakarmaṇā // LiP_1,20.7 //
śatayojanavistīrṇaṃ $ taruṇādityasannibham &
vajradaṇḍaṃ mahotsedhaṃ % nābhyāṃ sṛṣṭaṃ tu puṣkaram // LiP_1,20.8 //
tasyaivaṃ krīḍamānasya $ samīpaṃ devamīḍhuṣaḥ &
hemagarbhāṇḍajo brahmā % rukmavarṇo hyatīndriyaḥ // LiP_1,20.9 //
caturvaktro viśālākṣaḥ $ samāgamya yadṛcchayā &
śriyā yuktena divyena % suśubhena sugandhinā // LiP_1,20.10 //
krīḍamānaṃ ca padmena $ dṛṣṭvā brahmā śubhekṣaṇam &
savismayamathāgamya % saumyasampannayā girā // LiP_1,20.11 //
provāca ko bhavāñchete hy $ āśrito madhyamambhasām &
atha tasyācyutaḥ śrutvā % brahmaṇastu śubhaṃ vacaḥ // LiP_1,20.12 //
udatiṣṭhata paryaṅkād $ vismayotphullalocanaḥ &
pratyuvācottaraṃ caiva % kalpe kalpe pratiśrayaḥ // LiP_1,20.13 //
kartavyaṃ ca kṛtaṃ caiva $ kriyate yacca kiṃcana &
dyaurantarikṣaṃ bhūścaiva % paraṃ padamahaṃ bhuvaḥ // LiP_1,20.14 //
tamevamuktvā bhagavān $ viṣṇuḥ punarathābravīt &
kastvaṃ khalu samāyātaḥ % samīpaṃ bhagavānkutaḥ // LiP_1,20.15 //
kva vā bhūyaś ca gantavyaṃ $ kaś ca vā te pratiśrayaḥ &
ko bhavān viśvamūrtirvai % kartavyaṃ kiṃ ca te mayā // LiP_1,20.16 //
evaṃ bruvantaṃ vaikuṇṭhaṃ $ pratyuvāca pitāmahaḥ &
māyayā mohitaḥ śaṃbhor % avijñāya janārdanam // LiP_1,20.17 //
māyayā mohitaṃ devam $ avijñātaṃ mahātmanaḥ &
yathā bhavāṃstathaivāham % ādikartā prajāpatiḥ // LiP_1,20.18 //
savismayaṃ vacaḥ śrutvā $ brahmaṇo lokatantriṇaḥ &
anujñātaś ca te nātha % vaikuṇṭho viśvasaṃbhavaḥ // LiP_1,20.19 //
kautūhalānmahāyogī $ praviṣṭo brahmaṇo mukham &
imānaṣṭādaśa dvīpān % sasamudrān saparvatān // LiP_1,20.20 //
praviśya sumahātejāś $ cāturvarṇyasamākulān &
brahmaṇastambhaparyantaṃ % saptalokān sanātanān // LiP_1,20.21 //
brahmaṇastūdare dṛṣṭvā $ sarvānviṣṇurmahābhujaḥ &
aho 'sya tapaso vīryam % ityuktvā ca punaḥ punaḥ // LiP_1,20.22 //
aṭitvā vividhāṃllokān $ viṣṇurnānāvidhāśrayān &
tato varṣasahasrānte % nāntaṃ hi dadṛśe yadā // LiP_1,20.23 //
tadāsya vaktrānniṣkramya $ pannagendraniketanaḥ &
nārāyaṇo jagaddhātā % pitāmahamathābravīt // LiP_1,20.24 //
bhagavānādiraṅkaś ca $ madhyaṃ kālo diśo nabhaḥ &
nāhamantaṃ prapaśyāmi % udarasya tavānagha // LiP_1,20.25 //
evamuktvābravīdbhūyaḥ $ pitāmahamidaṃ hariḥ &
bhagavānevamevāhaṃ % śāśvataṃ hi mamodaram // LiP_1,20.26 //
praviśya lokān paśyaitān $ anaupamyānsurottama &
tataḥ prāhlādinīṃ vāṇīṃ % śrutvā tasyābhinandya ca // LiP_1,20.27 //
śrīpaterudaraṃ bhūyaḥ $ praviveśa pitāmahaḥ &
tāneva lokān garbhasthān % apaśyat satyavikramaḥ // LiP_1,20.28 //
paryaṭitvā tu devasya $ dadṛśe 'ntaṃ na vai hareḥ &
jñātvā gatiṃ tasya pitāmahasya % dvārāṇi sarvāṇi pidhāya viṣṇuḥ \
vibhurmanaḥ kartumiyeṣa cāśu # sukhaṃ prasupto 'hamiti pracintya // LiP_1,20.29 //
tato dvārāṇi sarvāṇi $ pihitāni samīkṣya vai &
sūkṣmaṃ kṛtvātmano rūpaṃ % nābhyāṃ dvāramavindata // LiP_1,20.30 //
padmasūtrānusāreṇa $ cānvapaśyatpitāmahaḥ &
ujjahārātmano rūpaṃ % puṣkarāccaturānanaḥ // LiP_1,20.31 //
virarājāravindasthaḥ $ padmagarbhasamadyutiḥ &
brahmā svayaṃbhūrbhagavāñ % jagadyoniḥ pitāmahaḥ // LiP_1,20.32 //
etasminnantare tābhyām $ ekaikasya tu kṛtsnaśaḥ &
vartamāne tu saṃgharṣe % madhye tasyārṇavasya tu // LiP_1,20.33 //
kuto 'pyaparimeyātmā $ bhūtānāṃ prabhurīśvaraḥ &
śūlapāṇirmahādevo % hemavīrāṃbaracchadaḥ // LiP_1,20.34 //
agacchadyatra so 'nanto $ nāgabhogapatir hariḥ &
śīghraṃ vikramatastasya % padbhyām ākrāntapīḍitāḥ // LiP_1,20.35 //
udbhūtāstūrṇamākāśe $ pṛthulāstoyabindavaḥ &
atyuṣṇaścātiśītaś ca % vāyustatra vavau punaḥ // LiP_1,20.36 //
taddṛṣṭvā mahadāścaryaṃ $ brahmā viṣṇumabhāṣata &
abbindavaś ca śītoṣṇāḥ % kampayantyaṃbujaṃ bhṛśam // LiP_1,20.37 //
etanme saṃśayaṃ brūhi $ kiṃ vā tvanyaccikīrṣasi &
etadevaṃvidhaṃ vākyaṃ % pitāmahamukhodgatam // LiP_1,20.38 //
śrutvāpratimakarmā hi $ bhagavānasurāntakṛt &
kiṃ nu khalvatra me nābhyāṃ % bhūtamanyatkṛtālayam // LiP_1,20.39 //
vadati priyamatyarthaṃ $ manyuścāsya mayā kṛtaḥ &
ityevaṃ manasā dhyātvā % pratyuvācedamuttaram // LiP_1,20.40 //
kimatra bhagavānadya $ puṣkare jātasaṃbhramaḥ &
kiṃ mayā ca kṛtaṃ deva % yanmāṃ priyamanuttamam // LiP_1,20.41 //
bhāṣase puruṣaśreṣṭha $ kimarthaṃ brūhi tattvataḥ &
evaṃ bruvāṇaṃ deveśaṃ % lokayātrānugaṃ tataḥ // LiP_1,20.42 //
pratyuvācāmbujābhākṣaṃ $ brahmā vedanidhiḥ prabhuḥ &
yo 'sau tavodaraṃ pūrvaṃ % praviṣṭo 'haṃ tvadicchayā // LiP_1,20.43 //
yathā mamodare lokāḥ $ sarve dṛṣṭāstvayā prabho &
tathaiva dṛṣṭāḥ kārtsnyena % mayā lokāstavodare // LiP_1,20.44 //
tato varṣasahasrāttu $ upāvṛttasya me 'nagha &
tvayā matsarabhāvena % māṃ vaśīkartumicchatā // LiP_1,20.45 //
āśu dvārāṇi sarvāṇi $ pihitāni samantataḥ &
tato mayā mahābhāga % saṃcintya svena tejasā // LiP_1,20.46 //
labdho nābhipradeśena $ padmasūtrādvinirgamaḥ &
mā bhūtte manaso 'lpo 'pi % vyāghāto 'yaṃ kathaṃcana // LiP_1,20.47 //
ityeṣānugatirviṣṇo $ kāryāṇām aupasarpiṇī &
yanmayānantaraṃ kāryaṃ % brūhi kiṃ karavāṇyaham // LiP_1,20.48 //
tataḥ paramameyātmā $ hiraṇyakaśipo ripuḥ &
anavadyāṃ priyāmiṣṭāṃ % śivāṃ vāṇīṃ pitāmahāt // LiP_1,20.49 //
śrutvā vigatamātsaryaṃ $ vākyamasmai dadau hariḥ &
na hyevamīdṛśaṃ kāryaṃ % mayādhyavasitaṃ tava // LiP_1,20.50 //
tvāṃ bodhayitukāmena $ krīḍāpūrvaṃ yadṛcchayā &
āśu dvārāṇi sarvāṇi % ghāṭitāni mayātmanaḥ // LiP_1,20.51 //
na te 'nyathāvagantavyaṃ $ mānyaḥ pūjyaś ca me bhavān &
sarvaṃ marṣaya kalyāṇa % yanmayāpakṛtaṃ tava // LiP_1,20.52 //
asmān mayohyamānastvaṃ $ padmādavatara prabho &
nāhaṃ bhavantaṃ śaknomi % soḍhuṃ tejomayaṃ gurum // LiP_1,20.53 //
sa hovāca varaṃ brūhi $ padmādavatara prabho &
putro bhava mamārighna % mudaṃ prāpsyasi śobhanām // LiP_1,20.54 //
sadbhāvavacanaṃ brūhi $ padmādavatara prabho &
sa tvaṃ ca no mahāyogī % tvamīḍyaḥ praṇavātmakaḥ // LiP_1,20.55 //
adyaprabhṛti sarveśaḥ $ śvetoṣṇīṣavibhūṣitaḥ &
padmayoniriti hyevaṃ % khyāto nāmnā bhaviṣyasi // LiP_1,20.56 //
putro me tvaṃ bhava brahman $ saptalokādhipaḥ prabho &
tataḥ sa bhagavāndevo % varaṃ dattvā kirīṭine // LiP_1,20.57 //
evaṃ bhavatu cetyuktvā $ prītātmā gatamatsaraḥ &
pratyāsannam athāyāntaṃ % bālārkābhaṃ mahānanam // LiP_1,20.58 //
bhavamatyadbhutaṃ dṛṣṭvā $ nārāyaṇamathābravīt &
aprameyo mahāvaktro % daṃṣṭrī dhvastaśiroruhaḥ // LiP_1,20.59 //
daśabāhustriśūlāṅko $ nayanairviśvataḥ sthitaḥ &
lokaprabhuḥ svayaṃ sākṣād % vikṛto muñjamekhalī // LiP_1,20.60 //
meṇḍhreṇordhvena mahatā $ nardamāno 'tibhairavam &
kaḥ khalveṣa pumān viṣṇo % tejorāśir mahādyutiḥ // LiP_1,20.61 //
vyāpya sarvā diśo dyāṃ ca $ ita evābhivartate &
tenaivamukto bhagavān % viṣṇurbrahmāṇamabravīt // LiP_1,20.62 //
padbhyāṃ talanipātena $ yasya vikramato 'rṇave &
vegena mahatākāśe % 'pyutthitāś ca jalaśayāḥ // LiP_1,20.63 //
sthūlādbhir viśvato 'tyarthaṃ $ sicyase padmasaṃbhava &
ghrāṇajena ca vātena % kampyamānaṃ tvayā saha // LiP_1,20.64 //
dodhūyate mahāpadmaṃ $ svacchandaṃ mama nābhijam &
samāgato bhavānīśo hy % anādiścāntakṛtprabhuḥ // LiP_1,20.65 //
bhavānahaṃ ca stotreṇa $ upatiṣṭhāva godhvajam &
tataḥ kruddho 'mbujābhākṣaṃ % brahmā provāca keśavam // LiP_1,20.66 //
bhavānna nūnamātmānaṃ $ vetti lokaprabhuṃ vibhum &
brahmāṇaṃ lokakartāraṃ % māṃ na vetsi sanātanam // LiP_1,20.67 //
ko hyasau śaṅkaro nāma $ āvayorvyatiricyate &
tasya tatkrodhajaṃ vākyaṃ % śrutvā harirabhāṣata // LiP_1,20.68 //
mā maivaṃ vada kalyāṇa $ parivādaṃ mahātmanaḥ &
mahāyogendhano dharmo % durādharṣo varapradaḥ // LiP_1,20.69 //
heturasyātha jagataḥ $ purāṇapuruṣo 'vyayaḥ &
bījī khalveṣa bījānāṃ % jyotirekaḥ prakāśate // LiP_1,20.70 //
bālakrīḍanakairdevaḥ $ krīḍate śaṅkaraḥ svayam &
pradhānamavyayo yonir % avyaktaṃ prakṛtistamaḥ // LiP_1,20.71 //
mama caitāni nāmāni $ nityaṃ prasavadharmiṇaḥ &
yaḥ kaḥ sa iti duḥkhārtair % dṛśyate yatibhiḥ śivaḥ // LiP_1,20.72 //
eṣa bījī bhavānbījam $ ahaṃ yoniḥ sanātanaḥ &
sa evamukto viśvātmā % brahmā viṣṇumapṛcchata // LiP_1,20.73 //
bhavān yonirahaṃ bījaṃ $ kathaṃ bījī maheśvaraḥ &
etanme sūkṣmamavyaktaṃ % saṃśayaṃ chettumarhasi // LiP_1,20.74 //
jñātvā ca vividhotpattiṃ $ brahmaṇo lokatantriṇaḥ &
imaṃ paramasādṛśyaṃ % praśnam abhyavadaddhariḥ // LiP_1,20.75 //
asmānmahattaraṃ bhūtaṃ $ guhyamanyanna vidyate &
mahataḥ paramaṃ dhāma % śivam adhyātmināṃ padam // LiP_1,20.76 //
dvividhaṃ caivamātmānaṃ $ pravibhajya vyavasthitaḥ &
niṣkalastatra yo 'vyaktaḥ % sakalaś ca maheśvaraḥ // LiP_1,20.77 //
yasya māyāvidhijñasya $ agamyagahanasya ca &
purā liṅgodbhavaṃ bījaṃ % prathamaṃ tvādisargikam // LiP_1,20.78 //
mama yonau samāyuktaṃ $ tadbījaṃ kālaparyayāt &
hiraṇmayamakūpāre % yonyāmaṇḍamajāyata // LiP_1,20.79 //
śatāni daśa varṣāṇām $ aṇḍam apsu pratiṣṭhitam &
ante varṣasahasrasya % vāyunā taddvidhā kṛtam // LiP_1,20.80 //
kapālamekaṃ dyaurjajñe $ kapālamaparaṃ kṣitiḥ &
ulbaṃ tasya mahotsedho % yo 'sau kanakaparvataḥ // LiP_1,20.81 //
tataś ca pratisaṃdhyātmā $ devadevo varaḥ prabhuḥ &
hiraṇyagarbho bhagavāṃs tv % abhijajñe caturmukhaḥ // LiP_1,20.82 //
ā tārārkendunakṣatraṃ $ śūnyaṃ lokamavekṣya ca &
ko 'hamityapi ca dhyāte % kumārāste 'bhavaṃstadā // LiP_1,20.83 //
priyadarśanāstu yatayo $ yatīnāṃ pūrvajās tava &
bhūyo varṣasahasrānte % tata evātmajāstava // LiP_1,20.84 //
bhuvanānalasaṃkāśāḥ $ padmapatrāyatekṣaṇāḥ &
śrīmānsanatkumāraś ca % ṛbhuścaivordhvaretasau // LiP_1,20.85 //
sanakaḥ sanātanaścaiva $ tathaiva ca sanandanaḥ &
utpannāḥ samakālaṃ te % buddhyātīndriyadarśanāḥ // LiP_1,20.86 //
utpannāḥ pratibhātmāno $ jagatāṃ sthitihetavaḥ &
nārapsyante ca karmāṇi % tāpatrayavivarjitāḥ // LiP_1,20.87 //
alpasaukhyaṃ bahukleśaṃ $ jarāśokasamanvitam &
jīvanaṃ maraṇaṃ caiva % saṃbhavaś ca punaḥ punaḥ // LiP_1,20.88 //
alpabhūtaṃ sukhaṃ svarge $ duḥkhāni narake tathā &
viditvā cāgamaṃ sarvam % avaśyaṃ bhavitavyatām // LiP_1,20.89 //
ṛbhuṃ sanatkumāraṃ ca $ dṛṣṭvā tava vaśe sthitau &
trayastu trīn guṇān hitvā % cātmajāḥ sanakādayaḥ // LiP_1,20.90 //
vavartena tu jñānena $ pravṛttāste mahaujasaḥ &
tatasteṣu pravṛtteṣu % sanakādiṣu vai triṣu // LiP_1,20.91 //
bhaviṣyasi vimūḍhastvaṃ $ māyayā śaṅkarasya tu &
evaṃ kalpe tu vaivṛtte % saṃjñā naśyati te 'nagha // LiP_1,20.92 //
kalpe śeṣāṇi bhūtāni $ sūkṣmāṇi pārthivāni ca &
sarveṣāṃ hyaiśvarī māyā % jāgṛtiḥ samudāhṛtā // LiP_1,20.93 //
yathaiṣa parvato merur $ devaloko hyudāhṛtaḥ &
tasya cedaṃ hi māhātmyaṃ % viddhi devavarasya ha // LiP_1,20.94 //
jñātvā ceśvarasadbhāvaṃ $ jñātvā māmaṃbujekṣaṇam &
mahādevaṃ mahābhūtaṃ % bhūtānāṃ varadaṃ prabhum // LiP_1,20.95 //
praṇavenātha sāmnā tu $ namaskṛtya jagadgurum &
tvāṃ ca māṃ caiva saṃkruddho % niḥśvāsānnirdahedayam // LiP_1,20.96 //
evaṃ jñātvā mahāyogam $ abhyuttiṣṭhanmahābalam &
ahaṃ tvāmagrataḥ kṛtvā % stoṣyāmyanalasaprabham // LiP_1,20.97 //


_______________________________________________________________


LiP, 1, 21

sūta uvāca
brahmāṇamagrataḥ kṛtvā $ tataḥ sa garuḍadhvajaḥ &
atītaiś ca bhaviṣyaiś ca % vartamānaistathaiva ca // LiP_1,21.1 //
nāmabhiśchāndasaiścaiva $ idaṃ stotramudīrayat &

viṣṇuruvāca
namastubhyaṃ bhagavate % suvratānantatejase // LiP_1,21.2 //
namaḥ kṣetrādhipataye $ bījine śūline namaḥ &
sumeḍhrāyārcyameḍhrāya % daṇḍine rūkṣaretase // LiP_1,21.3 //
namo jyeṣṭhāya śreṣṭhāya $ pūrvāya prathamāya ca &
namo mānyāya pūjyāya % sadyojātāya vai namaḥ // LiP_1,21.4 //
gahvarāya ghaṭeśāya $ vyomacīrāṃbarāya ca &
namaste hyasmadādīnāṃ % bhūtānāṃ prabhave namaḥ // LiP_1,21.5 //
vedānāṃ prabhave caiva $ smṛtīnāṃ prabhave namaḥ &
prabhave karmadānānāṃ % dravyāṇāṃ prabhave namaḥ // LiP_1,21.6 //
namo yogasya prabhave $ sāṃkhyasya prabhave namaḥ &
namo dhruvanibaddhānām % ṛṣīṇāṃ prabhave namaḥ // LiP_1,21.7 //
ṛkṣāṇāṃ prabhave tubhyaṃ $ grahāṇāṃ prabhave namaḥ &
vaidyutāśanimeghānāṃ % garjitaprabhave namaḥ // LiP_1,21.8 //
mahodadhīnāṃ prabhave $ dvīpānāṃ prabhave namaḥ &
adrīṇāṃ prabhave caiva % varṣāṇāṃ prabhave namaḥ // LiP_1,21.9 //
namo nadīnāṃ prabhave $ nadānāṃ prabhave namaḥ &
mahauṣadhīnāṃ prabhave % vṛkṣāṇāṃ prabhave namaḥ // LiP_1,21.10 //
dharmavṛkṣāya dharmāya $ sthitīnāṃ prabhave namaḥ &
prabhave ca parārdhasya % parasya prabhave namaḥ // LiP_1,21.11 //
namo rasānāṃ prabhave $ ratnānāṃ prabhave namaḥ &
kṣaṇānāṃ prabhave caiva % lavānāṃ prabhave namaḥ // LiP_1,21.12 //
ahorātrārdhamāsānāṃ $ māsānāṃ prabhave namaḥ &
ṛtūnāṃ prabhave tubhyaṃ % saṃkhyāyāḥ prabhave namaḥ // LiP_1,21.13 //
prabhave cāparārdhasya $ parārdhaprabhave namaḥ &
namaḥ purāṇaprabhave % sargāṇāṃ prabhave namaḥ // LiP_1,21.14 //
manvantarāṇāṃ prabhave $ yogasya prabhave namaḥ &
caturvidhasya sargasya % prabhave 'nantacakṣuṣe // LiP_1,21.15 //
kalpodayanibandhānāṃ $ vātānāṃ prabhave namaḥ &
namo viśvasya prabhave % brahmādhipataye namaḥ // LiP_1,21.16 //
vidyānāṃ prabhave caiva $ vidyādhipataye namaḥ &
namo vratādhipataye % vratānāṃ prabhave namaḥ // LiP_1,21.17 //
mantrāṇāṃ prabhave tubhyaṃ $ mantrādhipataye namaḥ &
pitṝṇāṃ pataye caiva % paśūnāṃ pataye namaḥ // LiP_1,21.18 //
vāgvṛṣāya namastubhyaṃ $ purāṇavṛṣabhāya ca &
namaḥ paśūnāṃ pataye % govṛṣendradhvajāya ca // LiP_1,21.19 //
prajāpatīnāṃ pataye $ siddhīnāṃ pataye namaḥ &
daityadānavasaṃghānāṃ % rakṣasāṃ pataye namaḥ // LiP_1,21.20 //
gandharvāṇāṃ ca pataye $ yakṣāṇāṃ pataye namaḥ &
garuḍoragasarpāṇāṃ % pakṣiṇāṃ pataye namaḥ // LiP_1,21.21 //
sarvaguhyapiśācānāṃ $ guhyādhipataye namaḥ &
gokarṇāya ca goptre ca % śaṅkukarṇāya vai namaḥ // LiP_1,21.22 //
varāhāyāprameyāya $ ṛkṣāya virajāya ca &
namaḥ surāṇāṃ pataye % gaṇānāṃ pataye namaḥ // LiP_1,21.23 //
aṃbhasāṃ pataye caiva $ ojasāṃ pataye namaḥ &
namo 'stu lakṣmīpataye % śrīpāya kṣitipāya ca // LiP_1,21.24 //
balābalasamūhāya $ akṣobhyakṣobhaṇāya ca &
dīptaśṛṅgaikaśṛṅgāya % vṛṣabhāya kakudmine // LiP_1,21.25 //
namaḥ sthairyāya vapuṣe $ tejasānuvratāya ca &
atītāya bhaviṣyāya % vartamānāya vai namaḥ // LiP_1,21.26 //
suvarcase ca vīryāya $ śūrāya hyajitāya ca &
varadāya vareṇyāya % puruṣāya mahātmane // LiP_1,21.27 //
namo bhūtāya bhavyāya $ mahate prabhavāya ca &
janāya ca namastubhyaṃ % tapase varadāya ca // LiP_1,21.28 //
aṇave mahate caiva $ namaḥ sarvagatāya ca &
namo bandhāya mokṣāya % svargāya narakāya ca // LiP_1,21.29 //
namo bhavāya devāya $ ijyāya yājakāya ca &
pratyudīrṇāya dīptāya % tattvāyātiguṇāya ca // LiP_1,21.30 //
namaḥ pāśāya śastrāya $ namastvābharaṇāya ca &
hutāya upahūtāya % prahutaprāśitāya ca // LiP_1,21.31 //
namo 'stviṣṭāya pūrtāya $ agniṣṭomadvijāya ca &
sadasyāya namaścaiva % dakṣiṇāvabhṛthāya ca // LiP_1,21.32 //
ahiṃsāyāpralobhāya $ paśumantrauṣadhāya ca &
namaḥ puṣṭipradānāya % suśīlāya suśīline // LiP_1,21.33 //
atītāya bhaviṣyāya $ vartamānāya te namaḥ &
suvarcase ca vīryāya % śūrāya hyajitāya ca // LiP_1,21.34 //
varadāya vareṇyāya $ puruṣāya mahātmane &
namo bhūtāya bhavyāya % mahate cābhayāya ca // LiP_1,21.35 //
jarāsiddha namastubhyam $ ayase varadāya ca &
adhare mahate caiva % namaḥ sastupatāya ca // LiP_1,21.36 //
namaścendriyapatrāṇāṃ $ lelihānāya sragviṇe &
viśvāya viśvarūpāya % viśvataḥ śirase namaḥ // LiP_1,21.37 //
sarvataḥ pāṇipādāya $ rudrāyāpratimāya ca &
namo havyāya kavyāya % havyavāhāya vai namaḥ // LiP_1,21.38 //
namaḥ siddhāya medhyāya $ iṣṭāyejyāparāya ca &
suvīrāya sughorāya % akṣobhyakṣobhaṇāya ca // LiP_1,21.39 //
suprajāya sumedhāya $ dīptāya bhāskarāya ca &
namo buddhāya śuddhāya % vistṛtāya matāya ca // LiP_1,21.40 //
namaḥ sthūlāya sūkṣmāya $ dṛśyādṛśyāya sarvaśaḥ &
varṣate jvalate caiva % vāyave śiśirāya ca // LiP_1,21.41 //
namaste vakrakeśāya $ ūruvakṣaḥśikhāya ca &
namo namaḥ suvarṇāya % tapanīyanibhāya ca // LiP_1,21.42 //
virūpākṣāya liṅgāya $ piṅgalāya mahaujase &
vṛṣṭighnāya namaścaiva % namaḥ saumyekṣaṇāya ca // LiP_1,21.43 //
namo dhūmrāya śvetāya $ kṛṣṇāya lohitāya ca &
piśitāya piśaṅgāya % pītāya ca niṣaṅgiṇe // LiP_1,21.44 //
namaste saviśeṣāya $ nirviśeṣāya vai namaḥ &
nama ījyāya pūjyāya % upajīvyāya vai namaḥ // LiP_1,21.45 //
namaḥ kṣemyāya vṛddhāya $ vatsalāya namonamaḥ &
namo bhūtāya satyāya % satyāsatyāya vai namaḥ // LiP_1,21.46 //
namo vai padmavarṇāya $ mṛtyughnāya ca mṛtyave &
namo gaurāya śyāmāya % kadrave lohitāya ca // LiP_1,21.47 //
mahāsaṃdhyābhravarṇāya $ cārudīptāya dīkṣiṇe &
namaḥ kamalahastāya % digvāsāya kapardine // LiP_1,21.48 //
apramāṇāya sarvāya $ avyayāyāmarāya ca &
namo rūpāya gandhāya % śāśvatāyākṣatāya ca // LiP_1,21.49 //
purastādbṛṃhate caiva $ vibhrāntāya kṛtāya ca &
durgamāya maheśāya % krodhāya kapilāya ca // LiP_1,21.50 //
tarkyātarkyaśarīrāya $ baline raṃhasāya ca &
sikatyāya pravāhyāya % sthitāya prasṛtāya ca // LiP_1,21.51 //
sumedhase kulālāya $ namaste śaśikhaṇḍine &
citrāya citraveṣāya % citravarṇāya medhase // LiP_1,21.52 //
cekitānāya tuṣṭāya $ namaste nihitāya ca &
namaḥ kṣāntāya dāntāya % vajrasaṃhananāya ca // LiP_1,21.53 //
rakṣoghnāya viṣaghnāya $ śitikaṇṭhordhvamanyave // LiP_1,21.54 //
lelihāya kṛtāntāya $ tigmāyudhadharāya ca // LiP_1,21.55 //
pramodāya saṃmodāya $ yativedyāya te namaḥ &
anāmayāya sarvāya % mahākālāya vai namaḥ // LiP_1,21.56 //
praṇavapraṇaveśāya $ bhaganetrāntakāya ca &
mṛgavyādhāya dakṣāya % dakṣayajñāntakāya ca // LiP_1,21.57 //
sarvabhūtātmabhūtāya $ sarveśātiśayāya ca &
puraghnāya suśastrāya % dhanvine 'tha paraśvadhe // LiP_1,21.58 //
pūṣadantavināśāya $ bhaganetrāntakāya ca &
kāmadāya variṣṭhāya % kāmāṅgadahanāya ca // LiP_1,21.59 //
raṅge karālavaktrāya $ nāgendravadanāya ca &
daityānāmantakeśāya % daityākrandakarāya ca // LiP_1,21.60 //
himaghnāya ca tīkṣṇāya $ ārdracarmadharāya ca &
śmaśānaratinityāya % namo 'stūlmukadhāriṇe // LiP_1,21.61 //
namaste prāṇapālāya $ muṇḍamālādharāya ca &
prahīṇaśokairvividhair % bhūtaiḥ parivṛtāya ca // LiP_1,21.62 //
naranārīśarīrāya $ devyāḥ priyakarāya ca &
jaṭine muṇḍine caiva % vyālayajñopavītine // LiP_1,21.63 //
namo 'stu nṛtyaśīlāya $ upanṛtyapriyāya ca &
manyave gītaśīlāya % munibhir gāyate namaḥ // LiP_1,21.64 //
kaṭakaṭāya tigmāya $ apriyāya priyāya ca &
vibhīṣaṇāya bhīṣmāya % bhagapramathanāya ca // LiP_1,21.65 //
siddhasaṃghānugītāya $ mahābhāgāya vai namaḥ &
namo muktāṭṭahāsāya % kṣveḍitāsphoṭitāya ca // LiP_1,21.66 //
nardate kūrdate caiva $ namaḥ pramuditātmane &
namo mṛḍāya śvasate % dhāvate 'dhiṣṭhite namaḥ // LiP_1,21.67 //
dhyāyate jṛmbhate caiva $ rudate dravate namaḥ &
valgate krīḍate caiva % lambodaraśarīriṇe // LiP_1,21.68 //
namo 'kṛtyāya kṛtyāya $ muṇḍāya kīkaṭāya ca &
nama unmattadehāya % kiṅkiṇīkāya vai namaḥ // LiP_1,21.69 //
namo vikṛtaveṣāya $ krūrāyāmarṣaṇāya ca &
aprameyāya goptre ca % dīptāyānirguṇāya ca // LiP_1,21.70 //
vāmapriyāya vāmāya $ cūḍāmaṇidharāya ca &
namastokāya tanave % guṇairapramitāya ca // LiP_1,21.71 //
namo guṇyāya guhyāya $ agamyagamanāya ca &
lokadhātrī tviyaṃ bhūmiḥ % pādau sajjanasevitau // LiP_1,21.72 //
sarveṣāṃ siddhiyogānām $ adhiṣṭhānaṃ tavodaram &
madhye 'ntarikṣaṃ vistīrṇaṃ % tārāgaṇavibhūṣitam // LiP_1,21.73 //
svāteḥ patha ivābhāti $ śrīmān hārastavorasi &
diśo daśabhujāstubhyaṃ % keyūrāṅgadabhūṣitāḥ // LiP_1,21.74 //
vistīrṇapariṇāhaś ca $ nīlāñjanacayopamaḥ &
kaṇṭhaste śobhate śrīmān % hemasūtravibhūṣitaḥ // LiP_1,21.75 //
daṃṣṭrākarālaṃ durdharṣam $ anaupamyaṃ mukhaṃ tathā &
padmamālākṛtoṣṇīṣaṃ % śiro dyauḥ śobhate 'dhikam // LiP_1,21.76 //
dīptiḥ sūrye vapuścandre $ sthairyaṃ śaile 'nile balam &
auṣṇyamagnau tathā śaityam % apsu śabdo 'mbare tathā // LiP_1,21.77 //
akṣarāntaraniṣpandād $ guṇānetānvidurbudhāḥ &
japo japyo mahādevo % mahāyogomaheśvaraḥ // LiP_1,21.78 //
pureśayo guhāvāsī $ khecaro rajanīcaraḥ &
taponidhirguhagurur % nandano nandavardhanaḥ // LiP_1,21.79 //
hayaśīrṣā payodhātā $ vidhātā bhūtabhāvanaḥ &
boddhavyo bodhitā netā % durdharṣo duṣprakampanaḥ // LiP_1,21.80 //
bṛhadratho bhīmakarmā $ bṛhatkīrtir dhanañjayaḥ &
ghaṇṭāpriyo dhvajī chattrī % pinākī dhvajinīpatiḥ // LiP_1,21.81 //
kavacī paṭṭiśī khaḍgī $ dhanurhastaḥ paraśvadhī &
aghasmaro 'naghaḥ śūro % devarājo 'rimardanaḥ // LiP_1,21.82 //
tvāṃ prasādya purāsmābhir $ dviṣanto nihatā yudhi &
agniḥ sadārṇavāṃbhastvaṃ % pibannapi na tṛpyase // LiP_1,21.83 //
krodhākāraḥ prasannātmā $ kāmadaḥ kāmagaḥ priyaḥ &
brahmacāri cāgādhaś ca % brahmaṇyaḥ śiṣṭapūjitaḥ // LiP_1,21.84 //
devānām akṣayaḥ kośas $ tvayā yajñaḥ prakalpitaḥ &
havyaṃ tavedaṃ vahati % vedoktaṃ havyavāhanaḥ \
prīte tvayi mahādeva # vayaṃ prītā bhavāmahe // LiP_1,21.85 //
bhavānīśo 'nādimāṃstvaṃ ca $ sarvalokānāṃ tvaṃ brahmakartādisargaḥ &
sāṃkhyāḥ prakṛteḥ paramaṃ tvāṃ viditvā % kṣīṇadhyānāstvāmamṛtyuṃ viśanti // LiP_1,21.86 //
yogāś ca tvāṃ dhyāyino nityasiddhaṃ $ jñātvā yogān saṃtyajante punastān &
ye cāpyanye tvāṃ prasannā viśuddhāḥ % svakarmabhiste divyabhogā bhavanti // LiP_1,21.87 //
aprasaṃkhyeyatattvasya $ yathā vidmaḥ svaśaktitaḥ &
kīrtitaṃ tava māhātmyam % apārasya mahātmanaḥ // LiP_1,21.88 //
śivo no bhava sarvatra $ yo 'si so 'si namo 'stu te &

sūta uvāca
ya idaṃ kīrtayedbhaktyā % brahmanārāyaṇastavam // LiP_1,21.89 //
śrāvayedvā dvijān vidvān $ śṛṇuyādvā samāhitaḥ &
aśvamedhāyutaṃ kṛtvā % yatphalaṃ tadavāpnuyāt // LiP_1,21.90 //
pāpācāro 'pi yo martyaḥ $ śṛṇuyācchivasannidhau &
japedvāpi vinirmukto % brahmalokaṃ sa gacchati // LiP_1,21.91 //
śrāddhe vā daivike kārye $ yajñe vāvabhṛthāntike &
kīrtayedvā satāṃ madhye % sa yāti brahmaṇo 'ntikam // LiP_1,21.92 //


_______________________________________________________________


LiP, 1, 22

sūta uvāca
atyantāvanatau dṛṣṭvā $ madhupiṅgāyatekṣaṇaḥ &
prahṛṣṭavadano 'tyartham % abhavatsatyakīrtanāt // LiP_1,22.1 //
umāpatirvirūpākṣo $ dakṣayajñavināśanaḥ &
pinākī khaṇḍaparaśuḥ % suprītastu trilocanaḥ // LiP_1,22.2 //
tataḥ sa bhagavāndevaḥ $ śrutvā vāgamṛtaṃ tayoḥ &
jānannapi mahādevaḥ % krīḍāpūrvamathābravīt // LiP_1,22.3 //
kau bhavantau mahātmānau $ parasparahitaiṣiṇau &
sametāvaṃbujābhakṣāv % asmin ghore mahāplave // LiP_1,22.4 //
tāvūcaturmahātmānau $ saṃnirīkṣya parasparam &
bhagavān kiṃ tu yatte 'dya % na vijñānaṃ tvayā vibho // LiP_1,22.5 //
vibho rudra mahāmāya $ icchayā vāṃ kṛtau tvayā &
tayostadvacanaṃ śrutvā % abhinandyābhimānya ca // LiP_1,22.6 //
uvāca bhagavāndevo $ madhuraṃ ślakṣṇayā girā &
bho bho hiraṇyagarbha tvāṃ % tvāṃ ca kṛṣṇa bravīmyaham // LiP_1,22.7 //
prīto 'hamanayā bhaktyā $ śāśvatākṣarayuktayā &
bhavantau hṛdayasyāsya % mama hṛdyatarāvubhau // LiP_1,22.8 //
yuvābhyāṃ kiṃ dadāmyadya $ varāṇāṃ varamīpsitam &
athovāca mahābhāgo % viṣṇurbhavamidaṃ vacaḥ // LiP_1,22.9 //
sarvaṃ mama kṛtaṃ deva $ parituṣṭo 'si me yadi &
tvayi me supratiṣṭhā tu % bhaktirbhavatu śaṅkaraḥ // LiP_1,22.10 //
evamuktastu vijñāya $ saṃbhāvayata keśavam &
pradadau ca mahādevo % bhaktiṃ nijapadāṃbuje // LiP_1,22.11 //
bhavānsarvasya lokasya $ kartā tvamadhidaivatam &
tadevaṃ svasti te vatsa % gamiṣyāmyaṃbujekṣaṇa // LiP_1,22.12 //
evamuktvā tu bhagavān $ brahmāṇaṃ cāpi śaṅkaraḥ &
anugṛhyāspṛśaddevo % brahmāṇaṃ parameśvaraḥ // LiP_1,22.13 //
karābhyāṃ suśubhābhyāṃ ca $ prāha hṛṣṭataraḥ svayam &
matsamastvaṃ na saṃdeho % vatsa bhaktaś ca me bhavān // LiP_1,22.14 //
svastyastu te gamiṣyāmi $ saṃjñā bhavatu suvrata &
evamuktvā tu bhagavāṃs % tato 'ntardhānamīśvaraḥ // LiP_1,22.15 //
gatavān gaṇapo devaḥ $ sarvadevanamaskṛtaḥ &
avāpya saṃjñāṃ govindāt % padmayoniḥ pitāmahaḥ // LiP_1,22.16 //
prajāḥ sraṣṭumanāścakre $ tapa ugraṃ pitāmahaḥ &
tasyaivaṃ tapyamānasya % na kiṃcit samavartata // LiP_1,22.17 //
tato dīrgheṇa kālena $ duḥkhātkrodho hyajāyata &
krodhāviṣṭasya netrābhyāṃ % prāpatannaśrubindavaḥ // LiP_1,22.18 //
tatastebhyo 'śrubindubhyo $ vātapittakaphātmakāḥ &
mahābhāgā mahāsattvāḥ % svastikairapyalaṃkṛtāḥ // LiP_1,22.19 //
prakīrṇakeśāḥ sarpāste $ prādurbhūtā mahāviṣāḥ &
sarpāṃstānagrajāndṛṣṭvā % brahmātmānam anindayat // LiP_1,22.20 //
aho dhik tapaso mahyaṃ $ phalamīdṛśakaṃ yadi &
lokavaināśikī jajñe % ādāveva prajā mama // LiP_1,22.21 //
tasya tīvrābhavanmūrcchā $ krodhāmarṣasamudbhavā &
mūrcchābhiparitāpena % jahau prāṇānprajāpatiḥ // LiP_1,22.22 //
tasyāpratimavīryasya $ dehātkāruṇyapūrvakam &
athaikādaśa te rudrā % rudanto 'bhyakramaṃs tathā // LiP_1,22.23 //
rodanātkhalu rudratvaṃ $ teṣu vai samajāyata &
ye rudrāste khalu prāṇā % ye prāṇāste tadātmakāḥ // LiP_1,22.24 //
prāṇāḥ prāṇavatāṃ jñeyāḥ $ sarvabhūteṣvavasthitāḥ &
atyugrasya mahattvasya % sādhurācaritasya ca // LiP_1,22.25 //
prāṇāṃstasya dadau bhūyas $ triśūlī nīlalohitaḥ &
labdhvāsūn bhagavānbrahma % devadevamumāpatim // LiP_1,22.26 //
praṇamya saṃsthito 'paśyad $ gāyatryā viśvamīśvaram &
sarvalokamayaṃ devaṃ % dṛṣṭvā stutvā pitāmahaḥ // LiP_1,22.27 //
tato vismayamāpannaḥ $ praṇipatya muhurmuhuḥ &
uvāca vacanaṃ śarvaṃ % sadyāditvaṃ kathaṃ vibho // LiP_1,22.28 //



_______________________________________________________________


LiP, 1, 23

sūta uvāca
tasya tadvacanaṃ śrutvā $ brahmaṇo bhagavān bhavaḥ &
brahmarūpī prabodhārthaṃ % brahmāṇaṃ prāha sasmitam // LiP_1,23.1 //
śvetakalpo yadā hyāsīd $ ahameva tadābhavam &
śvetoṣṇīṣaḥ śvetamālyaḥ % śvetāṃbaradharaḥ sitaḥ // LiP_1,23.2 //
śvetāsthiḥ śvetaromā ca $ śvetāsṛk śvetalohitaḥ &
tena nāmnā ca vikhyātaḥ % śvetakalpastadā hyasau // LiP_1,23.3 //
matprasūtā ca deveśī $ śvetāṅgā śvetalohitā &
śvetavarṇā tadā hyāsīd % gāyatrī brahmasaṃjñitā // LiP_1,23.4 //
tasmādahaṃ ca deveśa $ tvayā guhyena vai punaḥ &
vijñātaḥ svena tapasā % sadyojātatvamāgataḥ // LiP_1,23.5 //
sadyojāteti brahmaitad $ guhyaṃ caitatprakīrtitam &
tasmādguhyatvamāpannaṃ % ye vetsyanti dvijātayaḥ // LiP_1,23.6 //
matsamīpaṃ gamiṣyanti $ punarāvṛttidurlabham &
yadā caiva punastvāsīl % lohito nāma nāmataḥ // LiP_1,23.7 //
matkṛtena ca varṇena $ kalpo vai lohitaḥ smṛtaḥ &
tadā lohitamāṃsāsthi- % lohitakṣīrasaṃbhavā // LiP_1,23.8 //
lohitākṣī stanavatī $ gāyatrī gauḥ prakīrtitā &
tato 'syā lohitatvena % varṇasya ca viparyayāt // LiP_1,23.9 //
vāmatvāccaiva devasya $ vāmadevatvamāgataḥ &
tatrāpi ca mahāsattva % tvayāhaṃ niyatātmanā // LiP_1,23.10 //
vijñātaḥ svena yogena $ tasminvarṇāntare sthitaḥ &
tataś ca vāmadeveti % khyātiṃ yāto 'smi bhūtale // LiP_1,23.11 //
ye cāpi vāmadeva tvāṃ $ jñāsyantīha dvijātayaḥ &
rudralokaṃ gamiṣyanti % punarāvṛttidurlabham // LiP_1,23.12 //
yadāhaṃ punareveha $ pītavarṇo yugakramāt &
matkṛtena ca nāmnā vai % pītakalpo 'bhavattadā // LiP_1,23.13 //
matprasūtā ca deveśī $ pītāṅgī pītalohitā &
pītavarṇā tadā hyāsīd % gāyatrī brahmasaṃjñitā // LiP_1,23.14 //
tatrāpi ca mahāsattva $ yogayuktena cetasā &
yasmādahaṃ tairvijñāto % yogatatparamānasaiḥ // LiP_1,23.15 //
tatra tatpuruṣatvena $ vijñāto 'haṃ tvayā punaḥ &
tasmāttatpuruṣatvaṃ vai % mamaitatkanakāṇḍaja // LiP_1,23.16 //
ye māṃ rudraṃ ca rudrāṇīṃ $ gāyatrīṃ vedamātaram &
vetsyanti tapasā yuktā % vimalā brahmasaṃgatāḥ // LiP_1,23.17 //
rudralokaṃ gamiṣyanti $ punarāvṛttidurlabham &
yadāhaṃ punarevāsaṃ % kṛṣṇavarṇo bhayānakaḥ // LiP_1,23.18 //
matkṛtena ca varṇena $ saṃkalpaḥ kṛṣṇa ucyate &
tatrāhaṃ kālasaṃkāśaḥ % kālo lokaprakālakaḥ // LiP_1,23.19 //
vijñāto 'haṃ tvayā brahman $ ghoro ghoraparākramaḥ &
matprasūtā ca gāyatrī % kṛṣṇāṅgī kṛṣṇalohitā // LiP_1,23.20 //
kṛṣṇarūpā ca deveśa $ tadāsīdbrahmasaṃjñitā &
tasmād ghoratvamāpannaṃ % ye māṃ vetsyanti bhūtale // LiP_1,23.21 //
teṣāmaghoraḥ śāntaś ca $ bhaviṣyāmyahamavyayaḥ &
punaś ca viśvarūpatvaṃ % yadā brahmanmamābhavat // LiP_1,23.22 //
tadāpyahaṃ tvayā jñātaḥ $ parameṇa samādhinā &
viśvarūpā ca saṃvṛttā % gāyatrī lokadhāriṇī // LiP_1,23.23 //
tasmin viśvatvam āpannaṃ $ ye māṃ vetsyanti bhūtale &
teṣāṃ śivaś ca saumyaś ca % bhaviṣyāmi sadaiva hi // LiP_1,23.24 //
yasmācca viśvarūpo vai $ kalpo 'yaṃ samudāhṛtaḥ &
viśvarūpā tathā ceyaṃ % sāvitrī samudāhṛtā // LiP_1,23.25 //
sarvarūpā tathā ceme $ saṃvṛttā mama putrakāḥ &
catvāraste mayā khyātāḥ % putra vai lokasaṃmatāḥ // LiP_1,23.26 //
yasmācca sarvavarṇatvaṃ $ prajānāṃ ca bhaviṣyati &
sarvabhakṣā ca medhyā ca % varṇataś ca bhaviṣyati // LiP_1,23.27 //
mokṣo dharmastathārthaś ca $ kāmaśceti catuṣṭayam &
yasmādvedāś ca vedyaṃ ca % caturdhā vai bhaviṣyati // LiP_1,23.28 //
bhūtagrāmāś ca catvāra $ āśramāś ca tathaiva ca &
dharmasya pādāścatvāraś % catvāro mama putrakāḥ // LiP_1,23.29 //
tasmāccaturyugāvasthaṃ $ jagadvai sacarācaram &
caturdhāvasthitaścaiva % catuṣpādo bhaviṣyati // LiP_1,23.30 //
bhūrloko 'tha bhuvarlokaḥ $ svarlokaś ca mahas tathā &
janastapaś ca satyaṃ ca % viṣṇulokastataḥ param // LiP_1,23.31 //
aṣṭākṣarasthito lokaḥ $ sthāne sthāne tadakṣaram &
bhūrbhuvaḥ svarmahaścaiva % pādāścatvāra eva ca // LiP_1,23.32 //
bhūrlokaḥ prathamaḥ pādo $ bhuvarlokastataḥ param &
svarloko vai tṛtīyaś ca % caturthastu mahas tathā // LiP_1,23.33 //
pañcamastu janastatra $ ṣaṣṭhaś ca tapa ucyate &
satyaṃ tu saptamo loko hy % apunarbhavagāminām // LiP_1,23.34 //
viṣṇulokaḥ smṛtaṃ sthānaṃ $ punarāvṛttidurlabham &
skāndamaumaṃ tathā sthānaṃ % sarvasiddhisamanvitam // LiP_1,23.35 //
rudralokaḥ smṛtastasmāt $ padaṃ tadyogināṃ śubham &
nirmamā nirahaṅkārāḥ % kāmakrodhavivarjitāḥ // LiP_1,23.36 //
drakṣyanti taddvijā yuktā $ dhyānatatparamānasāḥ &
yasmāccatuṣpadā hyeṣā % tvayā dṛṣṭā sarasvatī // LiP_1,23.37 //
pādāntaṃ viṣṇulokaṃ vai $ kaumāraṃ śāntamuttamam &
aumaṃ māheśvaraṃ caiva % tasmāddṛṣṭā catuṣpadā // LiP_1,23.38 //
tasmāttu paśavaḥ sarve $ bhaviṣyanti catuṣpadāḥ &
tataścaiṣāṃ bhaviṣyanti % catvāraste payodharāḥ // LiP_1,23.39 //
somaś ca mantrasaṃyukto $ yasmānmama mukhāccyutaḥ &
jīvaḥ prāṇabhṛtāṃ brahman % punaḥ pītastanāḥ smṛtāḥ // LiP_1,23.40 //
tasmātsomamayaṃ caiva $ amṛtaṃ jīvasaṃjñitam &
catuṣpādā bhaviṣyanti % śvetatvaṃ cāsya tena tat // LiP_1,23.41 //
yasmāccaiva kriyā bhūtvā $ dvipadā ca maheśvarī &
dṛṣṭā punastathaivaiṣā % sāvitrī lokabhāvinī // LiP_1,23.42 //
tasmācca dvipadāḥ sarve $ dvistanāś ca narāḥ śubhāḥ &
tasmācceyamajā bhūtvā % sarvavarṇā maheśvarī // LiP_1,23.43 //
yā vai dṛṣṭā mahāsattvā $ sarvabhūtadharā tvayā &
tasmācca viśvarūpatvaṃ % prajānāṃ vai bhaviṣyati // LiP_1,23.44 //
ajaścaiva mahātejā $ viśvarūpo bhaviṣyati &
amogharetāḥ sarvatra % mukhe cāsya hutāśanaḥ // LiP_1,23.45 //
tasmātsarvagato medhyaḥ $ paśurūpī hutāśanaḥ &
tapasā bhāvitātmāno % ye māṃ drakṣyanti vai dvijāḥ // LiP_1,23.46 //
īśitve ca vaśitve ca $ sarvagaṃ sarvataḥ sthitam &
rajastamobhyāṃ nirmuktās % tyaktvā mānuṣyakaṃ vapuḥ // LiP_1,23.47 //
matsamīpamupeṣyanti $ punarāvṛttidurlabham &
ityevamukto bhagavān % brahmā rudreṇa vai dvijāḥ // LiP_1,23.48 //
praṇamya prayato bhūtvā $ punarāha pitāmahaḥ &
ya evaṃ bhagavān vidvān % gāyatryā vai maheśvaram // LiP_1,23.49 //
viśvātmānaṃ hi sarvaṃ tvāṃ $ gāyatryāstava ceśvara &
tasya dehi paraṃ sthānaṃ % tathāstviti ca so 'bravīt // LiP_1,23.50 //
tasmādvidvān hi viśvatvam $ asyāścāsya mahātmanaḥ &
sa yāti brahmasāyujyaṃ % vacanād brahmaṇaḥ prabhoḥ // LiP_1,23.51 //



_______________________________________________________________


LiP, 1, 24

sūta uvāca
śrutvaivamakhilaṃ brahmā $ rudreṇa paribhāṣitam &
punaḥ praṇamya deveśaṃ % rudramāha prajāpatiḥ // LiP_1,24.1 //
bhagavandevadeveśa $ viśvarūpaṃ maheśvara &
umādhava mahādeva % namo lokābhivandita // LiP_1,24.2 //
viśvarūpa mahābhāga $ kasminkāle maheśvara &
yā imāste mahādeva % tanavo lokavanditāḥ // LiP_1,24.3 //
kasyāṃ vā yugasaṃbhūtyāṃ $ drakṣyantīha dvijātayaḥ &
kena vā tapasā deva % dhyānayogena kena vā // LiP_1,24.4 //
namaste vai mahādeva $ śakyo draṣṭuṃ dvijātibhiḥ &
tasya tadvacanaṃ śrutvā % śarvaḥ samprekṣya taṃ puraḥ // LiP_1,24.5 //
smayanprāha mahādeva $ ṛgyajuḥsāmasaṃbhavaḥ &

śrībhagavānuvāca
tapasā naiva vṛttena % dānadharmaphalena ca // LiP_1,24.6 //
na tīrthaphalayogena $ kratubhir vāptadakṣiṇaiḥ &
na vedādhyayanairvāpi % na vittena na vedanaiḥ // LiP_1,24.7 //
na śakyaṃ mānavairdraṣṭum $ ṛte dhyānādahaṃ tviha &
saptame caiva vārāhe % tatastasminpitāmaha // LiP_1,24.8 //
kalpeśvaro 'tha bhagavān $ sarvalokaprakāśanaḥ &
manurvaivasvataścaiva % tava pautro bhaviṣyati // LiP_1,24.9 //
tadā caturyugāvasthe $ tasminkalpe yugāntike &
anugrahārthaṃ lokānāṃ % brāhmaṇānāṃ hitāya ca // LiP_1,24.10 //
utpatsyāmi tadā brahman $ punar asmin yugāntike &
yugapravṛttyā ca tadā % tasmiṃś ca prathame yuge // LiP_1,24.11 //
dvāpare prathame brahman $ yadā vyāsaḥ svayaṃ prabhuḥ &
tadāhaṃ brāhmaṇārthāya % kalau tasmin yugāntike // LiP_1,24.12 //
bhaviṣyāmi śikhāyuktaḥ $ śveto nāma mahāmuniḥ &
himavacchikhare ramye % chāgale parvatottame // LiP_1,24.13 //
tatra śiṣyāḥ śikhāyuktā $ bhaviṣyanti tadā mama &
śvetaḥ śvetaśikhaścaiva % śvetāsyaḥ śvetalohitaḥ // LiP_1,24.14 //
catvārastu mahātmāno $ brāhmaṇā vedapāragāḥ &
tataste brahmabhūyiṣṭhā % dṛṣṭvā brahmagatiṃ parām // LiP_1,24.15 //
matsamīpaṃ gamiṣyanti $ dhyānayogaparāyaṇāḥ &
tataḥ punaryadā brahman % dvitīye dvāpare prabhuḥ // LiP_1,24.16 //
prajāpatiryadā vyāsaḥ $ sadyo nāma bhaviṣyati &
tadā lokahitārthāya % sutāro nāma nāmataḥ // LiP_1,24.17 //
bhaviṣyāmi kalau tasmin $ śiṣyānugrahakāmyayā &
tatrāpi mama te śiṣyā % nāmataḥ parikīrtitāḥ // LiP_1,24.18 //
dundubhiḥ śatarūpaś ca $ ṛcīkaḥ ketumāṃstadā &
prāpya yogaṃ tathā dhyānaṃ % sthāpya brahma ca bhūtale // LiP_1,24.19 //
rudralokaṃ gamiṣyanti $ sahacāritvameva ca &
tṛtīye dvāpare caiva % yadā vyāsastu bhārgavaḥ // LiP_1,24.20 //
tadāpyahaṃ bhaviṣyāmi $ damanastu yugāntike &
tatrāpi ca bhaviṣyanti % catvāro mama putrakāḥ // LiP_1,24.21 //
vikośaś ca vikeśaś ca $ vipāśaḥ śāpanāśanaḥ &
te 'pi tenaiva mārgeṇa % yogoktena mahaujasaḥ // LiP_1,24.22 //
rudralokaṃ gamiṣyanti $ punarāvṛttidurlabham &
caturthe dvāpare caiva % yadā vyāso 'ṅgirāḥ smṛtaḥ // LiP_1,24.23 //
tadāpyahaṃ bhaviṣyāmi $ suhotro nāma nāmataḥ &
tatrāpi mama te putrāś % catvāro 'pi tapodhanāḥ // LiP_1,24.24 //
dvijaśreṣṭhā bhaviṣyanti $ yogātmāno dṛḍhavratāḥ &
sumukho durmukhaścaiva % durdaro duratikramaḥ // LiP_1,24.25 //
prāpya yogagatiṃ sūkṣmāṃ $ vimalā dagdhakilbiṣāḥ &
te 'pi tenaiva mārgeṇa % yogayuktā mahaujasaḥ // LiP_1,24.26 //
rudralokaṃ gamiṣyanti $ punarāvṛttidurlabham &
pañcame dvāpare caiva % vyāsastu savitā yadā // LiP_1,24.27 //
tadā cāpi bhaviṣyāmi $ kaṅko nāma mahātapāḥ &
anugrahārthaṃ lokānāṃ % yogātmaikakalāgatiḥ // LiP_1,24.28 //
catvārastu mahābhāgā $ vimalāḥ śuddhayonayaḥ &
śiṣyā mama bhaviṣyanti % yogātmāno dṛḍhavratāḥ // LiP_1,24.29 //
sanakaḥ sanandanaś caiva $ prabhuryaś ca sanātanaḥ &
vibhuḥ sanatkumāraś ca % nirmamā nirahaṃkṛtāḥ // LiP_1,24.30 //
matsamīpamupeṣyanti $ punarāvṛttidurlabham &
parīvarte punaḥ ṣaṣṭhe % mṛtyurvyāso yadā vibhuḥ // LiP_1,24.31 //
tadāpyahaṃ bhaviṣyāmi $ logākṣīr nāma nāmataḥ &
tatrāpi mama te śiṣyā % yogātmāno dṛḍhavratāḥ // LiP_1,24.32 //
bhaviṣyanti mahābhāgāś $ catvāro lokasaṃmatāḥ &
sudhāmā virajāścaiva % śaṅkhapādraja eva ca // LiP_1,24.33 //
yogātmāno mahātmānaḥ $ sarve vai dagdhakilbiṣāḥ &
te 'pi tenaiva mārgeṇa % dhyānayogasamanvitāḥ // LiP_1,24.34 //
matsamīpaṃ gamiṣyanti $ punarāvṛttidurlabham &
saptame parivarte tu % yadā vyāsaḥ śatakratuḥ // LiP_1,24.35 //
vibhunāmā mahātejāḥ $ prathitaḥ pūrvajanmani &
tadāpyahaṃ bhaviṣyāmi % kalau tasmin yugāntike // LiP_1,24.36 //
jaigīṣavyo vibhuḥ khyātaḥ $ sarveṣāṃ yogināṃ varaḥ &
tatrāpi mama te putrā % bhaviṣyanti yuge tathā // LiP_1,24.37 //
sārasvataś ca meghaś ca $ meghavāhaḥ suvāhanaḥ &
te 'pi tenaiva mārgeṇa % dhyānayogaparāyaṇāḥ // LiP_1,24.38 //
gamiṣyanti mahātmāno $ rudralokaṃ nirāmayam &
vasiṣṭhaścāṣṭame vyāsaḥ % parīvarte bhaviṣyati // LiP_1,24.39 //
yadā tadā bhaviṣyāmi $ nāmnāhaṃ dadhivāhanaḥ &
tatrāpi mama te putrā % yogātmāno dṛḍhavratāḥ // LiP_1,24.40 //
bhaviṣyanti mahāyogā $ yeṣāṃ nāsti samo bhuvi &
kapilaścāsuriścaiva % tathā pañcaśikho muniḥ // LiP_1,24.41 //
bāṣkalaś ca mahāyogī $ dharmātmāno mahaujasaḥ &
prāpya māheśvaraṃ yogaṃ % jñānino dagdhakilbiṣāḥ // LiP_1,24.42 //
matsamīpaṃ gamiṣyanti $ punarāvṛttidurlabham &
parivarte tu navame % vyāsaḥ sārasvato yadā // LiP_1,24.43 //
tadāpyahaṃ bhaviṣyāmi $ ṛṣabho nāma nāmataḥ &
tatrāpi mama te putrā % bhaviṣyanti mahaujasaḥ // LiP_1,24.44 //
parāśaraś ca gargaś ca $ bhārgavāṅgirasau tadā &
bhaviṣyanti mahātmāno % brāhmaṇā vedapāragāḥ // LiP_1,24.45 //
dhyānamārgaṃ samāsādya $ gamiṣyanti tathaiva te &
sarve tapobalotkṛṣṭāḥ % śāpānugrahakovidāḥ // LiP_1,24.46 //
te 'pi tenaiva mārgeṇa $ yogoktena tapasvinaḥ &
rudralokaṃ gamiṣyanti % punarāvṛttidurlabham // LiP_1,24.47 //
daśame dvāpare vyāsaḥ $ tripādvai nāma nāmataḥ &
yadā bhaviṣyate vipras % tadāhaṃ bhavitā muniḥ // LiP_1,24.48 //
himavacchikhare ramye $ bhṛgutuṅge nagottame &
nāmnā bhṛgostu śikharaṃ % prathitaṃ devapūjitam // LiP_1,24.49 //
tatrāpi mama te putrā $ bhaviṣyanti dṛḍhavratāḥ &
balabandhurnirāmitraḥ % ketuśṛṅgastapodhanaḥ // LiP_1,24.50 //
yogātmāno mahātmānas $ tapoyogasamanvitāḥ &
rudralokaṃ gamiṣyanti % tapasā dagdhakilbiṣāḥ // LiP_1,24.51 //
ekādaśe dvāpare tu $ vyāsastu trivrato yadā &
tadāpyahaṃ bhaviṣyāmi % gaṅgādvāre kalau tathā // LiP_1,24.52 //
ugro nāma mahātejāḥ $ sarvalokeṣu viśrutaḥ &
tatrāpi mama te putrā % bhaviṣyanti mahaujasaḥ // LiP_1,24.53 //
lambodaraś ca lambākṣo $ lambakeśaḥ pralambakaḥ &
prāpya māheśvaraṃ yogaṃ % rudralokaṃ gatā hi te // LiP_1,24.54 //
dvādaśe parivarte tu $ śatatejā yadā muniḥ &
bhaviṣyati mahātejā % vyāsastu kavisattamaḥ // LiP_1,24.55 //
tadāpyahaṃ bhaviṣyāmi $ kalāviha yugāntike &
haitukaṃ vanamāsādya % atrirnāmnā pariśrutaḥ // LiP_1,24.56 //
tatrāpi mama te putrā $ bhasmasnānānulepanāḥ &
bhaviṣyanti mahāyogā % rudralokaparāyaṇāḥ // LiP_1,24.57 //
sarvajñaḥ samabuddhiś ca $ sādhyaḥ sarvastathaiva ca &
prāpya māheśvaraṃ yogaṃ % rudralokaṃ gatā hi te // LiP_1,24.58 //
trayodaśe punaḥ prāpte $ parivarte krameṇa tu &
dharmo nārāyaṇo nāma % vyāsastu bhavitā yadā // LiP_1,24.59 //
tadāpyahaṃ bhaviṣyāmi $ vālirnāma mahāmuniḥ &
vālakhilyāśrame puṇye % parvate gandhamādane // LiP_1,24.60 //
tatrāpi mama te putrā $ bhaviṣyanti tapodhanāḥ &
sudhāmā kāśyapaścaiva % vāsiṣṭho virajāstathā // LiP_1,24.61 //
mahāyogabalopetā $ vimalā ūrdhvaretasaḥ &
prāpya māheśvaraṃ yogaṃ % rudralokaṃ gatā hi te // LiP_1,24.62 //
yadā vyāsastarakṣustu $ paryāye tu caturdaśe &
tatrāpi punarevāhaṃ % bhaviṣyāmi yugāntike // LiP_1,24.63 //
vaṃśe tvaṅgirasāṃ śreṣṭhe $ gautamo nāma nāmataḥ &
bhaviṣyati mahāpuṇyaṃ % gautamaṃ nāma tadvanam // LiP_1,24.64 //
tatrāpi mama te putrā $ bhaviṣyanti kalau tadā &
atrirdevasadaścaiva % śravaṇo 'tha śraviṣṭhakaḥ // LiP_1,24.65 //
yogātmāno mahātmānaḥ $ sarve yogasamanvitāḥ &
prāpya māheśvaraṃ yogaṃ % rudralokāya te gatāḥ // LiP_1,24.66 //
tataḥ pañcadaśe prāpte $ parivarte kramāgate &
traiyyāruṇiryadā vyāso % dvāpare samapadyata // LiP_1,24.67 //
tadāpyahaṃ bhaviṣyāmi $ nāmnā vedaśirā dvijaḥ &
tatra vedaśiro nāma % astraṃ tatpārameśvaram // LiP_1,24.68 //
bhaviṣyati mahāvīryaṃ $ vedaśīrṣaś ca parvataḥ &
himavatpṛṣṭhamāsādya % sarasvatyāṃ nagottame // LiP_1,24.69 //
tatrāpi mama te putrā $ bhaviṣyanti tapodhanāḥ &
kuṇiś ca kuṇibāhuś ca % kuśarīraḥ kunetrakaḥ // LiP_1,24.70 //
yogātmāno mahātmānaḥ $ sarve te hyūrdhvaretasaḥ &
prāpya māheśvaraṃ yogaṃ % rudralokāya te gatāḥ // LiP_1,24.71 //
vyāso yuge ṣoḍaśe tu $ yadā devo bhaviṣyati &
tatra yogapradānāya % bhaktānāṃ ca yatātmanām // LiP_1,24.72 //
tadāpyahaṃ bhaviṣyāmi $ gokarṇo nāma nāmataḥ &
bhaviṣyati supuṇyaṃ ca % gokarṇaṃ nāma tadvanam // LiP_1,24.73 //
tatrāpi mama te putrā $ bhaviṣyanti ca yoginaḥ &
kāśyapo hyuśanāścaiva % cyavano 'tha bṛhaspatiḥ // LiP_1,24.74 //
te 'pi tenaiva mārgeṇa $ dhyānayogasamanvitāḥ &
prāpya māheśvaraṃ yogaṃ % gantāro rudrameva hi // LiP_1,24.75 //
tataḥ saptadaśe caiva $ parivarte kramāgate &
yadā bhaviṣyati vyāso % nāmnā devakṛtañjayaḥ // LiP_1,24.76 //
tadāpyahaṃ bhaviṣyāmi $ guhāvāsīti nāmataḥ &
himavacchikhare ramye % mahottuṅge mahālaye // LiP_1,24.77 //
siddhakṣetraṃ mahāpuṇyaṃ $ bhaviṣyati mahālayam &
tatrāpi mama te putrā % yogajñā brahmavādinaḥ // LiP_1,24.78 //
bhaviṣyanti mahātmāno $ nirmamā nirahaṃkṛtāḥ &
utathyo vāmadevaś ca % mahāyogo mahābalaḥ // LiP_1,24.79 //
teṣāṃ śatasahasraṃ tu $ śiṣyāṇāṃ dhyānayoginām &
bhaviṣyanti tadā kāle % sarve te dhyānayuñjakāḥ // LiP_1,24.80 //
yogābhyāsaratāścaiva $ hṛdi kṛtvā maheśvaram &
mahālaye padaṃ nyastaṃ % dṛṣṭvā yānti śivaṃ padam // LiP_1,24.81 //
ye cānye 'pi mahātmānaḥ $ kalau tasmin yugāntike &
dhyāne manaḥ samādhāya % vimalāḥ śuddhabuddhayaḥ // LiP_1,24.82 //
mama prasādādyāsyanti $ rudralokaṃ gatajvarāḥ &
gatvā mahālayaṃ puṇyaṃ % dṛṣṭvā māheśvaraṃ padam // LiP_1,24.83 //
tīrṇastārayate jantur $ daśa pūrvāndaśottarān &
ātmānamekaviṃśaṃ tu % tārayitvā mahālaye // LiP_1,24.84 //
mama prasādādyāsyanti $ rudralokaṃ gatajvarāḥ &
tato 'ṣṭādaśame caiva % parivarte yadā vibho // LiP_1,24.85 //
tadā ṛtañjayo nāma $ vyāsastu bhavitā muniḥ &
tadāpyahaṃ bhaviṣyāmi % śikhaṇḍī nāma nāmataḥ // LiP_1,24.86 //
siddhakṣetre mahāpuṇye $ devadānavapūjite &
himavacchikhare ramye % śikhaṇḍī nāma parvataḥ // LiP_1,24.87 //
śikhaṇḍino vanaṃ cāpi $ yatra siddhaniṣevitam &
tatrāpi mama te putrā % bhaviṣyanti tapodhanāḥ // LiP_1,24.88 //
vācaśravā ṛcīkaś ca $ śyāvāśvaś ca yatīśvaraḥ &
yogātmāno mahātmānaḥ % sarve te vedapāragāḥ // LiP_1,24.89 //
prāpya māheśvaraṃ yogaṃ $ rudralokāya saṃvṛtāḥ &
atha ekonaviṃśe tu % parivarte kramāgate // LiP_1,24.90 //
vyāsastu bhavitā nāmnā $ bharadvājo mahāmuniḥ &
tadāpyahaṃ bhaviṣyāmi % jaṭāmālī ca nāmataḥ // LiP_1,24.91 //
himavacchikhare ramye $ jaṭāyuryatra parvataḥ &
tatrāpi mama te putrā % bhaviṣyanti mahaujasaḥ // LiP_1,24.92 //
hiraṇyanābhaḥ kauśalyo $ lokākṣī kuthumis tathā &
īśvarā yogadharmāṇaḥ % sarve te hyūrdhvaretasaḥ // LiP_1,24.93 //
prāpya māheśvaraṃ yogaṃ $ rudralokāya saṃsthitāḥ &
tato viṃśatimaścaiva % parivarto yadā tadā // LiP_1,24.94 //
gautamastu tadā vyāso $ bhaviṣyati mahāmuniḥ &
tadāpyahaṃ bhaviṣyāmi % aṭṭahāsastu nāmataḥ // LiP_1,24.95 //
aṭṭahāsapriyāścaiva $ bhaviṣyanti tadā narāḥ &
tatraiva himavatpṛṣṭhe % aṭṭahāso mahāgiriḥ // LiP_1,24.96 //
devadānavayakṣendra- $ siddhacāraṇasevitaḥ &
tatrāpi mama te putrā % bhaviṣyanti mahaujasaḥ // LiP_1,24.97 //
yogātmāno mahātmāno $ dhyāyino niyatavratāḥ &
sumanturbarbarī vidvān % kabandhaḥ kuśikaṃdharaḥ // LiP_1,24.98 //
prāpya māheśvaraṃ yogaṃ $ rudralokāya te gatāḥ &
ekaviṃśe punaḥ prāpte % parivarte kramāgate // LiP_1,24.99 //
vācaśravāḥ smṛto vyāso $ yadā sa ṛṣisattamaḥ &
tadāpyahaṃ bhaviṣyāmi % dāruko nāma nāmataḥ // LiP_1,24.100 //
tasmādbhaviṣyate puṇyaṃ $ devadāruvanaṃ śubham &
tatrāpi mama te putrā % bhaviṣyanti mahaujasaḥ // LiP_1,24.101 //
plakṣo dārbhāyaṇiścaiva $ ketumān gautamas tathā &
yogātmāno mahātmāno % niyatā ūrdhvaretasaḥ // LiP_1,24.102 //
naiṣṭhikaṃ vratamāsthāya $ rudralokāya te gatāḥ &
dvāviṃśe parivarte tu % vyāsaḥ śuṣmāyaṇo yadā // LiP_1,24.103 //
tadāpyahaṃ bhaviṣyāmi $ vārāṇasyāṃ mahāmuniḥ &
nāmnā vai lāṅgalī bhīmo % yatra devāḥ savāsavāḥ // LiP_1,24.104 //
drakṣyanti māṃ kalau tasmin $ bhavaṃ caiva halāyudham &
tatrāpi mama te putrā % bhaviṣyanti sudhārmikāḥ // LiP_1,24.105 //
bhallavī madhupiṅgaś ca $ śvetaketuḥ kuśas tathā &
prāpya māheśvaraṃ yogaṃ % te 'pi dhyānaparāyaṇāḥ // LiP_1,24.106 //
vimalā brahmabhūyiṣṭhā $ rudralokāya saṃsthitāḥ &
parivarte trayoviṃśe % tṛṇabinduryadā muniḥ // LiP_1,24.107 //
vyāso hi bhavitā brahmaṃs $ tadāhaṃ bhavitā punaḥ &
śveto nāma mahākāyo % muniputrastu dhārmikaḥ // LiP_1,24.108 //
tatra kālaṃ jariṣyāmi $ tadā girivarottame &
tena kālañjaro nāma % bhaviṣyati sa parvataḥ // LiP_1,24.109 //
tatrāpi mama te śiṣyā $ bhaviṣyanti tapasvinaḥ &
uśiko bṛhadaśvaś ca % devalaḥ kavireva ca // LiP_1,24.110 //
prāpya māheśvaraṃ yogaṃ $ rudralokāya te gataḥ &
parivarte caturviṃśe % vyāsa ṛkṣo yadā vibho // LiP_1,24.111 //
tadāpyahaṃ bhaviṣyāmi $ kalau tasmin yugāntike &
śūlī nāma mahāyogī % naimiṣe devavandite // LiP_1,24.112 //
tatrāpi mama te śiṣyā $ bhaviṣyanti tapodhanāḥ &
śālihotro 'gniveśaś ca % yuvanāśvaḥ śaradvasuḥ // LiP_1,24.113 //
te 'pi tenaiva mārgeṇa $ rudralokāya saṃsthitāḥ &
pañcaviṃśe punaḥ prāpte % parivarte kramāgate // LiP_1,24.114 //
vāsiṣṭhastu yadā vyāsaḥ $ śaktirnāmnā bhaviṣyati &
tadāpyahaṃ bhaviṣyāmi % daṇḍī muṇḍīśvaraḥ prabhuḥ // LiP_1,24.115 //
tatrāpi mama te putrā $ bhaviṣyanti tapodhanāḥ &
chagalaḥ kuṇḍakarṇaś ca % kubhāṇḍaś ca pravāhakaḥ // LiP_1,24.116 //
prāpya māheśvaraṃ yogam $ amṛtatvāya te gatāḥ &
ṣaḍviṃśe parivarte tu % yadā vyāsaḥ parāśaraḥ // LiP_1,24.117 //
tadāpyahaṃ bhaviṣyāmi $ sahiṣṇurnāma nāmataḥ &
puraṃ bhadravaṭaṃ prāpya % kalau tasmin yugāntike // LiP_1,24.118 //
tatrāpi mama te putrā $ bhaviṣyanti sudhārmikāḥ &
ulūko vidyutaścaiva % śaṃbūko hyāśvalāyanaḥ // LiP_1,24.119 //
prāpya māheśvaraṃ yogaṃ $ rudralokāya te gatāḥ &
saptaviṃśe punaḥ prāpte % parivarte kramāgate // LiP_1,24.120 //
jātūkarṇyo yadā vyāso $ bhaviṣyati tapodhanaḥ &
tadāpyahaṃ bhaviṣyāmi % somaśarmā dvijottamaḥ // LiP_1,24.121 //
prabhāsatīrthamāsādya $ yogātmā yogaviśrutaḥ &
tatrāpi mama te śiṣyā % bhaviṣyanti tapodhanāḥ // LiP_1,24.122 //
akṣapādaḥ kumāraś ca $ ulūko vatsa eva ca &
yogātmāno mahātmāno % vimalāḥ śuddhabuddhayaḥ // LiP_1,24.123 //
prāpya māheśvaraṃ yogaṃ $ rudralokaṃ tato gatāḥ &
aṣṭāviṃśe punaḥ prāpte % parivarte kramāgate // LiP_1,24.124 //
parāśarasutaḥ śrīmān $ viṣṇurlokapitāmahaḥ &
yadā bhaviṣyati vyāso % nāmnā dvaipāyanaḥ prabhuḥ // LiP_1,24.125 //
tadā ṣaṣṭhena cāṃśena $ kṛṣṇaḥ puruṣasattamaḥ &
vasudevādyaduśreṣṭho % vāsudevo bhaviṣyati // LiP_1,24.126 //
tadāpyahaṃ bhaviṣyāmi $ yogātmā yogamāyayā &
lokavismayanārthāya % brahmacāriśarīrakaḥ // LiP_1,24.127 //
śmaśāne mṛtam utsṛṣṭaṃ $ dṛṣṭvā kāyam anāthakam &
brāhmaṇānāṃ hitārthāya % praviṣṭo yogamāyayā // LiP_1,24.128 //
divyāṃ meruguhāṃ puṇyāṃ $ tvayā sārdhaṃ ca viṣṇunā &
bhaviṣyāmi tadā brahmaṃl % lakulī nāma nāmataḥ // LiP_1,24.129 //
kāyāvatāra ityevaṃ $ siddhakṣetraṃ ca vai tadā &
bhaviṣyati suvikhyātaṃ % yāvad bhūmir dhariṣyati // LiP_1,24.130 //
tatrāpi mama te putrā $ bhaviṣyanti tapasvinaḥ &
kuśikaś caiva gargaś ca % mitraḥ kauruṣya eva ca // LiP_1,24.131 //
yogātmāno mahātmāno $ brāhmaṇā vedapāragāḥ &
prāpya māheśvaraṃ yogaṃ % vimalā hyūrdhvaretasaḥ // LiP_1,24.132 //
rudralokaṃ gamiṣyanti $ punarāvṛttidurlabham &
ete pāśupatāḥ siddhā % bhasmoddhūlitavigrahāḥ // LiP_1,24.133 //
liṅgārcanaratā nityaṃ $ bāhyābhyantarataḥ sthitāḥ &
bhaktyā mayi ca yogena % dhyānaniṣṭhā jitendriyāḥ // LiP_1,24.134 //
saṃsārabandhacchedārthaṃ $ jñānamārgaprakāśakam &
svarūpajñānasiddhyarthaṃ % yogaṃ pāśupataṃ mahat // LiP_1,24.135 //
yogamārgā anekāś ca $ jñānamārgās tv anekaśaḥ &
na nivṛttimupāyānti % vinā pañcākṣarīṃ kvacit // LiP_1,24.136 //
yadācarettapaścāyaṃ $ sarvadvandvavivarjitam &
tadā sa mukto mantavyaḥ % pakvaṃ phalamiva sthitaḥ // LiP_1,24.137 //
ekāhaṃ yaḥ pumānsamyak $ caretpāśupatavratam &
na sāṃkhye pañcarātre vā % na prāpnoti gatiṃ kadā // LiP_1,24.138 //
ityetadvai mayā proktam $ avatāreṣu lakṣaṇam &
manvādikṛṣṇaparyantam % aṣṭāviṃśad yugakramāt // LiP_1,24.139 //
tatra śrutisamūhānāṃ $ vibhāgo dharmalakṣaṇaḥ &
bhaviṣyati tadā kalpe % kṛṣṇadvaipāyano yadā // LiP_1,24.140 //

sūta uvāca
niśamyaivaṃ mahātejā $ mahādevena kīrtitam &
rudrāvatāraṃ bhagavān % praṇipatya maheśvaram // LiP_1,24.141 //
tuṣṭāva vāgbhir iṣṭābhiḥ $ punaḥ prāha ca śaṅkaram &

pitāmaha uvāca
sarve viṣṇumayā devāḥ % sarve viṣṇumayā gaṇāḥ // LiP_1,24.142 //
na hi viṣṇusamā kācid $ gatiranyā vidhīyate &
ityevaṃ satataṃ vedā % gāyanti nātra saṃśayaḥ // LiP_1,24.143 //
sa devadevo bhagavāṃs $ tava liṅgārcane rataḥ &
tava praṇāmaparamaḥ % kathaṃ devo hyabhūtprabhuḥ // LiP_1,24.144 //

sūta uvāca
niśamya vacanaṃ tasya $ brahmaṇaḥ parameṣṭhinaḥ &
prapibanniva cakṣurbhyāṃ % prītastatpraśnagauravāt // LiP_1,24.145 //
pūjāprakaraṇaṃ tasmai $ tamālokyāha śaṅkaraḥ &
bhavānnārāyaṇaścaiva % śakraḥ sākṣātsurottamaḥ // LiP_1,24.146 //
munayaś ca sadā liṅgaṃ $ sampūjya vidhipūrvakam &
svaṃsvaṃ padaṃ vibho prāptās % tasmāt sampūjayanti te // LiP_1,24.147 //
liṅgārcanaṃ vinā niṣṭhā $ nāsti tasmājjanārdanaḥ &
ātmano yajate nityaṃ % śraddhayā bhagavānprabhuḥ // LiP_1,24.148 //
ityevamuktvā brahmāṇam $ anugṛhya maheśvaraḥ &
punaḥ samprekṣya deveśaṃ % tatraivāntaradhīyata // LiP_1,24.149 //
tamuddiśya tadā brahmā $ namaskṛtya kṛtāñjaliḥ &
sraṣṭuṃ tvaśeṣaṃ bhagavāṃl % labdhasaṃjñastu śaṅkarāt // LiP_1,24.150 //



_______________________________________________________________


LiP, 1, 25

ṛṣaya ūcuḥ
kathaṃ pūjyo mahādevo $ liṅgamūrtirmaheśvaraḥ &
vaktumarhasi cāsmākaṃ % romaharṣaṇa sāṃpratam // LiP_1,25.1 //

sūta uvāca
devyā pṛṣṭo mahādevaḥ $ kailāse tāṃ nagātmajām &
aṅkasthāmāha deveśo % liṅgārcanavidhiṃ kramāt // LiP_1,25.2 //
tadā pārśve sthito nandī $ śālaṅkāyanakātmajaḥ &
śrutvākhilaṃ purā prāha % brahmaputrāya suvratāḥ // LiP_1,25.3 //
sanatkumārāya śubhaṃ $ liṅgārcanavidhiṃ param &
tasmādvyāso mahātejāḥ % śrutavāñchrutisaṃmitam // LiP_1,25.4 //
snānayogopacāraṃ ca $ yathā śailādino mukhāt &
śrutavān tatpravakṣyāmi % snānādyaṃ cārcanāvidhim // LiP_1,25.5 //

śailādiruvāca
atha snānavidhiṃ vakṣye $ brāhmaṇānāṃ hitāya ca &
sarvapāpaharaṃ sākṣāc % chivena kathitaṃ purā // LiP_1,25.6 //
anena vidhinā snātvā $ sakṛtpūjya ca śaṅkaram &
brahmakūrcaṃ ca pītvā tu % sarvapāpaiḥ pramucyate // LiP_1,25.7 //
trividhaṃ snānamākhyātaṃ $ devadevena śaṃbhunā &
hitāya brāhmaṇādyānāṃ % caturmukhasutottama // LiP_1,25.8 //
vāruṇaṃ purataḥ kṛtvā $ tataścāgneyamuttamam &
mantrasnānaṃ tataḥ kṛtvā % pūjayetparameśvaram // LiP_1,25.9 //
bhāvaduṣṭo 'mbhasi snātvā $ bhasmanā ca na śudhyati &
bhāvaśuddhaścarecchaucam % anyathā na samācaret // LiP_1,25.10 //
saritsarastaḍāgeṣu $ sarveṣv ā pralayaṃ naraḥ &
snātvāpi bhāvaduṣṭaścen % na śudhyati na saṃśayaḥ // LiP_1,25.11 //
nṛṇāṃ hi cittakamalaṃ $ prabuddhamabhavadyadā &
prasuptaṃ tamasā jñāna- % bhānorbhāsā tadā śuciḥ // LiP_1,25.12 //
mṛcchakṛttilapuṣpaṃ ca $ snānārthaṃ bhasitaṃ tathā &
ādāya tīre niḥkṣipya % snānatīrthe kuśāni ca // LiP_1,25.13 //
prakṣālyācamya pādau ca $ malaṃ dehādviśodhya ca &
dravyaistu tīradeśasthais % tataḥ snānaṃ samācaret // LiP_1,25.14 //
uddhṛtāsītimantreṇa $ punardehaṃ viśodhayet &
mṛdādāya tataścānyad % vastraṃ snātvā hyanulbaṇam // LiP_1,25.15 //
gandhadvārāṃ durādharṣām $ iti mantreṇa mantravit &
kapilāgomayenaiva % khasthenaiva tu lepayet // LiP_1,25.16 //
punaḥ snātvā parityajya $ tadvastraṃ malinaṃ tataḥ &
śuklavastraparīdhāno % bhūtvā snānaṃ samācaret // LiP_1,25.17 //
sarvapāpaviśuddhyartham $ āvāhya varuṇaṃ tathā &
sampūjya manasā devaṃ % dhyānayajñena vai bhavam // LiP_1,25.18 //
ācamya tristadā tīrthe hy $ avagāhya bhavaṃ smaran &
punarācamya vidhivad % abhimantrya mahājalam // LiP_1,25.19 //
avagāhya punastasmin $ japedvai cāghamarṣaṇam &
tattoye bhānusomāgni- % maṇḍalaṃ ca smaredvaśī // LiP_1,25.20 //
ācamya ca punastasmāj $ jalāduttīrya mantravit &
praviśya tīrthamadhye tu % punaḥ puṇyavivṛddhaye // LiP_1,25.21 //
śṛṅgeṇa parṇapuṭakaiḥ $ pālāśaiḥ kṣālitais tathā &
sakuśena sapuṣpeṇa % jalenaivābhiṣecayet // LiP_1,25.22 //
rudreṇa pavamānena $ tvaritākhyena mantravit &
taratsamandīvargādyais % tathā śāntidvayena ca // LiP_1,25.23 //
śāntidharmeṇa caikena $ pañcabrahmapavitrakaiḥ &
tattanmantrādhidevānāṃ % svarūpaṃ ca ṛṣīn smaran // LiP_1,25.24 //
evaṃ hi cābhiṣicyātha $ svamūrdhni payasā dvijāḥ &
dhyāyecca tryambakaṃ devaṃ % hṛdi pañcāsyam īśvaram // LiP_1,25.25 //
ācamyācamanaṃ kuryāt $ svasūtroktaṃ samīkṣya ca &
pavitrahastaḥ svāsīnaḥ % śucau deśe yathāvidhi // LiP_1,25.26 //
abhyukṣya sakuśaṃ cāpi $ dakṣiṇena kareṇa tu &
pibetprakṣipya tristoyaṃ % cakrī bhūtvā hyatandritaḥ // LiP_1,25.27 //
pradakṣiṇaṃ tataḥ kuryād $ dhiṃsāpāpapraśāntaye &
evaṃ saṃkṣepataḥ proktaṃ % snānācamanamuttamam // LiP_1,25.28 //
sarveṣāṃ brāhmaṇānāṃ tu $ hitārthe dvijasattamāḥ // LiP_1,25.29 //

iti śrīliṅgamahāpurāṇe pūrvabhāge snānavidhirnāma pañcaviṃśo 'dhyāyaḥ



_______________________________________________________________

LiP, 1, 26

nandyuvāca
āvāhayettato devīṃ $ gāyatrīṃ vedamātaram &
āyātu varadā devīty % anenaiva maheśvarīm // LiP_1,26.1 //
pādyamācamanīyaṃ ca $ tasyāścārghyaṃ pradāpayet &
prāṇāyāmatrayaṃ kṛtvā % samāsīnaḥ sthito 'pi vā // LiP_1,26.2 //
sahasraṃ vā tadardhaṃ vā $ śatamaṣṭottaraṃ tu vā &
gāyatrīṃ praṇavenaiva % trividheṣvekamācaret // LiP_1,26.3 //
arghyaṃ dattvā samabhyarcya $ praṇamya śirasā svayam &
uttame śikhare devīty % uktvodvāsya ca mātaram // LiP_1,26.4 //
prācyālokyābhivandyeśāṃ $ gāyatrīṃ vedamātaram &
kṛtāñjalipuṭo bhūtvā % prārthayedbhāskaraṃ tathā // LiP_1,26.5 //
udutyaṃ ca tathā citraṃ $ jātavedasameva ca &
abhivandya punaḥ sūryaṃ % brahmāṇaṃ ca vidhānataḥ // LiP_1,26.6 //
tathā saurāṇi sūktāni $ ṛgyajuḥsāmajāni ca &
japtvā pradakṣiṇaṃ paścāt % triḥ kṛtvā ca vibhāvasoḥ // LiP_1,26.7 //
ātmānaṃ cāntarātmānaṃ $ paramātmānameva ca &
abhivandya punaḥ sūryaṃ % brahmāṇaṃ ca vibhāvasum // LiP_1,26.8 //
munīn pitṝn yathānyāyaṃ $ svanāmnāvāhayettataḥ &
sarvānāvāhayāmīti % devānāvāhya sarvataḥ // LiP_1,26.9 //
tarpayedvidhinā paścāt $ prāṅmukho vā hyudaṅmukhaḥ &
dhyātvā svarūpaṃ tattattvam % abhivandya yathākramam // LiP_1,26.10 //
devānāṃ puṣpatoyena $ ṛṣīṇāṃ tu kuśāṃbhasā &
pitṝṇāṃ tilatoyena % gandhayuktena sarvataḥ // LiP_1,26.11 //
yajñopavītī devānāṃ $ nivītī ṛṣitarpaṇam &
prācīnāvītī viprendra % pitṝṇāṃ tarpayet kramāt // LiP_1,26.12 //
aṅgulyagreṇa vai dhīmāṃs $ tarpayeddevatarpaṇam &
ṛṣīn kaniṣṭhāṅgulinā % śrotriyaḥ sarvasiddhaye // LiP_1,26.13 //
pitṝṃstu tarpayed vidvān $ dakṣiṇāṅguṣṭhakena tu &
tathaivaṃ muniśārdūla % brahmayajñaṃ yajed dvijaḥ // LiP_1,26.14 //
devayajñaṃ ca mānuṣyaṃ $ bhūtayajñaṃ tathaiva ca &
pitṛyajñaṃ ca pūtātmā % yajñakarmaparāyaṇaḥ // LiP_1,26.15 //
svaśākhādhyayanaṃ vipra $ brahmayajña iti smṛtaḥ &
agnau juhoti yaccānnaṃ % devayajña iti smṛtaḥ // LiP_1,26.16 //
sarveṣāmeva bhūtānāṃ $ balidānaṃ vidhānataḥ &
bhūtayajña iti prokto % bhūtidaḥ sarvadehinām // LiP_1,26.17 //
sadārān sarvatattvajñān $ brāhmaṇān vedapāragān &
praṇamya tebhyo yaddattam % annaṃ mānuṣa ucyate // LiP_1,26.18 //
pitṝn uddiśya yaddattaṃ $ pitṛyajñaḥ sa ucyate &
evaṃ pañca mahāyajñān % kuryāt sarvārthasiddhaye // LiP_1,26.19 //
sarveṣāṃ śṛṇu yajñānāṃ $ brahmayajñaḥ paraḥ smṛtaḥ &
brahmayajñarato martyo % brahmaloke mahīyate // LiP_1,26.20 //
brahmayajñena tuṣyanti $ sarve devāḥ savāsavāḥ &
brahmā ca bhagavānviṣṇuḥ % śaṅkaro nīlalohitaḥ // LiP_1,26.21 //
vedāś ca pitaraḥ sarve $ nātra kāryā vicāraṇā &
grāmādbahirgato bhūtvā % brāhmaṇo brahmayajñavit // LiP_1,26.22 //
yāvat tvadṛṣṭam abhavad $ uṭajānāṃ chadaṃ naraḥ &
prācyāmudīcyāṃ ca tathā % prāgudīcyāmathāpi vā // LiP_1,26.23 //
puṇyamācamanaṃ kuryād $ brahmayajñārthameva tat &
prītyarthaṃ ca ṛcāṃ viprāḥ % triḥ pītvā plāvya plāvya ca // LiP_1,26.24 //
yajuṣāṃ parimṛjyaivaṃ $ dviḥ prakṣālya ca vāriṇā &
prītyarthaṃ sāmavedānām % upaspṛśya ca mūrdhani // LiP_1,26.25 //
spṛśedatharvavedānāṃ $ netre cāṅgirasāṃ tathā &
nāsike brāhmaṇo 'ṅgānāṃ % kṣālya kṣālya ca vāriṇā // LiP_1,26.26 //
aṣṭādaśapurāṇānāṃ $ brahmādyānāṃ tathaiva ca &
tathā copapurāṇānāṃ % saurādīnāṃ yathākramam // LiP_1,26.27 //
puṇyānāmitihāsānāṃ $ śaivādīnāṃ tathaiva ca &
śrotre spṛśeddhi tuṣṭyarthaṃ % hṛddeśaṃ tu tataḥ spṛśet // LiP_1,26.28 //
kalpādīnāṃ tu sarveṣāṃ $ kalpavitkalpavittamāḥ &
evamācamya cāstīrya % darbhapiñjūlam ātmanaḥ // LiP_1,26.29 //
kṛtvā pāṇitale dhīmān $ ātmano dakṣiṇottaram &
hemāṅgulīyasaṃyukto % brahmabandhayuto 'pi vā // LiP_1,26.30 //
vidhivadbrahmayajñaṃ ca $ kuryātsūtrī samāhitaḥ &
akṛtvā ca muniḥ pañca % mahāyajñāndvijottamaḥ // LiP_1,26.31 //
bhuktvā ca sūkarāṇāṃ tu $ yonau vai jāyate naraḥ &
tasmātsarvaprayatnena % kartavyāḥ śubhamicchatā // LiP_1,26.32 //
brahmayajñādatha snānaṃ $ kṛtvādau sarvathātmanaḥ &
tīrthaṃ saṃgṛhya vidhivat % praviśecchibiraṃ vaśī // LiP_1,26.33 //
bahireva gṛhātpādau $ hastau prakṣālya vāriṇā &
bhasmasnānaṃ tataḥ kuryād % vidhivad dehaśuddhaye // LiP_1,26.34 //
śodhya bhasma yathānyāyaṃ $ praṇavenāgnihotrajam &
jyotiḥ sūrya iti prātar % juhuyādudite yataḥ // LiP_1,26.35 //
jyotiragnis tathā sāyaṃ $ samyak cānudite mṛṣā &
tasmāduditahomasthaṃ % bhasitaṃ pāvanaṃ śubham // LiP_1,26.36 //
nāsti satyasamaṃ yasmād $ asatyaṃ pātakaṃ ca yat &
īśānena śirodeśaṃ % mukhaṃ tatpuruṣeṇa ca // LiP_1,26.37 //
urodeśamaghoreṇa $ guhyaṃ vāmena suvratāḥ &
sadyena pādau sarvāṅgaṃ % praṇavenābhiṣecayet // LiP_1,26.38 //
tataḥ prakṣālayetpādaṃ $ hastaṃ brahmavidāṃ varaḥ &
vyapohya bhasma cādāya % devadevamanusmaran // LiP_1,26.39 //
mantrasnānaṃ tataḥ kuryād $ āpohiṣṭhādibhiḥ kramāt &
puṇyaiścaiva tathā mantrair % ṛgyajuḥsāmasaṃbhavaiḥ // LiP_1,26.40 //
dvijānāṃ tu hitāyaivaṃ $ kathitaṃ snānamadya te &
saṃkṣipya yaḥ sakṛtkuryāt % sa yāti paramaṃ padam // LiP_1,26.41 //

iti śrīliṅgamahāpurāṇe pūrvabhāge pañcayajñavidhānaṃ nāma ṣaḍviṃśo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 27

śailādiruvāca
vakṣyāmi śṛṇu saṃkṣepāl $ liṅgārcanāvidhikramam &
vaktuṃ varṣaśatenāpi % na śakyaṃ vistareṇa yat // LiP_1,27.1 //
evaṃ snātvā yathānyāyaṃ $ pūjāsthānaṃ praviśya ca &
prāṇāyāmatrayaṃ kṛtvā % dhyāyeddevaṃ triyaṃbakam // LiP_1,27.2 //
pañcavaktraṃ daśabhujaṃ $ śuddhasphaṭikasannibham &
sarvābharaṇasaṃyuktaṃ % citrāṃbaravibhūṣitam // LiP_1,27.3 //
tasya rūpaṃ samāśritya $ dāhanaplāvanādibhiḥ &
śaivīṃ tanuṃ samāsthāya % pūjayetparameśvaram // LiP_1,27.4 //
dehaśuddhiṃ ca kṛtvaiva $ mūlamantraṃ nyaset kramāt &
sarvatra praṇavenaiva % brahmāṇi ca yathākramam // LiP_1,27.5 //
sūtre namaḥ śivāyeti $ chandāṃsi parame śubhe &
mantrāṇi sūkṣmarūpeṇa % saṃsthitāni yatastataḥ // LiP_1,27.6 //
nyagrodhabīje nyagrodhas $ tathā sūtre tu śobhane &
mahatyapi mahadbrahma % saṃsthitaṃ sūkṣmavatsvayam // LiP_1,27.7 //
secayedarcanasthānaṃ $ gandhacandanavāriṇā &
dravyāṇi śodhayetpaścāt % kṣālanaprokṣaṇādibhiḥ // LiP_1,27.8 //
kṣālanaṃ prokṣaṇaṃ caiva $ praṇavena vidhīyate &
prokṣaṇī cārghyapātraṃ ca % pādyapātram anukramāt // LiP_1,27.9 //
tathā hyācamanīyārthaṃ $ kalpitaṃ pātrameva ca &
sthāpayed vidhinā dhīmān % avaguṇṭhya yathāvidhi // LiP_1,27.10 //
darbhair ācchādayeccaiva $ prokṣayecchuddhavāriṇā &
teṣu teṣvatha sarveṣu % kṣipettoyaṃ suśītalam // LiP_1,27.11 //
praṇavena kṣipetteṣu $ dravyāṇyālokya buddhimān &
uśīraṃ candanaṃ caiva % pādye tu parikalpayet // LiP_1,27.12 //
jātikaṅkolakarpūra- $ bahumūlatamālakam &
cūrṇayitvā yathānyāyaṃ % kṣipedācamanīyake // LiP_1,27.13 //
evaṃ sarveṣu pātreṣu $ dāpayeccandanaṃ tathā &
karpūraṃ ca yathānyāyaṃ % puṣpāṇi vividhāni ca // LiP_1,27.14 //
kuśāgramakṣatāṃścaiva $ yavavrīhitilāni ca &
ājyasiddhārthapuṣpāṇi % bhasitaṃ cārghyapātrake // LiP_1,27.15 //
kuśapuṣpayavavrīhi- $ bahumūlatamālakam &
dāpayetprokṣaṇīpātre % bhasitaṃ praṇavena ca // LiP_1,27.16 //
nyasetpañcākṣaraṃ caiva $ gāyatrīṃ rudradevatām &
kevalaṃ praṇavaṃ vāpi % vedasāramanuttamam // LiP_1,27.17 //
atha saṃprokṣayetpaścād $ dravyāṇi praṇavena tu &
prokṣaṇīpātrasaṃsthena % īśānādyaiś ca pañcabhiḥ // LiP_1,27.18 //
pārśvato devadevasya $ nandinaṃ māṃsamarcayet &
dīptānalāyutaprakhyaṃ % trinetraṃ tridaśeśvaram // LiP_1,27.19 //
bālendumukuṭaṃ caiva $ harivaktraṃ caturbhujam &
puṣpamālādharaṃ saumyaṃ % sarvābharaṇabhūṣitam // LiP_1,27.20 //
uttare cātmanaḥ puṇyāṃ $ bhāryāṃ ca marutāṃ śubhām &
suyaśāṃ suvratāṃ cāmbāṃ % pādamaṇḍanatatparām // LiP_1,27.21 //
evaṃ pūjya praviśyāntar $ bhavanaṃ parameṣṭhinaḥ &
dattvā puṣpāñjaliṃ bhaktyā % pañcamūrdhasu pañcabhiḥ // LiP_1,27.22 //
gandhapuṣpais tathā dhūpair $ vividhaiḥ pūjya śaṅkaram &
skandaṃ vināyakaṃ devīṃ % liṅgaśuddhiṃ ca kārayet // LiP_1,27.23 //
japtvā sarvāṇi mantrāṇi $ praṇavādinamo 'ntakam &
kalpayedāsanaṃ paścāt % padmākhyaṃ praṇavena tat // LiP_1,27.24 //
tasya pūrvadalaṃ sākṣād $ aṇimāmayam akṣaram &
laghimā dakṣiṇaṃ caiva % mahimā paścimaṃ tathā // LiP_1,27.25 //
prāptistathottaraṃ patraṃ $ prākāmyaṃ pāvakasya tu &
īśitvaṃ nairṛtaṃ patraṃ % vaśitvaṃ vāyugocare // LiP_1,27.26 //
sarvajñatvaṃ tathaiśānyaṃ $ karṇikā soma ucyate &
somasyādhas tathā sūryas % tasyādhaḥ pāvakaḥ svayam // LiP_1,27.27 //
dharmādayo vidikṣvete tv $ anantaṃ kalpayetkramāt &
avyaktādicaturdikṣu % somasyānte guṇatrayam // LiP_1,27.28 //
ātmatrayaṃ tataścordhvaṃ $ tasyānte śivapīṭhikā &
sadyojātaṃ prapadyāmīty % āvāhya parameśvaram // LiP_1,27.29 //
vāmadevena mantreṇa $ sthāpayedāsanopari &
sānnidhyaṃ rudragāyatryā % aghoreṇa nirudhya ca // LiP_1,27.30 //
īśānaḥ sarvavidyānām $ iti mantreṇa pūjayet &
pādyamācamanīyaṃ ca % vibhoścārghyaṃ pradāpayet // LiP_1,27.31 //
snāpayedvidhinā rudraṃ $ gandhacandanavāriṇā &
pañcagavyavidhānena % gṛhya pātre 'bhimantrya ca // LiP_1,27.32 //
praṇavenaiva gavyaistu $ snāpayecca yathāvidhi &
ājyena madhunā caiva % tathā cekṣurasena ca // LiP_1,27.33 //
puṇyairdravyairmahādevaṃ $ praṇavenābhiṣecayet &
jalabhāṇḍaiḥ pavitraistu % mantraistoyaṃ kṣipettataḥ // LiP_1,27.34 //
śuddhiṃ kṛtvā yathānyāyaṃ $ sitavastreṇa sādhakaḥ &
kuśāpāmārgakarpūra- % jātipuṣpakacampakaiḥ // LiP_1,27.35 //
karavīraiḥ sitaiścaiva $ mallikākamalotpalaiḥ &
āpūrya puṣpaiḥ suśubhaiḥ % candanādyaiś ca tajjalam // LiP_1,27.36 //
nyasenmantrāṇi tattoye $ sadyojātādikāni tu &
suvarṇakalaśenātha % tathā vai rājatena vā // LiP_1,27.37 //
tāmreṇa padmapatreṇa $ pālāśena dalena vā &
śaṃkhena mṛnmayenātha % śodhitena śubhena vā // LiP_1,27.38 //
sakūrcena sapuṣpeṇa $ snāpayenmantrapūrvakam &
mantrāṇi te pravakṣyāmi % śṛṇu sarvārthasiddhaye // LiP_1,27.39 //
yairliṅgaṃ sakṛdapyevaṃ $ snāpya mucyeta mānavaḥ &
pavamānena mantrajñāḥ % tathā vāmīyakena ca // LiP_1,27.40 //
rudreṇa nīlarudreṇa $ śrīsūktena śubhena ca &
rajanīsūktakenaiva % camakena śubhena ca // LiP_1,27.41 //
hotāreṇātha śirasā $ atharveṇa śubhena ca &
śāntyā cātha punaḥ śāntyā % bhāruṇḍenāruṇena ca // LiP_1,27.42 //
vāruṇena ca jyeṣṭhena $ tathā vedavratena ca &
tathāntareṇa puṇyena % sūktena puruṣeṇa ca // LiP_1,27.43 //
tvaritenaiva rudreṇa $ kapinā ca kapardinā &
āvosajeti sāmnā tu % bṛhaccandreṇa viṣṇunā // LiP_1,27.44 //
virūpākṣeṇa skandena $ śataṛgbhiḥ śivais tathā &
pañcabrahmaiś ca sūtreṇa % kevalapraṇavena ca // LiP_1,27.45 //
snāpayeddevadeveśaṃ $ sarvapāpapraśāntaye &
vastraṃ śivopavītaṃ ca % tathā hyācamanīyakam // LiP_1,27.46 //
gandhaṃ puṣpaṃ tathā dhūpaṃ $ dīpamannaṃ krameṇa tu &
toyaṃ sugandhitaṃ caiva % punarācamanīyakam // LiP_1,27.47 //
mukuṭaṃ ca śubhaṃ channaṃ $ tathā vai bhūṣaṇāni ca &
dāpayetpraṇavenaiva % mukhavāsādikāni ca // LiP_1,27.48 //
tataḥ sphaṭikasaṃkāśaṃ $ devaṃ niṣkalamakṣaram &
kāraṇaṃ sarvadevānāṃ % sarvalokamayaṃ param // LiP_1,27.49 //
brahmendraviṣṇurudrādyair $ ṛṣidevair agocaram &
vedavidbhir hi vedāntais tv % agocaramiti śrutiḥ // LiP_1,27.50 //
ādimadhyāntarahitaṃ $ bheṣajaṃ bhavarogiṇām &
śivatattvamiti khyātaṃ % śivaliṅge vyavasthitam // LiP_1,27.51 //
praṇavenaiva mantreṇa $ pūjayelliṅgamūrdhani &
stotraṃ japecca vidhinā % namaskāraṃ pradakṣiṇam // LiP_1,27.52 //
arghyaṃ dattvātha puṣpāṇi $ pādayostu vikīrya ca &
praṇipatya ca deveśam % ātmanyāropayecchivam // LiP_1,27.53 //
evaṃ saṃkṣipya kathitaṃ $ liṅgārcanamanuttamam &
ābhyantaraṃ pravakṣyāmi % liṅgārcanamihādya te // LiP_1,27.54 //

iti śrīliṅgamahāpurāṇe pūrvabhāge liṅgārcanavidhirnāma saptaviṃśo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 28

śailādiruvāca
āgneyaṃ sauramamṛtaṃ $ bimbaṃ bhāvyaṃ tatopari &
guṇatrayaṃ ca hṛdaye % tathā cātmatrayaṃ kramāt // LiP_1,28.1 //
tasyopari mahādevaṃ $ niṣkalaṃ sakalākṛtim &
kāntārdharūḍhadehaṃ ca % pūjayeddhyānavidyayā // LiP_1,28.2 //
tato bahuvidhaṃ proktaṃ $ cintyaṃ tatrāsti cedyataḥ &
cintakasya tataścintā % anyathā nopapadyate // LiP_1,28.3 //
tasmāddhyeyaṃ tathā dhyānaṃ $ yajamānaḥ prayojanam &
smarettannānyathā jātu % budhyate puruṣasya ha // LiP_1,28.4 //
pure śete puraṃ dehaṃ $ tasmātpuruṣa ucyate &
yājyaṃ yajñena yajate % yajamānastu sa smṛtaḥ // LiP_1,28.5 //
dhyeyo maheśvaro dhyānaṃ $ cintanaṃ nirvṛtiḥ phalam &
pradhānapuruṣeśānaṃ % yāthātathyaṃ prapadyate // LiP_1,28.6 //
iha ṣaḍviṃśako dhyeyo $ dhyātā vai pañcaviṃśakaḥ &
caturviṃśakam avyaktaṃ % mahadādyāstu sapta ca // LiP_1,28.7 //
mahāṃs tathā tvahaṅkāraṃ $ tanmātraṃ pañcakaṃ punaḥ &
karmendriyāṇi pañcaiva % tathā buddhīndriyāṇi ca // LiP_1,28.8 //
manaś ca pañca bhūtāni $ śivaḥ ṣaḍviṃśakastataḥ &
sa eva bhartā kartā ca % vidherapi maheśvaraḥ // LiP_1,28.9 //
hiraṇyagarbhaṃ rudro 'sau $ janayāmāsa śaṅkaraḥ &
viśvādhikaś ca viśvātmā % viśvarūpa iti smṛtaḥ // LiP_1,28.10 //
vinā yathā hi pitaraṃ $ mātaraṃ tanayāstviha &
na jāyante tathā somaṃ % vinā nāsti jagattrayam // LiP_1,28.11 //
sanatkumāra uvāca
kartā yadi mahādevaḥ $ paramātmā maheśvaraḥ &
tathā kārayitā caiva % kurvato 'lpātmanas tathā // LiP_1,28.12 //
nityo viśuddho buddhaś ca $ niṣkalaḥ parameśvaraḥ &
tvayokto muktidaḥ kiṃ vā % niṣkalaścetkaroti kim // LiP_1,28.13 //

śailādiruvāca
kālaḥ karoti sakalaṃ $ kālaṃ kalayate sadā &
niṣkalaṃ ca manaḥ sarvaṃ % manyate so 'pi niṣkalaḥ // LiP_1,28.14 //
karmaṇā tasya caiveha $ jagatsarvaṃ pratiṣṭhitam &
kimatra devadevasya % mūrtyaṣṭakamidaṃ jagat // LiP_1,28.15 //
vinākāśaṃ jagannaiva $ vinā kṣmāṃ vāyunā vinā &
tejasā vāriṇā caiva % yajamānaṃ tathā vinā // LiP_1,28.16 //
bhānunā śaśinā lokas $ tasyaitāstanavaḥ prabhoḥ &
vicāratastu rudrasya % sthūlametaccarācaram // LiP_1,28.17 //
sūkṣmaṃ vadanti ṛṣayo $ yanna vācyaṃ dvijottamāḥ &
yato vāco nivartante % aprāpya manasā saha // LiP_1,28.18 //
ānandaṃ brahmaṇo vidvān $ na bibheti kutaścana &
na bhetavyaṃ tathā tasmāj % jñātvānandaṃ pinākinaḥ // LiP_1,28.19 //
vibhūtayaś ca rudrasya $ matvā sarvatra bhāvataḥ &
sarvaṃ rudra iti prāhur % munayastattvadarśinaḥ // LiP_1,28.20 //
namaskāreṇa satataṃ $ gauravātparameṣṭhinaḥ &
sarvaṃ tu khalvidaṃ brahma % sarvo vai rudra īśvaraḥ // LiP_1,28.21 //
puruṣo vai mahādevo $ maheśānaḥ paraḥ śivaḥ &
evaṃ vibhurvinirdiṣṭo % dhyānaṃ tatraiva cintanam // LiP_1,28.22 //
caturvyūheṇa mārgeṇa $ vicāryālokya suvrata &
saṃsārahetuḥ saṃsāro % mokṣahetuś ca nirvṛtiḥ // LiP_1,28.23 //
caturvyūhaḥ samākhyātaś $ cintakasyeha yoginaḥ &
cintā bahuvidhā khyātā % saikatra parameṣṭhinā // LiP_1,28.24 //
suniṣṭhetyatra kathitā $ rudraṃ raudrī na saṃśayaḥ &
aindrī cendre tathā saumyā % some nārāyaṇe tathā // LiP_1,28.25 //
sūrye vahnau ca sarveṣāṃ $ sarvatraivaṃ vicārataḥ &
saivāhaṃ so 'hamityevaṃ % dvidhā saṃsthāpya bhāvataḥ // LiP_1,28.26 //
bhakto 'sau nāsti yastasmāc $ cintā brāhmī na saṃśayaḥ &
evaṃ brahmamayaṃ dhyāyet % pūrvaṃ vipra carācaram // LiP_1,28.27 //
carācaravibhāgaṃ ca $ tyajedabhimataṃ smaran &
tyājyaṃ grāhyam alabhyaṃ ca % kṛtyaṃ cākṛtyameva ca // LiP_1,28.28 //
yasya nāsti sutṛptasya $ tasya brāhmī na cānyathā &
ābhyantaraṃ samākhyātam % evamabhyarcanaṃ kramāt // LiP_1,28.29 //
ābhyantarārcakāḥ pūjyā $ namaskārādibhis tathā &
virūpā vikṛtāścāpi % na nindyā brahmavādinaḥ // LiP_1,28.30 //
ābhyantarārcakāḥ sarve $ na parīkṣyā vijānatā &
nindakā eva duḥkhārtā % bhaviṣyantyalpacetasaḥ // LiP_1,28.31 //
yathā dāruvane rudraṃ $ vinindya munayaḥ purā &
tasmātsevyā namaskāryāḥ % sadā brahmavidas tathā // LiP_1,28.32 //
varṇāśramavinirmuktā $ varṇāśramaparāyaṇaiḥ // LiP_1,28.33 //

iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanatattvasaṃkhyādivarṇanaṃ nāmāṣṭāviṃśo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 29

sanatkumāra uvāca
idānīṃ śrotumicchāmi $ purā dāruvane vibho &
pravṛttaṃ tadvanasthānāṃ % tapasā bhāvitātmanām // LiP_1,29.1 //
kathaṃ dāruvanaṃ prāpto $ bhagavānnīlalohitaḥ &
vikṛtaṃ rūpamāsthāya % cordhvaretā digambaraḥ // LiP_1,29.2 //
kiṃ pravṛttaṃ vane tasmin $ rudrasya paramātmanaḥ &
vaktumarhasi tattvena % devadevasya ceṣṭitam // LiP_1,29.3 //

sūta uvāca
tasya tadvacanaṃ śrutvā $ śrutisāravidāṃ varaḥ &
śilādasūnurbhagavān % prāha kiṃcidbhavaṃ hasan // LiP_1,29.4 //

śailādiruvāca
<Dāruvana>
munayo dārugahane $ tapastepuḥ sudāruṇam &
tuṣṭyarthaṃ devadevasya % sadāratanayāgnayaḥ // LiP_1,29.5 //
tuṣṭo rudro jagannāthaś $ cekitāno vṛṣadhvajaḥ &
dhūrjaṭiḥ parameśāno % bhagavānnīlalohitaḥ // LiP_1,29.6 //
pravṛttilakṣaṇaṃ jñānaṃ $ jñātuṃ dāruvanaukasām &
parīkṣārthaṃ jagannāthaḥ % śraddhayā krīḍayā ca saḥ // LiP_1,29.7 //
nivṛttilakṣaṇajñāna- $ pratiṣṭhārthaṃ ca śaṅkaraḥ &
devadāruvanasthānāṃ % pravṛttijñānacetasām // LiP_1,29.8 //
vikṛtaṃ rūpamāsthāya $ digvāsā viṣamekṣaṇaḥ &
mugdho dvihastaḥ kṛṣṇāṅgo % divyaṃ dāruvanaṃ yayau // LiP_1,29.9 //
mandasmitaṃ ca bhagavān $ strīṇāṃ manasijodbhavam &
bhrūvilāsaṃ ca gānaṃ ca % cakārātīva suṃdaraḥ // LiP_1,29.10 //
saṃprokṣya nārīvṛndaṃ vai $ muhurmuhuranaṅgahā &
anaṅgavṛddhim akarod % atīva madhurākṛtiḥ // LiP_1,29.11 //
vane taṃ puruṣaṃ dṛṣṭvā $ vikṛtaṃ nīlalohitam &
striyaḥ pativratāścāpi % tamevānvayurādarāt // LiP_1,29.12 //
vanoṭajadvāragatāś ca nāryo $ visrastavastrābharaṇā viceṣṭāḥ &
labdhvā smitaṃ tasya mukhāravindād % drumālayasthās tam athānvayustāḥ // LiP_1,29.13 //
dṛṣṭvā kāścidbhavaṃ nāryo $ madaghūrṇitalocanāḥ &
vilāsabāhyāstāścāpi % bhrūvilāsaṃ pracakrire // LiP_1,29.14 //
atha dṛṣṭvāparā nāryaḥ $ kiṃcit prahasitānanāḥ &
kiṃcid visrastavasanāḥ % srastakāñcīguṇā jaguḥ // LiP_1,29.15 //
kāścittadā taṃ vipine tu dṛṣṭvā $ viprāṅganāḥ srastanavāṃśukaṃ vā &
svānsvānvicitrān valayānpravidhya % madānvitā bandhujanāṃś ca jagmuḥ // LiP_1,29.16 //
kācittadā taṃ na viveda dṛṣṭvā $ vivāsanā srastamahāṃśukā ca &
śākhāvicitrān viṭapānprasiddhān % madānvitā bandhujanāṃstathānyāḥ // LiP_1,29.17 //
kāścijjagustaṃ nanṛtur $ nipetuś ca dharātale &
niṣedurgajavaccānyā % provāca dvijapuṅgavāḥ // LiP_1,29.18 //
anyonyaṃ sasmitaṃ prekṣya $ cāliliṅguḥ samantataḥ &
nirudhya mārgaṃ rudrasya % naipuṇāni pracakrire // LiP_1,29.19 //
ko bhavāniti cāhustaṃ $ āsyatāmiti cāparāḥ &
kutretyatha prasīdeti % jajalpuḥ prītamānasāḥ // LiP_1,29.20 //
viparītā nipeturvai $ visrastāṃśukamūrdhajāḥ &
pativratāḥ patīnāṃ tu % saṃnidhau bhavamāyayā // LiP_1,29.21 //
dṛṣṭvā śrutvā bhavastāsāṃ $ ceṣṭāvākyāni cāvyayaḥ &
śubhaṃ vāpyaśubhaṃ vāpi % noktavānparameśvaraḥ // LiP_1,29.22 //
dṛṣṭvā nārīkulaṃ viprās $ tathābhūtaṃ ca śaṅkaram &
atīva paruṣaṃ vākyaṃ % jajalpuste munīśvarāḥ // LiP_1,29.23 //
tapāṃsi teṣāṃ sarveṣāṃ $ pratyāhanyanta śaṅkare &
yathādityaprakāśena % tārakā nabhasi sthitāḥ // LiP_1,29.24 //
śrūyate ṛṣiśāpena $ brahmaṇastu mahātmanaḥ &
samṛddhaśreyasāṃ yonir % yajñā vai nāśamāptavān // LiP_1,29.25 //
bhṛgor api ca śāpena $ viṣṇuḥ paramavīryavān &
prādurbhāvāndaśa prāpto % duḥkhitaś ca sadā kṛtaḥ // LiP_1,29.26 //
indrasyāpi ca dharmajña $ chinnaṃ savṛṣaṇaṃ purā &
ṛṣiṇā gautamenorvyāṃ % kruddhena vinipātitam // LiP_1,29.27 //
garbhavāso vasūnāṃ ca $ śāpena vihitas tathā &
ṛṣīṇāṃ caiva śāpena % nahuṣaḥ sarpatāṃ gataḥ // LiP_1,29.28 //
kṣīrodaś ca samudro 'sau $ nivāsaḥ sarvadā hareḥ &
dvitīyaścāmṛtādhāro hy % apeyo brāhmaṇaiḥ kṛtaḥ // LiP_1,29.29 //
avimukteśvaraṃ prāpya $ vārāṇasyāṃ janārdanaḥ &
kṣīreṇa cābhiṣicyeśaṃ % devadevaṃ triyaṃbakam // LiP_1,29.30 //
śraddhayā parayā yukto $ dehāśleṣāmṛtena vai &
niṣiktena svayaṃ devaḥ % kṣīreṇa madhusūdanaḥ // LiP_1,29.31 //
secayitvātha bhagavān $ brahmaṇā munibhiḥ samam &
kṣīrodaṃ pūrvavaccakre % nivāsaṃ cātmanaḥ prabhuḥ // LiP_1,29.32 //
dharmaścaiva tathā śapto $ māṇḍavyena mahātmanā &
vṛṣṇayaścaiva kṛṣṇena % durvāsādyairmahātmabhiḥ // LiP_1,29.33 //
rāghavaḥ sānujaś cāpi $ durvāsena mahātmanā &
śrīvatsaś ca muneḥ pāda % patanāttasya dhīmataḥ // LiP_1,29.34 //
ete cānye ca bahavo $ viprāṇāṃ vaśamāgatāḥ &
varjayitvā virūpākṣaṃ % devadevamumāpatim // LiP_1,29.35 //
evaṃ hi mohitāstena $ nāvabudhyanta śaṅkaram &
atyugravacanaṃ procuś % cogro 'pyantaradhīyata // LiP_1,29.36 //
te 'pi dāruvanāttasmāt $ prātaḥ saṃvignamānasāḥ &
pitāmahaṃ mahātmānam % āsīnaṃ paramāsane // LiP_1,29.37 //
gatvā vijñāpayāmāsuḥ $ pravṛttamakhilaṃ vibhoḥ &
śubhe dāruvane tasmin % munayaḥ kṣīṇacetasaḥ // LiP_1,29.38 //
so 'pi saṃcintya manasā $ kṣaṇādeva pitāmahaḥ &
teṣāṃ pravṛttamakhilaṃ % puṇye dāruvane purā // LiP_1,29.39 //
utthāya prāñjalirbhūtvā $ praṇipatya bhavāya ca &
uvāca satvaraṃ brahmā % munīndāruvanālayān // LiP_1,29.40 //
dhig yuṣmān prāptanidhanān $ mahānidhim anuttamam &
vṛthākṛtaṃ yato viprā % yuṣmābhir bhāgyavarjitaiḥ // LiP_1,29.41 //
yastu dāruvane tasmiṃl $ liṅgī dṛṣṭo 'pyaliṅgibhiḥ &
yuṣmābhir vikṛtākāraḥ % sa eva parameśvaraḥ // LiP_1,29.42 //
gṛhasthaiś ca na nindyāstu $ sadā hyatithayo dvijāḥ &
virūpāś ca surūpāś ca % malināścāpyapaṇḍitāḥ // LiP_1,29.43 //
<story of Sudarśana>
sudarśanena muninā $ kālamṛtyurapi svayam &
purā bhūmau dvijāgryeṇa % jito hyatithipūjayā // LiP_1,29.44 //
anyathā nāsti saṃtartuṃ $ gṛhasthaiś ca dvijottamaiḥ &
tyaktvā cātithipūjāṃ tām % ātmano bhuvi śodhanam // LiP_1,29.45 //
gṛhastho 'pi purā jetuṃ $ sudarśana iti śrutaḥ &
pratijñāmakarojjāyāṃ % bhāryāmāha pativratām // LiP_1,29.46 //
suvrate subhru subhage $ śṛṇu sarvaṃ prayatnataḥ &
tvayā vai nāvamantavyā % gṛhe hyatithayaḥ sadā // LiP_1,29.47 //
sarva eva svayaṃ sākṣād $ atithiryatpinākadhṛk &
tasmādatithaye dattvā % ātmānamapi pūjaya // LiP_1,29.48 //
evamuktvātha saṃtaptā $ vivaśā sā pativratā &
patimāha rudantī ca % kimuktaṃ bhavatā prabho // LiP_1,29.49 //
tasyāstadvacanaṃ śrutvā $ punaḥ prāha sudarśanaḥ &
deyaṃ sarvaṃ śivāyārye % śiva evātithiḥ svayam // LiP_1,29.50 //
tasmātsarve pūjanīyāḥ $ sarve 'pyatithayaḥ sadā &
evamuktā tadā bhartrā % bhāryā tasya pativratā // LiP_1,29.51 //
śeṣāmivājñāmādāya $ mūrdhnā sā prācarattadā &
parīkṣituṃ tathā śraddhāṃ % tayoḥ sākṣād dvijottamāḥ // LiP_1,29.52 //
dharmo dvijottamo bhūtvā $ jagāmātha munergṛham &
taṃ dṛṣṭvā cārcayāmāsa % sārghyādyairanaghā dvijam // LiP_1,29.53 //
sampūjitastayā tāṃ tu $ prāha dharmo dvijaḥ svayam &
bhadre kutaḥ patirdhīmāṃs % tava bhartā sudarśanaḥ // LiP_1,29.54 //
annādyairalamadyārye $ svaṃ dātumiha cārhasi &
sā ca lajjāvṛtā nārī % smarantī kathitaṃ purā // LiP_1,29.55 //
bhartrā nyamīlayannetre $ cacāla ca pativratā &
kiṃcetyāha punastaṃ vai % dharme cakre ca sā matim // LiP_1,29.56 //
nivedituṃ kilātmānaṃ $ tasmai patyurihājñayā &
etasminnantare bhartā % tasyā nāryāḥ sudarśanaḥ // LiP_1,29.57 //
gṛhadvāraṃ gato dhīmāṃs $ tāmuvāca mahāmuniḥ &
ehyehi kva gatā bhadre % tamuvācātithiḥ svayam // LiP_1,29.58 //
bhāryayā tvanayā sārdhaṃ $ maithunastho 'hamadya vai &
sudarśana mahābhāga % kiṃ kartavyamihocyatām // LiP_1,29.59 //
suratāntastu viprendra $ saṃtuṣṭo 'haṃ dvijottama &
sudarśanastataḥ prāha % suprahṛṣṭo dvijottamaḥ // LiP_1,29.60 //
bhuṅkṣva caināṃ yathākāmaṃ $ gamiṣye 'haṃ dvijottama &
hṛṣṭo 'tha darśayāmāsa % svātmānaṃ dharmarāṭ svayam // LiP_1,29.61 //
pradadau cepsitaṃ sarvaṃ $ tamāha ca mahādyutiḥ &
eṣā na bhuktā viprendra % manasāpi suśobhanā // LiP_1,29.62 //
mayā caiṣā na saṃdehaḥ $ śraddhāṃ jñātumihāgataḥ &
jito vai yastvayā mṛtyur % dharmeṇaikena suvrata // LiP_1,29.63 //
aho 'sya tapaso vīryam $ ityuktvā prayayau ca saḥ &
tasmāttathā pūjanīyāḥ % sarve hyatithayaḥ sadā // LiP_1,29.64 //
bahunātra kimuktena $ bhāgyahīnā dvijottamāḥ &
tameva śaraṇaṃ tūrṇaṃ % gantumarhatha śaṅkaram // LiP_1,29.65 //
tasya tadvacanaṃ śrutvā $ brahmaṇo brāhmaṇarṣabhāḥ &
brahmāṇamabhivandyārtāḥ % procurākulitekṣaṇāḥ // LiP_1,29.66 //

brāhmaṇā ūcuḥ
nāpekṣitaṃ mahābhāga $ jīvitaṃ vikṛtāḥ striyaḥ &
dṛṣṭo 'smābhir mahādevo % nindito yastvaninditaḥ // LiP_1,29.67 //
śaptaś ca sarvagaḥ śūlī $ pinākī nīlalohitaḥ &
ajñānācchāpajā śaktiḥ % kuṇṭhitāsyanirīkṣaṇāt // LiP_1,29.68 //
vaktumarhasi deveśa $ saṃnyāsaṃ vai krameṇa tu &
draṣṭuṃ vai devadeveśam % ugraṃ bhīmaṃ kapardinam // LiP_1,29.69 //

pitāmaha uvāca
ādau vedānadhītyaiva $ śraddhayā ca guroḥ sadā &
vicāryārthaṃ munerdharmān % pratijñāya dvijottamāḥ // LiP_1,29.70 //
grahaṇāntaṃ hi vā vidvān $ atha dvādaśavārṣikam &
snātvāhṛtya ca dārānvai % putrānutpādya suvratān // LiP_1,29.71 //
vṛttibhiścānurūpābhis $ tān vibhajya sutānmuniḥ &
agniṣṭomādibhiśceṣṭvā % yajñairyajñeśvaraṃ vibhum // LiP_1,29.72 //
pūjayet paramātmānaṃ $ prāpyāraṇyaṃ vibhāvasau &
munirdvādaśavarṣaṃ vā % varṣamātram athāpi vā // LiP_1,29.73 //
pakṣadvādaśakaṃ vāpi $ dinadvādaśakaṃ tu vā &
kṣīrabhuk saṃyutaḥ śāntaḥ % sarvān sampūjayetsurān // LiP_1,29.74 //
iṣṭvaivaṃ juhuyādagnau $ yajñapātrāṇi mantrataḥ &
apsu vai pārthivaṃ nyasya % gurave taijasāni tu // LiP_1,29.75 //
svadhanaṃ sakalaṃ caiva $ brāhmaṇebhyo viśaṅkayā &
praṇipatya guruṃ bhūmau % viraktaḥ saṃnyasedyatiḥ // LiP_1,29.76 //
nikṛtya keśān saśikhān $ upavītaṃ visṛjya ca &
pañcabhir juhuyād apsu % bhūḥ svāheti vicakṣaṇaḥ // LiP_1,29.77 //
tataścordhvaṃ caredevaṃ $ yatiḥ śivavimuktaye &
vratenānaśanenāpi % toyavṛttyāpi vā punaḥ // LiP_1,29.78 //
parṇavṛttyā payovṛttyā $ phalavṛttyāpi vā yatiḥ &
evaṃ jīvanmṛto no cet % ṣaṇmāsādvatsarāttu vā // LiP_1,29.79 //
prasthānādikamāyāsaṃ $ svadehasya caredyatiḥ &
śivasāyujyamāpnoti % karmaṇāpyevamācaran // LiP_1,29.80 //
sadyo 'pi labhate muktiṃ $ bhaktiyukto dṛḍhavratāḥ // LiP_1,29.81 //
tyāgena vā kiṃ vidhināpy anena $ bhaktasya rudrasya śubhairvrataiśca &
yajñaiś ca dānairvividhaiś ca homair % labdhaiścaśāstrairvividhaiś ca vedaiḥ // LiP_1,29.82 //
śvetenaivaṃ jito mṛtyur $ bhavabhaktyā mahātmanā &
vo 'stu bhaktirmahādeve % śaṅkare paramātmani // LiP_1,29.83 //

iti śrīliṅgamahāpurāṇe pūrvabhāge ekonatriṃśo 'dhyāyaḥ



_______________________________________________________________

LiP, 1, 30

śailādiruvāca
evamuktāstadā tena $ brahmaṇā brāhmaṇarṣabhāḥ &
śvetasya ca kathāṃ puṇyām % apṛcchan paramarṣayaḥ // LiP_1,30.1 //

pitāmaha uvāca
śveto nāma muniḥ śrīmān $ gatāyurgirigahvare &
sakto hyabhyarcya yadbhaktyā % tuṣṭāva ca maheśvaram // LiP_1,30.2 //
rudrādhyāyena puṇyena $ namastetyādinā dvijāḥ &
tataḥ kālo mahātejāḥ % kālaprāptaṃ dvijottamam // LiP_1,30.3 //
netuṃ saṃcintya viprendrāḥ $ sānnidhyamakaronmuneḥ &
śveto 'pi dṛṣṭvā taṃ kālaṃ % kālaprāpto 'pi śaṅkaram // LiP_1,30.4 //
pūjayāmāsa puṇyātmā $ triyaṃbakamanusmaran &
triyaṃbakaṃ yajedevaṃ % sugandhiṃ puṣṭivardhanam // LiP_1,30.5 //
kiṃ kariṣyati me mṛtyur $ mṛtyormṛtyurahaṃ yataḥ &
taṃ dṛṣṭvā sasmitaṃ prāha % śvetaṃ lokabhayaṃkaraḥ // LiP_1,30.6 //
ehyehi śveta cānena $ vidhinā kiṃ phalaṃ tava &
rudro vā bhagavān viṣṇur % brahmā vā jagadīśvaraḥ // LiP_1,30.7 //
kaḥ samarthaḥ paritrātuṃ $ mayā grastaṃ dvijottama &
anena mama kiṃ vipra % raudreṇa vidhinā prabhoḥ // LiP_1,30.8 //
netuṃ yasyotthitaścāhaṃ $ yamalokaṃ kṣaṇena vai &
yasmādgatāyustvaṃ tasmān % mune netumihodyataḥ // LiP_1,30.9 //
tasya tadvacanaṃ śrutvā $ bhairavaṃ dharmamiśritam &
hā rudra rudra rudreti % lalāpa munipuṅgavaḥ // LiP_1,30.10 //
taṃ prāha ca mahādevaṃ $ kālaṃ samprekṣya vai dṛśā &
netreṇa bāṣpamiśreṇa % saṃbhrāntena samākulaḥ // LiP_1,30.11 //

śveta uvāca
tvayā kiṃ kāla no nāthaś $ cāsti ceddhi vṛṣadhvajaḥ &
liṅge 'smin śaṅkaro rudraḥ % sarvadevabhavodbhavaḥ // LiP_1,30.12 //
atīva bhavabhaktānāṃ $ madvidhānāṃ mahātmanām &
vidhinā kiṃ mahābāho % gaccha gaccha yathāgatam // LiP_1,30.13 //
tato niśamya kupitas $ tīkṣṇadaṃṣṭro bhayaṅkaraḥ &
śrutvā śvetasya tadvākyaṃ % pāśahasto bhayāvahaḥ // LiP_1,30.14 //
siṃhanādaṃ mahatkṛtvā $ cāsphāṭya ca muhurmuhuḥ &
babandha ca muniṃ kālaḥ % kālaprāptaṃ tamāha ca // LiP_1,30.15 //
mayā baddho 'si viprarṣe $ śvetaṃ netuṃ yamālayam &
adya vai devadevena % tava rudreṇa kiṃ kṛtam // LiP_1,30.16 //
kva śarvastava bhaktiś ca $ kva pūjā pūjayā phalam &
kva cāhaṃ kva ca me bhītiḥ % śveta baddho 'si vai mayā // LiP_1,30.17 //
liṅge 'smin saṃsthitaḥ śveta $ tava rudro maheśvaraḥ &
niśceṣṭo 'sau mahādevaḥ % kathaṃ pūjyo maheśvaraḥ // LiP_1,30.18 //
tataḥ sadāśivaḥ svayaṃ $ dvijaṃ nihantumāgatam &
nihantumantakaṃ smayan % smarāriyajñahā haraḥ // LiP_1,30.19 //
tvaran vinirgataḥ paraḥ $ śivaḥ svayaṃ trilocanaḥ &
triyaṃbako 'mbayā samaṃ % sanandinā gaṇeśvaraiḥ // LiP_1,30.20 //
sasarja jīvitaṃ kṣaṇād $ bhavaṃ nirīkṣya vai bhayāt &
papāta cāśu vai balī % munestu saṃnidhau dvijāḥ // LiP_1,30.21 //
nanāda cordhvamuccadhīr $ nirīkṣya cāntakāntakam &
nirīkṣaṇena vai mṛtaṃ % bhavasya viprapuṅgavāḥ // LiP_1,30.22 //
vineduruccamīśvarāḥ $ sureśvarā maheśvaram &
praṇemuraṃbikāmumāṃ % munīśvarāstu harṣitāḥ // LiP_1,30.23 //
sasarjur asya mūrdhni vai $ munerbhavasya khecarāḥ &
suśobhanaṃ suśītalaṃ % supuṣpavarṣamaṃbarāt // LiP_1,30.24 //
aho nirīkṣya cāntakaṃ $ mṛtaṃ tadā suvismitaḥ &
śilāśanātmajo 'vyayaṃ % śivaṃ praṇamya śaṅkaram // LiP_1,30.25 //
uvāca bāladhīrmṛtaḥ $ prasīda ceti vai muneḥ &
maheśvaraṃ maheśvara- % -sya cānugo gaṇeśvaraḥ // LiP_1,30.26 //
tato viveśa bhagavān $ anugṛhya dvijottamam &
kṣaṇādgūḍhaśarīraṃ hi % dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt // LiP_1,30.27 //
tasmānmṛtyuñjayaṃ caiva $ bhaktyā sampūjaye dvijāḥ &
muktidaṃ bhuktidaṃ caiva % sarveṣāmapi śaṅkaram // LiP_1,30.28 //
bahunā kiṃ pralāpena $ saṃnyasyābhyarcya vai bhavam &
bhaktyā cāparayā tasmin % viśokā vai bhaviṣyatha // LiP_1,30.29 //

śailādiruvāca
evamuktāstadā tena $ brahmaṇā brahmavādinaḥ &
prasīda bhaktirdeveśe % bhavedrudre pinākini // LiP_1,30.30 //
kena vā tapasā deva $ yajñenāpyatha kena vā &
vratairvā bhagavadbhaktā % bhaviṣyanti dvijātayaḥ // LiP_1,30.31 //

pitāmaha uvāca
na dānena muniśreṣṭhās $ tapasā ca na vidyayā &
yajñair homair vratair vedair % yogaśāstrair nirodhanaiḥ // LiP_1,30.32 //
prasāde naiva sā bhaktiḥ $ śive paramakāraṇe &
atha tasya vacaḥ śrutvā % sarve te paramarṣayaḥ // LiP_1,30.33 //
sadāratanayāḥ śrāntāḥ $ praṇemuś ca pitāmaham &
tasmātpāśupatī bhaktir % dharmakāmārthasiddhidā // LiP_1,30.34 //
muner vijayadā caiva $ sarvamṛtyujayapradā &
dadhīcastu purā bhaktyā % hariṃ jitvāmarairvibhum // LiP_1,30.35 //
kṣayaṃ jaghāna pādena $ vajrāsthitvaṃ ca labdhavān &
mayāpi nirjito mṛtyur % mahādevasya kīrtanāt // LiP_1,30.36 //
śvetenāpi gatenāsyaṃ $ mṛtyormunivareṇa tu &
mahādevaprasādena % jito mṛtyuryathā mayā // LiP_1,30.37 //

iti śrīliṅgamahāpurāṇe pūrvabhāge triṃśo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 31

sanatkumāra uvāca
kathaṃ bhavaprasādena $ devadāruvanaukasaḥ &
prapannāḥ śaraṇaṃ devaṃ % vaktumarhasi me prabho // LiP_1,31.1 //

śailādiruvāca
tānuvāca mahābhāgān $ bhagavān ātmabhūḥ svayam &
devadāruvanasthāṃstu % tapasā pāvakaprabhān // LiP_1,31.2 //

pitāmaha uvāca
eṣa devo mahādevo $ vijñeyastu maheśvaraḥ &
na tasmātparamaṃ kiṃcit % padaṃ samadhigamyate // LiP_1,31.3 //
devānāṃ ca ṛṣīnāṃ ca $ pitṝṇāṃ caiva sa prabhuḥ &
sahasrayugaparyante % pralaye sarvadehinaḥ // LiP_1,31.4 //
saṃharatyeṣa bhagavān $ kālo bhūtvā maheśvaraḥ &
eṣa caiva prajāḥ sarvāḥ % sṛjatyekaḥ svatejasā // LiP_1,31.5 //
eṣa cakrī ca vajrī ca $ śrīvatsakṛtalakṣaṇaḥ &
yogī kṛtayuge caiva % tretāyāṃ kratur ucyate // LiP_1,31.6 //
dvāpare caiva kālāgnir $ dharmaketuḥ kalau smṛtaḥ &
rudrasya mūrtayastvetā % ye 'bhidhyāyanti paṇḍitāḥ // LiP_1,31.7 //
caturasraṃ bahiścāntar $ aṣṭāsraṃ piṇḍikāśraye &
vṛttaṃ sudarśanaṃ yogyam % evaṃ liṅgaṃ prapūjayet // LiP_1,31.8 //
tamo hyagnī rajo brahmā $ sattvaṃ viṣṇuḥ prakāśakam &
mūrtirekā sthitā cāsya % mūrtayaḥ parikīrtitāḥ // LiP_1,31.9 //
yatra tiṣṭhati tadbrahma $ yogena tu samanvitam &
tasmāddhi devadeveśam % īśānaṃ prabhumavyayam // LiP_1,31.10 //
ārādhayanti viprendrā $ jitakrodhā jitendriyāḥ &
liṅgaṃ kṛtvā yathānyāyaṃ % sarvalakṣaṇasaṃyutam // LiP_1,31.11 //
aṅguṣṭhamātraṃ suśubhaṃ $ suvṛttaṃ sarvasaṃmatam &
samanābhaṃ tathāṣṭāsraṃ % ṣoḍaśāsram athāpi vā // LiP_1,31.12 //
suvṛttaṃ maṇḍalaṃ divyaṃ $ sarvakāmaphalapradam &
vedikā dviguṇā tasya % samā vā sarvasaṃmatā // LiP_1,31.13 //
gomukhī ca tribhāgaikā $ vedyā lakṣaṇasaṃyutā &
paṭṭikā ca samantādvai % yavamātrā dvijottamāḥ // LiP_1,31.14 //
sauvarṇaṃ rājataṃ śailaṃ $ kṛtvā tāmramayaṃ tathā &
vedikāyāś ca vistāraṃ % triguṇaṃ vai samantataḥ // LiP_1,31.15 //
vartulaṃ caturasraṃ vā $ ṣaḍasraṃ vā trirasrakam &
samantānnirvraṇaṃ śubhraṃ % lakṣaṇaistat sulakṣitam // LiP_1,31.16 //
pratiṣṭhāpya yathānyāyaṃ $ pūjālakṣaṇasaṃyutam &
kalaśaṃ sthāpayettasya % vedimadhye tathā dvijāḥ // LiP_1,31.17 //
sahiraṇyaṃ sabījaṃ ca $ brahmabhiś cābhimantritam &
secayecca tato liṅgaṃ % pavitraiḥ pañcabhiḥ śubhaiḥ // LiP_1,31.18 //
pūjayecca yathālābhaṃ $ tataḥ siddhimavāpsyatha &
samāhitāḥ pūjayadhvaṃ % saputrāḥ saha bandhubhiḥ // LiP_1,31.19 //
sarve prāñjalayo bhūtvā $ śūlapāṇiṃ prapadyata &
tato drakṣyatha deveśaṃ % durdarśamakṛtātmabhiḥ // LiP_1,31.20 //
yaṃ dṛṣṭvā sarvamajñānam $ adharmaś ca praṇaśyati &
tataḥ pradakṣiṇaṃ kṛtvā % brahmāṇamamitaujasam // LiP_1,31.21 //
samprasthitā vanaukāste $ devadāruvanaṃ tataḥ &
ārādhayitumārabdhā % brahmaṇā kathitaṃ yathā // LiP_1,31.22 //
sthaṇḍileṣu vicitreṣu $ parvatānāṃ guhāsu ca &
nadīnāṃ ca vivikteṣu % pulineṣu śubheṣu ca // LiP_1,31.23 //
śaivālaśobhanāḥ kecit $ kecidantarjaleśayāḥ &
keciddarbhāvakāśāstu % pādāṅguṣṭhāgradhiṣṭhitāḥ // LiP_1,31.24 //
dantolūkhalinastvanye $ aśmakuṭṭās tathā pare &
sthānavīrāsanāstvanye % mṛgacaryāratāḥ pare // LiP_1,31.25 //
kālaṃ nayanti tapasā $ pūjayā ca mahādhiyaḥ &
evaṃ saṃvatsare pūrṇe % vasante samupasthite // LiP_1,31.26 //
tatasteṣāṃ prasādārthaṃ $ bhaktānām anukampayā &
devaḥ kṛtayuge tasmin % girau himavataḥ śubhe // LiP_1,31.27 //
devadāruvanaṃ prāptaḥ $ prasannaḥ parameśvaraḥ &
bhasmapāṃsūpadigdhāṅgo % nagno vikṛtalakṣaṇaḥ // LiP_1,31.28 //
ulmukavyagrahastaś ca $ raktapiṅgalalocanaḥ &
kvacicca hasate raudraṃ % kvacidgāyati vismitaḥ // LiP_1,31.29 //
kvacinnṛtyati śṛṅgāraṃ $ kvacidrauti muhurmuhuḥ &
āśrame hyaṭate bhaikṣyaṃ % yācate ca punaḥ punaḥ // LiP_1,31.30 //
māyāṃ kṛtvā tathārūpāṃ $ devastadvanam āgataḥ &
tataste munayaḥ sarve % tuṣṭuvuś ca samāhitāḥ // LiP_1,31.31 //
adbhir vividhamālyaiś ca $ dhūpairgandhaistathaiva ca &
sapatnīkā mahābhāgāḥ % saputrāḥ saparicchadāḥ // LiP_1,31.32 //
munayaste tathā vāgbhir $ īśvaraṃ cedam abruvan &
ajñānāddevadeveśa % yadasmābhir anuṣṭhitam // LiP_1,31.33 //
karmaṇā manasā vācā $ tatsarvaṃ kṣantumarhasi &
caritāni vicitrāṇi % guhyāni gahanāni ca // LiP_1,31.34 //
brahmādīnāṃ ca devānāṃ $ durvijñeyāni te hara &
agatiṃ te na jānīmo % gatiṃ naiva ca naiva ca // LiP_1,31.35 //
viśveśvara mahādeva $ yo 'si so 'si namo 'stu te &
stuvanti tvāṃ mahātmāno % devadevaṃ maheśvaram // LiP_1,31.36 //
namo bhavāya bhavyāya $ bhāvanāyodbhavāya ca &
anantabalavīryāya % bhūtānāṃ pataye namaḥ // LiP_1,31.37 //
saṃhartre ca piśaṅgāya $ avyayāya vyayāya ca &
gaṅgāsaliladhārāya % ādhārāya guṇātmane // LiP_1,31.38 //
tryaṃbakāya trinetrāya $ triśūlavaradhāriṇe &
kandarpāya hutāśāya % namo 'stu paramātmane // LiP_1,31.39 //
śaṅkarāya vṛṣāṅkāya $ gaṇānāṃ pataye namaḥ &
daṇḍahastāya kālāya % pāśahastāya vai namaḥ // LiP_1,31.40 //
vedamantrapradhānāya $ śatajihvāya vai namaḥ &
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca % sthāvaraṃ jaṅgamaṃ ca yat // LiP_1,31.41 //
tava dehātsamutpannaṃ $ deva sarvamidaṃ jagat &
pāsi haṃsi ca bhadraṃ te % prasīda bhagavaṃstataḥ // LiP_1,31.42 //
ajñānādyadi vijñānād $ yat kiṃcit kurute naraḥ &
tatsarvaṃ bhagavāneva % kurute yogamāyayā // LiP_1,31.43 //
evaṃ stutvā tu munayaḥ $ prahṛṣṭairantarātmabhiḥ &
yācanta tapasā yuktāḥ % paśyāmastvāṃ yathāpurā // LiP_1,31.44 //
tato devaḥ prasannātmā $ svamevāsthāya śaṅkaraḥ &
rūpaṃ tryakṣaṃ ca saṃdraṣṭuṃ % divyaṃ cakṣuradātprabhuḥ // LiP_1,31.45 //
labdhadṛṣṭyā tayā dṛṣṭvā $ devadevaṃ triyaṃbakam &
punastuṣṭuvurīśānaṃ % devadāruvanaukasaḥ // LiP_1,31.46 //

iti śrīliṅgamahāpurāṇe pūrvabhāge ekatriṃśo 'dhyāyaḥ



_______________________________________________________________

LiP, 1, 32

ṛṣaya ūcuḥ
namo digvāsase nityaṃ $ kṛtāntāya triśūline &
vikaṭāya karālāya % karālavadanāya ca // LiP_1,32.1 //
arūpāya surūpāya $ viśvarūpāya te namaḥ &
kaṭaṅkaṭāya rudrāya % svāhākārāya vai namaḥ // LiP_1,32.2 //
sarvapraṇatadehāya $ svayaṃ ca praṇatātmane &
nityaṃ nīlaśikhaṇḍāya % śrīkaṇṭhāya namonamaḥ // LiP_1,32.3 //
nīlakaṇṭhāya devāya $ citābhasmāṅgadhāriṇe &
tvaṃ brahmā sarvadevānāṃ % rudrāṇāṃ nīlalohitaḥ // LiP_1,32.4 //
ātmā ca sarvabhūtānāṃ $ sāṃkhyaiḥ puruṣa ucyate &
parvatānāṃ mahāmerur % nakṣatrāṇāṃ ca candramāḥ // LiP_1,32.5 //
ṛṣīṇāṃ ca vasiṣṭhas tvaṃ $ devānāṃ vāsavas tathā &
oṅkāraḥ sarvavedānāṃ % śreṣṭhaṃ sāma ca sāmasu // LiP_1,32.6 //
āraṇyānāṃ paśūnāṃ ca $ siṃhastvaṃ parameśvaraḥ &
grāmyāṇāmṛṣabhaścāsi % bhagavāṃllokapūjitaḥ // LiP_1,32.7 //
sarvathā vartamāno 'pi $ yo yo bhāvo bhaviṣyati &
tvāmeva tatra paśyāmo % brahmaṇā kathitaṃ tathā // LiP_1,32.8 //
kāmaḥ krodhaś ca lobhaś ca $ viṣādo mada eva ca &
etad icchāmahe boddhuṃ % prasīda parameśvara // LiP_1,32.9 //
mahāsaṃharaṇe prāpte $ tvayā deva kṛtātmanā &
karaṃ lalāṭe saṃvidhya % vahnirutpāditastvayā // LiP_1,32.10 //
tenāgninā tadā lokā $ arcirbhiḥ sarvato vṛtāḥ &
tasmādagnisamā hyete % bahavo vikṛtāgnayaḥ // LiP_1,32.11 //
kāmaḥ krodhaś ca lobhaś ca $ moho dambha upadravaḥ &
yāni cānyāni bhūtāni % sthāvarāṇi carāṇi ca // LiP_1,32.12 //
dahyante prāṇinaste tu $ tvatsamutthena vahninā &
asmākaṃ dahyamānānāṃ % trātā bhava sureśvara // LiP_1,32.13 //
tvaṃ ca lokahitārthāya $ bhūtāni pariṣiñcasi &
maheśvara mahābhāga % prabho śubhanirīkṣaka // LiP_1,32.14 //
ājñāpaya vayaṃ nātha $ kartāro vacanaṃ tava &
bhūtakoṭisahasreṣu % rūpakoṭiśateṣu ca // LiP_1,32.15 //
antaṃ gantuṃ na śaktāḥ sma $ devadeva namo 'stu te // LiP_1,32.16 //

iti śrīliṅgamahāpurāṇe pūrvabhāge dvātriṃśo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 33

nandyuvāca
tatastutoṣa bhagavān $ anugṛhya maheśvaraḥ &
stutiṃ śrutvā stutasteṣām % idaṃ vacanamabravīt // LiP_1,33.1 //
yaḥ paṭhecchṛṇuyādvāpi $ yuṣmābhiḥ kīrtitaṃ stavam &
śrāvayedvā dvijānvipro % gāṇapatyamavāpnuyāt // LiP_1,33.2 //
vakṣyāmi vo hitaṃ puṇyaṃ $ bhaktānāṃ munipuṅgavāḥ &
<advantages of the Pāśupata behaviour>
strīliṅgamakhilaṃ devī % prakṛtirmama dehajā // LiP_1,33.3 //
puṃlliṅgaṃ puruṣo viprā $ mama dehasamudbhavaḥ &
ubhābhyāmeva vai sṛṣṭir % mama viprā na saṃśayaḥ // LiP_1,33.4 //
na nindedyatinaṃ tasmād $ digvāsasamanuttamam &
bālonmattaviceṣṭaṃ tu % matparaṃ brahmavādinam // LiP_1,33.5 //
ye hi māṃ bhasmaniratā $ bhasmanā dagdhakilbiṣāḥ &
yathoktakāriṇo dāntā % viprā dhyānaparāyaṇāḥ // LiP_1,33.6 //
mahādevaparā nityaṃ $ caranto hyūrdhvaretasaḥ &
arcayanti mahādevaṃ % vāṅmanaḥkāyasaṃyatāḥ // LiP_1,33.7 //
rudralokamanuprāpya $ na nivartanti te punaḥ &
tasmādetadvrataṃ divyam % avyaktaṃ vyaktaliṅginaḥ // LiP_1,33.8 //
bhasmavratāś ca muṇḍāś ca $ vratino viśvarūpiṇaḥ &
na tānparivadedvidvān % na caitānnābhilaṅghayet // LiP_1,33.9 //
na hasennāpriyaṃ brūyād $ amutreha hitārthavān &
yastānnindati mūḍhātmā % mahādevaṃ sa nindati // LiP_1,33.10 //
yas tvetān pūjayen nityaṃ $ sa pūjayati śaṅkaram &
evameṣa mahādevo % lokānāṃ hitakāmyayā // LiP_1,33.11 //
yuge yuge mahāyogī $ krīḍate bhasmaguṇṭhitaḥ &
evaṃ carata bhadraṃ vas % tataḥ siddhimavāpsyatha // LiP_1,33.12 //
atulamiha mahābhayapraṇāśahetuṃ $ śivakathitaṃ paramaṃ padaṃ viditvā &
vyapagatabhavalobhamohacittāḥ % praṇipatitāḥ sahasā śirobhir ugram // LiP_1,33.13 //
tataḥ pramuditā viprāḥ $ śrutvaivaṃ kathitaṃ tadā &
gandhodakaiḥ suśuddhaiś ca % kuśapuṣpavimiśritaiḥ // LiP_1,33.14 //
snāpayanti mahākumbhair $ adbhir eva maheśvaram &
gāyanti vividhairguhyair % huṃkāraiścāpi susvaraiḥ // LiP_1,33.15 //
namo devādhidevāya $ mahādevāya vai namaḥ &
ardhanārīśarīrāya % sāṃkhyayogapravartine // LiP_1,33.16 //
meghavāhanakṛṣṇāya $ gajacarmanivāsine &
kṛṣṇājinottarīyāya % vyālayajñopavītine // LiP_1,33.17 //
suracitasuvicitrakuṇḍalāya $ suracitamālyavibhūṣaṇāya tubhyam &
mṛgapativaracarmavāsase ca % prathitayaśase namo 'stu śaṅkarāya // LiP_1,33.18 //
tatas tān sa munīn prītaḥ $ pratyuvāca maheśvaraḥ &
prīto 'smi tapasā yuṣmān % varaṃ vṛṇuta suvratāḥ // LiP_1,33.19 //
tataste munayaḥ sarve $ praṇipatya maheśvaram &
bhṛgvaṅgirā vasiṣṭhaś ca % viśvāmitrastathaiva ca // LiP_1,33.20 //
gautamo 'triḥ sukeśaś ca $ pulastyaḥ pulahaḥ kratuḥ &
marīciḥ kaśyapaḥ kaṇvaḥ % saṃvartaś ca mahātapāḥ // LiP_1,33.21 //
te praṇamya mahādevam $ idaṃ vacanamabruvan &
bhasmasnānaṃ ca nagnatvaṃ % vāmatvaṃ pratilomatā // LiP_1,33.22 //
sevyāsevyatvamevaṃ ca hy $ etadicchāma veditum &
tatasteṣāṃ vacaḥ śrutvā % bhagavānparameśvaraḥ // LiP_1,33.23 //
sasmitaṃ prāha samprekṣya $ sarvānmunivarāṃstadā // LiP_1,33.24 //

iti śrīliṅgamahāpurāṇe pūrvabhāge ṛṣivākyaṃ nāma trayastriṃśo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 34

śrībhagavānuvāca
etadvaḥ sampravakṣyāmi $ kathā sarvasvamadya vai &
agnirhyahaṃ somakartā % somaścāgnimupāśritaḥ // LiP_1,34.1 //
kṛtametadvahatyagnir $ bhūyo lokasamāśrayāt &
asakṛttvagninā dagdhaṃ % jagat sthāvarajaṅgamam // LiP_1,34.2 //
bhasmasādvihitaṃ sarvaṃ $ pavitramidamuttamam &
bhasmanā vīryamāsthāya % bhūtāni pariṣiñcati // LiP_1,34.3 //
agnikāryaṃ ca yaḥ kṛtvā $ kariṣyati triyāyuṣam &
bhasmanā mama vīryeṇa % mucyate sarvakilbiṣaiḥ // LiP_1,34.4 //
bhāsata ityeva yadbhasma $ śubhaṃ bhāvayate ca yat &
bhakṣaṇāt sarvapāpānāṃ % bhasmeti parikīrtitam // LiP_1,34.5 //
ūṣmapāḥ pitaro jñeyā $ devā vai somasaṃbhavāḥ &
agnīṣomātmakaṃ sarvaṃ % jagatsthāvarajaṅgamam // LiP_1,34.6 //
ahamagnirmahātejāḥ $ somaścaiṣā mahāṃbikā &
ahamagniś ca somaś ca % prakṛtyā puruṣaḥ svayam // LiP_1,34.7 //
tasmādbhasma mahābhāgā $ madvīryamiti cocyate &
svavīryaṃ vapuṣā caiva % dhārayāmīti vai sthitiḥ // LiP_1,34.8 //
tadāprabhṛti lokeṣu $ rakṣārthamaśubheṣu ca &
bhasmanā kriyate rakṣā % sūtikānāṃ gṛheṣu ca // LiP_1,34.9 //
bhasmasnānaviśuddhātmā $ jitakrodho jitendriyaḥ &
matsamīpaṃ samāgamya % na bhūyo vinivartate // LiP_1,34.10 //
vrataṃ pāśupataṃ yogaṃ $ kāpilaṃ caiva nirmitam &
pūrvaṃ pāśupataṃ hyetan % nirmitaṃ tadanuttamam // LiP_1,34.11 //
śeṣāścāśramiṇaḥ sarve $ paścātsṛṣṭāḥ svayaṃbhuvā &
sṛṣṭireṣā mayā sṛṣṭā % lajjāmohabhayātmikā // LiP_1,34.12 //
nagnā eva hi jāyante $ devatā munayas tathā &
ye cānye mānavā loke % sarve jāyantyavāsasaḥ // LiP_1,34.13 //
indriyairajitairnagno $ dukūlenāpi saṃvṛtaḥ &
taireva saṃvṛtairgupto % na vastraṃ kāraṇaṃ smṛtam // LiP_1,34.14 //
kṣamā dhṛtirahiṃsā ca $ vairāgyaṃ caiva sarvaśaḥ &
tulyau mānāvamānau ca % tadāvaraṇamuttamam // LiP_1,34.15 //
bhasmasnānena digdhāṅgo $ dhyāyate manasā bhavam &
yadyakāryasahasrāṇi % kṛtvā yaḥ snāti bhasmanā // LiP_1,34.16 //
tatsarvaṃ dahate bhasma $ yathāgnistejasā vanam &
tasmād yatnaparo bhūtvā % trikālamapi yaḥ sadā // LiP_1,34.17 //
bhasmanā kurute snānaṃ $ gāṇapatyaṃ sa gacchati &
samāhṛtya kratūn sarvān % gṛhītvā vratamuttamam // LiP_1,34.18 //
dhyāyanti ye mahādevaṃ $ līlāsadbhāvabhāvitāḥ &
uttareṇāryapanthānaṃ % te 'mṛtatvamavāpnuyuḥ // LiP_1,34.19 //
dakṣiṇena ca panthānaṃ $ ye śmaśānāni bhejire &
aṇimā garimā caiva % laghimā prāptireva ca // LiP_1,34.20 //
icchā kāmāvasāyitvaṃ $ tathā prākāmyameva ca &
īkṣaṇena ca panthānaṃ % ye śmaśānāni bhejire \
aṇimā garimā caiva # laghimā prāptireva ca // LiP_1,34.21 //
indrādayas tathā devāḥ $ kāmikavratamāsthitāḥ &
aiśvaryaṃ paramaṃ prāpya % sarve prathitatejasaḥ // LiP_1,34.22 //
vyapagatamadamohamuktarāgas $ tamorajodoṣavivarjitasvabhāvaḥ &
paribhavamidamuttamaṃ viditvā % paśupatiyogaparo bhavetsadaiva // LiP_1,34.23 //
imaṃ pāśupataṃ dhyāyan $ sarvapāpapraṇāśanam &
yaḥ paṭhecca śucirbhūtvā % śraddadhāno jitendriyaḥ // LiP_1,34.24 //
sarvapāpaviśuddhātmā $ rudralokaṃ sa gacchati &
te sarve munayaḥ śrutvā % vasiṣṭhādyā dvijottamāḥ // LiP_1,34.25 //
bhasmapāṇḍuradigdhāṅgā $ babhūvurvigataspṛhāḥ &
rudralokāya kalpānte % saṃsthitāḥ śivatejasā // LiP_1,34.26 //
tasmānna nindyāḥ pūjyāśca $ vikṛtā malinā api &
rūpānvitāś ca viprendrāḥ % sadā yogīndraśaṅkayā // LiP_1,34.27 //
bahunā kiṃ pralāpena $ bhavabhaktā dvijottamāḥ &
saṃpūjyāḥ sarvayatnena % śivavannātra saṃśayaḥ // LiP_1,34.28 //
malināścaiva viprendrā $ bhavabhaktā dṛḍhavratāḥ &
dadhīcastu yathā deva- % devaṃ jitvā vyavasthitaḥ // LiP_1,34.29 //
nārāyaṇaṃ tathā loke $ rudrabhaktyā na saṃśayaḥ &
tasmātsarvaprayatnena % bhasmadigdhatanūruhāḥ // LiP_1,34.30 //
jaṭino muṇḍinaścaiva $ nagnā nānāprakāriṇaḥ &
saṃpūjyāḥ śivavannityaṃ % manasā karmaṇā girā // LiP_1,34.31 //

iti śrīliṅgamahāpurāṇe pūrvabhāge yogipraśaṃsā nāma catustriṃśo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 35

sanatkumāra uvāca
kathaṃ jaghāna rājānaṃ $ kṣupaṃ pādena suvrata &
dadhīcaḥ samare jitvā % devadevaṃ janārdanam // LiP_1,35.1 //
vajrāsthitvaṃ kathaṃ lebhe $ mahādevānmahātapāḥ &
vaktumarhasi śailāde % jito mṛtyustvayā yathā // LiP_1,35.2 //

śailādiruvāca
brahmaputro mahātejā $ rājā kṣupa iti smṛtaḥ &
abhūnmitro dadhīcasya % munīndrasya janeśvaraḥ // LiP_1,35.3 //
cirāttayoḥ prasaṃgādvai $ vādaḥ kṣupadadhīcayoḥ &
abhavat kṣatriyaśreṣṭho % vipra eveti viśrutaḥ // LiP_1,35.4 //
aṣṭānāṃ lokapālānāṃ $ vapurdhārayate nṛpaḥ &
tasmādindro hyayaṃ vahnir % yamaś ca nirṛtis tathā // LiP_1,35.5 //
varuṇaścaiva vāyuś ca $ somo dhanada eva ca &
īśvaro 'haṃ na saṃdeho % nāvamantavya eva ca // LiP_1,35.6 //
mahatī devatā yā sā $ mahataścāpi suvrata &
tasmāttvayā mahābhāga % cyāvaneya sadā hyaham // LiP_1,35.7 //
nāvamantavya eveha $ pūjanīyaś ca sarvathā &
śrutvā tathā mataṃ tasya % kṣupasya munisattamaḥ // LiP_1,35.8 //
dadhīcaś cyāvaniś cogro $ gauravādātmano dvijaḥ &
atāḍayatkṣupaṃ mūrdhni % dadhīco vāmamuṣṭinā \
cicheda vajreṇa ca taṃ # dadhīcaṃ balavān kṣupaḥ // LiP_1,35.9 //
brahmaloke purāsau hi $ brahmaṇaḥ kṣutasaṃbhavaḥ &
labdhaṃ vajraṃ ca kāryārthaṃ % vajriṇā coditaḥ prabhuḥ // LiP_1,35.10 //
svecchayaiva naro bhūtvā $ narapālo babhūva saḥ &
tasmādrājā sa viprendram % ajayadvai mahābalaḥ // LiP_1,35.11 //
yathā vajradharaḥ śrīmān $ balavāṃstamasānvitaḥ &
papāta bhūmau nihato % vajreṇa dvijapuṅgavaḥ // LiP_1,35.12 //
sasmāra ca tadā tatra $ duḥkhādvai bhārgavaṃ munim &
śukro 'pi saṃdhayāmāsa % tāḍitaṃ kuliśena tam // LiP_1,35.13 //
yogādetya dadhīcasya $ dehaṃ dehabhṛtāṃvaraḥ &
saṃdhāya pūrvavaddehaṃ % dadhīcasyāha bhārgavaḥ // LiP_1,35.14 //
bho dadhīca mahābhāga $ devadevamumāpatim &
sampūjya pūjyaṃ brahmādyair % devadevaṃ nirañjanam // LiP_1,35.15 //
avadhyo bhava viprarṣe $ prasādāttryambakasya tu &
mṛtasaṃjīvanaṃ tasmāl % labdhametanmayā dvija // LiP_1,35.16 //
nāsti mṛtyubhayaṃ śaṃbhor $ bhaktānāmiha sarvataḥ &
mṛtasaṃjīvanaṃ cāpi % śaivamadya vadāmi te // LiP_1,35.17 //
triyaṃbakaṃ yajāmahe $ trailokyapitaraṃ prabhum &
trimaṇḍalasya pitaraṃ % triguṇasya maheśvaram // LiP_1,35.18 //
tritattvasya trivahneś ca $ tridhābhūtasya sarvataḥ &
trivedasya mahādevaṃ % sugandhiṃ puṣṭivardhanam // LiP_1,35.19 //
sarvabhūteṣu sarvatra $ triguṇe prakṛtau tathā &
indriyeṣu tathānyeṣu % deveṣu ca gaṇeṣu ca // LiP_1,35.20 //
puṣpeṣu gandhavatsūkṣmaḥ $ sugandhiḥ parameśvaraḥ &
puṣṭiś ca prakṛtiryasmāt % puruṣasya dvijottama // LiP_1,35.21 //
mahadādiviśeṣānta- $ vikalpasyāpi suvrata &
viṣṇoḥ pitāmahasyāpi % munīnāṃ ca mahāmune // LiP_1,35.22 //
indrasyāpi ca devānāṃ $ tasmādvai puṣṭivardhanaḥ &
taṃ devamamṛtaṃ rudraṃ % karmaṇā tapasā tathā // LiP_1,35.23 //
svādhyāyena ca yogena $ dhyānena ca yajāmahe &
satyenānena mukṣīyān % mṛtyupāśād bhavaḥ svayam // LiP_1,35.24 //
bandhamokṣakaro yasmād $ urvārukamiva prabhuḥ &
mṛtasaṃjīvano mantro % mayā labdhastu śaṅkarāt // LiP_1,35.25 //
japtvā hutvābhimantryaivaṃ $ jalaṃ pītvā divāniśam &
liṅgasya saṃnidhau dhyātvā % nāsti mṛtyubhayaṃ dvija // LiP_1,35.26 //
tasya tadvacanaṃ śrutvā $ tapasārādhya śaṅkaram &
vajrāsthitvam avadhyatvam % adīnatvaṃ ca labdhavān // LiP_1,35.27 //
evamārādhya deveśaṃ $ dadhīco munisattamaḥ &
prāpyāvadhyatvamanyaiś ca % vajrāsthitvaṃ prayatnataḥ // LiP_1,35.28 //
atāḍayacca rājendraṃ $ pādamūlena mūrdhani &
kṣupo dadhīcaṃ vajreṇa % jaghānorasi ca prabhuḥ // LiP_1,35.29 //
nābhūnnāśāya tadvajraṃ $ dadhīcasya mahātmanaḥ &
prabhāvātparameśasya % vajrabaddhaśarīriṇaḥ // LiP_1,35.30 //
dṛṣṭvāpyavadhyatvamadīnatāṃ ca $ kṣupo dadhīcasya tadā prabhāvam &
ārādhayāmāsa hariṃ mukundam % indrānujaṃ prekṣya tadāṃbujākṣam // LiP_1,35.31 //

iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupābidhanṛpaparābhavavarṇanaṃ nāma pañcatriṃśo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 36

nandyuvāca
pūjayā tasya saṃtuṣṭo $ bhagavānpuruṣottamaḥ &
śrībhūmisahitaḥ śrīmāñ % śaṅkhacakragadādharaḥ // LiP_1,36.1 //
kirīṭī padmahastaś ca $ sarvābharaṇabhūṣitaḥ &
pītāṃbaraś ca bhagavān % devairdaityaiś ca saṃvṛtaḥ // LiP_1,36.2 //
pradadau darśanaṃ tasmai $ divyaṃ vai garuḍadhvajaḥ &
divyena darśanenaiva % dṛṣṭvā devaṃ janārdanam // LiP_1,36.3 //
tuṣṭāva vāgbhir iṣṭābhiḥ $ praṇamya garuḍadhvajam &
tvamādistvamanādiś ca % prakṛtistvaṃ janārdanaḥ // LiP_1,36.4 //
puruṣastvaṃ jagannātho $ viṣṇurviśveśvaro bhavān &
yo 'yaṃ brahmāsi puruṣo % viśvamūrtiḥ pitāmahaḥ // LiP_1,36.5 //
tattvamādyaṃ bhavāneva $ paraṃ jyotirjanārdana &
paramātmā paraṃ dhāma % śrīpate bhūpate prabho // LiP_1,36.6 //
tvatkrodhasaṃbhavo rudras $ tamasā ca samāvṛtaḥ &
tvatprasādājjagaddhātā % rajasā ca pitāmahaḥ // LiP_1,36.7 //
tvatprasādātsvayaṃ viṣṇuḥ $ sattvena puruṣottamaḥ &
kālamūrte hare viṣṇo % nārāyaṇa jaganmaya // LiP_1,36.8 //
mahāṃs tathā ca bhūtādis $ tanmātrāṇīndriyāṇi ca &
tvayaivādhiṣṭhitānyeva % viśvamūrte maheśvara // LiP_1,36.9 //
mahādeva jagannātha $ pitāmaha jagadguro &
prasīda devadeveśa % prasīda parameśvara // LiP_1,36.10 //
prasīda tvaṃ jagannātha $ śaraṇyaṃ śaraṇaṃ gataḥ &
vaikuṇṭha śaure sarvajña % vāsudeva mahābhuja // LiP_1,36.11 //
saṃkarṣaṇa mahābhāga $ pradyumna puruṣottama &
aniruddha mahāviṣṇo % sadā viṣṇo namo 'stu te // LiP_1,36.12 //
viṣṇo tavāsanaṃ divyam $ avyaktaṃ madhyato vibhuḥ &
sahasraphaṇasaṃyuktas % tamomūrtirdharādharaḥ // LiP_1,36.13 //
adhaś ca dharmo deveśa $ jñānaṃ vairāgyameva ca &
aiśvaryamāsanasyāsya % pādarūpeṇa suvrata // LiP_1,36.14 //
saptapātālapādastvaṃ $ dharājaghanameva ca &
vāsāṃsi sāgarāḥ sapta % diśaścaiva mahābhujāḥ // LiP_1,36.15 //
dyaurmūrdhā te vibho nābhiḥ $ khaṃ vāyurnāsikāṃ gataḥ &
netre somaś ca sūryaś ca % keśā vai puṣkarādayaḥ // LiP_1,36.16 //
nakṣatratārakā dyauś ca $ graiveyakavibhūṣaṇam &
kathaṃ stoṣyāmi deveśaṃ % pūjyaś ca puruṣottamaḥ // LiP_1,36.17 //
śraddhayā ca kṛtaṃ divyaṃ $ yac chrutaṃ yacca kīrtitam &
yadiṣṭaṃ tatkṣamasveśa % nārāyaṇa namo 'stu te // LiP_1,36.18 //

śailādiruvāca
idaṃ tu vaiṣṇavaṃ stotraṃ $ sarvapāpapraṇāśanam &
yaḥ paṭhecchṛṇuyādvāpi % kṣupeṇa parikīrtitam // LiP_1,36.19 //
śrāvayedvā dvijān bhaktyā $ viṣṇulokaṃ sa gacchati // LiP_1,36.20 //
sampūjya caivaṃ tridaśeśvarādyaiḥ $ stutvā stutaṃ devamajeyamīśam &
vijñāpayāmāsa nirīkṣya bhaktyā % janārdanāya praṇipatya mūrdhnā // LiP_1,36.21 //

rājovāca
bhagavanbrāhmaṇaḥ kaścid $ dadhīca iti viśrutaḥ &
dharmavettā vinītātmā % sakhā mama purābhavat // LiP_1,36.22 //
avadhyaḥ sarvadā sarvaiḥ $ śaṅkarārcanatatparaḥ &
sāvajñaṃ vāmapādena % sa māṃ mūrdhni sadasyatha // LiP_1,36.23 //
tāḍayāmāsa deveśa $ viṣṇo viśvajagatpate &
uvāca ca madāviṣṭo % na bibhemīti sarvataḥ // LiP_1,36.24 //
jetumicchāmi taṃ vipraṃ $ dadhīcaṃ jagadīśvara &
yathā hitaṃ tathā kartuṃ % tvamarhasi janārdana // LiP_1,36.25 //

śailādiruvāca
jñātvā so 'pi dadhīcasya hy $ avadhyatvaṃ mahātmanaḥ &
sasmāra ca maheśasya % prabhāvamatulaṃ hariḥ // LiP_1,36.26 //
evaṃ smṛtvā hariḥ prāha $ brahmaṇaḥ kṣutasaṃbhavam &
viprāṇāṃ nāsti rājendra % bhayametya maheśvaram // LiP_1,36.27 //
viśeṣādrudrabhaktānām $ abhayaṃ sarvadā nṛpa &
nīcānāmapi sarvatra % dadhīcasyāsya kiṃ punaḥ // LiP_1,36.28 //
tasmāttava mahābhāga $ vijayo nāsti bhūpate &
duḥkhaṃ karomi viprasya % śāpārthaṃ sasurasya me // LiP_1,36.29 //
bhavitā tasya śāpena $ dakṣayajñe suraiḥ samam &
vināśo mama rājendra % punarutthānameva ca // LiP_1,36.30 //
tasmātsametya viprendraṃ $ sarvayatnena bhūpate &
karomi yatnaṃ rājendra % dadhīcavijayāya te // LiP_1,36.31 //

śailādiruvāca
śrutvā vākyaṃ kṣupaḥ prāha $ tathāstviti janārdanam &
bhagavānapi viprasya % dadhīcasyāśramaṃ yayau // LiP_1,36.32 //
āsthāya rūpaṃ viprasya $ bhagavān bhaktavatsalaḥ &
dadhīcamāha brahmarṣim % abhivandya jagadguruḥ // LiP_1,36.33 //

śrībhagavānuvāca
bhobho dadhīca brahmarṣe $ bhavārcanaratāvyaya &
varamekaṃ vṛṇe tvattas % taṃ bhavāndātumarhati // LiP_1,36.34 //
yācito devadevena $ dadhīcaḥ prāha viṣṇunā &
jñātaṃ tavepsitaṃ sarvaṃ % na bibhemi tavāpyaham // LiP_1,36.35 //
bhavān viprasya rūpeṇa $ āgato 'si janārdana &
bhūtaṃ bhaviṣyaṃ deveśa % vartamānaṃ janārdana // LiP_1,36.36 //
jñātaṃ prasādādrudrasya $ dvijatvaṃ tyaja suvrata &
ārādhito 'si deveśa % kṣupeṇa madhusūdana // LiP_1,36.37 //
jāne tavaināṃ bhagavan $ bhaktavatsalatāṃ hare &
sthāne tavaiṣā bhagavan % bhaktavātsalyatā hare // LiP_1,36.38 //
asti cedbhagavan bhītir $ bhavārcanaratasya me &
vaktumarhasi yatnena % varadāṃbujalocana // LiP_1,36.39 //
vadāmi na mṛṣā tasmān $ na bibhemi janārdana &
na bibhemi jagatyasmin % devadaityadvijādapi // LiP_1,36.40 //

nandyuvāca
śrutvā vākyaṃ dadhīcasya $ tadāsthāya janārdanaḥ &
svarūpaṃ sasmitaṃ prāha % saṃtyajya dvijatāṃ kṣaṇāt // LiP_1,36.41 //

śrībhagavānuvāca
bhayaṃ dadhīca sarvatra $ nāstyeva tava suvrata &
bhavārcanarato yasmād % bhavān sarvajña eva ca // LiP_1,36.42 //
bibhemīti sakṛdvaktuṃ $ tvamarhasi namastava &
niyogānmama viprendra % kṣupaṃ prati sadasyatha // LiP_1,36.43 //
evaṃ śrutvāpi tadvākyaṃ $ sāntvaṃ viṣṇormahāmuniḥ &
na bibhemīti taṃ prāha % dadhīco devasattamam // LiP_1,36.44 //
prabhāvāddevadevasya $ śaṃbhoḥ sākṣātpinākinaḥ &
śarvasya śaṅkarasyāsya % sarvajñasya mahāmuniḥ // LiP_1,36.45 //
tatastasya muneḥ śrutvā $ vacanaṃ kupito hariḥ &
cakramudyamya bhagavān % didhakṣurmunisattamam // LiP_1,36.46 //
abhavatkuṇṭhitāgraṃ hi $ viṣṇoścakraṃ sudarśanam &
prabhāvāddhi dadhīcasya % kṣupasyaiva hi saṃnidhau // LiP_1,36.47 //
dṛṣṭvā tatkuṇṭhitāgraṃ hi $ cakraṃ cakriṇamāha saḥ &
dadhīcaḥ sasmitaṃ sākṣāt % sadasadvyaktikāraṇam // LiP_1,36.48 //
bhagavan bhavatā labdhaṃ $ purātīva sudāruṇam &
sudarśanamiti khyātaṃ % cakraṃ viṣṇo prayatnataḥ // LiP_1,36.49 //
bhavasyaitacchubhaṃ cakraṃ $ na jighāṃsati māmiha &
brahmāstrādyaistathānyairhi % prayatnaṃ kartumarhasi // LiP_1,36.50 //

śailādiruvāca
tasya tadvacanaṃ śrutvā $ dṛṣṭvā nirvīryamāyudham &
sasarja ca punastasmai % sarvāstrāṇi samantataḥ // LiP_1,36.51 //
cakrurdevāstatastasya $ viṣṇoḥ sāhāyyamavyayāḥ &
dvijenaikena yoddhuṃ hi % pravṛttasya mahābalāḥ // LiP_1,36.52 //
kuśamuṣṭiṃ tadādāya $ dadhīcaḥ saṃsmaranbhavam &
sasarja sarvadevebhyo % vajrāsthiḥ sarvato vaśī // LiP_1,36.53 //
divyaṃ triśūlam abhavat $ kālāgnisadṛśaprabham &
dagdhuṃ devānmatiṃ cakre % yugāntāgnirivāparaḥ // LiP_1,36.54 //
indranārāyaṇādyaiś ca $ devaistyaktāni yāni tu &
āyudhāni samastāni % praṇemus triśikhaṃ mune // LiP_1,36.55 //
devāś ca dudruvuḥ sarve $ dhvastavīryā dvijottama &
sasarja bhagavān viṣṇuḥ % svadehātpuruṣottamaḥ // LiP_1,36.56 //
ātmanaḥ sadṛśān divyāṃl $ lakṣalakṣāyutān gaṇān &
tāni sarvāṇi sahasā % dadāha munisattamaḥ // LiP_1,36.57 //
tato vismayanārthāya $ viśvamūrtirabhūddhariḥ &
tasya dehe hareḥ sākṣād % apaśyaddvijasattamaḥ // LiP_1,36.58 //
dadhīco bhagavānvipraḥ $ devatānāṃ gaṇān pṛthak &
rudrāṇāṃ koṭayaścaiva % gaṇānāṃ koṭayastadā // LiP_1,36.59 //
aṇḍānāṃ koṭayaścaiva $ viśvamūrtestanau tadā &
dṛṣṭvaitadakhilaṃ tatra % cyāvanir vismitaṃ tadā // LiP_1,36.60 //
viṣṇumāha jagannāthaṃ $ jaganmayamajaṃ vibhum &
aṃbhasābhyukṣya taṃ viṣṇuṃ % viśvarūpaṃ mahāmuniḥ // LiP_1,36.61 //
māyāṃ tyaja mahābāho $ pratibhāsā vicārataḥ &
vijñānānāṃ sahasrāṇi % durvijñeyāni mādhava // LiP_1,36.62 //
mayi paśya jagat sarvaṃ $ tvayā sārdham anindita &
brahmāṇaṃ ca tathā rudraṃ % divyāṃ dṛṣṭiṃ dadāmi te // LiP_1,36.63 //
ityuktvā darśayāmāsa $ svatanau nikhilaṃ muniḥ &
taṃ prāha ca hariṃ devaṃ % sarvadevabhavodbhavam // LiP_1,36.64 //
māyayā hyanayā kiṃ vā $ mantraśaktyātha vā prabho &
vastuśaktyātha vā viṣṇo % dhyānaśaktyātha vā punaḥ // LiP_1,36.65 //
tyaktvā māyāmimāṃ tasmād $ yoddhumarhasi yatnataḥ &
evaṃ tasya vacaḥ śrutvā % dṛṣṭvā māhātmyamadbhutam // LiP_1,36.66 //
devāś ca dudruvurbhūyo $ devaṃ nārāyaṇaṃ ca tam &
vārayāmāsa niśceṣṭaṃ % padmayonirjagadguruḥ // LiP_1,36.67 //
niśamya vacanaṃ tasya $ brahmaṇastena nirjitaḥ &
jagāma bhagavān viṣṇuḥ % praṇipatya mahāmunim // LiP_1,36.68 //
kṣupo duḥkhāturo bhūtvā $ sampūjya ca munīśvaram &
dadhīcamabhivandyāśu % prārthayāmāsa viklavaḥ // LiP_1,36.69 //
dadhīca kṣamyatāṃ deva $ mayājñānātkṛtaṃ sakhe &
viṣṇunā hi surairvāpi % rudrabhaktasya kiṃ tava // LiP_1,36.70 //
prasīda parameśāna $ durlabhā durjanairdvija &
bhaktirbhaktimatāṃ śreṣṭha % madvidhaiḥ kṣatriyādhamaiḥ // LiP_1,36.71 //
śrutvānugṛhya taṃ vipro $ dadhīcastapatāṃ varaḥ &
rājānaṃ muniśārdūlaḥ % śaśāpa ca surottamān // LiP_1,36.72 //
rudrakopāgninā devāḥ $ sadevendrā munīśvaraiḥ &
dhvastā bhavantu devena % viṣṇunā ca samanvitāḥ // LiP_1,36.73 //
prajāpater makhe puṇye $ dakṣasya sumahātmanaḥ &
evaṃ śaptvā kṣupaṃ prekṣya % punarāha dvijottamaḥ // LiP_1,36.74 //
devaiś ca pūjyā rājendra $ nṛpaiś ca vividhairgaṇaiḥ &
brāhmaṇā eva rājendra % balinaḥ prabhaviṣṇavaḥ // LiP_1,36.75 //
ityuktvā svoṭajaṃ vipraḥ $ praviveśa mahādyutiḥ &
dadhīcamabhivandyaiva % jagāma svaṃ nṛpaḥ kṣayam // LiP_1,36.76 //
tadeva tīrthamabhavat $ sthāneśvaramiti smṛtam &
sthāneśvaram anuprāpya % śivasāyujyam āpnuyāt // LiP_1,36.77 //
kathitastava saṃkṣepād $ vivādaḥ kṣubdadhīcayoḥ &
prabhāvaś ca dadhīcasya % bhavasya ca mahāmune // LiP_1,36.78 //
ya idaṃ kīrtayeddivyaṃ $ vivādaṃ kṣubdadhīcayoḥ &
jitvāpamṛtyuṃ dehānte % brahmalokaṃ prayāti saḥ // LiP_1,36.79 //
ya idaṃ kīrtya saṃgrāmaṃ $ praviśettasya sarvadā &
nāsti mṛtyubhayaṃ caiva % vijayī ca bhaviṣyati // LiP_1,36.80 //

iti śrīliṅgamahāpurāṇe pūrvabhāge kṣupadadhīcisaṃvādo nāma ṣaṭtriṃśo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 37

sanatkumāra uvāca
bhavānkathamanuprāpto $ mahādevamumāpatim &
śrotumicchāmi tatsarvaṃ % vaktumarhasi me prabho // LiP_1,37.1 //

śailādiruvāca
prajākāmaḥ śilādo 'bhūt $ pitā mama mahāmune &
so 'pyandhaḥ suciraṃ kalaṃ % tapastepe suduścaram // LiP_1,37.2 //
tapatastasya tapasā $ saṃtuṣṭo vajradhṛk prabhuḥ &
śilādamāha tuṣṭo 'smi % varayasva varāniti // LiP_1,37.3 //
tataḥ praṇamya deveśaṃ $ sahasrākṣaṃ sahāmaraiḥ &
provāca muniśārdūla % kṛtāñjalipuṭo harim // LiP_1,37.4 //

śilāda uvāca
bhagavandevatārighna $ sahasrākṣa varaprada &
ayonijaṃ mṛtyuhīnaṃ % putramicchāmi suvrata // LiP_1,37.5 //

śakra uvāca
putraṃ dāsyāmi viprarṣe $ yonijaṃ mṛtyusaṃyutam &
anyathā te na dāsyāmi % mṛtyuhīnā na santi vai // LiP_1,37.6 //
na dāsyati sutaṃ te 'tra $ mṛtyuhīnamayonijam &
pitāmaho 'pi bhagavān % kimutānye mahāmune // LiP_1,37.7 //
so 'pi devaḥ svayaṃ brahmā $ mṛtyuhīno na ceśvaraḥ &
yonijaś ca mahātejāś % cāṇḍajaḥ padmasaṃbhavaḥ // LiP_1,37.8 //
maheśvarāṅgajaścaiva $ bhavānyāstanayaḥ prabhuḥ &
tasyāpyāyuḥ samākhyātaṃ % parārdhadvayasaṃmitam // LiP_1,37.9 //
koṭikoṭisahasrāṇi $ aharbhūtāni yāni vai &
samatītāni kalpānāṃ % tāvaccheṣāparatraye // LiP_1,37.10 //
tasmādayonije putre $ mṛtyuhīne prayatnataḥ &
parityajāśāṃ viprendra % gṛhāṇātmasamaṃ sutam // LiP_1,37.11 //

śailādiruvāca
tasya tadvacanaṃ śrutvā $ pitā me lokaviśrutaḥ &
śilāda iti puṇyātmā % punaḥ prāha śacīpatim // LiP_1,37.12 //

śilāda uvāca
bhagavannaṇḍayonitvaṃ $ padmayonitvameva ca &
maheśvarāṅgayonitvaṃ % śrutaṃ vai brahmaṇo mayā // LiP_1,37.13 //
purā mahendradāyādād $ gadataścāsya pūrvajāt &
nāradādvai mahābāho % kathamatrāśu no vada // LiP_1,37.14 //
dākṣāyaṇī sā dakṣo 'pi $ devaḥ padmodbhavātmajaḥ &
pautrīkanakagarbhasya % kathaṃ tasyāḥ suto vibhuḥ // LiP_1,37.15 //

śakra uvāca
sthāne saṃśayituṃ vipra $ tava vakṣyāmi kāraṇam &
kalpe tatpuruṣe vṛttaṃ % brahmaṇaḥ parameṣṭhinaḥ // LiP_1,37.16 //
sasarja sakalaṃ dhyātvā $ brahmāṇaṃ parameśvaraḥ &
janārdano jagannāthaḥ % kalpe vai meghavāhane // LiP_1,37.17 //
divyaṃ varṣasahasraṃ tu $ megho bhūtvāvahaddharam &
nārāyaṇo mahādevaṃ % bahumānena sādaram // LiP_1,37.18 //
dṛṣṭvā bhāvaṃ mahādevo $ hareḥ svātmani śaṅkaraḥ &
pradadau tasya sakalaṃ % sraṣṭuṃ vai brahmaṇā saha // LiP_1,37.19 //
tadā taṃ kalpamāhurvai $ meghavāhanasaṃjñayā &
hiraṇyagarbhastaṃ dṛṣṭvā % tasya dehodbhavastadā // LiP_1,37.20 //
janārdanasutaḥ prāha $ tapasā prāpya śaṅkaram &
tava vāmāṅgajo viṣṇur % dakṣiṇāṅgabhavo hyaham // LiP_1,37.21 //
mayā saha jagatsarvaṃ $ tathāpyasṛjadacyutaḥ &
jaganmayo 'vahadyasmān % megho bhūtvā divāniśam // LiP_1,37.22 //
bhavantamavahadviṣṇur $ devadevaṃ jagadgurum &
nārāyaṇādapi vibho % bhakto 'haṃ tava śaṅkara // LiP_1,37.23 //
prasīda dehi me sarvaṃ $ sarvātmatvaṃ tava prabho &
tadātha labdhvā bhagavān % bhavātsarvātmatāṃ kṣaṇāt // LiP_1,37.24 //
tvaramāṇo 'tha saṃgamya $ dadarśa puruṣottamam &
ekārṇavālaye śubhre tv % andhakāre sudāruṇe // LiP_1,37.25 //
hemaratnacite divye $ manasā ca vinirmite &
duṣprāpye durjanaiḥ puṇyaiḥ % sanakādyairagocare // LiP_1,37.26 //
jagadāvāsahṛdayaṃ $ dadarśa puruṣaṃ tvajaḥ &
anantabhogaśayyāyāṃ % śāyinaṃ paṅkajekṣaṇam // LiP_1,37.27 //
śaṅkhacakragadāpadmaṃ $ dhārayantaṃ caturbhujam &
sarvābharaṇasaṃyuktaṃ % śaśimaṇḍalasannibham // LiP_1,37.28 //
śrīvatsalakṣaṇaṃ devaṃ $ prasannāsyaṃ janārdanam &
ramāmṛdukarāmbhoja- % sparśaraktapadāmbujam // LiP_1,37.29 //
paramātmānamīśānaṃ $ tamasā kālarūpiṇam &
rajasā sarvalokānāṃ % sargalīlāpravartakam // LiP_1,37.30 //
sattvena sarvabhūtānāṃ $ sthāpakaṃ parameśvaram &
sarvātmānaṃ mahātmānaṃ % paramātmānamīśvaram // LiP_1,37.31 //
kṣīrārṇave 'mṛtamaye $ śāyinaṃ yoganidrayā &
taṃ dṛṣṭvā prāha vai brahmā % bhagavantaṃ janārdanam // LiP_1,37.32 //
grasāmi tvāṃ prasādena $ yathāpūrvaṃ bhavānaham &
smayamānastu bhagavān % pratibudhya pitāmaham // LiP_1,37.33 //
udaikṣata mahābāhuḥ $ smitamīṣaccakāra saḥ &
viveśa cāṇḍajaṃ taṃ tu % grastastena mahātmanā // LiP_1,37.34 //
tatastaṃ cāsṛjadbrahmā $ bhruvormadhyena cācyutam &
sṛṣṭastena hariḥ prekṣya % sthitastasyātha saṃnidhau // LiP_1,37.35 //
etasminnantare rudraḥ $ sarvadevabhavodbhavaḥ &
vikṛtaṃ rūpamāsthāya % purā dattavarastayoḥ // LiP_1,37.36 //
āgacchadyatra vai viṣṇur $ viśvātmā parameśvaraḥ &
prasādamatulaṃ kartuṃ % brahmaṇaś ca hareḥ prabhuḥ // LiP_1,37.37 //
tataḥ sametya tau devau $ sarvadevabhavodbhavam &
apaśyatāṃ bhavaṃ devaṃ % kālāgnisadṛśaṃ prabhum // LiP_1,37.38 //
tau taṃ tuṣṭuvatuścaiva $ śarvamugraṃ kapardinam &
praṇematuś ca varadaṃ % bahumānena dūrataḥ // LiP_1,37.39 //
bhavo 'pi bhagavān devam $ anugṛhya pitāmaham &
janārdanaṃ jagannāthas % tatraivāntaradhīyata // LiP_1,37.40 //

iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaṇo varapradānaṃ nāma saptatriṃśo 'dhyāyaḥ



_______________________________________________________________

LiP, 1, 38

śailādiruvāca
gate maheśvare deve $ tamuddiśya janārdanaḥ &
praṇamya bhagavānprāha % padmayonimajodbhavaḥ // LiP_1,38.1 //

śrīviṣṇuruvāca
parameśo jagannāthaḥ $ śaṅkarastveṣa sarvagaḥ &
āvayorakhilasyeśaḥ % śaraṇaṃ ca maheśvaraḥ // LiP_1,38.2 //
ahaṃ vāmāṅgajo brahman $ śaṅkarasya mahātmanaḥ &
bhavān bhavasya devasya % dakṣiṇāṅgabhavaḥ svayam // LiP_1,38.3 //
māmāhur ṛṣayaḥ prekṣya $ pradhānaṃ prakṛtiṃ tathā &
avyaktamajamityevaṃ % bhavantaṃ puruṣastviti // LiP_1,38.4 //
evamāhurmahādevam $ āvayorapi kāraṇam &
īśaṃ sarvasya jagataḥ % prabhumavyayamīśvaram // LiP_1,38.5 //
so 'pi tasyāmareśasya $ vacanādvārijodbhavaḥ &
vareṇyaṃ varadaṃ rudram % astuvatpraṇanāma ca // LiP_1,38.6 //
athāmbhasā plutāṃ bhūmīṃ $ samādhāya janārdanaḥ &
pūrvavatsthāpayāmāsa % vārāhaṃ rūpamāsthitaḥ // LiP_1,38.7 //
nadīnadasamudrāṃś ca $ pūrvavaccākarotprabhuḥ &
kṛtvā corvīṃ prayatnena % nimnonnatavivarjitām // LiP_1,38.8 //
dharāyāṃ so 'cinotsarvān $ bhūdharān bhūdharākṛtiḥ &
bhūrādyāṃścaturo lokān % kalpayāmāsa pūrvavat // LiP_1,38.9 //
sraṣṭuṃ ca bhagavāṃścakre $ matiṃ matimatāṃ varaḥ &
mukhyaṃ ca tairyagyonyaṃ ca % daivikaṃ mānuṣaṃ tathā // LiP_1,38.10 //
vibhuścānugrahaṃ tatra $ kaumārakam adīnadhīḥ &
purastādasṛjaddevaḥ % sanandaṃ sanakaṃ tathā // LiP_1,38.11 //
sanātanaṃ satāṃ śreṣṭhaṃ $ naiṣkarmyeṇa gatāḥ param &
marīcibhṛgvaṅgirasaṃ % pulastyaṃ pulahaṃ kratum // LiP_1,38.12 //
dakṣamatriṃ vasiṣṭhaṃ ca $ so 'sṛjad yogavidyayā &
saṃkalpaṃ caiva dharmaṃ ca hy % adharmaṃ bhagavānprabhuḥ // LiP_1,38.13 //
dvādaśaiva prajāstvetā $ brahmaṇo 'vyaktajanmanaḥ &
ṛbhuṃ sanatkumāraṃ ca % sasarjādau sanātanaḥ // LiP_1,38.14 //
tau cordhvaretasau divyau $ cāgrajau brahmavādinau &
kumārau brahmaṇastulyau % sarvajñau sarvabhāvinau // LiP_1,38.15 //
evaṃ mukhyādikān sṛṣṭvā $ padmayoniḥ śilāśana &
yugadharmānaśeṣāṃś ca % kalpayāmāsa viśvasṛk // LiP_1,38.16 //

iti śrīliṅgamahāpurāṇe pūrvabhāge vaiṣṇavakathanaṃ nāmāṣṭatriṃśo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 39

śailādiruvāca
śrutvā śakreṇa kathitaṃ $ pitā mama mahāmuniḥ &
punaḥ papraccha deveśaṃ % praṇamya racitāñjaliḥ // LiP_1,39.1 //

śilāda uvāca
bhagavan śakra sarvajña $ devadevanamaskṛta &
śacīpate jagannātha % sahasrākṣa maheśvara // LiP_1,39.2 //
yugadharmānkathaṃ cakre $ bhagavānpadmasaṃbhavaḥ &
vaktumarhasi me sarvaṃ % sāṃprataṃ praṇatāya me // LiP_1,39.3 //

śailādiruvāca
tasya tadvacanaṃ śrutvā $ śilādasya mahātmanaḥ &
vyājahāra yathādṛṣṭaṃ % yugadharmaṃ suvistaram // LiP_1,39.4 //

śakra uvāca
<caturyuga>
ādyaṃ kṛtayugaṃ viddhi $ tatastretāyugaṃ mune &
dvāparaṃ tiṣyamityete % catvārastu samāsataḥ // LiP_1,39.5 //
sattvaṃ kṛtaṃ rajastretā $ dvāparaṃ ca rajastamaḥ &
kalistamaś ca vijñeyaṃ % yugavṛttiryugeṣu ca // LiP_1,39.6 //
dhyānaṃ paraṃ kṛtayuge $ tretāyāṃ yajña ucyate &
bhajanaṃ dvāpare śuddhaṃ % dānameva kalau yuge // LiP_1,39.7 //
catvāri ca sahasrāṇi $ varṣāṇāṃ tatkṛtaṃ yugam &
tasya tāvacchatī saṃdhyā % saṃdhyāṃśaś ca tathāvidhaḥ // LiP_1,39.8 //
catvāri ca sahasrāṇi $ mānuṣāṇi śilāśana &
āyuḥ kṛtayuge viddhi % prajānāmiha suvrata // LiP_1,39.9 //
tataḥ kṛtayuge tasmin $ saṃdhyāṃśe ca gate tu vai &
pādāvaśiṣṭo bhavati % yugadharmastu sarvataḥ // LiP_1,39.10 //
caturbhāgaikahīnaṃ tu $ tretāyugamanuttamam &
kṛtārdhaṃ dvāparaṃ viddhi % tadardhaṃ tiṣyamucyate // LiP_1,39.11 //
triśatī dviśatī saṃdhyā $ tathā caikaśatī mune &
saṃdhyāṃśakaṃ tathāpyevaṃ % kalpeṣvevaṃ yuge yuge // LiP_1,39.12 //
ādye kṛtayuge dharmaś $ catuṣpādaḥ sanātanaḥ &
tretāyuge tripādastu % dvipādo dvāpare sthitaḥ // LiP_1,39.13 //
tripādahīnastiṣye tu $ sattāmātreṇa dhiṣṭhitaḥ &
<kṛtayuga>
kṛte tu mithunotpattir % vṛttiḥ sākṣādrasollasā // LiP_1,39.14 //
prajāstṛptāḥ sadā sarvāḥ $ sarvānandāś ca bhoginaḥ &
adhamottamatā tāsāṃ % na viśeṣāḥ prajāḥ śubhāḥ // LiP_1,39.15 //
tulyamāyuḥ sukhaṃ rūpaṃ $ tāsāṃ tasminkṛte yuge &
tāsāṃ prītirna ca dvandvaṃ % na dveṣo nāsti ca klamaḥ // LiP_1,39.16 //
parvatodadhivāsinyo hy $ aniketāśrayāstu tāḥ &
viśokāḥ sattvabahulā % ekāntabahulās tathā // LiP_1,39.17 //
tā vai niṣkāmacāriṇyo $ nityaṃ muditamānasāḥ &
apravṛttiḥ kṛtayuge % karmaṇoḥ śubhapāpayoḥ // LiP_1,39.18 //
varṇāśramavyavasthā ca $ tadāsīnna ca saṃkaraḥ &
rasollāsaḥ kālayogāt % tretākhye naśyate dvija // LiP_1,39.19 //
tasyāṃ siddhau pranaṣṭāyām $ anyā siddhiḥ prajāyate &
apāṃ saukṣmye pratigate % tadā meghātmanā tu vai // LiP_1,39.20 //
meghebhyastanayitnubhyaḥ $ pravṛttaṃ vṛṣṭisarjanam &
sakṛd eva tathā vṛṣṭyā % saṃyukte pṛthivītale // LiP_1,39.21 //
prādurāsaṃstadā tāsāṃ $ vṛkṣāste gṛhasaṃjñitāḥ &
sarvavṛttyupabhogastu % tāsāṃ tebhyaḥ prajāyate // LiP_1,39.22 //
vartayanti sma tebhyastās $ tretāyugamukhe prajāḥ &
tataḥ kālena mahatā % tāsāmeva viparyayāt // LiP_1,39.23 //
rāgalobhātmako bhāvas $ tadā hyākasmiko 'bhavat &
viparyayeṇa tāsāṃ tu % tena tatkālabhāvinā // LiP_1,39.24 //
praṇaśyanti tataḥ sarve $ vṛkṣāste gṛhasaṃjñitāḥ &
tatasteṣu pranaṣṭeṣu % vibhrāntā maithunodbhavāḥ // LiP_1,39.25 //
api dhyāyanti tāṃ siddhiṃ $ satyābhidhyāyinastadā &
prādurbabhūvustāsāṃ tu % vṛkṣāste gṛhasaṃjñitāḥ // LiP_1,39.26 //
vastrāṇi te prasūyante $ phalānyābharaṇāni ca &
teṣveva jāyate tāsāṃ % gandhavarṇarasānvitam // LiP_1,39.27 //
amākṣikaṃ mahīvīryaṃ $ puṭake puṭake madhu &
tena tā vartayanti sma % sukhamāyuḥ sadaiva hi // LiP_1,39.28 //
hṛṣṭapuṣṭāstayā siddhyā $ prajā vai vigatajvarāḥ &
tataḥ kālāntareṇaiva % punarlobhāvṛtāstu tāḥ // LiP_1,39.29 //
vṛkṣāṃstānparyagṛhṇanti $ madhu vā mākṣikaṃ balāt &
tāsāṃ tenopacāreṇa % punarlobhakṛtena vai // LiP_1,39.30 //
pranaṣṭā madhunā sārdhaṃ $ kalpavṛkṣāḥ kvacitkvacit &
tasyāmevālpaśiṣṭāyāṃ % siddhyāṃ kālavaśāttadā // LiP_1,39.31 //
āvartanāttu tretāyāṃ $ dvandvānyabhyutthitāni vai &
śītavarṣātapaistīvrais % tatastā duḥkhitā bhṛśam // LiP_1,39.32 //
dvandvaiḥ sampīḍyamānāś ca $ cakrur āvaraṇāni tu &
kṛtadvandvapratīghātāḥ % ketanāni girau tataḥ // LiP_1,39.33 //
pūrvaṃ nikāmacārāstā hy $ aniketā athāvasan &
yathāyogaṃ yathāprīti % niketeṣvavasanpunaḥ // LiP_1,39.34 //
kṛtvā dvandvopaghātāṃstān $ vṛttyupāyamacintayan &
naṣṭeṣu madhunā sārdhaṃ % kalpavṛkṣeṣu vai tadā // LiP_1,39.35 //
vivādavyākulāstā vai $ prajāstṛṣṇākṣudhārditāḥ &
tataḥ prādurbabhau tāsāṃ % siddhistretāyuge punaḥ // LiP_1,39.36 //
vārtāyāḥ sādhikāpyanyā $ vṛṣṭistāsāṃ nikāmataḥ &
tāsāṃ vṛṣṭyudakādīni hy % abhavannimnagāni tu // LiP_1,39.37 //
abhavanvṛṣṭisaṃtatyā $ srotasthānāni nimnagāḥ &
evaṃ nadyaḥ pravṛttāstu % dvitīye vṛṣṭisarjane // LiP_1,39.38 //
ye punastadapāṃ stokāḥ $ patitāḥ pṛthivītale &
apāṃ bhūmeś ca saṃyogād % oṣadhyastāstadābhavan // LiP_1,39.39 //
athālpakṛṣṭāścānuptā $ grāmyāraṇyāścaturdaśa &
ṛtupuṣpaphalāścaiva % vṛkṣagulmāś ca jajñire // LiP_1,39.40 //
prādurbhūtāni caitāni $ vṛkṣajātyauṣadhāni ca &
tenauṣadhena vartante % prajāstretāyuge tadā // LiP_1,39.41 //
tataḥ punarabhūttāsāṃ $ rāgo lobhaś ca sarvaśaḥ &
avaśyaṃ bhāvinārthena % tretāyugavaśena ca // LiP_1,39.42 //
tatastāḥ paryagṛhṇanta $ nadīkṣetrāṇi parvatān &
vṛkṣagulmauṣadhīścaiva % prasahya tu yathābalam // LiP_1,39.43 //
viparyayeṇa cauṣadhyaḥ $ pranaṣṭāstāścaturdaśa &
matvā dharāṃ praviṣṭāstā % ityauṣadhyaḥ pitāmahaḥ // LiP_1,39.44 //
dudoha gāṃ prayatnena $ sarvabhūtahitāya vai &
tadāprabhṛti cauṣadhyaḥ % phālakṛṣṭāstvitastataḥ // LiP_1,39.45 //
vārtāṃ kṛṣiṃ samāyātā $ vartukāmāḥ prayatnataḥ &
vārtā vṛttiḥ samākhyātā % kṛṣikāmaprayatnataḥ // LiP_1,39.46 //
anyathā jīvitaṃ tāsāṃ $ nāsti tretāyugātyaye &
hastodbhavā hyapaścaiva % bhavanti bahuśastadā // LiP_1,39.47 //
tatrāpi jagṛhuḥ sarve $ cānyonyaṃ krodhamūrchitāḥ &
sutadāradhanādyāṃstu % balādyugabalena tu // LiP_1,39.48 //
maryādāyāḥ pratiṣṭhārthaṃ $ jñātvā tadakhilaṃ vibhuḥ &
sasarja kṣatriyāṃstrātuṃ % kṣatātkamalasaṃbhavaḥ // LiP_1,39.49 //
varṇāśramapratiṣṭhāṃ ca $ cakāra svena tejasā &
vṛttena vṛttinā vṛttaṃ % viśvātmā nirmame svayam // LiP_1,39.50 //
yajñapravartanaṃ caiva $ tretāyāmabhavatkramāt &
paśuyajñaṃ na sevante % kecittatrāpi suvratāḥ // LiP_1,39.51 //
balādviṣṇustadā yajñam $ akarotsarvadṛk kramāt &
dvijāstadā praśaṃsanti % tatastvāhiṃsakaṃ mune // LiP_1,39.52 //
dvāpareṣvapi vartante $ matibhedāstadā nṛṇām &
manasā karmaṇā vācā % kṛcchrādvārtā prasidhyati // LiP_1,39.53 //
tadā tu sarvabhūtānāṃ $ kāyakleśavaśātkramāt &
lobho bhṛtirvaṇigyuddhaṃ % tattvānāmaviniścayaḥ // LiP_1,39.54 //
vedaśākhāpraṇayanaṃ $ dharmāṇāṃ saṃkaras tathā &
varṇāśramaparidhvaṃsaḥ % kāmadveṣau tathaiva ca // LiP_1,39.55 //
dvāpare tu pravartante $ rāgo lobho madas tathā &
vedo vyāsaiścaturdhā tu % vyasyate dvāparādiṣu // LiP_1,39.56 //
eko vedaścatuṣpādas $ tretāsviha vidhīyate &
saṃkṣayādāyuṣaścaiva % vyasyate dvāpareṣu saḥ // LiP_1,39.57 //
ṛṣiputraiḥ punarbhedā $ bhidyante dṛṣṭivibhramaiḥ &
mantrabrāhmaṇavinyāsaiḥ % svaravarṇaviparyayaiḥ // LiP_1,39.58 //
saṃhitā ṛgyajuḥsāmnāṃ $ saṃhanyante manīṣibhiḥ &
sāmānyā vaikṛtāścaiva % draṣṭṛbhistaiḥ pṛthakpṛthak // LiP_1,39.59 //
brāhmaṇaṃ kalpasūtrāṇi $ mantrapravacanāni ca &
anye tu prasthitāstānvai % kecittānpratyavasthitāḥ // LiP_1,39.60 //
itihāsapurāṇāni $ bhidyante kālagauravāt &
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca % śaivaṃ bhāgavataṃ tathā // LiP_1,39.61 //
bhaviṣyaṃ nāradīyaṃ ca $ mārkaṇḍeyamataḥ param &
āgneyaṃ brahmavaivartaṃ % laiṅgaṃ vārāhameva ca // LiP_1,39.62 //
vāmanākhyaṃ tataḥ kūrmaṃ $ mātsyaṃ gāruḍameva ca &
skāndaṃ tathā ca brahmāṇḍaṃ % teṣāṃ bhedaḥ prakathyate // LiP_1,39.63 //
laiṅgam ekādaśavidhaṃ $ prabhinnaṃ dvāpare śubham &
manvatriviṣṇuhārīta- % yājñavalkyośano 'ṅgirāḥ // LiP_1,39.64 //
yamāpastambasaṃvartāḥ $ kātyāyanabṛhaspatī &
parāśaravyāsaśaṅkha- % likhitā dakṣagautamau // LiP_1,39.65 //
śātātapo vasiṣṭhaś ca $ evamādyaiḥ sahasraśaḥ &
avṛṣṭirmaraṇaṃ caiva % tathā vyādhyādyupadravāḥ // LiP_1,39.66 //
vāṅmanaḥkarmajair duḥkhair $ nirvedo jāyate tataḥ &
nirvedājjāyate teṣāṃ % duḥkhamokṣavicāraṇā // LiP_1,39.67 //
vicāraṇācca vairāgyaṃ $ vairāgyāddoṣadarśanam &
doṣāṇāṃ darśanāccaiva % dvāpare jñānasaṃbhavaḥ // LiP_1,39.68 //
eṣā rajastamoyuktā $ vṛttir vai dvāpare smṛtā &
ādye kṛte tu dharmo 'sti % sa tretāyāṃ pravartate // LiP_1,39.69 //
dvāpare vyākulībhūtvā $ praṇaśyati kalau yuge // LiP_1,39.70 //

iti śrīliṅgamahāpurāṇe pūrvabhāge ekonacatvāriṃśo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 40

śakra uvāca
tiṣye māyāmasūyāṃ ca $ vadhaṃ caiva tapasvinām &
sādhayanti narāstatra % tamasā vyākulendriyāḥ // LiP_1,40.1 //
kalau pramādako rogaḥ $ satataṃ kṣudbhayāni ca &
anāvṛṣṭibhayaṃ ghoraṃ % deśānāṃ ca viparyayaḥ // LiP_1,40.2 //
na prāmāṇyaṃ śruterasti $ nṛṇāṃ cādharmasevanam &
adhārmikāstvanācārā % mahākopālpacetasaḥ // LiP_1,40.3 //
anṛtaṃ bruvate lubdhās $ tiṣye jātāś ca duṣprajāḥ &
duriṣṭairduradhītaiś ca % durācārairdurāgamaiḥ // LiP_1,40.4 //
viprāṇāṃ karma doṣeṇa $ prajānāṃ jāyate bhayam &
nādhīyante tadā vedān % na yajanti dvijātayaḥ // LiP_1,40.5 //
utsīdanti narāścaiva $ kṣatriyāś ca viśaḥ kramāt &
śūdrāṇāṃ mantrayogena % saṃbandho brāhmaṇaiḥ saha // LiP_1,40.6 //
bhavatīha kalau tasmiñ $ śayanāsanabhojanaiḥ &
rājānaḥ śūdrabhūyiṣṭhā % brāhmaṇān bādhayanti te // LiP_1,40.7 //
bhrūṇahatyā vīrahatyā $ prajāyante prajāsu vai &
śūdrāś ca brāhmaṇācārāḥ % śūdrācārāś ca brāhmaṇāḥ // LiP_1,40.8 //
rājavṛttisthitāś caurāś $ caurācārāś ca pārthivāḥ &
ekapatnyo na śiṣyanti % vardhiṣyantyabhisārikāḥ // LiP_1,40.9 //
varṇāśramapratiṣṭhāno $ jāyate nṛṣu sarvataḥ &
tadā svalpaphalā bhūmiḥ % kvaciccāpi mahāphalā // LiP_1,40.10 //
arakṣitāro hartāraḥ $ pārthivāś ca śilāśana &
śūdrā vai jñāninaḥ sarve % brāhmaṇairabhivanditāḥ // LiP_1,40.11 //
akṣatriyāś ca rājāno $ viprāḥ śūdropajīvinaḥ &
āsanasthā dvijāndṛṣṭvā % na calantyalpabuddhayaḥ // LiP_1,40.12 //
tāḍayanti dvijendrāṃś ca $ śūdrā vai svalpabuddhayaḥ &
āsye nidhāya vai hastaṃ % karṇaṃ śūdrasya vai dvijāḥ // LiP_1,40.13 //
nīcasyeva tadā vākyaṃ $ vadanti vinayena tam &
uccāsanasthān śūdrāṃś ca % dvijamadhye dvijarṣabha // LiP_1,40.14 //
jñātvā na hiṃsate rājā $ kalau kālavaśena tu &
puṣpaiś ca vāsitaiścaiva % tathānyair maṅgalaiḥ śubhaiḥ // LiP_1,40.15 //
śūdrānabhyarcayantyalpa- $ śrutabhāgyabalānvitāḥ &
na prekṣante garvitāś ca % śūdrā dvijavarān dvija // LiP_1,40.16 //
sevāvasaram ālokya $ dvāre tiṣṭhanti vai dvijāḥ &
vāhanasthān samāvṛtya % śūdrāñśūdropajīvinaḥ // LiP_1,40.17 //
sevante brāhmaṇāstatra $ stuvanti stutibhiḥ kalau &
tapoyajñaphalānāṃ ca % vikretāro dvijottamāḥ // LiP_1,40.18 //
yatayaś ca bhaviṣyanti $ bahavo 'sminkalau yuge &
puruṣālpaṃ bahustrīkaṃ % yugānte samupasthite // LiP_1,40.19 //
nindanti vedavidyāṃ ca $ dvijāḥ karmāṇi vai kalau &
kalau devo mahādevaḥ % śaṅkaro nīlalohitaḥ // LiP_1,40.20 //
prakāśate pratiṣṭhārthaṃ $ dharmasya vikṛtākṛtiḥ &
ye taṃ viprā niṣevante % yena kenāpi śaṅkaram // LiP_1,40.21 //
kalidoṣān vinirjitya $ prayānti paramaṃ padam &
śvāpadaprabalatvaṃ ca % gavāṃ caiva parikṣayaḥ // LiP_1,40.22 //
sādhūnāṃ vinivṛttiś ca $ vedyā tasminyugakṣaye &
tadā sūkṣmo mahodarko % durlabho dānamūlavān // LiP_1,40.23 //
cāturāśramaśaithilye $ dharmaḥ praticaliṣyati &
arakṣitāro hartāro % balibhāgasya pārthivāḥ // LiP_1,40.24 //
yugānteṣu bhaviṣyanti $ svarakṣaṇaparāyaṇāḥ &
aṭṭaśūlā janapadāḥ % śivaśūlāścatuṣpathāḥ // LiP_1,40.25 //
pramadāḥ keśaśūlinyo $ bhaviṣyanti kalau yuge &
citravarṣī tadā devo % yadā prāhuryugakṣayam // LiP_1,40.26 //
sarve vaṇigjanāścāpi $ bhaviṣyantyadhame yuge &
kuśīlacaryāḥ pāṣaṇḍair % vṛthārūpaiḥ samāvṛtāḥ // LiP_1,40.27 //
bahuyājanako loko $ bhaviṣyati parasparam &
nāvyāhṛtakrūravākyo % nārjavī nānasūyakaḥ // LiP_1,40.28 //
na kṛte pratikartā ca $ yugakṣīṇe bhaviṣyati &
nindakāścaiva patitā % yugāntasya ca lakṣaṇam // LiP_1,40.29 //
nṛpaśūnyā vasumatī $ na ca dhānyadhanāvṛtā &
maṇḍalāni bhaviṣyanti % deśeṣu nagareṣu ca // LiP_1,40.30 //
alpodakā cālpaphalā $ bhaviṣyati vasuṃdharā &
goptāraścāpyagoptāraḥ % sambhaviṣyantyaśāsanāḥ // LiP_1,40.31 //
hartāraḥ paravittānāṃ $ paradārapradharṣakāḥ &
kāmātmāno durātmāno hy % adhamāḥ sāhasapriyāḥ // LiP_1,40.32 //
pranaṣṭaceṣṭanāḥ puṃso $ muktakeśāś ca śūlinaḥ &
janāḥ ṣoḍaśavarṣāś ca % prajāyante yugakṣaye // LiP_1,40.33 //
śukladantājinākṣāś ca $ muṇḍāḥ kāṣāyavāsasaḥ &
śūdrā dharmaṃ cariṣyanti % yugānte samupasthite // LiP_1,40.34 //
sasyacaurā bhaviṣyanti $ dṛḍhacailābhilāṣiṇaḥ &
caurāścorasvahartāro % harturhartā tathāparaḥ // LiP_1,40.35 //
yogyakarmaṇyuparate $ loke niṣkriyatāṃ gate &
kīṭamūṣakasarpāś ca % dharṣayiṣyanti mānavān // LiP_1,40.36 //
subhikṣaṃ kṣemamārogyaṃ $ sāmarthyaṃ durlabhaṃ tadā &
kauśikīṃ pratipatsyante % deśānkṣudbhayapīḍitāḥ // LiP_1,40.37 //
duḥkhenābhiplutānāṃ ca $ paramāyuḥ śataṃ tadā &
dṛśyante na ca dṛśyante % vedāḥ kaliyuge 'khilāḥ // LiP_1,40.38 //
utsīdanti tadā yajñāḥ $ kevalādharmapīḍitāḥ &
kāṣāyiṇo 'pyanirgranthāḥ % kāpālībahulāstviha // LiP_1,40.39 //
vedavikrayiṇaścānye $ tīrthavikrayiṇaḥ pare &
varṇāśramāṇāṃ ye cānye % pāṣaṇḍāḥ paripanthinaḥ // LiP_1,40.40 //
utpadyante tadā te vai $ samprāpte tu kalau yuge &
adhīyante tadā vedāñ % śūdrā dharmārthakovidāḥ // LiP_1,40.41 //
yajante cāśvamedhena $ rājānaḥ śūdrayonayaḥ &
strībālagovadhaṃ kṛtvā % hatvā caiva parasparam // LiP_1,40.42 //
upadravāṃstathānyonyaṃ $ sādhayanti tadā prajāḥ &
duḥkhaprabhūtamalpāyur % dehotsādaḥ sarogatā // LiP_1,40.43 //
adharmābhiniveśitvāt $ tamovṛttaṃ kalau smṛtam &
prajāsu brahmahatyādi % tadā vai sampravartate // LiP_1,40.44 //
tasmādāyurbalaṃ rūpaṃ $ kaliṃ prāpya prahīyate &
tadā tvalpena kālena % siddhiṃ gacchanti mānavāḥ // LiP_1,40.45 //
dhanyā dharmaṃ cariṣyanti $ yugānte dvijasattamāḥ &
śrutismṛtyuditaṃ dharmaṃ % ye carantyanasūyakāḥ // LiP_1,40.46 //
tretāyāṃ vārṣiko dharmo $ dvāpare māsikaḥ smṛtaḥ &
yathākleśaṃ caranprājñas % tadahnā prāpnute kalau // LiP_1,40.47 //
<saṃdhyāṃśa>
eṣā kaliyugāvasthā $ saṃdhyāṃśaṃ tu nibodha me &
yuge yuge ca hīyante % trīṃstrīnpādāṃstu siddhayaḥ // LiP_1,40.48 //
yugasvabhāvāḥ saṃdhyāstu $ tiṣṭhantīha tu pādaśaḥ &
saṃdhyāsvabhāvāḥ svāṃśeṣu % pādaśaste pratiṣṭhitāḥ // LiP_1,40.49 //
<Pramiti>
evaṃ saṃdhyāṃśake kāle $ samprāpte tu yugāntike &
teṣāṃ śāstā hyasādhūnāṃ % bhūtānāṃ nidhanotthitaḥ // LiP_1,40.50 //
gotre 'sminvai candramaso $ nāmnā pramitirucyate &
mānavasya tu so 'ṃśena % pūrvaṃ svāyaṃbhuve 'ntare // LiP_1,40.51 //
samāḥ sa viṃśatiḥ pūrṇāḥ $ paryaṭanvai vasuṃdharām &
anukarṣan sa vai senāṃ % savājirathakuñjarām // LiP_1,40.52 //
pragṛhītāyudhairvipraiḥ $ śataśo 'tha sahasraśaḥ &
sa tadā taiḥ parivṛto % mlecchān hanti sahasraśaḥ // LiP_1,40.53 //
sa hatvā sarvaśaścaiva $ rājñastāñśūdrayonijān &
pākhaṇḍāṃstu tataḥ sarvān % niḥśeṣaṃ kṛtavān prabhuḥ // LiP_1,40.54 //
nātyarthaṃ dhārmikā ye ca $ tān sarvān hanti sarvataḥ &
varṇavyatyāsajātāś ca % ye ca tānanujīvinaḥ // LiP_1,40.55 //
pravṛttacakro balavān $ mlecchānāmantakṛtsa tu &
adhṛṣyaḥ sarvabhūtānāṃ % cacārātha vasuṃdharām // LiP_1,40.56 //
mānavasya tu so 'ṃśena $ devasyeha vijajñivān &
pūrvajanmani viṣṇostu % pramitirnāma vīryavān // LiP_1,40.57 //
gotrato vai candramasaḥ $ pūrṇe kaliyuge prabhuḥ &
dvātriṃśe 'bhyudite varṣe % prakrānto viṃśatiḥ samāḥ // LiP_1,40.58 //
vinighnansarvabhūtāni $ śataśo 'tha sahasraśaḥ &
kṛtvā bījāvaśeṣāṃ tu % pṛthivīṃ krūrakarmaṇaḥ // LiP_1,40.59 //
parasparanimittena $ kopenākasmikena tu &
sa sādhayitvā vṛṣalān % prāyaśas tān adhārmikān // LiP_1,40.60 //
gaṅgāyamunayormadhye $ sthitiṃ prāptaḥ sahānugaḥ &
tato vyatīte kāle tu % sāmātyaḥ sahasainikaḥ // LiP_1,40.61 //
utsādya pārthivān sarvān $ mlecchāṃścaiva sahasraśaḥ &
tatra saṃdhyāṃśake kāle % samprāpte tu yugāntike // LiP_1,40.62 //
<behaviour of people during yugānta>
sthitāsvalpāvaśiṣṭāsu $ prajāsviha kvacitkvacit &
apragrahāstatastā vai % lobhāviṣṭāstu kṛtsnaśaḥ // LiP_1,40.63 //
upahiṃsanti cānyonyaṃ $ praṇipatya parasparam &
arājake yugavaśāt % saṃśaye samupasthite // LiP_1,40.64 //
prajāstā vai tataḥ sarvāḥ $ parasparabhayārditāḥ &
vyākulāś ca paribhrāntās % tyaktvā dārān gṛhāṇi ca // LiP_1,40.65 //
svānprāṇān anapekṣanto $ niṣkāruṇyāḥ suduḥkhitāḥ &
naṣṭe śraute smārtadharme % parasparahatāstadā // LiP_1,40.66 //
nirmaryādā nirākrāntā $ niḥsnehā nirapatrapāḥ &
naṣṭe dharme pratihatāḥ % hrasvakāḥ pañcaviṃśakāḥ // LiP_1,40.67 //
hitvā putrāṃś ca dārāṃś ca $ vivādavyākulendriyāḥ &
anāvṛṣṭihatāścaiva % vārtāmutsṛjya dūrataḥ // LiP_1,40.68 //
pratyantānupasevante $ hitvā janapadān svakān &
saritsāgarakūpāṃste % sevante parvatāṃs tathā // LiP_1,40.69 //
madhumāṃsairmūlaphalair $ vartayanti suduḥkhitāḥ &
cīrapatrājinadharā % niṣkriyā niṣparigrahāḥ // LiP_1,40.70 //
varṇāśramaparibhraṣṭāḥ $ saṃkaṭaṃ ghoramāsthitāḥ &
evaṃ kaṣṭamanuprāptā % alpaśeṣāḥ prajāstadā // LiP_1,40.71 //
jarāvyādhikṣudhāviṣṭā $ duḥkhānnirvedamānasāḥ &
vicāraṇā tu nirvedāt % sāmyāvasthā vicāraṇā // LiP_1,40.72 //
sāmyāvasthātmako bodhaḥ $ saṃbodhāddharmaśīlatā &
arūpaśamayuktāstu % kaliśiṣṭā hi vai svayam // LiP_1,40.73 //
ahorātrāttadā tāsāṃ $ yugaṃ tu parivartate &
cittasaṃmohanaṃ kṛtvā % tāsāṃ vai suptamattavat // LiP_1,40.74 //
bhāvino 'rthasya ca balāt $ tataḥ kṛtamavartata &
pravṛtte tu tatastasmin % punaḥ kṛtayuge tu vai // LiP_1,40.75 //
utpannāḥ kaliśiṣṭāstu $ prajāḥ kārtayugāstadā &
tiṣṭhanti ceha ye siddhā % adṛṣṭā vicaranti ca // LiP_1,40.76 //
sapta saptarṣibhiścaiva $ tatra te tu vyavasthitāḥ &
brahmakṣatraviśaḥ śūdrā % bījārthaṃ ye smṛtā iha // LiP_1,40.77 //
kalijaiḥ saha te sarve $ nirviśeṣāstadābhavan &
teṣāṃ saptarṣayo dharmaṃ % kathayantītare 'pi ca // LiP_1,40.78 //
varṇāśramācārayutaṃ $ śrautaṃ smārtaṃ dvidhā tu yam &
tatasteṣu kriyāvatsu % vardhante vai prajāḥ kṛte // LiP_1,40.79 //
śrautasmārtakṛtānāṃ ca $ dharme saptarṣidarśite &
keciddharmavyavasthārthaṃ % tiṣṭhantīha yugakṣaye // LiP_1,40.80 //
manvantarādhikāreṣu $ tiṣṭhanti munayastu vai &
yathā dāvapradagdheṣu % tṛṇeṣviha tataḥ kṣitau // LiP_1,40.81 //
vanānāṃ prathamaṃ vṛṣṭyā $ teṣāṃ mūleṣu saṃbhavaḥ &
tathā kārtayugānāṃ tu % kalijeṣviha saṃbhavaḥ // LiP_1,40.82 //
evaṃ yugādyugasyeha $ saṃtānaṃ tu parasparam &
vartate ha vyavacchedād % yāvanmanvantarakṣayaḥ // LiP_1,40.83 //
sukhamāyurbalaṃ rūpaṃ $ dharmo 'rthaḥ kāma eva ca &
yugeṣvetāni hīyante % trīṃstrīn pādān krameṇa tu // LiP_1,40.84 //
sasaṃdhyāṃśeṣu hīyante $ yugānāṃ dharmasiddhayaḥ &
ityeṣā pratisiddhirvai % kīrtitaiṣā krameṇa tu // LiP_1,40.85 //
caturyugānāṃ sarveṣām $ anenaiva tu sādhanam &
<yuga => höhere Zeiteinheiten>
eṣā caturyugāvṛttir % ā sahasrād guṇīkṛtā // LiP_1,40.86 //
brahmaṇastadahaḥ proktaṃ $ rātriścaitāvatī smṛtā &
anārjavaṃ jaḍībhāvo % bhūtānām ā yugakṣayāt // LiP_1,40.87 //
etadeva tu sarveṣāṃ $ yugānāṃ lakṣaṇaṃ smṛtam &
eṣāṃ caturyugāṇāṃ ca % guṇitā hyekasaptatiḥ // LiP_1,40.88 //
krameṇa parivṛttā tu $ manorantaram ucyate &
caturyuge yathaikasmin % bhavatīha yadā tu yat // LiP_1,40.89 //
tathā cānyeṣu bhavati $ punastadvai yathākramam &
sarge sarge yathā bhedā % utpadyante tathaiva tu // LiP_1,40.90 //
pañcaviṃśatparimitā $ na nyūnā nādhikās tathā &
tathā kalpā yugaiḥ sārdhaṃ % bhavanti saha lakṣaṇaiḥ // LiP_1,40.91 //
manvantarāṇāṃ sarveṣām $ etadeva tu lakṣaṇam // LiP_1,40.92 //
yathā yugānāṃ parivartanāni $ cirapravṛttāni yugasvabhāvāt &
tathā tu saṃtiṣṭhati jīvalokaḥ % kṣayodayābhyāṃ parivartamānaḥ // LiP_1,40.93 //
ityetallakṣaṇaṃ proktaṃ $ yugānāṃ vai samāsataḥ &
atītānāgatānāṃ hi % sarvamanvantareṣu vai // LiP_1,40.94 //
manvantareṇa caikena $ sarvāṇyevāntarāṇi ca &
vyākhyātāni na saṃdehaḥ % kalpaḥ kalpena caiva hi // LiP_1,40.95 //
anāgateṣu tadvacca $ tarkaḥ kāryo vijānatā &
manvantareṣu sarveṣu % atītānāgateṣviha // LiP_1,40.96 //
tulyābhimāninaḥ sarve $ nāmarūpairbhavantyuta &
devā hyaṣṭavidhā ye ca % ye ca manvantareśvarāḥ // LiP_1,40.97 //
ṛṣayo manavaścaiva $ sarve tulyaprayojanāḥ &
evaṃ varṇāśramāṇāṃ tu % pravibhāgo yuge yuge // LiP_1,40.98 //
yugasvabhāvaś ca tathā $ vidhatte vai tadā prabhuḥ &
varṇāśramavibhāgāś ca % yugāni yugasiddhayaḥ // LiP_1,40.99 //
yugānāṃ parimāṇaṃ te $ kathitaṃ hi prasaṅgataḥ &
vadāmi devīputratvaṃ % padmayoneḥ samāsataḥ // LiP_1,40.100 //

iti śrīliṅgamahāpurāṇe pūrvabhāge caturyugaparimāṇaṃ nāma catvāriṃśo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 41

indra uvāca
punaḥ sasarja bhagavān $ prabhraṣṭāḥ pūrvavatprajāḥ &
sahasrayugaparyante % prabhāte tu pitāmahaḥ // LiP_1,41.1 //
evaṃ parārdhe viprendra $ dviguṇe tu tathā gate &
tadā dharāmbhasi vyāptā hy % āpo vahnau samīraṇe // LiP_1,41.2 //
vahniḥ samīraṇaścaiva $ vyomni tanmātrasaṃyutaḥ &
indriyāṇi daśaikaṃ ca % tanmātrāṇi dvijottama // LiP_1,41.3 //
ahaṅkāramanuprāpya $ pralīnāstatkṣaṇādaho &
abhimānastadā tatra % mahāntaṃ vyāpya vai kṣaṇāt // LiP_1,41.4 //
mahānapi tathā vyaktaṃ $ prāpya līno 'bhavaddvija &
avyaktaṃ svaguṇaiḥ sārdhaṃ % pralīnamabhavadbhave // LiP_1,41.5 //
tataḥ sṛṣṭirabhūttasmāt $ pūrvavatpuruṣācchivāt &
atha sṛṣṭāstadā tasya % manasā tena mānasāḥ // LiP_1,41.6 //
na vyavardhanta loke 'smin $ prajāḥ kamalayoninā &
vṛddhyarthaṃ bhagavānbrahmā % putrairvai mānasaiḥ saha // LiP_1,41.7 //
duścaraṃ vicacāreśaṃ $ samuddiśya tapaḥ svayam &
tuṣṭastu tapasā tasya % bhavo jñātvā sa vāñchitam // LiP_1,41.8 //
lalāṭamadhyaṃ nirbhidya $ brahmaṇaḥ puruṣasya tu &
putrasnehamiti procya % strīpuṃrūpo 'bhavattadā // LiP_1,41.9 //
tasya putro mahādevo hy $ ardhanārīśvaro 'bhavat &
dadāha bhagavānsarvaṃ % brahmāṇaṃ ca jagadgurum // LiP_1,41.10 //
athārdhamātrāṃ kalyāṇīm $ ātmanaḥ parameśvarīm &
bubhuje yogamārgeṇa % vṛddhyarthaṃ jagatāṃ śivaḥ // LiP_1,41.11 //
tasyāṃ hariṃ ca brahmāṇaṃ $ sasarja parameśvaraḥ &
viśveśvarastu viśvātmā % cāstraṃ pāśupataṃ tathā // LiP_1,41.12 //
tasmādbrahmā mahādevyāś $ cāṃśajaś ca haris tathā &
aṇḍajaḥ padmajaścaiva % bhavāṅgabhava eva ca // LiP_1,41.13 //
etatte kathitaṃ sarvam $ itihāsaṃ purātanam &
parārdhaṃ brahmaṇo yāvat % tāvadbhūtiḥ samāsataḥ // LiP_1,41.14 //
vairāgyaṃ brahmaṇo vakṣye $ tamodbhūtaṃ samāsataḥ &
nārāyaṇo 'pi bhagavān % dvidhā kṛtvātmanastanum // LiP_1,41.15 //
sasarja sakalaṃ tasmāt $ svāṅgādeva carācaram &
tato brahmāṇamasṛjad % brahmā rudraṃ pitāmahaḥ // LiP_1,41.16 //
mune kalpāntare rudro $ hariṃ brahmāṇam īśvaram &
tato brahmāṇamasṛjan % mune kalpāntare hariḥ // LiP_1,41.17 //
nārāyaṇaṃ punarbrahmā $ brahmāṇaṃ ca punarbhavaḥ &
tadā vicārya vai brahmā % duḥkhaṃ saṃsāra ityajaḥ // LiP_1,41.18 //
sargaṃ visṛjya cātmānam $ ātmanyeva niyojya ca &
saṃhṛtya prāṇasañcāraṃ % pāṣāṇa iva niścalaḥ // LiP_1,41.19 //
daśavarṣasahasrāṇi $ samādhistho 'bhavatprabhuḥ &
adhomukhaṃ tu yatpadmaṃ % hṛdi saṃsthaṃ suśobhanam // LiP_1,41.20 //
pūritaṃ pūrakeṇaiva $ prabuddhaṃ cābhavattadā &
tadūrdhvavaktram abhavat % kumbhakena nirodhitam // LiP_1,41.21 //
tatpadmakarṇikāmadhye $ sthāpayāmāsa ceśvaram &
tadomiti śivaṃ devam % ardhamātrāparaṃ param // LiP_1,41.22 //
mṛṇālatantubhāgaika- $ śatabhāge vyavasthitam &
yamī yamaviśuddhātmā % niyamyaivaṃ hṛdīśvaram // LiP_1,41.23 //
yamapuṣpādibhiḥ pūjyaṃ $ yājyo hyayajadavyayam &
tasya hṛtkamalasthasya % niyogāccāṃśajo vibhuḥ // LiP_1,41.24 //
lalāṭamasya nirbhidya $ prādurāsītpitāmahāt &
lohito 'bhūt svayaṃ nīlaḥ % śivasya hṛdayodbhavaḥ // LiP_1,41.25 //
vahneścaiva tu saṃyogāt $ prakṛtya puruṣaḥ prabhuḥ &
nīlaś ca lohitaścaiva % yataḥ kālākṛtiḥ pumān // LiP_1,41.26 //
nīlalohita ityuktas $ tena devena vai prabhuḥ &
brahmaṇā bhagavānkālaḥ % prītātmā cābhavadvibhuḥ // LiP_1,41.27 //
suprītamanasaṃ devaṃ $ tuṣṭāva ca pitāmahaḥ &
nāmāṣṭakena viśvātmā % viśvātmānaṃ mahāmune // LiP_1,41.28 //

pitāmaha uvāca
namaste bhagavan rudra $ bhāskarāmitatejase &
namo bhavāya devāya % rasāyāmbumayāya te // LiP_1,41.29 //
śarvāya kṣitirūpāya $ sadā surabhiṇe namaḥ &
īśāya vāyave tubhyaṃ % saṃsparśāya namo namaḥ // LiP_1,41.30 //
paśūnāṃ pataye caiva $ pāvakāyātitejase &
bhīmāya vyomarūpāya % śabdamātrāya te namaḥ // LiP_1,41.31 //
mahādevāya somāya $ amṛtāya namo 'stu te &
ugrāya yajamānāya % namaste karmayogine // LiP_1,41.32 //
yaḥ paṭhecchṛṇuyādvāpi $ paitāmahamimaṃ stavam &
rudrāya kathitaṃ viprāñ % śrāvayedvā samāhitaḥ // LiP_1,41.33 //
aṣṭamūrtestu sāyujyaṃ $ varṣādekādavāpnuyāt &
evaṃ stutvā mahādevam % avaikṣata pitāmahaḥ // LiP_1,41.34 //
tadāṣṭadhā mahādevaḥ $ samātiṣṭhatsamantataḥ &
tadā prakāśate bhānuḥ % kṛṣṇavartmā niśākaraḥ // LiP_1,41.35 //
kṣitirvāyuḥ pumānaṃbhaḥ $ suṣiraṃ sarvagaṃ tathā &
tadāprabhṛti taṃ prāhur % aṣṭamūrtiritīśvaram // LiP_1,41.36 //
aṣṭamūrteḥ prasādena $ virañciścāsṛjatpunaḥ &
sṛṣṭvaitad akhilaṃ brahmā % punaḥ kalpāntare prabhuḥ // LiP_1,41.37 //
sahasrayugaparyantaṃ $ saṃsupte ca carācare &
prajāḥ sraṣṭumanās tepe % tata ugraṃ tapo mahat // LiP_1,41.38 //
tasyaivaṃ tapyamānasya $ na kiṃcitsamavartata &
tato dīrgheṇa kālena % duḥkhātkrodho vyajāyata // LiP_1,41.39 //
krodhāviṣṭasya netrābhyāṃ $ prāpatannaśrubindavaḥ &
tatastebhyo 'śrubindubhyo % bhūtāḥ pretāstadābhavan // LiP_1,41.40 //
sarvāṃstānagrajāndṛṣṭvā $ bhūtapretaniśācarān &
anindata tadā devo % brahmātmānam ajo vibhuḥ // LiP_1,41.41 //
jahau prāṇāṃś ca bhagavān $ krodhāviṣṭaḥ prajāpatiḥ &
tataḥ prāṇamayo rudraḥ % prādurāsītprabhormukhāt // LiP_1,41.42 //
ardhanārīśvaro bhūtvā $ bālārkasadṛśadyutiḥ &
tadaikādaśadhātmānaṃ % pravibhajya vyavasthitaḥ // LiP_1,41.43 //
ardhenāṃśena sarvātmā $ sasarjāsau śivāmumām &
sā cāsṛjattadā lakṣmīṃ % durgāṃ śreṣṭhāṃ sarasvatīm // LiP_1,41.44 //
vāmāṃ raudrīṃ mahāmāyāṃ $ vaiṣṇavīṃ vārijekṣaṇām &
kalāṃ vikiriṇīṃ caiva % kālīṃ kamalavāsinīm // LiP_1,41.45 //
balavikariṇīṃ devīṃ $ balapramathinīṃ tathā &
sarvabhūtasya damanīṃ % sasṛje ca manonmanīm // LiP_1,41.46 //
tathānyā bahavaḥ sṛṣṭās $ tayā nāryaḥ sahasraśaḥ &
rudraiścaiva mahādevas % tābhistribhuvaneśvaraḥ // LiP_1,41.47 //
sarvātmanaś ca tasyāgre hy $ atiṣṭhatparameśvaraḥ &
mṛtasya tasya devasya % brahmaṇaḥ parameṣṭhinaḥ // LiP_1,41.48 //
ghṛṇī dadau punaḥ prāṇān $ brahmaputro maheśvaraḥ &
brahmaṇaḥ pradadau prāṇān % ātmasthāṃstu tadā prabhuḥ // LiP_1,41.49 //
prahṛṣṭo 'bhūttato rudraḥ $ kiṃcitpratyāgatāsavam &
abhyabhāṣata deveśo % brahmāṇaṃ paramaṃ vacaḥ // LiP_1,41.50 //
mā bhairdeva mahābhāga $ viriñca jagatāṃ guro &
mayeha sthāpitāḥ prāṇās % tasmāduttiṣṭha vai prabho // LiP_1,41.51 //
śrutvā vacastatastasya $ svapnabhūtaṃ manogatam &
pitāmahaḥ prasannātmā % netraiḥ phullāmbujaprabhaiḥ // LiP_1,41.52 //
tataḥ pratyāgataprāṇaḥ $ samudaikṣan maheśvaram &
sa udvīkṣya ciraṃ kālaṃ % snigdhagaṃbhīrayā girā // LiP_1,41.53 //
uvāca bhagavān brahmā $ samutthāya kṛtāñjaliḥ &
bho bho vada mahābhāga % ānandayasi me manaḥ // LiP_1,41.54 //
ko bhavān aṣṭamūrtir vai $ sthita ekādaśātmakaḥ &

indra uvāca
tasya tadvacanaṃ śrutvā % vyājahāra maheśvaraḥ // LiP_1,41.55 //
spṛśankarābhyāṃ brahmāṇaṃ $ sukhābhyāṃ sa surārihā &

śrīśaṅkara uvāca
māṃ viddhi paramātmānam % enāṃ māyāmajāmiti // LiP_1,41.56 //
ete vai saṃsthitā rudrās $ tvāṃ rakṣitumihāgatāḥ &
tataḥ praṇamya taṃ brahmā % devadevamuvāca ha // LiP_1,41.57 //
kṛtāñjalipuṭo bhūtvā $ harṣagadgadayā girā &
bhagavandevadeveśa % duḥkhairākulito hyaham // LiP_1,41.58 //
saṃsārānmoktumīśāna $ māmihārhasi śaṅkara &
tataḥ prahasya bhagavān % pitāmahamumāpatiḥ // LiP_1,41.59 //
tadā rudrairjagannāthas $ tayā cāntardadhe vibhuḥ &

indra uvāca
tasmācchilāda lokeṣu % durlabho vai tvayonijaḥ // LiP_1,41.60 //
mṛtyuhīnaḥ pumānviddhi $ samṛtyuḥ padmajo 'pi saḥ &
kiṃtu deveśvaro rudraḥ % prasīdati yadīśvaraḥ // LiP_1,41.61 //
na durlabho mṛtyuhīnas $ tava putro hyayonijaḥ &
mayā ca viṣṇunā caiva % brahmaṇā ca mahātmanā // LiP_1,41.62 //
ayonijaṃ mṛtyuhīnam $ asamarthaṃ niveditum &

śailādiruvāca
evaṃ vyāhṛtya viprendram % anugṛhya ca taṃ ghṛṇī // LiP_1,41.63 //
devairvṛto yayau devaḥ $ sitenebhena vai prabhuḥ // LiP_1,41.64 //

iti śrīliṅgamahāpurāṇe pūrvabhāge indravākyaṃ nāmaikacatvāriṃśo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 42

sūta uvāca
gate puṇye ca varade $ sahasrākṣe śilāśanaḥ &
ārādhayanmahādevaṃ % tapasātoṣayadbhavam // LiP_1,42.1 //
atha tasyaivamaniśaṃ $ tatparasya dvijasya tu &
divyaṃ varṣasahasraṃ tu % gataṃ kṣaṇamivādbhutam // LiP_1,42.2 //
valmīkenāvṛtāṅgaś ca $ lakṣyaḥ kīṭagaṇairmuniḥ &
vajrasūcīmukhaiścānyai % raktakīṭaiś ca sarvataḥ // LiP_1,42.3 //
nirmāṃsarudhiratvag vai $ nirlepaḥ kuḍyavat sthitaḥ &
asthiśeṣo 'bhavatpaścāt % tamamanyata śaṅkaraḥ // LiP_1,42.4 //
yadā spṛṣṭo munistena $ kareṇa ca smarāriṇā &
tadaiva muniśārdūlaś % cotsasarja klamaṃ dvijaḥ // LiP_1,42.5 //
tapatastasya tapasā $ prabhustuṣṭātha śaṅkaraḥ &
tuṣṭastavetyathovāca % sagaṇaścomayā saha // LiP_1,42.6 //
tapasānena kiṃ kāryaṃ $ bhavataste mahāmate &
dadāmi putraṃ sarvajñaṃ % sarvaśāstrārthapāragam // LiP_1,42.7 //
tataḥ praṇamya deveśaṃ $ stutvovāca śilāśanaḥ &
harṣagadgadayā vācā % somaṃ somavibhūṣaṇam // LiP_1,42.8 //

śilāda uvāca
bhagavandevadeveśa $ tripurārdana śaṅkara &
ayonijaṃ mṛtyuhīnaṃ % putramicchāmi sattama // LiP_1,42.9 //

sūta uvāca
pūrvamārādhitaḥ prāha $ tapasā parameśvaraḥ &
śilādaṃ brahmaṇā rudraḥ % prītyā paramayā punaḥ // LiP_1,42.10 //

śrīdevadeva uvāca
pūrvamārādhito vipra $ brahmaṇāhaṃ tapodhana &
tapasā cāvatārārthaṃ % munibhiś ca surottamaiḥ // LiP_1,42.11 //
tava putro bhaviṣyāmi $ nandināmnā tvayonijaḥ &
pitā bhaviṣyasi mama % piturvai jagatāṃ mune // LiP_1,42.12 //
evamuktvā muniṃ prekṣya $ praṇipatya sthitaṃ ghṛṇī &
somaḥ somopamaḥ prītas % tatraivāntaradhīyata // LiP_1,42.13 //
labdhaputraḥ pitā rudrāt $ prīto mama mahāmune &
yajñāṅgaṇaṃ mahatprāpya % yajñārthaṃ yajñavittamaḥ // LiP_1,42.14 //
tadaṅgaṇādahaṃ śaṃbhos $ tanujastasya cājñayā &
saṃjātaḥ pūrvamevāhaṃ % yugāntāgnisamaprabhaḥ // LiP_1,42.15 //
vavarṣustadā puṣkarāvartakādyā $ jaguḥ khecarāḥ kinnarāḥ siddhasādhyāḥ &
śilādātmajatvaṃ gate mayyupendraḥ % sasarjātha vṛṣṭiṃ supuṣpaughamiśrām // LiP_1,42.16 //
māṃ dṛṣṭvā kālasūryābhaṃ $ jaṭāmukuṭadhāriṇam &
tryakṣaṃ caturbhujaṃ bālaṃ % śūlaṭaṅkagadādharam // LiP_1,42.17 //
vajriṇaṃ vajradaṃṣṭraṃ ca $ vajriṇārādhitaṃ śiśum &
vajrakuṇḍalinaṃ ghoraṃ % nīradopamaniḥsvanam // LiP_1,42.18 //
brahmādyāstuṣṭuvuḥ sarve $ surendraś ca munīśvarāḥ &
neduḥ samantataḥ sarve % nanṛtuścāpsarogaṇāḥ // LiP_1,42.19 //
ṛṣayo muniśārdūla $ ṛgyajuḥsāmasaṃbhavaiḥ &
mantrairmāheśvaraiḥ stutvā % sampraṇemurmudānvitāḥ // LiP_1,42.20 //
brahmā hariś ca rudraś ca $ śakraḥ sākṣācchivāṃbikā &
jīvaścendurmahātejā % bhāskaraḥ pavano 'nalaḥ // LiP_1,42.21 //
īśāno nirṛtiryakṣo $ yamo varuṇa eva ca &
viśvedevās tathā rudrā % vasavaś ca mahābalāḥ // LiP_1,42.22 //
lakṣmīḥ sākṣācchacī jyeṣṭhā $ devī caiva sarasvatī &
aditiś ca ditiścaiva % śraddhā lajjā dhṛtis tathā // LiP_1,42.23 //
nandā bhadrā ca surabhī $ suśīlā sumanās tathā &
vṛṣendraś ca mahātejā % dharmo dharmātmajas tathā // LiP_1,42.24 //
āvṛtya māṃ tathāliṅgya $ tuṣṭuvurmunisattama &
śilādo 'pi munirdṛṣṭvā % pitā me tādṛśaṃ tadā // LiP_1,42.25 //
prītyā praṇamya puṇyātmā $ tuṣṭāveṣṭapradaṃ sutam &

śilāda uvāca
bhagavandevadeveśa % triyaṃbaka mamāvyaya // LiP_1,42.26 //
putro 'si jagatāṃ yasmāt $ trātā duḥkhāddhi kiṃ punaḥ &
rakṣako jagatāṃ yasmāt % pitā me putra sarvaga // LiP_1,42.27 //
ayonija namastubhyaṃ $ jagadyone pitāmaha &
pitā putra maheśāna % jagatāṃ ca jagadguro // LiP_1,42.28 //
vatsa vatsa mahābhāga $ pāhi māṃ parameśvara &
tvayāhaṃ nandito yasmān % nandī nāmnā sureśvara // LiP_1,42.29 //
tasmānnandaya māṃ nandin $ namāmi jagadīśvaram &
prasīda pitarau me 'dya % rudralokaṃ gatau vibho // LiP_1,42.30 //
pitāmahaś ca bho nandin $ navatīrṇe maheśvare &
mamaiva saphalaṃ loke % janma vai jagatāṃ prabho // LiP_1,42.31 //
avatīrṇe sute nandin $ rakṣārthaṃ mahyamīśvara &
tubhyaṃ namaḥ sureśāna % nandīśvara namo 'stu te // LiP_1,42.32 //
putra pāhi mahābāho $ devadeva jagadguro &
putratvameva nandīśa % matvā yatkīrtitaṃ mayā // LiP_1,42.33 //
tvayā tatkṣamyatāṃ vatsa $ stavastavya surāsuraiḥ &
yaḥ paṭhecchṛṇuyādvāpi % mama putraprabhāṣitam // LiP_1,42.34 //
śrāvayedvā dvijān bhaktyā $ mayā sārdhaṃ sa modate &
evaṃ stutvā sutaṃ bālaṃ % praṇamya bahumānataḥ // LiP_1,42.35 //
munīśvarāṃś ca samprekṣya $ śilāda uvāca suvrataḥ &
paśyadhvaṃ munayaḥ sarve % mahābhāgyaṃ mamāvyayaḥ // LiP_1,42.36 //
nandī yajñāṅgaṇe devaś $ cāvatīrṇo yataḥ prabhuḥ &
matsamaḥ kaḥ pumāṃlloke % devo vā dānavo 'pi vā // LiP_1,42.37 //
eṣa nandī yato jāto $ yajñabhūmau hitāya me // LiP_1,42.38 //

iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarotpattir nāma dvicatvāriṃśo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 43

nandikeśvara uvāca
mayā saha pitā hṛṣṭaḥ $ praṇamya ca maheśvaram &
uṭajaṃ svaṃ jagāmāśu % nidhiṃ labdhveva nirdhanaḥ // LiP_1,43.1 //
yadāgato 'hamuṭajaṃ $ śilādasya mahāmune &
tadā vai daivikaṃ rūpaṃ % tyaktvā mānuṣyam āsthitaḥ // LiP_1,43.2 //
naṣṭā caiva smṛtirdivyā $ yena kenāpi kāraṇāt &
mānuṣyamāsthitaṃ dṛṣṭvā % pitā me lokapūjitaḥ // LiP_1,43.3 //
vilalāpātiduḥkhārtaḥ $ svajanaiś ca samāvṛtaḥ &
jātakarmādikāścaiva % cakāra mama sarvavit // LiP_1,43.4 //
śālaṅkāyanaputro vai $ śilādaḥ putravatsalaḥ &
upadiṣṭā hi tenaiva % ṛkśākhā yajuṣas tathā // LiP_1,43.5 //
sāmaśākhāsahasraṃ ca $ sāṅgopāṅgaṃ mahāmune &
āyurvedaṃ dhanurvedaṃ % gāndharvaṃ cāśvalakṣaṇam // LiP_1,43.6 //
hastināṃ caritaṃ caiva $ narāṇāṃ caiva lakṣaṇam &
sampūrṇe saptame varṣe % tato 'tha munisattamau // LiP_1,43.7 //
mitrāvaruṇanāmānau $ tapoyogabalānvitau &
tasyāśramaṃ gatau divyau % draṣṭuṃ māṃ cājñayā vibhoḥ // LiP_1,43.8 //
ūcatuś ca mahātmānau $ māṃ nirīkṣya muhurmuhuḥ &
tāta nandyayamalpāyuḥ % sarvaśāstrārthapāragaḥ // LiP_1,43.9 //
na dṛṣṭamevamāścaryam $ āyurvarṣādataḥ param &
ityuktavati viprendraḥ % śilādaḥ putravatsalaḥ // LiP_1,43.10 //
samāliṅgya ca duḥkhārto $ rurodātīva visvaram &
hā putra putra putreti % papāta ca samantataḥ // LiP_1,43.11 //
aho balaṃ daivavidher $ vidhātuśceti duḥkhitaḥ &
tasya cārtasvaraṃ śrutvā % tadāśramanivāsinaḥ // LiP_1,43.12 //
nipeturvihvalātyarthaṃ $ rakṣāścakruś ca maṅgalam &
tuṣṭuvuś ca mahādevaṃ % triyaṃbakamumāpatim // LiP_1,43.13 //
hutvā triyaṃbakenaiva $ madhunaiva ca saṃplutām &
dūrvāmayutasaṃkhyātāṃ % sarvadravyasamanvitām // LiP_1,43.14 //
pitā vigatasaṃjñaś ca $ tathā caiva pitāmahaḥ &
viceṣṭaś ca lalāpāsau % mṛtavannipapāta ca // LiP_1,43.15 //
mṛtyor bhīto 'ham acirāc $ chirasā cābhivandya tam &
mṛtavatpatitaṃ sākṣāt % pitaraṃ ca pitāmaham // LiP_1,43.16 //
pradakṣiṇīkṛtya ca taṃ $ rudrajāpyarato 'bhavam &
hṛtpuṇḍarīke suṣire % dhyātvā devaṃ triyaṃbakam // LiP_1,43.17 //
tryakṣaṃ daśabhujaṃ śāntaṃ $ pañcavaktraṃ sadāśivam &
saritaścāntare puṇye % sthitaṃ māṃ parameśvaraḥ // LiP_1,43.18 //
tuṣṭo 'bravīnmahādevaḥ $ somaḥ somārdhabhūṣaṇaḥ &
vatsa nandinmahābāho % mṛtyorbhītiḥ kutastava // LiP_1,43.19 //
mayaiva preṣitau viprau $ matsamastvaṃ na saṃśayaḥ &
vatsainattava dehaṃ ca % laukikaṃ paramārthataḥ // LiP_1,43.20 //
nāstyeva daivikaṃ dṛṣṭaṃ $ śilādena purā tava &
devaiś ca munibhiḥ siddhair % gandharvairdānavottamaiḥ // LiP_1,43.21 //
pūjitaṃ yatpurā vatsa $ daivikaṃ nandikeśvara &
saṃsārasya svabhāvo 'yaṃ % sukhaṃ duḥkhaṃ punaḥ punaḥ // LiP_1,43.22 //
nṛṇāṃ yoniparityāgaḥ $ sarvathaiva vivekinaḥ &
evamuktvā tu māṃ sākṣāt % sarvadevamaheśvaraḥ // LiP_1,43.23 //
karābhyāṃ suśubhābhyāṃ ca $ ubhābhyāṃ parameśvaraḥ &
pasparśa bhagavān rudraḥ % paramārtiharo haraḥ // LiP_1,43.24 //
uvāca ca mahādevas $ tuṣṭātmā vṛṣabhadhvajaḥ &
nirīkṣya gaṇapāṃścaiva % devīṃ himavataḥ sutām // LiP_1,43.25 //
samālokya ca tuṣṭātmā $ mahādevaḥ sureśvaraḥ &
ajaro jarayā tyakto % nityaṃ duḥkhavivarjitaḥ // LiP_1,43.26 //
akṣayaścāvyayaścaiva $ sapitā sasuhṛjjanaḥ &
mameṣṭo gaṇapaścaiva % madvīryo matparākramaḥ // LiP_1,43.27 //
iṣṭo mama sadā caiva $ mama pārśvagataḥ sadā &
madbalaścaiva bhavitā % mahāyogabalānvitaḥ // LiP_1,43.28 //
evamuktvā ca māṃ devo $ bhagavān sagaṇastadā &
kuśeśayamayīṃ mālāṃ % samunmucyātmanastadā // LiP_1,43.29 //
ābabandha mahātejā $ mama devo vṛṣadhvajaḥ &
tayāhaṃ mālayā jātaḥ % śubhayā kaṇṭhasaktayā // LiP_1,43.30 //
tryakṣo daśabhujaścaiva $ dvitīya iva śaṅkaraḥ &
tata eva samādāya % hastena parameśvaraḥ // LiP_1,43.31 //
uvāca brūhi kiṃ te 'dya $ dadāmi varamuttamam &
tato jaṭāśritaṃ vāri % gṛhītvā cātinirmalam // LiP_1,43.32 //
uktā nadī bhavasveti $ utsasarja vṛṣadhvajaḥ &
tataḥ sā divyatoyā ca % pūrṇāsitajalā śubhā // LiP_1,43.33 //
padmotpalavanopetā $ prāvartata mahānadī &
tāmāha ca mahādevo % nadīṃ paramaśobhanām // LiP_1,43.34 //
yasmājjaṭodakādeva $ pravṛttā tvaṃ mahānadī &
tasmājjaṭodakā puṇyā % bhaviṣyasi saridvarā // LiP_1,43.35 //
tvayi snātvā naraḥ kaścit $ sarvapāpaiḥ pramucyate &
tato devyā mahādevaḥ % śilādatanayaṃ prabhuḥ // LiP_1,43.36 //
putraste 'yamiti procya $ pādayoḥ saṃnyapātayat &
sā māmāghrāya śirasi % pāṇibhyāṃ parimārjatī // LiP_1,43.37 //
putrapremṇābhyaṣiñcacca $ srotobhistanayaistribhiḥ &
payasā śaṅkhagaureṇa % devadevaṃ nirīkṣya sā // LiP_1,43.38 //
tāni srotāṃsi trīṇyasyāḥ $ srotasvinyo 'bhavaṃstadā &
nadīṃ trisrotasaṃ devo % bhagavānavadadbhavaḥ // LiP_1,43.39 //
trisrotasaṃ nadīṃ dṛṣṭvā $ vṛṣaḥ paramaharṣitaḥ &
nanāda nādāttasmācca % saridanyā tato 'bhavat // LiP_1,43.40 //
vṛṣadhvaniriti khyātā $ devadevena sā nadī &
jāṃbūnadamayaṃ citraṃ % sarvaratnamayaṃ śubham // LiP_1,43.41 //
svaṃ devaścādbhutaṃ divyaṃ $ nirmitaṃ viśvakarmaṇā &
mukuṭaṃ cābabandheśo % mama mūrdhni vṛṣadhvajaḥ // LiP_1,43.42 //
kuṇḍale ca śubhe divye $ vajravaiḍūryabhūṣite &
ābabandha mahādevaḥ % svayameva maheśvaraḥ // LiP_1,43.43 //
māṃ tathābhyarcitaṃ vyomni $ dṛṣṭvā meghaiḥ prabhākaraḥ &
meghāṃbhasā cābhyaṣiñcac % chilādanam atho mune // LiP_1,43.44 //
tasyābhiṣiktasya tadā $ pravṛttā srotasā bhṛśam &
yasmāt suvarṇānniḥsṛtya % nadyeṣā sampravartate // LiP_1,43.45 //
svarṇodaketi tāmāha $ devadevastriyaṃbakaḥ &
jāmbūnadamayādyasmād % dvitīyā mukuṭācchubhā // LiP_1,43.46 //
prāvartata nadī puṇyā $ ūcur jambūnadīti tām &
etatpañcanadaṃ nāma % japyeśvarasamīpagam // LiP_1,43.47 //
yaḥ pañcanadamāsādya $ snātvā japyeśvareśvaram &
pūjayecchivasāyujyaṃ % prayātyeva na saṃśayaḥ // LiP_1,43.48 //
<Devī adopts Nandin>
atha devo mahādevaḥ $ sarvabhūtapatirbhavaḥ &
devīmuvāca śarvāṇīm % umāṃ girisutāmajām // LiP_1,43.49 //
devī nandīśvaraṃ devam $ abhiṣiñcāmi bhūtapam &
gaṇendraṃ vyāhariṣyāmi % kiṃ vā tvaṃ manyase 'vyaye // LiP_1,43.50 //
tasya tadvacanaṃ śrutvā $ bhavānī harṣitānanā &
smayantī varadaṃ prāha % bhavaṃ bhūtapatiṃ patim // LiP_1,43.51 //
sarvalokādhipatyaṃ ca $ gaṇeśatvaṃ tathaiva ca &
dātumarhasi deveśa % śailādistanayo mama // LiP_1,43.52 //
tataḥ sa bhagavāñśarvaḥ $ sarvalokeśvareśvaraḥ &
sasmāra gaṇapān divyān % devadevo vṛṣadhvajaḥ // LiP_1,43.53 //

iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvaraprādurbhāvanandikeśvarābhiṣekamantro nāma tricatvāriṃśo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 44

śailādiruvāca
smaraṇādeva rudrasya $ samprāptāś ca gaṇeśvarāḥ &
sarve sahasrahastāś ca % sahasrāyudhapāṇayaḥ // LiP_1,44.1 //
trinetrāś ca mahātmānas $ tridaśairapi vanditāḥ &
koṭikālāgnisaṃkāśā % jaṭāmukuṭadhāriṇaḥ // LiP_1,44.2 //
daṃṣṭrākarālavadanā $ nityā buddhāś ca nirmalāḥ &
koṭikoṭigaṇaistulyair % ātmanā ca gaṇeśvarāḥ \
asaṃkhyātā mahātmānas # tatrājagmurmudā yutāḥ // LiP_1,44.3 //
gāyantaś ca dravantaś ca $ nṛtyantaś ca mahābalāḥ &
mukhāḍambaravādyāni % vādayantastathaiva ca // LiP_1,44.4 //
rathairnāgairhayaiścaiva $ siṃhamarkaṭavāhanāḥ &
vimāneṣu tathārūḍhā % hemacitreṣu vai gaṇāḥ // LiP_1,44.5 //
bherīmṛdaṅgakādyaiś ca $ paṇavānakagomukhaiḥ &
vāditrairvividhaiścānyaiḥ % paṭahairekapuṣkaraiḥ // LiP_1,44.6 //
bherīmurajasaṃnādair $ āḍambarakaḍiṇḍimaiḥ &
mardalairveṇuvīṇābhir % vividhaistālaniḥsvanaiḥ // LiP_1,44.7 //
darduraistalaghātaiś ca $ kacchapaiḥ paṇavairapi &
vādyamānairmahāyogā % ājagmurdevasaṃsadam // LiP_1,44.8 //
te gaṇeśā mahāsattvāḥ $ sarvadeveśvareśvarāḥ &
praṇamya devaṃ devīṃ ca % idaṃ vacanam abruvan // LiP_1,44.9 //
bhagavandevadeveśa $ triyaṃbaka vṛṣadhvaja &
kimarthaṃ ca smṛtā deva % ājñāpaya mahādyute // LiP_1,44.10 //
kiṃ sāgarāñśoṣayāmo $ yamaṃ vā saha kiṅkaraiḥ &
hanmo mṛtyusutāṃ mṛtyuṃ % paśuvaddhanma padmajam // LiP_1,44.11 //
baddhvendraṃ saha devaiś ca $ saha viṣṇuṃ ca vāyunā &
ānayāmaḥ susaṃkruddhā % daityānvā saha dānavaiḥ // LiP_1,44.12 //
kasyādya vyasanaṃ ghoraṃ $ kariṣyāmastavājñayā &
kasya vādyotsavo deva % sarvakāmasamṛddhaye // LiP_1,44.13 //
tāṃstathāvādinaḥ sarvān $ gaṇeśān sarvasaṃmatān &
uvāca devaḥ sampūjya % koṭikoṭiśatānprabhuḥ // LiP_1,44.14 //
śṛṇudhvaṃ yatkṛte yūyam $ ihāhūtā jagaddhitāḥ &
śrutvā ca prayatātmānaḥ % kurudhvaṃ tadaśaṅkitāḥ // LiP_1,44.15 //
nandīśvaro 'yaṃ putro naḥ $ sarveṣāmīśvareśvaraḥ &
vipro 'yaṃ nāyakaścaiva % senānīr vaḥ samṛddhimān // LiP_1,44.16 //
tamimaṃ mama saṃdeśād $ yūyaṃ sarve 'pi saṃmatāḥ &
senānyam abhiṣiñcadhvaṃ % mahāyogapatiṃ patim // LiP_1,44.17 //
evamuktā bhagavatā $ gaṇapāḥ sarva eva te &
evamastviti saṃmantrya % saṃbhārānāharaṃstataḥ // LiP_1,44.18 //
tasya sarvāśrayaṃ divyaṃ $ jāṃbūnadamayaṃ śubham &
āsanaṃ merusaṃkāśaṃ % manoharam upāharan // LiP_1,44.19 //
naikastaṃbhamayaṃ cāpi $ cāmīkaravaraprabham &
muktādāmāvalambaṃ ca % maṇiratnāvabhāsitam // LiP_1,44.20 //
staṃbhaiś ca vaiḍūryamayaiḥ $ kiṅkiṇījālasaṃvṛtam &
cāruratnakasaṃyuktaṃ % maṇḍapaṃ viśvatomukham // LiP_1,44.21 //
kṛtvā vinyasya tanmadhye $ tadāsanavaraṃ śubham &
tasyāgrataḥ pādapīṭhaṃ % nīlavajrāvabhāsitam // LiP_1,44.22 //
cakruḥ pādapratiṣṭhārthaṃ $ kalaśau cāsya pārśvagau &
sampūrṇau paramāmbhobhir % aravindāvṛtānanau // LiP_1,44.23 //
kalaśānāṃ sahasraṃ tu $ sauvarṇaṃ rājataṃ tathā &
tāmrajaṃ mṛnmayaṃ caiva % sarvatīrthāmbupūritam // LiP_1,44.24 //
vāsoyugaṃ tathā divyaṃ $ gandhaṃ divyaṃ tathaiva ca &
keyūre kuṇḍale caiva % mukuṭaṃ hārameva ca // LiP_1,44.25 //
chatraṃ śataśalākaṃ ca $ vālavyajanameva ca &
dattaṃ mahātmanā tena % brahmaṇā parameṣṭhinā // LiP_1,44.26 //
śaṅkhahārāṅgagaureṇa $ pṛṣṭhenāpi virājitam &
vyajanaṃ candraśubhraṃ ca % hemadaṇḍaṃ sucāmaram // LiP_1,44.27 //
airāvataḥ supratīko $ gajāvetau supūjitau &
mukuṭaṃ kāñcanaṃ caiva % nirmitaṃ viśvakarmaṇā // LiP_1,44.28 //
kuṇḍale cāmale divye $ vajraṃ caiva varāyudham &
jāṃbūnadamayaṃ sūtraṃ % keyūradvayameva ca // LiP_1,44.29 //
sambhārāṇi tathānyāni $ vividhāni bahūnyapi &
samantān ninyur avyagrā % gaṇapā devasaṃmatāḥ // LiP_1,44.30 //
tato devāś ca sendrāś ca $ nārāyaṇamukhās tathā &
munayo bhagavānbrahmā % navabrahmāṇa eva ca // LiP_1,44.31 //
devaiś ca lokāḥ sarve te $ tato jagmurmudā yutāḥ &
teṣvāgateṣu sarveṣu % bhagavānparameśvaraḥ // LiP_1,44.32 //
sarvakāryavidhiṃ kartum $ ādideśa pitāmaham &
pitāmaho 'pi bhagavān % niyogādeva tasya tu // LiP_1,44.33 //
cakāra sarvaṃ bhagavān $ abhiṣekaṃ samāhitaḥ &
arcayitvā tato brahmā % svayamevābhyaṣecayat // LiP_1,44.34 //
tato viṣṇustataḥ śakro $ lokapālāstathaiva ca &
abhyaṣiñcanta vidhivad % gaṇendraṃ śivaśāsanāt // LiP_1,44.35 //
ṛṣayastuṣṭuvuścaiva $ pitā mahapurogamāḥ &
stutavatsu tatasteṣu % viṣṇuḥ sarvajagatpatiḥ // LiP_1,44.36 //
śirasyañjalimādāya $ tuṣṭāva ca samāhitaḥ &
prāñjaliḥ praṇato bhūtvā % jayaśabdaṃ cakāra ca // LiP_1,44.37 //
tato gaṇādhipāḥ sarve $ tato devāstato 'surāḥ &
evaṃ stutaścābhiṣikto % devaiḥ sabrahmakaistadā // LiP_1,44.38 //
udvāhaś ca kṛtastatra $ niyogātparameṣṭhinaḥ &
marutāṃ ca sutā devī % suyaśākhyā babhūva yā // LiP_1,44.39 //
labdhaṃ śaśiprabhaṃ chatraṃ $ tayā tatra vibhūṣitam &
cāmare cāmarāsakta- % hastāgraiḥ strīgaṇairyutā // LiP_1,44.40 //
siṃhāsanaṃ ca paramaṃ $ tayā cādhiṣṭhitaṃ mayā &
alaṃkṛtā mahālakṣmyā % mukuṭādyaiḥ subhūṣaṇaiḥ // LiP_1,44.41 //
labdho hāraś ca paramo $ devyāḥ kaṇṭhagatas tathā &
vṛṣendraś ca sito nāgaḥ % siṃhaḥ siṃhadhvajas tathā // LiP_1,44.42 //
rathaś ca hemacchatraṃ ca $ candrabiṃbasamaprabham &
adyāpi sadṛśaḥ kaścin % mayā nāsti vibhuḥ kvacit // LiP_1,44.43 //
sānvayaṃ ca gṛhītveśas $ tathā saṃbandhibāndhavaiḥ &
āruhya vṛṣamīśāno % mayā devyā gataḥ śivaḥ // LiP_1,44.44 //
tadā devīṃ bhavaṃ dṛṣṭvā $ mayā ca prārthayan gaṇaiḥ &
munidevarṣayaḥ siddhā % ājñāṃ pāśupatīṃ dvijāḥ // LiP_1,44.45 //
athājñāṃ pradadau teṣām $ arhāṇām ājñayā vibhoḥ &
nandiko nagajābhartus % teṣāṃ pāśupatīṃ śubhām // LiP_1,44.46 //
tasmāddhi munayo labdhvā $ tadājñāṃ munipuṅgavāt &
bhavabhaktāstadā cāsaṃs % tasmādevaṃ samarcayet // LiP_1,44.47 //
namaskāravihīnastu $ nāma udgirayedbhave &
brahmaghnadaśasaṃtulyaṃ % tasya pāpaṃ garīyasam // LiP_1,44.48 //
tasmātsarvaprakāreṇa $ namaskārādimuccaret &
ādau kuryānnamaskāraṃ % tadante śivatāṃ vrajet // LiP_1,44.49 //

iti śrīliṅgamahāpurāṇe pūrvabhāge nandikeśvarābhiṣeko nāma catuścatvāriṃśo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 45

ṛṣaya ūcuḥ
sūta suvyaktamakhilaṃ $ kathitaṃ śaṅkarasya tu &
sarvātmabhāvaṃ rudrasya % svarūpaṃ vaktumarhasi // LiP_1,45.1 //

sūta uvāca
bhūrbhuvaḥ svarmahaścaiva $ janaḥ sākṣāttapas tathā &
satyalokaś ca pātālaṃ % narakārṇavakoṭayaḥ // LiP_1,45.2 //
tārakāgrahasomārkā $ dhruvaḥ saptarṣayas tathā &
vaimānikāstathānye ca % tiṣṭhantyasya prasādataḥ // LiP_1,45.3 //
anena nirmitāstvevaṃ $ tadātmāno dvijarṣabhāḥ &
samaṣṭirūpaḥ sarvātmā % saṃsthitaḥ sarvadā śivaḥ // LiP_1,45.4 //
sarvātmānaṃ mahātmānaṃ $ mahādevaṃ maheśvaram &
na vijānanti saṃmūḍhā % māyayā tasya mohitāḥ // LiP_1,45.5 //
tasya devasya rudrasya $ śarīraṃ vai jagattrayam &
tasmātpraṇamya taṃ vakṣye % jagatāṃ nirṇayaṃ śubham // LiP_1,45.6 //
purā vaḥ kathitaṃ sarvaṃ $ mayāṇḍasya yathā kṛtiḥ &
bhuvanānāṃ svarūpaṃ ca % brahmāṇḍe kathayāmyaham // LiP_1,45.7 //
pṛthivī cāntarikṣaṃ ca $ svarmaharjana eva ca &
tapaḥ satyaṃ ca saptaite % lokāstvaṇḍodbhavāḥ śubhāḥ // LiP_1,45.8 //
adhastādatra caiteṣāṃ $ dvijāḥ sapta talāni tu &
mahātalādayasteṣāṃ % adhastānnarakāḥ kramāt // LiP_1,45.9 //
mahātalaṃ hematalaṃ $ sarvaratnopaśobhitam &
prāsādaiś ca vicitraiś ca % bhavasyāyatanais tathā // LiP_1,45.10 //
anantena ca saṃyuktaṃ $ mucukundena dhīmatā &
nṛpeṇa balinā caiva % pātālasvargavāsinā // LiP_1,45.11 //
śailaṃ rasātalaṃ viprāḥ $ śārkaraṃ hi talātalam &
pītaṃ sutalamityuktaṃ % vitalaṃ vidrumaprabham // LiP_1,45.12 //
sitaṃ hi atalaṃ tacca $ talaṃ yacca sitetaram &
kṣmāyāstu yāvadvistāro hy % adhasteṣāṃ ca suvratāḥ // LiP_1,45.13 //
talānāṃ caiva sarveṣāṃ $ tāvatsaṃkhyā samāhitā &
sahasrayojanaṃ vyoma % daśasāhasrameva ca // LiP_1,45.14 //
lakṣaṃ saptasahasraṃ hi $ talānāṃ saghanasya tu &
vyomnaḥ pramāṇaṃ mūlaṃ tu % triṃśatsāhasrakeṇa tu // LiP_1,45.15 //
suvarṇena muniśreṣṭhās $ tathā vāsukinā śubham &
rasātalamiti khyātaṃ % tathānyaiś ca niṣevitam // LiP_1,45.16 //
virocanahiraṇyākṣa- $ narakādyaiś ca sevitam &
talātalamiti khyātaṃ % sarvaśobhāsamanvitam // LiP_1,45.17 //
vaināyakādibhiścaiva $ kālanemipurogamaiḥ &
pūrvadevaiḥ samākīrṇaṃ % sutalaṃ ca tathāparaiḥ // LiP_1,45.18 //
vitalaṃ dānavādyaiś ca $ tārakāgnimukhais tathā &
mahāntakādyair nāgaiś ca % prahlādenāsureṇa ca // LiP_1,45.19 //
vitalaṃ cātra vikhyātaṃ $ kambalāśvaniṣevitam &
mahākumbhena vīreṇa % hayagrīveṇa dhīmatā // LiP_1,45.20 //
śaṅkukarṇena saṃbhinnaṃ $ tathā namucipūrvakaiḥ &
tathānyair vividhair vīrais % talaṃ caiva suśobhitam // LiP_1,45.21 //
taleṣu teṣu sarveṣu $ cāmbayā parameśvaraḥ &
skandena nandinā sārdhaṃ % gaṇapaiḥ sarvato vṛtaḥ // LiP_1,45.22 //
talānāṃ caiva sarveṣām $ ūrdhvataḥ saptasaptamāḥ &
kṣmātalāni dharā cāpi % saptadhā kathayāmi vaḥ // LiP_1,45.23 //
iti śrīliṅgamahāpurāṇe pūrvabhāge pātālavarṇanaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 46

sūta uvāca
saptadvīpā tathā pṛthvī $ nadīparvatasaṃkulā &
samudraiḥ saptabhiścaiva % sarvataḥ samalaṃkṛtā // LiP_1,46.1 //
jambūḥ plakṣaḥ śālmaliś ca $ kuśaḥ krauñcastathaiva ca &
śākaḥ puṣkaranāmā ca % dvīpāstvabhyantare kramāt // LiP_1,46.2 //
saptadvīpeṣu sarveṣu $ sāmbaḥ sarvagaṇairvṛtaḥ &
nānāveṣadharo bhūtvā % sānnidhyaṃ kurute haraḥ // LiP_1,46.3 //
kṣārodekṣurasodaś ca $ surodaś ca ghṛtodadhiḥ &
dadhyarṇavaś ca kṣīrodaḥ % svādūdaścāpyanukramāt // LiP_1,46.4 //
samudreṣviha sarveṣu $ sarvadā sagaṇaḥ śivaḥ &
jalarūpī bhavaḥ śrīmān % krīḍate cormibāhubhiḥ // LiP_1,46.5 //
kṣīrārṇavāmṛtamiva $ sadā kṣīrārṇave hariḥ &
śete śivajñānadhiyā % sākṣādvai yoganidrayā // LiP_1,46.6 //
yadā prabuddho bhagavān $ prabuddhamakhilaṃ jagat &
yadā suptastadā suptaṃ % tanmayaṃ ca carācaram // LiP_1,46.7 //
tenaiva sṛṣṭamakhilaṃ $ dhṛtaṃ rakṣitameva ca &
saṃhṛtaṃ devadevasya % prasādātparameṣṭhinaḥ // LiP_1,46.8 //
suṣeṇā iti vikhyātā $ yajante puruṣarṣabham &
aniruddhaṃ muniśreṣṭhāḥ % śaṅkhacakragadādharam // LiP_1,46.9 //
ye cāniruddhaṃ puruṣaṃ $ dhyāyantyātmavidāṃ varāḥ &
nārāyaṇasamāḥ sarve % sarvasaṃpatsamanvitāḥ // LiP_1,46.10 //
sanandanaś ca bhagavān $ sanakaś ca sanātanaḥ &
vālakhilyāś ca siddhāś ca % mitrāvaruṇakau tathā // LiP_1,46.11 //
yajanti satataṃ tatra $ viśvasya prabhavaṃ harim &
saptadvīpeṣu tiṣṭhanti % nānāśṛṅgā mahodayāḥ // LiP_1,46.12 //
āsamudrāyatāḥ kecid $ girayo gahvarais tathā &
dharāyāḥ patayaścāsan % bahavaḥ kālagauravāt // LiP_1,46.13 //
sāmarthyātparameśānāḥ $ krauñcārerjanakātprabhoḥ &
manvantareṣu sarveṣu % atītānāgateṣviha // LiP_1,46.14 //
pravakṣyāmi dhareśān vo $ vakṣye svāyaṃbhuve 'ntare &
manvantareṣu sarveṣu % atītānāgateṣu ca // LiP_1,46.15 //
tulyābhimāninaścaiva $ sarve tulyaprayojanāḥ &
svāyaṃbhuvasya ca manoḥ % pautrāstvāsanmahābalāḥ // LiP_1,46.16 //
priyavratātmajā vīrās $ te daśeha prakīrtitāḥ &
āgnīdhraścāgnibāhuś ca % medhā medhātithirvasuḥ // LiP_1,46.17 //
jyotiṣmāndyutimān havyaḥ $ savanaḥ putra eva ca &
priyavrato 'bhyaṣiñcattān % sapta saptasu pārthivān // LiP_1,46.18 //
jambūdvīpeśvaraṃ cakre $ āgnīdhraṃ sumahābalam &
plakṣadvīpeśvaraścāpi % tena medhātithiḥ kṛtaḥ // LiP_1,46.19 //
śālmaleś ca vapuṣmantaṃ $ rājānamabhiṣiktavān &
jyotiṣmantaṃ kuśadvīpe % rājānaṃ kṛtavānnṛpaḥ // LiP_1,46.20 //
dyutimantaṃ ca rājānaṃ $ krauñcadvīpe samādiśat &
śākadvīpeśvaraṃ cāpi % havyaṃ cakre priyavrataḥ // LiP_1,46.21 //
puṣkarādhipatiṃ cakre $ savanaṃ cāpi suvratāḥ &
puṣkare savanasyāpi % mahāvītaḥ suto 'bhavat // LiP_1,46.22 //
dhātakī caiva dvāvetau $ putrau putravatāṃ varau &
mahāvītaṃ smṛtaṃ varṣaṃ % tasya nāmnā mahātmanaḥ // LiP_1,46.23 //
nāmnā tu dhātakeścaiva $ dhātakīkhaṇḍamucyate &
havyo 'pyajanayat putrāñ % chākadvīpeśvaraḥ prabhuḥ // LiP_1,46.24 //
jaladaṃ ca kumāraṃ ca $ sukumāraṃ maṇīcakam &
kusumottaramodākī % saptamastu mahādrumaḥ // LiP_1,46.25 //
aladaṃ jaladasyātha $ varṣaṃ prathamamucyate &
kumārasya tu kaumāraṃ % dvitīyaṃ parikīrtitam // LiP_1,46.26 //
sukumāraṃ tṛtīyaṃ tu $ sukumārasya kīrtyate &
maṇīcakaṃ caturthaṃ tu % māṇīcakamihocyate // LiP_1,46.27 //
kusumottarasya vai varṣaṃ $ pañcamaṃ kusumottaram &
modakaṃ cāpi modāker % varṣaṃ ṣaṣṭhaṃ prakīrtitam // LiP_1,46.28 //
mahādrumasya nāmnā tu $ saptamaṃ tanmahādrumam &
teṣāṃ tu nāmabhistāni % sapta varṣāṇi tatra vai // LiP_1,46.29 //
krauñcadvīpeśvarasyāpi $ putrā dyutimatastu vai &
kuśalo manugaścoṣṇaḥ % pīvaraścāndhakārakaḥ // LiP_1,46.30 //
muniśca dundubhiścaiva $ sutā dyutimatastu vai &
teṣāṃ svanāmabhir deśāḥ % krauñcadvīpāśrayāḥ śubhāḥ // LiP_1,46.31 //
kuśaladeśaḥ kuśale $ manugasya manonugaḥ &
uṣṇasyoṣṇaḥ smṛto deśaḥ % pīvaraḥ pīvarasya ca // LiP_1,46.32 //
andhakārasya kathito $ deśo nāmnāndhakārakaḥ &
munerdeśo muniḥ prokto % dundubher dundubhiḥ smṛtaḥ // LiP_1,46.33 //
ete janapadāḥ sapta $ krauñcadvīpeṣu bhāsvarāḥ &
jyotiṣmantaḥ kuśadvīpe % sapta cāsanmahaujasaḥ // LiP_1,46.34 //
udbhido veṇumāṃścaiva $ dvairatho lavaṇo dhṛtiḥ &
ṣaṣṭhaḥ prabhākaraścāpi % saptamaḥ kapilaḥ smṛtaḥ // LiP_1,46.35 //
udbhidaṃ prathamaṃ varṣaṃ $ dvitīyaṃ veṇumaṇḍalam &
tṛtīyaṃ dvairathaṃ caiva % caturthaṃ lavaṇaṃ smṛtam // LiP_1,46.36 //
pañcamaṃ dhṛtimat ṣaṣṭhaṃ $ prabhākaram anuttamam &
saptamaṃ kapilaṃ nāma % kapilasya prakīrtitam // LiP_1,46.37 //
śālmalasyeśvarāḥ sapta $ sutāste vai vapuṣmataḥ &
śvetaś ca haritaścaiva % jīmūto rohitas tathā // LiP_1,46.38 //
vaidyuto mānasaścaiva $ suprabhaḥ saptamas tathā &
śvetasya deśaḥ śvetastu % haritasya ca hāritaḥ // LiP_1,46.39 //
jīmūtasya ca jīmūto $ rohitasya ca rohitaḥ &
vaidyuto vaidyutasyāpi % mānasasya ca mānasaḥ // LiP_1,46.40 //
suprabhaḥ suprabhasyāpi $ sapta vai deśalāñchakāḥ &
plakṣadvīpe tu vakṣyāmi % jambūdvīpādanantaram // LiP_1,46.41 //
sapta medhātitheḥ putrāḥ $ plakṣadvīpeśvarā nṛpāḥ &
jyeṣṭhaḥ śāntabhayasteṣāṃ % saptavarṣāṇi tāni vai // LiP_1,46.42 //
tasmācchāntabhayāccaiva $ śiśirastu sukhodayaḥ &
ānandaś ca śivaścaiva % kṣemakaś ca dhruvas tathā // LiP_1,46.43 //
tāni teṣāṃ tu nāmāni $ saptavarṣāṇi bhāgaśaḥ &
niveśitāni taistāni % pūrvaṃ svāyaṃbhuve 'ntare // LiP_1,46.44 //
medhātithestu putraistaiḥ $ plakṣadvīpanivāsibhiḥ &
varṇāśramācārayutāḥ % prajāstatra niveśitāḥ // LiP_1,46.45 //
plakṣadvīpādivarṣeṣu $ śākadvīpāntikeṣu vai &
jñeyaḥ pañcasu dharmo vai % varṇāśramavibhāgaśaḥ // LiP_1,46.46 //
sukhamāyuḥ svarūpaṃ ca $ balaṃ dharmo dvijottamāḥ &
pañcasveteṣu dvīpeṣu % sarvasādhāraṇaṃ smṛtam // LiP_1,46.47 //
rudrārcanaratā nityaṃ $ maheśvaraparāyaṇāḥ &
anye ca puṣkaradvīpe % prajātāś ca prajeśvarāḥ // LiP_1,46.48 //
prajāpateś ca rudrasya $ bhāvāmṛtasukhotkaṭāḥ // LiP_1,46.49 //

iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dvīpadvīpeśvarakathanaṃ nāma ṣaṭcatvāriṃśo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 47

sūta uvāca
āgnīdhraṃ jyeṣṭhadāyādaṃ $ kāmyaputraṃ mahābalam &
priyavrato 'bhyaṣiñcadvai % jaṃbūdvīpeśvaraṃ nṛpaḥ // LiP_1,47.1 //
so 'tīva bhavabhaktaś ca $ tapasvī taruṇaḥ sadā &
bhavārcanarataḥ śrīmān % gomāndhīmāndvijarṣabhāḥ // LiP_1,47.2 //
tasya putrā babhūvuste $ prajāpatisamā nava &
sarve māheśvarāścaiva % mahādevaparāyaṇāḥ // LiP_1,47.3 //
jyeṣṭho nābhir iti khyātas $ tasya kiṃpuruṣo 'nujaḥ &
harivarṣastṛtīyastu % caturtho vai tvilāvṛtaḥ // LiP_1,47.4 //
ramyastu pañcamas tatra $ hiraṇmān ṣaṣṭha ucyate &
kurustu saptamasteṣāṃ % bhadrāśvastvaṣṭamaḥ smṛtaḥ // LiP_1,47.5 //
navamaḥ ketumālastu $ teṣāṃ deśānnibodhata &
nābhestu dakṣiṇaṃ varṣaṃ % hemākhyaṃ tu pitā dadau // LiP_1,47.6 //
hemakūṭaṃ tu yadvarṣaṃ $ dadau kiṃpuruṣāya saḥ &
naiṣadhaṃ yatsmṛtaṃ varṣaṃ % haraye tatpitā dadau // LiP_1,47.7 //
ilāvṛtāya pradadau $ meruryatra tu madhyamaḥ &
nīlācalāśritaṃ varṣaṃ % ramyāya pradadau pitā // LiP_1,47.8 //
śvetaṃ yaduttaraṃ tasmāt $ pitrā dattaṃ hiraṇmate &
yaduttaraṃ śṛṅgavarṣaṃ % pitā tatkurave dadau // LiP_1,47.9 //
varṣaṃ mālyavataṃ cāpi $ bhadrāśvasya nyavedayat &
gandhamādanavarṣaṃ tu % ketumālāya dattavān // LiP_1,47.10 //
ityetāni mahāntīha $ nava varṣāṇi bhāgaśaḥ &
āgnīdhrasteṣu varṣeṣu % putrāṃstānabhiṣicya vai // LiP_1,47.11 //
yathākramaṃ sa dharmātmā $ tatastu tapasi sthitaḥ &
tapasā bhāvitaścaiva % svādhyāyaniratastvabhūt // LiP_1,47.12 //
svādhyāyanirataḥ paścāc $ chivadhyānaratas tvabhūt &
yāni kiṃpuruṣādyāni % varṣāṇyaṣṭau śubhāni ca // LiP_1,47.13 //
teṣāṃ svabhāvataḥ siddhiḥ $ sukhaprāyā hyayatnataḥ &
viparyayo na teṣvasti % jarāmṛtyubhayaṃ na ca // LiP_1,47.14 //
dharmādharmau na teṣvāstāṃ $ nottamādhamamadhyamāḥ &
na teṣvasti yugāvasthā % kṣetreṣvaṣṭasu sarvataḥ // LiP_1,47.15 //
rudrakṣetre mṛtāścaiva $ jaṅgamāḥ sthāvarās tathā &
bhaktāḥ prāsaṃgikāścāpi % teṣu kṣetreṣu yānti te // LiP_1,47.16 //
teṣāṃ hitāya rudreṇa $ cāṣṭakṣetraṃ vinirmitam &
tatra teṣāṃ mahādevaḥ % sānnidhyaṃ kurute sadā // LiP_1,47.17 //
dṛṣṭvā hṛdi mahādevam $ aṣṭakṣetranivāsinaḥ &
sukhinaḥ sarvadā teṣāṃ % sa eveha parā gatiḥ // LiP_1,47.18 //
nābhernisargaṃ vakṣyāmi $ himāṅke 'sminnibodhata &
nābhistvajanayatputraṃ % merudevyāṃ mahāmatiḥ // LiP_1,47.19 //
ṛṣabhaṃ pārthivaśreṣṭhaṃ $ sarvakṣatrasya pūjitam &
ṛṣabhādbharato jajñe % vīraḥ putraśatāgrajaḥ // LiP_1,47.20 //
so 'bhiṣicyātha ṛṣabho $ bharataṃ putravatsalaḥ &
jñānavairāgyamāśritya % jitvendriyamahoragān // LiP_1,47.21 //
sarvātmanātmani sthāpya $ paramātmānamīśvaram &
nagno jaṭī nirāhāraś % cīrī dhvāntagato hi saḥ // LiP_1,47.22 //
nirāśastyaktasaṃdehaḥ $ śaivamāpa paraṃ padam &
himādrerdakṣiṇaṃ varṣaṃ % bharatāya nyavedayat // LiP_1,47.23 //
tasmāttu bhārataṃ varṣaṃ $ tasya nāmnā vidurbudhāḥ &
bharatasyātmajo vidvān % sumatirnāma dhārmikaḥ // LiP_1,47.24 //
babhūva tasmiṃstadrājyaṃ $ bharataḥ saṃnyaveśayat &
putrasaṃkrāmitaśrīko % vanaṃ rājā viveśa saḥ // LiP_1,47.25 //

iti śrīliṅgamahāpurāṇe pūrvabhāge bharatavarṣakathanaṃ nāma saptacatvāriṃśo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 48

suta uvāca
<Meru>
asya dvīpasya madhye tu $ merur nāma mahāgiriḥ &
nānāratnamayaiḥ śṛṅgaiḥ % sthitaḥ sthitimatāṃ varaḥ // LiP_1,48.1 //
caturaśītisāhasram $ utsedhena prakīrtitaḥ &
praviṣṭaḥ ṣoḍaśādhastād % vistṛtaḥ ṣoḍaśaiva tu // LiP_1,48.2 //
śarāvavat saṃsthitatvād $ dvātriṃśanmūrdhni vistṛtaḥ &
vistārāt triguṇaś cāsya % pariṇāho 'numaṇḍalaḥ // LiP_1,48.3 //
haimīkṛto maheśasya $ śubhāṅgasparśanena ca &
dhattūrapuṣpasaṃkāśaḥ % sarvadevaniketanaḥ // LiP_1,48.4 //
krīḍābhūmiś ca devānām $ anekāścaryasaṃyutaḥ &
lakṣayojana āyāmas % tasyaivaṃ tu mahāgireḥ // LiP_1,48.5 //
tataḥ ṣoḍaśasāhasraṃ $ yojanāni kṣiteradhaḥ &
śeṣaṃ copari viprendrā % dharāyāstasya śṛṅgiṇaḥ // LiP_1,48.6 //
mūlāyāmapramāṇaṃ tu $ vistārān mūlato gireḥ &
ūcurvistāramasyaiva % dviguṇaṃ mūlato gireḥ // LiP_1,48.7 //
pūrvataḥ padmarāgābho $ dakṣiṇe hemasannibhaḥ &
paścime nīlasaṃkāśa % uttare vidrumaprabhaḥ // LiP_1,48.8 //
<Amarāvatī>
amarāvatī pūrvabhāge $ nānāprāsādasaṃkulā &
nānādevagaṇaiḥ kīrṇā % maṇijālasamāvṛtā // LiP_1,48.9 //
gopurairvividhākārair $ hemaratnavibhūṣitaiḥ &
toraṇair hemacitraistu % maṇikḷptaiḥ pathi sthitaiḥ // LiP_1,48.10 //
saṃlāpālāpakuśalaiḥ $ sarvābharaṇabhūṣitaiḥ &
stanabhāravinamraiś ca % madaghūrṇitalocanaiḥ // LiP_1,48.11 //
strīsahasraiḥ samākīrṇā $ cāpsarobhiḥ samantataḥ &
dīrghikābhirvicitrābhiḥ % phullāmbhoruhasaṃkulaiḥ // LiP_1,48.12 //
hemasopānasaṃyuktair $ hemasaikatarāśibhiḥ &
nīlotpalaiścotpalaiś ca % haimaiścāpi sugandhibhiḥ // LiP_1,48.13 //
evaṃvidhaistaṭākaiś ca $ nadībhiś ca nadairyutā &
virājate purī śubhrā % tayāsau parvataḥ śubhaḥ // LiP_1,48.14 //
<other cities at Mt. Meru>
tejasvinī nāma purī $ āgneyyāṃ pāvakasya tu &
amarāvatīsamā divyā % sarvabhogasamanvitā // LiP_1,48.15 //
vaivasvatī dakṣiṇe tu $ yamasya yamināṃ varāḥ &
bhavanairāvṛtā divyair % jāṃbūnadamayaiḥ śubhaiḥ // LiP_1,48.16 //
nairṛte kṛṣṇavarṇā ca $ tathā śuddhavatī śubhā &
tādṛśī gandhavantī ca % vāyavyāṃ diśi śobhanā // LiP_1,48.17 //
mahodayā cottare ca $ aiśānyāṃ tu yaśovatī &
parvatasya diganteṣu % śobhate divi sarvadā // LiP_1,48.18 //
brahmaviṣṇumaheśānāṃ $ tathānyeṣāṃ niketanam &
sarvabhogayutaṃ puṇyaṃ % dīrghikābhirnagottamam // LiP_1,48.19 //
siddhairyakṣaistu sampūrṇaṃ $ gandharvairmunipuṅgavaiḥ &
tathānyairvividhākārair % bhūtasaṃghaiś caturvidhaiḥ // LiP_1,48.20 //
girerupari viprendrāḥ $ śuddhasphaṭikasannibham &
sahasrabhaumaṃ vistīrṇaṃ % vimānaṃ vāmataḥ sthitam // LiP_1,48.21 //
tasminmahābhujaḥ śarvaḥ $ somasūryāgnilocanaḥ &
siṃhāsane maṇimaye % devyāste ṣaṇmukhena ca // LiP_1,48.22 //
harestadardhaṃ vistīrṇaṃ $ vimānaṃ tatra so 'pi ca &
padmarāgamayaṃ divyaṃ % padmajasya ca dakṣiṇe // LiP_1,48.23 //
tasmin śakrasya vipulaṃ $ puraṃ ramyaṃ yamasya ca &
somasya varuṇasyātha % nirṛteḥ pāvakasya ca // LiP_1,48.24 //
vāyoścaiva tu rudrasya $ śarvālayasamantataḥ &
teṣāṃ teṣāṃ vimāneṣu % divyeṣu vividheṣu ca // LiP_1,48.25 //
īśānyāmīśvarakṣetre $ nityārcā ca vyavasthitā &
siddheśvaraiś ca bhagavāñ % chailādiḥ śiṣyasaṃmataḥ // LiP_1,48.26 //
sanatkumāraḥ siddhaistu $ sukhāsīnaḥ sureśvaraḥ &
sanakaś ca sanandaś ca % sadṛśāś ca sahasraśaḥ // LiP_1,48.27 //
yogabhūmiḥ kvacittasmin $ bhogabhūmiḥ kvacitkvacit &
bālasūryapratīkāśaṃ % vimānaṃ tatra śobhanam // LiP_1,48.28 //
śailādinaḥ śubhaṃ cāsti $ tasminnāste gaṇeśvaraḥ &
ṣaṇmukhasya gaṇeśasya % gaṇānāṃ tu sahasraśaḥ // LiP_1,48.29 //
suyaśāyāḥ sunetrāyāḥ $ mātṝṇāṃ madanasya ca &
tasya jambūnadī nāma % mūlamāveṣṭya saṃsthitā // LiP_1,48.30 //
tasya dakṣiṇapārśve tu $ jambūvṛkṣaḥ suśobhanaḥ &
atyucchritaḥ suvistīrṇaḥ % sarvakālaphalapradaḥ // LiP_1,48.31 //
<Ilāvṛta>
meroḥ samantādvistīrṇaṃ $ śubhaṃ varṣamilāvṛtam &
tatra jambūphalāhārāḥ % keciccāmṛtabhojanāḥ // LiP_1,48.32 //
jāṃbūnadasamaprakhyā $ nānāvarṇāś ca bhoginaḥ &
merupādāśrito viprā % dvīpo 'yaṃ madhyamaḥ śubhaḥ // LiP_1,48.33 //
navavarṣānvitaścaiva $ nadīnadagirīśvaraiḥ &
navavarṣaṃ tu vakṣyāmi % jaṃbūdvīpaṃ yathātatham // LiP_1,48.34 //
vistārānmaṇḍalāccaiva $ yojanaiś ca nibodhata // LiP_1,48.35 //

iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭacatvāriṃśo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 49

sūta uvāca
śatamekaṃ sahasrāṇāṃ $ yojanānāṃ sa tu smṛtaḥ &
anu dvīpaṃ sahasrāṇāṃ % dviguṇaṃ dviguṇottaram // LiP_1,49.1 //
pañcāśatkoṭivistīrṇā $ sasamudrā dharā smṛtā &
dvīpaiś ca saptabhir yuktā % lokālokāvṛtā śubhā // LiP_1,49.2 //
nīlastathottare meroḥ $ śvetastasyottare punaḥ &
śṛṅgī tasyottare viprās % trayaste varṣaparvatāḥ // LiP_1,49.3 //
jaṭharo devakūṭaś ca $ pūrvasyāṃ diśi parvatau &
niṣadho dakṣiṇe meros % tasya dakṣiṇato giriḥ \
hemakūṭa iti khyāto # himavāṃstasya dakṣiṇe // LiP_1,49.4 //
meroḥ paścimataścaiva $ parvatau dvau dharādharau &
mālyavāngandhamādaś ca % dvāvetāvudagāyatau // LiP_1,49.5 //
ete parvatarājānaḥ $ siddhacāraṇasevitāḥ &
teṣām antaraviṣkambho % navasāhasramekaśaḥ // LiP_1,49.6 //
idaṃ haimavataṃ varṣaṃ $ bhārataṃ nāma viśrutam &
hemakūṭaṃ paraṃ tasmān % nāmnā kiṃpuruṣaṃ smṛtam // LiP_1,49.7 //
naiṣadhaṃ hemakūṭāttu $ harivarṣaṃ taducyate &
harivarṣātparaṃ caiva % meroḥ śubhamilāvṛtam // LiP_1,49.8 //
ilāvṛtātparaṃ nīlaṃ $ ramyakaṃ nāma viśrutam &
ramyātparataraṃ śvetaṃ % vikhyātaṃ taddhiraṇmayam // LiP_1,49.9 //
hiraṇmayātparaṃ cāpi $ śṛṅgī caiva kuruḥ smṛtaḥ &
dhanuḥsaṃsthe tu vijñeye % dve varṣe dakṣiṇottare // LiP_1,49.10 //
dīrghāṇi tatra catvāri $ madhyatastadilāvṛtam &
meroḥ paścimapūrveṇa % dve tu dīrghetare smṛte // LiP_1,49.11 //
arvāktu niṣadhasyātha $ vedyardhaṃ cottaraṃ smṛtam &
vedyardhe dakṣiṇe trīṇi % varṣāṇi trīṇi cottare // LiP_1,49.12 //
tayormadhye ca vijñeyaṃ $ merumadhyamilāvṛtam &
dakṣiṇena tu nīlasya % niṣadhasyottareṇa tu // LiP_1,49.13 //
udagāyato mahāśailo $ mālyavānnāma parvataḥ &
yojanānāṃ sahasre dve % upariṣṭāttu vistṛtaḥ // LiP_1,49.14 //
āyāmataścatustriṃśat $ sahasrāṇi prakīrtitaḥ &
tasya pratīcyāṃ vijñeyaḥ % parvato gandhamādanaḥ // LiP_1,49.15 //
āyāmataḥ sa vijñeyo $ mālyavāniva vistṛtaḥ &
jambūdvīpasya vistārāt % samena tu samantataḥ // LiP_1,49.16 //
prāgāyatāḥ suparvāṇaḥ $ ṣaḍete varṣaparvatāḥ &
avagāḍhāścobhayataḥ % samudrau pūrvapaścimau // LiP_1,49.17 //
himaprāyastu himavān $ hemakūṭastu hemavān &
taruṇādityasaṃkāśo % hairaṇyo niṣadhaḥ smṛtaḥ // LiP_1,49.18 //
caturvarṇaḥ sasauvarṇo $ meruścordhvāyataḥ smṛtaḥ &
vṛttākṛtiparīṇāhaś % caturasraḥ samutthitaḥ // LiP_1,49.19 //
nīlaś ca vaiḍūryamayaḥ $ śvetaḥ śuklo hiraṇmayaḥ &
mayūrabarhavarṇastu % śātakuṃbhas triśṛṅgavān // LiP_1,49.20 //
evaṃ saṃkṣepataḥ proktāḥ $ punaḥ śṛṇu girīśvarān &
mandaro devakūṭaś ca % pūrvasyāṃ diśi parvatau // LiP_1,49.21 //
kailāso gandhamādaś ca $ hemavāṃścaiva parvatau &
pūrvataś cāyatāvetāv % arṇavāntarvyavasthitau // LiP_1,49.22 //
niṣadhaḥ pāriyātraś ca $ dvāvetau varaparvatau &
yathā pūrvau tathā yāmyāv % etau paścimataḥ śritau // LiP_1,49.23 //
triśṛṅgo jāruciścaiva $ uttarau varaparvatau &
pūrvataś cāyatāvetāv % arṇavāntarvyavasthitau // LiP_1,49.24 //
maryādāparvatān etān $ aṣṭāvāhurmanīṣiṇaḥ &
yo 'sau merurdvijaśreṣṭhāḥ % prāṃśuḥ kanakaparvataḥ // LiP_1,49.25 //
tasya pādāstu catvāraś $ caturdikṣu nagottamāḥ &
yairviṣṭabdhā na calati % saptadvīpavatī mahī // LiP_1,49.26 //
daśayojanasāhasram $ āyāmas teṣu paṭhyate &
pūrve tu mandaro nāma % dakṣiṇe gandhamādanaḥ // LiP_1,49.27 //
vipulaḥ paścime pārśve $ supārśvaścottare smṛtaḥ &
mahāvṛkṣāḥ samutpannāś % catvāro dvīpaketavaḥ // LiP_1,49.28 //
mandarasya gireḥ śṛṅge $ mahāvṛkṣaḥ saketurāṭ &
pralambaśākhāśikharaḥ % kadambaś caityapādapaḥ // LiP_1,49.29 //
dakṣiṇasyāpi śailasya $ śikhare devasevitā &
jambūḥ sadā puṇyaphalā % sadā mālyopaśobhitā // LiP_1,49.30 //
saketur dakṣiṇe dvīpe $ jambūrlokeṣu viśrutā &
vipulasyāpi śailasya % paścime ca mahātmanaḥ // LiP_1,49.31 //
saṃjātaḥ śikhare 'śvatthaḥ $ sa mahān caityapādapaḥ &
supārśvasyottarasyāpi % śṛṅge jāto mahādrumaḥ // LiP_1,49.32 //
nyagrodho vipulaskandho $ 'nekayojanamaṇḍalaḥ &
teṣāṃ caturṇāṃ vakṣyāmi % śailendrāṇāṃ yathākramam // LiP_1,49.33 //
amānuṣyāṇi ramyāṇi $ sarvakālartukāni ca &
manoharāṇi catvāri % devakrīḍanakāni ca // LiP_1,49.34 //
vanāni vai caturdikṣu $ nāmatastu nibodhata &
pūrve caitrarathaṃ nāma % dakṣiṇe gandhamādanam // LiP_1,49.35 //
vaibhrājaṃ paścime vidyād $ uttare saviturvanam &
mitreśvaraṃ tu pūrve tu % ṣaṣṭheśvaram ataḥ param // LiP_1,49.36 //
varyeśvaraṃ paścime tu $ uttare cāmrakeśvaram &
mahāsarāṃsi ca tathā % catvāri munipuṅgavāḥ // LiP_1,49.37 //
yatra krīḍanti munayaḥ $ parvateṣu vaneṣu ca &
aruṇodaṃ saraḥ pūrvaṃ % dakṣiṇaṃ mānasaṃ smṛtam // LiP_1,49.38 //
sitodaṃ paścimasaro $ mahābhadraṃ tathottaram &
śākhasya dakṣiṇe kṣetraṃ % viśākhasya ca paścime // LiP_1,49.39 //
uttare naigameyasya $ kumārasya ca pūrvataḥ &
aruṇodasya pūrveṇa % śailendrā nāmataḥ smṛtāḥ // LiP_1,49.40 //
tāṃstu saṃkṣepato vakṣye $ na śakyaṃ vistareṇa tu &
sitāntaś ca kuraṇḍaś ca % kuraraścācalottamaḥ // LiP_1,49.41 //
vikaro maṇiśailaś ca $ vṛkṣavāṃścācalottamaḥ &
mahānīlo 'tha rucakaḥ % sabindurdarduras tathā // LiP_1,49.42 //
veṇumāṃś ca sameghaś ca $ niṣadho devaparvataḥ &
ityete parvatavarā hy % anye ca girayas tathā // LiP_1,49.43 //
pūrveṇa mandarasyaite $ siddhāvāsā udāhṛtāḥ &
teṣu teṣu girīndreṣu % guhāsu ca vaneṣu ca // LiP_1,49.44 //
rudrakṣetrāṇi divyāni $ viṣṇornārāyaṇasya ca &
saraso mānasasyeha % dakṣiṇena mahācalāḥ // LiP_1,49.45 //
ye kīrtyamānāstānsarvān $ saṃkṣipya pravadāmyaham &
śailaś ca viśirāścaiva % śikharaścācalottamaḥ // LiP_1,49.46 //
ekaśṛṅgo mahāśūlo $ gajaśailaḥ piśācakaḥ &
pañcaśailo 'tha kailāso % himavāṃścācalottamaḥ // LiP_1,49.47 //
ityete devacaritā $ utkaṭāḥ parvatottamāḥ &
teṣu teṣu ca sarveṣu % parvateṣu vaneṣu ca // LiP_1,49.48 //
rudrakṣetrāṇi divyāni $ sthāpitāni surottamaiḥ &
digbhāge dakṣiṇe proktāḥ % paścime ca vadāmi vaḥ // LiP_1,49.49 //
apareṇa sitodaś ca $ surapaś ca mahābalaḥ &
kumudo madhumāṃścaiva hy % añjano mukuṭas tathā // LiP_1,49.50 //
kṛṣṇaś ca pāṇḍuraścaiva $ sahasraśikharaś ca yaḥ &
pārijātaś ca śailendraḥ % śrīśṛṅgaścācalottamaḥ // LiP_1,49.51 //
ityete devacaritā $ utkaṭāḥ parvatottamāḥ &
sarve paścimadigbhāge % rudrakṣetrasamanvitāḥ // LiP_1,49.52 //
mahābhadrasya sarasaś $ cottare ca mahābalāḥ &
ye sthitāḥ kīrtyamānāṃstān % saṃkṣipyeha nibodhata // LiP_1,49.53 //
śaṅkhakūṭo mahāśailo $ vṛṣabho haṃsaparvataḥ &
nāgaś ca kapilaścaiva % indraśailaś ca sānumān // LiP_1,49.54 //
nīlaḥ kaṇṭakaśṛṅgaś ca $ śataśṛṅgaś ca parvataḥ &
puṣpakośaḥ praśailaś ca % virajaścācalottamaḥ // LiP_1,49.55 //
varāhaparvataścaiva $ mayūraścācalottamaḥ &
jārudhiścaiva śailendra % eta uttarasaṃsthitāḥ // LiP_1,49.56 //
teṣu śaileṣu divyeṣu $ devadevasya śūlinaḥ &
asaṃkhyātāni divyāni % vimānāni sahasraśaḥ // LiP_1,49.57 //
eteṣāṃ śailamukhyānām $ antareṣu yathākramam &
santi caivāntaradroṇyaḥ % sarāṃsyupavanāni ca // LiP_1,49.58 //
vasanti devā munayaḥ $ siddhāś ca śivabhāvitāḥ &
kṛtavāsāḥ sapatnīkāḥ % prasādātparameṣṭhinaḥ // LiP_1,49.59 //
lakṣmyādyānāṃ bilvavane $ kakubhe kaśyapādayaḥ &
tathā tālavane proktam % indropendroragātmanām // LiP_1,49.60 //
uduṃbare kardamasya $ tathānyeṣāṃ mahātmanām &
vidyādharāṇāṃ siddhānāṃ % puṇye tvāmravane śubhe // LiP_1,49.61 //
nāgānāṃ siddhasaṃghānāṃ $ tathā niṃbavane sthitiḥ &
sūryasya kiṃśukavane % tathā rudragaṇasya ca // LiP_1,49.62 //
bījapūravane puṇye $ devācāryo vyavasthitaḥ &
kaumude tu vane viṣṇu- % pramukhānāṃ mahātmanām // LiP_1,49.63 //
sthalapadmavanāntastha- $ nyagrodhe 'śeṣabhoginaḥ &
śeṣastvaśeṣajagatāṃ % patirāste 'tigarvitaḥ // LiP_1,49.64 //
sa eva jagatāṃ kālaḥ $ pātāle ca vyavasthitaḥ &
viṣṇorviśvagurormūrtir % divyaḥ sākṣāddhalāyudhaḥ // LiP_1,49.65 //
śayanaṃ devadevasya $ sa hareḥ kaṅkaṇaṃ vibhoḥ &
vane panasavṛkṣāṇāṃ % saśukrā dānavādayaḥ // LiP_1,49.66 //
kinnarairuragāścaiva $ viśākhakavane sthitāḥ &
manoharavane vṛkṣāḥ % sarvakoṭisamanvitāḥ // LiP_1,49.67 //
nandīśvaro gaṇavaraiḥ $ stūyamāno vyavasthitaḥ &
saṃtānakasthalīmadhye % sākṣāddevī sarasvatī // LiP_1,49.68 //
evaṃ saṃkṣepataḥ proktā $ vaneṣu vanavāsinaḥ &
asaṃkhyātā mayāpyatra % vaktuṃ no vistareṇa tu // LiP_1,49.69 //

iti śrīliṅgamahāpurāṇe pūrvabhāge ekonapañcāśattamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 50

sūta uvāca
śitāntaśikhare śakraḥ $ pārijātavane śubhe &
tasya prācyāṃ kumudādri- % kūṭo 'sau bahuvistaraḥ // LiP_1,50.1 //
aṣṭau purāṇyudīrṇāni $ dānavānāṃ dvijottamāḥ &
suvarṇakoṭare puṇye % rākṣasānāṃ mahātmanām // LiP_1,50.2 //
nīlakānāṃ purāṇyāhur $ aṣṭaṣaṣṭirdvijottamāḥ &
mahānīle 'pi śailendre % purāṇi daśa pañca ca // LiP_1,50.3 //
hayānanānāṃ mukhyānāṃ $ kinnarāṇāṃ ca suvratāḥ &
veṇusaudhe mahāśaile % vidyādharapuratrayam // LiP_1,50.4 //
vaikuṇṭhe garuḍaḥ śrīmān $ karañje nīlalohitaḥ &
vasudhāre vasūnāṃ tu % nivāsaḥ parikīrtitaḥ // LiP_1,50.5 //
ratnadhāre girivare $ saptarṣīṇāṃ mahātmanām &
saptasthānāni puṇyāni % siddhāvāsayutāni ca // LiP_1,50.6 //
mahatprajāpateḥ sthānam $ ekaśṛṅge nagottame &
gajaśaile tu durgādyāḥ % sumedhe vasavas tathā // LiP_1,50.7 //
ādityāś ca tathā rudrāḥ $ kṛtāvāsāstathāśvinau &
aśītirdevapuryastu % hemakakṣe nagottame // LiP_1,50.8 //
sunīle rakṣasāṃ vāsāḥ $ pañcakoṭiśatāni ca &
pañcakūṭe purāṇyāsan % pañcakoṭipramāṇataḥ // LiP_1,50.9 //
śataśṛṅge puraśataṃ $ yakṣāṇāmamitaujasām &
tāmrābhe kādraveyāṇāṃ % viśākhe tu guhasya vai // LiP_1,50.10 //
śvetodare muniśreṣṭhāḥ $ suparṇasya mahātmanaḥ &
piśācake kuberasya % harikūṭe harergṛham // LiP_1,50.11 //
kumude kiṃnarāvāsas tv $ añjane cāraṇālayaḥ &
kṛṣṇe gandharvanilayaḥ % pāṇḍure purasaptakam // LiP_1,50.12 //
vidyādharāṇāṃ viprendrā $ viśvabhogasamanvitam &
sahasraśikhare śaile % daityānāmugrakarmaṇām // LiP_1,50.13 //
purāṇāṃ tu sahasrāṇi $ sapta śakrāriṇāṃ dvijāḥ &
mukuṭe pannagāvāsaḥ % puṣpaketau munīśvarāḥ // LiP_1,50.14 //
vaivasvatasya somasya $ vāyornāgādhipasya ca &
takṣake caiva śailendre % catvāryāyatanāni ca // LiP_1,50.15 //
brahmendraviṣṇurudrāṇāṃ $ guhasya ca mahātmanaḥ &
kuberasya ca somasya % tathānyeṣāṃ mahātmanām // LiP_1,50.16 //
santyāyatanamukhyāni $ maryādāparvateṣvapi &
śrīkaṇṭhādriguhāvāsī % sarvāvāsaḥ sahomayā // LiP_1,50.17 //
śrīkaṇṭhasyādhipatyaṃ vai $ sarvadeveśvarasya ca &
aṇḍasyāsya pravṛttistu % śrīkaṇṭhena na saṃśayaḥ // LiP_1,50.18 //
ananteśādayastvevaṃ $ pratyekaṃ cāṇḍapālakāḥ &
cakravartina ityuktās % tato vidyeśvarāstviha // LiP_1,50.19 //
śrīkaṇṭhādhiṣṭhitānyatra $ sthānāni ca samāsataḥ &
maryādāparvateṣvadya % śṛṇvantu pravadāmy aham // LiP_1,50.20 //
śrīkaṇṭhādhiṣṭhitaṃ viśvaṃ $ carācaramidaṃ jagat &
kālāgniśivaparyantaṃ % kathaṃ vakṣye savistaram // LiP_1,50.21 //

iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanavinyāsoddeśasthānavarṇanaṃ nāma pañcāśattamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 51

sūta uvāca
devakūṭe girau madhye $ mahākūṭe suśobhane &
hemavaiḍūryamāṇikya- % nīlagomedakāntibhiḥ // LiP_1,51.1 //
tathānyairmaṇimukhyaiś ca $ nirmite nirmale śubhe &
śākhāśatasahasrāḍhye % sarvadrumavibhūṣite // LiP_1,51.2 //
campakāśokapuṃnāga- $ vakulāsanamaṇḍite &
pārijātakasampūrṇe % nānāpakṣigaṇānvite // LiP_1,51.3 //
naikadhātuśataiścitre $ vicitrakusumākule &
nitambapuṣpasālamben- % -aikasattvagaṇānvite // LiP_1,51.4 //
vimalasvādupānīyen- $ -aikaprasravaṇairyute &
nirjharaiḥ kusumākīrṇair % anekaiś ca vibhūṣite // LiP_1,51.5 //
puṣpoḍupavahābhiś ca $ sravantībhir alaṃkṛte &
snigdhavarṇaṃ mahāmūlam % anekaskandhapādapam // LiP_1,51.6 //
ramyaṃ hyaviralacchāyaṃ $ daśayojanamaṇḍalam &
tatra bhūtavanaṃ nāma % nānābhūtagaṇālayam // LiP_1,51.7 //
mahādevasya devasya $ śaṅkarasya mahātmanaḥ &
dīptamāyatanaṃ tatra % mahāmaṇivibhūṣitam // LiP_1,51.8 //
hemaprākārasaṃyuktaṃ $ maṇitoraṇamaṇḍitam &
sphāṭikaiś ca vicitraiś ca % gopuraiś ca samanvitam // LiP_1,51.9 //
siṃhāsanairmaṇimayaiḥ $ śubhāstaraṇasaṃyutaiḥ &
kṣitāvitastataḥ samyak % śarveṇādhiṣṭhitaiḥ śubhaiḥ // LiP_1,51.10 //
amlānamālānicitair $ nānāvarṇair gṛhottamaiḥ &
maṇḍapaiḥ suvicitrais tu % sphāṭikastambhasaṃyutaiḥ // LiP_1,51.11 //
saṃyutaṃ sarvabhūtendrair $ brahmendropendrapūjitaiḥ &
varāhagajasiṃharkṣa- % śārdūlakarabhānanaiḥ // LiP_1,51.12 //
gṛdhrolūkamukhaiścānyair $ mṛgoṣṭrājamukhairapi &
pramathairvividhaiḥ sthūlair % girikūṭopamaiḥ śubhaiḥ // LiP_1,51.13 //
karālairharikeśaiś ca $ romaśaiś ca mahābhujaiḥ &
nānāvarṇākṛtidharair % nānāsaṃsthānasaṃsthitaiḥ // LiP_1,51.14 //
dīptāsyair dīptacaritair $ nandīśvaramukhaiḥ śubhaiḥ &
brahmendraviṣṇusaṃkāśair % aṇimādiguṇānvitaiḥ // LiP_1,51.15 //
aśūnyamamarairnityaṃ $ mahāpariṣadais tathā &
tatra bhūtapaterdevāḥ % pūjāṃ nityaṃ prayuñjate // LiP_1,51.16 //
jharjharaiḥ śaṅkhapaṭahair $ bherīḍiṇḍimagomukhaiḥ &
lalitāvasitodgītair % vṛttavalgitagarjitaiḥ // LiP_1,51.17 //
pūjito vai mahādevaḥ $ pramathaiḥ pramatheśvaraḥ &
siddharṣidevagandharvair % brahmaṇā ca mahātmanā // LiP_1,51.18 //
upendrapramukhaiścānyaiḥ $ pūjitastatra śaṃkaraḥ &
vibhaktacāruśikharaṃ % yatra tacchaṅkhavarcasam // LiP_1,51.19 //
<Kailāsa>
kailāso yakṣarājasya $ kuberasya mahātmanaḥ &
nivāsaḥ koṭiyakṣāṇāṃ % tathānyeṣāṃ mahātmanām // LiP_1,51.20 //
tatrāpi devadevasya $ bhavasyāyatanaṃ mahat &
tasminnāyatane somaḥ % sadāste sagaṇo haraḥ // LiP_1,51.21 //
yatra mandākinī nāma $ nalinī vipulodakā &
suvarṇamaṇisopānā % kuberaśikhare śubhe // LiP_1,51.22 //
jāṃbūnadamayaiḥ padmair $ gandhasparśaguṇānvitaiḥ &
nīlavaiḍūryapatraiś ca % gandhopetairmahotpalaiḥ // LiP_1,51.23 //
tathā kumudaṣaṇḍaiś ca $ mahāpadmair alaṃkṛtā &
yakṣagandharvanārībhir % apsarobhiś ca sevitā // LiP_1,51.24 //
devadānavagandharvair $ yakṣarākṣasakinnaraiḥ &
upaspṛṣṭajalā puṇyā % nadī mandākinī śubhā // LiP_1,51.25 //
tasyāścottarapārśve tu $ bhavasyāyatanaṃ śubham &
vaiḍūryamaṇisampannaṃ % tatrāste śaṅkaro 'vyayaḥ // LiP_1,51.26 //
dvijāḥ kanakanandāyās $ tīre vai prāci dakṣiṇe &
vanaṃ dvijasahasrāḍhyaṃ % mṛgapakṣisamākulam // LiP_1,51.27 //
tatrāpi sagaṇaḥ sāmbaḥ $ krīḍate 'drisame gṛhe &
nandāyāḥ paścime tīre % kiṃcid vai dakṣiṇāśrite // LiP_1,51.28 //
puraṃ rudrapurī nāma $ nānāprāsādasaṃkulam &
tatrāpi śatadhā kṛtvā hy % ātmānaṃ cāmbayā saha // LiP_1,51.29 //
krīḍate sagaṇaḥ sāmbas $ tacchivālayam ucyate &
evaṃ śatasahasrāṇi % śarvasyāyatanāni tu // LiP_1,51.30 //
pratidvīpe muniśreṣṭhāḥ $ parvateṣu vaneṣu ca &
nadīnadataṭākānāṃ % tīreṣvarṇavasaṃdhiṣu // LiP_1,51.31 //

iti śrīliṅgamahāpurāṇe pūrvabhāge ekapañcāśattamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 52

sūta uvāca
nadyaś ca bahavaḥ proktāḥ $ sadā bahujalāḥ śubhāḥ &
sarovarebhyaḥ sambhūtās tv % asaṃkhyātā dvijottamāḥ // LiP_1,52.1 //
prāṅmukhā dakṣiṇāsyāstu $ cottaraprabhavāḥ śubhāḥ &
paścimāgrāḥ pavitrāś ca % prativarṣaṃ prakīrtitāḥ // LiP_1,52.2 //
ākāśāṃbhonidhir yo 'sau $ soma ityabhidhīyate &
ādhāraḥ sarvabhūtānāṃ % devānāmamṛtākaraḥ // LiP_1,52.3 //
asmātpravṛttā puṇyodā $ nadī tvākāśagāminī &
saptamenānilapathā % pravṛttā cāmṛtodakā // LiP_1,52.4 //
sā jyotīṃṣyanuvartantī $ jyotirgaṇaniṣevitā &
tārākoṭisahasrāṇāṃ % nabhasaś ca samāyutā // LiP_1,52.5 //
parivartatyaharaho $ yathā somastathaiva sā &
catvāryaśītiś ca tathā % sahasrāṇāṃ samucchritaḥ // LiP_1,52.6 //
yojanānāṃ mahāmeruḥ $ śrīkaṇṭhākrīḍakomalaḥ &
tatrāsīno yataḥ śarvaḥ % sāmbaḥ saha gaṇeśvaraiḥ // LiP_1,52.7 //
krīḍate suciraṃ kālaṃ $ tasmātpuṇyajalā śivā &
giriṃ meruṃ nadī puṇyā % sā prayāti pradakṣiṇam // LiP_1,52.8 //
vibhajyamānasalilā $ sā javenānilena ca &
merorantarakūṭeṣu % nipapāta caturṣvapi // LiP_1,52.9 //
samantātsamatikramya $ sarvādrīnpravibhāgaśaḥ &
niyogāddevadevasya % praviṣṭā sā mahārṇavam // LiP_1,52.10 //
asyā vinirgatā nadyaḥ $ śataśo 'tha sahasraśaḥ &
sarvadvīpādrivarṣeṣu % bahavaḥ parikīrtitāḥ // LiP_1,52.11 //
kṣudranadyastvasaṃkhyātā $ gaṅgā yadgāṅgatāmbarāt &
ketumāle narāḥ kālāḥ % sarve panasabhojanāḥ // LiP_1,52.12 //
striyaścotpalavarṇābhā $ jīvitaṃ cāyutaṃ smṛtam &
bhadrāśve śuklavarṇāś ca % striyaścandrāṃśusaṃnibhāḥ // LiP_1,52.13 //
kālāmrabhojanāḥ sarve $ nirātaṅkā ratipriyāḥ &
daśavarṣasahasrāṇi % jīvanti śivabhāvitāḥ // LiP_1,52.14 //
hiraṇmayā ivātyartham $ īśvarārpitacetasaḥ &
tathā ramaṇake jīvā % nyagrodhaphalabhojanāḥ // LiP_1,52.15 //
daśavarṣasahasrāṇi $ śatāni daśapañca ca &
jīvanti śuklāste sarve % śivadhyānaparāyaṇāḥ // LiP_1,52.16 //
hairaṇmayā mahābhāgā $ hiraṇmayavanāśrayāḥ &
ekādaśa sahasrāṇi % śatāni daśapañca ca // LiP_1,52.17 //
varṣāṇāṃ tatra jīvanti $ aśvatthāśanajīvanāḥ &
hairaṇmayā ivātyartham % īśvarārpitamānasāḥ // LiP_1,52.18 //
kuruvarṣe tu kuravaḥ $ svargalokāt paricyutāḥ &
sarve maithunajātāś ca % kṣīriṇaḥ kṣīrabhojanāḥ // LiP_1,52.19 //
anyonyamanuraktāś ca $ cakravākasadharmiṇaḥ &
anāmayā hyaśokāś ca % nityaṃ sukhaniṣeviṇaḥ // LiP_1,52.20 //
trayodaśasahasrāṇi $ śatāni daśapañca ca &
jīvanti te mahāvīryā % na cānyastrīniṣeviṇaḥ // LiP_1,52.21 //
sahaiva maraṇaṃ teṣāṃ $ kurūṇāṃ svargavāsinām &
hṛṣṭānāṃ supravṛddhānāṃ % sarvānnāmṛtabhojinām // LiP_1,52.22 //
sadā tu candrakāntānāṃ $ sadā yauvanaśālinām &
śyāmāṅgānāṃ sadā sarva- % bhūṣaṇāspadadehinām // LiP_1,52.23 //
jaṃbūdvīpe tu tatrāpi $ kuruvarṣaṃ suśobhanam &
tatra candraprabhaṃ śambhor % vimānaṃ candramaulinaḥ // LiP_1,52.24 //
varṣe tu bhārate martyāḥ $ puṇyāḥ karmavaśāyuṣaḥ &
śatāyuṣaḥ samākhyātā % nānāvarṇālpadehinaḥ // LiP_1,52.25 //
nānādevārcane yuktā $ nānākarmaphalāśinaḥ &
nānājñānārthasampannā % durbalāścālpabhoginaḥ // LiP_1,52.26 //
indradvīpe tathā kecit $ tathaiva ca kaseruke &
tāmradvīpaṃ gatāḥ kecit % keciddeśaṃ gabhastimat // LiP_1,52.27 //
nāgadvīpaṃ tathā saumyaṃ $ gāndharvaṃ vāruṇaṃ gatāḥ &
kecinmlecchāḥ pulindāś ca % nānājātisamudbhavāḥ // LiP_1,52.28 //
pūrve kirātāstasyānte $ paścime yavanāḥ smṛtāḥ &
brāhmaṇāḥ kṣatriyā vaiśyā % madhye śūdrāś ca sarvaśaḥ // LiP_1,52.29 //
ijyāyuddhavaṇijyābhir $ vartayanto vyavasthitāḥ &
teṣāṃ saṃvyavahāro 'yaṃ % vartate 'tra parasparam // LiP_1,52.30 //
dharmārthakāmasaṃyukto $ varṇānāṃ tu svakarmasu &
saṃkalpaścābhimānaś ca % āśramāṇāṃ yathāvidhi // LiP_1,52.31 //
iha svargāpavargārthaṃ $ pravṛttiryatra mānuṣī &
teṣāṃ ca yugakarmāṇi % nānyatra munipuṅgavāḥ // LiP_1,52.32 //
daśavarṣasahasrāṇi $ sthitiḥ kiṃpuruṣe nṛṇām &
suvarṇavarṇāś ca narāḥ % striyaścāpsarasopamāḥ // LiP_1,52.33 //
anāmayā hyaśokāś ca $ sarve te śivabhāvitāḥ &
śuddhasattvāś ca hemābhāḥ % sadārāḥ plakṣabhojanāḥ // LiP_1,52.34 //
mahārajatasaṃkāśā $ harivarṣe 'pi mānavāḥ &
devalokāccyutāḥ sarve % devākārāś ca sarvaśaḥ // LiP_1,52.35 //
haraṃ yajanti sarveśaṃ $ pibantīkṣurasaṃ śubham &
na jarā bādhate tena % na ca jīryanti te narāḥ // LiP_1,52.36 //
daśavarṣasahasrāṇi $ tatra jīvanti mānavāḥ &
madhyamaṃ yanmayā proktaṃ % nāmnā varṣamilāvṛtam // LiP_1,52.37 //
na tatra sūryastapati $ na te jīryanti mānavāḥ &
candrasūryau na nakṣatraṃ % na prakāśam ilāvṛte // LiP_1,52.38 //
padmaprabhāḥ padmamukhāḥ $ padmapattranibhekṣaṇāḥ &
padmapattrasugandhāś ca % jāyante bhavabhāvitāḥ // LiP_1,52.39 //
jambūphalarasāhārā $ aniṣpandāḥ sugandhinaḥ &
devalokāgatāstatra % jāyante hyajarāmarāḥ // LiP_1,52.40 //
trayodaśasahasrāṇi $ varṣāṇāṃ te narottamāḥ &
āyuḥpramāṇaṃ jīvanti % varṣe divye tvilāvṛte // LiP_1,52.41 //
jaṃbūphalarasaṃ pītvā $ na jarā bādhate tvimān &
na kṣudhā na klamaścāpi % na jano mṛtyumāṃs tathā // LiP_1,52.42 //
tatra jāmbūnadaṃ nāma $ kanakaṃ devabhūṣaṇam &
indragopapratīkāśaṃ % jāyate bhāsvaraṃ tu tat // LiP_1,52.43 //
evaṃ mayā samākhyātā $ navavarṣānuvartinaḥ &
varṇāyurbhojanādyāni % saṃkṣipya na tu vistarāt // LiP_1,52.44 //
hemakūṭe tu gandharvā $ vijñeyāścāpsarogaṇāḥ &
sarve nāgāś ca niṣadhe % śeṣavāsukitakṣakāḥ // LiP_1,52.45 //
mahābalās trayastriṃśad $ ramante yājñikāḥ surāḥ &
nīle tu vaiḍūryamaye % siddhā brahmarṣayo 'malāḥ // LiP_1,52.46 //
daityānāṃ dānavānāṃ ca $ śvetaḥ parvata ucyate &
śṛṅgavān parvataścaiva % pitṝṇāṃ nilayaḥ sadā // LiP_1,52.47 //
himavān yakṣamukhyānāṃ $ bhūtānām īśvarasya ca &
sarvādriṣu mahādevo % hariṇā brahmaṇāṃbayā // LiP_1,52.48 //
nandinā ca gaṇaiścaiva $ varṣeṣu ca vaneṣu ca &
nīlaśvetatriśṛṅge ca % bhagavānnīlalohitaḥ // LiP_1,52.49 //
siddhairdevaiś ca pitṛbhir $ dṛṣṭo nityaṃ viśeṣataḥ &
nīlaś ca vaiḍūryamayaḥ % śvetaḥ śuklo hiraṇmayaḥ // LiP_1,52.50 //
mayūrabarhavarṇastu $ śātakuṃbhas triśṛṅgavān &
ete parvatarājāno % jaṃbūdvīpe vyavasthitāḥ // LiP_1,52.51 //

iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośasvabhāvavarṇanaṃ nāma dvipañcāśattamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 53

sūta uvāca
plakṣadvīpādidvīpeṣu $ sapta saptasu parvatāḥ &
ṛjvāyatāḥ pratidiśaṃ % niviṣṭā varṣaparvatāḥ // LiP_1,53.1 //
plakṣadvīpe tu vakṣyāmi $ sapta divyān mahācalān &
gomedako 'tra prathamo % dvitīyaścāndra ucyate // LiP_1,53.2 //
tṛtīyo nārado nāma $ caturtho dundubhiḥ smṛtaḥ &
pañcamaḥ somako nāma % sumanāḥ ṣaṣṭha ucyate // LiP_1,53.3 //
sa eva vaibhavaḥ prokto $ vaibhrājaḥ saptamaḥ smṛtaḥ &
saptaite girayaḥ proktāḥ % plakṣadvīpe viśeṣataḥ // LiP_1,53.4 //
sapta vai śālmalidvīpe $ tāṃstu vakṣyāmyanukramāt &
kumudaścottamaścaiva % parvataś ca balāhakaḥ // LiP_1,53.5 //
droṇaḥ kaṅkaś ca mahiṣaḥ $ kakudmān saptamaḥ smṛtaḥ &
kuśadvīpe tu saptaiva % dvīpāś ca kulaparvatāḥ // LiP_1,53.6 //
tāṃstu saṃkṣepato vakṣye $ nāmamātreṇa vai kramāt &
vidrumaḥ prathamaḥ prokto % dvitīyo hemaparvataḥ // LiP_1,53.7 //
tṛtīyo dyutimānnāma $ caturthaḥ puṣpitaḥ smṛtaḥ &
kuśeśayaḥ pañcamastu % ṣaṣṭho harigiriḥ smṛtaḥ // LiP_1,53.8 //
saptamo mandaraḥ śrīmān $ mahādevaniketanam &
mandā iti hyapāṃ nāma % mandaro dhāraṇād apām // LiP_1,53.9 //
tatra sākṣādvṛṣāṅkastu $ viśveśo vimalaḥ śivaḥ &
somaḥ sanandī bhagavān % āste hemagṛhottame // LiP_1,53.10 //
tapasā toṣitaḥ pūrvaṃ $ mandareṇa maheśvaraḥ &
avimukte mahākṣetre % lebhe sa paramaṃ varam // LiP_1,53.11 //
prārthitaś ca mahādevo $ nivāsārthaṃ sahāṃbayā &
avimuktādupāgamya % cakre vāsaṃ sa mandare // LiP_1,53.12 //
sanandī sagaṇaḥ somas $ tenāsau tanna muñcati &
krauñcadvīpe tu sapteha % krauñcādyāḥ kulaparvatāḥ // LiP_1,53.13 //
krauñco vāmanakaḥ paścāt $ tṛtīyaścāndhakārakaḥ &
andhakārātparaścāpi % divāvṛnnāma parvataḥ // LiP_1,53.14 //
divāvṛtaḥ paraścāpi $ vivindo girirucyate &
vivindātparataścāpi % puṇḍarīko mahāgiriḥ // LiP_1,53.15 //
puṇḍarīkātparaścāpi $ procyate dundubhisvanaḥ &
ete ratnamayāḥ sapta % krauñcadvīpasya parvatāḥ // LiP_1,53.16 //
śākadvīpe ca girayaḥ $ sapta tāṃstu nibodhata &
udayo raivataścāpi % śyāmako munisattamāḥ // LiP_1,53.17 //
rājataśca giriḥ śrīmān $ āṃbikeyaḥ suśobhanaḥ &
āṃbikeyātparo ramyaḥ % sarvauṣadhisamanvitaḥ // LiP_1,53.18 //
tathaiva kesarītyukto $ yato vāyuḥ prajāyate &
puṣkare parvataḥ śrīmān % eka eva mahāśilaḥ // LiP_1,53.19 //
citrairmaṇimayaiḥ kūṭaiḥ $ śilājālaiḥ samucchritaiḥ &
dvīpasya tasya pūrvārdhe % citrasānusthito mahān // LiP_1,53.20 //
yojanānāṃ sahasrāṇi $ ūrdhvaṃ pañcāśaducchritaḥ &
adhaścaiva catustriṃśat % sahasrāṇi mahācalaḥ // LiP_1,53.21 //
dvīpasyārdhe parikṣiptaḥ $ parvato mānasottaraḥ &
sthito velāsamīpe tu % navacandra ivoditaḥ // LiP_1,53.22 //
yojanānāṃ sahasrāṇi $ ūrdhvaṃ pañcāśaducchritaḥ &
tāvadeva tu vistīrṇaḥ % pārśvataḥ parimaṇḍalaḥ // LiP_1,53.23 //
sa eva dvīpapaścārdhe $ mānasaḥ pṛthivīdharaḥ &
eka eva mahāsānuḥ % saṃniveśāddvidhā kṛtaḥ // LiP_1,53.24 //
tasmindvīpe smṛtau dvau tu $ puṇyau janapadau śubhau &
rājatau mānasasyātha % parvatasyānumaṇḍalau // LiP_1,53.25 //
mahāvītaṃ tu yadvarṣaṃ $ bāhyato mānasasya tu &
tasyaivābhyantaro yastu % dhātakīkhaṇḍa ucyate // LiP_1,53.26 //
svādūdakenodadhinā $ puṣkaraḥ parivāritaḥ &
puṣkaradvīpavistāra- % vistīrṇo 'sau samantataḥ // LiP_1,53.27 //
vistārānmaṇḍalāccaiva $ puṣkarasya samena tu &
evaṃ dvīpāḥ samudraistu % saptasaptabhir āvṛtāḥ // LiP_1,53.28 //
dvīpasyānantaro yastu $ samudraḥ saptamastu vai &
evaṃ dvīpasamudrāṇāṃ % vṛddhirjñeyā parasparam // LiP_1,53.29 //
pareṇa puṣkarasyātha $ anuvṛtya sthito mahān &
svādūdakasamudrastu % samantātpariveṣṭya ca // LiP_1,53.30 //
pareṇa tasya mahatī $ dṛśyate lokasaṃsthitiḥ &
kāñcanī dviguṇā bhūmiḥ % sarvā caikaśilopamā // LiP_1,53.31 //
tasyāḥ pareṇa śailastu $ maryādāpāramaṇḍalaḥ &
prakāśaścāprakāśaś ca % lokālokaḥ sa ucyate // LiP_1,53.32 //
dṛśyādṛśyagirir yāvat $ tāvadeṣā dharā dvijāḥ &
yojanānāṃ sahasrāṇi % daśa tasyocchrayaḥ smṛtaḥ // LiP_1,53.33 //
tāvāṃś ca vistarastasya $ lokālokamahāgireḥ &
arvācīne tu tasyārdhe % caranti raviraśmayaḥ // LiP_1,53.34 //
parārdhe tu tamo nityaṃ $ lokālokastataḥ smṛtaḥ &
evaṃ saṃkṣepataḥ prokto % bhūrlokasya ca vistaraḥ // LiP_1,53.35 //
ā bhānorvai bhuvaḥ svastu $ ā dhruvānmunisattamāḥ &
āvahādyā niviṣṭāstu % vāyorvai sapta nemayaḥ // LiP_1,53.36 //
āvahaḥ pravahaścaiva $ tataścānuvahas tathā &
saṃvaho vivahaścātha % tataścordhvaṃ parāvahaḥ // LiP_1,53.37 //
dvijāḥ parivahaśceti $ vāyorvai sapta nemayaḥ &
balāhakās tathā bhānuś % candro nakṣatrarāśayaḥ // LiP_1,53.38 //
grahāṇi ṛṣayaḥ sapta $ dhruvo viprāḥ kramādiha &
yojanānāṃ mahīpṛṣṭhād % ūrdhvaṃ pañcadaśa ā dhruvāt // LiP_1,53.39 //
niyutānyekaniyutaṃ $ bhūpṛṣṭhādbhānumaṇḍalam &
rathaḥ ṣoḍaśasāhasro % bhāskarasya tathopari // LiP_1,53.40 //
caturaśītisāhasro $ meruścopari bhūtalāt &
koṭiyojanamākramya % maharloko dhruvāddhruvaḥ // LiP_1,53.41 //
janaloko maharlokāt $ tathā koṭidvayaṃ dvijāḥ &
janalokāttapolokaś % catasraḥ koṭayo mataḥ // LiP_1,53.42 //
prājāpatyādbrahmalokaḥ $ koṭiṣaṭkaṃ visṛjya tu &
puṇyalokāstu saptaite hy % aṇḍe 'sminkathitā dvijāḥ // LiP_1,53.43 //
adhaḥ saptatalānāṃ tu $ narakāṇāṃ hi koṭayaḥ &
māyāntāścaiva ghorādyā % aṣṭāviṃśatireva tu // LiP_1,53.44 //
pāpinasteṣu pacyante $ svasvakarmānurūpataḥ &
avīcyantāni sarvāṇi % rauravādyāni teṣu ca // LiP_1,53.45 //
pratyekaṃ pañcakānyāhur $ narakāṇi viśeṣataḥ &
aṇḍamādau mayā proktam % aṇḍasyāvaraṇāni ca // LiP_1,53.46 //
hiraṇyagarbhasargaś ca $ prasaṃgādbahuvistarāt &
aṇḍānāmīdṛśānāṃ tu % koṭyo jñeyāḥ sahasraśaḥ // LiP_1,53.47 //
sarvagatvāt pradhānasya $ tiryag ūrdhvam adhas tathā &
aṇḍeṣveteṣu sarveṣu % bhuvanāni caturdaśa // LiP_1,53.48 //
pratyaṇḍaṃ dvijaśārdūlās $ teṣāṃ heturmaheśvaraḥ &
aṇḍeṣu cāṇḍabāhyeṣu % tathāṇḍāvaraṇeṣu ca // LiP_1,53.49 //
tamo 'nte ca tamaḥpāre $ cāṣṭamūrtirvyavasthitaḥ &
asyātmano maheśasya % mahādevasya dhīmataḥ // LiP_1,53.50 //
adehinas tvaho deham $ akhilaṃ paramātmanaḥ &
asyāṣṭamūrteḥ śarvasya % śivasya gṛhamedhinaḥ // LiP_1,53.51 //
gṛhiṇī prakṛtirdivyā $ prajāś ca mahadādayaḥ &
paśavaḥ kiṅkarāstasya % sarve dehābhimāninaḥ // LiP_1,53.52 //
ādyantahīno bhagavān anantaḥ $ pumānpradhānapramukhāś ca sapta &
pradhānamūrtistvatha ṣoḍaśāṅgo % maheśvaraścāṣṭatanuḥ sa eva // LiP_1,53.53 //
ājñābalāttasya dharā sthiteha $ dharādharā vāridharāḥ samudrāḥ &
jyotirgaṇaḥ śakramukhāḥ surāś ca % vaimānikāḥ sthāvarajaṅgamāś ca // LiP_1,53.54 //
dṛṣṭvā yakṣaṃ lakṣaṇairhīnamīśaṃ $ dṛṣṭvā sendrāste kimetattviheti &
yakṣaṃ gatvā niścayātpāvakādyāḥ % śaktikṣīṇāścābhavan yattato 'pi // LiP_1,53.55 //
dagdhuṃ tṛṇaṃ vāpi samakṣamasya $ yakṣasya vahnirna śaśāka viprāḥ &
vāyustṛṇaṃ cālayituṃ tathānye % svānsvānprabhāvān sakalāmarendrāḥ // LiP_1,53.56 //
tadā svayaṃ vṛtraripuḥ surendraiḥ $ sureśvaraḥ sarvasamṛddhihetuḥ &
sureśvaraṃ yakṣamuvāca ko vā % bhavānitītthaṃ sa kutūhalātmā // LiP_1,53.57 //
tadā hyadṛśyaṃ gata eva yakṣas $ tadāṃbikā haimavatī śubhāsyā &
umā śubhairābharaṇairanekaiḥ % suśobhamānā tvanu cāvirāsīt // LiP_1,53.58 //
tāṃ śakramukhyā bahuśobhamānām umāmajāṃ haimavatīmapṛcchan /*
kimetadīśe bahuśobhamāne vāṃbike yakṣavapuścakāsti // LiP_1,53.59 //*
niśamya tadyakṣamumāmbikāha tvagocaraśceti surāḥ saśakrāḥ /*
praṇemurenāṃ mṛgarājagāminīmumāmajāṃ lohitaśuklakṛṣṇām // LiP_1,53.60 //*
saṃbhāvitā sā sakalāmarendraiḥ $ sarvapravṛttistu surāsurāṇām &
ahaṃ purāsaṃ prakṛtiś ca puṃso % yakṣasya cājñāvaśagetyathāha // LiP_1,53.61 //
tasmāddvijāḥ sarvamajasya tasya $ niyogataścāṇḍamabhūdajādvai &
ajaś ca aṇḍādakhilaṃ ca tasmāj % jyotirgaṇairlokamajātmakaṃ tat // LiP_1,53.62 //

iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośavinyāsanirṇayo nāma tripañcāśattamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 54

sūta uvāca
jyotirgaṇapracāraṃ vai $ saṃkṣipyāṇḍe bravīmyaham &
devakṣetrāṇi cālokya % grahacāraprasiddhaye // LiP_1,54.1 //
mānasopari māhendrī $ prācyāṃ meroḥ purī sthitā &
dakṣiṇe bhānuputrasya % varuṇasya ca vāruṇī // LiP_1,54.2 //
saumye somasya vipulā $ tāsu digdevatāḥ sthitāḥ &
amarāvatī saṃyamanī % sukhā caiva vibhā kramāt // LiP_1,54.3 //
lokapālopariṣṭāt tu $ sarvato dakṣiṇāyane &
kāṣṭhāṃ gatasya sūryasya % gatir yā tāṃ nibodhata // LiP_1,54.4 //
dakṣiṇaprakrame bhānuḥ $ kṣipteṣuriva dhāvati &
jyotiṣāṃ cakramādāya % satataṃ parigacchati // LiP_1,54.5 //
purāntago yadā bhānuḥ $ śakrasya bhavati prabhuḥ &
sarvaiḥ sāyamanaiḥ sauro hy % udayo dṛśyate dvijāḥ // LiP_1,54.6 //
sa eva sukhavatyāṃ tu $ niśāntasthaḥ pradṛśyate &
astameti punaḥ sūryo % vibhāyāṃ viśvadṛg vibhuḥ // LiP_1,54.7 //
mayā prokto 'marāvatyāṃ $ yathāsau vāritaskaraḥ &
tathā saṃyamanīṃ prāpya % sukhāṃ caiva vibhāṃ khagaḥ // LiP_1,54.8 //
yadāparāhṇastvāgneyyāṃ $ pūrvāhṇo nairṛte dvijāḥ &
tadā tvapararātraś ca % vāyubhāge sudāruṇaḥ // LiP_1,54.9 //
īśānyāṃ pūrvarātrastu $ gatireṣā ca sarvataḥ &
evaṃ puṣkaramadhye tu % yadā sarpati vāripaḥ // LiP_1,54.10 //
triṃśāṃśakaṃ tu medinyāṃ $ muhūrtenaiva gacchati &
yojanānāṃ muhūrtasya % imāṃ saṃkhyāṃ nibodhata // LiP_1,54.11 //
pūrṇā śatasahasrāṇām $ ekatriṃśattu sā smṛtā &
pañcāśacca tathānyāni % sahasrāṇyadhikāni tu // LiP_1,54.12 //
mauhūrtikī gatirhyeṣā $ bhāskarasya mahātmanaḥ &
etena gatiyogena % yadā kāṣṭhāṃ tu dakṣiṇām // LiP_1,54.13 //
paryapṛcchet pataṅgo 'pi $ saumyāśāṃ cottare 'hani &
madhye tu puṣkarasyātha % bhramate dakṣiṇāyane // LiP_1,54.14 //
mānasottaraśaile tu $ mahātejā vibhāvasuḥ &
maṇḍalānāṃ śataṃ pūrṇaṃ % tadaśītyadhikaṃ vibhuḥ // LiP_1,54.15 //
bāhyaṃ cābhyantaraṃ proktam $ uttarāyaṇadakṣiṇe &
pratyahaṃ carate tāni % sūryo vai maṇḍalāni tu // LiP_1,54.16 //
kulālacakraparyanto $ yathā śīghraṃ pravartate &
dakṣiṇaprakrame devas % tathā śīghraṃ pravartate // LiP_1,54.17 //
tasmātprakṛṣṭāṃ bhūmiṃ tu $ kālenālpena gacchati &
sūryo dvādaśabhiḥ śīghraṃ % muhūrtairdakṣiṇāyane // LiP_1,54.18 //
trayodaśārdhamṛkṣāṇām $ ahnā tu carate raviḥ &
muhūrtaistāvadṛkṣāṇi % naktamaṣṭādaśaiścaran // LiP_1,54.19 //
kulālacakramadhyaṃ tu $ yathā mandaṃ prasarpati &
tathodagayane sūryaḥ % sarpate mandavikramaḥ // LiP_1,54.20 //
tasmāddīrgheṇa kālena $ bhūmimalpāṃ tu gacchati &
sa ratho dhiṣṭhito bhānor % ādityairmunibhis tathā // LiP_1,54.21 //
gandharvairapsarobhiś ca $ grāmaṇīsarparākṣasaiḥ &
pradīpayan sahasrāṃśur % agrataḥ pṛṣṭhato 'pyadhaḥ // LiP_1,54.22 //
ūrdhvataś ca karaṃ tyaktvā $ sabhāṃ brāhmīmanuttamām &
aṃbhobhir munibhistyaktaiḥ % saṃdhyāyāṃ tu niśācarān // LiP_1,54.23 //
hatvā hatvā tu samprāptān $ brāhmaṇaiścarate raviḥ &
aṣṭādaśa muhūrtaṃ tu % uttarāyaṇapaścimam // LiP_1,54.24 //
aharbhavati taccāpi $ carate mandavikramaḥ &
trayodaśārdham ṛkṣāṇi % naktaṃ dvādaśabhī raviḥ \
muhūrtais tāvad ṛkṣāṇi # divāṣṭādaśabhiścaran // LiP_1,54.25 //
tato mandataraṃ nābhyāṃ $ cakraṃ bhramati vai yathā &
mṛtpiṇḍa iva madhyastho % dhruvo bhramati vai tathā // LiP_1,54.26 //
triṃśanmuhūrtair evāhur $ ahorātraṃ purāvidaḥ &
ubhayoḥ kāṣṭhayormadhye % bhramato maṇḍalāni tu // LiP_1,54.27 //
kulālacakranābhistu $ yathā tatraiva vartate &
auttānapādo bhramati % grahaiḥ sārdhaṃ grahāgraṇīḥ // LiP_1,54.28 //
gaṇo munijyotiṣāṃ tu $ manasā tasya sarpati &
adhiṣṭhitaḥ punastena % bhānustvādāya tiṣṭhati // LiP_1,54.29 //
<Sonne-Regen-Kreislauf>
kiraṇaiḥ sarvatastoyaṃ $ devo vai sasamīraṇaḥ &
auttānapādasya sadā % dhruvatvaṃ vai prasādataḥ // LiP_1,54.30 //
viṣṇorauttānapādena $ cāptaṃ tātasya hetunā &
āpaḥ pītāstu sūryeṇa % kramante śaśinaḥ kramāt // LiP_1,54.31 //
niśākarānnisravante $ jīmūtānpratyapaḥ kramāt &
vṛndaṃ jalamucāṃ caiva % śvasanenābhitāḍitam // LiP_1,54.32 //
kṣmāyāṃ sṛṣṭiṃ visṛjate $ 'bhāsayattena bhāskaraḥ &
toyasya nāsti vai nāśaḥ % tadaiva parivartate // LiP_1,54.33 //
hitāya sarvajantūnāṃ $ gatiḥ śarveṇa nirmitā &
bhūrbhuvaḥ svas tathā hyāpo hy % annaṃ cāmṛtameva ca // LiP_1,54.34 //
prāṇā vai jagatāmāpo $ bhūtāni bhuvanāni ca &
bahunātra kimuktena % carācaramidaṃ jagat // LiP_1,54.35 //
apāṃ śivasya bhagavān $ ādhipatye vyavasthitaḥ &
apāṃ tvadhipatirdevo % bhava ityeva kīrtitaḥ // LiP_1,54.36 //
bhavātmakaṃ jagatsarvam $ iti kiṃ ceha cādbhutam &
nārāyaṇatvaṃ devasya % hareścādbhiḥ kṛtaṃ vibhoḥ \
jagatāmālayo viṣṇus tv # āpastasyālayāni tu // LiP_1,54.37 //
dandahyamāneṣu carācareṣu $ godhūmabhūtās tvathaniṣkramanti &
yā yā ūrdhvaṃ māruteneritā vai % tāstāstvabhrāṇyagninā vāyunā ca // LiP_1,54.38 //
ato dhūmāgnivātānāṃ $ saṃyogastvabhramucyate &
vārīṇi varṣatītyabhram % abhrasyeśaḥ sahasradṛk // LiP_1,54.39 //
yajñadhūmodbhavaṃ cāpi $ dvijānāṃ hitakṛtsadā &
dāvāgnidhūmasambhūtam % abhraṃ vanahitaṃ smṛtam // LiP_1,54.40 //
mṛtadhūmodbhavaṃ tvabhram $ aśubhāya bhaviṣyati &
abhicārāgnidhūmotthaṃ % bhūtanāśāya vai dvijāḥ // LiP_1,54.41 //
evaṃ dhūmaviśeṣeṇa $ jagatāṃ vai hitāhitam &
tasmādācchādayeddhūmam % abhicārakṛtaṃ naraḥ // LiP_1,54.42 //
anāchādya dvijaḥ kuryād $ dhūmaṃ yaścābhicārikam &
evamuddiśya lokasya % kṣayakṛcca bhaviṣyati // LiP_1,54.43 //
apāṃ nidhānaṃ jīmūtāḥ $ ṣaṇmāsāniha suvratāḥ &
varṣayantyeva jagatāṃ % hitāya pavanājñayā // LiP_1,54.44 //
stanitaṃ ceha vāyavyaṃ $ vaidyutaṃ pāvakodbhavam &
tridhā teṣāmihotpattir % abhrāṇāṃ munipuṅgavāḥ // LiP_1,54.45 //
na bhraśyanti yato 'bhrāṇi $ mehanānmegha ucyate &
kāṣṭhāvāhāś ca vairiñcyāḥ % pakṣāścaiva pṛthagvidhāḥ // LiP_1,54.46 //
ājyānāṃ kāṣṭhasaṃyogād $ agnerdhūmaḥ pravartitaḥ &
dvitīyānāṃ ca saṃbhūtir % viriñcocchvāsavāyunā // LiP_1,54.47 //
bhūbhṛtāṃ tvatha pakṣaistu $ maghavaccheditaistataḥ &
vāhneyāstvatha jīmūtās tv % āvahasthānagāḥ śubhāḥ // LiP_1,54.48 //
viriñcocchvāsajāḥ sarve $ pravahaskandhajāstataḥ &
pakṣajāḥ puṣkarādyāś ca % varṣanti ca yadā jalam // LiP_1,54.49 //
mūkāḥ saśabdaduṣṭāśās tv $ etaiḥ kṛtyaṃ yathākramam &
kṣāmavṛṣṭipradā dīrgha- % kālaṃ śītasamīriṇaḥ // LiP_1,54.50 //
jīvakāś ca tathā kṣīṇā $ vidyuddhvanivivarjitāḥ &
tiṣṭhantyākrośamātre tu % dharāpṛṣṭhāditastataḥ // LiP_1,54.51 //
ardhakrośe tu sarve vai $ jīmūtā girivāsinaḥ &
meghā yojanamātraṃ tu % sādhyatvād bahutoyadāḥ // LiP_1,54.52 //
dharāpṛṣṭhāddvijāḥ kṣmāyāṃ $ vidyudguṇasamanvitāḥ &
teṣāṃ teṣāṃ vṛṣṭisargaṃ % tredhā kathitamatra tu // LiP_1,54.53 //
pakṣajāḥ kalpajāḥ sarve $ parvatānāṃ mahattamāḥ &
kalpānte te ca varṣanti % rātrau nāśāya śāradāḥ // LiP_1,54.54 //
pakṣajāḥ puṣkarādyāś ca $ varṣanti ca yadā jalam &
tadārṇavamabhūtsarvaṃ % tatra śete niśīśvaraḥ // LiP_1,54.55 //
āgneyānāṃ śvāsajānāṃ $ pakṣajānāṃ dvijarṣabhāḥ &
jaladānāṃ sadā dhūmo hy % āpyāyana iti smṛtaḥ // LiP_1,54.56 //
pauṇḍrāstu vṛṣṭayaḥ sarvā $ vaidyutāḥ śītaśasyadāḥ &
puṇḍradeśeṣu patitā % nāgānāṃ śīkarā himāḥ // LiP_1,54.57 //
gāṅgā gaṅgāmbusambhūtā $ parjanyena parāvahaiḥ &
nagānāṃ ca nadīnāṃ ca % diggajānāṃ samākulam // LiP_1,54.58 //
meghānāṃ ca pṛthagbhūtaṃ $ jalaṃ prāyādagādagam &
parāvaho yaḥ śvasanaś % cānayatyambikāgurum // LiP_1,54.59 //
menāpatimatikramya $ vṛṣṭiśeṣaṃ dvijāḥ param &
abhyeti bhārate varṣe tv % aparāntavivṛddhaye // LiP_1,54.60 //
vṛṣṭayaḥ kathitā hyadya $ dvidhā vastu vivṛddhaye &
sasyadvayasya saṃkṣepāt % prabravīmi yathāmati // LiP_1,54.61 //
sraṣṭā bhānurmahātejā $ vṛṣṭīnāṃ viśvadṛg vibhuḥ &
so 'pi sākṣāddvijaśreṣṭhāś % ceśānaḥ paramaḥ śivaḥ // LiP_1,54.62 //
sa eva tejastvojastu $ balaṃ viprā yaśaḥ svayam &
cakṣuḥ śrotraṃ mano mṛtyur % ātmā manyur vidig diśaḥ // LiP_1,54.63 //
satyaṃ ṛtaṃ tathā vāyur $ aṃbaraṃ khacaraś ca saḥ &
lokapālo harirbrahmā % rudraḥ sākṣānmaheśvaraḥ // LiP_1,54.64 //
sahasrakiraṇaḥ śrīmān $ aṣṭahastaḥ sumaṅgalaḥ &
ardhanārivapuḥ sākṣāt % trinetras tridaśādhipaḥ // LiP_1,54.65 //
asyaiveha prasādāttu $ vṛṣṭirnānābhavaddvijāḥ &
sahasraguṇamutsraṣṭum % ādatte kiraṇairjalam // LiP_1,54.66 //
jalasya nāśo vṛddhirvā $ nāstyevāsya vicārataḥ &
dhruveṇādhiṣṭhito vāyur % vṛṣṭiṃ saṃharate punaḥ // LiP_1,54.67 //
grahān niḥsṛtya sūryāt tu $ kṛtsne nakṣatramaṇḍale &
cārasyānte viśatyarke % dhruveṇa samadhiṣṭhitā // LiP_1,54.68 //

iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre sūryagatyādikathanaṃ nāma catuḥpañcāśattamo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 55

sūta uvāca
<chariot of Sūrya>
sauraṃ saṃkṣepato vakṣye $ rathaṃ śaśina eva ca &
grahāṇām itareṣāṃ ca % yathā gacchati cāmbupaḥ // LiP_1,55.1 //
saurastu brahmaṇā sṛṣṭo $ rathastvarthavaśena saḥ &
saṃvatsarasyāvayavaiḥ % kalpitaś ca dvijarṣabhāḥ // LiP_1,55.2 //
trinābhinā tu cakreṇa $ pañcāreṇa samanvitaḥ &
sauvarṇaḥ sarvadevānām % āvāso bhāskarasya tu // LiP_1,55.3 //
navayojanasāhasro $ vistārāyāmataḥ smṛtaḥ &
dviguṇo 'pi rathopasthād % īṣādaṇḍaḥ pramāṇataḥ // LiP_1,55.4 //
asaṅgaistu hayairyukto $ yataścakraṃ tataḥ sthitaiḥ &
vājinastasya vai sapta % chandobhir nirmitāstu te // LiP_1,55.5 //
cakrapakṣe nibaddhāstu $ dhruve cākṣaḥ samarpitaḥ &
sahāśvacakro bhramate % sahākṣo bhramate dhruvaḥ // LiP_1,55.6 //
akṣaḥ sahaikacakreṇa $ bhramate 'sau dhruveritaḥ &
prerako jyotiṣāṃ dhīmān % dhruvo vai vātaraśmibhiḥ // LiP_1,55.7 //
yugākṣakoṭisambaddhau $ dvau raśmī syandanasya tu &
dhruveṇa bhramate raśmi- % nibaddhaḥ sa yugākṣayoḥ // LiP_1,55.8 //
bhramato maṇḍalāni syuḥ $ khecarasya rathasya tu &
yugākṣakoṭī te tasya % dakṣiṇe syandanasya hi // LiP_1,55.9 //
dhruveṇa pragṛhīte vai $ vicakrāśve ca rajjubhiḥ &
bhramantamanugacchanti % dhruvaṃ raśmī ca tāvubhau // LiP_1,55.10 //
yugākṣakoṭistvetasya $ vātormisyandanasya tu &
kīle saktā yathā rajjur % bhramate sarvatodiśam // LiP_1,55.11 //
bhrāmyatastasya raśmī tu $ maṇḍaleṣūttarāyaṇe &
vardhete dakṣiṇe caiva % bhramatā maṇḍalāni tu // LiP_1,55.12 //
ākṛṣyete yadā te vai $ dhruveṇādhiṣṭhite tadā &
ābhyantarasthaḥ sūryo 'tha % bhramate maṇḍalāni tu // LiP_1,55.13 //
aśītimaṇḍalaśataṃ $ kāṣṭhayorantaraṃ dvayoḥ &
dhruveṇa mucyamānābhyāṃ % raśmibhyāṃ punareva tu // LiP_1,55.14 //
tathaiva bāhyataḥ sūryo $ bhramate maṇḍalāni tu &
udveṣṭayan sa vegena % maṇḍalāni tu gacchati // LiP_1,55.15 //
devāścaiva tathā nityaṃ $ munayaś ca divāniśam &
yajanti satataṃ devaṃ % bhāskaraṃ bhavamīśvaram // LiP_1,55.16 //
saratho 'dhiṣṭhito devair $ ādityairmunibhis tathā &
gandharvairapsarobhiś ca % grāmaṇīsarparākṣasaiḥ // LiP_1,55.17 //
ete vasanti vai sūrye $ dvau dvau māsau krameṇa tu &
āpyāyayanti cādityaṃ % tejobhir bhāskaraṃ śivam // LiP_1,55.18 //
grathitaiḥ svairvacobhistu $ stuvanti munayo ravim &
gandharvāpsarasaścaiva % nṛtyageyairupāsate // LiP_1,55.19 //
grāmaṇīyakṣabhūtāni $ kurvate 'bhīṣusaṃgraham &
sarpā vahanti vai sūryaṃ % yātudhānā anuyānti ca // LiP_1,55.20 //
vālakhilyā nayantyastaṃ $ parivāryodayādravim &
ityete vai vasantīha % dvau dvau māsau divākare // LiP_1,55.21 //
madhuś ca mādhavaścaiva $ śukraś ca śucireva ca &
nabhonabhasyau viprendrā % iṣaścorjastathaiva ca // LiP_1,55.22 //
sahaḥsahasyau ca tathā $ tapasyaś ca tapaḥ punaḥ &
ete dvādaśa māsāstu % varṣaṃ vai mānuṣaṃ dvijāḥ // LiP_1,55.23 //
vāsantikas tathā graiṣmaḥ $ śubho vai vārṣikas tathā &
śāradaś ca himaścaiva % śaiśira ṛtavaḥ smṛtāḥ // LiP_1,55.24 //
dhātāryamātha mitraś ca $ varuṇaścendra eva ca &
vivasvāṃścaiva pūṣā ca % parjanyo 'ṃśur bhagas tathā // LiP_1,55.25 //
tvaṣṭā viṣṇuḥ pulastyaś ca $ pulahaścātrireva ca &
vasiṣṭhaścāṅgirāścaiva % bhṛgurbuddhimatāṃ varaḥ // LiP_1,55.26 //
bhāradvājo gautamaś ca $ kaśyapaś ca kratus tathā &
jamadagniḥ kauśikaś ca % vāsukiḥ kaṅkaṇīkaraḥ // LiP_1,55.27 //
takṣakaś ca tathā nāga $ elāpatras tathā dvijāḥ &
śaṅkhapālas tathā cānyas tv % airāvata iti smṛtaḥ // LiP_1,55.28 //
dhanañjayo mahāpadmas $ tathā karkoṭakaḥ smṛtaḥ &
kambalo 'śvataraścaiva % tumbururnāradas tathā // LiP_1,55.29 //
hāhā hūhūrmuniśreṣṭhā $ viśvāvasuranuttamaḥ &
ugraseno 'tha surucir % anyaścaiva parāvasuḥ // LiP_1,55.30 //
citraseno mahātejāś $ corṇāyuścaiva suvratāḥ &
dhṛtarāṣṭraḥ sūryavarcā % devī sākṣāt kṛtasthalā // LiP_1,55.31 //
śubhānanā śubhaśroṇir $ divyā vai puñjikasthalā &
menakā sahajanyā ca % pramlocātha śucismitā // LiP_1,55.32 //
anumlocā ghṛtācī ca $ viśvācī corvaśī tathā &
pūrvacittiriti khyātā % devī sākṣāttilottamā // LiP_1,55.33 //
raṃbhā cāmbhojavadanā $ rathakṛd grāmaṇīḥ śubhaḥ &
rathaujā rathacitraś ca % subāhurvai rathasvanaḥ // LiP_1,55.34 //
varuṇaś ca tathaivānyaḥ $ suṣeṇaḥ senajicchubhaḥ &
tārkṣyaścāriṣṭanemiś ca % kṣatajit satyajittathā // LiP_1,55.35 //
rakṣohetiḥ prahetiś ca $ pauruṣeyo vadhas tathā &
sarpo vyāghraḥ punaścāpo % vāto vidyuddivākaraḥ // LiP_1,55.36 //
brahmopetaś ca rakṣendro $ yajñopetastathaiva ca &
ete devādayaḥ sarve % vasantyarke krameṇa tu // LiP_1,55.37 //
sthānābhimānino hyete $ gaṇā dvādaśa saptakāḥ &
dhātrādiviṣṇuparyantā % devā dvādaśa kīrtitāḥ // LiP_1,55.38 //
ādityaṃ paramaṃ bhānuṃ $ bhābhirāpyāyayanti te &
pulastyādyāḥ kauśikāntā % munayo munisattamāḥ // LiP_1,55.39 //
dvādaśaiva stavairbhānuṃ $ stuvanti ca yathākramam &
nāgāścāśvatarāntāstu % vāsukipramukhāḥ śubhāḥ // LiP_1,55.40 //
dvādaśaiva mahādevaṃ $ vahantyevaṃ yathākramam &
krameṇa sūryavarcāntās % tumburupramukhāmbupam // LiP_1,55.41 //
gītairenamupāsante $ gandharvā dvādaśottamāḥ &
kṛtasthalādyā raṃbhāntā % divyāścāpsaraso ravim // LiP_1,55.42 //
tāṇḍavaiḥ sarasaiḥ sarvāś $ copāsante yathākramam &
divyāḥ satyajidantāś ca % grāmaṇyo rathakṛnmukhāḥ // LiP_1,55.43 //
dvādaśāsya krameṇaiva $ kurvate 'bhīṣusaṃgraham &
prayānti yajñopetāntā % rakṣohetimukhāḥ saha // LiP_1,55.44 //
sāyudhā dvādaśaivaite $ rākṣasāśca yathākramam &
dhātāryamā pulastyaś ca % pulahaś ca prajāpatiḥ // LiP_1,55.45 //
urago vāsukiścaiva $ kaṅkaṇīkaś ca tāvubhau &
tumburur nāradaścaiva % gandharvau gāyatāṃ varau // LiP_1,55.46 //
kṛtasthalāpsarāścaiva $ tathā vai puñjikasthalā &
grāmaṇī rathakṛccaiva % rathaujāścaiva tāvubhau // LiP_1,55.47 //
rakṣohetiḥ prahetiś ca $ yātudhānāvudāhṛtau &
madhumādhavayoreṣa % gaṇo vasati bhāskare // LiP_1,55.48 //
vasanti grīṣmakau māsau $ mitraś ca varuṇaś ca ha &
ṛṣiratrirvasiṣṭhaś ca % takṣako nāga eva ca // LiP_1,55.49 //
menakā sahajanyā ca $ gandharvau ca hāhāhūhūḥ &
subāhunāmā grāmaṇyau % rathacitraś ca tāvubhau // LiP_1,55.50 //
pauruṣeyo vadhaścaiva $ yātudhānāvudāhṛtau &
ete vasanti vai sūrye % māsayoḥ śuciśukrayoḥ // LiP_1,55.51 //
tataḥ sūrye punaścānyā $ nivasantīha devatāḥ &
indraścaiva vivasvāṃś ca % aṅgirā bhṛgureva ca // LiP_1,55.52 //
elāpatras tathā sarpaḥ $ śaṅkhapālaś ca tāvubhau &
viśvāvasūgrasenau ca % varuṇaś ca rathasvanaḥ // LiP_1,55.53 //
pramlocā caiva vikhyātā $ anumlocā ca te ubhe &
yātudhānās tathā sarpo % vyāghraścaiva tu tāvubhau // LiP_1,55.54 //
nabhonabhasyayoreṣa $ gaṇo vasati bhāskare &
parjanyaścaiva pūṣā ca % bharadvājo 'tha gautamaḥ // LiP_1,55.55 //
dhanañjaya irāvāṃś ca $ suruciḥ saparāvasuḥ &
ghṛtācī cāpsaraḥśreṣṭhā % viśvācī cātiśobhanā // LiP_1,55.56 //
senajicca suṣeṇaś ca $ senānīr grāmaṇīś ca tau &
āpo vātaś ca tāvetau % yātudhānāvubhau smṛtau // LiP_1,55.57 //
vasantyete tu vai sūrye $ māsa ūrja iṣe ca ha &
haimantikau tu dvau māsau % vasanti ca divākare // LiP_1,55.58 //
aṃśurbhagaś ca dvāvetau $ kaśyapaś ca kratuḥ saha &
bhujaṅgaś ca mahāpadmaḥ % sarpaḥ karkoṭakas tathā // LiP_1,55.59 //
citrasenaś ca gandharva $ ūrṇāyuścaiva tāvubhau &
urvaśī pūrvacittiś ca % tathaivāpsarasāvubhe // LiP_1,55.60 //
tārkṣyaścāriṣṭanemiś ca $ senānīr grāmaṇīś ca tau &
vidyuddivākaraścobhau % yātudhānāvudāhṛtau // LiP_1,55.61 //
sahe caiva sahasye ca $ vasantyete divākare &
tataḥ śaiśirayoścāpi % māsayor nivasanti vai // LiP_1,55.62 //
tvaṣṭā viṣṇurjamadagnir $ viśvāmitrastathaiva ca &
kādraveyau tathā nāgau % kambalāśvatarāvubhau // LiP_1,55.63 //
dhṛtarāṣṭraḥ sagandharvaḥ $ sūryavarcāstathaiva ca &
tilottamāpsarāścaiva % devī raṃbhā manoharā // LiP_1,55.64 //
rathajitsatyajiccaiva $ grāmaṇyau lokaviśrutau &
brahmopetas tathā rakṣo % yajñopetaś ca yaḥ smṛtaḥ // LiP_1,55.65 //
ete devā vasantyarke $ dvau dvau māsau krameṇa tu &
sthānābhimānino hyete % gaṇā dvādaśa saptakāḥ // LiP_1,55.66 //
sūryamāpyāyayantyete $ tejasā teja uttamam &
grathitaiḥ svairvacobhistu % stuvanti munayo ravim // LiP_1,55.67 //
gandharvāpsarasaścaiva $ nṛtyageyairupāsate &
grāmaṇīyakṣabhūtāni % kurvate 'bhīṣusaṃgraham // LiP_1,55.68 //
sarpā vahanti vai sūryaṃ $ yātudhānā anuyānti vai &
vālakhilyā nayantyastaṃ % parivāryodayādravim // LiP_1,55.69 //
eteṣāmeva devānāṃ $ yathā tejo yathā tapaḥ &
yathāyogaṃ yathāmantraṃ % yathādharmaṃ yathābalam // LiP_1,55.70 //
tathā tapatyasau sūryas $ teṣāmiddhastu tejasā &
ityete vai vasantīha % dvau dvau māsau divākare // LiP_1,55.71 //
ṛṣayo devagandharva- $ pannagāpsarasāṃ gaṇāḥ &
grāmaṇyaś ca tathā yakṣā % yātudhānāś ca mukhyataḥ // LiP_1,55.72 //
ete tapanti varṣanti $ bhānti vānti sṛjanti ca &
bhūtānāmaśubhaṃ karma % vyapohantīha kīrtitāḥ // LiP_1,55.73 //
mānavānāṃ śubhaṃ hyete $ haranti ca durātmanām &
duritaṃ supracārāṇāṃ % vyapohanti kvacit kvacit // LiP_1,55.74 //
vimāne ca sthitā divye $ kāmage vātaraṃhasi &
ete sahaiva sūryeṇa % bhramanti divasānugāḥ // LiP_1,55.75 //
varṣantaś ca tapantaś ca $ hlādayantaś ca vai dvijāḥ &
gopāyantīha bhūtāni % sarvāṇi dyāmanukṣayāt // LiP_1,55.76 //
sthānābhimāninām etat $ sthānaṃ manvantareṣu vai &
atītānāgatānāṃ vai % vartante sāṃprataṃ ca ye // LiP_1,55.77 //
ete vasanti vai sūrye $ saptakāste caturdaśa &
caturdaśasu sarveṣu % gaṇā manvantareṣviha // LiP_1,55.78 //
saṃkṣepādvistarāccaiva $ yathāvṛttaṃ yathāśrutam &
kathitaṃ muniśārdūlā % devadevasya dhīmataḥ // LiP_1,55.79 //
ete devā vasantyarke $ dvau dvau māsau krameṇa tu &
sthānābhimānino hyete % gaṇā dvādaśa saptakāḥ // LiP_1,55.80 //
ityeṣa ekacakreṇa $ sūryastūrṇaṃ rathena tu &
haritairakṣarairaśvaiḥ % sarpate 'sau divākaraḥ // LiP_1,55.81 //
ahorātraṃ rathenāsāv $ ekacakreṇa tu bhraman &
saptadvīpasamudrāṅgāṃ % saptabhiḥ sarpate divi // LiP_1,55.82 //

iti śrīliṅgamahāpurāṇe pūrvabhāge sūryarathanirṇayo nāma pañcapañcāśattamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 56

sūta uvāca
vīthyāśrayāṇi carati $ nakṣatrāṇi niśākaraḥ &
tricakrobhayato 'śvaś ca % vijñeyastasya vai rathaḥ // LiP_1,56.1 //
śatāraiś ca tribhiścakrair $ yuktaḥ śuklairhayottamaiḥ &
daśabhistvakṛśair divyair % asaṃgais tair manojavaiḥ // LiP_1,56.2 //
rathenānena devaiś ca $ pitṛbhiścaiva gacchati &
somo hyambumayair gobhiḥ % śuklaiḥ śuklagabhastimān // LiP_1,56.3 //
kramate śuklapakṣādau $ bhāskarātparamāsthitaḥ &
āpūryate parasyāntaḥ % satataṃ divasakramāt // LiP_1,56.4 //
devaiḥ pītaṃ kṣaye somam $ āpyāyayati nityaśaḥ &
pītaṃ pañcadaśāhaṃ tu % raśminaikena bhāskaraḥ // LiP_1,56.5 //
āpūrayan suṣumnena $ bhāgaṃ bhāgamanukramāt &
ityeṣā sūryavīryeṇa % candrasyāpyāyitā tanuḥ // LiP_1,56.6 //
sa paurṇamāsyāṃ dṛśyeta $ śuklaḥ sampūrṇamaṇḍalaḥ &
evamāpyāyitaṃ somaṃ % śuklapakṣe dinakramāt // LiP_1,56.7 //
tato dvitīyāprabhṛti $ bahulasya caturdaśīm &
pibantyambumayaṃ devā % madhu saumyaṃ sudhāmṛtam // LiP_1,56.8 //
saṃbhṛtaṃ tvardhamāsena hy $ amṛtaṃ sūryatejasā &
pānārthamamṛtaṃ somaṃ % paurṇamāsyāmupāsate // LiP_1,56.9 //
ekarātriṃ surāḥ sarve $ pitṛbhistvṛṣibhiḥ saha &
somasya kṛṣṇapakṣādau % bhāskarābhimukhasya ca // LiP_1,56.10 //
prakṣīyante parasyāntaḥ $ pīyamānāḥ kalāḥ kramāt &
trayastriṃśacchatāścaiva % trayastriṃśattathaiva ca // LiP_1,56.11 //
trayastriṃśatsahasrāṇi $ devāḥ somaṃ pibanti vai &
evaṃ dinakramātpīte % vibudhaistu niśākare // LiP_1,56.12 //
pītvārdhamāsaṃ gacchanti $ amāvāsyāṃ surottamāḥ &
pitaraścopatiṣṭhanti % amāvāsyāṃ niśākaram // LiP_1,56.13 //
tataḥ pañcadaśe bhāge $ kiṃcicchiṣṭe kalātmake &
aparāhṇe pitṛgaṇā % jaghanyaṃ paryupāsate // LiP_1,56.14 //
pibanti dvikalaṃ kālaṃ $ śiṣṭā tasya kalā tu yā &
nisṛtaṃ tadamāvāsyāṃ % gabhastibhyaḥ svadhāmṛtam // LiP_1,56.15 //
māsatṛptimavāpyāgryāṃ $ pītvā gacchanti te 'mṛtam &
pitṛbhiḥ pīyamānasya % pañcadaśyāṃ kalā tu yā // LiP_1,56.16 //
yāvattu kṣīyate tasya $ bhāgaḥ pañcadaśastu saḥ &
amāvāsyāṃ tatastasyā % antarā pūryate punaḥ // LiP_1,56.17 //
vṛddhikṣayau vai pakṣādau $ ṣoḍaśyāṃ śaśinaḥ smṛtau &
evaṃ sūryanimittaiṣā % pakṣavṛddhirniśākare // LiP_1,56.18 //

iti śrīliṅgamahāpurāṇe pūrvabhāge somavarṇanaṃ nāma ṣaṭpañcāśattamo 'dhyāyaḥ



_______________________________________________________________

LiP, 1, 57

sūta uvāca
<chariots of other planets>
aṣṭabhiś ca hayairyuktaḥ $ somaputrasya vai rathaḥ &
vāritejomayaścātha % piśaṅgaiścaiva śobhanaiḥ // LiP_1,57.1 //
daśabhiścākṛśairaśvair $ nānāvarṇai rathaḥ smṛtaḥ &
śukrasya kṣmāmayairyukto % daityācāryasya dhīmataḥ // LiP_1,57.2 //
aṣṭāśvaścātha bhaumasya $ ratho haimaḥ suśobhanaḥ &
jīvasya haimaścāṣṭāśvo % mandasyāyasanirmitaḥ // LiP_1,57.3 //
ratha āpomayairaśvair $ daśabhistu sitetaraiḥ &
svarbhānorbhāskarāreś ca % tathā cāṣṭahayaḥ smṛtaḥ // LiP_1,57.4 //
sarve dhruvanibaddhā vai $ grahāste vātaraśmibhiḥ &
etena bhrāmyamāṇāś ca % yathāyogaṃ vrajanti vai // LiP_1,57.5 //
yāvantyaścaiva tārāś ca $ tāvantaścaiva raśmayaḥ &
sarve dhruvanibaddhāś ca % bhramanto bhrāmayanti tam // LiP_1,57.6 //
alātacakravadyānti $ vātacakreritāni tu &
yasmādvahati jyotīṃṣi % pravahastena sa smṛtaḥ // LiP_1,57.7 //
nakṣatrasūryāś ca tathā $ grahatārāgaṇaiḥ saha &
unmukhābhimukhāḥ sarve % cakrabhūtāḥ śritā divi // LiP_1,57.8 //
dhruveṇādhiṣṭhitāścaiva $ dhruvameva pradakṣiṇam &
prayānti ceśvaraṃ draṣṭuṃ % meḍhībhūtaṃ dhruvaṃ divi // LiP_1,57.9 //
navayojanasāhasro $ viṣkambhaḥ savituḥ smṛtaḥ &
triguṇastasya vistāro % maṇḍalasya pramāṇataḥ // LiP_1,57.10 //
dviguṇaḥ sūryavistārād $ vistāraḥ śaśinaḥ smṛtaḥ &
tulyastayostu svarbhānur % bhūtvādhastātprasarpati // LiP_1,57.11 //
uddhṛtya pṛthivīchāyāṃ $ nirmitāṃ maṇḍalākṛtim &
svarbhānostu bṛhatsthānaṃ % tṛtīyaṃ yat tamomayam // LiP_1,57.12 //
candrasya ṣoḍaśo bhāgo $ bhārgavasya vidhīyate &
viṣkambhānmaṇḍalāccaiva % yojanācca pramāṇataḥ // LiP_1,57.13 //
bhārgavātpādahīnastu $ vijñeyo vai bṛhaspatiḥ &
pādahīnau vakrasaurī % tathāyāmapramāṇataḥ // LiP_1,57.14 //
vistārānmaṇḍalāccaiva $ pādahīnastayorbudhaḥ &
tārānakṣatrarūpāṇi % vapuṣmantīha yāni vai // LiP_1,57.15 //
budhena tāni tulyāni $ vistārānmaṇḍalādapi &
prāyaśaścandrayogīni % vidyādṛkṣāṇi tattvavit // LiP_1,57.16 //
tārānakṣatrarūpāṇi $ hīnāni tu parasparam &
śatāni pañca catvāri % trīṇi dve caiva yojane // LiP_1,57.17 //
sarvopari nikṛṣṭāni $ tārakāmaṇḍalāni tu &
yojanadvayamātrāṇi % tebhyo hrasvaṃ na vidyate // LiP_1,57.18 //
upariṣṭāttrayasteṣāṃ $ grahā ye dūrasarpiṇaḥ &
sauro 'ṅgirāś ca vakraś ca % jñeyā mandavicāriṇaḥ // LiP_1,57.19 //
tebhyo 'dhastāttu catvāraḥ $ punaranye mahāgrahāḥ &
sūryaḥ somo budhaścaiva % bhārgavaścaiva śīghragāḥ // LiP_1,57.20 //
tāvantyastārakāḥ koṭyo $ yāvantyṛkṣāṇi sarvaśaḥ &
dhruvāt tu niyamāccaiṣām % ṛkṣamārge vyavasthitiḥ // LiP_1,57.21 //
saptāśvasyaiva sūryasya $ nīcoccatvamanukramāt &
uttarāyaṇamārgastho % yadā parvasu candramāḥ // LiP_1,57.22 //
uccatvāddṛśyate śīghraṃ $ nātivyaktairgabhastibhiḥ &
tadā dakṣiṇamārgastho % nīcāṃ vīthimupāśritaḥ // LiP_1,57.23 //
bhūmirekhāvṛtaḥ sūryaḥ $ paurṇimāvāsyayos tadā &
dadṛśe ca yathākālaṃ % śīghramastamupaiti ca // LiP_1,57.24 //
tasmāduttaramārgastho hy $ amāvāsyāṃ niśākaraḥ &
dadṛśe dakṣiṇe mārge % niyamāddṛśyate na ca // LiP_1,57.25 //
jyotiṣāṃ gatiyogena $ sūryasya tamasā vṛtaḥ &
samānakālāstamayau % viṣuvatsu samodayau // LiP_1,57.26 //
uttarāsu ca vīthīṣu $ vyantarāstamanodayau &
paurṇimāvāsyayor jñeyau % jyotiścakrānuvartinau // LiP_1,57.27 //
dakṣiṇāyanamārgastho $ yadā carati raśmivān &
grahāṇāṃ caiva sarveṣāṃ % sūryo 'dhastāt prasarpati // LiP_1,57.28 //
vistīrṇaṃ maṇḍalaṃ kṛtvā $ tasyordhvaṃ carate śaśī &
nakṣatramaṇḍalaṃ kṛtsnaṃ % somādūrdhvaṃ prasarpati // LiP_1,57.29 //
nakṣatrebhyo budhaścordhvaṃ $ budhādūrdhvaṃ tu bhārgavaḥ &
vakrastu bhārgavādūrdhvaṃ % vakrād ūrdhvaṃ bṛhaspatiḥ // LiP_1,57.30 //
tasmācchanaiścaraścordhvaṃ $ tasmātsaptarṣimaṇḍalam &
ṛṣīṇāṃ caiva saptānāṃ % dhruvasyordhvaṃ vyavasthitiḥ // LiP_1,57.31 //
taṃ viṣṇulokaṃ paramaṃ $ jñātvā mucyeta kilbiṣāt &
dviguṇeṣu sahasreṣu % yojanānāṃ śateṣu ca // LiP_1,57.32 //
grahanakṣatratārāsu $ upariṣṭādyathākramam &
grahāś ca candrasūryau ca % yutau divyena tejasā // LiP_1,57.33 //
nityamṛkṣeṣu yujyante $ gacchanto 'harniśaṃ kramāt &
grahanakṣatrasūryās te % nīcoccaṛjusaṃsthitāḥ // LiP_1,57.34 //
samāgame ca bhede ca $ paśyanti yugapatprajāḥ &
ṛtavaḥ ṣaṭ smṛtāḥ sarve % samāgacchanti pañcadhā // LiP_1,57.35 //
parasparāsthitā hyete $ yujyante ca parasparam &
asaṃkareṇa vijñeyas % teṣāṃ yogastu vai budhaiḥ // LiP_1,57.36 //
evaṃ saṃkṣipya kathitaṃ $ grahāṇāṃ gamanaṃ dvijāḥ &
bhāskarapramukhānāṃ ca % yathādṛṣṭaṃ yathāśrutam // LiP_1,57.37 //
grahādhipatye bhagavān $ brahmaṇā padmayoninā &
abhiṣiktaḥ sahasrāṃśū % rudreṇa tu yathā guhaḥ // LiP_1,57.38 //
tasmādgrahārcanā kāryā $ agnau codyaṃ yathāvidhi &
ādityagrahapīḍāyāṃ % sadbhiḥ kāryārthasiddhaye // LiP_1,57.39 //

iti śrīliṅgamahāpurāṇe pūrvabhāge jyotiścakre grahacārakathanaṃ nāma saptapañcāśattamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 58

ṛṣaya ūcuḥ
abhyaṣiñcatkathaṃ brahmā $ cādhipatye prajāpatiḥ &
devadaityamukhān sarvān % sarvātmā vada sāṃpratam // LiP_1,58.1 //

sūta uvāca
grahādhipatye bhagavān $ abhyaṣiñcaddivākaram &
ṛkṣāṇāmoṣadhīnāṃ ca % somaṃ brahmā prajāpatiḥ // LiP_1,58.2 //
apāṃ ca varuṇaṃ devaṃ $ dhanānāṃ yakṣapuṅgavam &
ādityānāṃ tathā viṣṇuṃ % vasūnāṃ pāvakaṃ tathā // LiP_1,58.3 //
prajāpatīnāṃ dakṣaṃ ca $ marutāṃ śakrameva ca &
daityānāṃ dānavānāṃ ca % prahlādaṃ daityapuṅgavam // LiP_1,58.4 //
dharmaṃ pitṝṇām adhipaṃ $ nirṛtiṃ piśitāśinām &
rudraṃ paśūnāṃ bhūtānāṃ % nandinaṃ gaṇanāyakam // LiP_1,58.5 //
vīrāṇāṃ vīrabhadraṃ ca $ piśācānāṃ bhayaṃkaram &
mātṝṇāṃ caiva cāmuṇḍāṃ % sarvadevanamaskṛtām // LiP_1,58.6 //
rudrāṇāṃ devadeveśaṃ $ nīlalohitamīśvaram &
vighnānāṃ vyomajaṃ devaṃ % gajāsyaṃ tu vināyakam // LiP_1,58.7 //
strīṇāṃ devīmumāṃ devīṃ $ vacasāṃ ca sarasvatīm &
viṣṇuṃ māyāvināṃ caiva % svātmānaṃ jagatāṃ tathā // LiP_1,58.8 //
himavantaṃ girīṇāṃ tu $ nadīnāṃ caiva jāhnavīm &
samudrāṇāṃ ca sarveṣām % adhipaṃ payasāṃ nidhim // LiP_1,58.9 //
vṛkṣāṇāṃ caiva cāśvatthaṃ $ plakṣaṃ ca prapitāmahaḥ // LiP_1,58.10 //
gandharvavidyādharakinnarāṇām $ īśaṃ punaś citrarathaṃ cakāra &
nāgādhipaṃ vāsukimugravīryaṃ % sarpādhipaṃ takṣakamugravīryam // LiP_1,58.11 //
digvāraṇānāmadhipaṃ cakāra gajendram airāvatam ugravīryam /*
suparṇamīśaṃ patatāmathāśvarājānamuccaiḥśravasaṃ cakāra // LiP_1,58.12 //*
siṃhaṃ mṛgāṇāṃ vṛṣabhaṃ gavāṃ ca $ mṛgādhipānāṃ śarabhaṃ cakāra &
senādhipānāṃ guhamaprameyaṃ % śrutismṛtīnāṃ lakulīśamīśam // LiP_1,58.13 //
abhyaṣiñcatsudharmāṇaṃ $ tathā śaṅkhapadaṃ diśām &
ketumantaṃ krameṇaiva % hemaromāṇameva ca // LiP_1,58.14 //
pṛthivyāṃ pṛthumīśānaṃ $ sarveṣāṃ tu maheśvaram &
caturmūrtiṣu sarvajñaṃ % śaṅkaraṃ vṛṣabhadhvajam // LiP_1,58.15 //
prasādādbhagavāñchambhoś $ cābhyaṣiñcadyathākramam &
purābhiṣicya puṇyātmā % rarāja bhuvaneśvaraḥ // LiP_1,58.16 //
etadvo vistareṇaiva $ kathitaṃ munipuṅgavāḥ &
abhiṣiktāstatastvete % viśiṣṭā viśvayoninā // LiP_1,58.17 //

iti śrīliṅgamahāpurāṇe sūryādyabhiṣekakathanaṃ nāmāṣṭapañcāśattamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 59

sūta uvāca
etacchrutvā tu munayaḥ $ punastaṃ saṃśayānvitāḥ &
papracchuruttaraṃ bhūyas % tadā te romaharṣaṇam // LiP_1,59.1 //

ṛṣaya ūcuḥ
yadetaduktaṃ bhavatā $ sūteha vadatāṃ vara &
etadvistarato brūhi % jyotiṣāṃ ca vinirṇayam // LiP_1,59.2 //
śrutvā tu vacanaṃ teṣāṃ $ tadā sūtaḥ samāhitaḥ &
uvāca paramaṃ vākyaṃ % teṣāṃ saṃśayanirṇaye // LiP_1,59.3 //
asminnarthe mahāprājñair $ yaduktaṃ śāntabuddhibhiḥ &
etadvo 'haṃ pravakṣyāmi % sūryacandramasorgatim // LiP_1,59.4 //
<fire-water-circle>
yathā devagṛhāṇīha $ sūryacandrādayo grahāḥ &
ataḥ paraṃ tu trividham % agnervakṣye samudbhavam // LiP_1,59.5 //
divyasya bhautikasyāgner $ atho 'gneḥ pārthivasya ca &
vyuṣṭāyāṃ tu rajanyāṃ ca % brahmaṇo 'vyaktajanmanaḥ // LiP_1,59.6 //
avyākṛtamidaṃ tvāsīn $ naiśena tamasā vṛtam &
caturbhāgāvaśiṣṭe 'smin % loke naṣṭe viśeṣataḥ // LiP_1,59.7 //
svayaṃbhūrbhagavāṃstatra $ lokasarvārthasādhakaḥ &
khadyotavatsa vyacarad % āvirbhāvacikīrṣayā // LiP_1,59.8 //
so 'gniṃ sṛṣṭvātha lokādau $ pṛthivījalasaṃśritaḥ &
saṃhṛtya tatprakāśārthaṃ % tridhā vyabhajadīśvaraḥ // LiP_1,59.9 //
pavano yastu loke 'smin $ pārthivo vahnirucyate &
yaścāsau lokādau sūrye % śuciragnistu sa smṛtaḥ // LiP_1,59.10 //
vaidyuto 'bjastu vijñeyas $ teṣāṃ vakṣye tu lakṣaṇam &
vaidyuto jāṭharaḥ sauro % vārigarbhāstrayo 'gnayaḥ // LiP_1,59.11 //
tasmādapaḥ pibansūryo $ gobhir dīpyatyasau vibhuḥ &
jale cābjaḥ samāviṣṭo % nādbhir agniḥ praśāmyati // LiP_1,59.12 //
mānavānāṃ ca kukṣistho $ nāgniḥ śāmyati pāvakaḥ &
arciṣmānpavanaḥ so 'gnir % niṣprabho jāṭharaḥ smṛtaḥ // LiP_1,59.13 //
yaścāyaṃ maṇḍalī śuklī $ nirūṣmā samprajāyate &
prabhā saurī tu pādena hy % astaṃ yāte divākare // LiP_1,59.14 //
agnimāviśate rātrau $ tasmāddūrātprakāśate &
udyantaṃ ca punaḥ sūryam % auṣṇyam agneḥ samāviśet // LiP_1,59.15 //
pādena pārthivasyāgnes $ tasmādagnistapatyasau &
prakāśoṣṇasvarūpe ca % saurāgneye tu tejasī // LiP_1,59.16 //
parasparānupraveśād $ āpyāyete parasparam &
uttare caiva bhūmyardhe % tathā hyagniś ca dakṣiṇe // LiP_1,59.17 //
uttiṣṭhati punaḥ sūryaḥ $ punarvai praviśaty apaḥ &
tasmāttāmrā bhavantyāpo % divārātripraveśanāt // LiP_1,59.18 //
astaṃ yāti punaḥ sūryo $ 'harvai praviśaty apaḥ &
tasmānnaktaṃ punaḥ śuklā % āpo dṛśyanti bhāsvarāḥ // LiP_1,59.19 //
etena kramayogena $ bhūmyardhe dakṣiṇottare &
udayāstamane nityam % ahorātraṃ viśaty apaḥ // LiP_1,59.20 //
yaścāsau tapate sūryaḥ $ pibannaṃbho gabhastibhiḥ &
pārthivāgnivimiśro 'sau % divyaḥ śuciriti smṛtaḥ // LiP_1,59.21 //
sahasrapādasau vahnir $ vṛttakumbhanibhaḥ smṛtaḥ &
ādatte sa tu nāḍīnāṃ % sahasreṇa samantataḥ // LiP_1,59.22 //
nādeyīścaiva sāmudrīḥ $ kūpāścaiva tathā ghanāḥ &
sthāvarā jaṅgamāścaiva % vāpīkulyādikā apaḥ // LiP_1,59.23 //
<classes of sunrays>
tasya raśmisahasraṃ tac $ chītavarṣoṣṇaniḥsravam &
tāsāṃ catuḥśatā nāḍyo % varṣante citramūrtayaḥ // LiP_1,59.24 //
bhajanāścaiva mālyāś ca $ ketanāḥ patanās tathā &
amṛtā nāmataḥ sarvā % raśmayo vṛṣṭisarjanāḥ // LiP_1,59.25 //
himodvahāś ca tā nāḍyo $ raśmayas triśatāḥ punaḥ &
reśā meghāś ca vātsyāś ca % hlādinyo himasarjanāḥ // LiP_1,59.26 //
candrabhā nāmataḥ sarvā $ pītābhāś ca gabhastayaḥ &
śuklāś ca kakubhāścaiva % gāvo viśvabhṛtas tathā // LiP_1,59.27 //
śuklāstā nāmataḥ sarvās $ triśatīrgharmasarjanāḥ &
somo bibharti tābhistu % manuṣyapitṛdevatāḥ // LiP_1,59.28 //
manuṣyānauṣadheneha $ svadhayā ca pitṝnapi &
amṛtena surān sarvāṃs % tisṛbhis tarpayatyasau // LiP_1,59.29 //
vasante caiva grīṣme ca $ śataiḥ sa tapate tribhiḥ &
varṣāsvatho śaradi ca % caturbhiḥ saṃpravarṣati // LiP_1,59.30 //
hemante śiśire caiva $ himamutsṛjate tribhiḥ &
<Götter in der Sonne>
indro dhātā bhagaḥ pūṣā % mitro 'tha varuṇo 'ryamā // LiP_1,59.31 //
aṃśur vivasvāṃstvaṣṭā ca $ parjanyo viṣṇureva ca &
varuṇo māghamāse tu % sūrya eva tu phālgune // LiP_1,59.32 //
caitre māsi bhavedaṃśur $ dhātā vaiśākhatāpanaḥ &
jyeṣṭhe māsi bhavedindra % āṣāḍhe cāryamā raviḥ // LiP_1,59.33 //
vivasvān śrāvaṇe māsi $ prauṣṭhapade bhagaḥ smṛtaḥ &
parjanyo 'śvayuje māsi % tvaṣṭā vai kārtike raviḥ // LiP_1,59.34 //
mārgaśīrṣe bhavenmitraḥ $ pauṣe viṣṇuḥ sanātanaḥ &
pañcaraśmisahasrāṇi % varuṇasyārkakarmaṇi // LiP_1,59.35 //
ṣaḍbhiḥ sahasraiḥ pūṣā tu $ devo 'ṃśuḥ saptabhis tathā &
dhātāṣṭabhiḥ sahasraistu % navabhistu śatakratuḥ // LiP_1,59.36 //
vivasvān daśabhir yāti $ yātyekādaśabhir bhagaḥ &
saptabhistapate mitras % tvaṣṭā caivāṣṭabhiḥ smṛtaḥ // LiP_1,59.37 //
aryamā daśabhir yāti $ parjanyo navabhis tathā &
ṣaḍbhī raśmisahasraistu % viṣṇustapati medinīm // LiP_1,59.38 //
vasaṃte kapilaḥ sūryo $ grīṣme kāñcanasaprabhaḥ &
śveto varṣāsu varṇena % pāṇḍuḥ śaradi bhāskaraḥ // LiP_1,59.39 //
hemante tāmravarṇastu $ śiśire lohito raviḥ &
iti varṇāḥ samākhyātā % mayā sūryasamudbhavāḥ // LiP_1,59.40 //
oṣadhīṣu balaṃ dhatte $ svadhayā ca pitṛṣvapi &
sūryo 'mareṣvapyamṛtaṃ % trayaṃ triṣu niyacchati // LiP_1,59.41 //
evaṃ raśmisahasraṃ tat $ sauraṃ lokārthasādhakam &
bhidyate lokamāsādya % jalaśītoṣṇaniḥsravam // LiP_1,59.42 //
ityetanmaṇḍalaṃ śuklaṃ $ bhāsvaraṃ sūryasaṃjñitam &
nakṣatragrahasomānāṃ % pratiṣṭhāyonireva ca // LiP_1,59.43 //
candraṛkṣagrahāḥ sarve $ vijñeyāḥ sūryasaṃbhavāḥ &
nakṣatrādhipatiḥ somo % nayanaṃ vāmamīśituḥ // LiP_1,59.44 //
nayanaṃ caivam īśasya $ dakṣiṇaṃ bhāskaraḥ svayam &
teṣāṃ janānāṃ loke 'smin % nayanaṃ nayate yataḥ // LiP_1,59.45 //

iti śrīliṅgamahāpurāṇe pūrvabhāge sūryaraśmisvarūpakathanaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 60

sūta uvāca
śeṣāḥ pañca grahā jñeyā $ īśvarāḥ kāmacāriṇaḥ &
paṭhyate cāgnirāditya % udakaṃ candramāḥ smṛtaḥ // LiP_1,60.1 //
śeṣāṇāṃ prakṛtiṃ samyag $ vakṣyamāṇāṃ nibodhata &
surasenāpatiḥ skandaḥ % paṭhyate 'ṅgārako grahaḥ // LiP_1,60.2 //
nārāyaṇaṃ budhaṃ prāhur $ devaṃ jñānavido janāḥ &
sarvalokaprabhuḥ sākṣād % yamo lokaprabhuḥ svayam // LiP_1,60.3 //
mahāgraho dvijaśreṣṭhā $ mandagāmī śanaiścaraḥ &
devāsuragurū dvau tu % bhānumantau mahāgrahau // LiP_1,60.4 //
prajāpatisutāvuktau $ tataḥ śukrabṛhaspatī &
ādityamūlamakhilaṃ % trailokyaṃ nātra saṃśayaḥ // LiP_1,60.5 //
bhavatyasmājjagatkṛtsnaṃ $ sadevāsuramānuṣam &
rudrendropendracandrāṇāṃ % viprendrāgnidivaukasām // LiP_1,60.6 //
dyutirdyutimatāṃ kṛtsnaṃ $ yattejaḥ sarvalaukikam &
sarvātmā sarvalokeśo % mahādevaḥ prajāpatiḥ // LiP_1,60.7 //
sūrya eva trilokeśo $ mūlaṃ paramadaivatam &
tataḥ saṃjāyate sarvaṃ % tatraiva pravilīyate // LiP_1,60.8 //
bhāvābhāvau hi lokānām $ ādityānniḥsṛtau purā &
avijñeyo graho viprā % dīptimānsuprabho raviḥ // LiP_1,60.9 //
atra gacchanti nidhanaṃ $ jāyante ca punaḥ punaḥ &
kṣaṇā muhūrtā divasā % niśāḥ pakṣāś ca kṛtsnaśaḥ // LiP_1,60.10 //
māsāḥ saṃvatsaraścaiva $ ṛtavo 'tha yugāni ca &
tadādityādṛte hyeṣā % kālasaṃkhyā na vidyate // LiP_1,60.11 //
kālādṛte na niyamo $ na dīkṣā nāhnikakramaḥ &
ṛtūnāṃ ca vibhāgaś ca % puṣpaṃ mūlaṃ phalaṃ kutaḥ // LiP_1,60.12 //
kutaḥ sasyaviniṣpattis $ tṛṇauṣadhigaṇo 'pi ca &
abhāvo vyavahārāṇāṃ % jantūnāṃ divi ceha ca // LiP_1,60.13 //
jagatpratāpanamṛte $ bhāskaraṃ rudrarūpiṇam &
sa eṣa kālaścāgniś ca % dvādaśātmā prajāpatiḥ // LiP_1,60.14 //
tapatyeṣa dvijaśreṣṭhās $ trailokyaṃ sacarācaram &
sa eṣa tejasāṃ rāśiḥ % samastaḥ sārvalaukikaḥ // LiP_1,60.15 //
uttamaṃ mārgamāsthāya $ rātryahobhir idaṃ jagat &
pārśvata ūrdhvam adhaś caiva % tāpayatyeṣa sarvaśaḥ // LiP_1,60.16 //
yathā prabhākaro dīpo $ gṛhamadhye 'valambitaḥ &
pārśvata ūrdhvam adhaścaiva % tamo nāśayate samam // LiP_1,60.17 //
tadvatsahasrakiraṇo $ graharājo jagatprabhuḥ &
sūryo gobhir jagat sarvam % ādīpayati sarvataḥ // LiP_1,60.18 //
<7 special sunrays>
rave raśmisahasraṃ yat $ prāṅmayā samudāhṛtam &
teṣāṃ śreṣṭhāḥ punaḥ sapta % raśmayo grahayonayaḥ // LiP_1,60.19 //
suṣumno harikeśaś ca $ viśvakarmā tathaiva ca &
viśvavyacāḥ punaścādyaḥ % saṃnaddhaś ca tataḥ paraḥ // LiP_1,60.20 //
sarvāvasuḥ punaścānyaḥ $ svarāḍanyaḥ prakīrtitaḥ &
suṣumnaḥ sūryaraśmistu % dakṣiṇāṃ rāśim aidhayat // LiP_1,60.21 //
nyagūrdhvādhaḥ pracāro 'sya $ suṣumnaḥ parikīrtitaḥ &
harikeśaḥ purastād yo % ṛkṣayoniḥ prakīrtyate // LiP_1,60.22 //
dakṣiṇe viśvakarmā ca $ raśmirvardhayate budham &
viśvavyacāstu yaḥ paścāc % chukrayoniḥ smṛto budhaiḥ // LiP_1,60.23 //
saṃnaddhaś ca tu yo raśmiḥ $ sa yonir lohitasya tu &
ṣaṣṭhaḥ sarvāvasū raśmiḥ % sa yonistu bṛhaspateḥ // LiP_1,60.24 //
śanaiścaraṃ punaś cāpi $ raśmir āpyāyate svarāṭ &
evaṃ sūryaprabhāvena % nakṣatragrahatārakāḥ // LiP_1,60.25 //
dṛśyante divi tāḥ sarvāḥ $ viśvaṃ cedaṃ punarjagat &
na kṣīyante yatastāni % tasmānnakṣatratā smṛtā // LiP_1,60.26 //

iti śrīliṅgamahāpurāṇe pūrvabhāge ṣaṣṭitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 61

sūta uvāca
kṣetrāṇyetāni sarvāṇi $ ātapanti gabhastibhiḥ &
teṣāṃ kṣetrāṇyathādatte % sūryo nakṣatratārakāḥ // LiP_1,61.1 //
cīrṇena sukṛteneha $ sukṛtānte grahāśrayāḥ &
tāraṇāttārakā hyetāḥ % śuklatvāccaiva tārakāḥ // LiP_1,61.2 //
divyānāṃ pārthivānāṃ ca $ naiśānāṃ caiva sarvaśaḥ &
ādānānnityamādityas % tejasāṃ tamasāmapi // LiP_1,61.3 //
savane syandane 'rthe ca $ dhātur eṣa vibhāṣyate &
savanāttejaso 'pāṃ ca % tenāsau savitā mataḥ // LiP_1,61.4 //
bahulaścandra ityeṣa $ hlādane dhāturucyate &
śuklatve cāmṛtatve ca % śītatve ca vibhāvyate // LiP_1,61.5 //
sūryācandramasordivye $ maṇḍale bhāsvare khage &
jalatejomaye śukle % vṛttakuṃbhanibhe śubhe // LiP_1,61.6 //
ghanatoyātmakaṃ tatra $ maṇḍalaṃ śaśinaḥ smṛtam &
ghanatejomayaṃ śuklaṃ % maṇḍalaṃ bhāskarasya tu // LiP_1,61.7 //
vasanti sarvadevāś ca $ sthānānyetāni sarvaśaḥ &
manvantareṣu sarveṣu % ṛkṣasūryagrahāśrayāḥ // LiP_1,61.8 //
tena grahā gṛhāṇyeva $ tadākhyāste bhavanti ca &
sauraṃ sūryo 'viśatsthānaṃ % saumyaṃ somastathaiva ca // LiP_1,61.9 //
śaukraṃ śukro 'viśatsthānaṃ $ ṣoḍaśārciḥ pratāpavān &
bṛhad bṛhaspatiścaiva % lohitaścaiva lohitam // LiP_1,61.10 //
śanaiścaraṃ tathā sthānaṃ $ devaścāpi śanaiścaraḥ &
baudhaṃ budhastu svarbhānuḥ % svarbhānusthānamāśritaḥ // LiP_1,61.11 //
nakṣatrāṇi ca sarvāṇi $ nakṣatrāṇi viśanti ca &
gṛhāṇyetāni sarvāṇi % jyotīṃṣi sukṛtātmanām // LiP_1,61.12 //
kalpādau sampravṛttāni $ nirmitāni svayaṃbhuvā &
sthānānyetāni tiṣṭhanti % yāvad ābhūtasaṃplavam // LiP_1,61.13 //
manvantareṣu sarveṣu $ devasthānāni tāni vai &
abhimānino 'vatiṣṭhante % devāḥ sthānaṃ punaḥ punaḥ // LiP_1,61.14 //
atītaistu sahaitāni $ bhāvyābhāvyaiḥ suraiḥ saha &
vartante vartamānaiś ca % sthānibhistaiḥ suraiḥ saha // LiP_1,61.15 //
asminmanvantare caiva $ grahā vaimānikāḥ smṛtāḥ &
vivasvānaditeḥ putraḥ % sūryo vaivasvate 'ntare // LiP_1,61.16 //
dyutimānṛṣiputrastu $ somo devo vasuḥ smṛtaḥ &
śukro devastu vijñeyo % bhārgavo 'surayājakaḥ // LiP_1,61.17 //
bṛhattejāḥ smṛto devo $ devācāryo 'ṅgiraḥsutaḥ &
budho manoharaścaiva % ṛṣiputrastu sa smṛtaḥ // LiP_1,61.18 //
śanaiścaro virūpastu $ saṃjñāputro vivasvataḥ &
agnirvikeśyāṃ jajñe tu % yuvāsau lohitārciṣaḥ // LiP_1,61.19 //
nakṣatraṛkṣanāminyo $ dākṣāyaṇyastu tāḥ smṛtāḥ &
svarbhānuḥ siṃhikāputro % bhūtasaṃtāpano 'suraḥ // LiP_1,61.20 //
somarkṣagrahasūryeṣu $ kīrtitāstvabhimāninaḥ &
sthānānyetānyathoktāni % sthāninyaścaiva devatāḥ // LiP_1,61.21 //
sauram agnimayaṃ sthānaṃ $ sahasrāṃśorvivasvataḥ &
himāṃśostu smṛtaṃ sthānam % ammayaṃ śuklameva ca // LiP_1,61.22 //
āpyaṃ śyāmaṃ manojñaṃ ca $ budharaśmigṛhaṃ smṛtam &
śuklasyāpyammayaṃ śuklaṃ % padaṃ ṣoḍaśaraśmivat // LiP_1,61.23 //
navaraśmi tu bhaumasya $ lohitaṃ sthānam uttamam &
haridrābhaṃ bṛhaccāpi % ṣoḍaśārcirbṛhaspateḥ // LiP_1,61.24 //
aṣṭaraśmigṛhaṃ cāpi $ proktaṃ kṛṣṇaṃ śanaiścare &
svarbhānostāmasaṃ sthānaṃ % bhūtasaṃtāpanālayam // LiP_1,61.25 //
vijñeyāstārakāḥ sarvās tv $ ṛṣayastvekaraśmayaḥ &
āśrayāḥ puṇyakīrtīnāṃ % śuklāścāpi svavarṇataḥ // LiP_1,61.26 //
ghanatoyātmikā jñeyāḥ $ kalpādāveva nirmitāḥ &
ādityaraśmisaṃyogāt % saṃprakāśātmikāḥ smṛtāḥ // LiP_1,61.27 //
navayojanasāhasro $ viṣkaṃbhaḥ savituḥ smṛtaḥ &
triguṇastasya vistāro % maṇḍalasya pramāṇataḥ // LiP_1,61.28 //
dviguṇaḥ sūryavistārād $ vistāraḥ śaśinaḥ smṛtaḥ &
tulyastayostu svarbhānur % bhūtvādhastātprasarpati // LiP_1,61.29 //
uddhṛtya pṛthivīchāyāṃ $ nirmitāṃ maṇḍalākṛtim &
svarbhānostu bṛhatsthānaṃ % tṛtīyaṃ yattamomayam // LiP_1,61.30 //
ādityāttacca niṣkramya $ samaṃ gacchati parvasu &
ādityameti somācca % punaḥ saureṣu parvasu // LiP_1,61.31 //
svarbhānuṃ nudate yasmāt $ tasmātsvarbhānurucyate &
candrasya ṣoḍaśo bhāgo % bhārgavasya vidhīyate // LiP_1,61.32 //
viṣkaṃbhānmaṇḍalāccaiva $ yojanāgrātpramāṇataḥ &
bhārgavātpādahīnastu % vijñeyo vai bṛhaspatiḥ // LiP_1,61.33 //
bṛhaspateḥ pādahīnau $ vakrasaurī ubhau smṛtau &
vistārānmaṇḍalāccaiva % pādahīnastayorbudhaḥ // LiP_1,61.34 //
tārānakṣatrarūpāṇi $ vapuṣmantīha yāni vai &
budhena tāni tulyāni % vistārānmaṇḍalācca vai // LiP_1,61.35 //
prāyaśaścandrayogīni $ vidyādṛkṣāṇi tattvavit &
tārānakṣatrarūpāṇi % hīnāni tu parasparam // LiP_1,61.36 //
śatāni pañca catvāri $ trīṇi dve caiva yojane &
sarvopari nikṛṣṭāni % tārakāmaṇḍalāni tu // LiP_1,61.37 //
yojanānyardhamātrāṇi $ tebhyo hrasvaṃ na vidyate &
upariṣṭāttrayasteṣāṃ % grahāste dūrasarpiṇaḥ // LiP_1,61.38 //
sauro 'ṅgirāś ca vakraś ca $ jñeyā mandavicāriṇaḥ &
pūrvameva samākhyātā % gatisteṣāṃ yathākramam // LiP_1,61.39 //
eteṣveva grahāḥ sarve $ nakṣatreṣu samutthitāḥ &
vivasvānaditeḥ putraḥ % sūryo vai munisattamāḥ // LiP_1,61.40 //
viśākhāsu samutpanno $ grahāṇāṃ prathamo grahaḥ &
tviṣimān dharmaputrastu % somo devo vasustu saḥ // LiP_1,61.41 //
śītaraśmiḥ samutpannaḥ $ kṛttikāsu niśākaraḥ &
ṣoḍaśārcirbhṛgoḥ putraḥ % śukraḥ sūryādanantaram // LiP_1,61.42 //
tārāgrahāṇāṃ pravaras $ tiṣye kṣetre samutthitaḥ &
grahaścāṅgirasaḥ putro % dvādaśārcirbṛhaspatiḥ // LiP_1,61.43 //
phālgunīṣu samutpannaḥ $ pūrvākhyāsu jagadguruḥ &
navārcirlohitāṅgaś ca % prajāpatisuto grahaḥ // LiP_1,61.44 //
āṣāḍhāsviha pūrvāsu $ samutpanna iti smṛtaḥ &
revatīṣveva saptārciḥ- % sthāne sauriḥ śanaiścaraḥ // LiP_1,61.45 //
saumyo budho dhaniṣṭhāsu $ pañcārcir udito grahaḥ &
tamomayo mṛtyusutaḥ % prajākṣayakaraḥ śikhī // LiP_1,61.46 //
āśleṣāsu samutpannaḥ $ sarvahārī mahāgrahaḥ &
tathā svanāmadheyeṣu % dākṣāyaṇyaḥ samutthitāḥ // LiP_1,61.47 //
tamovīryamayo rāhuḥ $ prakṛtyā kṛṣṇamaṇḍalaḥ &
bharaṇīṣu samutpanno % grahaścandrārkamardanaḥ // LiP_1,61.48 //
ete tārā grahāścāpi $ boddhavyā bhārgavādayaḥ &
janmanakṣatrapīḍāsu % yānti vaiguṇyatāṃ yataḥ // LiP_1,61.49 //
mucyate tena doṣeṇa $ tatastadgrahabhaktitaḥ &
sarvagrahāṇāmeteṣām % ādirāditya ucyate // LiP_1,61.50 //
tārāgrahāṇāṃ śukrastu $ ketūnāṃ cāpi dhūmavān &
dhruvaḥ kila grahāṇāṃ tu % vibhaktānāṃ caturdiśam // LiP_1,61.51 //
nakṣatrāṇāṃ śraviṣṭhā syād $ ayanānāṃ tathottaram &
varṣāṇāṃ caiva pañcānām % ādyaḥ saṃvatsaraḥ smṛtaḥ // LiP_1,61.52 //
ṛtūnāṃ śiśiraścāpi $ māsānāṃ māgha ucyate &
pakṣāṇāṃ śuklapakṣastu % tithīnāṃ pratipattathā // LiP_1,61.53 //
ahorātravibhāgānām $ ahaścādiḥ prakīrtitaḥ &
muhūrtānāṃ tathaivādir % muhūrto rudradaivataḥ // LiP_1,61.54 //
kṣaṇaścāpi nimeṣādiḥ $ kālaḥ kālavidāṃ varāḥ &
śravaṇāntaṃ dhaniṣṭhādi % yugaṃ syātpañcavārṣikam // LiP_1,61.55 //
bhānorgativiśeṣeṇa $ cakravatparivartate &
divākaraḥ smṛtastasmāt % kālakṛdvibhurīśvaraḥ // LiP_1,61.56 //
caturvidhānāṃ bhūtānāṃ $ pravartakanivartakaḥ &
tasyāpi bhagavān rudraḥ % sākṣāddevaḥ pravartakaḥ // LiP_1,61.57 //
ityeṣa jyotiṣāmevaṃ $ saṃniveśo 'rthaniścayaḥ &
lokasaṃvyavahārārthaṃ % mahādevena nirmitaḥ // LiP_1,61.58 //
buddhipūrvaṃ bhagavatā $ kalpādau sampravartitaḥ &
sa āśrayo 'bhimānī ca % sarvasya jyotirātmakaḥ // LiP_1,61.59 //
ekarūpapradhānasya $ pariṇāmo 'yamadbhutaḥ &
naiṣa śakyaḥ prasaṃkhyātuṃ % yāthātathyena kenacit // LiP_1,61.60 //
gatāgataṃ manuṣyeṇa $ jyotiṣāṃ māṃsacakṣuṣā &
āgamādanumānācca % pratyakṣādupapattitaḥ // LiP_1,61.61 //
parīkṣya nipuṇaṃ buddhyā $ śraddhātavyaṃ vipaścitā &
cakṣuḥ śāstraṃ jalaṃ lekhyaṃ % gaṇitaṃ munisattamāḥ // LiP_1,61.62 //
pañcaite hetavo jñeyā $ jyotirmānavinirṇaye // LiP_1,61.63 //

iti śrīliṅgamahāpurāṇe pūrvabhāge grahasaṃkhyāvarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ



_______________________________________________________________

LiP, 1, 62

ṛṣaya ūcuḥ
kathaṃ viṣṇoḥ prasādādvai $ dhruvo buddhimatāṃ varaḥ &
meḍhībhūto grāhāṇāṃ vai % vaktumarhasi sāṃpratam // LiP_1,62.1 //

sūta uvāca
etamarthaṃ mayā pṛṣṭo $ nānāśāstraviśāradaḥ &
mārkaṇḍeyaḥ purā prāha % mahyaṃ śuśrūṣave dvijāḥ // LiP_1,62.2 //

mārkaṇḍeya uvāca
sārvabhaumo mahātejāḥ $ sarvaśastrabhṛtāṃ varaḥ &
uttānapādo rājā vai % pālayāmāsa medinīm // LiP_1,62.3 //
tasya bhāryādvayam abhūt $ sunītiḥ surucis tathā &
agrajāyāmabhūtputraḥ % sunītyāṃ tu mahāyaśāḥ // LiP_1,62.4 //
dhruvo nāma mahāprājñaḥ $ kuladīpo mahāmatiḥ &
kadācit saptavarṣe 'pi % pituraṅkam upāviśat // LiP_1,62.5 //
surucistaṃ vinirdhūya $ svaputraṃ prītimānasā &
nyaveśayattaṃ viprendrā hy % aṅkaṃ rūpeṇa mānitā // LiP_1,62.6 //
alabdhvā sa piturdhīmān $ aṅkaṃ duḥkhitamānasaḥ &
mātuḥ samīpamāgamya % ruroda sa punaḥ punaḥ // LiP_1,62.7 //
rudantaṃ putramāhedaṃ $ mātā śokapariplutā &
surucirdayitā bhartus % tasyāḥ putro 'pi tādṛśaḥ // LiP_1,62.8 //
mama tvaṃ mandabhāgyāyā $ jātaḥ putro 'pyabhāgyavān &
kiṃ śocasi kimarthaṃ tvaṃ % rodamānaḥ punaḥ punaḥ // LiP_1,62.9 //
saṃtaptahṛdayo bhūtvā $ mama śokaṃ kariṣyasi &
svasthasthānaṃ dhruvaṃ putra % svaśaktyā tvaṃ samāpnuyāḥ // LiP_1,62.10 //
ityuktaḥ sa tu mātrā vai $ nirjagāma tadā vanam &
viśvāmitraṃ tato dṛṣṭvā % praṇipatya yathāvidhi // LiP_1,62.11 //
uvāca prāñjalirbhūtvā $ bhagavan vaktumarhasi &
sarveṣāmuparisthānaṃ % kena prāpsyāmi sattama // LiP_1,62.12 //
pituraṅke samāsīnaṃ $ mātā māṃ surucirmune &
vyadhūnayatsa taṃ rājā % pitā novāca kiṃcana // LiP_1,62.13 //
etasmāt kāraṇād brahmaṃs $ trasto 'haṃ mātaraṃ gataḥ &
sunītirāha me mātā % mā kṛthāḥ śokamuttamam // LiP_1,62.14 //
svakarmaṇā paraṃ sthānaṃ $ prāptumarhasi putraka &
tasyā hi vacanaṃ śrutvā % sthānaṃ tava mahāmune // LiP_1,62.15 //
prāpto vanamidaṃ brahmann $ adya tvāṃ dṛṣṭavānprabho &
tava prasādāt prāpsye 'haṃ % sthānamadbhutamuttamam // LiP_1,62.16 //
ityuktaḥ sa muniḥ śrīmān $ prahasann idam abravīt &
rājaputra śṛṇuṣvedaṃ % sthānamuttamamāpsyasi // LiP_1,62.17 //
ārādhya jagatāmīśaṃ $ keśavaṃ kleśanāśanam &
dakṣiṇāṅgabhavaṃ śaṃbhor % mahādevasya dhīmataḥ // LiP_1,62.18 //
japa nityaṃ mahāprājña $ sarvapāpavināśanam &
iṣṭadaṃ paramaṃ śuddhaṃ % pavitramamalaṃ param // LiP_1,62.19 //
brūhi mantramimaṃ divyaṃ $ praṇavena samanvitam &
namo 'stu vāsudevāya % ityevaṃ niyatendriyaḥ // LiP_1,62.20 //
dhyāyansanātanaṃ viṣṇuṃ $ japahomaparāyaṇaḥ &
ityuktaḥ praṇipatyainaṃ % viśvāmitraṃ mahāyaśāḥ // LiP_1,62.21 //
prāṅmukho niyato bhūtvā $ jajāpa prītamānasaḥ &
śākamūlaphalāhāraḥ % saṃvatsaramatandritaḥ // LiP_1,62.22 //
jajāpa mantramaniśam $ ajasraṃ sa punaḥ punaḥ &
vetālā rākṣasā ghorāḥ % siṃhādyāś ca mahāmṛgāḥ // LiP_1,62.23 //
tamabhyayurmahātmānaṃ $ buddhimohāya bhīṣaṇāḥ &
japan sa vāsudeveti % na kiṃcit pratyapadyata // LiP_1,62.24 //
sunītir asya yā mātā $ tasyā rūpeṇa saṃvṛtā &
piśāci samanuprāptā % ruroda bhṛśaduḥkhitā // LiP_1,62.25 //
mama tvamekaḥ putro 'si $ kimarthaṃ kliśyate bhavān &
māmanāthāmapahāya % tapa āsthitavānasi // LiP_1,62.26 //
evamādīni vākyāni $ bhāṣamāṇāṃ mahātapāḥ &
anirīkṣyaiva hṛṣṭātmā % harernāma jajāpa saḥ // LiP_1,62.27 //
tataḥ praśemuḥ sarvatra $ vighnarūpāṇi tatra vai &
tato garuḍamāruhya % kālameghasamadyutiḥ // LiP_1,62.28 //
sarvadevaiḥ parivṛtaḥ $ stūyamāno maharṣibhiḥ &
āyayau bhagavānviṣṇuḥ % dhruvāntikam arātihā // LiP_1,62.29 //
samāgataṃ vilokyātha $ ko 'sāvityeva cintayan &
pibanniva hṛṣīkeśaṃ % nayanābhyāṃ jagatpatim // LiP_1,62.30 //
japan sa vāsudeveti $ dhruvastasthau mahādyutiḥ &
śaṅkhaprāntena govindaḥ % pasparśāsyaṃ hi tasya vai // LiP_1,62.31 //
tataḥ sa paramaṃ jñānam $ avāpya puruṣottamam &
tuṣṭāva prāñjalirbhūtvā % sarvalokeśvaraṃ harim // LiP_1,62.32 //
prasīda devadeveśa $ śaṅkhacakragadādhara &
lokātman vedaguhyātman % tvāṃ prapanno 'smi keśava // LiP_1,62.33 //
na vidustvāṃ mahātmānaṃ $ sanakādyā maharṣayaḥ &
tatkathaṃ tvāmahaṃ vidyāṃ % namaste bhuvaneśvara // LiP_1,62.34 //
tamāha prahasanviṣṇur $ ehi vatsa dhruvo bhavān &
sthānaṃ dhruvaṃ samāsādya % jyotiṣām agrabhug bhava // LiP_1,62.35 //
mātrā tvaṃ sahitastatra $ jyotiṣāṃ sthānamāpnuhi &
matsthānametatparamaṃ % dhruvaṃ nityaṃ suśobhanam // LiP_1,62.36 //
tapasārādhya deveśaṃ $ purā labdhaṃ hi śaṅkarāt &
vāsudeveti yo nityaṃ % praṇavena samanvitam // LiP_1,62.37 //
namaskārasamāyuktaṃ $ bhagavacchabdasaṃyutam &
japedevaṃ hi yo vidvān % dhruvaṃ sthānaṃ prapadyate // LiP_1,62.38 //
tato devāḥ sagandharvāḥ $ siddhāś ca paramarṣayaḥ &
mātrā saha dhruvaṃ sarve % tasmin sthāne nyaveśayan // LiP_1,62.39 //
viṣṇorājñāṃ puraskṛtya $ jyotiṣāṃ sthānamāptavān &
evaṃ dhruvo mahātejā % dvādaśākṣaravidyayā // LiP_1,62.40 //
avāpa mahatīṃ siddhim $ etatte kathitaṃ mayā // LiP_1,62.41 //

sūta uvāca
tasmādyo vāsudevāya $ praṇāmaṃ kurute naraḥ &
sa yāti dhruvasālokyaṃ % dhruvatvaṃ tasya tattathā // LiP_1,62.42 //

iti śrīliṅgamahāpurāṇe pūrvabhāge bhuvanakośe dhruvasaṃsthānavarṇanaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 63

ṛṣaya ūcuḥ
devānāṃ dānavānāṃ ca $ gandharvoragarakṣasām &
utpattiṃ brūhi sūtādya % yathākramamanuttamam // LiP_1,63.1 //

sūta uvāca
saṃkalpāddarśanātsparśāt $ pūrveṣāṃ sṛṣṭirucyate &
dakṣātprācetasādūrdhvaṃ % sṛṣṭirmaithunasaṃbhavā // LiP_1,63.2 //
yadā tu sṛjatastasya $ devarṣigaṇapannagān &
na vṛddhimagamallokas % tadā maithunayogataḥ // LiP_1,63.3 //
dakṣaḥ putrasahasrāṇi $ pañca sūtyāmajījanat &
tāṃstu dṛṣṭvā mahābhāgān % sisṛkṣurvividhāḥ prajāḥ // LiP_1,63.4 //
nāradaḥ prāha haryaśvān $ dakṣaputrān samāgatān &
bhuvaḥ pramāṇaṃ sarvaṃ tu % jñātvordhvamadha eva ca // LiP_1,63.5 //
tataḥ sṛṣṭiṃ viśeṣeṇa $ kurudhvaṃ munisattamāḥ &
te tu tadvacanaṃ śrutvā % prayātāḥ sarvatodiśam // LiP_1,63.6 //
adyāpi na nivartante $ samudrādiva sindhavaḥ &
haryaśveṣu ca naṣṭeṣu % punardakṣaḥ prajāpatiḥ // LiP_1,63.7 //
sūtyāmeva ca putrāṇāṃ $ sahasramasṛjatprabhuḥ &
śabalā nāma te viprāḥ % sametāḥ sṛṣṭihetavaḥ // LiP_1,63.8 //
nārado 'nugatānprāha $ punastānsūryavarcasaḥ &
bhuvaḥ pramāṇaṃ sarvaṃ tu % jñātvā bhrātṝn punaḥ punaḥ // LiP_1,63.9 //
āgatya vātha sṛṣṭiṃ vai $ kariṣyatha viśeṣataḥ &
te 'pi tenaiva mārgeṇa % jagmurbhrātṛgatiṃ tathā // LiP_1,63.10 //
tatasteṣvapi naṣṭeṣu $ ṣaṣṭikanyāḥ prajāpatiḥ &
vairiṇyāṃ janayāmāsa % dakṣaḥ prācetasastadā // LiP_1,63.11 //
prādātsa daśakaṃ dharme $ kaśyapāya trayodaśa &
viṃśatsapta ca somāya % catasro 'riṣṭanemaye // LiP_1,63.12 //
dve caiva bhṛguputrāya $ dve kṛśāśvāya dhīmate &
dve caivāṅgirase tadvat % tāsāṃ nāmāni vistarāt // LiP_1,63.13 //
śṛṇudhvaṃ devamātṝṇāṃ $ prajāvistāramāditaḥ &
marutvatī vasūr yāmir % lambā bhānurarundhatī // LiP_1,63.14 //
saṃkalpā ca muhūrtā ca $ sādhyā viśvā ca bhāminī &
dharmapatnyaḥ samākhyātās % tāsāṃ putrānvadāmi vaḥ // LiP_1,63.15 //
viśvedevāstu viśvāyāḥ $ sādhyā sādhyānajījanat &
marutvatyāṃ marutvanto % vasostu vasavas tathā // LiP_1,63.16 //
bhānostu bhānavaḥ proktā $ muhūrtāyā muhūrtakāḥ &
lambāyā ghoṣanāmāno % nāgavīthistu yāmijaḥ // LiP_1,63.17 //
saṃkalpāyāstu saṃkalpo $ vasusargaṃ vadāmi vaḥ &
jyotiṣmantastu ye devā % vyāpakāḥ sarvatodiśam // LiP_1,63.18 //
vasavaste samākhyātāḥ $ sarvabhūtahitaiṣiṇaḥ &
āpo dhruvaś ca somaś ca % dharaścaivānilo 'nalaḥ // LiP_1,63.19 //
pratyūṣaś ca prabhāsaś ca $ vasavo 'ṣṭau prakīrtitāḥ &
ajaikapād ahirbudhnyo % virūpākṣaḥ sabhairavaḥ // LiP_1,63.20 //
haraś ca bahurūpaś ca $ tryaṃbakaś ca sureśvaraḥ &
sāvitraś ca jayantaś ca % pinākī cāparājitaḥ // LiP_1,63.21 //
ete rudrāḥ samākhyātā $ ekādaśa gaṇeśvarāḥ &
kaśyapasya pravakṣyāmi % patnībhyaḥ putrapautrakam // LiP_1,63.22 //
aditiś ca ditiścaiva $ ariṣṭā surasā muniḥ &
surabhir vinatā tāmrā % tadvat krodhavaśā ilā // LiP_1,63.23 //
kadrūstviṣā danustadvat $ tāsāṃ putrānvadāmi vaḥ &
tuṣitā nāma ye devāś % cākṣuṣasyāntare manoḥ // LiP_1,63.24 //
vaivasvatāntare te vai $ ādityā dvādaśa smṛtāḥ &
indro dhātā bhagastvaṣṭa % mitro 'tha varuṇo 'ryamā // LiP_1,63.25 //
vivasvānsavitā pūṣā $ aṃśumān viṣṇureva ca &
ete sahasrakiraṇā % ādityā dvādaśa smṛtāḥ // LiP_1,63.26 //
ditiḥ putradvayaṃ lebhe $ kaśyapāditi naḥ śrutam &
hiraṇyakaśipuṃ caiva % hiraṇyākṣaṃ tathaiva ca // LiP_1,63.27 //
danuḥ putraśataṃ lebhe $ kaśyapād baladarpitam &
vipracittiḥ pradhāno 'bhūt % teṣāṃ madhye dvijottamāḥ // LiP_1,63.28 //
tāmrā ca janayāmāsa $ ṣaṭ kanyā dvijapuṅgavāḥ &
śukīṃ śyenīṃ ca bhāsīṃ ca % sugrīvīṃ gṛdhrikāṃ śucim // LiP_1,63.29 //
śukī śukānulūkāṃś ca $ janayāmāsa dharmataḥ &
śyenī śyenāṃs tathā bhāsī % kuraṅgāṃś ca vyajījanat // LiP_1,63.30 //
gṛdhrī gṛdhrān kapotāṃś ca $ pārāvatī vihaṃgamān &
haṃsasārasakāraṇḍa- % plavāñchucirajījanat // LiP_1,63.31 //
ajāśvameṣoṣṭrakharān $ sugrīvī cāpyajījanat &
vinatā janayāmāsa % garuḍaṃ cāruṇaṃ śubhā // LiP_1,63.32 //
saudāminīṃ tathā kanyāṃ $ sarvalokabhayaṅkarīm &
surasāyāḥ sahasraṃ tu % sarpāṇāmabhavatpurā // LiP_1,63.33 //
kadrūḥ sahasraśirasāṃ $ sahasraṃ prāpa suvratā &
pradhānāsteṣu vikhyātāḥ % ṣaḍviṃśatiranuttamāḥ // LiP_1,63.34 //
śeṣavāsukikarkoṭa- $ śaṅkhairāvatakambalāḥ &
dhanañjayamahānīla- % padmāśvataratakṣakāḥ // LiP_1,63.35 //
elāpatramahāpadma- $ dhṛtarāṣṭrabalāhakāḥ &
śaṅkhapālamahāśaṅkha- % puṣpadaṃṣṭraśubhānanāḥ // LiP_1,63.36 //
śaṅkhalomā ca nahuṣo $ vāmanaḥ phaṇitas tathā &
kapilo durmukhaścāpi % patañjaliriti smṛtaḥ // LiP_1,63.37 //
rakṣogaṇaṃ krodhavaśā $ mahāmāyaṃ vyajījanat &
rudrāṇāṃ ca gaṇaṃ tadvad % gomahiṣyau varāṅganā // LiP_1,63.38 //
surabhir janayāmāsa $ kaśyapāditi naḥ śrutam &
munirmunīnāṃ ca gaṇaṃ % gaṇamapsarasāṃ tathā // LiP_1,63.39 //
tathā kiṃnaragandharvān $ ariṣṭājanayadbahūn &
tṛṇavṛkṣalatāgulmam % ilā sarvamajījanat // LiP_1,63.40 //
tviṣā tu yakṣarakṣāṃsi $ janayāmāsa koṭiśaḥ &
ete tu kāśyapeyāś ca % saṃkṣepātparikīrtitāḥ // LiP_1,63.41 //
eteṣāṃ putrapautrādi- $ vaṃśāś ca bahavaḥ smṛtāḥ &
evaṃ prajāsu sṛṣṭāsu % kaśyapena mahātmanā // LiP_1,63.42 //
pratiṣṭhitāsu sarvāsu $ carāsu sthāvarāsu ca &
abhiṣicyādhipatyeṣu % teṣāṃ mukhyānprajāpatiḥ // LiP_1,63.43 //
tato manuṣyādhipatiṃ $ cakre vaivasvataṃ manum &
svāyaṃbhuve 'ntare pūrvaṃ % brahmaṇā ye 'bhiṣecitāḥ // LiP_1,63.44 //
tairiyaṃ pṛthivī sarvā $ saptadvīpā saparvatā &
yathopadeśamadyāpi % dharmeṇa pratipālyate // LiP_1,63.45 //
svāyaṃbhuve 'ntare pūrve $ brahmaṇā ye 'bhiṣecitāḥ &
te hyete cābhiṣicyante % manavaś ca bhavanti te // LiP_1,63.46 //
manvantareṣvatīteṣu $ gatā hyeteṣu pārthivāḥ &
evamanye 'bhiṣicyante % prāpte manvantare tataḥ // LiP_1,63.47 //
atītānāgatāḥ sarve $ nṛpā manvantare smṛtāḥ &
etānutpādya putrāṃstu % prajāsaṃtānakāraṇāt // LiP_1,63.48 //
kaśyapo gotrakāmastu $ cacāra sa punastapaḥ &
putro gotrakaro mahyaṃ % bhavatād iti cintayan // LiP_1,63.49 //
tasyaivaṃ dhyāyamānasya $ kaśyapasya mahātmanaḥ &
brahmayogātsutau paścāt % prādurbhūtau mahaujasau // LiP_1,63.50 //
vatsaraścāsitaścaiva $ tāvubhau brahmavādinau &
vatsarānnaidhruvo jajñe % raibhyaś ca sumahāyaśāḥ // LiP_1,63.51 //
raibhyasya raibhyā vijñeyā $ naidhruvasya vadāmi vaḥ &
cyavanasya tu kanyāyāṃ % sumedhāḥ samapadyata // LiP_1,63.52 //
naidhruvasya tu sā patnī $ mātā vai kuṇḍapāyinām &
asitasyaikaparṇāyāṃ % brahmiṣṭhaḥ samapadyata // LiP_1,63.53 //
śāṇḍilyānāṃ varaḥ śrīmān $ devalaḥ sumahātapāḥ &
śāṇḍilyā naidhruvā raibhyās % trayaḥ pakṣāstu kāśyapāḥ // LiP_1,63.54 //
nava prakṛtayo devāḥ $ pulastyasya vadāmi vaḥ &
caturyuge hyatikrānte % manorekādaśe prabhoḥ // LiP_1,63.55 //
ardhāvaśiṣṭe tasmiṃstu $ dvāpare sampravartite &
mānavasya nariṣyantaḥ % putra āsīd damaḥ kila // LiP_1,63.56 //
damasya tasya dāyādas $ tṛṇabinduriti smṛtaḥ &
tretāyugamukhe rājā % tṛtīye saṃbabhūva ha // LiP_1,63.57 //
tasya kanyā tvilavilā $ rūpeṇāpratimābhavat &
pulastyāya sa rājarṣis % tāṃ kanyāṃ pratyapādayat // LiP_1,63.58 //
ṛṣir airavilo yasyāṃ $ viśravāḥ samapadyata &
tasya patnyaścatasrastu % paulastyakulavardhanāḥ // LiP_1,63.59 //
bṛhaspateḥ śubhā kanyā $ nāmnā vai devavarṇinī &
puṣpotkaṭā balākā ca % sute mālyavataḥ smṛteḥ // LiP_1,63.60 //
kaikasī mālinaḥ kanyā $ tāsāṃ vai śṛṇuta prajāḥ &
jyeṣṭhaṃ vaiśravaṇaṃ tasmāt % suṣuve devavarṇinī // LiP_1,63.61 //
kaikasī cāpyajanayad $ rāvaṇaṃ rākṣasādhipam &
kumbhakarṇaṃ śūrpaṇakhāṃ % dhīmantaṃ ca vibhīṣaṇam // LiP_1,63.62 //
puṣpotkaṭā hyajanayat $ putrāṃstasmāddvijottamāḥ &
mahodaraṃ prahastaṃ ca % mahāpārśvaṃ kharaṃ tathā // LiP_1,63.63 //
kumbhīnasīṃ tathā kanyāṃ $ balāyāḥ śṛṇuta prajāḥ &
triśirā dūṣaṇaścaiva % vidyujjihvaś ca rākṣasaḥ // LiP_1,63.64 //
kanyā vai mālikā cāpi $ balāyāḥ prasavaḥ smṛtaḥ &
ityete krūrakarmāṇaḥ % paulastyā rākṣasā nava // LiP_1,63.65 //
vibhīṣaṇo 'tiśuddhātmā $ dharmajñaḥ parikīrtitaḥ &
pulastyasya mṛgāḥ putrāḥ % sarve vyāghrāś ca daṃṣṭriṇaḥ // LiP_1,63.66 //
bhūtāḥ piśācāḥ sarpāś ca $ sūkarā hastinas tathā &
vānarāḥ kiṃnarāścaiva % ye ca kiṃpuruṣās tathā // LiP_1,63.67 //
anapatyaḥ kratustasmin $ smṛto vaivasvate 'ntare &
atreḥ patnyo daśaivāsan % suṃdaryaś ca pativratāḥ // LiP_1,63.68 //
bhadrāśvasya ghṛtācyāṃ vai $ daśāpsarasi sūnavaḥ &
bhadrābhadrā ca jaladā % mandā nandā tathaiva ca // LiP_1,63.69 //
balābalā ca viprendrā $ yā ca gopābalā smṛtā &
tathā tāmarasā caiva % varakrīḍā ca vai daśa // LiP_1,63.70 //
ātreyavaṃśaprabhavās $ tāsāṃ bhartā prabhākaraḥ &
svarbhānupihite sūrye % patite 'smindivo mahīm // LiP_1,63.71 //
tamo 'bhibhūte loke 'smin $ prabhā yena pravartitā &
svastyastu hi tavetyukte % patanniha divākaraḥ // LiP_1,63.72 //
brahmarṣervacanāttasya $ papāta na vibhurdivaḥ &
tataḥ prabhākaretyuktaḥ % prabhuratrirmaharṣibhiḥ // LiP_1,63.73 //
bhadrāyāṃ janayāmāsa $ somaṃ putraṃ yaśasvinam &
sa tāsu janayāmāsa % punaḥ putrāṃstapodhanaḥ // LiP_1,63.74 //
svastyātreyā iti khyātā $ ṛṣayo vedapāragāḥ &
teṣāṃ dvau khyātayaśasau % brahmiṣṭhau ca mahaujasau // LiP_1,63.75 //
datto hyatrivaro jyeṣṭho $ durvāsāstasya cānujaḥ &
yavīyasī svasā teṣām % amalā brahmavādinī // LiP_1,63.76 //
tasya gotradvaye jātāś $ catvāraḥ prathitā bhuvi &
śyāvaś ca pratvasaścaiva % vavalguścātha gahvaraḥ // LiP_1,63.77 //
ātreyāṇāṃ ca catvāraḥ $ smṛtāḥ pakṣā mahātmanām &
kāśyapo nāradaścaiva % parvatānuddhatas tathā // LiP_1,63.78 //
jajñire mānasā hyete $ arundhatyā nibodhata &
nāradastu vasiṣṭhāyā- % -rundhatīṃ pratyapādayat // LiP_1,63.79 //
ūrdhvaretā mahātejā $ dakṣaśāpāttu nāradaḥ &
purā devāsure yuddhe % ghore vai tārakāmaye // LiP_1,63.80 //
anāvṛṣṭyā hate loke hy $ ugre lokeśvaraiḥ saha &
vasiṣṭhastapasā dhīmān % dhārayāmāsa vai prajāḥ // LiP_1,63.81 //
annodakaṃ mūlaphalam $ oṣadhīś ca pravartayan &
tānetāñjīvayāmāsa % kāruṇyādauṣadhena ca // LiP_1,63.82 //
arundhatyāṃ vasiṣṭhastu $ sutān utpādayacchatam &
jyāyaso 'janayacchakter % adṛśyantī parāśaram // LiP_1,63.83 //
rakṣasā bhakṣite śaktau $ rudhireṇa tu vai tadā &
kālī parāśarājjajñe % kṛṣṇadvaipāyanaṃ prabhum // LiP_1,63.84 //
dvaipāyano hyaraṇyāṃ vai $ śukam utpādayatsutam &
upamanyuṃ ca pīvaryāṃ % viddhīme śukasūnavaḥ // LiP_1,63.85 //
bhūriśravāḥ prabhuḥ śaṃbhuḥ $ kṛṣṇo gaurastu pañcamaḥ &
kanyā kīrtimatī caiva % yogamātā dhṛtavratā // LiP_1,63.86 //
jananī brahmadattasya $ patnī sā tvanuhasya ca &
śvetaḥ kṛṣṇaś ca gauraś ca % śyāmo dhūmrastathāruṇaḥ // LiP_1,63.87 //
nīlo bādarikaścaiva $ sarve caite parāśarāḥ &
parāśarāṇāmaṣṭau te % pakṣāḥ proktā mahātmanām // LiP_1,63.88 //
ata ūrdhvaṃ nibodhadhvam $ indrapramitisaṃbhavam &
vasiṣṭhasya kapiñjalyo % ghṛtācyāmudapadyata // LiP_1,63.89 //
trimūrtiryaḥ samākhyāta $ indrapramitirucyate &
pṛthoḥ sutāyāṃ sambhūto % bhadrastasyā bhavadvasuḥ // LiP_1,63.90 //
upamanyuḥ sutastasya $ bahavo hyaupamanyavaḥ &
mitrāvaruṇayoścaiva % kauṇḍinyā ye pariśrutāḥ // LiP_1,63.91 //
ekārṣeyās tathā cānye $ vāsiṣṭhā nāma viśrutāḥ &
ete pakṣā vasiṣṭhānāṃ % smṛtā daśa mahātmanām // LiP_1,63.92 //
ityete brahmaṇaḥ putrā $ mānasā viśrutā bhuvi &
bhartāraś ca mahābhāgā % eṣāṃ vaṃśāḥ prakīrtitāḥ // LiP_1,63.93 //
trilokadhāraṇe śaktā $ devarṣikulasaṃbhavāḥ &
teṣāṃ putrāś ca pautrāś ca % śataśo 'tha sahasraśaḥ // LiP_1,63.94 //
yaistu vyāptāstrayo lokāḥ $ sūryasyeva gabhastibhiḥ // LiP_1,63.95 //

iti śrīliṅgamahāpurāṇe pūrvabhāge devādisṛṣṭikathanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 64

ṛṣaya ūcuḥ
kathaṃ hi rakṣasā śaktir $ bhakṣitaḥ so 'nujaiḥ saha &
vāsiṣṭho vadatāṃ śreṣṭha % sūta vaktumihārhasi // LiP_1,64.1 //

sūta uvāca
<Śakti killed by Rudhira>
rākṣaso rudhiro nāma $ vasiṣṭhasya sutaṃ purā &
śaktiṃ sa bhakṣayāmāsa % śakteḥ śāpātsahānujaiḥ // LiP_1,64.2 //
vasiṣṭhayājyaṃ viprendrās $ tadādiśyaiva bhūpatim &
kalmāṣapādaṃ rudhiro % viśvāmitreṇa coditaḥ // LiP_1,64.3 //
bhakṣitaḥ sa iti śrutvā $ vasiṣṭhastena rakṣasā &
śaktiḥ śaktimatāṃ śreṣṭho % bhrātṛbhiḥ saha dharmavit // LiP_1,64.4 //
hā putra putra putreti $ krandamāno muhurmuhuḥ &
arundhatyā saha muniḥ % papāta bhuvi duḥkhitaḥ // LiP_1,64.5 //
<Vasiṣṭha wants to commit suicide>
naṣṭaṃ kulamiti śrutvā $ martuṃ cakre matiṃ tadā &
smaranputraśataṃ caiva % śaktijyeṣṭhaṃ ca śaktimān // LiP_1,64.6 //
na taṃ vināhaṃ jīviṣye $ iti niścitya duḥkhitaḥ // LiP_1,64.7 //
āruhya mūrdhānam ajātmajo 'sau $ tayātmavān sarvavid ātmavicca &
dharādharasyaiva tadā dharāyāṃ % papāta patnyā saha sāśrudṛṣṭiḥ // LiP_1,64.8 //
dharādharāttaṃ patitaṃ dharā tadā $ dadhāra tatrāpi vicitrakaṇṭhī &
karāṃbujābhyāṃ karikhelagāminī % rudantamādāya ruroda sā ca // LiP_1,64.9 //
tadā tasya snuṣā prāha $ patnī śaktermahāmunim &
vasiṣṭhaṃ vadatāṃ śreṣṭhaṃ % rudantī bhayavihvalā // LiP_1,64.10 //
bhagavanbrāhmaṇaśreṣṭha $ tava deham idaṃ śubham &
pālayasva vibho draṣṭuṃ % tava pautraṃ mamātmajam // LiP_1,64.11 //
na tyājyaṃ tava viprendra $ dehametatsuśobhanam &
garbhastho mama sarvārtha- % sādhakaḥ śaktijo yataḥ // LiP_1,64.12 //
evamuktvātha dharmajñā $ karābhyāṃ kamalekṣaṇā &
utthāpya śvaśuraṃ natvā % netre saṃmṛjya vāriṇā // LiP_1,64.13 //
duḥkhitāpi paritrātuṃ $ śvaśuraṃ duḥkhitaṃ tadā &
arundhatīṃ ca kalyāṇīṃ % prārthayāmāsa duḥkhitām // LiP_1,64.14 //
snuṣāvākyaṃ tataḥ śrutvā $ vasiṣṭha utthāya bhūtalāt &
saṃjñāmavāpya cāliṅgya % sā papāta suduḥkhitā // LiP_1,64.15 //
arundhatī karābhyāṃ tāṃ $ saṃspṛśyāsrākulekṣaṇām &
ruroda muniśārdūlo % bhāryayā sutavatsalaḥ // LiP_1,64.16 //
<Parāśara recites Vedic hymns as an embryo>
atha nābhyaṃbuje viṣṇor $ yathā tasyāścaturmukhaḥ &
āsīno garbhaśayyāyāṃ % kumāra ṛcamāha saḥ // LiP_1,64.17 //
tato niśamya bhagavān $ vasiṣṭha ṛcamādarāt &
kenoktamiti saṃcintya % tadātiṣṭhatsamāhitaḥ // LiP_1,64.18 //
vyomāṅgaṇastho 'tha hariḥ $ puṇḍarīkanibhekṣaṇaḥ &
vasiṣṭhamāha viśvātmā % ghṛṇayā sa ghṛṇānidhiḥ // LiP_1,64.19 //
bho vatsa vatsa viprendra $ vasiṣṭha sutavatsala &
tava pautramukhāmbhojād % ṛg eṣādya viniḥsṛtā // LiP_1,64.20 //
matsamastava pautro 'sau $ śaktijaḥ śaktimānmune &
tasmāduttiṣṭha saṃtyajya % śokaṃ brahmasutottama // LiP_1,64.21 //
rudrabhaktaś ca garbhastho $ rudrapūjāparāyaṇaḥ &
rudradevaprabhāveṇa % kulaṃ te saṃtariṣyati // LiP_1,64.22 //
evamuktvā ghṛṇī vipraṃ $ bhagavān puruṣottamaḥ &
vasiṣṭhaṃ muniśārdūlaṃ % tatraivāntaradhīyata // LiP_1,64.23 //
tataḥ praṇamya śirasā $ vasiṣṭho vārijekṣaṇam &
adṛśyantyā mahātejāḥ % pasparśodaramādarāt // LiP_1,64.24 //
hā putra putra putreti $ papāta ca suduḥkhitaḥ &
lalāpārundhatī prekṣya % tadāsau rudatīṃ dvijāḥ // LiP_1,64.25 //
svaputraṃ ca smaran duḥkhāt $ punarehyehi putraka &
tava putramimaṃ dṛṣṭvā % bho śakte kuladhāraṇam // LiP_1,64.26 //
tavāntikaṃ gamiṣyāmi $ tava mātrā na saṃśayaḥ &

sūta uvāca
evamuktvā rudanvipra % āliṅgyārundhatīṃ tadā // LiP_1,64.27 //
papāta tāḍayantīva $ svasya kukṣī kareṇa vai &
adṛśyantī jaghānātha % śaktijasyālayaṃ śubhā // LiP_1,64.28 //
svodaraṃ duḥkhitā bhūmau $ lalāpa ca papāta ca &
arundhati tadā bhītā % vasiṣṭhaś ca mahāmatiḥ // LiP_1,64.29 //
samutthāpya snuṣāṃ bālām $ ūcaturbhayavihvalau // LiP_1,64.30 //
vicāramugdhe tava garbhamaṇḍalaṃ $ karāṃbujābhyāṃ vinihatya durlabham &
kulaṃ vasiṣṭhasya samastamapyaho % nihantumārye kathamudyatā vada // LiP_1,64.31 //
tavātmajaṃ śaktisutaṃ ca dṛṣṭvā $ cāsvādya vaktrāmṛtam āryasūnoḥ &
trātuṃ yato dehamimaṃ munīndraḥ % suniścitaḥ pāhi tataḥ śarīram // LiP_1,64.32 //

sūta uvāca
evaṃ snuṣāmupālabhya $ muniṃ cārundhatī sthitā &
arundhatī vasiṣṭhasya % prāha cārteti vihvalā // LiP_1,64.33 //
tvayyeva jīvitaṃ cāsya $ muner yat suvrate mama &
jīvitaṃ rakṣa dehasya % dhātrī ca kuru yaddhitam // LiP_1,64.34 //

adṛśyantyuvāca
mayā yadi muniśreṣṭhas $ trātuṃ vai niścitaṃ svakam &
mamāśubhaṃ śubhaṃ dehaṃ % kathaṃcit pālayāmyaham // LiP_1,64.35 //
priyaduḥkhamahaṃ prāptā hy $ asatī nātra saṃśayaḥ &
mune duḥkhādahaṃ dagdhā % yataḥ putrī mune tava // LiP_1,64.36 //
aho 'dbhutaṃ mayā dṛṣṭaṃ $ duḥkhapātrī hyahaṃ vibho &
duḥkhatrātā bhava brahman % brahmasūno jagadguro // LiP_1,64.37 //
tathāpi bhartṛrahitā $ dīnā nārī bhavediha &
pāhi māṃ tata āryendra % paribhūtā bhaviṣyati // LiP_1,64.38 //
pitā mātā ca putrāśca $ pautrāḥ śvaśura eva ca &
ete na bāndhavāḥ strīṇāṃ % bhartā bandhuḥ parā gatiḥ // LiP_1,64.39 //
ātmano yaddhi kathitam $ apyardhamiti paṇḍitaiḥ &
tadapyatra mṛṣā hyāsīd % gataḥ śaktirahaṃ sthitā // LiP_1,64.40 //
aho mamātra kāṭhinyaṃ $ manaso munipuṅgava &
patiṃ prāṇasamaṃ tyaktvā % sthitā yatra kṣaṇaṃ yataḥ // LiP_1,64.41 //
vasiṣṭhāśvatthamāśritya hy $ amṛtā tu yathā latā &
nirmūlāpyamṛtā bhartrā % tyaktā dīnā sthitāpyaham // LiP_1,64.42 //
snuṣāvākyaṃ niśamyaiva $ vasiṣṭho bhāryayā saha &
tadā cakre matiṃ dhīmān % yātuṃ svāśramamāśramī // LiP_1,64.43 //
kṛcchrātsabhāryo bhagavān $ vasiṣṭhaḥ svāśramaṃ kṣaṇāt &
adṛśyantyā ca puṇyātmā % saṃviveśa sa cintayan // LiP_1,64.44 //
sā garbhaṃ pālayāmāsa $ kathaṃcinmunipuṅgavāḥ &
kulasaṃdhāraṇārthāya % śaktipatnī pativratā // LiP_1,64.45 //
tataḥ sāsūta tanayaṃ $ daśame māsi suprabham &
śaktipatnī yathā śaktiṃ % śaktimantamarundhatī // LiP_1,64.46 //
asūta sā ditirviṣṇuṃ $ yathā svāhā guhaṃ sutam &
agniṃ yathāraṇiḥ patnī % śakteḥ sākṣātparāśaram // LiP_1,64.47 //
yadā tadā śaktisūnur $ avatīrṇo mahītale &
śaktistyaktvā tadā duḥkhaṃ % pitṝṇāṃ samatāṃ yayau // LiP_1,64.48 //
bhrātṛbhiḥ saha puṇyātmā $ ādityair iva bhāskaraḥ &
rarāja pitṛlokastho % vāsiṣṭho munipuṅgavāḥ // LiP_1,64.49 //
jagustadā ca pitaro $ nanṛtuś ca pitāmahāḥ &
prapitāmahāś ca viprendrā hy % avatīrṇe parāśare // LiP_1,64.50 //
ye brahmavādino bhūmau $ nanṛtur divi devatāḥ &
puṣkarādyāś ca sasṛjuḥ % puṣpavarṣaṃ ca khecarāḥ // LiP_1,64.51 //
pureṣu rākṣasānāṃ ca $ praṇādaṃ viṣamaṃ dvijāḥ &
āśramasthāś ca munayaḥ % samūhurharṣasaṃtatim // LiP_1,64.52 //
avatīrṇo yathā hyaṇḍād $ bhānuḥ so 'pi parāśaraḥ &
adṛśyantyāścaturvaktro % meghajālāddivākaraḥ // LiP_1,64.53 //
sukhaṃ ca duḥkhamabhavad $ adṛśyantyāstathā dvijāḥ &
dṛṣṭvā putraṃ patiṃ smṛtvā % arundhatyā munestathā // LiP_1,64.54 //
dṛṣṭvā ca tanayaṃ bālā $ parāśaramatidyutim &
lalāpa vihvalā bālā % sannakaṇṭhī papāta ca // LiP_1,64.55 //
sā parāśaramaho mahāmatiṃ $ devadānavagaṇaiś ca pūjitam &
jātamātram anaghaṃ śucismitā % budhya sāśrunayanā lalāpa ca // LiP_1,64.56 //
hā vasiṣṭhasuta kutracidgataḥ $ paśya putramanaghaṃ tavātmajam &
tyajya dīnavadanāṃ vanāntare % putradarśanaparāmimāṃ prabho // LiP_1,64.57 //
śakte svaṃ ca sutaṃ paśya $ bhrātṛbhiḥ saha ṣaṇmukham &
yathā maheśvaro 'paśyat % sagaṇo hṛṣitānanaḥ // LiP_1,64.58 //
atha tasyāstadālāpaṃ $ vasiṣṭho munisattamaḥ &
śrutvā snuṣāmuvācedaṃ % mā rodīr iti duḥkhitaḥ // LiP_1,64.59 //
<Parāśara: childhood and youth>
ājñayā tasya sā śokaṃ $ vasiṣṭhasya kulāṅganā &
tyaktvā hyapālayadbālaṃ % bālā bālamṛgekṣaṇā // LiP_1,64.60 //
dṛṣṭvā tāmabalāṃ prāha $ maṅgalābharaṇair vinā &
āsīnāmākulāṃ sādhvīṃ % bāṣpaparyākulekṣaṇām // LiP_1,64.61 //

śākteya uvāca
amba maṅgalavibhūṣaṇair vinā $ dehayaṣṭiranaghe na śobhate &
vaktumarhasi tavādya kāraṇaṃ % candrabiṃbarahiteva śarvarī // LiP_1,64.62 //
mātarmātaḥ kathaṃ tyaktvā $ maṅgalābharaṇāni vai &
āsīnā bhartṛhīneva % vaktumarhasi śobhane // LiP_1,64.63 //
adṛśyantī tadā vākyaṃ $ śrutvā tasya sutasya sā &
na kiṃcid abravīt putraṃ % śubhaṃ vā yadi vetarat // LiP_1,64.64 //
adṛśyantīṃ punaḥ prāha $ śākteyo bhagavānmama &
mātaḥ kutra mahātejāḥ % pitā vada vadeti tām // LiP_1,64.65 //
śrutvā ruroda sā vākyaṃ $ putrasyātīva vihvalā &
bhakṣito rakṣasā tātas % taveti nipapāta ca // LiP_1,64.66 //
śrutvā vasiṣṭho 'pi papāta bhūmau $ pautrasya vākyaṃ sa rudandayāluḥ &
arundhatī cāśramavāsinastadā % munervasiṣṭhasya munīśvarāś ca // LiP_1,64.67 //
bhakṣito rakṣasā mātuḥ $ pitā tava mukhāditi &
śrutvā parāśaro dhīmān % prāha cāsrāvilekṣaṇaḥ // LiP_1,64.68 //
<Parāśara will seinen Vater rächen>

parāśara uvāca
abhyarcya devadeveśaṃ $ trailokyaṃ sacarācaram &
kṣaṇena mātaḥ pitaraṃ % darśayāmīti me matiḥ // LiP_1,64.69 //
sā niśamya vacanaṃ tadā śubhaṃ $ sasmitā tanayamāha vismitā &
tathyam etaditi taṃ nirīkṣya sā % putra putra bhavamarcayeti ca // LiP_1,64.70 //
jñātvā śaktisutasyāsya $ saṃkalpaṃ munipuṅgavaḥ &
vasiṣṭho bhagavānprāha % pautraṃ dhīmān ghṛṇānidhiḥ // LiP_1,64.71 //
sthāne pautra muniśreṣṭha $ saṃkalpastava suvrata &
tathāpi śṛṇu lokasya % kṣayaṃ kartuṃ na cārhasi // LiP_1,64.72 //
rākṣasānāmabhāvāya $ kuru sarveśvarārcanam &
trailokyaṃ śṛṇu śākteya % aparādhyati kiṃ tava // LiP_1,64.73 //
tatastasya vasiṣṭhasya $ niyogācchaktinandanaḥ &
rākṣasānāmabhāvāya % matiṃ cakre mahāmatiḥ // LiP_1,64.74 //
adṛśyantīṃ vasiṣṭhaṃ ca $ praṇamyārundhatīṃ tataḥ &
kṛtvaikaliṅgaṃ kṣaṇikaṃ % pāṃsunā munisannidhau // LiP_1,64.75 //
sampūjya śivasūktena $ tryaṃbakena śubhena ca &
japtvā tvaritarudraṃ ca % śivasaṃkalpameva ca // LiP_1,64.76 //
nīlarudraṃ ca śākteyas $ tathā rudraṃ ca śobhanam &
vāmīyaṃ pavamānaṃ ca % pañcabrahma tathaiva ca // LiP_1,64.77 //
hotāraṃ liṅgasūktaṃ ca $ atharvaśira eva ca &
aṣṭāṅgamarghyaṃ rudrāya % dattvābhyarcya yathāvidhi // LiP_1,64.78 //

parāśara uvāca
bhagavanrakṣasā rudra $ bhakṣito rudhireṇa vai &
pitā mama mahātejā % bhrātṛbhiḥ saha śaṅkara // LiP_1,64.79 //
draṣṭumicchāmi bhagavan $ pitaraṃ bhrātṛbhiḥ saha &
evaṃ vijñāpayāṃlliṅgaṃ % praṇipatya muhurmuhuḥ // LiP_1,64.80 //
hā rudra rudra rudreti $ ruroda nipapāta ca &
taṃ dṛṣṭvā bhagavānrudro % devīmāha ca śaṅkaraḥ // LiP_1,64.81 //
paśya bālaṃ mahābhāge $ bāṣpaparyākulekṣaṇam &
mamānusmaraṇe yuktaṃ % madārādhanatatparam // LiP_1,64.82 //
sā ca dṛṣṭvā mahādevī $ parāśaramaninditā &
duḥkhāt saṃklinnasarvāṅgam % asrākulavilocanam // LiP_1,64.83 //
liṅgārcanavidhau saktaṃ $ hara rudreti vādinam &
prāha bhartāramīśānaṃ % śaṅkaraṃ jagatāmumā // LiP_1,64.84 //
īpsitaṃ yaccha sakalaṃ $ prasīda parameśvara &
niśamya vacanaṃ tasyāḥ % śaṅkaraḥ parameśvaraḥ // LiP_1,64.85 //
bhāryāmāryāmumāṃ prāha $ tato hālāhalāśanaḥ &
rakṣāmyenaṃ dvijaṃ bālaṃ % phullendīvaralocanam // LiP_1,64.86 //
dadāmi dṛṣṭiṃ madrūpa- $ darśanakṣama eṣa vai &
evamuktvā gaṇair divyair % bhagavānnīlalohitaḥ // LiP_1,64.87 //
brahmendraviṣṇurudrādyaiḥ $ saṃvṛtaḥ parameśvaraḥ &
dadau ca darśanaṃ tasmai % muniputrāya dhīmate // LiP_1,64.88 //
so 'pi dṛṣṭvā mahādevam $ ānandāsrāvilekṣaṇaḥ &
nipapāta ca hṛṣṭātmā % pādayostasya sādaram // LiP_1,64.89 //
punarbhavānyāḥ pādau ca $ nandinaś ca mahātmanaḥ &
saphalaṃ jīvitaṃ me 'dya % brahmādyāṃstāṃstadāha saḥ // LiP_1,64.90 //
rakṣārthamāgatastvadya $ mama bālendubhūṣaṇaḥ &
ko 'nyaḥ samo mayā loke % devo vā dānavo 'pi vā // LiP_1,64.91 //
atha tasminkṣaṇādeva $ dadarśa divi saṃsthitam &
pitaraṃ bhrātṛbhiḥ sārdhaṃ % śākteyastu parāśaraḥ // LiP_1,64.92 //
sūryamaṇḍalasaṃkāśe $ vimāne viśvatomukhe &
bhrātṛbhiḥ sahitaṃ dṛṣṭvā % nanāma ca jaharṣa ca // LiP_1,64.93 //
tadā vṛṣadhvajo devaḥ $ sabhāryaḥ sagaṇeśvaraḥ &
vasiṣṭhaputraṃ prāhedaṃ % putradarśanatatparam // LiP_1,64.94 //

śrīdeva uvāca
śakte paśya sutaṃ bālam $ ānandāsrāvilekṣaṇam &
adṛśyantīṃ ca viprendra % vasiṣṭhaṃ pitaraṃ tava // LiP_1,64.95 //
arundhatīṃ mahābhāgāṃ $ kalyāṇīṃ devatopamām &
mātaraṃ pitaraṃ cobhau % namaskuru mahāmate // LiP_1,64.96 //
tadā haraṃ praṇamyāśu $ devadevamumāṃ tathā &
vasiṣṭhaṃ ca tadā śreṣṭhaṃ % śaktir vai śaṅkarājñayā // LiP_1,64.97 //
mātaraṃ ca mahābhāgāṃ $ kalyāṇīṃ patidevatām &
arundhatīṃ jagannātha- % niyogātprāha śaktimān // LiP_1,64.98 //

vāsiṣṭha uvāca
bho vatsa vatsa viprendra $ parāśara mahādyute &
rakṣito 'haṃ tvayā tāta % garbhasthena mahātmanā // LiP_1,64.99 //
aṇimādiguṇaiśvaryaṃ $ mayā vatsa parāśara &
labdhamadyānanaṃ dṛṣṭaṃ % tava bāla mamājñayā // LiP_1,64.100 //
adṛśyantīṃ mahābhāgāṃ $ rakṣa vatsa mahāmate &
arundhatīṃ ca pitaraṃ % vasiṣṭhaṃ mama sarvadā // LiP_1,64.101 //
anvayaḥ sakalo vatsa $ mama saṃtāritastvayā &
putreṇa lokāñjayatīty % uktaṃ sadbhiḥ sadaiva hi // LiP_1,64.102 //
īpsitaṃ varayeśānaṃ $ jagatāṃ prabhavaṃ prabhum &
gamiṣyāmyabhivandyeśaṃ % bhrātṛbhiḥ saha śaṅkaram // LiP_1,64.103 //
evaṃ putramupāmantrya $ praṇamya ca maheśvaram &
nirīkṣya bhāryāṃ sadasi % jagāma pitaraṃ vaśī // LiP_1,64.104 //
gataṃ dṛṣṭvātha pitaraṃ $ tadābhyarcyaiva śaṅkaram &
tuṣṭāva vāgbhir iṣṭābhiḥ % śākteyaḥ śaśibhūṣaṇam // LiP_1,64.105 //
tatastuṣṭo mahādevo $ manmathāndhakamardanaḥ &
anugṛhyātha śākteyaṃ % tatraivāntaradhīyata // LiP_1,64.106 //
gate maheśvare sāṃbe $ praṇamya ca maheśvaram &
dadāha rākṣasānāṃ tu % kulaṃ mantreṇa mantravit // LiP_1,64.107 //
tadāha pautraṃ dharmajño $ vasiṣṭho munibhir vṛtaḥ &
alam atyantakopena % tāta manyumimaṃ jahi // LiP_1,64.108 //
rākṣasā nāparādhyanti $ pitus te vihitaṃ tathā &
mūḍhānāmeva bhavati % krodho buddhimatāṃ na hi // LiP_1,64.109 //
hanyate tāta kaḥ kena $ yataḥ svakṛtabhukpumān &
saṃcitasyātimahatā % vatsa kleśena mānavaiḥ // LiP_1,64.110 //
yaśasastapasaścaiva $ krodho nāśakaraḥ smṛtaḥ &
alaṃ hi rākṣasair dagdhair % dīnair anaparādhibhiḥ // LiP_1,64.111 //
satraṃ te viramatvetat $ kṣamāsārā hi sādhavaḥ &
evaṃ vasiṣṭhavākyena % śākteyo munipuṅgavaḥ // LiP_1,64.112 //
upasaṃhṛtavān satraṃ $ sadyastadvākyagauravāt &
tataḥ prītaś ca bhagavān % vasiṣṭho munisattamaḥ // LiP_1,64.113 //
samprāptaś ca tadā satraṃ $ pulastyo brahmaṇaḥ sutaḥ &
vasiṣṭhena tu dattārghyaḥ % kṛtāsanaparigrahaḥ // LiP_1,64.114 //
parāśaramuvācedaṃ $ praṇipatya sthitaṃ muniḥ &
vaire mahati yadvākyād % guror adyāśritā kṣamā // LiP_1,64.115 //
tvayā tasmātsamastāni $ bhavāñchāstrāṇi vetsyati &
saṃtatermama na chedaḥ % kruddhenāpi yataḥ kṛtaḥ // LiP_1,64.116 //
tvayā tasmānmahābhāga $ dadāmyanyaṃ mahāvaram &
purāṇasaṃhitākartā % bhavānvatsa bhaviṣyati // LiP_1,64.117 //
devatāparamārthaṃ ca $ yathāvadvetsyate bhavān &
pravṛttau vā nivṛttau vā % karmaṇas te 'malā matiḥ // LiP_1,64.118 //
matprasādādasaṃdigdhā $ tava vatsa bhaviṣyati &
tataś ca prāha bhagavān % vasiṣṭho vadatāṃ varaḥ // LiP_1,64.119 //
<Parāśara becomes author of Viṣṇupurāṇa>
pulastyena yaduktaṃ te $ sarvametadbhaviṣyati &
atha tasya pulastyasya % vasiṣṭhasya ca dhīmataḥ // LiP_1,64.120 //
prasādādvaiṣṇavaṃ cakre $ purāṇaṃ vai parāśaraḥ &
ṣaṭprakāraṃ samastārtha- % sādhakaṃ jñānasaṃcayam // LiP_1,64.121 //
ṣaṭsāhasramitaṃ sarvaṃ $ vedārthena ca saṃyutam &
caturthaṃ hi purāṇānāṃ % saṃhitāsu suśobhanam // LiP_1,64.122 //
eṣa vaḥ kathitaḥ sarvo $ vāsiṣṭhānāṃ samāsataḥ &
prabhavaḥ śaktisūnoś ca % prabhāvo munipuṅgavāḥ // LiP_1,64.123 //

iti śrīliṅgamahāpurāṇe pūrvabhāge vāsiṣṭhakathanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 65

ṛṣaya ūcuḥ
ādityavaṃśaṃ somasya $ vaṃśaṃ vaṃśavidāṃ vara &
vaktumarhasi cāsmākaṃ % saṃkṣepād romaharṣaṇa // LiP_1,65.1 //

sūta uvāca
aditiḥ suṣuve putram $ ādityaṃ kaśyapāddvijāḥ &
tasyādityasya caivāsīd % bhāryā trayam athāparam // LiP_1,65.2 //
saṃjñā rājñī prabhā chāyā $ putrāṃstāsāṃ vadāmi vaḥ &
saṃjñā tvāṣṭrī ca suṣuve % sūryānmanumanuttamam // LiP_1,65.3 //
yamaṃ ca yamunāṃ caiva $ rājñī revatameva ca &
prabhā prabhātam ādityāc % chāyāṃ saṃjñāpyakalpayat // LiP_1,65.4 //
chāyā ca tasmātsuṣuve $ sāvarṇiṃ bhāskarāddvijāḥ &
tataḥ śaniṃ ca tapatīṃ % viṣṭiṃ caiva yathākramam // LiP_1,65.5 //
chāyā svaputrābhyadhikaṃ $ snehaṃ cakre manau tadā &
pūrvo manurna cakṣāma % yamastu krodhamūrchitaḥ // LiP_1,65.6 //
saṃtāḍayāmāsa ruṣā $ pādamudyamya dakṣiṇam &
yamena tāḍitā sā tu % chāyā vai duḥkhitābhavat // LiP_1,65.7 //
chāyāśāpāt padaṃ caikaṃ $ yamasya klinnamuttamam &
pūyaśoṇitasampūrṇaṃ % kṛmīṇāṃ nicayānvitam // LiP_1,65.8 //
so 'pi gokarṇamāśritya $ phalakenānilāśanaḥ &
ārādhayanmahādevaṃ % yāvadvarṣāyutāyutam // LiP_1,65.9 //
bhavaprasādād āgatya $ lokapālatvamuttamam &
pitṝṇāmādhipatyaṃ tu % śāpamokṣaṃ tathaiva ca // LiP_1,65.10 //
labdhavāndevadevasya $ prabhāvācchūlapāṇinaḥ &
asahantī purā bhānos % tejomayam aninditā // LiP_1,65.11 //
rūpaṃ tvāṣṭrī svadehāttu $ chāyākhyāṃ sā tvakalpayat &
vaḍavārūpamāsthāya % tapastepe tu suvratā // LiP_1,65.12 //
kālātprayatnato jñātvā $ chāyāṃ chāyāpatiḥ prabhuḥ &
vaḍavāmagamatsaṃjñām % aśvarūpeṇa bhāskaraḥ // LiP_1,65.13 //
vaḍavā ca tadā tvāṣṭrī $ saṃjñā tasmāddivākarāt &
suṣuve cāśvinau devau % devānāṃ tu bhiṣagvarau // LiP_1,65.14 //
likhito bhāskaraḥ paścāt $ saṃjñāpitrā mahātmanā &
viṣṇoścakraṃ tu yadghoraṃ % maṇḍalādbhāskarasya tu // LiP_1,65.15 //
nirmame bhagavāṃstvaṣṭā $ pradhānaṃ divyamāyudham &
rudraprasādācca śubhaṃ % sudarśanamiti smṛtam // LiP_1,65.16 //
labdhavān bhagavāṃścakraṃ $ kṛṣṇaḥ kālāgnisannibham &
manostu prathamasyāsan % nava putrāstu tatsamāḥ // LiP_1,65.17 //
ikṣvākur nabhagaś caiva $ dhṛṣṇuḥ śaryātireva ca &
nariṣyantaś ca vai dhīmān % nābhāgo 'riṣṭa eva ca // LiP_1,65.18 //
karūṣaś ca pṛṣadhraś ca $ navaite mānavāḥ smṛtāḥ &
ilā jyeṣṭhā variṣṭhā ca % puṃstvaṃ prāpa ca yā purā // LiP_1,65.19 //
sudyumna iti vikhyātā $ puṃstvaṃ prāptā tvilā purā &
mitrāvaruṇayostvatra % prasādānmunipuṅgavāḥ // LiP_1,65.20 //
punaḥ śaravaṇaṃ prāpya $ strītvaṃ prāpto bhavājñayā &
sudyumno mānavaḥ śrīmān % somavaṃśapravṛddhaye // LiP_1,65.21 //
ikṣvākoraśvamedhena $ ilā kiṃpuruṣo 'bhavat &
ilā kiṃpuruṣatve ca % sudyumna iti cocyate // LiP_1,65.22 //
māsamekaṃ pumānvīraḥ $ strītvaṃ māsamabhūtpunaḥ &
ilā budhasya bhavanaṃ % somaputrasya cāśritā // LiP_1,65.23 //
budhenāntaramāsādya $ maithunāya pravartitā &
somaputrādbudhāccāpi % ailo jajñe purūravāḥ // LiP_1,65.24 //
somavaṃśāgrajo dhīmān $ bhavabhaktaḥ pratāpavān &
ikṣvākorvaṃśavistāraṃ % paścādvakṣye tapodhanāḥ // LiP_1,65.25 //
putratrayamabhūttasya $ sudyumnasya dvijottamāḥ &
utkalaś ca gayaścaiva % vinatāśvastathaiva ca // LiP_1,65.26 //
utkalasyotkalaṃ rāṣṭraṃ $ vinatāśvasya paścimam &
gayā gayasya cākhyātā % purī paramaśobhanā // LiP_1,65.27 //
surāṇāṃ saṃsthitiryasyāṃ $ pitṝṇāṃ ca sadā sthitiḥ &
ikṣvākujyeṣṭhadāyādo % madhyadeśam avāptavān // LiP_1,65.28 //
kanyābhāvācca sudyumno $ naiva bhāgamavāptavān &
vasiṣṭhavacanāt tvāsīt % pratiṣṭhāne mahādyutiḥ // LiP_1,65.29 //
pratiṣṭhā dharmarājasya $ sudyumnasya mahātmanaḥ &
tatpurūravase prādād % rājyaṃ prāpya mahāyaśāḥ // LiP_1,65.30 //
mānaveyo mahābhāgaḥ $ strīpuṃsorlakṣaṇānvitaḥ &
ikṣvākorabhavadvīro % vikukṣirdharmavittamaḥ // LiP_1,65.31 //
jyeṣṭhaḥ putraśatasyāsīd $ daśa pañca ca tatsutāḥ &
abhūjjyeṣṭhaḥ kakutsthaś ca % kakutsthāttu suyodhanaḥ // LiP_1,65.32 //
tataḥ pṛthurmuniśreṣṭhā $ viśvakaḥ pārthivas tathā &
viśvakasyārdrako dhīmān % yuvanāśvastu tatsutaḥ // LiP_1,65.33 //
śābastiś ca mahātejā $ vaṃśakastu tato 'bhavat &
nirmitā yena śābastī % gauḍadeśe dvijottamāḥ // LiP_1,65.34 //
vaṃśācca bṛhadaśvo 'bhūt $ kuvalāśvastu tatsutaḥ &
dhundhumāratvamāpanno % dhundhuṃ hatvā mahābalam // LiP_1,65.35 //
dhundhumārasya tanayās $ trayastrailokyaviśrutāḥ &
dṛḍhāśvaścaiva caṇḍāśvaḥ % kapilāśvaś ca te smṛtāḥ // LiP_1,65.36 //
dṛḍhāśvasya pramodastu $ haryaśvastasya vai sutaḥ &
haryaśvasya nikumbhastu % saṃhatāśvastu tatsutaḥ // LiP_1,65.37 //
kṛśāśvo 'tha raṇāśvaś ca $ saṃhatāśvātmajāvubhau &
yuvanāśvo raṇāśvasya % māndhātā tasya vai sutaḥ // LiP_1,65.38 //
māndhātuḥ purukutso 'bhūd $ ambarīṣaś ca vīryavān &
mucukundaś ca puṇyātmā % trayastrailokyaviśrutāḥ // LiP_1,65.39 //
aṃbarīṣasya dāyādo $ yuvanāśvo 'paraḥ smṛtaḥ &
harito yuvanāśvasya % haritāstu yataḥ smṛtāḥ // LiP_1,65.40 //
ete hyaṅgirasaḥ pakṣe $ kṣatropetā dvijātayaḥ &
purukutsasya dāyādas % trasaddasyur mahāyaśāḥ // LiP_1,65.41 //
narmadāyāṃ samutpannaḥ $ sambhūtistasya cātmajaḥ &
viṣṇuvṛddhaḥ sutastasya % viṣṇuvṛddhā yataḥ smṛtāḥ // LiP_1,65.42 //
ete hyaṅgirasaḥ pakṣe $ kṣatropetāḥ samāśritāḥ &
sambhūtiraparaṃ putram % anaraṇyamajījanat // LiP_1,65.43 //
rāvaṇena hato yo 'sau $ trailokyavijaye dvijāḥ &
bṛhadaśvo 'naraṇyasya % haryaśvastasya cātmajaḥ // LiP_1,65.44 //
haryaśvāttu dṛṣadvatyāṃ $ jajñe vasumanā nṛpaḥ &
tasya putro 'bhavadrājā % tridhanvā bhavabhāvitaḥ // LiP_1,65.45 //
prasādād brahmasūnor vai $ taṇḍinaḥ prāpya śiṣyatām &
aśvamedhasahasrasya % phalaṃ prāpya tadājñayā // LiP_1,65.46 //
gaṇaiśvaryamanuprāpto $ bhavabhaktaḥ pratāpavān &
kathaṃ caivāśvamedhaṃ vai % karomīti vicintayan // LiP_1,65.47 //
dhanahīnaś ca dharmātmā $ dṛṣṭavān brahmaṇaḥ sutam &
taṇḍisaṃjñaṃ dvijaṃ tasmāl % labdhavāndvijasattamāḥ // LiP_1,65.48 //
nāmnāṃ sahasraṃ rudrasya $ brahmaṇā kathitaṃ purā &
tena nāmnāṃ sahasreṇa % stutvā taṇḍirmaheśvaram // LiP_1,65.49 //
labdhavāngāṇapatyaṃ ca $ brahmayonirdvijottamaḥ &
tatastasmānnṛpo labdhvā % taṇḍinā kathitaṃ purā // LiP_1,65.50 //
nāmnāṃ sahasraṃ japtvā vai $ gāṇapatyamavāptavān &

ṛṣaya ūcuḥ
nāmnāṃ sahasraṃ rudrasya % tāṇḍinā brahmayoninā // LiP_1,65.51 //
kathitaṃ sarvavedārtha- $ saṃcayaṃ sūta suvrata &
nāmnāṃ sahasraṃ viprāṇāṃ % vaktum arhasi śobhanam // LiP_1,65.52 //
<sahasranāman of Śiva>

sūta uvāca
sarvabhūtātmabhūtasya $ harasyāmitatejasaḥ &
aṣṭottarasahasraṃ tu % nāmnāṃ śṛṇuta suvratāḥ // LiP_1,65.53 //
yajjaptvā tu muniśreṣṭhā $ gāṇapatyamavāptavān &
oṃ sthiraḥ sthāṇuḥ prabhurbhānuḥ % pravaro varado varaḥ // LiP_1,65.54 //
sarvātmā sarvavikhyātaḥ $ sarvaḥ sarvakaro bhavaḥ &
jaṭī daṇḍī śikhaṇḍī ca % sarvagaḥ sarvabhāvanaḥ // LiP_1,65.55 //
hariś ca hariṇākṣaś ca $ sarvabhūtaharaḥ smṛtaḥ &
pravṛttiś ca nivṛttiś ca % śāntātmā śāśvato dhruvaḥ // LiP_1,65.56 //
śmaśānavāsī bhagavān $ khacaro gocaro 'rdanaḥ &
abhivādyo mahākarmā % tapasvī bhūtadhāraṇaḥ // LiP_1,65.57 //
unmattaveṣaḥ pracchannaḥ $ sarvalokaḥ prajāpatiḥ &
mahārūpo mahākāyaḥ % sarvarūpo mahāyaśāḥ // LiP_1,65.58 //
mahātmā sarvabhūtaś ca $ virūpo vāmano naraḥ &
lokapālo 'ntarhitātmā % prasādo 'bhayado vibhuḥ // LiP_1,65.59 //
pavitraś ca mahāṃścaiva $ niyato niyatāśrayaḥ &
svayaṃbhūḥ sarvakarmā ca % ādirādikaro nidhiḥ // LiP_1,65.60 //
sahasrākṣo viśālākṣaḥ $ somo nakṣatrasādhakaḥ &
candraḥ sūryaḥ śaniḥ ketur % graho grahapatirmataḥ // LiP_1,65.61 //
rājā rājyodayaḥ kartā $ mṛgabāṇārpaṇo ghanaḥ &
mahātapā dīrghatapā % adṛśyo dhanasādhakaḥ // LiP_1,65.62 //
saṃvatsaraḥ kṛtīmantraḥ $ prāṇāyāmaḥ paraṃtapaḥ &
yogī yogo mahābījo % mahārato mahābalaḥ // LiP_1,65.63 //
suvarṇaretāḥ sarvajñaḥ $ subījo vṛṣavāhanaḥ &
daśabāhustvanimiṣo % nīlakaṇṭha umāpatiḥ // LiP_1,65.64 //
viśvarūpaḥ svayaṃśreṣṭho $ balavīro balāgraṇīḥ &
gaṇakartā gaṇapatir % digvāsāḥ kāmya eva ca // LiP_1,65.65 //
mantravitparamo mantraḥ $ sarvabhāvakaro haraḥ &
kamaṇḍaludharo dhanvī % bāṇahastaḥ kapālavān // LiP_1,65.66 //
śarī śataghnī khaḍgī ca $ paṭṭiśī cāyudhī mahān &
ajaś ca mṛgarūpaś ca % tejastejaskaro vidhiḥ // LiP_1,65.67 //
uṣṇīṣī ca suvaktraś ca $ udagro vinatas tathā &
dīrghaś ca harikeśaś ca % sutīrthaḥ kṛṣṇa eva ca // LiP_1,65.68 //
śṛgālarūpaḥ sarvārtho $ muṇḍaḥ sarvaśubhaṅkaraḥ &
siṃhaśārdūlarūpaś ca % gandhakārī kapardyapi // LiP_1,65.69 //
ūrdhvaretordhvaliṅgī ca $ ūrdhvaśāyī nabhastalaḥ &
trijaṭī cīravāsāś ca % rudraḥ senāpatir vibhuḥ // LiP_1,65.70 //
ahorātraṃ ca naktaṃ ca $ tigmamanyuḥ suvarcasaḥ &
gajahā daityahā kālo % lokadhātā guṇākaraḥ // LiP_1,65.71 //
siṃhaśārdūlarūpāṇām $ ārdracarmāṃbaraṃdharaḥ &
kālayogī mahānādaḥ % sarvāvāsaścatuṣpathaḥ // LiP_1,65.72 //
niśācaraḥ pretacārī $ sarvadarśī maheśvaraḥ &
bahubhūto bahudhanaḥ % sarvasāro 'mṛteśvaraḥ // LiP_1,65.73 //
nṛtyapriyo nityanṛtyo $ nartanaḥ sarvasādhakaḥ &
sakārmuko mahābāhur % mahāghoro mahātapāḥ // LiP_1,65.74 //
mahāśaro mahāpāśo $ nityo giricaro mataḥ &
sahasrahasto vijayo % vyavasāyo hyaninditaḥ // LiP_1,65.75 //
amarṣaṇo marṣaṇātmā $ yajñahā kāmanāśanaḥ &
dakṣahā paricārī ca % prahaso madhyamas tathā // LiP_1,65.76 //
tejo 'pahārī balavān $ vidito 'bhyudito bahuḥ &
gaṃbhīraghoṣo yogātmā % yajñahā kāmanāśanaḥ // LiP_1,65.77 //
gaṃbhīraroṣo gaṃbhīro $ gaṃbhīrabalavāhanaḥ &
nyagrodharūpo nyagrodho % viśvakarmā ca viśvabhuk // LiP_1,65.78 //
tīkṣṇopāyaś ca haryaśvaḥ $ sahāyaḥ karmakālavit &
viṣṇuḥ prasādito yajñaḥ % samudro vaḍavāmukhaḥ // LiP_1,65.79 //
hutāśanasahāyaś ca $ praśāntātmā hutāśanaḥ &
ugratejā mahātejā % jayo vijayakālavit // LiP_1,65.80 //
jyotiṣāmayanaṃ siddhiḥ $ saṃdhirvigraha eva ca &
khaḍgī śaṅkhī jaṭī jvālī % khacaro dyucaro balī // LiP_1,65.81 //
vaiṇavī paṇavī kālaḥ $ kālakaṇṭhaḥ kaṭaṃkaṭaḥ &
nakṣatravigraho bhāvo % nibhāvaḥ sarvatomukhaḥ // LiP_1,65.82 //
vimocanastu śaraṇo $ hiraṇyakavacodbhavaḥ &
mekhalākṛtirūpaś ca % jalācāraḥ stutas tathā // LiP_1,65.83 //
vīṇī ca paṇavī tālī $ nālī kalikaṭus tathā &
sarvatūryaninādī ca % sarvavyāpyaparigrahaḥ // LiP_1,65.84 //
vyālarūpī bilāvāsī $ guhāvāsī taraṃgavit &
vṛkṣaḥ śrīmālakarmā ca % sarvabandhavimocanaḥ // LiP_1,65.85 //
bandhanastu surendrāṇāṃ $ yudhi śatruvināśanaḥ &
sakhā pravāso durvāpaḥ % sarvasādhuniṣevitaḥ // LiP_1,65.86 //
praskando 'pyavibhāvaś ca $ tulyo yajñavibhāgavit &
sarvavāsaḥ sarvacārī % durvāsā vāsavo mataḥ // LiP_1,65.87 //
haimo hemakaro yajñaḥ $ sarvadhārī dharottamaḥ &
ākāśo nirvirūpaś ca % vivāsā uragaḥ khagaḥ // LiP_1,65.88 //
bhikṣuś ca bhikṣurūpī ca $ raudrarūpaḥ surūpavān &
vasuretāḥ suvacasvī % vasuvego mahābalaḥ // LiP_1,65.89 //
manovego niśācāraḥ $ sarvalokaśubhapradaḥ &
sarvāvāsī trayīvāsī % upadeśakaro dharaḥ // LiP_1,65.90 //
munirātmā munir lokaḥ $ sabhāgyaś ca sahasrabhuk &
pakṣī ca pakṣarūpaś ca % atidīpto niśākaraḥ // LiP_1,65.91 //
samīro damanākāro hy $ artho hyarthakaro vaśaḥ &
vāsudevaś ca devaś ca % vāmadevaś ca vāmanaḥ // LiP_1,65.92 //
siddhiyogāpahārī ca $ siddhaḥ sarvārthasādhakaḥ &
akṣuṇṇaḥ kṣuṇṇarūpaś ca % vṛṣaṇo mṛdur avyayaḥ // LiP_1,65.93 //
mahāseno viśākhaś ca $ ṣaṣṭibhāgo gavāṃ patiḥ &
cakrahastastu viṣṭambhī % mūlastambhana eva ca // LiP_1,65.94 //
ṛturṛtukarastālo $ madhurmadhukaro varaḥ &
vānaspatyo vājasano % nityamāśramapūjitaḥ // LiP_1,65.95 //
brahmacārī lokacārī $ sarvacārī sucāravit &
īśāna īśvaraḥ kālo % niśācārī hyanekadṛk // LiP_1,65.96 //
nimittastho nimittaṃ ca $ nandir nandikaro haraḥ &
nandīśvaraḥ sunandī ca % nandano viṣamardanaḥ // LiP_1,65.97 //
bhagahārī niyantā ca $ kālo lokapitāmahaḥ &
caturmukho mahāliṅgaś % cāruliṅgastathaiva ca // LiP_1,65.98 //
liṅgādhyakṣaḥ surādhyakṣaḥ $ kālādhyakṣo yugāvahaḥ &
bījādhyakṣo bījakartā % adhyātmānugato balaḥ // LiP_1,65.99 //
itihāsaś ca kalpaś ca $ damano jagadīśvaraḥ &
dambho dambhakaro dātā % vaṃśo vaṃśakaraḥ kaliḥ // LiP_1,65.100 //
lokakartā paśupatir $ mahākartā hyadhokṣajaḥ &
akṣaraṃ paramaṃ brahma % balavāñchukta eva ca // LiP_1,65.101 //
nityo hyanīśaḥ śuddhātmā $ śuddho māno gatirhaviḥ &
prāsādastu balo darpo % darpaṇo havya indrajit // LiP_1,65.102 //
vedakāraḥ sūtrakāro $ vidvāṃś ca paramardanaḥ &
mahāmeghanivāsī ca % mahāghoro vaśīkaraḥ // LiP_1,65.103 //
agnijvālo mahājvālaḥ $ paridhūmrāvṛto raviḥ &
dhiṣaṇaḥ śaṅkaro nityo % varcasvī dhūmralocanaḥ // LiP_1,65.104 //
nīlas tathāṅgaluptaś ca $ śobhano naravigrahaḥ &
svasti svastisvabhāvaś ca % bhogī bhogakaro laghuḥ // LiP_1,65.105 //
utsaṅgaś ca mahāṅgaś ca $ mahāgarbhaḥ pratāpavān &
kṛṣṇavarṇaḥ suvarṇaś ca % indriyaḥ sarvavarṇikaḥ // LiP_1,65.106 //
mahāpādo mahāhasto $ mahākāyo mahāyaśāḥ &
mahāmūrdhā mahāmātro % mahāmitro nagālayaḥ // LiP_1,65.107 //
mahāskandho mahākarṇo $ mahoṣṭhaś ca mahāhanuḥ &
mahānāso mahākaṇṭho % mahāgrīvaḥ śmaśānavān // LiP_1,65.108 //
mahābalo mahātejā hy $ antarātmā mṛgālayaḥ &
lambitoṣṭhaś ca niṣṭhaś ca % mahāmāyaḥ payonidhiḥ // LiP_1,65.109 //
mahādanto mahādaṃṣṭro $ mahājihvo mahāmukhaḥ &
mahānakho mahāromā % mahākeśo mahājaṭaḥ // LiP_1,65.110 //
asapatnaḥ prasādaś ca $ pratyayo gītasādhakaḥ &
prasvedano 'svedanaś ca % ādikaś ca mahāmuniḥ // LiP_1,65.111 //
vṛṣako vṛṣaketuś ca $ analo vāyuvāhanaḥ &
maṇḍalī meruvāsaś ca % devavāhana eva ca // LiP_1,65.112 //
atharvaśīrṣaḥ sāmāsya $ ṛksahasrorjitekṣaṇaḥ &
yajuḥ pādabhujo guhyaḥ % prakāśaujāstathaiva ca // LiP_1,65.113 //
amoghārthaprasādaś ca $ antarbhāvyaḥ sudarśanaḥ &
upahāraḥ priyaḥ sarvaḥ % kanakaḥ kāñcanasthitaḥ // LiP_1,65.114 //
nābhir nandikaro harmyaḥ $ puṣkaraḥ sthapatiḥ sthitaḥ &
sarvaśāstro dhanaścādyo % yajño yajvā samāhitaḥ // LiP_1,65.115 //
nago nīlaḥ kaviḥ kālo $ makaraḥ kālapūjitaḥ &
sagaṇo gaṇakāraś ca % bhūtabhāvanasārathiḥ // LiP_1,65.116 //
bhasmaśāyī bhasmagoptā $ bhasmabhūtatanurgaṇaḥ &
āgamaś ca vilopaś ca % mahātmā sarvapūjitaḥ // LiP_1,65.117 //
śuklaḥ strīrūpasampannaḥ $ śucirbhūtaniṣevitaḥ &
āśramasthaḥ kapotastho % viśvakarmā patirvirāṭ // LiP_1,65.118 //
viśālaśākhas tāmroṣṭho hy $ ambujālaḥ suniścitaḥ &
kapilaḥ kalaśaḥ sthūla % āyudhaścaiva romaśaḥ // LiP_1,65.119 //
gandharvo hyaditistārkṣyo hy $ avijñeyaḥ suśāradaḥ &
paraśvadhāyudho devo hy % arthakārī subāndhavaḥ // LiP_1,65.120 //
tumbavīṇo mahākopa $ ūrdhvaretā jaleśayaḥ &
ugro vaṃśakaro vaṃśo % vaṃśavādī hyaninditaḥ // LiP_1,65.121 //
sarvāṅgarūpī māyāvī $ suhṛdo hyanilo balaḥ &
bandhano bandhakartā ca % subandhanavimocanaḥ // LiP_1,65.122 //
rākṣasaghno 'tha kāmārir $ mahādaṃṣṭro mahāyudhaḥ &
lambito lambitoṣṭhaś ca % lambahasto varapradaḥ // LiP_1,65.123 //
bāhustvaninditaḥ sarvaḥ $ śaṅkaro 'thāpyakopanaḥ &
amareśo mahāghoro % viśvadevaḥ surārihā // LiP_1,65.124 //
ahirbudhnyo nirṛtiś ca $ cekitāno halī tathā &
ajaikapācca kāpālī % śaṃ kumāro mahāgiriḥ // LiP_1,65.125 //
dhanvantarirdhūmaketuḥ $ sūryo vaiśravaṇas tathā &
dhātā viṣṇuś ca śakraś ca % mitrastvaṣṭā dharo dhruvaḥ // LiP_1,65.126 //
prabhāsaḥ parvato vāyur $ aryamā savitā raviḥ &
dhṛtiścaiva vidhātā ca % māndhātā bhūtabhāvanaḥ // LiP_1,65.127 //
nīrastīrthaś ca bhīmaś ca $ sarvakarmā guṇodvahaḥ &
padmagarbho mahāgarbhaś % candravaktro nabho 'naghaḥ // LiP_1,65.128 //
balavāṃścopaśāntaś ca $ purāṇaḥ puṇyakṛttamaḥ &
krūrakartā krūravāsī % tanurātmā mahauṣadhaḥ // LiP_1,65.129 //
sarvāśayaḥ sarvacārī $ prāṇeśaḥ prāṇināṃ patiḥ &
devadevaḥ sukhotsiktaḥ % sadasatsarvaratnavit // LiP_1,65.130 //
kailāsastho guhāvāsī $ himavadgirisaṃśrayaḥ &
kulahārī kulākartā % bahuvitto bahuprajaḥ // LiP_1,65.131 //
prāṇeśo bandhakī vṛkṣo $ nakulaś cādrikas tathā &
hrasvagrīvo mahājānur % alolaś ca mahauṣadhiḥ // LiP_1,65.132 //
siddhāntakārī siddhārthaś $ chando vyākaraṇodbhavaḥ &
siṃhanādaḥ siṃhadaṃṣṭraḥ % siṃhāsyaḥ siṃhavāhanaḥ // LiP_1,65.133 //
prabhāvātmā jagatkālaḥ $ kālaḥ kampī tarustanuḥ &
sāraṅgo bhūtacakrāṅkaḥ % ketumālī suvedhakaḥ // LiP_1,65.134 //
bhūtālayo bhūtapatir $ ahorātro malo 'malaḥ &
vasubhṛt sarvabhūtātmā % niścalaḥ suvidur budhaḥ // LiP_1,65.135 //
asuhṛtsarvabhūtānāṃ $ niścalaścalavidbudhaḥ &
amoghaḥ saṃyamo hṛṣṭo % bhojanaḥ prāṇadhāraṇaḥ // LiP_1,65.136 //
dhṛtimānmatimāṃstryakṣaḥ $ sukṛtastu yudhāṃpatiḥ &
gopālo gopatirgrāmo % gocarmavasano haraḥ // LiP_1,65.137 //
hiraṇyabāhuś ca tathā $ guhāvāsaḥ praveśanaḥ &
mahāmanā mahākāmaś % cittakāmo jitendriyaḥ // LiP_1,65.138 //
gāndhāraś ca surāpaś ca $ tāpakarmarato hitaḥ &
mahābhūto bhūtavṛto hy % apsarogaṇasevitaḥ // LiP_1,65.139 //
mahāketur dharādhātā $ naikatānarataḥ svaraḥ &
avedanīya āvedyaḥ % sarvagaś ca sukhāvahaḥ // LiP_1,65.140 //
tāraṇaścaraṇo dhātā $ paridhā paripūjitaḥ &
saṃyogī vardhano vṛddho % gaṇiko 'tha gaṇādhipaḥ // LiP_1,65.141 //
nityo dhātā sahāyaś ca $ devāsurapatiḥ patiḥ &
yuktaś ca yuktabāhuś ca % sudevo 'pi suparvaṇaḥ // LiP_1,65.142 //
āṣāḍhaś ca suṣāḍhaś ca $ skandhado harito haraḥ &
vapurāvartamāno 'nyo % vapuḥśreṣṭho mahāvapuḥ // LiP_1,65.143 //
śirovimarśanaḥ sarva- $ lakṣyalakṣaṇabhūṣitaḥ &
akṣayo rathagītaś ca % sarvabhogī mahābalaḥ // LiP_1,65.144 //
sāmnāyo 'tha mahāmnāyas $ tīrthadevo mahāyaśāḥ &
nirjīvo jīvano mantraḥ % subhago bahukarkaśaḥ // LiP_1,65.145 //
ratnabhūto 'tha ratnāṅgo $ mahārṇavanipātavit &
mūlaṃ viśālo hyamṛtaṃ % vyaktāvyaktastaponidhiḥ // LiP_1,65.146 //
ārohaṇo 'dhirohaś ca $ śīladhārī mahātapāḥ &
mahākaṇṭho mahāyogī % yugo yugakaro hariḥ // LiP_1,65.147 //
yugarūpo mahārūpo $ vahano gahano nagaḥ &
nyāyo nirvāpaṇo 'pādaḥ % paṇḍito hyacalopamaḥ // LiP_1,65.148 //
bahumālo mahāmālaḥ $ śipiviṣṭaḥ sulocanaḥ &
vistāro lavaṇaḥ kūpaḥ % kusumāṅgaḥ phalodayaḥ // LiP_1,65.149 //
ṛṣabho vṛṣabho bhaṅgo $ maṇibimbajaṭādharaḥ &
indurvisargaḥ sumukhaḥ % śūraḥ sarvāyudhaḥ sahaḥ // LiP_1,65.150 //
nivedanaḥ sudhājātaḥ $ svargadvāro mahādhanuḥ &
girāvāso visargaś ca % sarvalakṣaṇalakṣavit // LiP_1,65.151 //
gandhamālī ca bhagavān $ anantaḥ sarvalakṣaṇaḥ &
saṃtāno bahulo bāhuḥ % sakalaḥ sarvapāvanaḥ // LiP_1,65.152 //
karasthālī kapālī ca $ ūrdhvasaṃhanano yuvā &
yantratantrasuvikhyāto % lokaḥ sarvāśrayo mṛduḥ // LiP_1,65.153 //
muṇḍo virūpo vikṛto $ daṇḍī kuṇḍī vikurvaṇaḥ &
vāryakṣaḥ kakubho vajrī % dīptatejāḥ sahasrapāt // LiP_1,65.154 //
sahasramūrdhā devendraḥ $ sarvadevamayo guruḥ &
sahasrabāhuḥ sarvāṅgaḥ % śaraṇyaḥ sarvalokakṛt // LiP_1,65.155 //
pavitraṃ trimadhurmantraḥ $ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ &
brahmadaṇḍavinirmātā % śataghnaḥ śatapāśadhṛk // LiP_1,65.156 //
kalā kāṣṭhā lavo mātrā $ muhūrto 'haḥ kṣapā kṣaṇaḥ &
viśvakṣetraprado bījaṃ % liṅgamādyastu nirmukhaḥ // LiP_1,65.157 //
sadasadvyaktamavyaktaṃ $ pitā mātā pitāmahaḥ &
svargadvāraṃ mokṣadvāraṃ % prajādvāraṃ triviṣṭapaḥ // LiP_1,65.158 //
nirvāṇaṃ hṛdayaścaiva $ brahmalokaḥ parā gatiḥ &
devāsuravinirmātā % devāsuraparāyaṇaḥ // LiP_1,65.159 //
devāsuragurur devo $ devāsuranamaskṛtaḥ &
devāsuramahāmātro % devāsuragaṇāśrayaḥ // LiP_1,65.160 //
devāsuragaṇādhyakṣo $ devāsuragaṇāgraṇīḥ &
devādhidevo devarṣir % devāsuravarapradaḥ // LiP_1,65.161 //
devāsureśvaro viṣṇur $ devāsuramaheśvaraḥ &
sarvadevamayo 'cintyo % devatātmā svayambhavaḥ // LiP_1,65.162 //
udgatastrikramo vaidyo $ varado 'varajo 'mbaraḥ &
ijyo hastī tathā vyāghro % devasiṃho maharṣabhaḥ // LiP_1,65.163 //
vibudhāgryaḥ suraḥ śreṣṭhaḥ $ svargadevastathottamaḥ &
saṃyuktaḥ śobhano vaktā % āśānāṃ prabhavo 'vyayaḥ // LiP_1,65.164 //
guruḥ kānto nijaḥ sargaḥ $ pavitraḥ sarvavāhanaḥ &
śṛṅgī śṛṅgapriyo babhrū % rājarājo nirāmayaḥ // LiP_1,65.165 //
abhirāmaḥ suśaraṇo $ nirāmaḥ sarvasādhanaḥ &
lalāṭākṣo viśvadeho % hariṇo brahmavarcasaḥ // LiP_1,65.166 //
sthāvarāṇāṃ patiścaiva $ niyatendriyavartanaḥ &
siddhārthaḥ sarvabhūtārtho % 'cintyaḥ satyaḥ śucivrataḥ // LiP_1,65.167 //
vratādhipaḥ paraṃ brahma $ muktānāṃ paramā gatiḥ &
vimukto muktakeśaś ca % śrīmāñchrīvardhano jagat // LiP_1,65.168 //
yathāpradhānaṃ bhagavān $ iti bhaktyā stuto mayā &
bhaktimevaṃ puraskṛtya % mayā yajñapatirvibhuḥ // LiP_1,65.169 //
tato hyanujñāṃ prāpyaivaṃ $ stuto bhaktimatāṃ gatiḥ &
tasmāllabdhvā stavaṃ śaṃbhor % nṛpastrailokyaviśrutaḥ // LiP_1,65.170 //
aśvamedhasahasrasya $ phalaṃ prāpya mahāyaśāḥ &
gaṇādhipatyaṃ samprāptas % taṇḍinastejasā prabhoḥ // LiP_1,65.171 //
yaḥ paṭhecchṛṇuyād vāpi $ śrāvayedbrāhmaṇānapi &
aśvamedhasahasrasya % phalaṃ prāpnoti vai dvijāḥ // LiP_1,65.172 //
brahmaghnaś ca surāpaś ca $ steyī ca gurutalpagaḥ &
śaraṇāgataghātī ca % mitraviśvāsaghātakaḥ // LiP_1,65.173 //
mātṛhā pitṛhā caiva $ vīrahā bhrūṇahā tathā &
saṃvatsaraṃ kramājjaptvā % trisaṃdhyaṃ śaṅkarāśrame // LiP_1,65.174 //
devam iṣṭvā trisaṃdhyaṃ ca $ sarvapāpaiḥ pramucyate // LiP_1,65.175 //

iti śrīliṅgamahāpurāṇe pūrvabhāge rudrasahasranāmakathanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 66

sūta uvāca
tridhanvā devadevasya $ prasādāttaṇḍinas tathā &
aśvamedhasahasrasya % phalaṃ prāpya prayatnataḥ // LiP_1,66.1 //
gāṇapatyaṃ dṛḍhaṃ prāptaḥ $ sarvadevanamaskṛtaḥ &
āsīttridhanvanaścāpi % vidvāṃstrayyāruṇo nṛpaḥ // LiP_1,66.2 //
tasya satyavrato nāma $ kumāro 'bhūnmahābalaḥ &
tena bhāryā vidarbhasya % hṛtā hatvāmitaujasam // LiP_1,66.3 //
pāṇigrahaṇamantreṣu $ niṣṭhām aprāpiteṣviha &
tenādharmeṇa saṃyuktaṃ % rājā trayyāruṇo 'tyajat // LiP_1,66.4 //
pitaraṃ so 'bravīt tyaktaḥ $ kva gacchāmīti vai dvijāḥ &
pitā tvenamathovāca % śvapākaiḥ saha vartaya // LiP_1,66.5 //
ityuktaḥ sa vicakrāma $ nagarādvacanāt pituḥ &
sa tu satyavrato dhīmāñ % chvapākāvasathāntike // LiP_1,66.6 //
pitrā tyakto 'vasadvīraḥ $ pitā cāsya vanaṃ yayau &
sarvalokeṣu vikhyātas % triśaṅkuriti vīryavān // LiP_1,66.7 //
vasiṣṭhakopātpuṇyātmā $ rājā satyavrataḥ purā &
viśvāmitro mahātejā % varaṃ dattvā triśaṅkave // LiP_1,66.8 //
rājye 'bhiṣicya taṃ pitrye $ yājayāmāsa taṃ muniḥ &
miṣatāṃ devatānāṃ ca % vasiṣṭhasya ca kauśikaḥ // LiP_1,66.9 //
saśarīraṃ tadā taṃ vai $ divamāropayadvibhuḥ &
tasya satyavratā nāma % bhāryā kaikayavaṃśajā // LiP_1,66.10 //
kumāraṃ janayāmāsa $ hariścandramakalmaṣam &
hariścandrasya ca suto % rohito nāma vīryavān // LiP_1,66.11 //
harito rohitasyātha $ dhundhurhārita ucyate &
vijayaś ca sutejāś ca % dhundhuputrau babhūvatuḥ // LiP_1,66.12 //
jetā kṣatrasya sarvatra $ vijayastena sa smṛtaḥ &
rucakastasya tanayo % rājā paramadhārmikaḥ // LiP_1,66.13 //
rucakasya vṛkaḥ putras $ tasmādbāhuś ca jajñivān &
sagarastasya putro 'bhūd % rājā paramadhārmikaḥ // LiP_1,66.14 //
dve bhārye sagarasyāpi $ prabhā bhānumatī tathā &
tābhyāmārādhitaḥ pūrvam % aurvo 'gniḥ putrakāmyayā // LiP_1,66.15 //
aurvastuṣṭastayoḥ prādād $ yatheṣṭaṃ varamuttamam &
ekā ṣaṣṭisahasrāṇi % sutamekaṃ parā tathā // LiP_1,66.16 //
agṛhṇād vaṃśakartāraṃ $ prabhāgṛhṇātsutānbahūn &
ekaṃ bhānumatiḥ putram % agṛhṇād asamañjasam // LiP_1,66.17 //
tataḥ ṣaṣṭisahasrāṇi $ suṣuve sā tu vai prabhā &
khanantaḥ pṛthivīṃ dagdhā % viṣṇuhuṅkāramārgaṇaiḥ // LiP_1,66.18 //
asamañjasya tanayaḥ $ so 'ṃśumānnāma viśrutaḥ &
tasya putro dilīpastu % dilīpāttu bhagīrathaḥ // LiP_1,66.19 //
yena bhāgīrathī gaṅgā $ tapaḥ kṛtvāvatāritā &
bhagīrathasutaścāpi % śruto nāma babhūva ha // LiP_1,66.20 //
nābhāgastasya dāyādo $ bhavabhaktaḥ pratāpavān &
aṃbarīṣaḥ sutastasya % sindhudvīpas tato 'bhavat // LiP_1,66.21 //
nābhāgenāṃbarīṣeṇa $ bhujābhyāṃ paripālitā &
babhūva vasudhātyarthaṃ % tāpatrayavivarjitā // LiP_1,66.22 //
ayutāyuḥ sutastasya $ sindhudvīpasya vīryavān &
putro 'yutāyuṣo dhīmān % ṛtuparṇo mahāyaśāḥ // LiP_1,66.23 //
divyākṣahṛdayajño vai $ rājā nalasakho balī &
nalau dvāveva vikhyātau % purāṇeṣu dṛḍhavratau // LiP_1,66.24 //
vīrasenasutaścānyo $ yaścekṣvākukulodbhavaḥ &
ṛtuparṇasya putro 'bhūt % sārvabhaumaḥ prajeśvaraḥ // LiP_1,66.25 //
sudāsastasya tanayo $ rājā tvindrasamo 'bhavat &
sudāsasya sutaḥ proktaḥ % saudāso nāma pārthivaḥ // LiP_1,66.26 //
khyātaḥ kalmāṣapādo vai $ nāmnā mitrasahaś ca saḥ &
vasiṣṭhastu mahātejāḥ % kṣetre kalmāṣapādake // LiP_1,66.27 //
aśmakaṃ janayāmāsa $ ikṣvākukulavardhanam &
aśmakasyottarāyāṃ tu % mūlakastu suto 'bhavat // LiP_1,66.28 //
sa hi rāmabhayādrājā $ strībhiḥ parivṛto vane &
bibharti trāṇamicchanvai % nārīkavacamuttamam // LiP_1,66.29 //
mūlakasyāpi dharmātmā $ rājā śatarathaḥ sutaḥ &
tasmācchatarathājjajñe % rājā tvilavilo balī // LiP_1,66.30 //
āsīt tvailaviliḥ śrīmān $ vṛddhaśarmā pratāpavān &
putro viśvasahastasya % pitṛkanyā vyajījanat // LiP_1,66.31 //
dilīpastasya putro 'bhūt $ khaṭvāṅga iti viśrutaḥ &
yena svargād ihāgatya % muhūrtaṃ prāpya jīvitam // LiP_1,66.32 //
trayo 'gnayastrayo lokā $ buddhyā satyena vai jitāḥ &
dīrghabāhuḥ sutastasya % raghustasmādajāyata // LiP_1,66.33 //
ajaḥ putro raghoścāpi $ tasmājjajñe ca vīryavān &
rājā daśarathastasmāc % chrīmānikṣvākuvaṃśakṛt // LiP_1,66.34 //
rāmo daśarathādvīro $ dharmajño lokaviśrutaḥ &
bharato lakṣmaṇaścaiva % śatrughnaś ca mahābalaḥ // LiP_1,66.35 //
teṣāṃ śreṣṭho mahātejā $ rāmaḥ paramavīryavān &
rāvaṇaṃ samare hatvā % yajñairiṣṭvā ca dharmavit // LiP_1,66.36 //
daśavarṣasahasrāṇi $ rāmo rājyaṃ cakāra saḥ &
rāmasya tanayo jajñe % kuśa ityabhiviśrutaḥ // LiP_1,66.37 //
lavaś ca sumahābhāgaḥ $ satyavān abhavat sudhīḥ &
atithistu kuśājjajñe % niṣadhastasya cātmajaḥ // LiP_1,66.38 //
nalastu niṣadhājjāto $ nabhastasmādajāyata &
nabhasaḥ puṇḍarīkākhyaḥ % kṣemadhanvā tataḥ smṛtaḥ // LiP_1,66.39 //
tasya putro 'bhavad vīro $ devānīkaḥ pratāpavān &
ahīnaraḥ sutas tasya % sahasrāśvastataḥ paraḥ // LiP_1,66.40 //
śubhaścandrāvalokaś ca $ tārāpīḍastato 'bhavat &
tasyātmajaścandragirir % bhānucandras tato 'bhavat // LiP_1,66.41 //
śrutāyurabhavattasmād $ bṛhadbala iti smṛtaḥ &
bhārate yo mahātejāḥ % saubhadreṇa nipātitaḥ // LiP_1,66.42 //
ete ikṣvākudāyādā $ rājānaḥ prāyaśaḥ smṛtāḥ &
vaṃśe pradhānā etasmin % prādhānyena prakīrtitāḥ // LiP_1,66.43 //
sarve pāśupate jñānam $ adhītya parameśvaram &
samabhyarcya yathājñānam % iṣṭvā yajñairyathāvidhi // LiP_1,66.44 //
divaṃ gatā mahātmānaḥ $ kecinmuktātmayoginaḥ &
nṛgo brāhmaṇaśāpena % kṛkalāsatvam āgataḥ // LiP_1,66.45 //
dhṛṣṭaś ca dhṛṣṭaketuś ca $ yamabālaś ca vīryavān &
raṇadhṛṣṭaś ca te putrās % trayaḥ paramadhārmikāḥ // LiP_1,66.46 //
ānarto nāma śaryāteḥ $ sukanyā nāma dārikā &
ānartasyābhavat putro % rocamānaḥ pratāpavān // LiP_1,66.47 //
rocamānasya revo 'bhūd $ revād raivata eva ca &
kakudmī cāparo jyeṣṭha- % putraḥ putraśatasya tu // LiP_1,66.48 //
revatī yasya sā kanyā $ patnī rāmasya viśrutā &
nariṣyantasya putro 'bhūj % jitātmā tu mahābalī // LiP_1,66.49 //
nābhāgādaṃbarīṣastu $ viṣṇubhaktaḥ pratāpavān &
ṛtastasya sutaḥ śrīmān % sarvadharmavidāṃvaraḥ // LiP_1,66.50 //
kṛtastasya sudharmābhūt $ pṛṣito nāma viśrutaḥ &
karūṣasya tu kārūṣāḥ % sarve prakhyātakīrtayaḥ // LiP_1,66.51 //
pṛṣito hiṃsayitvā gāṃ $ guroḥ prāpa sukalmaṣam &
śāpācchūdratvam āpannaś % cyavanasyeti viśrutaḥ // LiP_1,66.52 //
diṣṭaputrastu nābhāgas $ tasmādapi bhalandanaḥ &
bhalandanasya vikrānto % rājāsīd ajavāhanaḥ // LiP_1,66.53 //
ete samāsataḥ proktā $ manuputrā mahābhujāḥ &
ikṣvākoḥ putrapautrādyā % elasyātha vadāmi vaḥ // LiP_1,66.54 //

sūta uvāca
ailaḥ purūravā nāma $ rudrabhaktaḥ pratāpavān &
cakre tvakaṇṭakaṃ rājyaṃ % deśe puṇyatame dvijāḥ // LiP_1,66.55 //
uttare yamunātīre $ prayāge munisevite &
pratiṣṭhānādhipaḥ śrīmān % pratiṣṭhāne pratiṣṭhitaḥ // LiP_1,66.56 //
tasya putrāḥ sapta bhavan $ sarve vitatatejasaḥ &
gandharvalokaviditā % bhavabhaktā mahābalāḥ // LiP_1,66.57 //
āyur māyur amāyuś ca $ viśvāyuścaiva vīryavān &
śrutāyuś ca śatāyuś ca % divyāścaivorvaśīsutāḥ // LiP_1,66.58 //
āyuṣastanayā vīrāḥ $ pañcaivāsanmahaujasaḥ &
svarbhānutanayāyāṃ te % prabhāyāṃ jajñire nṛpāḥ // LiP_1,66.59 //
nahuṣaḥ prathamasteṣāṃ $ dharmajño lokaviśrutaḥ &
nahuṣasya tu dāyādāḥ % ṣaḍindropamatejasaḥ // LiP_1,66.60 //
utpannāḥ pitṛkanyāyāṃ $ virajāyāṃ mahaujasaḥ &
yatiryayātiḥ saṃyātir % āyātiḥ pañcamo 'ndhakaḥ // LiP_1,66.61 //
vijātiśceti ṣaḍime $ sarve prakhyātakīrtayaḥ &
yatirjyeṣṭhaś ca teṣāṃ vai % yayātistu tato 'varaḥ // LiP_1,66.62 //
jyeṣṭhastu yatirmokṣārtho $ brahmabhūto 'bhavatprabhuḥ &
teṣāṃ yayātiḥ pañcānāṃ % mahābalaparākramaḥ // LiP_1,66.63 //
<Yayāti>
devayānīmuśanasaḥ $ sutāṃ bhāryāmavāpa saḥ &
śarmiṣṭhāmāsurīṃ caiva % tanayāṃ vṛṣaparvaṇaḥ // LiP_1,66.64 //
yaduṃ ca turvasuṃ caiva $ devayānī vyajāyata &
tāvubhau śubhakarmāṇau % stutau vidyāviśāradau // LiP_1,66.65 //
druhyaṃ cānuṃ ca pūruṃ ca $ śarmiṣṭhā vārṣaparvaṇī &
yayātaye rathaṃ tasmai % dadau śukraḥ pratāpavān // LiP_1,66.66 //
toṣitastena viprendraḥ $ prītaḥ paramabhāsvaram &
susaṃgaṃ kāñcanaṃ divyam % akṣaye ca maheṣudhī // LiP_1,66.67 //
yuktaṃ manojavair aśvair $ yena kanyāṃ samudvahan &
sa tena rathamukhyena % ṣaṇmāsenājayanmahīm // LiP_1,66.68 //
yayātiryudhi durdharṣo $ devadānavamānuṣaiḥ &
bhavabhaktastu puṇyātmā % dharmaniṣṭhaḥ samañjasaḥ // LiP_1,66.69 //
yajñayājī jitakrodhaḥ $ sarvabhūtānukampanaḥ &
kauravāṇāṃ ca sarveṣāṃ % sa bhavadratha uttamaḥ // LiP_1,66.70 //
yāvannarendrapravaraḥ $ kauravo janamejayaḥ &
pūrorvaṃśasya rājñastu % rājñaḥ pārikṣitasya tu // LiP_1,66.71 //
jagāma sa ratho nāśaṃ $ śāpādgargasya dhīmataḥ &
gargasya hi sutaṃ bālaṃ % sa rājā janamejayaḥ // LiP_1,66.72 //
akrūraṃ hiṃsayāmāsa $ brahmahatyāmavāpa saḥ &
sa lohagandhī rājarṣiḥ % paridhāvannitastataḥ // LiP_1,66.73 //
paurajānapadaistyakto $ na lebhe śarma karhicit &
tataḥ sa duḥkhasaṃtapto % na lebhe saṃvidaṃ kvacit // LiP_1,66.74 //
jagāma śaunakamṛṣiṃ $ śaraṇyaṃ vyathitastadā &
indretir nāma vikhyāto % yo 'sau munirudāradhīḥ // LiP_1,66.75 //
yājayāmāsa cendretis $ taṃ nṛpaṃ janamejayam &
aśvamedhena rājānaṃ % pāvanārthaṃ dvijottamāḥ // LiP_1,66.76 //
sa lohagandhānnirmukta $ enasā ca mahāyaśāḥ &
yajñasyāvabhṛthe madhye % yāto divyo rathaḥ śubhaḥ // LiP_1,66.77 //
tasmādvaṃśātparibhraṣṭo $ vasoścedipateḥ punaḥ &
dattaḥ śakreṇa tuṣṭena % lebhe tasmād bṛhadrathaḥ // LiP_1,66.78 //
tato hatvā jarāsaṃdhaṃ $ bhīmastaṃ rathamuttamam &
pradadau vāsudevāya % prītyā kauravanandanaḥ // LiP_1,66.79 //

sūta uvāca
abhyaṣiñcatpuruṃ putraṃ $ yayātirnāhuṣaḥ prabhuḥ &
kṛtopakārastenaiva % puruṇā dvijasattamāḥ // LiP_1,66.80 //
abhiṣektukāmaṃ ca nṛpaṃ $ puruṃ putraṃ kanīyasam &
brāhmaṇapramukhā varṇā % idaṃ vacanamabruvan // LiP_1,66.81 //
kathaṃ śukrasya naptāraṃ $ devayānyāḥ sutaṃ prabho &
jyeṣṭhaṃ yadumatikramya % kanīyānrājyamarhati // LiP_1,66.82 //
ete saṃbodhayāmastvāṃ $ dharmaṃ ca anupālaya // LiP_1,66.83 //

iti śrīliṅgamahāpurāṇe pūrvabhāge ṣaṭṣaṣṭitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 67
<Yayāti reloaded>

yayātiruvāca
brāhmaṇapramukhā varṇāḥ $ sarve śṛṇvantu me vacaḥ &
jyeṣṭhaṃ prati yathā rājyaṃ % na deyaṃ me kathañcana // LiP_1,67.1 //
mama jyeṣṭhena yadunā $ niyogo nānupālitaḥ &
pratikūlamatiścaiva % na sa putraḥ satāṃ mataḥ // LiP_1,67.2 //
mātāpitrorvacanakṛt $ sadbhiḥ putraḥ praśasyate &
sa putraḥ putravad yas tu % vartate mātṛpitṛṣu // LiP_1,67.3 //
yadunāhamavajñātas $ tathā turvasunāpi ca &
druhyena cānunā caiva % mayyavajñā kṛtā bhṛśam // LiP_1,67.4 //
puruṇā ca kṛtaṃ vākyaṃ $ mānitaś ca viśeṣataḥ &
kanīyānmama dāyādo % jarā yena dhṛtā mama // LiP_1,67.5 //
śukreṇa me samādiṣṭā $ devayānyāḥ kṛte jarā &
prārthitena punastena % jarā saṃcāriṇī kṛtā // LiP_1,67.6 //
śukreṇa ca varo dattaḥ $ kāvyenośanasā svayam &
putro yastvanuvarteta % sa te rājyadharastviti // LiP_1,67.7 //
bhavanto 'pyanujānantu $ pūrū rājye 'bhiṣicyate &

prakṛtaya ūcuḥ
yaḥ putro guṇasampanno % mātāpitrorhitaḥ sadā // LiP_1,67.8 //
sarvamarhati kalyāṇaṃ $ kanīyān api sa prabhuḥ &
arhaḥ pūruridaṃ rājyaṃ % yaḥ suto vākyakṛttava // LiP_1,67.9 //
varadānena śukrasya $ na śakyaṃ kartumanyathā &
<Yayāti distributes the kingdom>

sūta uvāca
evaṃ jānapadaistuṣṭair % ityukto nāhuṣastadā // LiP_1,67.10 //
abhiṣicya tato rājyaṃ $ pūruṃ sa sutam ātmanaḥ &
diśi dakṣiṇapūrvasyāṃ % turvasuṃ putramādiśat // LiP_1,67.11 //
dakṣiṇāyāmatho rājā $ yaduṃ jyeṣṭhaṃ nyayojayat &
pratīcyāmuttarasyāṃ tu % druhyuṃ cānuṃ ca tāvubhau // LiP_1,67.12 //
saptadvīpāṃ yayātistu $ jitvā pṛthvīṃ sasāgarām &
vyabhajacca tridhā rājyaṃ % putrebhyo nāhuṣastadā // LiP_1,67.13 //
putrasaṃkrāmitaśrīstu $ harṣanirbharamānasaḥ &
prītimānabhavadrājā % bhāram āveśya bandhuṣu // LiP_1,67.14 //
atra gāthā mahārājñā $ purā gītā yayātinā &
yābhiḥ pratyāharet kāmān % sarvato 'ṅgāni kūrmavat // LiP_1,67.15 //
tābhir eva naraḥ śrīmān $ nānyathā karmakoṭikṛt &
na jātu kāmaḥ kāmānām % upabhogena śāmyati // LiP_1,67.16 //
haviṣā kṛṣṇavartmeva $ bhūya evābhivardhate &
yatpṛthivyāṃ vrīhiyavaṃ % hiraṇyaṃ paśavaḥ striyaḥ // LiP_1,67.17 //
nālamekasya tatsarvam $ iti matvā śamaṃ vrajet &
yadā na kurute bhāvaṃ % sarvabhūteṣu pāpakam // LiP_1,67.18 //
karmaṇā manasā vācā $ brahma sampadyate tadā &
yadā parānna bibheti % pare cāsmānna bibhyati // LiP_1,67.19 //
yadā na nindenna dveṣṭi $ brahma sampadyate tadā &
yā dustyajā durmatibhir % yānajīryati jīryataḥ // LiP_1,67.20 //
yo 'sau prāṇāntiko rogas $ tāṃ tṛṣṇāṃ tyajataḥ sukham &
jīryanti jīryataḥ keśā % dantā jīryanti jīryataḥ // LiP_1,67.21 //
cakṣuḥśrotre ca jīryete $ tṛṣṇaikā nirupadravā &
jīryanti dehinaḥ sarve % svabhāvādeva nānyathā // LiP_1,67.22 //
jīvitāśā dhanāśā ca $ jīryato 'pi na jīryate &
yacca kāmasukhaṃ loke % yacca divyaṃ mahatsukham // LiP_1,67.23 //
tṛṣṇākṣayasukhasyaitat $ kalāṃ nārhati ṣoḍaśīm &
evamuktvā sa rājarṣiḥ % sadāraḥ prāviśadvanam // LiP_1,67.24 //
bhṛgutuṅge tapastaptvā $ tatraiva ca mahāyaśāḥ &
sādhayitvā tvanaśanaṃ % sadāraḥ svargamāptavān // LiP_1,67.25 //
tasya vaṃśāstu pañcaite $ puṇyā devarṣisatkṛtāḥ &
yairvyāptā pṛthivī kṛtsnā % sūryasyeva marīcibhiḥ // LiP_1,67.26 //
dhanī prajāvān āyuṣmān $ kīrtimāṃś ca bhavennaraḥ &
yayāticaritaṃ puṇyaṃ % paṭhañchṛṇvaṃś ca buddhimān // LiP_1,67.27 //
sarvapāpavinirmuktaḥ $ śivaloke mahīyate // LiP_1,67.28 //

iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśe yayāticaritaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 68

sūta uvāca
yadorvaṃśaṃ pravakṣyāmi $ jyeṣṭhasyottamatejasaḥ &
saṃkṣepeṇānupūrvyācca % gadato me nibodhata // LiP_1,68.1 //
yadoḥ putrā babhūvur hi $ pañca devasutopamāḥ &
sahasrajitsuto jyeṣṭhaḥ % kroṣṭur nīlo 'jako laghuḥ // LiP_1,68.2 //
sahasrajitsutastadvac $ chatajinnāma pārthivaḥ &
sutāḥ śatajitaḥ khyātās % trayaḥ paramakīrtayaḥ // LiP_1,68.3 //
haihayaś ca hayaścaiva $ rājā veṇuhayaś ca yaḥ &
haihayasya tu dāyādo % dharma ityabhiviśrutaḥ // LiP_1,68.4 //
tasya putro 'bhavadviprā $ dharmanetra iti śrutaḥ &
dharmanetrasya kīrtis tu % saṃjayas tasya cātmajaḥ // LiP_1,68.5 //
saṃjayasya tu dāyādo $ mahiṣmānnāma dhārmikaḥ &
āsīn mahiṣmataḥ putro % bhadraśreṇyaḥ pratāpavān // LiP_1,68.6 //
bhadraśreṇyasya dāyādo $ durdamo nāma pārthivaḥ &
durdamasya suto dhīmān % dhanako nāma viśrutaḥ // LiP_1,68.7 //
dhanakasya tu dāyādāś $ catvāro lokasaṃmatāḥ &
kṛtavīryaḥ kṛtāgniś ca % kṛtavarmā tathaiva ca // LiP_1,68.8 //
kṛtaujāś ca caturtho 'bhūt $ kārtavīryastato 'rjunaḥ &
jajñe bāhusahasreṇa % saptadvīpeśvarottamaḥ // LiP_1,68.9 //
tasya rāmas tadā tvāsīn $ mṛtyurnārāyaṇātmakaḥ &
tasya putraśatānyāsan % pañca tatra mahārathāḥ // LiP_1,68.10 //
kṛtāstrā balinaḥ śūrā $ dharmātmāno manasvinaḥ &
śūraś ca śūrasenaś ca % dhṛṣṭaḥ kṛṣṇastathaiva ca // LiP_1,68.11 //
jayadhvajaś ca rājāsīd $ āvantīnāṃ viśāṃ patiḥ &
jayadhvajasya putro 'bhūt % tālajaṅgho mahābalaḥ // LiP_1,68.12 //
śataṃ putrāstu tasyeha $ tālajaṅghāḥ prakīrtitāḥ &
teṣāṃ jyeṣṭho mahāvīryo % vītihotro 'bhavannṛpaḥ // LiP_1,68.13 //
vṛṣaprabhṛtayaścānye $ tatsutāḥ puṇyakarmaṇaḥ &
vṛṣo vaṃśakarasteṣāṃ % tasya putro 'bhavanmadhuḥ // LiP_1,68.14 //
madhoḥ putraśataṃ cāsīd $ vṛṣṇistasya tu vaṃśabhāk &
vṛṣṇestu vṛṣṇayaḥ sarve % madhorvai mādhavāḥ smṛtāḥ \
yādavā yaduvaṃśena # nirucyante tu haihayāḥ // LiP_1,68.15 //
teṣāṃ pañca gaṇā hyete $ haihayānāṃ mahātmanām // LiP_1,68.16 //
vītihotrāś ca haryātā $ bhojāścāvantayas tathā &
śūrasenāstu vikhyātās % tālajaṅghāstathaiva ca // LiP_1,68.17 //
śūraś ca śūrasenaś ca $ vṛṣaḥ kṛṣṇastathaiva ca &
jayadhvajaḥ pañcamastu % vikhyātā haihayottamāḥ // LiP_1,68.18 //
śūraś ca śūravīraś ca $ śūrasenasya cānaghāḥ &
śūrasenā iti khyātā % deśāsteṣāṃ mahātmanām // LiP_1,68.19 //
vītihotrasutaścāpi $ viśruto narta ityuta &
durjayaḥ kṛṣṇaputrastu % babhūvāmitrakarśanaḥ // LiP_1,68.20 //
kroṣṭuś ca śṛṇu rājarṣer $ vaṃśamuttamapauruṣam &
yasyānvaye tu sambhūto % viṣṇur vṛṣṇikulodvahaḥ // LiP_1,68.21 //
kroṣṭoreko 'bhavatputro $ vṛjinīvānmahāyaśāḥ &
tasya putro 'bhavat svātī % kuśaṅkus tatsuto 'bhavat // LiP_1,68.22 //
atha prasūtimicchanvai $ kuśaṅkuḥ sumahābalaḥ &
mahākratubhir īje 'sau % vividhairāptadakṣiṇaiḥ // LiP_1,68.23 //
jajñe citrarathastasya $ putraḥ karmabhir anvitaḥ &
atha caitraratho vīro % yajvā vipuladakṣiṇaḥ // LiP_1,68.24 //
śaśabindus tu vai rājā $ anvayād vratam uttamam &
cakravartī mahāsattvo % mahāvīryo bahuprajāḥ // LiP_1,68.25 //
śaśabindostu putrāṇāṃ $ sahasrāṇāmabhūcchatam &
śaṃsanti tasya putrāṇām % anantakam anuttamam // LiP_1,68.26 //
anantakāt suto yajño $ yajñasya tanayo dhṛtiḥ &
uśanāstasya tanayaḥ % samprāpya tu mahīmimām // LiP_1,68.27 //
ājahārāśvamedhānāṃ $ śatamuttamadhārmikaḥ &
smṛtaścośanasaḥ putraḥ % siteṣur nāma pārthivaḥ // LiP_1,68.28 //
marutastasya tanayo $ rājarṣirvaṃśavardhanaḥ &
vīraḥ kambalabarhistu % marustasyātmajaḥ smṛtaḥ // LiP_1,68.29 //
putrastu rukmakavaco $ vidvān kambalabarhiṣaḥ &
nihatya rukmakavaco % vīrān kavacino raṇe // LiP_1,68.30 //
dhanvino niśitair bāṇair $ avāpa śriyamuttamām &
aśvamedhe tu dharmātmā % ṛtvigbhyaḥ pṛthivīṃ dadau // LiP_1,68.31 //
jajñe tu rukmakavacāt $ parāvṛtparavīrahā &
jajñire pañca putrāstu % mahāsattvāḥ parāvṛtaḥ // LiP_1,68.32 //
rukmeṣuḥ pṛthurukmaś ca $ jyāmaghaḥ parigho hariḥ &
parighaṃ ca hariṃ caiva % videheṣu pitā nyasat // LiP_1,68.33 //
rukmeṣurabhavadrājā $ pṛthurukmastadāśrayāt &
taistu pravrājito rājā % jyāmagho 'vasadāśrame // LiP_1,68.34 //
praśāntaḥ sa vanastho 'pi $ brāhmaṇaireva bodhitaḥ &
jagāma dhanurādāya % deśamanyaṃ dhvajī rathī // LiP_1,68.35 //
narmadātīramekākī $ kevalaṃ bhāryayā yutaḥ &
ṛkṣavantaṃ giriṃ gatvā % tyaktamanyairuvāsa saḥ // LiP_1,68.36 //
jyāmaghasyābhavadbhāryā $ śaibyā śīlavatī satī &
sā caiva tapasogreṇa % śaibyā vai samprasūyata // LiP_1,68.37 //
sutaṃ vidarbhaṃ subhagā $ vayaḥpariṇatā satī &
rājā putrasutāyāṃ tu % vidvāṃsau krathakaiśikau // LiP_1,68.38 //
putrau vidarbharājasya $ śūrau raṇaviśāradau &
romapādastṛtīyaś ca % babhrustasyātmajaḥ smṛtaḥ // LiP_1,68.39 //
sudhṛtistanayastasya $ vidvānparamadhārmikaḥ &
kauśikastanayastasmāt % tasmāccaidyānvayaḥ smṛtaḥ // LiP_1,68.40 //
kratho vidarbhasya sutaḥ $ kuntistasyātmajo 'bhavat &
kunter vṛtastato jajñe % raṇadhṛṣṭaḥ pratāpavān // LiP_1,68.41 //
raṇadhṛṣṭasya ca suto $ nidhṛtiḥ paravīrahā &
daśārho naidhṛto nāmnā % mahārigaṇasūdanaḥ // LiP_1,68.42 //
daśārhasya suto vyāpto $ jīmūta iti tatsutaḥ &
jīmūtaputro vikṛtis % tasya bhīmarathaḥ sutaḥ // LiP_1,68.43 //
atha bhīmarathasyāsīt $ putro navarathaḥ kila &
dānadharmarato nityaṃ % satyaśīlaparāyaṇaḥ // LiP_1,68.44 //
tasya cāsīddṛḍharathaḥ $ śakunistasya cātmajaḥ &
tasmāt karambhaḥ sambhūto % devarāto 'bhavattataḥ // LiP_1,68.45 //
devarātādabhūdrājā $ devarātir mahāyaśāḥ &
devagarbhopamo jajñe % yo devakṣatranāmakaḥ // LiP_1,68.46 //
devakṣatrasutaḥ śrīmān $ madhurnāma mahāyaśāḥ &
madhūnāṃ vaṃśakṛdrājā % madhostu kuruvaṃśakaḥ // LiP_1,68.47 //
kuruvaṃśād anus tasmāt $ purutvān puruṣottamaḥ &
aṃśurjajñe ca vaidarbhyāṃ % bhadravatyāṃ purutvataḥ // LiP_1,68.48 //
aikṣvākīm avahaccāṃśuḥ $ sattvastasmādajāyata &
sattvāt sarvaguṇopetaḥ % sātvataḥ kulavardhanaḥ // LiP_1,68.49 //
jyāmaghasya mayā proktā $ sṛṣṭirvai vistareṇa vaḥ &
yaḥ paṭhecchṛṇuyādvāpi % nisṛṣṭiṃ jyāmaghasya tu // LiP_1,68.50 //
prajīvatyeti vai svargaṃ $ rājyaṃ saukhyaṃ ca vindati // LiP_1,68.51 //

iti śrīliṅgamahāpurāṇe pūrvabhāge vaṃśānuvarṇanaṃ nāmāṣṭaṣaṣṭitamo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 69

sūta uvāca
sātvataḥ satyasampannaḥ $ prajajñe caturaḥ sutān &
bhajanaṃ bhrājamānaṃ ca % divyaṃ devāvṛdhaṃ nṛpam // LiP_1,69.1 //
andhakaṃ ca mahābhāgaṃ $ vṛṣṇiṃ ca yadunandanam &
teṣāṃ nisargāṃścaturaḥ % śṛṇudhvaṃ vistareṇa vai // LiP_1,69.2 //
sṛñjayyāṃ bhajanāccaiva $ bhrājamānādvijajñire &
ayutāyuḥ śatāyuś ca % balavān harṣakṛtsmṛtaḥ // LiP_1,69.3 //
teṣāṃ devāvṛdho rājā $ cacāra paramaṃ tapaḥ &
putraḥ sarvaguṇopeto % mama bhūyāditi smaran // LiP_1,69.4 //
tasya babhruriti khyātaḥ $ puṇyaśloko nṛpottamaḥ &
anuvaṃśapurāṇajñā % gāyantīti pariśrutam // LiP_1,69.5 //
guṇāndevāvṛdhasyātha $ kīrtayanto mahātmanaḥ &
yathaiva śṛṇumo dūrāt % saṃpaśyāmastathāntikāt // LiP_1,69.6 //
babhruḥ śreṣṭho manuṣyāṇāṃ $ devairdevāvṛdhaḥ samaḥ &
puruṣāḥ pañca ṣaṣṭistu % ṣaṭ sahasrāṇi cāṣṭa ca // LiP_1,69.7 //
ye 'mṛtatvamanuprāptā $ babhrordevāvṛdhādapi &
yajvā dānamatirvīro % brahmaṇyastu dṛḍhavrataḥ // LiP_1,69.8 //
kīrtimāṃś ca mahātejāḥ $ sātvatānāṃ mahārathaḥ &
tasyānvavāye sambhūtā % bhojā vai daivatopamāḥ // LiP_1,69.9 //
gāndhārī caiva mādrī ca $ vṛṣṇibhārye babhūvatuḥ &
gāndhārī janayāmāsa % sumitraṃ mitranandanam // LiP_1,69.10 //
mādrī lebhe ca taṃ putraṃ $ tataḥ sā devamīḍhuṣam &
anamitraṃ śiniṃ caiva % tāvubhau puruṣottamau // LiP_1,69.11 //
anamitrasuto nighno $ nighnasya dvau babhūvatuḥ &
prasenaś ca mahābhāgaḥ % satrājicca sutāvubhau // LiP_1,69.12 //
tasya satrājitaḥ sūryaḥ $ sakhā prāṇasamo 'bhavat &
syamantako nāma maṇir % dattastasmai vivasvatā // LiP_1,69.13 //
pṛthivyāṃ sarvaratnānām $ asau rājābhavanmaṇiḥ &
kadācinmṛgayāṃ yātaḥ % prasenena sahaiva saḥ // LiP_1,69.14 //
vadhaṃ prāpto 'sahāyaś ca $ siṃhādeva sudāruṇāt &
atha putraḥ śinerjajñe % kaniṣṭhād vṛṣṇinandanāt // LiP_1,69.15 //
satyavāk satyasampannaḥ $ satyakastasya cātmajaḥ &
sātyakiryuyudhānastu % śinernaptā pratāpavān // LiP_1,69.16 //
asaṃgo yuyudhānasya $ kuṇistasya suto 'bhavat &
kuṇer yugaṃdharaḥ putraḥ % śaineyā iti kīrtitāḥ // LiP_1,69.17 //
mādryāḥ sutasya saṃjajñe $ suto vārṣṇiryudhājitaḥ &
śvaphalka iti vikhyātas % trailokyahitakārakaḥ // LiP_1,69.18 //
śvaphalkaś ca mahārājo $ dharmātmā yatra vartate &
nāsti vyādhibhayaṃ tatra % nāvṛṣṭibhayamapyuta // LiP_1,69.19 //
śvaphalkaḥ kāśirājasya $ sutāṃ bhāryāmavāpa saḥ &
gāndinīṃ nāma kāśyo hi % dadau tasmai svakanyakām // LiP_1,69.20 //
sā māturudarasthā vai $ bahūnvarṣagaṇānkila &
vasantī na ca saṃjajñe % garbhasthā tāṃ pitābravīt // LiP_1,69.21 //
jāyasva śīghraṃ bhadraṃ te $ kimarthaṃ cābhitiṣṭhasi &
provāca cainaṃ garbhasthā % sā kanyā gāndinī tadā // LiP_1,69.22 //
varṣatrayaṃ pratidinaṃ $ gāmekāṃ brāhmaṇāya tu &
yadi dadyāstataḥ kukṣer % nirgamiṣyāmyahaṃ pitaḥ // LiP_1,69.23 //
tathetyuvāca tasyā vai $ pitā kāmamapūrayat &
dātā śūraś ca yajvā ca % śrutavānatithipriyaḥ // LiP_1,69.24 //
tasyāḥ putraḥ smṛto 'krūraḥ $ śvaphalkādbhūridakṣiṇaḥ &
ratnā kanyā ca śaivasya hy % akrūrastāmavāptavān // LiP_1,69.25 //
asyāmutpādayāmāsa $ tanayāṃstānnibodhata &
upamanyus tathā māṅgur % vṛtastu janamejayaḥ // LiP_1,69.26 //
girirakṣastathopekṣaḥ $ śatrughno yo 'rimardanaḥ &
dharmabhṛd vṛṣṭadharmā ca % godhano 'tha varas tathā // LiP_1,69.27 //
āvāhaprativāhau ca $ sudhārā ca varāṅganā &
akrūrasyograsenyāṃ tu % putrau dvau kulanandanau // LiP_1,69.28 //
devavānupadevaś ca $ jajñāte devasaṃmatau &
sumitrasya suto jajñe % citrakaś ca mahāyaśāḥ // LiP_1,69.29 //
citrakasyābhavanputrā $ vipṛthuḥ pṛthureva ca &
aśvagrīvaḥ subāhuś ca % sudhāsūkagavekṣaṇau // LiP_1,69.30 //
ariṣṭanemiraśvaś ca $ dharmo dharmabhṛdeva ca &
subhūmirbahubhūmiś ca % śraviṣṭhāśravaṇe striyau // LiP_1,69.31 //
andhakātkāśyaduhitā $ lebhe ca caturaḥ sutān &
kukuraṃ bhajamānaṃ ca % śuciṃ kambalabarhiṣam // LiP_1,69.32 //
kukurasya suto vṛṣṇir $ vṛṣṇeḥ śūrastato 'bhavat &
kapotaromātibalas % tasya putro vilomakaḥ // LiP_1,69.33 //
tasyāsīt tumburusakho $ vidvānputro nalaḥ kila &
khyāyate sa sunāmnā tu % candanānakadundubhiḥ // LiP_1,69.34 //
tasmādapyabhijitputra $ utpanno 'sya punarvasuḥ &
aśvamedhaṃ sa putrārtham % ājahāra narottamaḥ // LiP_1,69.35 //
tasya madhye 'tirātrasya $ sadomadhyātsamutthitaḥ &
tatastu vidvān sarvajño % dātā yajvā punarvasuḥ // LiP_1,69.36 //
tasyāpi putramithunaṃ $ babhūvābhijitaḥ kila &
āhukaścāhukī caiva % khyātau kīrtimatāṃ varau // LiP_1,69.37 //
āhukāt kāśyaduhitur $ dvau putrau saṃbabhūvatuḥ &
devakaścograsenaś ca % devagarbhasamāvubhau // LiP_1,69.38 //
devakasya sutā rājño $ jajñire tridaśopamāḥ &
devavān upadevaś ca % sudevo devarakṣitaḥ // LiP_1,69.39 //
teṣāṃ svasāraḥ saptāsan $ vasudevāya tā dadau &
vṛṣadevopadevā ca % tathānyā devarakṣitā // LiP_1,69.40 //
śrīdevā śāntidevā ca $ sahadevā tathāparā &
devakī cāpi tāsāṃ ca % variṣṭhābhūtsumadhyamā // LiP_1,69.41 //
navograsenasya sutās $ teṣāṃ kaṃsastu pūrvajaḥ &
teṣāṃ putrāśca pautrāś ca % śataśo 'tha sahasraśaḥ // LiP_1,69.42 //
devakasya sutā patnī $ vasudevasya dhīmataḥ &
babhūva vandyā pūjyā ca % devairapi pativratā // LiP_1,69.43 //
rohiṇī ca mahābhāgā $ patnī cānakadundubheḥ &
pauravī bāhlikasutā % saṃpūjyāsītsurairapi // LiP_1,69.44 //
asūta rohiṇī rāmaṃ $ balaśreṣṭhaṃ halāyudham &
āśritaṃ kaṃsabhītyā ca % svātmānaṃ śāntatejasam // LiP_1,69.45 //
jāte rāme 'tha nihate $ ṣaḍgarbhe cātidakṣiṇe &
vasudevo hariṃ dhīmān % devakyāmudapādayat // LiP_1,69.46 //
sa eva paramātmāsau $ devadevo janārdanaḥ &
halāyudhaś ca bhagavān % ananto rajataprabhaḥ // LiP_1,69.47 //
<life of Kṛṣṇa>
bhṛguśāpachalenaiva $ mānayanmānuṣīṃ tanum &
babhūva tasyāṃ devakyāṃ % vāsudevo janārdana // LiP_1,69.48 //
umādehasamudbhūtā $ yoganidrā ca kauśikī &
niyogāddevadevasya % yaśodātanayā hyabhūt // LiP_1,69.49 //
sā caiva prakṛtiḥ sākṣāt $ sarvadevanamaskṛtā &
puruṣo bhagavānkṛṣṇo % dharmamokṣaphalapradaḥ // LiP_1,69.50 //
tāṃ kanyāṃ jagṛhe rakṣan $ kaṃsātsvasyātmajaṃ tadā &
caturbhujaṃ viśālākṣaṃ % śrīvatsakṛtalāñchanam // LiP_1,69.51 //
śaṅkhacakragadāpadmaṃ $ dhārayantaṃ janārdanam &
yaśodāyai pradattvā tu % vasudevaś ca buddhimān // LiP_1,69.52 //
dattvainaṃ nandagopasya $ rakṣatāmiti cābravīt &
rakṣakaṃ jagatāṃ viṣṇuṃ % svecchayā dhṛtavigraham // LiP_1,69.53 //
prasādāccaiva devasya $ śivasyāmitatejasaḥ &
rāmeṇa sārdhaṃ taṃ dattvā % varadaṃ parameśvaram // LiP_1,69.54 //
bhūbhāranigrahārthaṃ ca hy $ avatīrṇaṃ jagadgurum &
ato vai sarvakalyāṇaṃ % yādavānāṃ bhaviṣyati // LiP_1,69.55 //
ayaṃ sa garbho devakyā $ yo naḥ kleśyānhariṣyati &
ugrasenātmajāyātha % kaṃsāyānakadundubhiḥ // LiP_1,69.56 //
nivedayāmāsa tadā $ jātāṃ kanyāṃ sulakṣaṇām &
asyāstavāṣṭamo garbho % devakyāḥ kaṃsa suvrata // LiP_1,69.57 //
mṛtyur eva na saṃdeha $ iti vāṇī purātanī &
tatastāṃ hantumārebhe % kaṃsaḥ sollaṅghya cāṃbaram // LiP_1,69.58 //
uvācāṣṭabhujā devī $ meghagaṃbhīrayā girā &
rakṣasva tatsvakaṃ deham % āyāto mṛtyureva te // LiP_1,69.59 //
rakṣamāṇasya dehasya $ māyāvī kaṃsarūpiṇaḥ &
kiṃ kṛtaṃ duṣkṛtaṃ mūrkha % jātaḥ khalu tavāntakṛt // LiP_1,69.60 //
devakyāḥ sa bhayātkaṃso $ jaghānaivāṣṭamaṃ tviti &
smaranti vihito mṛtyur % devakyās tanayo 'ṣṭamaḥ // LiP_1,69.61 //
yastatpratikṛtau yatno $ bhojasyāsīdvṛthā hareḥ &
prabhāvānmuniśārdūlās % tayā caiva jaḍīkṛtaḥ // LiP_1,69.62 //
kaṃso 'pi nihatastena $ kṛṣṇenākliṣṭakarmaṇā &
nihatā bahavaścānye % devabrāhmaṇaghātinaḥ // LiP_1,69.63 //
tasya kṛṣṇasya tanayāḥ $ pradyumnapramukhās tathā &
bahavaḥ parisaṃkhyātāḥ % sarve yuddhaviśāradāḥ // LiP_1,69.64 //
kṛṣṇaputrāḥ samākhyātāḥ $ kṛṣṇena sadṛśāḥ sutāḥ &
putreṣveteṣu sarveṣu % cārudeṣṇādayo hareḥ // LiP_1,69.65 //
viśiṣṭā balavantaś ca $ raukmiṇeyārisūdanāḥ &
ṣoḍaśastrīsahasrāṇi % śatamekaṃ tathādhikam // LiP_1,69.66 //
kṛṣṇasya tāsu sarvāsu $ priyā jyeṣṭhā ca rukmiṇī &
tayā dvādaśavarṣāṇi % kṛṣṇenākliṣṭakarmaṇā // LiP_1,69.67 //
uṣyatā vāyubhakṣeṇa $ putrārthaṃ pūjito haraḥ &
cārudeṣṇaḥ sucāruś ca % cāruveṣo yaśodharaḥ // LiP_1,69.68 //
cāruśravāścāruyaśāḥ $ pradyumnaḥ sāmba eva ca &
ete labdhāstu kṛṣṇena % śūlapāṇiprasādataḥ // LiP_1,69.69 //
tān dṛṣṭvā tanayānvīrān $ raukmiṇeyāṃś ca rukmiṇīm &
jāmbavatyabravītkṛṣṇaṃ % bhāryā kṛṣṇasya dhīmataḥ // LiP_1,69.70 //
mama tvaṃ puṇḍarīkākṣa $ viśiṣṭaṃ guṇavattaram &
sureśasaṃmitaṃ putraṃ % prasanno dātumarhasi // LiP_1,69.71 //
jāmbavatyā vacaḥ śrutvā $ jagannāthastato hariḥ &
tapastaptuṃ samārebhe % taponidhiraninditaḥ // LiP_1,69.72 //
so 'tha nārāyaṇaḥ kṛṣṇaḥ $ śaṅkhacakragadādharaḥ &
vyāghrapādasya ca muner % gatvā caivāśramottamam // LiP_1,69.73 //
ṛṣiṃ dṛṣṭvā tvaṅgirasaṃ $ praṇipatya janārdanaḥ &
divyaṃ pāśupataṃ yogaṃ % labdhavāṃstasya cājñayā // LiP_1,69.74 //
praluptaśmaśrukeśaś ca $ ghṛtākto muñjamekhalī &
dīkṣito bhagavānkṛṣṇas % tatāpa ca paraṃtapaḥ // LiP_1,69.75 //
ūrdhvabāhur nirālaṃbaḥ $ pādāṅguṣṭhāgradhiṣṭhitaḥ &
phalāmbanilabhojī ca % ṛtutrayam adhokṣajaḥ // LiP_1,69.76 //
tapasā tasya saṃtuṣṭo $ dadau rudro bahūn varān &
sāmbaṃ jāṃbavatīputraṃ % kṛṣṇāya ca mahātmane // LiP_1,69.77 //
tathā jāṃbavatī caiva $ sāṃbaṃ bhāryā hareḥ sutam &
praharṣamatulaṃ lebhe % labdhvādityaṃ yathāditiḥ // LiP_1,69.78 //
bāṇasya ca tadā tena $ cheditaṃ munipuṅgavāḥ &
bhujānāṃ caiva sāhasraṃ % śāpādrudrasya dhīmataḥ // LiP_1,69.79 //
atha daityavadhaṃ cakre $ halāyudhasahāyavān &
tathā duṣṭakṣitīśānāṃ % līlayaiva raṇājire // LiP_1,69.80 //
sa hatvā devasambhūtaṃ $ narakaṃ daityapuṅgavam &
brāhmaṇasyordhvacakrasya % varadānānmahātmanaḥ // LiP_1,69.81 //
svopabhogyāni kanyānāṃ $ ṣoḍaśātulavikramaḥ &
śatādhikāni jagrāha % sahasrāṇi mahābalaḥ // LiP_1,69.82 //
śāpavyājena viprāṇām $ upasaṃhṛtavān kulam &
saṃhṛtya tatkulaṃ caiva % prabhāse 'tiṣṭhadacyutaḥ // LiP_1,69.83 //
tadā tasyaiva tu gataṃ $ varṣāṇāmadhikaṃ śatam &
kṛṣṇasya dvārakāyāṃ vai % jarākleśāpahāriṇaḥ // LiP_1,69.84 //
viśvāmitrasya kaṇvasya $ nāradasya ca dhīmataḥ &
śāpaṃ piṇḍārake 'rakṣad % vaco durvāsasastadā // LiP_1,69.85 //
tyaktvā ca mānuṣaṃ rūpaṃ $ jarakāstracchalena tu &
anugṛhya ca kṛṣṇo 'pi % lubdhakaṃ prayayau divam // LiP_1,69.86 //
aṣṭāvakrasya śāpena $ bhāryāḥ kṛṣṇasya dhīmataḥ &
cauraiścāpahṛtāḥ sarvās % tasya māyābalena ca // LiP_1,69.87 //
balabhadro 'pi saṃtyajya $ nāgo bhūtvā jagāma ca &
mahiṣyastasya kṛṣṇasya % rukmiṇīpramukhāḥ śubhāḥ // LiP_1,69.88 //
sahāgniṃ viviśuḥ sarvāḥ $ kṛṣṇenākliṣṭakarmaṇā &
revatī ca tathā devī % balabhadreṇa dhīmatā // LiP_1,69.89 //
praviṣṭā pāvakaṃ viprāḥ $ sā ca bhartṛpathaṃ gatā &
pretakāryaṃ hareḥ kṛtvā % pārthaḥ paramavīryavān // LiP_1,69.90 //
rāmasya ca tathānyeṣāṃ $ vṛṣṇīnāmapi suvrataḥ &
kandamūlaphalaistasya % balikāryaṃ cakāra saḥ // LiP_1,69.91 //
dravyābhāvāt svayaṃ pārtho $ bhrātṛbhiś ca divaṃ gataḥ &
evaṃ saṃkṣepataḥ proktaḥ % kṛṣṇasyākliṣṭakarmaṇaḥ // LiP_1,69.92 //
prabhāvo vilayaścaiva $ svecchayaiva mahātmanaḥ &
ityetatsomavaṃśānāṃ % nṛpāṇāṃ caritaṃ dvijāḥ // LiP_1,69.93 //
yaḥ paṭhecchṛṇuyādvāpi $ brāhmaṇān śrāvayedapi &
sa yāti vaiṣṇavaṃ lokaṃ % nātra kāryā vicāraṇā // LiP_1,69.94 //

iti śrīliṅgamahāpurāṇe pūrvabhāge somavaṃśānukīrtanaṃ nāmaikonasaptatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 70

ṛṣaya ūcuḥ
ādisargastvayā sūta $ sūcito na prakāśitaḥ &
sāṃprataṃ vistareṇaiva % vaktumarhasi suvrata // LiP_1,70.1 //

sūta uvāca
maheśvaro mahādevaḥ $ prakṛteḥ puruṣasya ca &
paratve saṃsthito devaḥ % paramātmā munīśvarāḥ // LiP_1,70.2 //
<creation from avyakta>
avyaktaṃ ceśvarāttasmād $ abhavatkāraṇaṃ param &
pradhānaṃ prakṛtiśceti % yadāhustattvacintakāḥ // LiP_1,70.3 //
gandhavarṇarasair hīnaṃ $ śabdasparśavivarjitam &
ajaraṃ dhruvamakṣayyaṃ % nityaṃ svātmanyavasthitam // LiP_1,70.4 //
jagadyoniṃ mahābhūtaṃ $ paraṃ brahma sanātanam &
vigrahaḥ sarvabhūtānām % īśvarājñāpracoditam // LiP_1,70.5 //
anādyantamajaṃ sūkṣmaṃ $ triguṇaṃ prabhavāvyayam &
aprakāśamavijñeyaṃ % brahmāgre samavartata // LiP_1,70.6 //
asyātmanā sarvamidaṃ $ vyāptaṃ tvāsīcchivecchayā &
guṇasāmye tadā tasminn % avibhāge tamomaye // LiP_1,70.7 //
<mahant>
sargakāle pradhānasya $ kṣetrajñādhiṣṭhitasya vai &
guṇabhāvādvyajyamāno % mahān prādurbabhūva ha // LiP_1,70.8 //
sūkṣmeṇa mahatā cātha $ avyaktena samāvṛtam &
sattvodrikto mahānagre % sattāmātraprakāśakaḥ // LiP_1,70.9 //
mano mahāṃstu vijñeyam $ ekaṃ tatkāraṇaṃ smṛtam &
samutpannaṃ liṅgamātraṃ % kṣetrajñādhiṣṭhitaṃ hi tat // LiP_1,70.10 //
dharmādīni ca rūpāṇi $ lokatattvārthahetavaḥ &
mahān sṛṣṭiṃ vikurute % codyamānaḥ sisṛkṣayā // LiP_1,70.11 //
mano mahānmatirbrahma $ pūrbuddhiḥ khyātirīśvaraḥ &
prajñā citiḥ smṛtiḥ saṃvid % viśveśaśceti sa smṛtaḥ // LiP_1,70.12 //
manute sarvabhūtānāṃ $ yasmācceṣṭā phalaṃ tataḥ &
saukṣmyāttena vibhaktaṃ tu % yena tanmana ucyate // LiP_1,70.13 //
tattvānām agrajo yasmān $ mahāṃś ca parimāṇataḥ &
viśeṣebhyo guṇebhyo 'pi % mahāniti tataḥ smṛtaḥ // LiP_1,70.14 //
bibharti mānaṃ manute $ vibhāgaṃ manyate 'pi ca &
puruṣo bhogasaṃbandhāt % tena cāsau matiḥ smṛtaḥ // LiP_1,70.15 //
bṛhattvād bṛṃhaṇatvācca $ bhāvānāṃ sakalāśrayāt &
yasmāddhārayate bhāvān % brahma tena nirucyate // LiP_1,70.16 //
yaḥ pūrayati yasmācca $ kṛtsnāndevānanugrahaiḥ &
nayate tattvabhāvaṃ ca % tena pūriti cocyate // LiP_1,70.17 //
budhyate puruṣaścātra $ sarvān bhāvān hitaṃ tathā &
yasmādbodhayate caiva % buddhistena nirucyate // LiP_1,70.18 //
khyātiḥ pratyupabhogaś ca $ yasmātsaṃvartate tataḥ &
bhogasya jñānaniṣṭhatvāt % tena khyātiriti smṛtaḥ // LiP_1,70.19 //
khyāyate tadguṇair vāpi $ jñānādibhir anekaśaḥ &
tasmācca mahataḥ saṃjñā % khyātirityabhidhīyate // LiP_1,70.20 //
sākṣātsarvaṃ vijānāti $ mahātmā tena ceśvaraḥ &
yasmājjñānānugaścaiva % prajñā tena sa ucyate // LiP_1,70.21 //
jñānādīni ca rūpāṇi $ bahukarmaphalāni ca &
cinoti yasmādbhogārthaṃ % tenāsau citirucyate // LiP_1,70.22 //
vartamānavyatītāni $ tathaivānāgatānyapi &
smarate sarvakāryāṇi % tenāsau smṛtirucyate // LiP_1,70.23 //
kṛtsnaṃ ca vindate jñānaṃ $ yasmānmāhātmyamuttamam &
tasmād vinder videścaiva % saṃvidityabhidhīyate // LiP_1,70.24 //
vidyate 'pi ca sarvatra $ tasminsarvaṃ ca vindati &
tasmātsaṃviditi prokto % mahadbhir munisattamāḥ // LiP_1,70.25 //
jānāter jñānam ityāhur $ bhagavān jñānasaṃnidhiḥ &
bandhanādiparībhāvād % īśvaraḥ procyate budhaiḥ // LiP_1,70.26 //
paryāyavācakaiḥ śabdais $ tattvam ādyam anuttamam &
vyākhyātaṃ tattvabhāvajñair % devasadbhāvacetakaiḥ // LiP_1,70.27 //
mahānsṛṣṭiṃ vikurute $ codyamānaḥ sisṛkṣayā &
saṃkalpo 'dhyavasāyaś ca % tasya vṛttidvayaṃ smṛtam // LiP_1,70.28 //
triguṇād rajasodriktād $ ahaṅkārastato 'bhavat &
mahatā ca vṛtaḥ sargo % bhūtādir bāhyatastu saḥ // LiP_1,70.29 //
tasmādeva tamodriktād $ ahaṅkārādajāyata &
bhūtatanmātrasargastu % bhūtādistāmasastu saḥ // LiP_1,70.30 //
<creation of mahābhūtas>
bhūtādistu vikurvāṇaḥ $ śabdamātraṃ sasarja ha &
ākāśaṃ suṣiraṃ tasmād % utpannaṃ śabdalakṣaṇam // LiP_1,70.31 //
ākāśaṃ śabdamātraṃ tu $ sparśamātraṃ samāvṛṇot &
vāyuścāpi vikurvāṇo % rūpamātraṃ sasarja ha // LiP_1,70.32 //
jyotirutpadyate vāyos $ tadrūpaguṇam ucyate &
sparśamātrastu vai vāyū % rūpamātraṃ samāvṛṇot // LiP_1,70.33 //
jyotiścāpi vikurvāṇaṃ $ rasamātraṃ sasarja ha &
sambhavanti tato hyāpas % tā vai sarvarasātmikāḥ // LiP_1,70.34 //
rasamātrāstu tā hyāpo $ rūpamātro 'gnir āvṛṇot &
āpaścāpi vikurvatyo % gandhamātraṃ sasarjire // LiP_1,70.35 //
saṃghāto jāyate tasmāt $ tasya gandho guṇo mataḥ &
tasmiṃstasmiṃś ca tanmātraṃ % tena tanmātratā smṛtā // LiP_1,70.36 //
aviśeṣavācakatvād $ aviśeṣās tatas tu te &
praśāntaghoramūḍhatvād % aviśeṣāstataḥ punaḥ // LiP_1,70.37 //
bhūtatanmātrasargo 'yaṃ $ vijñeyastu parasparam &
vaikārikādahaṅkārāt % sattvodriktāttu sāttvikāt // LiP_1,70.38 //
vaikārikaḥ sa sargastu $ yugapat sampravartate &
<indriyas>
buddhīndriyāṇi pañcaiva % pañca karmendriyāṇi ca // LiP_1,70.39 //
sādhakānīndriyāṇi syur $ devā vaikārikā daśa &
ekādaśaṃ manastatra % svaguṇenobhayātmakam // LiP_1,70.40 //
śrotraṃ tvak cakṣuṣī jihvā $ nāsikā caiva pañcamī &
śabdādīnāmavāptyarthaṃ % buddhiyuktāni tāni vai // LiP_1,70.41 //
pādau pāyurupasthaś ca $ hastau vāgdaśamī bhavet &
gatirvisargo hyānandaḥ % śilpaṃ vākyaṃ ca karma tat // LiP_1,70.42 //
ākāśaṃ śabdamātraṃ ca $ sparśamātraṃ samāviśat &
dviguṇastu tato vāyuḥ % śabdasparśātmako 'bhavat // LiP_1,70.43 //
rūpaṃ tathaiva viśataḥ $ śabdasparśaguṇāvubhau &
triguṇastu tatastvagniḥ % saśabdasparśarūpavān // LiP_1,70.44 //
saśabdasparśarūpaṃ ca $ rasamātraṃ samāviśat &
tasmāccaturguṇā āpo % vijñeyāstu rasātmikāḥ // LiP_1,70.45 //
śabdasparśaṃ ca rūpaṃ ca $ raso vai gandhamāviśat &
saṃgatā gandhamātreṇa % āviśanto mahīmimām // LiP_1,70.46 //
tasmātpañcaguṇā bhūmiḥ $ sthūlā bhūteṣu śasyate &
śāntā ghorāś ca mūḍhāś ca % viśeṣāstena te smṛtāḥ // LiP_1,70.47 //
parasparānupraveśād $ dhārayanti parasparam &
bhūmerantastvidaṃ sarvaṃ % lokālokācalāvṛtam // LiP_1,70.48 //
viśeṣāścendriyagrāhyā $ niyatatvācca te smṛtāḥ &
guṇaṃ pūrvasya sargasya % prāpnuvantyuttarottarāḥ // LiP_1,70.49 //
teṣāṃ yāvacca tad yacca $ yacca tāvadguṇaṃ smṛtam &
upalabhyāpsu vai gandhaṃ % kecid brūyur apāṃ guṇam // LiP_1,70.50 //
pṛthivyāmeva taṃ vidyād $ apāṃ vāyoś ca saṃśrayāt &
ete sapta mahātmāno hy % anyonyasya samāśrayāt // LiP_1,70.51 //
puruṣādhiṣṭhitatvācca $ avyaktānugraheṇa ca &
<aṇḍa>
mahādayo viśeṣāntā hy % aṇḍamutpādayanti te // LiP_1,70.52 //
ekakālasamutpannaṃ $ jalabudbudavacca tat &
viśeṣebhyo 'ṇḍam abhavan % mahat tad udakeśayam // LiP_1,70.53 //
adbhir daśaguṇābhistu $ bāhyato 'ṇḍaṃ samāvṛtam &
āpo daśaguṇenaitās % tejasā bāhyato vṛtāḥ // LiP_1,70.54 //
tejo daśaguṇenaiva $ vāyunā bāhyato vṛtam &
vāyurdaśaguṇenaiva % bāhyato nabhasā vṛtaḥ // LiP_1,70.55 //
ākāśenāvṛto vāyuḥ $ khaṃ tu bhūtādināvṛtam &
bhūtādirmahatā cāpi % avyaktenāvṛto mahān // LiP_1,70.56 //
śarvaścāṇḍakapālastho $ bhavaścāṃbhasi suvratāḥ &
rudro 'gnimadhye bhagavān % ugro vāyau punaḥ smṛtaḥ // LiP_1,70.57 //
bhīmaścāvanimadhyastho hy $ ahaṅkāre maheśvaraḥ &
buddhau ca bhagavānīśaḥ % sarvataḥ parameśvaraḥ // LiP_1,70.58 //
etairāvaraṇairaṇḍaṃ $ saptabhiḥ prākṛtair vṛtam &
etā āvṛtya cānyonyam % aṣṭau prakṛtayaḥ sthitāḥ // LiP_1,70.59 //
prasargakāle sthitvā tu $ grasantyetāḥ parasparam &
evaṃ parasparotpannā % dhārayanti parasparam // LiP_1,70.60 //
<first puruṣa>
ādhārādheyabhāvena $ vikārāste vikāriṣu &
maheśvaraḥ paro 'vyaktād % aṇḍam avyaktasaṃbhavam // LiP_1,70.61 //
aṇḍājjajñe sa eveśaḥ $ puruṣo 'rkasamaprabhaḥ &
tasminkāryasya karaṇaṃ % saṃsiddhaṃ svecchayaiva tu // LiP_1,70.62 //
sa vai śarīrī prathamaḥ $ sa vai puruṣa ucyate &
tasya vāmāṅgajo viṣṇuḥ % sarvadevanamaskṛtaḥ // LiP_1,70.63 //
lakṣmyā devyā hyabhūddeva $ icchayā parameṣṭhinaḥ &
dakṣiṇāṅgabhavo brahmā % sarasvatyā jagadguruḥ // LiP_1,70.64 //
tasminnaṇḍe ime lokā $ antarviśvamidaṃ jagat &
candrādityau sanakṣatrau % sagrahau saha vāyunā // LiP_1,70.65 //
lokālokadvayaṃ kiṃcid $ aṇḍe hyasminsamarpitam &
<human <-> divine time>
yattu sṛṣṭau prasaṃkhyātaṃ % mayā kālāntaraṃ dvijāḥ // LiP_1,70.66 //
etatkālāntaraṃ jñeyam $ aharvai pārameśvaram &
rātriścaitāvatī jñeyā % parameśasya kṛtsnaśaḥ // LiP_1,70.67 //
ahastasya tu yā sṛṣṭiḥ $ rātriś ca pralayaḥ smṛtaḥ &
nāhastu vidyate tasya % na rātririti dhārayet // LiP_1,70.68 //
upacārastu kriyate $ lokānāṃ hitakāmyayā &
indriyāṇīndriyārthāś ca % mahābhūtāni pañca ca // LiP_1,70.69 //
tasmāt sarvāṇi bhūtāni $ buddhiś ca saha daivataiḥ &
ahastiṣṭhanti sarvāṇi % parameśasya dhīmataḥ // LiP_1,70.70 //
aharante pralīyante $ rātryante viśvasaṃbhavaḥ &
svātmanyavasthite vyakte % vikāre pratisaṃhṛte // LiP_1,70.71 //
<prakṛti and puruṣa>
sādharmyeṇāvatiṣṭhete $ pradhānapuruṣāvubhau &
tamaḥsattvarajopetau % samatvena vyavasthitau // LiP_1,70.72 //
anupṛktāvabhūtāṃ tāv $ otaprotau parasparam &
guṇasāmye layo jñeyo % vaiṣamye sṛṣṭirucyate // LiP_1,70.73 //
tile yathā bhavettailaṃ $ ghṛtaṃ payasi vā sthitam &
tathā tamasi sattve ca % rajasyanusṛtaṃ jagat // LiP_1,70.74 //
upāsya rajanīṃ kṛtsnāṃ $ parāṃ māheśvarīṃ tathā &
arhamukhe pravṛttaś ca % paraḥ prakṛtisaṃbhavaḥ // LiP_1,70.75 //
kṣobhayāmāsa yogena $ pareṇa parameśvaraḥ &
pradhānaṃ puruṣaṃ caiva % praviśya sa maheśvaraḥ // LiP_1,70.76 //
<trimūrti>
maheśvarāttrayo devā $ jajñire jagadīśvarāt &
śāśvatāḥ paramā guhyaḥ % sarvātmānaḥ śarīriṇaḥ // LiP_1,70.77 //
eta eva trayo devā $ eta eva trayo guṇāḥ &
eta eva trayo lokā % eta eva trayo 'gnayaḥ // LiP_1,70.78 //
parasparāśritā hyete $ parasparamanuvratāḥ &
paraspareṇa vartante % dhārayanti parasparam // LiP_1,70.79 //
anyonyamithunā hyete $ anyonyamupajīvinaḥ &
kṣaṇaṃ viyogo na hyeṣāṃ % na tyajanti parasparam // LiP_1,70.80 //
īśvarastu paro devo $ viṣṇuś ca mahataḥ paraḥ &
brahmā ca rajasā yuktaḥ % sargādau hi pravartate // LiP_1,70.81 //
paraḥ sa puruṣo jñeyaḥ $ prakṛtiḥ sā parā smṛtā // LiP_1,70.82 //
adhiṣṭhitā sā hi maheśvareṇa $ pravartate codyamane samantāt &
anupravṛttastu mahāṃstadenāṃ % cirasthiratvād viṣayaṃ śriyaḥ svayam // LiP_1,70.83 //
pradhānaguṇavaiṣamyāt $ sargakālaḥ pravartate &
īśvarādhiṣṭhitātpūrvaṃ % tasmātsadasadātmakāt // LiP_1,70.84 //
saṃsiddhaḥ kāryakaraṇe $ rudraścāgre hyavartata &
tejasāpratimo dhīmān % avyaktaḥ samprakāśakaḥ // LiP_1,70.85 //
sa vai śarīrī prathamaḥ $ sa vai puruṣa ucyate &
brahmā ca bhagavāṃstasmāc % caturvaktraḥ prajāpatiḥ // LiP_1,70.86 //
saṃsiddhaḥ kāryakāraṇe $ tathā vai samavartata &
eka eva mahādevas % tridhaivaṃ sa vyavasthitaḥ // LiP_1,70.87 //
apratīpena jñānena $ aiśvaryeṇa samanvitaḥ &
dharmeṇa cāpratīpena % vairāgyeṇa ca te 'nvitāḥ // LiP_1,70.88 //
avyaktājjāyate teṣāṃ $ manasā yadyadīhitam &
vaśīkṛtatvāttraiguṇyaṃ % sāpekṣatvātsvabhāvataḥ // LiP_1,70.89 //
caturmukhastu brahmatve $ kālatve cāntakaḥ smṛtaḥ &
sahasramūrdhā puruṣas % tisro 'vasthāḥ svayaṃbhuvaḥ // LiP_1,70.90 //
brahmatve sṛjate lokān $ kālatve saṃkṣipatyapi &
puruṣatve hyudāsīnas % tisro 'vasthāḥ prajāpateḥ // LiP_1,70.91 //
brahmā kamalagarbhābho $ rudraḥ kālāgnisannibhaḥ &
puruṣaḥ puṇḍarīkākṣo % rūpaṃ tatparamātmanaḥ // LiP_1,70.92 //
ekadhā sa dvidhā caiva $ tridhā ca bahudhā punaḥ &
maheśvaraḥ śarīrāṇi % karoti vikaroti ca // LiP_1,70.93 //
nānākṛtikriyārūpa- $ nāmavanti svalīlayā &
maheśvaraḥ śarīrāṇi % karoti vikaroti ca // LiP_1,70.94 //
tridhā yadvartate loke $ tasmāttriguṇa ucyate &
caturdhā pravibhaktatvāc % caturvyūhaḥ prakīrtitaḥ // LiP_1,70.95 //
yadāpnoti yadādatte $ yaccātti viṣayānayam &
yaccāsya satataṃ bhāvas % tasmādātmā nirucyate // LiP_1,70.96 //
ṛṣiḥ sarvagatatvācca $ śarīrī so 'sya yatprabhuḥ &
svāmitvamasya yatsarvaṃ % viṣṇuḥ sarvapraveśanāt // LiP_1,70.97 //
bhagavān bhagavadbhāvān $ nirmalatvācchivaḥ smṛtaḥ &
paramaḥ samprakṛṣṭatvād % avanād omiti smṛtaḥ // LiP_1,70.98 //
sarvajñaḥ sarvavijñānāt $ sarvaḥ sarvamayo yataḥ &
tridhā vibhajya cātmānaṃ % trailokyaṃ sampravartate // LiP_1,70.99 //
sṛjate grasate caiva $ rakṣate ca tribhiḥ svayam &
āditvād ādidevo 'sāv % ajātatvād ajaḥ smṛtaḥ // LiP_1,70.100 //
pāti yasmātprajāḥ sarvāḥ $ prajāpatir iti smṛtaḥ &
deveṣu ca mahāndevo % mahādevastataḥ smṛtaḥ // LiP_1,70.101 //
sarvagatvācca devānām $ avaśyatvācca īśvaraḥ &
bṛhattvācca smṛto brahmā % bhūtatvādbhūta ucyate // LiP_1,70.102 //
kṣetrajñaḥ kṣetravijñānād $ ekatvātkevalaḥ smṛtaḥ &
yasmātpuryāṃ sa śete ca % tasmātpūruṣa ucyate // LiP_1,70.103 //
anāditvācca pūrvatvāt $ svayaṃbhūriti saṃsmṛtaḥ &
yājyatvāducyate yajñaḥ % kavir vikrāntadarśanāt // LiP_1,70.104 //
kramaṇaḥ kramaṇīyatvāt $ pālakaścāpi pālanāt &
ādityasaṃjñaḥ kapilo hy % agrajo 'gniriti smṛtaḥ // LiP_1,70.105 //
hiraṇyamasya garbho 'bhūd $ dhiraṇyasyāpi garbhajaḥ &
tasmāddhiraṇyagarbhatvaṃ % purāṇe 'sminnirucyate // LiP_1,70.106 //
svayaṃbhuvo 'pi vṛttasya $ kālo viśvātmanastu yaḥ &
na śakyaḥ parisaṃkhyātum % api varṣaśatairapi // LiP_1,70.107 //
kālasaṃkhyāvivṛttasya $ parārdho brahmaṇaḥ smṛtaḥ &
tāvaccheṣo 'sya kālo 'nyas % tasyānte pratisṛjyate // LiP_1,70.108 //
koṭikoṭisahasrāṇi $ aharbhūtāni yāni vai &
<vārāhakalpa>
samatītāni kalpānāṃ % tāvaccheṣāḥ pare tu ye \
yastvayaṃ vartate kalpo # vārāhastaṃ nibodhata // LiP_1,70.109 //
prathamaḥ sāṃpratasteṣāṃ $ kalpo 'yaṃ vartate dvijāḥ &
yasminsvāyaṃbhuvādyāstu % manavaste caturdaśa // LiP_1,70.110 //
atītā vartamānāś ca $ bhaviṣyā ye ca vai punaḥ &
tairiyaṃ pṛthivī sarvā % saptadvīpā saparvatā // LiP_1,70.111 //
pūrṇaṃ yugasahasraṃ vai $ paripālyā maheśvaraiḥ &
prajābhistapasā caiva % teṣāṃ śṛṇuta vistaram // LiP_1,70.112 //
manvantareṇa caikena $ sarvāṇyevāntarāṇi ca &
kathitāni bhaviṣyanti % kalpaḥ kalpena caiva hi // LiP_1,70.113 //
atītāni ca kalpāni $ sodarkāṇi sahānvayaiḥ &
anāgateṣu tadvacca % tarkaḥ kāryo vijānatā // LiP_1,70.114 //
<Sṃndflut>
āpo hyagre samabhavan $ naṣṭe ca pṛthivītale &
śāntatāraikanīre 'smin % na prājñāyata kiṃcana // LiP_1,70.115 //
ekārṇave tadā tasmin $ naṣṭe sthāvarajaṅgame &
tadā bhavati vai brahmā % sahasrākṣaḥ sahasrapāt // LiP_1,70.116 //
sahasraśīrṣā puruṣo $ rukmavarṇas tvatīndriyaḥ &
brahmā nārāyaṇākhyastu % suṣvāpa salile tadā // LiP_1,70.117 //
sattvodrekātprabuddhastu $ śūnyaṃ lokamudaikṣata &
imaṃ codāharantyatra % ślokaṃ nārāyaṇaṃ prati // LiP_1,70.118 //
āpo nārāś ca sūnava $ ityapāṃ nāma śuśrumaḥ &
āpūrya tābhir ayanaṃ % kṛtavānātmano yataḥ // LiP_1,70.119 //
apsu śete yatastasmāt $ tato nārāyaṇaḥ smṛtaḥ &
caturyugasahasrasya % naiśaṃ kālam upāsyataḥ // LiP_1,70.120 //
śarvaryante prakurute $ brahmatvaṃ sargakāraṇāt &
brahmā tu salile tasmin % vāyurbhūtvā samācarat // LiP_1,70.121 //
niśāyāmiva khadyotaḥ $ prāvṛṭkāle tatastu saḥ &
<Earth rised from the water>
tatas tu salile tasmin % vijñāyāntargatāṃ mahīm // LiP_1,70.122 //
anumānād asaṃmūḍho $ bhūmeruddharaṇaṃ punaḥ &
akarotsa tanūmanyāṃ % kalpādiṣu yathāpurā // LiP_1,70.123 //
tato mahātmā bhagavān $ divyarūpam acintayat &
salilenāplutāṃ bhūmiṃ % dṛṣṭvā sa tu samantataḥ // LiP_1,70.124 //
kiṃnu rūpamahaṃ kṛtvā $ uddhareyaṃ mahīmimām &
jalakrīḍānusadṛśaṃ % vārāhaṃ rūpamāviśat // LiP_1,70.125 //
adhṛṣyaṃ sarvabhūtānāṃ $ vāṅmayaṃ brahmasaṃjñitam &
pṛthivyuddharaṇārthāya % praviveśa rasātalam // LiP_1,70.126 //
adbhiḥ saṃchāditāṃ bhūmiṃ $ sa tāmāśu prajāpatiḥ &
upagamyojjahārainām % āpaścāpi samāviśat // LiP_1,70.127 //
sāmudrā vai samudreṣu $ nādeyāś ca nadīṣu ca &
rasātalatale magnāṃ % rasātalapuṭe gatām // LiP_1,70.128 //
prabhurlokahitārthāya $ daṃṣṭrayābhyujjahāra gām &
tataḥ svasthānamānīya % pṛthivīṃ pṛthivīdharaḥ // LiP_1,70.129 //
mumoca pūrvavad asau $ dhārayitvā dharādharaḥ &
tasyopari jalaughasya % mahatī nauriva sthitā // LiP_1,70.130 //
tatsamā hyurudehatvān $ na mahī yāti saṃplavam &
tata utkṣipya tāṃ devo % jagataḥ sthāpanecchayā // LiP_1,70.131 //
pṛthivyāḥ pravibhāgāya $ manaścakre 'mbujekṣaṇaḥ &
pṛthivīṃ ca samāṃ kṛtvā % pṛthivyāṃ so 'cinod girīn // LiP_1,70.132 //
prāksarge dahyamāne tu $ tadā saṃvartakāgninā &
tenāgninā viśīrṇāste % parvatā bhūrivistarāḥ // LiP_1,70.133 //
śaityādekārṇave tasmin $ vāyunā tena saṃhatāḥ &
niṣiktā yatra yatrāsaṃs % tatra tatrācalābhavan // LiP_1,70.134 //
tadācalatvād acalāḥ $ parvabhiḥ parvatāḥ smṛtāḥ &
girayo hi nigīrṇatvāc % chayānatvācchiloccayāḥ // LiP_1,70.135 //
tatasteṣu vikīrṇeṣu $ koṭiśo hi giriṣvatha &
viśvakarmā vibhajate % kalpādiṣu punaḥ punaḥ // LiP_1,70.136 //
sasamudrāmimāṃ pṛthvīṃ $ saptadvīpāṃ saparvatām &
bhūrādyāṃś caturo lokān % punaḥ so 'tha vyakalpayat // LiP_1,70.137 //
<Brahmā creates animals etc.>
lokān prakalpayitvātha $ prajāsargaṃ sasarja ha &
brahmā svayaṃbhūrbhagavān % sisṛkṣurvividhāḥ prajāḥ // LiP_1,70.138 //
sasarja sṛṣṭiṃ tadrūpāṃ $ kalpādiṣu yathāpurā &
tasyābhidhyāyataḥ sargaṃ % tathā vai buddhipūrvakam // LiP_1,70.139 //
buddhyāś ca samakāle vai $ prādurbhūtas tamomayaḥ &
tamomoho mahāmohas % tāmisraścāndhasaṃjñitaḥ // LiP_1,70.140 //
avidyā pañcaparvaiṣā $ prādurbhūtā mahātmanaḥ &
pañcadhāvasthitaḥ sargo % dhyāyataḥ so 'bhimāninaḥ // LiP_1,70.141 //
saṃvṛtastamasā caiva $ bījāṅkuravadāvṛtaḥ &
bahirantaścāprakāśas % tabdho niḥsaṃjña eva ca // LiP_1,70.142 //
yasmātteṣāṃ vṛtā buddhir $ duḥkhāni karaṇāni ca &
tasmātte saṃvṛtātmāno % nagā mukhyāḥ prakīrtitāḥ // LiP_1,70.143 //
mukhyasargaṃ tathābhūtaṃ $ dṛṣṭvā brahmā hyasādhakam &
aprasannamanāḥ so 'tha % tato 'nyaṃ so hyamanyata // LiP_1,70.144 //
tasyābhidhyāyataścaiva $ tiryaksrotā hyavartata &
tasmāt tiryakpravṛttaḥ sa % tiryaksrotās tataḥ smṛtaḥ // LiP_1,70.145 //
paśvādayaste vikhyātā $ utpathagrāhiṇo dvijāḥ &
tasyābhidhyāyato 'nyaṃ vai % sāttvikaḥ samavartata // LiP_1,70.146 //
ūrdhvasrotāstṛtīyastu $ sa vai cordhvaṃ vyavasthitaḥ &
yasmātpravartate cordhvam % ūrdhvasrotāstataḥ smṛtaḥ // LiP_1,70.147 //
te sukhaprītibahulā $ bahirantaś ca saṃvṛtāḥ &
prakāśā bahirantaś ca % ūrdhvasrotobhavāḥ smṛtāḥ // LiP_1,70.148 //
te sattvasya ca yogena $ sṛṣṭāḥ sattvodbhavāḥ smṛtāḥ &
ūrdhvasrotāstṛtīyo vai % devasargastu sa smṛtaḥ // LiP_1,70.149 //
prakāśād bahirantaś ca $ ūrdhvasrotodbhavāḥ smṛtāḥ &
te ūrdhvasrotaso jñeyās % tuṣṭātmāno budhaiḥ smṛtāḥ // LiP_1,70.150 //
ūrdhvasrotaḥsu sṛṣṭeṣu $ deveṣu varadaḥ prabhuḥ &
prītimānabhavadbrahmā % tato 'nyaṃ so 'bhyamanyata // LiP_1,70.151 //
sasarja sargamanyaṃ hi $ sādhakaṃ prabhurīśvaraḥ &
tato 'bhidhyāyatastasya % satyābhidhyāyinastadā // LiP_1,70.152 //
prādurāsīttadā vyaktād $ arvāksrotāstu sādhakaḥ &
yasmād arvāṅnyavartanta % tato 'rvāksrotasas tu te // LiP_1,70.153 //
te ca prakāśabahulās $ tamaḥpṛktā rajo 'dhikāḥ &
tasmātte duḥkhabahulā % bhūyobhūyaś ca kāriṇaḥ // LiP_1,70.154 //
saṃvṛtā bahirantaś ca $ manuṣyāḥ sādhakāś ca te // LiP_1,70.155 //
lakṣaṇaistārakādyaiste hy $ aṣṭadhā tu vyavasthitāḥ // LiP_1,70.156 //
siddhātmāno manuṣyāste $ gandharvasahadharmiṇaḥ &
ityeṣa taijasaḥ sargo hy % arvāksrotaḥprakīrtitaḥ // LiP_1,70.157 //
pañcamo 'nugrahaḥ sargaś $ caturdhā tu vyavasthitaḥ &
viparyayeṇa śaktyā ca % siddhyā tuṣṭyā tathaiva ca // LiP_1,70.158 //
sthāvareṣu viparyāsas $ tiryagyoniṣu śaktitaḥ &
siddhātmāno manuṣyāstu % ṛṣideveṣu kṛtsnaśaḥ // LiP_1,70.159 //
ityeṣa prākṛtaḥ sargo $ vaikṛto navamaḥ smṛtaḥ &
bhūtādikānāṃ bhūtānāṃ % ṣaṣṭhaḥ sargaḥ sa ucyate // LiP_1,70.160 //
nivṛttaṃ vartamānaṃ ca $ teṣāṃ jānanti vai punaḥ &
bhūtādikānāṃ bhūtānāṃ % saptamaḥ sarga eva ca // LiP_1,70.161 //
te parigrāhiṇaḥ sarve $ saṃvibhāgaratāḥ punaḥ &
svādanāś cāpyaśīlāś ca % jñeyā bhūtādikāś ca te // LiP_1,70.162 //
viparyayeṇa bhūtādir $ aśaktyā ca vyavasthitaḥ &
prathamo mahataḥ sargo % vijñeyo brahmaṇaḥ smṛtaḥ // LiP_1,70.163 //
tanmātrāṇāṃ dvitīyastu $ bhūtasargaḥ sa ucyate &
vaikārikastṛtīyastu % sarga aindriyakaḥ smṛtaḥ // LiP_1,70.164 //
ityeṣa prākṛtaḥ sargaḥ $ sambhūto buddhipūrvakaḥ &
mukhyasargaścaturthaś ca % mukhyā vai sthāvarāḥ smṛtāḥ // LiP_1,70.165 //
tato 'rvāksrotasāṃ sargaḥ $ saptamaḥ sa tu mānuṣaḥ &
aṣṭamo 'nugrahaḥ sargaḥ % sāttvikastāmasaś ca saḥ // LiP_1,70.166 //
pañcaite vaikṛtāḥ sargāḥ $ prākṛtāstu trayaḥ smṛtāḥ &
prākṛto vaikṛtaścaiva % kaumāro navamaḥ smṛtaḥ // LiP_1,70.167 //
abuddhipūrvakāḥ sargāḥ $ prākṛtāstu trayaḥ smṛtāḥ &
buddhipūrvaṃ pravartante % ṣaṭ punarbrahmaṇastu te // LiP_1,70.168 //
vistarānugrahaḥ sargaḥ $ kīrtyamāno nibodhata &
caturdhāvasthitaḥ so 'tha % sarvabhūteṣu kṛtsnaśaḥ // LiP_1,70.169 //
ityete prākṛtāścaiva $ vaikṛtāś ca nava smṛtāḥ &
parasparānuraktāś ca % kāraṇaiś ca budhaiḥ smṛtāḥ // LiP_1,70.170 //
<Brahmā's sons>
agre sasarja vai brahmā $ mānasānātmanaḥ samān &
ṛbhuḥ sanatkumāraś ca % dvāvetāvūrdhvaretasau // LiP_1,70.171 //
pūrvotpannau purā tebhyaḥ $ sarveṣāmapi pūrvajau &
vyatīte tvaṣṭame kalpe % purāṇau lokasākṣiṇau // LiP_1,70.172 //
tau vārāhe tu bhūrloke $ tejaḥ saṃkṣipya dhiṣṭhitau &
tāvubhau mokṣakarmāṇāv % āropyātmānamātmani // LiP_1,70.173 //
prajāṃ dharmaṃ ca kāmaṃ ca $ tyaktvā vairāgyamāsthitau &
yathotpannastathaiveha % kumāraḥ sa ihocyate // LiP_1,70.174 //
tasmāt sanatkumāreti $ nāmāsyeha prakīrtitam &
sanandaṃ sanakaṃ caiva % vidvāṃsaṃ ca sanātanam // LiP_1,70.175 //
vijñānena nivṛttāste $ vyavartanta mahaujasaḥ &
saṃbuddhāścaiva nānātve % apravṛttāś ca yoginaḥ // LiP_1,70.176 //
asṛṣṭvaiva prajāsargaṃ $ pratisargaṃ gatāḥ punaḥ &
tatasteṣu vyatīteṣu % tato 'nyān sādhakān sutān // LiP_1,70.177 //
mānasānasṛjadbrahmā $ punaḥ sthānābhimāninaḥ &
ā bhūtasamplavāvasthā % yairiyaṃ vidhṛtā mahī // LiP_1,70.178 //
āpo 'gniṃ pṛthivīṃ vāyum $ antarikṣaṃ divaṃ tathā &
samudrāṃś ca nadīścaiva % tathā śailavanaspatīn // LiP_1,70.179 //
oṣadhīnāṃ tathātmāno $ vallīnāṃ vṛkṣavīrudhām &
latāḥ kāṣṭhāḥ kalāścaiva % muhūrtāḥ saṃdhirātryahān // LiP_1,70.180 //
ardhamāsāṃś ca māsāṃś ca $ ayanābdayugāni ca &
sthānābhimāninaḥ sarve % sthānākhyāścaiva te smṛtāḥ // LiP_1,70.181 //
<Brahma's eleven sons>
devānṛṣīṃś ca mahato $ gadatastān nibodhata &
marīcibhṛgvaṅgirasaṃ % pulastyaṃ pulahaṃ kratum // LiP_1,70.182 //
dakṣamatriṃ vasiṣṭhaṃ ca $ so 'sṛjanmānasān nava &
nava brahmāṇa ityete % purāṇe niścayaṃ gatāḥ // LiP_1,70.183 //
teṣāṃ brahmātmakānāṃ vai $ sarveṣāṃ brahmavādinām &
sthānāni kalpayāmāsa % pūrvavatpadmasaṃbhavaḥ // LiP_1,70.184 //
tato 'sṛjacca saṃkalpaṃ $ dharmaṃ caiva sukhāvaham &
so 'sṛjad vyavasāyāttu % dharmaṃ devo maheśvaraḥ // LiP_1,70.185 //
saṃkalpaṃ caiva saṃkalpāt $ sarvalokapitāmahaḥ &
mānasaś ca rucirnāma % vijajñe brahmaṇaḥ prabhoḥ // LiP_1,70.186 //
prāṇādbrahmāsṛjaddakṣaṃ $ cakṣurbhyāṃ ca marīcinam &
bhṛgustu hṛdayājjajñe % ṛṣiḥ salilajanmanaḥ // LiP_1,70.187 //
śiraso 'ṅgirasaścaiva $ śrotrādatriṃ tathāsṛjat &
pulastyaṃ ca tathodānād % vyānācca pulahaṃ punaḥ // LiP_1,70.188 //
samānajo vasiṣṭhaś ca $ apānānnirmame kratum &
ityete brahmaṇaḥ putrā % divyā ekādaśā smṛtāḥ // LiP_1,70.189 //
dharmādayaḥ prathamajāḥ $ sarve te brahmaṇaḥ sutāḥ &
bhṛgvādayastu te sṛṣṭā % navaite brahmavādinaḥ // LiP_1,70.190 //
gṛhamedhinaḥ purāṇās te $ dharmas taiḥ sampravartitaḥ &
teṣāṃ dvādaśa te vaṃśā % divyā devaguṇānvitāḥ // LiP_1,70.191 //
kriyāvantaḥ prajāvanto $ maharṣibhir alaṃkṛtāḥ &
<Ṛbhu, Sanatkumāra>
ṛbhuḥ sanatkumāraś ca % dvāvetāvūrdhvaretasau // LiP_1,70.192 //
pūrvotpannau paraṃ tebhyaḥ $ sarveṣāmapi pūrvajau &
vyatīte tvaṣṭame kalpe % purāṇau lokasākṣiṇau // LiP_1,70.193 //
virājetāmubhau loke $ tejaḥ saṃkṣipya dhiṣṭhitau &
tāvubhau yogakarmāṇāv % āropyātmānam ātmani // LiP_1,70.194 //
prajāṃ dharmaṃ ca kāmaṃ ca $ tyaktvā vairāgyamāsthitau &
yathotpannaḥ sa eveha % kumāraḥ sa ihocyate // LiP_1,70.195 //
tasmātsanatkumāreti $ nāmāsyeha pratiṣṭhitam &
tato 'bhidhyāyatastasya % jajñire mānasāḥ prajāḥ // LiP_1,70.196 //
taccharīrasamutpannaiḥ $ kāryaistaiḥ kāraṇaiḥ saha &
kṣetrajñāḥ samavartanta % gātrebhyastasya dhīmataḥ // LiP_1,70.197 //
tato devāsurapitṝn $ mānuṣāṃś ca catuṣṭayam &
sisṛkṣur ambhāṃsyetāni % svam ātmānam ayūyujat // LiP_1,70.198 //
tatastu yuñjatastasya $ tamomātrasamudbhavam &
samabhidhyāyataḥ sargaṃ % prayatnena prajāpateḥ // LiP_1,70.199 //
tato 'sya jaghanātpūrvam $ asurā jajñire sutāḥ &
<asura:: nirukti>
asuḥ prāṇaḥ smṛto viprās % tajjanmānas tato 'surāḥ // LiP_1,70.200 //
yayā sṛṣṭāsurāḥ sarve $ tāṃ tanuṃ sa vyapohata &
<origin of time units (night etc.; => 218)>
sāpaviddhā tanus tena % sadyo rātrir ajāyata // LiP_1,70.201 //
sā tamobahulā yasmāt $ tato rātrirniyāmikā &
āvṛtāstamasā rātrau % prajāstasmātsvapantyuta // LiP_1,70.202 //
sṛṣṭvāsurāṃstataḥ so vai $ tanumanyāmagṛhṇata &
avyaktāṃ sattvabahulāṃ % tatastāṃ so 'bhyapūjayat // LiP_1,70.203 //
tatastāṃ yuñjatas tasya $ priyam āsīt prajāpateḥ &
<deva:: nirukti>
tato mukhātsamutpannā % dīvyatastasya devatāḥ // LiP_1,70.204 //
yato 'sya dīvyato jātās $ tena devāḥ prakīrtitāḥ &
dhāturdiviti yaḥ proktaḥ % krīḍāyāṃ sa vibhāvyate // LiP_1,70.205 //
yasmāttasya tu dīvyanto $ jajñire tena devatāḥ &
devānsṛṣṭvātha deveśas % tanumanyāmapadyata // LiP_1,70.206 //
utsṛṣṭā sā tanustena $ sadyo 'haḥ samajāyata &
tasmādaho dharmayuktaṃ % devatāḥ samupāsate // LiP_1,70.207 //
sattvamātrātmikāmeva $ tato 'nyāṃ so 'bhyamanyata &
pitṛvanmanyamānasya % putrāṃstāndhyāyataḥ prabhoḥ // LiP_1,70.208 //
pitaro hyupapakṣābhyāṃ $ rātryahṇor antare 'bhavan &
tasmātte pitaro devāḥ % pitṛtvaṃ tena teṣu tat // LiP_1,70.209 //
yayā sṛṣṭāstu pitaras $ tanuṃ tāṃ sa vyapohata &
sāpaviddhā tanustena % sadyaḥ saṃdhyā vyajāyata // LiP_1,70.210 //
yasmādahardevatānāṃ $ rātriryā sāsurī smṛtā &
tayormadhye tu paitrī yā % tanuḥ sā tu garīyasī // LiP_1,70.211 //
tasmāddevā surāḥ sarve $ ṛṣayo mānavās tathā &
upāsante mudāyuktā % rātryahṇor madhyamāṃ tanum // LiP_1,70.212 //
tato hyanyāṃ punarbrahmā $ tanuṃ vai samagṛhṇata &
rajomātrātmikāyāṃ tu % manasā so 'sṛjatprabhuḥ // LiP_1,70.213 //
rajaḥpriyāṃstataḥ so 'tha $ mānasānasṛjatsutān &
manasvinastatastasya % mānavā jajñire sutāḥ // LiP_1,70.214 //
sṛṣṭvā punaḥ prajāścāpi $ svāṃ tanuṃ tām apohata &
sāpaviddhā tanustena % jyotsnā sadyastvajāyata // LiP_1,70.215 //
yasmādbhavanti saṃhṛṣṭā $ jyotsnāyā udbhave prajāḥ &
ityetāstanavastena hy % apaviddhā mahātmanā // LiP_1,70.216 //
sadyo rātryahanī caiva $ saṃdhyā jyotsnā ca jajñire &
jyotsnā saṃdhyā ahaścaiva % sattvamātrātmakaṃ trayam // LiP_1,70.217 //
tamomātrātmikā rātriḥ $ sā vai tasmānniśātmikā &
tasmāddevā divātanvā % tuṣṭyā sṛṣṭā mukhāttu vai // LiP_1,70.218 //
yasmātteṣāṃ divā janma $ balinastena vai divā &
tanvā yayāsurān rātrau % jaghanādasṛjatprabhuḥ // LiP_1,70.219 //
prāṇebhyo niśijanmāno $ balino niśi tena te &
etānyeva bhaviṣyāṇāṃ % devānāmasuraiḥ saha // LiP_1,70.220 //
pitṝṇāṃ mānavānāṃ ca $ atītānāgateṣu vai &
manvantareṣu sarveṣu % nimittāni bhavanti hi // LiP_1,70.221 //
jyotsnā rātryahanī saṃdhyā $ catvāryaṃbhāṃsi tāni vai &
bhānti yasmāt tato 'ṃbhāṃsi % śabdo 'yaṃ sumanīṣibhiḥ // LiP_1,70.222 //
bhātirdīptau nigaditaḥ $ punaścātha prajāpatiḥ &
so 'mbhāṃsyetāni sṛṣṭvā tu % devamānuṣadānavān // LiP_1,70.223 //
pitṝṃścaiva sṛjattanvā $ ātmanā vividhānpunaḥ &
<origin of Rākṣasas>
tāmutsṛjya tanuṃ jyotsnāṃ % tato 'nyāṃ prāpya sa prabhuḥ // LiP_1,70.224 //
mūrtiṃ tamorajaḥprāyāṃ $ punarevābhyapūjayat &
andhakāre kṣudhāviṣṭāṃs % tato 'nyān so 'sṛjat prabhuḥ // LiP_1,70.225 //
tena sṛṣṭāḥ kṣudhātmāno $ aṃbhāṃsyādātum udyatāḥ &
ambhāṃsyetāni rakṣāma % uktavantastu teṣu ye // LiP_1,70.226 //
rākṣasā nāma te yasmāt $ kṣudhāviṣṭā niśācarāḥ &
ye 'bruvan yakṣamo 'mbhāṃsi % teṣāṃ hṛṣṭāḥ parasparam // LiP_1,70.227 //
tena te karmaṇā yakṣā $ guhyakā gūḍhakarmaṇā &
rakṣeti pālane cāpi % dhātureṣa vibhāṣyate // LiP_1,70.228 //
evaṃ ca yakṣatir dhātur $ bhakṣaṇe sa nirucyate &
<origin/nirukti of snakes>
taṃ dṛṣṭvā hyapriyeṇāsya % keśāḥ śīrṇāstu dhīmataḥ // LiP_1,70.229 //
te śīrṇāścotthitā hyūrdhvaṃ $ te caivārurudhuḥ prabhum &
hīnāstacchiraso vālā % yasmāccaivāvasarpiṇaḥ // LiP_1,70.230 //
vyālātmānaḥ smṛtā vālā $ hīnatvādahayaḥ smṛtāḥ &
patatvātpannagāścaiva % sarpāścaivāvasarpaṇāt // LiP_1,70.231 //
tasya krodhodbhavo yo 'sau $ agnigarbhaḥ sudāruṇaḥ &
sa tu sarpān sahotpannān % āviveśa viṣātmakaḥ // LiP_1,70.232 //
sarpānsṛṣṭvā tataḥ kruddhaḥ $ krodhātmāno vinirmame &
varṇena kapiśenogrās % te bhūtāḥ piśitāśanāḥ // LiP_1,70.233 //
bhūtatvātte smṛtā bhūtāḥ $ piśācāḥ piśitāśanāt &
<origin/nirukti of Gandharvas>
prasannaṃ gāyatastasya % gandharvā jajñire yadā // LiP_1,70.234 //
dhayatītyeṣa vai dhātuḥ $ pānatve paripaṭhyate &
dhayanto jajñire vācaṃ % gandharvāstena te smṛtāḥ // LiP_1,70.235 //
aṣṭasvetāsu sṛṣṭāsu $ devayoniṣu sa prabhuḥ &
<creation of animals>
tataḥ svacchandato 'nyāni % vayāṃsi vayasāsṛjat // LiP_1,70.236 //
svacchandataḥ svacchandāṃsi $ vayasā ca vayāṃsi ca &
paśūnsṛṣṭvā sa deveśo % 'sṛjatpakṣigaṇānapi // LiP_1,70.237 //
mukhato 'jāḥ sasarjātha $ vakṣasaś cāvayo 'sṛjat &
gāścaivāthodarādbrahmā % pārśvābhyāṃ ca vinirmame // LiP_1,70.238 //
padbhyāṃ cāśvān samātaṅgān $ rāsabhān āvayān mṛgān &
uṣṭrānaśvatarāṃścaiva % tathānyāścaiva jātayaḥ // LiP_1,70.239 //
oṣadhyaḥ phalamūlinyo $ romabhyastasya jajñire &
evaṃ paśvoṣadhīḥ sṛṣṭvā % yūyujat so 'dhvare prabhuḥ // LiP_1,70.240 //
gaurajaḥ pūruṣo meṣo hy $ aśvo 'śvataragardabhau &
etāngrāmyānpaśūnāhur % āraṇyānvai nibodhata // LiP_1,70.241 //
śvāpado dvikhuro hastī $ vānarāḥ pakṣipañcamāḥ &
audakāḥ paśavaḥ ṣaṣṭhāḥ % saptamāstu sarīsṛpāḥ // LiP_1,70.242 //
mahiṣā gavayākṣāś ca $ plavaṃgāḥ śarabhā vṛkāḥ &
siṃhastu saptamasteṣām % āraṇyāḥ paśavaḥ smṛtāḥ // LiP_1,70.243 //
<creation of sacrifice>
gāyatraṃ ca ṛcaṃ caiva $ trivṛtsāmarathaṃtaram &
agniṣṭomaṃ ca yajñānāṃ % nirmame prathamān mukhāt // LiP_1,70.244 //
yajūṃṣi traiṣṭubhaṃ chanda- $ stomaṃ pañcadaśaṃ tathā &
bṛhatsāma tathokthyaṃ ca % dakṣiṇādasṛjanmukhāt // LiP_1,70.245 //
sāmāni jagatīchanda- $ stomaṃ saptadaśaṃ tathā &
vairūpamatirātraṃ ca % paścimādasṛjanmukhāt // LiP_1,70.246 //
ekaviṃśamatharvāṇam $ āptoryāmāṇam eva ca &
anuṣṭubhaṃ savairājam % uttarādasṛjanmukhāt // LiP_1,70.247 //
vidyuto 'śanimeghāṃś ca $ rohitendradhanūṃṣi ca &
tejāṃsi ca sasarjādau % kalpasya bhagavānprabhuḥ // LiP_1,70.248 //
uccāvacāni bhūtāni $ gātrebhyastasya jajñire &
brahmaṇastu prajāsargaṃ % sṛjato hi prajāpateḥ // LiP_1,70.249 //
sṛṣṭvā catuṣṭayaṃ pūrvaṃ $ devāsuranarānpitṝn &
tato 'sṛjat sa bhūtāni % sthāvarāṇi carāṇi ca // LiP_1,70.250 //
yakṣānpiśācān gandharvāṃs tv $ athaivāpsarasāṃ gaṇān &
narakinnararakṣāṃsi % vayaḥpaśumṛgoragān // LiP_1,70.251 //
avyayaṃ ca vyayaṃ cāpi $ yadidaṃ sthāṇujaṅgamam &
teṣāṃ vai yāni karmāṇi % prāksṛṣṭyāṃ pratipedire // LiP_1,70.252 //
tānyeva pratipadyante $ sṛjyamānāḥ punaḥ punaḥ &
hiṃsrāhiṃsre mṛdukrūre % dharmādharme nṛtānṛte // LiP_1,70.253 //
tadbhāvitāḥ prapadyante $ tasmāttattasya rocate &
mahābhūteṣu sṛṣṭeṣu % indriyārtheṣu mūrtiṣu // LiP_1,70.254 //
viniyogaṃ ca bhūtānāṃ $ dhātaiva vyadadhāt svayam &
kecitpuruṣakāraṃ tu % prāhuḥ karma sumānavāḥ // LiP_1,70.255 //
daivamityapare viprāḥ $ svabhāvaṃ bhūtacintakāḥ &
pauruṣaṃ karma daivaṃ ca % phalavṛttisvabhāvataḥ // LiP_1,70.256 //
na caikaṃ na pṛthagbhāvam $ adhikaṃ na tato viduḥ &
etadevaṃ ca naikaṃ ca % nāmabhedena nāpyubhe // LiP_1,70.257 //
karmasthā viṣamaṃ brūyuḥ $ sattvasthāḥ samadarśanāḥ &
nāma rūpaṃ ca bhūtānāṃ % kṛtānāṃ ca prapañcanam // LiP_1,70.258 //
vedaśabdebhya evādau $ nirmame sa maheśvaraḥ &
ṛṣīṇāṃ nāmadheyāni % yāś ca vedeṣu vṛttayaḥ // LiP_1,70.259 //
śarvaryante prasūtānāṃ $ tānyevaibhyo dadātyajaḥ &
evaṃvidhāḥ sṛṣṭayastu % brahmaṇo 'vyaktajanmanaḥ // LiP_1,70.260 //
śarvaryante pradṛśyante $ siddhimāśritya mānasīm &
evaṃbhūtāni sṛṣṭāni % sthāvarāṇi carāṇi ca // LiP_1,70.261 //
yadāsya tāḥ prajāḥ sṛṣṭā $ na vyavardhanta sattamāḥ &
tamomātrāvṛto brahmā % tadā śokena duḥkhitaḥ // LiP_1,70.262 //
tataḥ sa vidadhe buddhim $ arthaniścayagāminīm &
athātmani samadrākṣīt % tamomātrāṃ niyāmikām // LiP_1,70.263 //
rajaḥsattvaṃ parityajya $ vartamānāṃ svadharmataḥ &
tataḥ sa tena duḥkhena % duḥkhaṃ cakre jagatpatiḥ // LiP_1,70.264 //
tamaś ca vyanudatpaścād $ rajaḥ sattvaṃ tamāvṛṇot &
<origin of adharma and hiṃsā>
tattamaḥ pratinunnaṃ vai % mithunaṃ samajāyata // LiP_1,70.265 //
adharmastamaso jajñe $ hiṃsā śokādajāyata &
tatastasminsamudbhūte % mithune dāruṇātmike // LiP_1,70.266 //
<Śatarūpā>
gatāsur bhagavān āsīt $ prītiś cainam aśiśriyat &
svāṃ tanuṃ sa tato brahmā % tāmapohata bhāsvarām // LiP_1,70.267 //
dvidhā kṛtvā svakaṃ deham $ ardhena puruṣo 'bhavat &
ardhena nārī sā tasya % śatarūpā vyajāyata // LiP_1,70.268 //
prakṛtiṃ bhūtadhātrīṃ tāṃ $ kāmādvai sṛṣṭavānprabhuḥ &
sā divaṃ pṛthivīṃ caiva % mahimnā vyāpyadhiṣṭhitā // LiP_1,70.269 //
brahmaṇaḥ sā tanuḥ pūrvā $ divamāvṛtya tiṣṭhati &
yā tvardhātsṛjato nārī % śatarūpā vyajāyata // LiP_1,70.270 //
sā devī niyutaṃ taptvā $ tapaḥ paramaduścaram &
bhartāraṃ dīptayaśasaṃ % puruṣaṃ pratyapadyata // LiP_1,70.271 //
sa vai svāyaṃbhuvaḥ pūrvaṃ $ puruṣo manurucyate &
tasyaiva saptatiyugaṃ % manvantaramihocyate // LiP_1,70.272 //
lebhe sa puruṣaḥ patnīṃ $ śatarūpām ayonijām &
tayā sārdhaṃ sa ramate % tasmātsā ratirucyate // LiP_1,70.273 //
prathamaḥ saṃprayogātmā $ kalpādau samapadyata &
<Manu creates the creatures>
virājam asṛjad brahmā % so 'bhavat puruṣo virāṭ // LiP_1,70.274 //
samrāṭ ca śatarūpā vai $ vairājaḥ sa manuḥ smṛtaḥ &
sa vairājaḥ prajāsargaṃ % sasarja puruṣo manuḥ // LiP_1,70.275 //
vairājātpuruṣād vīrāc $ chatarūpā vyajāyata &
priyavratottānapādau % putrau dvau lokasaṃmatau // LiP_1,70.276 //
kanye dve ca mahābhāge $ yābhyāṃ jātā imāḥ prajāḥ &
devī nāma tathākūtiḥ % prasūtiścaiva te ubhe // LiP_1,70.277 //
svāyaṃbhuvaḥ prasūtiṃ tu $ dakṣāya pradadau prabhuḥ &
prāṇo dakṣa iti jñeyaḥ % saṃkalpo manurucyate // LiP_1,70.278 //
ruceḥ prajāpateḥ so 'tha $ ākūtiṃ pratyapādayat &
ākūtyāṃ mithunaṃ jajñe % mānasasya ruceḥ śubham // LiP_1,70.279 //
yajñaś ca dakṣiṇā caiva $ yamalau saṃbabhūvatuḥ &
yajñasya dakṣiṇāyāṃ tu % putrā dvādaśa jajñire // LiP_1,70.280 //
yāmā iti samākhyātā $ devāḥ svāyaṃbhuve 'ntare &
etasya putrā yajñasya % tasmādyāmāś ca te smṛtāḥ // LiP_1,70.281 //
ajitaścaiva śukraś ca $ gaṇau dvau brahmaṇā kṛtau &
yāmāḥ pūrvaṃ prajātā ye % te 'bhavaṃstu divaukasaḥ // LiP_1,70.282 //
svāyaṃbhuvasutāyāṃ tu $ prasūtyāṃ lokamātaraḥ &
tasyāṃ kanyāścaturviṃśad % dakṣas tvajanayat prabhuḥ // LiP_1,70.283 //
sarvāstāś ca mahābhāgāḥ $ sarvāḥ kamalalocanāḥ &
bhogavatyaś ca tāḥ sarvāḥ % sarvāstā yogamātaraḥ // LiP_1,70.284 //
sarvāś ca brahmavādinyaḥ $ sarvā viśvasya mātaraḥ &
śraddhā lakṣmīrdhṛtistuṣṭiḥ % puṣṭirmedhā kriyā tathā // LiP_1,70.285 //
buddhirlajjā vapuḥ śāntiḥ $ siddhiḥ kīrtistrayodaśa &
patnyarthaṃ pratijagrāha % dharmo dākṣāyaṇīḥ prabhuḥ // LiP_1,70.286 //
dārāṇyetāni vai tasya $ vihitāni svayaṃbhuvā &
tābhyaḥ śiṣṭāyavīyasya % ekādaśa sulocanāḥ // LiP_1,70.287 //
<daughters and grandchildren of Dakṣa>
satī khyātyatha saṃbhūtiḥ $ smṛtiḥ prītiḥ kṣamā tathā &
saṃnatiścānasūyā ca % ūrjā svāhā svadhā tathā // LiP_1,70.288 //
tās tathā pratyapadyanta $ punaranye maharṣayaḥ &
rudro bhṛgur marīciś ca % aṅgirāḥ pulahaḥ kratuḥ // LiP_1,70.289 //
pulastyo 'trir vasiṣṭhaś ca $ pitaro 'gnistathaiva ca &
satīṃ bhavāya prāyacchat % khyātiṃ ca bhṛgave tataḥ // LiP_1,70.290 //
marīcaye ca saṃbhūtiṃ $ smṛtimaṅgirase dadau &
prītiṃ caiva pulastyāya % kṣamāṃ vai pulahāya ca // LiP_1,70.291 //
kratave saṃnatiṃ nāma $ anasūyāṃ tathātraye &
ūrjāṃ dadau vasiṣṭhāya % svāhāmapyagnaye dadau // LiP_1,70.292 //
svadhāṃ caiva pitṛbhyastu $ tāsvapatyā nibodhata &
etāḥ sarvā mahābhāgāḥ % prajāsvanusṛtāḥ sthitāḥ // LiP_1,70.293 //
manvantareṣu sarveṣu $ yāvadābhūtasaṃplavam &
śraddhā kāmaṃ vijajñe vai % darpo lakṣmīsutaḥ smṛtaḥ // LiP_1,70.294 //
dhṛtyāstu niyamaḥ putras $ tuṣṭyāḥ saṃtoṣa eva ca &
puṣṭyā lobhaḥ sutaścāpi % medhāputraḥ śrutas tathā // LiP_1,70.295 //
kriyāyāmabhavatputro $ daṇḍaḥ samaya eva ca &
buddhyāṃ bodhaḥ sutas tadvat % pramādo 'pyupajāyata // LiP_1,70.296 //
lajjāyāṃ vinayaḥ putro $ vyavasāyo vasoḥ sutaḥ &
kṣemaḥ śāntisutaścāpi % sukhaṃ siddhervyajāyata // LiP_1,70.297 //
yaśaḥ kīrtisutaścāpi $ ityete dharmasūnavaḥ &
kāmasya harṣaḥ putro vai % devyāṃ prītyāṃ vyajāyata // LiP_1,70.298 //
ityeṣa vai sutodarkaḥ $ sargo dharmasya kīrtitaḥ &
jajñe hiṃsā tvadharmādvai % nikṛtiṃ cānṛtaṃ sutam // LiP_1,70.299 //
nikṛtyāṃ tu dvayaṃ jajñe $ bhayaṃ naraka eva ca &
māyā ca vedanā cāpi % mithunadvayametayoḥ // LiP_1,70.300 //
bhūyo jajñe 'tha vai māyā $ mṛtyuṃ bhūtāpahāriṇam &
vedanāyāḥ sutaścāpi % duḥkhaṃ jajñe ca rauravaḥ // LiP_1,70.301 //
mṛtyor vyādhijarāśoka- $ krodhāsūyāś ca jajñire &
duḥkhottarāḥ sutā hyete % sarve cādharmalakṣaṇāḥ // LiP_1,70.302 //
naiṣāṃ bhāryāstu putrāś ca $ sarve hyete parigrahāḥ &
ityeṣa tāmasaḥ sargo % jajñe dharmaniyāmakaḥ // LiP_1,70.303 //
<Śiva creates mental + immortal sons = Rudras>
prajāḥ sṛjeti vyādiṣṭo $ brahmaṇā nīlalohitaḥ &
so 'bhidhyāya satīṃ bhāryāṃ % nirmame hyātmasaṃbhavān // LiP_1,70.304 //
nādhikānna ca hīnāṃstān $ mānasānātmanaḥ samān &
sahasraṃ hi sahasrāṇāṃ % so 'sṛjat kṛttivāsasaḥ // LiP_1,70.305 //
tulyānevātmanaḥ sarvān $ rūpatejobalaśrutaiḥ &
piṅgalānsaniṣaṅgāṃś ca % sakapardānsalohitān // LiP_1,70.306 //
viśiṣṭān harikeśāṃś ca $ dṛṣṭighnāṃś ca kapālinaḥ &
mahārūpānvirūpāṃś ca % viśvarūpān svarūpiṇaḥ // LiP_1,70.307 //
rathinaścarmiṇaścaiva $ varmiṇaś ca varūthinaḥ &
sahasraśatabāhūṃś ca % divyān bhaumāntarikṣagān // LiP_1,70.308 //
sthūlaśīrṣān aṣṭadaṃṣṭrān $ dvijihvāṃs tāṃs trilocanān &
annādān piśitāśāṃś ca % ājyapānsomapānapi // LiP_1,70.309 //
mīḍhuṣo 'tikapālāṃś ca $ śitikaṇṭhordhvaretasaḥ &
havyādāñchrutadharmāṃś ca % dharmiṇo hyatha barhiṇaḥ // LiP_1,70.310 //
āsīnāndhāvataścaiva $ pañcabhūtānsahasraśaḥ &
adhyāpino 'dhyāyinaś ca % japato yuñjatas tathā // LiP_1,70.311 //
dhūmavanto jvalantaś ca $ nadīmanto 'tidīptinaḥ &
vṛddhānbuddhimataścaiva % brahmiṣṭhāñśubhadarśanān // LiP_1,70.312 //
nīlagrīvān sahasrākṣān $ sarvāṃścātha kṣamākarān &
adṛśyānsarvabhūtānāṃ % mahāyogānmahaujasaḥ // LiP_1,70.313 //
bhramanto 'bhidravantaś ca $ plavantaś ca sahasraśaḥ &
ayātayāmān asṛjad % rudrānetān surottamān // LiP_1,70.314 //
brahmā dṛṣṭvābravīdenaṃ $ māsrākṣīrīdṛśīḥ prajāḥ &
sraṣṭavyā nātmanastulyāḥ % prajā deva namo 'stu te // LiP_1,70.315 //
anyāḥ sṛja tvaṃ bhadraṃ te $ prajā vai mṛtyusaṃyutāḥ &
nārapsyante hi karmāṇi % prajāvagatamṛtyavaḥ // LiP_1,70.316 //
evamukto 'bravīdenaṃ $ nāhaṃ mṛtyujarānvitāḥ &
prajāḥ srakṣyāmi bhadraṃ te % sthito 'haṃ tvaṃ sṛja prajāḥ // LiP_1,70.317 //
ete ye vai mayā sṛṣṭā $ virūpā nīlalohitāḥ &
sahasrāṇāṃ sahasraṃ tu % ātmano niḥsṛtāḥ prajāḥ // LiP_1,70.318 //
ete devā bhaviṣyanti $ rudrā nāma mahābalāḥ &
pṛthivyāmantarikṣe ca % dikṣu caiva pariśritāḥ // LiP_1,70.319 //
śatarudrāḥ samātmāno $ bhaviṣyantīti yājñikāḥ &
yajñabhājo bhaviṣyanti % sarvadevagaṇaiḥ saha // LiP_1,70.320 //
manvantareṣu ye devā $ bhaviṣyantīha bhedataḥ &
sārdhaṃ tair ījyamānās te % sthāsyantīha ā yugakṣayāt // LiP_1,70.321 //
evamuktastadā brahmā $ mahādevena dhīmatā &
pratyuvāca namaskṛtya % hṛṣyamāṇaḥ prajāpatiḥ // LiP_1,70.322 //
evaṃ bhavatu bhadraṃ te $ yathā te vyāhṛtaṃ vibho &
brahmaṇā samanujñāte % tathā sarvamabhūtkila // LiP_1,70.323 //
tataḥ prabhṛti deveśo $ na cāsūyata vai prajāḥ &
ūrdhvaretāḥ sthitaḥ sthāṇur % yāvadābhūtasaṃplavam // LiP_1,70.324 //
yasmāduktaḥ sthito 'smīti $ tasmātsthāṇuriti smṛtaḥ &
<Śiva transforms into Ardhanārīśvara>
eṣa devo mahādevaḥ % puruṣo 'rkasamadyutiḥ // LiP_1,70.325 //
ardhanārīnaravapus $ tejasā jvalanopamaḥ &
svecchayāsau dvidhābhūtaḥ % pṛthak strī puruṣaḥ pṛthak // LiP_1,70.326 //
sa evaikādaśārdhena $ sthito 'sau parameśvaraḥ &
tatra yā sā mahābhāgā % śaṅkarasyārdhakāyinī // LiP_1,70.327 //
prāguktā tu mahādevī $ strī saiveha satī hyabhūt &
hitāya jagatāṃ devī % dakṣeṇārādhitā purā // LiP_1,70.328 //
<forms of Devī/Durgā>
kāryārthaṃ dakṣiṇaṃ tasyāḥ $ śuklaṃ vāmaṃ tathāsitam &
ātmānaṃ vibhajasveti % proktā devena śaṃbhunā // LiP_1,70.329 //
sā tathoktā dvidhābhūtā $ śuklā kṛṣṇā ca vai dvijāḥ &
tasyā nāmāni vakṣyāmi % śṛṇvantu ca samāhitāḥ // LiP_1,70.330 //
svāhā svadhā mahāvidyā $ medhā lakṣmīḥ sarasvatī &
satī dākṣāyaṇī vidyā % icchāśaktiḥ kriyātmikā // LiP_1,70.331 //
aparṇā caikaparṇā ca $ tathā caivaikapāṭalā &
umā haimavatī caiva % kalyāṇī caikamātṛkā // LiP_1,70.332 //
khyātiḥ prajñā mahābhāgā $ loke gaurīti viśrutā &
gaṇāṃbikā mahādevī % nandinī jātavedasī // LiP_1,70.333 //
ekarūpamathaitasyāḥ $ pṛthagdehavibhāvanāt &
sāvitrī varadā puṇyā % pāvanī lokaviśrutā // LiP_1,70.334 //
ājñā āveśanī kṛṣṇā $ tāmasī sāttvikī śivā &
prakṛtirvikṛtā raudrī % durgā bhadrā pramāthinī // LiP_1,70.335 //
kālarātrirmahāmāyā $ revatī bhūtanāyikā &
dvāparāntavibhāge ca % nāmānīmāni suvratāḥ // LiP_1,70.336 //
gautamī kauśikī cāryā $ caṇḍī kātyāyanī satī &
kumārī yādavī devī % varadā kṛṣṇapiṅgalā // LiP_1,70.337 //
barhidhvajā śūladharā $ paramā brahmacāriṇī &
mahendropendrabhaginī % dṛṣadvaty ekaśūladhṛk // LiP_1,70.338 //
aparājitā bahubhujā $ pragalbhā siṃhavāhinī &
śumbhādidaityahantrī ca % mahāmahiṣamardinī // LiP_1,70.339 //
amoghā vindhyanilayā $ vikrāntā gaṇanāyikā &
devyā nāmavikārāṇi % ityetāni yathākramam // LiP_1,70.340 //
bhadrakālyā mayoktāni $ samyakphalapradāni ca &
ye paṭhanti narāsteṣāṃ % vidyate na ca pātakam // LiP_1,70.341 //
araṇye parvate vāpi $ pure vāpyathavā gṛhe &
rakṣāmetāṃ prayuñjīta % jale vātha sthale 'pi vā // LiP_1,70.342 //
vyāghrakumbhīnacorebhyo $ bhayasthāne viśeṣataḥ &
āpatsvapi ca sarvāsu % devyā nāmāni kīrtayet // LiP_1,70.343 //
āryakagrahabhūtaiś ca $ pūtanāmātṛbhis tathā &
abhyarditānāṃ bālānāṃ % rakṣāmetāṃ prayojayet // LiP_1,70.344 //
mahādevīkale dve tu $ prajñā śrīś ca prakīrtite &
ābhyāṃ devīsahasrāṇi % yairvyāptamakhilaṃ jagat // LiP_1,70.345 //
anayā devadevo 'sau $ satyā rudro maheśvaraḥ &
ātiṣṭhatsarvalokānāṃ % hitāya parameśvaraḥ // LiP_1,70.346 //
rudraḥ paśupatiścāsīt $ purā dagdhaṃ puratrayam &
devāś ca paśavaḥ sarve % babhūvustasya tejasā // LiP_1,70.347 //
yaḥ paṭhecchṛṇuyādvāpi $ ādisargakramaṃ śubham &
sa yāti brahmaṇo lokaṃ % śrāvayedvā dvijottamān // LiP_1,70.348 //

iti śrīliṅgamahāpurāṇe pūrvabhāge sṛṣṭivistāro nāma saptatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 71

ṛṣaya ūcuḥ
samāsād vistarāccaiva $ sargaḥ proktastvayā śubhaḥ &
kathaṃ paśupatiścāsīt % puraṃ dagdhuṃ maheśvaraḥ // LiP_1,71.1 //
kathaṃ ca paśavaścāsan $ devāḥ sabrahmakāḥ prabhoḥ &
mayasya tapasā pūrvaṃ % sudurgaṃ nirmitaṃ puram // LiP_1,71.2 //
haimaṃ ca rājataṃ divyam $ ayasmayam anuttamam &
sudurgaṃ devadevena % dagdhamityeva naḥ śrutam // LiP_1,71.3 //
kathaṃ dadāha bhagavān $ bhaganetranipātanaḥ &
ekeneṣunipātena % divyenāpi tadā katham // LiP_1,71.4 //
viṣṇunotpāditairbhūtair $ na dagdhaṃ tatpuratrayam &
purasya saṃbhavaḥ sarvo % varalābhaḥ purā śrutaḥ // LiP_1,71.5 //
idānīṃ dahanaṃ sarvaṃ $ vaktumarhasi suvrata &
teṣāṃ tadvacanaṃ śrutvā % sūtaḥ paurāṇikottamaḥ // LiP_1,71.6 //
yathā śrutaṃ tathā prāha $ vyāsād viśvārthasūcakāt &

sūta uvāca
trailokyasyāsya śāpāddhi % manovākkāyasaṃbhavāt // LiP_1,71.7 //
nihate tārake daitye $ tāraputre sabāndhave &
skandena vā prayatnena % tasya putrā mahābalāḥ // LiP_1,71.8 //
vidyunmālī tārakākṣaḥ $ kamalākṣaś ca vīryavān &
tapastepurmahātmāno % mahābalaparākramāḥ // LiP_1,71.9 //
tapa ugraṃ samāsthāya $ niyame parame sthitāḥ &
tapasā karśayāmāsur % dehān svāndānavottamāḥ // LiP_1,71.10 //
teṣāṃ pitāmahaḥ prīto $ varadaḥ pradadau varam &

daityā ūcuḥ
avadhyatvaṃ ca sarveṣāṃ % sarvabhūteṣu sarvadā // LiP_1,71.11 //
sahitā varayāmāsuḥ $ sarvalokapitāmaham &
tān abravīt tadā devo % lokānāṃ prabhur avyayaḥ // LiP_1,71.12 //
nāsti sarvāmaratvaṃ vai $ nivartadhvam ato 'surāḥ &
anyaṃ varaṃ vṛṇīdhvaṃ vai % yādṛśaṃ samprarocate // LiP_1,71.13 //
tataste sahitā daityāḥ $ sampradhārya parasparam &
brahmāṇamabruvandaityāḥ % praṇipatya jagadgurum // LiP_1,71.14 //
vayaṃ purāṇi trīṇyeva $ samāsthāya mahīmimām &
vicariṣyāma lokeśa % tvatprasādājjagadguro // LiP_1,71.15 //
tathā varṣasahasreṣu $ sameṣyāmaḥ parasparam &
ekībhāvaṃ gamiṣyanti % purāṇyetāni cānagha // LiP_1,71.16 //
samāgatāni caitāni $ yo hanyādbhagavaṃstadā &
ekenaiveṣuṇā devaḥ % sa no mṛtyurbhaviṣyati // LiP_1,71.17 //
evamastviti tāndevaḥ $ pratyuktvā prāviśaddivam &
tato mayaḥ svatapasā % cakre vīraḥ purāṇyatha // LiP_1,71.18 //
kāñcanaṃ divi tatrāsīd $ antarikṣe ca rājatam &
āyasaṃ cābhavad bhūmau % puraṃ teṣāṃ mahātmanām // LiP_1,71.19 //
ekaikaṃ yojanaśataṃ $ vistārāyāmataḥ samam &
kāñcanaṃ tārakākṣasya % kamalākṣasya rājatam // LiP_1,71.20 //
vidyunmāleścāyasaṃ vai $ trividhaṃ durgamuttamam &
mayaś ca balavāṃstatra % daityadānavapūjitaḥ // LiP_1,71.21 //
hairaṇye rājate caiva $ kṛṣṇāyasamaye tathā &
ālayaṃ cātmanaḥ kṛtvā % tatrāste balavāṃstadā // LiP_1,71.22 //
evaṃ babhūvurdaityānām $ atidurgāṇi suvratāḥ &
purāṇi trīṇi viprendrās % trailokyamiva cāparam // LiP_1,71.23 //
puratraye tadā jāte $ sarve daityā jagattraye &
puratrayaṃ praviśyaiva % babhūvuste balādhikāḥ // LiP_1,71.24 //
kalpadrumasamākīrṇaṃ $ gajavājisamākulam &
nānāprasādasaṃkīrṇaṃ % maṇijālaiḥ samāvṛtam // LiP_1,71.25 //
sūryamaṇḍalasaṃkāśair $ vimānairviśvatomukhaiḥ &
padmarāgamayaiḥ śubhraiḥ % śobhitaṃ candrasaṃnibhaiḥ // LiP_1,71.26 //
prāsādairgopurairdivyaiḥ $ kailāsaśikharopamaiḥ &
śobhitaṃ tripuraṃ teṣāṃ % pṛthakpṛthaganuttamaiḥ // LiP_1,71.27 //
divyastrībhiḥ susampūrṇaṃ $ gandharvaiḥ siddhacāraṇaiḥ &
rudrālayaiḥ pratigṛhaṃ % sāgnihotrair dvijottamāḥ // LiP_1,71.28 //
vāpīkūpataḍāgaiś ca $ dīrghikābhistu sarvataḥ &
mattamātaṅgayūthaiś ca % turaṅgaiś ca suśobhanaiḥ // LiP_1,71.29 //
rathaiś ca vividhākārair $ vicitrairviśvatomukhaiḥ &
sabhāprapādibhiś caiva % krīḍāsthānaiḥ pṛthak pṛthak // LiP_1,71.30 //
vedādhyayanaśālābhir $ vividhābhiḥ samantataḥ &
adhṛṣyaṃ manasāpyanyair % mayasyaiva ca māyayā // LiP_1,71.31 //
<piety of Tripura's inhabitants>
pativratābhiḥ sarvatra $ sevitaṃ munipuṅgavāḥ &
kṛtvāpi sumahat pāpam % apāpaiḥ śaṅkarārcanāt // LiP_1,71.32 //
daityeśvarairmahābhāgaiḥ $ sadāraiḥ sasutairdvijāḥ &
śrautasmārtārthadharmajñais % taddharmanirataiḥ sadā // LiP_1,71.33 //
mahādevetaraṃ tyaktvā $ devaṃ tasyārcane sthitaiḥ &
vyūḍhoraskair vṛṣaskandhaiḥ % sarvāyudhadharaiḥ sadā // LiP_1,71.34 //
sarvadā kṣudhitaiścaiva $ dāvāgnisadṛśekṣaṇaiḥ &
praśāntaiḥ kupitaiścaiva % kubjair vāmanakais tathā // LiP_1,71.35 //
nīlotpaladalaprakhyair $ nīlakuñcitamūrdhajaiḥ &
nīlādrimerusaṃkāśair % nīradopamaniḥsvanaiḥ \
mayena rakṣitaiḥ sarvaiḥ # śikṣitairyuddhalālasaiḥ // LiP_1,71.36 //
atha samararataiḥ sadā samantāc $ chivapadapūjanayā sulabdhavīryaiḥ &
ravimarudamarendrasaṃnikāśaiḥ % suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat // LiP_1,71.37 //
sendrā devā dvijaśreṣṭhā $ drumā dāvāgninā yathā &
puratrayāgninā dagdhā hy % abhavan daityavaibhavāt // LiP_1,71.38 //
athaivaṃ te tadā dagdhā $ devā deveśvaraṃ harim &
abhivandya tadā prāhus % tamapratimavarcasam // LiP_1,71.39 //
so 'pi nārāyaṇaḥ śrīmān $ cintayāmāsa cetasā &
kiṃ kāryaṃ devakāryeṣu % bhagavāniti sa prabhuḥ // LiP_1,71.40 //
tadā sasmāra vai yajñaṃ $ yajñamūrtirjanārdanaḥ &
yajvā yajñabhugīśāno % yajvanāṃ phaladaḥ prabhuḥ // LiP_1,71.41 //
tato yajñaḥ smṛtastena $ devakāryārthasiddhaye &
devaṃ te puruṣaṃ caiva % praṇemustuṣṭuvustadā // LiP_1,71.42 //
bhagavānapi taṃ dṛṣṭvā $ yajñaṃ prāha sanātanam &
sanātanastadā sendrān % devān ālokya cācyutaḥ // LiP_1,71.43 //

śrīviṣṇuruvāca
anenopasadā devā $ yajadhvaṃ parameśvaram &
puratrayavināśāya % jagattrayavibhūtaye // LiP_1,71.44 //

sūta uvāca
atha tasya vacaḥ śrutvā $ devadevasya dhīmataḥ &
siṃhanādaṃ mahatkṛtvā % yajñeśaṃ tuṣṭuvuḥ surāḥ // LiP_1,71.45 //
tataḥ saṃcintya bhagavān $ svayameva janārdanaḥ &
punaḥ prāha sa sarvāṃstāṃs % tridaśāṃstridaśeśvaraḥ // LiP_1,71.46 //
hatvā dagdhvā ca bhūtāni $ bhuktvā cānyāyato 'pi vā &
yajedyadi mahādevam % apāpo nātra saṃśayaḥ // LiP_1,71.47 //
apāpā naiva hantavyāḥ $ pāpā eva na saṃśayaḥ &
hantavyāḥ sarvayatnena % kathaṃ vadhyāḥ surottamāḥ // LiP_1,71.48 //
asurā durmadāḥ pāpā $ api devairmahābalaiḥ &
tasmānna vadhyā rudrasya % prabhāvāt parameṣṭhinaḥ // LiP_1,71.49 //
ko 'haṃ brahmāthavā devā $ daityā devārisūdanāḥ &
munayaś ca mahātmānaḥ % prasādena vinā prabhoḥ // LiP_1,71.50 //
yaḥ saptaviṃśako nityaḥ $ parātparataraḥ prabhuḥ &
viśvāmareśvaro vandyo % viśvādhāro maheśvaraḥ // LiP_1,71.51 //
sa eva sarvadeveśaḥ $ sarveṣāmapi śaṅkaraḥ &
līlayā devadaityendra- % vibhāgamakaroddharaḥ // LiP_1,71.52 //
tasyāṃśam ekaṃ sampūjya $ devā devatvam āgatāḥ &
brahmā brahmatvam āpanno hy % ahaṃ viṣṇutvameva ca // LiP_1,71.53 //
tam apūjya jagatyasmin $ kaḥ pumān siddhimicchati &
tasmāttenaiva hantavyā % liṅgārcanavidher balāt // LiP_1,71.54 //
dharmaniṣṭhāś ca te sarve $ śrautasmārtavidhau sthitāḥ &
tathāpi yajamānena % raudreṇopasadā prabhum \
rudramiṣṭvā yathānyāyaṃ # jeṣyāmo daityasattamān // LiP_1,71.55 //
satārakākṣeṇa mayena guptaṃ $ svasthaṃ ca guptaṃ sphaṭikābhamekam &
ko nāma hantuṃ tripuraṃ samartho % muktvā trinetraṃ bhagavantamekam // LiP_1,71.56 //

sūta uvāca
evamuktvā hariśceṣṭvā $ yajñenopasadā prabhum &
upaviṣṭo dadarśātha % bhūtasaṃghānsahasraśaḥ // LiP_1,71.57 //
śūlaśaktigadāhastān $ ṭaṅkopalaśilāyudhān &
nānāpraharaṇopetān % nānāveṣadharāṃstadā // LiP_1,71.58 //
kālāgnirudrasaṃkāśān $ kālarudropamāṃstadā &
prāha devo hariḥ sākṣāt % praṇipatya sthitān prabhuḥ // LiP_1,71.59 //

viṣṇuruvāca
dagdhvā bhittvā ca bhuktvā ca $ gatvā daityapuratrayam &
punaryathāgataṃ vīrā % gantumarhatha bhūtaye // LiP_1,71.60 //
tataḥ praṇamya deveśaṃ $ bhūtasaṃghāḥ puratrayam &
praviśya naṣṭāste sarve % śalabhā iva pāvakam // LiP_1,71.61 //
tatastu naṣṭāste sarve $ bhūtā deveśvarājñayā &
nanṛtur mumuduś caiva % jagur daityāḥ sahasraśaḥ // LiP_1,71.62 //
tuṣṭuvurdevadeveśaṃ $ paramātmānamīśvaram &
tataḥ parājitā devā % dhvastavīryāḥ kṣaṇena tu // LiP_1,71.63 //
sendrāḥ saṃgamya deveśam $ upendraṃ dhiṣṭhitā bhayāt &
tāndṛṣṭvā cintayāmāsa % bhagavānpuruṣottamaḥ // LiP_1,71.64 //
kiṃ kṛtyamiti saṃtaptaḥ $ saṃtaptānsendrakānkṣaṇam &
kathaṃ tu teṣāṃ daityānāṃ % balaṃ hatvā prayatnataḥ // LiP_1,71.65 //
devakāryaṃ kariṣyāmi $ prasādātparameṣṭhinaḥ &
pāpaṃ vicārato nāsti % dharmiṣṭhānāṃ na saṃśayaḥ // LiP_1,71.66 //
tasmāddaityā na vadhyāste $ bhūtaiścopasadodbhavaiḥ &
pāpaṃ nudati dharmeṇa % dharme sarvaṃ pratiṣṭhitam // LiP_1,71.67 //
dharmādaiśvaryamityeṣā $ śrutireṣā sanātanī &
daityāścaite hi dharmiṣṭhāḥ % sarve tripuravāsinaḥ // LiP_1,71.68 //
tasmādavadhyatāṃ prāptā $ nānyathā dvijapuṅgavāḥ &
kṛtvāpi sumahatpāpaṃ % rudramabhyarcayanti ye // LiP_1,71.69 //
mucyante pātakaiḥ sarvaiḥ $ padmapatramivāṃbhasā &
pūjayā bhogasaṃpattir % avaśyaṃ jāyate dvijāḥ // LiP_1,71.70 //
tasmātte bhogino daityā $ liṅgārcanaparāyaṇāḥ &
tasmātkṛtvā dharmavighnam % ahaṃ devāḥ svamāyayā // LiP_1,71.71 //
daityānāṃ devakāryārthaṃ $ jeṣye 'haṃ tripuraṃ kṣaṇāt &

sūta uvāca
vicāryaivaṃ tatasteṣāṃ % bhagavānpuruṣottamaḥ \
kartuṃ vyavasitaścābhūd # dharmavighnaṃ surāriṇām // LiP_1,71.72 //
asṛjacca mahātejāḥ $ puruṣaṃ cātmasaṃbhavam &
māyī māyāmayaṃ teṣāṃ % dharmavighnārthamacyutaḥ // LiP_1,71.73 //
śāstraṃ ca śāstā sarveṣām $ akarotkāmarūpadhṛk &
sarvasaṃmohanaṃ māyī % dṛṣṭapratyayasaṃyutam // LiP_1,71.74 //
etatsvāṅgabhavāyaiva $ puruṣāyopadiśya tu &
māyī māyāmayaṃ śāstraṃ % granthaṣoḍaśalakṣakam // LiP_1,71.75 //
śrautasmārtaviruddhaṃ ca $ varṇāśramavivarjitam &
ihaiva svarganarakaṃ % pratyayaṃ nānyathā punaḥ // LiP_1,71.76 //
tacchāstramupadiśyaiva $ puruṣāyācyutaḥ svayam &
puratrayavināśāya % prāhainaṃ puruṣaṃ hariḥ // LiP_1,71.77 //
gantumarhasi nāśāya $ bho tūrṇaṃ puravāsinām &
dharmās tathā praṇaśyantu % śrautasmārtā na saṃśayaḥ // LiP_1,71.78 //
tataḥ praṇamya taṃ māyī $ māyāśāstraviśāradaḥ &
praviśya tatpuraṃ tūrṇaṃ % munirmāyāṃ tadākarot // LiP_1,71.79 //
māyayā tasya te daityāḥ $ puratrayanivāsinaḥ &
śrautaṃ smārtaṃ ca saṃtyajya % tasya śiṣyāstadābhavan // LiP_1,71.80 //
tatyajuś ca mahādevaṃ $ śaṅkaraṃ parameśvaram &
nārado 'pi tadā māyī % niyogānmāyinaḥ prabhoḥ // LiP_1,71.81 //
praviśya tatpuraṃ tena $ māyinā saha dīkṣitaḥ &
muniḥ śiṣyaiḥ praśiṣyaiś ca % saṃvṛtaḥ sarvataḥ svayam // LiP_1,71.82 //
strīdharmaṃ cākarotstrīṇāṃ $ duścāraphalasiddhidam &
cakrustāḥ sarvadā labdhvā % sadya eva phalaṃ striyaḥ // LiP_1,71.83 //
janāsaktā babhūvustā $ vinindya patidevatāḥ &
adyāpi gauravāttasya % nāradasya kalau muneḥ // LiP_1,71.84 //
nāryaścaranti saṃtyajya $ bhartṝn svairaṃ vṛthādhamāḥ &
strīṇāṃ mātā pitā bandhuḥ % sakhā mitraṃ ca bāndhavaḥ // LiP_1,71.85 //
bhartā eva na saṃdehas $ tathāpy āsahamāyayā &
kṛtvāpi sumahatpāpaṃ % yā bhartuḥ premasaṃyutā // LiP_1,71.86 //
prāpnuyāt paramaṃ svargaṃ $ narakaṃ ca viparyayāt &
puraikā muniśārdūlāḥ % sarvadharmān sadā patim // LiP_1,71.87 //
saṃtyajyāpūjayansādhvyo $ devānanyāñjagadgurūn &
tāḥ svargalokamāsādya % modante vigatajvarāḥ // LiP_1,71.88 //
narakaṃ ca jagāmānyā $ tasmādbhartā parā gatiḥ &
tathāpi bhartṝn svāṃs tyaktvā % babhūvuḥ svairavṛttayaḥ // LiP_1,71.89 //
māyayā devadevasya $ viṣṇostasyājñayā prabhoḥ &
alakṣmīś ca svayaṃ tasya % niyogāttripuraṃ gatā // LiP_1,71.90 //
yā lakṣmīstapasā teṣāṃ $ labdhā deveśvarādajāt &
bahirgatā parityajya % niyogādbrahmaṇaḥ prabhoḥ // LiP_1,71.91 //
buddhimohaṃ tathābhūtaṃ $ viṣṇumāyāvinirmitam &
teṣāṃ dattvā kṣaṇaṃ devas % tāsāṃ māyī ca nāradaḥ // LiP_1,71.92 //
sukhāsīnau hyasaṃbhrāntau $ dharmavighnārthamavyayau &
evaṃ naṣṭe tadā dharme % śrautasmārte suśobhane // LiP_1,71.93 //
pāṣaṇḍe khyāpite tena $ viṣṇunā viśvayoninā &
tyakte maheśvare daityais % tyakte liṅgārcane tathā // LiP_1,71.94 //
strīdharme nikhile naṣṭe $ durācāre vyavasthite &
kṛtārtha iva deveśo % devaiḥ sārdhamumāpatim // LiP_1,71.95 //
tapasā prāpya sarvajñaṃ $ tuṣṭāva puruṣottamaḥ &

śrībhagavānuvāca
maheśvarāya devāya % namaste paramātmane // LiP_1,71.96 //
nārāyaṇāya śarvāya $ brahmaṇe brahmarūpiṇe &
śāśvatāya hyanantāya % avyaktāya ca te namaḥ // LiP_1,71.97 //

sūta uvāca
evaṃ stutvā mahādevaṃ $ daṇḍavatpraṇipatya ca &
jajāpa rudraṃ bhagavān % koṭivāraṃ jale sthitaḥ // LiP_1,71.98 //
devāś ca sarve te devaṃ $ tuṣṭuvuḥ parameśvaram &
sendrāḥ sasādhyāḥ sayamāḥ % sarudrāḥ samarudgaṇāḥ // LiP_1,71.99 //

devā ūcuḥ
namaḥ sarvātmane tubhyaṃ $ śaṅkarāyārtihāriṇe &
rudrāya nīlarudrāya % kadrudrāya pracetase // LiP_1,71.100 //
gatirnaḥ sarvadāsmābhir $ vandyo devārimardanaḥ &
tvamādistvamanantaś ca % anantaścākṣayaḥ prabhuḥ // LiP_1,71.101 //
prakṛtiḥ puruṣaḥ sākṣāt $ sraṣṭā hartā jagadguro &
trātā netā jagatyasmin % dvijānāṃ dvijavatsala // LiP_1,71.102 //
varado vāṅmayo vācyo $ vācyavācakavarjitaḥ &
yājyo muktyarthamīśāno % yogibhir yogavibhramaiḥ // LiP_1,71.103 //
hṛtpuṇḍarīkasuṣire $ yogināṃ saṃsthitaḥ sadā &
vadanti sūrayaḥ santaṃ % paraṃ brahmasvarūpiṇam // LiP_1,71.104 //
bhavantaṃ tattvam ityāryās $ tejorāśiṃ parātparam &
paramātmānamityāhur % asmiñjagati tadvibho // LiP_1,71.105 //
dṛṣṭaṃ śrutaṃ sthitaṃ sarvaṃ $ jāyamānaṃ jagadguro &
aṇoralpataraṃ prāhur % mahato 'pi mahattaram // LiP_1,71.106 //
sarvataḥ pāṇipādaṃ tvāṃ $ sarvato 'kṣiśiromukham &
sarvataḥ śrutimalloke % sarvamāvṛtya tiṣṭhasi // LiP_1,71.107 //
mahādevamanirdeśyaṃ $ sarvajñaṃ tvāmanāmayam &
viśvarūpaṃ virūpākṣaṃ % sadāśivam anāmayam // LiP_1,71.108 //
koṭibhāskarasaṃkāśaṃ $ koṭiśītāṃśusannibham &
koṭikālāgnisaṃkāśaṃ % ṣaḍviṃśakamanīśvaram // LiP_1,71.109 //
pravartakaṃ jagatyasmin $ prakṛteḥ prapitāmaham &
vadanti varadaṃ devaṃ % sarvāvāsaṃ svayaṃbhuvam // LiP_1,71.110 //
śrutayaḥ śrutisāraṃ tvāṃ $ śrutisāravido janāḥ // LiP_1,71.111 //
adṛṣṭamasmābhir anekamūrte $ vinā kṛtaṃ yadbhavatātha loke &
tvameva daityāsurabhūtasaṃghān % devān narān sthāvarajaṅgamāṃś ca // LiP_1,71.112 //
pāhi nānyā gatiḥ śaṃbho $ vinihatyāsurottamān &
māyayā mohitāḥ sarve % bhavataḥ parameśvara // LiP_1,71.113 //
yathā taraṅgā laharīsamūhā $ yudhyanti cānyonyamapāṃnidhau ca &
jalāśrayādeva jaḍīkṛtāś ca % surāsurāstadvadajasya sarvam // LiP_1,71.114 //

sūta uvāca
ya idaṃ prātarutthāya $ śucirbhūtvā japennaraḥ &
śṛṇuyādvā stavaṃ puṇyaṃ % sarvakāmam avāpnuyāt // LiP_1,71.115 //
stutastvevaṃ surairviṣṇor $ japena ca maheśvaraḥ &
somaḥ somām athāliṅgya % nandidattakaraḥ smayan // LiP_1,71.116 //
prāha gaṃbhīrayā vācā $ devānālokya śaṅkaraḥ &
jñātaṃ mayedamadhunā % devakāryaṃ sureśvarāḥ // LiP_1,71.117 //
viṣṇor māyābalaṃ caiva $ nāradasya ca dhīmataḥ &
teṣāmadharmaniṣṭhānāṃ % daityānāṃ devasattamāḥ // LiP_1,71.118 //
puratrayavināśaṃ ca $ kariṣye 'haṃ surottamāḥ &

sūta uvāca
atha sabrahmakā devāḥ % sendropendrāḥ samāgatāḥ // LiP_1,71.119 //
śrutvā prabhostadā vākyaṃ $ praṇemustuṣṭuvuś ca te &
apyetadantare devī % devamālokya vismitā // LiP_1,71.120 //
līlāṃbujena cāhatya $ kalamāha vṛṣadhvajam &

devyuvāca
krīḍamānaṃ vibho paśya % ṣaṇmukhaṃ ravisannibham // LiP_1,71.121 //
putraṃ putravatāṃ śreṣṭhaṃ $ bhūṣitaṃ bhūṣaṇaiḥ śubhaiḥ &
mukuṭaiḥ kaṭakaiścaiva % kuṇḍalairvalayaiḥ śubhaiḥ // LiP_1,71.122 //
nūpuraiśchannavāraiś ca $ tathā hy udarabandhanaiḥ &
kiṅkiṇībhir anekābhir % haimairaśvatthapatrakaiḥ // LiP_1,71.123 //
kalpakadrumajaiḥ puṣpaiḥ $ śobhitairalakaiḥ śubhaiḥ &
hārair vārijarāgādi- % maṇicitrais tathāṅgadaiḥ // LiP_1,71.124 //
muktāphalamayairhāraiḥ $ pūrṇacandrasamaprabhaiḥ &
tilakaiś ca mahādeva % paśya putraṃ suśobhanam // LiP_1,71.125 //
aṅkitaṃ kuṅkumādyaiś ca $ vṛttaṃ bhasitanirmitam &
vaktravṛndaṃ ca paśyeśa % vṛndaṃ kāmalakaṃ yathā // LiP_1,71.126 //
netrāṇi ca vibho paśya $ śubhāni tvaṃ śubhāni ca &
añjanāni vicitrāṇi % maṅgalārthaṃ ca mātṛbhiḥ // LiP_1,71.127 //
gaṅgādibhiḥ kṛttikādyaiḥ $ svāhayā ca viśeṣataḥ &
ityevaṃ lokamātuś ca % vāgbhiḥ saṃbodhitaḥ śivaḥ // LiP_1,71.128 //
na yayau tṛptimīśānaḥ $ pibanskandānanāmṛtam &
na sasmāra ca tāndevān % daityaśastranipīḍitān // LiP_1,71.129 //
skandamāliṅgya cāghrāya $ nṛtya putretyuvāca ha &
so 'pi līlālaso bālo % nanartārtiharaḥ prabhuḥ // LiP_1,71.130 //
sahaiva nanṛtuścānye $ saha tena gaṇeśvarāḥ &
trailokyamakhilaṃ tatra % nanarteśājñayā kṣaṇam // LiP_1,71.131 //
nāgāś ca nanṛtuḥ sarve $ devāḥ sendrapurogamāḥ &
tuṣṭuvurgaṇapāḥ skandaṃ % mumodāṃbā ca mātaraḥ // LiP_1,71.132 //
sasṛjuḥ puṣpavarṣāṇi $ jagurgandharvakinnarāḥ &
nṛtyāmṛtaṃ tadā pītvā % pārvatīparameśvarau \
avāpatus tadā tṛptiṃ # nandinā ca gaṇeśvarāḥ // LiP_1,71.133 //
tataḥ sa nandī saha ṣaṇmukhena $ tathā ca sārdhaṃ girirājaputryā &
viveśa divyaṃ bhavanaṃ bhavo 'pi % yathāmbudo 'nyāmbudam ambudābhaḥ // LiP_1,71.134 //
dvārasya pārśve te tasthur $ devā devasya dhīmataḥ &
tuṣṭuvuś ca mahādevaṃ % kiṃcid udvignacetasaḥ // LiP_1,71.135 //
kiṃtu kiṃtviti cānyonyaṃ $ prekṣya caitatsamākulāḥ &
pāpā vayam iti hyanye % abhāgyāśceti cāpare // LiP_1,71.136 //
bhāgyavantaś ca daityendrā $ iti cānye sureśvarāḥ &
pūjāphalamimaṃ teṣām % ityanye neti cāpare // LiP_1,71.137 //
etasminnantare teṣāṃ $ śrutvā śabdānanekaśaḥ &
kumbhodaro mahātejā % daṇḍenātāḍayatsurān // LiP_1,71.138 //
dudruvuste bhayāviṣṭā $ devā hāhetivādinaḥ &
apatanmunayaścānye % devāś ca dharaṇītale // LiP_1,71.139 //
aho vidherbalaṃ ceti $ munayaḥ kaśyapādayaḥ &
dṛṣṭvāpi devadeveśaṃ % devānāṃ cāsuradviṣām // LiP_1,71.140 //
abhāgyānna samāptaṃ tu $ kāryamityapare dvijāḥ &
procurnamaḥ śivāyeti % pūjya cālpataraṃ hṛdi // LiP_1,71.141 //
tataḥ kapardī nandīśo $ mahādevapriyo muniḥ &
śūlī mālī tathā hālī % kuṇḍalī valayī gadī // LiP_1,71.142 //
vṛṣamāruhya suśvetaṃ $ yayau tasyājñayā tadā &
tato vai nandinaṃ dṛṣṭvā % gaṇaḥ kumbhodaro 'pi saḥ // LiP_1,71.143 //
praṇamya nandinaṃ mūrdhnā $ saha tena tvaran yayau &
nandī bhāti mahātejā % vṛṣapṛṣṭhe vṛṣadhvajaḥ // LiP_1,71.144 //
sagaṇo gaṇasenānīr $ meghapṛṣṭhe yathā bhavaḥ &
daśayojanavistīrṇaṃ % muktājālair alaṃkṛtam // LiP_1,71.145 //
sitātapatraṃ śailāder $ ākāśamiva bhāti tat &
tatrāntarbaddhamālā sā % muktāphalamayī śubhā // LiP_1,71.146 //
gaṅgākāśānnipatitā $ bhāti mūrdhni vibhoryathā &
atha dṛṣṭvā gaṇādhyakṣaṃ % devadundubhayaḥ śubhāḥ // LiP_1,71.147 //
niyogādvajriṇaḥ sarve $ vinedurmunipuṅgavāḥ &
tuṣṭuvuś ca gaṇeśānaṃ % vāgbhir iṣṭapradaṃ śubham // LiP_1,71.148 //
yathā devā bhavaṃ dṛṣṭvā $ prītikaṇṭakitatvacaḥ &
niyogādvajriṇo mūrdhni % puṣpavarṣaṃ ca khecarāḥ // LiP_1,71.149 //
vavṛṣuś ca sugandhāḍhyaṃ $ nandino gaganoditam &
vṛṣṭyā tuṣṭastadā reje % tuṣṭyā puṣṭyā yathārthayā // LiP_1,71.150 //
nandī bhavaś cāndrayātu $ snātayā gandhavāriṇā &
puṣpairnānāvidhaistatra % bhāti pṛṣṭhaṃ vṛṣasya tat // LiP_1,71.151 //
saṃkīrṇaṃ tu divaḥ pṛṣṭhaṃ $ nakṣatrairiva suvratāḥ &
kusumaiḥ saṃvṛto nandī % vṛṣapṛṣṭhe rarāja saḥ // LiP_1,71.152 //
divaḥ pṛṣṭhe yathā candro $ nakṣatrairiva suvratāḥ &
taṃ dṛṣṭvā nandinaṃ devāḥ % sendropendrās tathāvidham // LiP_1,71.153 //
tuṣṭuvur gaṇapeśānaṃ $ devadevamivāparam &

devā ūcuḥ
namaste rudrabhaktāya % rudrajāpyaratāya ca // LiP_1,71.154 //
rudrabhaktārtināśāya $ raudrakarmaratāya te &
kūṣmāṇḍagaṇanāthāya % yogināṃ pataye namaḥ // LiP_1,71.155 //
sarvadāya śaraṇyāya $ sarvajñāyārtihāriṇe &
vedānāṃ pataye caiva % vedavedyāya te namaḥ // LiP_1,71.156 //
vajriṇe vajradaṃṣṭrāya $ vajrivajranivāriṇe &
vajrālaṃkṛtadehāya % vajriṇārādhitāya te // LiP_1,71.157 //
raktāya raktanetrāya $ raktāṃbaradharāya te &
raktānāṃ bhavapādābje % rudralokapradāyine // LiP_1,71.158 //
namaḥ senādhipataye $ rudrāṇāṃ pataye namaḥ &
bhūtānāṃ bhuvaneśānāṃ % pataye pāpahāriṇe // LiP_1,71.159 //
rudrāya rudrapataye $ raudrapāpaharāya te &
namaḥ śivāya saumyāya % rudrabhaktāya te namaḥ // LiP_1,71.160 //

sūta uvāca
tataḥ prīto gaṇādhyakṣaḥ $ prāha devāṃśchivātmajaḥ &
rathaṃ ca sārathiṃ śaṃbhoḥ % kārmukaṃ śaramuttamam // LiP_1,71.161 //
kartumarhatha yatnena $ naṣṭaṃ matvā puratrayam &
atha te brahmaṇā sārdhaṃ % tathā vai viśvakarmaṇā // LiP_1,71.162 //
rathaṃ cakruḥ susaṃrabdhā $ devadevasya dhīmataḥ // LiP_1,71.163 //

iti śrīliṅgamahāpurāṇe pūrvabhāge puradāhe nandikeśvaravākyaṃ nāma ekasaptatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 72

sūta uvāca
<Śivas chariot for destruction of Tripura>
atha rudrasya devasya $ nirmito viśvakarmaṇā &
sarvalokamayo divyo % ratho yatnena sādaram // LiP_1,72.1 //
sarvabhūtamayaścaiva $ sarvadevanamaskṛtaḥ &
sarvadevamayaścaiva % sauvarṇaḥ sarvasaṃmataḥ // LiP_1,72.2 //
rathāṅgaṃ dakṣiṇaṃ sūryo $ vāmāṅgaṃ soma eva ca &
dakṣiṇaṃ dvādaśāraṃ hi % ṣoḍaśāraṃ tathottaram // LiP_1,72.3 //
areṣu teṣu viprendrāś $ cādityā dvādaśaiva tu &
śaśinaḥ ṣoḍaśāreṣu % kalā vāmasya suvratāḥ // LiP_1,72.4 //
ṛkṣāṇi ca tadā tasya $ vāmasyaiva tu bhūṣaṇam &
nemyaḥ ṣaḍṛtavaścaiva % tayorvai viprapuṅgavāḥ // LiP_1,72.5 //
puṣkaraṃ cāntarikṣaṃ vai $ rathanīḍaś ca mandaraḥ &
astādrirudayādriś ca % ubhau tau kūbarau smṛtau // LiP_1,72.6 //
adhiṣṭhānaṃ mahāmerur $ āśrayāḥ kesarācalāḥ &
vegaḥ saṃvatsarastasya % ayane cakrasaṃgamau // LiP_1,72.7 //
muhūrtā bandhurāstasya $ śamyāścaiva kalāḥ smṛtāḥ &
tasya kāṣṭhāḥ smṛtā ghoṇā % cākṣadaṇḍāḥ kṣaṇāś ca vai // LiP_1,72.8 //
nimeṣāścānukarṣāś ca $ īṣā cāsya lavāḥ smṛtāḥ &
dyaurvarūthaṃ rathasyāsya % svargamokṣāvubhau dhvajau // LiP_1,72.9 //
dharmo virāgo daṇḍo 'sya $ yajñā daṇḍāśrayāḥ smṛtāḥ &
dakṣiṇāḥ saṃdhayastasya % lohāḥ pañcāśadagnayaḥ // LiP_1,72.10 //
yugāntakoṭī tau tasya $ dharmakāmāvubhau smṛtau &
īṣādaṇḍastathāvyaktaṃ % buddhistasyaiva naḍvalaḥ // LiP_1,72.11 //
koṇas tathā hyahaṅkāro $ bhūtāni ca balaṃ smṛtam &
indriyāṇi ca tasyaiva % bhūṣaṇāni samantataḥ // LiP_1,72.12 //
śraddhā ca gatirasyaiva $ vedāstasya hayāḥ smṛtāḥ &
padāni bhūṣaṇānyeva % ṣaḍaṅgānyupabhūṣaṇam // LiP_1,72.13 //
purāṇanyāyamīmāṃsā- $ dharmaśāstrāṇi suvratāḥ &
vālāśrayāḥ paṭāścaiva % sarvalakṣaṇasaṃyutāḥ // LiP_1,72.14 //
mantrā ghaṇṭāḥ smṛtāsteṣāṃ $ varṇāḥ pādāstathāśramāḥ &
avacchedo hyanantastu % sahasraphaṇabhūṣitaḥ // LiP_1,72.15 //
diśaḥ pādā rathasyāsya $ tathā copadiśaś ca ha &
puṣkarādyāḥ patākāś ca % sauvarṇā ratnabhūṣitāḥ // LiP_1,72.16 //
samudrāstasya catvāro $ rathakambalikāḥ smṛtāḥ &
gaṅgādyāḥ saritaḥ śreṣṭhāḥ % sarvābharaṇabhūṣitāḥ // LiP_1,72.17 //
cāmarāsaktahastāgrāḥ $ sarvāḥ strīrūpaśobhitāḥ &
tatratatra kṛtasthānāḥ % śobhayāṃcakrire ratham // LiP_1,72.18 //
āvahādyās tathā sapta $ sopānaṃ haimamuttamam &
sārathirbhagavānbrahmā % devābhīṣudharāḥ smṛtāḥ // LiP_1,72.19 //
pratodo brahmaṇastasya $ praṇavo brahmadaivatam &
lokālokācalastasya % sasopānaḥ samantataḥ // LiP_1,72.20 //
viṣamaś ca tadā bāhyo $ mānasādriḥ suśobhanaḥ &
nāsāḥ samantatastasya % sarva evācalāḥ smṛtāḥ // LiP_1,72.21 //
talāḥ kapotāḥ kāpotāḥ $ sarve talanivāsinaḥ &
merureva mahāchatraṃ % mandaraḥ pārśvaḍiṇḍimaḥ // LiP_1,72.22 //
śailendraḥ kārmukaṃ caiva $ jyā bhujaṅgādhipaḥ svayam &
kālarātryā tathaiveha % tathendradhanuṣā punaḥ // LiP_1,72.23 //
ghaṇṭā sarasvatī devī $ dhanuṣaḥ śrutirūpiṇī &
iṣurviṣṇurmahātejāḥ % śalyaṃ somaḥ śarasya ca // LiP_1,72.24 //
kālāgnistaccharasyaiva $ sākṣāttīkṣṇaḥ sudāruṇaḥ &
anīkaṃ viṣasambhūtaṃ % vāyavo vājakāḥ smṛtāḥ // LiP_1,72.25 //
evaṃ kṛtvā rathaṃ divyaṃ $ kārmukaṃ ca śaraṃ tathā &
sārathiṃ jagatāṃ caiva % brahmāṇaṃ prabhumīśvaram // LiP_1,72.26 //
āruroha rathaṃ divyaṃ $ raṇamaṇḍanadhṛg bhavaḥ &
sarvadevagaṇairyuktaṃ % kampayanniva rodasī // LiP_1,72.27 //
<Śiva mounts the chariot>
ṛṣibhiḥ stūyamānaś ca $ vandyamānaś ca bandibhiḥ &
upanṛttaścāpsarasāṃ % gaṇairnṛtyaviśāradaiḥ // LiP_1,72.28 //
suśobhamāno varadaḥ $ samprekṣyaiva ca sārathim &
tasminnārohati rathaṃ % kalpitaṃ lokasaṃbhṛtam // LiP_1,72.29 //
śirobhiḥ patitā bhūmīṃ $ turagā vedasaṃbhavāḥ &
athādhastādrathasyāsya % bhagavān dharaṇīdharaḥ // LiP_1,72.30 //
vṛṣendrarūpī cotthāpya $ sthāpayāmāsa vai kṣaṇam &
kṣaṇāntare vṛṣendro 'pi % jānubhyāmagamaddharām // LiP_1,72.31 //
abhīṣuhasto bhagavān $ udyamya ca hayān vibhuḥ &
sthāpayāmāsa devasya % vacanādvai rathaṃ śubham // LiP_1,72.32 //
tato 'śvāṃścodayāmāsa $ manomārutaraṃhasaḥ &
purāṇyuddiśya khasthāni % dānavānāṃ tarasvinām // LiP_1,72.33 //
athāha bhagavān rudro $ devānālokya śaṅkaraḥ &
paśūnāmādhipatyaṃ me % dattaṃ hanmi tato 'surān // LiP_1,72.34 //
pṛthakpaśutvaṃ devānāṃ $ tathānyeṣāṃ surottamāḥ &
kalpayitvaiva vadhyāste % nānyathā naiva sattamāḥ // LiP_1,72.35 //
iti śrutvā vacaḥ sarvaṃ $ devadevasya dhīmataḥ &
viṣādamagaman sarve % paśutvaṃ prati śaṅkitāḥ // LiP_1,72.36 //
teṣāṃ bhāvaṃ tato jñātvā $ devastānidamabravīt &
mā vo 'stu paśubhāve 'smin % bhayaṃ vibudhasattamāḥ // LiP_1,72.37 //
śrūyatāṃ paśubhāvasya $ vimokṣaḥ kriyatāṃ ca saḥ &
yo vai pāśupataṃ divyaṃ % cariṣyati sa mokṣyati // LiP_1,72.38 //
paśutvāditi satyaṃ ca $ pratijñātaṃ samāhitāḥ &
ye cāpyanye cariṣyanti % vrataṃ pāśupataṃ mama // LiP_1,72.39 //
mokṣyanti te na saṃdehaḥ $ paśutvāt surasattamāḥ &
naiṣṭhikaṃ dvādaśābdaṃ vā % tadardhaṃ varṣakatrayam // LiP_1,72.40 //
śuśrūṣāṃ kārayedyastu $ sa paśutvādvimucyate &
tasmātparamidaṃ divyaṃ % cariṣyatha surottamāḥ // LiP_1,72.41 //
tatheti cābruvandevāḥ $ śive lokanamaskṛte &
tasmādvai paśavaḥ sarve % devāsuranarāḥ prabhoḥ // LiP_1,72.42 //
rudraḥ paśupatiścaiva $ paśupāśavimocakaḥ &
yaḥ paśustatpaśutvaṃ ca % vratenānena saṃtyajet // LiP_1,72.43 //
tatkṛtvā na ca pāpīyān $ iti śāstrasya niścayaḥ &
<Gaṇeśa pacified>
tato vināyakaḥ sākṣād % bālo 'bālaparākramaḥ // LiP_1,72.44 //
apūjitastadā devaiḥ $ prāha devānnivārayan &

śrīvināyaka uvāca
māmapūjya jagatyasmin % bhakṣyabhojyādibhiḥ śubhaiḥ // LiP_1,72.45 //
kaḥ pumānsiddhimāpnoti $ devo vā dānavo 'pi vā &
tatastasmin kṣaṇādeva % devakārye sureśvarāḥ // LiP_1,72.46 //
vighnaṃ kariṣye deveśa $ kathaṃ kartuṃ samudyatāḥ &
tataḥ sendrāḥ surāḥ sarve % bhītāḥ sampūjya taṃ prabhum // LiP_1,72.47 //
bhakṣyabhojyādibhiścaiva $ uṇḍaraiścaiva modakaiḥ &
abruvaṃste gaṇeśānaṃ % nirvighnaṃ cāstu naḥ sadā // LiP_1,72.48 //
bhavo 'pyanekaiḥ kusumair gaṇeśaṃ bhakṣyaiś ca bhojyaiḥ surasaiḥ sugandhaiḥ /*
āliṅgya cāghrāya sutaṃ tadānīmapūjayatsarvasurendramukhyaḥ // LiP_1,72.49 //*
sampūjya pūjyaṃ saha devasaṃghair $ vināyakaṃ nāyakamīśvarāṇām &
gaṇeśvaraireva nagendradhanvā % puratrayaṃ dagdhumasau jagāma // LiP_1,72.50 //
<army of the gods>
taṃ devadevaṃ surasiddhasaṃghā $ maheśvaraṃ bhūtagaṇāś ca sarve &
gaṇeśvarā nandimukhāstadānīṃ % svavāhanairanvayurīśamīśāḥ // LiP_1,72.51 //
agre surāṇāṃ ca gaṇeśvarāṇāṃ $ tadātha nandī girirājakalpam &
vimānamāruhya puraṃ prahartuṃ % jagāma mṛtyuṃ bhagavāniveśaḥ // LiP_1,72.52 //
yāntaṃ tadānīṃ tu śilādaputram $ āruhya nāgendravṛṣāśvavaryān &
devāstadānīṃ gaṇapāś ca sarve % gaṇā yayuḥ svāyudhacihnahastāḥ // LiP_1,72.53 //
khagendramāruhya nagendrakalpaṃ khagadhvajo vāmata eva śaṃbhoḥ /*
jagāma jagatāṃ hitāya puratrayaṃ dagdhumaluptaśaktiḥ // LiP_1,72.54 //*
taṃ sarvadevāḥ suralokanāthaṃ samantataścānvayuraprameyam /*
surāsureśaṃ sahasraraśmir bhagavān sutīkṣṇaḥ // LiP_1,72.55 //*
rarāja madhye bhagavānsurāṇāṃ $ vivāhano vārijapatravarṇaḥ &
yathā sumeroḥ śikharādhirūḍhaḥ % sahasraraśmir bhagavān sutīkṣṇaḥ // LiP_1,72.56 //
sahasranetraḥ prathamaḥ surāṇāṃ $ gajendramāruhya ca dakṣiṇe 'sya &
jagāma rudrasya puraṃ nihantuṃ % yathoragāṃstatra tu vainateyaḥ // LiP_1,72.57 //
taṃ siddhagandharvasurendravīrāḥ $ surendravṛndādhipam indram īśam &
samantatastuṣṭuvuriṣṭadaṃ te % jayeti śakraṃ varapuṣpavṛṣṭyā // LiP_1,72.58 //
tadā hyahalyopapatiṃ sureśaṃ jagatpatiṃ diviṣṭhāḥ /*
praṇemurālokya sahasranetraṃ salīlamaṃbā tanayaṃ yathendram // LiP_1,72.59 //*
yamapāvakavitteśā $ vāyurnirṛtireva ca &
apāmpatis tatheśāno % bhavaṃ cānu samāgatāḥ // LiP_1,72.60 //
vīrabhadro raṇe bhadro $ nairṛtyāṃ vai rathasya tu &
vṛṣabhendraṃ samāruhya % romajaiś ca samāvṛtaḥ // LiP_1,72.61 //
sevāṃ cakre puraṃ hantuṃ $ devadevaṃ triyaṃbakam &
mahākālo mahātejā % mahādeva ivāparaḥ // LiP_1,72.62 //
vāyavyāṃ sagaṇaiḥ sārdhaṃ $ sevāṃ cakre rathasya tu // LiP_1,72.63 //
ṣaṇmukho 'pi saha siddhacāraṇaiḥ $ senayā ca girirājasaṃnibhaḥ &
devanāthagaṇavṛndasaṃvṛto % vāraṇena ca tathāgnisaṃbhavaḥ // LiP_1,72.64 //
vighnaṃ gaṇeśo 'pyasureśvarāṇāṃ $ kṛtvā surāṇāṃ bhagavānavighnam &
vighneśvaro vighnagaṇaiś ca sārdhaṃ % taṃ deśamīśānapadaṃ jagāma // LiP_1,72.65 //
kālī tadā kālaniśāprakāśaṃ $ śūlaṃ kapālābharaṇā kareṇa &
prakampayantī ca tadā surendrān % mahāsurāsṛṅmadhupānamattā // LiP_1,72.66 //
mattebhagāmī madalolanetrā $ mattaiḥ piśācaiś ca gaṇaiś ca mattaiḥ &
mattebhacarmāṃbaraveṣṭitāṅgī % yayau purastācca gaṇeśvarasya // LiP_1,72.67 //
tāṃ siddhagandharvapiśācayakṣa- $ vidyādharāhīndrasurendramukhyāḥ &
praṇemuruccairabhituṣṭuvuś ca % jayeti devīṃ himaśailaputrīm // LiP_1,72.68 //
mātaraḥ suravarārisūdanāḥ $ sādaraṃ suragaṇaiḥ supūjitāḥ &
mātaraṃ yayuratha svavāhanaiḥ % svairgaṇairdhvajadharaiḥ samantataḥ // LiP_1,72.69 //
durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā $ bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham &
prauḍhādityasahasrasadṛśairnetrairdahantī pathaṃ bālā- % bālaparākramā bhagavatī daityānprahartuṃ yayau // LiP_1,72.70 //
taṃ devamīśaṃ tripuraṃ nihantuṃ $ tadā tu devendraraviprakāśāḥ &
gajairhayaiḥ siṃhavarai rathaiś ca % vṛṣairyayuste gaṇarājamukhyāḥ // LiP_1,72.71 //
halaiś ca phālair musalair bhuśuṇḍair $ girīndrakūṭair girisannibhāste &
yayuḥ purastāddhi maheśvarasya % sureśvarā bhūtagaṇeśvarāś ca // LiP_1,72.72 //
tathendrapadmodbhavaviṣṇumukhyāḥ $ surā gaṇeśāś ca gaṇeśamīśam &
jayeti vāgbhir bhagavantamūcuḥ % kirīṭadattāñjalayaḥ samantāt // LiP_1,72.73 //
nanṛturmunayaḥ sarve $ daṇḍahastā jaṭādharāḥ &
vavṛṣuḥ puṣpavarṣāṇi % khecarāḥ siddhacāraṇāḥ \
puratrayaṃ ca viprendrāḥ # prāṇadatsarvatas tathā // LiP_1,72.74 //
gaṇeśvarair devagaṇaiś ca bhṛṅgī $ sahāvṛtaḥ sarvagaṇendravaryaḥ &
jagāma yogī tripuraṃ nihantuṃ % vimānamāruhya yathā mahendraḥ // LiP_1,72.75 //
keśo vigatavāsāś ca $ mahākeśo mahājvaraḥ &
somavallī savarṇaś ca % somapaḥ senakas tathā // LiP_1,72.76 //
somadhṛk sūryavācaś ca $ sūryapeṣaṇakas tathā &
sūryākṣaḥ sūrināmā ca % suraḥ sundara eva ca // LiP_1,72.77 //
prakudaḥ kakudantaś ca $ kampanaś ca prakampanaḥ &
indraś cendrajayaścaiva % mahābhīr bhīmakas tathā // LiP_1,72.78 //
śatākṣaścaiva pañcākṣaḥ $ sahasrākṣo mahodaraḥ &
yamajihvaḥ śatāśvaś ca % kaṇṭhanaḥ kaṇṭhapūjanaḥ // LiP_1,72.79 //
dviśikhas triśikhaścaiva $ tathā pañcaśikho dvijāḥ &
muṇḍo 'rdhamuṇḍo dīrghaś ca % piśācāsyaḥ pinākadhṛk // LiP_1,72.80 //
pippalāyatanaścaiva $ tathā hyaṅgārakāśanaḥ &
śithilaḥ śithilāsyaś ca % akṣapādo hyajaḥ kujaḥ // LiP_1,72.81 //
ajavaktro hayavaktro $ gajavaktro 'rdhvavaktrakaḥ &
ityādyāḥ parivāryeśaṃ % lakṣyalakṣaṇavarjitāḥ // LiP_1,72.82 //
vṛndaśastaṃ samāvṛtya $ jagmuḥ somaṃ gaṇairvṛtāḥ &
sahasrāṇāṃ sahasrāṇi % rudrāṇāmūrdhvaretasām // LiP_1,72.83 //
samāvṛtya mahādevaṃ $ devadevaṃ maheśvaram &
dagdhuṃ puratrayaṃ jagmuḥ % koṭikoṭigaṇairvṛtāḥ // LiP_1,72.84 //
trayastriṃśatsurāścaiva $ trayaś ca triśatās tathā &
trayaś ca trisahasrāṇi % jagmurdevāḥ samantataḥ // LiP_1,72.85 //
mātaraḥ sarvalokānāṃ $ gaṇānāṃ caiva mātaraḥ &
bhūtānāṃ mātaraścaiva % jagmurdevasya pṛṣṭhataḥ // LiP_1,72.86 //
bhāti madhye gaṇānāṃ ca $ rathamadhye gaṇeśvaraḥ &
nabhasyamalanakṣatre % tārāmadhya ivoḍurāṭ // LiP_1,72.87 //
rarāja devī devasya $ girijā pārśvasaṃsthitā &
tadā prabhāvato gaurī % bhavasyeva jaganmayī // LiP_1,72.88 //
śubhāvatī tadā devī $ pārśvasaṃsthā vibhāti sā &
cāmarāsaktahastāgrā % sā hemāṃbujavarṇikā // LiP_1,72.89 //
atha vibhāti vibhorviśadaṃ vapur $ bhasitabhāsitamaṃbikayā tayā &
sitamivābhramaho saha vidyutā % nabhasi devapateḥ parameṣṭhinaḥ // LiP_1,72.90 //
bhātīndradhanuṣākāśaṃ $ meruṇā ca yathā jagat &
hiraṇyadhanuṣā saumyaṃ % vapuḥ śaṃbhoḥ śaśidyuti // LiP_1,72.91 //
sitātapatraṃ ratnāṃśu- $ miśritaṃ parameṣṭhinaḥ &
yathodaye śaśāṅkasya % bhātyakhaṇḍaṃ hi maṇḍalam // LiP_1,72.92 //
sadukūlā śive raktā $ lambitā bhāti mālikā &
chatrāntā ratnajākāśāt % patantīva saridvarā // LiP_1,72.93 //
atha mahendraviriñcivibhāvasu- $ prabhṛtibhir natapādasaroruhaḥ &
saha tadā ca jagāma tayāṃbayā % sakalalokahitāya puratrayam // LiP_1,72.94 //
dagdhuṃ samartho manasā kṣaṇena $ carācaraṃ sarvamidaṃ triśūlī &
kimatra dagdhuṃ tripuraṃ pinākī % svayaṃ gataścātra gaṇaiś ca sārdham // LiP_1,72.95 //
rathena kiṃ ceṣuvareṇa tasya $ gaṇaiś ca kiṃ devagaṇaiś ca śaṃbhoḥ &
puratrayaṃ dagdhumaluptaśakteḥ % kimetad ityāhur ajendramukhyāḥ // LiP_1,72.96 //
manvāma nūnaṃ bhagavānpinākī $ līlārthametatsakalaṃ pravarttum &
vyavasthitaśceti tathānyathā ced % āḍambareṇāsya phalaṃ kimanyat // LiP_1,72.97 //
puratrayasyāsya samīpavartī $ sureśvarair nandimukhaiś ca nandī &
gaṇairgaṇeśastu rarāja devyā % jagadratho merurivāṣṭaśṛṅgaiḥ // LiP_1,72.98 //
atha nirīkṣya sureśvaramīśvaraṃ $ sagaṇamadrisutāsahitaṃ tadā &
tripuraraṅgatalopari saṃsthitaḥ % suragaṇo 'nujagāma svayaṃ tathā // LiP_1,72.99 //
jagattrayaṃ sarvamivāparaṃ tat $ puratrayaṃ tatra vibhāti samyak &
nareśvaraiścaiva gaṇaiś ca devaiḥ % suretaraiś ca trividhairmunīndrāḥ // LiP_1,72.100 //
<Śiva burns Tripura>
atha sajyaṃ dhanuḥ kṛtvā $ śarvaḥ saṃdhāya taṃ śaram &
yuktvā pāśupatāstreṇa % tripuraṃ samacintayat // LiP_1,72.101 //
tasmin sthite mahādeve $ rudre vitatakārmuke &
purāṇi tena kālena % jagmurekatvamāśu vai // LiP_1,72.102 //
ekībhāvaṃ gate caiva $ tripure samupāgate &
babhūva tumulo harṣo % devatānāṃ mahātmanām // LiP_1,72.103 //
tato devagaṇāḥ sarve $ siddhāś ca paramarṣayaḥ &
jayeti vāco mumucuḥ % saṃstuvanto 'ṣṭamūrtikam // LiP_1,72.104 //
athāha bhagavānbrahmā $ bhaganetranipātanam &
puṣyayoge 'pi samprāpte % līlāvaśamumāpatim // LiP_1,72.105 //
sthāne tava mahādeva $ ceṣṭeyaṃ parameśvara &
pūrvadevāś ca devāś ca % samāstava yataḥ prabho // LiP_1,72.106 //
tathāpi devā dharmiṣṭhāḥ $ pūrvadevāś ca pāpinaḥ &
yatastasmājjagannātha % līlāṃ tyaktumihārhasi // LiP_1,72.107 //
kiṃ rathena dhvajeneśa $ tava dagdhuṃ puratrayam &
iṣuṇā bhūtasaṃghaiś ca % viṣṇunā ca mayā prabho // LiP_1,72.108 //
puṣyayoge tvanuprāpte $ puraṃ dagdhumihārhasi &
yāvanna yānti deveśa % viyogaṃ tāvadeva tu // LiP_1,72.109 //
dagdhumarhasi śīghraṃ tvaṃ $ trīṇyetāni purāṇi vai &
atha devo mahādevaḥ % sarvajñastadavaikṣata // LiP_1,72.110 //
puratrayaṃ virūpākṣas $ tatkṣaṇādbhasma vai kṛtam &
somaś ca bhagavānviṣṇuḥ % kālāgnirvāyureva ca // LiP_1,72.111 //
śare vyavasthitāḥ sarve $ devamūcuḥ praṇamya tam &
dagdhamapyatha deveśa % vīkṣaṇena puratrayam // LiP_1,72.112 //
asmaddhitārthaṃ deveśa $ śaraṃ moktumihārhasi &
atha saṃmṛjya dhanuṣo % jyāṃ hasan tripurārdanaḥ // LiP_1,72.113 //
mumoca bāṇaṃ viprendrā $ vyākṛṣyākarṇam īśvaraḥ &
tatkṣaṇāttripuraṃ dagdhvā % tripurāntakaraḥ śaraḥ // LiP_1,72.114 //
devadevaṃ samāsādya $ namaskṛtvā vyavasthitaḥ &
reje puratrayaṃ dagdhaṃ % daityakoṭiśatairvṛtam // LiP_1,72.115 //
iṣuṇā tena kalpānte $ rudreṇeva jagattrayam &
ye pūjayanti tatrāpi % daityā rudraṃ sabāndhavāḥ // LiP_1,72.116 //
gāṇapatyaṃ tadā śaṃbhor $ yayuḥ pūjāvidherbalāt &
na kiṃcid abruvan devāḥ % sendropendrā gaṇeśvarāḥ // LiP_1,72.117 //
bhayāddevaṃ nirīkṣyaiva $ devīṃ himavataḥ sutām &
dṛṣṭvā bhītaṃ tadānīkaṃ % devānāṃ devapuṅgavaḥ // LiP_1,72.118 //
kiṃ cetyāha tadā devān $ praṇemustaṃ samantataḥ // LiP_1,72.119 //
vavandire nandinamindubhūṣaṇaṃ $ vavandire parvatarājasaṃbhavām &
vavandire cādrisutāsutaṃ prabhuṃ % vavandire devagaṇā maheśvaram // LiP_1,72.120 //
tuṣṭāva hṛdaye brahmā $ devaiḥ saha samāhitaḥ &
viṣṇunā ca bhavaṃ devaṃ % tripurārātimīśvaram // LiP_1,72.121 //

śrīpitāmaha uvāca
prasīda devadeveśa $ prasīda parameśvara &
prasīda jagatāṃ nātha % prasīdānandadāvyaya // LiP_1,72.122 //
pañcāsyarudrarudrāya $ pañcāśatkoṭimūrtaye &
ātmatrayopaviṣṭāya % vidyātattvāya te namaḥ // LiP_1,72.123 //
śivāya śivatattvāya $ aghorāya namonamaḥ &
aghorāṣṭakatattvāya % dvādaśātmasvarūpiṇe // LiP_1,72.124 //
vidyutkoṭipratīkāśam $ aṣṭakāśaṃ suśobhanam &
rūpamāsthāya loke 'smin % saṃsthitāya śivātmane // LiP_1,72.125 //
agnivarṇāya raudrāya $ aṃbikārdhaśarīriṇe &
dhavalaśyāmaraktānāṃ % muktidāyāmarāya ca // LiP_1,72.126 //
jyeṣṭhāya rudrarūpāya $ somāya varadāya ca &
trilokāya tridevāya % vaṣaṭkārāya vai namaḥ // LiP_1,72.127 //
madhye gaganarūpāya $ gaganasthāya te namaḥ &
aṣṭakṣetrāṣṭarūpāya % aṣṭatattvāya te namaḥ // LiP_1,72.128 //
caturdhā ca caturdhā ca $ caturdhā saṃsthitāya ca &
pañcadhā pañcadhā caiva % pañcamantraśarīriṇe // LiP_1,72.129 //
catuḥṣaṣṭiprakārāya $ akārāya namonamaḥ &
dvātriṃśattattvarūpāya % ukārāya namonamaḥ // LiP_1,72.130 //
ṣoḍaśātmasvarūpāya $ makārāya namonamaḥ &
aṣṭadhātmasvarūpāya % ardhamātrātmane namaḥ // LiP_1,72.131 //
oṅkārāya namastubhyaṃ $ caturdhā saṃsthitāya ca &
gaganeśāya devāya % svargeśāya namo namaḥ // LiP_1,72.132 //
saptalokāya pātāla- $ narakeśāya vai namaḥ &
aṣṭakṣetrāṣṭarūpāya % parātparatarāya ca // LiP_1,72.133 //
sahasraśirase tubhyaṃ $ sahasrāya ca te namaḥ &
sahasrapādayuktāya % śarvāya parameṣṭhine // LiP_1,72.134 //
navātmatattvarūpāya $ navāṣṭātmātmaśaktaye &
punaraṣṭaprakāśāya % tathāṣṭāṣṭakamūrtaye // LiP_1,72.135 //
catuḥṣaṣṭyātmatattvāya $ punaraṣṭavidhāya te &
guṇāṣṭakavṛtāyaiva % guṇine nirguṇāya te // LiP_1,72.136 //
mūlasthāya namastubhyaṃ $ śāśvatasthānavāsine &
nābhimaṇḍalasaṃsthāya % hṛdi niḥsvanakāriṇe // LiP_1,72.137 //
kandhare ca sthitāyaiva $ tālurandhrasthitāya ca &
bhrūmadhye saṃsthitāyaiva % nādamadhye sthitāya ca // LiP_1,72.138 //
candrabimbasthitāyaiva $ śivāya śivarūpiṇe &
vahnisomārkarūpāya % ṣaṭtriṃśacchaktirūpiṇe // LiP_1,72.139 //
tridhā saṃvṛtya lokānvai $ prasuptabhujagātmane &
triprakāraṃ sthitāyaiva % tretāgnimayarūpiṇe // LiP_1,72.140 //
sadāśivāya śāntāya $ maheśāya pinākine &
sarvajñāya śaraṇyāya % sadyojātāya vai namaḥ // LiP_1,72.141 //
aghorāya namastubhyaṃ $ vāmadevāya te namaḥ &
tatpuruṣāya namo 'stu % īśānāya namonamaḥ // LiP_1,72.142 //
namastriṃśatprakāśāya $ śāntātītāya vai namaḥ &
ananteśāya sūkṣmāya % uttamāya namo 'stu te // LiP_1,72.143 //
ekākṣāya namastubhyam $ ekarudrāya te namaḥ &
namastrimūrtaye tubhyaṃ % śrīkaṇṭhāya śikhaṇḍine // LiP_1,72.144 //
anantāsanasaṃsthāya $ anantāyāntakāriṇe &
vimalāya viśālāya % vimalāṅgāya te namaḥ // LiP_1,72.145 //
vimalāsanasaṃsthāya $ vimalārthārtharūpiṇe &
yogapīṭhāntarasthāya % yogine yogadāyine // LiP_1,72.146 //
yogināṃ hṛdi saṃsthāya $ sadā nīvāraśūkavat &
pratyāhārāya te nityaṃ % pratyāhāraratāya te // LiP_1,72.147 //
pratyāhāraratānāṃ ca $ pratisthānasthitāya ca &
dhāraṇāyai namastubhyaṃ % dhāraṇābhiratāya te // LiP_1,72.148 //
dhāraṇābhyāsayuktānāṃ $ purastātsaṃsthitāya ca &
dhyānāya dhyānarūpāya % dhyānagamyāya te namaḥ // LiP_1,72.149 //
dhyeyāya dhyeyagamyāya $ dhyeyadhyānāya te namaḥ &
dhyeyānāmapi dhyeyāya % namo dhyeyatamāya te // LiP_1,72.150 //
samādhānābhigamyāya $ samādhānāya te namaḥ &
samādhānaratānāṃ tu % nirvikalpārtharūpiṇe // LiP_1,72.151 //
dagdhvoddhṛtaṃ sarvamidaṃ tvayādya $ jagattrayaṃ rudra puratrayaṃ hi &
kaḥ stotumicchet kathamīdṛśaṃ tvāṃ % stoṣye hi tuṣṭāya śivāya tubhyam // LiP_1,72.152 //
bhaktyā ca tuṣṭyādbhutadarśanācca $ martyā amartyā api devadeva &
ete gaṇāḥ siddhagaṇaiḥ praṇāmaṃ % kurvanti deveśa gaṇeśa tubhyam // LiP_1,72.153 //
nirīkṣaṇādeva vibho 'si dagdhuṃ $ puratrayaṃ caiva jagattrayaṃ ca &
līlālasenāṃbikayā kṣaṇena % dagdhaṃ kileṣuś ca tadātha muktaḥ // LiP_1,72.154 //
kṛto rathaśceṣuvaraś ca śubhraṃ $ śarasanaṃ te tripurakṣayāya &
anekayatnaiś ca mayātha tubhyaṃ % phalaṃ na dṛṣṭaṃ surasiddhasaṃghaiḥ // LiP_1,72.155 //
ratho rathī devavaro hariś ca $ rudraḥ svayaṃ śakrapitāmahau ca &
tvameva sarve bhagavan kathaṃ tu % stoṣye hy atoṣyaṃ praṇipatya mūrdhnā // LiP_1,72.156 //
anantapādas tvam anantabāhur $ anantamūrdhāntakaraḥ śivaś ca &
anantamūrtiḥ katham īdṛśaṃ tvāṃ % toṣye hy atoṣyaṃ kathamīdṛśaṃ tvām // LiP_1,72.157 //
namonamaḥ sarvavide śivāya $ rudrāya śarvāya bhavāya tubhyam &
sthūlāya sūkṣmāya susūkṣmasūkṣma- % sūkṣmāya sūkṣmārthavide vidhātre // LiP_1,72.158 //
sraṣṭre namaḥ sarvasurāsurāṇāṃ $ bhartre ca hartre jagatāṃ vidhātre &
netre surāṇāmasureśvarāṇāṃ % dātre praśāstre mama sarvaśāstre // LiP_1,72.159 //
vedāntavedyāya sunirmalāya $ vedārthavidbhiḥ satataṃ stutāya &
vedātmarūpāya bhavāya tubhyam % antāya madhyāya sumadhyamāya // LiP_1,72.160 //
ādyantaśūnyāya ca saṃsthitāya $ tathā tvaśūnyāya ca liṅgine ca &
aliṅgine liṅgamayāya tubhyaṃ % liṅgāya vedādimayāya sākṣāt // LiP_1,72.161 //
rudrāya mūrdhānanikṛntanāya $ mamādidevasya ca yajñamūrteḥ &
vidhvāntabhaṅgaṃ mama kartumīśa % dṛṣṭvaiva bhūmau karajāgrakoṭyā // LiP_1,72.162 //
aho vicitraṃ tava devadeva $ viceṣṭitaṃ sarvasurāsureśa &
dehīva devaiḥ saha devakāryaṃ % kariṣyase nirguṇarūpatattva // LiP_1,72.163 //
ekaṃ sthūlaṃ sūkṣmamekaṃ susūkṣmaṃ $ mūrtāmūrtaṃ mūrtamekaṃ hyamūrtam &
ekaṃ dṛṣṭaṃ vāṅmayaṃ caikamīśaṃ % dhyeyaṃ caikaṃ tattvamatrādbhutaṃ te // LiP_1,72.164 //
svapne dṛṣṭaṃ yatpadārthaṃ hyalakṣyaṃ $ dṛṣṭaṃ nūnaṃ bhāti manye na cāpi &
mūrtirno vai daivakīśāna devair % lakṣyā yatnairapyalakṣyaṃ kathaṃ tu // LiP_1,72.165 //
divyaḥ kva deveśa bhavatprabhāvo $ vayaṃ kva bhaktiḥ kva ca te stutiś ca &
tathāpi bhaktyā vilapantamīśa % pitāmahaṃ māṃ bhagavankṣamasva // LiP_1,72.166 //

sūta uvāca
ya imaṃ śṛṇuyāddvijottamā $ bhuvi devaṃ praṇipatya paṭhet &
sa ca muñcati pāpabandhanaṃ % bhavabhaktyā puraśāsituḥ stavam // LiP_1,72.167 //
śrutvā ca bhaktyā caturānanena $ stuto hasañśailasutāṃ nirīkṣya &
stavaṃ tadā prāha mahānubhāvaṃ % mahābhujo mandaraśṛṅgavāsī // LiP_1,72.168 //

śiva uvāca
stavenānena tuṣṭo 'smi $ tava bhaktyā ca padmaja &
varān varaya bhadraṃ te % devānāṃ ca yathepsitān // LiP_1,72.169 //

sūta uvāca
tataḥ praṇamya deveśaṃ $ bhagavānpadmasaṃbhavaḥ &
kṛtāñjalipuṭo bhūtvā % prāhedaṃ prītamānasaḥ // LiP_1,72.170 //

śrīpitāmaha uvāca
bhagavandevadeveśa $ tripurāntaka śaṅkara &
tvayi bhaktiṃ parāṃ me 'dya % prasīda parameśvaram // LiP_1,72.171 //
devānāṃ caiva sarveṣāṃ $ tvayi sarvārthadeśvara &
prasīda bhaktiyogena % sārathyena ca sarvadā // LiP_1,72.172 //
janārdano 'pi bhagavān $ namaskṛtya maheśvaram &
kṛtāñjalipuṭo bhūtvā % prāha sāṃbaṃ triyaṃbakam // LiP_1,72.173 //
vāhanatvaṃ taveśāna $ nityamīhe prasīda me &
tvayi bhaktiṃ ca deveśa % devadeva namo 'stu te // LiP_1,72.174 //
sāmarthyaṃ ca sadā mahyaṃ $ bhavantaṃ voḍhumīśvaram &
sarvajñatvaṃ ca varada % sarvagatvaṃ ca śaṅkara // LiP_1,72.175 //

sūta uvāca
tayoḥ śrutvā mahādevo $ vijñaptiṃ parameśvaraḥ &
sārathye vāhanatve ca % kalpayāmāsa vai bhavaḥ // LiP_1,72.176 //
dattvā tasmai brahmaṇe viṣṇave ca $ dagdhvā daityāndevadevo mahātmā &
sārdhaṃ devyā nandinā bhūtasaṃghair % antardhānaṃ kārayāmāsa śarvaḥ // LiP_1,72.177 //
tatastadā maheśvare $ gate raṇādgaṇaiḥ saha &
sureśvarāḥ suvismitā % bhavaṃ praṇamya pārvatīm // LiP_1,72.178 //
yayuś ca duḥkhavarjitāḥ $ svavāhanairdivaṃ tataḥ &
sureśvarā munīśvarā % gaṇeśvarāś ca bhāskarāḥ // LiP_1,72.179 //
tripurārerimaṃ puṇyaṃ $ nirmitaṃ brahmaṇā purā &
yaḥ paṭhecchrāddhakāle vā % daive karmaṇi ca dvijāḥ // LiP_1,72.180 //
śrāvayedvā dvijān bhaktyā $ brahmalokaṃ sa gacchati &
mānasairvācikaiḥ pāpais % tathā vai kāyikaiḥ punaḥ // LiP_1,72.181 //
sthūlaiḥ sūkṣmaiḥ susūkṣmaiś ca $ mahāpātakasaṃbhavaiḥ &
pātakaiś ca dvijaśreṣṭhā % upapātakasaṃbhavaiḥ // LiP_1,72.182 //
pāpaiś ca mucyate jantuḥ $ śrutvādhyāyamimaṃ śubham &
śatravo nāśamāyānti % saṃgrāme vijayībhavet // LiP_1,72.183 //
sarvarogairna bādhyeta $ āpado na spṛśanti tam &
dhanamāyuryaśo vidyāṃ % prabhāvamatulaṃ labhet // LiP_1,72.184 //

iti śrīliṅgamahāpurāṇe pūrvabhāge tripuradāhe brahmastavo nāma dvisaptitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 73

sūta uvāca
gate maheśvare deve $ dagdhvā ca tripuraṃ kṣaṇāt &
sadasyāha surendrāṇāṃ % bhagavānpadmasaṃbhavaḥ // LiP_1,73.1 //

pitāmaha uvāca
saṃtyajya devadeveśaṃ $ liṅgamūrtimaheśvaram &
tārapautro mahātejās % tārakasya suto balī // LiP_1,73.2 //
tārakākṣo 'pi ditijaḥ $ kamalākṣaś ca vīryavān &
vidyunmālī ca daityeśaḥ % anye cāpi sabāndhavāḥ // LiP_1,73.3 //
tyaktvā devaṃ mahādevaṃ $ māyayā ca hareḥ prabhoḥ &
sarve vinaṣṭāḥ pradhvastāḥ % svapuraiḥ purasaṃbhavaiḥ // LiP_1,73.4 //
tasmātsadā pūjanīyo $ liṅgamūrtiḥ sadāśivaḥ &
yāvatpūjā sureśānāṃ % tāvadeva sthitiryataḥ // LiP_1,73.5 //
pūjanīyaḥ śivo nityaṃ $ śraddhayā devapuṅgavaiḥ &
sarvaliṅgamayo lokaḥ % sarvaṃ liṅge pratiṣṭhitam // LiP_1,73.6 //
tasmāt sampūjayelliṅgaṃ $ ya icchetsiddhimātmanaḥ &
sarve liṅgārcanādeva % devā daityāś ca dānavāḥ // LiP_1,73.7 //
yakṣā vidyādharāḥ siddhā $ rākṣasāḥ piśitāśanāḥ &
pitaro munayaścāpi % piśācāḥ kinnarādayaḥ // LiP_1,73.8 //
arcayitvā liṅgamūrti $ saṃsiddhā nātra saṃśayaḥ &
tasmālliṅgaṃ yajennityaṃ % yena kenāpi vā surāḥ // LiP_1,73.9 //
paśavaś ca vayaṃ tasya $ devadevasya dhīmataḥ &
paśutvaṃ ca parityajya % kṛtvā pāśupataṃ tataḥ // LiP_1,73.10 //
pūjanīyo mahādevo $ liṅgamūrtiḥ sanātanaḥ &
viśodhya caiva bhūtāni % pañcabhiḥ praṇavaiḥ samam // LiP_1,73.11 //
prāṇāyāmaiḥ samāyuktaiḥ $ pañcabhiḥ surapuṅgavāḥ &
caturbhiḥ praṇavaiścaiva % prāṇāyāmaparāyaṇaiḥ // LiP_1,73.12 //
tribhiś ca praṇavairdevāḥ $ prāṇāyāmaistathāvidhaiḥ &
dvidhā nyasya tathauṃkāraṃ % prāṇāyāmaparāyaṇaḥ // LiP_1,73.13 //
tataścauṃkāram uccārya $ prāṇāpānau niyamya ca &
jñānāmṛtena sarvāṅgāny % āpūrya praṇavena ca // LiP_1,73.14 //
guṇatrayaṃ caturdhākhyam $ ahaṅkāraṃ ca suvratāḥ &
tanmātrāṇi ca bhūtāni % tathā buddhīndriyāṇi ca // LiP_1,73.15 //
karmendriyāṇi saṃśodhya $ puruṣaṃ yugalaṃ tathā &
cidātmānaṃ tanuṃ kṛtvā % cāgnirbhasmeti saṃspṛśet // LiP_1,73.16 //
vāyurbhasmeti ca vyoma $ tathāmbhaḥ pṛthivī tathā &
triyāyuṣaṃ trisaṃdhyaṃ ca % dhūlayed bhasitena yaḥ // LiP_1,73.17 //
sa yogī sarvatattvajño $ vrataṃ pāśupataṃ tvidam &
bhavena pāśamokṣārthaṃ % kathitaṃ devasattamāḥ // LiP_1,73.18 //
evaṃ pāśupataṃ kṛtvā $ sampūjya parameśvaram &
liṅge purā mayā dṛṣṭe % viṣṇunā ca mahātmanā // LiP_1,73.19 //
paśavo naiva jāyante $ varṣamātreṇa devatāḥ &
asmābhiḥ sarvakāryāṇāṃ % devamabhyarcya yatnataḥ // LiP_1,73.20 //
bāhye cābhyantare caiva $ manye kartavyamīśvaram &
pratijñā mama viṣṇoś ca % divyaiṣā surasattamāḥ // LiP_1,73.21 //
munīnāṃ ca na saṃdehas $ tasmāt sampūjayecchivam &
sā hānistanmahacchidraṃ % sa mohaḥ sā ca mūkatā // LiP_1,73.22 //
yatkṣaṇaṃ vā muhūrtaṃ vā $ śivamekaṃ na cintayet &
bhavabhaktiparā ye ca % bhavapraṇatacetasaḥ // LiP_1,73.23 //
bhavasaṃsmaraṇodyuktā $ na te duḥkhasya bhājanam &
bhavanāni manojñāni % divyamābharaṇaṃ striyaḥ // LiP_1,73.24 //
dhanaṃ vā tuṣṭiparyantaṃ $ śivapūjāvidheḥ phalam &
ye vāñchanti mahābhogān % rājyaṃ ca tridaśālaye \
te 'rcayantu sadā kālaṃ # liṅgamūrtiṃ maheśvaram // LiP_1,73.25 //
hatvā bhittvā ca bhūtāni $ dagdhvā sarvamidaṃ jagat // LiP_1,73.26 //
yajedekaṃ virūpākṣaṃ $ na pāpaiḥ sa pralipyate &
śailaṃ liṅgaṃ madīyaṃ hi % sarvadevanamaskṛtam // LiP_1,73.27 //
ityuktvā pūrvamabhyarcya $ rudraṃ tribhuvaneśvaram &
tuṣṭāva vāgbhir iṣṭābhir % devadevaṃ triyaṃbakam // LiP_1,73.28 //
tadāprabhṛti śakrādyāḥ $ pūjayāmāsurīśvaram &
sākṣātpāśupataṃ kṛtvā % bhasmoddhūlitavigrahāḥ // LiP_1,73.29 //

iti śrīliṅgamahāpurāṇe pūrvabhāge brahmaproktaliṅgārcanavidhir nāma trisaptatitamo 'dhyāyaḥ


_______________________________________________________________

LiP, 1, 74

sūta uvāca
<deity => liṅga>
liṅgāni kalpayitvaivaṃ $ svādhikārānurūpataḥ &
viśvakarmā dadau teṣāṃ % niyogādbrahmaṇaḥ prabhoḥ // LiP_1,74.1 //
indranīlamayaṃ liṅgaṃ $ viṣṇunā pūjitaṃ sadā &
padmarāgamayaṃ śakro % haimaṃ viśravasaḥ sutaḥ // LiP_1,74.2 //
viśvedevās tathā raupyaṃ $ vasavaḥ kāntikaṃ śubham &
ārakūṭamayaṃ vāyur % aśvinau pārthivaṃ sadā // LiP_1,74.3 //
sphāṭikaṃ varuṇo rājā $ ādityāstāmranirmitam &
mauktikaṃ somarāḍ dhīmāṃs % tathā liṅgamanuttamam // LiP_1,74.4 //
anantādyā mahānāgāḥ $ pravālakamayaṃ śubham &
daityā hyayomayaṃ liṅgaṃ % rākṣasāś ca mahātmanaḥ // LiP_1,74.5 //
trailohikaṃ guhyakāś ca $ sarvalohamayaṃ gaṇāḥ &
cāmuṇḍā saikataṃ sākṣān % mātaraś ca dvijottamāḥ // LiP_1,74.6 //
dārujaṃ nairṛtir bhaktyā $ yamo mārakataṃ śubham &
nīlādyāś ca tathā rudrāḥ % śuddhaṃ bhasmamayaṃ śubham // LiP_1,74.7 //
lakṣmīvṛkṣamayaṃ lakṣmīr $ guho vai gomayātmakam &
munayo muniśārdūlāḥ % kuśāgramayam uttamam // LiP_1,74.8 //
vāmādyāḥ puṣpaliṅgaṃ tu $ gandhaliṅgaṃ manonmanī &
sarasvatī ca ratnena % kṛtaṃ rudrasya vāgbhavā // LiP_1,74.9 //
durgā haimaṃ mahādevaṃ $ savedikamanuttamam &
ugrā piṣṭamayaṃ sarve % mantrā hyājyamayaṃ śubham // LiP_1,74.10 //
vedāḥ sarve dadhimayaṃ $ piśācāḥ sīsanirmitam &
lebhire ca yathāyogyaṃ % prasādādbrahmaṇaḥ padam // LiP_1,74.11 //
bahunātra kimuktena $ carācaramidaṃ jagat &
śivaliṅgaṃ samabhyarcya % sthitamatra na saṃśayaḥ // LiP_1,74.12 //
<types of liṅgas acc. to material>
ṣaḍvidhaṃ liṅgamityāhur $ dravyāṇāṃ ca prabhedataḥ &
teṣāṃ bhedāścaturyukta- % catvāriṃśaditi smṛtāḥ // LiP_1,74.13 //
śailajaṃ prathamaṃ proktaṃ $ taddhi sākṣāccaturvidham &
dvitīyaṃ ratnajaṃ tacca % saptadhā munisattamāḥ // LiP_1,74.14 //
tṛtīyaṃ dhātujaṃ liṅgam $ aṣṭadhā parameṣṭhinaḥ &
turīyaṃ dārujaṃ liṅgaṃ % tattu ṣoḍaśadhocyate // LiP_1,74.15 //
mṛnmayaṃ pañcamaṃ liṅgaṃ $ dvidhā bhinnaṃ dvijottamāḥ &
ṣaṣṭhaṃ tu kṣaṇikaṃ liṅgaṃ % saptadhā parikīrtitam // LiP_1,74.16 //
śrīpradaṃ ratnajaṃ liṅgaṃ $ śailajaṃ sarvasiddhidam &
dhātujaṃ dhanadaṃ sākṣād % dārujaṃ bhogasiddhidam // LiP_1,74.17 //
mṛnmayaṃ caiva viprendrāḥ $ sarvasiddhikaraṃ śubham &
śailajaṃ cottamaṃ proktaṃ % madhyamaṃ caiva dhātujam // LiP_1,74.18 //
bahudhā liṅgabhedāś ca $ nava caiva samāsataḥ &
mūle brahmā tathā madhye % viṣṇustribhuvaneśvaraḥ // LiP_1,74.19 //
rudropari mahādevaḥ $ praṇavākhyaḥ sadāśivaḥ &
liṅgavedī mahādevī % triguṇā trimayāṃbikā // LiP_1,74.20 //
tayā ca pūjayedyastu $ devī devaś ca pūjitau &
śailajaṃ ratnajaṃ vāpi % dhātujaṃ vāpi dārujam // LiP_1,74.21 //
mṛnmayaṃ kṣaṇikaṃ vāpi $ bhaktyā sthāpya phalaṃ śubham &
surendrāmbhojagarbhāgni- % yamāmbupadhaneśvaraiḥ // LiP_1,74.22 //
siddhavidyādharāhīndrair $ yakṣadānavakinnaraiḥ &
stūyamānaḥ supuṇyātmā % devadundubhiniḥsvanaiḥ // LiP_1,74.23 //
bhūrbhūvaḥsvarmaharlokān $ kramād vai janataḥ param &
tapaḥ satyaṃ parākramya % bhāsayan svena tejasā // LiP_1,74.24 //
liṅgasthāpanasanmārga- $ nihitasvāyatāsinā &
āśu brahmāṇḍamudbhidya % nirgacchannirviśaṅkayā // LiP_1,74.25 //
śailajaṃ ratnajaṃ vāpi $ dhātujaṃ vāpi dārujam &
mṛnmayaṃ kṣaṇikaṃ tyaktvā % sthāpayetsakalaṃ vapuḥ // LiP_1,74.26 //
vidhinā caiva kṛtvā tu $ skandomāsahitaṃ śubham &
kundagokṣīrasaṃkāśaṃ % liṅgaṃ yaḥ sthāpayennaraḥ // LiP_1,74.27 //
nṛṇāṃ tanuṃ samāsthāya $ sthito rudro na saṃśayaḥ &
darśanātsparśanāttasya % labhante nirvṛtiṃ narāḥ // LiP_1,74.28 //
tasya puṇyaṃ mayā vaktuṃ $ samyagyugaśatairapi &
śakyate naiva viprendrās % tasmād vai sthāpayet tathā // LiP_1,74.29 //
sarveṣāmeva martyānāṃ $ vibhordivyaṃ vapuḥ śubham &
sakalaṃ bhāvanāyogyaṃ % yogināmeva niṣkalam // LiP_1,74.30 //

iti śrīliṅgamahāpurāṇe pūrvabhāge śivaliṅgabhedasaṃsthāpanādivarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 75

ṛṣaya ūcuḥ
niṣkalo nirmalo nityaḥ $ sakalatvaṃ kathaṃ gataḥ &
vaktumarhasi cāsmākaṃ % yathā pūrvaṃ yathā śrutam // LiP_1,75.1 //

sūta uvāca
paramārthavidaḥ kecid $ ūcuḥ praṇavarūpiṇam &
vijñānamiti viprendrāḥ % śrutvā śrutiśirasyajam // LiP_1,75.2 //
śabdādiviṣayaṃ jñānaṃ $ jñānamityabhidhīyate &
tajjñānaṃ bhrāntirahitam % ityanye neti cāpare // LiP_1,75.3 //
yajjñānaṃ nirmalaṃ śuddhaṃ $ nirvikalpaṃ nirāśrayam &
guruprakāśakaṃ jñānam % ityanye munayo dvijāḥ // LiP_1,75.4 //
jñānenaiva bhavenmuktiḥ $ prasādo jñānasiddhaye &
ubhābhyāṃ mucyate yogī % tatrānandamayo bhavet // LiP_1,75.5 //
vadanti munayaḥ kecit $ karmaṇā tasya saṃgatim &
kalpanākalpitaṃ rūpaṃ % saṃhṛtya svecchayaiva hi // LiP_1,75.6 //
dyaurmūrdhā tu vibhostasya $ khaṃ nābhiḥ parameṣṭhinaḥ &
somasūryāgnayo netre % diśaḥ śrotraṃ mahātmanaḥ // LiP_1,75.7 //
caraṇau caiva pātālaṃ $ samudrastasya cāṃbaram &
devāstasya bhujāḥ sarve % nakṣatrāṇi ca bhūṣaṇam // LiP_1,75.8 //
prakṛtistasya patnī ca $ puruṣo liṅgamucyate &
vaktrādvai brāhmaṇāḥ sarve % brahmā ca bhagavānprabhuḥ // LiP_1,75.9 //
indropendrau bhujābhyāṃ tu $ kṣatriyāś ca mahātmanaḥ &
vaiśyāścorupradeśāttu % śūdrāḥ pādātpinākinaḥ // LiP_1,75.10 //
puṣkarāvartakādyāstu $ keśāstasya prakīrtitāḥ &
vāyavo ghrāṇajāstasya % gatiḥ śrautaṃ smṛtis tathā // LiP_1,75.11 //
athānenaiva karmātmā $ prakṛtestu pravartakaḥ &
puṃsāṃ tu puruṣaḥ śrīmān % jñānagamyo na cānyathā // LiP_1,75.12 //
karmayajñasahasrebhyas $ tapoyajño viśiṣyate &
tapoyajñasahasrebhyo % japayajño viśiṣyate // LiP_1,75.13 //
japayajñasahasrebhyo $ dhyānayajño viśiṣyate &
dhyānayajñātparo nāsti % dhyānaṃ jñānasya sādhanam // LiP_1,75.14 //
yadā samarase niṣṭho $ yogī dhyānena paśyati &
dhyānayajñaratasyāsya % tadā saṃnihitaḥ śivaḥ // LiP_1,75.15 //
nāsti vijñānināṃ śaucaṃ $ prāyaścittādi codanā &
viśuddhā vidyayā sarve % brahmavidyāvido janāḥ // LiP_1,75.16 //
nāsti kriyā ca lokeṣu $ sukhaṃ duḥkhaṃ vicārataḥ &
dharmādharmau japo homo % dhyānināṃ saṃnidhiḥ sadā // LiP_1,75.17 //
parānandātmakaṃ liṅgaṃ $ viśuddhaṃ śivamakṣaram &
niṣkalaṃ sarvagaṃ jñeyaṃ % yogināṃ hṛdi saṃsthitam // LiP_1,75.18 //
liṅgaṃ tu dvividhaṃ prāhur $ bāhyamābhyantaraṃ dvijāḥ &
bāhyaṃ sthūlaṃ muniśreṣṭhāḥ % sūkṣmamābhyantaraṃ dvijāḥ // LiP_1,75.19 //
karmayajñaratāḥ sthūlāḥ $ sthūlaliṅgārcane ratāḥ &
asatāṃ bhāvanārthāya % nānyathā sthūlavigrahaḥ // LiP_1,75.20 //
ādhyātmikaṃ ca yalliṅgaṃ $ pratyakṣaṃ yasya no bhavet &
asau mūḍho bahiḥ sarvaṃ % kalpayitvaiva nānyathā // LiP_1,75.21 //
jñānināṃ sūkṣmamamalaṃ $ bhavetpratyakṣamavyayam &
yathā sthūlamayuktānāṃ % mṛtkāṣṭhādyaiḥ prakalpitam // LiP_1,75.22 //
artho vicārato nāstīty $ anye tattvārthavedinaḥ &
niṣkalaḥ sakalaśceti % sarvaṃ śivamayaṃ tataḥ // LiP_1,75.23 //
vyomaikamapi dṛṣṭaṃ hi $ śarāvaṃ prati suvratāḥ &
pṛthaktvaṃ cāpṛthaktvaṃ ca % śaṅkarasyeti cāpare // LiP_1,75.24 //
pratyayārthaṃ hi jagatām $ ekastho 'pi divākaraḥ &
eko 'pi bahudhā dṛṣṭo % jalādhāreṣu suvratāḥ // LiP_1,75.25 //
jantavo divi bhūmau ca $ sarve vai pāñcabhautikāḥ &
tathāpi bahulā dṛṣṭā % jātivyaktivibhedataḥ // LiP_1,75.26 //
dṛśyate śrūyate yadyat $ tattadviddhi śivātmakam &
bhedo janānāṃ loke 'smin % pratibhāso vicārataḥ // LiP_1,75.27 //
svapne ca vipulān bhogān $ bhuktvā martyaḥ sukhī bhavet &
duḥkhī ca bhogaṃ duḥkhaṃ ca % nānubhūtaṃ vicārataḥ // LiP_1,75.28 //
evamāhustathānye ca $ sarve vedārthatattvagāḥ &
hṛdi saṃsāriṇāṃ sākṣāt % sakalaḥ parameśvaraḥ // LiP_1,75.29 //
yogināṃ niṣkalo devo $ jñānināṃ ca jaganmayaḥ &
trividhaṃ parameśasya % vapurloke praśasyate // LiP_1,75.30 //
niṣkalaṃ prathamaṃ caikaṃ $ tataḥ sakalaniṣkalam &
tṛtīyaṃ sakalaṃ caiva % nānyatheti dvijottamāḥ // LiP_1,75.31 //
arcayanti muhuḥ kecit $ sadā sakalaniṣkalam &
sarvajñaṃ hṛdaye kecic % chivaliṅge vibhāvasau // LiP_1,75.32 //
sakalaṃ munayaḥ kecit $ sadā saṃsāravartinaḥ &
evamabhyarcayantyeva % sadārāḥ sasutā narāḥ // LiP_1,75.33 //
yathā śivas tathā devī $ yathā devī tathā śivaḥ &
tasmādabhedabuddhyaiva % saptaviṃśatprabhedataḥ // LiP_1,75.34 //
yajanti dehe bāhye ca $ catuṣkoṇe ṣaḍasrake &
daśāre dvādaśāre ca % ṣoḍaśāre trirasrake // LiP_1,75.35 //
sa svecchayā śivaḥ sākṣād $ devyā sārdhaṃ sthitaḥ prabhuḥ &
saṃtāraṇārthaṃ ca śivaḥ % sadasadvyaktivarjitaḥ // LiP_1,75.36 //
tamekamāhurdviguṇaṃ ca kecit $ kecittamāhustriguṇātmakaṃ ca &
ūcus tathā taṃ ca śivaṃ tathānye % saṃsāriṇaṃ vedavido vadanti // LiP_1,75.37 //
bhaktyā ca yogena śubhena yuktā $ viprāḥ sadā dharmaratā viśiṣṭāḥ &
yajanti yogeśam aśeṣamūrtiṃ % ṣaḍasramadhye bhagavantameva // LiP_1,75.38 //
ye tatra paśyanti śivaṃ trirasre $ tritattvamadhye triguṇaṃ triyakṣam &
te yānti cainaṃ na ca yogino 'nye % tayā ca devyā puruṣaṃ purāṇam // LiP_1,75.39 //

iti śrīliṅgamahāpurāṇe pūrvabhāge śivādvaitakathanaṃ nāma pañcasaptatitamo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 76

sūta uvāca
ataḥ paraṃ pravakṣyāmi $ svecchāvigrahasaṃbhavam &
pratiṣṭhāyāḥ phalaṃ sarvaṃ % sarvalokahitāya vai // LiP_1,76.1 //
skandomāsahitaṃ devam $ āsīnaṃ paramāsane &
kṛtvā bhaktyā pratiṣṭhāpya % sarvānkāmānavāpnuyāt // LiP_1,76.2 //
skandomāsahitaṃ devaṃ $ sampūjya vidhinā sakṛt &
yatphalaṃ labhate martyas % tadvadāmi yathāśrutam // LiP_1,76.3 //
sūryakoṭipratikāśair $ vimānaiḥ sārvakāmikaiḥ &
rudrakanyāsamākīrṇair % geyanāṭyasamanvitaiḥ // LiP_1,76.4 //
śivavatkrīḍate yogī $ yāvadābhūtasaṃplavam &
tatra bhuktvā mahābhogān % vimānaiḥ sārvakāmikaiḥ // LiP_1,76.5 //
aumaṃ kaumāramaiśānaṃ $ vaiṣṇavaṃ brāhmameva ca &
prājāpatyaṃ mahātejā % janalokaṃ mahas tathā // LiP_1,76.6 //
aindram āsādya caindratvaṃ $ kṛtvā varṣāyutaṃ punaḥ &
bhuktvā caiva bhuvarloke % bhogān divyān suśobhanān // LiP_1,76.7 //
merumāsādya devānāṃ $ bhavaneṣu pramodate &
ekapādaṃ caturbāhuṃ % trinetraṃ śūlasaṃyutam // LiP_1,76.8 //
sṛṣṭvā sthitaṃ hariṃ vāme $ dakṣiṇe caturānanam &
aṣṭāviṃśatirudrāṇāṃ % koṭiḥ sarvāṅgasuprabham // LiP_1,76.9 //
pañcaviṃśatikaṃ sākṣāt $ puruṣaṃ hṛdayāttathā &
prakṛtiṃ vāmataścaiva % buddhiṃ vai buddhideśataḥ // LiP_1,76.10 //
ahaṅkāramahaṅkārāt $ tanmātrāṇi tu tatra vai &
indriyāṇīndriyādeva % līlayā parameśvaram // LiP_1,76.11 //
pṛthivīṃ pādamūlāttu $ guhyadeśājjalaṃ tathā &
nābhideśāt tathā vahniṃ % hṛdayādbhāskaraṃ tathā // LiP_1,76.12 //
kaṇṭhātsomaṃ tathātmānaṃ $ bhrūmadhyānmastakāddivam &
sṛṣṭaivaṃ saṃsthitaṃ sākṣāj % jagatsarvaṃ carācaram // LiP_1,76.13 //
sarvajñaṃ sarvagaṃ devaṃ $ kṛtvā vidyāvidhānataḥ &
pratiṣṭhāpya yathānyāyaṃ % śivasāyujyamāpnuyāt // LiP_1,76.14 //
tripādaṃ saptahastaṃ ca $ catuḥśṛṅgaṃ dviśīrṣakam &
kṛtvā yajñeśamīśānaṃ % viṣṇuloke mahīyate // LiP_1,76.15 //
tatra bhuktvā mahābhogān $ kalpalakṣaṃ sukhī naraḥ &
kramādāgatya loke 'smin % sarvayajñāntago bhavet // LiP_1,76.16 //
vṛṣārūḍhaṃ tu yaḥ kuryāt $ somaṃ somārdhabhūṣaṇam &
hayamedhāyutaṃ kṛtvā % yatpuṇyaṃ tad avāpya saḥ // LiP_1,76.17 //
kāñcanena vimānena $ kiṅkiṇījālamālinā &
gatvā śivapuraṃ divyaṃ % tatraiva sa vimucyate // LiP_1,76.18 //
nandinā sahitaṃ devaṃ $ sāmbaṃ sarvagaṇairvṛtam &
kṛtvā yatphalamāpnoti % vakṣye tadvai yathāśrutam // LiP_1,76.19 //
sūryamaṇḍalasaṃkāśair $ vimānair vṛṣasaṃyutaiḥ &
apsarogaṇasaṃkīrṇair % devadānavadurlabhaiḥ // LiP_1,76.20 //
nṛtyadbhir apsaraḥsaṃghaiḥ $ sarvataḥ sarvaśobhitaiḥ &
gatvā śivapuraṃ divyaṃ % gāṇapatyamavāpnuyāt // LiP_1,76.21 //
nṛtyantaṃ devadeveśaṃ $ śailajāsahitaṃ prabhum &
sahasrabāhuṃ sarvajñaṃ % caturbāhum athāpi vā // LiP_1,76.22 //
bhṛgvādyairbhūtasaṃghaiś ca $ saṃvṛtaṃ parameśvaram &
śailajāsahitaṃ sākṣād % vṛṣabhadhvajamīśvaram // LiP_1,76.23 //
brahmendraviṣṇusomādyaiḥ $ sadā sarvairnamaskṛtam &
mātṛbhir munibhiścaiva % saṃvṛtaṃ parameśvaram // LiP_1,76.24 //
kṛtvā bhaktyā pratiṣṭhāpya $ yatphalaṃ tadvadāmyaham &
sarvayajñatapodāna- % tīrthadeveṣu yat phalam // LiP_1,76.25 //
tatphalaṃ koṭiguṇitaṃ $ labdhvā yāti śivaṃ padam &
tatra bhuktvā mahābhogān % yāvad ābhūtasaṃplavam // LiP_1,76.26 //
sṛṣṭyantare punaḥ prāpte $ mānavaṃ padamāpnuyāt &
nagnaṃ caturbhujaṃ śvetaṃ % trinetraṃ sarpamekhalam // LiP_1,76.27 //
kapālahastaṃ deveśaṃ $ kṛṣṇakuñcitamūrdhajam &
kṛtvā bhaktyā pratiṣṭhāpya % śivasāyujyamāpnuyāt // LiP_1,76.28 //
ibhendradārakaṃ devaṃ $ sāṃbaṃ siddhārthadaṃ prabhum &
sudhūmravarṇaṃ raktākṣaṃ % trinetraṃ candrabhūṣaṇam // LiP_1,76.29 //
kākapakṣadharaṃ mūrdhnā $ nāgaṭaṅkadharaṃ haram &
siṃhājinottarīyaṃ ca % mṛgacarmāṃbaraṃ prabhum // LiP_1,76.30 //
tīkṣṇadaṃṣṭraṃ gadāhastaṃ $ kapālodyatapāṇinam &
huṃphaṭkāre mahāśabda- % śabditākhiladiṅmukham // LiP_1,76.31 //
puṇḍarīkājinaṃ dorbhyāṃ $ bibhrantaṃ kambukaṃ tathā &
hasantaṃ ca nadantaṃ ca % pibantaṃ kṛṣṇasāgaram // LiP_1,76.32 //
nṛtyantaṃ bhūtasaṃghaiś ca $ gaṇasaṃghais tvalaṃkṛtam &
kṛtvā bhaktyā pratiṣṭhāpya % yathāvibhavavistaram // LiP_1,76.33 //
sarvavighnān atikramya $ śivaloke mahīyate &
tatra bhuktvā mahābhogān % yāvadābhūtasaṃplavam // LiP_1,76.34 //
jñānaṃ vicārato labdhvā $ rudrebhyastatra mucyate &
ardhanārīśvaraṃ devaṃ % caturbhujamanuttamam // LiP_1,76.35 //
varadābhayahastaṃ ca $ śūlapadmadharaṃ prabhum &
strīpuṃbhāvena saṃsthānaṃ % sarvābharaṇabhūṣitam // LiP_1,76.36 //
kṛtvā bhaktyā pratiṣṭhāpya $ śivaloke mahīyate &
tatra bhuktvā mahābhogān % aṇimādiguṇairyutaḥ // LiP_1,76.37 //
ācandratārakaṃ jñānaṃ $ tato labdhvā vimucyate &
yaḥ kuryāddevadeveśaṃ % sarvajñaṃ lakulīśvaram // LiP_1,76.38 //
vṛtaṃ śiṣyapraśiṣyaiś ca $ vyākhyānodyatapāṇinam &
kṛtvā bhaktyā pratiṣṭhāpya % śivalokaṃ sa gacchati // LiP_1,76.39 //
bhuktvā tu vipulāṃstatra $ bhogān yugaśataṃ naraḥ &
jñānayogaṃ samāsādya % tatraiva ca vimucyate // LiP_1,76.40 //
pūrvadevāmarāṇāṃ ca $ yatsthānaṃ sakalepsitam &
kṛtamudrasya devasya % citābhasmānulepinaḥ // LiP_1,76.41 //
tripuṇḍradhāriṇasteṣāṃ $ śiromālādharasya ca &
brahmaṇaḥ keśakenaikam % upavītaṃ ca bibhrataḥ // LiP_1,76.42 //
bibhrato vāmahastena $ kapālaṃ brahmaṇo varam &
viṣṇoḥ kalevaraṃ caiva % bibhrataḥ parameṣṭhinaḥ // LiP_1,76.43 //
kṛtvā bhaktyā pratiṣṭhāpya $ mucyate bhavasāgarāt &
oṃnamo nīlakaṇṭhāya % iti puṇyākṣarāṣṭakam // LiP_1,76.44 //
mantramāha sakṛdvā yaḥ $ pātakaiḥ sa vimucyate &
mantreṇānena gandhādyair % bhaktyā vittānusārataḥ // LiP_1,76.45 //
sampūjya devadeveśaṃ $ śivaloke mahīyate &
jālandharāntakaṃ devaṃ % sudarśanadharaṃ prabhum // LiP_1,76.46 //
kṛtvā bhaktyā pratiṣṭhāpya $ dvidhābhūtaṃ jalaṃdharam &
prayāti śivasāyujyaṃ % nātra kāryā vicāraṇā // LiP_1,76.47 //
sudarśanapradaṃ devaṃ $ sākṣātpūrvoktalakṣaṇam &
arcamānena devena % cārcitaṃ netrapūjayā // LiP_1,76.48 //
kṛtvā bhaktyā pratiṣṭhāpya $ śivaloke mahīyate &
tiṣṭhato 'tha nikumbhasya % pṛṣṭhataścaraṇāṃbujam // LiP_1,76.49 //
vāmetaraṃ suvinyasya $ vāme cāliṅgya cādrijām &
śūlāgre kūrparaṃ sthāpya % kiṅkiṇīkṛtapannagam // LiP_1,76.50 //
samprekṣya cāndhakaṃ pārśve $ kṛtāñjalipuṭaṃ sthitam &
rūpaṃ kṛtvā yathānyāyaṃ % śivasāyujyamāpnuyāt // LiP_1,76.51 //
yaḥ kuryāddevadeveśaṃ $ tripurāntakamīśvaram &
dhanurbāṇasamāyuktaṃ % somaṃ somārdhabhūṣaṇam // LiP_1,76.52 //
rathe susaṃsthitaṃ devaṃ $ caturānanasārathim &
tadākāratayā so 'pi % gatvā śivapuraṃ sukhī // LiP_1,76.53 //
krīḍate nātra saṃdeho $ dvitīya iva śaṅkaraḥ &
tatra bhuktvā mahābhogān % yāvad icchā dvijottamāḥ // LiP_1,76.54 //
jñānaṃ vicāritaṃ labdhvā $ tatraiva sa vimucyate // LiP_1,76.55 //
gaṅgādharaṃ sukhāsīnaṃ $ candraśekharameva ca // LiP_1,76.56 //
gaṅgayā sahitaṃ caiva $ vāmotsaṅge 'ṃbikānvitam &
vināyakaṃ tathā skandaṃ % jyeṣṭhaṃ durgāṃ suśobhanām // LiP_1,76.57 //
bhāskaraṃ ca tathā somaṃ $ brahmāṇīṃ ca maheśvarīm &
kaumārīṃ vaiṣṇavīṃ devīṃ % vārāhīṃ varadāṃ tathā // LiP_1,76.58 //
indrāṇīṃ caiva cāmuṇḍāṃ $ vīrabhadrasamanvitām &
vighneśena ca yo dhīmān % śivasāyujyamāpnuyāt // LiP_1,76.59 //
liṅgamūrtiṃ mahājvālām- $ ālāsaṃvṛtam avyayam &
liṅgasya madhye vai kṛtvā % candraśekharamīśvaram // LiP_1,76.60 //
vyomni kuryāt tathā liṅgaṃ $ brahmāṇaṃ haṃsarūpiṇam &
viṣṇuṃ varāharūpeṇa % liṅgasyādhastvadhomukham // LiP_1,76.61 //
brahmāṇaṃ dakṣiṇe tasya $ kṛtāñjalipuṭaṃ sthitam &
madhye liṅgaṃ mahāghoraṃ % mahāmbhasi ca saṃsthitam // LiP_1,76.62 //
kṛtvā bhaktyā pratiṣṭhāpya $ śivasāyujyamāpnuyāt &
kṣetrasaṃrakṣakaṃ devaṃ % tathā pāśupataṃ prabhum // LiP_1,76.63 //
kṛtvā bhaktyā yathānyāyaṃ $ śivaloke mahīyate // LiP_1,76.64 //

iti śrīliṅgamahāpurāṇe pūrvabhāge śivamūrtipratiṣṭhāphalakathanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 77

ṛṣaya ūcuḥ
liṅgapratiṣṭhāpuṇyaṃ ca $ liṅgasthāpanameva ca &
liṅgānāṃ caiva bhedāś ca % śrutaṃ tava mukhādiha // LiP_1,77.1 //
mṛdādiratnaparyantair $ dravyaiḥ kṛtvā śivālayam &
yatphalaṃ labhate martyas % tatphalaṃ vaktumarhasi // LiP_1,77.2 //

sūta uvāca
yasya bhakto 'pi loke 'smin $ putradāragṛhādibhiḥ &
bādhyate jñānayuktaścen % na ca tasya gṛhaistu kim // LiP_1,77.3 //
tathāpi bhaktāḥ parameśvarasya $ kṛtveṣṭaloṣṭairapi rudralokam &
prayānti divyaṃ hi vimānavaryaṃ % surendrapadmodbhavavanditasya // LiP_1,77.4 //
bālyāttu loṣṭena ca kṛtvā mṛdāpi vā pāṃsubhir ādidevam /*
gṛhaṃ ca tādṛgvidhamasya śaṃbhoḥ sampūjya rudratvamavāpnuvanti // LiP_1,77.5 //*
tasmātsarvaprayatnena $ bhaktyā bhaktaiḥ śivālayam &
kartavyaṃ sarvayatnena % dharmakāmārthasiddhaye // LiP_1,77.6 //
kesaraṃ nāgaraṃ vāpi $ drāviḍaṃ vā tathāparam &
kṛtvā rudrālayaṃ bhaktyā % śivaloke mahīyate // LiP_1,77.7 //
kailāsākhyaṃ ca yaḥ kuryāt $ prāsādaṃ parameṣṭhinaḥ &
kailāsaśikharākārair % vimānair modate sukhī // LiP_1,77.8 //
mandaraṃ vā prakurvīta $ śivāya vidhipūrvakam &
bhaktyā vittānusāreṇa % uttamādhamamadhyamam // LiP_1,77.9 //
mandarādripratīkāśair $ vimānairviśvatomukhaiḥ &
apsarogaṇasaṃkīrṇair % devadānavadurlabhaiḥ // LiP_1,77.10 //
gatvā śivapuraṃ ramyaṃ $ bhuktvā bhogān yathepsitān &
jñānayogaṃ samāsādya % gāṇapatyaṃ labhennaraḥ // LiP_1,77.11 //
yaḥ kuryānmerunāmānaṃ $ prāsādaṃ parameṣṭhinaḥ &
sa yatphalamavāpnoti % na tat sarvair mahāmakhaiḥ // LiP_1,77.12 //
sarvayajñatapodāna- $ tīrthavedeṣu yatphalam &
tatphalaṃ sakalaṃ labdhvā % śivavanmodate ciram // LiP_1,77.13 //
niṣadhaṃ nāma yaḥ kuryāt $ prāsādaṃ bhaktitaḥ sudhīḥ &
śivalokamanuprāpya % śivavanmodate ciram // LiP_1,77.14 //
kuryādvā yaḥ śubhaṃ viprā $ himaśailamanuttamam &
himaśailopamair yānair % gatvā śivapuraṃ śubham // LiP_1,77.15 //
jñānayogaṃ samāsādya $ gāṇapatyamavāpnuyāt &
nīlādriśikharākhyaṃ vā % prāsādaṃ yaḥ suśobhanam // LiP_1,77.16 //
kṛtvā vittānusāreṇa $ bhaktyā rudrāya śaṃbhave &
yatphalaṃ labhate martyas % tatphalaṃ pravadāmyaham // LiP_1,77.17 //
himaśaile kṛte bhaktyā $ yatphalaṃ prāk tavoditam &
tatphalaṃ sakalaṃ labdhvā % sarvadevanamaskṛtaḥ // LiP_1,77.18 //
rudralokamanuprāpya $ rudraiḥ sārdhaṃ pramodate &
mahendraśailanāmānaṃ % prāsādaṃ rudrasaṃmatam // LiP_1,77.19 //
kṛtvā yatphalamāpnoti $ tatphalaṃ pravadāmyaham &
mahendraparvatākārair % vimānairvṛṣasaṃyutaiḥ // LiP_1,77.20 //
gatvā śivapuraṃ divyaṃ $ bhuktvā bhogānyathepsitān &
jñānaṃ vicāritaṃ rudraiḥ % samprāpya munipuṅgavāḥ // LiP_1,77.21 //
viṣayān viṣavat tyaktvā $ śivasāyujyamāpnuyāt &
hemnā yastu prakurvīta % prāsādaṃ ratnaśobhitam // LiP_1,77.22 //
drāviḍaṃ nāgaraṃ vāpi $ kesaraṃ vā vidhānataḥ &
kūṭaṃ vā maṇḍapaṃ vāpi % samaṃ vā dīrgham eva ca // LiP_1,77.23 //
na tasya śakyate vaktuṃ $ puṇyaṃ śatayugairapi &
jīrṇaṃ vā patitaṃ vāpi % khaṇḍitaṃ sphuṭitaṃ tathā // LiP_1,77.24 //
pūrvavatkārayedyastu $ dvārādyaiḥ suśubhaṃ dvijāḥ &
prāsādaṃ maṇḍapaṃ vāpi % prākāraṃ gopuraṃ tu vā // LiP_1,77.25 //
karturapyadhikaṃ puṇyaṃ $ labhate nātra saṃśayaḥ &
vṛttyarthaṃ vā prakurvīta % naraḥ karma śivālaye // LiP_1,77.26 //
yaḥ sa yāti na saṃdehaḥ $ svargalokaṃ sabāndhavaḥ &
yaścātmabhogasiddhyartham % api rudrālaye sakṛt // LiP_1,77.27 //
karma kuryādyadi sukhaṃ $ labdhvā cāpi pramodate &
tasmād āyatanaṃ bhaktyā % yaḥ kuryān munisattamāḥ // LiP_1,77.28 //
kāṣṭheṣṭakādibhir martyaḥ $ śivaloke mahīyate &
prasādārthaṃ maheśasya % prāsāde munipuṅgavāḥ // LiP_1,77.29 //
kartavyaḥ sarvayatnena $ dharmakāmārthamuktaye &
aśaktaścenmuniśreṣṭhāḥ % prāsādaṃ kartumuttamam // LiP_1,77.30 //
saṃmārjanādibhir vāpi $ sarvānkāmānavāpnuyāt &
saṃmārjanaṃ tu yaḥ kuryān % mārjanyā mṛdusūkṣmayā // LiP_1,77.31 //
cāndrāyaṇasahasrasya $ phalaṃ māsena labhyate &
yaḥ kuryādvastrapūtena % gandhagomayavāriṇā // LiP_1,77.32 //
ālepanaṃ yathānyāyaṃ $ varṣacāndrāyaṇaṃ labhet &
ardhakrośaṃ śivakṣetraṃ % śivaliṅgātsamantataḥ // LiP_1,77.33 //
yas tyajed dustyajān prāṇāñ $ śivasāyujyam āpnuyāt &
svāyaṃbhuvasya mānaṃ hi % tathā bāṇasya suvratāḥ // LiP_1,77.34 //
svāyaṃbhuve tadardhaṃ syāt $ syād ārṣe ca tadardhakam &
mānuṣe ca tadardhaṃ syāt % kṣetramānaṃ dvijottamāḥ // LiP_1,77.35 //
evaṃ yatīnāmāvāse $ kṣetramānaṃ dvijottamāḥ &
rudrāvatāre cādyaṃ yac % chiṣye caiva praśiṣyake // LiP_1,77.36 //
narāvatāre tacchiṣye $ tacchiṣye ca praśiṣyake &
śrīparvate mahāpuṇye % tasya prānte ca vā dvijāḥ // LiP_1,77.37 //
tasminvā yastyajetprāṇāñ $ chivasāyujyamāpnuyāt &
vārāṇasyāṃ tathāpyevam % avimukte viśeṣataḥ // LiP_1,77.38 //
kedāre ca mahākṣetre $ prayāge ca viśeṣataḥ &
kurukṣetre ca yaḥ prāṇān % saṃtyajedyāti nirvṛtim // LiP_1,77.39 //
prabhāse puṣkare 'vantyāṃ $ tathā caivāmareśvare &
vaṇīśailākule caiva % mṛto yāti śivātmatām // LiP_1,77.40 //
vārāṇasyāṃ mṛto jantur $ na jātu jantutāṃ vrajet &
triviṣṭape vimukte ca % kedāre saṃgameśvare // LiP_1,77.41 //
śālaṅke vā tyajetprāṇāṃs $ tathā vai jambukeśvare &
śukreśvare vā gokarṇe % bhāskareśe guheśvare // LiP_1,77.42 //
hiraṇyagarbhe nandīśe $ sa yāti paramāṃ gatim &
niyamaiḥ śoṣya yo dehaṃ % tyajetkṣetre śivasya tu // LiP_1,77.43 //
sa yāti śivatāṃ yogī $ mānuṣe daivike 'pi vā &
ārṣe vāpi muniśreṣṭhās % tathā svāyaṃbhuve 'pi vā // LiP_1,77.44 //
svayaṃbhūte tathā deve $ nātra kāryā vicāraṇā &
ādhāyāgniṃ śivakṣetre % sampūjya parameśvaram // LiP_1,77.45 //
svadehapiṇḍaṃ juhuyād $ yaḥ sa yāti parāṃ gatim &
yāvattāvannirāhāro % bhūtvā prāṇān parityajet // LiP_1,77.46 //
śivakṣetre muniśreṣṭhāḥ $ śivasāyujyamāpnuyāt &
chittvā pādadvayaṃ cāpi % śivakṣetre vasettu yaḥ // LiP_1,77.47 //
sa yāti śivatāṃ caiva $ nātra kāryā vicāraṇā &
kṣetrasya darśanaṃ puṇyaṃ % praveśastacchatādhikaḥ // LiP_1,77.48 //
tasmācchataguṇaṃ puṇyaṃ $ sparśanaṃ ca pradakṣiṇam &
tasmācchataguṇaṃ puṇyaṃ % jalasnānamataḥ param // LiP_1,77.49 //
kṣīrasnānaṃ tato viprāḥ $ śatādhikamanuttamam &
dadhnā sahasramākhyātaṃ % madhunā tacchatādhikam // LiP_1,77.50 //
ghṛtasnānena cānantaṃ $ śārkare tacchatādhikam &
śivakṣetrasamīpasthāṃ % nadīṃ prāpyāvagāhya ca // LiP_1,77.51 //
tyajeddehaṃ vihāyānnaṃ $ śivaloke mahīyate &
śivakṣetrasamīpasthā % nadyaḥ sarvāḥ suśobhanāḥ // LiP_1,77.52 //
vāpīkūpataḍāgāś ca $ śivatīrthā iti smṛtāḥ &
snātvā teṣu naro bhaktyā % tīrtheṣu dvijasattamāḥ // LiP_1,77.53 //
brahmahatyādibhiḥ pāpair $ mucyate nātra saṃśayaḥ &
prātaḥ snātvā muniśreṣṭhāḥ % śivatīrtheṣu mānavaḥ // LiP_1,77.54 //
aśvamedhaphalaṃ prāpya $ rudralokaṃ sa gacchati &
madhyāhne śivatīrtheṣu % snātvā bhaktyā sakṛnnaraḥ // LiP_1,77.55 //
gaṅgāsnānasamaṃ puṇyaṃ $ labhate nātra saṃśayaḥ &
astaṃ gate tathā cārke % snātvā gacchecchivaṃ padam // LiP_1,77.56 //
pāpakañcukamutsṛjya $ śivatīrtheṣu mānavaḥ &
dvijās triṣavaṇaṃ snātvā % śivatīrthe sakṛnnaraḥ // LiP_1,77.57 //
śivasāyujyamāpnoti $ nātra kāryā vicāraṇā &
purātha sūkaraḥ kaścit % śvānaṃ dṛṣṭvā bhayātpathi // LiP_1,77.58 //
prasaṃgādvāramekaṃ tu $ śivatīrthe 'vagāhya ca &
mṛtaḥ svayaṃ dvijaśreṣṭhā % gāṇapatyamavāptavān // LiP_1,77.59 //
yaḥ prātardevadeveśaṃ $ śivaṃ liṅgasvarūpiṇam &
paśyetsa yāti sarvasmād % adhikāṃ gatimeva ca // LiP_1,77.60 //
madhyāhne ca mahādevaṃ $ dṛṣṭvā yajñaphalaṃ labhet &
sāyāhne sarvayajñānāṃ % phalaṃ prāpya vimucyate // LiP_1,77.61 //
mānasairvācikaiḥ pāpaiḥ $ kāyikaiś ca mahattaraiḥ &
tathopapātakaiścaiva % pāpaiścaivānupātakaiḥ // LiP_1,77.62 //
saṃkrame devamīśānaṃ $ dṛṣṭvā liṅgākṛtiṃ prabhum &
māsena yatkṛtaṃ pāpaṃ % tyaktvā yāti śivaṃ padam // LiP_1,77.63 //
ayane cārdhamāsena $ dakṣiṇe cottarāyaṇe &
viṣuve caiva sampūjya % prayāti paramāṃ gatim // LiP_1,77.64 //
pradakṣiṇatrayaṃ kuryād $ yaḥ prāsādaṃ samantataḥ &
savyāpasavyanyāyena % mṛdugatyā śucirnaraḥ // LiP_1,77.65 //
pade pade 'śvamedhasya $ yajñasya phalamāpnuyāt &
vācā yastu śivaṃ nityaṃ % saṃrauti parameśvaram // LiP_1,77.66 //
so 'pi yāti śivaṃ sthānaṃ $ prāpya kiṃ punareva ca &
kṛtvā maṇḍalakaṃ kṣetraṃ % gandhagomayavāriṇā // LiP_1,77.67 //
muktāphalamayaiścūrṇair $ indranīlamayais tathā &
padmarāgamayaiścaiva % sphāṭikaiś ca suśobhanaiḥ // LiP_1,77.68 //
tathā mārakataiścaiva $ sauvarṇai rājatais tathā &
tadvarṇair laukikaiścaiva % cūrṇairvittavivarjitaiḥ // LiP_1,77.69 //
ālikhya kamalaṃ bhadraṃ $ daśahastapramāṇataḥ &
sakarṇikaṃ mahābhāgā % mahādevasamīpataḥ // LiP_1,77.70 //
tatrāvāhya mahādevaṃ $ navaśaktisamanvitam &
pañcabhiśca tathā ṣaḍbhir % aṣṭābhiśceṣṭadaṃ param // LiP_1,77.71 //
punaraṣṭābhir īśānaṃ $ daśāre daśabhis tathā &
punarbāhye ca daśabhiḥ % sampūjya praṇipatya ca // LiP_1,77.72 //
nivedya devadevāya $ kṣitidānaphalaṃ labhet &
śālipiṣṭādibhir vāpi % padmamālikhya nirdhanaḥ // LiP_1,77.73 //
pūrvoktamakhilaṃ puṇyaṃ $ labhate nātra saṃśayaḥ &
dvādaśāraṃ tathālikhya % maṇḍalaṃ padam uttamam // LiP_1,77.74 //
ratnacūrṇādibhiścūrṇais $ tathā dvādaśamūrtibhiḥ &
maṇḍalasya ca madhye tu % bhāskaraṃ sthāpya pūjayet // LiP_1,77.75 //
grahaiś ca saṃvṛtaṃ vāpi $ sūryasāyujyamuttamam &
evaṃ prākṛtam apyārthyāṃ % ṣaḍasraṃ parikalpya ca // LiP_1,77.76 //
madhyadeśe ca deveśīṃ $ prakṛtiṃ brahmarūpiṇīm &
dakṣiṇe sattvamūrtiṃ ca % vāmataś ca rajoguṇam // LiP_1,77.77 //
agratastu tamomūrtiṃ $ madhye devīṃ tathāṃbikām &
pañcabhūtāni tanmātrā- % pañcakaṃ caiva dakṣiṇe // LiP_1,77.78 //
karmendriyāṇi pañcaiva $ tathā buddhīndriyāṇi ca &
uttare vidhivatpūjya % ṣaḍasre caiva pūjayet // LiP_1,77.79 //
ātmānaṃ cāntarātmānaṃ $ yugalaṃ buddhimeva ca &
ahaṅkāraṃ ca mahatā % sarvayajñaphalaṃ labhet // LiP_1,77.80 //
evaṃ vaḥ kathitaṃ sarvaṃ $ prākṛtaṃ maṇḍalaṃ param &
ato vakṣyāmi viprendrāḥ % sarvakāmārthasādhanam // LiP_1,77.81 //
gocarmamātramālikhya $ maṇḍalaṃ gomayena tu &
caturaśraṃ vidhānena % cādbhir abhyukṣya mantravit // LiP_1,77.82 //
alaṃkṛtya vitānādyaiś $ chatrair vāpi manoramaiḥ &
budbudairardhacandraiś ca % haimairaśvatthapatrakaiḥ // LiP_1,77.83 //
sitairvikasitaiḥ padmai $ raktair nīlotpalais tathā &
muktādāmair vitānānte % lambitastu sitairdhvajaiḥ // LiP_1,77.84 //
sitamṛtpātrakaiścaiva $ suślakṣṇaiḥ pūrṇakumbhakaiḥ &
phalapallavamālābhir % vaijayantībhir aṃśukaiḥ // LiP_1,77.85 //
pañcāśaddīpamālābhir $ dhūpaiḥ pañcavidhais tathā &
pañcāśaddalasaṃyuktam % ālikhetpadmamuttamam // LiP_1,77.86 //
tattadvarṇais tathā cūrṇaiḥ $ śvetacūrṇairathāpi vā &
ekahastapramāṇena % kṛtvā padmaṃ vidhānataḥ // LiP_1,77.87 //
karṇikāyāṃ nyased devaṃ $ devyā deveśvaraṃ bhavam &
varṇāni ca nyasetpatre % rudraiḥ prāgādyanukramāt // LiP_1,77.88 //
praṇavādinamo 'ntāni $ sarvavarṇāni suvratāḥ &
sampūjyaivaṃ muniśreṣṭhā % gandhapuṣpādibhiḥ kramāt // LiP_1,77.89 //
brāhmaṇān bhojayettatra $ pañcāśadvidhipūrvakam &
akṣamālopavītaṃ ca % kuṇḍalaṃ ca kamaṇḍalum // LiP_1,77.90 //
āsanaṃ ca tathā daṇḍam $ uṣṇīṣaṃ vastrameva ca &
dattvā teṣāṃ munīndrāṇāṃ % devadevāya śaṃbhave // LiP_1,77.91 //
mahācaruṃ nivedyaivaṃ $ kṛṣṇaṃ gomithunaṃ tathā &
ante ca devadevāya % dāpayeccūrṇamaṇḍalam // LiP_1,77.92 //
yāgopayogadravyāṇi $ śivāya vinivedayet &
oṅkārādyaṃ japeddhīmān % prativarṇam anukramāt // LiP_1,77.93 //
evamālikhya yo bhaktyā $ sarvamaṇḍalamuttamam &
yatphalaṃ labhate martyas % tadvadāmi samāsataḥ // LiP_1,77.94 //
sāṅgān vedān yathānyāyam $ adhītya vidhipūrvakam &
iṣṭvā yajñairyathānyāyaṃ % jyotiṣṭomādibhiḥ kramāt // LiP_1,77.95 //
tato viśvajidantaiś ca $ putrānutpādya tādṛśān &
vānaprasthāśramaṃ gatvā % sadāraḥ sāgnireva ca // LiP_1,77.96 //
cāndrāyaṇādikāḥ sarvāḥ $ kṛtvā nyasya kriyā dvijāḥ &
brahmavidyāmadhītyaiva % jñānamāsādya yatnataḥ // LiP_1,77.97 //
jñānena jñeyam ālokya $ yogī yatkāmamāpnuyāt &
tatphalaṃ labhate sarvaṃ % varṇamaṇḍaladarśanāt // LiP_1,77.98 //
yena kenāpi vā martyaḥ $ pralipyāyatanāgrataḥ &
uttare dakṣiṇe vāpi % pṛṣṭhato vā dvijottamāḥ // LiP_1,77.99 //
catuṣkoṇaṃ tu vā cūrṇair $ alaṃkṛtya samantataḥ &
puṣpākṣatādibhiḥ pūjya % sarvapāpaiḥ pramucyate // LiP_1,77.100 //
yastu garbhagṛhaṃ bhaktyā $ sakṛdālipya sarvataḥ &
candanādyaiḥ sakarpūrair % gandhadravyaiḥ samantataḥ // LiP_1,77.101 //
vikīrya gandhakusumair $ dhūpairdhūpya caturvidhaiḥ &
prārthayeddevamīśānaṃ % śivalokaṃ sa gacchati // LiP_1,77.102 //
tatra bhuktvā mahābhogān $ kalpakoṭiśataṃ naraḥ &
svadehagandhakusumaiḥ % pūrayañchivamandiram // LiP_1,77.103 //
kramādgāndharvamāsādya $ gandharvaiś ca supūjitaḥ &
kramādāgatya loke 'smin % rājā bhavati vīryavān // LiP_1,77.104 //
ādidevo mahādevaḥ $ pralayasthitikārakaḥ &
sargaś ca bhuvanādhīśaḥ % śarvavyāpī sadāśivaḥ \
śivabrahmāmṛtaṃ grāhyaṃ # mokṣasādhanam uttamam // LiP_1,77.105 //
vyaktāvyaktaṃ sadā nityam $ acintyam arcayet prabhum // LiP_1,77.106 //

iti śrīliṅgamahāpurāṇe pūrvabhāge upalepanādikathanaṃ nāma saptasaptatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 78

sūta uvāca
vastrapūtena toyena $ kāryaṃ caivopalepanam &
śivakṣetre muniśreṣṭhā % nānyathā siddhiriṣyate // LiP_1,78.1 //
āpaḥ pūtā bhavantyetā $ vastrapūtāḥ samuddhṛtāḥ &
aphenā muniśārdūlā % nādeyāś ca viśeṣataḥ // LiP_1,78.2 //
tasmādvai sarvakāryāṇi $ daivikāni dvijottamāḥ &
adbhiḥ kāryāṇi pūtābhiḥ % sarvakāryaprasiddhaye // LiP_1,78.3 //
jantubhir miśritā hyāpaḥ $ sūkṣmābhistānnihatya tu &
yatpāpaṃ sakalaṃ cādbhir % apūtābhiściraṃ labhet // LiP_1,78.4 //
saṃmārjane tathā nṝṇāṃ $ mārjane ca viśeṣataḥ &
agnau kaṇḍanake caiva % peṣaṇe toyasaṃgrahe // LiP_1,78.5 //
hiṃsā sadā gṛhasthānāṃ $ tasmāddhiṃsāṃ vivarjayet &
ahiṃseyaṃ paro dharmaḥ % sarveṣāṃ prāṇināṃ dvijāḥ // LiP_1,78.6 //
tasmātsarvaprayatnena $ vastrapūtaṃ samācaret &
taddānamabhayaṃ puṇyaṃ % sarvadānottamottamam // LiP_1,78.7 //
tasmāttu parihartavyā $ hiṃsā sarvatra sarvadā &
manasā karmaṇā vācā % sarvadāhiṃsakaṃ naram // LiP_1,78.8 //
rakṣanti jantavaḥ sarve $ hiṃsakaṃ bādhayanti ca &
trailokyamakhilaṃ dattvā % yatphalaṃ vedapārage // LiP_1,78.9 //
tatphalaṃ koṭiguṇitaṃ $ labhate 'hiṃsako naraḥ &
manasā karmaṇā vācā % sarvabhūtahite ratāḥ // LiP_1,78.10 //
dayādarśitapanthāno $ rudralokaṃ vrajanti ca &
svāmivatparirakṣanti % bahūni vividhāni ca // LiP_1,78.11 //
ye putrapautravatsnehād $ rudralokaṃ vrajanti te &
tasmātsarvaprayatnena % vastrapūtena vāriṇā // LiP_1,78.12 //
kāryamabhyukṣaṇaṃ nityaṃ $ snapanaṃ ca viśeṣataḥ &
trailokyamakhilaṃ hatvā % yatphalaṃ parikīrtyate // LiP_1,78.13 //
śivālaye nihatyaikam $ api tatsakalaṃ labhet &
śivārthaṃ sarvadā kāryā % puṣpahiṃsā dvijottamāḥ // LiP_1,78.14 //
yajñārthaṃ paśuhiṃsā ca $ kṣatriyairduṣṭaśāsanam &
vihitāvihitaṃ nāsti % yogināṃ brahmavādinām // LiP_1,78.15 //
yatastasmānna hantavyā $ niṣiddhānāṃ niṣevaṇāt &
sarvakarmāṇi vinyasya % saṃnyastā brahmavādinaḥ // LiP_1,78.16 //
na hantavyāḥ sadā pūjyāḥ $ pāpakarmaratā api &
pavitrāstu striyaḥ sarvā % atreś ca kulasaṃbhavāḥ // LiP_1,78.17 //
brahmahatyāsamaṃ pāpam $ ātreyīṃ vinihatya ca &
striyaḥ sarvā na hantavyāḥ % pāpakarmaratā api // LiP_1,78.18 //
na yajñārthaṃ striyo grāhyāḥ $ sarvaiḥ sarvatra sarvadā &
sarvavarṇeṣu viprendrāḥ % pāpakarmaratā api // LiP_1,78.19 //
malinā rūpavatyaś ca $ virūpā malināṃbarāḥ &
na hantavyāḥ sadā martyaiḥ % śivavacchaṅkayā tathā // LiP_1,78.20 //
vedabāhyavratācārāḥ $ śrautasmārtabahiṣkṛtāḥ &
pāṣaṇḍina iti khyātā % na saṃbhāṣyā dvijātibhiḥ // LiP_1,78.21 //
na spṛṣṭavyā na draṣṭavyā $ dṛṣṭvā bhānuṃ samīkṣate &
tathāpi tena vadhyāś ca % nṛpairanyaiś ca jantubhiḥ // LiP_1,78.22 //
prasaṃgādvāpi yo martyaḥ $ satāṃ sakṛdaho dvijāḥ &
rudralokamavāpnoti % samabhyarcya maheśvaram // LiP_1,78.23 //
bhavanti duḥkhitāḥ sarve $ nirdayā munisattamāḥ &
bhaktihīnā narāḥ sarve % bhave paramakāraṇe // LiP_1,78.24 //
ye bhaktā devadevasya $ śivasya parameṣṭhinaḥ &
bhāgyavanto vimucyante % bhuktvā bhogānihaiva te // LiP_1,78.25 //
putreṣu dāreṣu gṛheṣu nṝṇāṃ $ bhaktaṃ yathā cittamathādideve &
sakṛtprasaṃgādyatitāpasānāṃ % teṣāṃ na dūraḥ parameśalokaḥ // LiP_1,78.26 //

iti śrīliṅgamahāpurāṇe pūrvabhāge bhaktimahimavarṇanaṃ nāmāṣṭasaptatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 79

ṛṣaya ūcuḥ
kathaṃ pūjyo mahādevo $ martyairmandairmahāmate &
kalpāyuṣair alpavīryair % alpasattvaiḥ prajāpatiḥ // LiP_1,79.1 //
saṃvatsarasahasraiś ca $ tapasā pūjya śaṅkaram &
na paśyanti surāścāpi % kathaṃ devaṃ yajanti te // LiP_1,79.2 //

sūta uvāca
kathitaṃ tathyam evātra $ yuṣmābhir munipuṅgavāḥ &
tathāpi śraddhayā dṛśyaḥ % pūjyaḥ saṃbhāṣya eva ca // LiP_1,79.3 //
prasaṃgāccaiva sampūjya $ bhaktihīnairapi dvijāḥ &
bhāvānurūpaphalado % bhagavāniti kīrtitaḥ // LiP_1,79.4 //
ucchiṣṭaḥ pūjayanyāti $ paiśācaṃ tu dvijādhamaḥ &
saṃkruddho rākṣasaṃ sthānaṃ % prāpnuyān mūḍhadhīr dvijāḥ // LiP_1,79.5 //
abhakṣyabhakṣī sampūjya $ yākṣaṃ prāpnoti durjanaḥ &
gānaśīlaś ca gāndharvaṃ % nṛtyaśīlastathaiva ca // LiP_1,79.6 //
khyātiśīlas tathā cāndraṃ $ strīṣu sakto narādhamaḥ &
madārtaḥ pūjayan rudraṃ % somasthānamavāpnuyāt // LiP_1,79.7 //
gāyatryā devamabhyarcya $ prājāpatyamavāpnuyāt &
brāhmaṃ hi praṇavenaiva % vaiṣṇavaṃ cābhinandya ca // LiP_1,79.8 //
śraddhayā sakṛdevāpi $ samabhyarcya maheśvaram &
rudralokamanuprāpya % rudraiḥ sārdhaṃ pramodate // LiP_1,79.9 //
saṃśodhya ca śubhaṃ liṅgam $ amarāsurapūjitam &
jalaiḥ pūtaistathā pīṭhe % devamāvāhya bhaktitaḥ // LiP_1,79.10 //
dṛṣṭvā devaṃ yathānyāyaṃ $ praṇipatya ca śaṅkaram &
kalpite cāsane sthāpya % dharmajñānamaye śubhe // LiP_1,79.11 //
vairāgyaiśvaryasampanne $ sarvalokanamaskṛte &
oṅkārapadmamadhye tu % somasūryāgnisaṃbhave // LiP_1,79.12 //
pādyamācamanaṃ cārghyaṃ $ dattvā rudrāya śaṃbhave &
snāpayeddivyatoyaiś ca % ghṛtena payasā tathā // LiP_1,79.13 //
dadhnā ca snāpayedrudraṃ $ śodhayecca yathāvidhi &
tataḥ śuddhāṃbunā snāpya % candanādyaiś ca pūjayet // LiP_1,79.14 //
rocanādyaiś ca sampūjya $ divyapuṣpaiś ca pūjayet &
bilvapatrairakhaṇḍaiś ca % padmairnānāvidhais tathā // LiP_1,79.15 //
nīlotpalaiś ca rājīvair $ nadyāvartaiś ca mallikaiḥ &
campakair jātipuṣpaiśca % bakulaiḥ karavīrakaiḥ // LiP_1,79.16 //
śamīpuṣpair bṛhatpuṣpair $ unmattāgastyajairapi &
apāmārgakadambaiś ca % bhūṣaṇairapi śobhanaiḥ // LiP_1,79.17 //
dattvā pañcavidhaṃ dhūpaṃ $ pāyasaṃ ca nivedayet &
dadhibhaktaṃ ca madhvājya- % pariplutamataḥ param // LiP_1,79.18 //
śuddhānnaṃ caiva mudgānnaṃ $ ṣaḍvidhaṃ ca nivedayet &
atha pañcavidhaṃ vāpi % saghṛtaṃ vinivedayet // LiP_1,79.19 //
kevalaṃ cāpi śuddhānnam $ āḍhakaṃ taṇḍulaṃ pacet &
kṛtvā pradakṣiṇaṃ cānte % namaskṛtya muhurmuhuḥ // LiP_1,79.20 //
stutvā ca devamīśānaṃ $ punaḥ sampūjya śaṅkaram &
īśānaṃ puruṣaṃ caiva % aghoraṃ vāmameva ca // LiP_1,79.21 //
sadyojātaṃ japaṃścāpi $ pañcabhiḥ pūjayecchivam &
anena vidhinā devaḥ % prasīdati maheśvaraḥ // LiP_1,79.22 //
vṛkṣāḥ puṣpādipatrādyair $ upayuktāḥ śivārcane &
gāvaścaiva dvijaśreṣṭhāḥ % prayānti paramāṃ gatim // LiP_1,79.23 //
pūjayedyaḥ śivaṃ rudraṃ $ śarvaṃ bhavamajaṃ sakṛt &
sa yāti śivasāyujyaṃ % punarāvṛttivarjitam // LiP_1,79.24 //
arcitaṃ parameśānaṃ $ bhavaṃ śarvamumāpatim &
sakṛtprasaṃgādvā dṛṣṭvā % sarvapāpaiḥ pramucyate // LiP_1,79.25 //
pūjitaṃ vā mahādevaṃ $ pūjyamānamathāpi vā &
dṛṣṭvā prayāti vai martyo % brahmalokaṃ na saṃśayaḥ // LiP_1,79.26 //
śrutvānumodayeccāpi $ sa yāti paramāṃ gatim &
yo dadyād ghṛtadīpaṃ ca % sakṛlliṅgasya cāgrataḥ // LiP_1,79.27 //
sa tāṃ gatim avāpnoti $ svāśramair durlabhāṃ sthirām &
dīpavṛkṣaṃ pārthivaṃ vā % dāravaṃ vā śivālaye // LiP_1,79.28 //
dattvā kulaśataṃ sāgraṃ $ śivaloke mahīyate &
āyasaṃ tāmrajaṃ vāpi % raupyaṃ sauvarṇikaṃ tathā // LiP_1,79.29 //
śivāya dīpaṃ yo dadyād $ vidhinā vāpi bhaktitaḥ &
sūryāyutasamaiḥ ślakṣṇair % yānaiḥ śivapuraṃ vrajet // LiP_1,79.30 //
kārtike māsi yo dadyād $ ghṛtadīpaṃ śivāgrataḥ &
sampūjyamānaṃ vā paśyed % vidhinā parameśvaram // LiP_1,79.31 //
sa yāti brahmaṇo lokaṃ $ śraddhayā munisattamāḥ &
āvāhanaṃ susānnidhyaṃ % sthāpanaṃ pūjanaṃ tathā // LiP_1,79.32 //
samproktaṃ rudragāyatryā $ āsanaṃ praṇavena vai &
pañcabhiḥ snapanaṃ proktaṃ % rudrādyaiś ca viśeṣataḥ // LiP_1,79.33 //
evaṃ sampūjayennityaṃ $ devadevamumāpatim &
brahmāṇaṃ dakṣiṇe tasya % praṇavena samarcayet // LiP_1,79.34 //
uttare devadeveśaṃ $ viṣṇuṃ gāyatriyā yajet &
vahnau hutvā yathānyāyaṃ % pañcabhiḥ praṇavena ca // LiP_1,79.35 //
sa yāti śivasāyujyam $ evaṃ sampūjya śaṅkaram &
iti saṃkṣepataḥ prokto % liṅgārcanavidhikramaḥ // LiP_1,79.36 //
vyāsena kathitaḥ pūrvaṃ $ śrutvā rudramukhātsvayam // LiP_1,79.37 //

iti śrīliṅgamahāpurāṇe pūrvabhāge śivārcanavidhir nāmaikonāśītitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 80

ṛṣaya ūcuḥ
kathaṃ paśupatiṃ dṛṣṭvā $ paśupāśavimokṣaṇam &
paśutvaṃ tatyajurdevās % tanno vaktumihārhasi // LiP_1,80.1 //

sūta uvāca
purā kailāsaśikhare $ bhogyākhye svapure sthitam &
sametya devāḥ sarvajñam % ājagmustatprasādataḥ // LiP_1,80.2 //
hitāya sarvadevānāṃ $ brahmaṇā ca janārdanaḥ &
garuḍasya tathā skandham % āruhya puruṣottamaḥ // LiP_1,80.3 //
jagāma devatābhir vai $ devadevāntikaṃ hariḥ &
sarve samprāpya devasya % sārdhaṃ girivaraṃ śubham // LiP_1,80.4 //
sendrāḥ sasādhyāḥ sayamāḥ $ praṇemur girimuttamam &
bhagavān vāsudevo 'sau % garuḍād garuḍadhvajaḥ \
avatīrya giriṃ merum # āruroha surottamaiḥ // LiP_1,80.5 //
<description of Mt. Meru>
sakaladuritahīnaṃ sarvadaṃ bhogamukhyaṃ $ muditakuraravṛndaṃ nāditaṃ nāgavṛndaiḥ &
madhuraraṇitagītaṃ sānukūlāndhakāraṃ % padaracitavanāntaṃ kāntavātāntatoyam // LiP_1,80.6 //
bhavanaśatasahasrair juṣṭam ādityakalpair $ lalitagatividagdhair haṃsavṛndaiś ca bhinnam &
dhavakhadirapalāśaiś candanādyaiś ca vṛkṣair % dvijavaragaṇavṛndaiḥ kokilādyairdvirephaiḥ // LiP_1,80.7 //
kvacidaśeṣasuradrumasaṃkulaṃ $ kurabakaiḥ priyakaistilakais tathā &
bahukadambatamālalatāvṛtaṃ % girivaraṃ śikharairvividhais tathā // LiP_1,80.8 //
<description of Śivas city on Mt. Meru>
gireḥ pṛṣṭhe paraṃ śārvaṃ $ kalpitaṃ viśvakarmaṇā &
krīḍārthaṃ devadevasya % bhavasya parameṣṭhinaḥ // LiP_1,80.9 //
apaśyaṃstatpuraṃ devāḥ $ sendropendrāḥ samāhitāḥ &
praṇemurdūrataścaiva % prabhāvādeva śūlinaḥ // LiP_1,80.10 //
sahasrasūryapratimaṃ mahāntaṃ $ sahasraśaḥ sarvaguṇaiś ca bhinnam &
jagāma kailāsagiriṃ mahātmā % meruprabhāge puramādidevaḥ // LiP_1,80.11 //
tato 'tha nārigajavājisaṃkulaṃ $ rathair anekair amarārisūdanaḥ &
gaṇairgaṇeśaiś ca girīndrasaṃnibhaṃ % mahāpuradvāramajo hariś ca // LiP_1,80.12 //
atha jāṃbūnadamayair $ bhavanairmaṇibhūṣitaiḥ &
vimānairvividhākāraiḥ % prākāraiś ca samāvṛtam // LiP_1,80.13 //
dṛṣṭvā śaṃbhoḥ puraṃ bāhyaṃ $ devaiḥ sabrahmakairhariḥ &
prahṛṣṭavadano bhūtvā % praviveśa tataḥ puram // LiP_1,80.14 //
harmyaprāsādasambādhaṃ $ mahāṭṭālasamanvitam &
dvitīyaṃ devadevasya % caturdvāraṃ suśobhanam // LiP_1,80.15 //
vajravaiḍūryamāṇikya- $ maṇijālaiḥ samāvṛtam &
dolāvikṣepasaṃyuktaṃ % ghaṇṭācāmarabhūṣitam // LiP_1,80.16 //
mṛdaṅgamurajairjuṣṭaṃ $ vīṇāveṇunināditam &
nṛtyadbhir apsaraḥsaṃghair % bhūtasaṃghaiś ca saṃvṛtam \
devendrabhavanākārair # bhavanair dṛṣṭimohanaiḥ // LiP_1,80.17 //
prāsādaśṛṅgeṣvatha pauranāryaḥ $ sahasraśaḥ puṣpaphalākṣatādyaiḥ &
sthitāḥ karaistasya hareḥ samantāt % pracikṣipurmūrdhni yathā bhavasya // LiP_1,80.18 //
dṛṣṭvā nāryastadā viṣṇuṃ $ madāghūrṇitalocanāḥ // LiP_1,80.19 //
viśālajaghanāḥ sadyo $ nanṛturmumudurjaguḥ &
kāściddṛṣṭvā hariṃ nāryaḥ % kiṃcit prahasitānanāḥ // LiP_1,80.20 //
kiṃcid visrastavastrāś ca $ srastakāñcīguṇā jaguḥ &
caturthaṃ pañcamaṃ caiva % ṣaṣṭhaṃ ca saptamaṃ tathā // LiP_1,80.21 //
aṣṭamaṃ navamaṃ caiva $ daśamaṃ ca purottamam &
atītyāsādya devasya % puraṃ śaṃbhoḥ suśobhanam // LiP_1,80.22 //
suvṛttaṃ sutarāṃ śubhraṃ $ kailāsaśikhare śubhe &
sūryamaṇḍalasaṃkāśair % vimānaiś ca vibhūṣitam // LiP_1,80.23 //
sphāṭikair maṇḍapaiḥ śubhrair $ jāṃbūnadamayais tathā &
nānāratnamayaiścaiva % digvidikṣu vibhūṣitam // LiP_1,80.24 //
gopurairgopateḥ śaṃbhor $ nānābhūṣaṇabhūṣitaiḥ &
anekaiḥ sarvatobhadraiḥ % sarvaratnamayais tathā // LiP_1,80.25 //
prākārairvividhākārair $ aṣṭāviṃśatibhir vṛtam &
upadvārairmahādvārair % vidikṣu vividhairdṛḍhaiḥ // LiP_1,80.26 //
guhyālayairguhyagṛhair $ guhasya bhavanaiḥ śubhaiḥ &
grāmyair anyair mahābhāgā % mauktikair dṛṣṭimohanaiḥ // LiP_1,80.27 //
gaṇeśāyatanair divyaiḥ $ padmarāgamayais tathā &
candanairvividhākāraiḥ % puṣpodyānaiś ca śobhanaiḥ // LiP_1,80.28 //
taḍāgair dirghikābhiś ca $ hemasopānapaṅktibhiḥ &
strīṇāṃ gatijitair haṃsaiḥ % sevitābhiḥ samantataḥ // LiP_1,80.29 //
mayūraiścaiva kāraṇḍaiḥ $ kokilaiścakravākakaiḥ &
śobhitābhiś ca vāpībhir % divyāmṛtajalais tathā // LiP_1,80.30 //
saṃlāpālāpakuśalaiḥ $ sarvābharaṇabhūṣitaiḥ &
stanabhārāvanamraiś ca % madāghūrṇitalocanaiḥ // LiP_1,80.31 //
geyanādaratairdivyai $ rudrakanyāsahasrakaiḥ &
nṛtyadbhir apsaraḥsaṃghair % amarairapi durlabhaiḥ // LiP_1,80.32 //
praphullāṃbujavṛndādyais $ tathā dvijavarairapi &
rudrastrīgaṇasaṃkīrṇair % jalakrīḍāratais tathā // LiP_1,80.33 //
ratotsavarataiścaiva $ lalitaiś ca pade pade &
grāmarāgānuraktaiś ca % padmarāgasamaprabhaiḥ // LiP_1,80.34 //
strīsaṃghair devadevasya $ bhavasya paramātmanaḥ &
dṛṣṭvā vismayamāpannās % tasthurdevāḥ samantataḥ // LiP_1,80.35 //
tatraiva dadṛśurdevā $ vṛndaṃ rudragaṇasya ca &
gaṇeśvarāṇāṃ vīrāṇām % api vṛndaṃ sahasraśaḥ // LiP_1,80.36 //
suvarṇakṛtasopānān $ vajravaiḍūryabhūṣitān &
sphāṭikān devadevasya % dadṛśuste vimānakān // LiP_1,80.37 //
teṣāṃ śṛṅgeṣu hṛṣṭāś ca $ nāryaḥ kamalalocanāḥ &
viśālajaghanā yakṣā % gandharvāpsarasas tathā // LiP_1,80.38 //
kinnaryaḥ kiṃnarāścaiva $ bhujaṅgāḥ siddhakanyakāḥ &
nānāveṣadharāścānyā % nānābhūṣaṇabhūṣitāḥ // LiP_1,80.39 //
nānāprabhāvasaṃyuktā $ nānābhogaratipriyāḥ &
nīlotpaladalaprakhyāḥ % padmapatrāyatekṣaṇāḥ // LiP_1,80.40 //
padmakiñjalkasaṃkāśair $ aṃśukairatiśobhanāḥ &
valayairnūpurairhāraiś % chatraiścitraistathāṃśukaiḥ // LiP_1,80.41 //
bhūṣitā bhūṣitaiś cānyair $ maṇḍitā maṇḍanapriyāḥ &
dṛṣṭvātha vṛndaṃ surasundarīṇāṃ % gaṇeśvarāṇāṃ surasundarīṇām \
jagmurgaṇeśasya puraṃ sureśāḥ # puradviṣaḥ śakrapurogamāś ca // LiP_1,80.42 //
dṛṣṭvā ca tasthuḥ surasiddhasaṃghāḥ $ purasya madhye puruhūtapūrvāḥ &
bhavasya bālārkasahasravarṇaṃ % vimānamādyaṃ parameśvarasya // LiP_1,80.43 //
atha tasya vimānasya $ dvāri saṃsthaṃ gaṇeśvaram &
nandinaṃ dadṛśuḥ sarve % devāḥ śakrapurogamāḥ // LiP_1,80.44 //
taṃ dṛṣṭvā nandinaṃ sarve $ praṇamyāhur gaṇeśvaram &
jayeti devāstaṃ dṛṣṭvā % so 'pyāha ca gaṇeśvaraḥ // LiP_1,80.45 //
bho bho devā mahābhāgāḥ $ sarve nirdhūtakalmaṣāḥ &
samprāptāḥ sarvalokeśā % vaktumarhatha suvratāḥ // LiP_1,80.46 //
tamāhurvaradaṃ devaṃ $ vāraṇendrasamaprabham &
paśupāśavimokṣārthaṃ % darśayāsmān maheśvaram // LiP_1,80.47 //
purā puratrayaṃ dagdhuṃ $ paśutvaṃ paribhāṣitam &
śaṅkitāś ca vayaṃ tatra % paśutvaṃ prati suvrata // LiP_1,80.48 //
vrataṃ pāśupataṃ proktaṃ $ bhavena parameṣṭhinā &
vratenānena bhūteśa % paśutvaṃ naiva vidyate // LiP_1,80.49 //
atha dvādaśavarṣaṃ vā $ māsadvādaśakaṃ tu vā &
dinadvādaśakaṃ vāpi % kṛtvā tad vratam uttamam // LiP_1,80.50 //
mucyante paśavaḥ sarve $ paśupāśairbhavasya tu &
darśayāmāsa tāndevān % nārāyaṇapurogamān // LiP_1,80.51 //
nandī śilādatanayaḥ $ sarvabhūtagaṇāgraṇīḥ &
taṃ dṛṣṭvā devamīśānaṃ % sāṃbaṃ sagaṇam avyayam // LiP_1,80.52 //
praṇemus tuṣṭuvuś caiva $ prītikaṇṭakitatvacaḥ &
vijñāpya śitikaṇṭhāya % paśupāśavimokṣaṇam // LiP_1,80.53 //
tasthustadāgrataḥ śaṃbhoḥ $ praṇipatya punaḥ punaḥ &
tataḥ samprekṣya tān sarvān % devadevo vṛṣadhvajaḥ // LiP_1,80.54 //
viśodhya teṣāṃ devānāṃ $ paśutvaṃ parameśvaraḥ &
vrataṃ pāśupataṃ caiva % svayaṃ devo maheśvaraḥ // LiP_1,80.55 //
upadiśya munīnāṃ ca $ sahāste cāṃbayā bhavaḥ &
tadāprabhṛti te devāḥ % sarve pāśupatāḥ smṛtāḥ // LiP_1,80.56 //
paśūnāṃ ca patiryasmāt $ teṣāṃ sākṣāddhi devatāḥ &
tasmātpāśupatāḥ proktās % tapastepuś ca te punaḥ // LiP_1,80.57 //
tato dvādaśavarṣānte $ muktapāśāḥ surottamāḥ &
yayuryathāgataṃ sarve % brahmaṇā saha viṣṇunā // LiP_1,80.58 //
etadvaḥ kathitaṃ sarvaṃ $ pitāmahamukhācchrutam &
purā sanatkumāreṇa % tasmādvyāsena dhīmatā // LiP_1,80.59 //
yaḥ śrāvayecchucir viprāñ $ chṛṇuyādvā śucirnaraḥ &
sa dehabhedamāsādya % paśupāśaiḥ pramucyate // LiP_1,80.60 //

iti śrīliṅgamahāpurāṇe pūrvabhāge pāśupatavratamāhātmyaṃ nāmāśītitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 81

ṛṣaya ūcuḥ
vratametattvayā proktaṃ $ paśupāśavimokṣaṇam &
vrataṃ pāśupataṃ laiṅgaṃ % purā devair anuṣṭhitam // LiP_1,81.1 //
vaktumarhasi cāsmākaṃ $ yathāpūrvaṃ tvayā śrutam &

sūta uvāca
purā sanatkumāreṇa % pṛṣṭaḥ śailādirādarāt // LiP_1,81.2 //
nandī prāha vacastasmai $ pravadāmi samāsataḥ &
<result of liṅga worship>
devairdaityais tathā siddhair % gandharvaiḥ siddhacāraṇaiḥ // LiP_1,81.3 //
munibhiś ca mahābhāgair $ anuṣṭhitamanuttamam &
vrataṃ dvādaśaliṅgākhyaṃ % paśupāśavimokṣaṇam // LiP_1,81.4 //
bhogadaṃ yogadaṃ caiva $ kāmadaṃ muktidaṃ śubham &
aviyogakaraṃ puṇyaṃ % bhaktānāṃ bhayanāśanam // LiP_1,81.5 //
ṣaḍaṅgasahitān vedān $ mathitvā tena nirmitam &
sarvadānottamaṃ puṇyam % aśvamedhāyutādhikam // LiP_1,81.6 //
sarvamaṅgaladaṃ puṇyaṃ $ sarvaśatruvināśanam &
saṃsārārṇavamagnānāṃ % jantūnāmapi mokṣadam // LiP_1,81.7 //
sarvavyādhiharaṃ caiva $ sarvajvaravināśanam &
devairanuṣṭhitaṃ pūrvaṃ % brahmaṇā viṣṇunā tathā // LiP_1,81.8 //
<creation of a liṅga>
kṛtvā kanīyasaṃ liṅgaṃ $ snāpya candanavāriṇā &
caitramāsādi viprendrāḥ % śivaliṅgavrataṃ caret // LiP_1,81.9 //
kṛtvā haimaṃ śubhaṃ padmaṃ $ karṇikākesarānvitam &
navaratnaiś ca khacitam % aṣṭapatraṃ yathāvidhi // LiP_1,81.10 //
karṇikāyāṃ nyaselliṅgaṃ $ sphāṭikaṃ pīṭhasaṃyutam &
tatra bhaktyā yathānyāyam % arcayed bilvapatrakaiḥ // LiP_1,81.11 //
sitaiḥ sahasrakamalai $ raktairnīlotpalairapi &
śvetārkakarṇikāraiś ca % karavīrairbakairapi // LiP_1,81.12 //
etairanyair yathālābhaṃ $ gāyatryā tasya suvratāḥ &
sampūjya caiva gandhādyair % dhūpairdīpaiś ca maṅgalaiḥ // LiP_1,81.13 //
nīrājanādyaiścānyaiś ca $ liṅgamūrtimaheśvaram &
agaruṃ dakṣiṇe dadyād % aghoreṇa dvijottamāḥ // LiP_1,81.14 //
paścime sadyamantreṇa $ divyāṃ caiva manaḥśilām &
uttare vāmadevena % candanaṃ vāpi dāpayet // LiP_1,81.15 //
puruṣeṇa muniśreṣṭhā $ haritālaṃ ca pūrvataḥ &
sitāgarūdbhavaṃ viprās % tathā kṛṣṇāgarūdbhavam // LiP_1,81.16 //
tathā gugguludhūpaṃ ca $ saugandhikamanuttamam &
sitāraṃ nāma dhūpaṃ ca % dadyād īśāya bhaktitaḥ // LiP_1,81.17 //
mahācarurnivedyaḥ syād $ āḍhakānnamathāpi vā &
etad vaḥ kathitaṃ puṇyaṃ % śivaliṅgamahāvratam // LiP_1,81.18 //
<time for this vrata>
sarvamāseṣu sāmānyaṃ $ viśeṣo 'pi ca kīrtyate &
vaiśākhe vajraliṅgaṃ ca % jyeṣṭhe mārakataṃ tathā // LiP_1,81.19 //
āṣāḍhe mauktikaṃ liṅgaṃ $ śrāvaṇe nīlanirmitam &
māsi bhādrapade liṅgaṃ % padmarāgamayaṃ śubham // LiP_1,81.20 //
āśvine caiva viprendrāḥ $ gomedakamayaṃ śubham &
pravālenaiva kārtikyāṃ % tathā vai mārgaśīrṣake // LiP_1,81.21 //
<material for a liṅga>
vaiḍūryanirmitaṃ liṅgaṃ $ puṣparāgeṇa puṣyake &
māghe ca sūryakāntena % phālgune sphāṭikena ca // LiP_1,81.22 //
sarvamāseṣu kamalaṃ $ haimamekaṃ vidhīyate &
alābhe rājataṃ vāpi % kevalaṃ kamalaṃ tu vā // LiP_1,81.23 //
ratnānām apyalābhe tu $ hemnā vā rājatena vā &
rajatasyāpyalābhe tu % tāmralohena kārayet // LiP_1,81.24 //
śailaṃ vā dārujaṃ vāpi $ mṛnmayaṃ vā savedikam &
sarvagandhamayaṃ vāpi % kṣaṇikaṃ parikalpayet // LiP_1,81.25 //
haimantike mahādevaṃ $ śrīpattreṇaiva pūjayet &
sarvamāseṣu kamalaṃ % haimamekamathāpi vā // LiP_1,81.26 //
rājataṃ vāpi kamalaṃ $ haimakarṇikamuttamam &
rājatasyāpyabhāve tu % bilvapatraiḥ samarcayet // LiP_1,81.27 //
sahasrakamalālābhe $ tadardhenāpi pūjayet &
tadardhārdhena vā rudram % aṣṭottaraśatena vā // LiP_1,81.28 //
<flower => deity>
bilvapatre sthitā lakṣmīr $ devī lakṣaṇasaṃyutā &
nīlotpale 'ṃbikā sākṣād % utpale ṣaṇmukhaḥ svayam // LiP_1,81.29 //
padmāśrito mahādevaḥ $ sarvadevapatiḥ śivaḥ &
tasmātsarvaprayatnena % śrīpattraṃ na tyajedbudhaḥ // LiP_1,81.30 //
nīlotpalaṃ cotpalaṃ ca $ kamalaṃ ca viśeṣataḥ &
sarvavaśyakaraṃ padmaṃ % śilā sarvārthasiddhidā // LiP_1,81.31 //
kṛṣṇāgarusamudbhūtaṃ $ sarvapāpanikṛntanam &
gugguluprabhṛtīnāṃ caiva % dīpānāṃ ca nivedanam // LiP_1,81.32 //
sarvarogakṣayaṃ caiva $ candanaṃ sarvasiddhidam &
saugandhikaṃ tathā dhūpaṃ % sarvakāmārthasādhakam // LiP_1,81.33 //
śvetāgarūdbhavaṃ caiva $ tathā kṛṣṇāgarūdbhavam &
saumyaṃ sītāridhūpaṃ ca % sākṣānnirvāṇasiddhidam // LiP_1,81.34 //
śvetārkakusume sākṣāc $ caturvaktraḥ prajāpatiḥ &
karṇikārasya kusume % medhā sākṣādvyavasthitā // LiP_1,81.35 //
karavīre gaṇādhyakṣo $ bake nārāyaṇaḥ svayam &
sugandhiṣu ca sarveṣu % kusumeṣu nagātmajā // LiP_1,81.36 //
tasmādetairyathālābhaṃ $ puṣpadhūpādibhiḥ śubhaiḥ &
pūjayeddevadeveśaṃ % bhaktyā vittānusārataḥ // LiP_1,81.37 //
nivedayettato bhaktyā $ pāyasaṃ ca mahācarum &
saghṛtaṃ sopadaṃśaṃ ca % sarvadravyasamanvitam // LiP_1,81.38 //
śuddhānnaṃ vāpi mudgānnam $ āḍhakaṃ cārdhakaṃ tu vā &
cāmaraṃ tālavṛntaṃ ca % tasmai bhaktyā nivedayet // LiP_1,81.39 //
upahārāṇi puṇyāni $ nyāyenaivārjitānyapi &
nānāvidhāni cārhāṇi % prokṣitānyaṃbhasā punaḥ // LiP_1,81.40 //
nivedayecca rudrāya $ bhaktiyuktena cetasā &
kṣīrādvai sarvadevānāṃ % sthityarthamamṛtaṃ dhruvam // LiP_1,81.41 //
viṣṇunā jiṣṇunā sākṣād $ anne sarvaṃ pratiṣṭhitam &
bhūtānām annadānena % prītir bhavati śaṅkare // LiP_1,81.42 //
tasmāt sampūjayed devam $ anne prāṇāḥ pratiṣṭhitāḥ &
upahāre tathā tuṣṭir % vyañjane pavanaḥ svayam // LiP_1,81.43 //
sarvātmako mahādevo $ gandhatoye hyapāmpatiḥ &
pīṭhe vai prakṛtiḥ sākṣān % mahadādyairvyavasthitā // LiP_1,81.44 //
tasmāddevaṃ yajedbhaktyā $ pratimāsaṃ yathāvidhi &
paurṇamāsyāṃ vrataṃ kāryaṃ % sarvakāmārthasiddhaye // LiP_1,81.45 //
satyaṃ śaucaṃ dayā śāntiḥ $ saṃtoṣo dānameva ca &
paurṇamāsyāmamāvāsyām % upavāsaṃ ca kārayet // LiP_1,81.46 //
saṃvatsarānte godānaṃ $ vṛṣotsargaṃ viśeṣataḥ &
bhojayedbrāhmaṇānbhaktyā % śrotriyān vedapāragān // LiP_1,81.47 //
tal liṅgaṃ pūjitaṃ tena $ sarvadravyasamanvitam &
sthāpayed vā śivakṣetre % dāpayed brāhmaṇāya vā // LiP_1,81.48 //
ya evaṃ sarvamāseṣu $ śivaliṅgamahāvratam &
kuryādbhaktyā muniśreṣṭhāḥ % sa eva tapatāṃ varaḥ // LiP_1,81.49 //
sūryakoṭipratīkāśair $ vimānai ratnabhūṣitaiḥ &
gatvā śivapuraṃ divyaṃ % nehāyāti kadācana // LiP_1,81.50 //
athavā hyekamāsaṃ vā $ caredevaṃ vratottamam &
śivalokamavāpnoti % nātra kāryā vicāraṇā // LiP_1,81.51 //
athavā saktacittaśced $ yānyān saṃcintayedvarān &
varṣamekaṃ caredevaṃ % tāṃstānprāpya śivaṃ vrajet // LiP_1,81.52 //
devatvaṃ vā pitṛtvaṃ vā $ devarājatvameva ca &
gāṇapatyapadaṃ vāpi % sakto 'pi labhate naraḥ // LiP_1,81.53 //
vidyārthī labhate vidyāṃ $ bhogārthī bhogamāpnuyāt &
dravyārthī ca nidhiṃ paśyed % āyuḥkāmaś cirāyuṣam // LiP_1,81.54 //
yānyāṃścintayate kāmāṃs $ tāṃstānprāpyeha modate &
ekamāsavratādeva % so 'nte rudratvamāpnuyāt // LiP_1,81.55 //
idaṃ pavitraṃ paramaṃ rahasyaṃ $ vratottamaṃ viśvasṛjāpi sṛṣṭam &
hitāya devāsurasiddhamartya- % vidyādharāṇāṃ paramaṃ śivena // LiP_1,81.56 //
sampūjya pūjyaṃ vidhinaivamīśaṃ $ praṇamya mūrdhnā saha bhṛtyaputraiḥ &
vyapohanaṃ nāma japetstavaṃ ca % pradakṣiṇaṃ kṛtya śivaṃ prayatnāt // LiP_1,81.57 //
purākṛtaṃ viśvasṛjā stavaṃ ca $ hitāya devena jagattrayasya &
pitāmahenaiva suraiśca sārdhaṃ % mahānubhāvena mahārghyam etat // LiP_1,81.58 //

iti śrīliṅgamahāpurāṇe pūrvabhāge paśupāśavimocanaliṅgapūjādikathanaṃ nāmaikāśītitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 82

sūta uvāca
vyapohanastavaṃ vakṣye $ sarvasiddhipradaṃ śubham &
nandinaś ca mukhācchrutvā % kumāreṇa mahātmanā // LiP_1,82.1 //
vyāsāya kathitaṃ tasmād $ bahumānena vai mayā &
namaḥ śivāya śuddhāya % nirmalāya yaśasvine // LiP_1,82.2 //
duṣṭāntakāya sarvāya $ bhavāya paramātmane &
pañcavaktro daśabhujo hy % akṣapañcadaśairyutaḥ // LiP_1,82.3 //
śuddhasphaṭikasaṃkāśaḥ $ sarvābharaṇabhūṣitaḥ &
sarvajñaḥ sarvagaḥ śāntaḥ % sarvopari susaṃsthitaḥ // LiP_1,82.4 //
padmāsanasthaḥ someśaḥ $ pāpamāśu vyapohatu &
īśānaḥ puruṣaścaiva % aghoraḥ sadya eva ca // LiP_1,82.5 //
vāmadevaś ca bhagavān $ pāpamāśu vyapohatu &
anantaḥ sarvavidyeśaḥ % sarvajñaḥ sarvadaḥ prabhuḥ // LiP_1,82.6 //
śivadhyānaikasampannaḥ $ sa me pāpaṃ vyapohatu &
sūkṣmaḥ surāsureśāno % viśveśo gaṇapūjitaḥ // LiP_1,82.7 //
śivadhyānaikasampannaḥ $ sa me pāpaṃ vyapohatu &
śivottamo mahāpūjyaḥ % śivadhyānaparāyaṇaḥ // LiP_1,82.8 //
sarvagaḥ sarvadaḥ śāntaḥ $ sa me pāpaṃ vyapohatu &
ekākṣo bhagavānīśaḥ % śivārcanaparāyaṇaḥ // LiP_1,82.9 //
śivadhyānaikasampannaḥ $ sa me pāpaṃ vyapohatu &
trimūrtir bhagavān īśaḥ % śivabhaktiprabodhakaḥ // LiP_1,82.10 //
śivadhyānaikasampannaḥ $ sa me pāpaṃ vyapohatu &
śrīkaṇṭhaḥ śrīpatiḥ śrīmāñ % śivadhyānarataḥ sadā // LiP_1,82.11 //
śivārcanarataḥ śrīmān $ sa me pāpaṃ vyapohatu &
trailokyanamitā devī % solkākārā purātanī // LiP_1,82.12 //
śivārcanarataḥ śrīmān $ sa me pāpaṃ vyapohatu &
trailokyanamitā devī % solkākārā purātanī // LiP_1,82.13 //
dākṣāyaṇī mahādevī $ gaurī haimavatī śubhā &
ekaparṇāgrajā saumyā % tathā vai caikapāṭalā // LiP_1,82.14 //
aparṇā varadā devī $ varadānaikatatparā &
umā suraharā sākṣāt % kauśikī vā kapardinī // LiP_1,82.15 //
khaṭvāṅgadhāriṇī divyā $ karāgratarupallavā &
naigameyādibhir divyaiś % caturbhiḥ putrakairvṛtā // LiP_1,82.16 //
menāyā nandinī devī $ vārijā vārijekṣaṇā &
aṃbāyā vītaśokasya % nandinaś ca mahātmanaḥ // LiP_1,82.17 //
śubhāvatyāḥ sakhī śāntā $ pañcacūḍā varapradā &
sṛṣṭyarthaṃ sarvabhūtānāṃ % prakṛtitvaṃ gatāvyayā // LiP_1,82.18 //
trayoviṃśatibhis tattvair $ mahadādyair vijṛmbhitā &
lakṣmyādiśaktibhir nityaṃ % namitā nandanandinī // LiP_1,82.19 //
manonmanī mahādevī $ māyāvī maṇḍanapriyā &
māyayā yā jagatsarvaṃ % brahmādyaṃ sacarācaram // LiP_1,82.20 //
kṣobhiṇī mohinī nityaṃ $ yogināṃ hṛdi saṃsthitā &
ekānekasthitā loke % indīvaranibhekṣaṇā // LiP_1,82.21 //
bhaktyā paramayā nityaṃ $ sarvadevairabhiṣṭutā &
gaṇendrāmbhojagarbhendra- % yamavitteśapūrvakaiḥ // LiP_1,82.22 //
saṃstutā jananī teṣāṃ $ sarvopadravanāśinī &
bhaktānāmārtihā bhavyā % bhavabhāvavināśanī // LiP_1,82.23 //
bhuktimuktipradā divyā $ bhaktānāmaprayatnataḥ &
sā me sākṣānmahādevī % pāpam āśu vyapohatu // LiP_1,82.24 //
caṇḍaḥ sarvagaṇeśāno $ mukhācchaṃbhorvinirgataḥ &
śivārcanarataḥ śrīmān % sa me pāpaṃ vyapohatu // LiP_1,82.25 //
śālaṅkāyanaputrastu $ halamārgotthitaḥ prabhuḥ &
jāmātā marutāṃ devaḥ % sarvabhūtamaheśvaraḥ // LiP_1,82.26 //
sarvagaḥ sarvadṛk śarvaḥ $ sarveśasadṛśaḥ prabhuḥ &
sanārāyaṇakair devaiḥ % sendracandradivākaraiḥ // LiP_1,82.27 //
siddhaiś ca yakṣagandharvair $ bhūtairbhūtavidhāyakaiḥ &
uragairṛṣibhiścaiva % brahmaṇā ca mahātmanā // LiP_1,82.28 //
stutastrailokyanāthastu $ munirantaḥ puraṃ sthitaḥ &
sarvadā pūjitaḥ sarvair % nandī pāpaṃ vyapohatu // LiP_1,82.29 //
mahākāyo mahātejā $ mahādeva ivāparaḥ &
śivārcanarataḥ śrīmān % sa me pāpaṃ vyapohatu // LiP_1,82.30 //
merumandārakailāsa- $ taṭakūṭaprabhedanaḥ &
airāvatādibhir divyair % diggajaiś ca supūjitaḥ // LiP_1,82.31 //
saptapātālapādaś ca $ saptadvīporujaṅghakaḥ &
saptārṇavāṅkuśaścaiva % sarvatīrthodaraḥ śivaḥ // LiP_1,82.32 //
ākāśadeho digbāhuḥ $ somasūryāgnilocanaḥ &
hatāsuramahāvṛkṣo % brahmavidyāmahotkaṭaḥ // LiP_1,82.33 //
brahmādyādhoraṇair divyair $ yogapāśasamanvitaiḥ &
baddho hṛtpuṇḍarīkākhye % staṃbhe vṛttiṃ nirudhya ca // LiP_1,82.34 //
nāgendravaktro yaḥ sākṣād $ gaṇakoṭiśatairvṛtaḥ &
śivadhyānaikasampannaḥ % sa me pāpaṃ vyapohatu // LiP_1,82.35 //
bhṛṅgīśaḥ piṅgalākṣo 'sau $ bhasitāśastu dehayuk &
śivārcanarataḥ śrīmān % sa me pāpaṃ vyapohatu // LiP_1,82.36 //
caturbhistanubhir nityaṃ $ sarvāsuranibarhaṇaḥ &
skandaḥ śaktidharaḥ śāntaḥ % senānīḥ śikhivāhanaḥ // LiP_1,82.37 //
devasenāpatiḥ śrīmān $ sa me pāpaṃ vyapohatu &
bhavaḥ śarvastatheśāno % rudraḥ paśupatis tathā // LiP_1,82.38 //
ugro bhīmo mahādevaḥ $ śivārcanarataḥ sadā &
etāḥ pāpaṃ vyapohantu % mūrtayaḥ parameṣṭhinaḥ // LiP_1,82.39 //
mahādevaḥ śivo rudraḥ $ śaṅkaro nīlalohitaḥ &
īśāno vijayo bhīmo % devadevo bhavodbhavaḥ // LiP_1,82.40 //
kapālīśaś ca vijñeyo $ rudrā rudrāṃśasaṃbhavāḥ &
śivapraṇāmasampannā % vyapohantu malaṃ mama // LiP_1,82.41 //
vikartano vivasvāṃś ca $ mārtaṇḍo bhāskaro raviḥ &
lokaprakāśakaścaiva % lokasākṣītrivikramaḥ // LiP_1,82.42 //
ādityaś ca tathā sūryaś $ cāṃśumāṃś ca divākaraḥ &
ete vai dvādaśādityā % vyapohantu malaṃ mama // LiP_1,82.43 //
gaganaṃ sparśanaṃ tejo $ rasaś ca pṛthivī tathā &
candraḥ sūryastathātmā ca % tanavaḥ śivabhāṣitāḥ // LiP_1,82.44 //
pāpaṃ vyapohantu mama $ bhayaṃ nirṇāśayantu me &
vāsavaḥ pāvakaścaiva % yamo nirṛtireva ca // LiP_1,82.45 //
varuṇo vāyusomau ca $ īśāno bhagavān hariḥ &
pitāmahaś ca bhagavān % śivadhyānaparāyaṇaḥ // LiP_1,82.46 //
ete pāpaṃ vyapohantu $ manasā karmaṇā kṛtam &
nabhasvānsparśano vāyur % anilo mārutas tathā // LiP_1,82.47 //
prāṇaḥ prāṇeśajīveśau $ mārutaḥ śivabhāṣitāḥ &
śivārcanaratāḥ sarve % vyapohantu malaṃ mama // LiP_1,82.48 //
khecarī vasucārī ca $ brahmeśo brahmabrahmadhīḥ &
suṣeṇaḥ śāśvataḥ pṛṣṭaḥ % supuṣṭaś ca mahābalaḥ // LiP_1,82.49 //
ete vai cāraṇāḥ śaṃbhoḥ $ pūjayātīva bhāvitāḥ &
vyapohantu malaṃ sarvaṃ % pāpaṃ caiva mayā kṛtam // LiP_1,82.50 //
mantrajño mantravit prājño $ mantrarāṭ siddhapūjitaḥ &
siddhavatparamaḥ siddhaḥ % sarvasiddhipradāyinaḥ // LiP_1,82.51 //
vyapohantu malaṃ sarve $ siddhāḥ śivapadārcakāḥ &
yakṣo yakṣeśadhanado % jṛmbhako maṇibhadrakaḥ // LiP_1,82.52 //
pūrṇabhadreśvaro mālī $ śitikuṇḍalireva ca &
narendraścaiva yakṣeśā % vyapohantu malaṃ mama // LiP_1,82.53 //
anantaḥ kulikaścaiva $ vāsukistakṣakastathā &
karkoṭako mahāpadmaḥ % śaṅkhapālo mahābalaḥ // LiP_1,82.54 //
śivapraṇāmasampannāḥ $ śivadehaprabhūṣaṇāḥ &
mama pāpaṃ vyapohantu % viṣaṃ sthāvarajaṅgamam // LiP_1,82.55 //
vīṇājñaḥ kinnaraścaiva $ surasenaḥ pramardanaḥ &
atīśayaḥ sa prayogī % gītajñaścaiva kinnarāḥ // LiP_1,82.56 //
śivapraṇāmasampannā $ vyapohantu malaṃ mama &
vidyādharaś ca vibudho % vidyārāśirvidāṃ varaḥ // LiP_1,82.57 //
vibuddho vibudhaḥ śrīmān $ kṛtajñaś ca mahāyaśāḥ &
ete vidyādharāḥ sarve % śivadhyānaparāyaṇāḥ // LiP_1,82.58 //
vyapohantu malaṃ ghoraṃ $ mahādevaprasādataḥ &
vāmadevī mahājambhaḥ % kālanemirmahābalaḥ // LiP_1,82.59 //
sugrīvo mardakaścaiva $ piṅgalo devamardanaḥ &
prahrādaścāpyanuhrādaḥ % saṃhrādaḥ kila bāṣkalau // LiP_1,82.60 //
jambhaḥ kuṃbhaś ca māyāvī $ kārtavīryaḥ kṛtaṃjayaḥ &
ete 'surā mahātmāno % mahādevaparāyaṇāḥ // LiP_1,82.61 //
vyapohantu bhayaṃ ghoram $ āsuraṃ bhāvameva ca &
garutmān khagatiścaiva % pakṣirāṭ nāgamardanaḥ // LiP_1,82.62 //
nāgaśatrur hiraṇyāṅgo $ vainateyaḥ prabhañjanaḥ &
nāgāśīrviṣanāśaś ca % viṣṇuvāhana eva ca // LiP_1,82.63 //
ete hiraṇyavarṇābhā $ garuḍā viṣṇuvāhanāḥ &
nānābharaṇasampannā % vyapohantu malaṃ mama // LiP_1,82.64 //
agastyaś ca vasiṣṭhaś ca $ aṅgirā bhṛgureva ca &
kāśyapo nāradaścaiva % dadhīcaścyavanas tathā // LiP_1,82.65 //
upamanyustathānye ca $ ṛṣayaḥ śivabhāvitāḥ &
śivārcanaratāḥ sarve % vyapohantu malaṃ mama // LiP_1,82.66 //
pitaraḥ pitāmahāś ca $ tathaiva prapitāmahāḥ &
agniṣvāttā barhiṣadas % tathā mātāmahādayaḥ // LiP_1,82.67 //
vyapohantu bhayaṃ pāpaṃ $ śivadhyānaparāyaṇāḥ &
lakṣmīś ca dharaṇī caiva % gāyatrī ca sarasvatī // LiP_1,82.68 //
durgā uṣā śacī jyeṣṭhā $ mātaraḥ surapūjitāḥ &
devānāṃ mātaraś caiva % gaṇānāṃ mātaras tathā // LiP_1,82.69 //
bhūtānāṃ mātaraḥ sarvā $ yatra yā gaṇamātaraḥ &
prasādāddevadevasya % vyapohantu malaṃ mama // LiP_1,82.70 //
urvaśī menakā caiva $ raṃbhā ratitilottamāḥ &
sumukhī durmukhī caiva % kāmukī kāmavardhanī // LiP_1,82.71 //
tathānyāḥ sarvalokeṣu $ divyāścāpsarasas tathā &
śivāya tāṇḍavaṃ nityaṃ % kurvantyo 'tīva bhāvitāḥ // LiP_1,82.72 //
devyaḥ śivārcanaratā $ vyapohantu malaṃ mama &
arkaḥ somo 'ṅgārakaś ca % budhaścaiva bṛhaspatiḥ // LiP_1,82.73 //
śukraḥ śanaiścaraścaiva $ rāhuḥ ketustathaiva ca &
vyapohantu bhayaṃ ghoraṃ % grahapīḍāṃ śivārcakāḥ // LiP_1,82.74 //
meṣo vṛṣo 'tha mithunas $ tathā karkaṭakaḥ śubhaḥ &
siṃhaś ca kanyā vipulā % tulā vai vṛścikas tathā // LiP_1,82.75 //
dhanuś ca makaraścaiva $ kuṃbho mīnastathaiva ca &
rāśayo dvādaśa hyete % śivapūjāparāyaṇāḥ // LiP_1,82.76 //
vyapohantu bhayaṃ pāpaṃ $ prasādātparameṣṭhinaḥ &
aśvinī bharaṇī caiva % kṛttikā rohiṇī tathā // LiP_1,82.77 //
śrīmanmṛgaśiraścārdrā $ punarvasupuṣyasārpakāḥ &
maghā vai pūrvaphālgunya % uttarāphālgunī tathā // LiP_1,82.78 //
hastacitrā tathā svātī $ viśākhā cānurādhikā &
jyeṣṭhā mūlaṃ mahābhāgā % pūrvāṣāḍhā tathaiva ca // LiP_1,82.79 //
uttarāṣāḍhikā caiva $ śravaṇaṃ ca śraviṣṭhikā &
śatabhiṣak pūrvabhadrā % tathā proṣṭhapadā tathā // LiP_1,82.80 //
pauṣṇaṃ ca devyaḥ satataṃ $ vyapohantu malaṃ mama &
jvaraḥ kumbhodaraścaiva % śaṅkukarṇo mahābalaḥ // LiP_1,82.81 //
mahākarṇaḥ prabhātaś ca $ mahābhūtapramardanaḥ &
śyenajicchivadūtaś ca % pramathāḥ prītivardhanāḥ // LiP_1,82.82 //
koṭikoṭiśataiścaiva $ bhūtānāṃ mātaraḥ sadā &
vyapohantu bhayaṃ pāpaṃ % mahādevaprasādataḥ // LiP_1,82.83 //
śivadhyānaikasampanno $ himarāḍ aṃbusannibhaḥ &
kundendusadṛśākāraḥ % kuṃbhakundendubhūṣaṇaḥ // LiP_1,82.84 //
vaḍavānalaśatruryo $ vaḍavāmukhabhedanaḥ &
catuṣpādasamāyuktaḥ % kṣīroda iva pāṇḍuraḥ // LiP_1,82.85 //
rudraloke sthito nityaṃ $ rudraiḥ sārdhaṃ gaṇeśvaraiḥ &
vṛṣendro viśvadhṛg devo % viśvasya jagataḥ pitā // LiP_1,82.86 //
vṛto nandādibhir nityaṃ $ mātṛbhir makhamardanaḥ &
śivārcanarato nityaṃ % sa me pāpaṃ vyapohatu // LiP_1,82.87 //
gaṅgā mātā jaganmātā $ rudraloke vyavasthitā &
śivabhaktā tu yā nandā % sā me pāpaṃ vyapohatu // LiP_1,82.88 //
bhadrā bhadrapadā devī $ śivaloke vyavasthitā &
mātā gavāṃ mahābhāgā % sā me pāpaṃ vyapohatu // LiP_1,82.89 //
surabhiḥ sarvatobhadrā $ sarvapāpapraṇāśanī &
rudrapūjāratā nityaṃ % sā me pāpaṃ vyapohatu // LiP_1,82.90 //
suśīlā śīlasampannā $ śrīpradā śivabhāvitā &
śivaloke sthitā nityaṃ % sā me pāpaṃ vyapohatu // LiP_1,82.91 //
vedaśāstrārthatattvajñaḥ $ sarvakāryābhicintakaḥ &
samastaguṇasampannaḥ % sarvadeveśvarātmajaḥ // LiP_1,82.92 //
jyeṣṭhaḥ sarveśvaraḥ saumyo $ mahāviṣṇutanuḥ svayam &
āryaḥ senāpatiḥ sākṣād % gahano makhamardanaḥ // LiP_1,82.93 //
airāvatagajārūḍhaḥ $ kṛṣṇakuñcitamūrdhajaḥ &
kṛṣṇāṅgo raktanayanaḥ % śaśipannagabhūṣaṇaḥ // LiP_1,82.94 //
bhūtaiḥ pretaiḥ piśācaiś ca $ kūṣmāṇḍaiś ca samāvṛtaḥ &
śivārcanarataḥ sākṣāt % sa me pāpaṃ vyapohatu // LiP_1,82.95 //
brahmāṇī caiva māheśī $ kaumārī vaiṣṇavī tathā &
vārāhī caiva māhendrī % cāmuṇḍāgneyikā tathā // LiP_1,82.96 //
etā vai mātaraḥ sarvāḥ $ sarvalokaprapūjitāḥ &
yoginībhir mahāpāpaṃ % vyapohantu samāhitāḥ // LiP_1,82.97 //
vīrabhadro mahātejā $ himakundendusannibhaḥ &
rudrasya tanayo raudraḥ % śūlāsaktamahākaraḥ // LiP_1,82.98 //
sahasrabāhuḥ sarvajñaḥ $ sarvāyudhadharaḥ svayam &
tretāgninayano devas % trailokyābhayadaḥ prabhuḥ // LiP_1,82.99 //
mātṝṇāṃ rakṣako nityaṃ $ mahāvṛṣabhavāhanaḥ &
trailokyanamitaḥ śrīmān % śivapādārcane rataḥ // LiP_1,82.100 //
yajñasya ca śiraśchettā $ pūṣṇo dantavināśanaḥ &
vahnerhastaharaḥ sākṣād % bhaganetranipātanaḥ // LiP_1,82.101 //
pādāṅguṣṭhena somāṅga- $ peṣakaḥ prabhusaṃjñakaḥ &
upendrendrayamādīnāṃ % devānāmaṅgarakṣakaḥ // LiP_1,82.102 //
sarasvatyā mahādevyā $ nāsikoṣṭhāvakartanaḥ &
gaṇeśvaro yaḥ senānīḥ % sa me pāpaṃ vyapohatu // LiP_1,82.103 //
jyeṣṭhā variṣṭhā varadā $ varābharaṇabhūṣitā &
mahālakṣmīrjaganmātā % sā me pāpaṃ vyapohatu // LiP_1,82.104 //
mahāmohā mahābhāgā $ mahābhūtagaṇairvṛtā &
śivārcanaratā nityaṃ % sā me pāpaṃ vyapohatu // LiP_1,82.105 //
lakṣmīḥ sarvaguṇopetā $ sarvalakṣaṇasaṃyutā &
sarvadā sarvagā devī % sā me pāpaṃ vyapohatu // LiP_1,82.106 //
siṃhārūḍhā mahādevī $ pārvatyāstanayāvyayā &
viṣṇornidrā mahāmāyā % vaiṣṇavī surapūjitā // LiP_1,82.107 //
trinetrā varadā devī $ mahiṣāsuramardinī &
śivārcanaratā durgā % sā me pāpaṃ vyapohatu // LiP_1,82.108 //
brahmāṇḍadhārakā rudrāḥ $ sarvalokaprapūjitāḥ &
satyāś ca mānasāḥ sarve % vyapohantu bhayaṃ mama // LiP_1,82.109 //
bhūtāḥ pretāḥ piśācāś ca $ kūṣmāṇḍagaṇanāyakāḥ &
kūṣmāṇḍakāś ca te pāpaṃ % vyapohantu samāhitāḥ // LiP_1,82.110 //
anena devaṃ stutvā tu $ cānte sarvaṃ samāpayet &
praṇamya śirasā bhūmau % pratimāse dvijottamāḥ // LiP_1,82.111 //
vyapohanastavaṃ divyaṃ $ yaḥ paṭhecchṛṇuyādapi &
vidhūya sarvapāpāni % rudraloke mahīyate // LiP_1,82.112 //
kanyārthī labhate kanyāṃ $ jayakāmo jayaṃ labhet &
arthakāmo labhedarthaṃ % putrakāmo bahūn sutān // LiP_1,82.113 //
vidyārthī labhate vidyāṃ $ bhogārthī bhogamāpnuyāt &
yānyānprārthayate kāmān % mānavaḥ śravaṇādiha // LiP_1,82.114 //
tānsarvān śīghramāpnoti $ devānāṃ ca priyo bhavet &
paṭhyamānamidaṃ puṇyaṃ % yamuddiśya tu paṭhyate // LiP_1,82.115 //
tasya rogā na bādhante $ vātapittādisaṃbhavāḥ &
nākāle maraṇaṃ tasya % na sarpairapi daśyate // LiP_1,82.116 //
yatpuṇyaṃ caiva tīrthānāṃ $ yajñānāṃ caiva yatphalam &
dānānāṃ caiva yatpuṇyaṃ % vratānāṃ ca viśeṣataḥ // LiP_1,82.117 //
tatpuṇyaṃ koṭiguṇitaṃ $ japtvā cāpnoti mānavaḥ &
goghnaścaiva kṛtaghnaś ca % vīrahā brahmahā bhavet // LiP_1,82.118 //
śaraṇāgataghātī ca $ mitraviśvāsaghātakaḥ &
duṣṭaḥ pāpasamācāro % mātṛhā pitṛhā tathā // LiP_1,82.119 //
vyapohya sarvapāpāni $ śivaloke mahīyate // LiP_1,82.120 //

iti śrīliṅgamahāpurāṇe pūrvabhāge vyapohanastavanirūpaṇaṃ nāma dvyaśītitamo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 83

ṛṣaya ūcuḥ
vyapohanastavaṃ puṇyaṃ $ śrutamasmābhir ādarāt &
prasaṃgālliṅgadānasya % vratānyapi vadasva naḥ // LiP_1,83.1 //

sūta uvāca
vratāni vaḥ pravakṣyāmi $ śubhāni munisattamāḥ &
nandinā kathitānīha % brahmaputrāya dhīmate // LiP_1,83.2 //
tāni vyāsādupaśrutya $ yuṣmākaṃ pravadāmyaham &
aṣṭamyāṃ ca caturdaśyāṃ % pakṣayorubhayorapi // LiP_1,83.3 //
varṣamekaṃ tu bhuñjāno $ naktaṃ yaḥ pūjayecchivam &
sarvayajñaphalaṃ prāpya % sa yāti paramāṃ gatim // LiP_1,83.4 //
pṛthivīṃ bhājanaṃ kṛtvā $ bhuktvā parvasu mānavaḥ &
ahorātreṇa caikena % trirātraphalamaśnute // LiP_1,83.5 //
dvayor māsasya pañcamyor $ dvayoḥ pratipadornaraḥ &
kṣīradhārāvrataṃ kuryāt % so 'śvamedhaphalaṃ labhet // LiP_1,83.6 //
kṛṣṇāṣṭamyāṃ tu naktena $ yāvatkṛṣṇacaturdaśī &
bhuñjanbhogānavāpnoti % brahmalokaṃ ca gacchati // LiP_1,83.7 //
yo 'bdamekaṃ prakurvīta $ naktaṃ parvasu parvasu &
brahmacārī jitakrodhaḥ % śivadhyānaparāyaṇaḥ // LiP_1,83.8 //
saṃvatsarānte viprendrān $ bhojayedvidhipūrvakam &
sa yāti śāṅkaraṃ lokaṃ % nātra kāryā vicāraṇā // LiP_1,83.9 //
upavāsāt paraṃ bhaikṣyaṃ $ bhaikṣyāt param ayācitam &
ayācitāt paraṃ naktaṃ % tasmān naktena vartayet // LiP_1,83.10 //
devairbhuktaṃ tu pūrvāhṇe $ madhyāhne ṛṣibhis tathā &
aparāhṇe ca pitṛbhiḥ % saṃdhyāyāṃ guhyakādibhiḥ // LiP_1,83.11 //
sarvavelāmatikramya $ naktabhojanamuttamam &
haviṣyabhojanaṃ snānaṃ % satyamāhāralāghavam // LiP_1,83.12 //
agnikāryamadhaḥśayyāṃ $ naktabhojī samācaret &
pratimāsaṃ pravakṣyāmi % śivavratamanuttamam // LiP_1,83.13 //
dharmakāmārthamokṣārthaṃ $ sarvapāpaviśuddhaye &
puṣyamāse ca sampūjya % yaḥ kuryānnaktabhojanam // LiP_1,83.14 //
satyavādī jitakrodhaḥ $ śāligodhūmagorasaiḥ &
pakṣayoraṣṭamīṃ yatnād % upavāsena vartayet // LiP_1,83.15 //
bhūmiśayyāṃ ca māsānte $ paurṇamāsyāṃ ghṛtādibhiḥ &
snāpya rudraṃ mahādevaṃ % sampūjya vidhipūrvakam // LiP_1,83.16 //
yāvakaṃ caudanaṃ dattvā $ sakṣīraṃ saghṛtaṃ dvijāḥ &
bhojayed brāhmaṇāñśiṣṭāñ % japecchāntiṃ viśeṣataḥ // LiP_1,83.17 //
tathā gomithunaṃ caiva $ kapilaṃ vinivedayet &
bhavāya devadevāya % śivāya parameṣṭhine // LiP_1,83.18 //
sa yāti muniśārdūla $ vāhneyaṃ lokamuttamam &
bhuktvā sa vipulān lokān % tatraiva sa vimucyate // LiP_1,83.19 //
māghamāse tu sampūjya $ yaḥ kuryān naktabhojanam &
kṛśaraṃ ghṛtasaṃyuktaṃ % bhuñjānaḥ saṃyatendriyaḥ // LiP_1,83.20 //
sopavāsaṃ caturdaśyāṃ $ bhavedubhayapakṣayoḥ &
rudrāya paurṇamāsyāṃ tu % dadyādvai ghṛtakambalam // LiP_1,83.21 //
kṛṣṇaṃ gomithunaṃ dadyāt $ pūjayeccaiva śaṃkaram &
bhojayedbrāhmaṇāṃścaiva % yathāvibhavavistaram // LiP_1,83.22 //
yāmyamāsādya vai lokaṃ $ yamena saha modate &
phālgune caiva samprāpte % kuryādvai naktabhojanam // LiP_1,83.23 //
śyāmākānnaghṛtakṣīrair $ jitakrodho jitendriyaḥ &
caturdaśyāmathāṣṭamyām % upavāsaṃ ca kārayet // LiP_1,83.24 //
paurṇamāsyāṃ mahādevaṃ $ snāpya sampūjya śaṅkaram &
dadyādgomithunaṃ vāpi % tāmrābhaṃ śūlapāṇaye // LiP_1,83.25 //
brāhmaṇān bhojayitvā tu $ prārthayetparameśvaram &
sa yāti candrasāyujyaṃ % nātra kāryā vicāraṇā // LiP_1,83.26 //
caitre 'pi rudramabhyarcya $ kuryādvai naktabhojanam &
śālyannaṃ payasā yuktaṃ % ghṛtena ca yathāsukham // LiP_1,83.27 //
goṣṭhaśāyī muniśreṣṭhāḥ $ kṣitau niśi bhavaṃ smaret &
paurṇamāsyāṃ śivaṃ snāpya % dadyādgomithunaṃ sitam // LiP_1,83.28 //
brāhmaṇān bhojayeccaiva $ nirṛteḥ sthānamāpnuyāt &
vaiśākhe ca tathā māse % kṛtvā vai naktabhojanam // LiP_1,83.29 //
paurṇamāsyāṃ bhavaṃ snāpya $ pañcagavyaghṛtādibhiḥ &
śvetaṃ gomithunaṃ dattvā % so 'śvamedhaphalaṃ labhet // LiP_1,83.30 //
jyeṣṭhe māse ca deveśaṃ $ bhavaṃ śarvamumāpatim &
sampūjya śraddhayā bhaktyā % kṛtvā vai naktabhojanam // LiP_1,83.31 //
raktaśālyannamadhvā ca $ adbhiḥ pūtaṃ ghṛtādibhiḥ &
vīrāsano niśārdhaṃ ca % gavāṃ śuśrūṣaṇe rataḥ // LiP_1,83.32 //
paurṇamāsyāṃ tu sampūjya $ devadevamumāpatim &
snāpya śaktyā yathānyāyaṃ % caruṃ dadyāc ca śūline // LiP_1,83.33 //
brāhmaṇān bhojayitvā ca $ yathāvibhavavistaram &
dhūmraṃ gomithunaṃ dattvā % vāyuloke mahīyate // LiP_1,83.34 //
āṣāḍhe māsi cāpyevaṃ $ naktabhojanatatparaḥ &
bhūrikhaṇḍājyasaṃmiśraṃ % saktubhiścaiva gorasam // LiP_1,83.35 //
paurṇamāsyāṃ ghṛtādyaistu $ snāpya pūjya yathāvidhi &
brāhmaṇān bhojayitvā ca % śrotriyān vedapāragān // LiP_1,83.36 //
dadyādgomithunaṃ gauraṃ $ vāruṇaṃ lokamāpnuyāt &
śrāvaṇe ca dvijā māse % kṛtvā vai naktabhojanam // LiP_1,83.37 //
kṣīraṣaṣṭikabhaktena $ sampūjya vṛṣabhadhvajam &
paurṇamāsyāṃ ghṛtādyaistu % snāpya pūjya yathāvidhi // LiP_1,83.38 //
brāhmaṇān bhojayitvā ca $ śrotriyān vedapāragān &
śvetāgrapādaṃ pauṇḍraṃ ca % dadyādgomithunaṃ punaḥ // LiP_1,83.39 //
sa yāti vāyusāyujyaṃ $ vāyuvatsarvago bhavet &
prāpte bhādrapade māse % kṛtvaivaṃ naktabhojanam // LiP_1,83.40 //
hutaśeṣaṃ ca viprendrān $ vṛkṣamūlāśrito divā &
paurṇamāsyāṃ tu deveśaṃ % snāpya sampūjya śaṅkaram // LiP_1,83.41 //
nīlaskandhaṃ vṛṣaṃ gāṃ ca $ dattvā bhaktyā yathāvidhi &
brāhmaṇān bhojayitvā ca % vedavedāṅgapāragān // LiP_1,83.42 //
yakṣalokamanuprāpya $ yakṣarājo bhavennaraḥ &
tataścāśvayuje māsi % kṛtvaivaṃ naktabhojanam // LiP_1,83.43 //
saghṛtaṃ śaṅkaraṃ pūjya $ paurṇamāsyāṃ ca pūrvavat &
brāhmaṇān bhojayitvā ca % śivabhaktān sadā śucīn // LiP_1,83.44 //
vṛṣabhaṃ nīlavarṇābham $ urodeśasamunnatam &
gāṃ ca dattvā yathānyāyam % aiśānaṃ lokamāpnuyāt // LiP_1,83.45 //
kārtike ca tathā māse $ kṛtvā vai naktabhojanam &
kṣīraudanena sājyena % sampūjya ca bhavaṃ prabhum // LiP_1,83.46 //
paurṇamāsyāṃ ca vidhivat $ snāpya dattvā caruṃ punaḥ &
brāhmaṇān bhojayitvā ca % yathāvibhavavistaram // LiP_1,83.47 //
dattvā gomithunaṃ caiva $ kāpilaṃ pūrvavad dvijāḥ &
sūryasāyujyamāpnoti % nātra kāryā vicāraṇā // LiP_1,83.48 //
mārgaśīrṣe ca māse 'pi $ kṛtvaivaṃ naktabhojanam &
yavānnena yathānyāyam % ājyakṣīrādibhiḥ samam // LiP_1,83.49 //
paurṇamāsyāṃ ca pūrvoktaṃ $ kṛtvā śarvāya śaṃbhave &
brāhmaṇān bhojayitvā ca % daridrānvedapāragān // LiP_1,83.50 //
dattvā gomithunaṃ caiva $ pāṇḍuraṃ vidhipūrvakam &
somalokamanuprāpya % somena saha modate // LiP_1,83.51 //
ahiṃsā satyamasteyaṃ $ brahmacaryaṃ kṣamā dayā &
triḥsnānaṃ cāgnihotraṃ ca % bhūśayyā naktabhojanam // LiP_1,83.52 //
pakṣayorupavāsaṃ ca $ caturdaśyaṣṭamīṣu ca // LiP_1,83.53 //
ityetadakhilaṃ proktaṃ $ pratimāsaṃ śivavratam // LiP_1,83.54 //
kuryādvarṣaṃ krameṇaiva $ vyutkrameṇāpi vā dvijāḥ &
sa yāti śivasāyujyaṃ % jñānayogamavāpnuyāt // LiP_1,83.55 //
iti śrīliṅgamahāpurāṇe pūrvabhāge śivavratakathanaṃ nāma tryaśītitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 84

sūta uvāca
umāmaheśvaraṃ vakṣye $ vratamīśvarabhāṣitam &
naranāryādijantūnāṃ % hitāya munisattamāḥ // LiP_1,84.1 //
paurṇamāsyāmamāvāsyāṃ $ caturdaśyaṣṭamīṣu ca &
naktamabdaṃ prakurvīta % haviṣyaṃ pūjayedbhavam // LiP_1,84.2 //
umāmaheśapratimāṃ $ hemnā kṛtvā suśobhanām &
rājatīṃ vātha varṣānte % pratiṣṭhāpya yathāvidhi // LiP_1,84.3 //
brāhmaṇān bhojayitvā ca $ dattvā śaktyā ca dakṣiṇām &
rathādyairvāpi deveśaṃ % nītvā rudrālayaṃ prati // LiP_1,84.4 //
sarvātiśayasaṃyuktaiś $ chatracāmarabhūṣaṇaiḥ &
nivedayedvrataṃ caiva % śivāya parameṣṭhine // LiP_1,84.5 //
sa yāti śivasāyujyaṃ $ nārī devyā yadi prabho &
aṣṭamyāṃ ca caturdaśyāṃ % niyatā brahmacāriṇī // LiP_1,84.6 //
varṣamekaṃ na bhuñjati $ kanyā vā vidhavāpi vā &
varṣānte pratimāṃ kṛtvā % pūrvoktavidhinā tataḥ // LiP_1,84.7 //
pratiṣṭhāpya yathānyāyaṃ $ dattvā rudrālaye punaḥ &
brāhmaṇān bhojayitvā ca % bhavānyā saha modate // LiP_1,84.8 //
yā nāryevaṃ caredabdaṃ $ kṛṣṇāmekāṃ caturdaśīm &
varṣānte pratimāṃ kṛtvā % yena kenāpi vā dvijāḥ // LiP_1,84.9 //
pūrvoktamakhilaṃ kṛtvā $ bhavānyā saha modate &
amāvāsyāṃ nirāhārā % bhavedabdaṃ suyantritā // LiP_1,84.10 //
śūlaṃ ca vidhinā kṛtvā $ varṣānte vinivedayet &
snāpyeśānaṃ yajedbhaktyā % sahasraiḥ kamalaiḥ sitaiḥ // LiP_1,84.11 //
rājataṃ kamalaṃ caiva $ jāṃbūnadasukarṇikam &
dattvā bhavāya viprebhyaḥ % pradadyād dakṣiṇām api // LiP_1,84.12 //
kāmato 'pi kṛtaṃ pāpaṃ $ bhrūṇahatyādikaṃ ca yat &
tatsarvaṃ śūladānena % bhindyānnārī na saṃśayaḥ // LiP_1,84.13 //
sāyujyaṃ caivamāpnoti $ bhavānyā dvijasattamāḥ &
kuryādyadvā naraḥ so 'pi % rudrasāyujyamāpnuyāt // LiP_1,84.14 //
paurṇamāsyāmamāvāsyāṃ $ varṣamekamatandritā &
upavāsaratā nārī % naro 'pi dvijasattamāḥ // LiP_1,84.15 //
niyogādeva tatkāryaṃ $ bhartṝṇāṃ dvijasattamāḥ &
japaṃ dānaṃ tapaḥ sarvam % asvatantrā yataḥ striyaḥ // LiP_1,84.16 //
varṣānte sarvagandhāḍhyāṃ $ pratimāṃ saṃnivedayet &
sā bhavānyāś ca sāyujyaṃ % sārūpyaṃ cāpi suvratā // LiP_1,84.17 //
labhate nātra saṃdehaḥ $ satyaṃ satyaṃ vadāmyaham &
kārtikyāṃ vā tu yā nārī % ekabhaktena vartate // LiP_1,84.18 //
kṣamāhiṃsādiniyamaiḥ $ saṃyuktā brahmacāriṇī &
dadyātkṛṣṇatilānāṃ ca % bhāramekam atandritā // LiP_1,84.19 //
saghṛtaṃ saguḍaṃ caiva $ odanaṃ parameṣṭhine &
dattvā ca brāhmaṇebhyaś ca % yathā vibhavavistaram // LiP_1,84.20 //
aṣṭamyāṃ ca caturdaśyām $ upavāsaratā ca sā &
bhavānyā modate sārdhaṃ % sārūpyaṃ prāpya suvratā // LiP_1,84.21 //
kṣamā satyaṃ dayā dānaṃ $ śaucamindriyanigrahaḥ &
sarvavrateṣvayaṃ dharmaḥ % sāmānyo rudrapūjanam // LiP_1,84.22 //
samāsādvaḥ pravakṣyāmi $ pratimāsamanukramāt &
mārgaśīrṣakamāsādi- % kārttikāntaṃ yathākramam // LiP_1,84.23 //
vrataṃ suvipulaṃ puṇyaṃ $ nandinā paribhāṣitam &
mārgaśīrṣakamāse 'tha % vṛṣaṃ pūrṇāṅgamuttamam // LiP_1,84.24 //
alaṃkṛtya yathānyāyaṃ $ śivāya vinivedayet &
sā ca sārdhaṃ bhavānyā vai % modate nātra saṃśayaḥ // LiP_1,84.25 //
puṣyamāse tu vai śūlaṃ $ pratiṣṭhāpya nivedayet &
pūrvoktamakhilaṃ kṛtvā % bhavānyā saha modate // LiP_1,84.26 //
māghamāse rathaṃ kṛtvā $ sarvalakṣaṇalakṣitam &
dadyāt sampūjya deveśaṃ % brāhmaṇāṃścaiva bhojayet // LiP_1,84.27 //
sā ca devyā mahābhāgā $ modate nātra saṃśayaḥ &
phālgune pratimāṃ kṛtvā % hiraṇyena yathāvidhi // LiP_1,84.28 //
rājatenāpi tāmreṇa $ yathāvibhavavistaram &
pratiṣṭhāpya samabhyarcya % sthāpayecchaṅkarālaye // LiP_1,84.29 //
sā ca sārdhaṃ mahādevyā $ modate nātra saṃśayaḥ &
caitre bhavaṃ kumāraṃ ca % bhavānīṃ ca yathāvidhi // LiP_1,84.30 //
tāmrādyairvidhivatkṛtvā $ pratiṣṭhāpya yathāvidhi &
bhavānyā modate sārdhaṃ % dattvā rudrāya śaṃbhave // LiP_1,84.31 //
kṛtvālayaṃ hi kauberaṃ $ rājataṃ rajatena vai &
īśvaromāsamāyuktaṃ % gaṇeśaiś ca samantataḥ // LiP_1,84.32 //
sarvaratnasamāyuktaṃ $ pratiṣṭhāpya yathāvidhi &
sthāpayetparameśasya % bhavasyāyatane śubhe // LiP_1,84.33 //
vaiśākhe vai cared evaṃ $ kailāsākhyaṃ vratottamam &
kailāsaparvataṃ prāpya % bhavānyā saha modate // LiP_1,84.34 //
jyeṣṭhe māsi mahādevaṃ $ liṅgamūrtimumāpatim &
kṛtāñjalipuṭenaiva % brahmaṇā viṣṇunā tathā // LiP_1,84.35 //
madhye bhavena saṃyuktaṃ $ liṅgamūrti dvijottamāḥ &
haṃsena ca varāheṇa % kṛtvā tāmrādibhiḥ śubhām // LiP_1,84.36 //
pratiṣṭhāpya yathānyāyaṃ $ brāhmaṇān bhojayettataḥ &
śivāya śivamāsādya % śivasthāne yathāvidhi // LiP_1,84.37 //
brāhmaṇaiḥ sahitāṃ sthāpya $ devyāḥ sāyujyamāpnuyāt &
āṣāḍhe ca śubhe māse % gṛhaṃ kṛtvā suśobhanam // LiP_1,84.38 //
pakveṣṭakābhir vidhivad $ yathāvibhavavistaram &
sarvabījarasaiścāpi % sampūrṇaṃ sarvaśobhanaiḥ // LiP_1,84.39 //
gṛhopakaraṇaiścaiva $ musalolūkhalādibhiḥ &
dāsīdāsādibhiścaiva % śayanairaśanādibhiḥ // LiP_1,84.40 //
sampūrṇaiś ca gṛhaṃ vastrair $ ācchādya ca samantataḥ &
devaṃ ghṛtādibhiḥ snāpya % mahādevamumāpatim // LiP_1,84.41 //
brāhmaṇānāṃ sahasraṃ ca $ bhojayitvā yathāvidhi &
vidyāvinayasampannaṃ % brāhmaṇaṃ vedapāragam // LiP_1,84.42 //
prathamāśramiṇaṃ bhaktyā $ sampūjya ca yathāvidhi &
kanyāṃ sumadhyamāṃ yāvat % kālajīvanasaṃyutām // LiP_1,84.43 //
kṣetraṃ gomithunaṃ caiva $ tadgṛhe ca nivedayet &
sāyanair vividhair divyair % meruparvatasannibhaiḥ // LiP_1,84.44 //
golokaṃ samanuprāpya $ bhavānyā saha modate &
bhavānyā sadṛśībhūtvā % sarvakalpeṣu sāvyayā // LiP_1,84.45 //
bhavānyāścaiva sāyujyaṃ $ labhate nātra saṃśayaḥ &
sarvadhātusamākīrṇaṃ % vicitradhvajaśobhitam // LiP_1,84.46 //
nivedayīta śarvāya $ śrāvaṇe tilaparvatam &
vitānadhvajavastrādyair % dhātubhiś ca nivedayet // LiP_1,84.47 //
brāhmaṇān bhojayitvā ca $ pūrvoktamakhilaṃ bhavet &
kṛtvā bhādrapade māsi % śobhanaṃ śāliparvatam // LiP_1,84.48 //
vitānadhvajavastrādyair $ dhātubhiś ca nivedayet &
brāhmaṇān bhojayitvā ca % dāpayecca yathāvidhi // LiP_1,84.49 //
sā ca sūryāṃśusaṃkāśā $ bhavānyā saha modate &
kṛtvā cāśvayuje māsi % vipulaṃ dhānyaparvatam // LiP_1,84.50 //
suvarṇavastrasaṃyuktaṃ $ dattvā sampūjya śaṅkaram &
brāhmaṇān bhojayitvā ca % pūrvoktamakhilaṃ bhavet // LiP_1,84.51 //
sarvadhānyasamāyuktaṃ $ sarvabījarasādibhiḥ &
sarvadhātusamāyuktaṃ % sarvaratnopaśobhitam // LiP_1,84.52 //
śṛṅgaiścaturbhiḥ saṃyuktaṃ $ vitānacchatraśobhitam &
gandhamālyais tathā dhūpaiś % citraiścāpi suśobhitam // LiP_1,84.53 //
vicitrairnṛtyageyaiś ca $ śaṅkhavīṇādibhis tathā &
brahmaghoṣairmahāpuṇyaṃ % maṅgalaiś ca viśeṣataḥ // LiP_1,84.54 //
mahādhvajāṣṭasaṃyuktaṃ $ vicitrakusumojjvalam &
nagendraṃ merunāmānaṃ % trailokyādhāramuttamam // LiP_1,84.55 //
tasya mūrdhni śivaṃ kuryān $ madhyato dhātunaiva tu &
dakṣiṇe ca yathānyāyaṃ % brahmāṇaṃ ca caturmukham // LiP_1,84.56 //
uttare devadeveśaṃ $ nārāyaṇamanāmayam &
indrādilokapālāṃś ca % kṛtvā bhaktyā yathāvidhi // LiP_1,84.57 //
pratiṣṭhāpya tataḥ snāpya $ samabhyarcya maheśvaram &
devasya dakṣiṇe haste % śūlaṃ tridaśapūjitam // LiP_1,84.58 //
vāme pāśaṃ bhavānyāś ca $ kamalaṃ hemabhūṣitam &
viṣṇoś ca śaṅkhaṃ cakraṃ ca % gadāmabjaṃ prayatnataḥ // LiP_1,84.59 //
brahmaṇaścākṣasūtraṃ ca $ kamaṇḍalumanuttamam &
indrasya vajram agneś ca % śaktyākhyaṃ paramāyudham // LiP_1,84.60 //
yamasya daṇḍaṃ nirṛteḥ $ khaḍgaṃ niśicarasya tu &
varuṇasya mahāpāśaṃ % nāgākhyaṃ rudramadbhutam // LiP_1,84.61 //
vāyor yaṣṭiṃ kuberasya $ gadāṃ lokaprapūjitām &
ṭaṅkaṃ ceśānadevasya % nivedyaivaṃ krameṇa ca // LiP_1,84.62 //
śivasya mahatīṃ pūjāṃ $ kṛtvā carusamanvitām &
pūjayetsarvadevāṃś ca % yathāvibhavavistaram // LiP_1,84.63 //
brāhmaṇānbhojayitvā ca $ pūjāṃ kṛtvā prayatnataḥ &
mahāmeruvrataṃ kṛtvā % mahādevāya dāpayet // LiP_1,84.64 //
mahāmerumanuprāpya $ mahādevyā pramodate &
ciraṃ sāyujyam āpnoti % mahādevyā na saṃśayaḥ // LiP_1,84.65 //
kārtikyāmapi yā nārī $ kṛtvā devīmumāṃ śubhām &
sarvābharaṇasampūrṇāṃ % sarvalakṣaṇalakṣitām // LiP_1,84.66 //
hematāmrādibhiścaiva $ pratiṣṭhāpya vidhānataḥ &
devaṃ ca kṛtvā deveśaṃ % sarvalakṣaṇasaṃyutam // LiP_1,84.67 //
tayoragre hutāśaṃ ca $ sruvahastaṃ pitāmaham &
nārāyaṇaṃ ca dātāraṃ % sarvābharaṇabhūṣitam // LiP_1,84.68 //
lokapālais tathā siddhaiḥ $ saṃvṛtaṃ sthāpya yatnataḥ &
rudrālaye vrataṃ tasmai % dāpayedbhaktipūrvakam // LiP_1,84.69 //
sā bhavānyāstanuṃ gatvā $ bhavena saha modate &
ekabhaktavrataṃ puṇyaṃ % pratimāsamanukramāt // LiP_1,84.70 //
mārgaśīrṣakamāsādi- $ kārtikāntaṃ pravartitam &
naranāryādijantūnāṃ % hitāya munisattamāḥ // LiP_1,84.71 //
naraḥ kṛtvā vrataṃ caiva $ śivasāyujyamāpnuyāt &
nārī devyā na saṃdehaḥ % śivena paribhāṣitam // LiP_1,84.72 //

iti śrīliṅgamahāpurāṇe pūrvabhāge umāmaheśvaravrataṃ nāma caturaśītitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 85

sūta uvāca
sarvavrateṣu sampūjya $ devadevamumāpatim &
japetpañcākṣarīṃ vidyāṃ % vidhinaiva dvijottamāḥ // LiP_1,85.1 //
japādeva na saṃdeho $ vratānāṃ vai viśeṣataḥ &
samāptirnānyathā tasmāj % japetpañcākṣarīṃ śubhām // LiP_1,85.2 //

ṛṣaya ūcuḥ
kathaṃ pañcākṣarī vidyā $ prabhāvo vā kathaṃ vada &
kramopāyaṃ mahābhāga % śrotuṃ kautūhalaṃ hi naḥ // LiP_1,85.3 //

sūta uvāca
purā devena rudreṇa $ devadevena śaṃbhunā &
pārvatyāḥ kathitaṃ puṇyaṃ % pravadāmi samāsataḥ // LiP_1,85.4 //

śrīdevyuvāca
bhagavandevadeveśa $ sarvalokamaheśvara &
pañcākṣarasya māhātmyaṃ % śrotumicchāmi tattvataḥ // LiP_1,85.5 //

śrībhagavānuvāca
<pralaya and sṛṣṭi>
pañcākṣarasya māhātmyaṃ $ varṣakoṭiśatairapi &
na śakyaṃ kathituṃ devi % tasmāt saṃkṣepataḥ śṛṇu // LiP_1,85.6 //
pralaye samanuprāpte $ naṣṭe sthāvarajaṅgame &
naṣṭe devāsure caiva % naṣṭe coragarākṣase // LiP_1,85.7 //
sarvaṃ prakṛtimāpannaṃ $ tvayā pralayameṣyati &
eko 'haṃ saṃsthito devi % na dvitīyo 'sti kutracit // LiP_1,85.8 //
tasminvedāś ca śāstrāṇi $ mantre pañcākṣare sthitāḥ &
te nāśaṃ naiva samprāptā % macchaktyā hyanupālitāḥ // LiP_1,85.9 //
ahameko dvidhāpyāsaṃ $ prakṛtyātmaprabhedataḥ &
sa tu nārāyaṇaḥ śete % devo māyāmayīṃ tanum // LiP_1,85.10 //
āsthāya yogaparyaṅka- $ śayane toyamadhyagaḥ &
tannābhipaṅkajājjātaḥ % pañcavaktraḥ pitāmahaḥ // LiP_1,85.11 //
<Brahmā creates 10 sons; they get power from Śiva>
sisṛkṣamāṇo lokānvai $ trīnaśakto 'sahāyavān &
daśa brahmā sasarjādau % mānasānamitaujasaḥ // LiP_1,85.12 //
teṣāṃ sṛṣṭiprasiddhyarthaṃ $ māṃ provāca pitāmahaḥ &
matputrāṇāṃ mahādeva % śaktiṃ dehi maheśvara // LiP_1,85.13 //
iti tena samādiṣṭaḥ $ pañcavaktradharo hyaham &
pañcākṣarānpañcamukhaiḥ % proktavān padmayonaye // LiP_1,85.14 //
tānpañcavadanairgṛhṇan $ brahmā lokapitāmahaḥ &
vācyavācakabhāvena % jñātavānparameśvaram // LiP_1,85.15 //
vācyaḥ pañcākṣarairdevi $ śivastrailokyapūjitaḥ &
vācakaḥ paramo mantras % tasya pañcākṣaraḥ sthitaḥ // LiP_1,85.16 //
jñātvā prayogaṃ vidhinā ca siddhiṃ $ labdhvā tathā pañcamukho mahātmā &
provāca putreṣu jagaddhitāya % mantraṃ mahārthaṃ kila pañcavarṇam // LiP_1,85.17 //
te labdhvā mantraratnaṃ tu $ sākṣāllokapitāmahāt &
tamārādhayituṃ devaṃ % parātparataraṃ śivam // LiP_1,85.18 //
tatastutoṣa bhagavān $ trimūrtīnāṃ paraḥ śivaḥ &
dattavānakhilaṃ jñānam % aṇimādiguṇāṣṭakam // LiP_1,85.19 //
te 'pi labdhvā varānviprās $ tadārādhanakāṅkṣiṇaḥ &
merostu śikhare ramye % muñjavānnāma parvataḥ // LiP_1,85.20 //
matpriyaḥ satataṃ śrīmān $ madbhūtaiḥ parirakṣitaḥ &
tasyābhyāśe tapastīvraṃ % lokasṛṣṭisamutsukāḥ // LiP_1,85.21 //
divyavarṣasahasraṃ tu $ vāyubhakṣāḥ samācaran &
tiṣṭhanto 'nugrahārthāya % devi te ṛṣayaḥ purā // LiP_1,85.22 //
teṣāṃ bhaktimahaṃ dṛṣṭvā $ sadyaḥ pratyakṣatāmiyām &
pañcākṣaram ṛṣicchando % daivataṃ śaktibījavat // LiP_1,85.23 //
nyāsaṃ ṣaḍaṅgaṃ digbandhaṃ $ viniyogamaśeṣataḥ &
proktavānahamāryāṇāṃ % lokānāṃ hitakāmyayā // LiP_1,85.24 //
tacchrutvā mantramāhātmyam $ ṛṣayaste tapodhanāḥ &
mantrasya viniyogaṃ ca % kṛtvā sarvamanuṣṭhitāḥ // LiP_1,85.25 //
tanmāhātmyāt tadā lokān $ sadevāsuramānuṣān &
varṇānvarṇavibhāgāṃś ca % sarvadharmāṃś ca śobhanān // LiP_1,85.26 //
pūrvakalpasamudbhūtāñ $ chrutavanto yathā purā &
pañcākṣaraprabhāvācca % lokā vedā maharṣayaḥ // LiP_1,85.27 //
<description of pañcākṣara mantra>
tiṣṭhanti śāśvatā dharmā $ devāḥ sarvamidaṃ jagat &
tad idānīṃ pravakṣyāmi % śṛṇu cāvahitākhilam // LiP_1,85.28 //
alpākṣaraṃ mahārthaṃ ca $ vedasāraṃ vimuktidam &
ājñāsiddhamasaṃdigdhaṃ % vākyametacchivātmakam // LiP_1,85.29 //
nānāsiddhiyutaṃ divyaṃ $ lokacittānurañjakam &
suniścitārthaṃ gaṃbhīraṃ % vākyaṃ me pārameśvaram // LiP_1,85.30 //
mantraṃ mukhasukhoccāryam $ aśeṣārthaprasādhakam &
tadbījaṃ sarvavidyānāṃ % mantramādyaṃ suśobhanam // LiP_1,85.31 //
atisūkṣmaṃ mahārthaṃ ca $ jñeyaṃ tadvaṭabījavat &
vedaḥ sa triguṇātītaḥ % sarvajñaḥ sarvakṛtprabhuḥ // LiP_1,85.32 //
omityekākṣaraṃ mantraṃ $ sthitaḥ sarvagataḥ śivaḥ &
mantre ṣaḍakṣare sūkṣme % pañcākṣaratanuḥ śivaḥ // LiP_1,85.33 //
vācyavācakabhāvena $ sthitaḥ sākṣātsvabhāvataḥ &
vācyaḥ śivaḥ prameyatvān % mantrastadvācakaḥ smṛtaḥ // LiP_1,85.34 //
vācyavācakabhāvo 'yam $ anādiḥ saṃsthitastayoḥ &
vede śivāgame vāpi % yatra yatra ṣaḍakṣaraḥ // LiP_1,85.35 //
mantraḥ sthitaḥ sadā mukhyo $ loke pañcākṣaro mataḥ &
kiṃ tasya bahubhir mantraiḥ % śāstrairvā bahuvistṛtaiḥ // LiP_1,85.36 //
yasyaivaṃ hṛdi saṃstho 'yaṃ $ mantraḥ syātpārameśvaraḥ &
tenādhītaṃ śrutaṃ tena % tena sarvamanuṣṭhitam // LiP_1,85.37 //
yo vidvānvai japetsamyag $ adhītyaiva vidhānataḥ &
etāvaddhi śivajñānam % etāvatparamaṃ padam // LiP_1,85.38 //
etāvad brahmavidyā ca $ tasmānnityaṃ japedbudhaḥ &
pañcākṣaraiḥ sapraṇavo % mantro 'yaṃ hṛdayaṃ mama // LiP_1,85.39 //
guhyādguhyataraṃ sākṣān $ mokṣajñānam anuttamam &
asya mantrasya vakṣyāmi % ṛṣicchando 'dhidaivatam // LiP_1,85.40 //
bījaṃ śaktiṃ svaraṃ varṇaṃ $ sthānaṃ caivākṣaraṃ prati &
vāmadevo nāma ṛṣiḥ % paṅktiśchanda udāhṛtaḥ // LiP_1,85.41 //
devatā śiva evāhaṃ $ mantrasyāsya varānane &
nakārādīni bījāni % pañcabhūtātmakāni ca // LiP_1,85.42 //
ātmānaṃ praṇavaṃ viddhi $ sarvavyāpinamavyayam &
śaktistvameva deveśi % sarvadevanamaskṛte // LiP_1,85.43 //
tvadīyaṃ praṇavaṃ kiṃcin $ madīyaṃ praṇavaṃ tathā &
tvadīyaṃ devi mantrāṇāṃ % śaktibhūtaṃ na saṃśayaḥ // LiP_1,85.44 //
akārokāramakārā $ madīye praṇave sthitāḥ &
ukāraṃ ca makāraṃ ca % akāraṃ ca krameṇa vai // LiP_1,85.45 //
tvadīyaṃ praṇavaṃ viddhi $ trimātraṃ plutamuttamam &
oṅkārasya svarodātta % ṛṣirbrahma sitaṃ vapuḥ // LiP_1,85.46 //
chando devī ca gāyatrī $ paramātmādhidevatā &
udāttaḥ prathamastadvac % caturthaś ca dvitīyakaḥ // LiP_1,85.47 //
pañcamaḥ svaritaścaiva $ madhyamo niṣadhaḥ smṛtāḥ &
nakāraḥ pītavarṇaś ca % sthānaṃ pūrvamukhaṃ smṛtam // LiP_1,85.48 //
indro 'dhidaivataṃ chando $ gāyatrī gautama ṛṣiḥ &
makāraḥ kṛṣṇavarṇo 'sya % sthānaṃ vai dakṣiṇāmukham // LiP_1,85.49 //
chando 'nuṣṭup ṛṣiścātrī $ rudro daivatamucyate &
śikāro dhūmravarṇo 'sya % sthānaṃ vai paścimaṃ mukham // LiP_1,85.50 //
viśvāmitra ṛṣistriṣṭup $ chando viṣṇustu daivatam &
vākāro hemavarṇo 'sya % sthānaṃ caivottaraṃ mukham // LiP_1,85.51 //
brahmādhidaivataṃ chando $ bṛhatī cāṅgirā ṛṣiḥ &
yakāro raktavarṇaś ca % sthānam ūrdhvaṃ mukhaṃ virāṭ // LiP_1,85.52 //
chanda ṛṣirbharadvājaḥ $ skando daivatamucyate &
nyāsamasya pravakṣyāmi % sarvasiddhikaraṃ śubham // LiP_1,85.53 //
<nyāsa (def., description)>
sarvapāpaharaṃ caiva $ trividho nyāsa ucyate &
utpattisthitisaṃhāra- % bhedatastrividhaḥ smṛtaḥ // LiP_1,85.54 //
brahmacārigṛhasthānāṃ $ yatīnāṃ kramaśo bhavet &
utpattirbrahmacāriṇāṃ % gṛhasthānāṃ sthitiḥ sadā // LiP_1,85.55 //
yatīnāṃ saṃhṛtir nyāsaḥ $ siddhir bhavati nānyathā &
aṅganyāsaḥ karanyāso % dehanyāsa iti tridhā // LiP_1,85.56 //
utpattyāditribhedena $ vakṣyate te varānane &
nyasetpūrvaṃ karanyāsaṃ % dehanyāsam anantaram // LiP_1,85.57 //
aṅganyāsaṃ tataḥ paścād $ akṣarāṇāṃ vidhikramāt &
mūrdhādipādaparyantam % utpattinyāsa ucyate // LiP_1,85.58 //
pādādimūrdhaparyantaṃ $ saṃhāro bhavati priye &
hṛdayāsyagalanyāsaḥ % sthitinyāsa udāhṛtaḥ // LiP_1,85.59 //
brahmacārigṛhasthānāṃ $ yatīnāṃ caiva śobhane &
saśiraskaṃ tato dehaṃ % sarvamantreṇa saṃspṛśet // LiP_1,85.60 //
sa dehanyāsa ityuktaḥ $ sarveṣāṃ sama eva sa &
dakṣiṇāṅguṣṭhamārabhya % vāmāṅguṣṭhānta eva hi // LiP_1,85.61 //
nyasyate yattadutpattir $ viparītaṃ tu saṃhṛtiḥ &
aṅguṣṭhādikaniṣṭhāntaṃ % nyasyate hastayor dvayoḥ // LiP_1,85.62 //
atīva bhogado devi $ sthitinyāsaḥ kuṭuṃbinām &
karanyāsaṃ purā kṛtvā % dehanyāsam anantaram // LiP_1,85.63 //
aṅganyāsaṃ nyasetpaścād $ eṣa sādhāraṇo vidhiḥ &
oṅkāraṃ saṃpuṭīkṛtya % sarvāṅgeṣu ca vinyaset // LiP_1,85.64 //
karayorubhayoścaiva $ daśāgrāṃguliṣu kramāt &
prakṣālya pādāvācamya % śucirbhūtvā samāhitaḥ // LiP_1,85.65 //
prāṅmukhodaṅmukho vāpi $ nyāsakarma samācaret &
smaret pūrvam ṛṣiṃ chando % daivataṃ bījameva ca // LiP_1,85.66 //
śaktiṃ ca paramātmānaṃ $ guruṃ caiva varānane &
mantreṇa pāṇī saṃmṛjya % talayoḥ praṇavaṃ nyaset // LiP_1,85.67 //
aṅgulīnāṃ ca sarveṣāṃ $ tathā cādyantaparvasu &
sabindukāni bījāni % pañca madhyamaparvasu // LiP_1,85.68 //
utpattyāditribhedena $ nyasedāśramataḥ kramāt &
ubhābhyāmeva pāṇibhyām % āpādatalamastakam // LiP_1,85.69 //
mantreṇa saṃspṛśeddehaṃ $ praṇavenaiva saṃpuṭam &
mūrdhni vaktre ca kaṇṭhe ca % hṛdaye guhyake tathā // LiP_1,85.70 //
pādayor ubhayoścaiva $ guhye ca hṛdaye tathā &
kaṇṭhe ca mukhamadhye ca % mūrdhni ca praṇavādikam // LiP_1,85.71 //
hṛdaye guhyake caiva $ pādayormūrdhni vāci vā &
kaṇṭhe caiva nyasedeva % praṇavāditribhedataḥ // LiP_1,85.72 //
kṛtvāṅganyāsamevaṃ hi $ mukhāni parikalpayet &
pūrvādi cordhvaparyantaṃ % nakārādi yathākramam // LiP_1,85.73 //
ṣaḍaṅgāni nyasetpaścād $ yathāsthānaṃ ca śobhanam &
namaḥ svāhā vaṣaḍḍhuṃ ca % vauṣaṭphaṭkārakaiḥ saha // LiP_1,85.74 //
praṇavaṃ hṛdayaṃ vidyān $ nakāraḥ śira ucyate &
śikhā makāra ākhyātaḥ % śikāraḥ kavacaṃ tathā // LiP_1,85.75 //
ākāro netramastraṃ tu $ yakāraḥ parikīrtitaḥ &
itthamaṅgāni vinyasya % tato vai bandhayeddiśaḥ // LiP_1,85.76 //
vighneśo mātaro durgā $ kṣetrajño devatā diśaḥ &
āgneyādiṣu koṇeṣu % caturṣvapi yathākramam // LiP_1,85.77 //
aṅguṣṭhatarjanyagrābhyāṃ $ saṃsthāpya sumukhaṃ śubham &
rakṣadhvamiti coktvā tu % namaskuryātpṛthakpṛthak // LiP_1,85.78 //
gale madhye tathāṅguṣṭhe $ tarjanyādyāṅgulīṣu ca &
aṅguṣṭhena karanyāsaṃ % kuryādeva vicakṣaṇaḥ // LiP_1,85.79 //
evaṃ nyāsamimaṃ proktaṃ $ sarvapāpaharaṃ śubham &
sarvasiddhikaraṃ puṇyaṃ % sarvarakṣākaraṃ śivam // LiP_1,85.80 //
nyaste mantre 'tha subhage $ śaṅkarapratimo bhavet &
janmāntarakṛtaṃ pāpam % api naśyati tatkṣaṇāt // LiP_1,85.81 //
evaṃ vinyasya medhāvī $ śuddhakāyo dṛḍhavrataḥ &
japetpañcākṣaraṃ mantraṃ % labdhvācāryaprasādataḥ // LiP_1,85.82 //
ataḥ paraṃ pravakṣyāmi $ mantrasaṃgrahaṇaṃ śubhe &
yaṃ vinā niṣphalaṃ nityaṃ % yena vā saphalaṃ bhavet // LiP_1,85.83 //
ājñāhīnaṃ kriyāhīnaṃ $ śraddhāhīnam amānasam &
ājñaptaṃ dakṣiṇāhīnaṃ % sadā japtaṃ ca niṣphalam // LiP_1,85.84 //
ājñāsiddhaṃ kriyāsiddhaṃ $ śraddhāsiddhaṃ sumānasam &
evaṃ ca dakṣiṇāsiddhaṃ % mantraṃ siddhaṃ yatastataḥ // LiP_1,85.85 //
<guru/śiṣya>
upāgamya guruṃ vipraṃ $ mantratattvārthavedinam &
jñāninaṃ sadguṇopetaṃ % dhyānayogaparāyaṇam // LiP_1,85.86 //
toṣayettaṃ prayatnena $ bhāvaśuddhisamanvitaḥ &
vācā ca manasā caiva % kāyena draviṇena ca // LiP_1,85.87 //
ācāryaṃ pūjayecchiṣyaḥ $ sarvadātiprayatnataḥ &
hastyaśvaratharatnāni % kṣetrāṇi ca gṛhāṇi ca // LiP_1,85.88 //
bhūṣaṇāni ca vāsāṃsi $ dhānyāni vividhāni ca &
etāni gurave dadyād % bhaktyā ca vibhave sati // LiP_1,85.89 //
vittaśāṭhyaṃ na kurvīta $ yadīcchetsiddhimātmanaḥ &
paścānnivedayeddevi % ātmānaṃ saparicchadam // LiP_1,85.90 //
evaṃ sampūjya vidhivad $ yathāśakti tvavañcayan &
ādadīta gurormantraṃ % jñānaṃ caiva krameṇa tu // LiP_1,85.91 //
evaṃ tuṣṭo guruḥ śiṣyaṃ $ pūjitaṃ vatsaroṣitam &
śuśrūṣum anahaṅkāram % upavāsakṛśaṃ śucim // LiP_1,85.92 //
snāpayitvā tu śiṣyāya $ brāhmaṇānapi pūjya ca &
samudratīre nadyāṃ ca % goṣṭhe devālaye 'pi vā // LiP_1,85.93 //
śucau deśe gṛhe vāpi $ kāle siddhikare tithau &
nakṣatre śubhayoge ca % sarvadā doṣavarjite // LiP_1,85.94 //
anugṛhya tato dadyāc $ chivajñānam anuttamam &
svareṇoccārayet samyag % ekānte 'pi prasannadhīḥ // LiP_1,85.95 //
uccāryoccārayitvā tu $ ācāryaḥ siddhidaḥ svayam &
śivaṃ cāstu śubhaṃ cāstu % śobhano 'stu priyo 'stviti // LiP_1,85.96 //
evaṃ labdhvā paraṃ mantraṃ $ jñānaṃ caiva gurostataḥ &
japennityaṃ sasaṃkalpaṃ % puraścaraṇameva ca // LiP_1,85.97 //
yāvajjīvaṃ japennityam $ aṣṭottarasahasrakam &
anaśnaṃstatparo bhūtvā % sa yāti paramāṃ gatim // LiP_1,85.98 //
japedakṣaralakṣaṃ vai $ caturguṇitamādarāt &
naktāśī saṃyamī yaś ca % pauraścaraṇikaḥ smṛtaḥ // LiP_1,85.99 //
puraścaraṇajāpī vā $ api vā nityajāpakaḥ &
acirātsiddhikāṅkṣī tu % tayoranyataro bhavet // LiP_1,85.100 //
<japa>
yaḥ puraścaraṇaṃ kṛtvā $ nityajāpī bhavennaraḥ &
tasya nāsti samo loke % sa siddhaḥ siddhido vaśī // LiP_1,85.101 //
āsanaṃ ruciraṃ baddhvā $ maunī caikāgramānasaḥ &
prāṅmukhodaṅmukho vāpi % japenmantramanuttamam // LiP_1,85.102 //
ādyāntayor japasyāpi $ kuryādvai prāṇasaṃyamān &
tathā cānte japedbījaṃ % śatamaṣṭottaraṃ śubham // LiP_1,85.103 //
catvāriṃśatsamāvṛtti $ prāṇānāyamya saṃsmaret &
pañcākṣarasya mantrasya % prāṇāyāma udāhṛtaḥ // LiP_1,85.104 //
prāṇāyāmādbhavetkṣipraṃ $ sarvapāpaparikṣayaḥ &
indriyāṇāṃ vaśitvaṃ ca % tasmātprāṇāṃś ca saṃyamet // LiP_1,85.105 //
gṛhe japaḥ samaṃ vidyād $ goṣṭhe śataguṇaṃ bhavet &
nadyāṃ śatasahasraṃ tu % anantaḥ śivasannidhau // LiP_1,85.106 //
samudratīre devahrade $ girau devālayeṣu ca &
puṇyāśrameṣu sarveṣu % japaḥ koṭiguṇo bhavet // LiP_1,85.107 //
śivasya saṃnidhāne ca $ sūryasyāgre gurorapi &
dīpasya gorjalasyāpi % japakarma praśasyate // LiP_1,85.108 //
aṅgulījapasaṃkhyānam $ ekamekaṃ śubhānane &
rekhairaṣṭaguṇaṃ proktaṃ % putrajīvaphalair daśa // LiP_1,85.109 //
śataṃ vai śaṅkhamaṇibhiḥ $ pravālaiś ca sahasrakam &
sphāṭikair daśasāhasraṃ % mauktikairlakṣamucyate // LiP_1,85.110 //
padmākṣairdaśalakṣaṃ tu $ sauvarṇaiḥ koṭirucyate &
kuśagranthyā ca rudrākṣair % anantaguṇamucyate // LiP_1,85.111 //
pañcaviṃśati mokṣārthaṃ $ saptaviṃśati pauṣṭikam &
triṃśacca dhanasaṃpattyai % pañcāśaccābhicārikam // LiP_1,85.112 //
tatpūrvābhimukhaṃ vaśyaṃ $ dakṣiṇaṃ cābhicārikam &
paścimaṃ dhanadaṃ vidyād % uttaraṃ śāntikaṃ bhavet // LiP_1,85.113 //
aṅguṣṭhaṃ mokṣadaṃ vidyāt $ tarjanī śatrunāśanī &
madhyamā dhanadā śāntiṃ % karotyeṣā hy anāmikā // LiP_1,85.114 //
kaniṣṭhā rakṣaṇīyā sā $ japakarmaṇi śobhane &
aṅguṣṭhena japejjapyam % anyairaṅgulibhiḥ saha // LiP_1,85.115 //
aṅguṣṭhena vinā karma $ kṛtaṃ tadaphalaṃ yataḥ &
<japayajña>
śṛṇuṣva sarvayajñebhyo % japayajño viśiṣyate // LiP_1,85.116 //
hiṃsayā te pravartante $ japayajño na hiṃsayā &
yāvantaḥ karmayajñāḥ syuḥ % pradānāni tapāṃsi ca // LiP_1,85.117 //
sarve te japayajñasya $ kalāṃ nārhanti ṣoḍaśīm &
māhātmyaṃ vācikasyaiva % japayajñasya kīrtitam // LiP_1,85.118 //
tasmācchataguṇopāṃśuḥ $ sahasro mānasaḥ smṛtaḥ &
yad uccanīcasvaritaiḥ % śabdaiḥ spaṣṭapadākṣaraiḥ // LiP_1,85.119 //
mantramuccārayedvācā $ japayajñaḥ sa vācikaḥ &
śanairuccārayenmantram % īṣad oṣṭhau tu cālayet // LiP_1,85.120 //
kiṃcit karṇāntaraṃ vidyād $ upāṃśuḥ sa japaḥ smṛtaḥ &
<mānasajapa>
dhiyā yadakṣaraśreṇyā % varṇādvarṇaṃ padātpadam // LiP_1,85.121 //
śabdārthaṃ cintayedbhūyaḥ $ sa tūkto mānaso japaḥ &
trayāṇāṃ japayajñānāṃ % śreyān syāduttarottaraḥ // LiP_1,85.122 //
bhavedyajñaviśeṣeṇa $ vaiśiṣṭyaṃ tatphalasya ca &
japena devatā nityaṃ % stūyamānā prasīdati // LiP_1,85.123 //
prasannā vipulān bhogān $ dadyānmuktiṃ ca śāśvatīm &
yakṣarakṣaḥpiśācāś ca % grahāḥ sarve ca bhīṣaṇāḥ \
jāpinaṃ nopasarpanti # bhayabhītāḥ samantataḥ // LiP_1,85.124 //
japena pāpaṃ śamayedaśeṣaṃ yattatkṛtaṃ janmaparaṃparāsu /*
japena bhogān jayate ca mṛtyuṃ japena siddhiṃ labhate ca muktim // LiP_1,85.125 //*
evaṃ labdhvā śivaṃ jñānaṃ $ jñātvā japavidhikramam // LiP_1,85.126 //
sadācārī japannityaṃ $ dhyāyan bhadraṃ samaśnute &
<sadācāra>
sadācāraṃ pravakṣyāmi % samyagdharmasya sādhanam // LiP_1,85.127 //
yasmādācārahīnasya $ sādhanaṃ niṣphalaṃ bhavet &
ācāraḥ paramo dharma % ācāraḥ paramaṃ tapaḥ // LiP_1,85.128 //
ācāraḥ paramā vidyā $ ācāraḥ paramā gatiḥ &
sadācāravatāṃ puṃsāṃ % sarvatrāpyabhayaṃ bhavet // LiP_1,85.129 //
tadvadācārahīnānāṃ $ sarvatraiva bhayaṃ bhavet &
sadācāreṇa devatvam % ṛṣitvaṃ ca varānane // LiP_1,85.130 //
upayānti kuyonitvaṃ $ tadvad ācāralaṅghanāt &
ācārahīnaḥ puruṣo % loke bhavati ninditaḥ // LiP_1,85.131 //
tasmātsaṃsiddhimanvicchan $ samyagācāravān bhavet &
durvṛttaḥ śuddhibhūyiṣṭhaḥ % pāpīyān jñānadūṣakaḥ // LiP_1,85.132 //
varṇāśramavidhānoktaṃ $ dharmaṃ kurvīta yatnataḥ // LiP_1,85.133 //
yasya yadvihitaṃ karma $ tatkurvanmatpriyaḥ sadā &
<sandhyā>
saṃdhyopāsanaśīlaḥ syāt % sāyaṃ prātaḥ prasannadhīḥ // LiP_1,85.134 //
udayāstamayātpūrvam $ āramya vidhinā śuciḥ &
kāmānmohādbhayāllobhāt % saṃdhyāṃ nātikrameddvijaḥ // LiP_1,85.135 //
saṃdhyātikramaṇādvipro $ brāhmaṇyātpatate yataḥ &
asatyaṃ na vadet kiṃcin % na satyaṃ ca parityajet // LiP_1,85.136 //
yatsatyaṃ brahma ityāhur $ asatyaṃ brahmadūṣaṇam &
anṛtaṃ paruṣaṃ śāṭhyaṃ % paiśunyaṃ pāpahetukam // LiP_1,85.137 //
paradārānparadravyaṃ $ parahiṃsāṃ ca sarvadā &
kvaciccāpi na kurvīta % vācā ca manasā tathā // LiP_1,85.138 //
<rules for food and a meal>
śūdrānnaṃ yātayāmānnaṃ $ naivedyaṃ śrāddhameva ca &
gaṇānnaṃ samudāyānnaṃ % rājānnaṃ ca vivarjayet // LiP_1,85.139 //
annaśuddhau sattvaśuddhir $ na mṛdā na jalena vai &
sattvaśuddhau bhavetsiddhis % tato 'nnaṃ pariśodhayet // LiP_1,85.140 //
rājapratigrahair dagdhān $ brāhmaṇān brahmavādinaḥ &
svinnānāmapi bījānāṃ % punarjanma na vidyate // LiP_1,85.141 //
rājapratigraho ghoro $ buddhvā cādau viṣopamaḥ &
budhena parihartavyaḥ % śvamāṃsaṃ cāpi varjayet // LiP_1,85.142 //
asnātvā na ca bhuñjīyād $ ajapo 'gnimapūjya ca &
parṇapṛṣṭhe na bhuñjīyād % rātrau dīpaṃ vinā tathā // LiP_1,85.143 //
bhinnabhāṇḍe ca rathyāyāṃ $ patitānāṃ ca saṃnidhau &
śūdraśeṣaṃ na bhuñjīyāt % sahānnaṃ śiśukairapi // LiP_1,85.144 //
śuddhānnaṃ snigdham aśnīyāt $ saṃskṛtaṃ cābhimantritam &
bhoktā śiva iti smṛtvā % maunī caikāgramānasaḥ // LiP_1,85.145 //
āsyena na pibettoyaṃ $ tiṣṭhannañjalināpi vā &
vāmahastena śayyāyāṃ % tathaivānyaṃkareṇa vā // LiP_1,85.146 //
vibhītakārkakārañja- $ snuhicchāyāṃ na cāśrayet &
staṃbhadīpamanuṣyāṇām % anyeṣāṃ prāṇināṃ tathā // LiP_1,85.147 //
eko na gacchedadhvānaṃ $ bāhubhyāṃ nottarennadīm &
nāvaroheta kūpādiṃ % nāroheduccapādapān // LiP_1,85.148 //
sūryāgnijaladevānāṃ $ gurūṇāṃ vimukhaḥ śubhe &
na kuryādiha kāryāṇi % japakarma śubhāni vā // LiP_1,85.149 //
agnau na tāpayetpādau $ hastaṃ padbhyāṃ na saṃspṛśet &
agnernocchrayam āsīta % nāgnau kiṃcin malaṃ tyajet // LiP_1,85.150 //
na jalaṃ tāḍayetpadbhyāṃ $ nāṃbhasyaṅgamalaṃ tyajet &
malaṃ prakṣālayet tīre % prakṣālya snānamācaret // LiP_1,85.151 //
nakhāgrakeśanirdhūta- $ snānavastraghaṭodakam &
aśrīkaraṃ manuṣyāṇām % aśuddhaṃ saṃspṛśedyadi // LiP_1,85.152 //
<no pets!>
ajāśvānakhuroṣṭrāṇāṃ $ mārjanāt tuṣareṇukān &
saṃspṛśed yadi mūḍhātmā % śriyaṃ hanti harerapi // LiP_1,85.153 //
mārjāraś ca gṛhe yasya $ so 'pyantyajasamo naraḥ &
bhojayedyastu viprendrān % mārjārasaṃnidhau yadi // LiP_1,85.154 //
taccāṇḍālasamaṃ jñeyaṃ $ nātra kāryā vicāraṇā &
sphigvātaṃ śūrpavātaṃ ca % vātaṃ prāṇamukhānilam // LiP_1,85.155 //
sukṛtāni harantyete $ saṃspṛṣṭāḥ puruṣasya tu &
uṣṇīṣī kañcukī nagno % muktakeśo malāvṛtaḥ // LiP_1,85.156 //
apavitrakaro 'śuddhaḥ $ pralapanna japet kvacit &
krodho madaḥ kṣudhā tandrā % niṣṭhīvanavijṛmbhaṇe // LiP_1,85.157 //
śvanīcadarśanaṃ nidrā $ pralāpāste japadviṣaḥ &
eteṣāṃ saṃbhave vāpi % kuryātsūryādidarśanam // LiP_1,85.158 //
ācamya vā japeccheṣaṃ $ kṛtvā vā prāṇasaṃyamam &
sūryo 'gniścandramāścaiva % grahanakṣatratārakāḥ // LiP_1,85.159 //
ete jyotīṃṣi proktāni $ vidvadbhir brāhmaṇais tathā &
prasārya pādau na japet % kukkuṭāsana eva ca // LiP_1,85.160 //
<performing āsana>
anāsanaḥ śayāno vā $ rathyāyāṃ śūdrasannidhau &
raktabhūmyāṃ ca khaṭvāyāṃ % na japejjāpakas tathā // LiP_1,85.161 //
āsanastho japetsamyak $ mantrārthagatamānasaḥ &
kauśeyaṃ vyāghracarmaṃ vā % cailaṃ taulamathāpi vā // LiP_1,85.162 //
dāravaṃ tālaparṇaṃ vā $ āsanaṃ parikalpayet &
trisaṃdhyaṃ tu guroḥ pūjā % kartavyā hitamicchatā // LiP_1,85.163 //
yo guruḥ sa śivaḥ prokto $ yaḥ śivaḥ sa guruḥ smṛtaḥ &
yathā śivas tathā vidyā % yathā vidyā tathā guruḥ // LiP_1,85.164 //
śivavidyāgurostasmād $ bhaktyā ca sadṛśaṃ phalam &
sarvadevamayo devi % sarvaśaktimayo hi saḥ // LiP_1,85.165 //
saguṇo nirguṇo vāpi $ tasyājñāṃ śirasā vahet &
śreyo 'rthī yastu gurvājñāṃ % manasāpi na laṅghayet // LiP_1,85.166 //
gurvājñāpālakaḥ samyak $ jñānasaṃpattimaśnute &
gacchaṃstiṣṭhansvapan bhuñjan % yadyatkarma samācaret // LiP_1,85.167 //
samakṣaṃ yadi tatsarvaṃ $ kartavyaṃ gurvanujñayā &
gurordevasamakṣaṃ vā % na yatheṣṭāsano bhavet // LiP_1,85.168 //
gururdevo yataḥ sākṣāt $ tadgṛhaṃ devamandiram &
pāpinā ca yathāsaṃgāt % tatpāpaiḥ patanaṃ bhavet // LiP_1,85.169 //
tadvadācāryasaṃgena $ taddharmaphalabhāgbhavet &
yathaiva vahnisaṃparkān % malaṃ tyajati kāñcanam // LiP_1,85.170 //
tathaiva gurusaṃparkāt $ pāpaṃ tyajati mānavaḥ &
yathā vahnisamīpastho % ghṛtakuṃbho vilīyate // LiP_1,85.171 //
tathā pāpaṃ vilīyeta $ ācāryasya samīpataḥ &
yathā prajvalito vahnir % viṣṭhāṃ kāṣṭhaṃ ca nirdahet // LiP_1,85.172 //
gurustuṣṭo dahatyevaṃ $ pāpaṃ tanmantratejasā &
brahmā haris tathā rudro % devāś ca munayas tathā // LiP_1,85.173 //
kurvantyanugrahaṃ tuṣṭā $ gurau tuṣṭe na saṃśayaḥ &
karmaṇā manasā vācā % guroḥ krodhaṃ na kārayet // LiP_1,85.174 //
tasya krodhena dahyante $ āyuḥśrījñānasatkriyāḥ &
tatkrodhaṃ ye kariṣyanti % teṣāṃ yajñāś ca niṣphalāḥ // LiP_1,85.175 //
japānyaniyamāścaiva $ nātra kāryā vicāraṇā &
gurorviruddhaṃ yadvākyaṃ % na vadetsarvayatnataḥ // LiP_1,85.176 //
vaded yadi mahāmohād $ rauravaṃ narakaṃ vrajet &
cittenaiva ca vittena % tathā vācā ca suvratāḥ // LiP_1,85.177 //
mithyā na kārayeddevi $ kriyayā ca guroḥ sadā &
durguṇe khyāpite tasya % nairguṇyaśatabhāgbhavet // LiP_1,85.178 //
guṇe tu khyāpite tasya $ sārvaguṇyaphalaṃ bhavet &
gurorhitaṃ priyaṃ kuryād % ādiṣṭo vā na vā sadā // LiP_1,85.179 //
asamakṣaṃ samakṣaṃ vā $ guroḥ kāryaṃ samācaret &
gurorhitaṃ priyaṃ kuryān % manovākkāyakarmabhiḥ // LiP_1,85.180 //
kurvanpatatyadho gatvā $ tatraiva parivartate &
tasmātsa sarvadopāsyo % vandanīyaś ca sarvadā // LiP_1,85.181 //
samīpastho 'pyanujñāpya $ vadettadvimukho gurum &
evamācāravān bhakto % nityaṃ japaparāyaṇaḥ // LiP_1,85.182 //
gurupriyakaro mantraṃ $ viniyoktuṃ tato 'rhati &
viniyogaṃ pravakṣyāmi % siddhamantraprayojanam // LiP_1,85.183 //
daurbalyaṃ yāti tanmantraṃ $ viniyogamajānataḥ &
yasya yena viyuñjīta % kāryeṇa tu viśeṣataḥ // LiP_1,85.184 //
viniyogaḥ sa vijñeya $ aihikāmuṣmikaṃ phalam &
viniyogajamāyuṣyam % ārogyaṃ tanunityatā // LiP_1,85.185 //
rājyaiśvaryaṃ ca vijñānaṃ $ svargo nirvāṇa eva ca &
prokṣaṇaṃ cābhiṣekaṃ ca % aghamarṣaṇameva ca // LiP_1,85.186 //
snāne ca saṃdhyayoścaiva $ kuryādekādaśena vai &
śuciḥ parvatamāruhya % japellakṣamatandritaḥ // LiP_1,85.187 //
mahānadyāṃ dvilakṣaṃ tu $ dīrghamāyuravāpnuyāt &
dūrvāṅkurāstilā vāṇī % guḍūcī ghuṭikā tathā // LiP_1,85.188 //
teṣāṃ tu daśasāhasraṃ $ homamāyuṣyavardhanam &
aśvatthavṛkṣamāśritya % japellakṣadvayaṃ sudhīḥ // LiP_1,85.189 //
śanaiścaradine spṛṣṭvā $ dīrghāyuṣyaṃ labhennaraḥ &
śanaiścaradine 'śvatthaṃ % pāṇibhyāṃ saṃspṛśetsudhīḥ // LiP_1,85.190 //
japedaṣṭottaraśataṃ $ somamṛtyuharo bhavet &
ādityābhimukho bhūtvā % japellakṣamananyadhīḥ // LiP_1,85.191 //
arkairaṣṭaśataṃ japtvā $ juhvanvyādhervimucyate &
samastavyādhiśāntyarthaṃ % palāśasamidhair naraḥ // LiP_1,85.192 //
hutvā daśasahasraṃ tu $ nirogī manujo bhavet &
nityamaṣṭaśataṃ japtvā % pibed ambho 'rkasannidhau // LiP_1,85.193 //
audaryairvyādhibhiḥ sarvair $ māsenaikena mucyate &
ekādaśena bhuñjīyād % annaṃ caivābhimantritam // LiP_1,85.194 //
bhakṣyaṃ cānyattathā peyaṃ $ viṣamapyamṛtaṃ bhavet &
japel lakṣaṃ tu pūrvāhṇe % hutvā cāṣṭaśatena vai // LiP_1,85.195 //
sūryaṃ nityamupasthāya $ samyagārogyamāpnuyāt &
nadītoyena sampūrṇaṃ % ghaṭaṃ saṃspṛśya śobhanam // LiP_1,85.196 //
japtvāyutaṃ ca tatsnānād $ rogāṇāṃ bheṣajaṃ bhavet &
aṣṭāviṃśajjapitvānnam % aśnīyād anvahaṃ śuciḥ // LiP_1,85.197 //
hutvā ca tāvatpālāśair $ evaṃ vārogyam aśnute &
candrasūryagrahe pūrvam % upoṣya vidhinā śuciḥ // LiP_1,85.198 //
yāvadgrahaṇamokṣaṃ tu $ tāvannadyāṃ samāhitaḥ &
japetsamudragāminyāṃ % vimokṣe grahaṇasya tu // LiP_1,85.199 //
aṣṭottarasahasreṇa $ pibedbrāhmīrasaṃ dvijāḥ &
aihikāṃ labhate medhāṃ % sarvaśāstradharāṃ śubhām // LiP_1,85.200 //
sārasvatī bhaveddevī $ tasya vāgatimānuṣī &
grahanakṣatrapīḍāsu % japedbhaktyāyutaṃ naraḥ // LiP_1,85.201 //
hutvā cāṣṭasahasraṃ tu $ grahapīḍāṃ vyapohati &
duḥsvapnadarśane snātvā % japedvai cāyutaṃ naraḥ // LiP_1,85.202 //
ghṛtenāṣṭaśataṃ hutvā $ sadyaḥ śāntirbhaviṣyati &
candrasūryagrahe liṅgaṃ % samabhyarcya yathāvidhi // LiP_1,85.203 //
yat kiṃcit prārthayed devi $ japedayutamādarāt &
saṃnidhāvasya devasya % śuciḥ saṃyatamānasaḥ // LiP_1,85.204 //
sarvānkāmānavāpnoti $ puruṣo nātra saṃśayaḥ &
gajānāṃ turagāṇāṃ tu % gojātīnāṃ viśeṣataḥ // LiP_1,85.205 //
vyādhyāgame śucirbhūtvā $ juhuyātsamidhāhutim &
māsamabhyarcya vidhinā- % -yutaṃ bhaktisamanvitaḥ // LiP_1,85.206 //
teṣāmṛddhiś ca śāntiś ca $ bhaviṣyati na saṃśayaḥ &
utpāte śatrubādhāyāṃ % juhuyādayutaṃ śuciḥ // LiP_1,85.207 //
pālāśasamidhair devi $ tasya śāntirbhaviṣyati &
ābhicārikabādhāyām % etaddevi samācaret // LiP_1,85.208 //
pratyag bhavati tacchaktiḥ $ śatroḥ pīḍā bhaviṣyati &
vidveṣaṇārthaṃ juhuyād % vaibhītasamidhāṣṭakam // LiP_1,85.209 //
akṣarapratilomyena $ ārdreṇa rudhireṇa vā &
viṣeṇa rudhirābhyakto % vidveṣaṇakaraṃ nṛṇām // LiP_1,85.210 //
prāyaścittaṃ pravakṣyāmi $ sarvapāpaviśuddhaye &
pāpaśuddhiryathā samyak % kartumabhyudyato naraḥ // LiP_1,85.211 //
pāpaśuddhir yataḥ samyag $ jñānasaṃpattihaitukī &
pāpaśuddhirna cetpuṃsaḥ % kriyāḥ sarvāścaniṣphalāḥ // LiP_1,85.212 //
jñānaṃ ca hīyate tasmāt $ kartavyaṃ pāpaśodhanam &
vidyālakṣmīviśuddhyarthaṃ % māṃ dhyātvāñjalinā śubhe // LiP_1,85.213 //
śivenaikādaśenādbhir $ abhiṣiñcetsamantataḥ &
aṣṭottaraśatenaiva % snāyātpāpaviśuddhaye // LiP_1,85.214 //
sarvatīrthaphalaṃ tacca $ sarvapāpaharaṃ śubham &
saṃdhyopāsanavicchede % japedaṣṭaśataṃ naraḥ // LiP_1,85.215 //
viḍvarāhaiś ca cāṇḍālair $ durjanaiḥ kukkuṭairapi &
spṛṣṭamannaṃ na bhuñjīta % bhuktvā cāṣṭaśataṃ japet // LiP_1,85.216 //
brahmahatyāviśuddhyarthaṃ $ japellakṣāyutaṃ naraḥ &
pātakānāṃ tadardhaṃ syān % nātra kāryā vicāraṇā // LiP_1,85.217 //
upapātakaduṣṭānāṃ $ tadardhaṃ parikīrtitam &
śeṣāṇāmapi pāpānāṃ % japetpañcasahasrakam // LiP_1,85.218 //
ātmabodhaparaṃ guhyaṃ $ śivabodhaprakāśakam &
śivaḥ syātsa japenmantraṃ % pañcalakṣam anākulaḥ // LiP_1,85.219 //
pañcavāyujayaṃ bhadre $ prāpnoti manujaḥ sukham &
japecca pañcalakṣaṃ tu % vigṛhītendriyaḥ śuciḥ // LiP_1,85.220 //
pañcendriyāṇāṃ vijayo $ bhaviṣyati varānane &
dhyānayukto japedyastu % pañcalakṣamanākulaḥ // LiP_1,85.221 //
viṣayāṇāṃ ca pañcānāṃ $ jayaṃ prāpnoti mānavaḥ &
caturthaṃ pañcalakṣaṃ tu % yo japedbhaktisaṃyutaḥ // LiP_1,85.222 //
bhūtānāmiha pañcānāṃ $ vijayaṃ manujo labhet &
caturlakṣaṃ japedyastu % manaḥ saṃyamya yatnataḥ // LiP_1,85.223 //
samyagvijayamāpnoti $ karaṇānāṃ varānane &
pañcaviṃśatilakṣāṇāṃ % japena kamalānane // LiP_1,85.224 //
pañcaviṃśatitattvānāṃ $ vijayaṃ manujo labhet &
madhyarātre 'tinirvāte % japedayutamādarāt // LiP_1,85.225 //
brahmasiddhimavāpnoti $ vratenānena suṃdari &
japellakṣamanālasyo % nirvāte dhvanivarjite // LiP_1,85.226 //
madhyarātre ca śivayoḥ $ paśyatyeva na saṃśayaḥ &
andhakāravināśaś ca % dīpasyeva prakāśanam // LiP_1,85.227 //
hṛdayāntarbahirvāpi $ bhaviṣyati na saṃśayaḥ &
sarvasaṃpatsamṛddhyarthaṃ % japedayutamātmavān // LiP_1,85.228 //
sabījasaṃpuṭaṃ mantraṃ $ śatalakṣaṃ japecchuciḥ &
matsāyujyamavāpnoti % bhaktimān kimataḥ param // LiP_1,85.229 //
iti te sarvamākhyātaṃ $ pañcākṣaravidhikramam &
yaḥ paṭhecchṛṇuyādvāpi % sa yāti paramāṃ gatim // LiP_1,85.230 //
śrāvayecca dvijāñchuddhān $ pañcākṣaravidhikramam &
daive karmaṇi pitrye vā % śivaloke mahīyate // LiP_1,85.231 //

iti śrīliṅgamahāpurāṇe pūrvabhāge pañcākṣaramāhātmyaṃ nāma pañcāśītitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 86

ṛṣaya ūcuḥ
japācchreṣṭhatamaṃ prāhur $ brāhmaṇā dagdhakilbiṣāḥ &
viraktānāṃ prabuddhānāṃ % dhyānayajñaṃ suśobhanam // LiP_1,86.1 //
tasmādvadasva sūtādya $ dhyānayajñamaśeṣataḥ &
vistārātsarvayatnena % viraktānāṃ mahātmanām // LiP_1,86.2 //
teṣāṃ tadvacanaṃ śrutvā $ munīnāṃ dīrghasattriṇām &
rudreṇa kathitaṃ prāha % guhāṃ prāpya mahātmanām // LiP_1,86.3 //
saṃhṛtya kālakūṭākhyaṃ $ viṣaṃ vai viśvakarmaṇā &

sūta uvāca
guhāṃ prāpya sukhāsīnaṃ % bhavānyā saha śaṅkaram // LiP_1,86.4 //
munayaḥ saṃśitātmānaḥ $ praṇemustaṃ guhāśrayam &
astuvaṃś ca tataḥ sarve % nīlakaṇṭhamumāpatim // LiP_1,86.5 //
atyugraṃ kālakūṭākhyaṃ $ saṃhṛtaṃ bhagavaṃstvayā &
ataḥ pratiṣṭhitaṃ sarvaṃ % tvayā deva vṛṣadhvaja // LiP_1,86.6 //
teṣāṃ tadvacanaṃ śrutvā $ bhagavānnīlalohitaḥ &
prahasanprāha viśvātmā % sanandanapurogamān // LiP_1,86.7 //
kimanena dvijaśreṣṭhā $ viṣaṃ vakṣye sudāruṇam &
saṃharettadviṣaṃ yastu % sa samartho hyanena kim // LiP_1,86.8 //
<curse of saṃsāra>
na viṣaṃ kālakūṭākhyaṃ $ saṃsāro viṣamucyate &
tasmātsarvaprayatnena % saṃhareta sudāruṇam // LiP_1,86.9 //
saṃsāro dvividhaḥ proktaḥ $ svādhikārānurūpataḥ &
puṃsāṃ saṃmūḍhacittānām % asaṃkṣīṇaḥ sudāruṇaḥ // LiP_1,86.10 //
īṣaṇārāgadoṣeṇa $ sargo jñānena suvratāḥ &
tadvaśādeva sarveṣāṃ % dharmādharmau na saṃśayaḥ // LiP_1,86.11 //
asannikṛṣṭe tvarthe 'pi $ śāstraṃ tacchravaṇātsatām &
buddhimutpādayatyeva % saṃsāre viduṣāṃ dvijāḥ // LiP_1,86.12 //
tasmāddṛṣṭānuśravikaṃ $ duṣṭamityubhayātmakam &
saṃtyajetsarvayatnena % viraktaḥ so 'bhidhīyate // LiP_1,86.13 //
śāstramityucyate bhāgaṃ $ śruteḥ karmasu taddvijāḥ &
mūrdhānaṃ brahmaṇaḥ sāram % ṛṣīṇāṃ karmaṇaḥ phalam // LiP_1,86.14 //
nanu svabhāvaḥ sarveṣāṃ $ kāmo dṛṣṭo na cānyathā &
śrutiḥ pravartikā teṣām % iti karmaṇyatadvidaḥ // LiP_1,86.15 //
nivṛttilakṣaṇo dharmaḥ $ samarthānām ihocyate &
tasmādajñānamūlo hi % saṃsāraḥ sarvadehinām // LiP_1,86.16 //
kalā saṃśoṣamāyāti $ karmaṇānyasvabhāvataḥ &
sakalastrividho jīvo % jñānahīnastvavidyayā // LiP_1,86.17 //
nārakī pāpakṛtsvargī $ puṇyakṛt puṇyagauravāt &
vyatimiśreṇa vai jīvaś % caturdhā saṃvyavasthitaḥ // LiP_1,86.18 //
udbhijjaḥ svedajaścaiva $ aṇḍajo vai jarāyujaḥ &
evaṃ vyavasthito dehī % karmaṇājño hyanirvṛtaḥ // LiP_1,86.19 //
prajayā karmaṇā muktir $ dhanena ca satāṃ na hi &
tyāgenaikena muktiḥ syāt % tadabhāvādbhramatyasau // LiP_1,86.20 //
<everything is duḥkha>
evamajñānadoṣeṇa $ nānākarmavaśena ca &
ṣaṭkauśikaṃ samudbhūtaṃ % bhajatyeṣa kalevaram // LiP_1,86.21 //
garbhe duḥkhānyanekāni $ yonimārge ca bhūtale &
kaumāre yauvane caiva % vārddhake maraṇe 'pi vā // LiP_1,86.22 //
vicārataḥ satāṃ duḥkhaṃ $ strīsaṃsargādibhir dvijāḥ &
duḥkhenaikena vai duḥkhaṃ % praśāmyatīha duḥkhinaḥ // LiP_1,86.23 //
na jātu kāmaḥ kāmānām $ upabhogena śāmyati &
haviṣā kṛṣṇavartmeva % bhūya evābhivardhate // LiP_1,86.24 //
tasmādvicārato nāsti $ saṃyogādapi vai nṛṇām &
arthānām arjane 'pyevaṃ % pālane ca vyaye tathā // LiP_1,86.25 //
paiśāce rākṣase duḥkhaṃ $ yākṣe caiva vicārataḥ &
gāndharve ca tathā cāndre % saumyaloke dvijottamāḥ // LiP_1,86.26 //
prājāpatye tathā brāhme $ prākṛte pauruṣe tathā &
kṣayasātiśayādyaistu % duḥkhairduḥkhāni suvratāḥ // LiP_1,86.27 //
tāni bhāgyānyaśuddhāni $ saṃtyajecca dhanāni ca &
tasmādaṣṭaguṇaṃ bhogaṃ % tathā ṣoḍaśadhā sthitam // LiP_1,86.28 //
caturviṃśatprakāreṇa $ saṃsthitaṃ cāpi suvratāḥ &
dvātriṃśadbhedamanaghāś % catvāriṃśadguṇaṃ punaḥ // LiP_1,86.29 //
tathāṣṭacatvāriṃśacca $ ṣaṭpañcāśatprakārataḥ &
catuḥṣaṣṭividhaṃ caiva % duḥkhameva vivekinaḥ // LiP_1,86.30 //
pārthivaṃ ca tathāpyaṃ ca $ taijasaṃ ca vicārataḥ &
vāyavyaṃ ca tathā vyauma[ṃ] % mānasaṃ ca yathākramam // LiP_1,86.31 //
ābhimānikamapyevaṃ $ bauddhaṃ prākṛtameva ca &
duḥkhameva na saṃdeho % yogināṃ brahmavādinām // LiP_1,86.32 //
gauṇaṃ gaṇeśvarāṇāṃ ca $ duḥkhameva vicārataḥ &
ādau madhye tathā cānte % sarvalokeṣu sarvadā // LiP_1,86.33 //
vartamānāni duḥkhāni $ bhaviṣyāṇi yathātatham &
doṣaduṣṭeṣu deśeṣu % duḥkhāni vividhāni ca // LiP_1,86.34 //
na bhāvayantyatītāni hy $ ajñāne jñānamāninaḥ &
kṣudvyādheḥ parihārārthaṃ % na sukhāyānnamucyate // LiP_1,86.35 //
yathetareṣāṃ rogāṇām $ auṣadhaṃ na sukhāya tat &
śītoṣṇavātavarṣādyais % tattatkāleṣu dehinām // LiP_1,86.36 //
duḥkhameva na saṃdeho $ na jānanti hyapaṇḍitāḥ &
svarge 'pyevaṃ muniśreṣṭhā hy % aviśuddhakṣayādibhiḥ // LiP_1,86.37 //
rogair nānāvidhair grastā $ rāgadveṣabhayādibhiḥ &
chinnamūlataruryadvad % avaśaḥ patati kṣitau // LiP_1,86.38 //
puṇyavṛkṣakṣayāttadvad $ gāṃ patanti divaukasaḥ &
duḥkhābhilāṣaniṣṭhānāṃ % duḥkhabhogādisaṃpadām // LiP_1,86.39 //
asmāttu patatāṃ duḥkhaṃ $ kaṣṭaṃ svargāddivaukasām &
narake duḥkhamevātra % narakāṇāṃ niṣevaṇāt // LiP_1,86.40 //
vihitākaraṇāccaiva $ varṇināṃ munipuṅgavāḥ // LiP_1,86.41 //
yathā mṛgo mṛtyubhayasya bhīta $ ucchinnavāso na labheta nidrām &
evaṃ yatirdhyānaparo mahātmā % saṃsārabhīto na labheta nidrām // LiP_1,86.42 //
kīṭapakṣimṛgāṇāṃ ca $ paśūnāṃ gajavājinām &
dṛṣṭam evāsukhaṃ tasmāt % tyajataḥ sukhamuttamam // LiP_1,86.43 //
vaimānikānāmapyevaṃ $ duḥkhaṃ kalpādhikāriṇām &
sthānābhimānināṃ caiva % manvādīnāṃ ca suvratāḥ // LiP_1,86.44 //
devānāṃ caiva daityānām $ anyonyavijigīṣayā &
duḥkhameva nṛpāṇāṃ ca % rākṣasānāṃ jagattraye // LiP_1,86.45 //
śramārthamāśramaścāpi $ varṇānāṃ paramārthataḥ &
āśramairna ca devaiś ca % yajñaiḥ sāṃkhyairvratais tathā // LiP_1,86.46 //
ugraistapobhir vividhair $ dānairnānāvidhairapi &
na labhante tathātmānaṃ % labhante jñāninaḥ svayam // LiP_1,86.47 //
<pāśupatavrata as escape from saṃsāra>
tasmātsarvaprayatnena $ caretpāśupatavratam &
bhasmaśāyī bhavennityaṃ % vrate pāśupate budhaḥ // LiP_1,86.48 //
pañcārthajñānasampannaḥ $ śivatattve samāhitaḥ &
kaivalyakaraṇaṃ yoga- % vidhikarmacchidaṃ budhaḥ // LiP_1,86.49 //
pañcārthayogasampanno $ duḥkhāntaṃ vrajate sudhīḥ &
parayā vidyayā vedyaṃ % vidantyaparayā na hi // LiP_1,86.50 //
dve vidye veditavye hi $ parā caivāparā tathā &
aparā tatra ṛgvedo % yajurvedo dvijottamāḥ // LiP_1,86.51 //
sāmavedastathātharvo $ vedaḥ sarvārthasādhakaḥ &
śikṣā kalpo vyākaraṇaṃ % niruktaṃ chanda eva ca // LiP_1,86.52 //
jyotiṣaṃ cāparā vidyā $ parākṣaramiti sthitam &
tadadṛśyaṃ tadagrāhyam % agotraṃ tadavarṇakam // LiP_1,86.53 //
tadacakṣustadaśrotraṃ $ tadapāṇi apādakam &
tadajātamabhūtaṃ ca % tadaśabdaṃ dvijottamāḥ // LiP_1,86.54 //
asparśaṃ tadarūpaṃ ca $ rasagandhavivarjitam &
avyayaṃ cāpratiṣṭhaṃ ca % tannityaṃ sarvagaṃ vibhum // LiP_1,86.55 //
mahāntaṃ tad bṛhantaṃ ca $ tadajaṃ cinmayaṃ dvijāḥ &
aprāṇamamanaskaṃ ca % tadasnigdhamalohitam // LiP_1,86.56 //
aprameyaṃ tadasthūlam $ adīrghaṃ tadanulbaṇam &
ahrasvaṃ tadapāraṃ ca % tadānandaṃ tadacyutam // LiP_1,86.57 //
anapāvṛtamadvaitaṃ $ tadanantamagocaram &
asaṃvṛtaṃ tadātmaikaṃ % parā vidyā na cānyathā // LiP_1,86.58 //
parāpareti kathite $ naiveha paramārthataḥ &
ahameva jagatsarvaṃ % mayyeva sakalaṃ jagat // LiP_1,86.59 //
matta utpadyate tiṣṭhan $ mayi mayyeva līyate &
matto nānyaditīkṣeta % manovākpāṇibhis tathā // LiP_1,86.60 //
sarvamātmani saṃpaśyet $ saccāsacca samāhitaḥ &
sarvaṃ hyātmani saṃpaśyan % na bāhye kurute manaḥ // LiP_1,86.61 //
<4 states of mind>
adhodṛṣṭyā vitastyāṃ tu $ nābhyāmuparitiṣṭhati &
hṛdayaṃ tadvijānīyād % viśvasyāyatanaṃ mahat // LiP_1,86.62 //
hṛdayasyāsya madhye tu $ puṇḍarīkamavasthitam &
dharmakandasamudbhūtaṃ % jñānanālaṃ suśobhanam // LiP_1,86.63 //
aiśvaryāṣṭadalaṃ śvetaṃ $ paraṃ vairāgyakarṇikam &
chidrāṇi ca diśo yasya % prāṇādyāś ca pratiṣṭhitāḥ // LiP_1,86.64 //
prāṇādyaiścaiva saṃyuktaḥ $ paśyate bahudhā kramāt &
daśaprāṇavahā nāḍyaḥ % pratyekaṃ munipuṅgavāḥ // LiP_1,86.65 //
dvisaptatisahasrāṇi $ nāḍyaḥ samparikīrtitāḥ &
netrasthaṃ jāgrataṃ vidyāt % kaṇṭhe svapnaṃ samādiśet // LiP_1,86.66 //
suṣuptaṃ hṛdayasthaṃ tu $ turīyaṃ mūrdhani sthitam &
jāgre brahmā ca viṣṇuś ca % svapne caiva yathākramāt // LiP_1,86.67 //
īśvarastu suṣupte tu $ turīye ca maheśvaraḥ &
vadanty evam athānye 'pi % samastakaraṇaiḥ pumān // LiP_1,86.68 //
vartamānastadā tasya $ jāgradityabhidhīyate &
manobuddhir ahaṅkāraṃ % cittaṃ ceti catuṣṭayam // LiP_1,86.69 //
yadā vyavasthitastvetaiḥ $ svapna ityabhidhīyate &
karaṇāni vilīnāni % yadā svātmani suvratāḥ // LiP_1,86.70 //
suṣuptaḥ karaṇairbhinnas $ turīyaḥ parikīrtyate &
parasturīyātīto 'sau % śivaḥ paramakāraṇam // LiP_1,86.71 //
jāgratsvapnasuṣuptiś ca $ turīyaṃ cādhibhautikam &
ādhyātmikaṃ ca viprendrāś % cādhidaivikamucyate // LiP_1,86.72 //
tatsarvamaham eveti $ veditavyaṃ vijānatā &
buddhīndriyāṇi viprendrās % tathā karmendriyāṇi ca // LiP_1,86.73 //
manobuddhir ahaṅkāraś $ cittaṃ ceti catuṣṭayam &
adhyātmaṃ pṛthagevedaṃ % caturdaśavidhaṃ smṛtam // LiP_1,86.74 //
draṣṭavyaṃ caiva śrotavyaṃ $ ghrātavyaṃ ca yathākramam &
rasitavyaṃ muniśreṣṭhāḥ % sparśitavyaṃ tathaiva ca // LiP_1,86.75 //
mantavyaṃ caiva boddhavyam $ ahaṃkartavyameva ca &
tathā cetayitavyaṃ ca % vaktavyaṃ munipuṅgavāḥ // LiP_1,86.76 //
ādātavyaṃ ca gantavyaṃ $ visargāyitameva ca &
ānanditavyamityete hy % adhibhūtamanukramāt // LiP_1,86.77 //
ādityo 'pi diśaścaiva $ pṛthivī varuṇas tathā &
vāyuścandras tathā brahmā % rudraḥ kṣetrajña eva ca // LiP_1,86.78 //
agnirindras tathā viṣṇur $ mitro devaḥ prajāpatiḥ &
ādhidaivikamevaṃ hi % caturdaśavidhaṃ kramāt // LiP_1,86.79 //
rājñī sudarśanā caiva $ jitā saumyā yathākramam &
moghā rudrāmṛtā satyā % madhyamā ca dvijottamāḥ // LiP_1,86.80 //
nāḍī rāśiśukā caiva $ asurā caiva kṛttikā &
bhāsvatī nāḍayaścaitāś % caturdaśanibandhanāḥ // LiP_1,86.81 //
vāyavo nāḍimadhyasthā $ vāhakāś ca caturdaśa &
prāṇo vyānastvapānaś ca % udānaś ca samānakaḥ // LiP_1,86.82 //
vairambhaś ca tathā mukhyo hy $ antaryāmaḥ prabhañjanaḥ &
kūrmakaś ca tathā śyenaḥ % śvetaḥ kṛṣṇas tathānilaḥ // LiP_1,86.83 //
nāga ityeva kathitā $ vāyavaś ca caturdaśa &
yaścakṣuḥṣvatha draṣṭavye % tathāditye ca suvratāḥ // LiP_1,86.84 //
nāḍyāṃ prāṇe ca vijñāne tv $ ānande ca yathākramam &
hṛdyākāśe ya etasmin % sarvasminnantare paraḥ // LiP_1,86.85 //
ātmā ekaś ca carati $ tamupāsīta māṃ prabhum &
ajaraṃ tamanantaṃ ca % aśokamamṛtaṃ dhruvam // LiP_1,86.86 //
caturdaśavidheṣveva $ saṃcaratyeka eva saḥ &
līyante tāni tatraiva % yadanyaṃ nāsti vai dvijāḥ // LiP_1,86.87 //
eka eva hi sarvajñaḥ $ sarveśastveka eva saḥ &
eṣa sarvādhipo devas tv % antaryāmī mahādyutiḥ // LiP_1,86.88 //
upāsyamānaḥ sarvasya $ sarvasaukhyaḥ sanātanaḥ &
upāsyati na caiveha % sarvasaukhyaṃ dvijottamāḥ // LiP_1,86.89 //
upāsyamāno vedaiś ca $ śāstrairnānāvidhairapi &
na vaiṣa vedaśāstrāṇi % sarvajño yāsyati prabhuḥ // LiP_1,86.90 //
asyaivānnamidaṃ sarvaṃ $ na so 'nnaṃ bhavati svayam &
svātmanā rakṣitaṃ cādyād % annabhūtaṃ na kutracit // LiP_1,86.91 //
sarvatra prāṇināmannaṃ $ prāṇināṃ granthirasmyaham &
praśāstā nayanaścaiva % pañcātmā sa vibhāgaśaḥ // LiP_1,86.92 //
annamayo 'sau bhūtātmā $ cādyate hyannamucyate &
prāṇamayaścendriyātmā % saṃkalpātmā manomayaḥ // LiP_1,86.93 //
kālātmā soma eveha $ vijñānamaya ucyate &
sadānandamayo bhūtvā % maheśaḥ parameśvaraḥ // LiP_1,86.94 //
so 'ham evaṃ jagatsarvaṃ $ mayyeva sakalaṃ sthitam &
paratantraṃ svatantre 'pi % tadabhāvādvicārataḥ // LiP_1,86.95 //
ekatvamapi nāstyeva $ dvaitaṃ tatra kutastvaho &
evaṃ nāstyatha martyaṃ ca % kuto 'mṛtamajodbhavaḥ // LiP_1,86.96 //
<ajñāna = source of saṃsāra>
nāntaḥprajño bahiḥprajño $ na cobhayagatas tathā &
na prajñānaghanastvevaṃ % na prājño jñānapūrvakaḥ // LiP_1,86.97 //
viditaṃ nāsti vedyaṃ ca $ nirvāṇaṃ paramārthataḥ &
nirvāṇaṃ caiva kaivalyaṃ % niḥśreyasamanāmayam // LiP_1,86.98 //
amṛtaṃ cākṣaraṃ brahma $ paramātmā parāparam &
nirvikalpaṃ nirābhāsaṃ % jñānaṃ paryāyavācakam // LiP_1,86.99 //
prasannaṃ ca yadekāgraṃ $ tadā jñānamiti smṛtam &
ajñānamitaratsarvaṃ % nātra kāryā vicāraṇā // LiP_1,86.100 //
itthaṃ prasannaṃ vijñānaṃ $ gurusaṃparkajaṃ dhruvam &
rāgadveṣānṛtakrodhaṃ % kāmatṛṣṇādibhiḥ sadā // LiP_1,86.101 //
aparāmṛṣṭamadyaiva $ vijñeyaṃ muktidaṃ tvidam &
ajñānamalapūrvatvāt % puruṣo malinaḥ smṛtaḥ // LiP_1,86.102 //
tatkṣayāddhi bhavenmuktir $ nānyathā janmakoṭibhiḥ &
jñānamekaṃ vinā nāsti % puṇyapāpaparikṣayaḥ // LiP_1,86.103 //
jñānam evābhyaset tasmān $ muktyarthaṃ brahmavittamāḥ &
jñānābhyāsāddhi vai puṃsāṃ % buddhirbhavati nirmalā // LiP_1,86.104 //
tasmātsadābhyasejjñānaṃ $ tanniṣṭhastatparāyaṇaḥ &
jñānenaikena tṛptasya % tyaktasaṃgasya yoginaḥ // LiP_1,86.105 //
kartavyaṃ nāsti viprendrā $ asti cettattvavinna ca &
iha loke pare cāpi % kartavyaṃ nāsti tasya vai // LiP_1,86.106 //
jīvanmukto yatas tasmād $ brahmavit paramārthataḥ &
jñānābhyāsarato nityaṃ % jñānatattvārthavit svayam // LiP_1,86.107 //
kartavyābhyāsamutsṛjya $ jñānamevādhigacchati &
varṇāśramābhimānī yas % tyaktakrodho dvijottamāḥ // LiP_1,86.108 //
anyatra ramate mūḍhaḥ $ so 'jñānī nātra saṃśayaḥ &
saṃsāraheturajñānaṃ % saṃsārastanusaṃgrahaḥ // LiP_1,86.109 //
mokṣahetus tathā jñānaṃ $ muktaḥ svātmanyavasthitaḥ &
ajñāne sati viprendrāḥ % krodhādyā nātra saṃśayaḥ // LiP_1,86.110 //
krodho harṣas tathā lobho $ moho dambho dvijottamāḥ &
dharmādharmau hi teṣāṃ ca % tadvaśāttanusaṃgrahaḥ // LiP_1,86.111 //
śarīre sati vai kleśaḥ $ so 'vidyāṃ saṃtyajedbudhaḥ &
avidyāṃ vidyayā hitvā % sthitasyaiva ca yoginaḥ // LiP_1,86.112 //
krodhādyā nāśamāyānti $ dharmādharmau ca vai dvijāḥ &
tatkṣayācca śarīreṇa % na punaḥ samprayujyate // LiP_1,86.113 //
sa eva muktaḥ saṃsārād $ duḥkhatrayavivarjitaḥ &
evaṃ jñānaṃ vinā nāsti % dhyānaṃ dhyātur dvijarṣabhāḥ // LiP_1,86.114 //
jñānaṃ gurorhi saṃparkān $ na vācā paramārthataḥ &
caturvyūhamiti jñātvā % dhyātā dhyānaṃ samabhyaset // LiP_1,86.115 //
sahajāgantukaṃ pāpam $ asthivāgudbhavaṃ tathā &
jñānāgnirdahate kṣipraṃ % śuṣkendhanam ivānalaḥ // LiP_1,86.116 //
jñānātparataraṃ nāsti $ sarvapāpavināśanam &
abhyasecca sadā jñānaṃ % sarvasaṃgavivarjitaḥ // LiP_1,86.117 //
jñāninaḥ sarvapāpāni $ jīryante nātra saṃśayaḥ &
krīḍannapi na lipyeta % pāpairnānāvidhairapi // LiP_1,86.118 //
<importance of dhyāna>
jñānaṃ yathā tathā dhyānaṃ $ tasmāddhyānaṃ samabhyaset &
dhyānaṃ nirviṣayaṃ proktam % ādau saviṣayaṃ tathā // LiP_1,86.119 //
ṣaṭprakāraṃ samabhyasya $ catuḥṣaḍdaśabhis tathā &
tathā dvādaśadhā caiva % punaḥ ṣoḍaśadhā kramāt // LiP_1,86.120 //
dvidhābhyasya ca yogīndro $ mucyate nātra saṃśayaḥ &
śuddhajāṃbūnadākāraṃ % vidhūmāṅgārasannibham // LiP_1,86.121 //
pītaṃ raktaṃ sitaṃ vidyut $ koṭikoṭisamaprabham &
athavā brahmarandhrasthaṃ % cittaṃ kṛtvā prayatnataḥ // LiP_1,86.122 //
na sitaṃ vāsitaṃ pītaṃ $ na smared brahmavid bhavet &
ahiṃsakaḥ satyavādī % asteyī sarvayatnataḥ // LiP_1,86.123 //
parigrahavinirmukto $ brahmacārī dṛḍhavrataḥ &
saṃtuṣṭaḥ śaucasampannaḥ % svādhyāyanirataḥ sadā // LiP_1,86.124 //
madraktaścābhyaseddhyānaṃ $ gurusaṃparkajaṃ dhruvam &
na budhyati tathā dhyātā % sthāpya cittaṃ dvijottamāḥ // LiP_1,86.125 //
na cābhimanyate yogī $ na paśyati samantataḥ &
na ghrāti na śṛṇotyeva % līnaḥ svātmani yaḥ svayam // LiP_1,86.126 //
na ca sparśaṃ vijānāti $ sa vai samarasaḥ smṛtaḥ &
pārthive paṭale brahmā % vāritattve hariḥ svayam // LiP_1,86.127 //
vāhneye kālarudrākhyo $ vāyutattve maheśvaraḥ &
suṣire sa śivaḥ sākṣāt % kramādevaṃ vicintayet // LiP_1,86.128 //
kṣitau śarvaḥ smṛto devo hy $ apāṃ bhava iti smṛtaḥ &
rudra eva tathā vahnau % ugro vāyau vyavasthitaḥ // LiP_1,86.129 //
bhīmaḥ suṣiranāke 'sau $ bhāskare maṇḍale sthitaḥ &
īśānaḥ somabimbe ca % mahādeva iti smṛtaḥ // LiP_1,86.130 //
puṃsāṃ paśupatirdevaś $ cāṣṭadhāhaṃ vyavasthitaḥ &
kāṭhinyaṃ yattanau sarvaṃ % pārthivaṃ parigīyate // LiP_1,86.131 //
āpyaṃ dravamiti proktaṃ $ varṇākhyo vahnirucyate &
yatsaṃcarati tadvāyuḥ % suṣiraṃ yaddvijottamāḥ // LiP_1,86.132 //
tadākāśaṃ ca vijñānaṃ $ śabdajaṃ vyomasaṃbhavam &
tathaiva viprā vijñānaṃ % sparśākhyaṃ vāyusaṃbhavam // LiP_1,86.133 //
rūpaṃ vāhneyamityuktam $ āpyaṃ rasamayaṃ dvijāḥ &
gandhākhyaṃ pārthivaṃ bhūyaś % cintayedbhāskaraṃ kramāt // LiP_1,86.134 //
netre ca dakṣiṇe vāme $ somaṃ hṛdi vibhuṃ dvijāḥ &
ājānu pṛthivītattvam % ānābher vārimaṇḍalam // LiP_1,86.135 //
ākaṇṭhaṃ vahnitattvaṃ syāl $ lalāṭāntaṃ dvijottamāḥ &
vāyavyaṃ vai lalāṭādyaṃ % vyomākhyaṃ vā śikhāgrakam // LiP_1,86.136 //
haṃsākhyaṃ ca tato brahma $ vyomnaścordhvaṃ tataḥ param &
vyomākhyo vyomamadhyastho hy % ayaṃ prāthamikaḥ smaret // LiP_1,86.137 //
na jīvaḥ prakṛtiḥ sattvaṃ $ rajaścātha tamaḥ punaḥ &
mahāṃstathābhimānaś ca % tanmātrāṇīndriyāṇi ca // LiP_1,86.138 //
vyomādīni ca bhūtāni $ naiveha paramārthataḥ &
vyāpya tiṣṭhadyato viśvaṃ % sthāṇurityabhidhīyate // LiP_1,86.139 //
udeti sūryo bhītaś ca $ pavate vāta eva ca &
dyotate candramā vahnir % jvalatyāpo vahanti ca // LiP_1,86.140 //
dadhāti bhūmirākāśam $ avakāśaṃ dadāti ca &
tadājñayā tataṃ sarvaṃ % tasmādvai cintayeddvijāḥ // LiP_1,86.141 //
tenaivādhiṣṭhitaṃ tasmād $ etatsarvaṃ dvijottamāḥ &
sarvarūpamayaḥ śarva % iti matvā smaredbhavam // LiP_1,86.142 //
saṃsāraviṣataptānāṃ $ jñānadhyānāmṛtena vai &
pratīkāraḥ samākhyāto % nānyathā dvijasattamāḥ // LiP_1,86.143 //
jñānaṃ dharmodbhavaṃ sākṣāj $ jñānād vairāgyasaṃbhavaḥ &
vairāgyātparamaṃ jñānaṃ % paramārthaprakāśakam // LiP_1,86.144 //
jñānavairāgyayuktasya $ yogasiddhirdvijottamāḥ &
yogasiddhyā vimuktiḥ syāt % sattvaniṣṭhasya nānyathā // LiP_1,86.145 //
tamovidyāpadacchannaṃ $ citraṃ yatpadamavyayam &
sattvaśaktiṃ samāsthāya % śivamabhyarcayeddvijāḥ // LiP_1,86.146 //
yaḥ sattvaniṣṭho madbhakto $ madarcanaparāyaṇaḥ &
sarvato dharmaniṣṭhaś ca % sadotsāhī samāhitaḥ // LiP_1,86.147 //
sarvadvandvasaho dhīraḥ $ sarvabhūtahite rataḥ &
ṛjusvabhāvaḥ satataṃ % svasthacitto mṛduḥ sadā // LiP_1,86.148 //
amānī buddhimāñchāntas $ tyaktaspardho dvijottamāḥ &
sadā mumukṣurdharmajñaḥ % svātmalakṣaṇalakṣaṇaḥ // LiP_1,86.149 //
ṛṇatrayavinirmuktaḥ $ pūrvajanmani puṇyabhāk &
jarāyukto dvijo bhūtvā % śraddhayā ca guroḥ kramāt // LiP_1,86.150 //
anyathā vāpi śuśrūṣāṃ $ kṛtvā kṛtrimavarjitaḥ &
svargalokamanuprāpya % bhuktvā bhogānanukramāt // LiP_1,86.151 //
āsādya bhārataṃ varṣaṃ $ brahmavijjāyate dvijāḥ &
saṃparkājjñānamāsādya % jñānino yogavidbhavet // LiP_1,86.152 //
kramo 'yaṃ malapūrṇasya $ jñānaprāpterdvijottamāḥ &
tasmādanena mārgeṇa % tyaktasaṃgo dṛḍhavrataḥ // LiP_1,86.153 //
saṃsārakālakūṭākhyān $ mucyate munipuṅgavāḥ &
evaṃ saṃkṣepataḥ proktaṃ % mayā yuṣmākamacyutam // LiP_1,86.154 //
jñānasyaiveha māhātmyaṃ $ prasaṃgādiha śobhanam &
evaṃ pāśupataṃ yogaṃ % kathitaṃ tvīśvareṇa tu // LiP_1,86.155 //
na deyaṃ yasya kasyāpi $ śivoktaṃ munipuṅgavāḥ &
dātavyaṃ yogine nityaṃ % bhasmaniṣṭhāya supriyam // LiP_1,86.156 //
yaḥ paṭhecchṛṇuyādvāpi $ saṃsāraśamanaṃ naraḥ &
sa yāti brahmasāyujyaṃ % nātra kāryā vicāraṇā // LiP_1,86.157 //

iti śrīliṅgamahāpurāṇe pūrvabhāge saṃsāraviṣakathanaṃ nāma ṣaḍaśītitamo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 87

sūta uvāca
niśamya te mahāprājñāḥ $ kumārādyāḥ pinākinam &
procuḥ praṇamya vai bhītāḥ % prasannaṃ parameśvaram // LiP_1,87.1 //
evaṃ cedanayā devyā $ haimavatyā maheśvara &
krīḍase vividhairbhogaiḥ % kathaṃ vaktumihārhasi // LiP_1,87.2 //

sūta uvāca
evamuktaḥ prahasyeśaḥ $ pinākī nīlalohitaḥ &
prāha tām aṃbikāṃ prekṣya % praṇipatya sthitān dvijān // LiP_1,87.3 //
bandhamokṣau na caiveha $ mama svecchā śarīriṇaḥ &
akartajñaḥ paśurjīvo % vibhurbhoktā hyaṇuḥ pumān // LiP_1,87.4 //
māyī ca māyayā baddhaḥ $ karmabhir yujyate tu saḥ &
jñānaṃ dhyānaṃ ca bandhaś ca % mokṣo nāstyātmano dvijāḥ // LiP_1,87.5 //
yadaivaṃ mayi vidvān yas $ tasyāpi na ca sarvataḥ &
eṣā vidyā hyahaṃ vedyaḥ % prajñaiṣā ca śrutiḥ smṛtiḥ // LiP_1,87.6 //
dhṛtireṣā mayā niṣṭhā $ jñānaśaktiḥ kriyā tathā &
icchākhyā ca tathā hyājñā % dve vidye na ca saṃśayaḥ // LiP_1,87.7 //
na hyeṣā prakṛtirjaivī $ vikṛtiś ca vicārataḥ &
vikāro naiva māyaiṣā % sadasadvyaktivarjitā // LiP_1,87.8 //
purā mamājñā madvaktrāt $ samutpannā sanātanī &
pañcavaktrā mahābhāgā % jagatāmabhayapradā // LiP_1,87.9 //
tāmājñāṃ sampraviśyāhaṃ $ cintayan jagatāṃ hitam &
saptaviṃśatprakāreṇa % sarvaṃ vyāpyānayā śivaḥ // LiP_1,87.10 //
tadāprabhṛti vai mokṣa- $ pravṛttirdvijasattamāḥ &

sūta uvāca
evamuktvā tadāpaśyad % bhavānīṃ parameśvaraḥ // LiP_1,87.11 //
bhavānī ca tamālokya $ māyāmaharadavyayā &
te māyāmalanirmuktā % munayaḥ prekṣya pārvatīm // LiP_1,87.12 //
prītā babhūvurmuktāś ca $ tasmādeṣā parā gatiḥ &
umāśaṅkarayorbhedo % nāstyeva paramārthataḥ // LiP_1,87.13 //
dvidhāsau rūpamāsthāya $ sthita eva na saṃśayaḥ &
yadā vidvānasaṃgaḥ syād % ājñayā parameṣṭhinaḥ // LiP_1,87.14 //
tadā muktiḥ kṣaṇādeva $ nānyathā karmakoṭibhiḥ &
kramo 'vivakṣito bhūta- % vivṛddhaḥ parameṣṭhinaḥ // LiP_1,87.15 //
prasādena kṣaṇānmuktiḥ $ pratijñaiṣā na saṃśayaḥ &
garbhastho jāyamāno vā % bālo vā taruṇo 'pi vā // LiP_1,87.16 //
vṛddho vā mucyate jantuḥ $ prasādātparameṣṭhinaḥ &
aṇḍajaś codbhijjo vāpi % svedajo vāpi mucyate // LiP_1,87.17 //
prasādāddevadevasya $ nātra kāryā vicāraṇā &
eṣa eva jagannātho % bandhamokṣakaraḥ śivaḥ // LiP_1,87.18 //
bhūrbhūvaḥsvarmahaś caiva $ janaḥ sākṣāttapaḥ svayam &
satyalokas tathāṇḍānāṃ % koṭikoṭiśatāni ca // LiP_1,87.19 //
vigrahaṃ devadevasya $ tathāṇḍāvaraṇāṣṭakam &
saptadvīpeṣu sarveṣu % parvateṣu vaneṣu ca // LiP_1,87.20 //
samudreṣu ca sarveṣu $ vāyuskandheṣu sarvataḥ &
tathānyeṣu ca lokeṣu % vasanti ca carācarāḥ // LiP_1,87.21 //
sarve bhavāṃśajā nūnaṃ $ gatistveṣāṃ sa eva vai &
sarvo rudro namastasmai % puruṣāya mahātmane // LiP_1,87.22 //
viśvaṃ bhūtaṃ tathā jātaṃ $ bahudhā rudra eva saḥ &
rudrājñaiṣā sthitā devī hy % anayā muktiraṃbikā // LiP_1,87.23 //
ityevaṃ khecarāḥ siddhā $ jajalpuḥ prītamānasāḥ &
yadāvalokya tān sarvān % prasādādanayāṃbikā // LiP_1,87.24 //
tadā tiṣṭhanti sāyujyaṃ $ prāptāste khecarāḥ prabhoḥ // LiP_1,87.25 //

iti śrīliṅgamahāpurāṇe pūrvabhāge munimohaśamanaṃ nāma saptāśītitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 88

ṛṣaya ūcuḥ
kena yogena vai sūta $ guṇaprāptiḥ satāmiha &
aṇimādiguṇopetā % bhavantyeveha yoginaḥ \
tatsarvaṃ vistarātsūta # vaktumarhasi sāṃpratam // LiP_1,88.1 //

sūta uvāca
ata ūrdhvaṃ pravakṣyāmi $ yogaṃ paramadurlabham &
pañcadhā saṃsmaredādau % sthāpya citte sanātanam // LiP_1,88.2 //
kalpayeccāsanaṃ padmaṃ $ somasūryāgnisaṃyutam &
ṣaḍviṃśacchaktisaṃyuktam % aṣṭadhā ca dvijottamāḥ // LiP_1,88.3 //
tataḥ ṣoḍaśadhā caiva $ punardvādaśadhā dvijāḥ &
smarec ca tat tathā madhye % devyā devam umāpatim // LiP_1,88.4 //
aṣṭaśaktisamāyuktam $ aṣṭamūrtimajaṃ prabhum &
tābhiścāṣṭavidhā rudrāś % catuḥṣaṣṭividhāḥ punaḥ // LiP_1,88.5 //
śaktayaś ca tathā sarvā $ guṇāṣṭakasamanvitāḥ &
evaṃ smaretkrameṇaiva % labdhvā jñānamanuttamam // LiP_1,88.6 //
evaṃ pāśupataṃ yogaṃ $ mokṣasiddhipradāyakam &
tasyāṇimādayo viprā % nānyathā karmakoṭibhiḥ // LiP_1,88.7 //
<aiśvarya>
tatrāṣṭaguṇamaiśvaryaṃ $ yogināṃ samudāhṛtam &
tatsarvaṃ kramayogena hy % ucyamānaṃ nibodhata // LiP_1,88.8 //
aṇimā laghimā caiva $ mahimā prāptireva ca &
prākāmyaṃ caiva sarvatra % īśitvaṃ caiva sarvataḥ // LiP_1,88.9 //
vaśitvamatha sarvatra $ yatra kāmāvasāyitā &
taccāpi trividhaṃ jñeyam % aiśvaryaṃ sārvakāmikam // LiP_1,88.10 //
sāvadyaṃ niravadyaṃ ca $ sūkṣmaṃ caiva pravartate &
sāvadyaṃ nāma yattatra % pañcabhūtātmakaṃ smṛtam // LiP_1,88.11 //
indriyāṇi manaścaiva $ ahaṅkāraś ca yaḥ smṛtaḥ &
tatra sūkṣmapravṛttistu % pañcabhūtātmikā punaḥ // LiP_1,88.12 //
indriyāṇi manaścitta- $ buddhyahaṅkārasaṃjñitam &
tathā sarvamayaṃ caiva % ātmasthā khyātireva ca // LiP_1,88.13 //
saṃyoga eva trividhaḥ $ sūkṣmeṣveva pravartate &
punaraṣṭaguṇaścāpi % sūkṣmeṣveva vidhīyate // LiP_1,88.14 //
tasya rūpaṃ pravakṣyāmi $ yathāha bhagavānprabhuḥ &
trailokye sarvabhūteṣu % yathāsya niyamaḥ smṛtaḥ // LiP_1,88.15 //
aṇimādyaṃ tathāvyaktaṃ $ sarvatraiva pratiṣṭhitam &
trailokye sarvabhūtānāṃ % duṣprāpyaṃ samudāhṛtam // LiP_1,88.16 //
tat tasya bhavati prāpyaṃ $ prathamaṃ yogināṃ balam &
laṅghanaṃ plavanaṃ loke % rūpamasya sadā bhavet // LiP_1,88.17 //
śīghratvaṃ sarvabhūteṣu $ dvitīyaṃ tu padaṃ smṛtam &
trailokye sarvabhūtānāṃ % mahimnā caiva vanditam // LiP_1,88.18 //
mahitvaṃ cāpi loke 'smiṃs $ tṛtīyo yoga ucyate &
trailokye sarvabhūteṣu % yatheṣṭagamanaṃ smṛtam // LiP_1,88.19 //
prākāmān viṣayān bhuṅkte $ tathāpratihataḥ kvacit &
trailokye sarvabhūtānāṃ % sukhaduḥkhaṃ pravartate // LiP_1,88.20 //
īśo bhavati sarvatra $ pravibhāgena yogavit &
vaśyāni cāsya bhūtāni % trailokye sacarācare // LiP_1,88.21 //
icchayā tasya rūpāṇi $ bhavanti na bhavanti ca &
yatra kāmāvasāyitvaṃ % trailokye sacarācare // LiP_1,88.22 //
śabdaḥ sparśo raso gandho $ rūpaṃ caiva manas tathā &
pravartante 'sya cecchāto % na bhavanti yathecchayā // LiP_1,88.23 //
<yogin is freed from attachment>
na jāyate na mriyate $ chidyate na ca bhidyate &
na dahyate na muhyeta % līyate na ca lipyate // LiP_1,88.24 //
na kṣīyate na kṣarati $ khidyate na kadācana &
kriyate vā na sarvatra % tathā vikriyate na ca // LiP_1,88.25 //
agandharasarūpastu $ asparśaḥ śabdavarjitaḥ &
avarṇo hyasvaraś caiva % asavarṇastu karhicit // LiP_1,88.26 //
sa bhuṅkte viṣayāṃścaiva $ viṣayairna ca yujyate &
aṇutvāttu paraḥ sūkṣmaḥ % sūkṣmatvād apavargikaḥ // LiP_1,88.27 //
vyāpakastvapavargācca $ vyāpakātpuruṣaḥ smṛtaḥ &
puruṣaḥ sūkṣmabhāvāttu % aiśvarye parame sthitaḥ // LiP_1,88.28 //
guṇottaramathaiśvarye $ sarvataḥ sūkṣmamucyate &
aiśvaryaṃ cāpratīghātaṃ % prāpya yogamanuttamam // LiP_1,88.29 //
apavargaṃ tato gacchet $ sūkṣmaṃ tatparamaṃ padam &
evaṃ pāśupataṃ yogaṃ % jñātavyaṃ munipuṅgavāḥ // LiP_1,88.30 //
svargāpavargaphaladaṃ $ śivasāyujyakāraṇam &
athavā gatavijñāno % rāgātkarma samācaret // LiP_1,88.31 //
rājasaṃ tāmasaṃ vāpi $ bhuktvā tatraiva mucyate &
<brahman guarantees liberation>
tathā sukṛtakarmā tu % phalaṃ svarge samaśnute // LiP_1,88.32 //
tasmātsthānātpunaḥ śreṣṭho $ mānuṣyamupapadyate &
tasmādbrahma paraṃ saukhyaṃ % brahma śāśvatam uttamam // LiP_1,88.33 //
brahma eva hi seveta $ brahmaiva hi paraṃ sukham &
pariśramo hi yajñānāṃ % mahatārthena vartate // LiP_1,88.34 //
bhūyo mṛtyuvaśaṃ yāti $ tasmānmokṣaḥ paraṃ sukham &
athavā dhyānasaṃyukto % brahmatattvaparāyaṇaḥ // LiP_1,88.35 //
na tu cyāvayituṃ śakyo $ manvantaraśatairapi &
dṛṣṭvā tu puruṣaṃ divyaṃ % viśvākhyaṃ viśvatomukham // LiP_1,88.36 //
viśvapādaśirogrīvaṃ $ viśveśaṃ viśvarūpiṇam &
viśvagandhaṃ viśvamālyaṃ % viśvāṃbaradharaṃ prabhum // LiP_1,88.37 //
gobhir mahīṃ saṃpatate patatriṇo $ naivaṃ bhūyo janayatyevameva &
kaviṃ purāṇam anuśāsitāraṃ % sūkṣmācca sūkṣmaṃ mahato mahāntam // LiP_1,88.38 //
yogena paśyenna ca cakṣuṣā punar $ nirindriyaṃ puruṣaṃ rukmavarṇam &
aliṅginaṃ nirguṇaṃ cetanaṃ ca % nityaṃ sadā sarvagaṃ sarvasāram // LiP_1,88.39 //
paśyanti yuktyā hyacalaprakāśaṃ tadbhāvitāstejasā dīpyamānam /*
apāṇipādodarapārśvajihvo hyatīndriyo vāpi susūkṣma ekaḥ // LiP_1,88.40 //*
paśyatyacakṣuḥ sa śṛṇotyakarṇo na cāstyabuddhaṃ na ca buddhir asti /*
sa veda sarvaṃ na ca sarvavedyaṃ tamāhuragryaṃ puruṣaṃ mahāntam // LiP_1,88.41 //*
acetanāṃ sarvagatāṃ $ sūkṣmāṃ prasavadharmiṇīm &
prakṛtiṃ sarvabhūtānāṃ % yuktāḥ paśyanti yoginaḥ // LiP_1,88.42 //
sarvataḥ pāṇipādaṃ tat $ sarvato 'kṣiśiromukham &
sarvataḥ śrutimal loke % sarvamāvṛtya tiṣṭhati // LiP_1,88.43 //
yukto yogena ceśānaṃ $ sarvataś ca sanātanam &
puruṣaṃ sarvabhūtānāṃ % taṃ vidvānna vimuhyati // LiP_1,88.44 //
bhūtātmānaṃ mahātmānaṃ $ paramātmānamavyayam &
sarvātmānaṃ paraṃ brahma % tadvai dhyātā na muhyati // LiP_1,88.45 //
pavano hi yathā grāhyo $ vicaransarvamūrtiṣu &
puri śete sudurgrāhyas % tasmātpuruṣa ucyate // LiP_1,88.46 //
<development of an embryo>
atha celluptadharmā tu $ sāvaśeṣaiḥ svakarmabhiḥ &
tatastu brahmagarbhe vai % śukraśoṇitasaṃyute // LiP_1,88.47 //
strīpuṃsoḥ saṃprayoge hi $ jāyate hi tataḥ prabhuḥ &
tatastu garbhakālena % kalalaṃ nāma jāyate // LiP_1,88.48 //
kālena kalalaṃ cāpi $ budbudaṃ samprajāyate &
mṛtpiṇḍastu yathā cakre % cakrāvartena pīḍitaḥ // LiP_1,88.49 //
hastābhyāṃ kriyamāṇastu $ biṃbatvamanugacchati &
evamādhyātmikairyuktā % vāyunā saṃprapūritaḥ // LiP_1,88.50 //
yadi yoniṃ vimuñcāmi $ tatprapadye maheśvaram &
yāvaddhi vaiṣṇavo vāyur % jātamātraṃ na saṃspṛśet // LiP_1,88.51 //
tāvatkālaṃ mahādevam $ arcayāmīti cintayet &
jāyate mānuṣastatra % yathārūpaṃ yathāvayaḥ // LiP_1,88.52 //
vāyuḥ saṃbhavate khāttu $ vātādbhavati vai jalam &
jalāt sambhavati prāṇaḥ % prāṇācchukraṃ vivardhate // LiP_1,88.53 //
raktabhāgās trayastriṃśad $ retobhāgāś caturdaśa &
bhāgato 'rdhaphalaṃ kṛtvā % tato garbho niṣicyate // LiP_1,88.54 //
tatastu garbhasaṃyuktaḥ $ pañcabhir vāyubhir vṛtaḥ &
pituḥ śarīrātpratyaṅgaṃ % rūpamasyopajāyate // LiP_1,88.55 //
tato 'sya māturāhārāt $ pītalīḍhapraveśanāt &
nābhideśena vai prāṇās % te hy ādhārā hi dehinām // LiP_1,88.56 //
navamāsāt parikliṣṭaḥ $ saṃveṣṭitaśirodharaḥ &
veṣṭitaḥ sarvagātraiś ca % aparyāptapraveśanaḥ // LiP_1,88.57 //
navamāsoṣitaścāpi $ yonicchidrādavāṅmukhaḥ &
<hell>
tataḥ svakarmabhiḥ pāpair % nirayaṃ samprapadyate // LiP_1,88.58 //
asipatravanaṃ caiva $ śālmalicchedanaṃ tathā &
tāḍanaṃ bhakṣaṇaṃ caiva % pūyaśoṇitabhakṣaṇam // LiP_1,88.59 //
yathā hyāpastu saṃchinnāḥ $ saṃśleṣmam upayānti vai &
tathā chinnāś ca bhinnāśca % yātanāsthānam āgatāḥ // LiP_1,88.60 //
evaṃ jīvāstu taiḥ pāpais $ tapyamānāḥ svayaṃkṛtaiḥ &
prāpnuyuḥ karmabhiḥ śeṣair % duḥkhaṃ vā yadi vetarat // LiP_1,88.61 //
ekenaiva tu gantavyaṃ $ sarvamutsṛjya vai janam &
ekenaiva tu bhoktavyaṃ % tasmātsukṛtamācaret // LiP_1,88.62 //
na hyenaṃ prasthitaṃ kaścid $ gacchantam anugacchati &
yadanena kṛtaṃ karma % tadenamanugacchati // LiP_1,88.63 //
te nityaṃ yamaviṣayeṣu sampravṛttāḥ $ krośantaḥ satatamaniṣṭasaṃprayogaiḥ &
śuṣyante parigatavedanāḥ śarīrā % bahvībhiḥ subhṛśamanantayātanābhiḥ // LiP_1,88.64 //
<diff. forms of rebirth>
karmaṇā manasā vācā $ yadabhīkṣṇaṃ niṣevate &
tadabhyāso haratyenaṃ % tasmātkalyāṇamācaret // LiP_1,88.65 //
anādimānprabandhaḥ syāt $ pūrvakarmaṇi dehinaḥ &
saṃsāraṃ tāmasaṃ ghoraṃ % ṣaḍvidhaṃ pratipadyate // LiP_1,88.66 //
mānuṣyātpaśubhāvaś ca $ paśubhāvān mṛgo bhavet &
mṛgatvātpakṣibhāvaś ca % tasmāccaiva sarīsṛpaḥ // LiP_1,88.67 //
sarīsṛpatvādgacchedvai $ sthāvaratvaṃ na saṃśayaḥ &
sthāvaratve punaḥ prāpte % yāvad unmilate janaḥ // LiP_1,88.68 //
kulālacakravadbhrāntas $ tatraiva parivartate &
ityevaṃ hi manuṣyādiḥ % saṃsāraḥ sthāvarāntikaḥ // LiP_1,88.69 //
vijñeyastāmaso nāma $ tatraiva parivartate &
sāttvikaścāpi saṃsāro % brahmādiḥ parikīrtitaḥ // LiP_1,88.70 //
piśācāntaḥ sa vijñeyaḥ $ svargasthāneṣu dehinām &
brāhme tu kevalaṃ sattvaṃ % sthāvare kevalaṃ tamaḥ // LiP_1,88.71 //
caturdaśānāṃ sthānānāṃ $ madhye viṣṭambhakaṃ rajaḥ &
marmasu chidyamāneṣu % vedanārtasya dehinaḥ // LiP_1,88.72 //
tatastatparamaṃ brahma $ kathaṃ vipraḥ smariṣyati &
saṃsāraḥ pūrvadharmasya % bhāvanābhiḥ praṇoditaḥ // LiP_1,88.73 //
mānuṣaṃ bhajate nityaṃ $ tasmāddhyānaṃ samācaret &
caturdaśavidhaṃ hyetad % buddhvā saṃsāramaṇḍalam // LiP_1,88.74 //
nityaṃ samārabheddharmaṃ $ saṃsārabhayapīḍitaḥ &
tatastarati saṃsāraṃ % krameṇa parivartitaḥ // LiP_1,88.75 //
tasmācca satataṃ yukto $ dhyānatatparayuñjakaḥ &
tathā samārabhedyogaṃ % yathātmānaṃ sa paśyati // LiP_1,88.76 //
eṣa āpaḥ paraṃ jyotir $ eṣa seturanuttamaḥ &
vivṛtyā hyeṣa saṃbhedād % bhūtānāṃ caiva śāśvataḥ // LiP_1,88.77 //
tadenaṃ setumātmānam $ agniṃ vai viśvatomukham &
hṛdisthaṃ sarvabhūtānām % upāsīta maheśvaram // LiP_1,88.78 //
tathāntaḥ saṃsthitaṃ devaṃ $ svaśaktyā parimaṇḍitam &
aṣṭadhā cāṣṭadhā caiva % tathā cāṣṭavidhena ca // LiP_1,88.79 //
sṛṣṭyarthaṃ saṃsthitaṃ vahniṃ $ saṃkṣipya ca hṛdi sthitam &
dhyātvā yathāvaddeveśaṃ % rudraṃ bhuvananāyakam // LiP_1,88.80 //
hutvā pañcāhutīḥ samyak $ taccintāgatamānasaḥ &
vaiśvānaraṃ hṛdisthaṃ tu % yathāvadanupūrvaśaḥ // LiP_1,88.81 //
āpaḥ pūtāḥ sakṛtprāśya $ tūṣṇīṃ hutvā hyupāviśan &
prāṇāyeti tatastasya % prathamā hyāhutiḥ smṛtā // LiP_1,88.82 //
apānāya dvitīyā ca $ vyānāyeti tathā parā &
udānāya caturthī syāt % samānāyeti pañcamī // LiP_1,88.83 //
svāhākāraiḥ pṛthagghutvā $ śeṣaṃ bhuñjīta kāmataḥ &
apaḥ punaḥ sakṛtprāśya % ācamya hṛdayaṃ spṛśet // LiP_1,88.84 //
prāṇānāṃ granthirasyātmā $ rudro hyātmā viśāntakaḥ &
rudro vai hyātmanaḥ prāṇa % evamāpyāyayetsvayam // LiP_1,88.85 //
prāṇe niviṣṭo vai rudras $ tasmātprāṇamayaḥ svayam &
prāṇāya caiva rudrāya % juhotyamṛtamuttamam // LiP_1,88.86 //
śivāviśeha māmīśa $ svāhā brahmātmane svayam &
evaṃ pañcāhutīścaiva % prabhuḥ prīṇātu śāśvataḥ // LiP_1,88.87 //
puruṣo 'si pure śeṣe $ tvaṃ aṅguṣṭhapramāṇataḥ &
āśritaścaiva cāṅguṣṭham % īśaḥ paramakāraṇam // LiP_1,88.88 //
sarvasya jagataścaiva $ prabhuḥ prīṇātu śāśvataḥ &
tvaṃ devānāmasi jyeṣṭho % rudrastvaṃ ca puro vṛṣā // LiP_1,88.89 //
mṛdustvamannamasmabhyam $ etadastu hutaṃ tava &
ityevaṃ kathitaṃ sarvaṃ % guṇaprāptiviśeṣataḥ // LiP_1,88.90 //
yogācāraḥ svayaṃ tena $ brahmaṇā kathitaḥ purā &
evaṃ pāśupataṃ jñānaṃ % jñātavyaṃ ca prayatnataḥ // LiP_1,88.91 //
bhasmasnāyī bhaven nityaṃ $ bhasmaliptaḥ sadā bhavet &
yaḥ paṭhecchṛṇuyādvāpi % śrāvayedvā dvijottamān // LiP_1,88.92 //
daive karmaṇi pitrye vā $ sa yāti paramāṃ gatim // LiP_1,88.93 //
iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṇimādyaṣṭasiddhitriguṇasaṃsāraprāgnau homādivarṇanaṃ nāmāṣṭāśītitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 89

sūta uvāca
ata ūrdhvaṃ pravakṣyāmi $ śaucācārasya lakṣaṇam &
yadanuṣṭhāya śuddhātmā % paretya gatimāpnuyāt // LiP_1,89.1 //
brahmaṇā kathitaṃ pūrvaṃ $ sarvabhūtahitāya vai &
saṃkṣepātsarvavedārthaṃ % saṃcayaṃ brahmavādinām // LiP_1,89.2 //
udayārthaṃ tu śaucānāṃ $ munīnāmuttamaṃ padam &
yastatrāthāpramattaḥ syāt % sa munirnāvasīdati // LiP_1,89.3 //
mānāvamānau dvāvetau $ tāvevāhur viṣāmṛte &
avamāno 'mṛtaṃ tatra % sanmāno viṣamucyate // LiP_1,89.4 //
gurorapi hite yuktaḥ $ sa tu saṃvatsaraṃ vaset &
niyameṣvapramattastu % yameṣu ca sadā bhavet // LiP_1,89.5 //
prāpyānujñāṃ tataścaiva $ jñānayogamanuttamam &
avirodhena dharmasya % careta pṛthivīmimām // LiP_1,89.6 //
cakṣuḥpūtaṃ carenmārgaṃ $ vastrapūtaṃ jalaṃ pibet &
satyapūtaṃ vadedvākyaṃ % manaḥpūtaṃ samācaret // LiP_1,89.7 //
matsyagṛhyasya yatpāpaṃ $ ṣaṇmāsābhyantare bhavet &
ekāhaṃ tatsamaṃ jñeyam % apūtaṃ yajjalaṃ bhavet // LiP_1,89.8 //
apūtodakapāne tu $ japecca śatapañcakam &
aghoralakṣaṇaṃ mantraṃ % tataḥ śuddhimavāpnuyāt // LiP_1,89.9 //
athavā pūjayecchaṃbhuṃ $ ghṛtasnānādivistaraiḥ &
tridhā pradakṣiṇīkṛtya % śudhyate nātra saṃśayaḥ // LiP_1,89.10 //
ātithyaśrāddhayajñeṣu $ na gacchedyogavitkvacit &
evaṃ hyahiṃsako yogī % bhavediti vicāritam // LiP_1,89.11 //
<rules for bhaikṣyacaraṇa>
vahnau vidhūme 'tyaṅgāre $ sarvasminbhuktavajjane &
carettu matimān bhaikṣyaṃ % na tu teṣveva nityaśaḥ // LiP_1,89.12 //
athainam avamanyante $ pare paribhavanti ca &
tathā yuktaṃ caredbhaikṣyaṃ % satāṃ dharmamadūṣayan // LiP_1,89.13 //
bhaikṣyaṃ caredvanastheṣu $ yāyāvaragṛheṣu ca &
śreṣṭhā tu prathamā hīyaṃ % vṛttirasyopajāyate // LiP_1,89.14 //
ata ūrdhvaṃ gṛhastheṣu $ śīlīneṣu careddvijāḥ &
śraddadhāneṣu dānteṣu % śrotriyeṣu mahātmasu // LiP_1,89.15 //
ata ūrdhvaṃ punaścāpi $ aduṣṭāpatiteṣu ca &
bhaikṣyacaryā hi varṇeṣu % jaghanyā vṛttirucyate // LiP_1,89.16 //
bhaikṣyaṃ yavāgūstakraṃ vā $ payo yāvakameva ca &
phalamūlādi pakvaṃ vā % kaṇapiṇyākasaktavaḥ // LiP_1,89.17 //
ityeva te mayā proktā $ yogināṃ siddhivarddhanāḥ &
āhārāsteṣu siddheṣu % śreṣṭhaṃ bhaikṣyamiti smṛtam // LiP_1,89.18 //
abbinduṃ yaḥ kuśāgreṇa $ māsi māsi samaśnute &
nyāyato yaścaredbhaikṣyaṃ % pūrvoktātsa viśiṣyate // LiP_1,89.19 //
jarāmaraṇagarbhebhyo $ bhītasya narakādiṣu &
evaṃ dāyayate tasmāt % tadbhaikṣyamiti saṃsmṛtam // LiP_1,89.20 //
dadhibhakṣāḥ payobhakṣā $ ye cānye jīvakṣīṇakāḥ &
sarve te bhaikṣyabhakṣasya % kalāṃ nārhanti ṣoḍaśīm // LiP_1,89.21 //
bhasmaśāyī bhavennityaṃ $ bhikṣācārī jitendriyaḥ &
ya icchet paramaṃ sthānaṃ % vrataṃ pāśupataṃ caret // LiP_1,89.22 //
<behaviour of a yogin>
yogināṃ caiva sarveṣāṃ $ śreṣṭhaṃ cāndrāyaṇaṃ bhavet &
ekaṃ dve trīṇi catvāri % śaktito vā samācaret // LiP_1,89.23 //
asteyaṃ brahmacaryaṃ ca $ alobhastyāga eva ca &
vratāni pañca bhikṣūṇām % ahiṃsā paramā tviha // LiP_1,89.24 //
akrodho guruśuśrūṣā $ śaucamāhāralāghavam &
nityaṃ svādhyāya ityete % niyamāḥ parikīrtitāḥ // LiP_1,89.25 //
bījayoniguṇā vastu- $ bandhaḥ karmabhir eva ca &
yathā dvipa ivāraṇye % manuṣyāṇāṃ vidhīyate // LiP_1,89.26 //
devaistulyāḥ sarvayajñakriyāstu $ yajñājjāpyaṃ jñānamāhuś ca jāpyāt &
jñānād dhyānaṃ saṃgarāgādapetaṃ % tasminprāpte śāśvatasyopalambhaḥ // LiP_1,89.27 //
damaḥ śamaḥ satyamakalmaṣatvaṃ $ maunaṃ ca bhūteṣvakhileṣu cārjavam &
atīndriyaṃ jñānamidaṃ tathā śivaṃ % prāhus tathā jñānaviśuddhabuddhayaḥ // LiP_1,89.28 //
samāhito brahmaparo 'pramādī śucis tathaikāntaratir jitendriyaḥ /*
samāpnuyādyogamimaṃ mahātmā maharṣayaścaivam aninditāmalāḥ // LiP_1,89.29 //*
prāpyate 'bhimatān deśān $ aṅkuśena nivāritaḥ &
etanmārgeṇa śuddhena % dagdhabījo hyakalmaṣaḥ // LiP_1,89.30 //
sadācāraratāḥ śāntāḥ $ svadharmaparipālakāḥ &
sarvāṃllokān vinirjitya % brahmalokaṃ vrajanti te // LiP_1,89.31 //
<salutation of superiors>
pitāmahenopadiṣṭo $ dharmaḥ sākṣātsanātanaḥ &
sarvalokopakārārthaṃ % śṛṇudhvaṃ pravadāmi vaḥ // LiP_1,89.32 //
gurūpadeśayuktānāṃ $ vṛddhānāṃ kramavarttinām &
abhyutthānādikaṃ sarvaṃ % praṇāmaṃ caiva kārayet // LiP_1,89.33 //
aṣṭāṅgapraṇipātena $ tridhā nyastena suvratāḥ &
triḥpradakṣiṇayogena % vandyo vai brahmaṇo guruḥ // LiP_1,89.34 //
jyeṣṭhānye 'pi ca te sarve $ vandanīyā vijānatā &
ājñābhaṅgaṃ na kurvīta % yadīcchet siddhim uttamām // LiP_1,89.35 //
dhātuśūnyabilakṣetra- $ kṣudramantropajīvanam &
viṣagrahaviḍambādīn % varjayet sarvayatnataḥ // LiP_1,89.36 //
kaitavaṃ vittaśāṭhyaṃ ca $ paiśunyaṃ varjayetsadā &
atihāsam avaṣṭambhaṃ % līlāsvecchāpravartanam // LiP_1,89.37 //
varjayetsarvayatnena $ gurūṇāmapi saṃnidhau &
tadvākyapratikūlaṃ ca % ayuktaṃ vai gurorvacaḥ // LiP_1,89.38 //
na vadetsarvayatnena $ aniṣṭaṃ na smaretsadā &
yatīnāmāsanaṃ vastraṃ % daṇḍādyaṃ pāduke tathā // LiP_1,89.39 //
mālyaṃ ca śayanasthānaṃ $ pātraṃ chāyāṃ ca yatnataḥ &
yajñopakaraṇāṅgaṃ ca % na spṛśed vai padena ca // LiP_1,89.40 //
devadrohaṃ gurudrohaṃ $ na kuryātsarvayatnataḥ &
kṛtvā pramādato viprāḥ % praṇavasyāyutaṃ japet // LiP_1,89.41 //
devadrohagurudrohāt $ koṭimātreṇa śudhyati &
mahāpātakaśuddhyarthaṃ % tathaiva ca yathāvidhi // LiP_1,89.42 //
pātakī ca tadardhena $ śudhyate vṛttavānyadi &
upapātakinaḥ sarve % tadardhenaiva suvratāḥ // LiP_1,89.43 //
saṃdhyālope kṛte vipraḥ $ trirāvṛttyaiva śudhyati &
āhnikacchedane jāte % śatamekamudāhṛtam // LiP_1,89.44 //
laṅghane samayānāṃ tu $ abhakṣyasya ca bhakṣaṇe &
avācyavācane caiva % sahasrācchuddhirucyate // LiP_1,89.45 //
kākolūkakapotānāṃ $ pakṣiṇāmapi ghātane &
śatamaṣṭottaraṃ japtvā % mucyate nātra saṃśayaḥ // LiP_1,89.46 //
yaḥ punastattvavettā ca $ brahmavid brāhmaṇottamaḥ &
smaraṇācchuddhimāpnoti % nātra kāryā vicāraṇā // LiP_1,89.47 //
naivamātmavidāmasti $ prāyaścittāni codanā &
viśvasyaiva hi te śuddhā % brahmavidyāvido janāḥ // LiP_1,89.48 //
yogadhyānaikaniṣṭhāś ca $ nirlepāḥ kāñcanaṃ yathā &
śuddhānāṃ śodhanaṃ nāsti % viśuddhā brahmavidyayā // LiP_1,89.49 //
<cleaning of water>
uddhṛtānuṣṇaphenābhiḥ $ pūtābhir vastracakṣuṣā &
adbhiḥ samācaretsarvaṃ % varjayetkaluṣodakam // LiP_1,89.50 //
gandhavarṇarasairduṣṭam $ aśucisthānasaṃsthitam &
paṅkāśmadūṣitaṃ caiva % sāmudraṃ palvalodakam // LiP_1,89.51 //
saśaivālaṃ tathānyairvā $ doṣairduṣṭaṃ vivarjayet &
<cleaning of clothes>
vastraśaucānvitaḥ kuryāt % sarvakāryāṇi vai dvijāḥ // LiP_1,89.52 //
namaskārādikaṃ sarvaṃ $ guruśuśrūṣaṇādikam &
vastraśaucavihīnātmā hy % aśucirnātra saṃśayaḥ // LiP_1,89.53 //
devakāryopayuktānāṃ $ pratyahaṃ śaucamiṣyate &
itareṣāṃ hi vastrāṇāṃ % śaucaṃ kāryaṃ malāgame // LiP_1,89.54 //
varjayetsarvayatnena $ vāso 'nyair vidhṛtaṃ dvijāḥ &
kauśeyāvikayo rūkṣaiḥ % kṣaumāṇāṃ gaurasarṣapaiḥ // LiP_1,89.55 //
śrīphalairaṃśupaṭṭānāṃ $ kutapānāmariṣṭakaiḥ &
carmaṇāṃ vidalānāṃ ca % vetrāṇāṃ vastravanmatam // LiP_1,89.56 //
valkalānāṃ tu sarveṣāṃ $ chatracāmarayorapi &
cailavacchaucamākhyātaṃ % brahmavidbhir munīśvaraiḥ // LiP_1,89.57 //
<cleaning of objects>
bhasmanā śudhyate kāṃsyaṃ $ kṣāreṇāyasam ucyate &
tāmramamlena vai viprās % trapusīsakayorapi // LiP_1,89.58 //
haimam adbhiḥ śubhaṃ pātraṃ $ raupyapātraṃ dvijottamāḥ &
maṇyaśmaśaṅkhamuktānāṃ % śaucaṃ taijasavatsmṛtam // LiP_1,89.59 //
agner apāṃ ca saṃyogād $ atyantopahatasya ca &
rasānāmiha sarveṣāṃ % śuddhirutplavanaṃ smṛtam // LiP_1,89.60 //
tṛṇakāṣṭhādivastūnāṃ $ śubhenābhyukṣaṇaṃ smṛtam &
uṣṇena vāriṇā śuddhis % tathā sruksruvayorapi // LiP_1,89.61 //
tathaiva yajñapātrāṇāṃ $ muśalolūkhalasya ca &
śṛṅgāsthidārudantānāṃ % takṣaṇenaiva śodhanam // LiP_1,89.62 //
saṃhatānāṃ mahābhāgā $ dravyāṇāṃ prokṣaṇaṃ smṛtam &
asaṃhatānāṃ dravyāṇāṃ % pratyekaṃ śaucamucyate // LiP_1,89.63 //
abhuktarāśidhānyānām $ ekadeśasya dūṣaṇe &
tāvanmātraṃ samuddhṛtya % prokṣayedvai kuśāṃbhasā // LiP_1,89.64 //
śākamūlaphalādīnāṃ $ dhānyavacchuddhiriṣyate &
mārjanonmārjanair veśma % punaḥpākena mṛnmayam // LiP_1,89.65 //
ullekhanenāñjanena $ tathā saṃmārjanena ca &
gonivāsena vai śuddhā % secanena dharā smṛtā // LiP_1,89.66 //
bhūmistham udakaṃ śuddhaṃ $ vaitṛṣṇyaṃ yatra gaurvrajet &
avyāptaṃ yadamedhyena % gandhavarṇarasānvitam // LiP_1,89.67 //
vatsaḥ śuciḥ prasravaṇe $ śakuniḥ phalapātane &
svadārāsyaṃ gṛhasthānāṃ % ratau bhāryābhikāṅkṣayā // LiP_1,89.68 //
hastābhyāṃ kṣālitaṃ vastraṃ $ kāruṇā ca yathāvidhi &
kuśāṃbunā susaṃprokṣya % gṛhṇīyāddharmavittamaḥ // LiP_1,89.69 //
paṇyaṃ prasāritaṃ caiva $ varṇāśramavibhāgaśaḥ &
śucirākarajaṃ teṣāṃ % śvā mṛgagrahaṇe śuciḥ // LiP_1,89.70 //
chāyā ca vipluṣo viprā $ makṣikādyā dvijottamāḥ &
rajo bhūr vāyur agniś ca % medhyāni sparśane sadā // LiP_1,89.71 //
suptvā bhuktvā ca vai viprāḥ $ kṣuttvā pītvā ca vai tathā &
ṣṭhīvitvādhyayanādau ca % śucirapyācametpunaḥ // LiP_1,89.72 //
pādau spṛśanti ye cāpi $ parācamanabindavaḥ &
te pārthivaiḥ samā jñeyā % na tairaprayato bhavet // LiP_1,89.73 //
kṛtvā ca maithunaṃ spṛṣṭvā $ patitaṃ kukkuṭādikam &
sūkaraṃ caiva kākādi % śvānamuṣṭraṃ kharaṃ tathā // LiP_1,89.74 //
yūpaṃ cāṇḍālakādyāṃś ca $ spṛṣṭvā snānena śudhyati &
rajasvalāṃ sūtikāṃ ca % na spṛśedantyajāmapi // LiP_1,89.75 //
sūtikāśaucasaṃyuktaḥ $ śāvāśaucasamanvitaḥ &
saṃspṛśenna rajastāsāṃ % spṛṣṭvā snātvaiva śudhyati // LiP_1,89.76 //
<undefilable people>
naivāśaucaṃ yatīnāṃ ca $ vanasthabrahmacāriṇām &
naiṣṭhikānāṃ nṛpāṇāṃ ca % maṇḍalīnāṃ ca suvratāḥ // LiP_1,89.77 //
tataḥ kāryavirodhāddhi $ nṛpāṇāṃ nānyathā bhavet &
vaikhānasānāṃ viprāṇāṃ % patitānāmasaṃbhavāt // LiP_1,89.78 //
asaṃcayād dvijānāṃ ca $ snānamātreṇa nānyathā &
tathā saṃnihitānāṃ ca % yajñārthaṃ dīkṣitasya ca // LiP_1,89.79 //
ekāhād yajñayājināṃ $ śuddhiruktā svayaṃbhuvā &
tatastvadhītaśākhānāṃ % caturbhiḥ sarvadehinām // LiP_1,89.80 //
<duration of defilement>
sūtakaṃ pretakaṃ nāsti $ tryahād ūrdhvam amutra vai &
arvāg ekādaśāhāntaṃ % bāndhavānāṃ dvijottamāḥ // LiP_1,89.81 //
snānamātreṇa vai śuddhir $ maraṇe samupasthite &
tata ṛtutrayādarvāg % ekāhaḥ parigīyate // LiP_1,89.82 //
saptavarṣāt tataścārvāk $ trirātraṃ hi tataḥ param &
daśāhaṃ brāhmaṇānāṃ vai % prathame 'hani vā pituḥ // LiP_1,89.83 //
daśāhaṃ sūtikāśaucaṃ $ māturapyevamavyayāḥ &
arvāk trivarṣātsnānena % bāndhavānāṃ pituḥ sadā // LiP_1,89.84 //
aṣṭābdād ekarātreṇa $ śuddhiḥ syād bāndhavasya tu &
dvādaśābdāttataścārvāk % trirātraṃ strīṣu suvratāḥ // LiP_1,89.85 //
sapiṇḍatā ca puruṣe $ saptame vinivartate &
atikrānte daśāhe tu % trirātramaśucirbhavet // LiP_1,89.86 //
tataḥ saṃnihito vipraś $ cārvāk pūrvaṃ tadeva vai &
saṃvatsare vyatīte tu % snānamātreṇa śudhyati // LiP_1,89.87 //
<purification after touching a dead body>
spṛṣṭvā pretaṃ trirātreṇa $ dharmārthaṃ snānamucyate &
dāhakānāṃ ca netṝṇāṃ % snānamātramabāndhave // LiP_1,89.88 //
anugamya ca vai snātvā $ ghṛtaṃ prāśya viśudhyati &
ācāryamaraṇe caiva % trirātraṃ śrotriye mṛte // LiP_1,89.89 //
pakṣiṇī mātulānāṃ ca $ sodarāṇāṃ ca vā dvijāḥ &
bhūpānāṃ maṇḍalīnāṃ ca % sadyo nīrāṣṭravāsinām // LiP_1,89.90 //
kevalaṃ dvādaśāhena $ kṣattriyāṇāṃ dvijottamāḥ &
nābhiṣiktasya cāśaucaṃ % saṃpramādeṣu vai raṇe // LiP_1,89.91 //
vaiśyaḥ pañcadaśāhena $ śūdro māsena śudhyati &
iti saṃkṣepataḥ proktā % dravyaśuddhiranuttamā // LiP_1,89.92 //
aśaucaṃ cānupūrvyeṇa $ yatīnāṃ naiva vidyate &
<menstruation>
tretāprabhṛti nārīṇāṃ % māsi māsyārtavaṃ dvijāḥ // LiP_1,89.93 //
kṛte sakṛd yugavaśāj $ jāyante vai sahaiva tu &
prayānti ca mahābhāgā % bhāryābhiḥ kuravo yathā // LiP_1,89.94 //
varṇāśramavyavasthā ca $ tretāprabhṛti suvratāḥ &
bhārate dakṣiṇe varṣe % vyavasthā netareṣvatha // LiP_1,89.95 //
mahāvīte suvīte ca $ jaṃbūdvīpe tathāṣṭasu &
śākadvīpādiṣu prokto % dharmo vai bhārate yathā // LiP_1,89.96 //
rasollāsā kṛte vṛttis $ tretāyāṃ gṛhavṛkṣajā &
saivārtavakṛtād doṣād % rāgadveṣādibhir nṛṇām // LiP_1,89.97 //
maithunātkāmato viprās $ tathaiva paruṣādibhiḥ &
yavādyāḥ samprajāyante % grāmyāraṇyāścaturdaśa // LiP_1,89.98 //
oṣadhyaś ca rajodoṣāḥ $ strīṇāṃ rāgādibhir nṛṇām &
akālakṛṣṭā vidhvastāḥ % punarutpāditās tathā // LiP_1,89.99 //
tasmātsarvaprayatnena $ na saṃbhāṣyā rajasvalā &
prathame 'hani cāṇḍālī % yathā varjyā tathāṅganā // LiP_1,89.100 //
dvitīye 'hani viprā hi $ yathā vai brahmaghātinī &
tṛtīye 'hni tadardhena % caturthe 'hani suvratāḥ // LiP_1,89.101 //
snātvārdhamāsāt saṃśuddhā $ tataḥ śuddhirbhaviṣyati &
ā ṣoḍaśāt tataḥ strīṇāṃ % mūtravacchaucamiṣyate // LiP_1,89.102 //
pañcarātraṃ tathāspṛśyā $ rajasā vartate yadi &
sā viṃśaddivasādūrdhvaṃ % rajasā pūrvavattathā // LiP_1,89.103 //
snānaṃ śaucaṃ tathā gānaṃ $ rodanaṃ hasanaṃ tathā &
yānamabhyañjanaṃ nārī % dyūtaṃ caivānulepanam // LiP_1,89.104 //
divāsvapnaṃ viśeṣeṇa $ tathā vai dantadhāvanam &
maithunaṃ mānasaṃ vāpi % vācikaṃ devatārcanam // LiP_1,89.105 //
varjayetsarvayatnena $ namaskāraṃ rajasvalā &
rajasvalāṅganāsparśa- % saṃbhāṣe ca rajasvalā // LiP_1,89.106 //
saṃtyāgaṃ caiva vastrāṇāṃ $ varjayetsarvayatnataḥ &
snātvānyapuruṣaṃ nārī % na spṛśettu rajasvalā // LiP_1,89.107 //
īkṣayedbhāskaraṃ devaṃ $ brahmakūrcaṃ tataḥ pibet &
kevalaṃ pañcagavyaṃ vā % kṣīraṃ vā cātmaśuddhaye // LiP_1,89.108 //
caturthyāṃ strī na gamyā tu $ gato 'lpāyuḥ prasūyate &
vidyāhīnaṃ vratabhraṣṭaṃ % patitaṃ pāradārikam // LiP_1,89.109 //
dāridryārṇavamagnaṃ ca $ tanayaṃ sā prasūyate &
kanyārthinaiva gantavyā % pañcamyāṃ vidhivatpunaḥ // LiP_1,89.110 //
raktādhikyādbhavennārī $ śukrādhikye bhavetpumān &
same napuṃsakaṃ caiva % pañcamyāṃ kanyakā bhavet // LiP_1,89.111 //
ṣaṣṭhyāṃ gamyā mahābhāgā $ satputrajananī bhavet &
putratvaṃ vyañjayettasya % jātaputro mahādyutiḥ // LiP_1,89.112 //
pumiti narakasyākhyā $ duḥkhaṃ ca narakaṃ viduḥ &
puṃsastrāṇānvitaṃ putraṃ % tathābhūtaṃ prasūyate // LiP_1,89.113 //
saptamyāṃ caiva kanyārthī $ gacchetsaiva prasūyate &
aṣṭamyāṃ sarvasampannaṃ % tanayaṃ samprasūyate // LiP_1,89.114 //
navamyāṃ dārikāyārthī $ daśamyāṃ paṇḍito bhavet &
ekādaśyāṃ tathā nārīṃ % janayetsaiva pūrvavat // LiP_1,89.115 //
dvādaśyāṃ dharmatattvajñaṃ $ śrautasmārtapravartakam &
trayodaśyāṃ jaḍāṃ nārīṃ % sarvasaṃkarakāriṇīm // LiP_1,89.116 //
janayatyaṅganā yasmān $ na gacchetsarvayatnataḥ &
caturdaśyāṃ yadā gacchet % sā putrajananī bhavet // LiP_1,89.117 //
pañcadaśyāṃ ca dharmiṣṭhāṃ $ ṣoḍaśyāṃ jñānapāragam &
strīṇāṃ vai maithune kāle % vāmapārśve prabhañjanaḥ // LiP_1,89.118 //
caredyadi bhavennārī $ pumāṃsaṃ dakṣiṇe labhet &
strīṇāṃ maithunakāle tu % pāpagrahavivarjite // LiP_1,89.119 //
uktakāle śucirbhūtvā $ śuddhāṃ gacchecchucismitām &
ityevaṃ saṃprasaṃgena % yatīnāṃ dharmasaṃgrahe // LiP_1,89.120 //
sarveṣāmeva bhūtānāṃ $ sadācāraḥ prakīrtitaḥ &
yaḥ paṭhecchṛṇuyād vāpi % sadācāraṃ śucirnaraḥ // LiP_1,89.121 //
śrāvayedvā yathānyāyaṃ $ brāhmaṇān dagdhakilbiṣān &
brahmalokamanuprāpya % brahmaṇā saha modate // LiP_1,89.122 //

iti śrīliṅgamahāpurāṇe pūrvabhāge sadācārakathanaṃ nāmaikonanavatitamo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 90

sūta uvāca
ata ūrdhvaṃ pravakṣyāmi $ yatīnāmiha niścitam &
prāyaścittaṃ śivaproktaṃ % yatīnāṃ pāpaśodhanam // LiP_1,90.1 //
pāpaṃ hi trividhaṃ jñeyaṃ $ vāṅmanaḥkāyasaṃbhavam &
satataṃ hi divā rātrau % yenedaṃ veṣṭyate jagat // LiP_1,90.2 //
tatkarmaṇā vināpyeṣa $ tiṣṭhatīti parā śrutiḥ &
kṣaṇamevaṃ prayojyaṃ tu % āyuṣyaṃ tu vidhāraṇam // LiP_1,90.3 //
bhavedyogo 'pramattasya $ yogo hi paramaṃ balam &
na hi yogātparaṃ kiṃcin % narāṇāṃ dṛśyate śubham // LiP_1,90.4 //
tasmād yogaṃ praśaṃsanti $ dharmayuktā manīṣiṇaḥ &
avidyāṃ vidyayā jitvā % prāpyaiśvaryamanuttamam // LiP_1,90.5 //
dṛṣṭvā parāvaraṃ dhīrāḥ $ paraṃ gacchanti tatpadam &
vratāni yāni bhikṣūṇāṃ % tathaivopavratāni ca // LiP_1,90.6 //
ekaikātikrame teṣāṃ $ prāyaścittaṃ vidhīyate &
upetya tu striyaṃ kāmāt % prāyaścittaṃ vinirdiśet // LiP_1,90.7 //
prāṇāyāmasamāyuktaṃ $ caretsāṃtapanaṃ vratam &
tataścarati nirdeśāt % kṛcchraṃ cānte samāhitaḥ // LiP_1,90.8 //
punar āśramam āgatya $ caredbhikṣuratandritaḥ &
na dharmayuktamanṛtaṃ % hinastīti manīṣiṇaḥ // LiP_1,90.9 //
tathāpi na ca kartavyaṃ $ prasaṃgo hyeṣa dāruṇaḥ &
ahorātropavāsaś ca % prāṇāyāmaśataṃ tathā // LiP_1,90.10 //
asadvādo na kartavyo $ yatinā dharmalipsunā &
paramāpadgatenāpi % na kāryaṃ steyamapyuta // LiP_1,90.11 //
<importance of possession>
steyādabhyadhikaḥ kaścin $ nāstyadharma iti śrutiḥ &
hiṃsā hyeṣā parā sṛṣṭā % stainyaṃ vai kathitaṃ tathā // LiP_1,90.12 //
yadetaddraviṇaṃ nāma $ prāṇā hyete bahiścarāḥ &
sa tasya harate prāṇān % yo yasya harate dhanam // LiP_1,90.13 //
evaṃ kṛtvā suduṣṭātmā $ bhinnavṛtto vratāccyutaḥ &
bhūyo nirvedamāpannaś % careccāndrāyaṇaṃ vratam // LiP_1,90.14 //
vidhinā śāstradṛṣṭena $ saṃvatsaramiti śrutiḥ &
tataḥ saṃvatsarasyānte % bhūyaḥ prakṣīṇakalmaṣaḥ \
punarnirvedamāpannaś # caredbhikṣuratandritaḥ // LiP_1,90.15 //
ahiṃsā sarvabhūtānāṃ $ karmaṇā manasā girā &
akāmādapi hiṃseta % yadi bhikṣuḥ paśūn kṛmīn // LiP_1,90.16 //
kṛcchrātikṛcchraṃ kurvīta $ cāndrāyaṇamathāpi vā &
skandedindriyadaurbalyāt % striyaṃ dṛṣṭvā yatiryadi // LiP_1,90.17 //
tena dhārayitavyā vai $ prāṇāyāmāstu ṣoḍaśa &
divā skannasya viprasya % prāyaścittaṃ vidhīyate // LiP_1,90.18 //
trirātramupavāsāś ca $ prāṇāyāmaśataṃ tathā &
rātrau skannaḥ śuciḥ snātvā % dvādaśaiva tu dhāraṇā // LiP_1,90.19 //
prāṇāyāmena śuddhātmā $ virajā jāyate dvijāḥ &
ekānnaṃ madhumāṃsaṃ vā % aśṛtānnaṃ tathaiva ca // LiP_1,90.20 //
abhojyāni yatīnāṃ tu $ pratyakṣalavaṇāni ca &
ekaikātikramātteṣāṃ % prāyaścittaṃ vidhīyate // LiP_1,90.21 //
prājāpatyena kṛcchreṇa $ tataḥ pāpātpramucyate &
vyatikramāś ca ye kecid % vāṅmanaḥkāyasaṃbhavāḥ // LiP_1,90.22 //
sadbhiḥ saha viniścitya $ yadbrūyustatsamācaret // LiP_1,90.23 //
careddhi śuddhaḥ samaloṣṭakāñcanaḥ $ samastabhūteṣu ca satsamāhitaḥ &
sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu % paraṃ hi gatvā na punarhi jāyate // LiP_1,90.24 //

iti śrīliṅgamahāpurāṇe pūrvabhāge yatiprāyaścittaṃ nāma navatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 91

sūta uvāca
ata ūrdhvaṃ pravakṣyāmi $ ariṣṭāni nibodhata &
yena jñānaviśeṣeṇa % mṛtyuṃ paśyanti yoginaḥ // LiP_1,91.1 //
arundhatīṃ dhruvaṃ caiva $ somachāyāṃ mahāpatham &
yo na paśyenna jīvetsa % naraḥ saṃvatsarātparam // LiP_1,91.2 //
ariśmavantam ādityaṃ $ raśmivantaṃ ca pāvakam &
yaḥ paśyati na jīvedvai % māsādekādaśātparam // LiP_1,91.3 //
vamenmūtraṃ purīṣaṃ ca $ suvarṇaṃ rajataṃ tathā &
pratyakṣamathavā svapne % daśamāsānna jīvati // LiP_1,91.4 //
rukmavarṇaṃ drumaṃ paśyed $ gandharvanagarāṇi ca &
paśyet pretapiśācāṃś ca % navamāsān sa jīvati // LiP_1,91.5 //
akasmācca bhavetsthūlo hy $ akasmācca kṛśo bhavet &
prakṛteś ca nivarteta % cāṣṭau māsāṃś ca jīvati // LiP_1,91.6 //
agrataḥ pṛṣṭhato vāpi $ khaṇḍaṃ yasya padaṃ bhavet &
pāṃsuke kardame vāpi % saptamāsānsa jīvati // LiP_1,91.7 //
kākaḥ kapoto gṛdhro vā $ nilīyedyasya mūrdhani &
kravyādo vā khago yasya % ṣaṇmāsān nātivartate // LiP_1,91.8 //
gacched vāyasapaṅktībhiḥ $ pāṃsuvarṣeṇa vā punaḥ &
svacchāyāṃ vikṛtāṃ paśyec % catuḥpañca sa jīvati // LiP_1,91.9 //
anabhre vidyutaṃ paśyed $ dakṣiṇāṃ diśamāsthitām &
udake dhanur aindraṃ vā % trīṇi dvau vā sa jīvati // LiP_1,91.10 //
apsu vā yadi vādarśe $ yo hyātmānaṃ na paśyati &
aśiraskaṃ tathā paśyen % māsād ūrdhvaṃ na jīvati // LiP_1,91.11 //
śavagandhi bhavedgātraṃ $ vasāgandhamathāpi vā &
mṛtyurhyupāgatastasya % ardhamāsānna jīvati // LiP_1,91.12 //
yasya vai snātamātrasya $ hṛdayaṃ pariśuṣyati &
dhūmaṃ vā mastakātpaśyed % daśāhānna sa jīvati // LiP_1,91.13 //
saṃbhinno māruto yasya $ marmasthānāni kṛntati &
adbhiḥ spṛṣṭo na hṛṣyeta % tasya mṛtyurupasthitaḥ // LiP_1,91.14 //
ṛkṣavānarayuktena $ rathenāśāṃ ca dakṣiṇām &
gāyannṛtyan vrajet svapne % vidyānmṛtyurupasthitaḥ // LiP_1,91.15 //
kṛṣṇāṃbaradharā śyāmā $ gāyantī vāpyathāṅganā &
yaṃ nayeddakṣiṇāmāśāṃ % svapne so 'pi na jīvati // LiP_1,91.16 //
chidraṃ vā svasya kaṇṭhasya $ svapne yo vīkṣate naraḥ &
nagnaṃ vā śramaṇaṃ dṛṣṭvā % vidyānmṛtyumupasthitam // LiP_1,91.17 //
ā mastakatalādyas tu $ nimajjetpaṅkasāgare &
dṛṣṭvā tu tādṛśaṃ svapnaṃ % sadya eva na jīvati // LiP_1,91.18 //
bhasmāṅgārāṃś ca keśāṃś ca $ nadīṃ śuṣkāṃ bhujaṅgamān &
paśyedyo daśarātraṃ tu % na sa jīvati tādṛśaḥ // LiP_1,91.19 //
kṛṣṇaiś ca vikaṭaiścaiva $ puruṣairudyatāyudhaiḥ &
pāṣāṇaistāḍyate svapne % yaḥ sadyo na sa jīvati // LiP_1,91.20 //
sūryodaye pratyuṣasi $ pratyakṣaṃ yasya vai śivāḥ &
krośantyabhimukhaṃ pretya % sa gatāyurbhavennaraḥ // LiP_1,91.21 //
yasya vā snātamātrasya $ hṛdayaṃ pīḍyate bhṛśam &
jāyate dantaharṣaś ca % taṃ gatāyuṣamādiśet // LiP_1,91.22 //
bhūyobhūyastrasedyastu $ rātrau vā yadi vā divā &
dīpagandhaṃ ca nāghrāti % vidyānmṛtyum upasthitam // LiP_1,91.23 //
rātrau cendradhanuḥ paśyed $ divā nakṣatramaṇḍalam &
paranetreṣu cātmānaṃ % na paśyenna sa jīvati // LiP_1,91.24 //
netramekaṃ sravedyasya $ karṇau sthānācca bhraśyataḥ &
vakrā ca nāsā bhavati % vijñeyo gatajīvitaḥ // LiP_1,91.25 //
yasya kṛṣṇā kharā jihvā $ padmābhāsaṃ ca vai mukham &
gaṇḍe vā piṇḍikārakte % tasya mṛtyurupasthitaḥ // LiP_1,91.26 //
muktakeśo hasaṃścaiva $ gāyannṛtyaṃś ca yo naraḥ &
yāmyāmabhimukhaṃ gacchet % tadantaṃ tasya jīvitam // LiP_1,91.27 //
yasya śvetaghanābhāsā $ śvetasarṣapasaṃnibhā &
śvetā ca mūrtirhyasakṛt % tasya mṛtyurupasthitaḥ // LiP_1,91.28 //
uṣṭrā vā rāsabhā vābhi- $ yuktāḥ svapne rathe śubhāḥ &
yasya so 'pi na jīvettu % dakṣiṇābhimukho gataḥ // LiP_1,91.29 //
dve vātha parame 'riṣṭe $ ekībhūtaḥ paraṃ bhavet &
ghoṣaṃ na śṛṇuyātkarṇe % jyotir netre na paśyati // LiP_1,91.30 //
śvabhre yo nipatetsvapne $ dvāraṃ cāpi pidhīyate &
na cottiṣṭhati yaḥ śvabhrāt % tadantaṃ tasya jīvitam // LiP_1,91.31 //
ūrdhvā ca dṛṣṭirna ca sampratiṣṭhā raktā punaḥ samparivartamānā /*
mukhasya śoṣaḥ suṣirā ca nābhiratyuṣṇamūtro viṣamastha eva // LiP_1,91.32 //*
divā vā yadi vā rātrau $ pratyakṣaṃ yo nihanyate &
hantāraṃ na ca paśyecca % sa gatāyurna jīvati // LiP_1,91.33 //
agnipraveśaṃ kurute $ svapnānte yastu mānavaḥ &
smṛtiṃ nopalabheccāpi % tadantaṃ tasya jīvitam // LiP_1,91.34 //
yastu prāvaraṇaṃ śuklaṃ $ svakaṃ paśyati mānavaḥ &
kṛṣṇaṃ raktamapi svapne % tasya mṛtyurupasthitaḥ // LiP_1,91.35 //
<preparation for death>
ariṣṭe sūcite dehe $ tasminkāla upasthite &
tyaktvā khedaṃ viṣādaṃ ca % upekṣed buddhimān naraḥ // LiP_1,91.36 //
prācīṃ vā yadi vodīcīṃ $ diśaṃ niṣkramya vai śuciḥ &
same 'tisthāvare deśe % vivikte jantuvarjite // LiP_1,91.37 //
udaṅmukhaḥ prāṅmukho vā $ svasthaś cācānta eva ca &
svastikenopaviṣṭastu % namaskṛtvā maheśvaram // LiP_1,91.38 //
samakāyaśirogrīvo $ dhārayan nāvalokayet &
yathā dīpo nivātastho % neṅgate sopamā smṛtā // LiP_1,91.39 //
prāgudakpravaṇe deśe $ tathā yuñjīta śāstravit &
kāmaṃ vitarkaṃ prītiṃ ca % sukhaduḥkhe ubhe tathā // LiP_1,91.40 //
nigṛhya manasā sarvaṃ $ śuklaṃ dhyānam anusmaret &
ghrāṇe ca rasane nityaṃ % cakṣuṣī sparśane tathā // LiP_1,91.41 //
śrotre manasi buddhau ca $ tatra vakṣasi dhārayet &
kālakarmāṇi vijñāya % samūheṣveva nityaśaḥ // LiP_1,91.42 //
dvādaśādhyātmamityevaṃ $ yogadhāraṇamucyate &
śatamardhaśataṃ vāpi % dhāraṇāṃ mūrdhni dhārayet // LiP_1,91.43 //
khinnasya dhāraṇāyogād $ vāyurūrdhvaṃ pravartate &
tataścāpūrayed deham % oṅkāreṇa samanvitaḥ // LiP_1,91.44 //
tathauṃkāramayo yogī $ akṣare tvakṣarī bhavet &
<oṃkāra>
ata ūrdhvaṃ pravakṣyāmi % oṅkāraprāptilakṣaṇam // LiP_1,91.45 //
eṣa trimātro vijñeyo $ vyañjanaṃ cātra ceśvaraḥ &
prathamā vidyutī mātrā % dvitīyā tāmasī smṛtā // LiP_1,91.46 //
tṛtīyāṃ nirguṇāṃ caiva $ mātrāmakṣaragāminīm &
gāndhārī caiva vijñeyā % gāndhārasvarasaṃbhavā // LiP_1,91.47 //
pipīlikāgatisparśā $ prayuktā mūrdhni lakṣyate &
yathā prayukta oṅkāraḥ % pratiniryāti mūrdhani // LiP_1,91.48 //
tathauṃkāramayo yogī tv $ akṣarī tvakṣarī bhavet &
praṇavo dhanuḥ śaro hyātmā % brahmalakṣaṇamucyate // LiP_1,91.49 //
apramattena veddhavyaṃ $ śaravat tanmayo bhavet &
omityekākṣaraṃ hyetad % guhāyāṃ nihitaṃ padam // LiP_1,91.50 //
omityetattrayo lokās $ trayo vedāstrayo 'gnayaḥ &
viṣṇukramāstrayastvete % ṛksāmāni yajūṃṣi ca // LiP_1,91.51 //
mātrā cārdhaṃ ca tisrastu $ vijñeyāḥ paramārthataḥ &
tatprayuktastu yo yogī % tasya sālokyamāpnuyāt // LiP_1,91.52 //
akāro hyakṣaro jñeya $ ukāraḥ sahitaḥ smṛtaḥ &
makārasahitauṃkāras % trimātra iti saṃjñitaḥ // LiP_1,91.53 //
akāras tveṣa bhūrloka $ ukāro bhuva ucyate &
savyañjano makārastu % svarloka iti gīyate // LiP_1,91.54 //
oṅkārastu trayo lokāḥ $ śirastasya triviṣṭapam &
bhuvanāṅgaṃ ca tatsarvaṃ % brāhmaṃ tatpadamucyate // LiP_1,91.55 //
mātrāpādo rudraloko hy $ amātraṃ tu śivaṃ padam &
evaṃ jñānaviśeṣeṇa % tatpadaṃ samupāsyate // LiP_1,91.56 //
tasmāddhyānaratirnityam $ amātraṃ hi tadakṣaram &
upāsyaṃ hi prayatnena % śāśvataṃ sukhamicchatā // LiP_1,91.57 //
hrasvā tu prathamā mātrā $ tato dīrghā tvanantaram &
tataḥ plutavatī caiva % tṛtīyā copadiśyate // LiP_1,91.58 //
etāstu mātrā vijñeyā $ yathāvadanupūrvaśaḥ &
yāvadeva tu śakyante % dhāryante tāvadeva hi // LiP_1,91.59 //
indriyāṇi mano buddhiṃ $ dhyāyannātmani yaḥ sadā &
ardhaṃ tanmātram api cec % chṛṇu yat phalamāpnuyāt // LiP_1,91.60 //
māse māse 'śvamedhena $ yo yajeta śataṃ samāḥ &
tena yatprāpyate puṇyaṃ % mātrayā tadavāpnuyāt // LiP_1,91.61 //
na tathā tapasogreṇa $ na yajñairbhūridakṣiṇaiḥ &
yatphalaṃ prāpyate samyaṅ % mātrayā tadavāpnuyāt // LiP_1,91.62 //
tatra caiṣā tu yā mātrā $ plutā nāmopadiśyate &
eṣā eva bhavetkāryā % gṛhasthānāṃ tu yoginām // LiP_1,91.63 //
eṣāṃ caiva viśeṣeṇa $ aiśvarye hyaṣṭalakṣaṇe &
aṇimādye tu vijñeyā % tasmādyuñjīta tāṃ dvijāḥ // LiP_1,91.64 //
evaṃ hi yogasaṃyuktaḥ $ śucir dānto jitendriyaḥ &
ātmānaṃ vidyate yastu % sa sarvaṃ vindate dvijāḥ // LiP_1,91.65 //
tasmātpāśupatairyogair $ ātmānaṃ cintayedbudhaḥ &
ātmānaṃ jānate ye tu % śucayaste na saṃśayaḥ // LiP_1,91.66 //
ṛco yajūṃṣi sāmāni $ vedopaniṣadas tathā &
yogajñānādavāpnoti % brāhmaṇo 'dhyātmacintakaḥ // LiP_1,91.67 //
sarvadevamayo bhūtvā $ abhūtaḥ sa tu jāyate &
yonisaṃkramaṇaṃ tyaktvā % yāti vai śāśvataṃ padam // LiP_1,91.68 //
yathā vṛkṣāt phalaṃ pakvaṃ $ pavanena samīritam &
namaskāreṇa rudrasya % tathā pāpaṃ praṇaśyati // LiP_1,91.69 //
yatra rudranamaskāraḥ $ sarvakarmaphalo dhruvaḥ &
anyadevanamaskārān % na tatphalamavāpnuyāt // LiP_1,91.70 //
tasmāttriḥpravaṇaṃ yogī $ upāsīta maheśvaram &
daśavistārakaṃ brahma % tathā ca brahmavistaraiḥ // LiP_1,91.71 //
evaṃ dhyānasamāyuktaḥ $ svadehaṃ yaḥ parityajet &
sa yāti śivasāyujyaṃ % samuddhṛtya kulatrayam // LiP_1,91.72 //
athavāriṣṭamālokya $ maraṇe samupasthite &
avimukteśvaraṃ gatvā % vārāṇasyāṃ tu śodhanam // LiP_1,91.73 //
yena kenāpi vā dehaṃ $ saṃtyajen mucyate naraḥ &
śrīparvate vā viprendrāḥ % saṃtyajetsvatanuṃ naraḥ // LiP_1,91.74 //
sa yāti śivasāyujyaṃ $ nātra kāryā vicāraṇā &
avimuktaṃ paraṃ kṣetraṃ % jantūnāṃ muktidaṃ sadā // LiP_1,91.75 //
seveta satataṃ dhīmān $ viśeṣānmaraṇāntike // LiP_1,91.76 //

iti śrīliṅgamahāpurāṇe pūrvabhāge ariṣṭakathanaṃ nāma ekanavatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 92

ṛṣaya ūcuḥ
evaṃ vārāṇasī puṇyā $ yadi sūta mahāmate &
vaktumarhasi cāsmākaṃ % tatprabhāvaṃ hi sāṃpratam // LiP_1,92.1 //
kṣetrasyāsya ca māhātmyam $ avimuktasya śobhanam &
vistareṇa yathānyāyaṃ % śrotuṃ kautūhalaṃ hi naḥ // LiP_1,92.2 //

sūta uvāca
<description of Avimukta>
vakṣye saṃkṣepataḥ samyak $ vārāṇasyāḥ suśobhanam &
avimuktasya māhātmyaṃ % yathāha bhagavān bhavaḥ // LiP_1,92.3 //
vistareṇa mayā vaktuṃ $ brahmaṇā ca mahātmanā &
śakyate naiva viprendrā % varṣakoṭiśatairapi // LiP_1,92.4 //
devaḥ purā kṛtodvāhaḥ $ śaṅkaro nīlalohitaḥ &
himavacchikharāddevyā % haimavatyā gaṇeśvaraiḥ // LiP_1,92.5 //
vārāṇasīmanuprāpya $ darśayāmāsa śaṅkaraḥ &
avimukteśvaraṃ liṅgaṃ % vāsaṃ tatra cakāra saḥ // LiP_1,92.6 //
vārāṇasīkurukṣetra- $ śrīparvatamahālaye &
tuṅgeśvare ca kedāre % tatsthāne yo yatirbhavet // LiP_1,92.7 //
yoge pāśupate samyak $ dinamekaṃ yatirbhavet &
tasmātsarvaṃ parityajya % caret pāśupataṃ vratam // LiP_1,92.8 //
devodyāne vasettatra $ śarvodyānamanuttamam &
manasā nirmame rudro % vimānaṃ ca suśobhanam // LiP_1,92.9 //
darśayāmāsa ca tadā $ devodyānamanuttamam &
haimavatyāḥ svayaṃ devaḥ % sanandī parameśvaraḥ // LiP_1,92.10 //
kṣetrasyāsya ca māhātmyam $ avimuktasya śaṅkaraḥ &
uktavānparameśānaḥ % pārvatyāḥ prītaye bhavaḥ // LiP_1,92.11 //
praphullanānāvidhagulmaśobhitaṃ $ latāpratānādimanoharaṃ bahiḥ &
virūḍhapuṣpaiḥ paritaḥ priyaṅgubhiḥ % supuṣpitaiḥ kaṇṭakitaiś ca ketakaiḥ // LiP_1,92.12 //
tamālagulmairnicitaṃ sugandhibhir $ nikāmapuṣpairvakulaiś ca sarvataḥ &
aśokapunnāgaśataiḥ supuṣpitair % dvirephamālākulapuṣpasaṃcayaiḥ // LiP_1,92.13 //
kvacit praphullāmbujareṇubhūṣitair $ vihaṅgamaiś cānukalapraṇādibhiḥ &
vināditaṃ sārasacakravākaiḥ % pramattadātyūhavaraiś ca sarvataḥ // LiP_1,92.14 //
kvacicca kekārutanāditaṃ śubhaṃ $ kvacicca kāraṇḍavanādanāditam &
kvacicca mattālikulākulīkṛtaṃ % madākulābhir bhramarāṅganādibhiḥ // LiP_1,92.15 //
niṣevitaṃ cārusugandhipuṣpakaiḥ $ kvacit supuṣpaiḥ sahakāravṛkṣaiḥ &
latopagūḍhaistilakaiś ca gūḍhaṃ % pragītavidyādharasiddhacāraṇam // LiP_1,92.16 //
pravṛttanṛttānugatāpsarogaṇaṃ $ prahṛṣṭanānāvidhapakṣisevitam &
pranṛttahārītakulopanāditaṃ % mṛgendranādākulamattamānasaiḥ // LiP_1,92.17 //
kvacit kvacid gandhakadambakair mṛgair $ vilūnadarbhāṅkurapuṣpasaṃcayam &
praphullanānāvidhacārupaṅkajaiḥ % sarastaḍāgairupaśobhitaṃ kvacit // LiP_1,92.18 //
viṭapanicayalīnaṃ nīlakaṇṭhābhirāmaṃ $ madamuditavihaṅgaṃ prāptanādābhirāmam &
kusumitataruśākhālīnamattadvirephaṃ % navakisalayaśobhāśobhitaṃ prāṃśuśākham // LiP_1,92.19 //
kvacicca dantakṣatacāruvīrudhaṃ kvacillatāliṅgitacāruvṛkṣakam /*
kvacidvilāsālasagāminībhir niṣevitaṃ kiṃpuruṣāṅganābhiḥ // LiP_1,92.20 //*
pārāvatadhvanivikūjitacāruśṛṅgair $ abhraṅkaṣaiḥ sitamanoharacārurūpaiḥ &
ākīrṇapuṣpanikarapravibhaktahaṃsair % vibhrājitaṃ tridaśadivyakulairanekaiḥ // LiP_1,92.21 //
phullotpalāṃbujavitānasahasrayuktaṃ $ toyāśayaiḥ samanuśobhitadevamārgam &
mārgāntarākalitapuṣpavicitrapaṅkti- % sambaddhagulmaviṭapair vividhairupetam // LiP_1,92.22 //
tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair $ dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ &
rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ % chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram // LiP_1,92.23 //
haṃsānāṃ pakṣavātapracalitakamalasvacchavistīrṇatoyaṃ $ toyānāṃ tīrajātapracakitakadalīcāṭunṛtyanmayūram &
māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ % deśe deśe vilīnapramuditavilasanmattahārītavṛndam // LiP_1,92.24 //
sāraṅgaiḥ kvacidupaśobhitapradeśaṃ $ pracchannaṃ kusumacayaiḥ kvacidvicitraiḥ &
hṛṣṭābhiḥ kvacidapi kinnarāṅganābhir % vīṇābhiḥ sumadhuragītanṛttakaṇṭham // LiP_1,92.25 //
saṃsṛṣṭaiḥ kvacidupaliptakīrṇapuṣpair $ āvāsaiḥ parivṛtapādapaṃ munīnām &
ā mūlāt phalanicitaiḥ kvacidviśālair % uttuṅgaiḥ panasamahīruhairupetam // LiP_1,92.26 //
phullātimuktakalatāgṛhanītasiddhasiddhāṅganākanakanūpurarāvaramyam /*
ramyaṃ priyaṅgutarumañjarisaktabhṛṅgaṃ bhṛṅgāvalīkavalitāmrakadambapuṣpam // LiP_1,92.27 //*
puṣpotkarānilavighūrṇitavāriramyaṃ $ ramyadvirephavinipātitamañjugulmam &
gulmāntaraprasabhabhītamṛgīsamūhaṃ % vāteritaṃ tanubhṛtāmapavargadātṛ // LiP_1,92.28 //
candrāṃśujālaśabalais tilakair manojñaiḥ $ sindūrakuṅkumakusumbhanibhair aśokaiḥ &
cāmīkaradyutisamairatha karṇikāraiḥ % puṣpotkarairupacitaṃ suviśālaśākhaiḥ // LiP_1,92.29 //
kvacidañjanacūrṇābhaiḥ $ kvacid vidrumasannibhaiḥ &
kvacitkāñcanasaṃkāśaiḥ % puṣpair ācitabhūtalam // LiP_1,92.30 //
punnāgeṣu dvijaśatavirutaṃ $ raktāśokastabakabharanatam &
ramyopāntaklamahārabhavanaṃ % phullābjeṣu bhramaravilasitam // LiP_1,92.31 //
sakalabhuvanabhartā lokanāthastadānīṃ $ tuhinaśikharaputryā sārdhamiṣṭairgaṇeśaiḥ &
vividhataruviśālaṃ mattahṛṣṭānnapuṣṭair % upavanam atiramyaṃ darśayāmāsa devyāḥ // LiP_1,92.32 //
puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣair $ devīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ &
sā cāpyenaṃ tuhinagirisutā śaṅkaraṃ devadevaṃ % puṣpairdivyaiḥ śubhataratamair bhūṣayāmāsa bhaktyā // LiP_1,92.33 //
sampūjya pūjyaṃ tridaśeśvarāṇāṃ $ samprekṣya codyānam atīva ramyam &
gaṇeśvarair nandimukhaiś ca sārdham % uvāca devaṃ praṇipatya devī // LiP_1,92.34 //

śrīdevyuvāca
udyānaṃ darśitaṃ deva $ prabhayā parayā yutam &
kṣetrasya ca guṇānsarvān % punarme vaktumarhasi // LiP_1,92.35 //
asya kṣetrasya māhātmyam $ avimuktasya sarvathā &
vaktumarhasi deveśa % devadeva vṛṣadhvaja // LiP_1,92.36 //

sūta uvāca
devyāstadvacanaṃ śrutvā $ devadevo varaprabhuḥ &
āghrāya vadanāmbhojaṃ % tadāha girijāṃ hasan // LiP_1,92.37 //
<holiness of Avimukta>

śrībhagavānuvāca
idaṃ guhyatamaṃ kṣetraṃ $ sadā vārāṇasī mama &
sarveṣāmeva jantūnāṃ % heturmokṣasya sarvadā // LiP_1,92.38 //
asminsiddhāḥ sadā devi $ madīyaṃ vratamāsthitāḥ &
nānāliṅgadharā nityaṃ % mama lokābhikāṅkṣiṇaḥ // LiP_1,92.39 //
abhyasyanti paraṃ yogaṃ $ yuktātmāno jitendriyāḥ &
nānāvṛkṣasamākīrṇe % nānāvihagaśobhite // LiP_1,92.40 //
kamalotpalapuṣpāḍhyaiḥ $ sarobhiḥ samalaṃkṛte &
apsarogaṇagandharvaiḥ % sadā saṃsevite śubhe // LiP_1,92.41 //
rocate me sadā vāso $ yena kāryeṇa tacchṛṇu &
manmanā mama bhaktaś ca % mayi nityārpitakriyaḥ // LiP_1,92.42 //
yathā mokṣamavāpnoti $ anyatra na tathā kvacit &
kāmaṃ hyatra mṛto devi % janturmokṣāya kalpate // LiP_1,92.43 //
etanmama puraṃ divyaṃ $ guhyādguhyatamaṃ mahat &
brahmādayo vijānanti % ye ca siddhā mumukṣavaḥ // LiP_1,92.44 //
ataḥ paramidaṃ kṣetraṃ $ parā ceyaṃ gatirmama &
vimuktaṃ na mayā yasmān % mokṣyate vā kadācana // LiP_1,92.45 //
mama kṣetramidaṃ tasmād $ avimuktamiti smṛtam &
naimiṣe ca kurukṣetre % gaṅgādvāre ca puṣkare // LiP_1,92.46 //
snānātsaṃsevanādvāpi $ na mokṣaḥ prāpyate yataḥ &
iha samprāpyate yena % tata etadviśiṣyate // LiP_1,92.47 //
prayāge vā bhavenmokṣa $ iha vā matparigrahāt &
prayāgādapi tīrthāgryād % avimuktamidaṃ śubham // LiP_1,92.48 //
dharmasyopaniṣat satyaṃ $ mokṣasyopaniṣac chamaḥ &
kṣetratīrthopaniṣadaṃ % na vidurbudhasattamāḥ // LiP_1,92.49 //
kāmaṃ bhuñjan svapan krīḍan $ kurvan hi vividhāḥ kriyāḥ &
avimukte tyajetprāṇān % janturmokṣāya kalpate // LiP_1,92.50 //
kṛtvā pāpasahasrāṇi $ piśācatvaṃ varaṃ nṛṇām &
na tu śakrasahasratvaṃ % svarge kāśīpurīṃ vinā // LiP_1,92.51 //
tasmātsaṃsevanīyaṃ hi $ avimuktaṃ hi muktaye &
jaigīṣavyaḥ parāṃ siddhiṃ % gato yatra mahātapāḥ // LiP_1,92.52 //
asya kṣetrasya māhātmyād $ bhaktyā ca mama bhāvitaḥ &
jaigīṣavyaguhā śreṣṭhā % yogināṃ sthānamiṣyate // LiP_1,92.53 //
dhyāyantastatra māṃ nityaṃ $ yogāgnirdīpyate bhṛśam &
kaivalyaṃ paramaṃ yāti % devānāmapi durlabham // LiP_1,92.54 //
avyaktaliṅgairmunibhiḥ $ sarvasiddhāntavedibhiḥ &
iha samprāpyate mokṣo % durlabho 'nyatra karhicit // LiP_1,92.55 //
tebhyaścāhaṃ pravakṣyāmi $ yogaiśvaryamanuttamam &
ātmanaścaiva sāyujyam % īpsitaṃ sthānameva ca // LiP_1,92.56 //
kubero 'tra mama kṣetre $ mayi sarvārpitakriyaḥ &
kṣetrasaṃsevanādeva % gaṇeśatvamavāpa ha // LiP_1,92.57 //
saṃvarto bhavitā yaś ca $ so 'pi bhakto mamaiva tu &
ihaivārādhya māṃ devi % siddhiṃ yāsyatyanuttamām // LiP_1,92.58 //
parāśarasutau yogī $ ṛṣirvyāso mahātapāḥ &
mama bhakto bhaviṣyaś ca % vedasaṃsthāpravartakaḥ // LiP_1,92.59 //
raṃsyate so 'pi padmākṣi $ kṣetre 'sminmunipuṅgavaḥ &
brahmā devarṣibhiḥ sārddhaṃ % viṣṇurvāpi divākaraḥ // LiP_1,92.60 //
devarājastathā śakro $ ye 'pi cānye divaukasaḥ &
upāsate mahātmānaḥ % sarve māmiha suvrate // LiP_1,92.61 //
anye 'pi yogino divyāś $ channarūpā mahātmanaḥ &
ananyamanaso bhūtvā % māmihopāsate sadā // LiP_1,92.62 //
viṣayāsaktacitto 'pi $ tyaktadharmaratirnaraḥ &
iha kṣetre mṛtaḥ so 'pi % saṃsāre na punarbhavet // LiP_1,92.63 //
ye punarnirmamā dhīrāḥ $ sattvasthā vijitendriyāḥ &
vratinaś ca nirārambhāḥ % sarve te mayi bhāvitāḥ // LiP_1,92.64 //
devadevaṃ samāsādya $ dhīmantaḥ saṃgavarjitāḥ &
gatā iha paraṃ mokṣaṃ % prasādānmama suvrate // LiP_1,92.65 //
janmāntarasahasreṣu $ yaṃ na yogī samāpnuyāt &
tamihaiva paraṃ mokṣaṃ % prasādānmama suvrate // LiP_1,92.66 //
goprekṣakam idaṃ kṣetraṃ $ brahmaṇā sthāpitaṃ purā &
kailāsabhavanaṃ cātra % paśya divyaṃ varānane // LiP_1,92.67 //
goprekṣakam athāgamya $ dṛṣṭvā māmatra mānavaḥ &
na durgatimavāpnoti % kalmaṣaiś ca vimucyate // LiP_1,92.68 //
kapilāhradam ityevaṃ $ tathā vai brahmaṇā kṛtam &
gavāṃ stanyajatoyena % tīrthaṃ puṇyatamaṃ mahat // LiP_1,92.69 //
atrāpi svayamevāhaṃ $ vṛṣadhvaja iti smṛtaḥ &
sānnidhyaṃ kṛtavān devi % sadāhaṃ dṛśyate tvayā // LiP_1,92.70 //
bhadratoyaṃ ca paśyeha $ brahmaṇā ca kṛtaṃ hradam &
sarvairdevairahaṃ devi % asmindeśe prasāditaḥ // LiP_1,92.71 //
gacchopaśamam īśeti $ upaśāntaḥ śivas tathā &
atrāhaṃ brahmaṇānīya % sthāpitaḥ parameṣṭhinā // LiP_1,92.72 //
brahmaṇā cāpi saṃgṛhya $ viṣṇunā sthāpitaḥ punaḥ &
brahmaṇāpi tato viṣṇuḥ % proktaḥ saṃvignacetasā // LiP_1,92.73 //
mayānītamidaṃ liṅgaṃ $ kasmāt sthāpitavān asi &
tamuvāca punar viṣṇur % brahmāṇaṃ kupitānanam // LiP_1,92.74 //
rudre deve mamātyantaṃ $ parā bhaktirmahattarā &
mayaiva sthāpitaṃ liṅgaṃ % tava nāmnā bhaviṣyati // LiP_1,92.75 //
hiraṇyagarbha ityevaṃ $ tato 'trāhaṃ samāsthitaḥ &
dṛṣṭvainamapi deveśaṃ % mama lokaṃ vrajennaraḥ // LiP_1,92.76 //
tataḥ punarapi brahmā $ mama liṅgamidaṃ śubham &
sthāpayāmāsa vidhivad % bhaktyā paramayā yutaḥ // LiP_1,92.77 //
svarlīneśvara ityevam $ atrāhaṃ svayamāgataḥ &
prāṇān iha narastyaktvā % na punarjāyate kvacit // LiP_1,92.78 //
ananyā sā gatistasya $ yogināṃ caiva yā smṛtā &
<Vyāghreśvara>
asminnapi mayā deśe % daityo daivatakaṇṭakaḥ // LiP_1,92.79 //
vyāghrarūpaṃ samāsthāya $ nihato darpito balī &
vyāghreśvara iti khyāto % nityamatrāhamāsthitaḥ // LiP_1,92.80 //
na punardurgatiṃ yāti $ dṛṣṭvainaṃ vyāghramīśvaram &
utpalo vidalaścaiva % yau daityau brahmaṇā purā // LiP_1,92.81 //
strīvadhyau darpitau dṛṣṭvā $ tvayaiva nihatau raṇe &
sāvajñaṃ kandukenātra % tasyedaṃ dehamāsthitam // LiP_1,92.82 //
ādāvatrāhamāgamya $ prasthito gaṇapaiḥ saha &
jyeṣṭhasthānamidaṃ tasmād % etanme puṇyadarśanam // LiP_1,92.83 //
devaiḥ samantād etāni $ liṅgāni sthāpitānyataḥ &
dṛṣṭvāpi niyato martyo % dehabhede gaṇo bhavet // LiP_1,92.84 //
pitrā te śailarājena $ purā himavatā svayam &
mama priyahitaṃ sthānaṃ % jñātvā liṅgaṃ pratiṣṭhitam // LiP_1,92.85 //
śaileśvaramiti khyātaṃ $ dṛśyatāmiha cādarāt &
dṛṣṭvaitanmanujo devi % na durgatimato vrajet // LiP_1,92.86 //
nadyeṣā varuṇā devi $ puṇyā pāpapramocanī &
kṣetrametad alaṃkṛtya % jāhnavyā saha saṃgatā // LiP_1,92.87 //
sthāpitaṃ brahmaṇā cāpi $ saṃgame liṅgamuttamam &
saṃgameśvaram ityevaṃ % khyātaṃ jagati dṛśyatām // LiP_1,92.88 //
saṃgame devanadyā hi $ yaḥ snātvā manujaḥ śuciḥ &
arcayet saṃgameśvaraṃ % tasya janmabhayaṃ kutaḥ // LiP_1,92.89 //
idaṃ manye mahākṣetraṃ $ nivāso yogināṃ param &
kṣetramadhye ca yatrāhaṃ % svayaṃ bhūtvāgramāsthitaḥ // LiP_1,92.90 //
madhyameśvaramityevaṃ $ khyātaḥ sarvasurāsuraiḥ &
siddhānāṃ sthānametaddhi % madīyavratadhāriṇām // LiP_1,92.91 //
yogināṃ mokṣalipsūnāṃ $ jñānayogaratātmanām &
dṛṣṭvainaṃ madhyameśānaṃ % janma prati na śocati // LiP_1,92.92 //
sthāpitaṃ liṅgametattu $ śukreṇa bhṛgusūnunā &
nāmnā śukreśvaraṃ nāma % sarvasiddhāmarārcitam // LiP_1,92.93 //
dṛṣṭvainaṃ niyataḥ sadyo $ mucyate sarvakilbiṣaiḥ &
mṛtaś ca na punarjantuḥ % saṃsārī tu bhavennaraḥ // LiP_1,92.94 //
purā jambūkarūpeṇa $ asuro devakaṇṭakaḥ &
brahmaṇo hi varaṃ labdhvā % gomāyurbandhaśaṅkitaḥ // LiP_1,92.95 //
nihato himavatputri $ jambūkeśastato hyaham &
adyāpi jagati khyātaṃ % surāsuranamaskṛtam // LiP_1,92.96 //
dṛṣṭvainamapi deveśaṃ $ sarvānkāmānavāpnuyāt &
grahaiḥ śukrapurogaiś ca % etāni sthāpitāni ha // LiP_1,92.97 //
paśya puṇyāni liṅgāni $ sarvakāmapradāni tu &
evametāni puṇyāni % mannivāsāni pārvati // LiP_1,92.98 //
kathitāni mama kṣetre $ guhyaṃ cānyadidaṃ śṛṇu &
catuḥkrośaṃ caturdikṣu % kṣetrametatprakīrtitam // LiP_1,92.99 //
yojanaṃ viddhi cārvaṅgi $ mṛtyukāle 'mṛtapradam &
mahālayagiristhaṃ māṃ % kedāre ca vyavasthitam // LiP_1,92.100 //
gaṇatvaṃ labhate dṛṣṭvā hy $ asminmokṣo hyavāpyate &
gāṇapatyaṃ labhedyasmād % yataḥ sā muktiruttamā // LiP_1,92.101 //
tato mahālayāt tasmāt $ kedārānmadhyamādapi &
smṛtaṃ puṇyatamaṃ kṣetram % avimuktaṃ varānane // LiP_1,92.102 //
kedāraṃ madhyamaṃ kṣetraṃ $ sthānaṃ caiva mahālayam &
mama puṇyāni bhūrloke % tebhyaḥ śreṣṭhatamaṃ tvidam // LiP_1,92.103 //
yataḥ sṛṣṭāstvime lokās $ tataḥ kṣetramidaṃ śubham &
kadācinna mayā muktam % avimuktaṃ tato 'bhavat // LiP_1,92.104 //
avimukteśvaraṃ liṅgaṃ $ mama dṛṣṭveha mānavaḥ &
sadyaḥ pāpavinirmuktaḥ % paśupāśairvimucyate // LiP_1,92.105 //
śaileśaṃ saṃgameśaṃ ca $ svarlīnaṃ madhyameśvaram &
hiraṇyagarbham īśānaṃ % goprekṣaṃ vṛṣabhadhvajam // LiP_1,92.106 //
upaśāntaṃ śivaṃ caiva $ jyeṣṭhasthānanivāsinam &
śukreśvaraṃ ca vikhyātaṃ % vyāghreśaṃ jambukeśvaram // LiP_1,92.107 //
dṛṣṭvā na jāyate martyaḥ $ saṃsāre duḥkhasāgare &

sūta uvāca
evam uktvā mahādevo % diśaḥ sarvā vyalokayat // LiP_1,92.108 //
vilokya saṃsthite paścād $ devadeve maheśvare &
akasmādabhavatsarvaḥ % sa deśojjvalito yathā // LiP_1,92.109 //
tataḥ pāśupatāḥ siddhā $ bhasmābhyaṅgasitaprabhāḥ &
māheśvarā mahātmānas % tathā vai niyatavratāḥ // LiP_1,92.110 //
bahavaḥ śataśo 'bhyetya $ namaścakrurmaheśvaram &
punarnirīkṣya yogeśaṃ % dhyānayogaṃ ca kṛtsnaśaḥ // LiP_1,92.111 //
tasthurātmānamāsthāya $ līyamānā iveśvare &
sthitānāṃ sa tadā teṣāṃ % devadeva umāpatiḥ // LiP_1,92.112 //
sa bibhratparamāṃ mūrtiṃ $ babhūva puruṣaḥ prabhuḥ &
kṛtsnaṃ jagadihaikasthaṃ % kartum anta iva sthitaḥ // LiP_1,92.113 //
tasya tāṃ paramāṃ mūrtim $ āsthitasya jagatprabhoḥ &
na śaśāka punardraṣṭuṃ % hṛṣṭaromā girīndrajā // LiP_1,92.114 //
tatastvadṛṣṭamākāraṃ $ buddhvā sā prakṛtisthitam &
prakṛtermūrtimāsthāya % yogena parameśvarī // LiP_1,92.115 //
taṃ śaśāka punardraṣṭuṃ $ harasya ca mahātmanaḥ &
tataste layamādhāya % yoginaḥ puruṣasya tu // LiP_1,92.116 //
viviśurhṛdayaṃ sarve $ dagdhasaṃsārabījinaḥ &
pañcākṣarasya vai bījaṃ % saṃsmarantaḥ suśobhanam // LiP_1,92.117 //
sarvapāpaharaṃ divyaṃ $ purā caiva prakāśitam &
nīlalohitamūrtisthaṃ % punaścakre vapuḥ śubham // LiP_1,92.118 //
taṃ dṛṣṭvā śailajā prāha $ hṛṣṭasarvatanūruhā &
stuvatī caraṇau natvā % ka ime bhagavanniti // LiP_1,92.119 //
tāmuvāca suraśreṣṭhas $ tadā devīṃ girīndrajām &

śrībhagavānuvāca
madīyaṃ vratamāśritya % bhaktimadbhir dvijottamaiḥ // LiP_1,92.120 //
yairyairyogā ihābhyastās $ teṣām ekena janmanā &
kṣetrasyāsya prabhāvena % bhaktyā ca mama bhāmini // LiP_1,92.121 //
anugraho mayā hyevaṃ $ kriyate mūrtitaḥ svayam &
tasmād etan mahat kṣetraṃ % brahmādyaiḥ sevitaṃ tathā // LiP_1,92.122 //
śrutimadbhiś ca viprendraiḥ $ saṃsiddhaiś ca tapasvibhiḥ &
pratimāsaṃ tathāṣṭamyāṃ % pratimāsaṃ caturdaśīm // LiP_1,92.123 //
ubhayoḥ pakṣayordevi $ vārāṇasyāmupāsyate &
śaśibhānūparāge ca % kārtikyāṃ ca viśeṣataḥ // LiP_1,92.124 //
sarvaparvasu puṇyeṣu $ viṣuveṣvayaneṣu ca &
pṛthivyāṃ sarvatīrthāni % vārāṇasyāṃ tu jāhnavīm // LiP_1,92.125 //
uttarapravahāṃ puṇyāṃ $ mama mauliviniḥsṛtām &
pituste girirājasya % śubhāṃ himavataḥ sutām // LiP_1,92.126 //
puṇyasthānasthitāṃ puṇyāṃ $ puṇyadikpravahāṃ sadā &
bhajante sarvato 'bhyetya % ye tāñchṛṇu varānane // LiP_1,92.127 //
saṃnihatya kurukṣetraṃ $ sārdhaṃ tīrthaśatais tathā &
puṣkaraṃ nimiṣaṃ caiva % prayāgaṃ ca pṛthūdakam // LiP_1,92.128 //
drumakṣetraṃ kurukṣetraṃ $ naimiṣaṃ tīrthasaṃyutam &
kṣetrāṇi sarvato devi % devatā ṛṣayas tathā // LiP_1,92.129 //
saṃdhyā ca ṛtavaścaiva $ sarvā nadyaḥ sarāṃsi ca &
samudrāḥ sapta caivātra % devatīrthāni kṛtsnaśaḥ // LiP_1,92.130 //
bhāgīrathīṃ sameṣyanti $ sarvaparvasu suvrate &
avimukteśvaraṃ dṛṣṭvā % dṛṣṭvā caiva triviṣṭapam // LiP_1,92.131 //
kālabhairavamāsādya $ dhūtapāpāni sarvaśaḥ &
bhavanti hi sureśāni % sarvaparvasu parvasu // LiP_1,92.132 //
pṛthivyāṃ yāni puṇyāni $ mahāntyāyatanāni ca &
praviśanti sadābhyetya % puṇyaṃ parvasu parvasu \
avimuktaṃ kṣetravaraṃ # mahāpāpanibarhaṇam // LiP_1,92.133 //
kedāre caiva yalliṅgaṃ $ yacca liṅgaṃ mahālaye // LiP_1,92.134 //
madhyameśvarasaṃjñaṃ ca $ tathā pāśupateśvaram &
śaṅkukarṇeśvaraṃ caiva % gokarṇau ca tathā hyubhau // LiP_1,92.135 //
drumacaṇḍeśvaraṃ nāma $ bhadreśvaram anuttamam &
sthāneśvaraṃ tathaikāgraṃ % kāleśvaram ajeśvaram // LiP_1,92.136 //
bhairaveśvaram īśānaṃ $ tathauṃkārakasaṃjñitam &
amareśaṃ mahākālaṃ % jyotiṣaṃ bhasmagātrakam // LiP_1,92.137 //
yāni cānyāni puṇyāni $ sthānāni mama bhūtale &
aṣṭaṣaṣṭisamākhyāni % rūḍhānyanyāni kṛtsnaśaḥ // LiP_1,92.138 //
tāni sarvāṇyaśeṣāṇi $ vārāṇasyāṃ viśanti mām &
sarvaparvasu puṇyeṣu % guhyaṃ caitadudāhṛtam // LiP_1,92.139 //
teneha labhate jantur $ mṛto divyāmṛtaṃ padam &
snātasya caiva gaṅgāyāṃ % dṛṣṭena ca mayā śubhe // LiP_1,92.140 //
sarvayajñaphalaistulyam $ iṣṭaiḥ śatasahasraśaḥ &
sadya eva samāpnoti % kiṃ tataḥ paramādbhutam // LiP_1,92.141 //
sarvāyatanamukhyāni $ divi bhūmau giriṣv api &
parātparataraṃ devī % budhyasveti mayoditam // LiP_1,92.142 //
aviśabdena pāpastu $ vedoktaḥ kathyate dvijaiḥ &
tena muktaṃ mayā juṣṭam % avimuktam ata ucyate // LiP_1,92.143 //
ityuktvā bhagavān rudraḥ $ sarvalokamaheśvaraḥ &
sudṛṣṭaṃ kuru deveśi % avimuktaṃ gṛhaṃ mama // LiP_1,92.144 //
<śrīśaila>
ityuktvā bhagavān devas $ tayā sārdham umāpatiḥ &
darśayāmāsa bhagavān % śrīparvatamanuttamam // LiP_1,92.145 //
avimukteśvare nityam $ avasacca sadā tayā &
sarvagatvācca sarvatvāt % sarvātmā sadasanmayaḥ // LiP_1,92.146 //
śrīparvatamanuprāpya $ devyā deveśvaro haraḥ &
kṣetrāṇi darśayāmāsa % sarvabhūtapatirbhavaḥ // LiP_1,92.147 //
kuṇḍīprabhaṃ ca paramaṃ $ divyaṃ vaiśravaṇeśvaram &
āśāliṅgaṃ ca deveśaṃ % divyaṃ yacca bileśvaram // LiP_1,92.148 //
rāmeśvaraṃ ca paramaṃ $ viṣṇunā yatpratiṣṭhitam &
dakṣiṇadvārapārśve tu % kuṇḍaleśvaramīśvaram // LiP_1,92.149 //
pūrvadvārasamīpasthaṃ $ tripurāntakamuttamam &
vivṛddhaṃ giriṇā sārdhaṃ % devadevanamaskṛtam // LiP_1,92.150 //
madhyameśvaramityuktaṃ $ triṣu lokeṣu viśrutam &
amareśvaraṃ ca varadaṃ % devaiḥ pūrvaṃ pratiṣṭhitam // LiP_1,92.151 //
gocarmeśvaram īśānaṃ $ tathendreśvaram adbhutam &
karmeśvaraṃ ca vipulaṃ % kāryārthaṃ brahmaṇā kṛtam // LiP_1,92.152 //
śrīmatsiddhavaṭaṃ caiva $ sadāvāso mamāvyaye &
ajena nirmitaṃ divyaṃ % sākṣādajabilaṃ śubham // LiP_1,92.153 //
tatraiva pāduke divye $ madīye ca bileśvare &
tatra śṛṅgāṭakākāraṃ % śṛṅgāṭācalamadhyame // LiP_1,92.154 //
śṛṅgāṭakeśvaraṃ nāma $ śrīdevyā tu pratiṣṭhitam &
mallikārjunakaṃ caiva % mama vāsamidaṃ śubham // LiP_1,92.155 //
rajeśvaraṃ ca paryāye $ rajasā supratiṣṭhitam &
gajeśvaraṃ ca vaiśākhaṃ % kapoteśvaramavyayam // LiP_1,92.156 //
koṭīśvaraṃ mahātīrthaṃ $ rudrakoṭigaṇaiḥ purā &
sevitaṃ devi paśyādya % sarvasmādadhikaṃ śubham // LiP_1,92.157 //
dvidevakulasaṃjñaṃ ca $ brahmaṇā dakṣiṇe śubham &
uttare sthāpitaṃ caiva % viṣṇunā caiva śailajam // LiP_1,92.158 //
mahāpramāṇaliṅgaṃ ca $ mayā pūrvaṃ pratiṣṭhitam &
paścime parvate paśya % brahmeśvaramaleśvaram // LiP_1,92.159 //
alaṃkṛtaṃ tvayā brahman $ purastān munibhiḥ saha &
ityuktvā tadgṛhe tiṣṭhad % alaṃgṛhamiti smṛtam // LiP_1,92.160 //
tatrāpi tīrthaṃ tīrthajñe $ vyomaliṅgaṃ ca paśya me &
kadambeśvaram etaddhi % skandenaiva pratiṣṭhitam // LiP_1,92.161 //
gomaṇḍaleśvaraṃ caiva $ nandādyaiḥ supratiṣṭhitam &
devaiḥ sarvaistu śakrādyaiḥ % sthāpitāni varānane // LiP_1,92.162 //
śrīmaddevahradaprānte $ sthānānīmāni paśya me &
tathā hārapure devi % tava hāre nipātite // LiP_1,92.163 //
tvayā hitāya jagatāṃ $ hārakuṇḍamidaṃ kṛtam &
śivarudrapure caiva % tatkāyopari suvrate // LiP_1,92.164 //
tatra pitrā suśailena $ sthāpitaṃ tvacaleśvaram &
alaṃkṛtaṃ mayā brahma % purastān munibhiḥ saha // LiP_1,92.165 //
caṇḍikeśvarakaṃ devi $ caṇḍikeśā tavātmajā &
caṇḍikānirmitaṃ sthānam % aṃbikātīrtham uttamam // LiP_1,92.166 //
rucikeśvarakaṃ caiva $ dhāraiṣā kapilā śubhā &
eteṣu devi sthāneṣu % tīrtheṣu vividheṣu ca // LiP_1,92.167 //
pūjayenmāṃ sadā bhaktyā $ mayā sārdhaṃ hi modate &
śrīśaile saṃtyajed dehaṃ % brāhmaṇo dagdhakilbiṣaḥ // LiP_1,92.168 //
mucyate nātra saṃdeho hy $ avimukte yathā śubham &
mahāsnānaṃ ca yaḥ kuryād % ghṛtena vidhinaiva tu // LiP_1,92.169 //
sa yāti mama sāyujyaṃ $ sthāneṣveteṣu suvrate &
snānaṃ palaśataṃ jñeyam % abhyaṅgaṃ pañcaviṃśati // LiP_1,92.170 //
palānāṃ dve sahasre tu $ mahāsnānaṃ prakīrtitam &
snāpya liṅgaṃ madīyaṃ tu % gavyenaiva ghṛtena ca // LiP_1,92.171 //
viśodhya sarvadravyaistu $ vāribhir abhiṣiñcati &
saṃmārjya śatayajñānāṃ % snānena prayutaṃ tathā // LiP_1,92.172 //
pūjayā śatasāhasram $ anantaṃ gītavādinām &
mahāsnāne prasaktaṃ tu % snānamaṣṭaguṇaṃ smṛtam // LiP_1,92.173 //
jalena kevalenaiva $ gandhatoyena bhaktitaḥ &
anulepanaṃ tu tat sarvaṃ % pañcaviṃśatpalena vai // LiP_1,92.174 //
śamīpuṣpaṃ ca vidhinā $ bilvapatraṃ ca paṅkajam &
anyānyapi ca puṣpāṇi % bilvapatraṃ na saṃtyajet // LiP_1,92.175 //
caturdroṇair mahādevam $ aṣṭadroṇairathāpi vā &
daśadroṇais tu naivedyam % aṣṭadroṇairathāpi vā // LiP_1,92.176 //
śatadroṇasamaṃ puṇyam $ āḍhake 'pi vidhīyate &
vittahīnasya viprasya % nātra kāryā vicāraṇā // LiP_1,92.177 //
bherīmṛdaṅgamuraja- $ timirāpaṭahādibhiḥ &
vāditrairvividhaiścānyair % ninādairvividhairapi // LiP_1,92.178 //
jāgaraṃ kārayedyastu $ prārthayecca yathākramam &
sa bhṛtyaputradāraiś ca % tathā saṃbandhibāndhavaiḥ // LiP_1,92.179 //
sārdhaṃ pradakṣiṇaṃ kṛtvā $ prārthayelliṅgam uttamam &
dravyahīnaṃ kriyāhīnaṃ % śraddhāhīnaṃ sureśvara // LiP_1,92.180 //
kṛtaṃ vā na kṛtaṃ vāpi $ kṣantumarhasi śaṅkara &
ityuktvā vai japedrudraṃ % tvaritaṃ śāntimeva ca // LiP_1,92.181 //
japitvaivaṃ mahābījaṃ $ tathā pañcākṣarasya vai &
sa evaṃ sarvatīrtheṣu % sarvayajñeṣu yatphalam // LiP_1,92.182 //
tatphalaṃ samavāpnoti $ vārāṇasyāṃ yathā mṛtaḥ &
tathaiva mama sāyujyaṃ % labhate nātra saṃśayaḥ // LiP_1,92.183 //
matpriyārthamidaṃ kāryaṃ $ madbhaktairvidhipūrvakam &
ye na kurvanti te bhaktā % na bhavanti na saṃśayaḥ // LiP_1,92.184 //

sūta uvāca
niśamya vacanaṃ devī $ gatvā vārāṇasīṃ purīm &
avimukteśvaraṃ liṅgaṃ % payasā ca ghṛtena ca // LiP_1,92.185 //
arcayāmāsa deveśaṃ $ rudraṃ bhuvananāyakam &
avimukte ca tapasā % mandarasya mahātmanaḥ // LiP_1,92.186 //
kalpayāmāsa vai kṣetraṃ $ mandare cārukandare &
tatrāndhakaṃ mahādaityaṃ % hiraṇyākṣasutaṃ prabhuḥ // LiP_1,92.187 //
anugṛhya gaṇatvaṃ ca $ prāpayāmāsa līlayā &
etadvaḥ kathitaṃ sarvaṃ % kathāsarvasvamādarāt // LiP_1,92.188 //
yaḥ paṭhecchṛṇuyādvāpi $ kṣetramāhātmyamuttamam &
sarvakṣetreṣu yatpuṇyaṃ % tatsarvaṃ sahasā labhet // LiP_1,92.189 //
śrāvayedvā dvijānsarvān $ kṛtaśaucān jitendriyān &
sa eva sarvayajñasya % phalaṃ prāpnoti mānavaḥ // LiP_1,92.190 //

iti śrīliṅgamahāpurāṇe pūrvabhāge vārāṇasīśrīśailamāhātmyakathanaṃ nāma dvinavatitamo 'dhyāyaḥ



_______________________________________________________________

LiP, 1, 93
ṛṣaya ūcuḥ
andhako nāma daityendro $ mandare cārukandare &
damitastu kathaṃ lebhe % gāṇapatyaṃ maheśvarāt // LiP_1,93.1 //
vaktumarhasi cāsmākaṃ $ yathāvṛttaṃ yathāśrutam &

sūta uvāca
andhakānugrahaṃ caiva % mandare śoṣaṇaṃ tathā // LiP_1,93.2 //
varalābhamaśeṣaṃ ca $ pravadāmi samāsataḥ &
hiraṇyākṣasya tanayo % hiraṇyanayanopamaḥ // LiP_1,93.3 //
purāndhaka iti khyātas $ tapasā labdhavikramaḥ &
prasādādbrahmaṇaḥ sākṣād % avadhyatvamavāpya ca // LiP_1,93.4 //
trailokyamakhilaṃ bhuktvā $ jitvā cendrapuraṃ purā &
līlayā cāprayatnena % trāsayāmāsa vāsavam // LiP_1,93.5 //
bādhitāstāḍitā baddhāḥ $ pātitāstena te surāḥ &
viviśurmandaraṃ bhītā % nārāyaṇapurogamāḥ // LiP_1,93.6 //
evaṃ saṃpīḍya vai devān $ andhako 'pi mahāsuraḥ &
yadṛcchayā giriṃ prāpto % mandaraṃ cārukandaram // LiP_1,93.7 //
tataste samastāḥ surendrāḥ sasādhyāḥ $ sureśaṃ maheśaṃ puretyāhurevam &
drutaṃ cālpavīryaprabhinnāṅgabhinnā % vayaṃ daityarājasya śastrairnikṛttāḥ // LiP_1,93.8 //
itīdamakhilaṃ śrutvā $ daityāgamam anaupamam &
gaṇeśvaraiś ca bhagavān % andhakābhimukhaṃ yayau // LiP_1,93.9 //
tatrendrapadmodbhavaviṣṇumukhyāḥ sureśvarā vipravarāś ca sarve /*
jayeti vācā bhagavantam ūcuḥ kirīṭabaddhāñjalayaḥ samantāt // LiP_1,93.10 //*
athāśeṣāsurāṃstasya $ koṭikoṭiśatais tataḥ &
bhasmīkṛtya mahādevo % nirbibhedāndhakaṃ tadā // LiP_1,93.11 //
śūlena śūlinā protaṃ $ dagdhakalmaṣakañcukam &
dṛṣṭvāndhakaṃ nanādeśaṃ % praṇamya sa pitāmahaḥ // LiP_1,93.12 //
tannādaśravaṇānnedur $ devā devaṃ praṇamya tam &
nanṛturmunayaḥ sarve % mumudurgaṇapuṅgavāḥ // LiP_1,93.13 //
sasṛjuḥ puṣpavarṣāṇi $ devāḥ śaṃbhostadopari &
trailokyamakhilaṃ harṣān % nananda ca nanāda ca // LiP_1,93.14 //
dagdho 'gninā ca śūlena $ protaḥ preta ivāndhakaḥ &
sāttvikaṃ bhāvamāsthāya % cintayāmāsa cetasā // LiP_1,93.15 //
janmāntare 'pi devena $ dagdho yasmācchivena vai &
ārādhito mayā śaṃbhuḥ % purā sākṣānmaheśvaraḥ // LiP_1,93.16 //
tasmādetanmayā labdham $ anyathā nopapadyate &
yaḥ smarenmanasā rudraṃ % prāṇānte sakṛdeva vā // LiP_1,93.17 //
sa yāti śivasāyujyaṃ $ kiṃ punarbahuśaḥ smaran &
brahmā ca bhagavānviṣṇuḥ % sarve devāḥ savāsavāḥ // LiP_1,93.18 //
śaraṇaṃ prāpya tiṣṭhanti $ tameva śaraṇaṃ vrajet &
evaṃ saṃcintya tuṣṭātmā % so 'ndhakaś cāndhakārdanam // LiP_1,93.19 //
sagaṇaṃ śivamīśānam $ astuvatpuṇyagauravāt &
prārthitastena bhagavān % paramārtiharo haraḥ // LiP_1,93.20 //
hiraṇyanetratanayaṃ $ śūlāgrasthaṃ sureśvaraḥ &
provāca dānavaṃ prekṣya % ghṛṇayā nīlalohitaḥ // LiP_1,93.21 //
tuṣṭo 'smi vatsa bhadraṃ te $ kāmaṃ kiṃ karavāṇi te &
varānvaraya daityendra % varado 'haṃ tavāndhaka // LiP_1,93.22 //
śrutvā vākyaṃ tadā śaṃbhor $ hiraṇyanayanātmajaḥ &
harṣagadgadayā vācā % provācedaṃ maheśvaram // LiP_1,93.23 //
bhagavandevadeveśa $ bhaktārtihara śaṅkara &
tvayi bhaktiḥ prasīdeśa % yadi deyo varaś ca me // LiP_1,93.24 //
śrutvā bhavo 'pi vacanam $ andhakasya mahātmanaḥ &
pradadau durlabhāṃ śraddhāṃ % daityendrāya mahādyutiḥ // LiP_1,93.25 //
gāṇapatyaṃ ca daityāya $ pradadau cāvaropya tam &
praṇemustaṃ surendrādyā % gāṇapatye pratiṣṭhitam // LiP_1,93.26 //
iti śrīliṅgamahāpurāṇe pūrvabhāge andhakagāṇapatyātmako nāma trinavatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 94

ṛṣaya ūcuḥ
kathamasya pitā daityo $ hiraṇyākṣaḥ sudāruṇaḥ &
viṣṇunā sūdito viṣṇur % vārāhatvaṃ kathaṃ gataḥ // LiP_1,94.1 //
tasya śṛṅgaṃ maheśasya $ bhūṣaṇatvaṃ kathaṃ gatam &
etatsarvaṃ viśeṣeṇa % sūta vaktumihārhasi // LiP_1,94.2 //

sūta uvāca
hiraṇyakaśiporbhrātā $ hiraṇyākṣa iti smṛtaḥ &
purāndhakāsureśasya % pitā kālāntakopamaḥ // LiP_1,94.3 //
devāñjitvātha daityendro $ baddhvā ca dharaṇīmimām &
nītvā rasātalaṃ cakre % vandīm indīvaraprabhām // LiP_1,94.4 //
tataḥ sabrahmakā devāḥ $ parimlānamukhaśriyaḥ &
bādhitāstāḍitā baddhvā % hiraṇyākṣeṇa tena vai // LiP_1,94.5 //
balinā daityamukhyena $ krūreṇa sudurātmanā &
praṇamya śirasā viṣṇuṃ % daityakoṭivimardanam // LiP_1,94.6 //
sarve vijñāpayāmāsur $ dharaṇībandhanaṃ hareḥ &
śrutvaitadbhagavān viṣṇur % dharaṇībandhanaṃ hariḥ // LiP_1,94.7 //
bhūtvā yajñavarāho 'sau $ yathā liṅgodbhave tathā &
daityaiś ca sārdhaṃ daityendraṃ % hiraṇyākṣaṃ mahābalam // LiP_1,94.8 //
daṃṣṭrāgrakoṭyā hatvainaṃ $ reje daityāntakṛtprabhuḥ &
kalpādiṣu yathāpūrvaṃ % praviśya ca rasātalam // LiP_1,94.9 //
ānīya vasudhāṃ devīm $ aṅkasthāmakarodbahiḥ &
tatas tuṣṭāva deveśaṃ % devadevaḥ pitāmahaḥ // LiP_1,94.10 //
śakrādyaiḥ sahito bhūtvā $ harṣagadgadayā girā &
śāśvatāya varāhāya % daṃṣṭriṇe daṇḍine namaḥ // LiP_1,94.11 //
nārāyaṇāya sarvāya $ brahmaṇe paramātmane &
kartre dhartre dharāyāstu % hartre devāriṇāṃ svayam \
kartre netre surendrāṇāṃ # śāstre ca sakalasya ca // LiP_1,94.12 //
tvamaṣṭamūrtistvamanantamūrtis $ tvamādidevastvamanantaveditaḥ &
tvayā kṛtaṃ sarvamidaṃ prasīda % sureśa lokeśa varāha viṣṇo // LiP_1,94.13 //
tathaikadaṃṣṭrāgramukhāgrakoṭi- $ bhāgaikabhāgārdhatamena viṣṇo &
hatāḥ kṣaṇāt kāmada daityamukhyāḥ % svadaṃṣṭrakoṭyā saha putrabhṛtyaiḥ // LiP_1,94.14 //
tvayoddhṛtā deva dharā dhareśa $ dharādharākāra dhṛtāgradaṃṣṭre &
dharādharaiḥ sarvajanaiḥ samudraiḥ % surāsuraiḥ sevitacandravaktra // LiP_1,94.15 //
tvayaiva deveśa vibho kṛtaś ca $ jayaḥ surāṇāmasureśvarāṇām &
aho pradattastu varaḥ prasīda % vāgdevatā vārijasaṃbhavāya // LiP_1,94.16 //
tava romṇi sakalāmareśvarānayanadvaye śaśiravī padadvaye /*
nihitā rasātalagatā vasuṃdharā tava pṛṣṭhataḥ sakalatārakādayaḥ // LiP_1,94.17 //*
jagatāṃ hitāya bhavatā vasuṃdharā $ bhagavan rasātalapuṭaṃ gatā tadā &
abaloddhṛtā ca bhagavaṃstavaiva % sakalaṃ tvayaiva hi dhṛtaṃ jagadguro // LiP_1,94.18 //
iti vākpatirbahuvidhaistavārcanaiḥ $ praṇipatya viṣṇumamaraiḥ prajāpatiḥ &
vividhānvarān harimukhāttu labdhavān % harinābhivārijadehabhṛt svayam // LiP_1,94.19 //
atha tāmuddhṛtāṃ tena $ dharāṃ devā munīśvarāḥ &
mūrdhnyāropya namaścakruś % cakriṇaḥ saṃnidhau tadā // LiP_1,94.20 //
anenaiva varāheṇa $ coddhṛtāsi varaprade &
kṛṣṇenākliṣṭakāryeṇa % śatahastena viṣṇunā // LiP_1,94.21 //
dharaṇi tvaṃ mahābhoge $ bhūmistvaṃ dhenuravyaye &
lokānāṃ dhāriṇī tvaṃ hi % mṛttike hara pātakam // LiP_1,94.22 //
manasā karmaṇā vācā $ varade vārijekṣaṇe &
tvayā hatena pāpena % jīvāmastvatprasādataḥ // LiP_1,94.23 //
ityuktā sā tadā devī $ dharā devair athābravīt &
varāhadaṃṣṭrābhinnāyāṃ % dharāyāṃ mṛttikāṃ dvijāḥ // LiP_1,94.24 //
mantreṇānena yo bibhrat $ mūrdhni pāpātpramucyate &
āyuṣmān balavān dhanyaḥ % putrapautrasamanvitaḥ // LiP_1,94.25 //
kramādbhuvi divaṃ prāpya $ karmānte modate suraiḥ &
atha deve gate tyaktvā % varāhe kṣīrasāgaram // LiP_1,94.26 //
vārāharūpamanaghaṃ $ cacāla ca dharā punaḥ &
tasya daṃṣṭrābharākrāntā % devadevasya dhīmataḥ // LiP_1,94.27 //
yadṛcchayā bhavaḥ paśyan $ jagāma jagadīśvaraḥ &
daṃṣṭrāṃ jagrāha dṛṣṭvā tāṃ % bhūṣaṇārthamathātmanaḥ // LiP_1,94.28 //
dadhāra ca mahādevaḥ $ kūrcānte vai mahorasi &
devāś ca tuṣṭuvuḥ sendrā % devadevasya vaibhavam // LiP_1,94.29 //
dharā pratiṣṭhitā hyevaṃ $ devadevena līlayā &
bhūtānāṃ saṃplave cāpi % viṣṇoścaiva kalevaram // LiP_1,94.30 //
brahmaṇaś ca tathānyeṣāṃ $ devānāmapi līlayā &
vibhuraṅgavibhāgena % bhūṣito na yadi prabhuḥ // LiP_1,94.31 //
kathaṃ vimuktirviprāṇāṃ $ tasmāddaṃṣṭrī maheśvaraḥ // LiP_1,94.32 //

iti śrīliṅgamahāpurāṇe pūrvabhāge varāhaprādurbhāvo nāma caturnavatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 95

ṛṣaya ūcuḥ
nṛsiṃhena hataḥ pūrvaṃ $ hiraṇyākṣāgrajaḥ śrutam &
kathaṃ niṣūditastena % hiraṇyakaśipurvada // LiP_1,95.1 //

sūta uvāca
<Viṣṇu transforms into Nṛsiṃha and kills Hiraṇyakaśipu>
hiraṇyakaśipoḥ putraḥ $ prahrāda iti viśrutaḥ &
dharmajñaḥ satyasampannas % tapasvī cābhavatsudhīḥ // LiP_1,95.2 //
janmaprabhṛti deveśaṃ $ pūjayāmāsa cāvyayam &
sarvajñaṃ sarvagaṃ viṣṇuṃ % sarvadevabhavodbhavam // LiP_1,95.3 //
tamādipuruṣaṃ bhaktyā $ parabrahmasvarūpiṇam &
brahmaṇo 'dhipatiṃ sṛṣṭi- % sthitisaṃhārakāraṇam // LiP_1,95.4 //
so 'pi viṣṇostathābhūtaṃ $ dṛṣṭvā putraṃ samāhitam &
namo nārāyaṇāyeti % govindeti muhurmuhuḥ // LiP_1,95.5 //
stuvantaṃ prāha devāriḥ $ pradahanniva pāpadhīḥ &
na māṃ jānāsi durbuddhe % sarvadaityāmareśvaram // LiP_1,95.6 //
prahrāda vīra duṣputra $ dvijadevārtikāraṇam &
ko viṣṇuḥ padmajo vāpi % śakraś ca varuṇo 'thavā // LiP_1,95.7 //
vāyuḥ somastatheśānaḥ $ pāvako mama yaḥ samaḥ &
māmevārcaya bhaktyā ca % svalpaṃ nārāyaṇaṃ sadā // LiP_1,95.8 //
prahrāda jīvite vāñchā $ tavaiṣā śṛṇu cāsti cet &
śrutvāpi tasya vacanaṃ % hiraṇyakaśipoḥ sudhīḥ // LiP_1,95.9 //
prahrādaḥ pūjayāmāsa $ namo nārāyaṇeti ca &
namo nārāyaṇāyeti % sarvadaityakumārakān // LiP_1,95.10 //
adhyāpayāmāsa ca tāṃ $ brahmavidyāṃ suśobhanām &
durlaṅghyāṃ cātmano dṛṣṭvā % śakrādibhir api svayam // LiP_1,95.11 //
putreṇa laṅghitāmājñāṃ $ hiraṇyaḥ prāha dānavān &
etaṃ nānāvidhairvadhyaṃ % duṣputraṃ hantumarhatha // LiP_1,95.12 //
evamuktāstadā tena $ daityena sudurātmanā &
nijaghnurdevadevasya % bhṛtyaṃ prahrādamavyayam // LiP_1,95.13 //
tatra tatpratikṛtaṃ tadā surair $ daityarājatanayaṃ dvijottamāḥ &
kṣīravārinidhiśāyinaḥ prabhor % niṣphalaṃ tvatha babhūva tejasā // LiP_1,95.14 //
tadātha garvabhinnasya $ hiraṇyakaśipoḥ prabhuḥ &
tatraivāvirabhūddhantuṃ % nṛsiṃhākṛtimāsthitaḥ // LiP_1,95.15 //
jaghāna ca sutaṃ prekṣya $ pitaraṃ dānavādhamam &
bibheda tatkṣaṇādeva % karajair niśitaiḥ śataiḥ // LiP_1,95.16 //
tato nihatya taṃ daityaṃ $ sabāndhavamaghāpahaḥ &
pīḍayāmāsa daityendraṃ % yugāntāgnirivāparaḥ // LiP_1,95.17 //
nādaistasya nṛsiṃhasya $ ghorairvitrāsitaṃ jagat &
ā brahmabhuvanād viprāḥ % pracacāla ca suvratāḥ // LiP_1,95.18 //
dṛṣṭvā surāsuramahoragasiddhasādhyās $ tasmin kṣaṇe hariviriñcimukhā nṛsiṃham &
dhairyaṃ balaṃ ca samavāpya yayurvisṛjya % ā diṅmukhāntam asurakṣaṇatatparāś ca // LiP_1,95.19 //
tatastairgataiḥ saiṣa devo nṛsiṃhaḥ $ sahasrākṛtiḥ sarvapāt sarvabāhuḥ &
sahasrekṣaṇaḥ somasūryāgninetras % tadā saṃsthitaḥ sarvamāvṛtya māyī // LiP_1,95.20 //
taṃ tuṣṭuvuḥ suraśreṣṭhā $ lokā lokācale sthitāḥ &
sabrahmakāḥ sasādhyāś ca % sayamāḥ samarudgaṇāḥ // LiP_1,95.21 //
parātparataraṃ brahma $ tattvāt tattvatamaṃ bhavān &
jyotiṣāṃ tu paraṃ jyotiḥ % paramātmā jaganmayaḥ // LiP_1,95.22 //
sthūlaṃ sūkṣmaṃ susūkṣmaṃ ca $ śabdabrahmamayaḥ śubhaḥ &
vāgatīto nirālaṃbo % nirdvandvo nirupaplavaḥ // LiP_1,95.23 //
yajñabhugyajñamūrtistvaṃ $ yajñināṃ phaladaḥ prabhuḥ &
bhavānmatsyākṛtiḥ kaurmam % āsthāya jagati sthitaḥ // LiP_1,95.24 //
vārāhīṃ caiva tāṃ saiṃhīm $ āsthāyehavyavasthitaḥ &
devānāṃ devarakṣārthaṃ % nihatya ditijeśvaram // LiP_1,95.25 //
dvijaśāpacchalenaivam $ avatīrṇo 'si līlayā &
na dṛṣṭaṃ yattvadanyaṃ hi % bhavān sarvaṃ carācaram // LiP_1,95.26 //
bhavānviṣṇurbhavān rudro $ bhavāneva pitāmahaḥ &
bhavānādirbhavānanto % bhavāneva vayaṃ vibho // LiP_1,95.27 //
bhavāneva jagatsarvaṃ $ pralāpena kimīśvara &
māyayā bahudhā saṃstham % advitīyamayaṃ prabho // LiP_1,95.28 //
stoṣyāmastvāṃ kathaṃ bhāsi $ devadeva mṛgādhipa &
stuto 'pi vividhaiḥ stutyair % bhāvairnānāvidhaiḥ prabhuḥ // LiP_1,95.29 //
na jagāma dvijāḥ śāntiṃ $ mānayanyonimātmanaḥ &
yo nṛsiṃhastavaṃ bhaktyā % paṭhedvārthaṃ vicārayet // LiP_1,95.30 //
śrāvayedvā dvijānsarvān $ viṣṇuloke mahīyate &
<devas take refuge to Śiva>
tadantare śivaṃ devāḥ % sendrāḥ sabrahmakāḥ prabhum // LiP_1,95.31 //
samprāpya tuṣṭuvuḥ sarvaṃ $ vijñāpya mṛgarūpiṇaḥ &
tato brahmādayastūrṇaṃ % saṃstūya parameśvaram // LiP_1,95.32 //
ātmatrāṇāya śaraṇaṃ $ jagmuḥ paramakāraṇam &
mandarasthaṃ mahādevaṃ % krīḍamānaṃ sahomayā // LiP_1,95.33 //
sevitaṃ gaṇagandharvaiḥ $ siddhairapsarasāṃ gaṇaiḥ &
devatābhiḥ saha brahmā % bhītabhītaḥ sagadgadam \
praṇamya daṇḍavadbhūmau # tuṣṭāva parameśvaram // LiP_1,95.34 //

brahmovāca
namaste kālakālāya $ namaste rudra manyave &
namaḥ śivāya rudrāya % śaṅkarāya śivāya te // LiP_1,95.35 //
ugro 'si sarvabhūtānāṃ $ niyantāsi śivo 'si naḥ &
namaḥ śivāya śarvāya % śaṅkarāyārttihāriṇe // LiP_1,95.36 //
mayaskarāya viśvāya $ viṣṇave brahmaṇe namaḥ &
antakāya namastubhyam % umāyāḥ pataye namaḥ // LiP_1,95.37 //
hiraṇyabāhave sākṣād $ dhiraṇyapataye namaḥ &
śarvāya sarvarūpāya % puruṣāya namonamaḥ // LiP_1,95.38 //
sadasadvyaktihīnāya $ mahataḥ kāraṇāya te &
nityāya viśvarūpāya % jāyamānāya te namaḥ // LiP_1,95.39 //
jātāya bahudhā loke $ prabhūtāya namonamaḥ &
rudrāya nīlarudrāya % kadrudrāya pracetase // LiP_1,95.40 //
kālāya kālarūpāya $ namaḥ kālāṅgahāriṇe &
mīḍhuṣṭamāya devāya % śitikaṇṭhāya te namaḥ // LiP_1,95.41 //
mahīyase namastubhyaṃ $ hantre devāriṇāṃ sadā &
tārāya ca sutārāya % tāraṇāya namonamaḥ // LiP_1,95.42 //
harikeśāya devāya $ śaṃbhave paramātmane &
devānāṃ śaṃbhave tubhyaṃ % bhūtānāṃ śaṃbhave namaḥ // LiP_1,95.43 //
śambhave haimavatyāś ca $ manyave rudrarūpiṇe &
kapardine namastubhyaṃ % kālakaṇṭhāya te namaḥ // LiP_1,95.44 //
hiraṇyāya maheśāya $ śrīkaṇṭhāya namonamaḥ &
bhasmadigdhaśarīrāya % daṇḍamuṇḍīśvarāya ca // LiP_1,95.45 //
namo hrasvāya dīrghāya $ vāmanāya namonamaḥ &
nama ugratriśūlāya % ugrāya ca namo namaḥ // LiP_1,95.46 //
bhīmāya bhīmarūpāya $ bhīmakarmaratāya te &
agrevadhāya vai bhūtvā % namo dūrevadhāya ca // LiP_1,95.47 //
dhanvine śūline tubhyaṃ $ gadine haline namaḥ &
cakriṇe varmiṇe nityaṃ % daityānāṃ karmabhedine // LiP_1,95.48 //
sadyāya sadyarūpāya $ sadyojātāya te namaḥ &
vāmāya vāmarūpāya % vāmanetrāya te namaḥ // LiP_1,95.49 //
aghorarūpāya vikaṭāya vikaṭaśarīrāya te namaḥ /*
puruṣarūpāya puruṣaikatatpuruṣāya vai namaḥ // LiP_1,95.50 //*
puruṣārthapradānāya $ pataye parameṣṭhine &
īśānāya namastubhyam % īśvarāya namonamaḥ // LiP_1,95.51 //
brahmaṇe brahmarūpāya $ namaḥ sākṣācchivāya te &
sarvaviṣṇurnṛsiṃhasya % rūpamāsthāya viśvakṛt // LiP_1,95.52 //
hiraṇyakaśipuṃ hatvā $ karajairniśitaiḥ svayam &
daityendrairbahubhiḥ sārdhaṃ % hitārthaṃ jagatāṃ prabhuḥ // LiP_1,95.53 //
saiṃhīṃ samānayanyoniṃ $ bādhate nikhilaṃ jagat &
yatkṛtyamatra deveśa % tatkuruṣva bhavāniha // LiP_1,95.54 //
ugro 'si sarvaduṣṭānāṃ $ niyantāsi śivo 'si naḥ &
kālakūṭādivapuṣā % trāhi naḥ śaraṇāgatān // LiP_1,95.55 //
śukraṃ tu vṛttaṃ viśveśa $ krīḍā vai kevalaṃ vayam &
tavonmeṣanimeṣābhyām % asmākaṃ pralayodayau // LiP_1,95.56 //
unmīlayet tvayi brahman $ vināśo 'sti na te śiva &
saṃtaptāsmo vayaṃ deva % hariṇāmitatejasā // LiP_1,95.57 //
sarvalokahitāyainaṃ $ tattvaṃ saṃhartumicchasi &

sūta uvāca
vijñāpitas tathā devaḥ % prahasanprāha tān surān // LiP_1,95.58 //
abhayaṃ ca dadau teṣāṃ $ haniṣyāmīti taṃ prabhuḥ &
so 'pi śakraḥ suraiḥ sārdhaṃ % praṇipatya yathāgatam // LiP_1,95.59 //
jagāma bhagavān brahmā $ tathānye ca surottamāḥ &
athotthāya mahādevaḥ % śārabhaṃ rūpamāsthitaḥ // LiP_1,95.60 //
yayau prānte nṛsiṃhasya $ garvitasya mṛgāśinaḥ &
apahṛtya tadā prāṇān % śarabhaḥ surapūjitaḥ // LiP_1,95.61 //
siṃhāttato naro bhūtvā $ jagāma ca yathākramam &
evaṃ stutastadā devair % jagāma sa yathākramam // LiP_1,95.62 //
yaḥ paṭhecchṛṇuyādvāpi $ saṃstavaṃ śārvamuttamam &
rudralokamanuprāpya % rudreṇa saha modate // LiP_1,95.63 //

iti śrīliṅgamahāpurāṇe pūrvabhāge nārasiṃhe pañcanavatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 96

ṛṣaya ūcuḥ
kathaṃ devo mahādevo $ viśvasaṃhārakārakaḥ &
śarabhākhyaṃ mahāghoraṃ % vikṛtaṃ rūpamāsthitaḥ // LiP_1,96.1 //
kiṃ kiṃ dhairyaṃ kṛtaṃ tena $ brūhi sarvam aśeṣataḥ &

sūta uvāca
evamabhyarthito devair % matiṃ cakre kṛpālayaḥ // LiP_1,96.2 //
yattejastu nṛsiṃhākhyaṃ $ saṃhartuṃ parameśvaraḥ &
tadarthaṃ smṛtavān rudro % vīrabhadraṃ mahābalam // LiP_1,96.3 //
<Bhairava (description)>
ātmano bhairavaṃ rūpaṃ $ mahāpralayakārakam &
ājagāma purā sadyo % gaṇānāmagrato hasan // LiP_1,96.4 //
sāṭṭahāsair gaṇavarair $ utpatadbhir itastataḥ &
nṛsiṃharūpairatyugraiḥ % koṭibhiḥ parivāritaḥ // LiP_1,96.5 //
tāvadbhir abhito vīrair $ nṛtyadbhiś ca mudānvitaiḥ &
krīḍadbhiś ca mahādhīrair % brahmādyaiḥ kandukairiva // LiP_1,96.6 //
adṛṣṭapūrvairanyaiś ca $ veṣṭito vīravanditaḥ &
kalpāntajvalanajvālo % vilasallocanatrayaḥ // LiP_1,96.7 //
āttaśastro jaṭājūṭe $ jvaladbālendumaṇḍitaḥ &
bālendudvitayākāra- % tīkṣṇadaṃṣṭrāṅkuradvayaḥ // LiP_1,96.8 //
ākhaṇḍaladhanuḥkhaṇḍa- $ saṃnibhabhrūlatāyutaḥ &
mahāpracaṇḍahuṅkāra- % badhirīkṛtadiṅmukhaḥ // LiP_1,96.9 //
nīlameghāñjanākāra- $ bhīṣaṇaśmaśruradbhutaḥ &
vādakhaṇḍam akhaṇḍābhyāṃ % bhrāmayaṃstriśikhaṃ muhuḥ // LiP_1,96.10 //
vīrabhadro 'pi bhagavān $ vīraśaktivijṛmbhitaḥ &
svayaṃ vijñāpayāmāsa % kimatra smṛtikāraṇam // LiP_1,96.11 //
ājñāpaya jagatsvāmin $ prasādaḥ kriyatāṃ mayi &
<Śiva orders the destruction of Nṛsiṃha>

śrībhagavānuvāca
akāle bhayamutpannaṃ % devānāmapi bhairava // LiP_1,96.12 //
jvalitaḥ sa nṛsiṃhāgniḥ $ śamayainaṃ durāsadam &
sāntvayan bodhayādau taṃ % tena kiṃ nopaśāmyati // LiP_1,96.13 //
tato matparamaṃ bhāvaṃ $ bhairavaṃ saṃpradarśaya &
sūkṣmaṃ sūkṣmeṇa saṃhṛtya % sthūlaṃ sthūlena tejasā // LiP_1,96.14 //
vaktramānaya kṛttiṃ ca $ vīrabhadra mamājñayā &
ityādiṣṭo gaṇādhyakṣaḥ % praśāntavapurāsthitaḥ // LiP_1,96.15 //
jagāma raṃhasā tatra $ yatrāste narakesarī &
tatastaṃ bodhayāmāsa % vīrabhadro haro harim // LiP_1,96.16 //
uvāca vākyamīśānaḥ $ pitā putramivaurasam &
<discussion of Nṛsiṃha and Vīrabhadra>

śrīvīrabhadra uvāca
jagatsukhāya bhagavann % avatīrṇo 'si mādhava // LiP_1,96.17 //
sthityarthena ca yukto 'si $ pareṇa parameṣṭhinā &
jantucakraṃ bhagavatā % rakṣitaṃ matsyarūpiṇā // LiP_1,96.18 //
pucchenaiva samābadhya $ bhramannekārṇave purā &
bibharṣi kūrmarūpeṇa % vārāheṇoddhṛtā mahī // LiP_1,96.19 //
anena harirūpeṇa $ hiraṇyakaśipurhataḥ &
vāmanena balirbaddhas % tvayā vikramatā punaḥ // LiP_1,96.20 //
tvam eva sarvabhūtānāṃ $ prabhāvaḥ prabhur avyayaḥ &
yadā yadā hi lokasya % duḥkhaṃ kiṃcit prajāyate // LiP_1,96.21 //
tadā tadāvatīrṇastvaṃ $ kariṣyasi nirāmayam &
nādhikastvatsamo 'pyasti % hare śivaparāyaṇa // LiP_1,96.22 //
tvayā dharmāś ca vedāś ca $ śubhe mārge pratiṣṭhitāḥ &
yadartham avatāro 'yaṃ % nihataḥ so 'pi keśava // LiP_1,96.23 //
atyantaghoraṃ bhagavan $ narasiṃha vapustava &
upasaṃhara viśvātmaṃs % tvameva mama saṃnidhau // LiP_1,96.24 //

sūta uvāca
ityukto vīrabhadreṇa $ nṛsiṃhaḥ śāntayā girā &
tato 'dhikaṃ mahāghoraṃ % kopaṃ prajvālayaddhariḥ // LiP_1,96.25 //

śrīnṛsiṃha uvāca
āgato 'si yatastatra $ gaccha tvaṃ mā hitaṃ vada &
idānīṃ saṃhariṣyāmi % jagadetaccarācaram // LiP_1,96.26 //
saṃhartur na hi saṃhāraḥ $ svato vā parato 'pi vā &
śāsitaṃ mama sarvatra % śāstā ko 'pi na vidyate // LiP_1,96.27 //
matprasādena sakalaṃ $ samaryādaṃ pravartate &
ahaṃ hi sarvaśaktīnāṃ % pravartakanivartakaḥ // LiP_1,96.28 //
yad yad vibhūtimat sattvaṃ $ śrīmadūrjitameva vā &
tattadviddhi gaṇādhyakṣa % mama tejovijṛmbhitam // LiP_1,96.29 //
devatāparamārthajñā $ mamaiva paramaṃ viduḥ &
madaṃśāḥ śaktisampannā % brahmaśakrādayaḥ surāḥ // LiP_1,96.30 //
mannābhipaṅkajājjātaḥ $ purā brahmā caturmukhaḥ &
tallalāṭasamutpanno % bhagavānvṛṣabhadhvajaḥ // LiP_1,96.31 //
rajasādhiṣṭhitaḥ sraṣṭā $ rudrastāmasa ucyate &
ahaṃ niyantā sarvasya % matparaṃ nāsti daivatam // LiP_1,96.32 //
viśvādhikaḥ svatantraś ca $ kartā hartākhileśvaraḥ &
idaṃ tu matparaṃ tejaḥ % kaḥ punaḥ śrotumicchati // LiP_1,96.33 //
ato māṃ śaraṇaṃ prāpya $ gaccha tvaṃ vigatajvaraḥ &
avehi paramaṃ bhāvam % idaṃ bhūtamaheśvaraḥ // LiP_1,96.34 //
kālo 'smyahaṃ kālavināśahetur $ lokān samāhartum ahaṃ pravṛttaḥ &
mṛtyormṛtyuṃ viddhi māṃ vīrabhadra % jīvantyete matprasādena devāḥ // LiP_1,96.35 //

sūta uvāca
sāhaṅkāramidaṃ śrutvā $ harer amitavikramaḥ &
vihasyovāca sāvajñaṃ % tato visphuritādharaḥ // LiP_1,96.36 //

śrīvīrabhadra uvāca
kiṃ na jānāsi viśveśaṃ $ saṃhartāraṃ pinākinam &
asadvādo vivādaś ca % vināśastvayi kevalaḥ // LiP_1,96.37 //
tavānyonyāvatārāṇi $ kāni śeṣāṇi sāṃpratam &
kṛtāni yena kenāpi % kathāśeṣo bhaviṣyati // LiP_1,96.38 //
doṣaṃ tvaṃ paśya etattvam $ avasthāmīdṛśīṃ gataḥ &
tena saṃhāradakṣeṇa % kṣaṇātsaṃkṣayameṣyasi // LiP_1,96.39 //
prakṛtistvaṃ pumān rudras $ tvayi vīryaṃ samāhitam &
tvannābhipaṅkajājjātaḥ % pañcavaktraḥ pitāmahaḥ // LiP_1,96.40 //
sṛṣṭyarthena jagatpūrvaṃ $ śaṅkaraṃ nīlalohitam &
lalāṭe cintayāmāsa % tapasyugre vyavasthitaḥ // LiP_1,96.41 //
tallalāṭādabhūcchaṃbhoḥ $ sṛṣṭyarthaṃ tanna dūṣaṇam &
aṃśo 'haṃ devadevasya % mahābhairavarūpiṇaḥ // LiP_1,96.42 //
tvatsaṃhāre niyukto 'smi $ vinayena balena ca &
evaṃ rakṣo vidāryaiva % tvaṃ śaktikalayā yutaḥ // LiP_1,96.43 //
ahaṅkārāvalepena $ garjasi tvamatandritaḥ &
upakāro hyasādhūnām % apakārāya kevalam // LiP_1,96.44 //
yadi siṃha maheśānaṃ $ svapunarbhūta manyase &
na tvaṃ sraṣṭā na saṃhartā % na svatantro hi kutracit // LiP_1,96.45 //
kulālacakravacchaktyā $ prerito 'si pinākinā &
adyāpi tava nikṣiptaṃ % kapālaṃ kūrmarūpiṇaḥ // LiP_1,96.46 //
harahāralatāmadhye $ mugdha kasmānna budhyase &
vismṛtaṃ kiṃ tadaṃśena % daṃṣṭrotpātanapīḍitaḥ // LiP_1,96.47 //
vārāhavigrahaste 'dya $ sākrośaṃ tārakāriṇā &
dagdho 'si yasya śūlāgre % viṣvaksenacchalādbhavān // LiP_1,96.48 //
dakṣayajñe śiraśchinnaṃ $ mayā te yajñarūpiṇaḥ &
adyāpi tava putrasya % brahmaṇaḥ pañcamaṃ śiraḥ // LiP_1,96.49 //
chinnaṃ tamenābhisaṃdhaṃ $ tadaṃśaṃ tasya tadbalam &
nirjitastvaṃ dadhīcena % saṃgrāme samarudgaṇaḥ // LiP_1,96.50 //
kaṇḍūyamāne śirasi $ kathaṃ tadvismṛtaṃ tvayā &
cakraṃ vikramato yasya % cakrapāṇe tava priyam // LiP_1,96.51 //
kutaḥ prāptaṃ kṛtaṃ kena $ tvayā tadapi vismṛtam &
te mayā sakalā lokā % gṛhītāstvaṃ payonidhau // LiP_1,96.52 //
nidrāparavaśaḥ śeṣe $ sa kathaṃ sāttviko bhavān &
tvadādistambaparyantaṃ % rudraśaktivijṛmbhitam // LiP_1,96.53 //
śaktimānabhitastvaṃ ca hy $ analastvaṃ ca mohitaḥ &
tattejaso 'pi māhātmyaṃ % yuvāṃ draṣṭuṃ na hi kṣamau // LiP_1,96.54 //
sthūlā ye hi prapaśyanti $ tadviṣṇoḥ paramaṃ padam &
dyāvāpṛthivyā indrāgni- % yamasya varuṇasya ca // LiP_1,96.55 //
dhvāntodare śaśāṅkasya $ janitvā parameśvaraḥ &
kālo 'si tvaṃ mahākālaḥ % kālakālo maheśvaraḥ // LiP_1,96.56 //
atastvamugrakalayā $ mṛtyormṛtyurbhaviṣyasi &
sthiradhanvā kṣayo vīro % vīro viśvādhikaḥ prabhuḥ // LiP_1,96.57 //
upahastā jvaraṃ bhīmo $ mṛgapakṣihiraṇmayaḥ &
śāstāśeṣasya jagato % na tvaṃ naivacaturmukhaḥ // LiP_1,96.58 //
itthaṃ sarvaṃ samālokya $ saṃharātmānam ātmanā &
no cedidānīṃ krodhasya % mahābhairavarūpiṇaḥ // LiP_1,96.59 //
vajrāśaniriva sthāṇos tv $ evaṃ mṛtyuḥ patiṣyati &

sūta uvāca
ityukto vīrabhadreṇa % nṛsiṃhaḥ krodhavihvalaḥ // LiP_1,96.60 //
nanāda tanuvegena $ taṃ gṛhītuṃ pracakrame &
atrāntare mahāghoraṃ % vipakṣabhayakāraṇam // LiP_1,96.61 //
gaganavyāpi durdharṣa- $ śaivatejaḥsamudbhavam &
vīrabhadrasya tadrūpaṃ % tatkṣaṇādeva dṛśyate // LiP_1,96.62 //
na taddhiraṇmayaṃ saumyaṃ $ na sauraṃ nāgnisaṃbhavam &
na taḍiccandrasadṛśam % anaupamyaṃ maheśvaram // LiP_1,96.63 //
tadā tejāṃsi sarvāṇi $ tasmin līnāni śāṅkare &
tato vyakto mahātejā % vyakte saṃbhavatastataḥ // LiP_1,96.64 //
rudrasādhāraṇaṃ caiva $ cihnitaṃ vikṛtākṛti &
tataḥ saṃhārarūpeṇa % suvyaktaḥ parameśvaraḥ // LiP_1,96.65 //
paśyatāṃ sarvadevānāṃ $ jayaśabdādimaṅgalaiḥ &
sahasrabāhur jaṭilaś % candrārdhakṛtaśekharaḥ // LiP_1,96.66 //
sa mṛgārdhaśarīreṇa $ pakṣābhyāṃ cañcunā dvijāḥ &
atitīkṣṇamahādaṃṣṭro % vajratulyanakhāyudhaḥ // LiP_1,96.67 //
kaṇṭhe kālo mahābāhuś $ catuṣpād vahnisaṃbhavaḥ &
yugāntodyatajīmūta- % bhīmagaṃbhīraniḥsvanaḥ // LiP_1,96.68 //
samaṃ kupitavṛttāgni- $ vyāvṛttanayanatrayaḥ &
spaṣṭadaṃṣṭro 'dharoṣṭhaś ca % huṅkāreṇa yuto haraḥ // LiP_1,96.69 //
<Śiva overcomes Viṣṇu>
haristaddarśanādeva $ vinaṣṭabalavikramaḥ &
bibhrad aurmyaṃ sahasrāṃśor % adhaḥ khadyotavibhramam // LiP_1,96.70 //
atha vibhramya pakṣābhyāṃ $ nābhipāde 'bhyudārayan &
pādāvābadhya pucchena % bāhubhyāṃ bāhumaṇḍalam // LiP_1,96.71 //
bhindannurasi bāhubhyāṃ $ nijagrāha haro harim &
tato jagāma gaganaṃ % devaiḥ saha maharṣibhiḥ // LiP_1,96.72 //
sahasaiva bhayādviṣṇuṃ $ vihagaś ca yathoragam &
utkṣipyotkṣipya saṃgṛhya % nipātya ca nipātya ca // LiP_1,96.73 //
uḍḍīyoḍḍīya bhagavān $ pakṣāghātavimohitam &
hariṃ harantaṃ vṛṣabhaṃ % viśveśānaṃ tamīśvaram // LiP_1,96.74 //
anuyānti surāḥ sarve $ namovākyena tuṣṭuvuḥ &
nīyamānaḥ paravaśo % dīnavaktraḥ kṛtāñjaliḥ // LiP_1,96.75 //
tuṣṭāva parameśānaṃ $ haristaṃ lalitākṣaraiḥ &
<Viṣṇu praises Śiva>

śrīnṛsiṃha uvāca
namo rudrāya śarvāya % mahāgrāsāya viṣṇave // LiP_1,96.76 //
nama ugrāya bhīmāya $ namaḥ krodhāya manyave &
namo bhavāya śarvāya % śaṅkarāya śivāya te // LiP_1,96.77 //
kālakālāya kālāya $ mahākālāya mṛtyave &
vīrāya vīrabhadrāya % kṣayadvīrāya śūline // LiP_1,96.78 //
mahādevāya mahate $ paśūnāṃ pataye namaḥ &
ekāya nīlakaṇṭhāya % śrīkaṇṭhāya pinākine // LiP_1,96.79 //
namo 'nantāya sūkṣmāya $ namaste mṛtyumanyave &
parāya parameśāya % parātparatarāya te // LiP_1,96.80 //
parātparāya viśvāya $ namaste viśvamūrttaye &
namo viṣṇukalatrāya % viṣṇukṣetrāya bhānave // LiP_1,96.81 //
kaivartāya kirātāya $ mahāvyādhāya śāśvate &
bhairavāya śaraṇyāya % mahābhairavarūpiṇe // LiP_1,96.82 //
namo nṛsiṃhasaṃhartre $ kāmakālapurāraye &
mahāpāśaughasaṃhartre % viṣṇumāyāntakāriṇe // LiP_1,96.83 //
tryaṃbakāya tryakṣarāya $ śipiviṣṭāya mīḍhuṣe &
mṛtyuñjayāya śarvāya % sarvajñāya makhāraye // LiP_1,96.84 //
makheśāya vareṇyāya $ namaste vahnirūpiṇe &
mahāghrāṇāya jihvāya % prāṇāpānapravartine // LiP_1,96.85 //
triguṇāya triśūlāya $ guṇātītāya yogine &
saṃsārāya pravāhāya % mahāyantrapravartine // LiP_1,96.86 //
namaścandrāgnisūryāya $ muktivaicitryahetave &
varadāyāvatārāya % sarvakāraṇahetave // LiP_1,96.87 //
kapāline karālāya $ pataye puṇyakīrttaye &
amoghāyāgninetrāya % lakulīśāya śaṃbhave // LiP_1,96.88 //
bhiṣaktamāya muṇḍāya $ daṇḍine yogarūpiṇe &
meghavāhāya devāya % pārvatīpataye namaḥ // LiP_1,96.89 //
avyaktāya viśokāya $ sthirāya sthiradhanvine &
sthāṇave kṛttivāsāya % namaḥ pañcārthahetave // LiP_1,96.90 //
varadāyaikapādāya $ namaścandrārdhamauline &
namaste 'dhvararājāya % vayasāṃ pataye namaḥ // LiP_1,96.91 //
yogīśvarāya nityāya $ satyāya parameṣṭhine &
sarvātmane namastubhyaṃ % namaḥ sarveśvarāya te // LiP_1,96.92 //
ekadvitricatuḥpañca- $ kṛtvas te 'stu namonamaḥ &
daśakṛtvastu sāhasra- % kṛtvaste ca namonamaḥ // LiP_1,96.93 //
namo 'parimitaṃ kṛtvā- $ -nantakṛtvo namonamaḥ &
namonamo namo bhūyaḥ % punarbhūyo namonamaḥ // LiP_1,96.94 //

sūta uvāca
nāmnāmaṣṭaśatenaivaṃ $ stutvāmṛtamayena tu &
punastu prārthayāmāsa % nṛsiṃhaḥ śarabheśvaram // LiP_1,96.95 //
yadā yadā mamājñānam $ atyahaṅkāradūṣitam &
tadā tadāpanetavyaṃ % tvayaiva parameśvara // LiP_1,96.96 //
evaṃ vijñāpayanprītaḥ $ śaṅkaraṃ narakesarī &
nanvaśakto bhavān viṣṇo % jīvitāntaṃ parājitaḥ // LiP_1,96.97 //
tadvaktraśeṣamātrāntaṃ $ kṛtvā sarvasya vigraham &
śuktiśityaṃ tadā maṅgaṃ % vīrabhadraḥ kṣaṇāttataḥ // LiP_1,96.98 //

devā ūcuḥ
atha brahmādayaḥ sarve $ vīrabhadra tvayā dṛśā &
jīvitāḥ smo vayaṃ devāḥ % parjanyeneva pādapāḥ // LiP_1,96.99 //
yasya bhīṣā dahatyagnir $ udeti ca raviḥ svayam &
vāto vāti ca so 'si tvaṃ % mṛtyurdhāvati pañcamaḥ // LiP_1,96.100 //
yadavyaktaṃ paraṃ vyoma $ kalātītaṃ sadāśivam &
bhagavaṃstvāmeva bhavaṃ % vadanti brahmavādinaḥ // LiP_1,96.101 //
ke vayameva dhātukye $ vedane parameśvaraḥ &
na viddhi paramaṃ dhāma % rūpalāvaṇyavarṇane // LiP_1,96.102 //
upasargeṣu sarveṣu $ trāyasvāsmān gaṇādhipa &
ekādaśātman bhagavān % vartate rūpavān haraḥ // LiP_1,96.103 //
īdṛśān te 'vatārāṇi $ dṛṣṭvā śiva bahūṃstamaḥ &
kadācit saṃdihen nāsmāṃs % tvaccintāstamayā tathā // LiP_1,96.104 //
guñjāgirivarataṭā- $ -mitarūpāṇi sarvaśaḥ &
abhyasaṃhara gamyaṃ te % na nītavyaṃ parāparā // LiP_1,96.105 //
dve tanū tava rudrasya $ vedajñā brāhmaṇā viduḥ &
ghorāpyanyā śivāpyanyā % te pratyekamanekadhā // LiP_1,96.106 //
ihāsmānpāhi bhagavan $ nityāhatamahābalaḥ &
bhavatā hi jagatsarvaṃ % vyāptaṃ svenaiva tejasā // LiP_1,96.107 //
brahmaviṣṇvindracandrādi $ vayaṃ ca pramukhāḥ surāḥ &
surāsurāḥ samprasūtās % tvattaḥ sarve maheśvara // LiP_1,96.108 //
brahmā ca indro viṣṇuś ca $ yamādyā na surāsurān &
tato nigṛhya ca hariṃ % siṃha ity upacetasam // LiP_1,96.109 //
yato bibharṣi sakalaṃ $ vibhajya tanumaṣṭadhā &
ato 'smān pāhi bhagavan % surān dānair abhīpsitaiḥ // LiP_1,96.110 //
uvāca tān surāndevo $ maharṣīṃś ca purātanān &
yathā jale jalaṃ kṣiptaṃ % kṣīraṃ kṣīre ghṛtaṃ ghṛte // LiP_1,96.111 //
eka eva tadā viṣṇuḥ $ śivalīno na cānyathā &
eṣa eva nṛsiṃhātmā % sadarpaś ca mahābalaḥ // LiP_1,96.112 //
jagatsaṃhārakāreṇa $ pravṛtto narakesarī &
yājanīyo namastasmai % madbhaktisiddhikāṅkṣibhiḥ // LiP_1,96.113 //
etāvaduktvā bhagavān $ vīrabhadro mahābalaḥ &
apaśyan sarvabhūtānāṃ % tatraivāntaradhīyata // LiP_1,96.114 //
nṛsiṃhakṛttivasanas $ tadāprabhṛti śaṅkaraḥ &
vaktraṃ tanmuṇḍamālāyāṃ % nāyakatvena kalpitam // LiP_1,96.115 //
tato devā nirātaṅkāḥ $ kīrtayantaḥ kathāmimām &
vismayotphullanayanā % jagmuḥ sarve yathāgatam // LiP_1,96.116 //
ya idaṃ paramākhyānaṃ $ puṇyaṃ vedaiḥ samanvitam &
paṭhitvā śṛṇute caiva % sarvaduḥkhavināśanam // LiP_1,96.117 //
dhanyaṃ yaśasyam āyuṣyam $ ārogyaṃ puṣṭivardhanam &
sarvavighnapraśamanaṃ % sarvavyādhivināśanam // LiP_1,96.118 //
apamṛtyupraśamanaṃ $ mahāśāntikaraṃ śubham &
aricakrapraśamanaṃ % sarvādhipravināśanam // LiP_1,96.119 //
tato duḥsvapnaśamanaṃ $ sarvabhūtanivāraṇam &
viṣagrahakṣayakaraṃ % putrapautrādivardhanam // LiP_1,96.120 //
yogasiddhipradaṃ samyak $ śivajñānaprakāśakam &
śeṣalokasya sopānaṃ % vāñchitārthaikasādhanam // LiP_1,96.121 //
viṣṇumāyānirasanaṃ $ devatāparamārthadam &
vāñchāsiddhipradaṃ caiva % ṛddhiprajñādisādhanam // LiP_1,96.122 //
idaṃ tu śarabhākāraṃ $ paraṃ rūpaṃ pinākinaḥ &
prakāśitavyaṃ bhakteṣu % cireṣūdyamiteṣu ca // LiP_1,96.123 //
taireva paṭhitavyaṃ ca $ śrotavyaṃ ca śivātmabhiḥ &
śivotsaveṣu sarveṣu % caturdaśyaṣṭamīṣu ca // LiP_1,96.124 //
paṭhetpratiṣṭhākāleṣu $ śivasannidhikāraṇam &
coravyāghrāhisiṃhānta- % kṛto rājabhayeṣu ca // LiP_1,96.125 //
atrānyotpātabhūkampa- $ davāgnipāṃsuvṛṣṭiṣu &
ulkāpāte mahāvāte % vinā vṛṣṭyātivṛṣṭiṣu // LiP_1,96.126 //
atastatra paṭhedvidvāñ $ chivabhakto dṛḍhavrataḥ &
yaḥ paṭhecchṛṇuyādvāpi % stavaṃ sarvamanuttamam // LiP_1,96.127 //
sa rudratvaṃ samāsādya $ rudrasyānucaro bhavet // LiP_1,96.128 //

iti śrīliṅgamahāpurāṇe pūrvabhāge śarabhaprādurbhāvo nāma ṣaṇṇavatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 97

ṛṣaya ūcuḥ
jalandharaṃ jaṭāmauliḥ $ purā jambhārivikramam &
kathaṃ jaghāna bhagavān % bhaganetraharo haraḥ // LiP_1,97.1 //
vaktumarhasi cāsmākaṃ $ romaharṣaṇa suvrata &

sūta uvāca
jalandhara iti khyāto % jalamaṇḍalasaṃbhavaḥ // LiP_1,97.2 //
āsīdantakasaṃkāśas $ tapasā labdhavikramaḥ &
tena devāḥ sagandharvāḥ % sayakṣoragarākṣasāḥ // LiP_1,97.3 //
nirjitāḥ samare sarve $ brahmā ca bhagavānajaḥ &
jitvaiva devasaṃghātaṃ % brahmāṇaṃ vai jalandharaḥ // LiP_1,97.4 //
jagāma devadeveśaṃ $ viṣṇuṃ viśvaharaṃ gurum &
tayoḥ samabhavadyuddhaṃ % divārātram aviśramam // LiP_1,97.5 //
jalandhareśayostena $ nirjito madhusūdanaḥ &
jalandharo 'pi taṃ jitvā % devadevaṃ janārdanam // LiP_1,97.6 //
provācedaṃ diteḥ putrān $ nyāyadhīrjetumīśvaram &
sarve jitā mayā yuddhe % śaṅkaro hyajito raṇe // LiP_1,97.7 //
taṃ jitvā sarvamīśānaṃ $ gaṇapair nandinā kṣaṇāt &
ahameva bhavatvaṃ ca % brahmatvaṃ vaiṣṇavaṃ tathā // LiP_1,97.8 //
vāsavatvaṃ ca yuṣmākaṃ $ dāsye dānavapuṅgavāḥ &
jalandharavacaḥ śrutvā % sarve te dānavādhamāḥ // LiP_1,97.9 //
jagarjuruccaiḥ pāpiṣṭhā $ mṛtyudarśanatatparāḥ &
daityairetaistathānyaiś ca % rathanāgaturaṅgamaiḥ // LiP_1,97.10 //
saṃnaddhaiḥ saha saṃnahya $ śarvaṃ prati yayau balī &
bhavo 'pi dṛṣṭvā daityendraṃ % merukūṭamiva sthitam // LiP_1,97.11 //
avadhyatvam api śrutvā $ tathānyair bhaganetrahā &
brahmaṇo vacanaṃ rakṣan % rakṣako jagatāṃ prabhuḥ // LiP_1,97.12 //
sāṃbaḥ sanandī sagaṇaḥ $ provāca prahasanniva &
kiṃ kṛtyamasureśāna % yuddhenānena sāṃpratam // LiP_1,97.13 //
madbāṇairbhinnasarvāṅgo $ martumabhyudyate mudā &
jalandharo 'pi tadvākyaṃ % śrutvā śrotravidāraṇam // LiP_1,97.14 //
sureśvaramuvācedaṃ $ suretarabaleśvaraḥ &
vākyenālaṃ mahābāho % devadeva vṛṣadhvaja // LiP_1,97.15 //
candrāṃśusannibhaiḥ śastrair $ hara yoddhumihāgataḥ &
niśamyāsya vacaḥ śūlī % pādāṅguṣṭhena līlayā \
mahāṃbhasi cakārāśu # rathāṅgaṃ raudramāyudham // LiP_1,97.16 //
kṛtvārṇavāṃbhasi sitaṃ bhagavān rathāṅgaṃ $ smṛtvā jagattrayamanena hatāḥ surāś ca &
dakṣāndhakāntakapuratrayayajñahartā % lokatrayāntakakaraḥ prahasaṃtadāha // LiP_1,97.17 //
pādena nirmitaṃ daitya $ jalandhara mahārṇave &
balavān yadi coddhartuṃ % tiṣṭha yoddhuṃ na cānyathā // LiP_1,97.18 //
tasya tadvacanaṃ śrutvā $ krodhenādīptalocanaḥ &
pradahanniva netrābhyāṃ % prāhālokya jagattrayam // LiP_1,97.19 //

jalandhara uvāca
gadāmuddhṛtya hatvā ca $ nandinaṃ tvāṃ ca śaṅkara &
hatvā lokānsuraiḥ sārdhaṃ % ḍuṇḍubhān garuḍo yathā // LiP_1,97.20 //
hantuṃ carācaraṃ sarvaṃ $ samartho 'haṃ savāsavam &
ko maheśvara madbāṇair % acchedyo bhuvanatraye // LiP_1,97.21 //
bālabhāve ca bhagavān $ tapasaiva vinirjitaḥ &
brahmā balī yauvane vai % munayaḥ surapuṅgavaiḥ // LiP_1,97.22 //
dagdhaṃ kṣaṇena sakalaṃ $ trailokyaṃ sacarācaram &
tapasā kiṃ tvayā rudra % nirjito bhagavānapi // LiP_1,97.23 //
indrāgniyamavitteśa- $ vāyuvārīśvarādayaḥ &
na sehire yathā nāgā % gandhaṃ pakṣipateriva // LiP_1,97.24 //
na labdhvā divi bhūmau ca $ bāhavo mama śaṅkara &
samastānparvatānprāpya % gharṣitāś ca gaṇeśvara // LiP_1,97.25 //
girīndro mandaraḥ śrīmān $ nīlo meruḥ suśobhanaḥ &
gharṣito bāhudaṇḍena % kaṇḍūnodārtham āpatat // LiP_1,97.26 //
gaṅgā niruddhā bāhubhyāṃ $ līlārthaṃ himavadgirau &
nārīṇāṃ mama bhṛtyaiś ca % vajro baddho divaukasām // LiP_1,97.27 //
vaḍavāyā mukhaṃ bhagnaṃ $ gṛhītvā vai kareṇa tu &
tatkṣaṇādeva sakalaṃ % caikārṇavamabhūdidam // LiP_1,97.28 //
airāvatādayo nāgāḥ $ kṣiptāḥ sindhujalopari &
saratho bhagavānindraḥ % kṣiptaś ca śatayojanam // LiP_1,97.29 //
garuḍo 'pi mayā baddho $ nāgapāśena viṣṇunā &
urvaśyādyā mayā nītā % nāryaḥ kārāgṛhāntaram // LiP_1,97.30 //
kathaṃcillabdhavān śakraḥ $ śacīmekāṃ praṇamya mām &
māṃ na jānāsi daityendraṃ % jalandharamumāpate // LiP_1,97.31 //

sūta uvāca
evamukto mahādevaḥ $ prādahadvai rathaṃ tadā &
tasya netrāgnibhāgaika- % kalārdhārdhena cākulam // LiP_1,97.32 //
daityānāmatulabalairhayaiś ca nāgair $ daityendrās tripuraripor nirīkṣaṇena &
nāgād vaiśasam anusaṃvṛtaś ca nāgair % deveśaṃ vacanamuvāca cālpabuddhiḥ // LiP_1,97.33 //
kiṃ kāryaṃ mama yudhi devadaityasaṃghair $ hantuṃ yatsakalamidaṃ kṣaṇātsamarthaḥ &
yattasmādbhayamihanāsti yoddhum īśa % vāñchaiṣā vipulatarā na saṃśayo 'tra // LiP_1,97.34 //
tasmāttvaṃ mama madanāridakṣaśatro $ yajñāre tripuraripo mamaiva vīraiḥ &
bhūtendrairharivadanena devasaṃghair % yoddhuṃ te balamiha cāsti ceddhi tiṣṭha // LiP_1,97.35 //
ityuktvātha mahādevaṃ $ mahādevārinandanaḥ &
na cacāla na sasmāra % nihatānbāndhavānyudhi // LiP_1,97.36 //
durmadenāvinītātmā $ dorbhyāmāsphoṭya dorbalāt &
sudarśanākhyaṃ yaccakraṃ % tena hantuṃ samudyataḥ // LiP_1,97.37 //
durdhareṇa rathāṅgena $ kṛcchreṇāpi dvijottamāḥ &
sthāpayāmāsa vai skandhe % dvidhābhūtaś ca tena vai // LiP_1,97.38 //
kuliśena yathā chinno $ dvidhā girivaro dvijāḥ &
papāta daityo balavān % añjanādririvāparaḥ // LiP_1,97.39 //
tasya raktena raudreṇa $ sampūrṇam abhavatkṣaṇāt &
tadraktamakhilaṃ rudra- % niyogānmāṃsameva ca // LiP_1,97.40 //
mahārauravamāsādya $ raktakuṇḍamabhūdaho &
jalandharaṃ hataṃ dṛṣṭvā % devagandharvapārṣadāḥ // LiP_1,97.41 //
siṃhanādaṃ mahatkṛtvā $ sādhu deveti cābruvan &
yaḥ paṭhecchṛṇuyādvāpi % jalandharavimardanam // LiP_1,97.42 //
śrāvayedvā yathānyāyaṃ $ gāṇapatyamavāpnuyāt // LiP_1,97.43 //

iti śrīliṅgamahāpurāṇe pūrvabhāge jalandharavadho nāma saptanavatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 98

ṛṣaya ūcuḥ
kathaṃ devena vai sūta $ devadevānmaheśvarāt &
sudarśanākhyaṃ vai labdhaṃ % vaktumarhasi viṣṇunā // LiP_1,98.1 //

sūta uvāca
devānām asurendrāṇām $ abhavacca sudāruṇaḥ &
sarveṣāmeva bhūtānāṃ % vināśakaraṇo mahān // LiP_1,98.2 //
te devāḥ śaktimuśalaiḥ $ sāyakairnataparvabhiḥ &
prabhidyamānāḥ kuntaiś ca % dudruvurbhayavihvalāḥ // LiP_1,98.3 //
parājitāstadā devā $ devadeveśvaraṃ harim &
praṇemustaṃ sureśānaṃ % śokasaṃvignamānasāḥ // LiP_1,98.4 //
tān samīkṣyātha bhagavān $ devadeveśvaro hariḥ &
praṇipatya sthitāndevān % idaṃ vacanamabravīt // LiP_1,98.5 //
vatsāḥ kimiti vai devāś $ cyutālaṅkāravikramāḥ &
samāgatāḥ sasaṃtāpā % vaktumarhatha suvratāḥ // LiP_1,98.6 //
tasya tadvacanaṃ śrutvā $ tathābhūtāḥ surottamāḥ &
praṇamyāhuryathāvṛttaṃ % devadevāya viṣṇave // LiP_1,98.7 //
bhagavandevadeveśa $ viṣṇo jiṣṇo janārdana &
dānavaiḥ pīḍitāḥ sarve % vayaṃ śaraṇamāgatāḥ // LiP_1,98.8 //
tvameva devadeveśa $ gatirnaḥ puruṣottama &
tvameva paramātmā hi % tvaṃ pitā jagatāmapi // LiP_1,98.9 //
tvameva bhartā hartā ca $ bhoktā dātā janārdana &
hantumarhasi tasmāttvaṃ % dānavāndānavārdana // LiP_1,98.10 //
daityāś ca vaiṣṇavairbrāhmai $ raudrairyāmyaiḥ sudāruṇaiḥ &
kauberaiścaiva saumyaiś ca % nairṛtyairvāruṇairdṛḍhaiḥ // LiP_1,98.11 //
vāyavyaiś ca tathāgneyair $ aiśānair vārṣikaiḥ śubhaiḥ &
saurai raudrais tathā bhīmaiḥ % kampanair jṛmbhaṇair dṛḍhaiḥ // LiP_1,98.12 //
avadhyā varalābhātte $ sarve vārijalocana &
sūryamaṇḍalasambhūtaṃ % tvadīyaṃ cakram udyatam // LiP_1,98.13 //
kuṇṭhitaṃ hi dadhīcena $ cyāvanena jagadguro &
daṇḍaṃ śārṅgaṃ tavāstraṃ ca % labdhaṃ daityaiḥ prasādataḥ // LiP_1,98.14 //
purā jalandharaṃ hantuṃ $ nirmitaṃ tripurāriṇā &
rathāṅgaṃ suśitaṃ ghoraṃ % tena tān hantum arhasi // LiP_1,98.15 //
tasmāttena nihantavyā $ nānyaiḥ śastraśatairapi &
tato niśamya teṣāṃ vai % vacanaṃ vārijekṣaṇaḥ // LiP_1,98.16 //
vācaspatimukhānāha $ sa hariścakrabhṛt svayam &

śrīviṣṇur uvāca
bhobho devā mahādevaṃ % sarvair devaiḥ sanātanaiḥ // LiP_1,98.17 //
samprāpya sāṃprataṃ sarvaṃ $ kariṣyāmi divaukasām &
devā jalandharaṃ hantuṃ % nirmitaṃ hi purāriṇā // LiP_1,98.18 //
labdhvā rathāṅgaṃ tenaiva $ nihatya ca mahāsurān &
sarvāndhundhumukhāndaityān % aṣṭaṣaṣṭiśatān surān // LiP_1,98.19 //
sabāndhavānkṣaṇādeva $ yuṣmān saṃtārayāmyaham &

sūta uvāca
evam uktvā suraśreṣṭhān % suraśreṣṭhamanusmaran // LiP_1,98.20 //
suraśreṣṭhastadā śreṣṭhaṃ $ pūjayāmāsa śaṅkaram &
liṅgaṃ sthāpya yathānyāyaṃ % himavacchikhare śubhe // LiP_1,98.21 //
meruparvatasaṃkāśaṃ $ nirmitaṃ viśvakarmaṇā &
tvaritākhyena rudreṇa % raudreṇa ca janārdanaḥ // LiP_1,98.22 //
snāpya sampūjya gandhādyair $ jvālākāraṃ manoramam &
tuṣṭāva ca tadā rudraṃ % sampūjyāgnau praṇamya ca // LiP_1,98.23 //
devaṃ nāmnāṃ sahasreṇa $ bhavādyena yathākramam &
pūjayāmāsa ca śivaṃ % praṇavādyaṃ namo 'ntakam // LiP_1,98.24 //
devaṃ nāmnāṃ sahasreṇa $ bhavādyena maheśvaram &
pratināma sa padmena % pūjayāmāsa śaṅkaram // LiP_1,98.25 //
agnau ca nāmabhir devaṃ $ bhavādyaiḥ samidādibhiḥ &
svāhāntairvidhivaddhutvā % pratyekamayutaṃ prabhum // LiP_1,98.26 //
tuṣṭāva ca punaḥ śaṃbhuṃ $ bhavādyairbhavamīśvaram &

śrīviṣṇuruvāca
bhavaḥ śivo haro rudraḥ % puruṣaḥ padmalocanaḥ // LiP_1,98.27 //
arthitavyaḥ sadācāraḥ $ sarvaśaṃbhurmaheśvaraḥ &
īśvaraḥ sthāṇurīśānaḥ % sahasrākṣaḥ sahasrapāt // LiP_1,98.28 //
varīyān varado vandyaḥ $ śaṅkaraḥ parameśvaraḥ &
gaṅgādharaḥ śūladharaḥ % parārthaikaprayojanaḥ // LiP_1,98.29 //
sarvajñaḥ sarvadevādi- $ giridhanvā jaṭādharaḥ &
candrāpīḍaścandramaulir % vidvānviśvāmareśvaraḥ // LiP_1,98.30 //
vedāntasārasaṃdohaḥ $ kapālī nīlalohitaḥ &
dhyānādhāroparicchedyo % gaurībhartā gaṇeśvaraḥ // LiP_1,98.31 //
aṣṭamūrtirviśvamūrtis $ trivargaḥ svargasādhanaḥ &
jñānagamyo dṛḍhaprajño % devadevastrilocanaḥ // LiP_1,98.32 //
vāmadevo mahādevaḥ $ pāṇḍuḥ paridṛḍho dṛḍhaḥ &
viśvarūpo virūpākṣo % vāgīśaḥ śucirantaraḥ // LiP_1,98.33 //
sarvapraṇayasaṃvādī $ vṛṣāṅko vṛṣavāhanaḥ &
īśaḥ pinākī khaṭvāṅgī % citraveṣaścirantanaḥ // LiP_1,98.34 //
tamoharo mahāyogī $ goptā brahmāṅgahṛjjaṭī &
kālakālaḥ kṛttivāsāḥ % subhagaḥ praṇavātmakaḥ // LiP_1,98.35 //
unmattaveṣaś cakṣuṣyo $ durvāsāḥ smaraśāsanaḥ &
dṛḍhāyudhaḥ skandaguruḥ % parameṣṭhī parāyaṇaḥ // LiP_1,98.36 //
anādimadhyanidhano $ giriśo giribāndhavaḥ &
kuberabandhuḥ śrīkaṇṭho % lokavarṇottamottamaḥ // LiP_1,98.37 //
sāmānyadevaḥ kodaṇḍī $ nīlakaṇṭhaḥ paraśvadhī &
viśālākṣo mṛgavyādhaḥ % sureśaḥ sūryatāpanaḥ // LiP_1,98.38 //
dharmakarmākṣamaḥ kṣetraṃ $ bhagavān bhaganetrabhit &
ugraḥ paśupatis tārkṣyaḥ % priyabhaktaḥ priyaṃvadaḥ // LiP_1,98.39 //
dātā dayākaro dakṣaḥ $ kapardī kāmaśāsanaḥ &
śmaśānanilayaḥ sūkṣmaḥ % śmaśānastho maheśvaraḥ // LiP_1,98.40 //
lokakartā bhūtapatir $ mahākartā mahauṣadhī &
uttaro gopatirgoptā % jñānagamyaḥ purātanaḥ // LiP_1,98.41 //
nītiḥ sunītiḥ śuddhātmā $ somaḥ somarataḥ sukhī &
somapo 'mṛtapaḥ somo % mahānītirmahāmatiḥ // LiP_1,98.42 //
ajātaśatrurālokaḥ $ saṃbhāvyo havyavāhanaḥ &
lokakāro vedakāraḥ % sūtrakāraḥ sanātanaḥ // LiP_1,98.43 //
maharṣiḥ kapilācāryo $ viśvadīptistrilocanaḥ &
pinākapāṇir bhūdevaḥ % svastidaḥ svastikṛtsadā // LiP_1,98.44 //
tridhāmā saubhagaḥ śarvaḥ $ sarvajñaḥ sarvagocaraḥ &
brahmadhṛg viśvasṛk svargaḥ % karṇikāraḥ priyaḥ kaviḥ // LiP_1,98.45 //
śākho viśākho gośākhaḥ $ śivo naikaḥ kratuḥ samaḥ &
gaṅgāplavodako bhāvaḥ % sakalaḥ sthapatiḥ sthiraḥ // LiP_1,98.46 //
vijitātmā vidheyātmā $ bhūtavāhanasārathiḥ &
sagaṇo gaṇakāryaś ca % sukīrtiś chinnasaṃśayaḥ // LiP_1,98.47 //
kāmadevaḥ kāmapālo $ bhasmoddhūlitavigrahaḥ &
bhasmapriyo bhasmaśāyī % kāmī kāntaḥ kṛtāgamaḥ // LiP_1,98.48 //
samāyukto nivṛttātmā $ dharmayuktaḥ sadāśivaḥ &
caturmukhaścaturbāhur % durāvāso durāsadaḥ // LiP_1,98.49 //
durgamo durlabho durgaḥ $ sarvāyudhaviśāradaḥ &
adhyātmayoganilayaḥ % sutantustantuvardhanaḥ // LiP_1,98.50 //
śubhāṅgo lokasāraṅgo $ jagadīśo 'mṛtāśanaḥ &
bhasmaśuddhikaro merur % ojasvī śuddhavigrahaḥ // LiP_1,98.51 //
hiraṇyaretās taraṇir $ marīcir mahimālayaḥ &
mahāhrado mahāgarbhaḥ % siddhavṛndāravanditaḥ // LiP_1,98.52 //
vyāghracarmadharo vyālī $ mahābhūto mahānidhiḥ &
amṛtāṅgo 'mṛtavapuḥ % pañcayajñaḥ prabhañjanaḥ // LiP_1,98.53 //
pañcaviṃśatitattvajñaḥ $ pārijātaḥ parāvaraḥ &
sulabhaḥ suvrataḥ śūro % vāṅmayaikanidhirnidhiḥ // LiP_1,98.54 //
varṇāśramagururvarṇī $ śatrujicchatrutāpanaḥ &
āśramaḥ kṣapaṇaḥ kṣāmo % jñānavānacalācalaḥ // LiP_1,98.55 //
pramāṇabhūto durjñeyaḥ $ suparṇo vāyuvāhanaḥ &
dhanurdharo dhanurvedo % guṇarāśirguṇākaraḥ // LiP_1,98.56 //
anantadṛṣṭirānando $ daṇḍo damayitā damaḥ &
abhivādyo mahācāryo % viśvakarmā viśāradaḥ // LiP_1,98.57 //
vītarāgo vinītātmā $ tapasvī bhūtabhāvanaḥ &
unmattaveṣaḥ pracchanno % jitakāmo jitapriyaḥ // LiP_1,98.58 //
kalyāṇaprakṛtiḥ kalpaḥ $ sarvalokaprajāpatiḥ &
tapasvī tārako dhīmān % pradhānaprabhur avyayaḥ // LiP_1,98.59 //
lokapālo 'ntarhitātmā $ kalpādiḥ kamalekṣaṇaḥ &
vedaśāstrārthatattvajño % niyamo niyamāśrayaḥ // LiP_1,98.60 //
candraḥ sūryaḥ śaniḥ ketur $ virāmo vidrumacchaviḥ &
bhaktigamyaḥ paraṃ brahma % mṛgabāṇārpaṇo 'naghaḥ // LiP_1,98.61 //
adrirājālayaḥ kāntaḥ $ paramātmā jagadguruḥ &
sarvakarmācalastvaṣṭā % maṅgalyo maṅgalāvṛtaḥ // LiP_1,98.62 //
mahātapā dīrghatapāḥ $ sthaviṣṭhaḥ sthaviro dhruvaḥ &
ahaḥ saṃvatsaro vyāptiḥ % pramāṇaṃ paramaṃ tapaḥ // LiP_1,98.63 //
saṃvatsarakaro mantraḥ $ pratyayaḥ sarvadarśanaḥ &
ajaḥ sarveśvaraḥ snigdho % mahāretā mahābalaḥ // LiP_1,98.64 //
yogī yogyo mahāretāḥ $ siddhaḥ sarvādir agnidaḥ &
vasurvasumanāḥ satyaḥ % sarvapāpaharo haraḥ // LiP_1,98.65 //
amṛtaḥ śāśvataḥ śānto $ bāṇahastaḥ pratāpavān &
kamaṇḍaludharo dhanvī % vedāṅgo vedavinmuniḥ // LiP_1,98.66 //
bhrājiṣṇur bhojanaṃ bhoktā $ lokanetā durādharaḥ &
atīndriyo mahāmāyaḥ % sarvāvāsaścatuṣpathaḥ // LiP_1,98.67 //
kālayogī mahānādo $ mahotsāho mahābalaḥ &
mahābuddhir mahāvīryo % bhūtacārī purandaraḥ // LiP_1,98.68 //
niśācaraḥ pretacārī $ mahāśaktir mahādyutiḥ &
anirdeśyavapuḥ śrīmān % sarvahāryamito gatiḥ // LiP_1,98.69 //
bahuśruto bahumayo $ niyatātmā bhavodbhavaḥ &
ojastejo dyutikaro % nartakaḥ sarvakāmakaḥ // LiP_1,98.70 //
nṛtyapriyo nṛtyanṛtyaḥ $ prakāśātmā pratāpanaḥ &
buddhaspaṣṭākṣaro mantraḥ % sanmānaḥ sārasaṃplavaḥ // LiP_1,98.71 //
yugādikṛd yugāvarto $ gaṃbhīro vṛṣavāhanaḥ &
iṣṭo viśiṣṭaḥ śiṣṭeṣṭaḥ % śarabhaḥ śarabho dhanuḥ // LiP_1,98.72 //
apāṃ nidhiradhiṣṭhānaṃ $ vijayo jayakālavit &
pratiṣṭhitaḥ pramāṇajño % hiraṇyakavaco hariḥ // LiP_1,98.73 //
virocanaḥ suragaṇo $ vidyeśo vibudhāśrayaḥ &
bālarūpo balonmāthī % vivarto gahano guruḥ // LiP_1,98.74 //
karaṇaṃ kāraṇaṃ kartā $ sarvabandhavimocanaḥ &
vidvattamo vītabhayo % viśvabhartā niśākaraḥ // LiP_1,98.75 //
vyavasāyo vyavasthānaḥ $ sthānado jagadādijaḥ &
dundubho lalito viśvo % bhavātmātmani saṃsthitaḥ // LiP_1,98.76 //
vīreśvaro vīrabhadro $ vīrahā vīrabhṛd virāṭ &
vīracūḍāmaṇirvettā % tīvranādo nadīdharaḥ // LiP_1,98.77 //
ājñādharastriśūlī ca $ śipiviṣṭaḥ śivālayaḥ &
vālakhilyo mahācāpas % tigmāṃśur nidhir avyayaḥ // LiP_1,98.78 //
abhirāmaḥ suśaraṇaḥ $ subrahmaṇyaḥ sudhāpatiḥ &
maghavānkauśiko gomān % viśrāmaḥ sarvaśāsanaḥ // LiP_1,98.79 //
lalāṭākṣo viśvadehaḥ $ sāraḥ saṃsāracakrabhṛt &
amoghadaṇḍī madhyastho % hiraṇyo brahmavarcasī // LiP_1,98.80 //
paramārthaḥ paramayaḥ $ śambaro vyāghrako 'nalaḥ &
rucir vararucir vandyo % vācaspatiraharpatiḥ // LiP_1,98.81 //
ravirvirocanaḥ skandhaḥ $ śāstā vaivasvato janaḥ &
yuktirunnatakīrtiś ca % śāntarāgaḥ parājayaḥ // LiP_1,98.82 //
kailāsapatikāmāriḥ $ savitā ravilocanaḥ &
vidvattamo vītabhayo % viśvahartā nivāritaḥ // LiP_1,98.83 //
nityo niyatakalyāṇaḥ $ puṇyaśravaṇakīrtanaḥ &
dūraśravā viśvasaho % dhyeyo duḥsvapnanāśanaḥ // LiP_1,98.84 //
uttārako duṣkṛtihā $ durdharṣo duḥsaho 'bhayaḥ &
anādirbhūrbhuvolakṣmīḥ % kirīṭī tridaśādhipaḥ // LiP_1,98.85 //
viśvagoptā viśvabhartā $ sudhīro rucirāṅgadaḥ &
janano janajanmādiḥ % prītimānnītimānnayaḥ // LiP_1,98.86 //
viśiṣṭaḥ kāśyapo bhānur $ bhīmo bhīmaparākramaḥ &
praṇavaḥ saptadhācāro % mahākāyo mahādhanuḥ // LiP_1,98.87 //
janmādhipo mahādevaḥ $ sakalāgamapāragaḥ &
tattvātattvavivekātmā % vibhūṣṇur bhūtibhūṣaṇaḥ // LiP_1,98.88 //
ṛṣirbrāhmaṇavijjiṣṇur $ janmamṛtyujarātigaḥ &
yajño yajñapatiryajvā % yajñānto 'moghavikramaḥ // LiP_1,98.89 //
mahendro durbharaḥ senī $ yajñāṅgo yajñavāhanaḥ &
pañcabrahmasamutpattir % viśveśo vimalodayaḥ // LiP_1,98.90 //
ātmayonir anādyantaḥ $ ṣaḍviṃśatsaptalokadhṛk &
gāyatrīvallabhaḥ prāṃśur % viśvāvāsaḥ prabhākaraḥ // LiP_1,98.91 //
śiśurgirirataḥ samrāṭ $ suṣeṇaḥ suraśatruhā &
amogho 'riṣṭamathano % mukundo vigatajvaraḥ // LiP_1,98.92 //
svayaṃjyotir anujyotir $ ātmajyotir acañcalaḥ &
piṅgalaḥ kapilaśmaśruḥ % śāstranetras trayītanuḥ // LiP_1,98.93 //
jñānaskandho mahājñānī $ nirutpattir upaplavaḥ &
bhago vivasvānādityo % yogācāryo bṛhaspatiḥ // LiP_1,98.94 //
udārakīrtir udyogī $ sadyogī sadasanmayaḥ &
nakṣatramālī rākeśaḥ % sādhiṣṭhānaḥ ṣaḍāśrayaḥ // LiP_1,98.95 //
pavitrapāṇiḥ pāpārir $ maṇipūro manogatiḥ &
hṛtpuṇḍarīkamāsīnaḥ % śuklaḥ śānto vṛṣākapiḥ // LiP_1,98.96 //
viṣṇurgrahapatiḥ kṛṣṇaḥ $ samartho 'narthanāśanaḥ &
adharmaśatrurakṣayyaḥ % puruhūtaḥ puruṣṭutaḥ // LiP_1,98.97 //
brahmagarbho bṛhadgarbho $ dharmadhenurdhanāgamaḥ &
jagaddhitaiṣī sugataḥ % kumāraḥ kuśalāgamaḥ // LiP_1,98.98 //
hiraṇyavarṇo jyotiṣmān $ nānābhūtadharo dhvaniḥ &
arogo niyamādhyakṣo % viśvāmitro dvijottamaḥ // LiP_1,98.99 //
bṛhajjyotiḥ sudhāmā ca $ mahājyotiranuttamaḥ &
mātāmaho mātariśvā % nabhasvān nāgahāradhṛk // LiP_1,98.100 //
pulastyaḥ pulaho 'gastyo $ jātūkarṇyaḥ parāśaraḥ &
nirāvaraṇadharmajño % viriñco viṣṭaraśravāḥ // LiP_1,98.101 //
ātmabhūr aniruddho 'tri- $ jñānamūrtir mahāyaśāḥ &
lokacūḍāmaṇirvīraḥ % caṇḍasatyaparākramaḥ // LiP_1,98.102 //
vyālakalpo mahākalpo $ mahāvṛkṣaḥ kalādharaḥ &
alaṃkariṣṇus tvacalo % rociṣṇurvikramottamaḥ // LiP_1,98.103 //
āśuśabdapatirvegī $ plavanaḥ śikhisārathiḥ &
asaṃsṛṣṭo 'tithiḥ śakraḥ % pramāthī pāpanāśanaḥ // LiP_1,98.104 //
vasuśravāḥ kavyavāhaḥ $ pratapto viśvabhojanaḥ &
jaryo jarādhiśamano % lohitaś ca tanūnapāt // LiP_1,98.105 //
pṛṣadaśvo nabhoyoniḥ $ supratīkas tamisrahā &
nidāghastapano meghaḥ % pakṣaḥ parapuraṃjayaḥ // LiP_1,98.106 //
mukhānilaḥ suniṣpannaḥ $ surabhiḥ śiśirātmakaḥ &
vasaṃto mādhavo grīṣmo % nabhasyo bījavāhanaḥ // LiP_1,98.107 //
aṅgirā munirātreyo $ vimalo viśvavāhanaḥ &
pāvanaḥ purujicchakras % trividyo naravāhanaḥ // LiP_1,98.108 //
mano buddhirahaṅkāraḥ $ kṣetrajñaḥ kṣetrapālakaḥ &
tejonidhir jñānanidhir % vipāko vighnakārakaḥ // LiP_1,98.109 //
adharo 'nuttaro jñeyo $ jyeṣṭho niḥśreyasālayaḥ &
śailo nagastanurdeho % dānavārirarindamaḥ // LiP_1,98.110 //
cārudhīr janakaścāru- $ viśalyo lokaśalyakṛt &
caturvedaścaturbhāvaś % caturaścaturapriyaḥ // LiP_1,98.111 //
āmnāyo 'tha samāmnāyas $ tīrthadevaśivālayaḥ &
bahurūpo mahārūpaḥ % sarvarūpaś carācaraḥ // LiP_1,98.112 //
nyāyanirvāhako nyāyo $ nyāyagamyo nirañjanaḥ &
sahasramūrdhā devendraḥ % sarvaśastraprabhañjanaḥ // LiP_1,98.113 //
muṇḍo virūpo vikṛto $ daṇḍī dānto guṇottamaḥ &
piṅgalākṣo 'tha haryakṣo % nīlagrīvo nirāmayaḥ // LiP_1,98.114 //
sahasrabāhuḥ sarveśaḥ $ śaraṇyaḥ sarvalokabhṛt &
padmāsanaḥ paraṃ jyotiḥ % parāvaraṃ paraṃ phalam // LiP_1,98.115 //
padmagarbho mahāgarbho $ viśvagarbho vicakṣaṇaḥ &
parāvarajño bījeśaḥ % sumukhaḥ sumahāsvanaḥ // LiP_1,98.116 //
devāsuragururdevo $ devāsuranamaskṛtaḥ &
devāsuramahāmātro % devāsuramahāśrayaḥ // LiP_1,98.117 //
devādidevo devarṣi- $ devāsuravarapradaḥ &
devāsureśvaro divyo % devāsuramaheśvaraḥ // LiP_1,98.118 //
sarvadevamayo 'cintyo $ devatātmātmasaṃbhavaḥ &
īḍyo 'nīśaḥ suravyāghro % devasiṃho divākaraḥ // LiP_1,98.119 //
vibudhāgravaraśreṣṭhaḥ $ sarvadevottamottamaḥ &
śivajñānarataḥ śrīmān % śikhiśrīparvatapriyaḥ // LiP_1,98.120 //
jayastaṃbho viśiṣṭambho $ narasiṃhanipātanaḥ &
brahmacārī lokacārī % dharmacārī dhanādhipaḥ // LiP_1,98.121 //
nandī nandīśvaro nagno $ nagnavratadharaḥ śuciḥ &
liṅgādhyakṣaḥ surādhyakṣo % yugādhyakṣo yugāvahaḥ // LiP_1,98.122 //
svavaśaḥ savaśaḥ svargaḥ $ svaraḥ svaramayasvanaḥ &
bījādhyakṣo bījakartā % dhanakṛd dharmavardhanaḥ // LiP_1,98.123 //
daṃbho 'dambho mahādaṃbhaḥ $ sarvabhūtamaheśvaraḥ &
śmaśānanilayastiṣyaḥ % seturapratimākṛtiḥ // LiP_1,98.124 //
lokottarasphuṭālokas $ tryaṃbako nāgabhūṣaṇaḥ &
andhakārirmakhadveṣī % viṣṇukandharapātanaḥ // LiP_1,98.125 //
vītadoṣo 'kṣayaguṇo $ dakṣāriḥ pūṣadantahṛt &
dhūrjaṭiḥ khaṇḍaparaśuḥ % sakalo niṣkalo 'naghaḥ // LiP_1,98.126 //
ādhāraḥ sakalādhāraḥ $ pāṇḍurābho mṛḍo naṭaḥ &
pūrṇaḥ pūrayitā puṇyaḥ % sukumāraḥ sulocanaḥ // LiP_1,98.127 //
sāmageyaḥ priyakaraḥ $ puṇyakīrtiranāmayaḥ &
manojavastīrthakaro % jaṭilo jīviteśvaraḥ // LiP_1,98.128 //
jīvitāntakaro nityo $ vasuretā vasupriyaḥ &
sadgatiḥ satkṛtiḥ saktaḥ % kālakaṇṭhaḥ kalādharaḥ // LiP_1,98.129 //
mānī mānyo mahākālaḥ $ sadbhūtiḥ satparāyaṇaḥ &
candrasaṃjīvanaḥ śāstā % lokagūḍho 'marādhipaḥ // LiP_1,98.130 //
lokabandhurlokanāthaḥ $ kṛtajñaḥ kṛtibhūṣaṇaḥ &
anapāyyakṣaraḥ kāntaḥ % sarvaśāstrabhṛtāṃ varaḥ // LiP_1,98.131 //
tejomayo dyutidharo $ lokamāyo 'graṇīr aṇuḥ &
śucismitaḥ prasannātmā % durjayo duratikramaḥ // LiP_1,98.132 //
jyotirmayo nirākāro $ jagannātho jaleśvaraḥ &
tumbavīṇī mahākāyo % viśokaḥ śokanāśanaḥ // LiP_1,98.133 //
trilokātmā trilokeśaḥ $ śuddhaḥ śuddhī rathākṣajaḥ &
avyaktalakṣaṇo vyakto % vyaktāvyakto viśāṃpatiḥ // LiP_1,98.134 //
varaśīlo varatulo $ māno mānadhano mayaḥ &
brahmā viṣṇuḥ prajāpālo % haṃso haṃsagatiryamaḥ // LiP_1,98.135 //
vedhā dhātā vidhātā ca $ attā hartā caturmukhaḥ &
kailāsaśikharāvāsī % sarvāvāsī satāṃ gatiḥ // LiP_1,98.136 //
hiraṇyagarbho hariṇaḥ $ puruṣaḥ pūrvajaḥ pitā &
bhūtālayo bhūtapatir % bhūtido bhuvaneśvaraḥ // LiP_1,98.137 //
saṃyogī yogavidbrahma $ brahmaṇyo brāhmaṇapriyaḥ &
devapriyo devanātho % devajño devacintakaḥ // LiP_1,98.138 //
viṣamākṣaḥ kalādhyakṣo $ vṛṣāṅko vṛṣavardhanaḥ &
nirmado nirahaṅkāro % nirmoho nirupadravaḥ // LiP_1,98.139 //
darpahā darpito dṛptaḥ $ sarvartuparivartakaḥ &
saptajihvaḥ sahasrārciḥ % snigdhaḥ prakṛtidakṣiṇaḥ // LiP_1,98.140 //
bhūtabhavyabhavannāthaḥ $ prabhavo bhrāntināśanaḥ &
artho 'nartho mahākośaḥ % parakāryaikapaṇḍitaḥ // LiP_1,98.141 //
niṣkaṇṭakaḥ kṛtānando $ nirvyājo vyājamardanaḥ &
sattvavān sāttvikaḥ satya- % kīrtistambhakṛtāgamaḥ // LiP_1,98.142 //
akaṃpito guṇagrāhī $ naikātmā naikakarmakṛt &
suprītaḥ sumukhaḥ sūkṣmaḥ % sukaro dakṣiṇo 'nalaḥ // LiP_1,98.143 //
skandhaḥ skandhadharo dhuryaḥ $ prakaṭaḥ prītivardhanaḥ &
aparājitaḥ sarvasaho % vidagdhaḥ sarvavāhanaḥ // LiP_1,98.144 //
adhṛtaḥ svadhṛtaḥ sādhyaḥ $ pūrvamūrtiryaśodharaḥ &
varāhaśṛṅgadhṛg vāyur % balavān ekanāyakaḥ // LiP_1,98.145 //
śrutiprakāśaḥ śrutimān $ ekabandhur anekadhṛk &
śrīvallabhaśivārambhaḥ % śāntabhadraḥ samañjasaḥ // LiP_1,98.146 //
bhūśayo bhūtikṛdbhūtir $ bhūṣaṇo bhūtavāhanaḥ &
akāyo bhaktakāyasthaḥ % kālajñānī kalāvapuḥ // LiP_1,98.147 //
satyavratamahātyāgī $ niṣṭhāśāntiparāyaṇaḥ &
parārthavṛttir varado % viviktaḥ śrutisāgaraḥ // LiP_1,98.148 //
anirviṇṇo guṇagrāhī $ kalaṅkāṅkaḥ kalaṅkahā &
svabhāvarudro madhyasthaḥ % śatrughno madhyanāśakaḥ // LiP_1,98.149 //
śikhaṇḍī kavacī śūlī $ caṇḍī muṇḍī ca kuṇḍalī &
mekhalī kavacī khaḍgī % māyī saṃsārasārathiḥ // LiP_1,98.150 //
amṛtyuḥ sarvadṛk siṃhas $ tejorāśir mahāmaṇiḥ &
asaṃkhyeyo 'prameyātmā % vīryavān kāryakovidaḥ // LiP_1,98.151 //
vedyo vedārthavidgoptā $ sarvācāro munīśvaraḥ &
anuttamo durādharṣo % madhuraḥ priyadarśanaḥ // LiP_1,98.152 //
sureśaḥ śaraṇaṃ sarvaḥ $ śabdabrahma satāṃ gatiḥ &
kālabhakṣaḥ kalaṅkāriḥ % kaṅkaṇīkṛtavāsukiḥ // LiP_1,98.153 //
maheṣvāso mahībhartā $ niṣkalaṅko viśṛṅkhalaḥ &
dyumaṇis taraṇir dhanyaḥ % siddhidaḥ siddhisādhanaḥ // LiP_1,98.154 //
nivṛttaḥ saṃvṛtaḥ śilpo $ vyūḍhorasko mahābhujaḥ &
ekajyotir nirātaṅko % naro nārāyaṇapriyaḥ // LiP_1,98.155 //
nirlepo niṣprapañcātmā $ nirvyagro vyagranāśanaḥ &
stavyastavapriyaḥ stotā % vyāsamūrtiranākulaḥ // LiP_1,98.156 //
niravadyapadopāyo $ vidyārāśiravikramaḥ &
praśāntabuddhirakṣudraḥ % kṣudrahā nityasundaraḥ // LiP_1,98.157 //
dhairyāgryadhuryo dhātrīśaḥ $ śākalyaḥ śarvarīpatiḥ &
paramārthagurur dṛṣṭir % gurur āśritavatsalaḥ // LiP_1,98.158 //
raso rasajñaḥ sarvajñaḥ $ sarvasattvāvalaṃbanaḥ &

sūta uvāca
evaṃ nāmnāṃ sahasreṇa % tuṣṭāva vṛṣabhadhvajam // LiP_1,98.159 //
snāpayāmāsa ca vibhuḥ $ pūjayāmāsa paṅkajaiḥ &
parīkṣārthaṃ hareḥ pūjā- % kamaleṣu maheśvaraḥ // LiP_1,98.160 //
gopayāmāsa kamalaṃ $ tadaikaṃ bhuvaneśvaraḥ &
hṛtapuṣpo haristatra % kimidaṃ tvabhyacintayat // LiP_1,98.161 //
jñātvā svanetramuddhṛtya $ sarvasattvāvalambanam &
pūjayāmāsa bhāvena % nāmnā tena jagadgurum // LiP_1,98.162 //
tatastatra vibhurdṛṣṭvā $ tathābhūtaṃ haro harim &
tasmādavatatārāśu % maṇḍalātpāvakasya ca // LiP_1,98.163 //
koṭibhāskarasaṃkāśaṃ $ jaṭāmukuṭamaṇḍitam &
jvālāmālāvṛtaṃ divyaṃ % tīkṣṇadaṃṣṭraṃ bhayaṅkaram // LiP_1,98.164 //
śūlaṭaṅkagadācakra- $ kuntapāśadharaṃ haram &
varādabhayahastaṃ ca % dvīpicarmottarīyakam // LiP_1,98.165 //
itthaṃbhūtaṃ tadā dṛṣṭvā $ bhavaṃ bhasmavibhūṣitam &
hṛṣṭo namaścakārāśu % devadevaṃ janārdanaḥ // LiP_1,98.166 //
dudruvustaṃ parikramya $ sendrā devāstrilocanam &
cacāla brahmabhuvanaṃ % cakampe ca vasuṃdharā // LiP_1,98.167 //
dadāha tejastacchaṃbhoḥ $ prāntaṃ vai śatayojanam &
adhastāccordhvataścaiva % hāhetyakṛta bhūtale // LiP_1,98.168 //
tadā prāha mahādevaḥ $ prahasanniva śaṅkaraḥ &
samprekṣya praṇayādviṣṇuṃ % kṛtāñjalipuṭaṃ sthitam // LiP_1,98.169 //
jñātaṃ mayedamadhunā $ devakāryaṃ janārdana &
sudarśanākhyaṃ cakraṃ ca % dadāmi tava śobhanam // LiP_1,98.170 //
yadrūpaṃ bhavatā dṛṣṭaṃ $ sarvalokabhayaṃkaram &
hitāya tava yatnena % tava bhāvāya suvrata // LiP_1,98.171 //
śāntaṃ raṇājire viṣṇo $ devānāṃ duḥkhasādhanam &
śāntasya cāstraṃ śāntaḥ syāc % chāntenāstreṇa kiṃ phalam // LiP_1,98.172 //
śāntasya samare cāstraṃ $ śāntireva tapasvinām &
yoddhuḥ śāntyā balacchedaḥ % parasya balavṛddhidaḥ // LiP_1,98.173 //
devairaśāntairyadrūpaṃ $ madīyaṃ bhāvayāvyayam &
kimāyudhena kāryaṃ vai % yoddhuṃ devārisūdana // LiP_1,98.174 //
kṣamā yudhi na kāryaṃ vai $ yoddhuṃ devārisūdana &
anāgate vyatīte ca % daurbalye svajanotkare // LiP_1,98.175 //
akālike tvadharme ca $ anarthe vārisūdana &
evamuktvā dadau cakraṃ % sūryāyutasamaprabham // LiP_1,98.176 //
netraṃ ca netā jagatāṃ $ prabhurvai padmasannibham &
tadāprabhṛti taṃ prāhuḥ % padmākṣamiti suvratam // LiP_1,98.177 //
dattvainaṃ nayanaṃ cakraṃ $ viṣṇave nīlalohitaḥ &
pasparśa ca karābhyāṃ vai % suśubhābhyāmuvāca ha // LiP_1,98.178 //
varado 'haṃ varaśreṣṭha $ varānvaraya cepsitān &
bhaktyā vaśīkṛto nūnaṃ % tvayāhaṃ puruṣottama // LiP_1,98.179 //
ityukto devadevena $ devadevaṃ praṇamya tam &
tvayi bhaktirmahādeva % prasīda varamuttamam // LiP_1,98.180 //
nānyamicchāmi bhaktānām $ ārtayo nāsti yatprabho &
tacchrutvā vacanaṃ tasya % dayāvān sutarāṃ bhavaḥ // LiP_1,98.181 //
pasparśa ca dadau tasmai $ śraddhāṃ śītāṃśubhūṣaṇaḥ &
prāha caivaṃ mahādevaḥ % paramātmānamacyutam // LiP_1,98.182 //
mayi bhaktaś ca vandyaś ca $ pūjyaścaiva surāsuraiḥ &
bhaviṣyasi na saṃdeho % matprasādātsurottama // LiP_1,98.183 //
yadā satī dakṣaputrī $ vinindyaiva sulocanā &
mātaraṃ pitaraṃ dakṣaṃ % bhaviṣyati sureśvarī // LiP_1,98.184 //
divyā haimavatī viṣṇo $ tadā tvamapi suvrata &
bhaginīṃ tava kalyāṇīṃ % devīṃ haimavatīmumām // LiP_1,98.185 //
niyogād brahmaṇaḥ sādhvīṃ $ pradāsyasi mamaiva tām &
matsaṃbandhī ca lokānāṃ % madhye pūjyo bhaviṣyasi // LiP_1,98.186 //
māṃ divyena ca bhāvena $ tadāprabhṛti śaṅkaram &
drakṣyase ca prasannena % mitrabhūtamivātmanā // LiP_1,98.187 //
ityuktvāntardadhe rudro $ bhagavānnīlalohitaḥ &
janārdano 'pi bhagavān % devānāmapi saṃnidhau // LiP_1,98.188 //
ayācata mahādevaṃ $ brahmāṇaṃ munibhiḥ samam &
mayā proktaṃ stavaṃ divyaṃ % padmayone suśobhanam // LiP_1,98.189 //
yaḥ paṭhecchṛṇuyādvāpi $ śrāvayedvā dvijottamān &
pratināmni hiraṇyasya % tat tasya phalam āpnuyāt // LiP_1,98.190 //
aśvamedhasahasreṇa $ phalaṃ bhavati tasya vai &
ghṛtādyaiḥ snāpayedrudraṃ % sthālyā vai kalaśaiḥ śubhaiḥ // LiP_1,98.191 //
nāmnāṃ sahasreṇānena $ śraddhayā śivamīśvaram &
so 'pi yajñasahasrasya % phalaṃ labdhvāsureśvaraiḥ // LiP_1,98.192 //
pūjyo bhavati rudrasya $ prītirbhavati tasya vai &
tathāstviti tathā prāha % padmayonerjanārdanam // LiP_1,98.193 //
jagmatuḥ praṇipatyainaṃ $ devadevaṃ jagadgurum &
tasmānnāmnāṃ sahasreṇa % pūjayed anagho dvijāḥ // LiP_1,98.194 //
japennāmnāṃ sahasraṃ ca $ sa yāti paramāṃ gatim // LiP_1,98.195 //

iti śrīliṅgamahāpurāṇe pūrvabhāge sahasranāmabhiḥ pūjanād viṣṇucakralābho nāmāṣṭanavatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 99

ṛṣaya ūcuḥ
saṃbhavaḥ sūcito devyās $ tvayā sūta mahāmate &
savistaraṃ vadasvādya % satītve ca yathātatham // LiP_1,99.1 //
menājatvaṃ mahādevyā $ dakṣayajñavimardanam &
viṣṇunā ca kathaṃ dattā % devadevāya śaṃbhave // LiP_1,99.2 //
kalyāṇaṃ vā kathaṃ tasya $ vaktumarhasi sāṃpratam &
teṣāṃ tadvacanaṃ śrutvā % sūtaḥ paurāṇikottamaḥ // LiP_1,99.3 //
saṃbhavaṃ ca mahādevyāḥ $ prāha teṣāṃ mahātmanām &

sūta uvāca
brahmaṇā kathitaṃ pūrvaṃ % daṇḍine tat suvistaram // LiP_1,99.4 //
yuṣmābhir vai kumārāya $ tena vyāsāya dhīmate &
tasmādahamupaśrutya % pravadāmi suvistaram // LiP_1,99.5 //
vacanādvo mahābhāgāḥ $ praṇamyomāṃ tathā bhavam &
sā bhagākhyā jagaddhātrī % liṅgamūrtestrivedikā // LiP_1,99.6 //
liṅgastu bhagavāndvābhyāṃ $ jagatsṛṣṭirdvijottamāḥ &
liṅgamūrtiḥ śivo jyotis % tamasaścopari sthitaḥ // LiP_1,99.7 //
liṅgavedisamāyogād $ ardhanārīśvarobhavat &
brahmāṇaṃ vidadhe devam % agre putraṃ caturmukham // LiP_1,99.8 //
prāhiṇoti sma tasyaiva $ jñānaṃ jñānamayo haraḥ &
viśvādhiko 'sau bhagavān % ardhanārīśvaro vibhuḥ // LiP_1,99.9 //
hiraṇyagarbhaṃ taṃ devo $ jāyamānamapaśyata &
so 'pi rudraṃ mahādevaṃ % brahmāpaśyata śaṅkaram // LiP_1,99.10 //
taṃ dṛṣṭvā saṃsthitaṃ devam $ ardhanārīśvaraṃ prabhum &
tuṣṭāva vāgbhir iṣṭābhir % varadaṃ vārijodbhavaḥ // LiP_1,99.11 //
vibhajasveti viśveśaṃ $ viśvātmānamajo vibhuḥ &
sasarja devīṃ vāmāṅgāt % patnīṃ caivātmanaḥ samām // LiP_1,99.12 //
śraddhā hyasya śubhā patnī $ tataḥ puṃsaḥ purātanī &
saivājñayā vibhordevī % dakṣaputrī babhūva ha // LiP_1,99.13 //
satīsaṃjñā tadā sā vai $ rudramevāśritā patim &
dakṣaṃ vinindya kālena % devī mainā hyabhūtpunaḥ // LiP_1,99.14 //
nāradasyaiva dakṣo 'pi $ śāpādevaṃ vinindya ca &
avajñādurmado dakṣo % devadevamumāpatim // LiP_1,99.15 //
anādṛtya kṛtiṃ jñātvā $ satī dakṣeṇa tatkṣaṇāt &
bhasmīkṛtvātmano dehaṃ % yogamārgeṇa sā punaḥ // LiP_1,99.16 //
babhūva pārvatī devī $ tapasā ca gireḥ prabhoḥ &
jñātvaitadbhagavān bhargo % dadāha ruṣitaḥ prabhuḥ // LiP_1,99.17 //
dakṣasya vipulaṃ yajñaṃ $ cyāvaner vacanādapi &
cyavanasya suto dhīmān % dadhīca iti viśrutaḥ // LiP_1,99.18 //
vijitya viṣṇuṃ samare $ prasādāt tryaṃbakasya ca &
viṣṇunā lokapālāṃś ca % śaśāpa ca munīśvaraḥ // LiP_1,99.19 //
rudrasya krodhajenaiva $ vahninā haviṣā surāḥ &
vināśo vai kṣaṇādeva % māyayā śaṅkarasya vai // LiP_1,99.20 //

iti śrīliṅgamahāpurāṇe pūrvabhāge devīsaṃbhavo nāma navanavatitamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 100

ṛṣaya ūcuḥ
vijitya viṣṇunā sārdhaṃ $ bhagavānparameśvaraḥ &
sarvāndadhīcavacanāt % kathaṃ bheje maheśvaraḥ // LiP_1,100.1 //

sūta uvāca
dakṣayajñe suvipule $ devān viṣṇupurogamān &
dadāha bhagavān rudraḥ % sarvān munigaṇān api // LiP_1,100.2 //
bhadro nāma gaṇastena $ preṣitaḥ parameṣṭhinā &
viprayogena devyā vai % duḥsahenaiva suvratāḥ // LiP_1,100.3 //
so 'sṛjad vīrabhadraś ca $ gaṇeśānromajāñchubhān &
gaṇeśvaraiḥ samāruhya % rathaṃ bhadraḥ pratāpavān // LiP_1,100.4 //
gantuṃ cakre matiṃ yasya $ sārathirbhagavānajaḥ &
gaṇeśvarāś ca te sarve % vividhāyudhapāṇayaḥ // LiP_1,100.5 //
vimānairviśvato bhadrais $ tamanvayuratho surāḥ &
himavacchikhare ramye % hemaśṛṅge suśobhane // LiP_1,100.6 //
yajñavāṭas tathā tasya $ gaṅgādvārasamīpataḥ &
taddeśe caiva vikhyātaṃ % śubhaṃ kanakhalaṃ dvijāḥ // LiP_1,100.7 //
dagdhuṃ vai preṣitaścāsau $ bhagavān parameṣṭhinā &
tadotpāto babhūvātha % lokānāṃ bhayaśaṃsanaḥ // LiP_1,100.8 //
parvatāś ca vyaśīryanta $ pracakampe vasuṃdharā &
marutaś cāpy aghūrṇanta % cukṣubhe makarālayaḥ // LiP_1,100.9 //
agnayo naiva dīpyanti $ na ca dīpyati bhāskaraḥ &
grahāś ca na prakāśyante % na devā na ca dānavāḥ // LiP_1,100.10 //
tataḥ kṣaṇāt praviśyaiva $ yajñavāṭaṃ mahātmanaḥ &
romajaiḥ sahito bhadraḥ % kālāgnirivacāparaḥ // LiP_1,100.11 //
uvāca bhadro bhagavān $ dakṣaṃ cāmitatejasam &
saṃparkādeva dakṣādya % munīndevān pinākinā // LiP_1,100.12 //
dagdhuṃ saṃpreṣitaś cāhaṃ $ bhavantaṃ samunīśvaraiḥ &
ityuktvā yajñaśālāṃ tāṃ % dadāha gaṇapuṅgavaḥ // LiP_1,100.13 //
gaṇeśvarāś ca saṃkruddhā $ yūpānutpāṭya cikṣipuḥ &
prastotrā saha hotrā ca % dagdhaṃ caiva gaṇeśvaraiḥ // LiP_1,100.14 //
gṛhītvā gaṇapāḥ sarvān $ gaṅgāsrotasi cikṣipuḥ &
vīrabhadro mahātejāḥ % śakrasyodyacchataḥ karam // LiP_1,100.15 //
vyaṣṭambhayad adīnātmā $ tathānyeṣāṃ divaukasām &
bhagasya netre cotpāṭya % karajāgreṇa līlayā // LiP_1,100.16 //
nihatya muṣṭinā dantān $ pūṣṇaścaivaṃ nyapātayat &
tathā candramasaṃ devaṃ % pādāṅguṣṭhena līlayā // LiP_1,100.17 //
gharṣayāmāsa bhagavān $ vīrabhadraḥ pratāpavān &
cicheda ca śirastasya % śakrasya bhagavānprabhoḥ // LiP_1,100.18 //
vahnerhastadvayaṃ chittvā $ jihvāmutpāṭya līlayā &
jaghāna mūrdhni pādena % vīrabhadro mahābalaḥ // LiP_1,100.19 //
yamasya daṇḍaṃ bhagavān $ pracicheda svayaṃ prabhuḥ &
jaghāna devamīśānaṃ % triśūlena mahābalam // LiP_1,100.20 //
trayastriṃśatsurānevaṃ $ vinihatyāprayatnataḥ &
trayaś ca triśataṃ teṣāṃ % trisāhasraṃ ca līlayā // LiP_1,100.21 //
trayaṃ caiva surendrāṇāṃ $ jaghāna ca munīśvarān &
anyāṃś ca devān devo 'sau % sarvānyuddhāya saṃsthitān // LiP_1,100.22 //
jaghāna bhagavān rudraḥ $ khaḍgamuṣṭyādisāyakaiḥ &
atha viṣṇurmahātejāś % cakram udyamya mūrchitaḥ // LiP_1,100.23 //
yuyodha bhagavāṃstena $ rudreṇa saha mādhavaḥ &
tayoḥ samabhavadyuddhaṃ % sughoraṃ romaharṣaṇam // LiP_1,100.24 //
viṣṇoryogabalāttasya $ divyadehāḥ sudāruṇāḥ // LiP_1,100.25 //
śaṅkhacakragadāhastā $ asaṃkhyātāś ca jajñire &
tānsarvānapi devo 'sau % nārāyaṇasamaprabhān // LiP_1,100.26 //
nihatya gadayā viṣṇuṃ $ tāḍayāmāsa mūrdhani &
tataścorasi taṃ devaṃ % līlayaiva raṇājire // LiP_1,100.27 //
papāta ca tadā bhūmau $ visaṃjñaḥ puruṣottamaḥ &
punarutthāya taṃ hantuṃ % cakramudyamya sa prabhuḥ // LiP_1,100.28 //
krodharaktekṣaṇaḥ śrīmān $ atiṣṭhat puruṣarṣabhaḥ &
tasya cakraṃ ca yadraudraṃ % kālādityasamaprabham // LiP_1,100.29 //
vyaṣṭambhayad adīnātmā $ karasthaṃ na cacāla saḥ &
atiṣṭhat stambhitastena % śṛṅgavāniva niścalaḥ // LiP_1,100.30 //
tribhiś ca dharṣitaṃ śārṅgaṃ $ tridhābhūtaṃ prabhostadā &
śārṅgakoṭiprasaṅgād vai % cicheda ca śiraḥ prabhoḥ // LiP_1,100.31 //
chinnaṃ ca nipapātāsu $ śirastasya rasātale &
vāyunā preritaṃ caiva % prāṇajena pinākinā // LiP_1,100.32 //
praviveśa tadā caiva $ tadīyāhavanīyakam &
tat pratidhvastakalaśaṃ % bhagnayūpaṃ satoraṇam // LiP_1,100.33 //
pradīpitamahāśālaṃ $ dṛṣṭvā yajño 'pi dudruve &
taṃ tadā mṛgarūpeṇa % dhāvantaṃ gaganaṃ prati // LiP_1,100.34 //
vīrabhadraḥ samādhāya $ viśiraskamathākarot &
tataḥ prajāpatiṃ dharmaṃ % kaśyapaṃ ca jagadgurum // LiP_1,100.35 //
ariṣṭaneminaṃ vīro $ bahuputraṃ munīśvaram &
munim aṅgirasaṃ caiva % kṛṣṇāśvaṃ ca mahābalaḥ // LiP_1,100.36 //
jaghāna mūrdhni pādena $ dakṣaṃ caiva yaśasvinam &
cicheda ca śirastasya % dadāhāgnau dvijottamāḥ // LiP_1,100.37 //
sarasvatyāś ca nāsāgraṃ $ devamātustathaiva ca &
nikṛtya karajāgreṇa % vīrabhadraḥ pratāpavān // LiP_1,100.38 //
tasthau śriyā vṛto madhye $ pretasthāne yathā bhavaḥ &
etasminneva kāle tu % bhagavānpadmasaṃbhavaḥ // LiP_1,100.39 //
bhadramāha mahātejāḥ $ prārthayanpraṇataḥ prabhuḥ &
alaṃ krodhena vai bhadra % naṣṭāścaiva divaukasaḥ // LiP_1,100.40 //
prasīda kṣamyatāṃ sarvaṃ $ romajaiḥ saha suvrata &
so 'pi bhadraḥ prabhāveṇa % brahmaṇaḥ parameṣṭhinaḥ // LiP_1,100.41 //
śamaṃ jagāma śanakaiḥ $ śāntastasthau tadājñayā &
devo 'pi tatra bhagavān % antarikṣe vṛṣadhvajaḥ // LiP_1,100.42 //
sagaṇaḥ sarvadaḥ śarvaḥ $ sarvalokamaheśvaraḥ &
prārthitaścaiva devena % brahmaṇā bhagavān bhavaḥ // LiP_1,100.43 //
hatānāṃ ca tadā teṣāṃ $ pradadau pūrvavattanum &
indrasya ca śirastasya % viṣṇoścaiva mahātmanaḥ // LiP_1,100.44 //
dakṣasya ca munīndrasya $ tathānyeṣāṃ maheśvaraḥ &
vāgīśyāścaiva nāsāgraṃ % devamātustathaiva ca // LiP_1,100.45 //
naṣṭānāṃ jīvitaṃ caiva $ varāṇi vividhāni ca &
dakṣasya dhvastavaktrasya % śirasā bhagavānprabhuḥ // LiP_1,100.46 //
kalpayāmāsa vai vaktraṃ $ līlayā ca mahān bhavaḥ &
dakṣo 'pi labdhasaṃjñaś ca % samutthāya kṛtāñjaliḥ // LiP_1,100.47 //
tuṣṭāva devadeveśaṃ $ śaṅkaraṃ vṛṣabhadhvajam &
stutastena mahātejāḥ % pradāya vividhānvarān // LiP_1,100.48 //
gāṇapatyaṃ dadau tasmai $ dakṣāyākliṣṭakarmaṇe &
devāś ca sarve deveśaṃ % tuṣṭuvuḥ parameśvaram // LiP_1,100.49 //
nārāyaṇaś ca bhagavān $ tuṣṭāva ca kṛtāñjaliḥ &
brahmā ca munayaḥ sarve % pṛthakpṛthagajodbhavam // LiP_1,100.50 //
tuṣṭuvur devadeveśaṃ $ nīlakaṇṭhaṃ vṛṣadhvajam &
tān devān anugṛhyaiva % bhavo 'pyantaradhīyata // LiP_1,100.51 //

iti śrīliṅgamahāpurāṇe pūrvabhāge śivakṛddakṣayajñavidhvaṃsano nāma śatatamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 101

ṛṣaya ūcuḥ
kathaṃ himavataḥ putrī $ babhūvāṃbā satī śubhā &
kathaṃ vā devadeveśam % avāpa patimīśvaram // LiP_1,101.1 //

sūta uvāca
sā menātanum āśritya $ svecchayaiva varāṅganā &
tadā haimavatī jajñe % tapasā ca dvijottamāḥ // LiP_1,101.2 //
jātakarmādikāḥ sarvāś $ cakāra ca girīśvaraḥ &
dvādaśe ca tadā varṣe % pūrṇe haimavatī śubhā // LiP_1,101.3 //
tapastepe tayā sārdham $ anujā ca śubhānanā &
anyā ca devī hyanujā % sarvaloke namaskṛtā // LiP_1,101.4 //
ṛṣayaś ca tadā sarve $ sarvalokamaheśvarīm &
tuṣṭuvus tapasā devīṃ % samāvṛtya samantataḥ // LiP_1,101.5 //
jyeṣṭhā hyaparṇā hyanujā $ caikaparṇā śubhānanā &
tṛtīyā ca varārohā % tathā caivaikapāṭalā // LiP_1,101.6 //
tapasā ca mahādevyāḥ $ pārvatyāḥ parameśvaraḥ &
vaśīkṛto mahādevaḥ % sarvabhūtapatirbhavaḥ // LiP_1,101.7 //
etasminneva kāle tu $ tārako nāma dānavaḥ &
tārātmajo mahātejā % babhūva ditinandanaḥ // LiP_1,101.8 //
tasya putrāstrayaścāpi $ tārakākṣo mahāsuraḥ &
vidyunmālī ca bhagavān % kamalākṣaś ca vīryavān // LiP_1,101.9 //
pitāmahas tathā caiṣāṃ $ tāro nāma mahābalaḥ &
tapasā labdhavīryaś ca % prasādādbrahmaṇaḥ prabhoḥ // LiP_1,101.10 //
so 'pi tāro mahātejās $ trailokyaṃ sacarācaram &
vijitya samare pūrvaṃ % viṣṇuṃ ca jitavān asau // LiP_1,101.11 //
tayoḥ samabhavadyuddhaṃ $ sughoraṃ romaharṣaṇam &
divyaṃ varṣasahasraṃ tu % divārātram aviśramam // LiP_1,101.12 //
sarathaṃ viṣṇumādāya $ cikṣepa śatayojanam &
tāreṇa vijitaḥ saṃkhye % dudrāva garuḍadhvajaḥ // LiP_1,101.13 //
tāro varāñchataguṇaṃ $ labdhvā śataguṇaṃ balam &
pitāmahājjagatsarvam % avāpa ditinandanaḥ // LiP_1,101.14 //
devendrapramukhāñjitvā $ devāndeveśvareśvaraḥ &
vārayāmāsa tair devān % sarvalokeṣu māyayā // LiP_1,101.15 //
devatāś ca sahendreṇa $ tārakādbhayapīḍitāḥ &
na śāntiṃ lebhire śūrāḥ % śaraṇaṃ vā bhayārditāḥ // LiP_1,101.16 //
tadāmarapatiḥ śrīmān $ saṃnipatyāmaraprabhuḥ &
uvācāṅgirasaṃ devo % devānāmapi saṃnidhau // LiP_1,101.17 //
bhagavaṃstārako nāma $ tārajo dānavottamaḥ &
tena saṃnihatā yuddhe % vatsā gopatinā yathā // LiP_1,101.18 //
bhayāttasmānmahābhāga $ bṛhadyuddhe bṛhaspate &
aniketā bhramantyete % śakuntā iva pañjare // LiP_1,101.19 //
asmākaṃ yāny amoghāni $ āyudhāny aṅgiro vara &
tāni moghāni jāyante % prabhāvādamaradviṣaḥ // LiP_1,101.20 //
daśavarṣasahasrāṇi $ dviguṇāni bṛhaspate &
viṣṇunā yodhito yuddhe % tenāpi na ca sūditaḥ // LiP_1,101.21 //
yastenānirjito yuddhe $ viṣṇunā prabhaviṣṇunā &
kathamasmadvidhastasya % sthāsyate samare 'grataḥ // LiP_1,101.22 //
evam uktas tu śakreṇa $ jīvaḥ sārdhaṃ surādhipaiḥ &
sahasrākṣeṇa ca vibhuṃ % samprāpyāha kuśadhvajam // LiP_1,101.23 //
so 'pi tasya mukhācchrutvā $ praṇayātpraṇatārtihā &
devairaśeṣaiḥ sendraistu % jīvamāha pitāmahaḥ // LiP_1,101.24 //
jāne vo 'rtiṃ surendrāṇāṃ $ tathāpi śṛṇu sāṃpratam &
vinindya dakṣaṃ yā devī % satī rudrāṅgasaṃbhavā // LiP_1,101.25 //
umā haimavatī jajñe $ sarvalokanamaskṛtā &
tasyāścaiveha rūpeṇa % yūyaṃ devāḥ surottamāḥ // LiP_1,101.26 //
vibhoryatadhvamākraṣṭuṃ $ rudrasyāsya mano mahat &
tayoryogena sambhūtaḥ % skandaḥ śaktidharaḥ prabhuḥ // LiP_1,101.27 //
ṣaḍāsyo dvādaśabhujaḥ $ senānīḥ pāvakiḥ prabhuḥ &
svāheyaḥ kārtikeyaś ca % gāṅgeyaḥ śaradhāmajaḥ // LiP_1,101.28 //
devaḥ śākho viśākhaś ca $ naigameśaś ca vīryavān &
senāpatiḥ kumārākhyaḥ % sarvalokanamaskṛtaḥ // LiP_1,101.29 //
līlayaiva mahāsenaḥ $ prabalaṃ tārakāsuram &
bālo 'pi vinihatyaiko % devān saṃtārayiṣyati // LiP_1,101.30 //
evam uktas tadā tena $ brahmaṇā parameṣṭhinā &
bṛhaspatis tathā sendrair % devair devaṃ praṇamya tam // LiP_1,101.31 //
<Śiva burns Kāma>
meroḥ śikharamāsādya $ smaraṃ sasmāra suvrataḥ &
smaraṇāddevadevasya % smaro 'pi saha bhāryayā // LiP_1,101.32 //
ratyā samaṃ samāgamya $ namaskṛtya kṛtāñjaliḥ &
saśakramāha taṃ jīvaṃ % jagajjīvo dvijottamāḥ // LiP_1,101.33 //
smṛto yadbhavatā jīva $ samprāpto 'haṃ tavāntikam &
brūhi yanme vidhātavyaṃ % tamāha surapūjitaḥ // LiP_1,101.34 //
tam āha bhagavāñchakraḥ $ saṃbhāvya makaradhvajam &
śaṅkareṇāṃbikāmadya % saṃyojaya yathāsukham // LiP_1,101.35 //
tayā sa ramate yena $ bhagavān vṛṣabhadhvajaḥ &
tena mārgeṇa mārgasva % patnyā ratyānayā saha // LiP_1,101.36 //
so 'pi tuṣṭo mahādevaḥ $ pradāsyati śubhāṃ gatim &
viprayuktastayā pūrvaṃ % labdhvā tāṃ girijāmumām // LiP_1,101.37 //
evamukto namaskṛtya $ devadevaṃ śacīpatim &
devadevāśramaṃ gantuṃ % matiṃ cakre tayā saha // LiP_1,101.38 //
gatvā tadāśraye śaṃbhoḥ $ saha ratyā mahābalaḥ &
vasaṃtena sahāyena % devaṃ yoktumanā bhavat // LiP_1,101.39 //
tataḥ samprekṣya madanaṃ $ hasan devas triyaṃbakaḥ &
nayanena tṛtīyena % sāvajñaṃ tam avaikṣata // LiP_1,101.40 //
tato 'sya netrajo vahnir $ madanaṃ pārśvataḥ sthitam &
adahattatkṣaṇādeva % lalāpa karuṇaṃ ratiḥ // LiP_1,101.41 //
ratyāḥ pralāpamākarṇya $ devadevo vṛṣadhvajaḥ &
kṛpayā parayā prāha % kāmapatnīṃ nirīkṣya ca // LiP_1,101.42 //
amūrto 'pi dhruvaṃ bhadre $ kāryaṃ sarvaṃ patistava &
ratikāle dhruve bhadre % kariṣyati na saṃśayaḥ // LiP_1,101.43 //
yadā viṣṇuś ca bhavitā $ vāsudevo mahāyaśāḥ &
śāpādbhṛgormahātejāḥ % sarvalokahitāya vai // LiP_1,101.44 //
tadā tasya suto yaś ca $ sa patiste bhaviṣyati &
sā praṇamya tadā rudraṃ % kāmapatnī śucismitā // LiP_1,101.45 //
jagāma madanaṃ labdhvā $ vasaṃtena samanvitā // LiP_1,101.46 //

iti śrīliṅgamahāpurāṇe pūrvabhāge madanadāho nāmaikādhikaśatatamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 102

sūta uvāca
tapasā ca mahādevyāḥ $ pārvatyā vṛṣabhadhvaja &
prītiś ca bhagavāñcharvo % vacanādbrahmaṇastadā // LiP_1,102.1 //
hitāya cāśramāṇāṃ ca $ krīḍārthaṃ bhagavānbhavaḥ &
tadā haimavatīṃ devīm % upayeme yathāvidhi // LiP_1,102.2 //
jagāma sa svayaṃ brahmā $ marīcyādyairmaharṣibhiḥ &
tapovanaṃ mahādevyāḥ % pārvatyāḥ padmasaṃbhavaḥ // LiP_1,102.3 //
pradakṣiṇīkṛtya ca tāṃ $ devīṃ sa jagato 'raṇīm &
kim arthaṃ tapasā lokān % saṃtāpayasi śailaje // LiP_1,102.4 //
tvayā sṛṣṭaṃ jagatsarvaṃ $ mātastvaṃ mā vināśaya &
tvaṃ hi saṃdhārayellokān % imān sarvān svatejasā // LiP_1,102.5 //
sarvadeveśvaraḥ śrīmān $ sarvalokapatirbhavaḥ &
yasya vai devadevasya % vayaṃ kiṅkaravādinaḥ // LiP_1,102.6 //
sa evaṃ parameśānaḥ $ svayaṃ ca varayiṣyati &
varade yena sṛṣṭāsi % na vinā yastvayāṃbike // LiP_1,102.7 //
vartate nātra saṃdehas $ tava bharttā bhaviṣyati &
ityuktvā tāṃ namaskṛtya % muhuḥ samprekṣya pārvatīm // LiP_1,102.8 //
gate pitāmahe devo $ bhagavān parameśvaraḥ &
jagāmānugrahaṃ kartuṃ % dvijarūpeṇa cāśramam // LiP_1,102.9 //
sā ca dṛṣṭvā mahādevaṃ $ dvijarūpeṇa saṃsthitam &
pratibhādyaiḥ prabhuṃ jñātvā % nanāma vṛṣabhadhvajam // LiP_1,102.10 //
sampūjya varadaṃ devaṃ $ brāhmaṇacchadmanāgatam &
tuṣṭāva parameśānaṃ % pārvatī parameśvaram // LiP_1,102.11 //
anugṛhya tadā devīm $ uvāca prahasanniva &
kuladharmāśrayaṃ rakṣan % bhūdharasya mahātmanaḥ // LiP_1,102.12 //
krīḍārthaṃ ca satāṃ madhye $ sarvadevapatirbhavaḥ &
svayaṃvare mahādevī % tava divyasuśobhane // LiP_1,102.13 //
āsthāya rūpaṃ yatsaumyaṃ $ sameṣye 'haṃ saha tvayā &
ityuktvā tāṃ samālokya % devo divyena cakṣuṣā // LiP_1,102.14 //
jagāmeṣṭaṃ tadā divyaṃ $ svapuraṃ prayayau ca sā &
dṛṣṭvā hṛṣṭastadā devīṃ % menayā tuhinācalaḥ // LiP_1,102.15 //
āliṅgyāghrāya sampūjya $ putrīṃ sākṣāttapasvinīm &
duhiturdevadevena % na jānannabhimantritam // LiP_1,102.16 //
svayaṃvaraṃ tadā devyāḥ $ sarvalokeṣvaghoṣayat &
atha brahmā ca bhagavān % viṣṇuḥ sākṣājjanārdanaḥ // LiP_1,102.17 //
śakraś ca bhagavān vahnir $ bhāskaro bhaga eva ca &
tvaṣṭāryamā vivasvāṃś ca % yamo varuṇa eva ca // LiP_1,102.18 //
vāyuḥ somastatheśāno $ rudrāś ca munayas tathā &
aśvinau dvādaśādityā % gandharvā garuḍas tathā // LiP_1,102.19 //
yakṣāḥ siddhāstathā sādhyā $ daityāḥ kiṃpuruṣoragāḥ &
samudrāś ca nadā vedā % mantrāḥ stotrādayaḥ kṣaṇāḥ // LiP_1,102.20 //
nāgāś ca parvatāḥ sarve $ yajñāḥ sūryādayo grahāḥ &
trayastriṃśacca devānāṃ % trayaś ca triśataṃ tathā // LiP_1,102.21 //
trayaś ca trisahasraṃ ca $ tathānye bahavaḥ surā &
jagmur girīndraputryāstu % svayaṃvaramanuttamam // LiP_1,102.22 //
atha śailasutā devī $ haimamāruhya śobhanam &
vimānaṃ sarvatobhadraṃ % sarvaratnair alaṃkṛtam // LiP_1,102.23 //
apsarobhiḥ pranṛttābhiḥ $ sarvābharaṇabhūṣitaiḥ &
gandharvasiddhairvividhaiḥ % kinnaraiś ca suśobhanaiḥ // LiP_1,102.24 //
bandibhiḥ stūyamānā ca $ sthitā śailasutā tadā &
sitātapatraṃ ratnāṃśu- % miśritaṃ cāvahattathā // LiP_1,102.25 //
mālinī giriputryāstu $ saṃdhyā pūrṇendumaṇḍalam &
cāmarāsaktahastābhir % divyastrībhiś ca saṃvṛtā // LiP_1,102.26 //
mālāṃ gṛhya jayā tasthau $ suradrumasamudbhavām &
vijayā vyajanaṃ gṛhya % sthitā devyāḥ samīpagā // LiP_1,102.27 //
mālāṃ pragṛhya devyāṃ tu $ sthitāyāṃ devasaṃsadi &
śiśurbhūtvā mahādevaḥ % krīḍārthaṃ vṛṣabhadhvajaḥ // LiP_1,102.28 //
utsaṅgatalasaṃsupto $ babhūva bhagavānbhavaḥ &
atha dṛṣṭvā śiśuṃ devās % tasyā utsaṃgavarttinam // LiP_1,102.29 //
ko 'yam atreti saṃmantrya $ cukṣubhuś ca samāgatāḥ &
vajramāhārayattasya % bāhum udyamya vṛtrahā // LiP_1,102.30 //
sa bāhurudyamastasya $ tathaiva samupasthitaḥ &
stambhitaḥ śiśurūpeṇa % devadevena līlayā // LiP_1,102.31 //
vajraṃ kṣeptuṃ na śaśāka $ bāhuṃ cālayituṃ tathā &
vahniḥ śaktiṃ tathā kṣeptuṃ % na śaśāka tathā sthitaḥ // LiP_1,102.32 //
yamo 'pi daṇḍaṃ khaḍgaṃ ca $ nirṛtirmunipuṅgavāḥ &
varuṇo nāgapāśaṃ ca % dhvajayaṣṭiṃ samīraṇaḥ // LiP_1,102.33 //
somo gadāṃ dhaneśaś ca $ daṇḍaṃ daṇḍabhṛtāṃ varaḥ &
īśānaś ca tathā śūlaṃ % tīvramudyamya saṃsthitaḥ // LiP_1,102.34 //
rudrāś ca śūlamādityā $ muśalaṃ vasavas tathā &
mudgaraṃ stambhitāḥ sarve % devenāśu divaukasaḥ // LiP_1,102.35 //
stambhitā devadevena $ tathānye ca divaukasaḥ &
śiraḥ prakampayan viṣṇuś % cakram udyamya saṃsthitaḥ // LiP_1,102.36 //
tasyāpi śiraso bālaḥ $ sthiratvaṃ pracakāra ha &
cakraṃ kṣeptuṃ na śaśāka % bāhūṃścālayituṃ na ca // LiP_1,102.37 //
pūṣā dantān daśan dantair $ bālamaikṣata mohitaḥ &
tasyāpi daśanāḥ petur % dṛṣṭamātrasya śaṃbhunā // LiP_1,102.38 //
balaṃ tejaś ca yogaṃ ca $ tathaivāstambhayad vibhuḥ &
atha teṣu sthiteṣveva % manyumatsu sureṣvapi // LiP_1,102.39 //
brahmā paramasaṃvigno $ dhyānamāsthāya śaṅkaram &
bubudhe devamīśānam % umotsaṃge tamāsthitam // LiP_1,102.40 //
sa buddhvā devamīśānaṃ $ śīghram utthāya vismitaḥ &
vavande caraṇau śaṃbhor % astuvacca pitāmahaḥ // LiP_1,102.41 //
buddhistvaṃ sarvalokānām $ ahaṅkāras tvam īśvaraḥ &
bhūtānāmindriyāṇāṃ ca % tvameveśa pravarttakaḥ // LiP_1,102.42 //
tavāhaṃ dakṣiṇāddhastāt $ sṛṣṭaḥ pūrvaṃ purātanaḥ &
vāmahastān mahābāho % devo nārāyaṇaḥ prabhuḥ // LiP_1,102.43 //
iyaṃ ca prakṛtirdevī $ sadā te sṛṣṭikāraṇa &
patnīrūpaṃ samāsthāya % jagatkāraṇamāgatā // LiP_1,102.44 //
namastubhyaṃ mahādeva $ mahādevyai namonamaḥ &
prasādāttava deveśa % niyogācca mayā prajāḥ // LiP_1,102.45 //
devādyāstu imāḥ sṛṣṭā $ mūḍhāstvadyogamohitāḥ &
kuru prasādameteṣāṃ % yathāpūrvaṃ bhavantvime // LiP_1,102.46 //

sūta uvāca
vijñāpyaivaṃ tadā brahmā $ devadevaṃ maheśvaram &
saṃstambhitāṃstadā tena % bhagavān āha padmajaḥ // LiP_1,102.47 //
mūḍhāstha devatāḥ sarvā $ naiva budhyata śaṅkaram &
devadevam ihāyāntaṃ % sarvadevanamaskṛtam // LiP_1,102.48 //
gacchadhvaṃ śaraṇaṃ śīghraṃ $ devāḥ śakrapurogamāḥ &
sanārāyaṇakāḥ sarve % munibhiḥ śaṅkaraṃ prabhum // LiP_1,102.49 //
sārdhaṃ mayaiva deveśaṃ $ paramātmānamīśvaram &
anayā haimavatyā ca % prakṛtyā saha sattamam // LiP_1,102.50 //
tatra te stambhitāstena $ tathaiva surasattamāḥ &
praṇemur manasā sarve % sanārāyaṇakāḥ prabhum // LiP_1,102.51 //
atha teṣāṃ prasanno bhūd $ devadevastriyaṃbakaḥ &
yathāpūrvaṃ cakārāśu % vacanādbrahmaṇaḥ prabhuḥ // LiP_1,102.52 //
tata evaṃ prasanne tu $ sarvadevanivāraṇam &
vapuścakāra deveśo % divyaṃ paramamadbhutam // LiP_1,102.53 //
tejasā tasya devāste $ sendracandradivākarāḥ &
sabrahmakāḥ sasādhyāś ca % sanārāyaṇakās tathā // LiP_1,102.54 //
sayamāś ca sarudrāś ca $ cakṣuraprārthayan vibhum &
tebhyaś ca paramaṃ cakṣuḥ % sarvadṛṣṭau ca śaktimat // LiP_1,102.55 //
dadāvaṃbāpatiḥ śarvo $ bhavānyāś ca calasya ca &
labdhvā cakṣustadā devā % indraviṣṇupurogamāḥ // LiP_1,102.56 //
sabrahmakaḥ saśakrāś ca $ tamapaśyanmaheśvaram &
brahmādyā nemire tūrṇaṃ % bhavānī ca girīśvaraḥ // LiP_1,102.57 //
munayaś ca mahādevaṃ $ gaṇeśāḥ śivasaṃmatāḥ &
sasarjuḥ puṣpavṛṣṭiṃ ca % khecarāḥ siddhacāraṇāḥ // LiP_1,102.58 //
devadundubhayo nedus $ tuṣṭuvurmunayaḥ prabhum &
jagurgandharvamukhyāś ca % nanṛtuścāpsarogaṇāḥ // LiP_1,102.59 //
mumuhurgaṇapāḥ sarve $ mumodāṃbā ca pārvatī &
tasya devī tadā hṛṣṭā % samakṣaṃ tridivaukasām // LiP_1,102.60 //
pādayoḥ sthāpayāmāsa $ mālāṃ divyāṃ sugandhinīm &
sādhu sādhviti samprocya % tayā tatraiva cārcitam // LiP_1,102.61 //
saha devyā namaścakruḥ $ śirobhir bhūtalāśritaiḥ &
sarve sabrahmakā devāḥ % sayakṣoragarākṣasāḥ // LiP_1,102.62 //

iti śrīliṅgamahāpurāṇe pūrvabhāge umāsvayaṃvaro nāma dvyadhikaśatatamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 103

sūta uvāca
atha brahmā mahādevam $ abhivandya kṛtāñjaliḥ &
udvāhaḥ kriyatāṃ deva % ityuvāca maheśvaram // LiP_1,103.1 //
tasya tadvacanaṃ śrutvā $ brahmaṇaḥ parameṣṭhinaḥ &
yatheṣṭamiti lokeśaṃ % prāha bhūtapatiḥ prabhuḥ // LiP_1,103.2 //
udvāhārthaṃ maheśasya $ tatkṣaṇādeva suvratāḥ &
brahmaṇā kalpitaṃ divyaṃ % puraṃ ratnamayaṃ śubham // LiP_1,103.3 //
athāditirditiḥ sākṣād $ danuḥ kadruḥ sukālikā &
pulomā surasā caiva % siṃhikā vinatā tathā // LiP_1,103.4 //
siddhirmāyā kriyā durgā $ devī sākṣātsudhā svadhā &
sāvitrī vedamātā ca % rajanī dakṣiṇā dyutiḥ // LiP_1,103.5 //
svāhā svāhāmatir buddhir $ ṛddhir vṛddhiḥ sarasvatī &
rākā kuhūḥ sinīvālī % devī anumatī tathā // LiP_1,103.6 //
dharaṇī dhāraṇī celā $ śacī nārāyaṇī tathā &
etāścānyāś ca devānāṃ % mātaraḥ patnayas tathā // LiP_1,103.7 //
udvāhaḥ śaṅkarasyeti $ jagmuḥ sarvā mudānvitāḥ &
uragā garuḍā yakṣā % gandharvāḥ kinnarā gaṇāḥ // LiP_1,103.8 //
sāgarā girayo meghā $ māsāḥ saṃvatsarās tathā &
vedā mantrās tathā yajñāḥ % stomā dharmāś ca sarvaśaḥ // LiP_1,103.9 //
huṅkāraḥ praṇavaścaiva $ pratihārāḥ sahasraśaḥ &
koṭirapsaraso divyās % tāsāṃ ca paricārikāḥ // LiP_1,103.10 //
yāś ca sarveṣu dvīpeṣu $ devalokeṣu nimnagāḥ &
tāś ca strīvigrahāḥ sarvāḥ % saṃjagmurhṛṣṭamānasāḥ // LiP_1,103.11 //
gaṇapāś ca mahābhāgāḥ $ sarvalokanamaskṛtāḥ &
udvāhaḥ śaṅkarasyeti % tatrājagmurmudānvitāḥ // LiP_1,103.12 //
abhyayuḥ śaṅkhavarṇāś ca $ gaṇakoṭyo gaṇeśvarāḥ &
daśabhiḥ kekarākṣaś ca % vidyuto 'ṣṭābhir eva ca // LiP_1,103.13 //
catuḥṣaṣṭyā viśākhāś ca $ navabhiḥ pārayātrikaḥ &
ṣaḍbhiḥ sarvāntakaḥ śrīmān % tathaiva vikṛtānanaḥ // LiP_1,103.14 //
jvālākeśo dvādaśabhiḥ $ koṭibhir gaṇapuṅgavaḥ &
saptabhiḥ samadaḥ śrīmān % dundubho 'ṣṭābhir eva ca // LiP_1,103.15 //
pañcabhiś ca kapālīśaḥ $ ṣaḍbhiḥ saṃdārakaḥ śubhaḥ &
koṭikoṭibhir eveha % gaṇḍakaḥ kuṃbhakas tathā // LiP_1,103.16 //
viṣṭambho 'ṣṭābhir eveha $ gaṇapaḥ sarvasattamaḥ &
pippalaś ca sahasreṇa % saṃnādaś ca tathā dvijāḥ // LiP_1,103.17 //
āveṣṭanas tathāṣṭābhiḥ $ saptabhiścandratāpanaḥ &
mahākeśaḥ sahasreṇa % koṭīnāṃ gaṇapo vṛtaḥ // LiP_1,103.18 //
kuṇḍī dvādaśabhir vīras $ tathā parvatakaḥ śubhaḥ &
kālaś ca kālakaścaiva % mahākālaḥ śatena vai // LiP_1,103.19 //
āgnikaḥ śatakoṭyā vai $ koṭyāgnimukha eva ca &
ādityamūrdhā koṭyā ca % tathā caiva dhanāvahaḥ // LiP_1,103.20 //
saṃnāmaś ca śatenaiva $ kumudaḥ koṭibhis tathā &
amoghaḥ kokilaścaiva % koṭikoṭyā sumantrakaḥ // LiP_1,103.21 //
kākapāṭo 'paraḥ ṣaṣṭyā $ ṣaṣṭyā saṃtānakaḥ prabhuḥ &
mahābalaś ca navabhir % madhupiṅgaś ca piṅgalaḥ // LiP_1,103.22 //
nīlo navatyā deveśaḥ $ pūrṇabhadrastathaiva ca &
koṭīnāṃ caiva saptatyā % caturvaktro mahābalaḥ // LiP_1,103.23 //
koṭikoṭisahasrāṇāṃ $ śatair viṃśatibhir vṛtāḥ &
tatrājagmus tathā devās % te sarve śaṅkaraṃ bhavam // LiP_1,103.24 //
bhūtakoṭisahasreṇa $ pramathaḥ koṭibhistribhiḥ &
vīrabhadraścatuḥṣaṣṭyā % romajāścaiva koṭibhiḥ // LiP_1,103.25 //
karaṇaścaiva viṃśatyā $ navatyā kevalaḥ śubhaḥ &
pañcākṣaḥ śatamanyuś ca % meghamanyus tathaiva ca // LiP_1,103.26 //
kāṣṭhakūṭaś catuḥṣaṣṭyā $ sukeśo vṛṣabhas tathā &
virūpākṣaś ca bhagavān % catuḥṣaṣṭyā sanātanaḥ // LiP_1,103.27 //
tāluketuḥ ṣaḍāsyaś ca $ pañcāsyaś ca sanātanaḥ &
saṃvartakas tathā caitro % lakulīśaḥ svayaṃ prabhuḥ // LiP_1,103.28 //
lokāntakaś ca dīptāsyas $ tathā daityāntakaḥ prabhuḥ &
mṛtyuhṛt kālahā kālo % mṛtyuñjayakaras tathā // LiP_1,103.29 //
viṣādo viṣadaścaiva $ vidyutaḥ kāntakaḥ prabhuḥ &
devo bhṛṅgī riṭiḥ śrīmān % devadevapriyas tathā // LiP_1,103.30 //
aśanir bhāsakaś caiva $ catuḥṣaṣṭyā sahasrapāt &
ete cānye ca gaṇapā % asaṃkhyātā mahābalāḥ // LiP_1,103.31 //
sarve sahasrahastāś ca $ jaṭāmukuṭadhāriṇaḥ &
candrarekhāvataṃsāś ca % nīlakaṇṭhās trilocanāḥ // LiP_1,103.32 //
hārakuṇḍalakeyūra- $ mukuṭādyair alaṃkṛtāḥ &
brahmendraviṣṇusaṃkāśā % aṇimādiguṇairvṛtāḥ // LiP_1,103.33 //
sūryakoṭipratīkāśās $ tatrājagmurgaṇeśvarāḥ &
pātālacāriṇaścaiva % sarvalokanivāsinaḥ // LiP_1,103.34 //
tuṃbarurnārado hāhā $ hūhūścaiva tu sāmagāḥ &
ratnānyādāya vādyāṃś ca % tatrājagmustadā puram // LiP_1,103.35 //
ṛṣayaḥ kṛtsnaśastatra $ devagītāstapodhanāḥ &
puṇyān vaivāhikān mantrān % ajapur hṛṣṭamānasāḥ // LiP_1,103.36 //
tata evaṃ pravṛtte tu $ sarvataś ca samāgame &
girijāṃ tām alaṃkṛtya % svayameva śucismitām // LiP_1,103.37 //
puraṃ praveśayāmāsa $ svayam ādāya keśavaḥ &
sadasyāha ca deveśaṃ % nārāyaṇamajo harim // LiP_1,103.38 //
bhavānagre samutpanno $ bhavānyā saha daivataiḥ &
vāmāṅgādasya rudrasya % dakṣiṇāṅgādahaṃ prabho // LiP_1,103.39 //
manmūrtistuhinādrīśo $ yajñārthaṃ sṛṣṭa eva hi &
eṣā haimavatī jajñe % māyayā parameṣṭhinaḥ // LiP_1,103.40 //
śrautasmārtapravṛttyartham $ udvāhārtham ihāgataḥ &
ato 'sau jagatāṃ dhātrī % dhātā tava mamāpi ca // LiP_1,103.41 //
asya devasya rudrasya $ mūrtibhir vihitaṃ jagat &
kṣmābagnikhendusūryātma- % pavanātmā yato bhavaḥ // LiP_1,103.42 //
tathāpi tasmai dātavyā $ vacanācca girermama &
eṣā hy ajā śuklakṛṣṇā % lohitā prakṛtirbhavān // LiP_1,103.43 //
śreyo 'pi śailarājena $ saṃbandho 'yaṃ tavāpi ca &
tava pādme samudbhūtaḥ % kalpe nābhyaṃbujādaham // LiP_1,103.44 //
madaṃśasyāsya śailasya $ mamāpi ca gururbhavān &

sūta uvāca
bāḍham ityajam āhāsau % devadevo janārdanaḥ // LiP_1,103.45 //
devāś ca munayaḥ sarve $ devadevaś ca śaṅkaraḥ &
tataścotthāya vidvānsaḥ % padmanābhaḥ praṇamya tām // LiP_1,103.46 //
pādau prakṣālya devasya $ karābhyāṃ kamalekṣaṇaḥ &
abhyukṣad ātmano mūrdhni % brahmaṇaś ca gires tathā // LiP_1,103.47 //
tvadīyaiṣā vivāhārthaṃ $ menajā hyanujā mama &
ityuktvā sodakaṃ dattvā % devīṃ deveśvarāya tām // LiP_1,103.48 //
svātmānamapi devāya $ sodakaṃ pradadau hariḥ &
atha sarve muniśreṣṭhāḥ % sarvavedārthapāragāḥ // LiP_1,103.49 //
ūcurdātā gṛhītā ca $ phalaṃ dravyaṃ vicārataḥ &
eṣa devo haro nūnaṃ % māyayā hi tato jagat // LiP_1,103.50 //
ityuktvā taṃ praṇemuś ca $ prītikaṇṭakitatvacaḥ &
sasṛjuḥ puṣpavarṣāṇi % khecarāḥ siddhacāraṇāḥ // LiP_1,103.51 //
devadundubhayo nedur $ nanṛtuścāpsarogaṇāḥ &
vedāś ca mūrtimantaste % praṇemustaṃ maheśvaram // LiP_1,103.52 //
brahmaṇā munibhiḥ sārdhaṃ $ devadevamumāpatim &
devo 'pi devīmālokya % salajjāṃ himaśailajām // LiP_1,103.53 //
na tṛpyatyanavadyāṅgī $ sā ca devaṃ vṛṣadhvajam &
varado 'smīti taṃ prāha % hariṃ so 'pyāha śaṅkaram // LiP_1,103.54 //
tvayi bhaktiḥ prasīdeti $ brahmākhyāṃ ca dadau tu saḥ &
tatastu punarevāha % brahmā vijñāpayanprabhum // LiP_1,103.55 //
havirjuhomi vahnau tu $ upādhyāyapade sthitaḥ &
dadāsi mama yadyājñāṃ % kartavyo hyakṛto vidhiḥ // LiP_1,103.56 //
tamāha śaṅkaro devaṃ $ devadevo jagatpatiḥ &
yadyadiṣṭaṃ suraśreṣṭha % tatkuruṣva yathepsitam // LiP_1,103.57 //
kartāsmi vacanaṃ sarvaṃ $ devadeva pitāmaha &
tataḥ praṇamya hṛṣṭātmā % brahmā lokapitāmahaḥ // LiP_1,103.58 //
hastaṃ devasya devyāś ca $ yuyoja paramaṃ prabhuḥ &
jvalanaś ca svayaṃ tatra % kṛtāñjalirupasthitaḥ // LiP_1,103.59 //
śrautairetairmahāmantrair $ mūrtimadbhir upasthitaiḥ &
yathoktavidhinā hutvā % lājānapi yathākramam // LiP_1,103.60 //
ānītānviṣṇunā viprān $ sampūjya vividhairvaraiḥ &
triś ca taṃ jvalanaṃ devaṃ % kārayitvā pradakṣiṇam // LiP_1,103.61 //
muktvā hastasamāyogaṃ $ sahitaiḥ sarvadaivataiḥ &
suraiś ca mānavaiḥ sarvaiḥ % prahṛṣṭenāntarātmanā // LiP_1,103.62 //
nanāma bhagavānbrahmā $ devadevamumāpatim &
tataḥ pādyaṃ tayor dattvā % śaṃbhorācamanaṃ tathā // LiP_1,103.63 //
madhuparkaṃ tathā gāṃ ca $ praṇamya ca punaḥ śivam &
atiṣṭhadbhagavānbrahmā % devairindrapurogamaiḥ // LiP_1,103.64 //
bhṛgvādyamunayaḥ sarve $ cākṣataistilataṇḍulaiḥ &
sūryādayaḥ samabhyarcya % tuṣṭuvurvṛṣabhadhvajam // LiP_1,103.65 //
śivaḥ samāpya devoktaṃ $ vahnimāropya cātmani &
tayā samāgato rudraḥ % sarvalokahitāya vai // LiP_1,103.66 //
yaḥ paṭhecchṛṇuyādvāpi $ bhavodvāhaṃ śucismitaḥ &
śrāvayedvā dvijāñchuddhān % vedavedāṅgapāragān // LiP_1,103.67 //
sa labdhvā gāṇapatyaṃ ca $ bhavena saha modate &
yatrāyaṃ kīrtyate viprais % tāvadāste tadā bhavaḥ // LiP_1,103.68 //
tasmāt sampūjya vidhivat $ kīrtayennānyathā dvijāḥ &
udvāhe ca dvijendrāṇāṃ % kṣatriyāṇāṃ dvijottamāḥ // LiP_1,103.69 //
kīrtanīyamidaṃ sarvaṃ $ bhavodvāhamanuttamam &
kṛtodvāhastadā devyā % haimavatyā vṛṣadhvajaḥ // LiP_1,103.70 //
sagaṇo nandinā sārdhaṃ $ sarvadevagaṇairvṛtaḥ &
purīṃ vārāṇasīṃ divyām % ājagāma mahādyutiḥ // LiP_1,103.71 //
avimukte sukhāsīnaṃ $ praṇamya vṛṣabhadhvajam &
apṛcchatkṣetramāhātmyaṃ % bhavānī harṣitānanā // LiP_1,103.72 //
athāhārdhendutilakaḥ $ kṣetramāhātmyamuttamam &
avimuktasya māhātmyaṃ % vistarācchakyate nahi // LiP_1,103.73 //
vaktuṃ mayā sureśāni $ ṛṣisaṃghābhipūjitam &
kiṃ mayā varṇyate devī hy % avimuktaphalodayaḥ // LiP_1,103.74 //
pāpināṃ yatra muktiḥ syān $ mṛtānām ekajanmanā &
anyatra tu kṛtaṃ pāpaṃ % vārāṇasyāṃ vyapohati // LiP_1,103.75 //
vārāṇasyāṃ kṛtaṃ pāpaṃ $ paiśācyanarakāvaham &
kṛtvā pāpasahasrāṇi % piśācatvaṃ varaṃ nṛṇām // LiP_1,103.76 //
na tu śakrasahasratvaṃ $ svarge kāśīpurīṃ vinā &
yatra triviṣṭapo devo % yatra viśveśvaro vibhuḥ // LiP_1,103.77 //
oṃkāreśaḥ kṛttivāsā $ mṛtānāṃ na punarbhavaḥ &
uktvā kṣetrasya māhātmyaṃ % saṃkṣepācchaśiśekharaḥ // LiP_1,103.78 //
darśayāmāsa codyānaṃ $ parityajya gaṇeśvarān &
tatraiva bhagavān jāto % gajavaktro vināyakaḥ // LiP_1,103.79 //
daityānāṃ vighnarūpārtham $ avighnāya divaukasām &
etadvaḥ kathitaṃ sarvaṃ % kathāsarvasvamuttamam // LiP_1,103.80 //
yathāśrutaṃ mayā sarvaṃ $ prasādādvaḥ suśobhanam // LiP_1,103.81 //

iti śrīliṅgamahāpurāṇe pūrvabhāge pārvatīvivāhavarṇanaṃ nāma tryadhikaśatatamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 104

ṛṣaya ūcuḥ
kathaṃ vināyako jāto $ gajavaktro gaṇeśvaraḥ &
kathaṃ prabhāvastasyaivaṃ % sūta vaktumihārhasi // LiP_1,104.1 //

sūta uvāca
etasminnantare devāḥ $ sendropendrāḥ sametya te &
dharmavighnaṃ tadā kartuṃ % daityānāmabhavandvijāḥ // LiP_1,104.2 //
asurā yātudhānāś ca $ rākṣasāḥ krūrakarmiṇaḥ &
tāmasāś ca tathā cānye % rājasāś ca tathā bhuvi // LiP_1,104.3 //
avighnaṃ yajñadānādyaiḥ $ samabhyarcya maheśvaram &
brahmāṇaṃ ca hariṃ viprā % labdhepsitavarā yataḥ // LiP_1,104.4 //
tato 'smākaṃ suraśreṣṭhāḥ $ sadā vijayasaṃbhavaḥ &
teṣāṃ tatastu vighnārtham % avighnāya divaukasām // LiP_1,104.5 //
putrārthaṃ caiva nārīṇāṃ $ narāṇāṃ karmasiddhaye &
vighneśaṃ śaṅkaraṃ sraṣṭuṃ % gaṇapaṃ stotumarhatha // LiP_1,104.6 //
ityuktvānyonyamanaghaṃ $ tuṣṭuvuḥ śivamīśvaram &
namaḥ sarvātmane tubhyaṃ % sarvajñāya pinākine // LiP_1,104.7 //
anaghāya viriñcāya $ devyāḥ kāryārthadāyine &
akāyāyārthakāyāya % hareḥ kāyāpahāriṇe // LiP_1,104.8 //
kāyāntasthāmṛtādhāra- $ maṇḍalāvasthitāya te &
kṛtādibhedakālāya % kālavegāya te namaḥ // LiP_1,104.9 //
kālāgnirudrarūpāya $ dharmādyaṣṭapadāya ca &
kālīviśuddhadehāya % kālikākāraṇāya te // LiP_1,104.10 //
kālakaṇṭhāya mukhyāya $ vāhanāya varāya te &
aṃbikāpataye tubhyaṃ % hiraṇyapataye namaḥ // LiP_1,104.11 //
hiraṇyaretase caiva $ namaḥ śarvāya śūline &
kapāladaṇḍapāśāsi- % carmāṅkuśadharāya ca // LiP_1,104.12 //
pataye haimavatyāś ca $ hemaśuklāya te namaḥ &
pītaśuklāya rakṣārthaṃ % surāṇāṃ kṛṣṇavartmane // LiP_1,104.13 //
pañcamāya mahāpañca- $ yajñināṃ phaladāya ca &
pañcāsyaphaṇihārāya % pañcākṣaramayāya te // LiP_1,104.14 //
pañcadhā pañcakaivalya- $ devairarcitamūrtaye &
pañcākṣaradṛśe tubhyaṃ % parātparatarāya te // LiP_1,104.15 //
ṣoḍaśasvaravajrāṅga- $ vaktrāyākṣayarūpiṇe &
kādipañcakahastāya % cādihastāya te namaḥ // LiP_1,104.16 //
ṭādipādāya rudrāya $ tādipādāya te namaḥ &
pādimeṇḍhrāya yadyaṅga- % dhātusaptakadhāriṇe // LiP_1,104.17 //
śāntātmarūpiṇe sākṣāt $ kṣadantakrodhine namaḥ &
lavarephahalāṅgāya % niraṅgāya ca te namaḥ // LiP_1,104.18 //
sarveṣām eva bhūtānāṃ $ hṛdi niḥsvanakāriṇe &
bhruvor ante sadā sadbhir % dṛṣṭāyātyantabhānave // LiP_1,104.19 //
bhānusomāgninetrāya $ paramātmasvarūpiṇe &
guṇatrayoparisthāya % tīrthapādāya te namaḥ // LiP_1,104.20 //
tīrthatattvāya sārāya $ tasmādapi parāya te &
ṛgyajuḥsāmavedāya % oṃkārāya namo namaḥ // LiP_1,104.21 //
oṅkāre trividhaṃ rūpam $ āsthāyoparivāsine &
pītāya kṛṣṇavarṇāya % raktāyātyantatejase // LiP_1,104.22 //
sthānapañcakasaṃsthāya $ pañcadhāṇḍabahiḥ kramāt &
brahmaṇe viṣṇave tubhyaṃ % kumārāya namonamaḥ // LiP_1,104.23 //
aṃbāyāḥ parameśāya $ sarvoparicarāya te &
mūlasūkṣmasvarūpāya % sthūlasūkṣmāya te namaḥ // LiP_1,104.24 //
sarvasaṃkalpaśūnyāya $ sarvasmādrakṣitāya te &
ādimadhyāntaśūnyāya % citsaṃsthāya namonamaḥ // LiP_1,104.25 //
yamāgnivāyurudrāṃbu- $ somaśakraniśācaraiḥ &
diṅmukhe diṅmukhe nityaṃ % sagaṇaiḥ pūjitāya te // LiP_1,104.26 //
sarveṣu sarvadā sarva- $ mārge sampūjitāya te &
rudrāya rudranīlāya % kadrudrāya pracetase \
maheśvarāya dhīrāya # namaḥ sākṣācchivāya te // LiP_1,104.27 //
atha śṛṇu bhagavan stavacchalena kathitamajendramukhaiḥ surāsureśaiḥ /*
makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva // LiP_1,104.28 //*

sūta uvāca
yaḥ paṭhettu stavaṃ bhaktyā $ śakrāgnipramukhaiḥ suraiḥ &
kīrtitaṃ śrāvayedvidvān % sa yāti paramāṃ gatim // LiP_1,104.29 //

iti śrīliṅgamahāpurāṇe pūrvabhāge devastutirnāma caturadhikaśatatamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 105

sūta uvāca
yadā sthitāḥ sureśvarāḥ $ praṇamya caivamīśvaram &
tadāṃbikāpatir bhavaḥ % pinākadhṛṅ maheśvaraḥ // LiP_1,105.1 //
dadau nirīkṣaṇaṃ kṣaṇād $ bhavaḥ sa tānsurottamān &
praṇemurādarāddharaṃ % surā mudārdralocanāḥ // LiP_1,105.2 //
bhavaḥ sudhāmṛtopamair $ nirīkṣaṇairnirīkṣaṇāt &
tadāha bhadramastu vaḥ % sureśvarān maheśvaraḥ // LiP_1,105.3 //
varārthamīśa vīkṣyate $ surā gṛhaṃ gatāstvime &
praṇamya cāha vākpatiḥ % patiṃ nirīkṣya nirbhayaḥ // LiP_1,105.4 //
suretarādibhiḥ sadā hy $ avighnamarthito bhavān &
samastakarmasiddhaye % surāpakārakāribhiḥ // LiP_1,105.5 //
tataḥ prasīdatād bhavān $ suvighnakarmakāraṇam &
surāpakārakāriṇām % ihaiṣa eva no varaḥ // LiP_1,105.6 //
tatastadā niśamya vai $ pinākadhṛk sureśvaraḥ &
gaṇeśvaraṃ sureśvaraṃ % vapurdadhāra saḥ śivaḥ // LiP_1,105.7 //
gaṇeśvarāś ca tuṣṭuvuḥ $ sureśvarā maheśvaram &
samastalokasaṃbhavaṃ % bhavārttihāriṇaṃ śubham // LiP_1,105.8 //
ibhānanāśritaṃ varaṃ $ triśūlapāśadhāriṇam &
samastalokasaṃbhavaṃ % gajānanaṃ tadāṃbikā // LiP_1,105.9 //
daduḥ puṣpavarṣaṃ hi siddhā munīndrās $ tathā khecarā devasaṃghāstadānīm &
tadā tuṣṭuvuścaikadantaṃ sureśāḥ % praṇemurgaṇeśaṃ maheśaṃ vitandrāḥ // LiP_1,105.10 //
tadā tayorvinirgataḥ $ subhairavaḥ sa mūrtimān &
sthito nanarta bālakaḥ % samastamaṅgalālayaḥ // LiP_1,105.11 //
vicitravastrabhūṣaṇair $ alaṃkṛto gajānanaḥ &
maheśvarasya putrako % 'bhivandya tātam ambikām // LiP_1,105.12 //
jātamātraṃ sutaṃ dṛṣṭvā $ cakāra bhagavānbhavaḥ &
gajānanāya kṛtyāṃstu % sarvānsarveśvaraḥ svayam // LiP_1,105.13 //
ādāya ca karābhyāṃ ca $ susukhābhyāṃ bhavaḥ svayam &
āliṅgyāghrāya mūrdhānaṃ % mahādevo jagadguruḥ // LiP_1,105.14 //
tavāvatāro daityānāṃ $ vināśāya mamātmaja &
devānāmupakārārthaṃ % dvijānāṃ brahmavādinām // LiP_1,105.15 //
yajñaś ca dakṣiṇāhīnaḥ $ kṛto yena mahītale &
tasya dharmasya vighnaṃ ca % kuru svargapathe sthitaḥ // LiP_1,105.16 //
adhyāpanaṃ cādhyayanaṃ $ vyākhyānaṃ karma eva ca &
yo 'nyāyataḥ karotyasmin % tasya prāṇānsadā hara // LiP_1,105.17 //
varṇāccyutānāṃ nārīṇāṃ $ narāṇāṃ narapuṅgava &
svadharmarahitānāṃ ca % prāṇānapahara prabho // LiP_1,105.18 //
yāḥ striyastvāṃ sadā kālaṃ $ puruṣāś ca vināyaka &
yajanti tāsāṃ teṣāṃ ca % tvatsāmyaṃ dātumarhasi // LiP_1,105.19 //
tvaṃ bhaktān sarvayatnena $ rakṣa bālagaṇeśvara &
yauvanasthāṃś ca vṛddhāṃś ca % ihāmutra ca pūjitaḥ // LiP_1,105.20 //
jagattraye 'tra sarvatra $ tvaṃ hi vighnagaṇeśvaraḥ &
saṃpūjyo vandanīyaś ca % bhaviṣyasi na saṃśayaḥ // LiP_1,105.21 //
māṃ ca nārāyaṇaṃ vāpi $ brahmāṇam api putraka &
yajanti yajñairvā viprair % agre pūjyo bhaviṣyasi // LiP_1,105.22 //
tvām anabhyarcya kalyāṇaṃ $ śrautaṃ smārtaṃ ca laukikam &
kurute tasya kalyāṇam % akalyāṇaṃ bhaviṣyati // LiP_1,105.23 //
brāhmaṇaiḥ kṣatriyairvaiśyaiḥ $ śūdraiścaiva gajānana &
sampūjya sarvasiddhyarthaṃ % bhakṣyabhojyādibhiḥ śubhaiḥ // LiP_1,105.24 //
tvāṃ gandhapuṣpadhūpādyair $ anabhyarcya jagattraye &
devairapi tathānyaiś ca % labdhavyaṃ nāsti kutracit // LiP_1,105.25 //
abhyarcayanti ye lokā $ mānavāstu vināyakam &
te cārcanīyāḥ śakrādyair % bhaviṣyanti na saṃśayaḥ // LiP_1,105.26 //
ajaṃ hariṃ ca māṃ vāpi $ śakramanyānsurānapi &
vighnair bādhayasi tvāṃ cen % nārcayanti phalārthinaḥ // LiP_1,105.27 //
sasarja ca tadā vighna- $ gaṇaṃ gaṇapatiḥ prabhuḥ &
gaṇaiḥ sārdhaṃ namaskṛtvāpy % atiṣṭhattasya cāgrataḥ // LiP_1,105.28 //
tadā prabhṛti loke 'smin $ pūjayanti gaṇeśvaram &
daityānāṃ dharmavighnaṃ ca % cakārāsau gaṇeśvaraḥ // LiP_1,105.29 //
etadvaḥ kathitaṃ sarvaṃ $ skandāgrajasamudbhavam &
yaḥ paṭhecchṛṇuyādvāpi % śrāvayedvā sukhībhavet // LiP_1,105.30 //

iti śrīliṅgamahāpurāṇe pūrvabhāge vināyakotpattirnāma pañcādhikaśatatamo 'dhyāyaḥ


_______________________________________________________________


LiP, 1, 106

ṛṣaya ūcuḥ
nṛtyārambhaḥ kathaṃ śaṃbhoḥ $ kimarthaṃ vā yathātatham &
vaktumarhasi cāsmākaṃ % śrutaḥ skandāgrajodbhavaḥ // LiP_1,106.1 //

sūta uvāca
dāruko 'surasambhūtas $ tapasā labdhavikramaḥ &
sūdayāmāsa kālāgnir % iva devāndvijottamān // LiP_1,106.2 //
dārukeṇa tadā devās $ tāḍitāḥ pīḍitā bhṛśam &
brahmāṇaṃ ca tatheśānaṃ % kumāraṃ viṣṇumeva ca // LiP_1,106.3 //
yamamindramanuprāpya $ strīvadhya iti cāsuraḥ &
strīrūpadhāribhiḥ stutyair % brahmādyairyudhi saṃsthitaiḥ // LiP_1,106.4 //
bādhitāstena te sarve $ brahmāṇaṃ prāpya vai dvijāḥ &
vijñāpya tasmai tatsarvaṃ % tena sārdhamumāpatim // LiP_1,106.5 //
samprāpya tuṣṭuvuḥ sarve $ pitāmahapurogamāḥ &
brahmā prāpya ca deveśaṃ % praṇamya bahudhā nataḥ // LiP_1,106.6 //
dāruṇo bhagavāndāruḥ $ pūrvaṃ tena vinirjitāḥ &
nihatya dārukaṃ daityaṃ % strīvadhyaṃ trātumarhasi // LiP_1,106.7 //
vijñaptiṃ brahmaṇaḥ śrutvā $ bhagavān bhaganetrahā &
devīmuvāca deveśo % girijāṃ prahasanniva // LiP_1,106.8 //
bhavatīṃ prārthayāmyadya $ hitāya jagatāṃ śubhe &
vadhārthaṃ dārukasyāsya % strīvadhyasya varānane // LiP_1,106.9 //
atha sā tasya vacanaṃ $ niśamya jagato 'raṇiḥ &
viveśa dehe devasya % deveśī janmatatparā // LiP_1,106.10 //
ekenāṃśena deveśaṃ $ praviṣṭā devasattamam &
na viveda tadā brahmā % devāścendrapurogamāḥ // LiP_1,106.11 //
girijāṃ pūrvavacchaṃbhor $ dṛṣṭvā pārśvasthitāṃ śubhām &
māyayā mohitastasyāḥ % sarvajño 'pi caturmukhaḥ // LiP_1,106.12 //
sā praviṣṭā tanuṃ tasya $ devadevasya pārvatī &
kaṇṭhasthena viṣeṇāsya % tanuṃ cakre tadātmanaḥ // LiP_1,106.13 //
tāṃ ca jñātvā tathābhūtāṃ $ tṛtīyenekṣaṇena vai &
sasarja kālīṃ kāmāriḥ % kālakaṇṭhīṃ kapardinīm // LiP_1,106.14 //
jātā yadā kālimakālakaṇṭhī $ jātā tadānīṃ vipulā jayaśrīḥ &
devetarāṇāmajayastvasiddhyā % tuṣṭirbhavānyāḥ parameśvarasya // LiP_1,106.15 //
jātāṃ tadānīṃ surasiddhasaṃghā $ dṛṣṭvā bhayād dudruvur agnikalpām &
kālīṃ garālaṃkṛtakālakaṇṭhīm % upendrapadmodbhavaśakramukhyāḥ // LiP_1,106.16 //
tathaiva jātaṃ nayanaṃ lalāṭe $ sitāṃśulekhā ca śirasyudagrā &
kaṇṭhe karālaṃ niśitaṃ triśūlaṃ % kare karālaṃ ca vibhūṣaṇāni // LiP_1,106.17 //
sārdhaṃ divyāṃbarā devyāḥ $ sarvābharaṇabhūṣitāḥ &
siddhendrasiddhāś ca tathā % piśācā jajñire punaḥ // LiP_1,106.18 //
ājñayā dārukaṃ tasyāḥ $ pārvatyāḥ parameśvarī &
dānavaṃ sūdayāmāsa % sūdayantaṃ surādhipān // LiP_1,106.19 //
saṃraṃbhātiprasaṃgād vai $ tasyāḥ sarvamidaṃ jagat &
krodhāgninā ca viprendrāḥ % saṃbabhūva tadāturam // LiP_1,106.20 //
bhavo 'pi bālarūpeṇa $ śmaśāne pretasaṃkule &
ruroda māyayā tasyāḥ % krodhāgniṃ pātum īśvaraḥ // LiP_1,106.21 //
taṃ dṛṣṭvā bālamīśānaṃ $ māyayā tasya mohitā &
utthāpyāghrāya vakṣojaṃ % stanaṃ sā pradadau dvijāḥ // LiP_1,106.22 //
stanajena tadā sārdhaṃ $ kopamasyāḥ papau punaḥ &
krodhenānena vai bālaḥ % kṣetrāṇāṃ rakṣako 'bhavat // LiP_1,106.23 //
mūrtayo 'ṣṭau ca tasyāpi $ kṣetrapālasya dhīmataḥ &
evaṃ vai tena bālena % kṛtā sā krodhamūrchitā // LiP_1,106.24 //
kṛtamasyāḥ prasādārthaṃ $ devadevena tāṇḍavam &
saṃdhyāyāṃ sarvabhūtendraiḥ % pretaiḥ prītena śūlinā // LiP_1,106.25 //
pītvā nṛtyāmṛtaṃ śaṃbhor $ ākaṇṭhaṃ parameśvarī &
nanarta sā ca yoginyaḥ % pretasthāne yathāsukham // LiP_1,106.26 //
tatra sabrahmakā devāḥ $ sendropendrāḥ samantataḥ &
praṇemustuṣṭuvuḥ kālīṃ % punardevīṃ ca pārvatīm // LiP_1,106.27 //
evaṃ saṃkṣepataḥ proktaṃ $ tāṇḍavaṃ śūlinaḥ prabhoḥ &
yogānandena ca vibhos % tāṇḍavaṃ ceti cāpare // LiP_1,106.28 //

iti śrīliṅgamahāpurāṇe pūrvabhāge śivatāṇḍavakathanaṃ nāma ṣaḍadhikaśatatamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 107

ṛṣaya ūcuḥ
puropamanyunā sūta $ gāṇapatyaṃ maheśvarāt &
kṣīrārṇavaḥ kathaṃ labdho % vaktumarhasi sāṃpratam // LiP_1,107.1 //

sūta uvāca
evaṃ kālīm upālabhya $ gate deve triyaṃbake &
upamanyuḥ samabhyarcya % tapasā labdhavānphalam // LiP_1,107.2 //
upamanyuriti khyāto $ muniś ca dvijasattamāḥ &
kumāra iva tejasvī % krīḍamāno yadṛcchayā // LiP_1,107.3 //
kadācit kṣīram alpaṃ ca $ pītavān mātulāśrame &
īrṣyayā mātulasuto hy % apibat kṣīram uttamam // LiP_1,107.4 //
pītvā sthitaṃ yathākāmaṃ $ dṛṣṭvā provāca mātaram &
mātarmātarmahābhāge % mama dehi tapasvini // LiP_1,107.5 //
gavyaṃ kṣīram atisvādu $ nālpamuṣṇaṃ namāmyaham &

sūta uvāca
upalālitaivaṃ putreṇa % putram āliṅgya sādaram // LiP_1,107.6 //
duḥkhitā vilalāpārtā $ smṛtvā nairdhanyamātmanaḥ &
smṛtvā smṛtvā punaḥ kṣīram % upamanyurapi dvijāḥ \
dehi dehīti tāmāha # rodamāno mahādyutiḥ // LiP_1,107.7 //
uñchavṛttyārjitān bījān $ svayaṃ piṣṭvā ca sā tadā &
bījapiṣṭaṃ tadāloḍya % toyena kalabhāṣiṇī // LiP_1,107.8 //
aihyehi mama putreti $ sāmapūrvaṃ tataḥ sutam &
āliṅgyādāya duḥkhārtā % pradadau kṛtrimaṃ payaḥ // LiP_1,107.9 //
pītvā ca kṛtrimaṃ kṣīraṃ $ mātrā dattaṃ dvijottamāḥ &
naitatkṣīramiti prāha % mātaraṃ cātivihvalaḥ // LiP_1,107.10 //
duḥkhitā sā tadā prāha $ samprekṣyāghrāya mūrdhani &
saṃmārjya netre putrasya % karābhyāṃ kamalāyate // LiP_1,107.11 //
taṭinī ratnapūrṇāste $ svargapātālagocarāḥ &
bhāgyahīnā na paśyanti % bhaktihīnāś ca ye śive // LiP_1,107.12 //
rājyaṃ svargaṃ ca mokṣaṃ ca $ bhojanaṃ kṣīrasaṃbhavam &
na labhante priyāṇyeṣāṃ % no tuṣyati sadā bhavaḥ // LiP_1,107.13 //
bhavaprasādajaṃ sarvaṃ $ nānyadevaprasādajam &
anyadeveṣu niratā % duḥkhārtā vibhramanti ca // LiP_1,107.14 //
kṣīraṃ tatra kuto 'smākaṃ $ mahādevo na pūjitaḥ &
pūrvajanmani yaddattaṃ % śivamudyamya vai suta // LiP_1,107.15 //
tadeva labhyaṃ nānyattu $ viṣṇumudyamya vā prabhum &
niśamya vacanaṃ mātur % upamanyurmahādyutiḥ // LiP_1,107.16 //
bālo 'pi mātaraṃ prāha $ praṇipatya tapasvinīm &
tyaja śokaṃ mahābhāge % mahādevo 'sti cetkvacit // LiP_1,107.17 //
cirādvā hyacirādvāpi $ kṣīrodaṃ sādhayāmyaham &

sūta uvāca
tāṃ praṇamyaivamuktvā sa % tapaḥ kartuṃ pracakrame // LiP_1,107.18 //
tamāha mātā suśubhaṃ $ kurviti sutarāṃ sutam &
anujñātastayā tatra % tapastepe sudustaram // LiP_1,107.19 //
himavatparvataṃ prāpya $ vāyubhakṣaḥ samāhitaḥ &
tapasā tasya viprasya % vidhūpitamabhūjjagat // LiP_1,107.20 //
praṇamyāhustu tatsarve $ haraye devasattamāḥ &
śrutvā teṣāṃ tadā vākyaṃ % bhagavānpuruṣottamaḥ // LiP_1,107.21 //
kimidaṃ tviti saṃcintya $ jñātvā tatkāraṇaṃ ca saḥ &
jagāma mandaraṃ tūrṇaṃ % maheśvaradidṛkṣayā // LiP_1,107.22 //
dṛṣṭvā devaṃ praṇamyaivaṃ $ provācedaṃ kṛtāñjaliḥ &
bhagavan brāhmaṇaḥ kaścid % upamanyuritiśrutaḥ // LiP_1,107.23 //
kṣīrārthamadahatsarvaṃ $ tapasā taṃ nivāraya &
etasminnantare devaḥ % pinākī parameśvaraḥ \
śakrarūpaṃ samāsthāya # gantuṃ cakre matiṃ tadā // LiP_1,107.24 //
atha jagāma munestu tapovanaṃ $ gajavareṇa sitena sadāśivaḥ &
saha surāsurasiddhamahoragair % amararājatanuṃ svayamāsthitaḥ // LiP_1,107.25 //
sahaiva cāruhya tadā dvipaṃ taṃ pragṛhya vālavyajanaṃ vivasvān /*
vāmena śacyā sahitaṃ surendraṃ kareṇa cānyena sitātapatram // LiP_1,107.26 //*
rarāja bhagavān somaḥ $ śakrarūpī sadāśivaḥ &
sitātapatreṇa yathā % candrabiṃbena mandaraḥ // LiP_1,107.27 //
āsthāyaivaṃ hi śakrasya $ svarūpaṃ parameśvaraḥ &
jagāmānugrahaṃ kartum % upamanyos tadāśramam // LiP_1,107.28 //
taṃ dṛṣṭvā parameśānaṃ $ śakrarūpadharaṃ śivam &
praṇamya śirasā prāha % munirmunivarāḥ svayam // LiP_1,107.29 //
pāvitaścāśramaścāyaṃ $ mama deveśvaraḥ svayam &
prāptaḥ śakro jagannātho % bhagavānbhānunā prabhuḥ // LiP_1,107.30 //
evamuktvā sthitaṃ vīkṣya $ kṛtāñjalipuṭaṃ dvijam &
prāha gaṃbhīrayā vācā % śakrarūpadharo haraḥ // LiP_1,107.31 //
tuṣṭo 'smi te varaṃ brūhi $ tapasānena suvrata &
dadāmi cepsitān sarvān % dhaumyāgraja mahāmate // LiP_1,107.32 //
evamuktastadā tena $ śakreṇa munisattamaḥ &
varayāmi śive bhaktim % ityuvāca kṛtāñjaliḥ // LiP_1,107.33 //
tato niśamya vacanaṃ $ muneḥ kupitavatprabhuḥ &
prāha savyagramīśānaḥ % śakrarūpadharaḥ svayam // LiP_1,107.34 //
māṃ na jānāsi devarṣe $ devarājānamīśvaram &
trailokyādhipatiṃ śakraṃ % sarvadevanamaskṛtam // LiP_1,107.35 //
madbhakto bhava viprarṣe $ māmevārcaya sarvadā &
dadāmi sarvaṃ bhadraṃ te % tyaja rudraṃ ca nirguṇam // LiP_1,107.36 //
tataḥ śakrasya vacanaṃ $ śrutvā śrotravidāraṇam &
upamanyuridaṃ prāha % japan pañcākṣaraṃ śubham // LiP_1,107.37 //
manye śakrasya rūpeṇa $ nūnam atrāgataḥ svayam &
kartuṃ daityādhamaḥ kaścid % dharmavighnaṃ ca nānyathā // LiP_1,107.38 //
tvayaiva kathitaṃ sarvaṃ $ bhavanindāratena vai &
prasaṃgāddevadevasya % nirguṇatvaṃ mahātmanaḥ // LiP_1,107.39 //
bahunātra kimuktena $ mayādyānumitaṃ mahat &
bhavāntarakṛtaṃ pāpaṃ % śrutā nindā bhavasya tu // LiP_1,107.40 //
śrutvā nindāṃ bhavasyātha $ tatkṣaṇādeva saṃtyajet &
svadehaṃ taṃ nihatyāśu % śivalokaṃ sa gacchati // LiP_1,107.41 //
yo vācotpāṭayejjihvāṃ $ śivanindāratasya tu &
triḥ saptakulamuddhṛtya % śivalokaṃ sa gacchati // LiP_1,107.42 //
āstāṃ tāvanmamecchāyāḥ $ kṣīraṃ prati surādhamam &
nihatya tvāṃ śivāstreṇa % tyajāmyetatkalevaram // LiP_1,107.43 //
purā mātrā tu kathitaṃ $ tathyameva na saṃśayaḥ &
pūrvajanmani cāsmābhir % apūjita iti prabhuḥ // LiP_1,107.44 //
evamuktvā tu taṃ devam $ upamanyurabhītavat &
śakraṃ cakre matiṃ hantum % atharvāstreṇa mantravit // LiP_1,107.45 //
bhasmādhārānmahātejā $ bhasmamuṣṭiṃ pragṛhya ca &
atharvāstraṃ tatastasmai % sasarja ca nanāda ca // LiP_1,107.46 //
dagdhuṃ svadeham āgneyīṃ $ dhyātvā vai dhāraṇāṃ tadā &
atiṣṭhacca mahātejāḥ % śuṣkendhanamivāvyayaḥ // LiP_1,107.47 //
evaṃ vyavasite vipre $ bhagavānbhaganetrahā &
vārayāmāsa saumyena % dhāraṇāṃ tasya yoginaḥ // LiP_1,107.48 //
atharvāstraṃ tadā tasya $ saṃhṛtaṃ candrakeṇa tu &
kālāgnisadṛśaṃ cedaṃ % niyogānnandinas tathā // LiP_1,107.49 //
svarūpameva bhagavān $ āsthāya parameśvaraḥ &
darśayāmāsa viprāya % bālendukṛtaśekharam // LiP_1,107.50 //
<Schlaraffenland>
kṣīradhārāsahasraṃ ca $ kṣīrodārṇavameva ca &
dadhyāderarṇavaṃ caiva % ghṛtodārṇavameva ca // LiP_1,107.51 //
phalārṇavaṃ ca bālasya $ bhakṣyabhojyārṇavaṃ tathā &
apūpagirayaścaiva % tathātiṣṭhan samantataḥ // LiP_1,107.52 //
upamanyumuvāca sasmito $ bhagavānbandhujanaiḥ samāvṛtam &
girijām avalokya sasmitāṃ % saghṛṇaṃ prekṣyatu taṃ tadā ghṛṇī // LiP_1,107.53 //
bhuṅkṣva bhogānyathākāmaṃ bāndhavaiḥ paśya vatsa me /*
upamanyo mahābhāga tavāṃbaiṣā hi pārvatī // LiP_1,107.54 //*
mayā putrīkṛto 'syadya $ dattaḥ kṣīrodadhis tathā &
madhunaścārṇavaścaiva % dadhnaścārṇava eva ca // LiP_1,107.55 //
ājyodanārṇavaścaiva $ phalalehyārṇavas tathā &
apūpagirayaścaiva % bhakṣyabhojyārṇavaḥ punaḥ // LiP_1,107.56 //
pitā tava mahādevaḥ $ pitā vai jagatāṃ mune &
mātā tava mahābhāgā % jaganmātā na saṃśayaḥ // LiP_1,107.57 //
amaratvaṃ mayā dattaṃ $ gāṇapatyaṃ ca śāśvatam &
varānvaraya dāsyāmi % nātra kāryā vicāraṇā // LiP_1,107.58 //
evamuktvā mahādevaḥ $ karābhyāmupagṛhya tam &
āghrāya mūrdhani vibhur % dadau devyāstadā bhavaḥ // LiP_1,107.59 //
devī tanayamālokya $ dadau tasmai girīndrajā &
yogaiśvaryaṃ tadā tuṣṭā % brahmavidyāṃ dvijottamāḥ // LiP_1,107.60 //
so 'pi labdhvā varaṃ tasyāḥ $ kumāratvaṃ ca sarvadā &
tuṣṭāva ca mahādevaṃ % harṣagadgadayā girā // LiP_1,107.61 //
varayāmāsa ca tadā $ vareṇyaṃ virajekṣaṇam &
kṛtāñjalipuṭo bhūtvā % praṇipatya punaḥ punaḥ // LiP_1,107.62 //
prasīda devadeveśa $ tvayi cāvyabhicāriṇī &
śraddhā caiva mahādeva % sānnidhyaṃ caiva sarvadā // LiP_1,107.63 //
evamuktastadā tena $ prahasanniva śaṅkaraḥ &
dattvepsitaṃ hi viprāya % tatraivāntaradhīyata // LiP_1,107.64 //

iti śrīliṅgamahāpurāṇe pūrvabhāge upamanyucaritaṃ nāma saptādhikaśatatamo 'dhyāyaḥ



_______________________________________________________________


LiP, 1, 108

ṛṣaya ūcuḥ
dṛṣṭo 'sau vāsudevena $ kṛṣṇenākliṣṭakarmaṇā &
dhaumyāgrajastato labdhaṃ % divyaṃ pāśupataṃ vratam // LiP_1,108.1 //
kathaṃ labdhaṃ tadā jñānaṃ $ tasmātkṛṣṇena dhīmatā &
vaktumarhasi tāṃ sūta % kathāṃ pātakanāśinīm // LiP_1,108.2 //

sūta uvāca
svecchayā hyavatīrṇo 'pi $ vāsudevaḥ sanātanaḥ &
nindayanneva mānuṣyaṃ % dehaśuddhiṃ cakāra saḥ // LiP_1,108.3 //
putrārthaṃ bhagavāṃstatra $ tapastaptuṃ jagāma ca &
āśramaṃ copamanyorvai % dṛṣṭavāṃstatra taṃ munim // LiP_1,108.4 //
namaścakāra taṃ dṛṣṭvā $ dhaumyāgrajamaho dvijāḥ &
bahumānena vai kṛṣṇas % triḥ kṛtvā vai pradakṣiṇam // LiP_1,108.5 //
tasyāvalokanādeva $ muneḥ kṛṣṇasya dhīmataḥ &
naṣṭameva malaṃ sarvaṃ % kāyajaṃ karmmajaṃ tathā // LiP_1,108.6 //
bhasmanoddhūlanaṃ kṛtvā $ upamanyurmahādyutiḥ &
tamagniriti viprendrā % vāyurityādibhiḥ kramāt // LiP_1,108.7 //
divyaṃ pāśupataṃ jñānaṃ $ pradadau prītamānasaḥ &
muneḥ prasādānmānyo 'sau % kṛṣṇaḥ pāśupate dvijāḥ // LiP_1,108.8 //
tapasā tvekavarṣānte $ dṛṣṭvā devaṃ maheśvaram &
sāṃbaṃ sagaṇamavyagraṃ % labdhavānputramātmanaḥ // LiP_1,108.9 //
tadāprabhṛti taṃ kṛṣṇaṃ $ munayaḥ saṃśitavratāḥ &
divyāḥ pāśupatāḥ sarve % tasthuḥ saṃvṛtya sarvadā // LiP_1,108.10 //
anyaṃ ca kathayiṣyāmi $ muktyarthaṃ prāṇināṃ sadā &
sauvarṇīṃ mekhalāṃ kṛtvā % ādhāraṃ daṇḍadhāraṇam // LiP_1,108.11 //
sauvarṇaṃ piṇḍikaṃ cāpi $ vyajanaṃ daṇḍameva ca &
naraiḥ striyātha vā kāryaṃ % maṣībhājanalekhanīm // LiP_1,108.12 //
kṣurāḥ kartarikā cāpi $ atha pātramathāpi vā &
pāśupatāya dātavyaṃ % bhasmoddhūlitavigrahaiḥ // LiP_1,108.13 //
sauvarṇaṃ rājataṃ vāpi $ tāmraṃ vātha nivedayet &
ātmavittānusāreṇa % yoginaṃ pūjayedbudhaḥ // LiP_1,108.14 //
te sarve pāpanirmuktāḥ $ samastakulasaṃyutāḥ &
yānti rudrapadaṃ divyaṃ % nātra kāryā vicāraṇā // LiP_1,108.15 //
tasmādanena dānena $ gṛhastho mucyate bhavāt &
yogināṃ saṃpradānena % śivaḥ kṣipraṃ prasīdati // LiP_1,108.16 //
rājyaṃ putraṃ dhanaṃ bhavyam $ aśvaṃ yānamathāpi vā &
sarvasvaṃ vāpi dātavyaṃ % yadīcchenmokṣamuttamam // LiP_1,108.17 //
adhruveṇa śarīreṇa $ dhruvaṃ sādhyaṃ prayatnataḥ &
bhavyaṃ pāśupataṃ nityaṃ % saṃsārārṇavatārakam // LiP_1,108.18 //
etadvaḥ kathitaṃ sarvaṃ $ saṃkṣepānna ca saṃśayaḥ &
yaḥ paṭhecchṛṇuyādvāpi % viṣṇulokaṃ sa gacchati // LiP_1,108.19 //

iti śrīliṅgamahāpurāṇe pūrvabhāge 'ṣṭottaraśatatamo 'dhyāyaḥ