Linga-Purana, Part 1 (Adhy. 1-108) Based on the edition Bombay : Venkatesvara Steam Press 1906 Input by members of the SANSKNET-project (www.sansknet.org) Revised by Oliver Hellwig according to the ed. Calcutta, 1960 (Gurumandal Series No. XV) TEXT WITH PADA MARKERS This GRETIL version has been converted from a custom Devanagari encoding. Consequently, many word boundaries are not marked by spaces. ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ PADA MARKERS For a four-pada verse: ........ $ ........ & ........ % ........ // For a six-pada verse: ........ $ ........ & ........ % ........ \ ........ # ........ // LiP, 1, 1 namo रुद्राय हरये $ ब्रह्मणे परमात्मने & प्रधानपुरुषेशाय % सर्गस्थित्यन्तकारिणे ॥ LiP_1,1.1 ॥ नारदो ऽभ्यर्च्य शैलेशे $ शङ्करं सङ्गमेश्वरे & हिरण्यगर्भे स्वर्लीने ह्य् % अविमुक्ते महालये ॥ LiP_1,1.2 ॥ रौद्रे गोप्रेक्षके चैव $ श्रेष्ठे पाशुपते तथा & विघ्नेश्वरे च केदारे % तथा गोमायुकेश्वरे ॥ LiP_1,1.3 ॥ हिरण्यगर्भे चन्द्रेशे $ ईशान्ये च त्रिविष्टपे & शुक्रेश्वरे यथान्यायं % नैमिषं प्रययौ मुनिः ॥ LiP_1,1.4 ॥ नैमिषेयास्तदा दृष्ट्वा $ नारदं हृष्टमानसाः & समभ्यर्च्यासनं तस्मै % तद्योग्यं समकल्पयन् ॥ LiP_1,1.5 ॥ सो ऽपि हृष्टो मुनिवरैर् $ दत्तं भेजे तदासनम् & सम्पूज्यमानो मुनिभिः % सुखासीनो वरासने ॥ LiP_1,1.6 ॥ चक्रे कथां विचित्रार्थां $ लिङ्गमाहात्म्यमाश्रिताम् & एतस्मिन्नेवकाले तु % सूतः पौराणिकः स्वयम् ॥ LiP_1,1.7 ॥ जगाम नैमिषं धीमान् $ प्रणामार्थं तपस्विनाम् & तस्मै साम च पूजां च % यथावच्चक्रिरे तदा ॥ LiP_1,1.8 ॥ नैमिषेयास्तु शिष्याय $ कृष्णद्वैपायनस्य तु & अथ तेषां पुराणस्य % शुश्रूषा समपद्यत ॥ LiP_1,1.9 ॥ दृष्ट्वा तम् अतिविश्वस्तं $ विद्वांसं रोमहर्षणम् & अपृच्छंश्च ततः सूतम् % ऋषिं सर्वे तपोधनाः ॥ LiP_1,1.10 ॥ पुराणसंहितां पुण्यां $ लिङ्गमाहात्म्यसंयुताम् & नैमिषेया ऊचुः त्वया सूत महाबुद्धे % कृष्णद्वैपायनो मुनिः ॥ LiP_1,1.11 ॥ उपासितः पुराणार्थं $ लब्धा तस्माच्च संहिता & तस्माद्भवन्तं पृच्छामः % सूत पौराणिकोत्तमम् ॥ LiP_1,1.12 ॥ पुराणसंहितां दिव्यां $ लिङ्गमाहात्म्यसंयुताम् & नारदो ऽप्यस्य देवस्य % रुद्रस्य परमात्मनः ॥ LiP_1,1.13 ॥ क्षेत्राण्यासाद्य चाभ्यर्च्य $ लिङ्गानि मुनिपुङ्गवः & इह संनिहितः श्रीमान् % नारदो ब्रह्मणः सुतः ॥ LiP_1,1.14 ॥ भवभक्तो भवांश्चैव $ वयं वै नारदस्तथा & अस्याग्रतो मुनेः पुण्यं % पुराणं वक्तुमर्हसि ॥ LiP_1,1.15 ॥ सफलं साधितं सर्वं $ भवता विदितं भवेत् & एवमुक्तः स हृष्टात्मा % सूतः पौराणिकोत्तमः ॥ LiP_1,1.16 ॥ अभिवाद्याग्रतो धीमान् $ नारदं ब्रह्मणः सुतम् & नैमिषेयांश्च पुण्यात्मा % पुराणं व्याजहार सः ॥ LiP_1,1.17 ॥ सूत उवाच नमस्कृत्य महादेवं $ ब्रह्माणं च जनार्दनम् & मुनीश्वरं तथा व्यासं % वक्तुं लिङ्गं स्मराम्यहम् ॥ LiP_1,1.18 ॥ शब्दं ब्रह्मतनुं साक्षाच् $ छब्दब्रह्मप्रकाशकम् & वर्णावयवम् अव्यक्त- % लक्षणं बहुधा स्थितम् ॥ LiP_1,1.19 ॥ अकारोकारमकारं $ स्थूलं सूक्ष्मं परात्परम् & ओङ्काररूपम् ऋग्वक्त्रं % समजिह्वासमन्वितम् ॥ LiP_1,1.20 ॥ यजुर्वेदमहाग्रीवम् $ अथर्वहृदयं विभुम् & प्रधानपुरुषातीतं % प्रलयोत्पत्तिवर्जितम् ॥ LiP_1,1.21 ॥ तमसा कालरुद्राख्यं $ रजसा कनकाण्डजम् & सत्त्वेन सर्वगं विष्णुं % निर्गुणत्वे महेश्वरम् ॥ LiP_1,1.22 ॥ प्रधानावयवं व्याप्य $ सप्तधाधिष्ठितं क्रमात् & पुनः षोडशधा चैव % षड्विंशकम् अजोद्भवम् ॥ LiP_1,1.23 ॥ सर्गप्रतिष्ठासंहार- $ लीलार्थं लिङ्गरूपिणम् & प्रणम्य च यथान्यायं % वक्ष्ये लिङ्गोद्भवं शुभम् ॥ LiP_1,1.24 ॥ इति श्रीलैङ्गे महापुराणे प्रथमो ऽध्यायः _______________________________________________________________ लिप्, 1, 2 सूत उवाच ईशानकल्पवृत्तान्तम् $ अधिकृत्य महात्मना & ब्रह्मणा कल्पितं पूर्वं % पुराणं लैङ्गम् उत्तमम् ॥ LiP_1,2.1 ॥ ग्रन्थकोटिप्रमाणं तु $ शतकोटिप्रविस्तरे & चतुर्लक्षेण संक्षिप्ते % व्यासैः सर्वान्तरेषु वै ॥ LiP_1,2.2 ॥ व्यस्तेष्टा दशधा चैव $ ब्रह्मादौ द्वापरादिषु & लिङ्गमेकादशं प्रोक्तं % मया व्यासाच्छ्रुतं च तत् ॥ LiP_1,2.3 ॥ अस्यैकादशसाहस्रे $ ग्रन्थमानमिह द्विजाः & तस्मात्संक्षेपतो वक्ष्ये % न श्रुतं विस्तरेण यत् ॥ LiP_1,2.4 ॥ चतुर्लक्षेण संक्षिप्ते $ कृष्णद्वैपायनेन तु & अत्रैकादशसाहस्रैः % कथितो लिङ्गसम्भवः ॥ LiP_1,2.5 ॥ सर्गः प्राधानिकः पश्चात् $ प्राकृतो वैकृतानि च & अण्डस्यास्य च सम्भूतिर् % aï¬asyÃvaraïëÂakam // LiP_1,2.6 // अण्डोद्भवत्वं शर्वस्य $ रजोगुणसमाश्रयात् & विष्णुत्वं कालरुद्रत्वं % शयनं चाप्सु तस्य च ॥ LiP_1,2.7 ॥ प्रजापतीनां सर्गश् च $ पृथिव्युद्धरणं तथा & ब्रह्मणश् च दिवारात्रम् % आयुषो गणनं पुनः ॥ LiP_1,2.8 ॥ सवनं ब्रह्मणश्चैव $ युगकल्पश् च तस्य तु & दिव्यं च मानुषं वर्षम् % आर्षं वै ध्रौव्यमेव च ॥ LiP_1,2.9 ॥ पित्र्यं पितॄणां सम्भूतिर् $ धर्मश्चाश्रमिणां तथा & अवृद्धिर्जगतो भूयो % देव्याः शक्त्युद्भवस्तथा ॥ LiP_1,2.10 ॥ स्त्रीपुम्भावो विरिञ्चस्य $ सर्गो मिथुनसम्भवः & ÃkhyëÂakaæ हि रुद्रस्य % कथितं रोदनान्तरे ॥ LiP_1,2.11 ॥ ब्रह्मविष्णुविवादश् च $ पुनर्लिङ्गस्य सम्भवः & शिलादस्य तपश्चैव % वृत्रारेर्दर्शनं तथा ॥ LiP_1,2.12 ॥ प्रार्थना योनिजस्याथ $ दुर्लभत्वं सुतस्य तु & शिलादशक्रसंवादः % पद्मयोनित्वमेव च ॥ LiP_1,2.13 ॥ भवस्य दर्शनं चैव $ तिष्येष्वाचार्यशिष्ययोः & व्यासावताराश् च तथा % कल्पमन्वन्तराणि च ॥ LiP_1,2.14 ॥ कल्पत्वं चैव कल्पानाम् $ आख्याभेदेष्वनुक्रमात् & कल्पेषु कल्पे वाराहे % वाराहत्वं हरेस् तथा ॥ LiP_1,2.15 ॥ मेघवाहनकल्पस्य $ वृत्तान्तं रुद्रगौरवम् & पुनर्लिङ्गोद्भवश्चैव % ऋषिमध्ये पिनाकिनः ॥ LiP_1,2.16 ॥ लिङ्गस्याराधनं स्नान- $ विधानं शौचलक्षणम् & वाराणस्याश् च माहात्म्यं % क्षेत्रमाहात्म्यवर्णनम् ॥ LiP_1,2.17 ॥ भुवि रुद्रालयानां तु $ संख्या विष्णोर्गृहस्य च & अन्तरिक्षे तथाण्डे ऽस्मिन् % देवायतनवर्णनम् ॥ LiP_1,2.18 ॥ दक्षस्य पतनं भूमौ $ पुनः स्वारोचिषे ऽन्तरे & दक्षशापश् च दक्षस्य % शापमोक्षस्तथैव च ॥ LiP_1,2.19 ॥ कैलासवर्णनं चैव $ योगः पाशुपतस् तथा & चतुर्युगप्रमाणं च % युगधर्मः सुविस्तरः ॥ LiP_1,2.20 ॥ संध्यांशकप्रमाणं च $ संध्यावृत्तं भवस्य च & श्मशाननिलयश्चैव % चन्द्ररेखासमुद्भवः ॥ LiP_1,2.21 ॥ उद्वाहः शंकरस्याथ $ पुत्रोत्पादनमेव च & मैथुनातिप्रसङ्गेन % विनाशो जगतां भयम् ॥ LiP_1,2.22 ॥ शापः सत्या कृतो देवान्- $ पुरा विष्णुं च पालितम् & शुक्रोत्सर्गस्तु रुद्रस्य % गाङ्गेयोद्भव एव च ॥ LiP_1,2.23 ॥ ग्रहणादिषु कालेषु $ स्नाप्य लिङ्गं फलं तथा & क्षुब्धधी च विवादश् च % दधीचोपेन्द्रयोस् तथा ॥ LiP_1,2.24 ॥ उत्पत्तिर्नन्दिनाम्ना तु $ देवदेवस्य शूलिनः & पतिव्रतायाश्चाख्यानं % पशुपाशविचारणा ॥ LiP_1,2.25 ॥ प्रवृत्तिलक्षणं ज्ञानं $ निवृत्त्यधिकृता तथा & वसिष्ठतनयोत्पत्तिर् % वासिष्ठानां महात्मनाम् ॥ LiP_1,2.26 ॥ मुनीनां वंशविस्तारो $ राज्ञां शक्तेर्विनाशनम् & दौरात्म्यं कौशिकस्याथ % सुरभेर्बन्धनं तथा ॥ LiP_1,2.27 ॥ सुतशोको वसिष्ठस्य $ अरुन्धत्याः प्रलापनम् & स्नुषायाः प्रेषणं चैव % गर्भस्थस्य वचस् तथा ॥ LiP_1,2.28 ॥ पराशरस्यावतारो $ व्यासस्य च शुकस्य च & विनाशो राक्षसानां च % कृतो वै शक्तिसूनुना ॥ LiP_1,2.29 ॥ देवतापरमार्थं तु $ विज्ञानं च प्रसादतः & पुराणकरणं चैव % पुलस्त्यस्याज्ञया गुरोः ॥ LiP_1,2.30 ॥ भुवनानां प्रमाणं च $ ग्रहाणां ज्योतिषां गतिः & जीवच्छ्राद्धविधानं च % श्राद्धार्हाः श्राद्धमेव च ॥ LiP_1,2.31 ॥ नान्दीश्राद्धविधानं च $ तथाध्ययनलक्षणम् & पञ्चयज्ञप्रभावश् च % पञ्चयज्ञविधिस् तथा ॥ LiP_1,2.32 ॥ रजस्वलानां वृत्तिश् च $ वृत्त्या पुत्रविशिष्टता & मैथुनस्य विधिश्चैव % प्रतिवर्णमनुक्रमात् ॥ LiP_1,2.33 ॥ भोज्याभोज्यविधानं च $ सर्वेषामेव वर्णिनाम् & प्रायश्चित्तम् अशेषस्य % प्रत्येकं चैव विस्तरात् ॥ LiP_1,2.34 ॥ नरकाणां स्वरूपं च $ दण्डः कर्मानुरूपतः & स्वर्गिनारकिणां पुंसां % चिह्नं जन्मान्तरेषु च ॥ LiP_1,2.35 ॥ नानाविधानि दानानि $ प्रेतराजपुरं तथा & कल्पं पञ्चाक्षरस्याथ % रुद्रमाहात्म्यमेव च ॥ LiP_1,2.36 ॥ वृत्रेन्द्रयोर्महायुद्धं $ विश्वरूपविमर्दनम् & श्वेतस्य मृत्योः संवादः % श्वेतार्थे कालनाशनम् ॥ LiP_1,2.37 ॥ देवदारुवने शम्भोः $ प्रवेशः शंकरस्य तु & सुदर्शनस्य चाख्यानं % क्रमसंन्यासलक्षणम् ॥ LiP_1,2.38 ॥ श्रद्धासाध्यो ऽथ रुद्रस्तु $ कथितं ब्रह्मणा तदा & मधुना कैटभेनैव % पुरा हृतगतेर्विभोः ॥ LiP_1,2.39 ॥ ब्रह्मणः परमं ज्ञानम् $ आदातुं मीनता हरेः & सर्वावस्थासु विष्णोश् च % जननं लीलयैव तु ॥ LiP_1,2.40 ॥ रुद्रप्रसादाद्विष्णोश् च $ जिष्णोश्चैव तु सम्भवः & मन्थानधारणार्थाय % हरेः कूर्मत्वमेवच ॥ LiP_1,2.41 ॥ संकर्षणस्य चोत्पत्तिः $ कौशिक्याश् च पुनर्भवः & यदूनां चैव सम्भूतिर् % यादवत्वं हरेः स्वयम् ॥ LiP_1,2.42 ॥ भोजराजस्य दौरात्म्यं $ मातुलस्य हरेर्विभोः & बालभावे हरेः krŬà % पुत्रार्थं शंकरार्चनम् ॥ LiP_1,2.43 ॥ नारस्य च तथोत्पत्तिः $ कपाले वैष्णवाद्धरात् & भूभारनिग्रहार्थे तु % रुद्रस्याराधनं हरेः ॥ LiP_1,2.44 ॥ वैन्येन पृथुना भूमेः $ पुरा दोहप्रवर्तनम् & देवासुरे पुरा लब्धो % भृगुशापश् च विष्णुना ॥ LiP_1,2.45 ॥ कृष्णत्वे द्वारकायां तु $ निलयो माधवस्य तु & लब्धो हिताय शापस्तु % दुर्वासस्याननाद्धरेः ॥ LiP_1,2.46 ॥ वृष्ण्यन्धकविनाशाय $ शापः पिण्डारवासिनाम् & एरकस्य तथोत्पत्तिस् % तोमरस्योद्भवस् तथा ॥ LiP_1,2.47 ॥ एरकालाभतो ऽन्योन्यं $ विवादे वृष्णिविग्रहः & लीलया चैव कृष्णेन % स्वकुलस्य च संहृतिः ॥ LiP_1,2.48 ॥ एरकास्त्रबलेनैव $ गमनं स्वेच्छयैव तु & ब्रह्मणश्चैव मोक्षस्य % विज्ञानं तु सुविस्तरम् ॥ LiP_1,2.49 ॥ पुरान्धकाग्निदक्षाणां $ शक्रेभमृगरूपिणाम् & मदनस्यादिदेवस्य % ब्रह्मणश् चामरारिणाम् ॥ LiP_1,2.50 ॥ हलाहलस्य दैत्यस्य $ कृतावज्ञा पिनाकिना & जालंधरवधश्चैव % सुदर्शनसमुद्भवः ॥ LiP_1,2.51 ॥ विष्णोर्वरायुधावाप्तिस् $ तथा रुद्रस्य चेष्टितम् & तथान्यानि च रुद्रस्य % चरितानि सहस्रशः ॥ LiP_1,2.52 ॥ हरेः पितामहस्याथ $ शक्रस्य च महात्मनः & प्रभावानुभवश्चैव % शिवलोकस्य वर्णनम् ॥ LiP_1,2.53 ॥ भूमौ रुद्रस्य लोकं च $ पाताले हाटकेश्वरम् & तपसां लक्षणं चैव % द्विजानां वैभवं तथा ॥ LiP_1,2.54 ॥ आधिक्यं सर्वमूर्तीनां $ लिङ्गमूर्तेर्विशेषतः & लिङ्गे ऽस्मिन्नानुपूर्व्येण % विस्तरेणानुकीर्त्यते ॥ LiP_1,2.55 ॥ एतज्ज्ञात्वा पुराणस्य $ संक्षेपं कीर्तयेत्तु यः & सर्वपापविनिर्मुक्तो % ब्रह्मलोकं स गच्छति ॥ LiP_1,2.56 ॥ _______________________________________________________________ लिप्, 1, 3 सूत उवाच अलिङ्गो लिङ्गमूलं तु $ अव्यक्तं लिङ्गमुच्यते & अलिङ्गः शिव इत्युक्तो % लिङ्गं शैवमिति स्मृतम् ॥ LiP_1,3.1 ॥ प्रधानं प्रकृतिश्चेति $ यदाहुर्लिङ्गमुत्तमम् & गन्धवर्णरसैर्हीनं % शब्दस्पर्शादिवर्जितम् ॥ LiP_1,3.2 ॥ अगुणं ध्रुवमक्षय्यम् $ अलिङ्गं शिवलक्षणम् & गन्धवर्णरसैर्युक्तं % शब्दस्पर्शादिलक्षणम् ॥ LiP_1,3.3 ॥ जगद्योनिं महाभूतं $ स्थूलं सूक्ष्मं द्विजोत्तमाः & विग्रहो जगतां लिङ्गम् % अलिङ्गाद् अभवत्स्वयम् ॥ LiP_1,3.4 ॥ saptadhÃcëÂadhà चैव $ तथैकादशधा पुनः & लिङ्गान्यलिङ्गस्य तथा % मायया विततानि तु ॥ LiP_1,3.5 ॥ तेभ्यः प्रधानदेवानां $ त्रयमासीच्छिवात्मकम् & एकस्मात्त्रिष्वभूद्विश्वम् % एकेन परिरक्षितम् ॥ LiP_1,3.6 ॥ एकेनैव हृतं विश्वं $ व्याप्तं त्वेवं शिवेन तु & अलिङ्गं चैव लिङ्गं च % लिङ्गालिङ्गानि मूर्तयः ॥ LiP_1,3.7 ॥ यथावत्कथिताश्चैव $ तस्माद्ब्रह्म स्वयं जगत् & अलिङ्गी भगवान् बीजी % स एव परमेश्वरः ॥ LiP_1,3.8 ॥ बीजं योनिश् च निर्बीजं $ निर्बीजो बीजमुच्यते & बीजयोनिप्रधानानाम् % आत्माख्या वर्तते त्विह ॥ LiP_1,3.9 ॥ परमात्मा मुनिर्ब्रह्म $ नित्यबुद्धस्वभावतः & विशुद्धो ऽयं तथा रुद्रः % पुराणे शिव उच्यते ॥ LiP_1,3.10 ॥ शिवेन दृष्टा प्रकृतिः $ शैवी समभवद्द्विजाः & सर्गादौ सा गुणैर्युक्ता % पुराव्यक्ता स्वभावतः ॥ LiP_1,3.11 ॥ अव्यक्तादिविशेषान्तं $ विश्वं तस्याः समुच्छ्रितम् & विश्वधात्री त्वजाख्या च % शैवी सा प्रकृतिः स्मृता ॥ LiP_1,3.12 ॥ तामजां लोहितां शुक्लां $ कृष्णामेकां बहुप्रजाम् & जनित्रीमनुशेते स्म % जुषमाणः स्वरूपिणीम् ॥ LiP_1,3.13 ॥ तामेवाजामजो ऽन्यस्तु $ भुक्तभोगां जहाति च & अजा जनित्री जगतां % साजेन समधिष्ठिता ॥ LiP_1,3.14 ॥ प्रादुर्बभूव स महान् $ पुरुषाधिष्ठितस्य च & अजाज्ञया प्रधानस्य % सर्गकाले गुणैस् त्रिभिः ॥ LiP_1,3.15 ॥ सिसृक्षया चोद्यमानः $ प्रविश्याव्यक्तमव्ययम् & व्यक्तसृष्टिं विकुरुते % चात्मनाधिष्ठितो महान् ॥ LiP_1,3.16 ॥ महतस्तु तथा वृत्तिः $ संकल्पाध्यवसायिका & महतस् त्रिगुणस् तस्माद् % अहंकारो रजो ऽधिकः ॥ LiP_1,3.17 ॥ तेनैव चावृतः सम्यग् $ अहंकारस् तमो ऽधिकः & महतो भूततन्मात्रं % सर्गकृद्वै बभूव च ॥ LiP_1,3.18 ॥ अहंकाराच्छब्दमात्रं $ तस्मादाकाशमव्ययम् & सशब्दमावृणोत्पश्चाद् % आकाशं शब्दकारणम् ॥ LiP_1,3.19 ॥ तन्मात्राद्भूतसर्गश् च $ द्विजास्त्वेवं प्रकीर्तितः & स्पर्शमात्रं तथाकाशात् % तस्माद्वायुर् महान्मुने ॥ LiP_1,3.20 ॥ तस्माच्च रूपमात्रं तु $ ततो ऽग्निश्च रसस्ततः & रसादापः शुभास्ताभ्यो % गन्धमात्रं धरा ततः ॥ LiP_1,3.21 ॥ आवृणोद्धि तथाकाशं $ स्पर्शमात्रं द्विजोत्तमाः & आवृणोद्रूपमात्रं तु % वायुर्वाति क्रियात्मकः ॥ LiP_1,3.22 ॥ आवृणोद्रसमात्रं वै $ देवः साक्षाद्विभावसुः & आवृण्वाना गन्धमात्रम् % आपः सर्वरसात्मिकाः ॥ LiP_1,3.23 ॥ क्ष्मा सा पञ्चगुणा तस्माद् $ एकोना रससम्भवाः & त्रिगुणो भगवान्वह्निर् % द्विगुणः स्पर्शसम्भवः ॥ LiP_1,3.24 ॥ अवकाशस्ततो देव $ एकमात्रस्तु निष्कलः & तन्मात्राद्भूतसर्गश् च % विज्ञेयश् च परस्परम् ॥ LiP_1,3.25 ॥ वैकारिकः सात्त्विको वै $ युगपत्सम्प्रवर्तते & सर्गस् तथाप्यहंकाराद् % एवमत्र प्रकीर्तितः ॥ LiP_1,3.26 ॥ पञ्च बुद्धीन्द्रियाण्यस्य $ पञ्च कर्मेन्द्रियाणि तु & शब्दादीनामवाप्त्यर्थं % मनश्चैवोभयात्मकम् ॥ LiP_1,3.27 ॥ महदादिविशेषान्ता ह्य् $ अण्डमुत्पादयन्ति च & जलबुद्बुदवत्तस्माद् % अवतीर्णः पितामहः ॥ LiP_1,3.28 ॥ स एव भगवान् रुद्रो $ विष्णुर्विश्वगतः प्रभुः & तस्मिन्नण्डे त्विमे लोका % अन्तर्विश्वमिदं जगत् ॥ LiP_1,3.29 ॥ अण्डं दशगुणेनैव $ वारिणा प्रावृतं बहिः & आपो दशगुणेनैव % तद्बाह्यस्तेजसा वृताः ॥ LiP_1,3.30 ॥ तेजो दशगुणेनैव $ बाह्यतो वायुना वृतम् & वायुर्दशगुणेनैव % बाह्यतो नभसा वृतः ॥ LiP_1,3.31 ॥ आकाशेनावृतो वायुर् $ अहंकारेण शब्दजः & महता शब्दहेतुर्वै % प्रधानेनावृतः स्वयम् ॥ LiP_1,3.32 ॥ सप्ताण्डावरणान्याहुस् $ तस्यात्मा कमलासनः & कोटिकोटियुतान्यत्र % चाण्डानि कथितानि तु ॥ LiP_1,3.33 ॥ तत्रतत्र चतुर्वक्त्रा $ ब्रह्माणो हरयो भवाः & सृष्टाः प्रधानेन तदा % लब्ध्वा शम्भोस्तु संनिधिम् ॥ LiP_1,3.34 ॥ लयश्चैव तथान्योन्यम् $ आन्द्यन्तम् इति कीर्तितम् & सर्गस्य प्रतिसर्गस्य % स्थितेः कर्ता महेश्वरः ॥ LiP_1,3.35 ॥ सर्गे च रजसा युक्तः $ सत्त्वस्थः प्रतिपालने & प्रतिसर्गे तमोद्रिक्तः % स एव त्रिविधः क्रमात् ॥ LiP_1,3.36 ॥ आदिकर्ता च भूतानां $ संहर्ता परिपालकः & तस्मान्महेश्वरो देवो % ब्रह्मणो ऽधिपतिः शिवः ॥ LiP_1,3.37 ॥ सदाशिवो भवो विष्णुर् $ ब्रह्मा सर्वात्मको यतः & एकदण्डे तथा लोका % इमे कर्ता पितामहः ॥ LiP_1,3.38 ॥ प्राकृतः कथितस्त्वेष $ पुरुषाधिष्ठितो मया & सर्गश् चाबुद्धिपूर्वस्तु % द्विजाः प्राथमिकः शुभः ॥ LiP_1,3.39 ॥ _______________________________________________________________ लिप्, 1, 4 सूत उवाच अथ प्राथमिकस्येह $ यः कालस्तदहः स्मृतम् & सर्गस्य तादृशी रात्रिः % प्राकृतस्य समासतः ॥ LiP_1,4.1 ॥ दिवा सृष्टिं विकुरुते $ रजन्यां प्रलयं विभुः & औपचारिकमस्यैतद् % अहोरात्रं न विद्यते ॥ LiP_1,4.2 ॥ दिवा विकृतयः सर्वे $ विकारा विश्वदेवताः & प्रजानां पतयः सर्वे % तिष्ठन्त्यन्ये महर्षयः ॥ LiP_1,4.3 ॥ रात्रौ सर्वे प्रलीयन्ते $ निशान्ते सम्भवन्ति च & अहस्तु तस्य वैकल्पो % रात्रिस्तादृग्विधा स्मृता ॥ LiP_1,4.4 ॥ चतुर्युगसहस्रान्ते $ मनवस्तु चतुर्दश & चत्वारि तु सहस्राणि % वत्सराणां कृतं द्विजाः ॥ LiP_1,4.5 ॥ तावच्छती च वै संध्या $ संध्यांशश् च कृतस्य तु & त्रिशती द्विशती संध्या % तथा चैकशती क्रमात् ॥ LiP_1,4.6 ॥ अंशकः षट्शतं तस्मात् $ कृतसंध्यांशकं विना & त्रिद्व्येकसाहस्रमितो % विना संध्यांशकेन तु ॥ LiP_1,4.7 ॥ त्रेताद्वापरतिष्याणां $ कृतस्य कथयामि वः & निमेषपञ्चदशका % këÂhà स्वस्थस्य सुव्रताः ॥ LiP_1,4.8 ॥ मर्त्यस्य चाक्ष्णोस्तस्याश् च $ ततस् त्रिंशतिका कला & कलात्रिंशतिको विप्रा % मुहूर्त इति कल्पितः ॥ LiP_1,4.9 ॥ मुहूर्तपञ्चदशिका $ रजनी तादृशं त्वहः & पित्र्ये रात्र्यहनी मासः % प्रविभागस्तयोः पुनः ॥ LiP_1,4.10 ॥ कृष्णपक्षस्त्वहस्तेषां $ शुक्लः स्वप्नाय शर्वरी & त्रिंशद्ये मानुषा मासाः % पित्र्यो मासस्तु स स्मृतः ॥ LiP_1,4.11 ॥ शतानि त्रीणि मासानां $ षष्ट्या चाप्यधिकानि वै & पित्र्यः संवत्सरो ह्येष % मानुषेण विभाव्यते ॥ LiP_1,4.12 ॥ मानुषेणैव मानेन $ वर्षाणां यच्छतं भवेत् & पितॄणां त्रीणि वर्षाणि % संख्यातानीह तानि वै ॥ LiP_1,4.13 ॥ दश वै द्व्यधिका मासाः $ पितृसंख्येह संस्मृता & लौकिकेनैव मानेन % अब्दो यो मानुषः स्मृतः ॥ LiP_1,4.14 ॥ एतद्दिव्यमहोरात्रम् $ इति लैङ्गे ऽत्र पठ्यते & दिव्ये रात्र्यहनी वर्षं % प्रविभागस्तयोः पुनः ॥ LiP_1,4.15 ॥ अहस्तत्रोदगयनं $ रात्रिः स्याद्दक्षिणायनम् & एते रात्र्यहनी दिव्ये % प्रसंख्याते विशेषतः ॥ LiP_1,4.16 ॥ त्रिंशद्यानि तु वर्षाणि $ दिव्यो मासस्तु स स्मृतः & मानुषं तु शतं विप्रा % दिव्यमासास्त्रयस्तु ते ॥ LiP_1,4.17 ॥ दश चैव तथाहानि $ दिव्यो ह्येष विधिः स्मृतः & त्रीणि वर्षशतान्येव % षष्टिवर्षाणि यानि तु ॥ LiP_1,4.18 ॥ दिव्यः संवत्सरो ह्येष $ मानुषेण प्रकीर्तितः & त्रीणि वर्षसहस्राणि % मानुषाणि प्रमाणतः ॥ LiP_1,4.19 ॥ त्रिंशदन्यानि वर्षाणि $ मतः सप्तर्षिवत्सरः & नव यानि सहस्राणि % वर्षाणां मानुषाणि तु ॥ LiP_1,4.20 ॥ अन्यानि नवतीश्चैव $ ध्रौवः संवत्सरस्तु सः & षट्त्रिंशत्तु सहस्राणि % वर्षाणां मानुषाणि तु ॥ LiP_1,4.21 ॥ वर्षाणां तच्छतं ज्ञेयं $ दिव्यो ह्येष विधिः स्मृतः & त्रीण्येव नियुतान्याहुर् % वर्षाणां मानुषाणि तु ॥ LiP_1,4.22 ॥ षष्टिश्चैव सहस्राणि $ संख्यातानि तु संख्यया & दिव्यं वर्षसहस्रं तु % प्राहुः संख्याविदो जनाः ॥ LiP_1,4.23 ॥ दिव्येनैव प्रमाणेन $ युगसंख्याप्रकल्पनम् & पूर्वं कृतयुगं नाम % ततस्त्रेता विधीयते ॥ LiP_1,4.24 ॥ द्वापरश्च कलिश्चैव $ युगान्येतानि सुव्रताः & अथ संवत्सरा दृष्टा % मानुषेण प्रमाणतः ॥ LiP_1,4.25 ॥ कृतस्याद्यस्य विप्रेन्द्रा $ दिव्यमानेन कीर्तितम् & सहस्राणां शतान्यासंश् % चतुर्दश च संख्यया ॥ LiP_1,4.26 ॥ चत्वारिंशत्सहस्राणि $ तथान्यानि कृतं युगम् & तथा दशसहस्राणां % वर्षाणां शतसंख्यया ॥ LiP_1,4.27 ॥ अशीतिश् च सहस्राणि $ कालस्त्रेतायुगस्य च & सप्तैव नियुतान्याहुर् % वर्षाणां मानुषाणि तु ॥ LiP_1,4.28 ॥ विंशतिश् च सहस्राणि $ कालस्तु द्वापरस्य च & तथा शतसहस्राणि % वर्षाणां त्रीणि संख्यया ॥ LiP_1,4.29 ॥ षष्टिश्चैव सहस्राणि $ कालः कलियुगस्य तु & एवं चतुर्युगः काल % ऋते संध्यांशकात्स्मृतः ॥ LiP_1,4.30 ॥ नियुतान्येव षट्त्रिंशन् $ निरंशानि तु तानि वै & चत्वारिंशत्तथा त्रीणि % नियुतानीह संख्यया ॥ LiP_1,4.31 ॥ विंशतिश् च सहस्राणि $ संध्यांशश् च चतुर्युगः & एवं चतुर्युगाख्यानां % साधिका ह्येकसप्ततिः ॥ LiP_1,4.32 ॥ कृतत्रेतादियुक्तानां $ मनोरन्तरमुच्यते & मन्वन्तरस्य संख्या च % वर्षाग्रेण प्रकीर्तिता ॥ LiP_1,4.33 ॥ त्रिंशत्कोट्यस्तु वर्षाणां $ मानुषेण द्विजोत्तमाः & सप्तषष्टिस्तथान्यानि % नियुतान्यधिकानि तु ॥ LiP_1,4.34 ॥ विंशतिश् च सहस्राणि $ कालो ऽयम् अधिकं विना & मन्वन्तरस्य संख्यैषा % लैङ्गे ऽस्मिन्कीर्तिता द्विजाः ॥ LiP_1,4.35 ॥ चतुर्युगस्य च तथा $ वर्षसंख्या प्रकीर्तिता & चतुर्युगसहस्रं वै % कल्पश्चैको द्विजोत्तमाः ॥ LiP_1,4.36 ॥ निशान्ते सृजते लोकान् $ नश्यन्ते निशि जन्तवः & तत्र वैमानिकानां तु % अष्टाविंशतिकोटयः ॥ LiP_1,4.37 ॥ मन्वन्तरेषु वै संख्या $ सान्तरेषु यथातथा & त्रीणि कोटिशतान्यासन् % कोट्यो द्विनवतिस् तथा ॥ LiP_1,4.38 ॥ कल्पे ऽतीते तु वै विप्राः $ सहस्राणां तु सप्ततिः & punastathëÂasÃhasraæ % सर्वत्रैव समासतः ॥ LiP_1,4.39 ॥ कल्पावसानिकांस्त्यक्त्वा $ प्रलये समुपस्थिते & महर्लोकात् प्रयान्त्येते % जनलोकं जनास्ततः ॥ LiP_1,4.40 ॥ कोटीनां द्वे सहस्रे तु $ अष्टौ कोटिशतानि तु & द्विषष्टिश् च तथा कोट्यो % नियुतानि च सप्ततिः ॥ LiP_1,4.41 ॥ कल्पार्धसंख्या दिव्या वै $ कल्पमेवं तु कल्पयेत् & कल्पानां वै सहस्रं तु % वर्षमेकमजस्य तु ॥ LiP_1,4.42 ॥ वर्षाणामष्टसाहस्रं $ ब्राह्मं वै ब्रह्मणो युगम् & सवनं युगसाहस्रं % सर्वदेवोद्भवस्य तु ॥ LiP_1,4.43 ॥ सवनानां सहस्रं तु $ त्रिविधं त्रिगुणं तथा & ब्रह्मणस्तु तथा प्रोक्तः % कालः कालात्मनः प्रभो ॥ LiP_1,4.44 ॥ भवोद्भवस्तपश्चैव $ भव्यो रम्भः क्रतुः पुनः & ऋतुर्वह्निर्हव्यवाहः % सावित्रः शुद्ध एव च ॥ LiP_1,4.45 ॥ उशिकः कुशिकश्चैव $ गान्धारो मुनिसत्तमाः & ऋषभश् च तथा षड्जो % मज्जालीयश् च मध्यमः ॥ LiP_1,4.46 ॥ वैराजो वै निषादश् च $ मुख्यो वै मेघवाहनः & पञ्चमश्चित्रकश्चैव % आकूतिर् ज्ञान एव च ॥ LiP_1,4.47 ॥ मनः सुदर्शो बृंहश् च $ तथा वै श्वेतलोहितः & रक्तश् च पीतवासाश् च % असितः सर्वरूपकः ॥ LiP_1,4.48 ॥ एवं कल्पास्तु संख्याता $ ब्रह्मणो ऽव्यक्तजन्मनः & कोटिकोटिसहस्राणि % कल्पानां मुनिसत्तमाः ॥ LiP_1,4.49 ॥ गतानि तावच्छेषाणि $ अहर्निश्यानि वै पुनः & परान्ते वै विकाराणि % विकारं यान्ति विश्वतः ॥ LiP_1,4.50 ॥ विकारस्य शिवस्याज्ञा- $ वशेनैव तु संहृतिः & संहृते तु विकारे च % प्रधाने चात्मनि स्थिते ॥ LiP_1,4.51 ॥ साधर्म्येणावतिष्ठेते $ प्रधानपुरुषावुभौ & गुणानां चैव वैषम्ये % विप्राः सृष्टिरिति स्मृता ॥ LiP_1,4.52 ॥ साम्ये लयो गुणानां तु $ तयोर्हेतुर्महेश्वरः & लीलया देवदेवेन % सर्गास्त्वीदृग्विधाः कृताः ॥ LiP_1,4.53 ॥ असंख्याताश् च संक्षेपात् $ प्रधानाद् अन्वधिष्ठितात् & असंख्याताश् च कल्पाख्या ह्य् % असंख्याताः पितामहाः ॥ LiP_1,4.54 ॥ हरयश्चाप्यसंख्यातास् त्व् $ एक एव महेश्वरः & प्रधानादिप्रवृत्तानि % लीलया प्राकृतानि तु ॥ LiP_1,4.55 ॥ गुणात्मिका च तद्वृत्तिस् $ तस्य देवस्य वै त्रिधा & अप्राकृतस्य तस्यादिर् % मध्यान्तं नास्ति चात्मनः ॥ LiP_1,4.56 ॥ पितामहस्याथ परः $ परार्धद्वयसंमितः & दिवा सृष्टं तु यत्सर्वं % निशि नश्यति चास्य तत् ॥ LiP_1,4.57 ॥ भूर्भुवःस्वर्महस्तत्र $ नश्यते चोर्ध्वतो न च & रात्रौ चैकार्णवे ब्रह्मा % नष्टे स्थावरजङ्गमे ॥ LiP_1,4.58 ॥ सुष्वापाम्भसि यस्तस्मान् $ नारायण इति स्मृतः & शर्वर्यन्ते प्रबुद्धो वै % दृष्ट्वा शून्यं चराचरम् ॥ LiP_1,4.59 ॥ स्रष्टुं तदा मतिं चक्रे $ ब्रह्मा ब्रह्मविदां वरः & उदकैराप्लुतां क्ष्मां तां % समादाय सनातनः ॥ LiP_1,4.60 ॥ पूर्ववत्स्थापयामास $ वाराहं रूपमास्थितः & नदीनदसमुद्रांश् च % पूर्ववच्चाकरोत्प्रभुः ॥ LiP_1,4.61 ॥ कृत्वा धरां प्रयत्नेन $ निम्नोन्नतिविवर्जिताम् & धरायां सो ऽचिनोत्सर्वान् % गिरीन् दग्धान् पुराग्निना ॥ LiP_1,4.62 ॥ भूराद्यांश् चतुरो लोकान् $ कल्पयामास पूर्ववत् & स्रष्टुं च भगवांश्चक्रे % तदा स्रष्टा पुनर्मतिम् ॥ LiP_1,4.63 ॥ _______________________________________________________________ लिप्, 1, 5 सूत उवाच यदा स्रष्टुं मतिं चक्रे $ मोहश्चासीन्महात्मनः & द्विजाश् च बुद्धिपूर्वं तु % ब्रह्मणो ऽव्यक्तजन्मनः ॥ LiP_1,5.1 ॥ तमो मोहो महामोहस् $ तामिस्रश्चान्धसंज्ञितः & अविद्या पञ्चधा ह्येषा % प्रादुर्भूता स्वयम्भुवः ॥ LiP_1,5.2 ॥ अविद्यया मुनेर्ग्रस्तः $ सर्गो मुख्य इति स्मृतः & असाधक इति स्मृत्वा % सर्गो मुख्यः प्रजापतिः ॥ LiP_1,5.3 ॥ अभ्यमन्यत सो ऽन्यं वै $ नगा मुख्योद्भवाः स्मृताः & त्रिधा कण्ठो मुनेस्तस्य % ध्यायतो वै ह्यवर्तत ॥ LiP_1,5.4 ॥ प्रथमं तस्य वै जज्ञे $ तिर्यक्स्रोतो महात्मनः & ऊर्ध्वस्रोतः परस्तस्य % सात्त्विकः स इति स्मृतः ॥ LiP_1,5.5 ॥ अर्वाक्स्रोतो ऽनुग्रहश् च $ तथा भूतादिकः पुनः & ब्रह्मणो महतस्त्वाद्यो % द्वितीयो भौतिकस् तथा ॥ LiP_1,5.6 ॥ सर्गस्तृतीयश्चैन्द्रियस् $ तुरीयो मुख्य उच्यते & तिर्यग्योन्यः पञ्चमस्तु % षष्ठो दैविक उच्यते ॥ LiP_1,5.7 ॥ सप्तमो मानुषो विप्रा $ अष्टमो ऽनुग्रहः स्मृतः & नवमश्चैव कौमारः % प्राकृता वैकृतास्त्विमे ॥ LiP_1,5.8 ॥ पुरस्तादसृजद्देवः $ सनन्दं सनकं तथा & सनातनं मुनिश्रेष्ठा % नैष्कर्म्येण गताः परम् ॥ LiP_1,5.9 ॥ मरीचिभृग्वङ्गिरसः $ पुलस्त्यं पुलहं क्रतुम् & दक्षमत्रिं वसिष्ठं च % सो ऽसृजद्योगविद्यया ॥ LiP_1,5.10 ॥ नवैते ब्रह्मणः पुत्रा $ ब्रह्मज्ञा ब्राह्मणोत्तमाः & ब्रह्मवादिन एवैते % ब्रह्मणः सदृशाः स्मृताः ॥ LiP_1,5.11 ॥ संकल्पश्चैव धर्मश् च ह्य् $ अधर्मो धर्मसंनिधिः & द्वादशैव प्रजास्त्वेता % ब्रह्मणो ऽव्यक्तजन्मनः ॥ LiP_1,5.12 ॥ ऋभुं सनत्कुमारं च $ ससर्जादौ सनातनः & तावूर्ध्वरेतसौ दिव्यौ % चाग्रजौ ब्रह्मवादिनौ ॥ LiP_1,5.13 ॥ कुमारौ ब्रह्मणस् तुल्यौ $ सर्वज्ञौ सर्वभाविनौ & वक्ष्ये भार्याकुलं तेषां % मुनीनामग्रजन्मनाम् ॥ LiP_1,5.14 ॥ समासतो मुनिश्रेष्ठाः $ प्रजासम्भूतिमेव च & शतरूपां तु वै राज्ञीं % विराजमसृजत्प्रभुः ॥ LiP_1,5.15 ॥ स्वायम्भुवात्तु वै राज्ञी $ शतरूपा त्वयोनिजा & लेभे पुत्रद्वयं पुण्या % तथा कन्याद्वयं च सा ॥ LiP_1,5.16 ॥ उत्तानपादो ह्यवरो $ dhÅmäjye«Âha÷ प्रियव्रतः & ज्येष्ठा वरिष्ठा त्वाकूतिः % प्रसूतिश्चानुजा स्मृता ॥ LiP_1,5.17 ॥ उपयेमे तदाकूतिं $ रुचिर्नाम प्रजापतिः & प्रसूतिं भगवान्दक्षो % लोकधात्रीं च योगिनीम् ॥ LiP_1,5.18 ॥ दक्षिणासहितं यज्ञम् $ आकूतिः सुषुवे तथा & दक्षिणा जनयामास % दिव्या द्वादश पुत्रिकाः ॥ LiP_1,5.19 ॥ प्रसूतिः सुषुवे दक्षाच् $ चतुर्विंशतिकन्यकाः & श्रद्धां लक्ष्मीं धृतिं पुष्टिं % तुष्टिं मेधां क्रियां तथा ॥ LiP_1,5.20 ॥ बुद्धिं लज्जां वपुःशान्तिं $ सिद्धिं कीर्तिं महातपाः & ख्यातिं शान्तिं च सम्भूतिं % स्मृतिं प्रीतिं क्षमां तथा ॥ LiP_1,5.21 ॥ संनतिं चानसूयां च $ ऊर्जां स्वाहां सुरारणिम् & स्वधां चैव महाभागां % प्रददौ च यथाक्रमम् ॥ LiP_1,5.22 ॥ श्रद्धाद्याश्चैव कीर्त्यन्तास् $ त्रयोदश सुदारिकाः & धर्मं प्रजापतिं जग्मुः % पतिं परमदुर्लभाः ॥ LiP_1,5.23 ॥ उपयेमे भृगुर्धीमान् $ ख्यातिं तां भार्गवारणिम् & सम्भूतिं च मरीचिस्तु % स्मृतिं चैवाङ्गिरा मुनिः ॥ LiP_1,5.24 ॥ प्रीतिं पुलस्त्यः पुण्यात्मा $ क्षमां तां पुलहो मुनिः & क्रतुश् च संनतिं धीमान् % अत्रिस्तां चानसूयकाम् ॥ LiP_1,5.25 ॥ ऊर्जां वसिष्ठो भगवान् $ वरिष्ठो वारिजेक्षणाम् & विभावसुस् तथा स्वाहां % स्वधां वै पितरस् तथा ॥ LiP_1,5.26 ॥ पुत्रीकृता सती या सा $ मानसी शिवसम्भवा & दक्षेण जगतां धात्री % रुद्रमेवास्थिता पतिम् ॥ LiP_1,5.27 ॥ अर्धनारीश्वरं दृष्ट्वा $ सर्गादौ कनकाण्डजः & विभजस्वेति चाहादौ % यदा जाता तदाभवत् ॥ LiP_1,5.28 ॥ तस्याश्चैवांशजाः सर्वाः $ स्त्रियस्त्रिभुवने तथा & एकादशाविधा रुद्रास् % तस्य चांशोद्भवास् तथा ॥ LiP_1,5.29 ॥ स्त्रीलिङ्गमखिलं सा वै $ पुंलिङ्गं नीललोहितः & तं दृष्ट्वा भगवान् ब्रह्मा % दक्षमालोक्य सुव्रताम् ॥ LiP_1,5.30 ॥ भजस्व धात्रीं जगतां $ ममापि च तवापि च & पुन्नाम्नो नरकात्त्राति % इति पुत्रीत्विहोक्तितः ॥ LiP_1,5.31 ॥ प्रशस्ता तव कान्तेयं $ स्यात् पुत्री विश्वमातृका & तस्मात् पुत्री सती नाम्ना % तवैषा च भविष्यति ॥ LiP_1,5.32 ॥ एवमुक्तस्तदा दक्षो $ नियोगाद्ब्रह्मणो मुनिः & लब्ध्वा पुत्रीं ददौ साक्षात् % सतीं रुद्राय सादरम् ॥ LiP_1,5.33 ॥ धर्मस्य पत्न्यः श्रद्धाद्याः $ कीर्तिता वै त्रयोदश & तासु धर्मप्रजां वक्ष्ये % यथाक्रममनुत्तमम् ॥ LiP_1,5.34 ॥ कामो दर्पो ऽथ नियमः $ संतोषो लोभ एव च & श्रुतस्तु दण्डः समयो % बोधश्चैव महाद्युतिः ॥ LiP_1,5.35 ॥ अप्रमादश् च विनयो $ व्यवसायो द्विजोत्तमाः & क्षेमं सुखं यशश्चैव % धर्मपुत्राश् च तासु वै ॥ LiP_1,5.36 ॥ धर्मस्य वै क्रियायां तु $ दण्डः समय एव च & अप्रमादस् तथा बोधो % बुद्धेर्धर्मस्य तौ सुतौ ॥ LiP_1,5.37 ॥ तस्मात्पञ्चदशैवैते $ तासु धर्मात्मजास्त्विह & भृगुपत्नी च सुषुवे % ख्यातिर्विष्णोः प्रियां श्रियम् ॥ LiP_1,5.38 ॥ धातारं च विधातारं $ मेरोर्जामातरौ सुतौ & प्रभूतिर्नाम या पत्नी % मरीचेः सुषुवे सुतौ ॥ LiP_1,5.39 ॥ पूर्णमासं तु मारीचं $ ततः कन्याचतुष्टयम् & तुष्टिर्ज्येष्ठा च वै दृष्टिः % कृषिश्चापचितिस् तथा ॥ LiP_1,5.40 ॥ क्षमा च सुषुवे पुत्रान् $ पुत्रीं च पुलहाच्छुभाम् & कर्दमं च वरीयांसं % सहिष्णुं मुनिसत्तमाः ॥ LiP_1,5.41 ॥ तथा कनकपीतां स $ पीवरीं पृथिवीसमाम् & प्रीत्यां पुलस्त्यश् च तथा % जनयामास वै सुतान् ॥ LiP_1,5.42 ॥ दत्तोर्णं वेदबाहुं च $ पुत्रीं चान्यां दृषद्वतीम् & पुत्राणां षष्टिसाहस्रं % संनतिः सुषुवे शुभा ॥ LiP_1,5.43 ॥ क्रतोस्तु भार्या सर्वे ते $ वालखिल्या इति श्रुताः & सिनीवालीं कुहूं चैव % राकां चानुमतिं तथा ॥ LiP_1,5.44 ॥ स्मृतिश् च सुषुवे पत्नी $ मुनेश्चाङ्गिरसस् तथा & लब्धानुभावमग्निं च % कीर्तिमन्तं च सुव्रता ॥ LiP_1,5.45 ॥ अत्रेर्भार्यानसूया वै $ सुषुवे षट्प्रजास्तु याः & तास्वेका कन्यका नाम्ना % श्रुतिः सा सूनुपञ्चकम् ॥ LiP_1,5.46 ॥ सत्यनेत्रो मुनिर्भव्यो $ मूर्तिरापः शनैश्चरः & सोमश् च वै श्रुतिः षष्ठी % पञ्चात्रेयास्तु सूनवः ॥ LiP_1,5.47 ॥ ऊर्जा वसिष्ठाद्वै लेभे $ सुतांश् च सुतवत्सला & ज्यायसी पुण्डरीकाक्षान् % वासिष्ठान् वरलोचना ॥ LiP_1,5.48 ॥ रजः सुहोत्रो बाहुश् च $ सवनश्चानघस् तथा & सुतपाः शुक्र इत्येते % मुनेर्वै सप्त सूनवः ॥ LiP_1,5.49 ॥ यश्चाभिमानी भगवान् भवात्मा $ पैतामहो वह्निरसुः प्रजानाम् & स्वाहा च तस्मात्सुषुवे सुतानां % त्रयं त्रयाणां जगतां हिताय ॥ LiP_1,5.50 ॥ _______________________________________________________________ लिप्, 1, 6 सूत उवाच पवमानः पावकश् च $ शुचिरग्निश् च ते स्मृताः & निर्मथ्यः पवमानस्तु % वैद्युतः पावकः स्मृतः ॥ LiP_1,6.1 ॥ शुचिः सौरस्तु विज्ञेयः $ स्वाहापुत्रास्त्रयस्तु ते & पुत्रैः पौत्रैस्त्विहैतेषां % संख्या संक्षेपतः स्मृता ॥ LiP_1,6.2 ॥ विसृज्य सप्तकं चादौ $ चत्वारिंशन्नवैव च & इत्येते वह्नयः प्रोक्ताः % प्रणीयन्ते ऽध्वरेषु च ॥ LiP_1,6.3 ॥ सर्वे तपस्विनस्त्वेते $ सर्वे व्रतभृतः स्मृताः & प्रजानां पतयः सर्वे % सर्वे रुद्रात्मकाः स्मृताः ॥ LiP_1,6.4 ॥ अयज्वानश् च यज्वानः $ पितरः प्रीतिमानसाः & अग्निष्वात्ताश् च यज्वानः % शेषा बर्हिषदः स्मृताः ॥ LiP_1,6.5 ॥ मेनां तु मानसीं तेषां $ जनयामास वै स्वधा & अग्निष्वात्तात्मजा मेना % मानसी लोकविश्रुता ॥ LiP_1,6.6 ॥ असूत मेना मैनाकं $ क्रौञ्चं तस्यानुजामुमाम् & गङ्गां हैमवतीं जज्ञे % भवाङ्गाश्लेषपावनीम् ॥ LiP_1,6.7 ॥ धरणीं जनयामास $ मानसीं यज्ञयाजिनीम् & स्वधा सा मेरुराजस्य % पत्नी पद्मसमानना ॥ LiP_1,6.8 ॥ पितरो ऽमृतपाः प्रोक्तास् $ तेषां चैवेह विस्तरः & ऋषीणां च कुलं सर्वं % शृणुध्वं तत्सुविस्तरम् ॥ LiP_1,6.9 ॥ वदामि पृथगध्याय- $ संस्थितं वस्तदूर्ध्वतः & दाक्षायणी सती याता % पार्श्वं रुद्रस्य पार्वती ॥ LiP_1,6.10 ॥ पश्चाद्दक्षं विनिन्द्यैषा $ पतिं लेभे भवं तथा & तां ध्यात्वा व्यसृजद्रुद्रान् % अनेकान्नीललोहितः ॥ LiP_1,6.11 ॥ आत्मनस्तु समान्सर्वान् $ सर्वलोकनमस्कृतान् & याचितो मुनिशार्दूला % ब्रह्मणा प्रहसन् क्षणात् ॥ LiP_1,6.12 ॥ तैस्तु संछादितं सर्वं $ चतुर्दशविधं जगत् & तान्दृष्ट्वा विविधान् रुद्रान् % निर्मलान्नीललोहितान् ॥ LiP_1,6.13 ॥ जरामरणनिर्मुक्तान् $ प्राह रुद्रान्पितामहः & नमो ऽस्तु वो महादेवास् % त्रिनेत्रा नीललोहिताः ॥ LiP_1,6.14 ॥ सर्वज्ञाः सर्वगा दीर्घा $ ह्रस्वा वामनकाः शुभाः & हिरण्यकेशा दृष्टिघ्ना % नित्या बुद्धाश् च निर्मलाः ॥ LiP_1,6.15 ॥ निर्द्वंद्वा वीतरागाश् च $ विश्वात्मानो भवात्मजाः & एवं स्तुत्वा तदा रुद्रान् % रुद्रं चाह भवं शिवम् \ प्रदक्षिणीकृत्य तदा # भगवान्कनकाण्डजः ॥ LiP_1,6.16 ॥ नमो ऽस्तु ते महादेव $ प्रजा नार्हसि शंकर & मृत्युहीना विभो स्रष्टुं % मृत्युयुक्ताः सृज प्रभो ॥ LiP_1,6.17 ॥ ततस्तमाह भगवान् $ न हि मे तादृशी स्थितिः & स त्वं सृज यथाकामं % मृत्युयुक्ताः प्रजाः प्रभो ॥ LiP_1,6.18 ॥ लब्ध्वा ससर्ज सकलं $ शंकराच्चतुराननः & जरामरणसंयुक्तं % जगदेतच्चराचरम् ॥ LiP_1,6.19 ॥ शंकरो ऽपि तदा रुद्रैर् $ निवृत्तात्मा ह्यधिष्ठितः & स्थाणुत्वं तस्य वै विप्राः % शंकरस्य महात्मनः ॥ LiP_1,6.20 ॥ निष्कलस्यात्मनः शम्भोः $ स्वेच्छाधृतशरीरिणः & शं रुद्रः सर्वभूतानां % करोति घृणया यतः ॥ LiP_1,6.21 ॥ शंकरश्चाप्रयत्नेन $ तदात्मा योगविद्यया & वैराग्यस्थं विरक्तस्य % विमुक्तिर्यच्छमुच्यते ॥ LiP_1,6.22 ॥ अणोस्तु विषयत्यागः $ संसारभयतः क्रमात् & वैराग्याज्जायते पुंसो % विरागो दर्शनान्तरे ॥ LiP_1,6.23 ॥ विमुख्यो विगुणत्यागो $ विज्ञानस्याविचारतः & तस्य चास्य च संधानं % प्रसादात्परमेष्ठिनः ॥ LiP_1,6.24 ॥ धर्मो ज्ञानं च वैराग्यम् $ ऐश्वर्यं शंकरादिह & स एव शंकरः साक्षात् % पिनाकी नीललोहितः ॥ LiP_1,6.25 ॥ ये शंकराश्रिताः सर्वे $ मुच्यन्ते ते न संशयः & न गच्छन्त्येव नरकं % पापिष्ठा अपि दारुणम् ॥ LiP_1,6.26 ॥ आश्रिताः शंकरं तस्मात् $ प्राप्नुवन्ति च शाश्वतम् & ऋषय ऊचुः मायान्ताश्चैव घोराद्या ह्य् % अष्टविंशतिरेव च ॥ LiP_1,6.27 ॥ कोटयो नरकाणां तु $ पच्यन्ते तासु पापिनः & अनाश्रिताः शिवं रुद्रं % शंकरं नीललोहितम् ॥ LiP_1,6.28 ॥ आश्रयं सर्वभूतानाम् $ अव्ययं जगतां पतिम् & पुरुषं परमात्मानं % पुरुहूतं पुरुष्टुतम् ॥ LiP_1,6.29 ॥ तमसा कालरुद्राख्यं $ रजसा कनकाण्डजम् & सत्त्वेन सर्वगं विष्णुं % निर्गुणत्वे महेश्वरम् ॥ LiP_1,6.30 ॥ केन गच्छन्ति नरकं $ नराः केन महामते & कर्मणाकर्मणा वापि % श्रोतुं कौतूहलं हि नः ॥ LiP_1,6.31 ॥ _______________________________________________________________ लिप्, 1, 7 सूत उवाच रहस्यं वः प्रवक्ष्यामि $ भवस्यामिततेजसः & प्रभावं शंकरस्याद्यं % संक्षेपात्सर्वदर्शिनः ॥ LiP_1,7.1 ॥ योगिनः सर्वतत्त्वज्ञाः $ परं वैराग्यमास्थिताः ॥ LiP_1,7.2 ॥ prÃïÃyÃmÃdibhiÓcëÂa- $ साधनैः सहचारिणः ॥ LiP_1,7.3 ॥ करुणादिगुणोपेताः $ कृत्वापि विविधानि ते & कर्माणि नरकं स्वर्गं % गच्छन्त्येव स्वकर्मणा ॥ LiP_1,7.4 ॥ प्रसादाज्जायते ज्ञानं $ ज्ञानाद्योगः प्रवर्तते & योगेन जायते मुक्तिः % प्रसादादखिलं ततः ॥ LiP_1,7.5 ॥ ऋषय ऊचुः प्रसादाद् यदि विज्ञानं $ स्वरूपं वक्तुमर्हसि & दिव्यं माहेश्वरं चैव % योगं योगविदां वर ॥ LiP_1,7.6 ॥ कथं करोति भगवान् $ चिन्तया रहितः शिवः & प्रसादं योगमार्गेण % कस्मिन्काले नृणां विभुः ॥ LiP_1,7.7 ॥ रोमहर्षण उवाच देवानां च ऋषीणां च $ पितॄणां संनिधौ पुरा & शैलादिना तु कथितं % शृण्वन्तु ब्रह्मसूनवे ॥ LiP_1,7.8 ॥ व्यासावताराणि तथा $ द्वापरान्ते च सुव्रताः & योगाचार्यावताराणि % तथा तिष्ये तु शूलिनः ॥ LiP_1,7.9 ॥ तत्रतत्र विभोः शिष्याश् $ चत्वारः शमभाजनाः & प्रशिष्या बहवस्तेषां % प्रसीदत्येवमीश्वरः ॥ LiP_1,7.10 ॥ एवं क्रमागतं ज्ञानं $ मुखादेव नृणां विभोः & वैश्यान्तं ब्राह्मणाद्यं हि % घृणया चानुरूपतः ॥ LiP_1,7.11 ॥ ऋषय ऊचुः द्वापरे द्वापरे व्यासाः $ के वै कुत्रान्तरेषु वै & कल्पेषु कस्मिन्कल्पे नो % वक्तुमर्हसि चात्र तान् ॥ LiP_1,7.12 ॥ सूत उवाच शृण्वन्तु कल्पे वाराहे $ द्विजा वैवस्वतान्तरे & व्यासांश् च साम्प्रतं रुद्रांस् % तथा सर्वान्तरेषु वै ॥ LiP_1,7.13 ॥ वेदानां च पुराणानां $ तथा ज्ञानप्रदर्शकान् & यथाक्रमं प्रवक्ष्यामि % सर्वावर्तेषु साम्प्रतम् ॥ LiP_1,7.14 ॥ क्रतुः सत्यो भार्गवश् च $ अङ्गिराः सविता द्विजाः & मृत्युः शतक्रतुर्धीमान् % वसिष्ठो मुनिपुंगवः ॥ LiP_1,7.15 ॥ सारस्वतस्त्रिधामा च $ त्रिवृतो मुनिपुंगवः & शततेजाः स्वयंधर्मो % नारायण इति श्रुतः ॥ LiP_1,7.16 ॥ तरक्षुश्चारुणिर्धीमांस् $ तथा देवः कृतंजयः & ऋतंजयो भरद्वाजो % गौतमः कविसत्तमः ॥ LiP_1,7.17 ॥ वाचश्रवा मुनिः साक्षात् $ तथा शुष्मायणिः शुचिः & तृणबिन्दुर् मुनी रूक्षः % शक्तिः शाक्तेय उत्तरः ॥ LiP_1,7.18 ॥ जातूकर्ण्यो हरिः साक्षात् $ कृष्णद्वैपायनो मुनिः & व्यासास्त्वेते च शृण्वन्तु % कलौ योगेश्वरान् क्रमात् ॥ LiP_1,7.19 ॥ असंख्याता हि कल्पेषु $ विभोः सर्वान्तरेषु च & कलौ रुद्रावताराणां % व्यासानां किल गौरवात् ॥ LiP_1,7.20 ॥ वैवस्वतान्तरे कल्पे $ वाराहे ये च तान् पुनः & अवतारान् प्रवक्ष्यामि % तथा सर्वान्तरेषु वै ॥ LiP_1,7.21 ॥ ऋषय ऊचुः मन्वन्तराणि वाराहे $ वक्तुमर्हसि साम्प्रतम् & तथैव चोर्ध्वकल्पेषु % सिद्धान्वैवस्वतान्तरे ॥ LiP_1,7.22 ॥ रोमहर्षण उवाच मनुः स्वायम्भुवस्त्वाद्यस् $ ततः स्वारोचिषो द्विजाः & उत्तमस्तामसश्चैव % रैवताश्चाक्षुषस् तथा ॥ LiP_1,7.23 ॥ वैवस्वतश् च सावर्णिर् $ धर्मः सावर्णिकः पुनः & पिशङ्गश्चापिशङ्गाभः % शबलो वर्णकस् तथा ॥ LiP_1,7.24 ॥ औकारान्ता अकाराद्या $ मनवः परिकीर्तिताः & श्वेतः पाण्डुस् तथा रक्तस् % ताम्रः पीतश्च कापिलः ॥ LiP_1,7.25 ॥ कृष्णः श्यामस् तथा धूम्रः $ सुधूम्रश् च द्विजोत्तमाः & अपिशङ्गः पिशङ्गश् च % त्रिवर्णः शबलस् तथा ॥ LiP_1,7.26 ॥ कालंधुरस्तु कथिता $ वर्णतो मनवः शुभाः & नामतो वर्णतश्चैव % वर्णतः पुनरेव च ॥ LiP_1,7.27 ॥ स्वरात्मानः समाख्याताश् $ चान्तरेशाः समासतः & वैवस्वत ऋकारस्तु % मनुः कृष्णः सुरेश्वरः ॥ LiP_1,7.28 ॥ सप्तमस्तस्य वक्ष्यामि $ युगावर्तेषु योगिनः & समतीतेषु कल्पेषु % तथा चानागतेषु वै ॥ LiP_1,7.29 ॥ वाराहः साम्प्रतं ज्ञेयः $ सप्तमान्तरतः क्रमात् & योगावतारांश् च विभोः % शिष्याणां संततिस् तथा ॥ LiP_1,7.30 ॥ सम्प्रेक्ष्य सर्वकालेषु $ तथावर्तेषु योगिनाम् & आद्ये श्वेतः कलौ रुद्रः % सुतारो मदनस् तथा ॥ LiP_1,7.31 ॥ सुहोत्रः कङ्कणश्चैव $ लोकाक्षिर् मुनिसत्तमाः & जैगीषव्यो महातेजा % भगवान् दधिवाहनः ॥ LiP_1,7.32 ॥ ऋषभश् च मुनिर्धीमान् $ उग्रश्चात्रिः सुबालकः & गौतमश्चाथ भगवान् % सर्वदेवनमस्कृतः ॥ LiP_1,7.33 ॥ वेदशीर्षश् च गोकर्णो $ गुहावासी शिखण्डभृत् & जटामाल्यट्टहासश् च % दारुको लाङ्गली तथा ॥ LiP_1,7.34 ॥ महाकायमुनिः शूली $ दण्डी मुण्डीश्वरः स्वयम् & सहिष्णुः सोमशर्मा च % नकुलीशो जगद्गुरुः ॥ LiP_1,7.35 ॥ वैवस्वते ऽन्तरे सम्यक् $ प्रोक्ता हि परमात्मनः & योगाचार्यावतारा ये % सर्वावर्तेषु सुव्रताः ॥ LiP_1,7.36 ॥ व्यासाश्चैवं मुनिश्रेष्ठा $ द्वापरे द्वापरे त्विमे & योगेश्वराणां चत्वारः % शिष्याः प्रत्येकमव्ययाः ॥ LiP_1,7.37 ॥ श्वेतः श्वेतशिखण्डी च $ श्वेताश्वः श्वेतलोहितः & दुन्दुभिः शतरूपश् च % ऋचीकः केतुमांस् तथा ॥ LiP_1,7.38 ॥ विशोकश्च विकेशश् च $ विपाशः पापनाशनः & सुमुखो दुर्मुखश्चैव % दुर्दमो दुरतिक्रमः ॥ LiP_1,7.39 ॥ सनकश् च सनन्दश् च $ प्रभुर्यश् च सनातनः & ऋभुः सनत्कुमारश् च % सुधामा विरजास् तथा ॥ LiP_1,7.40 ॥ शङ्खपाद् वैरजश्चैव $ मेघः सारस्वतस् तथा & सुवाहनो मुनिश्रेष्ठो % मेघवाहो महाद्युतिः ॥ LiP_1,7.41 ॥ कपिलश्चासुरिश्चैव $ तथा पञ्चशिखो मुनिः & वाल्कलश् च महायोगी % धर्मात्मानो महौजसः ॥ LiP_1,7.42 ॥ पराशरश् च गर्गश् च $ भार्गवश्चाङ्गिरास् तथा & बलबन्धुर् निरामित्रः % केतुशृङ्गस्तपोधनः ॥ LiP_1,7.43 ॥ लम्बोदरश् च लम्बश्च $ लम्बाक्षो लम्बकेशकः & सर्वज्ञः समबुद्धिश् च % साध्यः सर्वस्तथैव च ॥ LiP_1,7.44 ॥ सुधामा काश्यपश्चैव $ वासिष्ठो विरजास् तथा & अत्रिर् देवसदश्चैव % श्रवणो ऽथ श्रविष्ठकः \ कुणिश् च कुणिबाहुश् च # कुशरीरः कुनेत्रकः ॥ LiP_1,7.45 ॥ कश्यपो ऽप्युशनाश्चैव $ च्यवनो ऽथ बृहस्पतिः & उतथ्यो वामदेवश् च % महायोगो महाबलः ॥ LiP_1,7.46 ॥ वाचश्रवाः सुधीकश्च $ श्यावाश्वश् च यतीश्वरः & हिरण्यनाभः कौशल्यो % लोगाक्षिः कुथुमिस् तथा ॥ LiP_1,7.47 ॥ सुमन्तुर्बर्बरी विद्वान् $ कबन्धः कुशिकंधरः & प्लक्षो दाल्भ्यायणिश्चैव % केतुमान् गोपनस् तथा ॥ LiP_1,7.48 ॥ भल्लावी मधुपिङ्गश्च $ श्वेतकेतुस्तपोनिधिः & उशिको बृहदश्वश् च % देवलः कविरेव च ॥ LiP_1,7.49 ॥ शालिहोत्रो ऽग्निवेशश्च $ युवनाश्वः शरद्वसुः & छगलः कुण्डकर्णश् च % कुम्भश्चैव प्रवाहकः ॥ LiP_1,7.50 ॥ उलूको विद्युतश्चैव $ मण्डूको ह्याश्वलायनः & अक्षपादः कुमारश् च % उलूको वत्स एव च ॥ LiP_1,7.51 ॥ कुशिकश्चैव गर्भश् च $ मित्रः कौरुष्य एव च & शिष्यास्त्वेते महात्मानः % सर्वावर्तेषु योगिनाम् ॥ LiP_1,7.52 ॥ विमला ब्रह्मभूयिष्ठा $ ज्ञानयोगपरायणाः & एते पाशुपताः सिद्धा % भस्मोद्धूलितविग्रहाः ॥ LiP_1,7.53 ॥ शिष्याः प्रशिष्याश्चैतेषां $ शतशो ऽथ सहस्रशः & प्राप्य पाशुपतं योगं % रुद्रलोकाय संस्थिताः ॥ LiP_1,7.54 ॥ देवादयः पिशाचान्ताः $ पशवः परिकीर्तिताः & तेषां पतित्वात्सर्वेशो % भवः पशुपतिः स्मृतः ॥ LiP_1,7.55 ॥ तेन प्रणीतो रुद्रेण $ पशूनां पतिना द्विजाः & योगः पाशुपतो ज्ञेयः % परावरविभूतये ॥ LiP_1,7.56 ॥ _______________________________________________________________ लिप्, 1, 8 सूत उवाच संक्षेपतः प्रवक्ष्यामि $ योगस्थानानि साम्प्रतम् & कल्पितानि शिवेनैव % हिताय जगतां द्विजाः ॥ LiP_1,8.1 ॥ गलादधो वितस्त्या यन् $ नाभेरुपरि चोत्तमम् & योगस्थानमधो नाभेर् % आवर्तं मध्यमं भ्रुवोः ॥ LiP_1,8.2 ॥ सर्वार्थज्ञाननिष्पत्तिर् $ आत्मनो योग उच्यते & एकाग्रता भवेच्चैव % सर्वदा तत्प्रसादतः ॥ LiP_1,8.3 ॥ प्रसादस्य स्वरूपं यत् $ स्वसंवेद्यं द्विजोत्तमाः & वक्तुं न शक्यं ब्रह्माद्यैः % क्रमशो जायते नृणाम् ॥ LiP_1,8.4 ॥ योगशब्देन निर्वाणं $ माहेशं पदमुच्यते & तस्य हेतुरृषेर्ज्ञानं % ज्ञानं तस्य प्रसादतः ॥ LiP_1,8.5 ॥ ज्ञानेन निर्दहेत्पापं $ निरुध्य विषयान् सदा & निरुद्धेन्द्रियवृत्तेस्तु % योगसिद्धिर्भविष्यति ॥ LiP_1,8.6 ॥ योगो निरोधो वृत्तेषु $ चित्तस्य द्विजसत्तमाः & साधनान्यष्टधा चास्य % कथितानीह सिद्धये ॥ LiP_1,8.7 ॥ यमस्तु प्रथमः प्रोक्तो $ द्वितीयो नियमस् तथा & तृतीयमासनं प्रोक्तं % प्राणायामस्ततः परम् ॥ LiP_1,8.8 ॥ प्रत्याहारं पञ्चमो वै $ धारणा च ततः परा & ध्यानं सप्तममित्युक्तं % समाधिस्त्वष्टमः स्मृतः ॥ LiP_1,8.9 ॥ तपस्युपरमश्चैव $ यम इत्यभिधीयते & अहिंसा प्रथमो हेतुर् % यमस्य यमिनां वराः ॥ LiP_1,8.10 ॥ सत्यमस्तेयमपरं $ ब्रह्मचर्यापरिग्रहौ & नियमस्यापि वै मूलं % यम एव न संशयः ॥ LiP_1,8.11 ॥ आत्मवत् सर्वभूतानां $ हितायैव प्रवर्तनम् & अहिंसैषा समाख्याता % या चात्मज्ञानसिद्धिदा ॥ LiP_1,8.12 ॥ दृष्टं श्रुतं चानुमितं $ स्वानुभूतं यथार्थतः & कथनं सत्यमित्युक्तं % parapŬÃvivarjitam // LiP_1,8.13 // नाश्लीलं कीर्तयेदेवं $ ब्राह्मणानामिति श्रुतिः & परदोषान् परिज्ञाय % न वदेदिति चापरम् ॥ LiP_1,8.14 ॥ अनादानं परस्वानाम् $ आपद्यपि विचारतः & मनसा कर्मणा वाचा % तदस्तेयं समासतः ॥ LiP_1,8.15 ॥ मैथुनस्याप्रवृत्तिर्हि $ मनोवाक्कायकर्मणा & ब्रह्मचर्यमिति प्रोक्तं % यतीनां ब्रह्मचारिणाम् ॥ LiP_1,8.16 ॥ इह वैखानसानां च $ विदाराणां विशेषतः & सदाराणां गृहस्थानं % तथैव च वदामि वः ॥ LiP_1,8.17 ॥ स्वदारे विधिवत्कृत्वा $ निवृत्तिश्चान्यतः सदा & मनसा कर्मणा वाचा % ब्रह्मचर्यमिति स्मृतम् ॥ LiP_1,8.18 ॥ मेध्या स्वनारी सम्भोगं $ कृत्वा स्नानं समाचरेत् & एवं गृहस्थो युक्तात्मा % ब्रह्मचारी न संशयः ॥ LiP_1,8.19 ॥ अहिंसाप्येवमेवैषा $ द्विजगुर्वग्निपूजने & विधिना यादृशी हिंसा % सा त्वहिंसा इति स्मृता ॥ LiP_1,8.20 ॥ स्त्रियः सदा परित्याज्याः $ सङ्गं नैव च कारयेत् & कुणपेषु यथा चित्तं % तथा कुर्याद्विचक्षणः ॥ LiP_1,8.21 ॥ विण्मूत्रोत्सर्गकालेषु $ बहिर्भूमौ यथा मतिः & तथा कार्या रतौ चापि % स्वदारे चान्यतः कुतः ॥ LiP_1,8.22 ॥ अङ्गारसदृशी नारी $ घृतकुम्भसमः पुमान् & तस्मान्नारीषु संसर्गं % दूरतः परिवर्जयेत् ॥ LiP_1,8.23 ॥ भोगेन तृप्तिर्नैवास्ति $ विषयाणां विचारतः & तस्माद्विरागः कर्तव्यो % मनसा कर्मणा गिरा ॥ LiP_1,8.24 ॥ न जातु कामः कामानाम् $ उपभोगेन शाम्यति & हविषा कृष्णवर्त्मेव % भूय एवाभिवर्धते ॥ LiP_1,8.25 ॥ तस्मात्त्यागः सदा कार्यस् त्व् $ अमृतत्वाय योगिना & अविरक्तो यतो मर्त्यो % नानायोनिषु वर्तते ॥ LiP_1,8.26 ॥ त्यागेनैवामृतत्वं हि $ श्रुतिस्मृतिविदां वराः & कर्मणा प्रजया नास्ति % द्रव्येण द्विजसत्तमाः ॥ LiP_1,8.27 ॥ तस्माद्विरागः कर्तव्यो $ मनोवाक्कायकर्मणा & ऋतौ ऋतौ निवृत्तिस्तु % ब्रह्मचर्यमिति स्मृतम् ॥ LiP_1,8.28 ॥ यमाः संक्षेपतः प्रोक्ता $ नियमांश् च वदामि वः & शौचमिज्या तपो दानं % स्वाध्यायोपस्थनिग्रहः ॥ LiP_1,8.29 ॥ व्रतोपवासमौनं च $ स्नानं च नियमा दश & नियमः स्यादनीहा च % शौचं तुष्टिस्तपस् तथा ॥ LiP_1,8.30 ॥ जपः शिवप्रणीधानं $ पद्मकाद्यं तथासनम् & बाह्यमाभ्यन्तरं प्रोक्तं % शौचमाभ्यन्तरं वरम् ॥ LiP_1,8.31 ॥ बाह्यशौचेन युक्तः संस् $ तथा चाभ्यन्तरं चरेत् & आग्नेयं वारुणं ब्राह्मं % कर्तव्यं शिवपूजकैः ॥ LiP_1,8.32 ॥ स्नानं विधानतः सम्यक् $ पश्चाद् आभ्यन्तरं चरेत् & आ देहान्तं मृदालिप्य % तीर्थतोयेषु सर्वदा ॥ LiP_1,8.33 ॥ अवगाह्यापि मलिनो ह्य् $ अन्तः शौचविवर्जितः & शैवला झषका मत्स्याः % सत्त्वा मत्स्योपजीविनः ॥ LiP_1,8.34 ॥ सदावगाह्य सलिले $ विशुद्धाः किं द्विजोत्तमाः & तस्मादाभ्यन्तरं शौचं % सदा कार्यं विधानतः ॥ LiP_1,8.35 ॥ आत्मज्ञानाम्भसि स्नात्वा $ सकृदालिप्य भावतः & सुवैराग्यमृदा शुद्धः % शौचमेवं प्रकीर्तितम् ॥ LiP_1,8.36 ॥ शुद्धस्य सिद्धयो दृष्टा $ नैवाशुद्धस्य सिद्धयः & न्यायेनागतया वृत्त्या % संतुष्टो यस्तु सुव्रतः ॥ LiP_1,8.37 ॥ संतोषस्तस्य सततम् $ अतीतार्थस्य चास्मृतिः & चान्द्रायणादिनिपुणस् % तपांसि सुशुभानि च ॥ LiP_1,8.38 ॥ स्वाध्यायस्तु जपः प्रोक्तः $ प्रणवस्य त्रिधा स्मृतः & वाचिकश्चाधमो मुख्य % उपांशुश्चोत्तमोत्तमः ॥ LiP_1,8.39 ॥ मानसो विस्तरेणैव $ कल्पे पञ्चाक्षरे स्मृतः & तथा शिवप्रणीधानं % मनोवाक्कायकर्मणा ॥ LiP_1,8.40 ॥ शिवज्ञानं गुरोर्भक्तिर् $ अचला सुप्रतिष्ठिता & निग्रहो ह्यपहृत्याशु % प्रसक्तानीन्द्रियाणि च ॥ LiP_1,8.41 ॥ विषयेषु समासेन $ प्रत्याहारः प्रकीर्तितः & चित्तस्य धारणा प्रोक्ता % स्थानबन्धः समासतः ॥ LiP_1,8.42 ॥ तस्याः स्वास्थ्येन ध्यानं च $ समाधिश् च विचारतः & तत्रैकचित्तता ध्यानं % प्रत्ययान्तरवर्जितम् ॥ LiP_1,8.43 ॥ चिद्भासमर्थमात्रस्य $ देहशून्यमिव स्थितम् & समाधिः सर्वहेतुश् च % प्राणायाम इति स्मृतः ॥ LiP_1,8.44 ॥ प्राणः स्वदेहजो वायुर् $ यमस्तस्य निरोधनम् & त्रिधा द्विजैर्यमः प्रोक्तो % मन्दो मध्योत्तमस् तथा ॥ LiP_1,8.45 ॥ प्राणापाननिरोधस्तु $ प्राणायामः प्रकीर्तितः & प्राणायामस्य मानं तु % मात्राद्वादशकं स्मृतम् ॥ LiP_1,8.46 ॥ नीचो द्वादशमात्रस्तु $ उद्धातो द्वादशः स्मृतः & मध्यमस् तु द्विरुद्धातश् % चतुर्विंशतिमात्रकः ॥ LiP_1,8.47 ॥ मुख्यस्तु यस्त्रिरुद्धातः $ षट्त्रिंशन्मात्र उच्यते & प्रस्वेदकम्पनोत्थान- % जनकश्च यथाक्रमम् ॥ LiP_1,8.48 ॥ आनन्दोद्भवयोगार्थं $ निद्राघूर्णिस्तथैव च & romäcadhvanisaæviddha- % स्वाङ्गमोटनकम्पनम् ॥ LiP_1,8.49 ॥ भ्रमणं स्वेदजन्या सा $ संविन्मूर्छा भवेद्यदा & तदोत्तमोत्तमः प्रोक्तः % प्राणायामः सुशोभनः ॥ LiP_1,8.50 ॥ सगर्भो ऽगर्भ इत्युक्तः $ सजपो विजपः क्रमात् & इभो वा शरभो वापि % दुराधर्षो ऽथ केसरी ॥ LiP_1,8.51 ॥ गृहीतो दम्यमानस्तु $ यथास्वस्थस्तु जायते & तथा समीरणो ऽस्वस्थो % दुराधर्षश् च योगिनाम् ॥ LiP_1,8.52 ॥ न्यायतः सेव्यमानस्तु $ स एवं स्वस्थतां व्रजेत् & यथैव मृगराङ्नागः % शरभो वापि दुर्मदः ॥ LiP_1,8.53 ॥ कालान्तरवशाद्योगाद् $ दम्यते परमादरात् & तथा परिचयात्स्वास्थ्यं % समत्वं चाधिगच्छति ॥ LiP_1,8.54 ॥ योगादभ्यसते यस्तु $ व्यसनं नैव जायते & एवमभ्यस्यमानस्तु % मुनेः प्राणो विनिर्दहेत् ॥ LiP_1,8.55 ॥ मनोवाक्कायजान् दोषान् $ कर्तुर्देहं च रक्षति & संयुक्तस्य तथा सम्यक् % प्राणायामेन धीमतः ॥ LiP_1,8.56 ॥ दोषात्तस्माच्च नश्यन्ति $ निश्वासस्तेन जीर्यते & प्राणायामेन सिध्यन्ति % दिव्याः शान्त्यादयः क्रमात् ॥ LiP_1,8.57 ॥ शान्तिः प्रशान्तिर्दीप्तिश् च $ प्रसादश् च तथा क्रमात् & आदौ चतुष्टयस्येह % प्रोक्ता शान्तिरिह द्विजाः ॥ LiP_1,8.58 ॥ सहजागन्तुकानां च $ पापानां शान्तिर् उच्यते & प्रशान्तिः संयमः सम्यग् % वचसामिति संस्मृता ॥ LiP_1,8.59 ॥ प्रकाशो दीप्तिरित्युक्तः $ सर्वतः सर्वदा द्विजाः & सर्वेन्द्रियप्रसादस्तु % बुद्धेर्वै मरुतामपि ॥ LiP_1,8.60 ॥ प्रसाद इति सम्प्रोक्तः $ स्वान्ते त्विह चतुष्टये & प्राणो ऽपानः समानश् च % उदानो व्यान एव च ॥ LiP_1,8.61 ॥ नागः कूर्मस्तु कृकलो $ देवदत्तो धनंजयः & एतेषां यः प्रसादस्तु % मरुतामिति संस्मृतः ॥ LiP_1,8.62 ॥ प्रयाणं कुरुते तस्माद् $ वायुः प्राण इति स्मृतः & अपानयत्यपानस्तु % आहारादीन् क्रमेण च ॥ LiP_1,8.63 ॥ व्यानो व्यानामयत्यङ्गं $ व्याध्यादीनां प्रकोपकः & उद्वेजयति मर्माणि % उदानो ऽयं प्रकीर्तितः ॥ LiP_1,8.64 ॥ समं नयति गात्राणि $ समानः पञ्च वायवः & उद्गारे नाग आख्यातः % कूर्म उन्मीलने तु सः ॥ LiP_1,8.65 ॥ कृकलः क्षुतकायैव $ देवदत्तो विजृम्भणे & धनंजयो महाघोषः % सर्वगः स मृते ऽपि हि ॥ LiP_1,8.66 ॥ इति यो दशवायूनां $ प्राणायामेन सिध्यति & प्रसादो ऽस्य तुरीया तु % संज्ञा विप्राश्चतुष्टये ॥ LiP_1,8.67 ॥ विस्वरस्तु महान् प्रज्ञो $ मनो ब्रह्मा चितिः स्मृतिः & ख्यातिः संवित्ततः पश्चाद् % ईश्वरो मतिरेव च ॥ LiP_1,8.68 ॥ बुद्धेरेताः द्विजाः संज्ञा $ महतः परिकीर्तिताः & अस्या बुद्धेः प्रसादस्तु % प्राणायामेन सिध्यति ॥ LiP_1,8.69 ॥ विस्वरो विस्वरीभावो $ द्वंद्वानां मुनिसत्तमाः & अग्रजः सर्वतत्त्वानां % महान्यः परिमाणतः ॥ LiP_1,8.70 ॥ यत्प्रमाणगुहा प्रज्ञा $ मनस्तु मनुते यतः & बृहत्त्वाद् बृंहणत्वाच्च % ब्रह्मा ब्रह्मविदांवराः ॥ LiP_1,8.71 ॥ सर्वकर्माणि भोगार्थं $ यच्चिनोति चितिः स्मृता & स्मरते यत्स्मृतिः सर्वं % संविद्वै विन्दते यतः ॥ LiP_1,8.72 ॥ ख्यायते यत्त्विति ख्यातिर् $ ज्ञानादिभिर् अनेकशः & सर्वतत्त्वाधिपः सर्वं % विजानाति यदीश्वरः ॥ LiP_1,8.73 ॥ मनुते मन्यते यस्मान् $ मतिर्मतिमतांवराः & अर्थं बोधयते यच्च % बुध्यते बुद्धिरुच्यते ॥ LiP_1,8.74 ॥ अस्या बुद्धेः प्रसादस्तु $ प्राणायामेन सिध्यति & दोषान्विनिर्दहेत्सर्वान् % प्राणायामादसौ यमी ॥ LiP_1,8.75 ॥ पातकं धारणाभिस्तु $ प्रत्याहारेण निर्दहेत् & विषयान्विषवद्ध्यात्वा % ध्यानेनानीश्वरान् गुणान् ॥ LiP_1,8.76 ॥ समाधिना यतिश्रेष्ठाः $ प्रज्ञावृद्धिं विवर्धयेत् & स्थानं लब्ध्वैव कुर्वीत % yogëÂÃÇgÃni वै क्रमात् ॥ LiP_1,8.77 ॥ लब्ध्वासनानि विधिवद् $ योगसिद्ध्यर्थम् आत्मवित् & आदेशकाले योगस्य % दर्शनं हि न विद्यते ॥ LiP_1,8.78 ॥ अग्न्यभ्यासे जले वापि $ शुष्कपर्णचये तथा & जन्तुव्याप्ते श्मशाने च % जीर्णगोष्ठे चतुष्पथे ॥ LiP_1,8.79 ॥ सशब्दे सभये वापि $ चैत्यवल्मीकसंचये & अशुभे दुर्जनाक्रान्ते % मशकादिसमन्विते ॥ LiP_1,8.80 ॥ नाचरेद्देहबाधायां $ दौर्मनस्यादिसम्भवे & सुगुप्ते तु शुभे रम्ये % गुहायां पर्वतस्य तु ॥ LiP_1,8.81 ॥ भवक्षेत्रे सुगुप्ते वा $ भवारामे वने ऽपि वा & गृहे तु सुशुभे देशे % विजने जन्तुवर्जिते ॥ LiP_1,8.82 ॥ अत्यन्तनिर्मले सम्यक् $ सुप्रलिप्ते विचित्रिते & दर्पणोदरसंकाशे % कृष्णागरुसुधूपिते ॥ LiP_1,8.83 ॥ नानापुष्पसमाकीर्णे $ वितानोपरि शोभिते & phalapallavamÆlìhye % कुशपुष्पसमन्विते ॥ LiP_1,8.84 ॥ समासनस्थो योगाङ्गान्य् $ अभ्यसेद्धृषितः स्वयम् & प्रणिपत्य गुरुं पश्चाद् % भवं देवीं विनायकम् ॥ LiP_1,8.85 ॥ योगीश्वरान् सशिष्यांश् च $ योगं युञ्जीत योगवित् & आसनं स्वस्तिकं बद्ध्वा % पद्ममर्धासनं तु वा ॥ LiP_1,8.86 ॥ समजानुस् तथा धीमान् $ एकजानुरथापिवा & समं दृढासनो भूत्वा % संहृत्य चरणावुभौ ॥ LiP_1,8.87 ॥ संवृतास्योपबद्धाक्ष $ उरो विष्टभ्य चाग्रतः & पार्ष्णिभ्यां वृषणौ रक्षंस् % तथा प्रजननं पुनः ॥ LiP_1,8.88 ॥ किंचिदुन्नामितशिर $ दन्तैर्दन्तान्न संस्पृशेत् & सम्प्रेक्ष्य नासिकाग्रं स्वं % दिशश्चानवलोकयन् ॥ LiP_1,8.89 ॥ तमः प्रच्छाद्य रजसा $ रजः सत्त्वेन छादयेत् & ततः सत्त्वस्थितो भूत्वा % शिवध्यानं समभ्यसेत् ॥ LiP_1,8.90 ॥ ओंकारवाच्यं परमं $ शुद्धं दीपशिखाकृतिम् & ध्यायेद्वै पुण्डरीकस्य % कर्णिकायां समाहितः ॥ LiP_1,8.91 ॥ नाभेरधस्ताद्वा विद्वान् $ ध्यात्वा कमलमुत्तमम् & त्र्यङ्गुले cëÂakoïaæ वा % पञ्चकोणमथापि वा ॥ LiP_1,8.92 ॥ त्रिकोणं च तथाग्नेयं $ सौम्यं सौरं स्वशक्तिभिः & सौरं सौम्य तथाग्नेयम् % अथ वानुक्रमेण तु ॥ LiP_1,8.93 ॥ आग्नेयं च ततः सौरं $ सौम्यमेवं विधानतः & अग्नेरधः प्रकल्प्यैवं % धर्मादीनां चतुष्टयम् ॥ LiP_1,8.94 ॥ गुणत्रयं क्रमेणैव $ मण्डलोपरि भावयेत् & सत्त्वस्थं चिन्तयेद्रुद्रं % स्वशक्त्या परिमण्डितम् ॥ LiP_1,8.95 ॥ नाभौ वाथ गले वापि $ भ्रूमध्ये वा यथाविधि & ललाटफलिकायां वा % मूर्ध्नि ध्यानं समाचरेत् ॥ LiP_1,8.96 ॥ द्विदले षोडशारे वा $ द्वादशारे क्रमेण तु & दशारे वा षडस्रे वा % चतुरस्रे स्मरेच्छिवम् ॥ LiP_1,8.97 ॥ कनकाभे तथागार- $ संनिभे सुसिते ऽपि वा & द्वादशादित्यसंकाशे % चन्द्रबिम्बसमे ऽपि वा ॥ LiP_1,8.98 ॥ विद्युत्कोटिनिभे स्थाने $ चिन्तयेत्परमेश्वरम् & अग्निवर्णे ऽथवा विद्युद् % वलयाभे समाहितः ॥ LiP_1,8.99 ॥ वज्रकोटिप्रभे स्थाने $ पद्मरागनिभे ऽपि वा & नीललोहितबिम्बे वा % योगी ध्यानं समभ्यसेत् ॥ LiP_1,8.100 // महेश्वरं हृदि ध्यायेन् $ नाभिपद्मे सदाशिवम् & candracƬaæ ललाटे तु % भ्रूमध्ये शंकरं स्वयम् ॥ LiP_1,8.101 // दिव्ये च शाश्वतस्थाने $ शिवध्यानं समभ्यसेत् & निर्मलं निष्कलं ब्रह्म % सुशान्तं ज्ञानरूपिणम् ॥ LiP_1,8.102 // अलक्षणमनिर्देश्यम् $ अणोरल्पतरं शुभम् & निरालम्बम् अतर्क्यं च % विनाशोत्पत्तिवर्जितम् ॥ LiP_1,8.103 // कैवल्यं चैव निर्वाणं $ निःश्रेयसम् अनुत्तमम् & अमृतं चाक्षरं ब्रह्म ह्य् % अपुनर्भवम् अद्भुतम् ॥ LiP_1,8.104 // महानन्दं परानन्दं $ योगानन्दमनामयम् & हेयोपादेयरहितं % सूक्ष्मात्सूक्ष्मतरं शिवम् ॥ LiP_1,8.105 // स्वयंवेद्यमवेद्यं तच् $ छिवं ज्ञानमयं परम् & अतीन्द्रियम् अनाभासं % परं तत्त्वं परात्परम् ॥ LiP_1,8.106 // सर्वोपाधिविनिर्मुक्तं $ ध्यानगम्यं विचारतः & अद्वयं तमसश्चैव % परस्तात्संस्थितं परम् ॥ LiP_1,8.107 // मनस्येवं महादेवं $ हृत्पद्मे वापि चिन्तयेत् & नाभौ सदाशिवं चापि % सर्वदेवात्मकं विभुम् ॥ LiP_1,8.108 // देहमध्ये शिवं देवं $ शुद्धज्ञानमयं विभुम् & कन्यसेनैव मार्गेण % चोद्घातेनापि शंकरम् ॥ LiP_1,8.109 // क्रमशः कन्यसेनैव $ मध्यमेनापि सुव्रतः & उत्तमेनापि वै विद्वान् % कुम्भकेन समभ्यसेत् ॥ LiP_1,8.110 // द्वात्रिंशद् रेचयेद्धीमान् $ हृदि नाभौ समाहितः & रेचकं पूरकं त्यक्त्वा % कुम्भकं च द्विजोत्तमाः ॥ LiP_1,8.111 // साक्षात्समरसेनैव $ देहमध्ये स्मरेच्छिवम् & एकीभावं समेत्यैवं % तत्र यद्रससम्भवम् ॥ LiP_1,8.112 // आनन्दं ब्रह्मणो विद्वान् $ साक्षात्समरसे स्थितः & धारणा द्वादशायामा % ध्यानं द्वादश धारणम् ॥ LiP_1,8.113 // ध्यानं द्वादशकं यावत् $ समाधिर् अभिधीयते & अथवा ज्ञानिनां विप्राः % सम्पर्कादेव जायते ॥ LiP_1,8.114 // प्रयत्नाद्वा तयोस्तुल्यं $ चिराद्वा ह्यचिराद्द्विजाः & योगान्तरायास् तस्याथ % जायन्ते युञ्जतः पुनः ॥ LiP_1,8.115 // नश्यन्त्य् अभ्यासतस् ते ऽपि $ प्रणिधानेन वै गुरोः ॥ LiP_1,8.116 // _______________________________________________________________ लिप्, 1, 9 सूत उवाच आलस्यं प्रथमं पश्चाद् $ vyÃdhipŬà प्रजायते & प्रमादः संशयस्थाने % चित्तस्येहानवस्थितिः ॥ LiP_1,9.1 ॥ अश्रद्धादर्शनं भ्रान्तिर् $ दुःखं च त्रिविधं ततः & दौर्मनस्यमयोग्येषु % विषयेषु च योग्यता ॥ LiP_1,9.2 ॥ दशधाभिप्रजायन्ते $ मुनेर्योगान्तरायकाः & आलस्यं चाप्रवृत्तिश् च % गुरुत्वात्कायचित्तयोः ॥ LiP_1,9.3 ॥ व्याधयो धातुवैषम्यात् $ कर्मजा दोषजास् तथा & प्रमादस्तु समाधेस्तु % साधनानाम् अभावनम् ॥ LiP_1,9.4 ॥ इदं वेत्युभयस्पृक्तं $ विज्ञानं स्थानसंशयः & अनवस्थितचित्तत्वम् % अप्रतिष्ठा हि योगिनः ॥ LiP_1,9.5 ॥ लब्धायामपि भूमौ च $ चित्तस्य भवबन्धनात् & अश्रद्धाभावरहिता % वृत्तिर्वै साधनेषु च ॥ LiP_1,9.6 ॥ साध्ये चित्तस्य हि गुरौ $ ज्ञानाचारशिवादिषु & विपर्ययज्ञानमिति % भ्रान्तिदर्शनम् उच्यते ॥ LiP_1,9.7 ॥ अनात्मन्यात्मविज्ञानम् $ अज्ञानात्तस्य संनिधौ & दुःखमाध्यात्मिकं प्रोक्तं % तथा चैवाधिभौतिकम् ॥ LiP_1,9.8 ॥ आधिदैविकमित्युक्तं $ त्रिविधं सहजं पुनः & इच्छाविघातात्संक्षोभश् % चेतसस्तदुदाहृतम् ॥ LiP_1,9.9 ॥ दौर्मनस्यं निरोद्धव्यं $ वैराग्येण परेण तु & तमसा रजसा चैव % संस्पृष्टं दुर्मनः स्मृतम् ॥ LiP_1,9.10 ॥ तदा मनसि संजातं $ दौर्मनस्यमिति स्मृतम् & हठात्स्वीकरणं कृत्वा % योग्यायोग्यविवेकतः ॥ LiP_1,9.11 ॥ विषयेषु विचित्रेषु $ जन्तोर्विषयलोलता & अन्तराया इति ख्याता % योगस्यैते हि योगिनाम् ॥ LiP_1,9.12 ॥ अत्यन्तोत्साहयुक्तस्य $ नश्यन्ति न च संशयः & प्रनष्टेष्वन्तरायेषु % द्विजाः पश्चाद्धि योगिनः ॥ LiP_1,9.13 ॥ उपसर्गाः प्रवर्तन्ते $ सर्वे ते ऽसिद्धिसूचकाः & प्रतिभा प्रथमा सिद्धिर् % द्वितीया श्रवणा स्मृता ॥ LiP_1,9.14 ॥ वार्त्ता तृतीया विप्रेन्द्रास् $ तुरीया चेह दर्शना & आस्वादा पञ्चमी प्रोक्ता % वेदना षष्ठिका स्मृता ॥ LiP_1,9.15 ॥ स्वल्पषट्सिद्धिसंत्यागात् $ सिद्धिदाः सिद्धयो मुनेः & प्रतिभा प्रतिभावृतिः % प्रतिभाव इति स्थितिः ॥ LiP_1,9.16 ॥ बुद्धिर्विवेचना वेद्यं $ बुध्यते बुद्धिरुच्यते & सूक्ष्मे व्यवहिते ऽतीते % विप्रकृष्टे त्वनागते ॥ LiP_1,9.17 ॥ सर्वत्र सर्वदा ज्ञानं $ प्रतिभानुक्रमेण तु & श्रवणात्सर्वशब्दानाम् % अप्रयत्नेन योगिनः ॥ LiP_1,9.18 ॥ ह्रस्वदीर्घप्लुतादीनां $ गुह्यानां श्रवणादपि & स्पर्शस्याधिगमो यस् तु % वेदना तूपपादिता ॥ LiP_1,9.19 ॥ दर्शनाद्दिव्यरूपाणां $ दर्शनं चाप्रयत्नतः & संविद्दिव्यरसे तस्मिन्न् % आस्वादो ह्यप्रयत्नतः ॥ LiP_1,9.20 ॥ वार्त्ता च दिव्यगन्धानां $ तन्मात्रा बुद्धिसंविदा & विन्दन्ते योगिनस्तस्माद् % आब्रह्मभुवनं द्विजाः ॥ LiP_1,9.21 ॥ जगत्यस्मिन् हि देहस्थं $ चतुःषष्टिगुणं समम् & औपसर्गिकम् एतेषु % गुणेषु गुणितं द्विजाः ॥ LiP_1,9.22 ॥ संत्याज्यं सर्वथा सर्वम् $ औपसर्गिकमात्मनः & पैशाचे पार्थिवं चाप्यं % राक्षसानां पुरे द्विजाः ॥ LiP_1,9.23 ॥ याक्षे तु तैजसं प्रोक्तं $ गान्धर्वे श्वसनात्मकम् & ऐन्द्रे व्योमात्मकं सर्वं % सौम्ये चैव तु मानसम् ॥ LiP_1,9.24 ॥ प्राजापत्ये त्वहङ्कारं $ ब्राह्मे बोधमनुत्तमम् & आद्ये cëÂau द्वितीये च % तथा षोडशरूपकम् ॥ LiP_1,9.25 ॥ चतुर्विंशत्तृतीये तु $ द्वात्रिंशच्च चतुर्थके & चत्वारिंशत् पञ्चमे तु % भूतमात्रात्मकं स्मृतम् ॥ LiP_1,9.26 ॥ गन्धो रसस् तथा रूपं $ शब्दः स्पर्शस्तथैव च & प्रत्येकमष्टधा सिद्धं % पञ्चमे तच्छतक्रतोः ॥ LiP_1,9.27 ॥ tathëÂacatvÃriæÓac च $ षट्पञ्चाशत्तथैव च & चतुःषष्टिगुणं ब्राह्मं % लभते द्विजसत्तमाः ॥ LiP_1,9.28 ॥ औपसर्गिकम् आ ब्रह्म $ भुवनेषु परित्यजेत् & लोकेष्वालोक्य योगेन % योगवित्परमं सुखम् ॥ LiP_1,9.29 ॥ स्थूलता ह्रस्वता बाल्यं $ वार्धक्यं यौवनं तथा & नानाजातिस्वरूपं च % चतुर्भिर् देहधारणम् ॥ LiP_1,9.30 ॥ पार्थिवांशं विना नित्यं $ सुरभिर् गन्धसंयुतः & एतदष्टगुणं प्रोक्तम् % ऐश्वर्यं पार्थिवं महत् ॥ LiP_1,9.31 ॥ जले निवसनं यद्वद् $ भूम्यामिव विनिर्गमः & इच्छेच्छक्तः स्वयं पातुं % समुद्रमपि नातुरः ॥ LiP_1,9.32 ॥ यत्रेच्छति जगत्यस्मिंस् $ तत्रास्य जलदर्शनम् & यद्यद्वस्तु समादाय % भोक्तुमिच्छति कामतः ॥ LiP_1,9.33 ॥ तत्तद्रसान्वितं तस्य $ त्रयाणां देहधारणम् & भाण्डं विनाथ हस्तेन % जलपिण्डस्य धारणम् ॥ LiP_1,9.34 ॥ अव्रणत्वं शरीरस्य $ पार्थिवेन समन्वितम् & एतत् षोडशकं प्रोक्तम् % आप्यमैश्वर्यमुत्तमम् ॥ LiP_1,9.35 ॥ देहादग्निविनिर्माणं $ तत्तापभयवर्जितम् & लोकं दग्धमपीहान्यद् % अदग्धं स्वविधानतः ॥ LiP_1,9.36 ॥ जलमध्ये हुतवहं $ चाधाय परिरक्षणम् & अग्निनिग्रहणं हस्ते % स्मृतिमात्रेण चागमः ॥ LiP_1,9.37 ॥ भस्मीभूतविनिर्माणं $ यथापूर्वं सकामतः & द्वाभ्यां रूपविनिष्पत्तिर् % विना तैस्त्रिभिर् आत्मनः ॥ LiP_1,9.38 ॥ चतुर्विंशात्मकं ह्येतत् $ तैजसं मुनिपुङ्गवाः & मनोगतित्वं भूतानाम् % अन्तर्निवसनं तथा ॥ LiP_1,9.39 ॥ पर्वतादिमहाभार- $ स्कन्धेनोद्वहनं पुनः & लघुत्वं च गुरुत्वं च % पाणिभ्यां वायुधारणम् ॥ LiP_1,9.40 ॥ अङ्गुल्यग्रनिघातेन $ भूमेः सर्वत्र कंपनम् & एकेन देहनिष्पत्तिर् % वातैश्वर्यं स्मृतं बुधैः ॥ LiP_1,9.41 ॥ छायाविहीननिष्पत्तिर् $ इन्द्रियाणां च दर्शनम् & आकाशगमनं नित्यम् % इन्द्रियार्थैः समन्वितम् ॥ LiP_1,9.42 ॥ दूरे च शब्दग्रहणं $ सर्वशब्दावगाहनम् & तन्मात्रलिङ्गग्रहणं % सर्वप्राणिनिदर्शनम् ॥ LiP_1,9.43 ॥ ऐन्द्रम् ऐश्वर्यम् इत्युक्तम् $ एतैरुक्तः पुरातनः & यथाकामोपलब्धिश् च % यथाकामविनिर्गमः ॥ LiP_1,9.44 ॥ सर्वत्राभिभवश्चैव $ सर्वगुह्यनिदर्शनम् & कामानुरूपनिर्माणं % वशित्वं प्रियदर्शनम् ॥ LiP_1,9.45 ॥ संसारदर्शनं चैव $ मानसं गुणलक्षणम् & छेदनं tìanaæ बन्धं % संसारपरिवर्तनम् ॥ LiP_1,9.46 ॥ सर्वभूतप्रसादश् च $ मृत्युकालजयस् तथा & प्राजापत्यमिदं प्रोक्तम् % आहङ्कारिकमुत्तमम् ॥ LiP_1,9.47 ॥ अकारणजगत्सृष्टिस् $ तथानुग्रह एव च & प्रलयश्चाधिकारश् च % लोकवृत्तप्रवर्तनम् ॥ LiP_1,9.48 ॥ असादृश्यमिदं व्यक्तं $ निर्माणं च पृथक्पृथक् & संसारस्य च कर्तृत्वं % ब्राह्मम् एतद् अनुत्तमम् ॥ LiP_1,9.49 ॥ एतावत्तत्त्वमित्युक्तं $ प्राधान्यं वैष्णवं पदम् & ब्रह्मणा तद्गुणं शक्यं % वेत्तुमन्यैर्न शक्यते ॥ LiP_1,9.50 ॥ विद्यते तत्परं शैवं $ विष्णुना नावगम्यते & असंख्येयगुणं शुद्धं % को जानीयाच्छिवात्मकम् ॥ LiP_1,9.51 ॥ व्युत्थाने सिद्धयश्चैता ह्य् $ उपसर्गाश् च कीर्तिताः & निरोद्धव्याः प्रयत्नेन % वैराग्येण परेण तु ॥ LiP_1,9.52 ॥ नाशातिशयतां ज्ञात्वा $ विषयेषु भयेषु च & अश्रद्धया त्यजेत्सर्वं % विरक्त इति कीर्तितः ॥ LiP_1,9.53 ॥ वैतृष्ण्यं पुरुषे ख्यातं $ गुणवैतृष्ण्यमुच्यते & वैराग्येणैव संत्याज्याः % सिद्धयश्चउपसर्गिकाः ॥ LiP_1,9.54 ॥ औपसर्गिकम् आ ब्रह्म- $ भुवनेषु परित्यजेत् & निरुध्यैव त्यजेत्सर्वं % प्रसीदति महेश्वरः ॥ LiP_1,9.55 ॥ प्रसन्ने विमला मुक्तिर् $ वैराग्येण परेण वै & अथवानुग्रहार्थं च % लीलार्थं वा तदा मुनिः ॥ LiP_1,9.56 ॥ अनिरुध्य विचेष्टेद्यः $ सो ऽप्येवं हि सुखी भवेत् & क्वचिद्भूमिं परित्यज्य ह्य् % आकाशे krŬate श्रिया ॥ LiP_1,9.57 ॥ उद्गिरेच्च क्वचिद्वेदान् $ सूक्ष्मानर्थान् समासतः & क्वचिच्छ्रुते तदर्थेन % श्लोकबन्धं करोति सः ॥ LiP_1,9.58 ॥ क्वचिद्दण्डकबन्धं तु $ कुर्याद्बन्धं सहस्रशः & मृगपक्षिसमूहस्य % रुतज्ञानं च विन्दति ॥ LiP_1,9.59 ॥ ब्रह्माद्यं स्थावरान्तं च $ हस्तामलकवद्भवेत् & बहुनात्र किमुक्तेन % विज्ञानानि सहस्रशः ॥ LiP_1,9.60 ॥ उत्पद्यन्ते मुनिश्रेष्ठा $ मुनेस्तस्य महात्मनः & अभ्यासेनैव विज्ञानं % विशुद्धं च स्थिरं भवेत् ॥ LiP_1,9.61 ॥ तेजोरूपाणि सर्वाणि $ सर्वं पश्यति योगवित् & देवबिम्बान्यनेकानि % विमानानि सहस्रशः ॥ LiP_1,9.62 ॥ पश्यति ब्रह्मविष्ण्विन्द्र- $ यमाग्निवरुणादिकान् & ग्रहनक्षत्रताराश् च % भुवनानि सहस्रशः ॥ LiP_1,9.63 ॥ पातालतलसंस्थाश् च $ समाधिस्थः स पश्यति & आत्मविद्याप्रदीपेन % स्वस्थेनाचलनेन तु ॥ LiP_1,9.64 ॥ प्रसादामृतपूर्णेन $ सत्त्वपात्रस्थितेन तु & तमो निहत्य पुरुषः % पश्यति ह्यात्मनीश्वरम् ॥ LiP_1,9.65 ॥ तस्य प्रसादाद्धर्मश् च $ ऐश्वर्यं ज्ञानमेव च & वैराग्यमपवर्गश् च % नात्र कार्या विचारणा ॥ LiP_1,9.66 ॥ न शक्यो विस्तरो वक्तुं $ वर्षाणामयुतैरपि & योगे पाशुपते निष्ठा % स्थातव्यं च मुनीश्वराः ॥ LiP_1,9.67 ॥ _______________________________________________________________ लिप्, 1, 10 सूत उवाच सतां जितात्मनां साक्षाद् $ द्विजातीनां द्विजोत्तमाः & धर्मज्ञानां च साधूनाम् % आचार्याणां शिवात्मनाम् ॥ LiP_1,10.1 ॥ दयावतां द्विजश्रेष्ठास् $ तथा चैव तपस्विनाम् & संन्यासिनां विरक्तानां % ज्ञानिनां वशगात्मनाम् ॥ LiP_1,10.2 ॥ दानिनां चैव दान्तानां $ त्रयाणां सत्यवादिनाम् & अलुब्धानां सयोगानां % श्रुतिस्मृतिविदां द्विजाः ॥ LiP_1,10.3 ॥ श्रौतस्मार्ताविरुद्धानां $ प्रसीदति महेश्वरः & सदिति ब्रह्मणः शब्दस् % तदन्ते ये लभन्त्युत ॥ LiP_1,10.4 ॥ सायुज्यं ब्रह्मणो याति $ तेन सन्तः प्रचक्षते & दशात्मके ये विषये % साधने cëÂalak«aïe ॥ LiP_1,10.5 // न क्रुध्यन्ति न हृष्यन्ति $ जितात्मानस्तु ते स्मृताः & सामान्येषु च द्रव्येषु % तथा वैशेषिकेषु च ॥ LiP_1,10.6 ॥ ब्रह्मक्षत्रविशो यस्माद् $ युक्तास्तस्माद्द्विजातयः & वर्णाश्रमेषु युक्तस्य % स्वर्गादिसुखकारिणः ॥ LiP_1,10.7 ॥ श्रौतस्मार्तस्य धर्मस्य $ ज्ञानाद्धर्मज्ञ उच्यते & विद्यायाः साधनात्साधु- % ब्रह्मचारी गुरोर्हितः ॥ LiP_1,10.8 ॥ क्रियाणां साधनाच्चैव $ गृहस्थः साधुरुच्यते & साधनात्तपसो ऽरण्ये % साधुर्वैखानसः स्मृतः ॥ LiP_1,10.9 ॥ यतमानो यतिः साधुः $ स्मृतो योगस्य साधनात् & एवमाश्रमधर्माणां % साधनात्साधवः स्मृताः ॥ LiP_1,10.10 // गृहस्थो ब्रह्मचारी च $ वानप्रस्थो यतिस् तथा & धर्माधर्माविह प्रोक्तौ % शब्दावेतौ क्रियात्मकौ ॥ LiP_1,10.11 // कुशलाकुशलं कर्म $ धर्माधर्माविति स्मृतौ & धारणार्थे महान् ह्य् एष % धर्मशब्दः प्रकीर्तितः ॥ LiP_1,10.12 // अधारणे महत्त्वे च $ अधर्म इति चोच्यते & अत्रेष्टप्रापको धर्म % आचार्यैरुपदिश्यते ॥ LiP_1,10.13 // अधर्मश्चानिष्टफलो ह्य् $ आचार्यैरुपदिश्यते & वृद्धाश्चालोलुपाश्चैव % आत्मवन्तो ह्यदाम्भिकाः ॥ LiP_1,10.14 // सम्यग्विनीता ऋजवस् $ तानाचार्यान् प्रचक्षते & स्वयमाचरते यस्माद् % आचारे स्थापयत्यपि ॥ LiP_1,10.15 // आचिनोति च शास्त्रार्थान् $ आचार्यस्तेन चोच्यते & विज्ञेयं श्रवणाच्छ्रौतं % स्मरणात्स्मार्तमुच्यते ॥ LiP_1,10.16 // इज्या वेदात्मकं श्रौतं $ स्मार्तं वर्णाश्रमात्मकम् & दृष्ट्वानुरूपमर्थं यः % पृष्टो नैवापि गूहति ॥ LiP_1,10.17 // यथादृष्टप्रवादस्तु $ सत्यं लैङ्गे ऽत्र पठ्यते & ब्रह्मचर्यं तथा मौनं % निराहारत्वमेव च ॥ LiP_1,10.18 // अहिंसा सर्वतः शान्तिस् $ तप इत्यभिधीयते & आत्मवत् सर्वभूतेषु % यो हितायाहिताय च ॥ LiP_1,10.19 // वर्तते त्वसकृद्वृत्तिः $ कृत्स्ना ह्येषा दया स्मृता & यद्यदिष्टतमं द्रव्यं % न्यायेनैवागतं क्रमात् ॥ LiP_1,10.20 // तत्तद्गुणवते देयं $ दातुस्तद्दानलक्षणम् & दानं त्रिविधमित्येतत् % कनिष्ठज्येष्ठमध्यमम् ॥ LiP_1,10.21 // कारुण्यात्सर्वभूतेभ्यः $ संविभागस्तु मध्यमः & श्रुतिस्मृतिभ्यां विहितो % धर्मो वर्णाश्रमात्मकः ॥ LiP_1,10.22 // शिष्टाचाराविरुद्धश् च $ स धर्मः साधुरुच्यते & मायाकर्मफलत्यागी % शिवात्मा परिकीर्तितः ॥ LiP_1,10.23 // निवृत्तः सर्वसङ्गेभ्यो $ युक्तो योगी प्रकीर्तितः & असक्तो भयतो यस्तु % विषयेषु विचार्य च ॥ LiP_1,10.24 // अलुब्धः संयमी प्रोक्तः $ प्रार्थितो ऽपि समन्ततः & आत्मार्थं वा परार्थं वा % इन्द्रियाणीह यस्य वै ॥ LiP_1,10.25 // न मिथ्या सम्प्रवर्तन्ते $ शमस्यैव तु लक्षणम् & अनुद्विग्नो ह्यनिष्टेषु % तथेष्टान्नाभिनन्दति ॥ LiP_1,10.26 // प्रीतितापविषादेभ्यो $ विनिवृत्तिर्विरक्तता & संन्यासः कर्मणां न्यासः % कृतानामकृतैः सह ॥ LiP_1,10.27 // कुशलाकुशलानां तु $ प्रहाणं न्यास उच्यते & अव्यक्ताद्यविशेषान्ते % विकारे ऽस्मिन्नचेतने ॥ LiP_1,10.28 // चेतनाचेतनान्यत्व- $ विज्ञानं ज्ञानमुच्यते & एवं तु ज्ञानयुक्तस्य % श्रद्धायुक्तस्य शङ्करः ॥ LiP_1,10.29 // प्रसीदति न संदेहो $ धर्मश्चायं द्विजोत्तमाः & किं तु गुह्यतमं वक्ष्ये % सर्वत्र परमेश्वरे ॥ LiP_1,10.30 // भवे भक्तिर्न संदेहस् $ तया युक्तो विमुच्यते & अयोग्यस्यापि भगवान् % भक्तस्य परमेश्वरः ॥ LiP_1,10.31 // प्रसीदति न संदेहो $ निगृह्य विविधं तमः & ज्ञानमध्यापनं होमो % ध्यानं यज्ञस्तपः श्रुतम् ॥ LiP_1,10.32 // दानमध्ययनं सर्वं $ भवभक्त्यै न संशयः & चान्द्रायणसहस्रैश् च % प्राजापत्यशतैस् तथा ॥ LiP_1,10.33 // मासोपवासैश्चान्यैर्वा $ भक्तिर्मुनिवरोत्तमाः & अभक्ता भगवत्यस्मिंल् % लोके गिरिगुहाशये ॥ LiP_1,10.34 // पतन्ति चात्मभोगार्थं $ भक्तो भावेन मुच्यते & भक्तानां दर्शनादेव % नृणां स्वर्गादयो द्विजाः ॥ LiP_1,10.35 // न दुर्लभा न सन्देहो $ भक्तानां किं पुनस् तथा & ब्रह्मविष्णुसुरेन्द्राणां % तथान्येषामपि स्थितिः ॥ LiP_1,10.36 // भक्त्या एव मुनीनां च $ बलसौभाग्यमेव च & भवेन च तथा प्रोक्तं % सम्प्रेक्ष्योमां पिनाकिना ॥ LiP_1,10.37 // देव्यै देवेन मधुरं $ वाराणस्यां पुरा द्विजाः & अविमुक्ते समासीना % रुद्रेण परमात्मना ॥ LiP_1,10.38 // रुद्राणी रुद्रमाहेदं $ लब्ध्वा वाराणसीं पुरीम् & श्रीदेव्युवाच केन वश्यो महादेव % पूज्यो दृश्यस्त्वमीश्वरः ॥ LiP_1,10.39 // तपसा विद्यया वापि $ योगेनेह वद प्रभो & सूत उवाच निशम्य वचनं तस्यास् % तथा ह्यालोक्य पार्वतीम् ॥ LiP_1,10.40 // आह बालेन्दुतिलकः $ पूर्णेन्दुवदनां हसन् & स्मृत्वाथ मेनया पत्न्या % गिरेर्गां कथितां पुरा ॥ LiP_1,10.41 // चिरकालस्थितिं प्रेक्ष्य $ गिरौ देव्या महात्मनः & देवि लब्धा पुरी रम्या % त्वया यत्प्रष्टुमर्हसि ॥ LiP_1,10.42 // स्थानार्थं कथितं मात्रा $ विस्मृतेह विलासिनि & पुरा पितामहेनापि % पृष्टः प्रश्नवतां वरे ॥ LiP_1,10.43 // यथा त्वयाद्य वै पृष्टो $ द्रष्टुं ब्रह्मात्मकं त्वहम् & श्वेते श्वेतेन वर्णेन % दृष्ट्वा कल्पे तु मां शुभे ॥ LiP_1,10.44 // सद्योजातं तथा रक्ते $ रक्तं वामं पितामहः & पीते तत्पुरुषं पीतम् % अघोरे कृष्णमीश्वरम् ॥ LiP_1,10.45 // ईशानं विश्वरूपाख्यो $ विश्वरूपं तदाह माम् ॥ LiP_1,10.46 // पितामह उवाच वाम तत्पुरुषाघोर $ सद्योजात महेश्वर & दृष्टो मया त्वं गायत्र्या % देवदेव महेश्वर \ केन वश्यो महादेव # ध्येयः कुत्र घृणानिधे ॥ LiP_1,10.47 // दृश्यः पूज्यस् तथा देव्या $ वक्तुमर्हसि शङ्कर & श्रीभगवानुवाच अवोचं श्रद्धयैवेति % वश्यो वारिजसंभव ॥ LiP_1,10.48 // ध्येयो लिङ्गे त्वया दृष्टे $ विष्णुना पयसां निधौ & पूज्यः पञ्चास्यरूपेण % पवित्रैः पञ्चभिर्द्विजैः ॥ LiP_1,10.49 // भव भक्त्याद्य दृष्टो ऽहं $ त्वयाण्डज जगद्गुरो & सो ऽपि मामाह भावार्थं % दत्तं तस्मै मया पुरा ॥ LiP_1,10.50 // भावं भावेन देवेशि $ दृष्टवान्मां हृदीश्वरम् & तस्मात्तु श्रद्धया वश्यो % दृश्यः श्रेष्ठगिरेः सुते ॥ LiP_1,10.51 // पूज्यो लिङ्गे न संदेहः $ सर्वदा श्रद्धया द्विजैः & श्रद्धा धर्मः परः सूक्ष्मः % श्रद्धा ज्ञानं हुतं तपः ॥ LiP_1,10.52 // श्रद्धा स्वर्गश् च मोक्षश् च $ दृश्यो ऽहं श्रद्धया सदा ॥ LiP_1,10.53 // _______________________________________________________________ लिप्, 1, 11 ऋषय ऊचुः कथं वै दृष्टवान्ब्रह्मा $ सद्योजातं महेश्वरम् & वामदेवं महात्मानं % पुराणपुरुषोत्तमम् ॥ LiP_1,11.1 ॥ अघोरं च तथेशानं $ यथावद्वक्तुमर्हसि & सूत उवाच एकोनत्रिंशकः कल्पो % विज्ञेयः श्वेतलोहितः ॥ LiP_1,11.2 ॥ तस्मिंस्तत्परमं ध्यानं $ ध्यायतो ब्रह्मणस्तदा & उत्पन्नस्तु शिखायुक्तः % कुमारः श्वेतलोहितः ॥ LiP_1,11.3 ॥ तं दृष्ट्वा पुरुषं श्रीमान् $ ब्रह्मा वै विश्वतोमुखः & हृदि कृत्वा महात्मानं % ब्रह्मरूपिणमीश्वरम् ॥ LiP_1,11.4 ॥ सद्योजातं ततो ब्रह्मा $ ध्यानयोगपरो ऽभवत् & ध्यानयोगात्परं ज्ञात्वा % ववन्दे देवमीश्वरम् ॥ LiP_1,11.5 ॥ सद्योजातं ततो ब्रह्म $ ब्रह्म वै समचिन्तयत् & ततो ऽस्य पार्श्वतः श्वेताः % प्रादुर्भूता महायशाः ॥ LiP_1,11.6 ॥ सुनन्दो नन्दनश्चैव $ विश्वनन्दोपनन्दनौ & शिष्यास्ते वै महात्मानो % यैस्तद्ब्रह्म सदावृतम् ॥ LiP_1,11.7 ॥ तस्याग्रे श्वेतवर्णाभः $ श्वेतो नाम महामुनिः & विजज्ञे ऽथ महातेजास् % तस्माज्जज्ञे हरस्त्वसौ ॥ LiP_1,11.8 ॥ तत्र ते मुनयः सर्वे $ सद्योजातं महेश्वरम् & प्रपन्नाः परया भक्त्या % गृणन्तो ब्रह्म शाश्वतम् ॥ LiP_1,11.9 ॥ तस्माद्विश्वेश्वरं देवं $ ये प्रपद्यन्ति वै द्विजाः & प्राणायामपरा भूत्वा % ब्रह्मतत्परमानसाः ॥ LiP_1,11.10 // ते सर्वे पापनिर्मुक्ता $ विमला ब्रह्मवर्चसः & विष्णुलोकमतिक्रम्य % रुद्रलोकं व्रजन्ति ते ॥ LiP_1,11.11 // _______________________________________________________________ लिप्, 1, 12 सूत उवाच ततस्त्रिंशत्तमः कल्पो $ रक्तो नाम प्रकीर्तितः & ब्रह्मा यत्र महातेजा % रक्तवर्णमधारयत् ॥ LiP_1,12.1 ॥ ध्यायतः पुत्रकामस्य $ ब्रह्मणः परमेष्ठिनः & प्रादुर्भूतो महातेजाः % कुमारो रक्तभूषणः ॥ LiP_1,12.2 ॥ रक्तमाल्याम्बरधरो $ रक्तनेत्रः प्रतापवान् & स तं दृष्ट्वा महात्मानं % कुमारं रक्तवाससम् ॥ LiP_1,12.3 ॥ परं ध्यानं समाश्रित्य $ बुबुधे देवमीश्वरम् & स तं प्रणम्य भगवान् % ब्रह्मा परमयन्त्रितः ॥ LiP_1,12.4 ॥ वामदेवं ततो ब्रह्मा $ ब्रह्म वै समचिन्तयत् & तथा स्तुतो महादेवो % ब्रह्मणा परमेश्वरः ॥ LiP_1,12.5 ॥ प्रतीतहृदयः सर्व $ इदमाह पितामहम् & ध्यायता पुत्रकामेन % यस्मात्ते ऽहं पितामह ॥ LiP_1,12.6 ॥ दृष्टः परमया भक्त्या $ स्तुतश् च ब्रह्मपूर्वकम् & तस्माद्ध्यानबलं प्राप्य % कल्पे कल्पे प्रयत्नतः ॥ LiP_1,12.7 ॥ वेत्स्यसे मां प्रसंख्यातं $ लोकधातारमीश्वरम् & ततस्तस्य महात्मानश् % चत्वारस्ते कुमारकाः ॥ LiP_1,12.8 ॥ संबभूवुर्महात्मानो $ विशुद्धा ब्रह्मवर्चसः & विरजाश् च विबाहुश् च % विशोको विश्वभावनः ॥ LiP_1,12.9 ॥ ब्रह्मण्या ब्रह्मणस्तुल्या $ वीरा अध्यवसायिनः & रक्तांबरधराः सर्वे % रक्तमाल्यानुलेपनाः ॥ LiP_1,12.10 // रक्तकुङ्कुमलिप्ताङ्गा $ रक्तभस्मानुलेपनाः & ततो वर्षसहस्रान्ते % ब्रह्मत्वे ऽध्यवसायिनः ॥ LiP_1,12.11 // गृणन्तश् च महात्मानो $ ब्रह्म तद्वामदैविकम् & अनुग्रहार्थं लोकानां % शिष्याणां हितकाम्यया ॥ LiP_1,12.12 // धर्मोपदेशमखिलं $ कृत्वा ते ब्रह्मणः प्रियाः & पुनरेव महादेवं % प्रविष्टा रुद्रमव्ययम् ॥ LiP_1,12.13 // ये ऽपि चान्ये द्विजश्रेष्ठा $ युञ्जाना वाममीश्वरम् & प्रपश्यन्ति महादेवं % तद्भक्तास् तत्परायणाः ॥ LiP_1,12.14 // ते सर्वे पापनिर्मुक्ता $ विमला ब्रह्मचारिणः & रुद्रलोकं गमिष्यन्ति % पुनरावृत्तिदुर्लभम् ॥ LiP_1,12.15 // _______________________________________________________________ लिप्, 1, 13 सूत उवाच एकत्रिंशत्तमः कल्पः $ पीतवासा इति स्मृतः & ब्रह्मा यत्र महाभागः % पीतवासा बभूव ह ॥ LiP_1,13.1 ॥ ध्यायतः पुत्रकामस्य $ ब्रह्मणः परमेष्ठिनः & प्रादुर्भूतो महातेजाः % कुमारः पीतवस्त्रधृक् ॥ LiP_1,13.2 ॥ पीतगन्धानुलिप्ताङ्गः $ पीतमाल्यांबरो युवा & हेमयज्ञोपवीतश् च % पीतोष्णीषो महाभुजः ॥ LiP_1,13.3 ॥ तं दृष्ट्वा ध्यानसंयुक्तो $ ब्रह्मा लोकमहेश्वरम् & मनसा लोकधातारं % प्रपेदे शरणं विभुम् ॥ LiP_1,13.4 ॥ ततो ध्यानगतस्तत्र $ ब्रह्मा माहेश्वरीं वराम् & गां विश्वरूपां ददृशे % महेश्वरमुखाच्च्युताम् ॥ LiP_1,13.5 ॥ चतुष्पदां चतुर्वक्त्रां $ चतुर्हस्तां चतुःस्तनीम् & चतुर्नेत्रां चतुःशृङ्गीं % चतुर्दंष्ट्रां चतुर्मुखीम् ॥ LiP_1,13.6 ॥ द्वात्रिंशद्गुणसंयुक्ताम् $ ईश्वरीं सर्वतोमुखीम् & स तां दृष्ट्वा महातेजा % महादेवीं महेश्वरीम् ॥ LiP_1,13.7 ॥ पुनराह महादेवः $ सर्वदेवनमस्कृतः & मतिः स्मृतिर्बुद्धिरिति % गायमानः पुनः पुनः ॥ LiP_1,13.8 ॥ एह्येहीति महादेवि $ sÃti«Âhatpräjalirvibhum & विश्वमावृत्य योगेन % जगत्सर्वं वशीकुरु ॥ LiP_1,13.9 ॥ अथ तामाह देवेशो $ रुद्राणी त्वं भविष्यसि & ब्राह्मणानां हितार्थाय % परमार्था भविष्यसि ॥ LiP_1,13.10 // तथैनां पुत्रकामस्य $ ध्यायतः परमेष्ठिनः & प्रददौ देवदेवेशः % चतुष्पादां जगद्गुरुः ॥ LiP_1,13.11 // ततस्तां ध्यानयोगेन $ विदित्वा परमेश्वरीम् & ब्रह्मा लोकगुरोः सो ऽथ % प्रतिपेदे महेश्वरीम् ॥ LiP_1,13.12 // गायत्रीं तु ततो रौद्रीं $ ध्यात्वा ब्रह्मानुयन्त्रितः & इत्येतां वैदिकीं विद्यां % रौद्रीं गायत्रीमीरिताम् ॥ LiP_1,13.13 // जपित्वा तु महादेवीं $ ब्रह्मा लोकनमस्कृताम् & प्रपन्नस्तु महादेवं % ध्यानयुक्तेन चेतसा ॥ LiP_1,13.14 // ततस्तस्य महादेवो $ दिव्ययोगं बहुश्रुतम् & ऐश्वर्यं ज्ञानसंपत्तिं % वैराग्यं च ददौ प्रभुः ॥ LiP_1,13.15 // ततो ऽस्य पार्श्वतो दिव्याः $ प्रादुर्भूताः कुमारकाः & पीतमाल्यांबरधराः % पीतस्रगनुलेपनाः ॥ LiP_1,13.16 // पीताभोष्णीषशिरसः $ पीतास्याः पीतमूर्धजाः & ततो वर्षसहस्रान्त % उषित्वा विमलौजसः ॥ LiP_1,13.17 // योगात्मानस्तपोह्लादाः $ ब्राह्मणानां हितैषिणः & धर्मयोगबलोपेता % मुनीनां दीर्घसत्त्रिणाम् ॥ LiP_1,13.18 // उपदिश्य महायोगं $ प्रविष्टास्ते महेश्वरम् & एवमेतेन विधिना % ये प्रपन्ना महेश्वरम् ॥ LiP_1,13.19 // अन्ये ऽपि नियतात्मानो $ ध्यानयुक्ता जितेन्द्रियाः & ते सर्वे पापमुत्सृज्य % विमला ब्रह्मवर्चसः ॥ LiP_1,13.20 // प्रविशन्ति महादेवं $ रुद्रं ते त्वपुनर्भवाः ॥ LiP_1,13.21 // _______________________________________________________________ लिप्, 1, 14 सूत उवाच ततस्तस्मिन्गते कल्पे $ पीतवर्णे स्वयंभुवः & पुनरन्यः प्रवृत्तस्तु % कल्पो नाम्नासितस्तु सः ॥ LiP_1,14.1 ॥ एकार्णवे तदा वृत्ते $ दिव्ये वर्षसहस्रके & स्रष्टुकामः प्रजा ब्रह्मा % चिन्तयामास दुःखितः ॥ LiP_1,14.2 ॥ तस्य चिन्तयमानस्य $ पुत्रकामस्य वै प्रभोः & कृष्णः समभवद्वर्णो % ध्यायतः परमेष्ठिनः ॥ LiP_1,14.3 ॥ अथापश्यन्महातेजाः $ प्रादुर्भूतं कुमारकम् & कृष्णवर्णं महावीर्यं % दीप्यमानं स्वतेजसा ॥ LiP_1,14.4 ॥ कृष्णांबरधरोष्णीषं $ कृष्णयज्ञोपवीतिनम् & कृष्णेन मौलिना युक्तं % कृष्णस्रगनुलेपनम् ॥ LiP_1,14.5 ॥ स तं दृष्ट्वा महात्मानम् $ अघोरं घोरविक्रमम् & ववन्दे देवदेवेशम् % अद्भुतं कृष्णपिङ्गलम् ॥ LiP_1,14.6 ॥ प्राणायामपरः श्रीमान् $ हृदि कृत्वा महेश्वरम् & मनसा ध्यानुयुक्तेन % प्रपन्नस्तु तमीश्वरम् ॥ LiP_1,14.7 ॥ अघोरं तु ततो ब्रह्मा $ ब्रह्मरूपं व्यचिन्तयत् & तथा वै ध्यायमानस्य % ब्रह्मणः परमेष्ठिनः ॥ LiP_1,14.8 ॥ प्रददौ दर्शनं देवो ह्य् $ अघोरो घोरविक्रमः & अथास्य पार्श्वतः कृष्णाः % कृष्णस्रगनुलेपनाः ॥ LiP_1,14.9 ॥ चत्वारस्तु महात्मानः $ संबभूवुः कुमारकाः & कृष्णः कृष्णशिखश्चैव % कृष्णास्यः कृष्णवस्त्रधृक् ॥ LiP_1,14.10 // ततो वर्षसहस्रं तु $ योगतः परमेश्वरम् & उपासित्वा महायोगं % शिष्येभ्यः प्रददुः पुनः ॥ LiP_1,14.11 // योगेन योगसम्पन्नाः $ प्रविश्य मनसा शिवम् & अमलं निर्गुणं स्थानं % प्रविष्टा विश्वमीश्वरम् ॥ LiP_1,14.12 // एवमेतेन योगेन $ ये ऽपि चान्ये मनीषिणः & चिन्तयन्ति महादेवं % गन्तारो रुद्रमव्ययम् ॥ LiP_1,14.13 // _______________________________________________________________ लिप्, 1, 15 सूत उवाच ततस्तस्मिन् गते कल्पे $ कृष्णवर्णे भयानके & तुष्टाव देवदेवेशं % ब्रह्मा तं ब्रह्मरूपिणम् ॥ LiP_1,15.1 ॥ अनुगृह्य ततस्तुष्टो $ ब्रह्माणमवदद्धरः & अनेनैव तु रूपेण % संहरामि न संशयः ॥ LiP_1,15.2 ॥ ब्रह्महत्यादिकान् घोरांस् $ तथान्यानपि पातकान् & हीनांश्चैव महाभाग % तथैव विविधान्यपि ॥ LiP_1,15.3 ॥ उपपातकमप्येवं $ तथा पापानि सुव्रत & मानसानि सुतीक्ष्णानि % वाचिकानि पितामह ॥ LiP_1,15.4 ॥ कायिकानि सुमिश्राणि $ तथा प्रासंगिकानि च & बुद्धिपूर्वं कृतान्येव % सहजागन्तुकानि च ॥ LiP_1,15.5 ॥ मातृदेहोत्थितान्येवं $ पितृदेहे च पातकम् & संहरामि न संदेहः % सर्वं पातकजं विभो ॥ LiP_1,15.6 ॥ लक्षं जप्त्वा ह्यघोरेभ्यो $ ब्रह्महा मुच्यते प्रभो & तदर्धं वाचिके वत्स % तदर्धं मानसे पुनः ॥ LiP_1,15.7 ॥ चतुर्गुणं बुद्धिपूर्वे $ क्रोधादष्टगुणं स्मृतम् & वीरहा लक्षमात्रेण % भ्रूणहा कोटिमभ्यसेत् ॥ LiP_1,15.8 ॥ मातृहा नियुतं जप्त्वा $ शुध्यते नात्र संशयः & गोघ्नश्चैव कृतघ्नश् च % स्त्रीघ्नः पापयुतो नरः ॥ LiP_1,15.9 ॥ अयुताघोरमभ्यस्य $ मुच्यते नात्र संशयः & सुरापो लक्षमात्रेण % बुद्ध्याबुद्ध्यापि वै प्रभो ॥ LiP_1,15.10 // मुच्यते नात्र संदेहस् $ तदर्धेन च वारुणीम् & अस्नाताशी सहस्रेण % अजपी च तथा द्विजः ॥ LiP_1,15.11 // अहुताशी सहस्रेण $ अदाता च विशुध्यति & ब्राह्मणस्वापहर्ता च % स्वर्णस्तेयी नराधमः ॥ LiP_1,15.12 // नियुतं मानसं जप्त्वा $ मुच्यते नात्र संशयः & गुरुतल्परतो वापि % मातृघ्नो वा नराधमः ॥ LiP_1,15.13 // ब्रह्मघ्नश् च जपेदेवं $ मानसं वै पितामह & संपर्कात्पापिनां पापं % तत्समं paribhëitam ॥ LiP_1,15.14 // तथाप्ययुतमात्रेण $ पातकाद्वै प्रमुच्यते & संसर्गात्पातकी लक्षं % जपेद्वै मानसं धिया ॥ LiP_1,15.15 // उपांशु यच्चतुर्धा वै $ वाचिकं cëÂadhà जपेत् & पातकादर्धमेव स्याद् % उपपातकिनां स्मृतम् ॥ LiP_1,15.16 // तदर्धं केवले पापे $ नात्र कार्या विचारणा & ब्रह्महत्या सुरापानं % सुवर्णस्तेयमेव च ॥ LiP_1,15.17 // कृत्वा च गुरुतल्पं च $ पापकृद्ब्राह्मणो यदि & रुद्रगायत्रिया ग्राह्यं % गोमूत्रं कापिलं द्विजाः ॥ LiP_1,15.18 // गन्धद्वारेति तस्या वै $ गोमयं स्वस्थम् आहरेत् & तेजो ऽसि शुक्तम् इत्याज्यं % कापिलं संहरेद्बुधः ॥ LiP_1,15.19 // आप्यायस्वेति च क्षीरं $ दधिक्राव्णेति चाहरेत् & गव्यं दधि नवं साक्षात् % कापिलं वै पितामह ॥ LiP_1,15.20 // देवस्य त्वेति मन्त्रेण $ संग्रहेद्वै कुशोदकम् & एकस्थं हेमपात्रे वा % कृत्वाघोरेण राजते ॥ LiP_1,15.21 // ताम्रे वा पद्मपात्रे वा $ पालाशे वा दले शुभे & सकूर्चं sarvaratnìhyaæ % क्षिप्त्वा तत्रैव käcanam ॥ LiP_1,15.22 // जपेल्लक्षमघोराख्यं $ हुत्वा चैव घृतादिभिः & घृतेन चरुणा चैव % समिद्भिश् च तिलैस् तथा ॥ LiP_1,15.23 // यवैश् च व्रीहिभिश्चैव $ जुहुयाद्वै पृथक्पृथक् & प्रत्येकं सप्तवारं तु % द्रव्यालाभे घृतेन तु ॥ LiP_1,15.24 // हुत्वाघोरेण देवेशं $ स्नात्वाघोरेण वै द्विजाः & अष्टद्रोणघृतेनैव % स्नाप्य पश्चाद्विशोध्य च ॥ LiP_1,15.25 // अहोरात्रोषितः स्नातः $ पिबेत्कूर्चं शिवाग्रतः & ब्राह्मं ब्रह्मजपं कुर्याद् % आचम्य च यथाविधि ॥ LiP_1,15.26 // एवं कृत्वा कृतघ्नो ऽपि $ ब्रह्महा भ्रूणहा तथा & वीरहा गुरुघाती च % मित्रविश्वासघातकः ॥ LiP_1,15.27 // स्तेयी सुवर्णस्तेयी च $ गुरुतल्परतः सदा & मद्यपो वृषलीसक्तः % परदारविधर्षकः ॥ LiP_1,15.28 // ब्रह्मस्वहा तथा गोघ्नो $ मातृहा पितृहा तथा & देवप्रच्यावकश्चैव % लिङ्गप्रध्वंसकस् तथा ॥ LiP_1,15.29 // तथान्यानि च पापानि $ मानसानि द्विजो यदि & वाचिकानि तथान्यानि % कायिकानि सहस्रशः ॥ LiP_1,15.30 // कृत्वा विमुच्यते सद्यो $ जन्मान्तरशतैरपि & एतद्रहस्यं कथितम् % अघोरेशप्रसंगतः ॥ LiP_1,15.31 // तस्माज्जपेद्द्विजो नित्यं $ सर्वपापविशुद्धये ॥ LiP_1,15.32 // _______________________________________________________________ लिप्, 1, 16 सूत उवाच अथान्यो ब्रह्मणः कल्पो $ वर्तते मुनिपुङ्गवाः & विश्वरूप इति ख्यातो % नामतः परमाद्भुतः ॥ LiP_1,16.1 ॥ विनिवृत्ते तु संहारे $ पुनः सृष्टे चराचरे & ब्रह्मणः पुत्रकामस्य % ध्यायतः परमेष्ठिनः ॥ LiP_1,16.2 ॥ प्रादुर्भूता महानादा $ विश्वरूपा सरस्वती & विश्वमाल्यांबरधरा % विश्वयज्ञोपवीतिनी ॥ LiP_1,16.3 ॥ विश्वोष्णीषा विश्वगन्धा $ विश्वमाता महोष्ठिका & तथाविधं स भगवान् % ईशानं परमेश्वरम् ॥ LiP_1,16.4 ॥ शुद्धस्फटिकसंकाशं $ सर्वाभरणभूषितम् & अथ तं मनसा ध्यात्वा % युक्तात्मा वै पितामहः ॥ LiP_1,16.5 ॥ ववन्दे देवमीशानं $ सर्वेशं सर्वगं प्रभुम् & ओमीशान नमस्ते ऽस्तु % महादेव नमो ऽस्तु ते ॥ LiP_1,16.6 ॥ नमो ऽस्तु सर्वविद्यानाम् $ ईशान परमेश्वर & नमो ऽस्तु सर्वभूतानाम् % ईशान वृषवाहन ॥ LiP_1,16.7 ॥ ब्रह्मणो ऽधिपते तुभ्यं $ ब्रह्मणे ब्रह्मरूपिणे & नमो ब्रह्माधिपतये % शिवं मे ऽस्तु सदाशिव ॥ LiP_1,16.8 ॥ ओङ्कारमूर्ते देवेश $ सद्योजात नमोनमः & प्रपद्ये त्वां प्रपन्नो ऽस्मि % सद्योजाताय वै नमः ॥ LiP_1,16.9 ॥ अभवे च भवे तुभ्यं $ तथा नातिभवे नमः & भवोद्भव भवेशान % मां भजस्व महाद्युते ॥ LiP_1,16.10 // वामदेव नमस्तुभ्यं $ ज्येष्ठाय वरदाय च & नमो रुद्राय कालाय % कलनाय नमो नमः ॥ LiP_1,16.11 // नमो विकरणायैव $ कालवर्णाय वर्णिने & बलाय बलिनां नित्यं % सदा विकरणाय ते ॥ LiP_1,16.12 // बलप्रमथनायैव $ बलिने ब्रह्मरूपिणे & सर्वभूतेश्वरेशाय % भूतानां दमनाय च ॥ LiP_1,16.13 // मनोन्मनाय देवाय $ नमस्तुभ्यं महाद्युते & वामदेवाय वामाय % नमस्तुभ्यं महात्मने ॥ LiP_1,16.14 // ज्येष्ठाय चैव श्रेष्ठाय $ रुद्राय वरदाय च & कालहन्त्रे नमस्तुभ्यं % नमस्तुभ्यं महात्मने ॥ LiP_1,16.15 // इति स्तवेन देवेशं $ ननाम वृषभध्वजम् & यः पठेत् सकृदेवेह % ब्रह्मलोकं गमिष्यति ॥ LiP_1,16.16 // श्रावयेद्वा द्विजान् श्राद्धे $ स याति परमां गतिम् & एवं ध्यानगतं तत्र % प्रणमन्तं पितामहम् ॥ LiP_1,16.17 // उवाच भगवानीशः $ प्रीतो ऽहं ते किमिच्छसि & ततस्तु प्रणतो भूत्वा % वाग्विशुद्धं महेश्वरम् ॥ LiP_1,16.18 // उवाच भगवान् रुद्रं $ प्रीतं प्रीतेन चेतसा & यदिदं विश्वरूपं ते % विश्वगौः श्रेयसीश्वरी ॥ LiP_1,16.19 // एतद्वेदितुमिच्छामि $ यथेयं परमेश्वर & कैषा भगवती देवी % चतुष्पादा चतुर्मुखी ॥ LiP_1,16.20 // चतुःशृङ्गी चतुर्वक्त्रा $ चतुर्दंष्ट्रा चतुःस्तनी & चतुर्हस्ता चतुर्नेत्रा % विश्वरूपा कथं स्मृता ॥ LiP_1,16.21 // किंनामगोत्रा कस्येयं $ किंवीर्या चापि कर्मतः & तस्य तद्वचनं श्रुत्वा % देवदेवो वृषध्वजः ॥ LiP_1,16.22 // प्राह देववृषं ब्रह्मा $ ब्रह्माणं चात्मसंभवम् & रहस्यं सर्वमन्त्राणां % पावनं पुष्टिवर्धनम् ॥ LiP_1,16.23 // शृणुष्वैतत्परं गुह्यम् $ आदिसर्गे यथा तथा & एवं यो वर्तते कल्पो % विश्वरूपस्त्वसौ मतः ॥ LiP_1,16.24 // ब्रह्मस्थानमिदं चापि $ यत्र प्राप्तं त्वया प्रभो & त्वत्तः परतरं देव % विष्णुना तत्पदं शुभम् ॥ LiP_1,16.25 // वैकुण्ठेन विशुद्धेन $ मम वामाङ्गजेन वा & तदाप्रभृति कल्पश् च % त्रयस्त्रिंशत्तमो ह्ययम् ॥ LiP_1,16.26 // शतं शतसहस्राणाम् $ अतीता ये स्वयंभुवः & पुरस्तात्तव देवेश % तच्छृणुष्व महामते ॥ LiP_1,16.27 // आनन्दस्तु स विज्ञेय $ आनन्दत्वे व्यवस्थितः & माण्डव्यगोत्रस्तपसा % मम पुत्रत्वमागतः ॥ LiP_1,16.28 // त्वयि योगं च सांख्यं च $ तपोविद्याविधिक्रियाः & ऋतं सत्यं दया ब्रह्म % अहिंसा सन्मतिः क्षमा ॥ LiP_1,16.29 // ध्यानं ध्येयं दमः शान्तिर् $ विद्याविद्या मतिर्धृतिः & कान्तिर्नीतिः प्रथा मेधा % लज्जा दृष्टिः सरस्वती ॥ LiP_1,16.30 // तुष्टिः पुष्टिः क्रिया चैव $ प्रसादश् च प्रतिष्ठिताः & द्वात्रिंशत्सुगुणा ह्येषा % द्वात्रिंशाक्षरसंज्ञया ॥ LiP_1,16.31 // प्रकृतिर्विहिता ब्रह्मंस् $ त्वत्प्रसूतिर्महेश्वरी & विष्णोर्भगवतश्चापि % तथान्येषामपि प्रभो ॥ LiP_1,16.32 // सैषा भगवती देवी $ मत्प्रसूतिः प्रतिष्ठिता & चतुर्मुखी जगद्योनिः % प्रकृतिर् गौः प्रतिष्ठिता ॥ LiP_1,16.33 // गौरी माया च विद्या च $ कृष्णा हैमवतीति च & प्रधानं प्रकृतिश्चैव % यामाहुस्तत्त्वचिन्तकाः ॥ LiP_1,16.34 // अजामेकां लोहितां शुक्लकृष्णां $ विश्वप्रजां सृजमानां सरूपाम् & अजो ऽहं मां विद्धि तां विश्वरूपं % गायत्रीं गां विश्वरूपां हि बुद्ध्या ॥ LiP_1,16.35 // एवमुक्त्वा महादेवः $ ससर्ज परमेश्वरः & ततश् च पार्श्वगा देव्याः % सर्वरूपकुमारकाः ॥ LiP_1,16.36 // जटी मुण्डी शिखण्डी च $ अर्धमुण्डश् च जज्ञिरे & ततस्तेन यथोक्तेन % योगेन सुमहौजसः ॥ LiP_1,16.37 // दिव्यवर्षसहस्रान्ते $ उपासित्वा महेश्वरम् & धर्मोपदेशमखिलं % कृत्वा योगमयं दृढम् ॥ LiP_1,16.38 // शिष्टाश् च नियतात्मानः $ प्रविष्टा रुद्रमीश्वरम् ॥ LiP_1,16.39 // _______________________________________________________________ लिप्, 1, 17 सूत उवाच एवं संक्षेपतः प्रोक्तः $ सह्यादीनां समुद्भवः & यः पठेच्छृणुयाद्वापि % श्रावयेद्वा द्विजोत्तमान् ॥ LiP_1,17.1 ॥ स याति ब्रह्मसायुज्यं $ प्रसादात्परमेष्ठिनः & ऋषय ऊचुः कथं लिङ्गमभूल्लिङ्गे % समभ्यर्च्यः स शङ्करः ॥ LiP_1,17.2 ॥ किं लिङ्गं कस् तथा लिङ्गी $ सूत वक्तुमिहार्हसि & रोमहर्षण उवाच एवं देवाश् च ऋषयः % प्रणिपत्य पितामहम् ॥ LiP_1,17.3 ॥ अपृच्छन् भगवंल्लिङ्गं $ कथमासीदिति स्वयम् & लिङ्गे महेश्वरो रुद्रः % समभ्यर्च्यः कथं त्विति ॥ LiP_1,17.4 ॥ किं लिङ्गं कस् तथा लिङ्गी $ सो ऽप्याह च पितामहः & पितामह उवाच प्रधानं लिङ्गमाख्यातं % लिङ्गी च परमेश्वरः ॥ LiP_1,17.5 ॥ रक्षार्थमंबुधौ मह्यं $ विष्णोस्त्वासीत् सुरोत्तमाः & वैमानिके गते सर्गे % जनलोकं सहर्षिभिः ॥ LiP_1,17.6 ॥ स्थितिकाले तदा पूर्णे $ ततः प्रत्याहृते तथा & चतुर्युगसहस्रान्ते % सत्यलोकं गते सुराः ॥ LiP_1,17.7 ॥ विनाधिपत्यं समतां $ गते ऽन्ते ब्रह्मणो मम & शुष्के च स्थावरे सर्वे त्व् % अनावृष्ट्या च सर्वशः ॥ LiP_1,17.8 ॥ पशवो मानुषा वृक्षाः $ पिशाचाः पिशिताशनाः & गन्धर्वाद्याः क्रमेणैव % निर्दग्धा भानुभानुभिः ॥ LiP_1,17.9 ॥ एकार्णवे महाघोरे $ तमोभूते समन्ततः & सुष्वापांभसि योगात्मा % निर्मलो निरुपप्लवः ॥ LiP_1,17.10 // सहस्रशीर्षा विश्वात्मा $ सहस्राक्षः सहस्रपात् & सहस्रबाहुः सर्वज्ञः % सर्वदेवभवोद्भवः ॥ LiP_1,17.11 // हिरण्यगर्भो रजसा $ तमसा शङ्करः स्वयम् & सत्त्वेन सर्वगो विष्णुः % सर्वात्मत्वे महेश्वरः ॥ LiP_1,17.12 // कालात्मा कालनाभस्तु $ शुक्लः कृष्णस्तु निर्गुणः & नारायणो महाबाहुः % सर्वात्मा सदसन्मयः ॥ LiP_1,17.13 // तथाभूतमहं दृष्ट्वा $ शयानं पङ्कजेक्षणम् & मायया मोहितस्तस्य % तमवोचममर्षितः ॥ LiP_1,17.14 // कस्त्वं वदेति हस्तेन $ समुत्थाप्य सनातनम् & तदा हस्तप्रहारेण % तीव्रेण स दृढेन तु ॥ LiP_1,17.15 // प्रबुद्धो ऽहीयशयनात् $ समासीनः क्षणं वशी & ददर्श निद्राविक्लिन्न- % नीरजामललोचनः ॥ LiP_1,17.16 // मामग्रे संस्थितं भासा- $ ध्यासितो भगवान् हरिः & आह चोत्थाय भगवान् % हसन्मां मधुरं सकृत् ॥ LiP_1,17.17 // स्वागतंस्वागतं वत्स $ पितामह महाद्युते & तस्य तद्वचनं श्रुत्वा % स्मितपूर्वं सुरर्षभाः ॥ LiP_1,17.18 // रजसा बद्धवैरश् च $ तमवोचं जनार्दनम् & bhëase वत्स वत्सेति % सर्गसंहारकारणम् ॥ LiP_1,17.19 // माम् इहान्तःस्मितं कृत्वा $ गुरुः शिष्यमिवानघ & कर्तारं जगतां साक्षात् % प्रकृतेश् च प्रवर्तकम् ॥ LiP_1,17.20 // सनातनमजं विष्णुं $ विरिञ्चिं विश्वसंभवम् & विश्वात्मानं विधातारं % धातारं पङ्कजेक्षणम् ॥ LiP_1,17.21 // किमर्थं bhëase मोहाद् $ वक्तुमर्हसि सत्वरम् & सो ऽपि मामाह जगतां % कर्ताहमिति लोकय ॥ LiP_1,17.22 // भर्ता हर्ता भवान् अङ्गाद् $ अवतीर्णो ममाव्ययात् & विस्मृतो ऽसि जगन्नाथं % नारायणमनामयम् ॥ LiP_1,17.23 // पुरुषं परमात्मानं $ पुरुहूतं पुरुष्टुतम् & विष्णुमच्युतमीशानं % विश्वस्य प्रभवोद्भवम् ॥ LiP_1,17.24 // तवापराधो नास्त्यत्र $ मम मायाकृतं त्विदम् & शृणु सत्यं चतुर्वक्त्र % सर्वदेवेश्वरो ह्ययम् ॥ LiP_1,17.25 // कर्ता नेता च हर्ता च $ न मयास्ति समो विभुः & अहमेव परं ब्रह्म % परं तत्त्वं पितामह ॥ LiP_1,17.26 // अहमेव परं ज्योतिः $ परमात्मा त्वहं विभुः & यद्यद्दृष्टं श्रुतं सर्वं % जगत्यस्मिंश्चराचरम् ॥ LiP_1,17.27 // तत्तद्विद्धि चतुर्वक्त्र $ सर्वं मन्मयमित्यथ & मया सृष्टं पुराव्यक्तं % चतुर्विंशतिकं स्वयम् ॥ LiP_1,17.28 // नित्यान्ता ह्यणवो बद्धाः $ सृष्टाः क्रोधोद्भवादयः & प्रसादाद्धि भवानण्डान्य् % अनेकानीह लीलया ॥ LiP_1,17.29 // सृष्टा बुद्धिर्मया तस्याम् $ अहङ्कारस्त्रिधा ततः & तन्मात्रापञ्चकं तस्मान् % मनः षष्ठेन्द्रियाणि च ॥ LiP_1,17.30 // आकाशादीनि भूतानि $ भौतिकानि च लीलया & इत्युक्तवति तस्मिंश् च % मयि चापि वचस् तथा ॥ LiP_1,17.31 // आवयोश्चाभवद्युद्धं $ सुघोरं रोमहर्षणम् & प्रलयार्णवमध्ये तु % रजसा बद्धवैरयोः ॥ LiP_1,17.32 // एतस्मिन्नन्तरे लिङ्गम् $ अभवच्चावयोः पुरः & विवादशमनार्थं हि % प्रबोधार्थं च भास्वरम् ॥ LiP_1,17.33 // jvÃlÃmÃlÃsahasrìhyaæ $ कालानलशतोपमम् & क्षयवृद्धिविनिर्मुक्तम् % आदिमध्यान्तवर्जितम् ॥ LiP_1,17.34 // अनौपम्यमनिर्देश्यम् $ अव्यक्तं विश्वसंभवम् & तस्य ज्वालासहस्रेण % मोहितो भगवान् हरिः ॥ LiP_1,17.35 // मोहितं प्राह मामत्र $ परीक्षावो ऽग्निसंभवम् & अधोगमिष्याम्यनल- % स्तंभस्यानुपमस्य च ॥ LiP_1,17.36 // भवानूर्ध्वं प्रयत्नेन $ गन्तुमर्हसि सत्वरम् & एवं व्याहृत्य विश्वात्मा % स्वरूपमकरोत्तदा ॥ LiP_1,17.37 // वाराहमहमप्याशु $ हंसत्वं प्राप्तवान्सुराः & तदाप्रभृति मामाहुर्ह् % अंसं हंसो virìiti ॥ LiP_1,17.38 // हंसहंसेति यो ब्रूयान् $ मां हंसः स भविष्यति & सुश्वेतो ह्यनलाक्षश् च % विश्वतः पक्षसंयुतः ॥ LiP_1,17.39 // मनो ऽनिलजवो भूत्वा $ गतो ऽहं चोर्ध्वतः सुराः & नारायणो ऽपि विश्वात्मा % nÅläjanacayopamam // LiP_1,17.40 // दशयोजनविस्तीर्णं $ शतयोजनमायतम् & मेरुपर्वतवर्ष्माणं % गौरतीक्ष्णाग्रदंष्ट्रिणम् ॥ LiP_1,17.41 // कालादित्यसमाभासं $ दीर्घघोणं महास्वरम् & ह्रस्वपादं विचित्राङ्गं % जैत्रं दृढम् अनौपमम् ॥ LiP_1,17.42 // वाराहमसितं रूपम् $ आस्थाय गतवानधः & एवं वर्षसहस्रं तु % त्वरन्विष्णुरधोगतः ॥ LiP_1,17.43 // नापश्यदल्पमप्यस्य $ मूलं लिङ्गस्य सूकरः & तावत्कालं गतो ह्यूर्ध्वम् % अहमप्यरिसूदनः ॥ LiP_1,17.44 // सत्वरं सर्वयत्नेन $ तस्यान्तं ज्ञातुमिच्छया & श्रान्तो ह्यदृष्ट्वा तस्यान्तम् % अहङ्कारादधोगतः ॥ LiP_1,17.45 // तथैव भगवान् विष्णुः $ श्रान्तः संत्रस्तलोचनः & सर्वदेवभवस्तूर्णम् % उत्थितः सः महावपुः ॥ LiP_1,17.46 // समागतो मया सार्धं $ प्रणिपत्य महामनाः & मायया मोहितः शंभोस् % तस्थौ संविग्नमानसः ॥ LiP_1,17.47 // पृष्ठतः पार्श्वतश्चैव $ चाग्रतः परमेश्वरम् & प्रणिपत्य मया सार्धं % सस्मार किमिदं त्विति ॥ LiP_1,17.48 // तदा समभवत्तत्र $ नादो वै शब्दलक्षणः & ओमोमिति सुरश्रेष्ठाः % सुव्यक्तः प्लुतलक्षणः ॥ LiP_1,17.49 // किमिदं त्विति संचिन्त्य $ मया तिष्ठन्महास्वनम् & लिङ्गस्य दक्षिणे भागे % तदापश्यत्सनातनम् ॥ LiP_1,17.50 // आद्यवर्णमकारं तु $ उकारं चोत्तरे ततः & मकारं मध्यतश्चैव % नादान्तं तस्य चउमिति ॥ LiP_1,17.51 // सूर्यमण्डलवद्दृष्ट्वा $ वर्णमाद्यं तु दक्षिणे & उत्तरे पावकप्रख्यम् % उकारं पुरुषर्षभः ॥ LiP_1,17.52 // शीतांशुमण्डलप्रख्यं $ मकारं मध्यमं तथा & तस्योपरि तदापश्यच् % छुद्धस्फटिकवत् प्रभुम् ॥ LiP_1,17.53 // तुरीयातीतम् अमृतं $ निष्कलं निरुपप्लवम् & निर्द्वन्द्वं केवलं शून्यं % बाह्याभ्यन्तरवर्जितम् ॥ LiP_1,17.54 // सबाह्याभ्यन्तरं चैव $ सबाह्याभ्यन्तरस्थितम् & आदिमध्यान्तरहितम् % आनन्दस्यापि कारणम् ॥ LiP_1,17.55 // मात्रास्तिस्रस्त्वर्धमात्रं $ नादाख्यं ब्रह्मसंज्ञितम् & ऋग्यजुःसामवेदा वै % मात्रारूपेण माधवः ॥ LiP_1,17.56 // वेदशब्देभ्य एवेशं $ विश्वात्मानमचिन्तयत् & तदाभवदृषिर्वेद % ऋषेः सारतमं शुभम् ॥ LiP_1,17.57 // तेनैव ऋषिणा विष्णुर् $ ज्ञातवान् परमेश्वरम् & देव उवाच चिन्तया रहितो रुद्रो % वाचो यन्मनसा सह ॥ LiP_1,17.58 // अप्राप्य तं निवर्तन्ते $ वाच्यस्त्वेकाक्षरेण सः & एकाक्षरेण तद्वाच्यम् % ऋतं परमकारणम् ॥ LiP_1,17.59 // सत्यमानन्दममृतं $ परं ब्रह्म परात्परम् & एकाक्षरादकाराख्यो % भगवान्कनकाण्डजः ॥ LiP_1,17.60 // एकाक्षरादुकाराख्यो $ हरिः परमकारणम् & एकाक्षरान्मकाराख्यो % भगवान्नीललोहितः ॥ LiP_1,17.61 // सर्गकर्ता त्वकाराख्यो ह्य् $ उकाराख्यस्तु मोहकः & मकाराख्यस् तयोर् नित्यम् % अनुग्रहकरो ऽभवत् ॥ LiP_1,17.62 // मकाराख्यो विभुर्बीजी ह्य् $ अकारो बीजमुच्यते & उकाराख्यो हरिर्योनिः % प्रधानपुरुषेश्वरः ॥ LiP_1,17.63 // बीजी च बीजं तद्योनिर् $ नादाख्यश् च महेश्वरः & बीजी विभज्य चात्मानं % स्वेच्छया तु व्यवस्थितः ॥ LiP_1,17.64 // अस्य लिङ्गादभूद्बीजम् $ अकारो बीजिनः प्रभोः & उकारयोनौ निक्षिप्तम् % अवर्धत समन्ततः ॥ LiP_1,17.65 // सौवर्णमभवच्चाण्डम् $ आवेष्ट्याद्यं तदक्षरम् & अनेकाब्दं तथा चाप्सु % दिव्यमण्डं व्यवस्थितम् ॥ LiP_1,17.66 // ततो वर्षसहस्रान्ते $ द्विधा कृतमजोद्भवम् & अण्डम् अप्सु स्थितं साक्षाद् % आद्याख्येनेश्वरेण तु ॥ LiP_1,17.67 // तस्याण्डस्य शुभं हैमं $ कपालं चोर्ध्वसंस्थितम् & जज्ञे यद्द्यौस्तदपरं % पृथिवी पञ्चलक्षणा ॥ LiP_1,17.68 // तस्मादण्डोद्भवो जज्ञे त्व् $ अकाराख्यश्चतुर्मुखः & स स्रष्टा सर्वलोकानां % स एव त्रिविधः प्रभुः ॥ LiP_1,17.69 // एवमोमोमिति प्रोक्तम् $ इत्याहुर्यजुषां वराः & यजुषां वचनं श्रुत्वा % ऋचः सामानि सादरम् ॥ LiP_1,17.70 // एवमेव हरे ब्रह्मन्न् $ इत्याहुः श्रुतयस्तदा & ततो विज्ञाय देवेशं % यथावच्छ्रुतिसंभवैः ॥ LiP_1,17.71 // मन्त्रैर्महेश्वरं देवं $ तुष्टाव सुमहोदयम् & आवयोः स्तुतिसंतुष्टो % लिङ्गे तस्मिन्निरञ्जनः ॥ LiP_1,17.72 // दिव्यं शब्दमयं रूपम् $ आस्थाय प्रहसन् स्थितः & अकारस्तस्य मूर्धा तु % ललाटं दीर्घमुच्यते ॥ LiP_1,17.73 // इकारो दक्षिणं नेत्रम् $ ईकारो वामलोचनम् & उकारो दक्षिणं श्रोत्रम् % ऊकारो वाममुच्यते ॥ LiP_1,17.74 // ऋकारो दक्षिणं तस्य $ कपोलं परमेष्ठिनः & वामं कपोलम् ॠकारो % ऌ ॡ नासापुटे उभे ॥ LiP_1,17.75 // एकारम् ओष्ठमूर्द्ध्वश् च $ ऐकारस्त्वधरो विभोः & ओकारश् च तथौकारो % दन्तपङ्क्तिद्वयं क्रमात् ॥ LiP_1,17.76 // अमस्तु तालुनी तस्य $ देवदेवस्य धीमतः & कादिपञ्चाक्षराण्यस्य % पञ्च हस्तानि दक्षिणे ॥ LiP_1,17.77 // चादिपञ्चाक्षराण्येवं $ पञ्च हस्तानि वामतः & टादिपञ्चाक्षरं पादस् % तादिपञ्चाक्षरं तथा ॥ LiP_1,17.78 // पकारमुदरं तस्य $ फकारः पार्श्वमुच्यते & बकारो वामपार्श्वं वै % भकारं स्कन्धमस्य तत् ॥ LiP_1,17.79 // मकारं हृदयं शंभोर् $ महादेवस्य योगिनः & यकारादिसकारान्तं % विभोर्वै सप्त धातवः ॥ LiP_1,17.80 // हकार आत्मरूपं वै $ क्षकारः क्रोध उच्यते & तं दृष्ट्वा उमया सार्धं % भगवन्तं महेश्वरम् ॥ LiP_1,17.81 // प्रणम्य भगवान् विष्णुः $ पुनश्चापश्यदूर्द्ध्वतः & ओङ्कारप्रभवं मन्त्रं % कलापञ्चकसंयुतम् ॥ LiP_1,17.82 // शुद्धस्फटिकसंकाशं $ subhëÂatriæÓadak«aram & मेधाकरम् अभूद्भूयः % सर्वधर्मार्थसाधकम् ॥ LiP_1,17.83 // गायत्रीप्रभवं मन्त्रं $ हरितं वश्यकारकम् & caturviæÓativarïìhyaæ % चतुष्कलमनुत्तमम् ॥ LiP_1,17.84 // अथर्वमसितं मन्त्रं $ kalëÂakasamÃyutam & अभिचारिकमत्यर्थं % त्रयस्त्रिंशच्छुभाक्षरम् ॥ LiP_1,17.85 // यजुर्वेदसमायुक्तं $ पञ्चत्रिंशच्छुभाक्षरम् & kalëÂakasamÃyuktaæ % सुश्वेतं शान्तिकं तथा ॥ LiP_1,17.86 // त्रयोदशकलायुक्तं $ बालाद्यैः सह लोहितम् & सामोद्भवं जगत्याद्यं % वृद्धिसंहारकारणम् ॥ LiP_1,17.87 // वर्णाः षडधिकाः षष्टिर् $ अस्य मन्त्रवरस्य तु & पञ्च मन्त्रांस् तथा लब्ध्वा % जजाप भगवान् हरिः ॥ LiP_1,17.88 // अथ दृष्ट्वा कलावर्णम् $ ऋग्यजुःसामरूपिणम् & ईशानमीशमुकुटं % पुरुषास्यं पुरातनम् ॥ LiP_1,17.89 // अघोरहृदयं हृद्यं $ वामगुह्यं सदाशिवम् & सद्यः पादं महादेवं % महाभोगीन्द्रभूषणम् ॥ LiP_1,17.90 // विश्वतः पादवदनं $ विश्वतो ऽक्षिकरं शिवम् & ब्रह्मणो ऽधिपतिं सर्ग- % स्थितिसंहारकारणम् ॥ LiP_1,17.91 // तुष्टाव पुनरिष्टाभिर् $ वाग्भिर् वरदमीश्वरम् ॥ LiP_1,17.92 // _______________________________________________________________ लिप्, 1, 18 विष्णुर् उवाच एकाक्षराय रुद्राय $ अकारायात्मरूपिणे & उकारायादिदेवाय % विद्यादेहाय वै नमः ॥ LiP_1,18.1 ॥ तृतीयाय मकाराय $ शिवाय परमात्मने & सूर्याग्निसोमवर्णाय % यजमानाय वै नमः ॥ LiP_1,18.2 ॥ अग्नये रुद्ररूपाय $ रुद्राणां पतये नमः & शिवाय शिवमन्त्राय % सद्योजाताय वेधसे ॥ LiP_1,18.3 ॥ वामाय वामदेवाय $ वरदायामृताय ते & अघोरायातिघोराय % सद्योजाताय रंहसे ॥ LiP_1,18.4 ॥ ईशानाय श्मशानाय $ अतिवेगाय वेगिने & नमो ऽस्तु श्रुतिपादाय % ऊर्ध्वलिङ्गाय लिङ्गिने ॥ LiP_1,18.5 ॥ हेमलिङ्गाय हेमाय $ वारिलिङ्गाय चांभसे & शिवाय शिवलिङ्गाय % व्यापिने व्योमव्यापिने ॥ LiP_1,18.6 ॥ वायवे वायुवेगाय $ नमस्ते वायुव्यापिने & तेजसे तेजसां भर्त्रे % नमस्तेजो ऽधिव्यापिने ॥ LiP_1,18.7 ॥ जलाय जलभूताय $ नमस्ते जलव्यापिने & पृथिव्यै चान्तरिक्षाय % पृथिवीव्यापिने नमः ॥ LiP_1,18.8 ॥ शब्दस्पर्शस्वरूपाय $ रसगन्धाय गन्धिने & गणाधिपतये तुभ्यं % गुह्याद्गुह्यतमाय ते ॥ LiP_1,18.9 ॥ अनन्ताय विरूपाय $ अनन्तानामयाय च & शाश्वताय वरिष्ठाय % वारिगर्भाय योगिने ॥ LiP_1,18.10 // संस्थितायाम्भसां मध्ये $ आवयोर्मध्यवर्चसे & गोप्त्रे हर्त्रे सदा कर्त्रे % निधनायेश्वराय च ॥ LiP_1,18.11 // अचेतनाय चिन्त्याय $ चेतनायासहारिणे & अरूपाय सुरूपाय % अनङ्गायाङ्गहारिणे ॥ LiP_1,18.12 // भस्मदिग्धशरीराय $ भानुसोमाग्निहेतवे & श्वेताय श्वेतवर्णाय % तुहिनाद्रिचराय च ॥ LiP_1,18.13 // सुश्वेताय सुवक्त्राय $ नमः श्वेतशिखाय च & श्वेतास्याय महास्याय % नमस्ते श्वेतलोहित ॥ LiP_1,18.14 // सुताराय विशिष्टाय $ नमो दुन्दुभिने हर & शतरूपविरूपाय % नमः केतुमते सदा ॥ LiP_1,18.15 // ऋद्धिशोकविशोकाय $ पिनाकाय कपर्दिने & विपाशाय सुपाशाय % नमस्ते पाशनाशिने ॥ LiP_1,18.16 // सुहोत्राय हविष्याय $ सुब्रह्मण्याय सूरिणे & सुमुखाय सुवक्त्राय % दुर्दमाय दमाय च ॥ LiP_1,18.17 // कङ्काय कङ्करूपाय $ कङ्कणीकृतपन्नग & सनकाय नमस्तुभ्यं % सनातन सनन्दन ॥ LiP_1,18.18 // सनत्कुमारसारङ्गम् $ आरणाय महात्मने & लोकाक्षिणे त्रिधामाय % नमो विरजसे सदा ॥ LiP_1,18.19 // शङ्खपालाय शङ्खाय $ रजसे तमसे नमः & सारस्वताय मेघाय % मेघवाहन ते नमः ॥ LiP_1,18.20 // सुवाहाय विवाहाय $ विवादवरदाय च & नमः शिवाय रुद्राय % प्रधानाय नमोनमः ॥ LiP_1,18.21 // त्रिगुणाय नमस्तुभ्यं $ चतुर्व्यूहात्मने नमः & संसाराय नमस्तुभ्यं % नमः संसारहेतवे ॥ LiP_1,18.22 // मोक्षाय मोक्षरूपाय $ मोक्षकर्त्रे नमोनमः & आत्मने ऋषये तुभ्यं % स्वामिने विष्णवे नमः ॥ LiP_1,18.23 // नमो भगवते तुभ्यं $ नागानां पतये नमः & ओङ्काराय नमस्तुभ्यं % सर्वज्ञाय नमो नमः ॥ LiP_1,18.24 // सर्वाय च नमस्तुभ्यं $ नमो नारायणाय च & नमो हिरण्यगर्भाय % आदिदेवाय ते नमः ॥ LiP_1,18.25 // नमो ऽस्त्वजाय पतये $ प्रजानां व्यूहहेतवे & महादेवाय देवानाम् % ईश्वराय नमो नमः ॥ LiP_1,18.26 // शर्वाय च नमस्तुभ्यं $ सत्याय शमनाय च & ब्रह्मणे चैव भूतानां % सर्वज्ञाय नमो नमः ॥ LiP_1,18.27 // महात्मने नमस्तुभ्यं $ प्रज्ञारूपाय वै नमः & चितये चितिरूपाय % स्मृतिरूपाय वै नमः ॥ LiP_1,18.28 // ज्ञानाय ज्ञानगम्याय $ नमस्ते संविदे सदा & शिखराय नमस्तुभ्यं % नीलकण्ठाय वै नमः ॥ LiP_1,18.29 // अर्धनारीशरीराय $ अव्यक्ताय नमोनमः & एकादशविभेदाय % स्थाणवे ते नमः सदा ॥ LiP_1,18.30 // नमः सोमाय सूर्याय $ भवाय भवहारिणे & यशस्कराय देवाय % शङ्करायेश्वराय च ॥ LiP_1,18.31 // नमो ऽंबिकाधिपतये $ उमायाः पतये नमः & हिरण्यबाहवे तुभ्यं % नमस्ते हेमरेतसे ॥ LiP_1,18.32 // नीलकेशाय वित्ताय $ शितिकण्ठाय वै नमः & कपर्दिने नमस्तुभ्यं % नागाङ्गाभरणाय च ॥ LiP_1,18.33 // v­«ÃrƬhÃya सर्वस्य $ हर्त्रे कर्त्रे नमोनमः & वीररामातिरामाय % रामनाथाय ते विभो ॥ LiP_1,18.34 // नमो राजाधिराजाय $ राज्ञामधिगताय ते & नमः पालाधिपतये % पालाशाकृन्तते नमः ॥ LiP_1,18.35 // नमः केयूरभूषाय $ गोपते ते नमोनमः & नमः श्रीकण्ठनाथाय % नमो लिकुचपाणये ॥ LiP_1,18.36 // भुवनेशाय देवाय $ वेदशास्त्र नमो ऽस्तु ते & सारङ्गाय नमस्तुभ्यं % राजहंसाय ते नमः ॥ LiP_1,18.37 // कनकाङ्गदहाराय $ नमः सर्पोपवीतिने & सर्पकुण्डलमालाय % कटिसूत्रीकृताहिने ॥ LiP_1,18.38 // वेदगर्भाय गर्भाय $ विश्वगर्भाय ते शिव & ब्रह्मोवाच विररामेति संस्तुत्वा % ब्रह्मणा सहितो हरिः ॥ LiP_1,18.39 // एतत्स्तोत्रवरं पुण्यं $ सर्वपापप्रणाशनम् & यः पठेच्छ्रावयेद्वापि % ब्राह्मणान् वेदपारगान् ॥ LiP_1,18.40 // स याति ब्रह्मणो लोके $ पापकर्मरतो ऽपि वै & तस्माज्जपेत्पठेन्नित्यं % ÓrÃvayedbrÃhmaïächubhÃn // LiP_1,18.41 // सर्वपापविशुद्ध्यर्थं $ विष्णुना paribhëitam ॥ LiP_1,18.42 // _______________________________________________________________ लिप्, 1, 19 सूत उवाच अथोवाच महादेवः $ प्रीतो ऽहं सुरसत्तमौ & पश्यतां मां महादेवं % भयं सर्वं विमुच्यताम् ॥ LiP_1,19.1 ॥ युवां प्रसूतौ गात्राभ्यां $ मम पूर्वं महाबलौ & अयं मे दक्षिणे पार्श्वे % ब्रह्मा लोकपितामहः ॥ LiP_1,19.2 ॥ वामे पार्श्वे च मे विष्णुर् $ विश्वात्मा हृदयोद्भवः & प्रीतो ऽहं युवयोः सम्यग् % वरं दद्मि यथेप्सितम् ॥ LiP_1,19.3 ॥ एवमुक्त्वा तु तं विष्णुं $ कराभ्यां परमेश्वरः & पस्पर्श सुभगाभ्यां तु % कृपया तु कृपानिधिः ॥ LiP_1,19.4 ॥ ततः प्रहृष्टमनसा $ प्रणिपत्य महेश्वरम् & प्राह नारायणो नाथं % लिङ्गस्थं लिङ्गवर्जितम् ॥ LiP_1,19.5 ॥ यदि प्रीतिः समुत्पन्ना $ यदि देयो वरश् च नौ & भक्तिर्भवतु नौ नित्यं % त्वयि चाव्यभिचारिणी ॥ LiP_1,19.6 ॥ देवः प्रदत्तवान् देवाः $ स्वात्मन्यव्यभिचारिणीम् & ब्रह्मणे विष्णवे चैव % श्रद्धां शीतांशुभूषणः ॥ LiP_1,19.7 ॥ जानुभ्यामवनीं गत्वा $ पुनर्नारायणः स्वयम् & प्रणिपत्य च विश्वेशं % प्राह मन्दतरं वशी ॥ LiP_1,19.8 ॥ आवयोर्देवदेवेश $ विवादमतिशोभनम् & इहागतो भवान् यस्माद् % विवादशमनाय नौ ॥ LiP_1,19.9 ॥ तस्य तद्वचनं श्रुत्वा $ पुनः प्राह हरो हरिम् & प्रणिपत्य स्थितं मूर्ध्ना % k­täjalipuÂaæ स्मयन् ॥ LiP_1,19.10 // श्रीमहादेव उवाच प्रलयस्थितिसर्गाणां $ कर्ता त्वं धरणीपते & वत्स वत्स हरे विष्णो % पालयैतच्चराचरम् ॥ LiP_1,19.11 // त्रिधा भिन्नो ह्यहं विष्णो $ ब्रह्मविष्णुभवाख्यया & सर्गरक्षालयगुणैर् % निष्कलः परमेश्वरः ॥ LiP_1,19.12 // संमोहं त्यज भो विष्णो $ पालयैनं पितामहम् & पाद्मे भविष्यति सुतः % कल्पे तव पितामहः ॥ LiP_1,19.13 // तदा द्रक्ष्यसि मां चैवं $ सो ऽपि द्रक्ष्यति पद्मजः & एवमुक्त्वा स भगवांस् % तत्रैवान्तरधीयत ॥ LiP_1,19.14 // तदाप्रभृति लोकेषु $ लिङ्गार्चा सुप्रतिष्ठिता & लिङ्गवेदी महादेवी % लिङ्गं साक्षान्महेश्वरः ॥ LiP_1,19.15 // लयनाल्लिङ्गमित्युक्तं $ तत्रैव निखिलं सुराः & यस्तु लैङ्गं पठेन्नित्यम् % आख्यानं लिङ्गसन्निधौ ॥ LiP_1,19.16 // स याति शिवतां विप्रो $ नात्र कार्या विचारणा ॥ LiP_1,19.17 // _______________________________________________________________ लिप्, 1, 20 ऋषय ऊचुः कथं पाद्मे पुरा कल्पे $ ब्रह्मा पद्मोद्भवो ऽभवत् & भवं च दृष्टवांस्तेन % ब्रह्मणा पुरुषोत्तमः ॥ LiP_1,20.1 ॥ एतत्सर्वं विशेषेण $ सांप्रतं वक्तुमर्हसि & सूत उवाच आसीदेकार्णवं घोरम् % अविभागं तमोमयम् ॥ LiP_1,20.2 ॥ मध्ये चैकार्णवे तस्मिन् $ शङ्खचक्रगदाधरः & जीमूताभो ऽम्बुजाक्षश् च % किरीटी श्रीपतिर्हरिः ॥ LiP_1,20.3 ॥ नारायणमुखोद्गीर्ण- $ सर्वात्मा पुरुषोत्तमः & अष्टबाहुर्महावक्षा % लोकानां योनिरुच्यते ॥ LiP_1,20.4 ॥ किमप्यचिन्त्यं योगात्मा $ योगमास्थाय योगवित् & फणासहस्रकलितं % तमप्रतिमवर्चसम् ॥ LiP_1,20.5 ॥ महाभोगपतेर्भोगं $ साध्वास्तीर्य महोच्छ्रयम् & तस्मिन्महति पर्यङ्के % शेते चैकार्णवे प्रभुः ॥ LiP_1,20.6 ॥ एवं तत्र शयानेन $ विष्णुना प्रभविष्णुना & आत्मारामेण krŬÃrthaæ % लीलयाक्लिष्टकर्मणा ॥ LiP_1,20.7 ॥ शतयोजनविस्तीर्णं $ तरुणादित्यसन्निभम् & वज्रदण्डं महोत्सेधं % नाभ्यां सृष्टं तु पुष्करम् ॥ LiP_1,20.8 ॥ तस्यैवं krŬamÃnasya $ समीपं devamŬhu«a÷ & हेमगर्भाण्डजो ब्रह्मा % रुक्मवर्णो ह्यतीन्द्रियः ॥ LiP_1,20.9 ॥ चतुर्वक्त्रो विशालाक्षः $ समागम्य यदृच्छया & श्रिया युक्तेन दिव्येन % सुशुभेन सुगन्धिना ॥ LiP_1,20.10 // krŬamÃnaæ च पद्मेन $ दृष्ट्वा ब्रह्मा शुभेक्षणम् & सविस्मयमथागम्य % सौम्यसम्पन्नया गिरा ॥ LiP_1,20.11 // प्रोवाच को bhavächete ह्य् $ आश्रितो मध्यमम्भसाम् & अथ तस्याच्युतः श्रुत्वा % ब्रह्मणस्तु शुभं वचः ॥ LiP_1,20.12 // उदतिष्ठत पर्यङ्काद् $ विस्मयोत्फुल्ललोचनः & प्रत्युवाचोत्तरं चैव % कल्पे कल्पे प्रतिश्रयः ॥ LiP_1,20.13 // कर्तव्यं च कृतं चैव $ क्रियते यच्च किंचन & द्यौरन्तरिक्षं भूश्चैव % परं पदमहं भुवः ॥ LiP_1,20.14 // तमेवमुक्त्वा भगवान् $ विष्णुः पुनरथाब्रवीत् & कस्त्वं खलु समायातः % समीपं भगवान्कुतः ॥ LiP_1,20.15 // क्व वा भूयश् च गन्तव्यं $ कश् च वा ते प्रतिश्रयः & को भवान् विश्वमूर्तिर्वै % कर्तव्यं किं च ते मया ॥ LiP_1,20.16 // एवं ब्रुवन्तं वैकुण्ठं $ प्रत्युवाच पितामहः & मायया मोहितः शंभोर् % अविज्ञाय जनार्दनम् ॥ LiP_1,20.17 // मायया मोहितं देवम् $ अविज्ञातं महात्मनः & यथा भवांस्तथैवाहम् % आदिकर्ता प्रजापतिः ॥ LiP_1,20.18 // सविस्मयं वचः श्रुत्वा $ ब्रह्मणो लोकतन्त्रिणः & अनुज्ञातश् च ते नाथ % वैकुण्ठो विश्वसंभवः ॥ LiP_1,20.19 // कौतूहलान्महायोगी $ प्रविष्टो ब्रह्मणो मुखम् & इमानष्टादश द्वीपान् % ससमुद्रान् सपर्वतान् ॥ LiP_1,20.20 // प्रविश्य सुमहातेजाश् $ चातुर्वर्ण्यसमाकुलान् & ब्रह्मणस्तम्भपर्यन्तं % सप्तलोकान् सनातनान् ॥ LiP_1,20.21 // ब्रह्मणस्तूदरे दृष्ट्वा $ सर्वान्विष्णुर्महाभुजः & अहो ऽस्य तपसो वीर्यम् % इत्युक्त्वा च पुनः पुनः ॥ LiP_1,20.22 // अटित्वा विविधांल्लोकान् $ विष्णुर्नानाविधाश्रयान् & ततो वर्षसहस्रान्ते % नान्तं हि ददृशे यदा ॥ LiP_1,20.23 // तदास्य वक्त्रान्निष्क्रम्य $ पन्नगेन्द्रनिकेतनः & नारायणो जगद्धाता % पितामहमथाब्रवीत् ॥ LiP_1,20.24 // भगवानादिरङ्कश् च $ मध्यं कालो दिशो नभः & नाहमन्तं प्रपश्यामि % उदरस्य तवानघ ॥ LiP_1,20.25 // एवमुक्त्वाब्रवीद्भूयः $ पितामहमिदं हरिः & भगवानेवमेवाहं % शाश्वतं हि ममोदरम् ॥ LiP_1,20.26 // प्रविश्य लोकान् पश्यैतान् $ अनौपम्यान्सुरोत्तम & ततः प्राह्लादिनीं वाणीं % श्रुत्वा तस्याभिनन्द्य च ॥ LiP_1,20.27 // श्रीपतेरुदरं भूयः $ प्रविवेश पितामहः & तानेव लोकान् गर्भस्थान् % अपश्यत् सत्यविक्रमः ॥ LiP_1,20.28 // पर्यटित्वा तु देवस्य $ ददृशे ऽन्तं न वै हरेः & ज्ञात्वा गतिं तस्य पितामहस्य % द्वाराणि सर्वाणि पिधाय विष्णुः \ विभुर्मनः कर्तुमियेष चाशु # सुखं प्रसुप्तो ऽहमिति प्रचिन्त्य ॥ LiP_1,20.29 // ततो द्वाराणि सर्वाणि $ पिहितानि समीक्ष्य वै & सूक्ष्मं कृत्वात्मनो रूपं % नाभ्यां द्वारमविन्दत ॥ LiP_1,20.30 // पद्मसूत्रानुसारेण $ चान्वपश्यत्पितामहः & उज्जहारात्मनो रूपं % पुष्कराच्चतुराननः ॥ LiP_1,20.31 // विरराजारविन्दस्थः $ पद्मगर्भसमद्युतिः & ब्रह्मा svayaæbhÆrbhagavä % जगद्योनिः पितामहः ॥ LiP_1,20.32 // एतस्मिन्नन्तरे ताभ्याम् $ एकैकस्य तु कृत्स्नशः & वर्तमाने तु संघर्षे % मध्ये तस्यार्णवस्य तु ॥ LiP_1,20.33 // कुतो ऽप्यपरिमेयात्मा $ भूतानां प्रभुरीश्वरः & शूलपाणिर्महादेवो % हेमवीरांबरच्छदः ॥ LiP_1,20.34 // अगच्छद्यत्र सो ऽनन्तो $ नागभोगपतिर् हरिः & शीघ्रं विक्रमतस्तस्य % पद्भ्याम् ÃkrÃntapŬitÃ÷ ॥ LiP_1,20.35 // उद्भूतास्तूर्णमाकाशे $ पृथुलास्तोयबिन्दवः & अत्युष्णश्चातिशीतश् च % वायुस्तत्र ववौ पुनः ॥ LiP_1,20.36 // तद्दृष्ट्वा महदाश्चर्यं $ ब्रह्मा vi«ïumabhëata & अब्बिन्दवश् च शीतोष्णाः % कम्पयन्त्यंबुजं भृशम् ॥ LiP_1,20.37 // एतन्मे संशयं ब्रूहि $ किं वा त्वन्यच्चिकीर्षसि & एतदेवंविधं वाक्यं % पितामहमुखोद्गतम् ॥ LiP_1,20.38 // श्रुत्वाप्रतिमकर्मा हि $ भगवानसुरान्तकृत् & किं नु खल्वत्र मे नाभ्यां % भूतमन्यत्कृतालयम् ॥ LiP_1,20.39 // वदति प्रियमत्यर्थं $ मन्युश्चास्य मया कृतः & इत्येवं मनसा ध्यात्वा % प्रत्युवाचेदमुत्तरम् ॥ LiP_1,20.40 // किमत्र भगवानद्य $ पुष्करे जातसंभ्रमः & किं मया च कृतं देव % यन्मां प्रियमनुत्तमम् ॥ LiP_1,20.41 // bhëase पुरुषश्रेष्ठ $ किमर्थं ब्रूहि तत्त्वतः & एवं ब्रुवाणं देवेशं % लोकयात्रानुगं ततः ॥ LiP_1,20.42 // प्रत्युवाचाम्बुजाभाक्षं $ ब्रह्मा वेदनिधिः प्रभुः & यो ऽसौ तवोदरं पूर्वं % प्रविष्टो ऽहं त्वदिच्छया ॥ LiP_1,20.43 // यथा ममोदरे लोकाः $ सर्वे दृष्टास्त्वया प्रभो & तथैव दृष्टाः कार्त्स्न्येन % मया लोकास्तवोदरे ॥ LiP_1,20.44 // ततो वर्षसहस्रात्तु $ उपावृत्तस्य मे ऽनघ & त्वया मत्सरभावेन % मां वशीकर्तुमिच्छता ॥ LiP_1,20.45 // आशु द्वाराणि सर्वाणि $ पिहितानि समन्ततः & ततो मया महाभाग % संचिन्त्य स्वेन तेजसा ॥ LiP_1,20.46 // लब्धो नाभिप्रदेशेन $ पद्मसूत्राद्विनिर्गमः & मा भूत्ते मनसो ऽल्पो ऽपि % व्याघातो ऽयं कथंचन ॥ LiP_1,20.47 // इत्येषानुगतिर्विष्णो $ कार्याणाम् औपसर्पिणी & यन्मयानन्तरं कार्यं % ब्रूहि किं करवाण्यहम् ॥ LiP_1,20.48 // ततः परममेयात्मा $ हिरण्यकशिपो रिपुः & अनवद्यां प्रियामिष्टां % शिवां वाणीं पितामहात् ॥ LiP_1,20.49 // श्रुत्वा विगतमात्सर्यं $ वाक्यमस्मै ददौ हरिः & न ह्येवमीदृशं कार्यं % मयाध्यवसितं तव ॥ LiP_1,20.50 // त्वां बोधयितुकामेन $ krŬÃpÆrvaæ यदृच्छया & आशु द्वाराणि सर्वाणि % घाटितानि मयात्मनः ॥ LiP_1,20.51 // न ते ऽन्यथावगन्तव्यं $ मान्यः पूज्यश् च मे भवान् & सर्वं मर्षय कल्याण % यन्मयापकृतं तव ॥ LiP_1,20.52 // अस्मान् मयोह्यमानस्त्वं $ पद्मादवतर प्रभो & नाहं भवन्तं शक्नोमि % सोढुं तेजोमयं गुरुम् ॥ LiP_1,20.53 // स होवाच वरं ब्रूहि $ पद्मादवतर प्रभो & पुत्रो भव ममारिघ्न % मुदं प्राप्स्यसि शोभनाम् ॥ LiP_1,20.54 // सद्भाववचनं ब्रूहि $ पद्मादवतर प्रभो & स त्वं च नो महायोगी % tvamŬya÷ प्रणवात्मकः ॥ LiP_1,20.55 // अद्यप्रभृति सर्वेशः $ श्वेतोष्णीषविभूषितः & पद्मयोनिरिति ह्येवं % ख्यातो नाम्ना भविष्यसि ॥ LiP_1,20.56 // पुत्रो मे त्वं भव ब्रह्मन् $ सप्तलोकाधिपः प्रभो & ततः स भगवान्देवो % वरं दत्त्वा किरीटिने ॥ LiP_1,20.57 // एवं भवतु चेत्युक्त्वा $ प्रीतात्मा गतमत्सरः & प्रत्यासन्नम् अथायान्तं % बालार्काभं महाननम् ॥ LiP_1,20.58 // भवमत्यद्भुतं दृष्ट्वा $ नारायणमथाब्रवीत् & अप्रमेयो महावक्त्रो % दंष्ट्री ध्वस्तशिरोरुहः ॥ LiP_1,20.59 // दशबाहुस्त्रिशूलाङ्को $ नयनैर्विश्वतः स्थितः & लोकप्रभुः स्वयं साक्षाद् % विकृतो मुञ्जमेखली ॥ LiP_1,20.60 // मेण्ढ्रेणोर्ध्वेन महता $ नर्दमानो ऽतिभैरवम् & कः खल्वेष पुमान् विष्णो % तेजोराशिर् महाद्युतिः ॥ LiP_1,20.61 // व्याप्य सर्वा दिशो द्यां च $ इत एवाभिवर्तते & तेनैवमुक्तो भगवान् % विष्णुर्ब्रह्माणमब्रवीत् ॥ LiP_1,20.62 // पद्भ्यां तलनिपातेन $ यस्य विक्रमतो ऽर्णवे & वेगेन महताकाशे % 'प्युत्थिताश् च जलशयाः ॥ LiP_1,20.63 // स्थूलाद्भिर् विश्वतो ऽत्यर्थं $ सिच्यसे पद्मसंभव & घ्राणजेन च वातेन % कम्प्यमानं त्वया सह ॥ LiP_1,20.64 // दोधूयते महापद्मं $ स्वच्छन्दं मम नाभिजम् & समागतो भवानीशो ह्य् % अनादिश्चान्तकृत्प्रभुः ॥ LiP_1,20.65 // भवानहं च स्तोत्रेण $ उपतिष्ठाव गोध्वजम् & ततः क्रुद्धो ऽम्बुजाभाक्षं % ब्रह्मा प्रोवाच केशवम् ॥ LiP_1,20.66 // भवान्न नूनमात्मानं $ वेत्ति लोकप्रभुं विभुम् & ब्रह्माणं लोककर्तारं % मां न वेत्सि सनातनम् ॥ LiP_1,20.67 // को ह्यसौ शङ्करो नाम $ आवयोर्व्यतिरिच्यते & तस्य तत्क्रोधजं वाक्यं % श्रुत्वा harirabhëata ॥ LiP_1,20.68 // मा मैवं वद कल्याण $ परिवादं महात्मनः & महायोगेन्धनो धर्मो % दुराधर्षो वरप्रदः ॥ LiP_1,20.69 // हेतुरस्याथ जगतः $ पुराणपुरुषो ऽव्ययः & बीजी खल्वेष बीजानां % ज्योतिरेकः प्रकाशते ॥ LiP_1,20.70 // bÃlakrŬanakairdeva÷ $ krŬate शङ्करः स्वयम् & प्रधानमव्ययो योनिर् % अव्यक्तं प्रकृतिस्तमः ॥ LiP_1,20.71 // मम चैतानि नामानि $ नित्यं प्रसवधर्मिणः & यः कः स इति दुःखार्तैर् % दृश्यते यतिभिः शिवः ॥ LiP_1,20.72 // एष बीजी भवान्बीजम् $ अहं योनिः सनातनः & स एवमुक्तो विश्वात्मा % ब्रह्मा विष्णुमपृच्छत ॥ LiP_1,20.73 // भवान् योनिरहं बीजं $ कथं बीजी महेश्वरः & एतन्मे सूक्ष्ममव्यक्तं % संशयं छेत्तुमर्हसि ॥ LiP_1,20.74 // ज्ञात्वा च विविधोत्पत्तिं $ ब्रह्मणो लोकतन्त्रिणः & इमं परमसादृश्यं % प्रश्नम् अभ्यवदद्धरिः ॥ LiP_1,20.75 // अस्मान्महत्तरं भूतं $ गुह्यमन्यन्न विद्यते & महतः परमं धाम % शिवम् अध्यात्मिनां पदम् ॥ LiP_1,20.76 // द्विविधं चैवमात्मानं $ प्रविभज्य व्यवस्थितः & निष्कलस्तत्र यो ऽव्यक्तः % सकलश् च महेश्वरः ॥ LiP_1,20.77 // यस्य मायाविधिज्ञस्य $ अगम्यगहनस्य च & पुरा लिङ्गोद्भवं बीजं % प्रथमं त्वादिसर्गिकम् ॥ LiP_1,20.78 // मम योनौ समायुक्तं $ तद्बीजं कालपर्ययात् & हिरण्मयमकूपारे % योन्यामण्डमजायत ॥ LiP_1,20.79 // शतानि दश वर्षाणाम् $ अण्डम् अप्सु प्रतिष्ठितम् & अन्ते वर्षसहस्रस्य % वायुना तद्द्विधा कृतम् ॥ LiP_1,20.80 // कपालमेकं द्यौर्जज्ञे $ कपालमपरं क्षितिः & उल्बं तस्य महोत्सेधो % यो ऽसौ कनकपर्वतः ॥ LiP_1,20.81 // ततश् च प्रतिसंध्यात्मा $ देवदेवो वरः प्रभुः & हिरण्यगर्भो भगवांस् त्व् % अभिजज्ञे चतुर्मुखः ॥ LiP_1,20.82 // आ तारार्केन्दुनक्षत्रं $ शून्यं लोकमवेक्ष्य च & को ऽहमित्यपि च ध्याते % कुमारास्ते ऽभवंस्तदा ॥ LiP_1,20.83 // प्रियदर्शनास्तु यतयो $ यतीनां पूर्वजास् तव & भूयो वर्षसहस्रान्ते % तत एवात्मजास्तव ॥ LiP_1,20.84 // भुवनानलसंकाशाः $ पद्मपत्रायतेक्षणाः & श्रीमान्सनत्कुमारश् च % ऋभुश्चैवोर्ध्वरेतसौ ॥ LiP_1,20.85 // सनकः सनातनश्चैव $ तथैव च सनन्दनः & उत्पन्नाः समकालं ते % बुद्ध्यातीन्द्रियदर्शनाः ॥ LiP_1,20.86 // उत्पन्नाः प्रतिभात्मानो $ जगतां स्थितिहेतवः & नारप्स्यन्ते च कर्माणि % तापत्रयविवर्जिताः ॥ LiP_1,20.87 // अल्पसौख्यं बहुक्लेशं $ जराशोकसमन्वितम् & जीवनं मरणं चैव % संभवश् च पुनः पुनः ॥ LiP_1,20.88 // अल्पभूतं सुखं स्वर्गे $ दुःखानि नरके तथा & विदित्वा चागमं सर्वम् % अवश्यं भवितव्यताम् ॥ LiP_1,20.89 // ऋभुं सनत्कुमारं च $ दृष्ट्वा तव वशे स्थितौ & त्रयस्तु त्रीन् गुणान् हित्वा % चात्मजाः सनकादयः ॥ LiP_1,20.90 // ववर्तेन तु ज्ञानेन $ प्रवृत्तास्ते महौजसः & ततस्तेषु प्रवृत्तेषु % सनकादिषु वै त्रिषु ॥ LiP_1,20.91 // भविष्यसि vimƬhastvaæ $ मायया शङ्करस्य तु & एवं कल्पे तु वैवृत्ते % संज्ञा नश्यति ते ऽनघ ॥ LiP_1,20.92 // कल्पे शेषाणि भूतानि $ सूक्ष्माणि पार्थिवानि च & सर्वेषां ह्यैश्वरी माया % जागृतिः समुदाहृता ॥ LiP_1,20.93 // यथैष पर्वतो मेरुर् $ देवलोको ह्युदाहृतः & तस्य चेदं हि माहात्म्यं % विद्धि देववरस्य ह ॥ LiP_1,20.94 // ज्ञात्वा चेश्वरसद्भावं $ ज्ञात्वा मामंबुजेक्षणम् & महादेवं महाभूतं % भूतानां वरदं प्रभुम् ॥ LiP_1,20.95 // प्रणवेनाथ साम्ना तु $ नमस्कृत्य जगद्गुरुम् & त्वां च मां चैव संक्रुद्धो % निःश्वासान्निर्दहेदयम् ॥ LiP_1,20.96 // एवं ज्ञात्वा महायोगम् $ अभ्युत्तिष्ठन्महाबलम् & अहं त्वामग्रतः कृत्वा % स्तोष्याम्यनलसप्रभम् ॥ LiP_1,20.97 // _______________________________________________________________ लिप्, 1, 21 सूत उवाच ब्रह्माणमग्रतः कृत्वा $ ततः स गरुडध्वजः & अतीतैश् च भविष्यैश् च % वर्तमानैस्तथैव च ॥ LiP_1,21.1 ॥ नामभिश्छान्दसैश्चैव $ इदं स्तोत्रमुदीरयत् & विष्णुरुवाच नमस्तुभ्यं भगवते % सुव्रतानन्ततेजसे ॥ LiP_1,21.2 ॥ नमः क्षेत्राधिपतये $ बीजिने शूलिने नमः & सुमेढ्रायार्च्यमेढ्राय % दण्डिने रूक्षरेतसे ॥ LiP_1,21.3 ॥ नमो ज्येष्ठाय श्रेष्ठाय $ पूर्वाय प्रथमाय च & नमो मान्याय पूज्याय % सद्योजाताय वै नमः ॥ LiP_1,21.4 ॥ गह्वराय घटेशाय $ व्योमचीरांबराय च & नमस्ते ह्यस्मदादीनां % भूतानां प्रभवे नमः ॥ LiP_1,21.5 ॥ वेदानां प्रभवे चैव $ स्मृतीनां प्रभवे नमः & प्रभवे कर्मदानानां % द्रव्याणां प्रभवे नमः ॥ LiP_1,21.6 ॥ नमो योगस्य प्रभवे $ सांख्यस्य प्रभवे नमः & नमो ध्रुवनिबद्धानाम् % ऋषीणां प्रभवे नमः ॥ LiP_1,21.7 ॥ ऋक्षाणां प्रभवे तुभ्यं $ ग्रहाणां प्रभवे नमः & वैद्युताशनिमेघानां % गर्जितप्रभवे नमः ॥ LiP_1,21.8 ॥ महोदधीनां प्रभवे $ द्वीपानां प्रभवे नमः & अद्रीणां प्रभवे चैव % वर्षाणां प्रभवे नमः ॥ LiP_1,21.9 ॥ नमो नदीनां प्रभवे $ नदानां प्रभवे नमः & महौषधीनां प्रभवे % वृक्षाणां प्रभवे नमः ॥ LiP_1,21.10 // धर्मवृक्षाय धर्माय $ स्थितीनां प्रभवे नमः & प्रभवे च परार्धस्य % परस्य प्रभवे नमः ॥ LiP_1,21.11 // नमो रसानां प्रभवे $ रत्नानां प्रभवे नमः & क्षणानां प्रभवे चैव % लवानां प्रभवे नमः ॥ LiP_1,21.12 // अहोरात्रार्धमासानां $ मासानां प्रभवे नमः & ऋतूनां प्रभवे तुभ्यं % संख्यायाः प्रभवे नमः ॥ LiP_1,21.13 // प्रभवे चापरार्धस्य $ परार्धप्रभवे नमः & नमः पुराणप्रभवे % सर्गाणां प्रभवे नमः ॥ LiP_1,21.14 // मन्वन्तराणां प्रभवे $ योगस्य प्रभवे नमः & चतुर्विधस्य सर्गस्य % प्रभवे ऽनन्तचक्षुषे ॥ LiP_1,21.15 // कल्पोदयनिबन्धानां $ वातानां प्रभवे नमः & नमो विश्वस्य प्रभवे % ब्रह्माधिपतये नमः ॥ LiP_1,21.16 // विद्यानां प्रभवे चैव $ विद्याधिपतये नमः & नमो व्रताधिपतये % व्रतानां प्रभवे नमः ॥ LiP_1,21.17 // मन्त्राणां प्रभवे तुभ्यं $ मन्त्राधिपतये नमः & पितॄणां पतये चैव % पशूनां पतये नमः ॥ LiP_1,21.18 // वाग्वृषाय नमस्तुभ्यं $ पुराणवृषभाय च & नमः पशूनां पतये % गोवृषेन्द्रध्वजाय च ॥ LiP_1,21.19 // प्रजापतीनां पतये $ सिद्धीनां पतये नमः & दैत्यदानवसंघानां % रक्षसां पतये नमः ॥ LiP_1,21.20 // गन्धर्वाणां च पतये $ यक्षाणां पतये नमः & गरुडोरगसर्पाणां % पक्षिणां पतये नमः ॥ LiP_1,21.21 // सर्वगुह्यपिशाचानां $ गुह्याधिपतये नमः & गोकर्णाय च गोप्त्रे च % शङ्कुकर्णाय वै नमः ॥ LiP_1,21.22 // वराहायाप्रमेयाय $ ऋक्षाय विरजाय च & नमः सुराणां पतये % गणानां पतये नमः ॥ LiP_1,21.23 // अंभसां पतये चैव $ ओजसां पतये नमः & नमो ऽस्तु लक्ष्मीपतये % श्रीपाय क्षितिपाय च ॥ LiP_1,21.24 // बलाबलसमूहाय $ अक्षोभ्यक्षोभणाय च & दीप्तशृङ्गैकशृङ्गाय % वृषभाय ककुद्मिने ॥ LiP_1,21.25 // नमः स्थैर्याय वपुषे $ तेजसानुव्रताय च & अतीताय भविष्याय % वर्तमानाय वै नमः ॥ LiP_1,21.26 // सुवर्चसे च वीर्याय $ शूराय ह्यजिताय च & वरदाय वरेण्याय % पुरुषाय महात्मने ॥ LiP_1,21.27 // नमो भूताय भव्याय $ महते प्रभवाय च & जनाय च नमस्तुभ्यं % तपसे वरदाय च ॥ LiP_1,21.28 // अणवे महते चैव $ नमः सर्वगताय च & नमो बन्धाय मोक्षाय % स्वर्गाय नरकाय च ॥ LiP_1,21.29 // नमो भवाय देवाय $ इज्याय याजकाय च & प्रत्युदीर्णाय दीप्ताय % तत्त्वायातिगुणाय च ॥ LiP_1,21.30 // नमः पाशाय शस्त्राय $ नमस्त्वाभरणाय च & हुताय उपहूताय % प्रहुतप्राशिताय च ॥ LiP_1,21.31 // नमो ऽस्त्विष्टाय पूर्ताय $ अग्निष्टोमद्विजाय च & सदस्याय नमश्चैव % दक्षिणावभृथाय च ॥ LiP_1,21.32 // अहिंसायाप्रलोभाय $ पशुमन्त्रौषधाय च & नमः पुष्टिप्रदानाय % सुशीलाय सुशीलिने ॥ LiP_1,21.33 // अतीताय भविष्याय $ वर्तमानाय ते नमः & सुवर्चसे च वीर्याय % शूराय ह्यजिताय च ॥ LiP_1,21.34 // वरदाय वरेण्याय $ पुरुषाय महात्मने & नमो भूताय भव्याय % महते चाभयाय च ॥ LiP_1,21.35 // जरासिद्ध नमस्तुभ्यम् $ अयसे वरदाय च & अधरे महते चैव % नमः सस्तुपताय च ॥ LiP_1,21.36 // नमश्चेन्द्रियपत्राणां $ लेलिहानाय स्रग्विणे & विश्वाय विश्वरूपाय % विश्वतः शिरसे नमः ॥ LiP_1,21.37 // सर्वतः पाणिपादाय $ रुद्रायाप्रतिमाय च & नमो हव्याय कव्याय % हव्यवाहाय वै नमः ॥ LiP_1,21.38 // नमः सिद्धाय मेध्याय $ इष्टायेज्यापराय च & सुवीराय सुघोराय % अक्षोभ्यक्षोभणाय च ॥ LiP_1,21.39 // सुप्रजाय सुमेधाय $ दीप्ताय भास्कराय च & नमो बुद्धाय शुद्धाय % विस्तृताय मताय च ॥ LiP_1,21.40 // नमः स्थूलाय सूक्ष्माय $ दृश्यादृश्याय सर्वशः & वर्षते ज्वलते चैव % वायवे शिशिराय च ॥ LiP_1,21.41 // नमस्ते वक्रकेशाय $ ऊरुवक्षःशिखाय च & नमो नमः सुवर्णाय % तपनीयनिभाय च ॥ LiP_1,21.42 // विरूपाक्षाय लिङ्गाय $ पिङ्गलाय महौजसे & वृष्टिघ्नाय नमश्चैव % नमः सौम्येक्षणाय च ॥ LiP_1,21.43 // नमो धूम्राय श्वेताय $ कृष्णाय लोहिताय च & पिशिताय पिशङ्गाय % पीताय च निषङ्गिणे ॥ LiP_1,21.44 // नमस्ते सविशेषाय $ निर्विशेषाय वै नमः & नम ईज्याय पूज्याय % उपजीव्याय वै नमः ॥ LiP_1,21.45 // नमः क्षेम्याय वृद्धाय $ वत्सलाय नमोनमः & नमो भूताय सत्याय % सत्यासत्याय वै नमः ॥ LiP_1,21.46 // नमो वै पद्मवर्णाय $ मृत्युघ्नाय च मृत्यवे & नमो गौराय श्यामाय % कद्रवे लोहिताय च ॥ LiP_1,21.47 // महासंध्याभ्रवर्णाय $ चारुदीप्ताय दीक्षिणे & नमः कमलहस्ताय % दिग्वासाय कपर्दिने ॥ LiP_1,21.48 // अप्रमाणाय सर्वाय $ अव्ययायामराय च & नमो रूपाय गन्धाय % शाश्वतायाक्षताय च ॥ LiP_1,21.49 // पुरस्ताद्बृंहते चैव $ विभ्रान्ताय कृताय च & दुर्गमाय महेशाय % क्रोधाय कपिलाय च ॥ LiP_1,21.50 // तर्क्यातर्क्यशरीराय $ बलिने रंहसाय च & सिकत्याय प्रवाह्याय % स्थिताय प्रसृताय च ॥ LiP_1,21.51 // सुमेधसे कुलालाय $ नमस्ते शशिखण्डिने & चित्राय चित्रवेषाय % चित्रवर्णाय मेधसे ॥ LiP_1,21.52 // चेकितानाय तुष्टाय $ नमस्ते निहिताय च & नमः क्षान्ताय दान्ताय % वज्रसंहननाय च ॥ LiP_1,21.53 // रक्षोघ्नाय विषघ्नाय $ शितिकण्ठोर्ध्वमन्यवे ॥ LiP_1,21.54 // लेलिहाय कृतान्ताय $ तिग्मायुधधराय च ॥ LiP_1,21.55 // प्रमोदाय संमोदाय $ यतिवेद्याय ते नमः & अनामयाय सर्वाय % महाकालाय वै नमः ॥ LiP_1,21.56 // प्रणवप्रणवेशाय $ भगनेत्रान्तकाय च & मृगव्याधाय दक्षाय % दक्षयज्ञान्तकाय च ॥ LiP_1,21.57 // सर्वभूतात्मभूताय $ सर्वेशातिशयाय च & पुरघ्नाय सुशस्त्राय % धन्विने ऽथ परश्वधे ॥ LiP_1,21.58 // पूषदन्तविनाशाय $ भगनेत्रान्तकाय च & कामदाय वरिष्ठाय % कामाङ्गदहनाय च ॥ LiP_1,21.59 // रङ्गे करालवक्त्राय $ नागेन्द्रवदनाय च & दैत्यानामन्तकेशाय % दैत्याक्रन्दकराय च ॥ LiP_1,21.60 // हिमघ्नाय च तीक्ष्णाय $ आर्द्रचर्मधराय च & श्मशानरतिनित्याय % नमो ऽस्तूल्मुकधारिणे ॥ LiP_1,21.61 // नमस्ते प्राणपालाय $ मुण्डमालाधराय च & प्रहीणशोकैर्विविधैर् % भूतैः परिवृताय च ॥ LiP_1,21.62 // नरनारीशरीराय $ देव्याः प्रियकराय च & जटिने मुण्डिने चैव % व्यालयज्ञोपवीतिने ॥ LiP_1,21.63 // नमो ऽस्तु नृत्यशीलाय $ उपनृत्यप्रियाय च & मन्यवे गीतशीलाय % मुनिभिर् गायते नमः ॥ LiP_1,21.64 // कटकटाय तिग्माय $ अप्रियाय प्रियाय च & विभीषणाय भीष्माय % भगप्रमथनाय च ॥ LiP_1,21.65 // सिद्धसंघानुगीताय $ महाभागाय वै नमः & नमो मुक्ताट्टहासाय % क्ष्वेडितास्फोटिताय च ॥ LiP_1,21.66 // नर्दते कूर्दते चैव $ नमः प्रमुदितात्मने & नमो मृडाय श्वसते % धावते ऽधिष्ठिते नमः ॥ LiP_1,21.67 // ध्यायते जृम्भते चैव $ रुदते द्रवते नमः & वल्गते krŬate चैव % लम्बोदरशरीरिणे ॥ LiP_1,21.68 // नमो ऽकृत्याय कृत्याय $ मुण्डाय कीकटाय च & नम उन्मत्तदेहाय % किङ्किणीकाय वै नमः ॥ LiP_1,21.69 // नमो विकृतवेषाय $ क्रूरायामर्षणाय च & अप्रमेयाय गोप्त्रे च % दीप्तायानिर्गुणाय च ॥ LiP_1,21.70 // वामप्रियाय वामाय $ cƬÃmaïidharÃya च & नमस्तोकाय तनवे % गुणैरप्रमिताय च ॥ LiP_1,21.71 // नमो गुण्याय गुह्याय $ अगम्यगमनाय च & लोकधात्री त्वियं भूमिः % पादौ सज्जनसेवितौ ॥ LiP_1,21.72 // सर्वेषां सिद्धियोगानाम् $ अधिष्ठानं तवोदरम् & मध्ये ऽन्तरिक्षं विस्तीर्णं % तारागणविभूषितम् ॥ LiP_1,21.73 // स्वातेः पथ इवाभाति $ श्रीमान् हारस्तवोरसि & दिशो दशभुजास्तुभ्यं % केयूराङ्गदभूषिताः ॥ LiP_1,21.74 // विस्तीर्णपरिणाहश् च $ nÅläjanacayopama÷ & कण्ठस्ते शोभते श्रीमान् % हेमसूत्रविभूषितः ॥ LiP_1,21.75 // दंष्ट्राकरालं दुर्धर्षम् $ अनौपम्यं मुखं तथा & पद्ममालाकृतोष्णीषं % शिरो द्यौः शोभते ऽधिकम् ॥ LiP_1,21.76 // दीप्तिः सूर्ये वपुश्चन्द्रे $ स्थैर्यं शैले ऽनिले बलम् & औष्ण्यमग्नौ तथा शैत्यम् % अप्सु शब्दो ऽम्बरे तथा ॥ LiP_1,21.77 // अक्षरान्तरनिष्पन्दाद् $ गुणानेतान्विदुर्बुधाः & जपो जप्यो महादेवो % महायोगोमहेश्वरः ॥ LiP_1,21.78 // पुरेशयो गुहावासी $ खेचरो रजनीचरः & तपोनिधिर्गुहगुरुर् % नन्दनो नन्दवर्धनः ॥ LiP_1,21.79 // हयशीर्षा पयोधाता $ विधाता भूतभावनः & बोद्धव्यो बोधिता नेता % दुर्धर्षो दुष्प्रकम्पनः ॥ LiP_1,21.80 // बृहद्रथो भीमकर्मा $ बृहत्कीर्तिर् धनञ्जयः & घण्टाप्रियो ध्वजी छत्त्री % पिनाकी ध्वजिनीपतिः ॥ LiP_1,21.81 // कवची पट्टिशी खड्गी $ धनुर्हस्तः परश्वधी & अघस्मरो ऽनघः शूरो % देवराजो ऽरिमर्दनः ॥ LiP_1,21.82 // त्वां प्रसाद्य पुरास्माभिर् $ द्विषन्तो निहता युधि & अग्निः सदार्णवांभस्त्वं % पिबन्नपि न तृप्यसे ॥ LiP_1,21.83 // क्रोधाकारः प्रसन्नात्मा $ कामदः कामगः प्रियः & ब्रह्मचारि चागाधश् च % ब्रह्मण्यः शिष्टपूजितः ॥ LiP_1,21.84 // देवानाम् अक्षयः कोशस् $ त्वया यज्ञः प्रकल्पितः & हव्यं तवेदं वहति % वेदोक्तं हव्यवाहनः \ प्रीते त्वयि महादेव # वयं प्रीता भवामहे ॥ LiP_1,21.85 // भवानीशो ऽनादिमांस्त्वं च $ सर्वलोकानां त्वं ब्रह्मकर्तादिसर्गः & सांख्याः प्रकृतेः परमं त्वां विदित्वा % क्षीणध्यानास्त्वाममृत्युं विशन्ति ॥ LiP_1,21.86 // योगाश् च त्वां ध्यायिनो नित्यसिद्धं $ ज्ञात्वा योगान् संत्यजन्ते पुनस्तान् & ये चाप्यन्ये त्वां प्रसन्ना विशुद्धाः % स्वकर्मभिस्ते दिव्यभोगा भवन्ति ॥ LiP_1,21.87 // अप्रसंख्येयतत्त्वस्य $ यथा विद्मः स्वशक्तितः & कीर्तितं तव माहात्म्यम् % अपारस्य महात्मनः ॥ LiP_1,21.88 // शिवो नो भव सर्वत्र $ यो ऽसि सो ऽसि नमो ऽस्तु ते & सूत उवाच य इदं कीर्तयेद्भक्त्या % ब्रह्मनारायणस्तवम् ॥ LiP_1,21.89 // श्रावयेद्वा द्विजान् विद्वान् $ शृणुयाद्वा समाहितः & अश्वमेधायुतं कृत्वा % यत्फलं तदवाप्नुयात् ॥ LiP_1,21.90 // पापाचारो ऽपि यो मर्त्यः $ शृणुयाच्छिवसन्निधौ & जपेद्वापि विनिर्मुक्तो % ब्रह्मलोकं स गच्छति ॥ LiP_1,21.91 // श्राद्धे वा दैविके कार्ये $ यज्ञे वावभृथान्तिके & कीर्तयेद्वा सतां मध्ये % स याति ब्रह्मणो ऽन्तिकम् ॥ LiP_1,21.92 // _______________________________________________________________ लिप्, 1, 22 सूत उवाच अत्यन्तावनतौ दृष्ट्वा $ मधुपिङ्गायतेक्षणः & प्रहृष्टवदनो ऽत्यर्थम् % अभवत्सत्यकीर्तनात् ॥ LiP_1,22.1 ॥ उमापतिर्विरूपाक्षो $ दक्षयज्ञविनाशनः & पिनाकी खण्डपरशुः % सुप्रीतस्तु त्रिलोचनः ॥ LiP_1,22.2 ॥ ततः स भगवान्देवः $ श्रुत्वा वागमृतं तयोः & जानन्नपि महादेवः % krŬÃpÆrvamathÃbravÅt // LiP_1,22.3 // कौ भवन्तौ महात्मानौ $ परस्परहितैषिणौ & समेतावंबुजाभक्षाव् % अस्मिन् घोरे महाप्लवे ॥ LiP_1,22.4 ॥ तावूचतुर्महात्मानौ $ संनिरीक्ष्य परस्परम् & भगवान् किं तु यत्ते ऽद्य % न विज्ञानं त्वया विभो ॥ LiP_1,22.5 ॥ विभो रुद्र महामाय $ इच्छया वां कृतौ त्वया & तयोस्तद्वचनं श्रुत्वा % अभिनन्द्याभिमान्य च ॥ LiP_1,22.6 ॥ उवाच भगवान्देवो $ मधुरं श्लक्ष्णया गिरा & भो भो हिरण्यगर्भ त्वां % त्वां च कृष्ण ब्रवीम्यहम् ॥ LiP_1,22.7 ॥ प्रीतो ऽहमनया भक्त्या $ शाश्वताक्षरयुक्तया & भवन्तौ हृदयस्यास्य % मम हृद्यतरावुभौ ॥ LiP_1,22.8 ॥ युवाभ्यां किं ददाम्यद्य $ वराणां वरमीप्सितम् & अथोवाच महाभागो % विष्णुर्भवमिदं वचः ॥ LiP_1,22.9 ॥ सर्वं मम कृतं देव $ परितुष्टो ऽसि मे यदि & त्वयि मे सुप्रतिष्ठा तु % भक्तिर्भवतु शङ्करः ॥ LiP_1,22.10 // एवमुक्तस्तु विज्ञाय $ संभावयत केशवम् & प्रददौ च महादेवो % भक्तिं निजपदांबुजे ॥ LiP_1,22.11 // भवान्सर्वस्य लोकस्य $ कर्ता त्वमधिदैवतम् & तदेवं स्वस्ति ते वत्स % गमिष्याम्यंबुजेक्षण ॥ LiP_1,22.12 // एवमुक्त्वा तु भगवान् $ ब्रह्माणं चापि शङ्करः & अनुगृह्यास्पृशद्देवो % ब्रह्माणं परमेश्वरः ॥ LiP_1,22.13 // कराभ्यां सुशुभाभ्यां च $ प्राह हृष्टतरः स्वयम् & मत्समस्त्वं न संदेहो % वत्स भक्तश् च मे भवान् ॥ LiP_1,22.14 // स्वस्त्यस्तु ते गमिष्यामि $ संज्ञा भवतु सुव्रत & एवमुक्त्वा तु भगवांस् % ततो ऽन्तर्धानमीश्वरः ॥ LiP_1,22.15 // गतवान् गणपो देवः $ सर्वदेवनमस्कृतः & अवाप्य संज्ञां गोविन्दात् % पद्मयोनिः पितामहः ॥ LiP_1,22.16 // प्रजाः स्रष्टुमनाश्चक्रे $ तप उग्रं पितामहः & तस्यैवं तप्यमानस्य % न किंचित् समवर्तत ॥ LiP_1,22.17 // ततो दीर्घेण कालेन $ दुःखात्क्रोधो ह्यजायत & क्रोधाविष्टस्य नेत्राभ्यां % प्रापतन्नश्रुबिन्दवः ॥ LiP_1,22.18 // ततस्तेभ्यो ऽश्रुबिन्दुभ्यो $ वातपित्तकफात्मकाः & महाभागा महासत्त्वाः % स्वस्तिकैरप्यलंकृताः ॥ LiP_1,22.19 // प्रकीर्णकेशाः सर्पास्ते $ प्रादुर्भूता महाविषाः & सर्पांस्तानग्रजान्दृष्ट्वा % ब्रह्मात्मानम् अनिन्दयत् ॥ LiP_1,22.20 // अहो धिक् तपसो मह्यं $ फलमीदृशकं यदि & लोकवैनाशिकी जज्ञे % आदावेव प्रजा मम ॥ LiP_1,22.21 // तस्य तीव्राभवन्मूर्च्छा $ क्रोधामर्षसमुद्भवा & मूर्च्छाभिपरितापेन % जहौ प्राणान्प्रजापतिः ॥ LiP_1,22.22 // तस्याप्रतिमवीर्यस्य $ देहात्कारुण्यपूर्वकम् & अथैकादश ते रुद्रा % रुदन्तो ऽभ्यक्रमंस् तथा ॥ LiP_1,22.23 // रोदनात्खलु रुद्रत्वं $ तेषु वै समजायत & ये रुद्रास्ते खलु प्राणा % ये प्राणास्ते तदात्मकाः ॥ LiP_1,22.24 // प्राणाः प्राणवतां ज्ञेयाः $ सर्वभूतेष्ववस्थिताः & अत्युग्रस्य महत्त्वस्य % साधुराचरितस्य च ॥ LiP_1,22.25 // प्राणांस्तस्य ददौ भूयस् $ त्रिशूली नीललोहितः & लब्ध्वासून् भगवान्ब्रह्म % देवदेवमुमापतिम् ॥ LiP_1,22.26 // प्रणम्य संस्थितो ऽपश्यद् $ गायत्र्या विश्वमीश्वरम् & सर्वलोकमयं देवं % दृष्ट्वा स्तुत्वा पितामहः ॥ LiP_1,22.27 // ततो विस्मयमापन्नः $ प्रणिपत्य मुहुर्मुहुः & उवाच वचनं शर्वं % सद्यादित्वं कथं विभो ॥ LiP_1,22.28 // _______________________________________________________________ लिप्, 1, 23 सूत उवाच तस्य तद्वचनं श्रुत्वा $ ब्रह्मणो भगवान् भवः & ब्रह्मरूपी प्रबोधार्थं % ब्रह्माणं प्राह सस्मितम् ॥ LiP_1,23.1 ॥ श्वेतकल्पो यदा ह्यासीद् $ अहमेव तदाभवम् & श्वेतोष्णीषः श्वेतमाल्यः % श्वेतांबरधरः सितः ॥ LiP_1,23.2 ॥ श्वेतास्थिः श्वेतरोमा च $ श्वेतासृक् श्वेतलोहितः & तेन नाम्ना च विख्यातः % श्वेतकल्पस्तदा ह्यसौ ॥ LiP_1,23.3 ॥ मत्प्रसूता च देवेशी $ श्वेताङ्गा श्वेतलोहिता & श्वेतवर्णा तदा ह्यासीद् % गायत्री ब्रह्मसंज्ञिता ॥ LiP_1,23.4 ॥ तस्मादहं च देवेश $ त्वया गुह्येन वै पुनः & विज्ञातः स्वेन तपसा % सद्योजातत्वमागतः ॥ LiP_1,23.5 ॥ सद्योजातेति ब्रह्मैतद् $ गुह्यं चैतत्प्रकीर्तितम् & तस्माद्गुह्यत्वमापन्नं % ये वेत्स्यन्ति द्विजातयः ॥ LiP_1,23.6 ॥ मत्समीपं गमिष्यन्ति $ पुनरावृत्तिदुर्लभम् & यदा चैव पुनस्त्वासील् % लोहितो नाम नामतः ॥ LiP_1,23.7 ॥ मत्कृतेन च वर्णेन $ कल्पो वै लोहितः स्मृतः & तदा लोहितमांसास्थि- % लोहितक्षीरसंभवा ॥ LiP_1,23.8 ॥ लोहिताक्षी स्तनवती $ गायत्री गौः प्रकीर्तिता & ततो ऽस्या लोहितत्वेन % वर्णस्य च विपर्ययात् ॥ LiP_1,23.9 ॥ वामत्वाच्चैव देवस्य $ वामदेवत्वमागतः & तत्रापि च महासत्त्व % त्वयाहं नियतात्मना ॥ LiP_1,23.10 // विज्ञातः स्वेन योगेन $ तस्मिन्वर्णान्तरे स्थितः & ततश् च वामदेवेति % ख्यातिं यातो ऽस्मि भूतले ॥ LiP_1,23.11 // ये चापि वामदेव त्वां $ ज्ञास्यन्तीह द्विजातयः & रुद्रलोकं गमिष्यन्ति % पुनरावृत्तिदुर्लभम् ॥ LiP_1,23.12 // यदाहं पुनरेवेह $ पीतवर्णो युगक्रमात् & मत्कृतेन च नाम्ना वै % पीतकल्पो ऽभवत्तदा ॥ LiP_1,23.13 // मत्प्रसूता च देवेशी $ पीताङ्गी पीतलोहिता & पीतवर्णा तदा ह्यासीद् % गायत्री ब्रह्मसंज्ञिता ॥ LiP_1,23.14 // तत्रापि च महासत्त्व $ योगयुक्तेन चेतसा & यस्मादहं तैर्विज्ञातो % योगतत्परमानसैः ॥ LiP_1,23.15 // तत्र तत्पुरुषत्वेन $ विज्ञातो ऽहं त्वया पुनः & तस्मात्तत्पुरुषत्वं वै % ममैतत्कनकाण्डज ॥ LiP_1,23.16 // ये मां रुद्रं च रुद्राणीं $ गायत्रीं वेदमातरम् & वेत्स्यन्ति तपसा युक्ता % विमला ब्रह्मसंगताः ॥ LiP_1,23.17 // रुद्रलोकं गमिष्यन्ति $ पुनरावृत्तिदुर्लभम् & यदाहं पुनरेवासं % कृष्णवर्णो भयानकः ॥ LiP_1,23.18 // मत्कृतेन च वर्णेन $ संकल्पः कृष्ण उच्यते & तत्राहं कालसंकाशः % कालो लोकप्रकालकः ॥ LiP_1,23.19 // विज्ञातो ऽहं त्वया ब्रह्मन् $ घोरो घोरपराक्रमः & मत्प्रसूता च गायत्री % कृष्णाङ्गी कृष्णलोहिता ॥ LiP_1,23.20 // कृष्णरूपा च देवेश $ तदासीद्ब्रह्मसंज्ञिता & तस्माद् घोरत्वमापन्नं % ये मां वेत्स्यन्ति भूतले ॥ LiP_1,23.21 // तेषामघोरः शान्तश् च $ भविष्याम्यहमव्ययः & पुनश् च विश्वरूपत्वं % यदा ब्रह्मन्ममाभवत् ॥ LiP_1,23.22 // तदाप्यहं त्वया ज्ञातः $ परमेण समाधिना & विश्वरूपा च संवृत्ता % गायत्री लोकधारिणी ॥ LiP_1,23.23 // तस्मिन् विश्वत्वम् आपन्नं $ ये मां वेत्स्यन्ति भूतले & तेषां शिवश् च सौम्यश् च % भविष्यामि सदैव हि ॥ LiP_1,23.24 // यस्माच्च विश्वरूपो वै $ कल्पो ऽयं समुदाहृतः & विश्वरूपा तथा चेयं % सावित्री समुदाहृता ॥ LiP_1,23.25 // सर्वरूपा तथा चेमे $ संवृत्ता मम पुत्रकाः & चत्वारस्ते मया ख्याताः % पुत्र वै लोकसंमताः ॥ LiP_1,23.26 // यस्माच्च सर्ववर्णत्वं $ प्रजानां च भविष्यति & सर्वभक्षा च मेध्या च % वर्णतश् च भविष्यति ॥ LiP_1,23.27 // मोक्षो धर्मस्तथार्थश् च $ कामश्चेति चतुष्टयम् & यस्माद्वेदाश् च वेद्यं च % चतुर्धा वै भविष्यति ॥ LiP_1,23.28 // भूतग्रामाश् च चत्वार $ आश्रमाश् च तथैव च & धर्मस्य पादाश्चत्वारश् % चत्वारो मम पुत्रकाः ॥ LiP_1,23.29 // तस्माच्चतुर्युगावस्थं $ जगद्वै सचराचरम् & चतुर्धावस्थितश्चैव % चतुष्पादो भविष्यति ॥ LiP_1,23.30 // भूर्लोको ऽथ भुवर्लोकः $ स्वर्लोकश् च महस् तथा & जनस्तपश् च सत्यं च % विष्णुलोकस्ततः परम् ॥ LiP_1,23.31 // अष्टाक्षरस्थितो लोकः $ स्थाने स्थाने तदक्षरम् & भूर्भुवः स्वर्महश्चैव % पादाश्चत्वार एव च ॥ LiP_1,23.32 // भूर्लोकः प्रथमः पादो $ भुवर्लोकस्ततः परम् & स्वर्लोको वै तृतीयश् च % चतुर्थस्तु महस् तथा ॥ LiP_1,23.33 // पञ्चमस्तु जनस्तत्र $ षष्ठश् च तप उच्यते & सत्यं तु सप्तमो लोको ह्य् % अपुनर्भवगामिनाम् ॥ LiP_1,23.34 // विष्णुलोकः स्मृतं स्थानं $ पुनरावृत्तिदुर्लभम् & स्कान्दमौमं तथा स्थानं % सर्वसिद्धिसमन्वितम् ॥ LiP_1,23.35 // रुद्रलोकः स्मृतस्तस्मात् $ पदं तद्योगिनां शुभम् & निर्ममा निरहङ्काराः % कामक्रोधविवर्जिताः ॥ LiP_1,23.36 // द्रक्ष्यन्ति तद्द्विजा युक्ता $ ध्यानतत्परमानसाः & यस्माच्चतुष्पदा ह्येषा % त्वया दृष्टा सरस्वती ॥ LiP_1,23.37 // पादान्तं विष्णुलोकं वै $ कौमारं शान्तमुत्तमम् & औमं माहेश्वरं चैव % तस्माद्दृष्टा चतुष्पदा ॥ LiP_1,23.38 // तस्मात्तु पशवः सर्वे $ भविष्यन्ति चतुष्पदाः & ततश्चैषां भविष्यन्ति % चत्वारस्ते पयोधराः ॥ LiP_1,23.39 // सोमश् च मन्त्रसंयुक्तो $ यस्मान्मम मुखाच्च्युतः & जीवः प्राणभृतां ब्रह्मन् % पुनः पीतस्तनाः स्मृताः ॥ LiP_1,23.40 // तस्मात्सोममयं चैव $ अमृतं जीवसंज्ञितम् & चतुष्पादा भविष्यन्ति % श्वेतत्वं चास्य तेन तत् ॥ LiP_1,23.41 // यस्माच्चैव क्रिया भूत्वा $ द्विपदा च महेश्वरी & दृष्टा पुनस्तथैवैषा % सावित्री लोकभाविनी ॥ LiP_1,23.42 // तस्माच्च द्विपदाः सर्वे $ द्विस्तनाश् च नराः शुभाः & तस्माच्चेयमजा भूत्वा % सर्ववर्णा महेश्वरी ॥ LiP_1,23.43 // या वै दृष्टा महासत्त्वा $ सर्वभूतधरा त्वया & तस्माच्च विश्वरूपत्वं % प्रजानां वै भविष्यति ॥ LiP_1,23.44 // अजश्चैव महातेजा $ विश्वरूपो भविष्यति & अमोघरेताः सर्वत्र % मुखे चास्य हुताशनः ॥ LiP_1,23.45 // तस्मात्सर्वगतो मेध्यः $ पशुरूपी हुताशनः & तपसा भावितात्मानो % ये मां द्रक्ष्यन्ति वै द्विजाः ॥ LiP_1,23.46 // ईशित्वे च वशित्वे च $ सर्वगं सर्वतः स्थितम् & रजस्तमोभ्यां निर्मुक्तास् % त्यक्त्वा मानुष्यकं वपुः ॥ LiP_1,23.47 // मत्समीपमुपेष्यन्ति $ पुनरावृत्तिदुर्लभम् & इत्येवमुक्तो भगवान् % ब्रह्मा रुद्रेण वै द्विजाः ॥ LiP_1,23.48 // प्रणम्य प्रयतो भूत्वा $ पुनराह पितामहः & य एवं भगवान् विद्वान् % गायत्र्या वै महेश्वरम् ॥ LiP_1,23.49 // विश्वात्मानं हि सर्वं त्वां $ गायत्र्यास्तव चेश्वर & तस्य देहि परं स्थानं % तथास्त्विति च सो ऽब्रवीत् ॥ LiP_1,23.50 // तस्माद्विद्वान् हि विश्वत्वम् $ अस्याश्चास्य महात्मनः & स याति ब्रह्मसायुज्यं % वचनाद् ब्रह्मणः प्रभोः ॥ LiP_1,23.51 // _______________________________________________________________ लिप्, 1, 24 सूत उवाच श्रुत्वैवमखिलं ब्रह्मा $ रुद्रेण paribhëitam & पुनः प्रणम्य देवेशं % रुद्रमाह प्रजापतिः ॥ LiP_1,24.1 ॥ भगवन्देवदेवेश $ विश्वरूपं महेश्वर & उमाधव महादेव % नमो लोकाभिवन्दित ॥ LiP_1,24.2 ॥ विश्वरूप महाभाग $ कस्मिन्काले महेश्वर & या इमास्ते महादेव % तनवो लोकवन्दिताः ॥ LiP_1,24.3 ॥ कस्यां वा युगसंभूत्यां $ द्रक्ष्यन्तीह द्विजातयः & केन वा तपसा देव % ध्यानयोगेन केन वा ॥ LiP_1,24.4 ॥ नमस्ते वै महादेव $ शक्यो द्रष्टुं द्विजातिभिः & तस्य तद्वचनं श्रुत्वा % शर्वः सम्प्रेक्ष्य तं पुरः ॥ LiP_1,24.5 ॥ स्मयन्प्राह महादेव $ ऋग्यजुःसामसंभवः & श्रीभगवानुवाच तपसा नैव वृत्तेन % दानधर्मफलेन च ॥ LiP_1,24.6 ॥ न तीर्थफलयोगेन $ क्रतुभिर् वाप्तदक्षिणैः & न वेदाध्ययनैर्वापि % न वित्तेन न वेदनैः ॥ LiP_1,24.7 ॥ न शक्यं मानवैर्द्रष्टुम् $ ऋते ध्यानादहं त्विह & सप्तमे चैव वाराहे % ततस्तस्मिन्पितामह ॥ LiP_1,24.8 ॥ कल्पेश्वरो ऽथ भगवान् $ सर्वलोकप्रकाशनः & मनुर्वैवस्वतश्चैव % तव पौत्रो भविष्यति ॥ LiP_1,24.9 ॥ तदा चतुर्युगावस्थे $ तस्मिन्कल्पे युगान्तिके & अनुग्रहार्थं लोकानां % ब्राह्मणानां हिताय च ॥ LiP_1,24.10 // उत्पत्स्यामि तदा ब्रह्मन् $ पुनर् अस्मिन् युगान्तिके & युगप्रवृत्त्या च तदा % तस्मिंश् च प्रथमे युगे ॥ LiP_1,24.11 // द्वापरे प्रथमे ब्रह्मन् $ यदा व्यासः स्वयं प्रभुः & तदाहं ब्राह्मणार्थाय % कलौ तस्मिन् युगान्तिके ॥ LiP_1,24.12 // भविष्यामि शिखायुक्तः $ श्वेतो नाम महामुनिः & हिमवच्छिखरे रम्ये % छागले पर्वतोत्तमे ॥ LiP_1,24.13 // तत्र शिष्याः शिखायुक्ता $ भविष्यन्ति तदा मम & श्वेतः श्वेतशिखश्चैव % श्वेतास्यः श्वेतलोहितः ॥ LiP_1,24.14 // चत्वारस्तु महात्मानो $ ब्राह्मणा वेदपारगाः & ततस्ते ब्रह्मभूयिष्ठा % दृष्ट्वा ब्रह्मगतिं पराम् ॥ LiP_1,24.15 // मत्समीपं गमिष्यन्ति $ ध्यानयोगपरायणाः & ततः पुनर्यदा ब्रह्मन् % द्वितीये द्वापरे प्रभुः ॥ LiP_1,24.16 // प्रजापतिर्यदा व्यासः $ सद्यो नाम भविष्यति & तदा लोकहितार्थाय % सुतारो नाम नामतः ॥ LiP_1,24.17 // भविष्यामि कलौ तस्मिन् $ शिष्यानुग्रहकाम्यया & तत्रापि मम ते शिष्या % नामतः परिकीर्तिताः ॥ LiP_1,24.18 // दुन्दुभिः शतरूपश् च $ ऋचीकः केतुमांस्तदा & प्राप्य योगं तथा ध्यानं % स्थाप्य ब्रह्म च भूतले ॥ LiP_1,24.19 // रुद्रलोकं गमिष्यन्ति $ सहचारित्वमेव च & तृतीये द्वापरे चैव % यदा व्यासस्तु भार्गवः ॥ LiP_1,24.20 // तदाप्यहं भविष्यामि $ दमनस्तु युगान्तिके & तत्रापि च भविष्यन्ति % चत्वारो मम पुत्रकाः ॥ LiP_1,24.21 // विकोशश् च विकेशश् च $ विपाशः शापनाशनः & ते ऽपि तेनैव मार्गेण % योगोक्तेन महौजसः ॥ LiP_1,24.22 // रुद्रलोकं गमिष्यन्ति $ पुनरावृत्तिदुर्लभम् & चतुर्थे द्वापरे चैव % यदा व्यासो ऽङ्गिराः स्मृतः ॥ LiP_1,24.23 // तदाप्यहं भविष्यामि $ सुहोत्रो नाम नामतः & तत्रापि मम ते पुत्राश् % चत्वारो ऽपि तपोधनाः ॥ LiP_1,24.24 // द्विजश्रेष्ठा भविष्यन्ति $ योगात्मानो दृढव्रताः & सुमुखो दुर्मुखश्चैव % दुर्दरो दुरतिक्रमः ॥ LiP_1,24.25 // प्राप्य योगगतिं सूक्ष्मां $ विमला दग्धकिल्बिषाः & ते ऽपि तेनैव मार्गेण % योगयुक्ता महौजसः ॥ LiP_1,24.26 // रुद्रलोकं गमिष्यन्ति $ पुनरावृत्तिदुर्लभम् & पञ्चमे द्वापरे चैव % व्यासस्तु सविता यदा ॥ LiP_1,24.27 // तदा चापि भविष्यामि $ कङ्को नाम महातपाः & अनुग्रहार्थं लोकानां % योगात्मैककलागतिः ॥ LiP_1,24.28 // चत्वारस्तु महाभागा $ विमलाः शुद्धयोनयः & शिष्या मम भविष्यन्ति % योगात्मानो दृढव्रताः ॥ LiP_1,24.29 // सनकः सनन्दनश् चैव $ प्रभुर्यश् च सनातनः & विभुः सनत्कुमारश् च % निर्ममा निरहंकृताः ॥ LiP_1,24.30 // मत्समीपमुपेष्यन्ति $ पुनरावृत्तिदुर्लभम् & परीवर्ते पुनः षष्ठे % मृत्युर्व्यासो यदा विभुः ॥ LiP_1,24.31 // तदाप्यहं भविष्यामि $ लोगाक्षीर् नाम नामतः & तत्रापि मम ते शिष्या % योगात्मानो दृढव्रताः ॥ LiP_1,24.32 // भविष्यन्ति महाभागाश् $ चत्वारो लोकसंमताः & सुधामा विरजाश्चैव % शङ्खपाद्रज एव च ॥ LiP_1,24.33 // योगात्मानो महात्मानः $ सर्वे वै दग्धकिल्बिषाः & ते ऽपि तेनैव मार्गेण % ध्यानयोगसमन्विताः ॥ LiP_1,24.34 // मत्समीपं गमिष्यन्ति $ पुनरावृत्तिदुर्लभम् & सप्तमे परिवर्ते तु % यदा व्यासः शतक्रतुः ॥ LiP_1,24.35 // विभुनामा महातेजाः $ प्रथितः पूर्वजन्मनि & तदाप्यहं भविष्यामि % कलौ तस्मिन् युगान्तिके ॥ LiP_1,24.36 // जैगीषव्यो विभुः ख्यातः $ सर्वेषां योगिनां वरः & तत्रापि मम ते पुत्रा % भविष्यन्ति युगे तथा ॥ LiP_1,24.37 // सारस्वतश् च मेघश् च $ मेघवाहः सुवाहनः & ते ऽपि तेनैव मार्गेण % ध्यानयोगपरायणाः ॥ LiP_1,24.38 // गमिष्यन्ति महात्मानो $ रुद्रलोकं निरामयम् & vasi«ÂhaÓcëÂame व्यासः % परीवर्ते भविष्यति ॥ LiP_1,24.39 // यदा तदा भविष्यामि $ नाम्नाहं दधिवाहनः & तत्रापि मम ते पुत्रा % योगात्मानो दृढव्रताः ॥ LiP_1,24.40 // भविष्यन्ति महायोगा $ येषां नास्ति समो भुवि & कपिलश्चासुरिश्चैव % तथा पञ्चशिखो मुनिः ॥ LiP_1,24.41 // bëkalaÓ च महायोगी $ धर्मात्मानो महौजसः & प्राप्य माहेश्वरं योगं % ज्ञानिनो दग्धकिल्बिषाः ॥ LiP_1,24.42 // मत्समीपं गमिष्यन्ति $ पुनरावृत्तिदुर्लभम् & परिवर्ते तु नवमे % व्यासः सारस्वतो यदा ॥ LiP_1,24.43 // तदाप्यहं भविष्यामि $ ऋषभो नाम नामतः & तत्रापि मम ते पुत्रा % भविष्यन्ति महौजसः ॥ LiP_1,24.44 // पराशरश् च गर्गश् च $ भार्गवाङ्गिरसौ तदा & भविष्यन्ति महात्मानो % ब्राह्मणा वेदपारगाः ॥ LiP_1,24.45 // ध्यानमार्गं समासाद्य $ गमिष्यन्ति तथैव ते & सर्वे तपोबलोत्कृष्टाः % शापानुग्रहकोविदाः ॥ LiP_1,24.46 // ते ऽपि तेनैव मार्गेण $ योगोक्तेन तपस्विनः & रुद्रलोकं गमिष्यन्ति % पुनरावृत्तिदुर्लभम् ॥ LiP_1,24.47 // दशमे द्वापरे व्यासः $ त्रिपाद्वै नाम नामतः & यदा भविष्यते विप्रस् % तदाहं भविता मुनिः ॥ LiP_1,24.48 // हिमवच्छिखरे रम्ये $ भृगुतुङ्गे नगोत्तमे & नाम्ना भृगोस्तु शिखरं % प्रथितं देवपूजितम् ॥ LiP_1,24.49 // तत्रापि मम ते पुत्रा $ भविष्यन्ति दृढव्रताः & बलबन्धुर्निरामित्रः % केतुशृङ्गस्तपोधनः ॥ LiP_1,24.50 // योगात्मानो महात्मानस् $ तपोयोगसमन्विताः & रुद्रलोकं गमिष्यन्ति % तपसा दग्धकिल्बिषाः ॥ LiP_1,24.51 // एकादशे द्वापरे तु $ व्यासस्तु त्रिव्रतो यदा & तदाप्यहं भविष्यामि % गङ्गाद्वारे कलौ तथा ॥ LiP_1,24.52 // उग्रो नाम महातेजाः $ सर्वलोकेषु विश्रुतः & तत्रापि मम ते पुत्रा % भविष्यन्ति महौजसः ॥ LiP_1,24.53 // लम्बोदरश् च लम्बाक्षो $ लम्बकेशः प्रलम्बकः & प्राप्य माहेश्वरं योगं % रुद्रलोकं गता हि ते ॥ LiP_1,24.54 // द्वादशे परिवर्ते तु $ शततेजा यदा मुनिः & भविष्यति महातेजा % व्यासस्तु कविसत्तमः ॥ LiP_1,24.55 // तदाप्यहं भविष्यामि $ कलाविह युगान्तिके & हैतुकं वनमासाद्य % अत्रिर्नाम्ना परिश्रुतः ॥ LiP_1,24.56 // तत्रापि मम ते पुत्रा $ भस्मस्नानानुलेपनाः & भविष्यन्ति महायोगा % रुद्रलोकपरायणाः ॥ LiP_1,24.57 // सर्वज्ञः समबुद्धिश् च $ साध्यः सर्वस्तथैव च & प्राप्य माहेश्वरं योगं % रुद्रलोकं गता हि ते ॥ LiP_1,24.58 // त्रयोदशे पुनः प्राप्ते $ परिवर्ते क्रमेण तु & धर्मो नारायणो नाम % व्यासस्तु भविता यदा ॥ LiP_1,24.59 // तदाप्यहं भविष्यामि $ वालिर्नाम महामुनिः & वालखिल्याश्रमे पुण्ये % पर्वते गन्धमादने ॥ LiP_1,24.60 // तत्रापि मम ते पुत्रा $ भविष्यन्ति तपोधनाः & सुधामा काश्यपश्चैव % वासिष्ठो विरजास्तथा ॥ LiP_1,24.61 // महायोगबलोपेता $ विमला ऊर्ध्वरेतसः & प्राप्य माहेश्वरं योगं % रुद्रलोकं गता हि ते ॥ LiP_1,24.62 // यदा व्यासस्तरक्षुस्तु $ पर्याये तु चतुर्दशे & तत्रापि पुनरेवाहं % भविष्यामि युगान्तिके ॥ LiP_1,24.63 // वंशे त्वङ्गिरसां श्रेष्ठे $ गौतमो नाम नामतः & भविष्यति महापुण्यं % गौतमं नाम तद्वनम् ॥ LiP_1,24.64 // तत्रापि मम ते पुत्रा $ भविष्यन्ति कलौ तदा & अत्रिर्देवसदश्चैव % श्रवणो ऽथ श्रविष्ठकः ॥ LiP_1,24.65 // योगात्मानो महात्मानः $ सर्वे योगसमन्विताः & प्राप्य माहेश्वरं योगं % रुद्रलोकाय ते गताः ॥ LiP_1,24.66 // ततः पञ्चदशे प्राप्ते $ परिवर्ते क्रमागते & त्रैय्यारुणिर्यदा व्यासो % द्वापरे समपद्यत ॥ LiP_1,24.67 // तदाप्यहं भविष्यामि $ नाम्ना वेदशिरा द्विजः & तत्र वेदशिरो नाम % अस्त्रं तत्पारमेश्वरम् ॥ LiP_1,24.68 // भविष्यति महावीर्यं $ वेदशीर्षश् च पर्वतः & हिमवत्पृष्ठमासाद्य % सरस्वत्यां नगोत्तमे ॥ LiP_1,24.69 // तत्रापि मम ते पुत्रा $ भविष्यन्ति तपोधनाः & कुणिश् च कुणिबाहुश् च % कुशरीरः कुनेत्रकः ॥ LiP_1,24.70 // योगात्मानो महात्मानः $ सर्वे ते ह्यूर्ध्वरेतसः & प्राप्य माहेश्वरं योगं % रुद्रलोकाय ते गताः ॥ LiP_1,24.71 // व्यासो युगे षोडशे तु $ यदा देवो भविष्यति & तत्र योगप्रदानाय % भक्तानां च यतात्मनाम् ॥ LiP_1,24.72 // तदाप्यहं भविष्यामि $ गोकर्णो नाम नामतः & भविष्यति सुपुण्यं च % गोकर्णं नाम तद्वनम् ॥ LiP_1,24.73 // तत्रापि मम ते पुत्रा $ भविष्यन्ति च योगिनः & काश्यपो ह्युशनाश्चैव % च्यवनो ऽथ बृहस्पतिः ॥ LiP_1,24.74 // ते ऽपि तेनैव मार्गेण $ ध्यानयोगसमन्विताः & प्राप्य माहेश्वरं योगं % गन्तारो रुद्रमेव हि ॥ LiP_1,24.75 // ततः सप्तदशे चैव $ परिवर्ते क्रमागते & यदा भविष्यति व्यासो % नाम्ना देवकृतञ्जयः ॥ LiP_1,24.76 // तदाप्यहं भविष्यामि $ गुहावासीति नामतः & हिमवच्छिखरे रम्ये % महोत्तुङ्गे महालये ॥ LiP_1,24.77 // सिद्धक्षेत्रं महापुण्यं $ भविष्यति महालयम् & तत्रापि मम ते पुत्रा % योगज्ञा ब्रह्मवादिनः ॥ LiP_1,24.78 // भविष्यन्ति महात्मानो $ निर्ममा निरहंकृताः & उतथ्यो वामदेवश् च % महायोगो महाबलः ॥ LiP_1,24.79 // तेषां शतसहस्रं तु $ शिष्याणां ध्यानयोगिनाम् & भविष्यन्ति तदा काले % सर्वे ते ध्यानयुञ्जकाः ॥ LiP_1,24.80 // योगाभ्यासरताश्चैव $ हृदि कृत्वा महेश्वरम् & महालये पदं न्यस्तं % दृष्ट्वा यान्ति शिवं पदम् ॥ LiP_1,24.81 // ये चान्ये ऽपि महात्मानः $ कलौ तस्मिन् युगान्तिके & ध्याने मनः समाधाय % विमलाः शुद्धबुद्धयः ॥ LiP_1,24.82 // मम प्रसादाद्यास्यन्ति $ रुद्रलोकं गतज्वराः & गत्वा महालयं पुण्यं % दृष्ट्वा माहेश्वरं पदम् ॥ LiP_1,24.83 // तीर्णस्तारयते जन्तुर् $ दश पूर्वान्दशोत्तरान् & आत्मानमेकविंशं तु % तारयित्वा महालये ॥ LiP_1,24.84 // मम प्रसादाद्यास्यन्ति $ रुद्रलोकं गतज्वराः & ततो ऽष्टादशमे चैव % परिवर्ते यदा विभो ॥ LiP_1,24.85 // तदा ऋतञ्जयो नाम $ व्यासस्तु भविता मुनिः & तदाप्यहं भविष्यामि % शिखण्डी नाम नामतः ॥ LiP_1,24.86 // सिद्धक्षेत्रे महापुण्ये $ देवदानवपूजिते & हिमवच्छिखरे रम्ये % शिखण्डी नाम पर्वतः ॥ LiP_1,24.87 // शिखण्डिनो वनं चापि $ यत्र सिद्धनिषेवितम् & तत्रापि मम ते पुत्रा % भविष्यन्ति तपोधनाः ॥ LiP_1,24.88 // वाचश्रवा ऋचीकश् च $ श्यावाश्वश् च यतीश्वरः & योगात्मानो महात्मानः % सर्वे ते वेदपारगाः ॥ LiP_1,24.89 // प्राप्य माहेश्वरं योगं $ रुद्रलोकाय संवृताः & अथ एकोनविंशे तु % परिवर्ते क्रमागते ॥ LiP_1,24.90 // व्यासस्तु भविता नाम्ना $ भरद्वाजो महामुनिः & तदाप्यहं भविष्यामि % जटामाली च नामतः ॥ LiP_1,24.91 // हिमवच्छिखरे रम्ये $ जटायुर्यत्र पर्वतः & तत्रापि मम ते पुत्रा % भविष्यन्ति महौजसः ॥ LiP_1,24.92 // हिरण्यनाभः कौशल्यो $ लोकाक्षी कुथुमिस् तथा & ईश्वरा योगधर्माणः % सर्वे ते ह्यूर्ध्वरेतसः ॥ LiP_1,24.93 // प्राप्य माहेश्वरं योगं $ रुद्रलोकाय संस्थिताः & ततो विंशतिमश्चैव % परिवर्तो यदा तदा ॥ LiP_1,24.94 // गौतमस्तु तदा व्यासो $ भविष्यति महामुनिः & तदाप्यहं भविष्यामि % अट्टहासस्तु नामतः ॥ LiP_1,24.95 // अट्टहासप्रियाश्चैव $ भविष्यन्ति तदा नराः & तत्रैव हिमवत्पृष्ठे % अट्टहासो महागिरिः ॥ LiP_1,24.96 // देवदानवयक्षेन्द्र- $ सिद्धचारणसेवितः & तत्रापि मम ते पुत्रा % भविष्यन्ति महौजसः ॥ LiP_1,24.97 // योगात्मानो महात्मानो $ ध्यायिनो नियतव्रताः & सुमन्तुर्बर्बरी विद्वान् % कबन्धः कुशिकंधरः ॥ LiP_1,24.98 // प्राप्य माहेश्वरं योगं $ रुद्रलोकाय ते गताः & एकविंशे पुनः प्राप्ते % परिवर्ते क्रमागते ॥ LiP_1,24.99 // वाचश्रवाः स्मृतो व्यासो $ यदा स ऋषिसत्तमः & तदाप्यहं भविष्यामि % दारुको नाम नामतः ॥ LiP_1,24.100 // तस्माद्भविष्यते पुण्यं $ देवदारुवनं शुभम् & तत्रापि मम ते पुत्रा % भविष्यन्ति महौजसः ॥ LiP_1,24.101 // प्लक्षो दार्भायणिश्चैव $ केतुमान् गौतमस् तथा & योगात्मानो महात्मानो % नियता ऊर्ध्वरेतसः ॥ LiP_1,24.102 // नैष्ठिकं व्रतमास्थाय $ रुद्रलोकाय ते गताः & द्वाविंशे परिवर्ते तु % व्यासः शुष्मायणो यदा ॥ LiP_1,24.103 // तदाप्यहं भविष्यामि $ वाराणस्यां महामुनिः & नाम्ना वै लाङ्गली भीमो % यत्र देवाः सवासवाः ॥ LiP_1,24.104 // द्रक्ष्यन्ति मां कलौ तस्मिन् $ भवं चैव हलायुधम् & तत्रापि मम ते पुत्रा % भविष्यन्ति सुधार्मिकाः ॥ LiP_1,24.105 // भल्लवी मधुपिङ्गश् च $ श्वेतकेतुः कुशस् तथा & प्राप्य माहेश्वरं योगं % ते ऽपि ध्यानपरायणाः ॥ LiP_1,24.106 // विमला ब्रह्मभूयिष्ठा $ रुद्रलोकाय संस्थिताः & परिवर्ते त्रयोविंशे % तृणबिन्दुर्यदा मुनिः ॥ LiP_1,24.107 // व्यासो हि भविता ब्रह्मंस् $ तदाहं भविता पुनः & श्वेतो नाम महाकायो % मुनिपुत्रस्तु धार्मिकः ॥ LiP_1,24.108 // तत्र कालं जरिष्यामि $ तदा गिरिवरोत्तमे & तेन कालञ्जरो नाम % भविष्यति स पर्वतः ॥ LiP_1,24.109 // तत्रापि मम ते शिष्या $ भविष्यन्ति तपस्विनः & उशिको बृहदश्वश् च % देवलः कविरेव च ॥ LiP_1,24.110 // प्राप्य माहेश्वरं योगं $ रुद्रलोकाय ते गतः & परिवर्ते चतुर्विंशे % व्यास ऋक्षो यदा विभो ॥ LiP_1,24.111 // तदाप्यहं भविष्यामि $ कलौ तस्मिन् युगान्तिके & शूली नाम महायोगी % नैमिषे देववन्दिते ॥ LiP_1,24.112 // तत्रापि मम ते शिष्या $ भविष्यन्ति तपोधनाः & शालिहोत्रो ऽग्निवेशश् च % युवनाश्वः शरद्वसुः ॥ LiP_1,24.113 // ते ऽपि तेनैव मार्गेण $ रुद्रलोकाय संस्थिताः & पञ्चविंशे पुनः प्राप्ते % परिवर्ते क्रमागते ॥ LiP_1,24.114 // वासिष्ठस्तु यदा व्यासः $ शक्तिर्नाम्ना भविष्यति & तदाप्यहं भविष्यामि % दण्डी मुण्डीश्वरः प्रभुः ॥ LiP_1,24.115 // तत्रापि मम ते पुत्रा $ भविष्यन्ति तपोधनाः & छगलः कुण्डकर्णश् च % कुभाण्डश् च प्रवाहकः ॥ LiP_1,24.116 // प्राप्य माहेश्वरं योगम् $ अमृतत्वाय ते गताः & षड्विंशे परिवर्ते तु % यदा व्यासः पराशरः ॥ LiP_1,24.117 // तदाप्यहं भविष्यामि $ सहिष्णुर्नाम नामतः & पुरं भद्रवटं प्राप्य % कलौ तस्मिन् युगान्तिके ॥ LiP_1,24.118 // तत्रापि मम ते पुत्रा $ भविष्यन्ति सुधार्मिकाः & उलूको विद्युतश्चैव % शंबूको ह्याश्वलायनः ॥ LiP_1,24.119 // प्राप्य माहेश्वरं योगं $ रुद्रलोकाय ते गताः & सप्तविंशे पुनः प्राप्ते % परिवर्ते क्रमागते ॥ LiP_1,24.120 // जातूकर्ण्यो यदा व्यासो $ भविष्यति तपोधनः & तदाप्यहं भविष्यामि % सोमशर्मा द्विजोत्तमः ॥ LiP_1,24.121 // प्रभासतीर्थमासाद्य $ योगात्मा योगविश्रुतः & तत्रापि मम ते शिष्या % भविष्यन्ति तपोधनाः ॥ LiP_1,24.122 // अक्षपादः कुमारश् च $ उलूको वत्स एव च & योगात्मानो महात्मानो % विमलाः शुद्धबुद्धयः ॥ LiP_1,24.123 // प्राप्य माहेश्वरं योगं $ रुद्रलोकं ततो गताः & अष्टाविंशे पुनः प्राप्ते % परिवर्ते क्रमागते ॥ LiP_1,24.124 // पराशरसुतः श्रीमान् $ विष्णुर्लोकपितामहः & यदा भविष्यति व्यासो % नाम्ना द्वैपायनः प्रभुः ॥ LiP_1,24.125 // तदा षष्ठेन चांशेन $ कृष्णः पुरुषसत्तमः & वसुदेवाद्यदुश्रेष्ठो % वासुदेवो भविष्यति ॥ LiP_1,24.126 // तदाप्यहं भविष्यामि $ योगात्मा योगमायया & लोकविस्मयनार्थाय % ब्रह्मचारिशरीरकः ॥ LiP_1,24.127 // श्मशाने मृतम् उत्सृष्टं $ दृष्ट्वा कायम् अनाथकम् & ब्राह्मणानां हितार्थाय % प्रविष्टो योगमायया ॥ LiP_1,24.128 // दिव्यां मेरुगुहां पुण्यां $ त्वया सार्धं च विष्णुना & भविष्यामि तदा ब्रह्मंल् % लकुली नाम नामतः ॥ LiP_1,24.129 // कायावतार इत्येवं $ सिद्धक्षेत्रं च वै तदा & भविष्यति सुविख्यातं % यावद् भूमिर् धरिष्यति ॥ LiP_1,24.130 // तत्रापि मम ते पुत्रा $ भविष्यन्ति तपस्विनः & कुशिकश् चैव गर्गश् च % मित्रः कौरुष्य एव च ॥ LiP_1,24.131 // योगात्मानो महात्मानो $ ब्राह्मणा वेदपारगाः & प्राप्य माहेश्वरं योगं % विमला ह्यूर्ध्वरेतसः ॥ LiP_1,24.132 // रुद्रलोकं गमिष्यन्ति $ पुनरावृत्तिदुर्लभम् & एते पाशुपताः सिद्धा % भस्मोद्धूलितविग्रहाः ॥ LiP_1,24.133 // लिङ्गार्चनरता नित्यं $ बाह्याभ्यन्तरतः स्थिताः & भक्त्या मयि च योगेन % ध्याननिष्ठा जितेन्द्रियाः ॥ LiP_1,24.134 // संसारबन्धच्छेदार्थं $ ज्ञानमार्गप्रकाशकम् & स्वरूपज्ञानसिद्ध्यर्थं % योगं पाशुपतं महत् ॥ LiP_1,24.135 // योगमार्गा अनेकाश् च $ ज्ञानमार्गास् त्व् अनेकशः & न निवृत्तिमुपायान्ति % विना पञ्चाक्षरीं क्वचित् ॥ LiP_1,24.136 // यदाचरेत्तपश्चायं $ सर्वद्वन्द्वविवर्जितम् & तदा स मुक्तो मन्तव्यः % पक्वं फलमिव स्थितः ॥ LiP_1,24.137 // एकाहं यः पुमान्सम्यक् $ चरेत्पाशुपतव्रतम् & न सांख्ये पञ्चरात्रे वा % न प्राप्नोति गतिं कदा ॥ LiP_1,24.138 // इत्येतद्वै मया प्रोक्तम् $ अवतारेषु लक्षणम् & मन्वादिकृष्णपर्यन्तम् % अष्टाविंशद् युगक्रमात् ॥ LiP_1,24.139 // तत्र श्रुतिसमूहानां $ विभागो धर्मलक्षणः & भविष्यति तदा कल्पे % कृष्णद्वैपायनो यदा ॥ LiP_1,24.140 // सूत उवाच निशम्यैवं महातेजा $ महादेवेन कीर्तितम् & रुद्रावतारं भगवान् % प्रणिपत्य महेश्वरम् ॥ LiP_1,24.141 // तुष्टाव वाग्भिर् इष्टाभिः $ पुनः प्राह च शङ्करम् & पितामह उवाच सर्वे विष्णुमया देवाः % सर्वे विष्णुमया गणाः ॥ LiP_1,24.142 // न हि विष्णुसमा काचिद् $ गतिरन्या विधीयते & इत्येवं सततं वेदा % गायन्ति नात्र संशयः ॥ LiP_1,24.143 // स देवदेवो भगवांस् $ तव लिङ्गार्चने रतः & तव प्रणामपरमः % कथं देवो ह्यभूत्प्रभुः ॥ LiP_1,24.144 // सूत उवाच निशम्य वचनं तस्य $ ब्रह्मणः परमेष्ठिनः & प्रपिबन्निव चक्षुर्भ्यां % प्रीतस्तत्प्रश्नगौरवात् ॥ LiP_1,24.145 // पूजाप्रकरणं तस्मै $ तमालोक्याह शङ्करः & भवान्नारायणश्चैव % शक्रः साक्षात्सुरोत्तमः ॥ LiP_1,24.146 // मुनयश् च सदा लिङ्गं $ सम्पूज्य विधिपूर्वकम् & स्वंस्वं पदं विभो प्राप्तास् % तस्मात् सम्पूजयन्ति ते ॥ LiP_1,24.147 // लिङ्गार्चनं विना निष्ठा $ नास्ति तस्माज्जनार्दनः & आत्मनो यजते नित्यं % श्रद्धया भगवान्प्रभुः ॥ LiP_1,24.148 // इत्येवमुक्त्वा ब्रह्माणम् $ अनुगृह्य महेश्वरः & पुनः सम्प्रेक्ष्य देवेशं % तत्रैवान्तरधीयत ॥ LiP_1,24.149 // तमुद्दिश्य तदा ब्रह्मा $ नमस्कृत्य k­täjali÷ & स्रष्टुं त्वशेषं भगवांल् % लब्धसंज्ञस्तु शङ्करात् ॥ LiP_1,24.150 // _______________________________________________________________ लिप्, 1, 25 ऋषय ऊचुः कथं पूज्यो महादेवो $ लिङ्गमूर्तिर्महेश्वरः & वक्तुमर्हसि चास्माकं % रोमहर्षण सांप्रतम् ॥ LiP_1,25.1 ॥ सूत उवाच देव्या पृष्टो महादेवः $ कैलासे तां नगात्मजाम् & अङ्कस्थामाह देवेशो % लिङ्गार्चनविधिं क्रमात् ॥ LiP_1,25.2 ॥ तदा पार्श्वे स्थितो नन्दी $ शालङ्कायनकात्मजः & श्रुत्वाखिलं पुरा प्राह % ब्रह्मपुत्राय सुव्रताः ॥ LiP_1,25.3 ॥ सनत्कुमाराय शुभं $ लिङ्गार्चनविधिं परम् & तस्माद्व्यासो महातेजाः % Órutavächrutisaæmitam // LiP_1,25.4 // स्नानयोगोपचारं च $ यथा शैलादिनो मुखात् & श्रुतवान् तत्प्रवक्ष्यामि % स्नानाद्यं चार्चनाविधिम् ॥ LiP_1,25.5 ॥ शैलादिरुवाच अथ स्नानविधिं वक्ष्ये $ ब्राह्मणानां हिताय च & सर्वपापहरं साक्षाच् % छिवेन कथितं पुरा ॥ LiP_1,25.6 ॥ अनेन विधिना स्नात्वा $ सकृत्पूज्य च शङ्करम् & ब्रह्मकूर्चं च पीत्वा तु % सर्वपापैः प्रमुच्यते ॥ LiP_1,25.7 ॥ त्रिविधं स्नानमाख्यातं $ देवदेवेन शंभुना & हिताय ब्राह्मणाद्यानां % चतुर्मुखसुतोत्तम ॥ LiP_1,25.8 ॥ वारुणं पुरतः कृत्वा $ ततश्चाग्नेयमुत्तमम् & मन्त्रस्नानं ततः कृत्वा % पूजयेत्परमेश्वरम् ॥ LiP_1,25.9 ॥ भावदुष्टो ऽम्भसि स्नात्वा $ भस्मना च न शुध्यति & भावशुद्धश्चरेच्छौचम् % अन्यथा न समाचरेत् ॥ LiP_1,25.10 // सरित्सरस्तडागेषु $ सर्वेष्व् आ प्रलयं नरः & स्नात्वापि भावदुष्टश्चेन् % न शुध्यति न संशयः ॥ LiP_1,25.11 // नृणां हि चित्तकमलं $ प्रबुद्धमभवद्यदा & प्रसुप्तं तमसा ज्ञान- % भानोर्भासा तदा शुचिः ॥ LiP_1,25.12 // मृच्छकृत्तिलपुष्पं च $ स्नानार्थं भसितं तथा & आदाय तीरे निःक्षिप्य % स्नानतीर्थे कुशानि च ॥ LiP_1,25.13 // प्रक्षाल्याचम्य पादौ च $ मलं देहाद्विशोध्य च & द्रव्यैस्तु तीरदेशस्थैस् % ततः स्नानं समाचरेत् ॥ LiP_1,25.14 // उद्धृतासीतिमन्त्रेण $ पुनर्देहं विशोधयेत् & मृदादाय ततश्चान्यद् % वस्त्रं स्नात्वा ह्यनुल्बणम् ॥ LiP_1,25.15 // गन्धद्वारां दुराधर्षाम् $ इति मन्त्रेण मन्त्रवित् & कपिलागोमयेनैव % खस्थेनैव तु लेपयेत् ॥ LiP_1,25.16 // पुनः स्नात्वा परित्यज्य $ तद्वस्त्रं मलिनं ततः & शुक्लवस्त्रपरीधानो % भूत्वा स्नानं समाचरेत् ॥ LiP_1,25.17 // सर्वपापविशुद्ध्यर्थम् $ आवाह्य वरुणं तथा & सम्पूज्य मनसा देवं % ध्यानयज्ञेन वै भवम् ॥ LiP_1,25.18 // आचम्य त्रिस्तदा तीर्थे ह्य् $ अवगाह्य भवं स्मरन् & पुनराचम्य विधिवद् % अभिमन्त्र्य महाजलम् ॥ LiP_1,25.19 // अवगाह्य पुनस्तस्मिन् $ जपेद्वै चाघमर्षणम् & तत्तोये भानुसोमाग्नि- % मण्डलं च स्मरेद्वशी ॥ LiP_1,25.20 // आचम्य च पुनस्तस्माज् $ जलादुत्तीर्य मन्त्रवित् & प्रविश्य तीर्थमध्ये तु % पुनः पुण्यविवृद्धये ॥ LiP_1,25.21 // शृङ्गेण पर्णपुटकैः $ पालाशैः क्षालितैस् तथा & सकुशेन सपुष्पेण % जलेनैवाभिषेचयेत् ॥ LiP_1,25.22 // रुद्रेण पवमानेन $ त्वरिताख्येन मन्त्रवित् & तरत्समन्दीवर्गाद्यैस् % तथा शान्तिद्वयेन च ॥ LiP_1,25.23 // शान्तिधर्मेण चैकेन $ पञ्चब्रह्मपवित्रकैः & तत्तन्मन्त्राधिदेवानां % स्वरूपं च ऋषीन् स्मरन् ॥ LiP_1,25.24 // एवं हि चाभिषिच्याथ $ स्वमूर्ध्नि पयसा द्विजाः & ध्यायेच्च त्र्यम्बकं देवं % हृदि पञ्चास्यम् ईश्वरम् ॥ LiP_1,25.25 // आचम्याचमनं कुर्यात् $ स्वसूत्रोक्तं समीक्ष्य च & पवित्रहस्तः स्वासीनः % शुचौ देशे यथाविधि ॥ LiP_1,25.26 // अभ्युक्ष्य सकुशं चापि $ दक्षिणेन करेण तु & पिबेत्प्रक्षिप्य त्रिस्तोयं % चक्री भूत्वा ह्यतन्द्रितः ॥ LiP_1,25.27 // प्रदक्षिणं ततः कुर्याद् $ धिंसापापप्रशान्तये & एवं संक्षेपतः प्रोक्तं % स्नानाचमनमुत्तमम् ॥ LiP_1,25.28 // सर्वेषां ब्राह्मणानां तु $ हितार्थे द्विजसत्तमाः ॥ LiP_1,25.29 // इति श्रीलिङ्गमहापुराणे पूर्वभागे स्नानविधिर्नाम पञ्चविंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 26 नन्द्युवाच आवाहयेत्ततो देवीं $ गायत्रीं वेदमातरम् & आयातु वरदा देवीत्य् % अनेनैव महेश्वरीम् ॥ LiP_1,26.1 ॥ पाद्यमाचमनीयं च $ तस्याश्चार्घ्यं प्रदापयेत् & प्राणायामत्रयं कृत्वा % समासीनः स्थितो ऽपि वा ॥ LiP_1,26.2 ॥ सहस्रं वा तदर्धं वा $ शतमष्टोत्तरं तु वा & गायत्रीं प्रणवेनैव % त्रिविधेष्वेकमाचरेत् ॥ LiP_1,26.3 ॥ अर्घ्यं दत्त्वा समभ्यर्च्य $ प्रणम्य शिरसा स्वयम् & उत्तमे शिखरे देवीत्य् % उक्त्वोद्वास्य च मातरम् ॥ LiP_1,26.4 ॥ प्राच्यालोक्याभिवन्द्येशां $ गायत्रीं वेदमातरम् & k­täjalipuÂo भूत्वा % प्रार्थयेद्भास्करं तथा ॥ LiP_1,26.5 ॥ उदुत्यं च तथा चित्रं $ जातवेदसमेव च & अभिवन्द्य पुनः सूर्यं % ब्रह्माणं च विधानतः ॥ LiP_1,26.6 ॥ तथा सौराणि सूक्तानि $ ऋग्यजुःसामजानि च & जप्त्वा प्रदक्षिणं पश्चात् % त्रिः कृत्वा च विभावसोः ॥ LiP_1,26.7 ॥ आत्मानं चान्तरात्मानं $ परमात्मानमेव च & अभिवन्द्य पुनः सूर्यं % ब्रह्माणं च विभावसुम् ॥ LiP_1,26.8 ॥ मुनीन् पितॄन् यथान्यायं $ स्वनाम्नावाहयेत्ततः & सर्वानावाहयामीति % देवानावाह्य सर्वतः ॥ LiP_1,26.9 ॥ तर्पयेद्विधिना पश्चात् $ प्राङ्मुखो वा ह्युदङ्मुखः & ध्यात्वा स्वरूपं तत्तत्त्वम् % अभिवन्द्य यथाक्रमम् ॥ LiP_1,26.10 // देवानां पुष्पतोयेन $ ऋषीणां तु कुशांभसा & पितॄणां तिलतोयेन % गन्धयुक्तेन सर्वतः ॥ LiP_1,26.11 // यज्ञोपवीती देवानां $ निवीती ऋषितर्पणम् & प्राचीनावीती विप्रेन्द्र % पितॄणां तर्पयेत् क्रमात् ॥ LiP_1,26.12 // अङ्गुल्यग्रेण वै धीमांस् $ तर्पयेद्देवतर्पणम् & ऋषीन् कनिष्ठाङ्गुलिना % श्रोत्रियः सर्वसिद्धये ॥ LiP_1,26.13 // पितॄंस्तु तर्पयेद् विद्वान् $ दक्षिणाङ्गुष्ठकेन तु & तथैवं मुनिशार्दूल % ब्रह्मयज्ञं यजेद् द्विजः ॥ LiP_1,26.14 // देवयज्ञं च मानुष्यं $ भूतयज्ञं तथैव च & पितृयज्ञं च पूतात्मा % यज्ञकर्मपरायणः ॥ LiP_1,26.15 // स्वशाखाध्ययनं विप्र $ ब्रह्मयज्ञ इति स्मृतः & अग्नौ जुहोति यच्चान्नं % देवयज्ञ इति स्मृतः ॥ LiP_1,26.16 // सर्वेषामेव भूतानां $ बलिदानं विधानतः & भूतयज्ञ इति प्रोक्तो % भूतिदः सर्वदेहिनाम् ॥ LiP_1,26.17 // सदारान् सर्वतत्त्वज्ञान् $ ब्राह्मणान् वेदपारगान् & प्रणम्य तेभ्यो यद्दत्तम् % अन्नं मानुष उच्यते ॥ LiP_1,26.18 // पितॄन् उद्दिश्य यद्दत्तं $ पितृयज्ञः स उच्यते & एवं पञ्च महायज्ञान् % कुर्यात् सर्वार्थसिद्धये ॥ LiP_1,26.19 // सर्वेषां शृणु यज्ञानां $ ब्रह्मयज्ञः परः स्मृतः & ब्रह्मयज्ञरतो मर्त्यो % ब्रह्मलोके महीयते ॥ LiP_1,26.20 // ब्रह्मयज्ञेन तुष्यन्ति $ सर्वे देवाः सवासवाः & ब्रह्मा च भगवान्विष्णुः % शङ्करो नीललोहितः ॥ LiP_1,26.21 // वेदाश् च पितरः सर्वे $ नात्र कार्या विचारणा & ग्रामाद्बहिर्गतो भूत्वा % ब्राह्मणो ब्रह्मयज्ञवित् ॥ LiP_1,26.22 // यावत् त्वदृष्टम् अभवद् $ उटजानां छदं नरः & प्राच्यामुदीच्यां च तथा % प्रागुदीच्यामथापि वा ॥ LiP_1,26.23 // पुण्यमाचमनं कुर्याद् $ ब्रह्मयज्ञार्थमेव तत् & प्रीत्यर्थं च ऋचां विप्राः % त्रिः पीत्वा प्लाव्य प्लाव्य च ॥ LiP_1,26.24 // यजुषां परिमृज्यैवं $ द्विः प्रक्षाल्य च वारिणा & प्रीत्यर्थं सामवेदानाम् % उपस्पृश्य च मूर्धनि ॥ LiP_1,26.25 // स्पृशेदथर्ववेदानां $ नेत्रे चाङ्गिरसां तथा & नासिके ब्राह्मणो ऽङ्गानां % क्षाल्य क्षाल्य च वारिणा ॥ LiP_1,26.26 // अष्टादशपुराणानां $ ब्रह्माद्यानां तथैव च & तथा चोपपुराणानां % सौरादीनां यथाक्रमम् ॥ LiP_1,26.27 // पुण्यानामितिहासानां $ शैवादीनां तथैव च & श्रोत्रे स्पृशेद्धि तुष्ट्यर्थं % हृद्देशं तु ततः स्पृशेत् ॥ LiP_1,26.28 // कल्पादीनां तु सर्वेषां $ कल्पवित्कल्पवित्तमाः & एवमाचम्य चास्तीर्य % दर्भपिञ्जूलम् आत्मनः ॥ LiP_1,26.29 // कृत्वा पाणितले धीमान् $ आत्मनो दक्षिणोत्तरम् & हेमाङ्गुलीयसंयुक्तो % ब्रह्मबन्धयुतो ऽपि वा ॥ LiP_1,26.30 // विधिवद्ब्रह्मयज्ञं च $ कुर्यात्सूत्री समाहितः & अकृत्वा च मुनिः पञ्च % महायज्ञान्द्विजोत्तमः ॥ LiP_1,26.31 // भुक्त्वा च सूकराणां तु $ योनौ वै जायते नरः & तस्मात्सर्वप्रयत्नेन % कर्तव्याः शुभमिच्छता ॥ LiP_1,26.32 // ब्रह्मयज्ञादथ स्नानं $ कृत्वादौ सर्वथात्मनः & तीर्थं संगृह्य विधिवत् % प्रविशेच्छिबिरं वशी ॥ LiP_1,26.33 // बहिरेव गृहात्पादौ $ हस्तौ प्रक्षाल्य वारिणा & भस्मस्नानं ततः कुर्याद् % विधिवद् देहशुद्धये ॥ LiP_1,26.34 // शोध्य भस्म यथान्यायं $ प्रणवेनाग्निहोत्रजम् & ज्योतिः सूर्य इति प्रातर् % जुहुयादुदिते यतः ॥ LiP_1,26.35 // ज्योतिरग्निस् तथा सायं $ सम्यक् चानुदिते मृषा & तस्मादुदितहोमस्थं % भसितं पावनं शुभम् ॥ LiP_1,26.36 // नास्ति सत्यसमं यस्माद् $ असत्यं पातकं च यत् & ईशानेन शिरोदेशं % मुखं तत्पुरुषेण च ॥ LiP_1,26.37 // उरोदेशमघोरेण $ गुह्यं वामेन सुव्रताः & सद्येन पादौ सर्वाङ्गं % प्रणवेनाभिषेचयेत् ॥ LiP_1,26.38 // ततः प्रक्षालयेत्पादं $ हस्तं ब्रह्मविदां वरः & व्यपोह्य भस्म चादाय % देवदेवमनुस्मरन् ॥ LiP_1,26.39 // मन्त्रस्नानं ततः कुर्याद् $ आपोहिष्ठादिभिः क्रमात् & पुण्यैश्चैव तथा मन्त्रैर् % ऋग्यजुःसामसंभवैः ॥ LiP_1,26.40 // द्विजानां तु हितायैवं $ कथितं स्नानमद्य ते & संक्षिप्य यः सकृत्कुर्यात् % स याति परमं पदम् ॥ LiP_1,26.41 // इति श्रीलिङ्गमहापुराणे पूर्वभागे पञ्चयज्ञविधानं नाम षड्विंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 27 शैलादिरुवाच वक्ष्यामि शृणु संक्षेपाल् $ लिङ्गार्चनाविधिक्रमम् & वक्तुं वर्षशतेनापि % न शक्यं विस्तरेण यत् ॥ LiP_1,27.1 ॥ एवं स्नात्वा यथान्यायं $ पूजास्थानं प्रविश्य च & प्राणायामत्रयं कृत्वा % ध्यायेद्देवं त्रियंबकम् ॥ LiP_1,27.2 ॥ पञ्चवक्त्रं दशभुजं $ शुद्धस्फटिकसन्निभम् & सर्वाभरणसंयुक्तं % चित्रांबरविभूषितम् ॥ LiP_1,27.3 ॥ तस्य रूपं समाश्रित्य $ दाहनप्लावनादिभिः & शैवीं तनुं समास्थाय % पूजयेत्परमेश्वरम् ॥ LiP_1,27.4 ॥ देहशुद्धिं च कृत्वैव $ मूलमन्त्रं न्यसेत् क्रमात् & सर्वत्र प्रणवेनैव % ब्रह्माणि च यथाक्रमम् ॥ LiP_1,27.5 ॥ सूत्रे नमः शिवायेति $ छन्दांसि परमे शुभे & मन्त्राणि सूक्ष्मरूपेण % संस्थितानि यतस्ततः ॥ LiP_1,27.6 ॥ न्यग्रोधबीजे न्यग्रोधस् $ तथा सूत्रे तु शोभने & महत्यपि महद्ब्रह्म % संस्थितं सूक्ष्मवत्स्वयम् ॥ LiP_1,27.7 ॥ सेचयेदर्चनस्थानं $ गन्धचन्दनवारिणा & द्रव्याणि शोधयेत्पश्चात् % क्षालनप्रोक्षणादिभिः ॥ LiP_1,27.8 ॥ क्षालनं प्रोक्षणं चैव $ प्रणवेन विधीयते & प्रोक्षणी चार्घ्यपात्रं च % पाद्यपात्रम् अनुक्रमात् ॥ LiP_1,27.9 ॥ तथा ह्याचमनीयार्थं $ कल्पितं पात्रमेव च & स्थापयेद् विधिना धीमान् % अवगुण्ठ्य यथाविधि ॥ LiP_1,27.10 // दर्भैर् आच्छादयेच्चैव $ प्रोक्षयेच्छुद्धवारिणा & तेषु तेष्वथ सर्वेषु % क्षिपेत्तोयं सुशीतलम् ॥ LiP_1,27.11 // प्रणवेन क्षिपेत्तेषु $ द्रव्याण्यालोक्य बुद्धिमान् & उशीरं चन्दनं चैव % पाद्ये तु परिकल्पयेत् ॥ LiP_1,27.12 // जातिकङ्कोलकर्पूर- $ बहुमूलतमालकम् & चूर्णयित्वा यथान्यायं % क्षिपेदाचमनीयके ॥ LiP_1,27.13 // एवं सर्वेषु पात्रेषु $ दापयेच्चन्दनं तथा & कर्पूरं च यथान्यायं % पुष्पाणि विविधानि च ॥ LiP_1,27.14 // कुशाग्रमक्षतांश्चैव $ यवव्रीहितिलानि च & आज्यसिद्धार्थपुष्पाणि % भसितं चार्घ्यपात्रके ॥ LiP_1,27.15 // कुशपुष्पयवव्रीहि- $ बहुमूलतमालकम् & दापयेत्प्रोक्षणीपात्रे % भसितं प्रणवेन च ॥ LiP_1,27.16 // न्यसेत्पञ्चाक्षरं चैव $ गायत्रीं रुद्रदेवताम् & केवलं प्रणवं वापि % वेदसारमनुत्तमम् ॥ LiP_1,27.17 // अथ संप्रोक्षयेत्पश्चाद् $ द्रव्याणि प्रणवेन तु & प्रोक्षणीपात्रसंस्थेन % ईशानाद्यैश् च पञ्चभिः ॥ LiP_1,27.18 // पार्श्वतो देवदेवस्य $ नन्दिनं मांसमर्चयेत् & दीप्तानलायुतप्रख्यं % त्रिनेत्रं त्रिदशेश्वरम् ॥ LiP_1,27.19 // बालेन्दुमुकुटं चैव $ हरिवक्त्रं चतुर्भुजम् & पुष्पमालाधरं सौम्यं % सर्वाभरणभूषितम् ॥ LiP_1,27.20 // उत्तरे चात्मनः पुण्यां $ भार्यां च मरुतां शुभाम् & सुयशां सुव्रतां चाम्बां % पादमण्डनतत्पराम् ॥ LiP_1,27.21 // एवं पूज्य प्रविश्यान्तर् $ भवनं परमेष्ठिनः & दत्त्वा pu«päjaliæ भक्त्या % पञ्चमूर्धसु पञ्चभिः ॥ LiP_1,27.22 // गन्धपुष्पैस् तथा धूपैर् $ विविधैः पूज्य शङ्करम् & स्कन्दं विनायकं देवीं % लिङ्गशुद्धिं च कारयेत् ॥ LiP_1,27.23 // जप्त्वा सर्वाणि मन्त्राणि $ प्रणवादिनमो ऽन्तकम् & कल्पयेदासनं पश्चात् % पद्माख्यं प्रणवेन तत् ॥ LiP_1,27.24 // तस्य पूर्वदलं साक्षाद् $ अणिमामयम् अक्षरम् & लघिमा दक्षिणं चैव % महिमा पश्चिमं तथा ॥ LiP_1,27.25 // प्राप्तिस्तथोत्तरं पत्रं $ प्राकाम्यं पावकस्य तु & ईशित्वं नैरृतं पत्रं % वशित्वं वायुगोचरे ॥ LiP_1,27.26 // सर्वज्ञत्वं तथैशान्यं $ कर्णिका सोम उच्यते & सोमस्याधस् तथा सूर्यस् % तस्याधः पावकः स्वयम् ॥ LiP_1,27.27 // धर्मादयो विदिक्ष्वेते त्व् $ अनन्तं कल्पयेत्क्रमात् & अव्यक्तादिचतुर्दिक्षु % सोमस्यान्ते गुणत्रयम् ॥ LiP_1,27.28 // आत्मत्रयं ततश्चोर्ध्वं $ तस्यान्ते शिवपीठिका & सद्योजातं प्रपद्यामीत्य् % आवाह्य परमेश्वरम् ॥ LiP_1,27.29 // वामदेवेन मन्त्रेण $ स्थापयेदासनोपरि & सान्निध्यं रुद्रगायत्र्या % अघोरेण निरुध्य च ॥ LiP_1,27.30 // ईशानः सर्वविद्यानाम् $ इति मन्त्रेण पूजयेत् & पाद्यमाचमनीयं च % विभोश्चार्घ्यं प्रदापयेत् ॥ LiP_1,27.31 // स्नापयेद्विधिना रुद्रं $ गन्धचन्दनवारिणा & पञ्चगव्यविधानेन % गृह्य पात्रे ऽभिमन्त्र्य च ॥ LiP_1,27.32 // प्रणवेनैव गव्यैस्तु $ स्नापयेच्च यथाविधि & आज्येन मधुना चैव % तथा चेक्षुरसेन च ॥ LiP_1,27.33 // पुण्यैर्द्रव्यैर्महादेवं $ प्रणवेनाभिषेचयेत् & जलभाण्डैः पवित्रैस्तु % मन्त्रैस्तोयं क्षिपेत्ततः ॥ LiP_1,27.34 // शुद्धिं कृत्वा यथान्यायं $ सितवस्त्रेण साधकः & कुशापामार्गकर्पूर- % जातिपुष्पकचम्पकैः ॥ LiP_1,27.35 // करवीरैः सितैश्चैव $ मल्लिकाकमलोत्पलैः & आपूर्य पुष्पैः सुशुभैः % चन्दनाद्यैश् च तज्जलम् ॥ LiP_1,27.36 // न्यसेन्मन्त्राणि तत्तोये $ सद्योजातादिकानि तु & सुवर्णकलशेनाथ % तथा वै राजतेन वा ॥ LiP_1,27.37 // ताम्रेण पद्मपत्रेण $ पालाशेन दलेन वा & शंखेन मृन्मयेनाथ % शोधितेन शुभेन वा ॥ LiP_1,27.38 // सकूर्चेन सपुष्पेण $ स्नापयेन्मन्त्रपूर्वकम् & मन्त्राणि ते प्रवक्ष्यामि % शृणु सर्वार्थसिद्धये ॥ LiP_1,27.39 // यैर्लिङ्गं सकृदप्येवं $ स्नाप्य मुच्येत मानवः & पवमानेन मन्त्रज्ञाः % तथा वामीयकेन च ॥ LiP_1,27.40 // रुद्रेण नीलरुद्रेण $ श्रीसूक्तेन शुभेन च & रजनीसूक्तकेनैव % चमकेन शुभेन च ॥ LiP_1,27.41 // होतारेणाथ शिरसा $ अथर्वेण शुभेन च & शान्त्या चाथ पुनः शान्त्या % भारुण्डेनारुणेन च ॥ LiP_1,27.42 // वारुणेन च ज्येष्ठेन $ तथा वेदव्रतेन च & तथान्तरेण पुण्येन % सूक्तेन पुरुषेण च ॥ LiP_1,27.43 // त्वरितेनैव रुद्रेण $ कपिना च कपर्दिना & आवोसजेति साम्ना तु % बृहच्चन्द्रेण विष्णुना ॥ LiP_1,27.44 // विरूपाक्षेण स्कन्देन $ शतऋग्भिः शिवैस् तथा & पञ्चब्रह्मैश् च सूत्रेण % केवलप्रणवेन च ॥ LiP_1,27.45 // स्नापयेद्देवदेवेशं $ सर्वपापप्रशान्तये & वस्त्रं शिवोपवीतं च % तथा ह्याचमनीयकम् ॥ LiP_1,27.46 // गन्धं पुष्पं तथा धूपं $ दीपमन्नं क्रमेण तु & तोयं सुगन्धितं चैव % पुनराचमनीयकम् ॥ LiP_1,27.47 // मुकुटं च शुभं छन्नं $ तथा वै भूषणानि च & दापयेत्प्रणवेनैव % मुखवासादिकानि च ॥ LiP_1,27.48 // ततः स्फटिकसंकाशं $ देवं निष्कलमक्षरम् & कारणं सर्वदेवानां % सर्वलोकमयं परम् ॥ LiP_1,27.49 // ब्रह्मेन्द्रविष्णुरुद्राद्यैर् $ ऋषिदेवैर् अगोचरम् & वेदविद्भिर् हि वेदान्तैस् त्व् % अगोचरमिति श्रुतिः ॥ LiP_1,27.50 // आदिमध्यान्तरहितं $ भेषजं भवरोगिणाम् & शिवतत्त्वमिति ख्यातं % शिवलिङ्गे व्यवस्थितम् ॥ LiP_1,27.51 // प्रणवेनैव मन्त्रेण $ पूजयेल्लिङ्गमूर्धनि & स्तोत्रं जपेच्च विधिना % नमस्कारं प्रदक्षिणम् ॥ LiP_1,27.52 // अर्घ्यं दत्त्वाथ पुष्पाणि $ पादयोस्तु विकीर्य च & प्रणिपत्य च देवेशम् % आत्मन्यारोपयेच्छिवम् ॥ LiP_1,27.53 // एवं संक्षिप्य कथितं $ लिङ्गार्चनमनुत्तमम् & आभ्यन्तरं प्रवक्ष्यामि % लिङ्गार्चनमिहाद्य ते ॥ LiP_1,27.54 // इति श्रीलिङ्गमहापुराणे पूर्वभागे लिङ्गार्चनविधिर्नाम सप्तविंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 28 शैलादिरुवाच आग्नेयं सौरममृतं $ बिम्बं भाव्यं ततोपरि & गुणत्रयं च हृदये % तथा चात्मत्रयं क्रमात् ॥ LiP_1,28.1 ॥ तस्योपरि महादेवं $ निष्कलं सकलाकृतिम् & kÃntÃrdharƬhadehaæ च % पूजयेद्ध्यानविद्यया ॥ LiP_1,28.2 ॥ ततो बहुविधं प्रोक्तं $ चिन्त्यं तत्रास्ति चेद्यतः & चिन्तकस्य ततश्चिन्ता % अन्यथा नोपपद्यते ॥ LiP_1,28.3 ॥ तस्माद्ध्येयं तथा ध्यानं $ यजमानः प्रयोजनम् & स्मरेत्तन्नान्यथा जातु % बुध्यते पुरुषस्य ह ॥ LiP_1,28.4 ॥ पुरे शेते पुरं देहं $ तस्मात्पुरुष उच्यते & याज्यं यज्ञेन यजते % यजमानस्तु स स्मृतः ॥ LiP_1,28.5 ॥ ध्येयो महेश्वरो ध्यानं $ चिन्तनं निर्वृतिः फलम् & प्रधानपुरुषेशानं % याथातथ्यं प्रपद्यते ॥ LiP_1,28.6 ॥ इह षड्विंशको ध्येयो $ ध्याता वै पञ्चविंशकः & चतुर्विंशकम् अव्यक्तं % महदाद्यास्तु सप्त च ॥ LiP_1,28.7 ॥ महांस् तथा त्वहङ्कारं $ तन्मात्रं पञ्चकं पुनः & कर्मेन्द्रियाणि पञ्चैव % तथा बुद्धीन्द्रियाणि च ॥ LiP_1,28.8 ॥ मनश् च पञ्च भूतानि $ शिवः षड्विंशकस्ततः & स एव भर्ता कर्ता च % विधेरपि महेश्वरः ॥ LiP_1,28.9 ॥ हिरण्यगर्भं रुद्रो ऽसौ $ जनयामास शङ्करः & विश्वाधिकश् च विश्वात्मा % विश्वरूप इति स्मृतः ॥ LiP_1,28.10 // विना यथा हि पितरं $ मातरं तनयास्त्विह & न जायन्ते तथा सोमं % विना नास्ति जगत्त्रयम् ॥ LiP_1,28.11 // सनत्कुमार उवाच कर्ता यदि महादेवः $ परमात्मा महेश्वरः & तथा कारयिता चैव % कुर्वतो ऽल्पात्मनस् तथा ॥ LiP_1,28.12 // नित्यो विशुद्धो बुद्धश् च $ निष्कलः परमेश्वरः & त्वयोक्तो मुक्तिदः किं वा % निष्कलश्चेत्करोति किम् ॥ LiP_1,28.13 // शैलादिरुवाच कालः करोति सकलं $ कालं कलयते सदा & निष्कलं च मनः सर्वं % मन्यते सो ऽपि निष्कलः ॥ LiP_1,28.14 // कर्मणा तस्य चैवेह $ जगत्सर्वं प्रतिष्ठितम् & किमत्र देवदेवस्य % मूर्त्यष्टकमिदं जगत् ॥ LiP_1,28.15 // विनाकाशं जगन्नैव $ विना क्ष्मां वायुना विना & तेजसा वारिणा चैव % यजमानं तथा विना ॥ LiP_1,28.16 // भानुना शशिना लोकस् $ तस्यैतास्तनवः प्रभोः & विचारतस्तु रुद्रस्य % स्थूलमेतच्चराचरम् ॥ LiP_1,28.17 // सूक्ष्मं वदन्ति ऋषयो $ यन्न वाच्यं द्विजोत्तमाः & यतो वाचो निवर्तन्ते % अप्राप्य मनसा सह ॥ LiP_1,28.18 // आनन्दं ब्रह्मणो विद्वान् $ न बिभेति कुतश्चन & न भेतव्यं तथा तस्माज् % ज्ञात्वानन्दं पिनाकिनः ॥ LiP_1,28.19 // विभूतयश् च रुद्रस्य $ मत्वा सर्वत्र भावतः & सर्वं रुद्र इति प्राहुर् % मुनयस्तत्त्वदर्शिनः ॥ LiP_1,28.20 // नमस्कारेण सततं $ गौरवात्परमेष्ठिनः & सर्वं तु खल्विदं ब्रह्म % सर्वो वै रुद्र ईश्वरः ॥ LiP_1,28.21 // पुरुषो वै महादेवो $ महेशानः परः शिवः & एवं विभुर्विनिर्दिष्टो % ध्यानं तत्रैव चिन्तनम् ॥ LiP_1,28.22 // चतुर्व्यूहेण मार्गेण $ विचार्यालोक्य सुव्रत & संसारहेतुः संसारो % मोक्षहेतुश् च निर्वृतिः ॥ LiP_1,28.23 // चतुर्व्यूहः समाख्यातश् $ चिन्तकस्येह योगिनः & चिन्ता बहुविधा ख्याता % सैकत्र परमेष्ठिना ॥ LiP_1,28.24 // सुनिष्ठेत्यत्र कथिता $ रुद्रं रौद्री न संशयः & ऐन्द्री चेन्द्रे तथा सौम्या % सोमे नारायणे तथा ॥ LiP_1,28.25 // सूर्ये वह्नौ च सर्वेषां $ सर्वत्रैवं विचारतः & सैवाहं सो ऽहमित्येवं % द्विधा संस्थाप्य भावतः ॥ LiP_1,28.26 // भक्तो ऽसौ नास्ति यस्तस्माच् $ चिन्ता ब्राह्मी न संशयः & एवं ब्रह्ममयं ध्यायेत् % पूर्वं विप्र चराचरम् ॥ LiP_1,28.27 // चराचरविभागं च $ त्यजेदभिमतं स्मरन् & त्याज्यं ग्राह्यम् अलभ्यं च % कृत्यं चाकृत्यमेव च ॥ LiP_1,28.28 // यस्य नास्ति सुतृप्तस्य $ तस्य ब्राह्मी न चान्यथा & आभ्यन्तरं समाख्यातम् % एवमभ्यर्चनं क्रमात् ॥ LiP_1,28.29 // आभ्यन्तरार्चकाः पूज्या $ नमस्कारादिभिस् तथा & विरूपा विकृताश्चापि % न निन्द्या ब्रह्मवादिनः ॥ LiP_1,28.30 // आभ्यन्तरार्चकाः सर्वे $ न परीक्ष्या विजानता & निन्दका एव दुःखार्ता % भविष्यन्त्यल्पचेतसः ॥ LiP_1,28.31 // यथा दारुवने रुद्रं $ विनिन्द्य मुनयः पुरा & तस्मात्सेव्या नमस्कार्याः % सदा ब्रह्मविदस् तथा ॥ LiP_1,28.32 // वर्णाश्रमविनिर्मुक्ता $ वर्णाश्रमपरायणैः ॥ LiP_1,28.33 // इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवार्चनतत्त्वसंख्यादिवर्णनं nÃmëÂÃviæÓo ऽध्यायः _______________________________________________________________ लिप्, 1, 29 सनत्कुमार उवाच इदानीं श्रोतुमिच्छामि $ पुरा दारुवने विभो & प्रवृत्तं तद्वनस्थानां % तपसा भावितात्मनाम् ॥ LiP_1,29.1 ॥ कथं दारुवनं प्राप्तो $ भगवान्नीललोहितः & विकृतं रूपमास्थाय % चोर्ध्वरेता दिगम्बरः ॥ LiP_1,29.2 ॥ किं प्रवृत्तं वने तस्मिन् $ रुद्रस्य परमात्मनः & वक्तुमर्हसि तत्त्वेन % देवदेवस्य चेष्टितम् ॥ LiP_1,29.3 ॥ सूत उवाच तस्य तद्वचनं श्रुत्वा $ श्रुतिसारविदां वरः & शिलादसूनुर्भगवान् % प्राह किंचिद्भवं हसन् ॥ LiP_1,29.4 ॥ शैलादिरुवाच मुनयो दारुगहने $ तपस्तेपुः सुदारुणम् & तुष्ट्यर्थं देवदेवस्य % सदारतनयाग्नयः ॥ LiP_1,29.5 ॥ तुष्टो रुद्रो जगन्नाथश् $ चेकितानो वृषध्वजः & धूर्जटिः परमेशानो % भगवान्नीललोहितः ॥ LiP_1,29.6 ॥ प्रवृत्तिलक्षणं ज्ञानं $ ज्ञातुं दारुवनौकसाम् & परीक्षार्थं जगन्नाथः % श्रद्धया krŬayà च सः ॥ LiP_1,29.7 ॥ निवृत्तिलक्षणज्ञान- $ प्रतिष्ठार्थं च शङ्करः & देवदारुवनस्थानां % प्रवृत्तिज्ञानचेतसाम् ॥ LiP_1,29.8 ॥ विकृतं रूपमास्थाय $ दिग्वासा विषमेक्षणः & मुग्धो द्विहस्तः कृष्णाङ्गो % दिव्यं दारुवनं ययौ ॥ LiP_1,29.9 ॥ मन्दस्मितं च भगवान् $ स्त्रीणां मनसिजोद्भवम् & भ्रूविलासं च गानं च % चकारातीव सुंदरः ॥ LiP_1,29.10 // संप्रोक्ष्य नारीवृन्दं वै $ मुहुर्मुहुरनङ्गहा & अनङ्गवृद्धिम् अकरोद् % अतीव मधुराकृतिः ॥ LiP_1,29.11 // वने तं पुरुषं दृष्ट्वा $ विकृतं नीललोहितम् & स्त्रियः पतिव्रताश्चापि % तमेवान्वयुरादरात् ॥ LiP_1,29.12 // वनोटजद्वारगताश् च नार्यो $ विस्रस्तवस्त्राभरणा विचेष्टाः & लब्ध्वा स्मितं तस्य मुखारविन्दाद् % द्रुमालयस्थास् तम् अथान्वयुस्ताः ॥ LiP_1,29.13 // दृष्ट्वा काश्चिद्भवं नार्यो $ मदघूर्णितलोचनाः & विलासबाह्यास्ताश्चापि % भ्रूविलासं प्रचक्रिरे ॥ LiP_1,29.14 // अथ दृष्ट्वापरा नार्यः $ किंचित् प्रहसिताननाः & किंचिद् विस्रस्तवसनाः % srastakäcÅguïà जगुः ॥ LiP_1,29.15 // काश्चित्तदा तं विपिने तु दृष्ट्वा $ विप्राङ्गनाः स्रस्तनवांशुकं वा & स्वान्स्वान्विचित्रान् वलयान्प्रविध्य % मदान्विता बन्धुजनांश् च जग्मुः ॥ LiP_1,29.16 // काचित्तदा तं न विवेद दृष्ट्वा $ विवासना स्रस्तमहांशुका च & शाखाविचित्रान् विटपान्प्रसिद्धान् % मदान्विता बन्धुजनांस्तथान्याः ॥ LiP_1,29.17 // काश्चिज्जगुस्तं ननृतुर् $ निपेतुश् च धरातले & निषेदुर्गजवच्चान्या % प्रोवाच द्विजपुङ्गवाः ॥ LiP_1,29.18 // अन्योन्यं सस्मितं प्रेक्ष्य $ चालिलिङ्गुः समन्ततः & निरुध्य मार्गं रुद्रस्य % नैपुणानि प्रचक्रिरे ॥ LiP_1,29.19 // को भवानिति चाहुस्तं $ आस्यतामिति चापराः & कुत्रेत्यथ प्रसीदेति % जजल्पुः प्रीतमानसाः ॥ LiP_1,29.20 // विपरीता निपेतुर्वै $ विस्रस्तांशुकमूर्धजाः & पतिव्रताः पतीनां तु % संनिधौ भवमायया ॥ LiP_1,29.21 // दृष्ट्वा श्रुत्वा भवस्तासां $ चेष्टावाक्यानि चाव्ययः & शुभं वाप्यशुभं वापि % नोक्तवान्परमेश्वरः ॥ LiP_1,29.22 // दृष्ट्वा नारीकुलं विप्रास् $ तथाभूतं च शङ्करम् & अतीव परुषं वाक्यं % जजल्पुस्ते मुनीश्वराः ॥ LiP_1,29.23 // तपांसि तेषां सर्वेषां $ प्रत्याहन्यन्त शङ्करे & यथादित्यप्रकाशेन % तारका नभसि स्थिताः ॥ LiP_1,29.24 // श्रूयते ऋषिशापेन $ ब्रह्मणस्तु महात्मनः & समृद्धश्रेयसां योनिर् % यज्ञा वै नाशमाप्तवान् ॥ LiP_1,29.25 // भृगोर् अपि च शापेन $ विष्णुः परमवीर्यवान् & प्रादुर्भावान्दश प्राप्तो % दुःखितश् च सदा कृतः ॥ LiP_1,29.26 // इन्द्रस्यापि च धर्मज्ञ $ छिन्नं सवृषणं पुरा & ऋषिणा गौतमेनोर्व्यां % क्रुद्धेन विनिपातितम् ॥ LiP_1,29.27 // गर्भवासो वसूनां च $ शापेन विहितस् तथा & ऋषीणां चैव शापेन % नहुषः सर्पतां गतः ॥ LiP_1,29.28 // क्षीरोदश् च समुद्रो ऽसौ $ निवासः सर्वदा हरेः & द्वितीयश्चामृताधारो ह्य् % अपेयो ब्राह्मणैः कृतः ॥ LiP_1,29.29 // अविमुक्तेश्वरं प्राप्य $ वाराणस्यां जनार्दनः & क्षीरेण चाभिषिच्येशं % देवदेवं त्रियंबकम् ॥ LiP_1,29.30 // श्रद्धया परया युक्तो $ देहाश्लेषामृतेन वै & निषिक्तेन स्वयं देवः % क्षीरेण मधुसूदनः ॥ LiP_1,29.31 // सेचयित्वाथ भगवान् $ ब्रह्मणा मुनिभिः समम् & क्षीरोदं पूर्ववच्चक्रे % निवासं चात्मनः प्रभुः ॥ LiP_1,29.32 // धर्मश्चैव तथा शप्तो $ माण्डव्येन महात्मना & वृष्णयश्चैव कृष्णेन % दुर्वासाद्यैर्महात्मभिः ॥ LiP_1,29.33 // राघवः सानुजश् चापि $ दुर्वासेन महात्मना & श्रीवत्सश् च मुनेः पाद % पतनात्तस्य धीमतः ॥ LiP_1,29.34 // एते चान्ये च बहवो $ विप्राणां वशमागताः & वर्जयित्वा विरूपाक्षं % देवदेवमुमापतिम् ॥ LiP_1,29.35 // एवं हि मोहितास्तेन $ नावबुध्यन्त शङ्करम् & अत्युग्रवचनं प्रोचुश् % चोग्रो ऽप्यन्तरधीयत ॥ LiP_1,29.36 // ते ऽपि दारुवनात्तस्मात् $ प्रातः संविग्नमानसाः & पितामहं महात्मानम् % आसीनं परमासने ॥ LiP_1,29.37 // गत्वा विज्ञापयामासुः $ प्रवृत्तमखिलं विभोः & शुभे दारुवने तस्मिन् % मुनयः क्षीणचेतसः ॥ LiP_1,29.38 // सो ऽपि संचिन्त्य मनसा $ क्षणादेव पितामहः & तेषां प्रवृत्तमखिलं % पुण्ये दारुवने पुरा ॥ LiP_1,29.39 // उत्थाय präjalirbhÆtvà $ प्रणिपत्य भवाय च & उवाच सत्वरं ब्रह्मा % मुनीन्दारुवनालयान् ॥ LiP_1,29.40 // धिग् युष्मान् प्राप्तनिधनान् $ महानिधिम् अनुत्तमम् & वृथाकृतं यतो विप्रा % युष्माभिर् भाग्यवर्जितैः ॥ LiP_1,29.41 // यस्तु दारुवने तस्मिंल् $ लिङ्गी दृष्टो ऽप्यलिङ्गिभिः & युष्माभिर् विकृताकारः % स एव परमेश्वरः ॥ LiP_1,29.42 // गृहस्थैश् च न निन्द्यास्तु $ सदा ह्यतिथयो द्विजाः & विरूपाश् च सुरूपाश् च % मलिनाश्चाप्यपण्डिताः ॥ LiP_1,29.43 // सुदर्शनेन मुनिना $ कालमृत्युरपि स्वयम् & पुरा भूमौ द्विजाग्र्येण % जितो ह्यतिथिपूजया ॥ LiP_1,29.44 // अन्यथा नास्ति संतर्तुं $ गृहस्थैश् च द्विजोत्तमैः & त्यक्त्वा चातिथिपूजां ताम् % आत्मनो भुवि शोधनम् ॥ LiP_1,29.45 // गृहस्थो ऽपि पुरा जेतुं $ सुदर्शन इति श्रुतः & प्रतिज्ञामकरोज्जायां % भार्यामाह पतिव्रताम् ॥ LiP_1,29.46 // सुव्रते सुभ्रु सुभगे $ शृणु सर्वं प्रयत्नतः & त्वया वै नावमन्तव्या % गृहे ह्यतिथयः सदा ॥ LiP_1,29.47 // सर्व एव स्वयं साक्षाद् $ अतिथिर्यत्पिनाकधृक् & तस्मादतिथये दत्त्वा % आत्मानमपि पूजय ॥ LiP_1,29.48 // एवमुक्त्वाथ संतप्ता $ विवशा सा पतिव्रता & पतिमाह रुदन्ती च % किमुक्तं भवता प्रभो ॥ LiP_1,29.49 // तस्यास्तद्वचनं श्रुत्वा $ पुनः प्राह सुदर्शनः & देयं सर्वं शिवायार्ये % शिव एवातिथिः स्वयम् ॥ LiP_1,29.50 // तस्मात्सर्वे पूजनीयाः $ सर्वे ऽप्यतिथयः सदा & एवमुक्ता तदा भर्त्रा % भार्या तस्य पतिव्रता ॥ LiP_1,29.51 // शेषामिवाज्ञामादाय $ मूर्ध्ना सा प्राचरत्तदा & परीक्षितुं तथा श्रद्धां % तयोः साक्षाद् द्विजोत्तमाः ॥ LiP_1,29.52 // धर्मो द्विजोत्तमो भूत्वा $ जगामाथ मुनेर्गृहम् & तं दृष्ट्वा चार्चयामास % सार्घ्याद्यैरनघा द्विजम् ॥ LiP_1,29.53 // सम्पूजितस्तया तां तु $ प्राह धर्मो द्विजः स्वयम् & भद्रे कुतः पतिर्धीमांस् % तव भर्ता सुदर्शनः ॥ LiP_1,29.54 // अन्नाद्यैरलमद्यार्ये $ स्वं दातुमिह चार्हसि & सा च लज्जावृता नारी % स्मरन्ती कथितं पुरा ॥ LiP_1,29.55 // भर्त्रा न्यमीलयन्नेत्रे $ चचाल च पतिव्रता & किंचेत्याह पुनस्तं वै % धर्मे चक्रे च सा मतिम् ॥ LiP_1,29.56 // निवेदितुं किलात्मानं $ तस्मै पत्युरिहाज्ञया & एतस्मिन्नन्तरे भर्ता % तस्या नार्याः सुदर्शनः ॥ LiP_1,29.57 // गृहद्वारं गतो धीमांस् $ तामुवाच महामुनिः & एह्येहि क्व गता भद्रे % तमुवाचातिथिः स्वयम् ॥ LiP_1,29.58 // भार्यया त्वनया सार्धं $ मैथुनस्थो ऽहमद्य वै & सुदर्शन महाभाग % किं कर्तव्यमिहोच्यताम् ॥ LiP_1,29.59 // सुरतान्तस्तु विप्रेन्द्र $ संतुष्टो ऽहं द्विजोत्तम & सुदर्शनस्ततः प्राह % सुप्रहृष्टो द्विजोत्तमः ॥ LiP_1,29.60 // भुङ्क्ष्व चैनां यथाकामं $ गमिष्ये ऽहं द्विजोत्तम & हृष्टो ऽथ दर्शयामास % स्वात्मानं धर्मरास्वयम् ॥ LiP_1,29.61 // प्रददौ चेप्सितं सर्वं $ तमाह च महाद्युतिः & एषा न भुक्ता विप्रेन्द्र % मनसापि सुशोभना ॥ LiP_1,29.62 // मया चैषा न संदेहः $ श्रद्धां ज्ञातुमिहागतः & जितो वै यस्त्वया मृत्युर् % धर्मेणैकेन सुव्रत ॥ LiP_1,29.63 // अहो ऽस्य तपसो वीर्यम् $ इत्युक्त्वा प्रययौ च सः & तस्मात्तथा पूजनीयाः % सर्वे ह्यतिथयः सदा ॥ LiP_1,29.64 // बहुनात्र किमुक्तेन $ भाग्यहीना द्विजोत्तमाः & तमेव शरणं तूर्णं % गन्तुमर्हथ शङ्करम् ॥ LiP_1,29.65 // तस्य तद्वचनं श्रुत्वा $ ब्रह्मणो ब्राह्मणर्षभाः & ब्रह्माणमभिवन्द्यार्ताः % प्रोचुराकुलितेक्षणाः ॥ LiP_1,29.66 // ब्राह्मणा ऊचुः नापेक्षितं महाभाग $ जीवितं विकृताः स्त्रियः & दृष्टो ऽस्माभिर् महादेवो % निन्दितो यस्त्वनिन्दितः ॥ LiP_1,29.67 // शप्तश् च सर्वगः शूली $ पिनाकी नीललोहितः & अज्ञानाच्छापजा शक्तिः % कुण्ठितास्यनिरीक्षणात् ॥ LiP_1,29.68 // वक्तुमर्हसि देवेश $ संन्यासं वै क्रमेण तु & द्रष्टुं वै देवदेवेशम् % उग्रं भीमं कपर्दिनम् ॥ LiP_1,29.69 // पितामह उवाच आदौ वेदानधीत्यैव $ श्रद्धया च गुरोः सदा & विचार्यार्थं मुनेर्धर्मान् % प्रतिज्ञाय द्विजोत्तमाः ॥ LiP_1,29.70 // ग्रहणान्तं हि वा विद्वान् $ अथ द्वादशवार्षिकम् & स्नात्वाहृत्य च दारान्वै % पुत्रानुत्पाद्य सुव्रतान् ॥ LiP_1,29.71 // वृत्तिभिश्चानुरूपाभिस् $ तान् विभज्य सुतान्मुनिः & अग्निष्टोमादिभिश्चेष्ट्वा % यज्ञैर्यज्ञेश्वरं विभुम् ॥ LiP_1,29.72 // पूजयेत् परमात्मानं $ प्राप्यारण्यं विभावसौ & मुनिर्द्वादशवर्षं वा % वर्षमात्रम् अथापि वा ॥ LiP_1,29.73 // पक्षद्वादशकं वापि $ दिनद्वादशकं तु वा & क्षीरभुक् संयुतः शान्तः % सर्वान् सम्पूजयेत्सुरान् ॥ LiP_1,29.74 // इष्ट्वैवं जुहुयादग्नौ $ यज्ञपात्राणि मन्त्रतः & अप्सु वै पार्थिवं न्यस्य % गुरवे तैजसानि तु ॥ LiP_1,29.75 // स्वधनं सकलं चैव $ ब्राह्मणेभ्यो विशङ्कया & प्रणिपत्य गुरुं भूमौ % विरक्तः संन्यसेद्यतिः ॥ LiP_1,29.76 // निकृत्य केशान् सशिखान् $ उपवीतं विसृज्य च & पञ्चभिर् जुहुयाद् अप्सु % भूः स्वाहेति विचक्षणः ॥ LiP_1,29.77 // ततश्चोर्ध्वं चरेदेवं $ यतिः शिवविमुक्तये & व्रतेनानशनेनापि % तोयवृत्त्यापि वा पुनः ॥ LiP_1,29.78 // पर्णवृत्त्या पयोवृत्त्या $ फलवृत्त्यापि वा यतिः & एवं जीवन्मृतो नो चेत् % षण्मासाद्वत्सरात्तु वा ॥ LiP_1,29.79 // प्रस्थानादिकमायासं $ स्वदेहस्य चरेद्यतिः & शिवसायुज्यमाप्नोति % कर्मणाप्येवमाचरन् ॥ LiP_1,29.80 // सद्यो ऽपि लभते मुक्तिं $ भक्तियुक्तो दृढव्रताः ॥ LiP_1,29.81 // त्यागेन वा किं विधिनाप्य् अनेन $ भक्तस्य रुद्रस्य शुभैर्व्रतैश्च & यज्ञैश् च दानैर्विविधैश् च होमैर् % लब्धैश्चशास्त्रैर्विविधैश् च वेदैः ॥ LiP_1,29.82 // श्वेतेनैवं जितो मृत्युर् $ भवभक्त्या महात्मना & वो ऽस्तु भक्तिर्महादेवे % शङ्करे परमात्मनि ॥ LiP_1,29.83 // इति श्रीलिङ्गमहापुराणे पूर्वभागे एकोनत्रिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 30 शैलादिरुवाच एवमुक्तास्तदा तेन $ ब्रह्मणा ब्राह्मणर्षभाः & श्वेतस्य च कथां पुण्याम् % अपृच्छन् परमर्षयः ॥ LiP_1,30.1 ॥ पितामह उवाच श्वेतो नाम मुनिः श्रीमान् $ गतायुर्गिरिगह्वरे & सक्तो ह्यभ्यर्च्य यद्भक्त्या % तुष्टाव च महेश्वरम् ॥ LiP_1,30.2 ॥ रुद्राध्यायेन पुण्येन $ नमस्तेत्यादिना द्विजाः & ततः कालो महातेजाः % कालप्राप्तं द्विजोत्तमम् ॥ LiP_1,30.3 ॥ नेतुं संचिन्त्य विप्रेन्द्राः $ सान्निध्यमकरोन्मुनेः & श्वेतो ऽपि दृष्ट्वा तं कालं % कालप्राप्तो ऽपि शङ्करम् ॥ LiP_1,30.4 ॥ पूजयामास पुण्यात्मा $ त्रियंबकमनुस्मरन् & त्रियंबकं यजेदेवं % सुगन्धिं पुष्टिवर्धनम् ॥ LiP_1,30.5 ॥ किं करिष्यति मे मृत्युर् $ मृत्योर्मृत्युरहं यतः & तं दृष्ट्वा सस्मितं प्राह % श्वेतं लोकभयंकरः ॥ LiP_1,30.6 ॥ एह्येहि श्वेत चानेन $ विधिना किं फलं तव & रुद्रो वा भगवान् विष्णुर् % ब्रह्मा वा जगदीश्वरः ॥ LiP_1,30.7 ॥ कः समर्थः परित्रातुं $ मया ग्रस्तं द्विजोत्तम & अनेन मम किं विप्र % रौद्रेण विधिना प्रभोः ॥ LiP_1,30.8 ॥ नेतुं यस्योत्थितश्चाहं $ यमलोकं क्षणेन वै & यस्माद्गतायुस्त्वं तस्मान् % मुने नेतुमिहोद्यतः ॥ LiP_1,30.9 ॥ तस्य तद्वचनं श्रुत्वा $ भैरवं धर्ममिश्रितम् & हा रुद्र रुद्र रुद्रेति % ललाप मुनिपुङ्गवः ॥ LiP_1,30.10 // तं प्राह च महादेवं $ कालं सम्प्रेक्ष्य वै दृशा & नेत्रेण bëpamiÓreïa % संभ्रान्तेन समाकुलः ॥ LiP_1,30.11 // श्वेत उवाच त्वया किं काल नो नाथश् $ चास्ति चेद्धि वृषध्वजः & लिङ्गे ऽस्मिन् शङ्करो रुद्रः % सर्वदेवभवोद्भवः ॥ LiP_1,30.12 // अतीव भवभक्तानां $ मद्विधानां महात्मनाम् & विधिना किं महाबाहो % गच्छ गच्छ यथागतम् ॥ LiP_1,30.13 // ततो निशम्य कुपितस् $ तीक्ष्णदंष्ट्रो भयङ्करः & श्रुत्वा श्वेतस्य तद्वाक्यं % पाशहस्तो भयावहः ॥ LiP_1,30.14 // सिंहनादं महत्कृत्वा $ चास्फाट्य च मुहुर्मुहुः & बबन्ध च मुनिं कालः % कालप्राप्तं तमाह च ॥ LiP_1,30.15 // मया बद्धो ऽसि विप्रर्षे $ श्वेतं नेतुं यमालयम् & अद्य वै देवदेवेन % तव रुद्रेण किं कृतम् ॥ LiP_1,30.16 // क्व शर्वस्तव भक्तिश् च $ क्व पूजा पूजया फलम् & क्व चाहं क्व च मे भीतिः % श्वेत बद्धो ऽसि वै मया ॥ LiP_1,30.17 // लिङ्गे ऽस्मिन् संस्थितः श्वेत $ तव रुद्रो महेश्वरः & निश्चेष्टो ऽसौ महादेवः % कथं पूज्यो महेश्वरः ॥ LiP_1,30.18 // ततः सदाशिवः स्वयं $ द्विजं निहन्तुमागतम् & निहन्तुमन्तकं स्मयन् % स्मरारियज्ञहा हरः ॥ LiP_1,30.19 // त्वरन् विनिर्गतः परः $ शिवः स्वयं त्रिलोचनः & त्रियंबको ऽम्बया समं % सनन्दिना गणेश्वरैः ॥ LiP_1,30.20 // ससर्ज जीवितं क्षणाद् $ भवं निरीक्ष्य वै भयात् & पपात चाशु वै बली % मुनेस्तु संनिधौ द्विजाः ॥ LiP_1,30.21 // ननाद चोर्ध्वमुच्चधीर् $ निरीक्ष्य चान्तकान्तकम् & निरीक्षणेन वै मृतं % भवस्य विप्रपुङ्गवाः ॥ LiP_1,30.22 // विनेदुरुच्चमीश्वराः $ सुरेश्वरा महेश्वरम् & प्रणेमुरंबिकामुमां % मुनीश्वरास्तु हर्षिताः ॥ LiP_1,30.23 // ससर्जुर् अस्य मूर्ध्नि वै $ मुनेर्भवस्य खेचराः & सुशोभनं सुशीतलं % सुपुष्पवर्षमंबरात् ॥ LiP_1,30.24 // अहो निरीक्ष्य चान्तकं $ मृतं तदा सुविस्मितः & शिलाशनात्मजो ऽव्ययं % शिवं प्रणम्य शङ्करम् ॥ LiP_1,30.25 // उवाच बालधीर्मृतः $ प्रसीद चेति वै मुनेः & महेश्वरं महेश्वर- % -स्य चानुगो गणेश्वरः ॥ LiP_1,30.26 // ततो विवेश भगवान् $ अनुगृह्य द्विजोत्तमम् & k«aïÃdgƬhaÓarÅraæ हि % ध्वस्तं दृष्ट्वान्तकं क्षणात् ॥ LiP_1,30.27 // तस्मान्मृत्युञ्जयं चैव $ भक्त्या सम्पूजये द्विजाः & मुक्तिदं भुक्तिदं चैव % सर्वेषामपि शङ्करम् ॥ LiP_1,30.28 // बहुना किं प्रलापेन $ संन्यस्याभ्यर्च्य वै भवम् & भक्त्या चापरया तस्मिन् % विशोका वै भविष्यथ ॥ LiP_1,30.29 // शैलादिरुवाच एवमुक्तास्तदा तेन $ ब्रह्मणा ब्रह्मवादिनः & प्रसीद भक्तिर्देवेशे % भवेद्रुद्रे पिनाकिनि ॥ LiP_1,30.30 // केन वा तपसा देव $ यज्ञेनाप्यथ केन वा & व्रतैर्वा भगवद्भक्ता % भविष्यन्ति द्विजातयः ॥ LiP_1,30.31 // पितामह उवाच न दानेन मुनिश्रेष्ठास् $ तपसा च न विद्यया & यज्ञैर् होमैर् व्रतैर् वेदैर् % योगशास्त्रैर् निरोधनैः ॥ LiP_1,30.32 // प्रसादे नैव सा भक्तिः $ शिवे परमकारणे & अथ तस्य वचः श्रुत्वा % सर्वे ते परमर्षयः ॥ LiP_1,30.33 // सदारतनयाः श्रान्ताः $ प्रणेमुश् च पितामहम् & तस्मात्पाशुपती भक्तिर् % धर्मकामार्थसिद्धिदा ॥ LiP_1,30.34 // मुनेर् विजयदा चैव $ सर्वमृत्युजयप्रदा & दधीचस्तु पुरा भक्त्या % हरिं जित्वामरैर्विभुम् ॥ LiP_1,30.35 // क्षयं जघान पादेन $ वज्रास्थित्वं च लब्धवान् & मयापि निर्जितो मृत्युर् % महादेवस्य कीर्तनात् ॥ LiP_1,30.36 // श्वेतेनापि गतेनास्यं $ मृत्योर्मुनिवरेण तु & महादेवप्रसादेन % जितो मृत्युर्यथा मया ॥ LiP_1,30.37 // इति श्रीलिङ्गमहापुराणे पूर्वभागे त्रिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 31 सनत्कुमार उवाच कथं भवप्रसादेन $ देवदारुवनौकसः & प्रपन्नाः शरणं देवं % वक्तुमर्हसि मे प्रभो ॥ LiP_1,31.1 ॥ शैलादिरुवाच तानुवाच महाभागान् $ भगवान् आत्मभूः स्वयम् & देवदारुवनस्थांस्तु % तपसा पावकप्रभान् ॥ LiP_1,31.2 ॥ पितामह उवाच एष देवो महादेवो $ विज्ञेयस्तु महेश्वरः & न तस्मात्परमं किंचित् % पदं समधिगम्यते ॥ LiP_1,31.3 ॥ देवानां च ऋषीनां च $ पितॄणां चैव स प्रभुः & सहस्रयुगपर्यन्ते % प्रलये सर्वदेहिनः ॥ LiP_1,31.4 ॥ संहरत्येष भगवान् $ कालो भूत्वा महेश्वरः & एष चैव प्रजाः सर्वाः % सृजत्येकः स्वतेजसा ॥ LiP_1,31.5 ॥ एष चक्री च वज्री च $ श्रीवत्सकृतलक्षणः & योगी कृतयुगे चैव % त्रेतायां क्रतुर् उच्यते ॥ LiP_1,31.6 ॥ द्वापरे चैव कालाग्निर् $ धर्मकेतुः कलौ स्मृतः & रुद्रस्य मूर्तयस्त्वेता % ये ऽभिध्यायन्ति पण्डिताः ॥ LiP_1,31.7 ॥ चतुरस्रं बहिश्चान्तर् $ अष्टास्रं पिण्डिकाश्रये & वृत्तं सुदर्शनं योग्यम् % एवं लिङ्गं प्रपूजयेत् ॥ LiP_1,31.8 ॥ तमो ह्यग्नी रजो ब्रह्मा $ सत्त्वं विष्णुः प्रकाशकम् & मूर्तिरेका स्थिता चास्य % मूर्तयः परिकीर्तिताः ॥ LiP_1,31.9 ॥ यत्र तिष्ठति तद्ब्रह्म $ योगेन तु समन्वितम् & तस्माद्धि देवदेवेशम् % ईशानं प्रभुमव्ययम् ॥ LiP_1,31.10 // आराधयन्ति विप्रेन्द्रा $ जितक्रोधा जितेन्द्रियाः & लिङ्गं कृत्वा यथान्यायं % सर्वलक्षणसंयुतम् ॥ LiP_1,31.11 // अङ्गुष्ठमात्रं सुशुभं $ सुवृत्तं सर्वसंमतम् & समनाभं tathëÂÃsraæ % षोडशास्रम् अथापि वा ॥ LiP_1,31.12 // सुवृत्तं मण्डलं दिव्यं $ सर्वकामफलप्रदम् & वेदिका द्विगुणा तस्य % समा वा सर्वसंमता ॥ LiP_1,31.13 // गोमुखी च त्रिभागैका $ वेद्या लक्षणसंयुता & पट्टिका च समन्ताद्वै % यवमात्रा द्विजोत्तमाः ॥ LiP_1,31.14 // सौवर्णं राजतं शैलं $ कृत्वा ताम्रमयं तथा & वेदिकायाश् च विस्तारं % त्रिगुणं वै समन्ततः ॥ LiP_1,31.15 // वर्तुलं चतुरस्रं वा $ षडस्रं वा त्रिरस्रकम् & समन्तान्निर्व्रणं शुभ्रं % लक्षणैस्तत् सुलक्षितम् ॥ LiP_1,31.16 // प्रतिष्ठाप्य यथान्यायं $ पूजालक्षणसंयुतम् & कलशं स्थापयेत्तस्य % वेदिमध्ये तथा द्विजाः ॥ LiP_1,31.17 // सहिरण्यं सबीजं च $ ब्रह्मभिश् चाभिमन्त्रितम् & सेचयेच्च ततो लिङ्गं % पवित्रैः पञ्चभिः शुभैः ॥ LiP_1,31.18 // पूजयेच्च यथालाभं $ ततः सिद्धिमवाप्स्यथ & समाहिताः पूजयध्वं % सपुत्राः सह बन्धुभिः ॥ LiP_1,31.19 // सर्वे präjalayo भूत्वा $ शूलपाणिं प्रपद्यत & ततो द्रक्ष्यथ देवेशं % दुर्दर्शमकृतात्मभिः ॥ LiP_1,31.20 // यं दृष्ट्वा सर्वमज्ञानम् $ अधर्मश् च प्रणश्यति & ततः प्रदक्षिणं कृत्वा % ब्रह्माणममितौजसम् ॥ LiP_1,31.21 // सम्प्रस्थिता वनौकास्ते $ देवदारुवनं ततः & आराधयितुमारब्धा % ब्रह्मणा कथितं यथा ॥ LiP_1,31.22 // स्थण्डिलेषु विचित्रेषु $ पर्वतानां गुहासु च & नदीनां च विविक्तेषु % पुलिनेषु शुभेषु च ॥ LiP_1,31.23 // शैवालशोभनाः केचित् $ केचिदन्तर्जलेशयाः & केचिद्दर्भावकाशास्तु % पादाङ्गुष्ठाग्रधिष्ठिताः ॥ LiP_1,31.24 // दन्तोलूखलिनस्त्वन्ये $ अश्मकुट्टास् तथा परे & स्थानवीरासनास्त्वन्ये % मृगचर्यारताः परे ॥ LiP_1,31.25 // कालं नयन्ति तपसा $ पूजया च महाधियः & एवं संवत्सरे पूर्णे % वसन्ते समुपस्थिते ॥ LiP_1,31.26 // ततस्तेषां प्रसादार्थं $ भक्तानाम् अनुकम्पया & देवः कृतयुगे तस्मिन् % गिरौ हिमवतः शुभे ॥ LiP_1,31.27 // देवदारुवनं प्राप्तः $ प्रसन्नः परमेश्वरः & भस्मपांसूपदिग्धाङ्गो % नग्नो विकृतलक्षणः ॥ LiP_1,31.28 // उल्मुकव्यग्रहस्तश् च $ रक्तपिङ्गललोचनः & क्वचिच्च हसते रौद्रं % क्वचिद्गायति विस्मितः ॥ LiP_1,31.29 // क्वचिन्नृत्यति शृङ्गारं $ क्वचिद्रौति मुहुर्मुहुः & आश्रमे ह्यटते भैक्ष्यं % याचते च पुनः पुनः ॥ LiP_1,31.30 // मायां कृत्वा तथारूपां $ देवस्तद्वनम् आगतः & ततस्ते मुनयः सर्वे % तुष्टुवुश् च समाहिताः ॥ LiP_1,31.31 // अद्भिर् विविधमाल्यैश् च $ धूपैर्गन्धैस्तथैव च & सपत्नीका महाभागाः % सपुत्राः सपरिच्छदाः ॥ LiP_1,31.32 // मुनयस्ते तथा वाग्भिर् $ ईश्वरं चेदम् अब्रुवन् & अज्ञानाद्देवदेवेश % यदस्माभिर् अनुष्ठितम् ॥ LiP_1,31.33 // कर्मणा मनसा वाचा $ तत्सर्वं क्षन्तुमर्हसि & चरितानि विचित्राणि % गुह्यानि गहनानि च ॥ LiP_1,31.34 // ब्रह्मादीनां च देवानां $ दुर्विज्ञेयानि ते हर & अगतिं ते न जानीमो % गतिं नैव च नैव च ॥ LiP_1,31.35 // विश्वेश्वर महादेव $ यो ऽसि सो ऽसि नमो ऽस्तु ते & स्तुवन्ति त्वां महात्मानो % देवदेवं महेश्वरम् ॥ LiP_1,31.36 // नमो भवाय भव्याय $ भावनायोद्भवाय च & अनन्तबलवीर्याय % भूतानां पतये नमः ॥ LiP_1,31.37 // संहर्त्रे च पिशङ्गाय $ अव्ययाय व्ययाय च & गङ्गासलिलधाराय % आधाराय गुणात्मने ॥ LiP_1,31.38 // त्र्यंबकाय त्रिनेत्राय $ त्रिशूलवरधारिणे & कन्दर्पाय हुताशाय % नमो ऽस्तु परमात्मने ॥ LiP_1,31.39 // शङ्कराय वृषाङ्काय $ गणानां पतये नमः & दण्डहस्ताय कालाय % पाशहस्ताय वै नमः ॥ LiP_1,31.40 // वेदमन्त्रप्रधानाय $ शतजिह्वाय वै नमः & भूतं भव्यं भविष्यं च % स्थावरं जङ्गमं च यत् ॥ LiP_1,31.41 // तव देहात्समुत्पन्नं $ देव सर्वमिदं जगत् & पासि हंसि च भद्रं ते % प्रसीद भगवंस्ततः ॥ LiP_1,31.42 // अज्ञानाद्यदि विज्ञानाद् $ यत् किंचित् कुरुते नरः & तत्सर्वं भगवानेव % कुरुते योगमायया ॥ LiP_1,31.43 // एवं स्तुत्वा तु मुनयः $ प्रहृष्टैरन्तरात्मभिः & याचन्त तपसा युक्ताः % पश्यामस्त्वां यथापुरा ॥ LiP_1,31.44 // ततो देवः प्रसन्नात्मा $ स्वमेवास्थाय शङ्करः & रूपं त्र्यक्षं च संद्रष्टुं % दिव्यं चक्षुरदात्प्रभुः ॥ LiP_1,31.45 // लब्धदृष्ट्या तया दृष्ट्वा $ देवदेवं त्रियंबकम् & पुनस्तुष्टुवुरीशानं % देवदारुवनौकसः ॥ LiP_1,31.46 // इति श्रीलिङ्गमहापुराणे पूर्वभागे एकत्रिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 32 ऋषय ऊचुः नमो दिग्वाससे नित्यं $ कृतान्ताय त्रिशूलिने & विकटाय करालाय % करालवदनाय च ॥ LiP_1,32.1 ॥ अरूपाय सुरूपाय $ विश्वरूपाय ते नमः & कटङ्कटाय रुद्राय % स्वाहाकाराय वै नमः ॥ LiP_1,32.2 ॥ सर्वप्रणतदेहाय $ स्वयं च प्रणतात्मने & नित्यं नीलशिखण्डाय % श्रीकण्ठाय नमोनमः ॥ LiP_1,32.3 ॥ नीलकण्ठाय देवाय $ चिताभस्माङ्गधारिणे & त्वं ब्रह्मा सर्वदेवानां % रुद्राणां नीललोहितः ॥ LiP_1,32.4 ॥ आत्मा च सर्वभूतानां $ सांख्यैः पुरुष उच्यते & पर्वतानां महामेरुर् % नक्षत्राणां च चन्द्रमाः ॥ LiP_1,32.5 ॥ ऋषीणां च वसिष्ठस् त्वं $ देवानां वासवस् तथा & ओङ्कारः सर्ववेदानां % श्रेष्ठं साम च सामसु ॥ LiP_1,32.6 ॥ आरण्यानां पशूनां च $ सिंहस्त्वं परमेश्वरः & ग्राम्याणामृषभश्चासि % भगवांल्लोकपूजितः ॥ LiP_1,32.7 ॥ सर्वथा वर्तमानो ऽपि $ यो यो भावो भविष्यति & त्वामेव तत्र पश्यामो % ब्रह्मणा कथितं तथा ॥ LiP_1,32.8 ॥ कामः क्रोधश् च लोभश् च $ विषादो मद एव च & एतद् इच्छामहे बोद्धुं % प्रसीद परमेश्वर ॥ LiP_1,32.9 ॥ महासंहरणे प्राप्ते $ त्वया देव कृतात्मना & करं ललाटे संविध्य % वह्निरुत्पादितस्त्वया ॥ LiP_1,32.10 // तेनाग्निना तदा लोका $ अर्चिर्भिः सर्वतो वृताः & तस्मादग्निसमा ह्येते % बहवो विकृताग्नयः ॥ LiP_1,32.11 // कामः क्रोधश् च लोभश् च $ मोहो दम्भ उपद्रवः & यानि चान्यानि भूतानि % स्थावराणि चराणि च ॥ LiP_1,32.12 // दह्यन्ते प्राणिनस्ते तु $ त्वत्समुत्थेन वह्निना & अस्माकं दह्यमानानां % त्राता भव सुरेश्वर ॥ LiP_1,32.13 // त्वं च लोकहितार्थाय $ भूतानि परिषिञ्चसि & महेश्वर महाभाग % प्रभो शुभनिरीक्षक ॥ LiP_1,32.14 // आज्ञापय वयं नाथ $ कर्तारो वचनं तव & भूतकोटिसहस्रेषु % रूपकोटिशतेषु च ॥ LiP_1,32.15 // अन्तं गन्तुं न शक्ताः स्म $ देवदेव नमो ऽस्तु ते ॥ LiP_1,32.16 // इति श्रीलिङ्गमहापुराणे पूर्वभागे द्वात्रिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 33 नन्द्युवाच ततस्तुतोष भगवान् $ अनुगृह्य महेश्वरः & स्तुतिं श्रुत्वा स्तुतस्तेषाम् % इदं वचनमब्रवीत् ॥ LiP_1,33.1 ॥ यः पठेच्छृणुयाद्वापि $ युष्माभिः कीर्तितं स्तवम् & श्रावयेद्वा द्विजान्विप्रो % गाणपत्यमवाप्नुयात् ॥ LiP_1,33.2 ॥ वक्ष्यामि वो हितं पुण्यं $ भक्तानां मुनिपुङ्गवाः & स्त्रीलिङ्गमखिलं देवी % प्रकृतिर्मम देहजा ॥ LiP_1,33.3 ॥ पुंल्लिङ्गं पुरुषो विप्रा $ मम देहसमुद्भवः & उभाभ्यामेव वै सृष्टिर् % मम विप्रा न संशयः ॥ LiP_1,33.4 ॥ न निन्देद्यतिनं तस्माद् $ दिग्वाससमनुत्तमम् & बालोन्मत्तविचेष्टं तु % मत्परं ब्रह्मवादिनम् ॥ LiP_1,33.5 ॥ ये हि मां भस्मनिरता $ भस्मना दग्धकिल्बिषाः & यथोक्तकारिणो दान्ता % विप्रा ध्यानपरायणाः ॥ LiP_1,33.6 ॥ महादेवपरा नित्यं $ चरन्तो ह्यूर्ध्वरेतसः & अर्चयन्ति महादेवं % वाङ्मनःकायसंयताः ॥ LiP_1,33.7 ॥ रुद्रलोकमनुप्राप्य $ न निवर्तन्ति ते पुनः & तस्मादेतद्व्रतं दिव्यम् % अव्यक्तं व्यक्तलिङ्गिनः ॥ LiP_1,33.8 ॥ भस्मव्रताश् च मुण्डाश् च $ व्रतिनो विश्वरूपिणः & न तान्परिवदेद्विद्वान् % न चैतान्नाभिलङ्घयेत् ॥ LiP_1,33.9 ॥ न हसेन्नाप्रियं ब्रूयाद् $ अमुत्रेह हितार्थवान् & यस्तान्निन्दति mƬhÃtmà % महादेवं स निन्दति ॥ LiP_1,33.10 // यस् त्वेतान् पूजयेन् नित्यं $ स पूजयति शङ्करम् & एवमेष महादेवो % लोकानां हितकाम्यया ॥ LiP_1,33.11 // युगे युगे महायोगी $ krŬate भस्मगुण्ठितः & एवं चरत भद्रं वस् % ततः सिद्धिमवाप्स्यथ ॥ LiP_1,33.12 // अतुलमिह महाभयप्रणाशहेतुं $ शिवकथितं परमं पदं विदित्वा & व्यपगतभवलोभमोहचित्ताः % प्रणिपतिताः सहसा शिरोभिर् उग्रम् ॥ LiP_1,33.13 // ततः प्रमुदिता विप्राः $ श्रुत्वैवं कथितं तदा & गन्धोदकैः सुशुद्धैश् च % कुशपुष्पविमिश्रितैः ॥ LiP_1,33.14 // स्नापयन्ति महाकुम्भैर् $ अद्भिर् एव महेश्वरम् & गायन्ति विविधैर्गुह्यैर् % हुंकारैश्चापि सुस्वरैः ॥ LiP_1,33.15 // नमो देवाधिदेवाय $ महादेवाय वै नमः & अर्धनारीशरीराय % सांख्ययोगप्रवर्तिने ॥ LiP_1,33.16 // मेघवाहनकृष्णाय $ गजचर्मनिवासिने & कृष्णाजिनोत्तरीयाय % व्यालयज्ञोपवीतिने ॥ LiP_1,33.17 // सुरचितसुविचित्रकुण्डलाय $ सुरचितमाल्यविभूषणाय तुभ्यम् & मृगपतिवरचर्मवाससे च % प्रथितयशसे नमो ऽस्तु शङ्कराय ॥ LiP_1,33.18 // ततस् तान् स मुनीन् प्रीतः $ प्रत्युवाच महेश्वरः & प्रीतो ऽस्मि तपसा युष्मान् % वरं वृणुत सुव्रताः ॥ LiP_1,33.19 // ततस्ते मुनयः सर्वे $ प्रणिपत्य महेश्वरम् & भृग्वङ्गिरा वसिष्ठश् च % विश्वामित्रस्तथैव च ॥ LiP_1,33.20 // गौतमो ऽत्रिः सुकेशश् च $ पुलस्त्यः पुलहः क्रतुः & मरीचिः कश्यपः कण्वः % संवर्तश् च महातपाः ॥ LiP_1,33.21 // ते प्रणम्य महादेवम् $ इदं वचनमब्रुवन् & भस्मस्नानं च नग्नत्वं % वामत्वं प्रतिलोमता ॥ LiP_1,33.22 // सेव्यासेव्यत्वमेवं च ह्य् $ एतदिच्छाम वेदितुम् & ततस्तेषां वचः श्रुत्वा % भगवान्परमेश्वरः ॥ LiP_1,33.23 // सस्मितं प्राह सम्प्रेक्ष्य $ सर्वान्मुनिवरांस्तदा ॥ LiP_1,33.24 // इति श्रीलिङ्गमहापुराणे पूर्वभागे ऋषिवाक्यं नाम त्रयस्त्रिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 34 श्रीभगवानुवाच एतद्वः सम्प्रवक्ष्यामि $ कथा सर्वस्वमद्य वै & अग्निर्ह्यहं सोमकर्ता % सोमश्चाग्निमुपाश्रितः ॥ LiP_1,34.1 ॥ कृतमेतद्वहत्यग्निर् $ भूयो लोकसमाश्रयात् & असकृत्त्वग्निना दग्धं % जगत् स्थावरजङ्गमम् ॥ LiP_1,34.2 ॥ भस्मसाद्विहितं सर्वं $ पवित्रमिदमुत्तमम् & भस्मना वीर्यमास्थाय % भूतानि परिषिञ्चति ॥ LiP_1,34.3 ॥ अग्निकार्यं च यः कृत्वा $ करिष्यति त्रियायुषम् & भस्मना मम वीर्येण % मुच्यते सर्वकिल्बिषैः ॥ LiP_1,34.4 ॥ भासत इत्येव यद्भस्म $ शुभं भावयते च यत् & भक्षणात् सर्वपापानां % भस्मेति परिकीर्तितम् ॥ LiP_1,34.5 ॥ ऊष्मपाः पितरो ज्ञेया $ देवा वै सोमसंभवाः & अग्नीषोमात्मकं सर्वं % जगत्स्थावरजङ्गमम् ॥ LiP_1,34.6 ॥ अहमग्निर्महातेजाः $ सोमश्चैषा महांबिका & अहमग्निश् च सोमश् च % प्रकृत्या पुरुषः स्वयम् ॥ LiP_1,34.7 ॥ तस्माद्भस्म महाभागा $ मद्वीर्यमिति चोच्यते & स्ववीर्यं वपुषा चैव % धारयामीति वै स्थितिः ॥ LiP_1,34.8 ॥ तदाप्रभृति लोकेषु $ रक्षार्थमशुभेषु च & भस्मना क्रियते रक्षा % सूतिकानां गृहेषु च ॥ LiP_1,34.9 ॥ भस्मस्नानविशुद्धात्मा $ जितक्रोधो जितेन्द्रियः & मत्समीपं समागम्य % न भूयो विनिवर्तते ॥ LiP_1,34.10 // व्रतं पाशुपतं योगं $ कापिलं चैव निर्मितम् & पूर्वं पाशुपतं ह्येतन् % निर्मितं तदनुत्तमम् ॥ LiP_1,34.11 // शेषाश्चाश्रमिणः सर्वे $ पश्चात्सृष्टाः स्वयंभुवा & सृष्टिरेषा मया सृष्टा % लज्जामोहभयात्मिका ॥ LiP_1,34.12 // नग्ना एव हि जायन्ते $ देवता मुनयस् तथा & ये चान्ये मानवा लोके % सर्वे जायन्त्यवाससः ॥ LiP_1,34.13 // इन्द्रियैरजितैर्नग्नो $ दुकूलेनापि संवृतः & तैरेव संवृतैर्गुप्तो % न वस्त्रं कारणं स्मृतम् ॥ LiP_1,34.14 // क्षमा धृतिरहिंसा च $ वैराग्यं चैव सर्वशः & तुल्यौ मानावमानौ च % तदावरणमुत्तमम् ॥ LiP_1,34.15 // भस्मस्नानेन दिग्धाङ्गो $ ध्यायते मनसा भवम् & यद्यकार्यसहस्राणि % कृत्वा यः स्नाति भस्मना ॥ LiP_1,34.16 // तत्सर्वं दहते भस्म $ यथाग्निस्तेजसा वनम् & तस्माद् यत्नपरो भूत्वा % त्रिकालमपि यः सदा ॥ LiP_1,34.17 // भस्मना कुरुते स्नानं $ गाणपत्यं स गच्छति & समाहृत्य क्रतून् सर्वान् % गृहीत्वा व्रतमुत्तमम् ॥ LiP_1,34.18 // ध्यायन्ति ये महादेवं $ लीलासद्भावभाविताः & उत्तरेणार्यपन्थानं % ते ऽमृतत्वमवाप्नुयुः ॥ LiP_1,34.19 // दक्षिणेन च पन्थानं $ ये श्मशानानि भेजिरे & अणिमा गरिमा चैव % लघिमा प्राप्तिरेव च ॥ LiP_1,34.20 // इच्छा कामावसायित्वं $ तथा प्राकाम्यमेव च & ईक्षणेन च पन्थानं % ये श्मशानानि भेजिरे \ अणिमा गरिमा चैव # लघिमा प्राप्तिरेव च ॥ LiP_1,34.21 // इन्द्रादयस् तथा देवाः $ कामिकव्रतमास्थिताः & ऐश्वर्यं परमं प्राप्य % सर्वे प्रथिततेजसः ॥ LiP_1,34.22 // व्यपगतमदमोहमुक्तरागस् $ तमोरजोदोषविवर्जितस्वभावः & परिभवमिदमुत्तमं विदित्वा % पशुपतियोगपरो भवेत्सदैव ॥ LiP_1,34.23 // इमं पाशुपतं ध्यायन् $ सर्वपापप्रणाशनम् & यः पठेच्च शुचिर्भूत्वा % श्रद्दधानो जितेन्द्रियः ॥ LiP_1,34.24 // सर्वपापविशुद्धात्मा $ रुद्रलोकं स गच्छति & ते सर्वे मुनयः श्रुत्वा % वसिष्ठाद्या द्विजोत्तमाः ॥ LiP_1,34.25 // भस्मपाण्डुरदिग्धाङ्गा $ बभूवुर्विगतस्पृहाः & रुद्रलोकाय कल्पान्ते % संस्थिताः शिवतेजसा ॥ LiP_1,34.26 // तस्मान्न निन्द्याः पूज्याश्च $ विकृता मलिना अपि & रूपान्विताश् च विप्रेन्द्राः % सदा योगीन्द्रशङ्कया ॥ LiP_1,34.27 // बहुना किं प्रलापेन $ भवभक्ता द्विजोत्तमाः & संपूज्याः सर्वयत्नेन % शिववन्नात्र संशयः ॥ LiP_1,34.28 // मलिनाश्चैव विप्रेन्द्रा $ भवभक्ता दृढव्रताः & दधीचस्तु यथा देव- % देवं जित्वा व्यवस्थितः ॥ LiP_1,34.29 // नारायणं तथा लोके $ रुद्रभक्त्या न संशयः & तस्मात्सर्वप्रयत्नेन % भस्मदिग्धतनूरुहाः ॥ LiP_1,34.30 // जटिनो मुण्डिनश्चैव $ नग्ना नानाप्रकारिणः & संपूज्याः शिववन्नित्यं % मनसा कर्मणा गिरा ॥ LiP_1,34.31 // इति श्रीलिङ्गमहापुराणे पूर्वभागे योगिप्रशंसा नाम चतुस्त्रिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 35 सनत्कुमार उवाच कथं जघान राजानं $ क्षुपं पादेन सुव्रत & दधीचः समरे जित्वा % देवदेवं जनार्दनम् ॥ LiP_1,35.1 ॥ वज्रास्थित्वं कथं लेभे $ महादेवान्महातपाः & वक्तुमर्हसि शैलादे % जितो मृत्युस्त्वया यथा ॥ LiP_1,35.2 ॥ शैलादिरुवाच ब्रह्मपुत्रो महातेजा $ राजा क्षुप इति स्मृतः & अभून्मित्रो दधीचस्य % मुनीन्द्रस्य जनेश्वरः ॥ LiP_1,35.3 ॥ चिरात्तयोः प्रसंगाद्वै $ वादः क्षुपदधीचयोः & अभवत् क्षत्रियश्रेष्ठो % विप्र एवेति विश्रुतः ॥ LiP_1,35.4 ॥ अष्टानां लोकपालानां $ वपुर्धारयते नृपः & तस्मादिन्द्रो ह्ययं वह्निर् % यमश् च निरृतिस् तथा ॥ LiP_1,35.5 ॥ वरुणश्चैव वायुश् च $ सोमो धनद एव च & ईश्वरो ऽहं न संदेहो % नावमन्तव्य एव च ॥ LiP_1,35.6 ॥ महती देवता या सा $ महतश्चापि सुव्रत & तस्मात्त्वया महाभाग % च्यावनेय सदा ह्यहम् ॥ LiP_1,35.7 ॥ नावमन्तव्य एवेह $ पूजनीयश् च सर्वथा & श्रुत्वा तथा मतं तस्य % क्षुपस्य मुनिसत्तमः ॥ LiP_1,35.8 ॥ दधीचश् च्यावनिश् चोग्रो $ गौरवादात्मनो द्विजः & atìayatk«upaæ मूर्ध्नि % दधीचो वाममुष्टिना \ चिछेद वज्रेण च तं # दधीचं बलवान् क्षुपः ॥ LiP_1,35.9 ॥ ब्रह्मलोके पुरासौ हि $ ब्रह्मणः क्षुतसंभवः & लब्धं वज्रं च कार्यार्थं % वज्रिणा चोदितः प्रभुः ॥ LiP_1,35.10 // स्वेच्छयैव नरो भूत्वा $ नरपालो बभूव सः & तस्माद्राजा स विप्रेन्द्रम् % अजयद्वै महाबलः ॥ LiP_1,35.11 // यथा वज्रधरः श्रीमान् $ बलवांस्तमसान्वितः & पपात भूमौ निहतो % वज्रेण द्विजपुङ्गवः ॥ LiP_1,35.12 // सस्मार च तदा तत्र $ दुःखाद्वै भार्गवं मुनिम् & शुक्रो ऽपि संधयामास % tìitaæ कुलिशेन तम् ॥ LiP_1,35.13 // योगादेत्य दधीचस्य $ देहं देहभृतांवरः & संधाय पूर्ववद्देहं % दधीचस्याह भार्गवः ॥ LiP_1,35.14 // भो दधीच महाभाग $ देवदेवमुमापतिम् & सम्पूज्य पूज्यं ब्रह्माद्यैर् % देवदेवं निरञ्जनम् ॥ LiP_1,35.15 // अवध्यो भव विप्रर्षे $ प्रसादात्त्र्यम्बकस्य तु & मृतसंजीवनं तस्माल् % लब्धमेतन्मया द्विज ॥ LiP_1,35.16 // नास्ति मृत्युभयं शंभोर् $ भक्तानामिह सर्वतः & मृतसंजीवनं चापि % शैवमद्य वदामि ते ॥ LiP_1,35.17 // त्रियंबकं यजामहे $ त्रैलोक्यपितरं प्रभुम् & त्रिमण्डलस्य पितरं % त्रिगुणस्य महेश्वरम् ॥ LiP_1,35.18 // त्रितत्त्वस्य त्रिवह्नेश् च $ त्रिधाभूतस्य सर्वतः & त्रिवेदस्य महादेवं % सुगन्धिं पुष्टिवर्धनम् ॥ LiP_1,35.19 // सर्वभूतेषु सर्वत्र $ त्रिगुणे प्रकृतौ तथा & इन्द्रियेषु तथान्येषु % देवेषु च गणेषु च ॥ LiP_1,35.20 // पुष्पेषु गन्धवत्सूक्ष्मः $ सुगन्धिः परमेश्वरः & पुष्टिश् च प्रकृतिर्यस्मात् % पुरुषस्य द्विजोत्तम ॥ LiP_1,35.21 // महदादिविशेषान्त- $ विकल्पस्यापि सुव्रत & विष्णोः पितामहस्यापि % मुनीनां च महामुने ॥ LiP_1,35.22 // इन्द्रस्यापि च देवानां $ तस्माद्वै पुष्टिवर्धनः & तं देवममृतं रुद्रं % कर्मणा तपसा तथा ॥ LiP_1,35.23 // स्वाध्यायेन च योगेन $ ध्यानेन च यजामहे & सत्येनानेन मुक्षीयान् % मृत्युपाशाद् भवः स्वयम् ॥ LiP_1,35.24 // बन्धमोक्षकरो यस्माद् $ उर्वारुकमिव प्रभुः & मृतसंजीवनो मन्त्रो % मया लब्धस्तु शङ्करात् ॥ LiP_1,35.25 // जप्त्वा हुत्वाभिमन्त्र्यैवं $ जलं पीत्वा दिवानिशम् & लिङ्गस्य संनिधौ ध्यात्वा % नास्ति मृत्युभयं द्विज ॥ LiP_1,35.26 // तस्य तद्वचनं श्रुत्वा $ तपसाराध्य शङ्करम् & वज्रास्थित्वम् अवध्यत्वम् % अदीनत्वं च लब्धवान् ॥ LiP_1,35.27 // एवमाराध्य देवेशं $ दधीचो मुनिसत्तमः & प्राप्यावध्यत्वमन्यैश् च % वज्रास्थित्वं प्रयत्नतः ॥ LiP_1,35.28 // atìayacca राजेन्द्रं $ पादमूलेन मूर्धनि & क्षुपो दधीचं वज्रेण % जघानोरसि च प्रभुः ॥ LiP_1,35.29 // नाभून्नाशाय तद्वज्रं $ दधीचस्य महात्मनः & प्रभावात्परमेशस्य % वज्रबद्धशरीरिणः ॥ LiP_1,35.30 // दृष्ट्वाप्यवध्यत्वमदीनतां च $ क्षुपो दधीचस्य तदा प्रभावम् & आराधयामास हरिं मुकुन्दम् % इन्द्रानुजं प्रेक्ष्य तदांबुजाक्षम् ॥ LiP_1,35.31 // इति श्रीलिङ्गमहापुराणे पूर्वभागे क्षुपाबिधनृपपराभववर्णनं नाम पञ्चत्रिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 36 नन्द्युवाच पूजया तस्य संतुष्टो $ भगवान्पुरुषोत्तमः & श्रीभूमिसहितः ÓrÅmä % शङ्खचक्रगदाधरः ॥ LiP_1,36.1 ॥ किरीटी पद्महस्तश् च $ सर्वाभरणभूषितः & पीतांबरश् च भगवान् % देवैर्दैत्यैश् च संवृतः ॥ LiP_1,36.2 ॥ प्रददौ दर्शनं तस्मै $ दिव्यं वै गरुडध्वजः & दिव्येन दर्शनेनैव % दृष्ट्वा देवं जनार्दनम् ॥ LiP_1,36.3 ॥ तुष्टाव वाग्भिर् इष्टाभिः $ प्रणम्य गरुडध्वजम् & त्वमादिस्त्वमनादिश् च % प्रकृतिस्त्वं जनार्दनः ॥ LiP_1,36.4 ॥ पुरुषस्त्वं जगन्नाथो $ विष्णुर्विश्वेश्वरो भवान् & यो ऽयं ब्रह्मासि पुरुषो % विश्वमूर्तिः पितामहः ॥ LiP_1,36.5 ॥ तत्त्वमाद्यं भवानेव $ परं ज्योतिर्जनार्दन & परमात्मा परं धाम % श्रीपते भूपते प्रभो ॥ LiP_1,36.6 ॥ त्वत्क्रोधसंभवो रुद्रस् $ तमसा च समावृतः & त्वत्प्रसादाज्जगद्धाता % रजसा च पितामहः ॥ LiP_1,36.7 ॥ त्वत्प्रसादात्स्वयं विष्णुः $ सत्त्वेन पुरुषोत्तमः & कालमूर्ते हरे विष्णो % नारायण जगन्मय ॥ LiP_1,36.8 ॥ महांस् तथा च भूतादिस् $ तन्मात्राणीन्द्रियाणि च & त्वयैवाधिष्ठितान्येव % विश्वमूर्ते महेश्वर ॥ LiP_1,36.9 ॥ महादेव जगन्नाथ $ पितामह जगद्गुरो & प्रसीद देवदेवेश % प्रसीद परमेश्वर ॥ LiP_1,36.10 // प्रसीद त्वं जगन्नाथ $ शरण्यं शरणं गतः & वैकुण्ठ शौरे सर्वज्ञ % वासुदेव महाभुज ॥ LiP_1,36.11 // संकर्षण महाभाग $ प्रद्युम्न पुरुषोत्तम & अनिरुद्ध महाविष्णो % सदा विष्णो नमो ऽस्तु ते ॥ LiP_1,36.12 // विष्णो तवासनं दिव्यम् $ अव्यक्तं मध्यतो विभुः & सहस्रफणसंयुक्तस् % तमोमूर्तिर्धराधरः ॥ LiP_1,36.13 // अधश् च धर्मो देवेश $ ज्ञानं वैराग्यमेव च & ऐश्वर्यमासनस्यास्य % पादरूपेण सुव्रत ॥ LiP_1,36.14 // सप्तपातालपादस्त्वं $ धराजघनमेव च & वासांसि सागराः सप्त % दिशश्चैव महाभुजाः ॥ LiP_1,36.15 // द्यौर्मूर्धा ते विभो नाभिः $ खं वायुर्नासिकां गतः & नेत्रे सोमश् च सूर्यश् च % केशा वै पुष्करादयः ॥ LiP_1,36.16 // नक्षत्रतारका द्यौश् च $ ग्रैवेयकविभूषणम् & कथं स्तोष्यामि देवेशं % पूज्यश् च पुरुषोत्तमः ॥ LiP_1,36.17 // श्रद्धया च कृतं दिव्यं $ यच् छ्रुतं यच्च कीर्तितम् & यदिष्टं तत्क्षमस्वेश % नारायण नमो ऽस्तु ते ॥ LiP_1,36.18 // शैलादिरुवाच इदं तु वैष्णवं स्तोत्रं $ सर्वपापप्रणाशनम् & यः पठेच्छृणुयाद्वापि % क्षुपेण परिकीर्तितम् ॥ LiP_1,36.19 // श्रावयेद्वा द्विजान् भक्त्या $ विष्णुलोकं स गच्छति ॥ LiP_1,36.20 // सम्पूज्य चैवं त्रिदशेश्वराद्यैः $ स्तुत्वा स्तुतं देवमजेयमीशम् & विज्ञापयामास निरीक्ष्य भक्त्या % जनार्दनाय प्रणिपत्य मूर्ध्ना ॥ LiP_1,36.21 // राजोवाच भगवन्ब्राह्मणः कश्चिद् $ दधीच इति विश्रुतः & धर्मवेत्ता विनीतात्मा % सखा मम पुराभवत् ॥ LiP_1,36.22 // अवध्यः सर्वदा सर्वैः $ शङ्करार्चनतत्परः & सावज्ञं वामपादेन % स मां मूर्ध्नि सदस्यथ ॥ LiP_1,36.23 // tìayÃmÃsa देवेश $ विष्णो विश्वजगत्पते & उवाच च मदाविष्टो % न बिभेमीति सर्वतः ॥ LiP_1,36.24 // जेतुमिच्छामि तं विप्रं $ दधीचं जगदीश्वर & यथा हितं तथा कर्तुं % त्वमर्हसि जनार्दन ॥ LiP_1,36.25 // शैलादिरुवाच ज्ञात्वा सो ऽपि दधीचस्य ह्य् $ अवध्यत्वं महात्मनः & सस्मार च महेशस्य % प्रभावमतुलं हरिः ॥ LiP_1,36.26 // एवं स्मृत्वा हरिः प्राह $ ब्रह्मणः क्षुतसंभवम् & विप्राणां नास्ति राजेन्द्र % भयमेत्य महेश्वरम् ॥ LiP_1,36.27 // विशेषाद्रुद्रभक्तानाम् $ अभयं सर्वदा नृप & नीचानामपि सर्वत्र % दधीचस्यास्य किं पुनः ॥ LiP_1,36.28 // तस्मात्तव महाभाग $ विजयो नास्ति भूपते & दुःखं करोमि विप्रस्य % शापार्थं ससुरस्य मे ॥ LiP_1,36.29 // भविता तस्य शापेन $ दक्षयज्ञे सुरैः समम् & विनाशो मम राजेन्द्र % पुनरुत्थानमेव च ॥ LiP_1,36.30 // तस्मात्समेत्य विप्रेन्द्रं $ सर्वयत्नेन भूपते & करोमि यत्नं राजेन्द्र % दधीचविजयाय ते ॥ LiP_1,36.31 // शैलादिरुवाच श्रुत्वा वाक्यं क्षुपः प्राह $ तथास्त्विति जनार्दनम् & भगवानपि विप्रस्य % दधीचस्याश्रमं ययौ ॥ LiP_1,36.32 // आस्थाय रूपं विप्रस्य $ भगवान् भक्तवत्सलः & दधीचमाह ब्रह्मर्षिम् % अभिवन्द्य जगद्गुरुः ॥ LiP_1,36.33 // श्रीभगवानुवाच भोभो दधीच ब्रह्मर्षे $ भवार्चनरताव्यय & वरमेकं वृणे त्वत्तस् % तं भवान्दातुमर्हति ॥ LiP_1,36.34 // याचितो देवदेवेन $ दधीचः प्राह विष्णुना & ज्ञातं तवेप्सितं सर्वं % न बिभेमि तवाप्यहम् ॥ LiP_1,36.35 // भवान् विप्रस्य रूपेण $ आगतो ऽसि जनार्दन & भूतं भविष्यं देवेश % वर्तमानं जनार्दन ॥ LiP_1,36.36 // ज्ञातं प्रसादाद्रुद्रस्य $ द्विजत्वं त्यज सुव्रत & आराधितो ऽसि देवेश % क्षुपेण मधुसूदन ॥ LiP_1,36.37 // जाने तवैनां भगवन् $ भक्तवत्सलतां हरे & स्थाने तवैषा भगवन् % भक्तवात्सल्यता हरे ॥ LiP_1,36.38 // अस्ति चेद्भगवन् भीतिर् $ भवार्चनरतस्य मे & वक्तुमर्हसि यत्नेन % वरदांबुजलोचन ॥ LiP_1,36.39 // वदामि न मृषा तस्मान् $ न बिभेमि जनार्दन & न बिभेमि जगत्यस्मिन् % देवदैत्यद्विजादपि ॥ LiP_1,36.40 // नन्द्युवाच श्रुत्वा वाक्यं दधीचस्य $ तदास्थाय जनार्दनः & स्वरूपं सस्मितं प्राह % संत्यज्य द्विजतां क्षणात् ॥ LiP_1,36.41 // श्रीभगवानुवाच भयं दधीच सर्वत्र $ नास्त्येव तव सुव्रत & भवार्चनरतो यस्माद् % भवान् सर्वज्ञ एव च ॥ LiP_1,36.42 // बिभेमीति सकृद्वक्तुं $ त्वमर्हसि नमस्तव & नियोगान्मम विप्रेन्द्र % क्षुपं प्रति सदस्यथ ॥ LiP_1,36.43 // एवं श्रुत्वापि तद्वाक्यं $ सान्त्वं विष्णोर्महामुनिः & न बिभेमीति तं प्राह % दधीचो देवसत्तमम् ॥ LiP_1,36.44 // प्रभावाद्देवदेवस्य $ शंभोः साक्षात्पिनाकिनः & शर्वस्य शङ्करस्यास्य % सर्वज्ञस्य महामुनिः ॥ LiP_1,36.45 // ततस्तस्य मुनेः श्रुत्वा $ वचनं कुपितो हरिः & चक्रमुद्यम्य भगवान् % दिधक्षुर्मुनिसत्तमम् ॥ LiP_1,36.46 // अभवत्कुण्ठिताग्रं हि $ विष्णोश्चक्रं सुदर्शनम् & प्रभावाद्धि दधीचस्य % क्षुपस्यैव हि संनिधौ ॥ LiP_1,36.47 // दृष्ट्वा तत्कुण्ठिताग्रं हि $ चक्रं चक्रिणमाह सः & दधीचः सस्मितं साक्षात् % सदसद्व्यक्तिकारणम् ॥ LiP_1,36.48 // भगवन् भवता लब्धं $ पुरातीव सुदारुणम् & सुदर्शनमिति ख्यातं % चक्रं विष्णो प्रयत्नतः ॥ LiP_1,36.49 // भवस्यैतच्छुभं चक्रं $ न जिघांसति मामिह & ब्रह्मास्त्राद्यैस्तथान्यैर्हि % प्रयत्नं कर्तुमर्हसि ॥ LiP_1,36.50 // शैलादिरुवाच तस्य तद्वचनं श्रुत्वा $ दृष्ट्वा निर्वीर्यमायुधम् & ससर्ज च पुनस्तस्मै % सर्वास्त्राणि समन्ततः ॥ LiP_1,36.51 // चक्रुर्देवास्ततस्तस्य $ विष्णोः साहाय्यमव्ययाः & द्विजेनैकेन योद्धुं हि % प्रवृत्तस्य महाबलाः ॥ LiP_1,36.52 // कुशमुष्टिं तदादाय $ दधीचः संस्मरन्भवम् & ससर्ज सर्वदेवेभ्यो % वज्रास्थिः सर्वतो वशी ॥ LiP_1,36.53 // दिव्यं त्रिशूलम् अभवत् $ कालाग्निसदृशप्रभम् & दग्धुं देवान्मतिं चक्रे % युगान्ताग्निरिवापरः ॥ LiP_1,36.54 // इन्द्रनारायणाद्यैश् च $ देवैस्त्यक्तानि यानि तु & आयुधानि समस्तानि % प्रणेमुस् त्रिशिखं मुने ॥ LiP_1,36.55 // देवाश् च दुद्रुवुः सर्वे $ ध्वस्तवीर्या द्विजोत्तम & ससर्ज भगवान् विष्णुः % स्वदेहात्पुरुषोत्तमः ॥ LiP_1,36.56 // आत्मनः सदृशान् दिव्यांल् $ लक्षलक्षायुतान् गणान् & तानि सर्वाणि सहसा % ददाह मुनिसत्तमः ॥ LiP_1,36.57 // ततो विस्मयनार्थाय $ विश्वमूर्तिरभूद्धरिः & तस्य देहे हरेः साक्षाद् % अपश्यद्द्विजसत्तमः ॥ LiP_1,36.58 // दधीचो भगवान्विप्रः $ देवतानां गणान् पृथक् & रुद्राणां कोटयश्चैव % गणानां कोटयस्तदा ॥ LiP_1,36.59 // अण्डानां कोटयश्चैव $ विश्वमूर्तेस्तनौ तदा & दृष्ट्वैतदखिलं तत्र % च्यावनिर् विस्मितं तदा ॥ LiP_1,36.60 // विष्णुमाह जगन्नाथं $ जगन्मयमजं विभुम् & अंभसाभ्युक्ष्य तं विष्णुं % विश्वरूपं महामुनिः ॥ LiP_1,36.61 // मायां त्यज महाबाहो $ प्रतिभासा विचारतः & विज्ञानानां सहस्राणि % दुर्विज्ञेयानि माधव ॥ LiP_1,36.62 // मयि पश्य जगत् सर्वं $ त्वया सार्धम् अनिन्दित & ब्रह्माणं च तथा रुद्रं % दिव्यां दृष्टिं ददामि ते ॥ LiP_1,36.63 // इत्युक्त्वा दर्शयामास $ स्वतनौ निखिलं मुनिः & तं प्राह च हरिं देवं % सर्वदेवभवोद्भवम् ॥ LiP_1,36.64 // मायया ह्यनया किं वा $ मन्त्रशक्त्याथ वा प्रभो & वस्तुशक्त्याथ वा विष्णो % ध्यानशक्त्याथ वा पुनः ॥ LiP_1,36.65 // त्यक्त्वा मायामिमां तस्माद् $ योद्धुमर्हसि यत्नतः & एवं तस्य वचः श्रुत्वा % दृष्ट्वा माहात्म्यमद्भुतम् ॥ LiP_1,36.66 // देवाश् च दुद्रुवुर्भूयो $ देवं नारायणं च तम् & वारयामास निश्चेष्टं % पद्मयोनिर्जगद्गुरुः ॥ LiP_1,36.67 // निशम्य वचनं तस्य $ ब्रह्मणस्तेन निर्जितः & जगाम भगवान् विष्णुः % प्रणिपत्य महामुनिम् ॥ LiP_1,36.68 // क्षुपो दुःखातुरो भूत्वा $ सम्पूज्य च मुनीश्वरम् & दधीचमभिवन्द्याशु % प्रार्थयामास विक्लवः ॥ LiP_1,36.69 // दधीच क्षम्यतां देव $ मयाज्ञानात्कृतं सखे & विष्णुना हि सुरैर्वापि % रुद्रभक्तस्य किं तव ॥ LiP_1,36.70 // प्रसीद परमेशान $ दुर्लभा दुर्जनैर्द्विज & भक्तिर्भक्तिमतां श्रेष्ठ % मद्विधैः क्षत्रियाधमैः ॥ LiP_1,36.71 // श्रुत्वानुगृह्य तं विप्रो $ दधीचस्तपतां वरः & राजानं मुनिशार्दूलः % शशाप च सुरोत्तमान् ॥ LiP_1,36.72 // रुद्रकोपाग्निना देवाः $ सदेवेन्द्रा मुनीश्वरैः & ध्वस्ता भवन्तु देवेन % विष्णुना च समन्विताः ॥ LiP_1,36.73 // प्रजापतेर् मखे पुण्ये $ दक्षस्य सुमहात्मनः & एवं शप्त्वा क्षुपं प्रेक्ष्य % पुनराह द्विजोत्तमः ॥ LiP_1,36.74 // देवैश् च पूज्या राजेन्द्र $ नृपैश् च विविधैर्गणैः & ब्राह्मणा एव राजेन्द्र % बलिनः प्रभविष्णवः ॥ LiP_1,36.75 // इत्युक्त्वा स्वोटजं विप्रः $ प्रविवेश महाद्युतिः & दधीचमभिवन्द्यैव % जगाम स्वं नृपः क्षयम् ॥ LiP_1,36.76 // तदेव तीर्थमभवत् $ स्थानेश्वरमिति स्मृतम् & स्थानेश्वरम् अनुप्राप्य % शिवसायुज्यम् आप्नुयात् ॥ LiP_1,36.77 // कथितस्तव संक्षेपाद् $ विवादः क्षुब्दधीचयोः & प्रभावश् च दधीचस्य % भवस्य च महामुने ॥ LiP_1,36.78 // य इदं कीर्तयेद्दिव्यं $ विवादं क्षुब्दधीचयोः & जित्वापमृत्युं देहान्ते % ब्रह्मलोकं प्रयाति सः ॥ LiP_1,36.79 // य इदं कीर्त्य संग्रामं $ प्रविशेत्तस्य सर्वदा & नास्ति मृत्युभयं चैव % विजयी च भविष्यति ॥ LiP_1,36.80 // इति श्रीलिङ्गमहापुराणे पूर्वभागे क्षुपदधीचिसंवादो नाम षट्त्रिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 37 सनत्कुमार उवाच भवान्कथमनुप्राप्तो $ महादेवमुमापतिम् & श्रोतुमिच्छामि तत्सर्वं % वक्तुमर्हसि मे प्रभो ॥ LiP_1,37.1 ॥ शैलादिरुवाच प्रजाकामः शिलादो ऽभूत् $ पिता मम महामुने & सो ऽप्यन्धः सुचिरं कलं % तपस्तेपे सुदुश्चरम् ॥ LiP_1,37.2 ॥ तपतस्तस्य तपसा $ संतुष्टो वज्रधृक् प्रभुः & शिलादमाह तुष्टो ऽस्मि % वरयस्व वरानिति ॥ LiP_1,37.3 ॥ ततः प्रणम्य देवेशं $ सहस्राक्षं सहामरैः & प्रोवाच मुनिशार्दूल % k­täjalipuÂo हरिम् ॥ LiP_1,37.4 ॥ शिलाद उवाच भगवन्देवतारिघ्न $ सहस्राक्ष वरप्रद & अयोनिजं मृत्युहीनं % पुत्रमिच्छामि सुव्रत ॥ LiP_1,37.5 ॥ शक्र उवाच पुत्रं दास्यामि विप्रर्षे $ योनिजं मृत्युसंयुतम् & अन्यथा ते न दास्यामि % मृत्युहीना न सन्ति वै ॥ LiP_1,37.6 ॥ न दास्यति सुतं ते ऽत्र $ मृत्युहीनमयोनिजम् & पितामहो ऽपि भगवान् % किमुतान्ये महामुने ॥ LiP_1,37.7 ॥ सो ऽपि देवः स्वयं ब्रह्मा $ मृत्युहीनो न चेश्वरः & योनिजश् च महातेजाश् % चाण्डजः पद्मसंभवः ॥ LiP_1,37.8 ॥ महेश्वराङ्गजश्चैव $ भवान्यास्तनयः प्रभुः & तस्याप्यायुः समाख्यातं % परार्धद्वयसंमितम् ॥ LiP_1,37.9 ॥ कोटिकोटिसहस्राणि $ अहर्भूतानि यानि वै & समतीतानि कल्पानां % तावच्छेषापरत्रये ॥ LiP_1,37.10 // तस्मादयोनिजे पुत्रे $ मृत्युहीने प्रयत्नतः & परित्यजाशां विप्रेन्द्र % गृहाणात्मसमं सुतम् ॥ LiP_1,37.11 // शैलादिरुवाच तस्य तद्वचनं श्रुत्वा $ पिता मे लोकविश्रुतः & शिलाद इति पुण्यात्मा % पुनः प्राह शचीपतिम् ॥ LiP_1,37.12 // शिलाद उवाच भगवन्नण्डयोनित्वं $ पद्मयोनित्वमेव च & महेश्वराङ्गयोनित्वं % श्रुतं वै ब्रह्मणो मया ॥ LiP_1,37.13 // पुरा महेन्द्रदायादाद् $ गदतश्चास्य पूर्वजात् & नारदाद्वै महाबाहो % कथमत्राशु नो वद ॥ LiP_1,37.14 // दाक्षायणी सा दक्षो ऽपि $ देवः पद्मोद्भवात्मजः & पौत्रीकनकगर्भस्य % कथं तस्याः सुतो विभुः ॥ LiP_1,37.15 // शक्र उवाच स्थाने संशयितुं विप्र $ तव वक्ष्यामि कारणम् & कल्पे तत्पुरुषे वृत्तं % ब्रह्मणः परमेष्ठिनः ॥ LiP_1,37.16 // ससर्ज सकलं ध्यात्वा $ ब्रह्माणं परमेश्वरः & जनार्दनो जगन्नाथः % कल्पे वै मेघवाहने ॥ LiP_1,37.17 // दिव्यं वर्षसहस्रं तु $ मेघो भूत्वावहद्धरम् & नारायणो महादेवं % बहुमानेन सादरम् ॥ LiP_1,37.18 // दृष्ट्वा भावं महादेवो $ हरेः स्वात्मनि शङ्करः & प्रददौ तस्य सकलं % स्रष्टुं वै ब्रह्मणा सह ॥ LiP_1,37.19 // तदा तं कल्पमाहुर्वै $ मेघवाहनसंज्ञया & हिरण्यगर्भस्तं दृष्ट्वा % तस्य देहोद्भवस्तदा ॥ LiP_1,37.20 // जनार्दनसुतः प्राह $ तपसा प्राप्य शङ्करम् & तव वामाङ्गजो विष्णुर् % दक्षिणाङ्गभवो ह्यहम् ॥ LiP_1,37.21 // मया सह जगत्सर्वं $ तथाप्यसृजदच्युतः & जगन्मयो ऽवहद्यस्मान् % मेघो भूत्वा दिवानिशम् ॥ LiP_1,37.22 // भवन्तमवहद्विष्णुर् $ देवदेवं जगद्गुरुम् & नारायणादपि विभो % भक्तो ऽहं तव शङ्कर ॥ LiP_1,37.23 // प्रसीद देहि मे सर्वं $ सर्वात्मत्वं तव प्रभो & तदाथ लब्ध्वा भगवान् % भवात्सर्वात्मतां क्षणात् ॥ LiP_1,37.24 // त्वरमाणो ऽथ संगम्य $ ददर्श पुरुषोत्तमम् & एकार्णवालये शुभ्रे त्व् % अन्धकारे सुदारुणे ॥ LiP_1,37.25 // हेमरत्नचिते दिव्ये $ मनसा च विनिर्मिते & दुष्प्राप्ये दुर्जनैः पुण्यैः % सनकाद्यैरगोचरे ॥ LiP_1,37.26 // जगदावासहृदयं $ ददर्श पुरुषं त्वजः & अनन्तभोगशय्यायां % शायिनं पङ्कजेक्षणम् ॥ LiP_1,37.27 // शङ्खचक्रगदापद्मं $ धारयन्तं चतुर्भुजम् & सर्वाभरणसंयुक्तं % शशिमण्डलसन्निभम् ॥ LiP_1,37.28 // श्रीवत्सलक्षणं देवं $ प्रसन्नास्यं जनार्दनम् & रमामृदुकराम्भोज- % स्पर्शरक्तपदाम्बुजम् ॥ LiP_1,37.29 // परमात्मानमीशानं $ तमसा कालरूपिणम् & रजसा सर्वलोकानां % सर्गलीलाप्रवर्तकम् ॥ LiP_1,37.30 // सत्त्वेन सर्वभूतानां $ स्थापकं परमेश्वरम् & सर्वात्मानं महात्मानं % परमात्मानमीश्वरम् ॥ LiP_1,37.31 // क्षीरार्णवे ऽमृतमये $ शायिनं योगनिद्रया & तं दृष्ट्वा प्राह वै ब्रह्मा % भगवन्तं जनार्दनम् ॥ LiP_1,37.32 // ग्रसामि त्वां प्रसादेन $ यथापूर्वं भवानहम् & स्मयमानस्तु भगवान् % प्रतिबुध्य पितामहम् ॥ LiP_1,37.33 // उदैक्षत महाबाहुः $ स्मितमीषच्चकार सः & विवेश चाण्डजं तं तु % ग्रस्तस्तेन महात्मना ॥ LiP_1,37.34 // ततस्तं चासृजद्ब्रह्मा $ भ्रुवोर्मध्येन चाच्युतम् & सृष्टस्तेन हरिः प्रेक्ष्य % स्थितस्तस्याथ संनिधौ ॥ LiP_1,37.35 // एतस्मिन्नन्तरे रुद्रः $ सर्वदेवभवोद्भवः & विकृतं रूपमास्थाय % पुरा दत्तवरस्तयोः ॥ LiP_1,37.36 // आगच्छद्यत्र वै विष्णुर् $ विश्वात्मा परमेश्वरः & प्रसादमतुलं कर्तुं % ब्रह्मणश् च हरेः प्रभुः ॥ LiP_1,37.37 // ततः समेत्य तौ देवौ $ सर्वदेवभवोद्भवम् & अपश्यतां भवं देवं % कालाग्निसदृशं प्रभुम् ॥ LiP_1,37.38 // तौ तं तुष्टुवतुश्चैव $ शर्वमुग्रं कपर्दिनम् & प्रणेमतुश् च वरदं % बहुमानेन दूरतः ॥ LiP_1,37.39 // भवो ऽपि भगवान् देवम् $ अनुगृह्य पितामहम् & जनार्दनं जगन्नाथस् % तत्रैवान्तरधीयत ॥ LiP_1,37.40 // इति श्रीलिङ्गमहापुराणे पूर्वभागे ब्रह्मणो वरप्रदानं नाम सप्तत्रिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 38 शैलादिरुवाच गते महेश्वरे देवे $ तमुद्दिश्य जनार्दनः & प्रणम्य भगवान्प्राह % पद्मयोनिमजोद्भवः ॥ LiP_1,38.1 ॥ श्रीविष्णुरुवाच परमेशो जगन्नाथः $ शङ्करस्त्वेष सर्वगः & आवयोरखिलस्येशः % शरणं च महेश्वरः ॥ LiP_1,38.2 ॥ अहं वामाङ्गजो ब्रह्मन् $ शङ्करस्य महात्मनः & भवान् भवस्य देवस्य % दक्षिणाङ्गभवः स्वयम् ॥ LiP_1,38.3 ॥ मामाहुर् ऋषयः प्रेक्ष्य $ प्रधानं प्रकृतिं तथा & अव्यक्तमजमित्येवं % भवन्तं पुरुषस्त्विति ॥ LiP_1,38.4 ॥ एवमाहुर्महादेवम् $ आवयोरपि कारणम् & ईशं सर्वस्य जगतः % प्रभुमव्ययमीश्वरम् ॥ LiP_1,38.5 ॥ सो ऽपि तस्यामरेशस्य $ वचनाद्वारिजोद्भवः & वरेण्यं वरदं रुद्रम् % अस्तुवत्प्रणनाम च ॥ LiP_1,38.6 ॥ अथाम्भसा प्लुतां भूमीं $ समाधाय जनार्दनः & पूर्ववत्स्थापयामास % वाराहं रूपमास्थितः ॥ LiP_1,38.7 ॥ नदीनदसमुद्रांश् च $ पूर्ववच्चाकरोत्प्रभुः & कृत्वा चोर्वीं प्रयत्नेन % निम्नोन्नतविवर्जिताम् ॥ LiP_1,38.8 ॥ धरायां सो ऽचिनोत्सर्वान् $ भूधरान् भूधराकृतिः & भूराद्यांश्चतुरो लोकान् % कल्पयामास पूर्ववत् ॥ LiP_1,38.9 ॥ स्रष्टुं च भगवांश्चक्रे $ मतिं मतिमतां वरः & मुख्यं च तैर्यग्योन्यं च % दैविकं मानुषं तथा ॥ LiP_1,38.10 // विभुश्चानुग्रहं तत्र $ कौमारकम् अदीनधीः & पुरस्तादसृजद्देवः % सनन्दं सनकं तथा ॥ LiP_1,38.11 // सनातनं सतां श्रेष्ठं $ नैष्कर्म्येण गताः परम् & मरीचिभृग्वङ्गिरसं % पुलस्त्यं पुलहं क्रतुम् ॥ LiP_1,38.12 // दक्षमत्रिं वसिष्ठं च $ सो ऽसृजद् योगविद्यया & संकल्पं चैव धर्मं च ह्य् % अधर्मं भगवान्प्रभुः ॥ LiP_1,38.13 // द्वादशैव प्रजास्त्वेता $ ब्रह्मणो ऽव्यक्तजन्मनः & ऋभुं सनत्कुमारं च % ससर्जादौ सनातनः ॥ LiP_1,38.14 // तौ चोर्ध्वरेतसौ दिव्यौ $ चाग्रजौ ब्रह्मवादिनौ & कुमारौ ब्रह्मणस्तुल्यौ % सर्वज्ञौ सर्वभाविनौ ॥ LiP_1,38.15 // एवं मुख्यादिकान् सृष्ट्वा $ पद्मयोनिः शिलाशन & युगधर्मानशेषांश् च % कल्पयामास विश्वसृक् ॥ LiP_1,38.16 // इति श्रीलिङ्गमहापुराणे पूर्वभागे वैष्णवकथनं nÃmëÂatriæÓo ऽध्यायः _______________________________________________________________ लिप्, 1, 39 शैलादिरुवाच श्रुत्वा शक्रेण कथितं $ पिता मम महामुनिः & पुनः पप्रच्छ देवेशं % प्रणम्य racitäjali÷ ॥ LiP_1,39.1 // शिलाद उवाच भगवन् शक्र सर्वज्ञ $ देवदेवनमस्कृत & शचीपते जगन्नाथ % सहस्राक्ष महेश्वर ॥ LiP_1,39.2 ॥ युगधर्मान्कथं चक्रे $ भगवान्पद्मसंभवः & वक्तुमर्हसि मे सर्वं % सांप्रतं प्रणताय मे ॥ LiP_1,39.3 ॥ शैलादिरुवाच तस्य तद्वचनं श्रुत्वा $ शिलादस्य महात्मनः & व्याजहार यथादृष्टं % युगधर्मं सुविस्तरम् ॥ LiP_1,39.4 ॥ शक्र उवाच आद्यं कृतयुगं विद्धि $ ततस्त्रेतायुगं मुने & द्वापरं तिष्यमित्येते % चत्वारस्तु समासतः ॥ LiP_1,39.5 ॥ सत्त्वं कृतं रजस्त्रेता $ द्वापरं च रजस्तमः & कलिस्तमश् च विज्ञेयं % युगवृत्तिर्युगेषु च ॥ LiP_1,39.6 ॥ ध्यानं परं कृतयुगे $ त्रेतायां यज्ञ उच्यते & भजनं द्वापरे शुद्धं % दानमेव कलौ युगे ॥ LiP_1,39.7 ॥ चत्वारि च सहस्राणि $ वर्षाणां तत्कृतं युगम् & तस्य तावच्छती संध्या % संध्यांशश् च तथाविधः ॥ LiP_1,39.8 ॥ चत्वारि च सहस्राणि $ मानुषाणि शिलाशन & आयुः कृतयुगे विद्धि % प्रजानामिह सुव्रत ॥ LiP_1,39.9 ॥ ततः कृतयुगे तस्मिन् $ संध्यांशे च गते तु वै & पादावशिष्टो भवति % युगधर्मस्तु सर्वतः ॥ LiP_1,39.10 // चतुर्भागैकहीनं तु $ त्रेतायुगमनुत्तमम् & कृतार्धं द्वापरं विद्धि % तदर्धं तिष्यमुच्यते ॥ LiP_1,39.11 // त्रिशती द्विशती संध्या $ तथा चैकशती मुने & संध्यांशकं तथाप्येवं % कल्पेष्वेवं युगे युगे ॥ LiP_1,39.12 // आद्ये कृतयुगे धर्मश् $ चतुष्पादः सनातनः & त्रेतायुगे त्रिपादस्तु % द्विपादो द्वापरे स्थितः ॥ LiP_1,39.13 // त्रिपादहीनस्तिष्ये तु $ सत्तामात्रेण धिष्ठितः & कृते तु मिथुनोत्पत्तिर् % वृत्तिः साक्षाद्रसोल्लसा ॥ LiP_1,39.14 // प्रजास्तृप्ताः सदा सर्वाः $ सर्वानन्दाश् च भोगिनः & अधमोत्तमता तासां % न विशेषाः प्रजाः शुभाः ॥ LiP_1,39.15 // तुल्यमायुः सुखं रूपं $ तासां तस्मिन्कृते युगे & तासां प्रीतिर्न च द्वन्द्वं % न द्वेषो नास्ति च क्लमः ॥ LiP_1,39.16 // पर्वतोदधिवासिन्यो ह्य् $ अनिकेताश्रयास्तु ताः & विशोकाः सत्त्वबहुला % एकान्तबहुलास् तथा ॥ LiP_1,39.17 // ता वै निष्कामचारिण्यो $ नित्यं मुदितमानसाः & अप्रवृत्तिः कृतयुगे % कर्मणोः शुभपापयोः ॥ LiP_1,39.18 // वर्णाश्रमव्यवस्था च $ तदासीन्न च संकरः & रसोल्लासः कालयोगात् % त्रेताख्ये नश्यते द्विज ॥ LiP_1,39.19 // तस्यां सिद्धौ प्रनष्टायाम् $ अन्या सिद्धिः प्रजायते & अपां सौक्ष्म्ये प्रतिगते % तदा मेघात्मना तु वै ॥ LiP_1,39.20 // मेघेभ्यस्तनयित्नुभ्यः $ प्रवृत्तं वृष्टिसर्जनम् & सकृद् एव तथा वृष्ट्या % संयुक्ते पृथिवीतले ॥ LiP_1,39.21 // प्रादुरासंस्तदा तासां $ वृक्षास्ते गृहसंज्ञिताः & सर्ववृत्त्युपभोगस्तु % तासां तेभ्यः प्रजायते ॥ LiP_1,39.22 // वर्तयन्ति स्म तेभ्यस्तास् $ त्रेतायुगमुखे प्रजाः & ततः कालेन महता % तासामेव विपर्ययात् ॥ LiP_1,39.23 // रागलोभात्मको भावस् $ तदा ह्याकस्मिको ऽभवत् & विपर्ययेण तासां तु % तेन तत्कालभाविना ॥ LiP_1,39.24 // प्रणश्यन्ति ततः सर्वे $ वृक्षास्ते गृहसंज्ञिताः & ततस्तेषु प्रनष्टेषु % विभ्रान्ता मैथुनोद्भवाः ॥ LiP_1,39.25 // अपि ध्यायन्ति तां सिद्धिं $ सत्याभिध्यायिनस्तदा & प्रादुर्बभूवुस्तासां तु % वृक्षास्ते गृहसंज्ञिताः ॥ LiP_1,39.26 // वस्त्राणि ते प्रसूयन्ते $ फलान्याभरणानि च & तेष्वेव जायते तासां % गन्धवर्णरसान्वितम् ॥ LiP_1,39.27 // अमाक्षिकं महीवीर्यं $ पुटके पुटके मधु & तेन ता वर्तयन्ति स्म % सुखमायुः सदैव हि ॥ LiP_1,39.28 // हृष्टपुष्टास्तया सिद्ध्या $ प्रजा वै विगतज्वराः & ततः कालान्तरेणैव % पुनर्लोभावृतास्तु ताः ॥ LiP_1,39.29 // वृक्षांस्तान्पर्यगृह्णन्ति $ मधु वा माक्षिकं बलात् & तासां तेनोपचारेण % पुनर्लोभकृतेन वै ॥ LiP_1,39.30 // प्रनष्टा मधुना सार्धं $ कल्पवृक्षाः क्वचित्क्वचित् & तस्यामेवाल्पशिष्टायां % सिद्ध्यां कालवशात्तदा ॥ LiP_1,39.31 // आवर्तनात्तु त्रेतायां $ द्वन्द्वान्यभ्युत्थितानि वै & शीतवर्षातपैस्तीव्रैस् % ततस्ता दुःखिता भृशम् ॥ LiP_1,39.32 // द्वन्द्वैः sampŬyamÃnÃÓ च $ चक्रुर् आवरणानि तु & कृतद्वन्द्वप्रतीघाताः % केतनानि गिरौ ततः ॥ LiP_1,39.33 // पूर्वं निकामचारास्ता ह्य् $ अनिकेता अथावसन् & यथायोगं यथाप्रीति % निकेतेष्ववसन्पुनः ॥ LiP_1,39.34 // कृत्वा द्वन्द्वोपघातांस्तान् $ वृत्त्युपायमचिन्तयन् & नष्टेषु मधुना सार्धं % कल्पवृक्षेषु वै तदा ॥ LiP_1,39.35 // विवादव्याकुलास्ता वै $ प्रजास्तृष्णाक्षुधार्दिताः & ततः प्रादुर्बभौ तासां % सिद्धिस्त्रेतायुगे पुनः ॥ LiP_1,39.36 // वार्तायाः साधिकाप्यन्या $ वृष्टिस्तासां निकामतः & तासां वृष्ट्युदकादीनि ह्य् % अभवन्निम्नगानि तु ॥ LiP_1,39.37 // अभवन्वृष्टिसंतत्या $ स्रोतस्थानानि निम्नगाः & एवं नद्यः प्रवृत्तास्तु % द्वितीये वृष्टिसर्जने ॥ LiP_1,39.38 // ये पुनस्तदपां स्तोकाः $ पतिताः पृथिवीतले & अपां भूमेश् च संयोगाद् % ओषध्यस्तास्तदाभवन् ॥ LiP_1,39.39 // अथाल्पकृष्टाश्चानुप्ता $ ग्राम्यारण्याश्चतुर्दश & ऋतुपुष्पफलाश्चैव % वृक्षगुल्माश् च जज्ञिरे ॥ LiP_1,39.40 // प्रादुर्भूतानि चैतानि $ वृक्षजात्यौषधानि च & तेनौषधेन वर्तन्ते % प्रजास्त्रेतायुगे तदा ॥ LiP_1,39.41 // ततः पुनरभूत्तासां $ रागो लोभश् च सर्वशः & अवश्यं भाविनार्थेन % त्रेतायुगवशेन च ॥ LiP_1,39.42 // ततस्ताः पर्यगृह्णन्त $ नदीक्षेत्राणि पर्वतान् & वृक्षगुल्मौषधीश्चैव % प्रसह्य तु यथाबलम् ॥ LiP_1,39.43 // विपर्ययेण चौषध्यः $ प्रनष्टास्ताश्चतुर्दश & मत्वा धरां प्रविष्टास्ता % इत्यौषध्यः पितामहः ॥ LiP_1,39.44 // दुदोह गां प्रयत्नेन $ सर्वभूतहिताय वै & तदाप्रभृति चौषध्यः % फालकृष्टास्त्वितस्ततः ॥ LiP_1,39.45 // वार्तां कृषिं समायाता $ वर्तुकामाः प्रयत्नतः & वार्ता वृत्तिः समाख्याता % कृषिकामप्रयत्नतः ॥ LiP_1,39.46 // अन्यथा जीवितं तासां $ नास्ति त्रेतायुगात्यये & हस्तोद्भवा ह्यपश्चैव % भवन्ति बहुशस्तदा ॥ LiP_1,39.47 // तत्रापि जगृहुः सर्वे $ चान्योन्यं क्रोधमूर्छिताः & सुतदारधनाद्यांस्तु % बलाद्युगबलेन तु ॥ LiP_1,39.48 // मर्यादायाः प्रतिष्ठार्थं $ ज्ञात्वा तदखिलं विभुः & ससर्ज क्षत्रियांस्त्रातुं % क्षतात्कमलसंभवः ॥ LiP_1,39.49 // वर्णाश्रमप्रतिष्ठां च $ चकार स्वेन तेजसा & वृत्तेन वृत्तिना वृत्तं % विश्वात्मा निर्ममे स्वयम् ॥ LiP_1,39.50 // यज्ञप्रवर्तनं चैव $ त्रेतायामभवत्क्रमात् & पशुयज्ञं न सेवन्ते % केचित्तत्रापि सुव्रताः ॥ LiP_1,39.51 // बलाद्विष्णुस्तदा यज्ञम् $ अकरोत्सर्वदृक् क्रमात् & द्विजास्तदा प्रशंसन्ति % ततस्त्वाहिंसकं मुने ॥ LiP_1,39.52 // द्वापरेष्वपि वर्तन्ते $ मतिभेदास्तदा नृणाम् & मनसा कर्मणा वाचा % कृच्छ्राद्वार्ता प्रसिध्यति ॥ LiP_1,39.53 // तदा तु सर्वभूतानां $ कायक्लेशवशात्क्रमात् & लोभो भृतिर्वणिग्युद्धं % तत्त्वानामविनिश्चयः ॥ LiP_1,39.54 // वेदशाखाप्रणयनं $ धर्माणां संकरस् तथा & वर्णाश्रमपरिध्वंसः % कामद्वेषौ तथैव च ॥ LiP_1,39.55 // द्वापरे तु प्रवर्तन्ते $ रागो लोभो मदस् तथा & वेदो व्यासैश्चतुर्धा तु % व्यस्यते द्वापरादिषु ॥ LiP_1,39.56 // एको वेदश्चतुष्पादस् $ त्रेतास्विह विधीयते & संक्षयादायुषश्चैव % व्यस्यते द्वापरेषु सः ॥ LiP_1,39.57 // ऋषिपुत्रैः पुनर्भेदा $ भिद्यन्ते दृष्टिविभ्रमैः & मन्त्रब्राह्मणविन्यासैः % स्वरवर्णविपर्ययैः ॥ LiP_1,39.58 // संहिता ऋग्यजुःसाम्नां $ संहन्यन्ते मनीषिभिः & सामान्या वैकृताश्चैव % द्रष्टृभिस्तैः पृथक्पृथक् ॥ LiP_1,39.59 // ब्राह्मणं कल्पसूत्राणि $ मन्त्रप्रवचनानि च & अन्ये तु प्रस्थितास्तान्वै % केचित्तान्प्रत्यवस्थिताः ॥ LiP_1,39.60 // इतिहासपुराणानि $ भिद्यन्ते कालगौरवात् & ब्राह्मं पाद्मं वैष्णवं च % शैवं भागवतं तथा ॥ LiP_1,39.61 // भविष्यं नारदीयं च $ मार्कण्डेयमतः परम् & आग्नेयं ब्रह्मवैवर्तं % लैङ्गं वाराहमेव च ॥ LiP_1,39.62 // वामनाख्यं ततः कूर्मं $ मात्स्यं गारुडमेव च & स्कान्दं तथा च ब्रह्माण्डं % तेषां भेदः प्रकथ्यते ॥ LiP_1,39.63 // लैङ्गम् एकादशविधं $ प्रभिन्नं द्वापरे शुभम् & मन्वत्रिविष्णुहारीत- % याज्ञवल्क्योशनो ऽङ्गिराः ॥ LiP_1,39.64 // यमापस्तम्बसंवर्ताः $ कात्यायनबृहस्पती & पराशरव्यासशङ्ख- % लिखिता दक्षगौतमौ ॥ LiP_1,39.65 // शातातपो वसिष्ठश् च $ एवमाद्यैः सहस्रशः & अवृष्टिर्मरणं चैव % तथा व्याध्याद्युपद्रवाः ॥ LiP_1,39.66 // वाङ्मनःकर्मजैर् दुःखैर् $ निर्वेदो जायते ततः & निर्वेदाज्जायते तेषां % दुःखमोक्षविचारणा ॥ LiP_1,39.67 // विचारणाच्च वैराग्यं $ वैराग्याद्दोषदर्शनम् & दोषाणां दर्शनाच्चैव % द्वापरे ज्ञानसंभवः ॥ LiP_1,39.68 // एषा रजस्तमोयुक्ता $ वृत्तिर् वै द्वापरे स्मृता & आद्ये कृते तु धर्मो ऽस्ति % स त्रेतायां प्रवर्तते ॥ LiP_1,39.69 // द्वापरे व्याकुलीभूत्वा $ प्रणश्यति कलौ युगे ॥ LiP_1,39.70 // इति श्रीलिङ्गमहापुराणे पूर्वभागे एकोनचत्वारिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 40 शक्र उवाच तिष्ये मायामसूयां च $ वधं चैव तपस्विनाम् & साधयन्ति नरास्तत्र % तमसा व्याकुलेन्द्रियाः ॥ LiP_1,40.1 ॥ कलौ प्रमादको रोगः $ सततं क्षुद्भयानि च & अनावृष्टिभयं घोरं % देशानां च विपर्ययः ॥ LiP_1,40.2 ॥ न प्रामाण्यं श्रुतेरस्ति $ नृणां चाधर्मसेवनम् & अधार्मिकास्त्वनाचारा % महाकोपाल्पचेतसः ॥ LiP_1,40.3 ॥ अनृतं ब्रुवते लुब्धास् $ तिष्ये जाताश् च दुष्प्रजाः & दुरिष्टैर्दुरधीतैश् च % दुराचारैर्दुरागमैः ॥ LiP_1,40.4 ॥ विप्राणां कर्म दोषेण $ प्रजानां जायते भयम् & नाधीयन्ते तदा वेदान् % न यजन्ति द्विजातयः ॥ LiP_1,40.5 ॥ उत्सीदन्ति नराश्चैव $ क्षत्रियाश् च विशः क्रमात् & शूद्राणां मन्त्रयोगेन % संबन्धो ब्राह्मणैः सह ॥ LiP_1,40.6 ॥ भवतीह कलौ तस्मिञ् $ शयनासनभोजनैः & राजानः शूद्रभूयिष्ठा % ब्राह्मणान् बाधयन्ति ते ॥ LiP_1,40.7 ॥ भ्रूणहत्या वीरहत्या $ प्रजायन्ते प्रजासु वै & शूद्राश् च ब्राह्मणाचाराः % शूद्राचाराश् च ब्राह्मणाः ॥ LiP_1,40.8 ॥ राजवृत्तिस्थिताश् चौराश् $ चौराचाराश् च पार्थिवाः & एकपत्न्यो न शिष्यन्ति % वर्धिष्यन्त्यभिसारिकाः ॥ LiP_1,40.9 ॥ वर्णाश्रमप्रतिष्ठानो $ जायते नृषु सर्वतः & तदा स्वल्पफला भूमिः % क्वचिच्चापि महाफला ॥ LiP_1,40.10 // अरक्षितारो हर्तारः $ पार्थिवाश् च शिलाशन & शूद्रा वै ज्ञानिनः सर्वे % ब्राह्मणैरभिवन्दिताः ॥ LiP_1,40.11 // अक्षत्रियाश् च राजानो $ विप्राः शूद्रोपजीविनः & आसनस्था द्विजान्दृष्ट्वा % न चलन्त्यल्पबुद्धयः ॥ LiP_1,40.12 // tìayanti द्विजेन्द्रांश् च $ शूद्रा वै स्वल्पबुद्धयः & आस्ये निधाय वै हस्तं % कर्णं शूद्रस्य वै द्विजाः ॥ LiP_1,40.13 // नीचस्येव तदा वाक्यं $ वदन्ति विनयेन तम् & उच्चासनस्थान् शूद्रांश् च % द्विजमध्ये द्विजर्षभ ॥ LiP_1,40.14 // ज्ञात्वा न हिंसते राजा $ कलौ कालवशेन तु & पुष्पैश् च वासितैश्चैव % तथान्यैर् मङ्गलैः शुभैः ॥ LiP_1,40.15 // शूद्रानभ्यर्चयन्त्यल्प- $ श्रुतभाग्यबलान्विताः & न प्रेक्षन्ते गर्विताश् च % शूद्रा द्विजवरान् द्विज ॥ LiP_1,40.16 // सेवावसरम् आलोक्य $ द्वारे तिष्ठन्ति वै द्विजाः & वाहनस्थान् समावृत्य % ÓÆdräÓÆdropajÅvina÷ // LiP_1,40.17 // सेवन्ते ब्राह्मणास्तत्र $ स्तुवन्ति स्तुतिभिः कलौ & तपोयज्ञफलानां च % विक्रेतारो द्विजोत्तमाः ॥ LiP_1,40.18 // यतयश् च भविष्यन्ति $ बहवो ऽस्मिन्कलौ युगे & पुरुषाल्पं बहुस्त्रीकं % युगान्ते समुपस्थिते ॥ LiP_1,40.19 // निन्दन्ति वेदविद्यां च $ द्विजाः कर्माणि वै कलौ & कलौ देवो महादेवः % शङ्करो नीललोहितः ॥ LiP_1,40.20 // प्रकाशते प्रतिष्ठार्थं $ धर्मस्य विकृताकृतिः & ये तं विप्रा निषेवन्ते % येन केनापि शङ्करम् ॥ LiP_1,40.21 // कलिदोषान् विनिर्जित्य $ प्रयान्ति परमं पदम् & श्वापदप्रबलत्वं च % गवां चैव परिक्षयः ॥ LiP_1,40.22 // साधूनां विनिवृत्तिश् च $ वेद्या तस्मिन्युगक्षये & तदा सूक्ष्मो महोदर्को % दुर्लभो दानमूलवान् ॥ LiP_1,40.23 // चातुराश्रमशैथिल्ये $ धर्मः प्रतिचलिष्यति & अरक्षितारो हर्तारो % बलिभागस्य पार्थिवाः ॥ LiP_1,40.24 // युगान्तेषु भविष्यन्ति $ स्वरक्षणपरायणाः & अट्टशूला जनपदाः % शिवशूलाश्चतुष्पथाः ॥ LiP_1,40.25 // प्रमदाः केशशूलिन्यो $ भविष्यन्ति कलौ युगे & चित्रवर्षी तदा देवो % यदा प्राहुर्युगक्षयम् ॥ LiP_1,40.26 // सर्वे वणिग्जनाश्चापि $ भविष्यन्त्यधमे युगे & कुशीलचर्याः pëaï¬air % वृथारूपैः समावृताः ॥ LiP_1,40.27 // बहुयाजनको लोको $ भविष्यति परस्परम् & नाव्याहृतक्रूरवाक्यो % नार्जवी नानसूयकः ॥ LiP_1,40.28 // न कृते प्रतिकर्ता च $ युगक्षीणे भविष्यति & निन्दकाश्चैव पतिता % युगान्तस्य च लक्षणम् ॥ LiP_1,40.29 // नृपशून्या वसुमती $ न च धान्यधनावृता & मण्डलानि भविष्यन्ति % देशेषु नगरेषु च ॥ LiP_1,40.30 // अल्पोदका चाल्पफला $ भविष्यति वसुंधरा & गोप्तारश्चाप्यगोप्तारः % सम्भविष्यन्त्यशासनाः ॥ LiP_1,40.31 // हर्तारः परवित्तानां $ परदारप्रधर्षकाः & कामात्मानो दुरात्मानो ह्य् % अधमाः साहसप्रियाः ॥ LiP_1,40.32 // प्रनष्टचेष्टनाः पुंसो $ मुक्तकेशाश् च शूलिनः & जनाः षोडशवर्षाश् च % प्रजायन्ते युगक्षये ॥ LiP_1,40.33 // शुक्लदन्ताजिनाक्षाश् च $ मुण्डाः këÃyavÃsasa÷ & शूद्रा धर्मं चरिष्यन्ति % युगान्ते समुपस्थिते ॥ LiP_1,40.34 // सस्यचौरा भविष्यन्ति $ d­¬hacailÃbhilëiïa÷ & चौराश्चोरस्वहर्तारो % हर्तुर्हर्ता तथापरः ॥ LiP_1,40.35 // योग्यकर्मण्युपरते $ लोके निष्क्रियतां गते & कीटमूषकसर्पाश् च % धर्षयिष्यन्ति मानवान् ॥ LiP_1,40.36 // सुभिक्षं क्षेममारोग्यं $ सामर्थ्यं दुर्लभं तदा & कौशिकीं प्रतिपत्स्यन्ते % deÓÃnk«udbhayapŬitÃ÷ // LiP_1,40.37 // दुःखेनाभिप्लुतानां च $ परमायुः शतं तदा & दृश्यन्ते न च दृश्यन्ते % वेदाः कलियुगे ऽखिलाः ॥ LiP_1,40.38 // उत्सीदन्ति तदा यज्ञाः $ kevalÃdharmapŬitÃ÷ & këÃyiïo ऽप्यनिर्ग्रन्थाः % कापालीबहुलास्त्विह ॥ LiP_1,40.39 // वेदविक्रयिणश्चान्ये $ तीर्थविक्रयिणः परे & वर्णाश्रमाणां ये चान्ये % pëaï¬Ã÷ परिपन्थिनः ॥ LiP_1,40.40 // उत्पद्यन्ते तदा ते वै $ सम्प्राप्ते तु कलौ युगे & अधीयन्ते तदा vedä % शूद्रा धर्मार्थकोविदाः ॥ LiP_1,40.41 // यजन्ते चाश्वमेधेन $ राजानः शूद्रयोनयः & स्त्रीबालगोवधं कृत्वा % हत्वा चैव परस्परम् ॥ LiP_1,40.42 // उपद्रवांस्तथान्योन्यं $ साधयन्ति तदा प्रजाः & दुःखप्रभूतमल्पायुर् % देहोत्सादः सरोगता ॥ LiP_1,40.43 // अधर्माभिनिवेशित्वात् $ तमोवृत्तं कलौ स्मृतम् & प्रजासु ब्रह्महत्यादि % तदा वै सम्प्रवर्तते ॥ LiP_1,40.44 // तस्मादायुर्बलं रूपं $ कलिं प्राप्य प्रहीयते & तदा त्वल्पेन कालेन % सिद्धिं गच्छन्ति मानवाः ॥ LiP_1,40.45 // धन्या धर्मं चरिष्यन्ति $ युगान्ते द्विजसत्तमाः & श्रुतिस्मृत्युदितं धर्मं % ये चरन्त्यनसूयकाः ॥ LiP_1,40.46 // त्रेतायां वार्षिको धर्मो $ द्वापरे मासिकः स्मृतः & यथाक्लेशं चरन्प्राज्ञस् % तदह्ना प्राप्नुते कलौ ॥ LiP_1,40.47 // एषा कलियुगावस्था $ संध्यांशं तु निबोध मे & युगे युगे च हीयन्ते % त्रींस्त्रीन्पादांस्तु सिद्धयः ॥ LiP_1,40.48 // युगस्वभावाः संध्यास्तु $ तिष्ठन्तीह तु पादशः & संध्यास्वभावाः स्वांशेषु % पादशस्ते प्रतिष्ठिताः ॥ LiP_1,40.49 // एवं संध्यांशके काले $ सम्प्राप्ते तु युगान्तिके & तेषां शास्ता ह्यसाधूनां % भूतानां निधनोत्थितः ॥ LiP_1,40.50 // गोत्रे ऽस्मिन्वै चन्द्रमसो $ नाम्ना प्रमितिरुच्यते & मानवस्य तु सो ऽंशेन % पूर्वं स्वायंभुवे ऽन्तरे ॥ LiP_1,40.51 // समाः स विंशतिः पूर्णाः $ पर्यटन्वै वसुंधराम् & अनुकर्षन् स वै सेनां % सवाजिरथकुञ्जराम् ॥ LiP_1,40.52 // प्रगृहीतायुधैर्विप्रैः $ शतशो ऽथ सहस्रशः & स तदा तैः परिवृतो % म्लेच्छान् हन्ति सहस्रशः ॥ LiP_1,40.53 // स हत्वा सर्वशश्चैव $ rÃj¤astäÓÆdrayonijÃn & पाखण्डांस्तु ततः सर्वान् % निःशेषं कृतवान् प्रभुः ॥ LiP_1,40.54 // नात्यर्थं धार्मिका ये च $ तान् सर्वान् हन्ति सर्वतः & वर्णव्यत्यासजाताश् च % ये च ताननुजीविनः ॥ LiP_1,40.55 // प्रवृत्तचक्रो बलवान् $ म्लेच्छानामन्तकृत्स तु & अधृष्यः सर्वभूतानां % चचाराथ वसुंधराम् ॥ LiP_1,40.56 // मानवस्य तु सो ऽंशेन $ देवस्येह विजज्ञिवान् & पूर्वजन्मनि विष्णोस्तु % प्रमितिर्नाम वीर्यवान् ॥ LiP_1,40.57 // गोत्रतो वै चन्द्रमसः $ पूर्णे कलियुगे प्रभुः & द्वात्रिंशे ऽभ्युदिते वर्षे % प्रक्रान्तो विंशतिः समाः ॥ LiP_1,40.58 // विनिघ्नन्सर्वभूतानि $ शतशो ऽथ सहस्रशः & कृत्वा बीजावशेषां तु % पृथिवीं क्रूरकर्मणः ॥ LiP_1,40.59 // परस्परनिमित्तेन $ कोपेनाकस्मिकेन तु & स साधयित्वा वृषलान् % प्रायशस् तान् अधार्मिकान् ॥ LiP_1,40.60 // गङ्गायमुनयोर्मध्ये $ स्थितिं प्राप्तः सहानुगः & ततो व्यतीते काले तु % सामात्यः सहसैनिकः ॥ LiP_1,40.61 // उत्साद्य पार्थिवान् सर्वान् $ म्लेच्छांश्चैव सहस्रशः & तत्र संध्यांशके काले % सम्प्राप्ते तु युगान्तिके ॥ LiP_1,40.62 // स्थितास्वल्पावशिष्टासु $ प्रजास्विह क्वचित्क्वचित् & अप्रग्रहास्ततस्ता वै % लोभाविष्टास्तु कृत्स्नशः ॥ LiP_1,40.63 // उपहिंसन्ति चान्योन्यं $ प्रणिपत्य परस्परम् & अराजके युगवशात् % संशये समुपस्थिते ॥ LiP_1,40.64 // प्रजास्ता वै ततः सर्वाः $ परस्परभयार्दिताः & व्याकुलाश् च परिभ्रान्तास् % त्यक्त्वा दारान् गृहाणि च ॥ LiP_1,40.65 // स्वान्प्राणान् अनपेक्षन्तो $ निष्कारुण्याः सुदुःखिताः & नष्टे श्रौते स्मार्तधर्मे % परस्परहतास्तदा ॥ LiP_1,40.66 // निर्मर्यादा निराक्रान्ता $ निःस्नेहा निरपत्रपाः & नष्टे धर्मे प्रतिहताः % ह्रस्वकाः पञ्चविंशकाः ॥ LiP_1,40.67 // हित्वा पुत्रांश् च दारांश् च $ विवादव्याकुलेन्द्रियाः & अनावृष्टिहताश्चैव % वार्तामुत्सृज्य दूरतः ॥ LiP_1,40.68 // प्रत्यन्तानुपसेवन्ते $ हित्वा जनपदान् स्वकान् & सरित्सागरकूपांस्ते % सेवन्ते पर्वतांस् तथा ॥ LiP_1,40.69 // मधुमांसैर्मूलफलैर् $ वर्तयन्ति सुदुःखिताः & चीरपत्राजिनधरा % निष्क्रिया निष्परिग्रहाः ॥ LiP_1,40.70 // वर्णाश्रमपरिभ्रष्टाः $ संकटं घोरमास्थिताः & एवं कष्टमनुप्राप्ता % अल्पशेषाः प्रजास्तदा ॥ LiP_1,40.71 // जराव्याधिक्षुधाविष्टा $ दुःखान्निर्वेदमानसाः & विचारणा तु निर्वेदात् % साम्यावस्था विचारणा ॥ LiP_1,40.72 // साम्यावस्थात्मको बोधः $ संबोधाद्धर्मशीलता & अरूपशमयुक्तास्तु % कलिशिष्टा हि वै स्वयम् ॥ LiP_1,40.73 // अहोरात्रात्तदा तासां $ युगं तु परिवर्तते & चित्तसंमोहनं कृत्वा % तासां वै सुप्तमत्तवत् ॥ LiP_1,40.74 // भाविनो ऽर्थस्य च बलात् $ ततः कृतमवर्तत & प्रवृत्ते तु ततस्तस्मिन् % पुनः कृतयुगे तु वै ॥ LiP_1,40.75 // उत्पन्नाः कलिशिष्टास्तु $ प्रजाः कार्तयुगास्तदा & तिष्ठन्ति चेह ये सिद्धा % अदृष्टा विचरन्ति च ॥ LiP_1,40.76 // सप्त सप्तर्षिभिश्चैव $ तत्र ते तु व्यवस्थिताः & ब्रह्मक्षत्रविशः शूद्रा % बीजार्थं ये स्मृता इह ॥ LiP_1,40.77 // कलिजैः सह ते सर्वे $ निर्विशेषास्तदाभवन् & तेषां सप्तर्षयो धर्मं % कथयन्तीतरे ऽपि च ॥ LiP_1,40.78 // वर्णाश्रमाचारयुतं $ श्रौतं स्मार्तं द्विधा तु यम् & ततस्तेषु क्रियावत्सु % वर्धन्ते वै प्रजाः कृते ॥ LiP_1,40.79 // श्रौतस्मार्तकृतानां च $ धर्मे सप्तर्षिदर्शिते & केचिद्धर्मव्यवस्थार्थं % तिष्ठन्तीह युगक्षये ॥ LiP_1,40.80 // मन्वन्तराधिकारेषु $ तिष्ठन्ति मुनयस्तु वै & यथा दावप्रदग्धेषु % तृणेष्विह ततः क्षितौ ॥ LiP_1,40.81 // वनानां प्रथमं वृष्ट्या $ तेषां मूलेषु संभवः & तथा कार्तयुगानां तु % कलिजेष्विह संभवः ॥ LiP_1,40.82 // एवं युगाद्युगस्येह $ संतानं तु परस्परम् & वर्तते ह व्यवच्छेदाद् % यावन्मन्वन्तरक्षयः ॥ LiP_1,40.83 // सुखमायुर्बलं रूपं $ धर्मो ऽर्थः काम एव च & युगेष्वेतानि हीयन्ते % त्रींस्त्रीन् पादान् क्रमेण तु ॥ LiP_1,40.84 // ससंध्यांशेषु हीयन्ते $ युगानां धर्मसिद्धयः & इत्येषा प्रतिसिद्धिर्वै % कीर्तितैषा क्रमेण तु ॥ LiP_1,40.85 // चतुर्युगानां सर्वेषाम् $ अनेनैव तु साधनम् & h”हेरे Zeiteinheiten> एषा चतुर्युगावृत्तिर् % आ सहस्राद् गुणीकृता ॥ LiP_1,40.86 // ब्रह्मणस्तदहः प्रोक्तं $ रात्रिश्चैतावती स्मृता & अनार्जवं जडीभावो % भूतानाम् आ युगक्षयात् ॥ LiP_1,40.87 // एतदेव तु सर्वेषां $ युगानां लक्षणं स्मृतम् & एषां चतुर्युगाणां च % गुणिता ह्येकसप्ततिः ॥ LiP_1,40.88 // क्रमेण परिवृत्ता तु $ मनोरन्तरम् उच्यते & चतुर्युगे यथैकस्मिन् % भवतीह यदा तु यत् ॥ LiP_1,40.89 // तथा चान्येषु भवति $ पुनस्तद्वै यथाक्रमम् & सर्गे सर्गे यथा भेदा % उत्पद्यन्ते तथैव तु ॥ LiP_1,40.90 // पञ्चविंशत्परिमिता $ न न्यूना नाधिकास् तथा & तथा कल्पा युगैः सार्धं % भवन्ति सह लक्षणैः ॥ LiP_1,40.91 // मन्वन्तराणां सर्वेषाम् $ एतदेव तु लक्षणम् ॥ LiP_1,40.92 // यथा युगानां परिवर्तनानि $ चिरप्रवृत्तानि युगस्वभावात् & तथा तु संतिष्ठति जीवलोकः % क्षयोदयाभ्यां परिवर्तमानः ॥ LiP_1,40.93 // इत्येतल्लक्षणं प्रोक्तं $ युगानां वै समासतः & अतीतानागतानां हि % सर्वमन्वन्तरेषु वै ॥ LiP_1,40.94 // मन्वन्तरेण चैकेन $ सर्वाण्येवान्तराणि च & व्याख्यातानि न संदेहः % कल्पः कल्पेन चैव हि ॥ LiP_1,40.95 // अनागतेषु तद्वच्च $ तर्कः कार्यो विजानता & मन्वन्तरेषु सर्वेषु % अतीतानागतेष्विह ॥ LiP_1,40.96 // तुल्याभिमानिनः सर्वे $ नामरूपैर्भवन्त्युत & देवा ह्यष्टविधा ये च % ये च मन्वन्तरेश्वराः ॥ LiP_1,40.97 // ऋषयो मनवश्चैव $ सर्वे तुल्यप्रयोजनाः & एवं वर्णाश्रमाणां तु % प्रविभागो युगे युगे ॥ LiP_1,40.98 // युगस्वभावश् च तथा $ विधत्ते वै तदा प्रभुः & वर्णाश्रमविभागाश् च % युगानि युगसिद्धयः ॥ LiP_1,40.99 // युगानां परिमाणं ते $ कथितं हि प्रसङ्गतः & वदामि देवीपुत्रत्वं % पद्मयोनेः समासतः ॥ LiP_1,40.100 // इति श्रीलिङ्गमहापुराणे पूर्वभागे चतुर्युगपरिमाणं नाम चत्वारिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 41 इन्द्र उवाच पुनः ससर्ज भगवान् $ प्रभ्रष्टाः पूर्ववत्प्रजाः & सहस्रयुगपर्यन्ते % प्रभाते तु पितामहः ॥ LiP_1,41.1 ॥ एवं परार्धे विप्रेन्द्र $ द्विगुणे तु तथा गते & तदा धराम्भसि व्याप्ता ह्य् % आपो वह्नौ समीरणे ॥ LiP_1,41.2 ॥ वह्निः समीरणश्चैव $ व्योम्नि तन्मात्रसंयुतः & इन्द्रियाणि दशैकं च % तन्मात्राणि द्विजोत्तम ॥ LiP_1,41.3 ॥ अहङ्कारमनुप्राप्य $ प्रलीनास्तत्क्षणादहो & अभिमानस्तदा तत्र % महान्तं व्याप्य वै क्षणात् ॥ LiP_1,41.4 ॥ महानपि तथा व्यक्तं $ प्राप्य लीनो ऽभवद्द्विज & अव्यक्तं स्वगुणैः सार्धं % प्रलीनमभवद्भवे ॥ LiP_1,41.5 ॥ ततः सृष्टिरभूत्तस्मात् $ पूर्ववत्पुरुषाच्छिवात् & अथ सृष्टास्तदा तस्य % मनसा तेन मानसाः ॥ LiP_1,41.6 ॥ न व्यवर्धन्त लोके ऽस्मिन् $ प्रजाः कमलयोनिना & वृद्ध्यर्थं भगवान्ब्रह्मा % पुत्रैर्वै मानसैः सह ॥ LiP_1,41.7 ॥ दुश्चरं विचचारेशं $ समुद्दिश्य तपः स्वयम् & तुष्टस्तु तपसा तस्य % भवो ज्ञात्वा स vächitam ॥ LiP_1,41.8 // ललाटमध्यं निर्भिद्य $ ब्रह्मणः पुरुषस्य तु & पुत्रस्नेहमिति प्रोच्य % स्त्रीपुंरूपो ऽभवत्तदा ॥ LiP_1,41.9 ॥ तस्य पुत्रो महादेवो ह्य् $ अर्धनारीश्वरो ऽभवत् & ददाह भगवान्सर्वं % ब्रह्माणं च जगद्गुरुम् ॥ LiP_1,41.10 // अथार्धमात्रां कल्याणीम् $ आत्मनः परमेश्वरीम् & बुभुजे योगमार्गेण % वृद्ध्यर्थं जगतां शिवः ॥ LiP_1,41.11 // तस्यां हरिं च ब्रह्माणं $ ससर्ज परमेश्वरः & विश्वेश्वरस्तु विश्वात्मा % चास्त्रं पाशुपतं तथा ॥ LiP_1,41.12 // तस्माद्ब्रह्मा महादेव्याश् $ चांशजश् च हरिस् तथा & अण्डजः पद्मजश्चैव % भवाङ्गभव एव च ॥ LiP_1,41.13 // एतत्ते कथितं सर्वम् $ इतिहासं पुरातनम् & परार्धं ब्रह्मणो यावत् % तावद्भूतिः समासतः ॥ LiP_1,41.14 // वैराग्यं ब्रह्मणो वक्ष्ये $ तमोद्भूतं समासतः & नारायणो ऽपि भगवान् % द्विधा कृत्वात्मनस्तनुम् ॥ LiP_1,41.15 // ससर्ज सकलं तस्मात् $ स्वाङ्गादेव चराचरम् & ततो ब्रह्माणमसृजद् % ब्रह्मा रुद्रं पितामहः ॥ LiP_1,41.16 // मुने कल्पान्तरे रुद्रो $ हरिं ब्रह्माणम् ईश्वरम् & ततो ब्रह्माणमसृजन् % मुने कल्पान्तरे हरिः ॥ LiP_1,41.17 // नारायणं पुनर्ब्रह्मा $ ब्रह्माणं च पुनर्भवः & तदा विचार्य वै ब्रह्मा % दुःखं संसार इत्यजः ॥ LiP_1,41.18 // सर्गं विसृज्य चात्मानम् $ आत्मन्येव नियोज्य च & संहृत्य प्राणसञ्चारं % pëÃïa इव निश्चलः ॥ LiP_1,41.19 // दशवर्षसहस्राणि $ समाधिस्थो ऽभवत्प्रभुः & अधोमुखं तु यत्पद्मं % हृदि संस्थं सुशोभनम् ॥ LiP_1,41.20 // पूरितं पूरकेणैव $ प्रबुद्धं चाभवत्तदा & तदूर्ध्ववक्त्रम् अभवत् % कुम्भकेन निरोधितम् ॥ LiP_1,41.21 // तत्पद्मकर्णिकामध्ये $ स्थापयामास चेश्वरम् & तदोमिति शिवं देवम् % अर्धमात्रापरं परम् ॥ LiP_1,41.22 // मृणालतन्तुभागैक- $ शतभागे व्यवस्थितम् & यमी यमविशुद्धात्मा % नियम्यैवं हृदीश्वरम् ॥ LiP_1,41.23 // यमपुष्पादिभिः पूज्यं $ याज्यो ह्ययजदव्ययम् & तस्य हृत्कमलस्थस्य % नियोगाच्चांशजो विभुः ॥ LiP_1,41.24 // ललाटमस्य निर्भिद्य $ प्रादुरासीत्पितामहात् & लोहितो ऽभूत् स्वयं नीलः % शिवस्य हृदयोद्भवः ॥ LiP_1,41.25 // वह्नेश्चैव तु संयोगात् $ प्रकृत्य पुरुषः प्रभुः & नीलश् च लोहितश्चैव % यतः कालाकृतिः पुमान् ॥ LiP_1,41.26 // नीललोहित इत्युक्तस् $ तेन देवेन वै प्रभुः & ब्रह्मणा भगवान्कालः % प्रीतात्मा चाभवद्विभुः ॥ LiP_1,41.27 // सुप्रीतमनसं देवं $ तुष्टाव च पितामहः & nÃmëÂakena विश्वात्मा % विश्वात्मानं महामुने ॥ LiP_1,41.28 // पितामह उवाच नमस्ते भगवन् रुद्र $ भास्करामिततेजसे & नमो भवाय देवाय % रसायाम्बुमयाय ते ॥ LiP_1,41.29 // शर्वाय क्षितिरूपाय $ सदा सुरभिणे नमः & ईशाय वायवे तुभ्यं % संस्पर्शाय नमो नमः ॥ LiP_1,41.30 // पशूनां पतये चैव $ पावकायातितेजसे & भीमाय व्योमरूपाय % शब्दमात्राय ते नमः ॥ LiP_1,41.31 // महादेवाय सोमाय $ अमृताय नमो ऽस्तु ते & उग्राय यजमानाय % नमस्ते कर्मयोगिने ॥ LiP_1,41.32 // यः पठेच्छृणुयाद्वापि $ पैतामहमिमं स्तवम् & रुद्राय कथितं viprä % श्रावयेद्वा समाहितः ॥ LiP_1,41.33 // अष्टमूर्तेस्तु सायुज्यं $ वर्षादेकादवाप्नुयात् & एवं स्तुत्वा महादेवम् % अवैक्षत पितामहः ॥ LiP_1,41.34 // tadëÂadhà महादेवः $ समातिष्ठत्समन्ततः & तदा प्रकाशते भानुः % कृष्णवर्त्मा निशाकरः ॥ LiP_1,41.35 // क्षितिर्वायुः पुमानंभः $ सुषिरं सर्वगं तथा & तदाप्रभृति तं प्राहुर् % अष्टमूर्तिरितीश्वरम् ॥ LiP_1,41.36 // अष्टमूर्तेः प्रसादेन $ विरञ्चिश्चासृजत्पुनः & सृष्ट्वैतद् अखिलं ब्रह्मा % पुनः कल्पान्तरे प्रभुः ॥ LiP_1,41.37 // सहस्रयुगपर्यन्तं $ संसुप्ते च चराचरे & प्रजाः स्रष्टुमनास् तेपे % तत उग्रं तपो महत् ॥ LiP_1,41.38 // तस्यैवं तप्यमानस्य $ न किंचित्समवर्तत & ततो दीर्घेण कालेन % दुःखात्क्रोधो व्यजायत ॥ LiP_1,41.39 // क्रोधाविष्टस्य नेत्राभ्यां $ प्रापतन्नश्रुबिन्दवः & ततस्तेभ्यो ऽश्रुबिन्दुभ्यो % भूताः प्रेतास्तदाभवन् ॥ LiP_1,41.40 // सर्वांस्तानग्रजान्दृष्ट्वा $ भूतप्रेतनिशाचरान् & अनिन्दत तदा देवो % ब्रह्मात्मानम् अजो विभुः ॥ LiP_1,41.41 // जहौ प्राणांश् च भगवान् $ क्रोधाविष्टः प्रजापतिः & ततः प्राणमयो रुद्रः % प्रादुरासीत्प्रभोर्मुखात् ॥ LiP_1,41.42 // अर्धनारीश्वरो भूत्वा $ बालार्कसदृशद्युतिः & तदैकादशधात्मानं % प्रविभज्य व्यवस्थितः ॥ LiP_1,41.43 // अर्धेनांशेन सर्वात्मा $ ससर्जासौ शिवामुमाम् & सा चासृजत्तदा लक्ष्मीं % दुर्गां श्रेष्ठां सरस्वतीम् ॥ LiP_1,41.44 // वामां रौद्रीं महामायां $ वैष्णवीं वारिजेक्षणाम् & कलां विकिरिणीं चैव % कालीं कमलवासिनीम् ॥ LiP_1,41.45 // बलविकरिणीं देवीं $ बलप्रमथिनीं तथा & सर्वभूतस्य दमनीं % ससृजे च मनोन्मनीम् ॥ LiP_1,41.46 // तथान्या बहवः सृष्टास् $ तया नार्यः सहस्रशः & रुद्रैश्चैव महादेवस् % ताभिस्त्रिभुवनेश्वरः ॥ LiP_1,41.47 // सर्वात्मनश् च तस्याग्रे ह्य् $ अतिष्ठत्परमेश्वरः & मृतस्य तस्य देवस्य % ब्रह्मणः परमेष्ठिनः ॥ LiP_1,41.48 // घृणी ददौ पुनः प्राणान् $ ब्रह्मपुत्रो महेश्वरः & ब्रह्मणः प्रददौ प्राणान् % आत्मस्थांस्तु तदा प्रभुः ॥ LiP_1,41.49 // प्रहृष्टो ऽभूत्ततो रुद्रः $ किंचित्प्रत्यागतासवम् & abhyabhëata देवेशो % ब्रह्माणं परमं वचः ॥ LiP_1,41.50 // मा भैर्देव महाभाग $ विरिञ्च जगतां गुरो & मयेह स्थापिताः प्राणास् % तस्मादुत्तिष्ठ वै प्रभो ॥ LiP_1,41.51 // श्रुत्वा वचस्ततस्तस्य $ स्वप्नभूतं मनोगतम् & पितामहः प्रसन्नात्मा % नेत्रैः फुल्लाम्बुजप्रभैः ॥ LiP_1,41.52 // ततः प्रत्यागतप्राणः $ समुदैक्षन् महेश्वरम् & स उद्वीक्ष्य चिरं कालं % स्निग्धगंभीरया गिरा ॥ LiP_1,41.53 // उवाच भगवान् ब्रह्मा $ समुत्थाय k­täjali÷ & भो भो वद महाभाग % आनन्दयसि मे मनः ॥ LiP_1,41.54 // को भवान् अष्टमूर्तिर् वै $ स्थित एकादशात्मकः & इन्द्र उवाच तस्य तद्वचनं श्रुत्वा % व्याजहार महेश्वरः ॥ LiP_1,41.55 // स्पृशन्कराभ्यां ब्रह्माणं $ सुखाभ्यां स सुरारिहा & श्रीशङ्कर उवाच मां विद्धि परमात्मानम् % एनां मायामजामिति ॥ LiP_1,41.56 // एते वै संस्थिता रुद्रास् $ त्वां रक्षितुमिहागताः & ततः प्रणम्य तं ब्रह्मा % देवदेवमुवाच ह ॥ LiP_1,41.57 // k­täjalipuÂo भूत्वा $ हर्षगद्गदया गिरा & भगवन्देवदेवेश % दुःखैराकुलितो ह्यहम् ॥ LiP_1,41.58 // संसारान्मोक्तुमीशान $ मामिहार्हसि शङ्कर & ततः प्रहस्य भगवान् % पितामहमुमापतिः ॥ LiP_1,41.59 // तदा रुद्रैर्जगन्नाथस् $ तया चान्तर्दधे विभुः & इन्द्र उवाच तस्माच्छिलाद लोकेषु % दुर्लभो वै त्वयोनिजः ॥ LiP_1,41.60 // मृत्युहीनः पुमान्विद्धि $ समृत्युः पद्मजो ऽपि सः & किंतु देवेश्वरो रुद्रः % प्रसीदति यदीश्वरः ॥ LiP_1,41.61 // न दुर्लभो मृत्युहीनस् $ तव पुत्रो ह्ययोनिजः & मया च विष्णुना चैव % ब्रह्मणा च महात्मना ॥ LiP_1,41.62 // अयोनिजं मृत्युहीनम् $ असमर्थं निवेदितुम् & शैलादिरुवाच एवं व्याहृत्य विप्रेन्द्रम् % अनुगृह्य च तं घृणी ॥ LiP_1,41.63 // देवैर्वृतो ययौ देवः $ सितेनेभेन वै प्रभुः ॥ LiP_1,41.64 // इति श्रीलिङ्गमहापुराणे पूर्वभागे इन्द्रवाक्यं नामैकचत्वारिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 42 सूत उवाच गते पुण्ये च वरदे $ सहस्राक्षे शिलाशनः & आराधयन्महादेवं % तपसातोषयद्भवम् ॥ LiP_1,42.1 ॥ अथ तस्यैवमनिशं $ तत्परस्य द्विजस्य तु & दिव्यं वर्षसहस्रं तु % गतं क्षणमिवाद्भुतम् ॥ LiP_1,42.2 ॥ वल्मीकेनावृताङ्गश् च $ लक्ष्यः कीटगणैर्मुनिः & वज्रसूचीमुखैश्चान्यै % रक्तकीटैश् च सर्वतः ॥ LiP_1,42.3 ॥ निर्मांसरुधिरत्वग् वै $ निर्लेपः कुड्यवत् स्थितः & अस्थिशेषो ऽभवत्पश्चात् % तममन्यत शङ्करः ॥ LiP_1,42.4 ॥ यदा स्पृष्टो मुनिस्तेन $ करेण च स्मरारिणा & तदैव मुनिशार्दूलश् % चोत्ससर्ज क्लमं द्विजः ॥ LiP_1,42.5 ॥ तपतस्तस्य तपसा $ प्रभुस्तुष्टाथ शङ्करः & तुष्टस्तवेत्यथोवाच % सगणश्चोमया सह ॥ LiP_1,42.6 ॥ तपसानेन किं कार्यं $ भवतस्ते महामते & ददामि पुत्रं सर्वज्ञं % सर्वशास्त्रार्थपारगम् ॥ LiP_1,42.7 ॥ ततः प्रणम्य देवेशं $ स्तुत्वोवाच शिलाशनः & हर्षगद्गदया वाचा % सोमं सोमविभूषणम् ॥ LiP_1,42.8 ॥ शिलाद उवाच भगवन्देवदेवेश $ त्रिपुरार्दन शङ्कर & अयोनिजं मृत्युहीनं % पुत्रमिच्छामि सत्तम ॥ LiP_1,42.9 ॥ सूत उवाच पूर्वमाराधितः प्राह $ तपसा परमेश्वरः & शिलादं ब्रह्मणा रुद्रः % प्रीत्या परमया पुनः ॥ LiP_1,42.10 // श्रीदेवदेव उवाच पूर्वमाराधितो विप्र $ ब्रह्मणाहं तपोधन & तपसा चावतारार्थं % मुनिभिश् च सुरोत्तमैः ॥ LiP_1,42.11 // तव पुत्रो भविष्यामि $ नन्दिनाम्ना त्वयोनिजः & पिता भविष्यसि मम % पितुर्वै जगतां मुने ॥ LiP_1,42.12 // एवमुक्त्वा मुनिं प्रेक्ष्य $ प्रणिपत्य स्थितं घृणी & सोमः सोमोपमः प्रीतस् % तत्रैवान्तरधीयत ॥ LiP_1,42.13 // लब्धपुत्रः पिता रुद्रात् $ प्रीतो मम महामुने & यज्ञाङ्गणं महत्प्राप्य % यज्ञार्थं यज्ञवित्तमः ॥ LiP_1,42.14 // तदङ्गणादहं शंभोस् $ तनुजस्तस्य चाज्ञया & संजातः पूर्वमेवाहं % युगान्ताग्निसमप्रभः ॥ LiP_1,42.15 // ववर्षुस्तदा पुष्करावर्तकाद्या $ जगुः खेचराः किन्नराः सिद्धसाध्याः & शिलादात्मजत्वं गते मय्युपेन्द्रः % ससर्जाथ वृष्टिं सुपुष्पौघमिश्राम् ॥ LiP_1,42.16 // मां दृष्ट्वा कालसूर्याभं $ जटामुकुटधारिणम् & त्र्यक्षं चतुर्भुजं बालं % शूलटङ्कगदाधरम् ॥ LiP_1,42.17 // वज्रिणं वज्रदंष्ट्रं च $ वज्रिणाराधितं शिशुम् & वज्रकुण्डलिनं घोरं % नीरदोपमनिःस्वनम् ॥ LiP_1,42.18 // ब्रह्माद्यास्तुष्टुवुः सर्वे $ सुरेन्द्रश् च मुनीश्वराः & नेदुः समन्ततः सर्वे % ननृतुश्चाप्सरोगणाः ॥ LiP_1,42.19 // ऋषयो मुनिशार्दूल $ ऋग्यजुःसामसंभवैः & मन्त्रैर्माहेश्वरैः स्तुत्वा % सम्प्रणेमुर्मुदान्विताः ॥ LiP_1,42.20 // ब्रह्मा हरिश् च रुद्रश् च $ शक्रः साक्षाच्छिवांबिका & जीवश्चेन्दुर्महातेजा % भास्करः पवनो ऽनलः ॥ LiP_1,42.21 // ईशानो निरृतिर्यक्षो $ यमो वरुण एव च & विश्वेदेवास् तथा रुद्रा % वसवश् च महाबलाः ॥ LiP_1,42.22 // लक्ष्मीः साक्षाच्छची ज्येष्ठा $ देवी चैव सरस्वती & अदितिश् च दितिश्चैव % श्रद्धा लज्जा धृतिस् तथा ॥ LiP_1,42.23 // नन्दा भद्रा च सुरभी $ सुशीला सुमनास् तथा & वृषेन्द्रश् च महातेजा % धर्मो धर्मात्मजस् तथा ॥ LiP_1,42.24 // आवृत्य मां तथालिङ्ग्य $ तुष्टुवुर्मुनिसत्तम & शिलादो ऽपि मुनिर्दृष्ट्वा % पिता मे तादृशं तदा ॥ LiP_1,42.25 // प्रीत्या प्रणम्य पुण्यात्मा $ तुष्टावेष्टप्रदं सुतम् & शिलाद उवाच भगवन्देवदेवेश % त्रियंबक ममाव्यय ॥ LiP_1,42.26 // पुत्रो ऽसि जगतां यस्मात् $ त्राता दुःखाद्धि किं पुनः & रक्षको जगतां यस्मात् % पिता मे पुत्र सर्वग ॥ LiP_1,42.27 // अयोनिज नमस्तुभ्यं $ जगद्योने पितामह & पिता पुत्र महेशान % जगतां च जगद्गुरो ॥ LiP_1,42.28 // वत्स वत्स महाभाग $ पाहि मां परमेश्वर & त्वयाहं नन्दितो यस्मान् % नन्दी नाम्ना सुरेश्वर ॥ LiP_1,42.29 // तस्मान्नन्दय मां नन्दिन् $ नमामि जगदीश्वरम् & प्रसीद पितरौ मे ऽद्य % रुद्रलोकं गतौ विभो ॥ LiP_1,42.30 // पितामहश् च भो नन्दिन् $ नवतीर्णे महेश्वरे & ममैव सफलं लोके % जन्म वै जगतां प्रभो ॥ LiP_1,42.31 // अवतीर्णे सुते नन्दिन् $ रक्षार्थं मह्यमीश्वर & तुभ्यं नमः सुरेशान % नन्दीश्वर नमो ऽस्तु ते ॥ LiP_1,42.32 // पुत्र पाहि महाबाहो $ देवदेव जगद्गुरो & पुत्रत्वमेव नन्दीश % मत्वा यत्कीर्तितं मया ॥ LiP_1,42.33 // त्वया तत्क्षम्यतां वत्स $ स्तवस्तव्य सुरासुरैः & यः पठेच्छृणुयाद्वापि % मम putraprabhëitam // LiP_1,42.34 // श्रावयेद्वा द्विजान् भक्त्या $ मया सार्धं स मोदते & एवं स्तुत्वा सुतं बालं % प्रणम्य बहुमानतः ॥ LiP_1,42.35 // मुनीश्वरांश् च सम्प्रेक्ष्य $ शिलाद उवाच सुव्रतः & पश्यध्वं मुनयः सर्वे % महाभाग्यं ममाव्ययः ॥ LiP_1,42.36 // नन्दी यज्ञाङ्गणे देवश् $ चावतीर्णो यतः प्रभुः & मत्समः कः पुमांल्लोके % देवो वा दानवो ऽपि वा ॥ LiP_1,42.37 // एष नन्दी यतो जातो $ यज्ञभूमौ हिताय मे ॥ LiP_1,42.38 // इति श्रीलिङ्गमहापुराणे पूर्वभागे नन्दिकेश्वरोत्पत्तिर् नाम द्विचत्वारिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 43 नन्दिकेश्वर उवाच मया सह पिता हृष्टः $ प्रणम्य च महेश्वरम् & उटजं स्वं जगामाशु % निधिं लब्ध्वेव निर्धनः ॥ LiP_1,43.1 ॥ यदागतो ऽहमुटजं $ शिलादस्य महामुने & तदा वै दैविकं रूपं % त्यक्त्वा मानुष्यम् आस्थितः ॥ LiP_1,43.2 ॥ नष्टा चैव स्मृतिर्दिव्या $ येन केनापि कारणात् & मानुष्यमास्थितं दृष्ट्वा % पिता मे लोकपूजितः ॥ LiP_1,43.3 ॥ विललापातिदुःखार्तः $ स्वजनैश् च समावृतः & जातकर्मादिकाश्चैव % चकार मम सर्ववित् ॥ LiP_1,43.4 ॥ शालङ्कायनपुत्रो वै $ शिलादः पुत्रवत्सलः & उपदिष्टा हि तेनैव % ऋक्शाखा यजुषस् तथा ॥ LiP_1,43.5 ॥ सामशाखासहस्रं च $ साङ्गोपाङ्गं महामुने & आयुर्वेदं धनुर्वेदं % गान्धर्वं चाश्वलक्षणम् ॥ LiP_1,43.6 ॥ हस्तिनां चरितं चैव $ नराणां चैव लक्षणम् & सम्पूर्णे सप्तमे वर्षे % ततो ऽथ मुनिसत्तमौ ॥ LiP_1,43.7 ॥ मित्रावरुणनामानौ $ तपोयोगबलान्वितौ & तस्याश्रमं गतौ दिव्यौ % द्रष्टुं मां चाज्ञया विभोः ॥ LiP_1,43.8 ॥ ऊचतुश् च महात्मानौ $ मां निरीक्ष्य मुहुर्मुहुः & तात नन्द्ययमल्पायुः % सर्वशास्त्रार्थपारगः ॥ LiP_1,43.9 ॥ न दृष्टमेवमाश्चर्यम् $ आयुर्वर्षादतः परम् & इत्युक्तवति विप्रेन्द्रः % शिलादः पुत्रवत्सलः ॥ LiP_1,43.10 // समालिङ्ग्य च दुःखार्तो $ रुरोदातीव विस्वरम् & हा पुत्र पुत्र पुत्रेति % पपात च समन्ततः ॥ LiP_1,43.11 // अहो बलं दैवविधेर् $ विधातुश्चेति दुःखितः & तस्य चार्तस्वरं श्रुत्वा % तदाश्रमनिवासिनः ॥ LiP_1,43.12 // निपेतुर्विह्वलात्यर्थं $ रक्षाश्चक्रुश् च मङ्गलम् & तुष्टुवुश् च महादेवं % त्रियंबकमुमापतिम् ॥ LiP_1,43.13 // हुत्वा त्रियंबकेनैव $ मधुनैव च संप्लुताम् & दूर्वामयुतसंख्यातां % सर्वद्रव्यसमन्विताम् ॥ LiP_1,43.14 // पिता विगतसंज्ञश् च $ तथा चैव पितामहः & विचेष्टश् च ललापासौ % मृतवन्निपपात च ॥ LiP_1,43.15 // मृत्योर् भीतो ऽहम् अचिराच् $ छिरसा चाभिवन्द्य तम् & मृतवत्पतितं साक्षात् % पितरं च पितामहम् ॥ LiP_1,43.16 // प्रदक्षिणीकृत्य च तं $ रुद्रजाप्यरतो ऽभवम् & हृत्पुण्डरीके सुषिरे % ध्यात्वा देवं त्रियंबकम् ॥ LiP_1,43.17 // त्र्यक्षं दशभुजं शान्तं $ पञ्चवक्त्रं सदाशिवम् & सरितश्चान्तरे पुण्ये % स्थितं मां परमेश्वरः ॥ LiP_1,43.18 // तुष्टो ऽब्रवीन्महादेवः $ सोमः सोमार्धभूषणः & वत्स नन्दिन्महाबाहो % मृत्योर्भीतिः कुतस्तव ॥ LiP_1,43.19 // मयैव प्रेषितौ विप्रौ $ मत्समस्त्वं न संशयः & वत्सैनत्तव देहं च % लौकिकं परमार्थतः ॥ LiP_1,43.20 // नास्त्येव दैविकं दृष्टं $ शिलादेन पुरा तव & देवैश् च मुनिभिः सिद्धैर् % गन्धर्वैर्दानवोत्तमैः ॥ LiP_1,43.21 // पूजितं यत्पुरा वत्स $ दैविकं नन्दिकेश्वर & संसारस्य स्वभावो ऽयं % सुखं दुःखं पुनः पुनः ॥ LiP_1,43.22 // नृणां योनिपरित्यागः $ सर्वथैव विवेकिनः & एवमुक्त्वा तु मां साक्षात् % सर्वदेवमहेश्वरः ॥ LiP_1,43.23 // कराभ्यां सुशुभाभ्यां च $ उभाभ्यां परमेश्वरः & पस्पर्श भगवान् रुद्रः % परमार्तिहरो हरः ॥ LiP_1,43.24 // उवाच च महादेवस् $ तुष्टात्मा वृषभध्वजः & निरीक्ष्य गणपांश्चैव % देवीं हिमवतः सुताम् ॥ LiP_1,43.25 // समालोक्य च तुष्टात्मा $ महादेवः सुरेश्वरः & अजरो जरया त्यक्तो % नित्यं दुःखविवर्जितः ॥ LiP_1,43.26 // अक्षयश्चाव्ययश्चैव $ सपिता ससुहृज्जनः & ममेष्टो गणपश्चैव % मद्वीर्यो मत्पराक्रमः ॥ LiP_1,43.27 // इष्टो मम सदा चैव $ मम पार्श्वगतः सदा & मद्बलश्चैव भविता % महायोगबलान्वितः ॥ LiP_1,43.28 // एवमुक्त्वा च मां देवो $ भगवान् सगणस्तदा & कुशेशयमयीं मालां % समुन्मुच्यात्मनस्तदा ॥ LiP_1,43.29 // आबबन्ध महातेजा $ मम देवो वृषध्वजः & तयाहं मालया जातः % शुभया कण्ठसक्तया ॥ LiP_1,43.30 // त्र्यक्षो दशभुजश्चैव $ द्वितीय इव शङ्करः & तत एव समादाय % हस्तेन परमेश्वरः ॥ LiP_1,43.31 // उवाच ब्रूहि किं ते ऽद्य $ ददामि वरमुत्तमम् & ततो जटाश्रितं वारि % गृहीत्वा चातिनिर्मलम् ॥ LiP_1,43.32 // उक्ता नदी भवस्वेति $ उत्ससर्ज वृषध्वजः & ततः सा दिव्यतोया च % पूर्णासितजला शुभा ॥ LiP_1,43.33 // पद्मोत्पलवनोपेता $ प्रावर्तत महानदी & तामाह च महादेवो % नदीं परमशोभनाम् ॥ LiP_1,43.34 // यस्माज्जटोदकादेव $ प्रवृत्ता त्वं महानदी & तस्माज्जटोदका पुण्या % भविष्यसि सरिद्वरा ॥ LiP_1,43.35 // त्वयि स्नात्वा नरः कश्चित् $ सर्वपापैः प्रमुच्यते & ततो देव्या महादेवः % शिलादतनयं प्रभुः ॥ LiP_1,43.36 // पुत्रस्ते ऽयमिति प्रोच्य $ पादयोः संन्यपातयत् & सा मामाघ्राय शिरसि % पाणिभ्यां परिमार्जती ॥ LiP_1,43.37 // पुत्रप्रेम्णाभ्यषिञ्चच्च $ स्रोतोभिस्तनयैस्त्रिभिः & पयसा शङ्खगौरेण % देवदेवं निरीक्ष्य सा ॥ LiP_1,43.38 // तानि स्रोतांसि त्रीण्यस्याः $ स्रोतस्विन्यो ऽभवंस्तदा & नदीं त्रिस्रोतसं देवो % भगवानवदद्भवः ॥ LiP_1,43.39 // त्रिस्रोतसं नदीं दृष्ट्वा $ वृषः परमहर्षितः & ननाद नादात्तस्माच्च % सरिदन्या ततो ऽभवत् ॥ LiP_1,43.40 // वृषध्वनिरिति ख्याता $ देवदेवेन सा नदी & जांबूनदमयं चित्रं % सर्वरत्नमयं शुभम् ॥ LiP_1,43.41 // स्वं देवश्चाद्भुतं दिव्यं $ निर्मितं विश्वकर्मणा & मुकुटं चाबबन्धेशो % मम मूर्ध्नि वृषध्वजः ॥ LiP_1,43.42 // कुण्डले च शुभे दिव्ये $ वज्रवैडूर्यभूषिते & आबबन्ध महादेवः % स्वयमेव महेश्वरः ॥ LiP_1,43.43 // मां तथाभ्यर्चितं व्योम्नि $ दृष्ट्वा मेघैः प्रभाकरः & मेघांभसा चाभ्यषिञ्चच् % छिलादनम् अथो मुने ॥ LiP_1,43.44 // तस्याभिषिक्तस्य तदा $ प्रवृत्ता स्रोतसा भृशम् & यस्मात् सुवर्णान्निःसृत्य % नद्येषा सम्प्रवर्तते ॥ LiP_1,43.45 // स्वर्णोदकेति तामाह $ देवदेवस्त्रियंबकः & जाम्बूनदमयाद्यस्माद् % द्वितीया मुकुटाच्छुभा ॥ LiP_1,43.46 // प्रावर्तत नदी पुण्या $ ऊचुर् जम्बूनदीति ताम् & एतत्पञ्चनदं नाम % जप्येश्वरसमीपगम् ॥ LiP_1,43.47 // यः पञ्चनदमासाद्य $ स्नात्वा जप्येश्वरेश्वरम् & पूजयेच्छिवसायुज्यं % प्रयात्येव न संशयः ॥ LiP_1,43.48 // अथ देवो महादेवः $ सर्वभूतपतिर्भवः & देवीमुवाच शर्वाणीम् % उमां गिरिसुतामजाम् ॥ LiP_1,43.49 // देवी नन्दीश्वरं देवम् $ अभिषिञ्चामि भूतपम् & गणेन्द्रं व्याहरिष्यामि % किं वा त्वं मन्यसे ऽव्यये ॥ LiP_1,43.50 // तस्य तद्वचनं श्रुत्वा $ भवानी हर्षितानना & स्मयन्ती वरदं प्राह % भवं भूतपतिं पतिम् ॥ LiP_1,43.51 // सर्वलोकाधिपत्यं च $ गणेशत्वं तथैव च & दातुमर्हसि देवेश % शैलादिस्तनयो मम ॥ LiP_1,43.52 // ततः स bhagaväÓarva÷ $ सर्वलोकेश्वरेश्वरः & सस्मार गणपान् दिव्यान् % देवदेवो वृषध्वजः ॥ LiP_1,43.53 // इति श्रीलिङ्गमहापुराणे पूर्वभागे नन्दिकेश्वरप्रादुर्भावनन्दिकेश्वराभिषेकमन्त्रो नाम त्रिचत्वारिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 44 शैलादिरुवाच स्मरणादेव रुद्रस्य $ सम्प्राप्ताश् च गणेश्वराः & सर्वे सहस्रहस्ताश् च % सहस्रायुधपाणयः ॥ LiP_1,44.1 ॥ त्रिनेत्राश् च महात्मानस् $ त्रिदशैरपि वन्दिताः & कोटिकालाग्निसंकाशा % जटामुकुटधारिणः ॥ LiP_1,44.2 ॥ दंष्ट्राकरालवदना $ नित्या बुद्धाश् च निर्मलाः & कोटिकोटिगणैस्तुल्यैर् % आत्मना च गणेश्वराः \ असंख्याता महात्मानस् # तत्राजग्मुर्मुदा युताः ॥ LiP_1,44.3 ॥ गायन्तश् च द्रवन्तश् च $ नृत्यन्तश् च महाबलाः & mukhìambaravÃdyÃni % वादयन्तस्तथैव च ॥ LiP_1,44.4 ॥ रथैर्नागैर्हयैश्चैव $ सिंहमर्कटवाहनाः & विमानेषु tathÃrƬhà % हेमचित्रेषु वै गणाः ॥ LiP_1,44.5 ॥ भेरीमृदङ्गकाद्यैश् च $ पणवानकगोमुखैः & वादित्रैर्विविधैश्चान्यैः % पटहैरेकपुष्करैः ॥ LiP_1,44.6 ॥ भेरीमुरजसंनादैर् $ ìambaraka¬iï¬imai÷ & मर्दलैर्वेणुवीणाभिर् % विविधैस्तालनिःस्वनैः ॥ LiP_1,44.7 ॥ दर्दुरैस्तलघातैश् च $ कच्छपैः पणवैरपि & वाद्यमानैर्महायोगा % आजग्मुर्देवसंसदम् ॥ LiP_1,44.8 ॥ ते गणेशा महासत्त्वाः $ सर्वदेवेश्वरेश्वराः & प्रणम्य देवं देवीं च % इदं वचनम् अब्रुवन् ॥ LiP_1,44.9 ॥ भगवन्देवदेवेश $ त्रियंबक वृषध्वज & किमर्थं च स्मृता देव % आज्ञापय महाद्युते ॥ LiP_1,44.10 // किं sÃgaräÓo«ayÃmo $ यमं वा सह किङ्करैः & हन्मो मृत्युसुतां मृत्युं % पशुवद्धन्म पद्मजम् ॥ LiP_1,44.11 // बद्ध्वेन्द्रं सह देवैश् च $ सह विष्णुं च वायुना & आनयामः सुसंक्रुद्धा % दैत्यान्वा सह दानवैः ॥ LiP_1,44.12 // कस्याद्य व्यसनं घोरं $ करिष्यामस्तवाज्ञया & कस्य वाद्योत्सवो देव % सर्वकामसमृद्धये ॥ LiP_1,44.13 // तांस्तथावादिनः सर्वान् $ गणेशान् सर्वसंमतान् & उवाच देवः सम्पूज्य % कोटिकोटिशतान्प्रभुः ॥ LiP_1,44.14 // शृणुध्वं यत्कृते यूयम् $ इहाहूता जगद्धिताः & श्रुत्वा च प्रयतात्मानः % कुरुध्वं तदशङ्किताः ॥ LiP_1,44.15 // नन्दीश्वरो ऽयं पुत्रो नः $ सर्वेषामीश्वरेश्वरः & विप्रो ऽयं नायकश्चैव % सेनानीर् वः समृद्धिमान् ॥ LiP_1,44.16 // तमिमं मम संदेशाद् $ यूयं सर्वे ऽपि संमताः & सेनान्यम् अभिषिञ्चध्वं % महायोगपतिं पतिम् ॥ LiP_1,44.17 // एवमुक्ता भगवता $ गणपाः सर्व एव ते & एवमस्त्विति संमन्त्र्य % संभारानाहरंस्ततः ॥ LiP_1,44.18 // तस्य सर्वाश्रयं दिव्यं $ जांबूनदमयं शुभम् & आसनं मेरुसंकाशं % मनोहरम् उपाहरन् ॥ LiP_1,44.19 // नैकस्तंभमयं चापि $ चामीकरवरप्रभम् & मुक्तादामावलम्बं च % मणिरत्नावभासितम् ॥ LiP_1,44.20 // स्तंभैश् च वैडूर्यमयैः $ किङ्किणीजालसंवृतम् & चारुरत्नकसंयुक्तं % मण्डपं विश्वतोमुखम् ॥ LiP_1,44.21 // कृत्वा विन्यस्य तन्मध्ये $ तदासनवरं शुभम् & तस्याग्रतः पादपीठं % नीलवज्रावभासितम् ॥ LiP_1,44.22 // चक्रुः पादप्रतिष्ठार्थं $ कलशौ चास्य पार्श्वगौ & सम्पूर्णौ परमाम्भोभिर् % अरविन्दावृताननौ ॥ LiP_1,44.23 // कलशानां सहस्रं तु $ सौवर्णं राजतं तथा & ताम्रजं मृन्मयं चैव % सर्वतीर्थाम्बुपूरितम् ॥ LiP_1,44.24 // वासोयुगं तथा दिव्यं $ गन्धं दिव्यं तथैव च & केयूरे कुण्डले चैव % मुकुटं हारमेव च ॥ LiP_1,44.25 // छत्रं शतशलाकं च $ वालव्यजनमेव च & दत्तं महात्मना तेन % ब्रह्मणा परमेष्ठिना ॥ LiP_1,44.26 // शङ्खहाराङ्गगौरेण $ पृष्ठेनापि विराजितम् & व्यजनं चन्द्रशुभ्रं च % हेमदण्डं सुचामरम् ॥ LiP_1,44.27 // ऐरावतः सुप्रतीको $ गजावेतौ सुपूजितौ & मुकुटं käcanaæ चैव % निर्मितं विश्वकर्मणा ॥ LiP_1,44.28 // कुण्डले चामले दिव्ये $ वज्रं चैव वरायुधम् & जांबूनदमयं सूत्रं % केयूरद्वयमेव च ॥ LiP_1,44.29 // सम्भाराणि तथान्यानि $ विविधानि बहून्यपि & समन्तान् निन्युर् अव्यग्रा % गणपा देवसंमताः ॥ LiP_1,44.30 // ततो देवाश् च सेन्द्राश् च $ नारायणमुखास् तथा & मुनयो भगवान्ब्रह्मा % नवब्रह्माण एव च ॥ LiP_1,44.31 // देवैश् च लोकाः सर्वे ते $ ततो जग्मुर्मुदा युताः & तेष्वागतेषु सर्वेषु % भगवान्परमेश्वरः ॥ LiP_1,44.32 // सर्वकार्यविधिं कर्तुम् $ आदिदेश पितामहम् & पितामहो ऽपि भगवान् % नियोगादेव तस्य तु ॥ LiP_1,44.33 // चकार सर्वं भगवान् $ अभिषेकं समाहितः & अर्चयित्वा ततो ब्रह्मा % स्वयमेवाभ्यषेचयत् ॥ LiP_1,44.34 // ततो विष्णुस्ततः शक्रो $ लोकपालास्तथैव च & अभ्यषिञ्चन्त विधिवद् % गणेन्द्रं शिवशासनात् ॥ LiP_1,44.35 // ऋषयस्तुष्टुवुश्चैव $ पिता महपुरोगमाः & स्तुतवत्सु ततस्तेषु % विष्णुः सर्वजगत्पतिः ॥ LiP_1,44.36 // शिरस्यञ्जलिमादाय $ तुष्टाव च समाहितः & präjali÷ प्रणतो भूत्वा % जयशब्दं चकार च ॥ LiP_1,44.37 // ततो गणाधिपाः सर्वे $ ततो देवास्ततो ऽसुराः & एवं स्तुतश्चाभिषिक्तो % देवैः सब्रह्मकैस्तदा ॥ LiP_1,44.38 // उद्वाहश् च कृतस्तत्र $ नियोगात्परमेष्ठिनः & मरुतां च सुता देवी % सुयशाख्या बभूव या ॥ LiP_1,44.39 // लब्धं शशिप्रभं छत्रं $ तया तत्र विभूषितम् & चामरे चामरासक्त- % हस्ताग्रैः स्त्रीगणैर्युता ॥ LiP_1,44.40 // सिंहासनं च परमं $ तया चाधिष्ठितं मया & अलंकृता महालक्ष्म्या % मुकुटाद्यैः सुभूषणैः ॥ LiP_1,44.41 // लब्धो हारश् च परमो $ देव्याः कण्ठगतस् तथा & वृषेन्द्रश् च सितो नागः % सिंहः सिंहध्वजस् तथा ॥ LiP_1,44.42 // रथश् च हेमच्छत्रं च $ चन्द्रबिंबसमप्रभम् & अद्यापि सदृशः कश्चिन् % मया नास्ति विभुः क्वचित् ॥ LiP_1,44.43 // सान्वयं च गृहीत्वेशस् $ तथा संबन्धिबान्धवैः & आरुह्य वृषमीशानो % मया देव्या गतः शिवः ॥ LiP_1,44.44 // तदा देवीं भवं दृष्ट्वा $ मया च प्रार्थयन् गणैः & मुनिदेवर्षयः सिद्धा % आज्ञां पाशुपतीं द्विजाः ॥ LiP_1,44.45 // अथाज्ञां प्रददौ तेषाम् $ अर्हाणाम् आज्ञया विभोः & नन्दिको नगजाभर्तुस् % तेषां पाशुपतीं शुभाम् ॥ LiP_1,44.46 // तस्माद्धि मुनयो लब्ध्वा $ तदाज्ञां मुनिपुङ्गवात् & भवभक्तास्तदा चासंस् % तस्मादेवं समर्चयेत् ॥ LiP_1,44.47 // नमस्कारविहीनस्तु $ नाम उद्गिरयेद्भवे & ब्रह्मघ्नदशसंतुल्यं % तस्य पापं गरीयसम् ॥ LiP_1,44.48 // तस्मात्सर्वप्रकारेण $ नमस्कारादिमुच्चरेत् & आदौ कुर्यान्नमस्कारं % तदन्ते शिवतां व्रजेत् ॥ LiP_1,44.49 // इति श्रीलिङ्गमहापुराणे पूर्वभागे नन्दिकेश्वराभिषेको नाम चतुश्चत्वारिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 45 ऋषय ऊचुः सूत सुव्यक्तमखिलं $ कथितं शङ्करस्य तु & सर्वात्मभावं रुद्रस्य % स्वरूपं वक्तुमर्हसि ॥ LiP_1,45.1 ॥ सूत उवाच भूर्भुवः स्वर्महश्चैव $ जनः साक्षात्तपस् तथा & सत्यलोकश् च पातालं % नरकार्णवकोटयः ॥ LiP_1,45.2 ॥ तारकाग्रहसोमार्का $ ध्रुवः सप्तर्षयस् तथा & वैमानिकास्तथान्ये च % तिष्ठन्त्यस्य प्रसादतः ॥ LiP_1,45.3 ॥ अनेन निर्मितास्त्वेवं $ तदात्मानो द्विजर्षभाः & समष्टिरूपः सर्वात्मा % संस्थितः सर्वदा शिवः ॥ LiP_1,45.4 ॥ सर्वात्मानं महात्मानं $ महादेवं महेश्वरम् & न विजानन्ति saæmƬhà % मायया तस्य मोहिताः ॥ LiP_1,45.5 ॥ तस्य देवस्य रुद्रस्य $ शरीरं वै जगत्त्रयम् & तस्मात्प्रणम्य तं वक्ष्ये % जगतां निर्णयं शुभम् ॥ LiP_1,45.6 ॥ पुरा वः कथितं सर्वं $ मयाण्डस्य यथा कृतिः & भुवनानां स्वरूपं च % ब्रह्माण्डे कथयाम्यहम् ॥ LiP_1,45.7 ॥ पृथिवी चान्तरिक्षं च $ स्वर्महर्जन एव च & तपः सत्यं च सप्तैते % लोकास्त्वण्डोद्भवाः शुभाः ॥ LiP_1,45.8 ॥ अधस्तादत्र चैतेषां $ द्विजाः सप्त तलानि तु & महातलादयस्तेषां % अधस्तान्नरकाः क्रमात् ॥ LiP_1,45.9 ॥ महातलं हेमतलं $ सर्वरत्नोपशोभितम् & प्रासादैश् च विचित्रैश् च % भवस्यायतनैस् तथा ॥ LiP_1,45.10 // अनन्तेन च संयुक्तं $ मुचुकुन्देन धीमता & नृपेण बलिना चैव % पातालस्वर्गवासिना ॥ LiP_1,45.11 // शैलं रसातलं विप्राः $ शार्करं हि तलातलम् & पीतं सुतलमित्युक्तं % वितलं विद्रुमप्रभम् ॥ LiP_1,45.12 // सितं हि अतलं तच्च $ तलं यच्च सितेतरम् & क्ष्मायास्तु यावद्विस्तारो ह्य् % अधस्तेषां च सुव्रताः ॥ LiP_1,45.13 // तलानां चैव सर्वेषां $ तावत्संख्या समाहिता & सहस्रयोजनं व्योम % दशसाहस्रमेव च ॥ LiP_1,45.14 // लक्षं सप्तसहस्रं हि $ तलानां सघनस्य तु & व्योम्नः प्रमाणं मूलं तु % त्रिंशत्साहस्रकेण तु ॥ LiP_1,45.15 // सुवर्णेन मुनिश्रेष्ठास् $ तथा वासुकिना शुभम् & रसातलमिति ख्यातं % तथान्यैश् च निषेवितम् ॥ LiP_1,45.16 // विरोचनहिरण्याक्ष- $ नरकाद्यैश् च सेवितम् & तलातलमिति ख्यातं % सर्वशोभासमन्वितम् ॥ LiP_1,45.17 // वैनायकादिभिश्चैव $ कालनेमिपुरोगमैः & पूर्वदेवैः समाकीर्णं % सुतलं च तथापरैः ॥ LiP_1,45.18 // वितलं दानवाद्यैश् च $ तारकाग्निमुखैस् तथा & महान्तकाद्यैर् नागैश् च % प्रह्लादेनासुरेण च ॥ LiP_1,45.19 // वितलं चात्र विख्यातं $ कम्बलाश्वनिषेवितम् & महाकुम्भेन वीरेण % हयग्रीवेण धीमता ॥ LiP_1,45.20 // शङ्कुकर्णेन संभिन्नं $ तथा नमुचिपूर्वकैः & तथान्यैर् विविधैर् वीरैस् % तलं चैव सुशोभितम् ॥ LiP_1,45.21 // तलेषु तेषु सर्वेषु $ चाम्बया परमेश्वरः & स्कन्देन नन्दिना सार्धं % गणपैः सर्वतो वृतः ॥ LiP_1,45.22 // तलानां चैव सर्वेषाम् $ ऊर्ध्वतः सप्तसप्तमाः & क्ष्मातलानि धरा चापि % सप्तधा कथयामि वः ॥ LiP_1,45.23 // इति श्रीलिङ्गमहापुराणे पूर्वभागे पातालवर्णनं नाम पञ्चचत्वारिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 46 सूत उवाच सप्तद्वीपा तथा पृथ्वी $ नदीपर्वतसंकुला & समुद्रैः सप्तभिश्चैव % सर्वतः समलंकृता ॥ LiP_1,46.1 ॥ जम्बूः प्लक्षः शाल्मलिश् च $ कुशः क्रौञ्चस्तथैव च & शाकः पुष्करनामा च % द्वीपास्त्वभ्यन्तरे क्रमात् ॥ LiP_1,46.2 ॥ सप्तद्वीपेषु सर्वेषु $ साम्बः सर्वगणैर्वृतः & नानावेषधरो भूत्वा % सान्निध्यं कुरुते हरः ॥ LiP_1,46.3 ॥ क्षारोदेक्षुरसोदश् च $ सुरोदश् च घृतोदधिः & दध्यर्णवश् च क्षीरोदः % स्वादूदश्चाप्यनुक्रमात् ॥ LiP_1,46.4 ॥ समुद्रेष्विह सर्वेषु $ सर्वदा सगणः शिवः & जलरूपी भवः श्रीमान् % krŬate चोर्मिबाहुभिः ॥ LiP_1,46.5 ॥ क्षीरार्णवामृतमिव $ सदा क्षीरार्णवे हरिः & शेते शिवज्ञानधिया % साक्षाद्वै योगनिद्रया ॥ LiP_1,46.6 ॥ यदा प्रबुद्धो भगवान् $ प्रबुद्धमखिलं जगत् & यदा सुप्तस्तदा सुप्तं % तन्मयं च चराचरम् ॥ LiP_1,46.7 ॥ तेनैव सृष्टमखिलं $ धृतं रक्षितमेव च & संहृतं देवदेवस्य % प्रसादात्परमेष्ठिनः ॥ LiP_1,46.8 ॥ सुषेणा इति विख्याता $ यजन्ते पुरुषर्षभम् & अनिरुद्धं मुनिश्रेष्ठाः % शङ्खचक्रगदाधरम् ॥ LiP_1,46.9 ॥ ये चानिरुद्धं पुरुषं $ ध्यायन्त्यात्मविदां वराः & नारायणसमाः सर्वे % सर्वसंपत्समन्विताः ॥ LiP_1,46.10 // सनन्दनश् च भगवान् $ सनकश् च सनातनः & वालखिल्याश् च सिद्धाश् च % मित्रावरुणकौ तथा ॥ LiP_1,46.11 // यजन्ति सततं तत्र $ विश्वस्य प्रभवं हरिम् & सप्तद्वीपेषु तिष्ठन्ति % नानाशृङ्गा महोदयाः ॥ LiP_1,46.12 // आसमुद्रायताः केचिद् $ गिरयो गह्वरैस् तथा & धरायाः पतयश्चासन् % बहवः कालगौरवात् ॥ LiP_1,46.13 // सामर्थ्यात्परमेशानाः $ क्रौञ्चारेर्जनकात्प्रभोः & मन्वन्तरेषु सर्वेषु % अतीतानागतेष्विह ॥ LiP_1,46.14 // प्रवक्ष्यामि धरेशान् वो $ वक्ष्ये स्वायंभुवे ऽन्तरे & मन्वन्तरेषु सर्वेषु % अतीतानागतेषु च ॥ LiP_1,46.15 // तुल्याभिमानिनश्चैव $ सर्वे तुल्यप्रयोजनाः & स्वायंभुवस्य च मनोः % पौत्रास्त्वासन्महाबलाः ॥ LiP_1,46.16 // प्रियव्रतात्मजा वीरास् $ ते दशेह प्रकीर्तिताः & आग्नीध्रश्चाग्निबाहुश् च % मेधा मेधातिथिर्वसुः ॥ LiP_1,46.17 // ज्योतिष्मान्द्युतिमान् हव्यः $ सवनः पुत्र एव च & प्रियव्रतो ऽभ्यषिञ्चत्तान् % सप्त सप्तसु पार्थिवान् ॥ LiP_1,46.18 // जम्बूद्वीपेश्वरं चक्रे $ आग्नीध्रं सुमहाबलम् & प्लक्षद्वीपेश्वरश्चापि % तेन मेधातिथिः कृतः ॥ LiP_1,46.19 // शाल्मलेश् च वपुष्मन्तं $ राजानमभिषिक्तवान् & ज्योतिष्मन्तं कुशद्वीपे % राजानं कृतवान्नृपः ॥ LiP_1,46.20 // द्युतिमन्तं च राजानं $ क्रौञ्चद्वीपे समादिशत् & शाकद्वीपेश्वरं चापि % हव्यं चक्रे प्रियव्रतः ॥ LiP_1,46.21 // पुष्कराधिपतिं चक्रे $ सवनं चापि सुव्रताः & पुष्करे सवनस्यापि % महावीतः सुतो ऽभवत् ॥ LiP_1,46.22 // धातकी चैव द्वावेतौ $ पुत्रौ पुत्रवतां वरौ & महावीतं स्मृतं वर्षं % तस्य नाम्ना महात्मनः ॥ LiP_1,46.23 // नाम्ना तु धातकेश्चैव $ धातकीखण्डमुच्यते & हव्यो ऽप्यजनयत् puträ % छाकद्वीपेश्वरः प्रभुः ॥ LiP_1,46.24 // जलदं च कुमारं च $ सुकुमारं मणीचकम् & कुसुमोत्तरमोदाकी % सप्तमस्तु महाद्रुमः ॥ LiP_1,46.25 // अलदं जलदस्याथ $ वर्षं प्रथममुच्यते & कुमारस्य तु कौमारं % द्वितीयं परिकीर्तितम् ॥ LiP_1,46.26 // सुकुमारं तृतीयं तु $ सुकुमारस्य कीर्त्यते & मणीचकं चतुर्थं तु % माणीचकमिहोच्यते ॥ LiP_1,46.27 // कुसुमोत्तरस्य वै वर्षं $ पञ्चमं कुसुमोत्तरम् & मोदकं चापि मोदाकेर् % वर्षं षष्ठं प्रकीर्तितम् ॥ LiP_1,46.28 // महाद्रुमस्य नाम्ना तु $ सप्तमं तन्महाद्रुमम् & तेषां तु नामभिस्तानि % सप्त वर्षाणि तत्र वै ॥ LiP_1,46.29 // क्रौञ्चद्वीपेश्वरस्यापि $ पुत्रा द्युतिमतस्तु वै & कुशलो मनुगश्चोष्णः % पीवरश्चान्धकारकः ॥ LiP_1,46.30 // मुनिश्च दुन्दुभिश्चैव $ सुता द्युतिमतस्तु वै & तेषां स्वनामभिर् देशाः % क्रौञ्चद्वीपाश्रयाः शुभाः ॥ LiP_1,46.31 // कुशलदेशः कुशले $ मनुगस्य मनोनुगः & उष्णस्योष्णः स्मृतो देशः % पीवरः पीवरस्य च ॥ LiP_1,46.32 // अन्धकारस्य कथितो $ देशो नाम्नान्धकारकः & मुनेर्देशो मुनिः प्रोक्तो % दुन्दुभेर् दुन्दुभिः स्मृतः ॥ LiP_1,46.33 // एते जनपदाः सप्त $ क्रौञ्चद्वीपेषु भास्वराः & ज्योतिष्मन्तः कुशद्वीपे % सप्त चासन्महौजसः ॥ LiP_1,46.34 // उद्भिदो वेणुमांश्चैव $ द्वैरथो लवणो धृतिः & षष्ठः प्रभाकरश्चापि % सप्तमः कपिलः स्मृतः ॥ LiP_1,46.35 // उद्भिदं प्रथमं वर्षं $ द्वितीयं वेणुमण्डलम् & तृतीयं द्वैरथं चैव % चतुर्थं लवणं स्मृतम् ॥ LiP_1,46.36 // पञ्चमं धृतिमत् षष्ठं $ प्रभाकरम् अनुत्तमम् & सप्तमं कपिलं नाम % कपिलस्य प्रकीर्तितम् ॥ LiP_1,46.37 // शाल्मलस्येश्वराः सप्त $ सुतास्ते वै वपुष्मतः & श्वेतश् च हरितश्चैव % जीमूतो रोहितस् तथा ॥ LiP_1,46.38 // वैद्युतो मानसश्चैव $ सुप्रभः सप्तमस् तथा & श्वेतस्य देशः श्वेतस्तु % हरितस्य च हारितः ॥ LiP_1,46.39 // जीमूतस्य च जीमूतो $ रोहितस्य च रोहितः & वैद्युतो वैद्युतस्यापि % मानसस्य च मानसः ॥ LiP_1,46.40 // सुप्रभः सुप्रभस्यापि $ सप्त वै deÓalächakÃ÷ & प्लक्षद्वीपे तु वक्ष्यामि % जम्बूद्वीपादनन्तरम् ॥ LiP_1,46.41 // सप्त मेधातिथेः पुत्राः $ प्लक्षद्वीपेश्वरा नृपाः & ज्येष्ठः शान्तभयस्तेषां % सप्तवर्षाणि तानि वै ॥ LiP_1,46.42 // तस्माच्छान्तभयाच्चैव $ शिशिरस्तु सुखोदयः & आनन्दश् च शिवश्चैव % क्षेमकश् च ध्रुवस् तथा ॥ LiP_1,46.43 // तानि तेषां तु नामानि $ सप्तवर्षाणि भागशः & निवेशितानि तैस्तानि % पूर्वं स्वायंभुवे ऽन्तरे ॥ LiP_1,46.44 // मेधातिथेस्तु पुत्रैस्तैः $ प्लक्षद्वीपनिवासिभिः & वर्णाश्रमाचारयुताः % प्रजास्तत्र निवेशिताः ॥ LiP_1,46.45 // प्लक्षद्वीपादिवर्षेषु $ शाकद्वीपान्तिकेषु वै & ज्ञेयः पञ्चसु धर्मो वै % वर्णाश्रमविभागशः ॥ LiP_1,46.46 // सुखमायुः स्वरूपं च $ बलं धर्मो द्विजोत्तमाः & पञ्चस्वेतेषु द्वीपेषु % सर्वसाधारणं स्मृतम् ॥ LiP_1,46.47 // रुद्रार्चनरता नित्यं $ महेश्वरपरायणाः & अन्ये च पुष्करद्वीपे % प्रजाताश् च प्रजेश्वराः ॥ LiP_1,46.48 // प्रजापतेश् च रुद्रस्य $ भावामृतसुखोत्कटाः ॥ LiP_1,46.49 // इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनकोशे द्वीपद्वीपेश्वरकथनं नाम षट्चत्वारिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 47 सूत उवाच आग्नीध्रं ज्येष्ठदायादं $ काम्यपुत्रं महाबलम् & प्रियव्रतो ऽभ्यषिञ्चद्वै % जंबूद्वीपेश्वरं नृपः ॥ LiP_1,47.1 ॥ सो ऽतीव भवभक्तश् च $ तपस्वी तरुणः सदा & भवार्चनरतः श्रीमान् % गोमान्धीमान्द्विजर्षभाः ॥ LiP_1,47.2 ॥ तस्य पुत्रा बभूवुस्ते $ प्रजापतिसमा नव & सर्वे माहेश्वराश्चैव % महादेवपरायणाः ॥ LiP_1,47.3 ॥ ज्येष्ठो नाभिर् इति ख्यातस् $ तस्य किंपुरुषो ऽनुजः & हरिवर्षस्तृतीयस्तु % चतुर्थो वै त्विलावृतः ॥ LiP_1,47.4 ॥ रम्यस्तु पञ्चमस् तत्र $ हिरण्मान् षष्ठ उच्यते & कुरुस्तु सप्तमस्तेषां % भद्राश्वस्त्वष्टमः स्मृतः ॥ LiP_1,47.5 ॥ नवमः केतुमालस्तु $ तेषां देशान्निबोधत & नाभेस्तु दक्षिणं वर्षं % हेमाख्यं तु पिता ददौ ॥ LiP_1,47.6 ॥ हेमकूटं तु यद्वर्षं $ ददौ किंपुरुषाय सः & नैषधं यत्स्मृतं वर्षं % हरये तत्पिता ददौ ॥ LiP_1,47.7 ॥ इलावृताय प्रददौ $ मेरुर्यत्र तु मध्यमः & नीलाचलाश्रितं वर्षं % रम्याय प्रददौ पिता ॥ LiP_1,47.8 ॥ श्वेतं यदुत्तरं तस्मात् $ पित्रा दत्तं हिरण्मते & यदुत्तरं शृङ्गवर्षं % पिता तत्कुरवे ददौ ॥ LiP_1,47.9 ॥ वर्षं माल्यवतं चापि $ भद्राश्वस्य न्यवेदयत् & गन्धमादनवर्षं तु % केतुमालाय दत्तवान् ॥ LiP_1,47.10 // इत्येतानि महान्तीह $ नव वर्षाणि भागशः & आग्नीध्रस्तेषु वर्षेषु % पुत्रांस्तानभिषिच्य वै ॥ LiP_1,47.11 // यथाक्रमं स धर्मात्मा $ ततस्तु तपसि स्थितः & तपसा भावितश्चैव % स्वाध्यायनिरतस्त्वभूत् ॥ LiP_1,47.12 // स्वाध्यायनिरतः पश्चाच् $ छिवध्यानरतस् त्वभूत् & यानि किंपुरुषाद्यानि % वर्षाण्यष्टौ शुभानि च ॥ LiP_1,47.13 // तेषां स्वभावतः सिद्धिः $ सुखप्राया ह्ययत्नतः & विपर्ययो न तेष्वस्ति % जरामृत्युभयं न च ॥ LiP_1,47.14 // धर्माधर्मौ न तेष्वास्तां $ नोत्तमाधममध्यमाः & न तेष्वस्ति युगावस्था % क्षेत्रेष्वष्टसु सर्वतः ॥ LiP_1,47.15 // रुद्रक्षेत्रे मृताश्चैव $ जङ्गमाः स्थावरास् तथा & भक्ताः प्रासंगिकाश्चापि % तेषु क्षेत्रेषु यान्ति ते ॥ LiP_1,47.16 // तेषां हिताय रुद्रेण $ cëÂak«etraæ विनिर्मितम् & तत्र तेषां महादेवः % सान्निध्यं कुरुते सदा ॥ LiP_1,47.17 // दृष्ट्वा हृदि महादेवम् $ अष्टक्षेत्रनिवासिनः & सुखिनः सर्वदा तेषां % स एवेह परा गतिः ॥ LiP_1,47.18 // नाभेर्निसर्गं वक्ष्यामि $ हिमाङ्के ऽस्मिन्निबोधत & नाभिस्त्वजनयत्पुत्रं % मेरुदेव्यां महामतिः ॥ LiP_1,47.19 // ऋषभं पार्थिवश्रेष्ठं $ सर्वक्षत्रस्य पूजितम् & ऋषभाद्भरतो जज्ञे % वीरः पुत्रशताग्रजः ॥ LiP_1,47.20 // सो ऽभिषिच्याथ ऋषभो $ भरतं पुत्रवत्सलः & ज्ञानवैराग्यमाश्रित्य % जित्वेन्द्रियमहोरगान् ॥ LiP_1,47.21 // सर्वात्मनात्मनि स्थाप्य $ परमात्मानमीश्वरम् & नग्नो जटी निराहारश् % चीरी ध्वान्तगतो हि सः ॥ LiP_1,47.22 // निराशस्त्यक्तसंदेहः $ शैवमाप परं पदम् & हिमाद्रेर्दक्षिणं वर्षं % भरताय न्यवेदयत् ॥ LiP_1,47.23 // तस्मात्तु भारतं वर्षं $ तस्य नाम्ना विदुर्बुधाः & भरतस्यात्मजो विद्वान् % सुमतिर्नाम धार्मिकः ॥ LiP_1,47.24 // बभूव तस्मिंस्तद्राज्यं $ भरतः संन्यवेशयत् & पुत्रसंक्रामितश्रीको % वनं राजा विवेश सः ॥ LiP_1,47.25 // इति श्रीलिङ्गमहापुराणे पूर्वभागे भरतवर्षकथनं नाम सप्तचत्वारिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 48 सुत उवाच अस्य द्वीपस्य मध्ये तु $ मेरुर् नाम महागिरिः & नानारत्नमयैः शृङ्गैः % स्थितः स्थितिमतां वरः ॥ LiP_1,48.1 ॥ चतुरशीतिसाहस्रम् $ उत्सेधेन प्रकीर्तितः & प्रविष्टः षोडशाधस्ताद् % विस्तृतः षोडशैव तु ॥ LiP_1,48.2 ॥ शराववत् संस्थितत्वाद् $ द्वात्रिंशन्मूर्ध्नि विस्तृतः & विस्तारात् त्रिगुणश् चास्य % परिणाहो ऽनुमण्डलः ॥ LiP_1,48.3 ॥ हैमीकृतो महेशस्य $ शुभाङ्गस्पर्शनेन च & धत्तूरपुष्पसंकाशः % सर्वदेवनिकेतनः ॥ LiP_1,48.4 ॥ krŬÃbhÆmiÓ च देवानाम् $ अनेकाश्चर्यसंयुतः & लक्षयोजन आयामस् % तस्यैवं तु महागिरेः ॥ LiP_1,48.5 ॥ ततः षोडशसाहस्रं $ योजनानि क्षितेरधः & शेषं चोपरि विप्रेन्द्रा % धरायास्तस्य शृङ्गिणः ॥ LiP_1,48.6 ॥ मूलायामप्रमाणं तु $ विस्तारान् मूलतो गिरेः & ऊचुर्विस्तारमस्यैव % द्विगुणं मूलतो गिरेः ॥ LiP_1,48.7 ॥ पूर्वतः पद्मरागाभो $ दक्षिणे हेमसन्निभः & पश्चिमे नीलसंकाश % उत्तरे विद्रुमप्रभः ॥ LiP_1,48.8 ॥ अमरावती पूर्वभागे $ नानाप्रासादसंकुला & नानादेवगणैः कीर्णा % मणिजालसमावृता ॥ LiP_1,48.9 ॥ गोपुरैर्विविधाकारैर् $ हेमरत्नविभूषितैः & तोरणैर् हेमचित्रैस्तु % मणिकॢप्तैः पथि स्थितैः ॥ LiP_1,48.10 // संलापालापकुशलैः $ सर्वाभरणभूषितैः & स्तनभारविनम्रैश् च % मदघूर्णितलोचनैः ॥ LiP_1,48.11 // स्त्रीसहस्रैः समाकीर्णा $ चाप्सरोभिः समन्ततः & दीर्घिकाभिर्विचित्राभिः % फुल्लाम्भोरुहसंकुलैः ॥ LiP_1,48.12 // हेमसोपानसंयुक्तैर् $ हेमसैकतराशिभिः & नीलोत्पलैश्चोत्पलैश् च % हैमैश्चापि सुगन्धिभिः ॥ LiP_1,48.13 // एवंविधैस्तटाकैश् च $ नदीभिश् च नदैर्युता & विराजते पुरी शुभ्रा % तयासौ पर्वतः शुभः ॥ LiP_1,48.14 // तेजस्विनी नाम पुरी $ आग्नेय्यां पावकस्य तु & अमरावतीसमा दिव्या % सर्वभोगसमन्विता ॥ LiP_1,48.15 // वैवस्वती दक्षिणे तु $ यमस्य यमिनां वराः & भवनैरावृता दिव्यैर् % जांबूनदमयैः शुभैः ॥ LiP_1,48.16 // नैरृते कृष्णवर्णा च $ तथा शुद्धवती शुभा & तादृशी गन्धवन्ती च % वायव्यां दिशि शोभना ॥ LiP_1,48.17 // महोदया चोत्तरे च $ ऐशान्यां तु यशोवती & पर्वतस्य दिगन्तेषु % शोभते दिवि सर्वदा ॥ LiP_1,48.18 // ब्रह्मविष्णुमहेशानां $ तथान्येषां निकेतनम् & सर्वभोगयुतं पुण्यं % दीर्घिकाभिर्नगोत्तमम् ॥ LiP_1,48.19 // सिद्धैर्यक्षैस्तु सम्पूर्णं $ गन्धर्वैर्मुनिपुङ्गवैः & तथान्यैर्विविधाकारैर् % भूतसंघैश् चतुर्विधैः ॥ LiP_1,48.20 // गिरेरुपरि विप्रेन्द्राः $ शुद्धस्फटिकसन्निभम् & सहस्रभौमं विस्तीर्णं % विमानं वामतः स्थितम् ॥ LiP_1,48.21 // तस्मिन्महाभुजः शर्वः $ सोमसूर्याग्निलोचनः & सिंहासने मणिमये % देव्यास्ते षण्मुखेन च ॥ LiP_1,48.22 // हरेस्तदर्धं विस्तीर्णं $ विमानं तत्र सो ऽपि च & पद्मरागमयं दिव्यं % पद्मजस्य च दक्षिणे ॥ LiP_1,48.23 // तस्मिन् शक्रस्य विपुलं $ पुरं रम्यं यमस्य च & सोमस्य वरुणस्याथ % निरृतेः पावकस्य च ॥ LiP_1,48.24 // वायोश्चैव तु रुद्रस्य $ शर्वालयसमन्ततः & तेषां तेषां विमानेषु % दिव्येषु विविधेषु च ॥ LiP_1,48.25 // ईशान्यामीश्वरक्षेत्रे $ नित्यार्चा च व्यवस्थिता & सिद्धेश्वरैश् च bhagavä % छैलादिः शिष्यसंमतः ॥ LiP_1,48.26 // सनत्कुमारः सिद्धैस्तु $ सुखासीनः सुरेश्वरः & सनकश् च सनन्दश् च % सदृशाश् च सहस्रशः ॥ LiP_1,48.27 // योगभूमिः क्वचित्तस्मिन् $ भोगभूमिः क्वचित्क्वचित् & बालसूर्यप्रतीकाशं % विमानं तत्र शोभनम् ॥ LiP_1,48.28 // शैलादिनः शुभं चास्ति $ तस्मिन्नास्ते गणेश्वरः & षण्मुखस्य गणेशस्य % गणानां तु सहस्रशः ॥ LiP_1,48.29 // सुयशायाः सुनेत्रायाः $ मातॄणां मदनस्य च & तस्य जम्बूनदी नाम % मूलमावेष्ट्य संस्थिता ॥ LiP_1,48.30 // तस्य दक्षिणपार्श्वे तु $ जम्बूवृक्षः सुशोभनः & अत्युच्छ्रितः सुविस्तीर्णः % सर्वकालफलप्रदः ॥ LiP_1,48.31 // मेरोः समन्ताद्विस्तीर्णं $ शुभं वर्षमिलावृतम् & तत्र जम्बूफलाहाराः % केचिच्चामृतभोजनाः ॥ LiP_1,48.32 // जांबूनदसमप्रख्या $ नानावर्णाश् च भोगिनः & मेरुपादाश्रितो विप्रा % द्वीपो ऽयं मध्यमः शुभः ॥ LiP_1,48.33 // नववर्षान्वितश्चैव $ नदीनदगिरीश्वरैः & नववर्षं तु वक्ष्यामि % जंबूद्वीपं यथातथम् ॥ LiP_1,48.34 // विस्तारान्मण्डलाच्चैव $ योजनैश् च निबोधत ॥ LiP_1,48.35 // इति श्रीलिङ्गमहापुराणे पूर्वभागे ऽष्टचत्वारिंशो ऽध्यायः _______________________________________________________________ लिप्, 1, 49 सूत उवाच शतमेकं सहस्राणां $ योजनानां स तु स्मृतः & अनु द्वीपं सहस्राणां % द्विगुणं द्विगुणोत्तरम् ॥ LiP_1,49.1 ॥ पञ्चाशत्कोटिविस्तीर्णा $ ससमुद्रा धरा स्मृता & द्वीपैश् च सप्तभिर् युक्ता % लोकालोकावृता शुभा ॥ LiP_1,49.2 ॥ नीलस्तथोत्तरे मेरोः $ श्वेतस्तस्योत्तरे पुनः & शृङ्गी तस्योत्तरे विप्रास् % त्रयस्ते वर्षपर्वताः ॥ LiP_1,49.3 ॥ जठरो देवकूटश् च $ पूर्वस्यां दिशि पर्वतौ & निषधो दक्षिणे मेरोस् % तस्य दक्षिणतो गिरिः \ हेमकूट इति ख्यातो # हिमवांस्तस्य दक्षिणे ॥ LiP_1,49.4 ॥ मेरोः पश्चिमतश्चैव $ पर्वतौ द्वौ धराधरौ & माल्यवान्गन्धमादश् च % द्वावेतावुदगायतौ ॥ LiP_1,49.5 ॥ एते पर्वतराजानः $ सिद्धचारणसेविताः & तेषाम् अन्तरविष्कम्भो % नवसाहस्रमेकशः ॥ LiP_1,49.6 ॥ इदं हैमवतं वर्षं $ भारतं नाम विश्रुतम् & हेमकूटं परं तस्मान् % नाम्ना किंपुरुषं स्मृतम् ॥ LiP_1,49.7 ॥ नैषधं हेमकूटात्तु $ हरिवर्षं तदुच्यते & हरिवर्षात्परं चैव % मेरोः शुभमिलावृतम् ॥ LiP_1,49.8 ॥ इलावृतात्परं नीलं $ रम्यकं नाम विश्रुतम् & रम्यात्परतरं श्वेतं % विख्यातं तद्धिरण्मयम् ॥ LiP_1,49.9 ॥ हिरण्मयात्परं चापि $ शृङ्गी चैव कुरुः स्मृतः & धनुःसंस्थे तु विज्ञेये % द्वे वर्षे दक्षिणोत्तरे ॥ LiP_1,49.10 // दीर्घाणि तत्र चत्वारि $ मध्यतस्तदिलावृतम् & मेरोः पश्चिमपूर्वेण % द्वे तु दीर्घेतरे स्मृते ॥ LiP_1,49.11 // अर्वाक्तु निषधस्याथ $ वेद्यर्धं चोत्तरं स्मृतम् & वेद्यर्धे दक्षिणे त्रीणि % वर्षाणि त्रीणि चोत्तरे ॥ LiP_1,49.12 // तयोर्मध्ये च विज्ञेयं $ मेरुमध्यमिलावृतम् & दक्षिणेन तु नीलस्य % निषधस्योत्तरेण तु ॥ LiP_1,49.13 // उदगायतो महाशैलो $ माल्यवान्नाम पर्वतः & योजनानां सहस्रे द्वे % उपरिष्टात्तु विस्तृतः ॥ LiP_1,49.14 // आयामतश्चतुस्त्रिंशत् $ सहस्राणि प्रकीर्तितः & तस्य प्रतीच्यां विज्ञेयः % पर्वतो गन्धमादनः ॥ LiP_1,49.15 // आयामतः स विज्ञेयो $ माल्यवानिव विस्तृतः & जम्बूद्वीपस्य विस्तारात् % समेन तु समन्ततः ॥ LiP_1,49.16 // प्रागायताः सुपर्वाणः $ षडेते वर्षपर्वताः & avagìhÃÓcobhayata÷ % समुद्रौ पूर्वपश्चिमौ ॥ LiP_1,49.17 // हिमप्रायस्तु हिमवान् $ हेमकूटस्तु हेमवान् & तरुणादित्यसंकाशो % हैरण्यो निषधः स्मृतः ॥ LiP_1,49.18 // चतुर्वर्णः ससौवर्णो $ मेरुश्चोर्ध्वायतः स्मृतः & वृत्ताकृतिपरीणाहश् % चतुरस्रः समुत्थितः ॥ LiP_1,49.19 // नीलश् च वैडूर्यमयः $ श्वेतः शुक्लो हिरण्मयः & मयूरबर्हवर्णस्तु % शातकुंभस् त्रिशृङ्गवान् ॥ LiP_1,49.20 // एवं संक्षेपतः प्रोक्ताः $ पुनः शृणु गिरीश्वरान् & मन्दरो देवकूटश् च % पूर्वस्यां दिशि पर्वतौ ॥ LiP_1,49.21 // कैलासो गन्धमादश् च $ हेमवांश्चैव पर्वतौ & पूर्वतश् चायतावेताव् % अर्णवान्तर्व्यवस्थितौ ॥ LiP_1,49.22 // निषधः पारियात्रश् च $ द्वावेतौ वरपर्वतौ & यथा पूर्वौ तथा याम्याव् % एतौ पश्चिमतः श्रितौ ॥ LiP_1,49.23 // त्रिशृङ्गो जारुचिश्चैव $ उत्तरौ वरपर्वतौ & पूर्वतश् चायतावेताव् % अर्णवान्तर्व्यवस्थितौ ॥ LiP_1,49.24 // मर्यादापर्वतान् एतान् $ अष्टावाहुर्मनीषिणः & यो ऽसौ मेरुर्द्विजश्रेष्ठाः % प्रांशुः कनकपर्वतः ॥ LiP_1,49.25 // तस्य पादास्तु चत्वारश् $ चतुर्दिक्षु नगोत्तमाः & यैर्विष्टब्धा न चलति % सप्तद्वीपवती मही ॥ LiP_1,49.26 // दशयोजनसाहस्रम् $ आयामस् तेषु पठ्यते & पूर्वे तु मन्दरो नाम % दक्षिणे गन्धमादनः ॥ LiP_1,49.27 // विपुलः पश्चिमे पार्श्वे $ सुपार्श्वश्चोत्तरे स्मृतः & महावृक्षाः समुत्पन्नाश् % चत्वारो द्वीपकेतवः ॥ LiP_1,49.28 // मन्दरस्य गिरेः शृङ्गे $ महावृक्षः सकेतुरा& प्रलम्बशाखाशिखरः % कदम्बश् चैत्यपादपः ॥ LiP_1,49.29 // दक्षिणस्यापि शैलस्य $ शिखरे देवसेविता & जम्बूः सदा पुण्यफला % सदा माल्योपशोभिता ॥ LiP_1,49.30 // सकेतुर् दक्षिणे द्वीपे $ जम्बूर्लोकेषु विश्रुता & विपुलस्यापि शैलस्य % पश्चिमे च महात्मनः ॥ LiP_1,49.31 // संजातः शिखरे ऽश्वत्थः $ स महान् चैत्यपादपः & सुपार्श्वस्योत्तरस्यापि % शृङ्गे जातो महाद्रुमः ॥ LiP_1,49.32 // न्यग्रोधो विपुलस्कन्धो $ 'नेकयोजनमण्डलः & तेषां चतुर्णां वक्ष्यामि % शैलेन्द्राणां यथाक्रमम् ॥ LiP_1,49.33 // अमानुष्याणि रम्याणि $ सर्वकालर्तुकानि च & मनोहराणि चत्वारि % devakrŬanakÃni च ॥ LiP_1,49.34 // वनानि वै चतुर्दिक्षु $ नामतस्तु निबोधत & पूर्वे चैत्ररथं नाम % दक्षिणे गन्धमादनम् ॥ LiP_1,49.35 // वैभ्राजं पश्चिमे विद्याद् $ उत्तरे सवितुर्वनम् & मित्रेश्वरं तु पूर्वे तु % षष्ठेश्वरम् अतः परम् ॥ LiP_1,49.36 // वर्येश्वरं पश्चिमे तु $ उत्तरे चाम्रकेश्वरम् & महासरांसि च तथा % चत्वारि मुनिपुङ्गवाः ॥ LiP_1,49.37 // यत्र krŬanti मुनयः $ पर्वतेषु वनेषु च & अरुणोदं सरः पूर्वं % दक्षिणं मानसं स्मृतम् ॥ LiP_1,49.38 // सितोदं पश्चिमसरो $ महाभद्रं तथोत्तरम् & शाखस्य दक्षिणे क्षेत्रं % विशाखस्य च पश्चिमे ॥ LiP_1,49.39 // उत्तरे नैगमेयस्य $ कुमारस्य च पूर्वतः & अरुणोदस्य पूर्वेण % शैलेन्द्रा नामतः स्मृताः ॥ LiP_1,49.40 // तांस्तु संक्षेपतो वक्ष्ये $ न शक्यं विस्तरेण तु & सितान्तश् च कुरण्डश् च % कुररश्चाचलोत्तमः ॥ LiP_1,49.41 // विकरो मणिशैलश् च $ वृक्षवांश्चाचलोत्तमः & महानीलो ऽथ रुचकः % सबिन्दुर्दर्दुरस् तथा ॥ LiP_1,49.42 // वेणुमांश् च समेघश् च $ निषधो देवपर्वतः & इत्येते पर्वतवरा ह्य् % अन्ये च गिरयस् तथा ॥ LiP_1,49.43 // पूर्वेण मन्दरस्यैते $ सिद्धावासा उदाहृताः & तेषु तेषु गिरीन्द्रेषु % गुहासु च वनेषु च ॥ LiP_1,49.44 // रुद्रक्षेत्राणि दिव्यानि $ विष्णोर्नारायणस्य च & सरसो मानसस्येह % दक्षिणेन महाचलाः ॥ LiP_1,49.45 // ये कीर्त्यमानास्तान्सर्वान् $ संक्षिप्य प्रवदाम्यहम् & शैलश् च विशिराश्चैव % शिखरश्चाचलोत्तमः ॥ LiP_1,49.46 // एकशृङ्गो महाशूलो $ गजशैलः पिशाचकः & पञ्चशैलो ऽथ कैलासो % हिमवांश्चाचलोत्तमः ॥ LiP_1,49.47 // इत्येते देवचरिता $ उत्कटाः पर्वतोत्तमाः & तेषु तेषु च सर्वेषु % पर्वतेषु वनेषु च ॥ LiP_1,49.48 // रुद्रक्षेत्राणि दिव्यानि $ स्थापितानि सुरोत्तमैः & दिग्भागे दक्षिणे प्रोक्ताः % पश्चिमे च वदामि वः ॥ LiP_1,49.49 // अपरेण सितोदश् च $ सुरपश् च महाबलः & कुमुदो मधुमांश्चैव ह्य् % अञ्जनो मुकुटस् तथा ॥ LiP_1,49.50 // कृष्णश् च पाण्डुरश्चैव $ सहस्रशिखरश् च यः & पारिजातश् च शैलेन्द्रः % श्रीशृङ्गश्चाचलोत्तमः ॥ LiP_1,49.51 // इत्येते देवचरिता $ उत्कटाः पर्वतोत्तमाः & सर्वे पश्चिमदिग्भागे % रुद्रक्षेत्रसमन्विताः ॥ LiP_1,49.52 // महाभद्रस्य सरसश् $ चोत्तरे च महाबलाः & ये स्थिताः कीर्त्यमानांस्तान् % संक्षिप्येह निबोधत ॥ LiP_1,49.53 // शङ्खकूटो महाशैलो $ वृषभो हंसपर्वतः & नागश् च कपिलश्चैव % इन्द्रशैलश् च सानुमान् ॥ LiP_1,49.54 // नीलः कण्टकशृङ्गश् च $ शतशृङ्गश् च पर्वतः & पुष्पकोशः प्रशैलश् च % विरजश्चाचलोत्तमः ॥ LiP_1,49.55 // वराहपर्वतश्चैव $ मयूरश्चाचलोत्तमः & जारुधिश्चैव शैलेन्द्र % एत उत्तरसंस्थिताः ॥ LiP_1,49.56 // तेषु शैलेषु दिव्येषु $ देवदेवस्य शूलिनः & असंख्यातानि दिव्यानि % विमानानि सहस्रशः ॥ LiP_1,49.57 // एतेषां शैलमुख्यानाम् $ अन्तरेषु यथाक्रमम् & सन्ति चैवान्तरद्रोण्यः % सरांस्युपवनानि च ॥ LiP_1,49.58 // वसन्ति देवा मुनयः $ सिद्धाश् च शिवभाविताः & कृतवासाः सपत्नीकाः % प्रसादात्परमेष्ठिनः ॥ LiP_1,49.59 // लक्ष्म्याद्यानां बिल्ववने $ ककुभे कश्यपादयः & तथा तालवने प्रोक्तम् % इन्द्रोपेन्द्रोरगात्मनाम् ॥ LiP_1,49.60 // उदुंबरे कर्दमस्य $ तथान्येषां महात्मनाम् & विद्याधराणां सिद्धानां % पुण्ये त्वाम्रवने शुभे ॥ LiP_1,49.61 // नागानां सिद्धसंघानां $ तथा निंबवने स्थितिः & सूर्यस्य किंशुकवने % तथा रुद्रगणस्य च ॥ LiP_1,49.62 // बीजपूरवने पुण्ये $ देवाचार्यो व्यवस्थितः & कौमुदे तु वने विष्णु- % प्रमुखानां महात्मनाम् ॥ LiP_1,49.63 // स्थलपद्मवनान्तस्थ- $ न्यग्रोधे ऽशेषभोगिनः & शेषस्त्वशेषजगतां % पतिरास्ते ऽतिगर्वितः ॥ LiP_1,49.64 // स एव जगतां कालः $ पाताले च व्यवस्थितः & विष्णोर्विश्वगुरोर्मूर्तिर् % दिव्यः साक्षाद्धलायुधः ॥ LiP_1,49.65 // शयनं देवदेवस्य $ स हरेः कङ्कणं विभोः & वने पनसवृक्षाणां % सशुक्रा दानवादयः ॥ LiP_1,49.66 // किन्नरैरुरगाश्चैव $ विशाखकवने स्थिताः & मनोहरवने वृक्षाः % सर्वकोटिसमन्विताः ॥ LiP_1,49.67 // नन्दीश्वरो गणवरैः $ स्तूयमानो व्यवस्थितः & संतानकस्थलीमध्ये % साक्षाद्देवी सरस्वती ॥ LiP_1,49.68 // एवं संक्षेपतः प्रोक्ता $ वनेषु वनवासिनः & असंख्याता मयाप्यत्र % वक्तुं नो विस्तरेण तु ॥ LiP_1,49.69 // इति श्रीलिङ्गमहापुराणे पूर्वभागे एकोनपञ्चाशत्तमो ऽध्यायः _______________________________________________________________ लिप्, 1, 50 सूत उवाच शितान्तशिखरे शक्रः $ पारिजातवने शुभे & तस्य प्राच्यां कुमुदाद्रि- % कूटो ऽसौ बहुविस्तरः ॥ LiP_1,50.1 ॥ अष्टौ पुराण्युदीर्णानि $ दानवानां द्विजोत्तमाः & सुवर्णकोटरे पुण्ये % राक्षसानां महात्मनाम् ॥ LiP_1,50.2 ॥ नीलकानां पुराण्याहुर् $ अष्टषष्टिर्द्विजोत्तमाः & महानीले ऽपि शैलेन्द्रे % पुराणि दश पञ्च च ॥ LiP_1,50.3 ॥ हयाननानां मुख्यानां $ किन्नराणां च सुव्रताः & वेणुसौधे महाशैले % विद्याधरपुरत्रयम् ॥ LiP_1,50.4 ॥ वैकुण्ठे गरुडः श्रीमान् $ करञ्जे नीललोहितः & वसुधारे वसूनां तु % निवासः परिकीर्तितः ॥ LiP_1,50.5 ॥ रत्नधारे गिरिवरे $ सप्तर्षीणां महात्मनाम् & सप्तस्थानानि पुण्यानि % सिद्धावासयुतानि च ॥ LiP_1,50.6 ॥ महत्प्रजापतेः स्थानम् $ एकशृङ्गे नगोत्तमे & गजशैले तु दुर्गाद्याः % सुमेधे वसवस् तथा ॥ LiP_1,50.7 ॥ आदित्याश् च तथा रुद्राः $ कृतावासास्तथाश्विनौ & अशीतिर्देवपुर्यस्तु % हेमकक्षे नगोत्तमे ॥ LiP_1,50.8 ॥ सुनीले रक्षसां वासाः $ पञ्चकोटिशतानि च & पञ्चकूटे पुराण्यासन् % पञ्चकोटिप्रमाणतः ॥ LiP_1,50.9 ॥ शतशृङ्गे पुरशतं $ यक्षाणाममितौजसाम् & ताम्राभे काद्रवेयाणां % विशाखे तु गुहस्य वै ॥ LiP_1,50.10 // श्वेतोदरे मुनिश्रेष्ठाः $ सुपर्णस्य महात्मनः & पिशाचके कुबेरस्य % हरिकूटे हरेर्गृहम् ॥ LiP_1,50.11 // कुमुदे किंनरावासस् त्व् $ अञ्जने चारणालयः & कृष्णे गन्धर्वनिलयः % पाण्डुरे पुरसप्तकम् ॥ LiP_1,50.12 // विद्याधराणां विप्रेन्द्रा $ विश्वभोगसमन्वितम् & सहस्रशिखरे शैले % दैत्यानामुग्रकर्मणाम् ॥ LiP_1,50.13 // पुराणां तु सहस्राणि $ सप्त शक्रारिणां द्विजाः & मुकुटे पन्नगावासः % पुष्पकेतौ मुनीश्वराः ॥ LiP_1,50.14 // वैवस्वतस्य सोमस्य $ वायोर्नागाधिपस्य च & तक्षके चैव शैलेन्द्रे % चत्वार्यायतनानि च ॥ LiP_1,50.15 // ब्रह्मेन्द्रविष्णुरुद्राणां $ गुहस्य च महात्मनः & कुबेरस्य च सोमस्य % तथान्येषां महात्मनाम् ॥ LiP_1,50.16 // सन्त्यायतनमुख्यानि $ मर्यादापर्वतेष्वपि & श्रीकण्ठाद्रिगुहावासी % सर्वावासः सहोमया ॥ LiP_1,50.17 // श्रीकण्ठस्याधिपत्यं वै $ सर्वदेवेश्वरस्य च & अण्डस्यास्य प्रवृत्तिस्तु % श्रीकण्ठेन न संशयः ॥ LiP_1,50.18 // अनन्तेशादयस्त्वेवं $ प्रत्येकं चाण्डपालकाः & चक्रवर्तिन इत्युक्तास् % ततो विद्येश्वरास्त्विह ॥ LiP_1,50.19 // श्रीकण्ठाधिष्ठितान्यत्र $ स्थानानि च समासतः & मर्यादापर्वतेष्वद्य % शृण्वन्तु प्रवदाम्य् अहम् ॥ LiP_1,50.20 // श्रीकण्ठाधिष्ठितं विश्वं $ चराचरमिदं जगत् & कालाग्निशिवपर्यन्तं % कथं वक्ष्ये सविस्तरम् ॥ LiP_1,50.21 // इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनविन्यासोद्देशस्थानवर्णनं नाम पञ्चाशत्तमो ऽध्यायः _______________________________________________________________ लिप्, 1, 51 सूत उवाच देवकूटे गिरौ मध्ये $ महाकूटे सुशोभने & हेमवैडूर्यमाणिक्य- % नीलगोमेदकान्तिभिः ॥ LiP_1,51.1 ॥ तथान्यैर्मणिमुख्यैश् च $ निर्मिते निर्मले शुभे & ÓÃkhÃÓatasahasrìhye % सर्वद्रुमविभूषिते ॥ LiP_1,51.2 ॥ चम्पकाशोकपुंनाग- $ वकुलासनमण्डिते & पारिजातकसम्पूर्णे % नानापक्षिगणान्विते ॥ LiP_1,51.3 ॥ नैकधातुशतैश्चित्रे $ विचित्रकुसुमाकुले & नितम्बपुष्पसालम्बेन्- % -ऐकसत्त्वगणान्विते ॥ LiP_1,51.4 ॥ विमलस्वादुपानीयेन्- $ -ऐकप्रस्रवणैर्युते & निर्झरैः कुसुमाकीर्णैर् % अनेकैश् च विभूषिते ॥ LiP_1,51.5 ॥ पुष्पोडुपवहाभिश् च $ स्रवन्तीभिर् अलंकृते & स्निग्धवर्णं महामूलम् % अनेकस्कन्धपादपम् ॥ LiP_1,51.6 ॥ रम्यं ह्यविरलच्छायं $ दशयोजनमण्डलम् & तत्र भूतवनं नाम % नानाभूतगणालयम् ॥ LiP_1,51.7 ॥ महादेवस्य देवस्य $ शङ्करस्य महात्मनः & दीप्तमायतनं तत्र % महामणिविभूषितम् ॥ LiP_1,51.8 ॥ हेमप्राकारसंयुक्तं $ मणितोरणमण्डितम् & स्फाटिकैश् च विचित्रैश् च % गोपुरैश् च समन्वितम् ॥ LiP_1,51.9 ॥ सिंहासनैर्मणिमयैः $ शुभास्तरणसंयुतैः & क्षितावितस्ततः सम्यक् % शर्वेणाधिष्ठितैः शुभैः ॥ LiP_1,51.10 // अम्लानमालानिचितैर् $ नानावर्णैर् गृहोत्तमैः & मण्डपैः सुविचित्रैस् तु % स्फाटिकस्तम्भसंयुतैः ॥ LiP_1,51.11 // संयुतं सर्वभूतेन्द्रैर् $ ब्रह्मेन्द्रोपेन्द्रपूजितैः & वराहगजसिंहर्क्ष- % शार्दूलकरभाननैः ॥ LiP_1,51.12 // गृध्रोलूकमुखैश्चान्यैर् $ मृगोष्ट्राजमुखैरपि & प्रमथैर्विविधैः स्थूलैर् % गिरिकूटोपमैः शुभैः ॥ LiP_1,51.13 // करालैर्हरिकेशैश् च $ रोमशैश् च महाभुजैः & नानावर्णाकृतिधरैर् % नानासंस्थानसंस्थितैः ॥ LiP_1,51.14 // दीप्तास्यैर् दीप्तचरितैर् $ नन्दीश्वरमुखैः शुभैः & ब्रह्मेन्द्रविष्णुसंकाशैर् % अणिमादिगुणान्वितैः ॥ LiP_1,51.15 // अशून्यममरैर्नित्यं $ महापरिषदैस् तथा & तत्र भूतपतेर्देवाः % पूजां नित्यं प्रयुञ्जते ॥ LiP_1,51.16 // झर्झरैः शङ्खपटहैर् $ bherŬiï¬imagomukhai÷ & ललितावसितोद्गीतैर् % वृत्तवल्गितगर्जितैः ॥ LiP_1,51.17 // पूजितो वै महादेवः $ प्रमथैः प्रमथेश्वरः & सिद्धर्षिदेवगन्धर्वैर् % ब्रह्मणा च महात्मना ॥ LiP_1,51.18 // उपेन्द्रप्रमुखैश्चान्यैः $ पूजितस्तत्र शंकरः & विभक्तचारुशिखरं % यत्र तच्छङ्खवर्चसम् ॥ LiP_1,51.19 // कैलासो यक्षराजस्य $ कुबेरस्य महात्मनः & निवासः कोटियक्षाणां % तथान्येषां महात्मनाम् ॥ LiP_1,51.20 // तत्रापि देवदेवस्य $ भवस्यायतनं महत् & तस्मिन्नायतने सोमः % सदास्ते सगणो हरः ॥ LiP_1,51.21 // यत्र मन्दाकिनी नाम $ नलिनी विपुलोदका & सुवर्णमणिसोपाना % कुबेरशिखरे शुभे ॥ LiP_1,51.22 // जांबूनदमयैः पद्मैर् $ गन्धस्पर्शगुणान्वितैः & नीलवैडूर्यपत्रैश् च % गन्धोपेतैर्महोत्पलैः ॥ LiP_1,51.23 // तथा कुमुदषण्डैश् च $ महापद्मैर् अलंकृता & यक्षगन्धर्वनारीभिर् % अप्सरोभिश् च सेविता ॥ LiP_1,51.24 // देवदानवगन्धर्वैर् $ यक्षराक्षसकिन्नरैः & उपस्पृष्टजला पुण्या % नदी मन्दाकिनी शुभा ॥ LiP_1,51.25 // तस्याश्चोत्तरपार्श्वे तु $ भवस्यायतनं शुभम् & वैडूर्यमणिसम्पन्नं % तत्रास्ते शङ्करो ऽव्ययः ॥ LiP_1,51.26 // द्विजाः कनकनन्दायास् $ तीरे वै प्राचि दक्षिणे & वनं dvijasahasrìhyaæ % मृगपक्षिसमाकुलम् ॥ LiP_1,51.27 // तत्रापि सगणः साम्बः $ krŬate ऽद्रिसमे गृहे & नन्दायाः पश्चिमे तीरे % किंचिद् वै दक्षिणाश्रिते ॥ LiP_1,51.28 // पुरं रुद्रपुरी नाम $ नानाप्रासादसंकुलम् & तत्रापि शतधा कृत्वा ह्य् % आत्मानं चाम्बया सह ॥ LiP_1,51.29 // krŬate सगणः साम्बस् $ तच्छिवालयम् उच्यते & एवं शतसहस्राणि % शर्वस्यायतनानि तु ॥ LiP_1,51.30 // प्रतिद्वीपे मुनिश्रेष्ठाः $ पर्वतेषु वनेषु च & नदीनदतटाकानां % तीरेष्वर्णवसंधिषु ॥ LiP_1,51.31 // इति श्रीलिङ्गमहापुराणे पूर्वभागे एकपञ्चाशत्तमो ऽध्यायः _______________________________________________________________ लिप्, 1, 52 सूत उवाच नद्यश् च बहवः प्रोक्ताः $ सदा बहुजलाः शुभाः & सरोवरेभ्यः सम्भूतास् त्व् % असंख्याता द्विजोत्तमाः ॥ LiP_1,52.1 ॥ प्राङ्मुखा दक्षिणास्यास्तु $ चोत्तरप्रभवाः शुभाः & पश्चिमाग्राः पवित्राश् च % प्रतिवर्षं प्रकीर्तिताः ॥ LiP_1,52.2 ॥ आकाशांभोनिधिर् यो ऽसौ $ सोम इत्यभिधीयते & आधारः सर्वभूतानां % देवानाममृताकरः ॥ LiP_1,52.3 ॥ अस्मात्प्रवृत्ता पुण्योदा $ नदी त्वाकाशगामिनी & सप्तमेनानिलपथा % प्रवृत्ता चामृतोदका ॥ LiP_1,52.4 ॥ सा ज्योतींष्यनुवर्तन्ती $ ज्योतिर्गणनिषेविता & ताराकोटिसहस्राणां % नभसश् च समायुता ॥ LiP_1,52.5 ॥ परिवर्तत्यहरहो $ यथा सोमस्तथैव सा & चत्वार्यशीतिश् च तथा % सहस्राणां समुच्छ्रितः ॥ LiP_1,52.6 ॥ योजनानां महामेरुः $ ÓrÅkaïÂhÃkrŬakomala÷ & तत्रासीनो यतः शर्वः % साम्बः सह गणेश्वरैः ॥ LiP_1,52.7 ॥ krŬate सुचिरं कालं $ तस्मात्पुण्यजला शिवा & गिरिं मेरुं नदी पुण्या % सा प्रयाति प्रदक्षिणम् ॥ LiP_1,52.8 ॥ विभज्यमानसलिला $ सा जवेनानिलेन च & मेरोरन्तरकूटेषु % निपपात चतुर्ष्वपि ॥ LiP_1,52.9 ॥ समन्तात्समतिक्रम्य $ सर्वाद्रीन्प्रविभागशः & नियोगाद्देवदेवस्य % प्रविष्टा सा महार्णवम् ॥ LiP_1,52.10 // अस्या विनिर्गता नद्यः $ शतशो ऽथ सहस्रशः & सर्वद्वीपाद्रिवर्षेषु % बहवः परिकीर्तिताः ॥ LiP_1,52.11 // क्षुद्रनद्यस्त्वसंख्याता $ गङ्गा यद्गाङ्गताम्बरात् & केतुमाले नराः कालाः % सर्वे पनसभोजनाः ॥ LiP_1,52.12 // स्त्रियश्चोत्पलवर्णाभा $ जीवितं चायुतं स्मृतम् & भद्राश्वे शुक्लवर्णाश् च % स्त्रियश्चन्द्रांशुसंनिभाः ॥ LiP_1,52.13 // कालाम्रभोजनाः सर्वे $ निरातङ्का रतिप्रियाः & दशवर्षसहस्राणि % जीवन्ति शिवभाविताः ॥ LiP_1,52.14 // हिरण्मया इवात्यर्थम् $ ईश्वरार्पितचेतसः & तथा रमणके जीवा % न्यग्रोधफलभोजनाः ॥ LiP_1,52.15 // दशवर्षसहस्राणि $ शतानि दशपञ्च च & जीवन्ति शुक्लास्ते सर्वे % शिवध्यानपरायणाः ॥ LiP_1,52.16 // हैरण्मया महाभागा $ हिरण्मयवनाश्रयाः & एकादश सहस्राणि % शतानि दशपञ्च च ॥ LiP_1,52.17 // वर्षाणां तत्र जीवन्ति $ अश्वत्थाशनजीवनाः & हैरण्मया इवात्यर्थम् % ईश्वरार्पितमानसाः ॥ LiP_1,52.18 // कुरुवर्षे तु कुरवः $ स्वर्गलोकात् परिच्युताः & सर्वे मैथुनजाताश् च % क्षीरिणः क्षीरभोजनाः ॥ LiP_1,52.19 // अन्योन्यमनुरक्ताश् च $ चक्रवाकसधर्मिणः & अनामया ह्यशोकाश् च % नित्यं सुखनिषेविणः ॥ LiP_1,52.20 // त्रयोदशसहस्राणि $ शतानि दशपञ्च च & जीवन्ति ते महावीर्या % न चान्यस्त्रीनिषेविणः ॥ LiP_1,52.21 // सहैव मरणं तेषां $ कुरूणां स्वर्गवासिनाम् & हृष्टानां सुप्रवृद्धानां % सर्वान्नामृतभोजिनाम् ॥ LiP_1,52.22 // सदा तु चन्द्रकान्तानां $ सदा यौवनशालिनाम् & श्यामाङ्गानां सदा सर्व- % भूषणास्पददेहिनाम् ॥ LiP_1,52.23 // जंबूद्वीपे तु तत्रापि $ कुरुवर्षं सुशोभनम् & तत्र चन्द्रप्रभं शम्भोर् % विमानं चन्द्रमौलिनः ॥ LiP_1,52.24 // वर्षे तु भारते मर्त्याः $ पुण्याः कर्मवशायुषः & शतायुषः समाख्याता % नानावर्णाल्पदेहिनः ॥ LiP_1,52.25 // नानादेवार्चने युक्ता $ नानाकर्मफलाशिनः & नानाज्ञानार्थसम्पन्ना % दुर्बलाश्चाल्पभोगिनः ॥ LiP_1,52.26 // इन्द्रद्वीपे तथा केचित् $ तथैव च कसेरुके & ताम्रद्वीपं गताः केचित् % केचिद्देशं गभस्तिमत् ॥ LiP_1,52.27 // नागद्वीपं तथा सौम्यं $ गान्धर्वं वारुणं गताः & केचिन्म्लेच्छाः पुलिन्दाश् च % नानाजातिसमुद्भवाः ॥ LiP_1,52.28 // पूर्वे किरातास्तस्यान्ते $ पश्चिमे यवनाः स्मृताः & ब्राह्मणाः क्षत्रिया वैश्या % मध्ये शूद्राश् च सर्वशः ॥ LiP_1,52.29 // इज्यायुद्धवणिज्याभिर् $ वर्तयन्तो व्यवस्थिताः & तेषां संव्यवहारो ऽयं % वर्तते ऽत्र परस्परम् ॥ LiP_1,52.30 // धर्मार्थकामसंयुक्तो $ वर्णानां तु स्वकर्मसु & संकल्पश्चाभिमानश् च % आश्रमाणां यथाविधि ॥ LiP_1,52.31 // इह स्वर्गापवर्गार्थं $ प्रवृत्तिर्यत्र मानुषी & तेषां च युगकर्माणि % नान्यत्र मुनिपुङ्गवाः ॥ LiP_1,52.32 // दशवर्षसहस्राणि $ स्थितिः किंपुरुषे नृणाम् & सुवर्णवर्णाश् च नराः % स्त्रियश्चाप्सरसोपमाः ॥ LiP_1,52.33 // अनामया ह्यशोकाश् च $ सर्वे ते शिवभाविताः & शुद्धसत्त्वाश् च हेमाभाः % सदाराः प्लक्षभोजनाः ॥ LiP_1,52.34 // महारजतसंकाशा $ हरिवर्षे ऽपि मानवाः & देवलोकाच्च्युताः सर्वे % देवाकाराश् च सर्वशः ॥ LiP_1,52.35 // हरं यजन्ति सर्वेशं $ पिबन्तीक्षुरसं शुभम् & न जरा बाधते तेन % न च जीर्यन्ति ते नराः ॥ LiP_1,52.36 // दशवर्षसहस्राणि $ तत्र जीवन्ति मानवाः & मध्यमं यन्मया प्रोक्तं % नाम्ना वर्षमिलावृतम् ॥ LiP_1,52.37 // न तत्र सूर्यस्तपति $ न ते जीर्यन्ति मानवाः & चन्द्रसूर्यौ न नक्षत्रं % न प्रकाशम् इलावृते ॥ LiP_1,52.38 // पद्मप्रभाः पद्ममुखाः $ पद्मपत्त्रनिभेक्षणाः & पद्मपत्त्रसुगन्धाश् च % जायन्ते भवभाविताः ॥ LiP_1,52.39 // जम्बूफलरसाहारा $ अनिष्पन्दाः सुगन्धिनः & देवलोकागतास्तत्र % जायन्ते ह्यजरामराः ॥ LiP_1,52.40 // त्रयोदशसहस्राणि $ वर्षाणां ते नरोत्तमाः & आयुःप्रमाणं जीवन्ति % वर्षे दिव्ये त्विलावृते ॥ LiP_1,52.41 // जंबूफलरसं पीत्वा $ न जरा बाधते त्विमान् & न क्षुधा न क्लमश्चापि % न जनो मृत्युमांस् तथा ॥ LiP_1,52.42 // तत्र जाम्बूनदं नाम $ कनकं देवभूषणम् & इन्द्रगोपप्रतीकाशं % जायते भास्वरं तु तत् ॥ LiP_1,52.43 // एवं मया समाख्याता $ नववर्षानुवर्तिनः & वर्णायुर्भोजनाद्यानि % संक्षिप्य न तु विस्तरात् ॥ LiP_1,52.44 // हेमकूटे तु गन्धर्वा $ विज्ञेयाश्चाप्सरोगणाः & सर्वे नागाश् च निषधे % शेषवासुकितक्षकाः ॥ LiP_1,52.45 // महाबलास् त्रयस्त्रिंशद् $ रमन्ते याज्ञिकाः सुराः & नीले तु वैडूर्यमये % सिद्धा ब्रह्मर्षयो ऽमलाः ॥ LiP_1,52.46 // दैत्यानां दानवानां च $ श्वेतः पर्वत उच्यते & शृङ्गवान् पर्वतश्चैव % पितॄणां निलयः सदा ॥ LiP_1,52.47 // हिमवान् यक्षमुख्यानां $ भूतानाम् ईश्वरस्य च & सर्वाद्रिषु महादेवो % हरिणा ब्रह्मणांबया ॥ LiP_1,52.48 // नन्दिना च गणैश्चैव $ वर्षेषु च वनेषु च & नीलश्वेतत्रिशृङ्गे च % भगवान्नीललोहितः ॥ LiP_1,52.49 // सिद्धैर्देवैश् च पितृभिर् $ दृष्टो नित्यं विशेषतः & नीलश् च वैडूर्यमयः % श्वेतः शुक्लो हिरण्मयः ॥ LiP_1,52.50 // मयूरबर्हवर्णस्तु $ शातकुंभस् त्रिशृङ्गवान् & एते पर्वतराजानो % जंबूद्वीपे व्यवस्थिताः ॥ LiP_1,52.51 // इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनकोशस्वभाववर्णनं नाम द्विपञ्चाशत्तमो ऽध्यायः _______________________________________________________________ लिप्, 1, 53 सूत उवाच प्लक्षद्वीपादिद्वीपेषु $ सप्त सप्तसु पर्वताः & ऋज्वायताः प्रतिदिशं % निविष्टा वर्षपर्वताः ॥ LiP_1,53.1 ॥ प्लक्षद्वीपे तु वक्ष्यामि $ सप्त दिव्यान् महाचलान् & गोमेदको ऽत्र प्रथमो % द्वितीयश्चान्द्र उच्यते ॥ LiP_1,53.2 ॥ तृतीयो नारदो नाम $ चतुर्थो दुन्दुभिः स्मृतः & पञ्चमः सोमको नाम % सुमनाः षष्ठ उच्यते ॥ LiP_1,53.3 ॥ स एव वैभवः प्रोक्तो $ वैभ्राजः सप्तमः स्मृतः & सप्तैते गिरयः प्रोक्ताः % प्लक्षद्वीपे विशेषतः ॥ LiP_1,53.4 ॥ सप्त वै शाल्मलिद्वीपे $ तांस्तु वक्ष्याम्यनुक्रमात् & कुमुदश्चोत्तमश्चैव % पर्वतश् च बलाहकः ॥ LiP_1,53.5 ॥ द्रोणः कङ्कश् च महिषः $ ककुद्मान् सप्तमः स्मृतः & कुशद्वीपे तु सप्तैव % द्वीपाश् च कुलपर्वताः ॥ LiP_1,53.6 ॥ तांस्तु संक्षेपतो वक्ष्ये $ नाममात्रेण वै क्रमात् & विद्रुमः प्रथमः प्रोक्तो % द्वितीयो हेमपर्वतः ॥ LiP_1,53.7 ॥ तृतीयो द्युतिमान्नाम $ चतुर्थः पुष्पितः स्मृतः & कुशेशयः पञ्चमस्तु % षष्ठो हरिगिरिः स्मृतः ॥ LiP_1,53.8 ॥ सप्तमो मन्दरः श्रीमान् $ महादेवनिकेतनम् & मन्दा इति ह्यपां नाम % मन्दरो धारणाद् अपाम् ॥ LiP_1,53.9 ॥ तत्र साक्षाद्वृषाङ्कस्तु $ विश्वेशो विमलः शिवः & सोमः सनन्दी भगवान् % आस्ते हेमगृहोत्तमे ॥ LiP_1,53.10 // तपसा तोषितः पूर्वं $ मन्दरेण महेश्वरः & अविमुक्ते महाक्षेत्रे % लेभे स परमं वरम् ॥ LiP_1,53.11 // प्रार्थितश् च महादेवो $ निवासार्थं सहांबया & अविमुक्तादुपागम्य % चक्रे वासं स मन्दरे ॥ LiP_1,53.12 // सनन्दी सगणः सोमस् $ तेनासौ तन्न मुञ्चति & क्रौञ्चद्वीपे तु सप्तेह % क्रौञ्चाद्याः कुलपर्वताः ॥ LiP_1,53.13 // क्रौञ्चो वामनकः पश्चात् $ तृतीयश्चान्धकारकः & अन्धकारात्परश्चापि % दिवावृन्नाम पर्वतः ॥ LiP_1,53.14 // दिवावृतः परश्चापि $ विविन्दो गिरिरुच्यते & विविन्दात्परतश्चापि % पुण्डरीको महागिरिः ॥ LiP_1,53.15 // पुण्डरीकात्परश्चापि $ प्रोच्यते दुन्दुभिस्वनः & एते रत्नमयाः सप्त % क्रौञ्चद्वीपस्य पर्वताः ॥ LiP_1,53.16 // शाकद्वीपे च गिरयः $ सप्त तांस्तु निबोधत & उदयो रैवतश्चापि % श्यामको मुनिसत्तमाः ॥ LiP_1,53.17 // राजतश्च गिरिः श्रीमान् $ आंबिकेयः सुशोभनः & आंबिकेयात्परो रम्यः % सर्वौषधिसमन्वितः ॥ LiP_1,53.18 // तथैव केसरीत्युक्तो $ यतो वायुः प्रजायते & पुष्करे पर्वतः श्रीमान् % एक एव महाशिलः ॥ LiP_1,53.19 // चित्रैर्मणिमयैः कूटैः $ शिलाजालैः समुच्छ्रितैः & द्वीपस्य तस्य पूर्वार्धे % चित्रसानुस्थितो महान् ॥ LiP_1,53.20 // योजनानां सहस्राणि $ ऊर्ध्वं पञ्चाशदुच्छ्रितः & अधश्चैव चतुस्त्रिंशत् % सहस्राणि महाचलः ॥ LiP_1,53.21 // द्वीपस्यार्धे परिक्षिप्तः $ पर्वतो मानसोत्तरः & स्थितो वेलासमीपे तु % नवचन्द्र इवोदितः ॥ LiP_1,53.22 // योजनानां सहस्राणि $ ऊर्ध्वं पञ्चाशदुच्छ्रितः & तावदेव तु विस्तीर्णः % पार्श्वतः परिमण्डलः ॥ LiP_1,53.23 // स एव द्वीपपश्चार्धे $ मानसः पृथिवीधरः & एक एव महासानुः % संनिवेशाद्द्विधा कृतः ॥ LiP_1,53.24 // तस्मिन्द्वीपे स्मृतौ द्वौ तु $ पुण्यौ जनपदौ शुभौ & राजतौ मानसस्याथ % पर्वतस्यानुमण्डलौ ॥ LiP_1,53.25 // महावीतं तु यद्वर्षं $ बाह्यतो मानसस्य तु & तस्यैवाभ्यन्तरो यस्तु % धातकीखण्ड उच्यते ॥ LiP_1,53.26 // स्वादूदकेनोदधिना $ पुष्करः परिवारितः & पुष्करद्वीपविस्तार- % विस्तीर्णो ऽसौ समन्ततः ॥ LiP_1,53.27 // विस्तारान्मण्डलाच्चैव $ पुष्करस्य समेन तु & एवं द्वीपाः समुद्रैस्तु % सप्तसप्तभिर् आवृताः ॥ LiP_1,53.28 // द्वीपस्यानन्तरो यस्तु $ समुद्रः सप्तमस्तु वै & एवं द्वीपसमुद्राणां % वृद्धिर्ज्ञेया परस्परम् ॥ LiP_1,53.29 // परेण पुष्करस्याथ $ अनुवृत्य स्थितो महान् & स्वादूदकसमुद्रस्तु % समन्तात्परिवेष्ट्य च ॥ LiP_1,53.30 // परेण तस्य महती $ दृश्यते लोकसंस्थितिः & käcanÅ द्विगुणा भूमिः % सर्वा चैकशिलोपमा ॥ LiP_1,53.31 // तस्याः परेण शैलस्तु $ मर्यादापारमण्डलः & प्रकाशश्चाप्रकाशश् च % लोकालोकः स उच्यते ॥ LiP_1,53.32 // दृश्यादृश्यगिरिर् यावत् $ तावदेषा धरा द्विजाः & योजनानां सहस्राणि % दश तस्योच्छ्रयः स्मृतः ॥ LiP_1,53.33 // तावांश् च विस्तरस्तस्य $ लोकालोकमहागिरेः & अर्वाचीने तु तस्यार्धे % चरन्ति रविरश्मयः ॥ LiP_1,53.34 // परार्धे तु तमो नित्यं $ लोकालोकस्ततः स्मृतः & एवं संक्षेपतः प्रोक्तो % भूर्लोकस्य च विस्तरः ॥ LiP_1,53.35 // आ भानोर्वै भुवः स्वस्तु $ आ ध्रुवान्मुनिसत्तमाः & आवहाद्या निविष्टास्तु % वायोर्वै सप्त नेमयः ॥ LiP_1,53.36 // आवहः प्रवहश्चैव $ ततश्चानुवहस् तथा & संवहो विवहश्चाथ % ततश्चोर्ध्वं परावहः ॥ LiP_1,53.37 // द्विजाः परिवहश्चेति $ वायोर्वै सप्त नेमयः & बलाहकास् तथा भानुश् % चन्द्रो नक्षत्रराशयः ॥ LiP_1,53.38 // ग्रहाणि ऋषयः सप्त $ ध्रुवो विप्राः क्रमादिह & योजनानां महीपृष्ठाद् % ऊर्ध्वं पञ्चदश आ ध्रुवात् ॥ LiP_1,53.39 // नियुतान्येकनियुतं $ भूपृष्ठाद्भानुमण्डलम् & रथः षोडशसाहस्रो % भास्करस्य तथोपरि ॥ LiP_1,53.40 // चतुरशीतिसाहस्रो $ मेरुश्चोपरि भूतलात् & कोटियोजनमाक्रम्य % महर्लोको ध्रुवाद्ध्रुवः ॥ LiP_1,53.41 // जनलोको महर्लोकात् $ तथा कोटिद्वयं द्विजाः & जनलोकात्तपोलोकश् % चतस्रः कोटयो मतः ॥ LiP_1,53.42 // प्राजापत्याद्ब्रह्मलोकः $ कोटिषट्कं विसृज्य तु & पुण्यलोकास्तु सप्तैते ह्य् % अण्डे ऽस्मिन्कथिता द्विजाः ॥ LiP_1,53.43 // अधः सप्ततलानां तु $ नरकाणां हि कोटयः & मायान्ताश्चैव घोराद्या % अष्टाविंशतिरेव तु ॥ LiP_1,53.44 // पापिनस्तेषु पच्यन्ते $ स्वस्वकर्मानुरूपतः & अवीच्यन्तानि सर्वाणि % रौरवाद्यानि तेषु च ॥ LiP_1,53.45 // प्रत्येकं पञ्चकान्याहुर् $ नरकाणि विशेषतः & अण्डमादौ मया प्रोक्तम् % अण्डस्यावरणानि च ॥ LiP_1,53.46 // हिरण्यगर्भसर्गश् च $ प्रसंगाद्बहुविस्तरात् & अण्डानामीदृशानां तु % कोट्यो ज्ञेयाः सहस्रशः ॥ LiP_1,53.47 // सर्वगत्वात् प्रधानस्य $ तिर्यग् ऊर्ध्वम् अधस् तथा & अण्डेष्वेतेषु सर्वेषु % भुवनानि चतुर्दश ॥ LiP_1,53.48 // प्रत्यण्डं द्विजशार्दूलास् $ तेषां हेतुर्महेश्वरः & अण्डेषु चाण्डबाह्येषु % तथाण्डावरणेषु च ॥ LiP_1,53.49 // तमो ऽन्ते च तमःपारे $ cëÂamÆrtirvyavasthita÷ & अस्यात्मनो महेशस्य % महादेवस्य धीमतः ॥ LiP_1,53.50 // अदेहिनस् त्वहो देहम् $ अखिलं परमात्मनः & asyëÂamÆrte÷ शर्वस्य % शिवस्य गृहमेधिनः ॥ LiP_1,53.51 // गृहिणी प्रकृतिर्दिव्या $ प्रजाश् च महदादयः & पशवः किङ्करास्तस्य % सर्वे देहाभिमानिनः ॥ LiP_1,53.52 // आद्यन्तहीनो भगवान् अनन्तः $ पुमान्प्रधानप्रमुखाश् च सप्त & प्रधानमूर्तिस्त्वथ षोडशाङ्गो % maheÓvaraÓcëÂatanu÷ स एव ॥ LiP_1,53.53 // आज्ञाबलात्तस्य धरा स्थितेह $ धराधरा वारिधराः समुद्राः & ज्योतिर्गणः शक्रमुखाः सुराश् च % वैमानिकाः स्थावरजङ्गमाश् च ॥ LiP_1,53.54 // दृष्ट्वा यक्षं लक्षणैर्हीनमीशं $ दृष्ट्वा सेन्द्रास्ते किमेतत्त्विहेति & यक्षं गत्वा निश्चयात्पावकाद्याः % शक्तिक्षीणाश्चाभवन् यत्ततो ऽपि ॥ LiP_1,53.55 // दग्धुं तृणं वापि समक्षमस्य $ यक्षस्य वह्निर्न शशाक विप्राः & वायुस्तृणं चालयितुं तथान्ये % स्वान्स्वान्प्रभावान् सकलामरेन्द्राः ॥ LiP_1,53.56 // तदा स्वयं वृत्ररिपुः सुरेन्द्रैः $ सुरेश्वरः सर्वसमृद्धिहेतुः & सुरेश्वरं यक्षमुवाच को वा % भवानितीत्थं स कुतूहलात्मा ॥ LiP_1,53.57 // तदा ह्यदृश्यं गत एव यक्षस् $ तदांबिका हैमवती शुभास्या & उमा शुभैराभरणैरनेकैः % सुशोभमाना त्वनु चाविरासीत् ॥ LiP_1,53.58 // तां शक्रमुख्या बहुशोभमानाम् उमामजां हैमवतीमपृच्छन् /* किमेतदीशे बहुशोभमाने वांबिके यक्षवपुश्चकास्ति ॥ LiP_1,53.59 //* निशम्य तद्यक्षमुमाम्बिकाह त्वगोचरश्चेति सुराः सशक्राः /* प्रणेमुरेनां मृगराजगामिनीमुमामजां लोहितशुक्लकृष्णाम् ॥ LiP_1,53.60 //* संभाविता सा सकलामरेन्द्रैः $ सर्वप्रवृत्तिस्तु सुरासुराणाम् & अहं पुरासं प्रकृतिश् च पुंसो % यक्षस्य चाज्ञावशगेत्यथाह ॥ LiP_1,53.61 // तस्माद्द्विजाः सर्वमजस्य तस्य $ नियोगतश्चाण्डमभूदजाद्वै & अजश् च अण्डादखिलं च तस्माज् % ज्योतिर्गणैर्लोकमजात्मकं तत् ॥ LiP_1,53.62 // इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनकोशविन्यासनिर्णयो नाम त्रिपञ्चाशत्तमो ऽध्यायः _______________________________________________________________ लिप्, 1, 54 सूत उवाच ज्योतिर्गणप्रचारं वै $ संक्षिप्याण्डे ब्रवीम्यहम् & देवक्षेत्राणि चालोक्य % ग्रहचारप्रसिद्धये ॥ LiP_1,54.1 ॥ मानसोपरि माहेन्द्री $ प्राच्यां मेरोः पुरी स्थिता & दक्षिणे भानुपुत्रस्य % वरुणस्य च वारुणी ॥ LiP_1,54.2 ॥ सौम्ये सोमस्य विपुला $ तासु दिग्देवताः स्थिताः & अमरावती संयमनी % सुखा चैव विभा क्रमात् ॥ LiP_1,54.3 ॥ लोकपालोपरिष्टात् तु $ सर्वतो दक्षिणायने & këÂhÃæ गतस्य सूर्यस्य % गतिर् या तां निबोधत ॥ LiP_1,54.4 ॥ दक्षिणप्रक्रमे भानुः $ क्षिप्तेषुरिव धावति & ज्योतिषां चक्रमादाय % सततं परिगच्छति ॥ LiP_1,54.5 ॥ पुरान्तगो यदा भानुः $ शक्रस्य भवति प्रभुः & सर्वैः सायमनैः सौरो ह्य् % उदयो दृश्यते द्विजाः ॥ LiP_1,54.6 ॥ स एव सुखवत्यां तु $ निशान्तस्थः प्रदृश्यते & अस्तमेति पुनः सूर्यो % विभायां विश्वदृग् विभुः ॥ LiP_1,54.7 ॥ मया प्रोक्तो ऽमरावत्यां $ यथासौ वारितस्करः & तथा संयमनीं प्राप्य % सुखां चैव विभां खगः ॥ LiP_1,54.8 ॥ यदापराह्णस्त्वाग्नेय्यां $ पूर्वाह्णो नैरृते द्विजाः & तदा त्वपररात्रश् च % वायुभागे सुदारुणः ॥ LiP_1,54.9 ॥ ईशान्यां पूर्वरात्रस्तु $ गतिरेषा च सर्वतः & एवं पुष्करमध्ये तु % यदा सर्पति वारिपः ॥ LiP_1,54.10 // त्रिंशांशकं तु मेदिन्यां $ मुहूर्तेनैव गच्छति & योजनानां मुहूर्तस्य % इमां संख्यां निबोधत ॥ LiP_1,54.11 // पूर्णा शतसहस्राणाम् $ एकत्रिंशत्तु सा स्मृता & पञ्चाशच्च तथान्यानि % सहस्राण्यधिकानि तु ॥ LiP_1,54.12 // मौहूर्तिकी गतिर्ह्येषा $ भास्करस्य महात्मनः & एतेन गतियोगेन % यदा këÂhÃæ तु दक्षिणाम् ॥ LiP_1,54.13 // पर्यपृच्छेत् पतङ्गो ऽपि $ सौम्याशां चोत्तरे ऽहनि & मध्ये तु पुष्करस्याथ % भ्रमते दक्षिणायने ॥ LiP_1,54.14 // मानसोत्तरशैले तु $ महातेजा विभावसुः & मण्डलानां शतं पूर्णं % तदशीत्यधिकं विभुः ॥ LiP_1,54.15 // बाह्यं चाभ्यन्तरं प्रोक्तम् $ उत्तरायणदक्षिणे & प्रत्यहं चरते तानि % सूर्यो वै मण्डलानि तु ॥ LiP_1,54.16 // कुलालचक्रपर्यन्तो $ यथा शीघ्रं प्रवर्तते & दक्षिणप्रक्रमे देवस् % तथा शीघ्रं प्रवर्तते ॥ LiP_1,54.17 // तस्मात्प्रकृष्टां भूमिं तु $ कालेनाल्पेन गच्छति & सूर्यो द्वादशभिः शीघ्रं % मुहूर्तैर्दक्षिणायने ॥ LiP_1,54.18 // त्रयोदशार्धमृक्षाणाम् $ अह्ना तु चरते रविः & मुहूर्तैस्तावदृक्षाणि % नक्तमष्टादशैश्चरन् ॥ LiP_1,54.19 // कुलालचक्रमध्यं तु $ यथा मन्दं प्रसर्पति & तथोदगयने सूर्यः % सर्पते मन्दविक्रमः ॥ LiP_1,54.20 // तस्माद्दीर्घेण कालेन $ भूमिमल्पां तु गच्छति & स रथो धिष्ठितो भानोर् % आदित्यैर्मुनिभिस् तथा ॥ LiP_1,54.21 // गन्धर्वैरप्सरोभिश् च $ ग्रामणीसर्पराक्षसैः & प्रदीपयन् सहस्रांशुर् % अग्रतः पृष्ठतो ऽप्यधः ॥ LiP_1,54.22 // ऊर्ध्वतश् च करं त्यक्त्वा $ सभां ब्राह्मीमनुत्तमाम् & अंभोभिर् मुनिभिस्त्यक्तैः % संध्यायां तु निशाचरान् ॥ LiP_1,54.23 // हत्वा हत्वा तु सम्प्राप्तान् $ ब्राह्मणैश्चरते रविः & अष्टादश मुहूर्तं तु % उत्तरायणपश्चिमम् ॥ LiP_1,54.24 // अहर्भवति तच्चापि $ चरते मन्दविक्रमः & त्रयोदशार्धम् ऋक्षाणि % नक्तं द्वादशभी रविः \ मुहूर्तैस् तावद् ऋक्षाणि # divëÂÃdaÓabhiÓcaran // LiP_1,54.25 // ततो मन्दतरं नाभ्यां $ चक्रं भ्रमति वै यथा & मृत्पिण्ड इव मध्यस्थो % ध्रुवो भ्रमति वै तथा ॥ LiP_1,54.26 // त्रिंशन्मुहूर्तैर् एवाहुर् $ अहोरात्रं पुराविदः & उभयोः këÂhayormadhye % भ्रमतो मण्डलानि तु ॥ LiP_1,54.27 // कुलालचक्रनाभिस्तु $ यथा तत्रैव वर्तते & औत्तानपादो भ्रमति % ग्रहैः सार्धं ग्रहाग्रणीः ॥ LiP_1,54.28 // गणो मुनिज्योतिषां तु $ मनसा तस्य सर्पति & अधिष्ठितः पुनस्तेन % भानुस्त्वादाय तिष्ठति ॥ LiP_1,54.29 // किरणैः सर्वतस्तोयं $ देवो वै ससमीरणः & औत्तानपादस्य सदा % ध्रुवत्वं वै प्रसादतः ॥ LiP_1,54.30 // विष्णोरौत्तानपादेन $ चाप्तं तातस्य हेतुना & आपः पीतास्तु सूर्येण % क्रमन्ते शशिनः क्रमात् ॥ LiP_1,54.31 // निशाकरान्निस्रवन्ते $ जीमूतान्प्रत्यपः क्रमात् & वृन्दं जलमुचां चैव % ÓvasanenÃbhitìitam // LiP_1,54.32 // क्ष्मायां सृष्टिं विसृजते $ 'भासयत्तेन भास्करः & तोयस्य नास्ति वै नाशः % तदैव परिवर्तते ॥ LiP_1,54.33 // हिताय सर्वजन्तूनां $ गतिः शर्वेण निर्मिता & भूर्भुवः स्वस् तथा ह्यापो ह्य् % अन्नं चामृतमेव च ॥ LiP_1,54.34 // प्राणा वै जगतामापो $ भूतानि भुवनानि च & बहुनात्र किमुक्तेन % चराचरमिदं जगत् ॥ LiP_1,54.35 // अपां शिवस्य भगवान् $ आधिपत्ये व्यवस्थितः & अपां त्वधिपतिर्देवो % भव इत्येव कीर्तितः ॥ LiP_1,54.36 // भवात्मकं जगत्सर्वम् $ इति किं चेह चाद्भुतम् & नारायणत्वं देवस्य % हरेश्चाद्भिः कृतं विभोः \ जगतामालयो विष्णुस् त्व् # आपस्तस्यालयानि तु ॥ LiP_1,54.37 // दन्दह्यमानेषु चराचरेषु $ गोधूमभूतास् त्वथनिष्क्रमन्ति & या या ऊर्ध्वं मारुतेनेरिता वै % तास्तास्त्वभ्राण्यग्निना वायुना च ॥ LiP_1,54.38 // अतो धूमाग्निवातानां $ संयोगस्त्वभ्रमुच्यते & वारीणि वर्षतीत्यभ्रम् % अभ्रस्येशः सहस्रदृक् ॥ LiP_1,54.39 // यज्ञधूमोद्भवं चापि $ द्विजानां हितकृत्सदा & दावाग्निधूमसम्भूतम् % अभ्रं वनहितं स्मृतम् ॥ LiP_1,54.40 // मृतधूमोद्भवं त्वभ्रम् $ अशुभाय भविष्यति & अभिचाराग्निधूमोत्थं % भूतनाशाय वै द्विजाः ॥ LiP_1,54.41 // एवं धूमविशेषेण $ जगतां वै हिताहितम् & तस्मादाच्छादयेद्धूमम् % अभिचारकृतं नरः ॥ LiP_1,54.42 // अनाछाद्य द्विजः कुर्याद् $ धूमं यश्चाभिचारिकम् & एवमुद्दिश्य लोकस्य % क्षयकृच्च भविष्यति ॥ LiP_1,54.43 // अपां निधानं जीमूताः $ षण्मासानिह सुव्रताः & वर्षयन्त्येव जगतां % हिताय पवनाज्ञया ॥ LiP_1,54.44 // स्तनितं चेह वायव्यं $ वैद्युतं पावकोद्भवम् & त्रिधा तेषामिहोत्पत्तिर् % अभ्राणां मुनिपुङ्गवाः ॥ LiP_1,54.45 // न भ्रश्यन्ति यतो ऽभ्राणि $ मेहनान्मेघ उच्यते & këÂhÃvÃhÃÓ च वैरिञ्च्याः % पक्षाश्चैव पृथग्विधाः ॥ LiP_1,54.46 // आज्यानां këÂhasaæyogÃd $ अग्नेर्धूमः प्रवर्तितः & द्वितीयानां च संभूतिर् % विरिञ्चोच्छ्वासवायुना ॥ LiP_1,54.47 // भूभृतां त्वथ पक्षैस्तु $ मघवच्छेदितैस्ततः & वाह्नेयास्त्वथ जीमूतास् त्व् % आवहस्थानगाः शुभाः ॥ LiP_1,54.48 // विरिञ्चोच्छ्वासजाः सर्वे $ प्रवहस्कन्धजास्ततः & पक्षजाः पुष्कराद्याश् च % वर्षन्ति च यदा जलम् ॥ LiP_1,54.49 // मूकाः सशब्ददुष्टाशास् त्व् $ एतैः कृत्यं यथाक्रमम् & क्षामवृष्टिप्रदा दीर्घ- % कालं शीतसमीरिणः ॥ LiP_1,54.50 // जीवकाश् च तथा क्षीणा $ विद्युद्ध्वनिविवर्जिताः & तिष्ठन्त्याक्रोशमात्रे तु % धरापृष्ठादितस्ततः ॥ LiP_1,54.51 // अर्धक्रोशे तु सर्वे वै $ जीमूता गिरिवासिनः & मेघा योजनमात्रं तु % साध्यत्वाद् बहुतोयदाः ॥ LiP_1,54.52 // धरापृष्ठाद्द्विजाः क्ष्मायां $ विद्युद्गुणसमन्विताः & तेषां तेषां वृष्टिसर्गं % त्रेधा कथितमत्र तु ॥ LiP_1,54.53 // पक्षजाः कल्पजाः सर्वे $ पर्वतानां महत्तमाः & कल्पान्ते ते च वर्षन्ति % रात्रौ नाशाय शारदाः ॥ LiP_1,54.54 // पक्षजाः पुष्कराद्याश् च $ वर्षन्ति च यदा जलम् & तदार्णवमभूत्सर्वं % तत्र शेते निशीश्वरः ॥ LiP_1,54.55 // आग्नेयानां श्वासजानां $ पक्षजानां द्विजर्षभाः & जलदानां सदा धूमो ह्य् % आप्यायन इति स्मृतः ॥ LiP_1,54.56 // पौण्ड्रास्तु वृष्टयः सर्वा $ वैद्युताः शीतशस्यदाः & पुण्ड्रदेशेषु पतिता % नागानां शीकरा हिमाः ॥ LiP_1,54.57 // गाङ्गा गङ्गाम्बुसम्भूता $ पर्जन्येन परावहैः & नगानां च नदीनां च % दिग्गजानां समाकुलम् ॥ LiP_1,54.58 // मेघानां च पृथग्भूतं $ जलं प्रायादगादगम् & परावहो यः श्वसनश् % चानयत्यम्बिकागुरुम् ॥ LiP_1,54.59 // मेनापतिमतिक्रम्य $ वृष्टिशेषं द्विजाः परम् & अभ्येति भारते वर्षे त्व् % अपरान्तविवृद्धये ॥ LiP_1,54.60 // वृष्टयः कथिता ह्यद्य $ द्विधा वस्तु विवृद्धये & सस्यद्वयस्य संक्षेपात् % प्रब्रवीमि यथामति ॥ LiP_1,54.61 // स्रष्टा भानुर्महातेजा $ वृष्टीनां विश्वदृग् विभुः & सो ऽपि साक्षाद्द्विजश्रेष्ठाश् % चेशानः परमः शिवः ॥ LiP_1,54.62 // स एव तेजस्त्वोजस्तु $ बलं विप्रा यशः स्वयम् & चक्षुः श्रोत्रं मनो मृत्युर् % आत्मा मन्युर् विदिग् दिशः ॥ LiP_1,54.63 // सत्यं ऋतं तथा वायुर् $ अंबरं खचरश् च सः & लोकपालो हरिर्ब्रह्मा % रुद्रः साक्षान्महेश्वरः ॥ LiP_1,54.64 // सहस्रकिरणः श्रीमान् $ अष्टहस्तः सुमङ्गलः & अर्धनारिवपुः साक्षात् % त्रिनेत्रस् त्रिदशाधिपः ॥ LiP_1,54.65 // अस्यैवेह प्रसादात्तु $ वृष्टिर्नानाभवद्द्विजाः & सहस्रगुणमुत्स्रष्टुम् % आदत्ते किरणैर्जलम् ॥ LiP_1,54.66 // जलस्य नाशो वृद्धिर्वा $ नास्त्येवास्य विचारतः & ध्रुवेणाधिष्ठितो वायुर् % वृष्टिं संहरते पुनः ॥ LiP_1,54.67 // ग्रहान् निःसृत्य सूर्यात् तु $ कृत्स्ने नक्षत्रमण्डले & चारस्यान्ते विशत्यर्के % ध्रुवेण समधिष्ठिता ॥ LiP_1,54.68 // इति श्रीलिङ्गमहापुराणे पूर्वभागे ज्योतिश्चक्रे सूर्यगत्यादिकथनं नाम चतुःपञ्चाशत्तमो ऽध्यायः _______________________________________________________________ लिप्, 1, 55 सूत उवाच सौरं संक्षेपतो वक्ष्ये $ रथं शशिन एव च & ग्रहाणाम् इतरेषां च % यथा गच्छति चाम्बुपः ॥ LiP_1,55.1 ॥ सौरस्तु ब्रह्मणा सृष्टो $ रथस्त्वर्थवशेन सः & संवत्सरस्यावयवैः % कल्पितश् च द्विजर्षभाः ॥ LiP_1,55.2 ॥ त्रिनाभिना तु चक्रेण $ पञ्चारेण समन्वितः & सौवर्णः सर्वदेवानाम् % आवासो भास्करस्य तु ॥ LiP_1,55.3 ॥ नवयोजनसाहस्रो $ विस्तारायामतः स्मृतः & द्विगुणो ऽपि रथोपस्थाद् % ईषादण्डः प्रमाणतः ॥ LiP_1,55.4 ॥ असङ्गैस्तु हयैर्युक्तो $ यतश्चक्रं ततः स्थितैः & वाजिनस्तस्य वै सप्त % छन्दोभिर् निर्मितास्तु ते ॥ LiP_1,55.5 ॥ चक्रपक्षे निबद्धास्तु $ ध्रुवे चाक्षः समर्पितः & सहाश्वचक्रो भ्रमते % सहाक्षो भ्रमते ध्रुवः ॥ LiP_1,55.6 ॥ अक्षः सहैकचक्रेण $ भ्रमते ऽसौ ध्रुवेरितः & प्रेरको ज्योतिषां धीमान् % ध्रुवो वै वातरश्मिभिः ॥ LiP_1,55.7 ॥ युगाक्षकोटिसम्बद्धौ $ द्वौ रश्मी स्यन्दनस्य तु & ध्रुवेण भ्रमते रश्मि- % निबद्धः स युगाक्षयोः ॥ LiP_1,55.8 ॥ भ्रमतो मण्डलानि स्युः $ खेचरस्य रथस्य तु & युगाक्षकोटी ते तस्य % दक्षिणे स्यन्दनस्य हि ॥ LiP_1,55.9 ॥ ध्रुवेण प्रगृहीते वै $ विचक्राश्वे च रज्जुभिः & भ्रमन्तमनुगच्छन्ति % ध्रुवं रश्मी च तावुभौ ॥ LiP_1,55.10 // युगाक्षकोटिस्त्वेतस्य $ वातोर्मिस्यन्दनस्य तु & कीले सक्ता यथा रज्जुर् % भ्रमते सर्वतोदिशम् ॥ LiP_1,55.11 // भ्राम्यतस्तस्य रश्मी तु $ मण्डलेषूत्तरायणे & वर्धेते दक्षिणे चैव % भ्रमता मण्डलानि तु ॥ LiP_1,55.12 // आकृष्येते यदा ते वै $ ध्रुवेणाधिष्ठिते तदा & आभ्यन्तरस्थः सूर्यो ऽथ % भ्रमते मण्डलानि तु ॥ LiP_1,55.13 // अशीतिमण्डलशतं $ këÂhayorantaraæ द्वयोः & ध्रुवेण मुच्यमानाभ्यां % रश्मिभ्यां पुनरेव तु ॥ LiP_1,55.14 // तथैव बाह्यतः सूर्यो $ भ्रमते मण्डलानि तु & उद्वेष्टयन् स वेगेन % मण्डलानि तु गच्छति ॥ LiP_1,55.15 // देवाश्चैव तथा नित्यं $ मुनयश् च दिवानिशम् & यजन्ति सततं देवं % भास्करं भवमीश्वरम् ॥ LiP_1,55.16 // सरथो ऽधिष्ठितो देवैर् $ आदित्यैर्मुनिभिस् तथा & गन्धर्वैरप्सरोभिश् च % ग्रामणीसर्पराक्षसैः ॥ LiP_1,55.17 // एते वसन्ति वै सूर्ये $ द्वौ द्वौ मासौ क्रमेण तु & आप्याययन्ति चादित्यं % तेजोभिर् भास्करं शिवम् ॥ LiP_1,55.18 // ग्रथितैः स्वैर्वचोभिस्तु $ स्तुवन्ति मुनयो रविम् & गन्धर्वाप्सरसश्चैव % नृत्यगेयैरुपासते ॥ LiP_1,55.19 // ग्रामणीयक्षभूतानि $ कुर्वते ऽभीषुसंग्रहम् & सर्पा वहन्ति वै सूर्यं % यातुधाना अनुयान्ति च ॥ LiP_1,55.20 // वालखिल्या नयन्त्यस्तं $ परिवार्योदयाद्रविम् & इत्येते वै वसन्तीह % द्वौ द्वौ मासौ दिवाकरे ॥ LiP_1,55.21 // मधुश् च माधवश्चैव $ शुक्रश् च शुचिरेव च & नभोनभस्यौ विप्रेन्द्रा % इषश्चोर्जस्तथैव च ॥ LiP_1,55.22 // सहःसहस्यौ च तथा $ तपस्यश् च तपः पुनः & एते द्वादश मासास्तु % वर्षं वै मानुषं द्विजाः ॥ LiP_1,55.23 // वासन्तिकस् तथा ग्रैष्मः $ शुभो वै वार्षिकस् तथा & शारदश् च हिमश्चैव % शैशिर ऋतवः स्मृताः ॥ LiP_1,55.24 // धातार्यमाथ मित्रश् च $ वरुणश्चेन्द्र एव च & विवस्वांश्चैव पूषा च % पर्जन्यो ऽंशुर् भगस् तथा ॥ LiP_1,55.25 // त्वष्टा विष्णुः पुलस्त्यश् च $ पुलहश्चात्रिरेव च & वसिष्ठश्चाङ्गिराश्चैव % भृगुर्बुद्धिमतां वरः ॥ LiP_1,55.26 // भारद्वाजो गौतमश् च $ कश्यपश् च क्रतुस् तथा & जमदग्निः कौशिकश् च % वासुकिः कङ्कणीकरः ॥ LiP_1,55.27 // तक्षकश् च तथा नाग $ एलापत्रस् तथा द्विजाः & शङ्खपालस् तथा चान्यस् त्व् % ऐरावत इति स्मृतः ॥ LiP_1,55.28 // धनञ्जयो महापद्मस् $ तथा कर्कोटकः स्मृतः & कम्बलो ऽश्वतरश्चैव % तुम्बुरुर्नारदस् तथा ॥ LiP_1,55.29 // हाहा हूहूर्मुनिश्रेष्ठा $ विश्वावसुरनुत्तमः & उग्रसेनो ऽथ सुरुचिर् % अन्यश्चैव परावसुः ॥ LiP_1,55.30 // चित्रसेनो महातेजाश् $ चोर्णायुश्चैव सुव्रताः & dh­tarëÂra÷ सूर्यवर्चा % देवी साक्षात् कृतस्थला ॥ LiP_1,55.31 // शुभानना शुभश्रोणिर् $ दिव्या वै पुञ्जिकस्थला & मेनका सहजन्या च % प्रम्लोचाथ शुचिस्मिता ॥ LiP_1,55.32 // अनुम्लोचा घृताची च $ विश्वाची चोर्वशी तथा & पूर्वचित्तिरिति ख्याता % देवी साक्षात्तिलोत्तमा ॥ LiP_1,55.33 // रंभा चाम्भोजवदना $ रथकृद् ग्रामणीः शुभः & रथौजा रथचित्रश् च % सुबाहुर्वै रथस्वनः ॥ LiP_1,55.34 // वरुणश् च तथैवान्यः $ सुषेणः सेनजिच्छुभः & तार्क्ष्यश्चारिष्टनेमिश् च % क्षतजित् सत्यजित्तथा ॥ LiP_1,55.35 // रक्षोहेतिः प्रहेतिश् च $ पौरुषेयो वधस् तथा & सर्पो व्याघ्रः पुनश्चापो % वातो विद्युद्दिवाकरः ॥ LiP_1,55.36 // ब्रह्मोपेतश् च रक्षेन्द्रो $ यज्ञोपेतस्तथैव च & एते देवादयः सर्वे % वसन्त्यर्के क्रमेण तु ॥ LiP_1,55.37 // स्थानाभिमानिनो ह्येते $ गणा द्वादश सप्तकाः & धात्रादिविष्णुपर्यन्ता % देवा द्वादश कीर्तिताः ॥ LiP_1,55.38 // आदित्यं परमं भानुं $ भाभिराप्याययन्ति ते & पुलस्त्याद्याः कौशिकान्ता % मुनयो मुनिसत्तमाः ॥ LiP_1,55.39 // द्वादशैव स्तवैर्भानुं $ स्तुवन्ति च यथाक्रमम् & नागाश्चाश्वतरान्तास्तु % वासुकिप्रमुखाः शुभाः ॥ LiP_1,55.40 // द्वादशैव महादेवं $ वहन्त्येवं यथाक्रमम् & क्रमेण सूर्यवर्चान्तास् % तुम्बुरुप्रमुखाम्बुपम् ॥ LiP_1,55.41 // गीतैरेनमुपासन्ते $ गन्धर्वा द्वादशोत्तमाः & कृतस्थलाद्या रंभान्ता % दिव्याश्चाप्सरसो रविम् ॥ LiP_1,55.42 // ताण्डवैः सरसैः सर्वाश् $ चोपासन्ते यथाक्रमम् & दिव्याः सत्यजिदन्ताश् च % ग्रामण्यो रथकृन्मुखाः ॥ LiP_1,55.43 // द्वादशास्य क्रमेणैव $ कुर्वते ऽभीषुसंग्रहम् & प्रयान्ति यज्ञोपेतान्ता % रक्षोहेतिमुखाः सह ॥ LiP_1,55.44 // सायुधा द्वादशैवैते $ राक्षसाश्च यथाक्रमम् & धातार्यमा पुलस्त्यश् च % पुलहश् च प्रजापतिः ॥ LiP_1,55.45 // उरगो वासुकिश्चैव $ कङ्कणीकश् च तावुभौ & तुम्बुरुर् नारदश्चैव % गन्धर्वौ गायतां वरौ ॥ LiP_1,55.46 // कृतस्थलाप्सराश्चैव $ तथा वै पुञ्जिकस्थला & ग्रामणी रथकृच्चैव % रथौजाश्चैव तावुभौ ॥ LiP_1,55.47 // रक्षोहेतिः प्रहेतिश् च $ यातुधानावुदाहृतौ & मधुमाधवयोरेष % गणो वसति भास्करे ॥ LiP_1,55.48 // वसन्ति ग्रीष्मकौ मासौ $ मित्रश् च वरुणश् च ह & ऋषिरत्रिर्वसिष्ठश् च % तक्षको नाग एव च ॥ LiP_1,55.49 // मेनका सहजन्या च $ गन्धर्वौ च हाहाहूहूः & सुबाहुनामा ग्रामण्यौ % रथचित्रश् च तावुभौ ॥ LiP_1,55.50 // पौरुषेयो वधश्चैव $ यातुधानावुदाहृतौ & एते वसन्ति वै सूर्ये % मासयोः शुचिशुक्रयोः ॥ LiP_1,55.51 // ततः सूर्ये पुनश्चान्या $ निवसन्तीह देवताः & इन्द्रश्चैव विवस्वांश् च % अङ्गिरा भृगुरेव च ॥ LiP_1,55.52 // एलापत्रस् तथा सर्पः $ शङ्खपालश् च तावुभौ & विश्वावसूग्रसेनौ च % वरुणश् च रथस्वनः ॥ LiP_1,55.53 // प्रम्लोचा चैव विख्याता $ अनुम्लोचा च ते उभे & यातुधानास् तथा सर्पो % व्याघ्रश्चैव तु तावुभौ ॥ LiP_1,55.54 // नभोनभस्ययोरेष $ गणो वसति भास्करे & पर्जन्यश्चैव पूषा च % भरद्वाजो ऽथ गौतमः ॥ LiP_1,55.55 // धनञ्जय इरावांश् च $ सुरुचिः सपरावसुः & घृताची चाप्सरःश्रेष्ठा % विश्वाची चातिशोभना ॥ LiP_1,55.56 // सेनजिच्च सुषेणश् च $ सेनानीर् ग्रामणीश् च तौ & आपो वातश् च तावेतौ % यातुधानावुभौ स्मृतौ ॥ LiP_1,55.57 // वसन्त्येते तु वै सूर्ये $ मास ऊर्ज इषे च ह & हैमन्तिकौ तु द्वौ मासौ % वसन्ति च दिवाकरे ॥ LiP_1,55.58 // अंशुर्भगश् च द्वावेतौ $ कश्यपश् च क्रतुः सह & भुजङ्गश् च महापद्मः % सर्पः कर्कोटकस् तथा ॥ LiP_1,55.59 // चित्रसेनश् च गन्धर्व $ ऊर्णायुश्चैव तावुभौ & उर्वशी पूर्वचित्तिश् च % तथैवाप्सरसावुभे ॥ LiP_1,55.60 // तार्क्ष्यश्चारिष्टनेमिश् च $ सेनानीर् ग्रामणीश् च तौ & विद्युद्दिवाकरश्चोभौ % यातुधानावुदाहृतौ ॥ LiP_1,55.61 // सहे चैव सहस्ये च $ वसन्त्येते दिवाकरे & ततः शैशिरयोश्चापि % मासयोर् निवसन्ति वै ॥ LiP_1,55.62 // त्वष्टा विष्णुर्जमदग्निर् $ विश्वामित्रस्तथैव च & काद्रवेयौ तथा नागौ % कम्बलाश्वतरावुभौ ॥ LiP_1,55.63 // dh­tarëÂra÷ सगन्धर्वः $ सूर्यवर्चास्तथैव च & तिलोत्तमाप्सराश्चैव % देवी रंभा मनोहरा ॥ LiP_1,55.64 // रथजित्सत्यजिच्चैव $ ग्रामण्यौ लोकविश्रुतौ & ब्रह्मोपेतस् तथा रक्षो % यज्ञोपेतश् च यः स्मृतः ॥ LiP_1,55.65 // एते देवा वसन्त्यर्के $ द्वौ द्वौ मासौ क्रमेण तु & स्थानाभिमानिनो ह्येते % गणा द्वादश सप्तकाः ॥ LiP_1,55.66 // सूर्यमाप्याययन्त्येते $ तेजसा तेज उत्तमम् & ग्रथितैः स्वैर्वचोभिस्तु % स्तुवन्ति मुनयो रविम् ॥ LiP_1,55.67 // गन्धर्वाप्सरसश्चैव $ नृत्यगेयैरुपासते & ग्रामणीयक्षभूतानि % कुर्वते ऽभीषुसंग्रहम् ॥ LiP_1,55.68 // सर्पा वहन्ति वै सूर्यं $ यातुधाना अनुयान्ति वै & वालखिल्या नयन्त्यस्तं % परिवार्योदयाद्रविम् ॥ LiP_1,55.69 // एतेषामेव देवानां $ यथा तेजो यथा तपः & यथायोगं यथामन्त्रं % यथाधर्मं यथाबलम् ॥ LiP_1,55.70 // तथा तपत्यसौ सूर्यस् $ तेषामिद्धस्तु तेजसा & इत्येते वै वसन्तीह % द्वौ द्वौ मासौ दिवाकरे ॥ LiP_1,55.71 // ऋषयो देवगन्धर्व- $ पन्नगाप्सरसां गणाः & ग्रामण्यश् च तथा यक्षा % यातुधानाश् च मुख्यतः ॥ LiP_1,55.72 // एते तपन्ति वर्षन्ति $ भान्ति वान्ति सृजन्ति च & भूतानामशुभं कर्म % व्यपोहन्तीह कीर्तिताः ॥ LiP_1,55.73 // मानवानां शुभं ह्येते $ हरन्ति च दुरात्मनाम् & दुरितं सुप्रचाराणां % व्यपोहन्ति क्वचित् क्वचित् ॥ LiP_1,55.74 // विमाने च स्थिता दिव्ये $ कामगे वातरंहसि & एते सहैव सूर्येण % भ्रमन्ति दिवसानुगाः ॥ LiP_1,55.75 // वर्षन्तश् च तपन्तश् च $ ह्लादयन्तश् च वै द्विजाः & गोपायन्तीह भूतानि % सर्वाणि द्यामनुक्षयात् ॥ LiP_1,55.76 // स्थानाभिमानिनाम् एतत् $ स्थानं मन्वन्तरेषु वै & अतीतानागतानां वै % वर्तन्ते सांप्रतं च ये ॥ LiP_1,55.77 // एते वसन्ति वै सूर्ये $ सप्तकास्ते चतुर्दश & चतुर्दशसु सर्वेषु % गणा मन्वन्तरेष्विह ॥ LiP_1,55.78 // संक्षेपाद्विस्तराच्चैव $ यथावृत्तं यथाश्रुतम् & कथितं मुनिशार्दूला % देवदेवस्य धीमतः ॥ LiP_1,55.79 // एते देवा वसन्त्यर्के $ द्वौ द्वौ मासौ क्रमेण तु & स्थानाभिमानिनो ह्येते % गणा द्वादश सप्तकाः ॥ LiP_1,55.80 // इत्येष एकचक्रेण $ सूर्यस्तूर्णं रथेन तु & हरितैरक्षरैरश्वैः % सर्पते ऽसौ दिवाकरः ॥ LiP_1,55.81 // अहोरात्रं रथेनासाव् $ एकचक्रेण तु भ्रमन् & सप्तद्वीपसमुद्राङ्गां % सप्तभिः सर्पते दिवि ॥ LiP_1,55.82 // इति श्रीलिङ्गमहापुराणे पूर्वभागे सूर्यरथनिर्णयो नाम पञ्चपञ्चाशत्तमो ऽध्यायः _______________________________________________________________ लिप्, 1, 56 सूत उवाच वीथ्याश्रयाणि चरति $ नक्षत्राणि निशाकरः & त्रिचक्रोभयतो ऽश्वश् च % विज्ञेयस्तस्य वै रथः ॥ LiP_1,56.1 ॥ शतारैश् च त्रिभिश्चक्रैर् $ युक्तः शुक्लैर्हयोत्तमैः & दशभिस्त्वकृशैर् दिव्यैर् % असंगैस् तैर् मनोजवैः ॥ LiP_1,56.2 ॥ रथेनानेन देवैश् च $ पितृभिश्चैव गच्छति & सोमो ह्यम्बुमयैर् गोभिः % शुक्लैः शुक्लगभस्तिमान् ॥ LiP_1,56.3 ॥ क्रमते शुक्लपक्षादौ $ भास्करात्परमास्थितः & आपूर्यते परस्यान्तः % सततं दिवसक्रमात् ॥ LiP_1,56.4 ॥ देवैः पीतं क्षये सोमम् $ आप्याययति नित्यशः & पीतं पञ्चदशाहं तु % रश्मिनैकेन भास्करः ॥ LiP_1,56.5 ॥ आपूरयन् सुषुम्नेन $ भागं भागमनुक्रमात् & इत्येषा सूर्यवीर्येण % चन्द्रस्याप्यायिता तनुः ॥ LiP_1,56.6 ॥ स पौर्णमास्यां दृश्येत $ शुक्लः सम्पूर्णमण्डलः & एवमाप्यायितं सोमं % शुक्लपक्षे दिनक्रमात् ॥ LiP_1,56.7 ॥ ततो द्वितीयाप्रभृति $ बहुलस्य चतुर्दशीम् & पिबन्त्यम्बुमयं देवा % मधु सौम्यं सुधामृतम् ॥ LiP_1,56.8 ॥ संभृतं त्वर्धमासेन ह्य् $ अमृतं सूर्यतेजसा & पानार्थममृतं सोमं % पौर्णमास्यामुपासते ॥ LiP_1,56.9 ॥ एकरात्रिं सुराः सर्वे $ पितृभिस्त्वृषिभिः सह & सोमस्य कृष्णपक्षादौ % भास्कराभिमुखस्य च ॥ LiP_1,56.10 // प्रक्षीयन्ते परस्यान्तः $ पीयमानाः कलाः क्रमात् & त्रयस्त्रिंशच्छताश्चैव % त्रयस्त्रिंशत्तथैव च ॥ LiP_1,56.11 // त्रयस्त्रिंशत्सहस्राणि $ देवाः सोमं पिबन्ति वै & एवं दिनक्रमात्पीते % विबुधैस्तु निशाकरे ॥ LiP_1,56.12 // पीत्वार्धमासं गच्छन्ति $ अमावास्यां सुरोत्तमाः & पितरश्चोपतिष्ठन्ति % अमावास्यां निशाकरम् ॥ LiP_1,56.13 // ततः पञ्चदशे भागे $ किंचिच्छिष्टे कलात्मके & अपराह्णे पितृगणा % जघन्यं पर्युपासते ॥ LiP_1,56.14 // पिबन्ति द्विकलं कालं $ शिष्टा तस्य कला तु या & निसृतं तदमावास्यां % गभस्तिभ्यः स्वधामृतम् ॥ LiP_1,56.15 // मासतृप्तिमवाप्याग्र्यां $ पीत्वा गच्छन्ति ते ऽमृतम् & पितृभिः पीयमानस्य % पञ्चदश्यां कला तु या ॥ LiP_1,56.16 // यावत्तु क्षीयते तस्य $ भागः पञ्चदशस्तु सः & अमावास्यां ततस्तस्या % अन्तरा पूर्यते पुनः ॥ LiP_1,56.17 // वृद्धिक्षयौ वै पक्षादौ $ षोडश्यां शशिनः स्मृतौ & एवं सूर्यनिमित्तैषा % पक्षवृद्धिर्निशाकरे ॥ LiP_1,56.18 // इति श्रीलिङ्गमहापुराणे पूर्वभागे सोमवर्णनं नाम षट्पञ्चाशत्तमो ऽध्यायः _______________________________________________________________ लिप्, 1, 57 सूत उवाच अष्टभिश् च हयैर्युक्तः $ सोमपुत्रस्य वै रथः & वारितेजोमयश्चाथ % पिशङ्गैश्चैव शोभनैः ॥ LiP_1,57.1 ॥ दशभिश्चाकृशैरश्वैर् $ नानावर्णइ रथः स्मृतः & शुक्रस्य क्ष्मामयैर्युक्तो % दैत्याचार्यस्य धीमतः ॥ LiP_1,57.2 ॥ अष्टाश्वश्चाथ भौमस्य $ रथो हैमः सुशोभनः & जीवस्य haimaÓcëÂÃÓvo % मन्दस्यायसनिर्मितः ॥ LiP_1,57.3 ॥ रथ आपोमयैरश्वैर् $ दशभिस्तु सितेतरैः & स्वर्भानोर्भास्करारेश् च % तथा cëÂahaya÷ स्मृतः ॥ LiP_1,57.4 ॥ सर्वे ध्रुवनिबद्धा वै $ ग्रहास्ते वातरश्मिभिः & एतेन भ्राम्यमाणाश् च % यथायोगं व्रजन्ति वै ॥ LiP_1,57.5 ॥ यावन्त्यश्चैव ताराश् च $ तावन्तश्चैव रश्मयः & सर्वे ध्रुवनिबद्धाश् च % भ्रमन्तो भ्रामयन्ति तम् ॥ LiP_1,57.6 ॥ अलातचक्रवद्यान्ति $ वातचक्रेरितानि तु & यस्माद्वहति ज्योतींषि % प्रवहस्तेन स स्मृतः ॥ LiP_1,57.7 ॥ नक्षत्रसूर्याश् च तथा $ ग्रहतारागणैः सह & उन्मुखाभिमुखाः सर्वे % चक्रभूताः श्रिता दिवि ॥ LiP_1,57.8 ॥ ध्रुवेणाधिष्ठिताश्चैव $ ध्रुवमेव प्रदक्षिणम् & प्रयान्ति चेश्वरं द्रष्टुं % मेढीभूतं ध्रुवं दिवि ॥ LiP_1,57.9 ॥ नवयोजनसाहस्रो $ विष्कम्भः सवितुः स्मृतः & त्रिगुणस्तस्य विस्तारो % मण्डलस्य प्रमाणतः ॥ LiP_1,57.10 // द्विगुणः सूर्यविस्ताराद् $ विस्तारः शशिनः स्मृतः & तुल्यस्तयोस्तु स्वर्भानुर् % भूत्वाधस्तात्प्रसर्पति ॥ LiP_1,57.11 // उद्धृत्य पृथिवीछायां $ निर्मितां मण्डलाकृतिम् & स्वर्भानोस्तु बृहत्स्थानं % तृतीयं यत् तमोमयम् ॥ LiP_1,57.12 // चन्द्रस्य षोडशो भागो $ भार्गवस्य विधीयते & विष्कम्भान्मण्डलाच्चैव % योजनाच्च प्रमाणतः ॥ LiP_1,57.13 // भार्गवात्पादहीनस्तु $ विज्ञेयो वै बृहस्पतिः & पादहीनौ वक्रसौरी % तथायामप्रमाणतः ॥ LiP_1,57.14 // विस्तारान्मण्डलाच्चैव $ पादहीनस्तयोर्बुधः & तारानक्षत्ररूपाणि % वपुष्मन्तीह यानि वै ॥ LiP_1,57.15 // बुधेन तानि तुल्यानि $ विस्तारान्मण्डलादपि & प्रायशश्चन्द्रयोगीनि % विद्यादृक्षाणि तत्त्ववित् ॥ LiP_1,57.16 // तारानक्षत्ररूपाणि $ हीनानि तु परस्परम् & शतानि पञ्च चत्वारि % त्रीणि द्वे चैव योजने ॥ LiP_1,57.17 // सर्वोपरि निकृष्टानि $ तारकामण्डलानि तु & योजनद्वयमात्राणि % तेभ्यो ह्रस्वं न विद्यते ॥ LiP_1,57.18 // उपरिष्टात्त्रयस्तेषां $ ग्रहा ये दूरसर्पिणः & सौरो ऽङ्गिराश् च वक्रश् च % ज्ञेया मन्दविचारिणः ॥ LiP_1,57.19 // तेभ्यो ऽधस्तात्तु चत्वारः $ पुनरन्ये महाग्रहाः & सूर्यः सोमो बुधश्चैव % भार्गवश्चैव शीघ्रगाः ॥ LiP_1,57.20 // तावन्त्यस्तारकाः कोट्यो $ यावन्त्यृक्षाणि सर्वशः & ध्रुवात् तु नियमाच्चैषाम् % ऋक्षमार्गे व्यवस्थितिः ॥ LiP_1,57.21 // सप्ताश्वस्यैव सूर्यस्य $ नीचोच्चत्वमनुक्रमात् & उत्तरायणमार्गस्थो % यदा पर्वसु चन्द्रमाः ॥ LiP_1,57.22 // उच्चत्वाद्दृश्यते शीघ्रं $ नातिव्यक्तैर्गभस्तिभिः & तदा दक्षिणमार्गस्थो % नीचां वीथिमुपाश्रितः ॥ LiP_1,57.23 // भूमिरेखावृतः सूर्यः $ पौर्णिमावास्ययोस् तदा & ददृशे च यथाकालं % शीघ्रमस्तमुपैति च ॥ LiP_1,57.24 // तस्मादुत्तरमार्गस्थो ह्य् $ अमावास्यां निशाकरः & ददृशे दक्षिणे मार्गे % नियमाद्दृश्यते न च ॥ LiP_1,57.25 // ज्योतिषां गतियोगेन $ सूर्यस्य तमसा वृतः & समानकालास्तमयौ % विषुवत्सु समोदयौ ॥ LiP_1,57.26 // उत्तरासु च वीथीषु $ व्यन्तरास्तमनोदयौ & पौर्णिमावास्ययोर् ज्ञेयौ % ज्योतिश्चक्रानुवर्तिनौ ॥ LiP_1,57.27 // दक्षिणायनमार्गस्थो $ यदा चरति रश्मिवान् & ग्रहाणां चैव सर्वेषां % सूर्यो ऽधस्तात् प्रसर्पति ॥ LiP_1,57.28 // विस्तीर्णं मण्डलं कृत्वा $ तस्योर्ध्वं चरते शशी & नक्षत्रमण्डलं कृत्स्नं % सोमादूर्ध्वं प्रसर्पति ॥ LiP_1,57.29 // नक्षत्रेभ्यो बुधश्चोर्ध्वं $ बुधादूर्ध्वं तु भार्गवः & वक्रस्तु भार्गवादूर्ध्वं % वक्राद् ऊर्ध्वं बृहस्पतिः ॥ LiP_1,57.30 // तस्माच्छनैश्चरश्चोर्ध्वं $ तस्मात्सप्तर्षिमण्डलम् & ऋषीणां चैव सप्तानां % ध्रुवस्योर्ध्वं व्यवस्थितिः ॥ LiP_1,57.31 // तं विष्णुलोकं परमं $ ज्ञात्वा मुच्येत किल्बिषात् & द्विगुणेषु सहस्रेषु % योजनानां शतेषु च ॥ LiP_1,57.32 // ग्रहनक्षत्रतारासु $ उपरिष्टाद्यथाक्रमम् & ग्रहाश् च चन्द्रसूर्यौ च % युतौ दिव्येन तेजसा ॥ LiP_1,57.33 // नित्यमृक्षेषु युज्यन्ते $ गच्छन्तो ऽहर्निशं क्रमात् & ग्रहनक्षत्रसूर्यास् ते % नीचोच्चऋजुसंस्थिताः ॥ LiP_1,57.34 // समागमे च भेदे च $ पश्यन्ति युगपत्प्रजाः & ऋतवः ष स्मृताः सर्वे % समागच्छन्ति पञ्चधा ॥ LiP_1,57.35 // परस्परास्थिता ह्येते $ युज्यन्ते च परस्परम् & असंकरेण विज्ञेयस् % तेषां योगस्तु वै बुधैः ॥ LiP_1,57.36 // एवं संक्षिप्य कथितं $ ग्रहाणां गमनं द्विजाः & भास्करप्रमुखानां च % यथादृष्टं यथाश्रुतम् ॥ LiP_1,57.37 // ग्रहाधिपत्ये भगवान् $ ब्रह्मणा पद्मयोनिना & अभिषिक्तः सहस्रांशू % रुद्रेण तु यथा गुहः ॥ LiP_1,57.38 // तस्माद्ग्रहार्चना कार्या $ अग्नौ चोद्यं यथाविधि & ÃdityagrahapŬÃyÃæ % सद्भिः कार्यार्थसिद्धये ॥ LiP_1,57.39 // इति श्रीलिङ्गमहापुराणे पूर्वभागे ज्योतिश्चक्रे ग्रहचारकथनं नाम सप्तपञ्चाशत्तमो ऽध्यायः _______________________________________________________________ लिप्, 1, 58 ऋषय ऊचुः अभ्यषिञ्चत्कथं ब्रह्मा $ चाधिपत्ये प्रजापतिः & देवदैत्यमुखान् सर्वान् % सर्वात्मा वद सांप्रतम् ॥ LiP_1,58.1 ॥ सूत उवाच ग्रहाधिपत्ये भगवान् $ अभ्यषिञ्चद्दिवाकरम् & ऋक्षाणामोषधीनां च % सोमं ब्रह्मा प्रजापतिः ॥ LiP_1,58.2 ॥ अपां च वरुणं देवं $ धनानां यक्षपुङ्गवम् & आदित्यानां तथा विष्णुं % वसूनां पावकं तथा ॥ LiP_1,58.3 ॥ प्रजापतीनां दक्षं च $ मरुतां शक्रमेव च & दैत्यानां दानवानां च % प्रह्लादं दैत्यपुङ्गवम् ॥ LiP_1,58.4 ॥ धर्मं पितॄणाम् अधिपं $ निरृतिं पिशिताशिनाम् & रुद्रं पशूनां भूतानां % नन्दिनं गणनायकम् ॥ LiP_1,58.5 ॥ वीराणां वीरभद्रं च $ पिशाचानां भयंकरम् & मातॄणां चैव चामुण्डां % सर्वदेवनमस्कृताम् ॥ LiP_1,58.6 ॥ रुद्राणां देवदेवेशं $ नीललोहितमीश्वरम् & विघ्नानां व्योमजं देवं % गजास्यं तु विनायकम् ॥ LiP_1,58.7 ॥ स्त्रीणां देवीमुमां देवीं $ वचसां च सरस्वतीम् & विष्णुं मायाविनां चैव % स्वात्मानं जगतां तथा ॥ LiP_1,58.8 ॥ हिमवन्तं गिरीणां तु $ नदीनां चैव जाह्नवीम् & समुद्राणां च सर्वेषाम् % अधिपं पयसां निधिम् ॥ LiP_1,58.9 ॥ वृक्षाणां चैव चाश्वत्थं $ प्लक्षं च प्रपितामहः ॥ LiP_1,58.10 // गन्धर्वविद्याधरकिन्नराणाम् $ ईशं पुनश् चित्ररथं चकार & नागाधिपं वासुकिमुग्रवीर्यं % सर्पाधिपं तक्षकमुग्रवीर्यम् ॥ LiP_1,58.11 // दिग्वारणानामधिपं चकार गजेन्द्रम् ऐरावतम् उग्रवीर्यम् /* सुपर्णमीशं पततामथाश्वराजानमुच्चैःश्रवसं चकार ॥ LiP_1,58.12 //* सिंहं मृगाणां वृषभं गवां च $ मृगाधिपानां शरभं चकार & सेनाधिपानां गुहमप्रमेयं % श्रुतिस्मृतीनां लकुलीशमीशम् ॥ LiP_1,58.13 // अभ्यषिञ्चत्सुधर्माणं $ तथा शङ्खपदं दिशाम् & केतुमन्तं क्रमेणैव % हेमरोमाणमेव च ॥ LiP_1,58.14 // पृथिव्यां पृथुमीशानं $ सर्वेषां तु महेश्वरम् & चतुर्मूर्तिषु सर्वज्ञं % शङ्करं वृषभध्वजम् ॥ LiP_1,58.15 // prasÃdÃdbhagavächambhoÓ $ चाभ्यषिञ्चद्यथाक्रमम् & पुराभिषिच्य पुण्यात्मा % रराज भुवनेश्वरः ॥ LiP_1,58.16 // एतद्वो विस्तरेणैव $ कथितं मुनिपुङ्गवाः & अभिषिक्तास्ततस्त्वेते % विशिष्टा विश्वयोनिना ॥ LiP_1,58.17 // इति श्रीलिङ्गमहापुराणे सूर्याद्यभिषेककथनं nÃmëÂapa¤cÃÓattamo ऽध्यायः _______________________________________________________________ लिप्, 1, 59 सूत उवाच एतच्छ्रुत्वा तु मुनयः $ पुनस्तं संशयान्विताः & पप्रच्छुरुत्तरं भूयस् % तदा ते रोमहर्षणम् ॥ LiP_1,59.1 ॥ ऋषय ऊचुः यदेतदुक्तं भवता $ सूतेह वदतां वर & एतद्विस्तरतो ब्रूहि % ज्योतिषां च विनिर्णयम् ॥ LiP_1,59.2 ॥ श्रुत्वा तु वचनं तेषां $ तदा सूतः समाहितः & उवाच परमं वाक्यं % तेषां संशयनिर्णये ॥ LiP_1,59.3 ॥ अस्मिन्नर्थे महाप्राज्ञैर् $ यदुक्तं शान्तबुद्धिभिः & एतद्वो ऽहं प्रवक्ष्यामि % सूर्यचन्द्रमसोर्गतिम् ॥ LiP_1,59.4 ॥ यथा देवगृहाणीह $ सूर्यचन्द्रादयो ग्रहाः & अतः परं तु त्रिविधम् % अग्नेर्वक्ष्ये समुद्भवम् ॥ LiP_1,59.5 ॥ दिव्यस्य भौतिकस्याग्नेर् $ अथो ऽग्नेः पार्थिवस्य च & व्युष्टायां तु रजन्यां च % ब्रह्मणो ऽव्यक्तजन्मनः ॥ LiP_1,59.6 ॥ अव्याकृतमिदं त्वासीन् $ नैशेन तमसा वृतम् & चतुर्भागावशिष्टे ऽस्मिन् % लोके नष्टे विशेषतः ॥ LiP_1,59.7 ॥ स्वयंभूर्भगवांस्तत्र $ लोकसर्वार्थसाधकः & खद्योतवत्स व्यचरद् % आविर्भावचिकीर्षया ॥ LiP_1,59.8 ॥ सो ऽग्निं सृष्ट्वाथ लोकादौ $ पृथिवीजलसंश्रितः & संहृत्य तत्प्रकाशार्थं % त्रिधा व्यभजदीश्वरः ॥ LiP_1,59.9 ॥ पवनो यस्तु लोके ऽस्मिन् $ पार्थिवो वह्निरुच्यते & यश्चासौ लोकादौ सूर्ये % शुचिरग्निस्तु स स्मृतः ॥ LiP_1,59.10 // वैद्युतो ऽब्जस्तु विज्ञेयस् $ तेषां वक्ष्ये तु लक्षणम् & वैद्युतो जाठरः सौरो % वारिगर्भास्त्रयो ऽग्नयः ॥ LiP_1,59.11 // तस्मादपः पिबन्सूर्यो $ गोभिर् दीप्यत्यसौ विभुः & जले चाब्जः समाविष्टो % नाद्भिर् अग्निः प्रशाम्यति ॥ LiP_1,59.12 // मानवानां च कुक्षिस्थो $ नाग्निः शाम्यति पावकः & अर्चिष्मान्पवनः सो ऽग्निर् % निष्प्रभो जाठरः स्मृतः ॥ LiP_1,59.13 // यश्चायं मण्डली शुक्ली $ निरूष्मा सम्प्रजायते & प्रभा सौरी तु पादेन ह्य् % अस्तं याते दिवाकरे ॥ LiP_1,59.14 // अग्निमाविशते रात्रौ $ तस्माद्दूरात्प्रकाशते & उद्यन्तं च पुनः सूर्यम् % औष्ण्यम् अग्नेः समाविशेत् ॥ LiP_1,59.15 // पादेन पार्थिवस्याग्नेस् $ तस्मादग्निस्तपत्यसौ & प्रकाशोष्णस्वरूपे च % सौराग्नेये तु तेजसी ॥ LiP_1,59.16 // परस्परानुप्रवेशाद् $ आप्यायेते परस्परम् & उत्तरे चैव भूम्यर्धे % तथा ह्यग्निश् च दक्षिणे ॥ LiP_1,59.17 // उत्तिष्ठति पुनः सूर्यः $ पुनर्वै प्रविशत्य् अपः & तस्मात्ताम्रा भवन्त्यापो % दिवारात्रिप्रवेशनात् ॥ LiP_1,59.18 // अस्तं याति पुनः सूर्यो $ 'हर्वै प्रविशत्य् अपः & तस्मान्नक्तं पुनः शुक्ला % आपो दृश्यन्ति भास्वराः ॥ LiP_1,59.19 // एतेन क्रमयोगेन $ भूम्यर्धे दक्षिणोत्तरे & उदयास्तमने नित्यम् % अहोरात्रं विशत्य् अपः ॥ LiP_1,59.20 // यश्चासौ तपते सूर्यः $ पिबन्नंभो गभस्तिभिः & पार्थिवाग्निविमिश्रो ऽसौ % दिव्यः शुचिरिति स्मृतः ॥ LiP_1,59.21 // सहस्रपादसौ वह्निर् $ वृत्तकुम्भनिभः स्मृतः & आदत्ते स तु nìÅnÃæ % सहस्रेण समन्ततः ॥ LiP_1,59.22 // नादेयीश्चैव सामुद्रीः $ कूपाश्चैव तथा घनाः & स्थावरा जङ्गमाश्चैव % वापीकुल्यादिका अपः ॥ LiP_1,59.23 // तस्य रश्मिसहस्रं तच् $ छीतवर्षोष्णनिःस्रवम् & तासां चतुःशता nìyo % वर्षन्ते चित्रमूर्तयः ॥ LiP_1,59.24 // भजनाश्चैव माल्याश् च $ केतनाः पतनास् तथा & अमृता नामतः सर्वा % रश्मयो वृष्टिसर्जनाः ॥ LiP_1,59.25 // हिमोद्वहाश् च ता nìyo $ रश्मयस् त्रिशताः पुनः & रेशा मेघाश् च वात्स्याश् च % ह्लादिन्यो हिमसर्जनाः ॥ LiP_1,59.26 // चन्द्रभा नामतः सर्वा $ पीताभाश् च गभस्तयः & शुक्लाश् च ककुभाश्चैव % गावो विश्वभृतस् तथा ॥ LiP_1,59.27 // शुक्लास्ता नामतः सर्वास् $ त्रिशतीर्घर्मसर्जनाः & सोमो बिभर्ति ताभिस्तु % मनुष्यपितृदेवताः ॥ LiP_1,59.28 // मनुष्यानौषधेनेह $ स्वधया च पितॄनपि & अमृतेन सुरान् सर्वांस् % तिसृभिस् तर्पयत्यसौ ॥ LiP_1,59.29 // वसन्ते चैव ग्रीष्मे च $ शतैः स तपते त्रिभिः & वर्षास्वथो शरदि च % चतुर्भिः संप्रवर्षति ॥ LiP_1,59.30 // हेमन्ते शिशिरे चैव $ हिममुत्सृजते त्रिभिः & इन्द्रो धाता भगः पूषा % मित्रो ऽथ वरुणो ऽर्यमा ॥ LiP_1,59.31 // अंशुर् विवस्वांस्त्वष्टा च $ पर्जन्यो विष्णुरेव च & वरुणो माघमासे तु % सूर्य एव तु फाल्गुने ॥ LiP_1,59.32 // चैत्रे मासि भवेदंशुर् $ धाता वैशाखतापनः & ज्येष्ठे मासि भवेदिन्द्र % ëìhe चार्यमा रविः ॥ LiP_1,59.33 // विवस्वान् श्रावणे मासि $ प्रौष्ठपदे भगः स्मृतः & पर्जन्यो ऽश्वयुजे मासि % त्वष्टा वै कार्तिके रविः ॥ LiP_1,59.34 // मार्गशीर्षे भवेन्मित्रः $ पौषे विष्णुः सनातनः & पञ्चरश्मिसहस्राणि % वरुणस्यार्ककर्मणि ॥ LiP_1,59.35 // षड्भिः सहस्रैः पूषा तु $ देवो ऽंशुः सप्तभिस् तथा & dhÃtëÂabhi÷ सहस्रैस्तु % नवभिस्तु शतक्रतुः ॥ LiP_1,59.36 // विवस्वान् दशभिर् याति $ यात्येकादशभिर् भगः & सप्तभिस्तपते मित्रस् % त्वष्टा caivëÂabhi÷ स्मृतः ॥ LiP_1,59.37 // अर्यमा दशभिर् याति $ पर्जन्यो नवभिस् तथा & षड्भी रश्मिसहस्रैस्तु % विष्णुस्तपति मेदिनीम् ॥ LiP_1,59.38 // वसंते कपिलः सूर्यो $ ग्रीष्मे käcanasaprabha÷ & श्वेतो वर्षासु वर्णेन % पाण्डुः शरदि भास्करः ॥ LiP_1,59.39 // हेमन्ते ताम्रवर्णस्तु $ शिशिरे लोहितो रविः & इति वर्णाः समाख्याता % मया सूर्यसमुद्भवाः ॥ LiP_1,59.40 // ओषधीषु बलं धत्ते $ स्वधया च पितृष्वपि & सूर्यो ऽमरेष्वप्यमृतं % त्रयं त्रिषु नियच्छति ॥ LiP_1,59.41 // एवं रश्मिसहस्रं तत् $ सौरं लोकार्थसाधकम् & भिद्यते लोकमासाद्य % जलशीतोष्णनिःस्रवम् ॥ LiP_1,59.42 // इत्येतन्मण्डलं शुक्लं $ भास्वरं सूर्यसंज्ञितम् & नक्षत्रग्रहसोमानां % प्रतिष्ठायोनिरेव च ॥ LiP_1,59.43 // चन्द्रऋक्षग्रहाः सर्वे $ विज्ञेयाः सूर्यसंभवाः & नक्षत्राधिपतिः सोमो % नयनं वाममीशितुः ॥ LiP_1,59.44 // नयनं चैवम् ईशस्य $ दक्षिणं भास्करः स्वयम् & तेषां जनानां लोके ऽस्मिन् % नयनं नयते यतः ॥ LiP_1,59.45 // इति श्रीलिङ्गमहापुराणे पूर्वभागे सूर्यरश्मिस्वरूपकथनं नामैकोनषष्टितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 60 सूत उवाच शेषाः पञ्च ग्रहा ज्ञेया $ ईश्वराः कामचारिणः & पठ्यते चाग्निरादित्य % उदकं चन्द्रमाः स्मृतः ॥ LiP_1,60.1 ॥ शेषाणां प्रकृतिं सम्यग् $ वक्ष्यमाणां निबोधत & सुरसेनापतिः स्कन्दः % पठ्यते ऽङ्गारको ग्रहः ॥ LiP_1,60.2 ॥ नारायणं बुधं प्राहुर् $ देवं ज्ञानविदो जनाः & सर्वलोकप्रभुः साक्षाद् % यमो लोकप्रभुः स्वयम् ॥ LiP_1,60.3 ॥ महाग्रहो द्विजश्रेष्ठा $ मन्दगामी शनैश्चरः & देवासुरगुरू द्वौ तु % भानुमन्तौ महाग्रहौ ॥ LiP_1,60.4 ॥ प्रजापतिसुतावुक्तौ $ ततः शुक्रबृहस्पती & आदित्यमूलमखिलं % त्रैलोक्यं नात्र संशयः ॥ LiP_1,60.5 ॥ भवत्यस्माज्जगत्कृत्स्नं $ सदेवासुरमानुषम् & रुद्रेन्द्रोपेन्द्रचन्द्राणां % विप्रेन्द्राग्निदिवौकसाम् ॥ LiP_1,60.6 ॥ द्युतिर्द्युतिमतां कृत्स्नं $ यत्तेजः सर्वलौकिकम् & सर्वात्मा सर्वलोकेशो % महादेवः प्रजापतिः ॥ LiP_1,60.7 ॥ सूर्य एव त्रिलोकेशो $ मूलं परमदैवतम् & ततः संजायते सर्वं % तत्रैव प्रविलीयते ॥ LiP_1,60.8 ॥ भावाभावौ हि लोकानाम् $ आदित्यान्निःसृतौ पुरा & अविज्ञेयो ग्रहो विप्रा % दीप्तिमान्सुप्रभो रविः ॥ LiP_1,60.9 ॥ अत्र गच्छन्ति निधनं $ जायन्ते च पुनः पुनः & क्षणा मुहूर्ता दिवसा % निशाः पक्षाश् च कृत्स्नशः ॥ LiP_1,60.10 // मासाः संवत्सरश्चैव $ ऋतवो ऽथ युगानि च & तदादित्यादृते ह्येषा % कालसंख्या न विद्यते ॥ LiP_1,60.11 // कालादृते न नियमो $ न दीक्षा नाह्निकक्रमः & ऋतूनां च विभागश् च % पुष्पं मूलं फलं कुतः ॥ LiP_1,60.12 // कुतः सस्यविनिष्पत्तिस् $ तृणौषधिगणो ऽपि च & अभावो व्यवहाराणां % जन्तूनां दिवि चेह च ॥ LiP_1,60.13 // जगत्प्रतापनमृते $ भास्करं रुद्ररूपिणम् & स एष कालश्चाग्निश् च % द्वादशात्मा प्रजापतिः ॥ LiP_1,60.14 // तपत्येष द्विजश्रेष्ठास् $ त्रैलोक्यं सचराचरम् & स एष तेजसां राशिः % समस्तः सार्वलौकिकः ॥ LiP_1,60.15 // उत्तमं मार्गमास्थाय $ रात्र्यहोभिर् इदं जगत् & पार्श्वत ऊर्ध्वम् अधश् चैव % तापयत्येष सर्वशः ॥ LiP_1,60.16 // यथा प्रभाकरो दीपो $ गृहमध्ये ऽवलम्बितः & पार्श्वत ऊर्ध्वम् अधश्चैव % तमो नाशयते समम् ॥ LiP_1,60.17 // तद्वत्सहस्रकिरणो $ ग्रहराजो जगत्प्रभुः & सूर्यो गोभिर् जगत् सर्वम् % आदीपयति सर्वतः ॥ LiP_1,60.18 // <7 special sunrays> rave रश्मिसहस्रं यत् $ प्राङ्मया समुदाहृतम् & तेषां श्रेष्ठाः पुनः सप्त % रश्मयो ग्रहयोनयः ॥ LiP_1,60.19 // सुषुम्नो हरिकेशश् च $ विश्वकर्मा तथैव च & विश्वव्यचाः पुनश्चाद्यः % संनद्धश् च ततः परः ॥ LiP_1,60.20 // सर्वावसुः पुनश्चान्यः $ svarìanya÷ प्रकीर्तितः & सुषुम्नः सूर्यरश्मिस्तु % दक्षिणां राशिम् ऐधयत् ॥ LiP_1,60.21 // न्यगूर्ध्वाधः प्रचारो ऽस्य $ सुषुम्नः परिकीर्तितः & हरिकेशः पुरस्ताद् यो % ऋक्षयोनिः प्रकीर्त्यते ॥ LiP_1,60.22 // दक्षिणे विश्वकर्मा च $ रश्मिर्वर्धयते बुधम् & विश्वव्यचास्तु यः पश्चाच् % छुक्रयोनिः स्मृतो बुधैः ॥ LiP_1,60.23 // संनद्धश् च तु यो रश्मिः $ स योनिर् लोहितस्य तु & षष्ठः सर्वावसू रश्मिः % स योनिस्तु बृहस्पतेः ॥ LiP_1,60.24 // शनैश्चरं पुनश् चापि $ रश्मिर् आप्यायते स्वरा& एवं सूर्यप्रभावेन % नक्षत्रग्रहतारकाः ॥ LiP_1,60.25 // दृश्यन्ते दिवि ताः सर्वाः $ विश्वं चेदं पुनर्जगत् & न क्षीयन्ते यतस्तानि % तस्मान्नक्षत्रता स्मृता ॥ LiP_1,60.26 // इति श्रीलिङ्गमहापुराणे पूर्वभागे षष्टितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 61 सूत उवाच क्षेत्राण्येतानि सर्वाणि $ आतपन्ति गभस्तिभिः & तेषां क्षेत्राण्यथादत्ते % सूर्यो नक्षत्रतारकाः ॥ LiP_1,61.1 ॥ चीर्णेन सुकृतेनेह $ सुकृतान्ते ग्रहाश्रयाः & तारणात्तारका ह्येताः % शुक्लत्वाच्चैव तारकाः ॥ LiP_1,61.2 ॥ दिव्यानां पार्थिवानां च $ नैशानां चैव सर्वशः & आदानान्नित्यमादित्यस् % तेजसां तमसामपि ॥ LiP_1,61.3 ॥ सवने स्यन्दने ऽर्थे च $ धातुर् एष vibhëyate & सवनात्तेजसो ऽपां च % तेनासौ सविता मतः ॥ LiP_1,61.4 ॥ बहुलश्चन्द्र इत्येष $ ह्लादने धातुरुच्यते & शुक्लत्वे चामृतत्वे च % शीतत्वे च विभाव्यते ॥ LiP_1,61.5 ॥ सूर्याचन्द्रमसोर्दिव्ये $ मण्डले भास्वरे खगे & जलतेजोमये शुक्ले % वृत्तकुंभनिभे शुभे ॥ LiP_1,61.6 ॥ घनतोयात्मकं तत्र $ मण्डलं शशिनः स्मृतम् & घनतेजोमयं शुक्लं % मण्डलं भास्करस्य तु ॥ LiP_1,61.7 ॥ वसन्ति सर्वदेवाश् च $ स्थानान्येतानि सर्वशः & मन्वन्तरेषु सर्वेषु % ऋक्षसूर्यग्रहाश्रयाः ॥ LiP_1,61.8 ॥ तेन ग्रहा गृहाण्येव $ तदाख्यास्ते भवन्ति च & सौरं सूर्यो ऽविशत्स्थानं % सौम्यं सोमस्तथैव च ॥ LiP_1,61.9 ॥ शौक्रं शुक्रो ऽविशत्स्थानं $ षोडशार्चिः प्रतापवान् & बृहद् बृहस्पतिश्चैव % लोहितश्चैव लोहितम् ॥ LiP_1,61.10 // शनैश्चरं तथा स्थानं $ देवश्चापि शनैश्चरः & बौधं बुधस्तु स्वर्भानुः % स्वर्भानुस्थानमाश्रितः ॥ LiP_1,61.11 // नक्षत्राणि च सर्वाणि $ नक्षत्राणि विशन्ति च & गृहाण्येतानि सर्वाणि % ज्योतींषि सुकृतात्मनाम् ॥ LiP_1,61.12 // कल्पादौ सम्प्रवृत्तानि $ निर्मितानि स्वयंभुवा & स्थानान्येतानि तिष्ठन्ति % यावद् आभूतसंप्लवम् ॥ LiP_1,61.13 // मन्वन्तरेषु सर्वेषु $ देवस्थानानि तानि वै & अभिमानिनो ऽवतिष्ठन्ते % देवाः स्थानं पुनः पुनः ॥ LiP_1,61.14 // अतीतैस्तु सहैतानि $ भाव्याभाव्यैः सुरैः सह & वर्तन्ते वर्तमानैश् च % स्थानिभिस्तैः सुरैः सह ॥ LiP_1,61.15 // अस्मिन्मन्वन्तरे चैव $ ग्रहा वैमानिकाः स्मृताः & विवस्वानदितेः पुत्रः % सूर्यो वैवस्वते ऽन्तरे ॥ LiP_1,61.16 // द्युतिमानृषिपुत्रस्तु $ सोमो देवो वसुः स्मृतः & शुक्रो देवस्तु विज्ञेयो % भार्गवो ऽसुरयाजकः ॥ LiP_1,61.17 // बृहत्तेजाः स्मृतो देवो $ देवाचार्यो ऽङ्गिरःसुतः & बुधो मनोहरश्चैव % ऋषिपुत्रस्तु स स्मृतः ॥ LiP_1,61.18 // शनैश्चरो विरूपस्तु $ संज्ञापुत्रो विवस्वतः & अग्निर्विकेश्यां जज्ञे तु % युवासौ लोहितार्चिषः ॥ LiP_1,61.19 // नक्षत्रऋक्षनामिन्यो $ दाक्षायण्यस्तु ताः स्मृताः & स्वर्भानुः सिंहिकापुत्रो % भूतसंतापनो ऽसुरः ॥ LiP_1,61.20 // सोमर्क्षग्रहसूर्येषु $ कीर्तितास्त्वभिमानिनः & स्थानान्येतान्यथोक्तानि % स्थानिन्यश्चैव देवताः ॥ LiP_1,61.21 // सौरम् अग्निमयं स्थानं $ सहस्रांशोर्विवस्वतः & हिमांशोस्तु स्मृतं स्थानम् % अम्मयं शुक्लमेव च ॥ LiP_1,61.22 // आप्यं श्यामं मनोज्ञं च $ बुधरश्मिगृहं स्मृतम् & शुक्लस्याप्यम्मयं शुक्लं % पदं षोडशरश्मिवत् ॥ LiP_1,61.23 // नवरश्मि तु भौमस्य $ लोहितं स्थानम् उत्तमम् & हरिद्राभं बृहच्चापि % षोडशार्चिर्बृहस्पतेः ॥ LiP_1,61.24 // अष्टरश्मिगृहं चापि $ प्रोक्तं कृष्णं शनैश्चरे & स्वर्भानोस्तामसं स्थानं % भूतसंतापनालयम् ॥ LiP_1,61.25 // विज्ञेयास्तारकाः सर्वास् त्व् $ ऋषयस्त्वेकरश्मयः & आश्रयाः पुण्यकीर्तीनां % शुक्लाश्चापि स्ववर्णतः ॥ LiP_1,61.26 // घनतोयात्मिका ज्ञेयाः $ कल्पादावेव निर्मिताः & आदित्यरश्मिसंयोगात् % संप्रकाशात्मिकाः स्मृताः ॥ LiP_1,61.27 // नवयोजनसाहस्रो $ विष्कंभः सवितुः स्मृतः & त्रिगुणस्तस्य विस्तारो % मण्डलस्य प्रमाणतः ॥ LiP_1,61.28 // द्विगुणः सूर्यविस्ताराद् $ विस्तारः शशिनः स्मृतः & तुल्यस्तयोस्तु स्वर्भानुर् % भूत्वाधस्तात्प्रसर्पति ॥ LiP_1,61.29 // उद्धृत्य पृथिवीछायां $ निर्मितां मण्डलाकृतिम् & स्वर्भानोस्तु बृहत्स्थानं % तृतीयं यत्तमोमयम् ॥ LiP_1,61.30 // आदित्यात्तच्च निष्क्रम्य $ समं गच्छति पर्वसु & आदित्यमेति सोमाच्च % पुनः सौरेषु पर्वसु ॥ LiP_1,61.31 // स्वर्भानुं नुदते यस्मात् $ तस्मात्स्वर्भानुरुच्यते & चन्द्रस्य षोडशो भागो % भार्गवस्य विधीयते ॥ LiP_1,61.32 // विष्कंभान्मण्डलाच्चैव $ योजनाग्रात्प्रमाणतः & भार्गवात्पादहीनस्तु % विज्ञेयो वै बृहस्पतिः ॥ LiP_1,61.33 // बृहस्पतेः पादहीनौ $ वक्रसौरी उभौ स्मृतौ & विस्तारान्मण्डलाच्चैव % पादहीनस्तयोर्बुधः ॥ LiP_1,61.34 // तारानक्षत्ररूपाणि $ वपुष्मन्तीह यानि वै & बुधेन तानि तुल्यानि % विस्तारान्मण्डलाच्च वै ॥ LiP_1,61.35 // प्रायशश्चन्द्रयोगीनि $ विद्यादृक्षाणि तत्त्ववित् & तारानक्षत्ररूपाणि % हीनानि तु परस्परम् ॥ LiP_1,61.36 // शतानि पञ्च चत्वारि $ त्रीणि द्वे चैव योजने & सर्वोपरि निकृष्टानि % तारकामण्डलानि तु ॥ LiP_1,61.37 // योजनान्यर्धमात्राणि $ तेभ्यो ह्रस्वं न विद्यते & उपरिष्टात्त्रयस्तेषां % ग्रहास्ते दूरसर्पिणः ॥ LiP_1,61.38 // सौरो ऽङ्गिराश् च वक्रश् च $ ज्ञेया मन्दविचारिणः & पूर्वमेव समाख्याता % गतिस्तेषां यथाक्रमम् ॥ LiP_1,61.39 // एतेष्वेव ग्रहाः सर्वे $ नक्षत्रेषु समुत्थिताः & विवस्वानदितेः पुत्रः % सूर्यो वै मुनिसत्तमाः ॥ LiP_1,61.40 // विशाखासु समुत्पन्नो $ ग्रहाणां प्रथमो ग्रहः & त्विषिमान् धर्मपुत्रस्तु % सोमो देवो वसुस्तु सः ॥ LiP_1,61.41 // शीतरश्मिः समुत्पन्नः $ कृत्तिकासु निशाकरः & षोडशार्चिर्भृगोः पुत्रः % शुक्रः सूर्यादनन्तरम् ॥ LiP_1,61.42 // ताराग्रहाणां प्रवरस् $ तिष्ये क्षेत्रे समुत्थितः & ग्रहश्चाङ्गिरसः पुत्रो % द्वादशार्चिर्बृहस्पतिः ॥ LiP_1,61.43 // फाल्गुनीषु समुत्पन्नः $ पूर्वाख्यासु जगद्गुरुः & नवार्चिर्लोहिताङ्गश् च % प्रजापतिसुतो ग्रहः ॥ LiP_1,61.44 // ëìhÃsviha पूर्वासु $ समुत्पन्न इति स्मृतः & रेवतीष्वेव सप्तार्चिः- % स्थाने सौरिः शनैश्चरः ॥ LiP_1,61.45 // सौम्यो बुधो धनिष्ठासु $ पञ्चार्चिर् उदितो ग्रहः & तमोमयो मृत्युसुतः % प्रजाक्षयकरः शिखी ॥ LiP_1,61.46 // आश्लेषासु समुत्पन्नः $ सर्वहारी महाग्रहः & तथा स्वनामधेयेषु % दाक्षायण्यः समुत्थिताः ॥ LiP_1,61.47 // तमोवीर्यमयो राहुः $ प्रकृत्या कृष्णमण्डलः & भरणीषु समुत्पन्नो % ग्रहश्चन्द्रार्कमर्दनः ॥ LiP_1,61.48 // एते तारा ग्रहाश्चापि $ बोद्धव्या भार्गवादयः & janmanak«atrapŬÃsu % यान्ति वैगुण्यतां यतः ॥ LiP_1,61.49 // मुच्यते तेन दोषेण $ ततस्तद्ग्रहभक्तितः & सर्वग्रहाणामेतेषाम् % आदिरादित्य उच्यते ॥ LiP_1,61.50 // ताराग्रहाणां शुक्रस्तु $ केतूनां चापि धूमवान् & ध्रुवः किल ग्रहाणां तु % विभक्तानां चतुर्दिशम् ॥ LiP_1,61.51 // नक्षत्राणां श्रविष्ठा स्याद् $ अयनानां तथोत्तरम् & वर्षाणां चैव पञ्चानाम् % आद्यः संवत्सरः स्मृतः ॥ LiP_1,61.52 // ऋतूनां शिशिरश्चापि $ मासानां माघ उच्यते & पक्षाणां शुक्लपक्षस्तु % तिथीनां प्रतिपत्तथा ॥ LiP_1,61.53 // अहोरात्रविभागानाम् $ अहश्चादिः प्रकीर्तितः & मुहूर्तानां तथैवादिर् % मुहूर्तो रुद्रदैवतः ॥ LiP_1,61.54 // क्षणश्चापि निमेषादिः $ कालः कालविदां वराः & श्रवणान्तं धनिष्ठादि % युगं स्यात्पञ्चवार्षिकम् ॥ LiP_1,61.55 // भानोर्गतिविशेषेण $ चक्रवत्परिवर्तते & दिवाकरः स्मृतस्तस्मात् % कालकृद्विभुरीश्वरः ॥ LiP_1,61.56 // चतुर्विधानां भूतानां $ प्रवर्तकनिवर्तकः & तस्यापि भगवान् रुद्रः % साक्षाद्देवः प्रवर्तकः ॥ LiP_1,61.57 // इत्येष ज्योतिषामेवं $ संनिवेशो ऽर्थनिश्चयः & लोकसंव्यवहारार्थं % महादेवेन निर्मितः ॥ LiP_1,61.58 // बुद्धिपूर्वं भगवता $ कल्पादौ सम्प्रवर्तितः & स आश्रयो ऽभिमानी च % सर्वस्य ज्योतिरात्मकः ॥ LiP_1,61.59 // एकरूपप्रधानस्य $ परिणामो ऽयमद्भुतः & नैष शक्यः प्रसंख्यातुं % याथातथ्येन केनचित् ॥ LiP_1,61.60 // गतागतं मनुष्येण $ ज्योतिषां मांसचक्षुषा & आगमादनुमानाच्च % प्रत्यक्षादुपपत्तितः ॥ LiP_1,61.61 // परीक्ष्य निपुणं बुद्ध्या $ श्रद्धातव्यं विपश्चिता & चक्षुः शास्त्रं जलं लेख्यं % गणितं मुनिसत्तमाः ॥ LiP_1,61.62 // पञ्चैते हेतवो ज्ञेया $ ज्योतिर्मानविनिर्णये ॥ LiP_1,61.63 // इति श्रीलिङ्गमहापुराणे पूर्वभागे ग्रहसंख्यावर्णनं नामैकषष्टितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 62 ऋषय ऊचुः कथं विष्णोः प्रसादाद्वै $ ध्रुवो बुद्धिमतां वरः & मेढीभूतो ग्राहाणां वै % वक्तुमर्हसि सांप्रतम् ॥ LiP_1,62.1 ॥ सूत उवाच एतमर्थं मया पृष्टो $ नानाशास्त्रविशारदः & मार्कण्डेयः पुरा प्राह % मह्यं शुश्रूषवे द्विजाः ॥ LiP_1,62.2 ॥ मार्कण्डेय उवाच सार्वभौमो महातेजाः $ सर्वशस्त्रभृतां वरः & उत्तानपादो राजा वै % पालयामास मेदिनीम् ॥ LiP_1,62.3 ॥ तस्य भार्याद्वयम् अभूत् $ सुनीतिः सुरुचिस् तथा & अग्रजायामभूत्पुत्रः % सुनीत्यां तु महायशाः ॥ LiP_1,62.4 ॥ ध्रुवो नाम महाप्राज्ञः $ कुलदीपो महामतिः & कदाचित् सप्तवर्षे ऽपि % पितुरङ्कम् उपाविशत् ॥ LiP_1,62.5 ॥ सुरुचिस्तं विनिर्धूय $ स्वपुत्रं प्रीतिमानसा & न्यवेशयत्तं विप्रेन्द्रा ह्य् % अङ्कं रूपेण मानिता ॥ LiP_1,62.6 ॥ अलब्ध्वा स पितुर्धीमान् $ अङ्कं दुःखितमानसः & मातुः समीपमागम्य % रुरोद स पुनः पुनः ॥ LiP_1,62.7 ॥ रुदन्तं पुत्रमाहेदं $ माता शोकपरिप्लुता & सुरुचिर्दयिता भर्तुस् % तस्याः पुत्रो ऽपि तादृशः ॥ LiP_1,62.8 ॥ मम त्वं मन्दभाग्याया $ जातः पुत्रो ऽप्यभाग्यवान् & किं शोचसि किमर्थं त्वं % रोदमानः पुनः पुनः ॥ LiP_1,62.9 ॥ संतप्तहृदयो भूत्वा $ मम शोकं करिष्यसि & स्वस्थस्थानं ध्रुवं पुत्र % स्वशक्त्या त्वं समाप्नुयाः ॥ LiP_1,62.10 // इत्युक्तः स तु मात्रा वै $ निर्जगाम तदा वनम् & विश्वामित्रं ततो दृष्ट्वा % प्रणिपत्य यथाविधि ॥ LiP_1,62.11 // उवाच präjalirbhÆtvà $ भगवन् वक्तुमर्हसि & सर्वेषामुपरिस्थानं % केन प्राप्स्यामि सत्तम ॥ LiP_1,62.12 // पितुरङ्के समासीनं $ माता मां सुरुचिर्मुने & व्यधूनयत्स तं राजा % पिता नोवाच किंचन ॥ LiP_1,62.13 // एतस्मात् कारणाद् ब्रह्मंस् $ त्रस्तो ऽहं मातरं गतः & सुनीतिराह मे माता % मा कृथाः शोकमुत्तमम् ॥ LiP_1,62.14 // स्वकर्मणा परं स्थानं $ प्राप्तुमर्हसि पुत्रक & तस्या हि वचनं श्रुत्वा % स्थानं तव महामुने ॥ LiP_1,62.15 // प्राप्तो वनमिदं ब्रह्मन्न् $ अद्य त्वां दृष्टवान्प्रभो & तव प्रसादात् प्राप्स्ये ऽहं % स्थानमद्भुतमुत्तमम् ॥ LiP_1,62.16 // इत्युक्तः स मुनिः श्रीमान् $ प्रहसन्न् इदम् अब्रवीत् & राजपुत्र शृणुष्वेदं % स्थानमुत्तममाप्स्यसि ॥ LiP_1,62.17 // आराध्य जगतामीशं $ केशवं क्लेशनाशनम् & दक्षिणाङ्गभवं शंभोर् % महादेवस्य धीमतः ॥ LiP_1,62.18 // जप नित्यं महाप्राज्ञ $ सर्वपापविनाशनम् & इष्टदं परमं शुद्धं % पवित्रममलं परम् ॥ LiP_1,62.19 // ब्रूहि मन्त्रमिमं दिव्यं $ प्रणवेन समन्वितम् & नमो ऽस्तु वासुदेवाय % इत्येवं नियतेन्द्रियः ॥ LiP_1,62.20 // ध्यायन्सनातनं विष्णुं $ जपहोमपरायणः & इत्युक्तः प्रणिपत्यैनं % विश्वामित्रं महायशाः ॥ LiP_1,62.21 // प्राङ्मुखो नियतो भूत्वा $ जजाप प्रीतमानसः & शाकमूलफलाहारः % संवत्सरमतन्द्रितः ॥ LiP_1,62.22 // जजाप मन्त्रमनिशम् $ अजस्रं स पुनः पुनः & वेताला राक्षसा घोराः % सिंहाद्याश् च महामृगाः ॥ LiP_1,62.23 // तमभ्ययुर्महात्मानं $ बुद्धिमोहाय भीषणाः & जपन् स वासुदेवेति % न किंचित् प्रत्यपद्यत ॥ LiP_1,62.24 // सुनीतिर् अस्य या माता $ तस्या रूपेण संवृता & पिशाचि समनुप्राप्ता % रुरोद भृशदुःखिता ॥ LiP_1,62.25 // मम त्वमेकः पुत्रो ऽसि $ किमर्थं क्लिश्यते भवान् & मामनाथामपहाय % तप आस्थितवानसि ॥ LiP_1,62.26 // एवमादीनि वाक्यानि $ bhëamÃïÃæ महातपाः & अनिरीक्ष्यैव हृष्टात्मा % हरेर्नाम जजाप सः ॥ LiP_1,62.27 // ततः प्रशेमुः सर्वत्र $ विघ्नरूपाणि तत्र वै & ततो गरुडमारुह्य % कालमेघसमद्युतिः ॥ LiP_1,62.28 // सर्वदेवैः परिवृतः $ स्तूयमानो महर्षिभिः & आययौ भगवान्विष्णुः % ध्रुवान्तिकम् अरातिहा ॥ LiP_1,62.29 // समागतं विलोक्याथ $ को ऽसावित्येव चिन्तयन् & पिबन्निव हृषीकेशं % नयनाभ्यां जगत्पतिम् ॥ LiP_1,62.30 // जपन् स वासुदेवेति $ ध्रुवस्तस्थौ महाद्युतिः & शङ्खप्रान्तेन गोविन्दः % पस्पर्शास्यं हि तस्य वै ॥ LiP_1,62.31 // ततः स परमं ज्ञानम् $ अवाप्य पुरुषोत्तमम् & तुष्टाव präjalirbhÆtvà % सर्वलोकेश्वरं हरिम् ॥ LiP_1,62.32 // प्रसीद देवदेवेश $ शङ्खचक्रगदाधर & लोकात्मन् वेदगुह्यात्मन् % त्वां प्रपन्नो ऽस्मि केशव ॥ LiP_1,62.33 // न विदुस्त्वां महात्मानं $ सनकाद्या महर्षयः & तत्कथं त्वामहं विद्यां % नमस्ते भुवनेश्वर ॥ LiP_1,62.34 // तमाह प्रहसन्विष्णुर् $ एहि वत्स ध्रुवो भवान् & स्थानं ध्रुवं समासाद्य % ज्योतिषाम् अग्रभुग् भव ॥ LiP_1,62.35 // मात्रा त्वं सहितस्तत्र $ ज्योतिषां स्थानमाप्नुहि & मत्स्थानमेतत्परमं % ध्रुवं नित्यं सुशोभनम् ॥ LiP_1,62.36 // तपसाराध्य देवेशं $ पुरा लब्धं हि शङ्करात् & वासुदेवेति यो नित्यं % प्रणवेन समन्वितम् ॥ LiP_1,62.37 // नमस्कारसमायुक्तं $ भगवच्छब्दसंयुतम् & जपेदेवं हि यो विद्वान् % ध्रुवं स्थानं प्रपद्यते ॥ LiP_1,62.38 // ततो देवाः सगन्धर्वाः $ सिद्धाश् च परमर्षयः & मात्रा सह ध्रुवं सर्वे % तस्मिन् स्थाने न्यवेशयन् ॥ LiP_1,62.39 // विष्णोराज्ञां पुरस्कृत्य $ ज्योतिषां स्थानमाप्तवान् & एवं ध्रुवो महातेजा % द्वादशाक्षरविद्यया ॥ LiP_1,62.40 // अवाप महतीं सिद्धिम् $ एतत्ते कथितं मया ॥ LiP_1,62.41 // सूत उवाच तस्माद्यो वासुदेवाय $ प्रणामं कुरुते नरः & स याति ध्रुवसालोक्यं % ध्रुवत्वं तस्य तत्तथा ॥ LiP_1,62.42 // इति श्रीलिङ्गमहापुराणे पूर्वभागे भुवनकोशे ध्रुवसंस्थानवर्णनं नाम द्विषष्टितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 63 ऋषय ऊचुः देवानां दानवानां च $ गन्धर्वोरगरक्षसाम् & उत्पत्तिं ब्रूहि सूताद्य % यथाक्रममनुत्तमम् ॥ LiP_1,63.1 ॥ सूत उवाच संकल्पाद्दर्शनात्स्पर्शात् $ पूर्वेषां सृष्टिरुच्यते & दक्षात्प्राचेतसादूर्ध्वं % सृष्टिर्मैथुनसंभवा ॥ LiP_1,63.2 ॥ यदा तु सृजतस्तस्य $ देवर्षिगणपन्नगान् & न वृद्धिमगमल्लोकस् % तदा मैथुनयोगतः ॥ LiP_1,63.3 ॥ दक्षः पुत्रसहस्राणि $ पञ्च सूत्यामजीजनत् & तांस्तु दृष्ट्वा महाभागान् % सिसृक्षुर्विविधाः प्रजाः ॥ LiP_1,63.4 ॥ नारदः प्राह हर्यश्वान् $ दक्षपुत्रान् समागतान् & भुवः प्रमाणं सर्वं तु % ज्ञात्वोर्ध्वमध एव च ॥ LiP_1,63.5 ॥ ततः सृष्टिं विशेषेण $ कुरुध्वं मुनिसत्तमाः & ते तु तद्वचनं श्रुत्वा % प्रयाताः सर्वतोदिशम् ॥ LiP_1,63.6 ॥ अद्यापि न निवर्तन्ते $ समुद्रादिव सिन्धवः & हर्यश्वेषु च नष्टेषु % पुनर्दक्षः प्रजापतिः ॥ LiP_1,63.7 ॥ सूत्यामेव च पुत्राणां $ सहस्रमसृजत्प्रभुः & शबला नाम ते विप्राः % समेताः सृष्टिहेतवः ॥ LiP_1,63.8 ॥ नारदो ऽनुगतान्प्राह $ पुनस्तान्सूर्यवर्चसः & भुवः प्रमाणं सर्वं तु % ज्ञात्वा भ्रातॄन् पुनः पुनः ॥ LiP_1,63.9 ॥ आगत्य वाथ सृष्टिं वै $ करिष्यथ विशेषतः & ते ऽपि तेनैव मार्गेण % जग्मुर्भ्रातृगतिं तथा ॥ LiP_1,63.10 // ततस्तेष्वपि नष्टेषु $ षष्टिकन्याः प्रजापतिः & वैरिण्यां जनयामास % दक्षः प्राचेतसस्तदा ॥ LiP_1,63.11 // प्रादात्स दशकं धर्मे $ कश्यपाय त्रयोदश & विंशत्सप्त च सोमाय % चतस्रो ऽरिष्टनेमये ॥ LiP_1,63.12 // द्वे चैव भृगुपुत्राय $ द्वे कृशाश्वाय धीमते & द्वे चैवाङ्गिरसे तद्वत् % तासां नामानि विस्तरात् ॥ LiP_1,63.13 // शृणुध्वं देवमातॄणां $ प्रजाविस्तारमादितः & मरुत्वती वसूर् यामिर् % लम्बा भानुररुन्धती ॥ LiP_1,63.14 // संकल्पा च मुहूर्ता च $ साध्या विश्वा च भामिनी & धर्मपत्न्यः समाख्यातास् % तासां पुत्रान्वदामि वः ॥ LiP_1,63.15 // विश्वेदेवास्तु विश्वायाः $ साध्या साध्यानजीजनत् & मरुत्वत्यां मरुत्वन्तो % वसोस्तु वसवस् तथा ॥ LiP_1,63.16 // भानोस्तु भानवः प्रोक्ता $ मुहूर्ताया मुहूर्तकाः & लम्बाया घोषनामानो % नागवीथिस्तु यामिजः ॥ LiP_1,63.17 // संकल्पायास्तु संकल्पो $ वसुसर्गं वदामि वः & ज्योतिष्मन्तस्तु ये देवा % व्यापकाः सर्वतोदिशम् ॥ LiP_1,63.18 // वसवस्ते समाख्याताः $ सर्वभूतहितैषिणः & आपो ध्रुवश् च सोमश् च % धरश्चैवानिलो ऽनलः ॥ LiP_1,63.19 // प्रत्यूषश् च प्रभासश् च $ वसवो ऽष्टौ प्रकीर्तिताः & अजैकपाद् अहिर्बुध्न्यो % विरूपाक्षः सभैरवः ॥ LiP_1,63.20 // हरश् च बहुरूपश् च $ त्र्यंबकश् च सुरेश्वरः & सावित्रश् च जयन्तश् च % पिनाकी चापराजितः ॥ LiP_1,63.21 // एते रुद्राः समाख्याता $ एकादश गणेश्वराः & कश्यपस्य प्रवक्ष्यामि % पत्नीभ्यः पुत्रपौत्रकम् ॥ LiP_1,63.22 // अदितिश् च दितिश्चैव $ अरिष्टा सुरसा मुनिः & सुरभिर् विनता ताम्रा % तद्वत् क्रोधवशा इला ॥ LiP_1,63.23 // कद्रूस्त्विषा दनुस्तद्वत् $ तासां पुत्रान्वदामि वः & तुषिता नाम ये देवाश् % चाक्षुषस्यान्तरे मनोः ॥ LiP_1,63.24 // वैवस्वतान्तरे ते वै $ आदित्या द्वादश स्मृताः & इन्द्रो धाता भगस्त्वष्ट % मित्रो ऽथ वरुणो ऽर्यमा ॥ LiP_1,63.25 // विवस्वान्सविता पूषा $ अंशुमान् विष्णुरेव च & एते सहस्रकिरणा % आदित्या द्वादश स्मृताः ॥ LiP_1,63.26 // दितिः पुत्रद्वयं लेभे $ कश्यपादिति नः श्रुतम् & हिरण्यकशिपुं चैव % हिरण्याक्षं तथैव च ॥ LiP_1,63.27 // दनुः पुत्रशतं लेभे $ कश्यपाद् बलदर्पितम् & विप्रचित्तिः प्रधानो ऽभूत् % तेषां मध्ये द्विजोत्तमाः ॥ LiP_1,63.28 // ताम्रा च जनयामास $ ष कन्या द्विजपुङ्गवाः & शुकीं श्येनीं च भासीं च % सुग्रीवीं गृध्रिकां शुचिम् ॥ LiP_1,63.29 // शुकी शुकानुलूकांश् च $ जनयामास धर्मतः & श्येनी श्येनांस् तथा भासी % कुरङ्गांश् च व्यजीजनत् ॥ LiP_1,63.30 // गृध्री गृध्रान् कपोतांश् च $ पारावती विहंगमान् & हंससारसकारण्ड- % plavächucirajÅjanat // LiP_1,63.31 // अजाश्वमेषोष्ट्रखरान् $ सुग्रीवी चाप्यजीजनत् & विनता जनयामास % गरुडं चारुणं शुभा ॥ LiP_1,63.32 // सौदामिनीं तथा कन्यां $ सर्वलोकभयङ्करीम् & सुरसायाः सहस्रं तु % सर्पाणामभवत्पुरा ॥ LiP_1,63.33 // कद्रूः सहस्रशिरसां $ सहस्रं प्राप सुव्रता & प्रधानास्तेषु विख्याताः % षड्विंशतिरनुत्तमाः ॥ LiP_1,63.34 // शेषवासुकिकर्कोट- $ शङ्खैरावतकम्बलाः & धनञ्जयमहानील- % पद्माश्वतरतक्षकाः ॥ LiP_1,63.35 // एलापत्रमहापद्म- $ dh­tarëÂrabalÃhakÃ÷ & शङ्खपालमहाशङ्ख- % पुष्पदंष्ट्रशुभाननाः ॥ LiP_1,63.36 // शङ्खलोमा च नहुषो $ वामनः फणितस् तथा & कपिलो दुर्मुखश्चापि % पतञ्जलिरिति स्मृतः ॥ LiP_1,63.37 // रक्षोगणं क्रोधवशा $ महामायं व्यजीजनत् & रुद्राणां च गणं तद्वद् % गोमहिष्यौ वराङ्गना ॥ LiP_1,63.38 // सुरभिर् जनयामास $ कश्यपादिति नः श्रुतम् & मुनिर्मुनीनां च गणं % गणमप्सरसां तथा ॥ LiP_1,63.39 // तथा किंनरगन्धर्वान् $ अरिष्टाजनयद्बहून् & तृणवृक्षलतागुल्मम् % इला सर्वमजीजनत् ॥ LiP_1,63.40 // त्विषा तु यक्षरक्षांसि $ जनयामास कोटिशः & एते तु काश्यपेयाश् च % संक्षेपात्परिकीर्तिताः ॥ LiP_1,63.41 // एतेषां पुत्रपौत्रादि- $ वंशाश् च बहवः स्मृताः & एवं प्रजासु सृष्टासु % कश्यपेन महात्मना ॥ LiP_1,63.42 // प्रतिष्ठितासु सर्वासु $ चरासु स्थावरासु च & अभिषिच्याधिपत्येषु % तेषां मुख्यान्प्रजापतिः ॥ LiP_1,63.43 // ततो मनुष्याधिपतिं $ चक्रे वैवस्वतं मनुम् & स्वायंभुवे ऽन्तरे पूर्वं % ब्रह्मणा ये ऽभिषेचिताः ॥ LiP_1,63.44 // तैरियं पृथिवी सर्वा $ सप्तद्वीपा सपर्वता & यथोपदेशमद्यापि % धर्मेण प्रतिपाल्यते ॥ LiP_1,63.45 // स्वायंभुवे ऽन्तरे पूर्वे $ ब्रह्मणा ये ऽभिषेचिताः & ते ह्येते चाभिषिच्यन्ते % मनवश् च भवन्ति ते ॥ LiP_1,63.46 // मन्वन्तरेष्वतीतेषु $ गता ह्येतेषु पार्थिवाः & एवमन्ये ऽभिषिच्यन्ते % प्राप्ते मन्वन्तरे ततः ॥ LiP_1,63.47 // अतीतानागताः सर्वे $ नृपा मन्वन्तरे स्मृताः & एतानुत्पाद्य पुत्रांस्तु % प्रजासंतानकारणात् ॥ LiP_1,63.48 // कश्यपो गोत्रकामस्तु $ चचार स पुनस्तपः & पुत्रो गोत्रकरो मह्यं % भवताद् इति चिन्तयन् ॥ LiP_1,63.49 // तस्यैवं ध्यायमानस्य $ कश्यपस्य महात्मनः & ब्रह्मयोगात्सुतौ पश्चात् % प्रादुर्भूतौ महौजसौ ॥ LiP_1,63.50 // वत्सरश्चासितश्चैव $ तावुभौ ब्रह्मवादिनौ & वत्सरान्नैध्रुवो जज्ञे % रैभ्यश् च सुमहायशाः ॥ LiP_1,63.51 // रैभ्यस्य रैभ्या विज्ञेया $ नैध्रुवस्य वदामि वः & च्यवनस्य तु कन्यायां % सुमेधाः समपद्यत ॥ LiP_1,63.52 // नैध्रुवस्य तु सा पत्नी $ माता वै कुण्डपायिनाम् & असितस्यैकपर्णायां % ब्रह्मिष्ठः समपद्यत ॥ LiP_1,63.53 // शाण्डिल्यानां वरः श्रीमान् $ देवलः सुमहातपाः & शाण्डिल्या नैध्रुवा रैभ्यास् % त्रयः पक्षास्तु काश्यपाः ॥ LiP_1,63.54 // नव प्रकृतयो देवाः $ पुलस्त्यस्य वदामि वः & चतुर्युगे ह्यतिक्रान्ते % मनोरेकादशे प्रभोः ॥ LiP_1,63.55 // अर्धावशिष्टे तस्मिंस्तु $ द्वापरे सम्प्रवर्तिते & मानवस्य नरिष्यन्तः % पुत्र आसीद् दमः किल ॥ LiP_1,63.56 // दमस्य तस्य दायादस् $ तृणबिन्दुरिति स्मृतः & त्रेतायुगमुखे राजा % तृतीये संबभूव ह ॥ LiP_1,63.57 // तस्य कन्या त्विलविला $ रूपेणाप्रतिमाभवत् & पुलस्त्याय स राजर्षिस् % तां कन्यां प्रत्यपादयत् ॥ LiP_1,63.58 // ऋषिर् ऐरविलो यस्यां $ विश्रवाः समपद्यत & तस्य पत्न्यश्चतस्रस्तु % पौलस्त्यकुलवर्धनाः ॥ LiP_1,63.59 // बृहस्पतेः शुभा कन्या $ नाम्ना वै देववर्णिनी & पुष्पोत्कटा बलाका च % सुते माल्यवतः स्मृतेः ॥ LiP_1,63.60 // कैकसी मालिनः कन्या $ तासां वै शृणुत प्रजाः & ज्येष्ठं वैश्रवणं तस्मात् % सुषुवे देववर्णिनी ॥ LiP_1,63.61 // कैकसी चाप्यजनयद् $ रावणं राक्षसाधिपम् & कुम्भकर्णं शूर्पणखां % धीमन्तं च विभीषणम् ॥ LiP_1,63.62 // पुष्पोत्कटा ह्यजनयत् $ पुत्रांस्तस्माद्द्विजोत्तमाः & महोदरं प्रहस्तं च % महापार्श्वं खरं तथा ॥ LiP_1,63.63 // कुम्भीनसीं तथा कन्यां $ बलायाः शृणुत प्रजाः & त्रिशिरा दूषणश्चैव % विद्युज्जिह्वश् च राक्षसः ॥ LiP_1,63.64 // कन्या वै मालिका चापि $ बलायाः प्रसवः स्मृतः & इत्येते क्रूरकर्माणः % पौलस्त्या राक्षसा नव ॥ LiP_1,63.65 // विभीषणो ऽतिशुद्धात्मा $ धर्मज्ञः परिकीर्तितः & पुलस्त्यस्य मृगाः पुत्राः % सर्वे व्याघ्राश् च दंष्ट्रिणः ॥ LiP_1,63.66 // भूताः पिशाचाः सर्पाश् च $ सूकरा हस्तिनस् तथा & वानराः किंनराश्चैव % ये च किंपुरुषास् तथा ॥ LiP_1,63.67 // अनपत्यः क्रतुस्तस्मिन् $ स्मृतो वैवस्वते ऽन्तरे & अत्रेः पत्न्यो दशैवासन् % सुंदर्यश् च पतिव्रताः ॥ LiP_1,63.68 // भद्राश्वस्य घृताच्यां वै $ दशाप्सरसि सूनवः & भद्राभद्रा च जलदा % मन्दा नन्दा तथैव च ॥ LiP_1,63.69 // बलाबला च विप्रेन्द्रा $ या च गोपाबला स्मृता & तथा तामरसा चैव % varakrŬà च वै दश ॥ LiP_1,63.70 // आत्रेयवंशप्रभवास् $ तासां भर्ता प्रभाकरः & स्वर्भानुपिहिते सूर्ये % पतिते ऽस्मिन्दिवो महीम् ॥ LiP_1,63.71 // तमो ऽभिभूते लोके ऽस्मिन् $ प्रभा येन प्रवर्तिता & स्वस्त्यस्तु हि तवेत्युक्ते % पतन्निह दिवाकरः ॥ LiP_1,63.72 // ब्रह्मर्षेर्वचनात्तस्य $ पपात न विभुर्दिवः & ततः प्रभाकरेत्युक्तः % प्रभुरत्रिर्महर्षिभिः ॥ LiP_1,63.73 // भद्रायां जनयामास $ सोमं पुत्रं यशस्विनम् & स तासु जनयामास % पुनः पुत्रांस्तपोधनः ॥ LiP_1,63.74 // स्वस्त्यात्रेया इति ख्याता $ ऋषयो वेदपारगाः & तेषां द्वौ ख्यातयशसौ % ब्रह्मिष्ठौ च महौजसौ ॥ LiP_1,63.75 // दत्तो ह्यत्रिवरो ज्येष्ठो $ दुर्वासास्तस्य चानुजः & यवीयसी स्वसा तेषाम् % अमला ब्रह्मवादिनी ॥ LiP_1,63.76 // तस्य गोत्रद्वये जाताश् $ चत्वारः प्रथिता भुवि & श्यावश् च प्रत्वसश्चैव % ववल्गुश्चाथ गह्वरः ॥ LiP_1,63.77 // आत्रेयाणां च चत्वारः $ स्मृताः पक्षा महात्मनाम् & काश्यपो नारदश्चैव % पर्वतानुद्धतस् तथा ॥ LiP_1,63.78 // जज्ञिरे मानसा ह्येते $ अरुन्धत्या निबोधत & नारदस्तु वसिष्ठाया- % -रुन्धतीं प्रत्यपादयत् ॥ LiP_1,63.79 // ऊर्ध्वरेता महातेजा $ दक्षशापात्तु नारदः & पुरा देवासुरे युद्धे % घोरे वै तारकामये ॥ LiP_1,63.80 // अनावृष्ट्या हते लोके ह्य् $ उग्रे लोकेश्वरैः सह & वसिष्ठस्तपसा धीमान् % धारयामास वै प्रजाः ॥ LiP_1,63.81 // अन्नोदकं मूलफलम् $ ओषधीश् च प्रवर्तयन् & tÃnetäjÅvayÃmÃsa % कारुण्यादौषधेन च ॥ LiP_1,63.82 // अरुन्धत्यां वसिष्ठस्तु $ सुतान् उत्पादयच्छतम् & ज्यायसो ऽजनयच्छक्तेर् % अदृश्यन्ती पराशरम् ॥ LiP_1,63.83 // रक्षसा भक्षिते शक्तौ $ रुधिरेण तु वै तदा & काली पराशराज्जज्ञे % कृष्णद्वैपायनं प्रभुम् ॥ LiP_1,63.84 // द्वैपायनो ह्यरण्यां वै $ शुकम् उत्पादयत्सुतम् & उपमन्युं च पीवर्यां % विद्धीमे शुकसूनवः ॥ LiP_1,63.85 // भूरिश्रवाः प्रभुः शंभुः $ कृष्णो गौरस्तु पञ्चमः & कन्या कीर्तिमती चैव % योगमाता धृतव्रता ॥ LiP_1,63.86 // जननी ब्रह्मदत्तस्य $ पत्नी सा त्वनुहस्य च & श्वेतः कृष्णश् च गौरश् च % श्यामो धूम्रस्तथारुणः ॥ LiP_1,63.87 // नीलो बादरिकश्चैव $ सर्वे चैते पराशराः & पराशराणामष्टौ ते % पक्षाः प्रोक्ता महात्मनाम् ॥ LiP_1,63.88 // अत ऊर्ध्वं निबोधध्वम् $ इन्द्रप्रमितिसंभवम् & वसिष्ठस्य कपिञ्जल्यो % घृताच्यामुदपद्यत ॥ LiP_1,63.89 // त्रिमूर्तिर्यः समाख्यात $ इन्द्रप्रमितिरुच्यते & पृथोः सुतायां सम्भूतो % भद्रस्तस्या भवद्वसुः ॥ LiP_1,63.90 // उपमन्युः सुतस्तस्य $ बहवो ह्यौपमन्यवः & मित्रावरुणयोश्चैव % कौण्डिन्या ये परिश्रुताः ॥ LiP_1,63.91 // एकार्षेयास् तथा चान्ये $ वासिष्ठा नाम विश्रुताः & एते पक्षा वसिष्ठानां % स्मृता दश महात्मनाम् ॥ LiP_1,63.92 // इत्येते ब्रह्मणः पुत्रा $ मानसा विश्रुता भुवि & भर्तारश् च महाभागा % एषां वंशाः प्रकीर्तिताः ॥ LiP_1,63.93 // त्रिलोकधारणे शक्ता $ देवर्षिकुलसंभवाः & तेषां पुत्राश् च पौत्राश् च % शतशो ऽथ सहस्रशः ॥ LiP_1,63.94 // यैस्तु व्याप्तास्त्रयो लोकाः $ सूर्यस्येव गभस्तिभिः ॥ LiP_1,63.95 // इति श्रीलिङ्गमहापुराणे पूर्वभागे देवादिसृष्टिकथनं नाम त्रिषष्टितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 64 ऋषय ऊचुः कथं हि रक्षसा शक्तिर् $ भक्षितः सो ऽनुजैः सह & वासिष्ठो वदतां श्रेष्ठ % सूत वक्तुमिहार्हसि ॥ LiP_1,64.1 ॥ सूत उवाच <शक्ति killed by Rudhira> राक्षसो रुधिरो नाम $ वसिष्ठस्य सुतं पुरा & शक्तिं स भक्षयामास % शक्तेः शापात्सहानुजैः ॥ LiP_1,64.2 ॥ वसिष्ठयाज्यं विप्रेन्द्रास् $ तदादिश्यैव भूपतिम् & kalmëapÃdaæ रुधिरो % विश्वामित्रेण चोदितः ॥ LiP_1,64.3 ॥ भक्षितः स इति श्रुत्वा $ वसिष्ठस्तेन रक्षसा & शक्तिः शक्तिमतां श्रेष्ठो % भ्रातृभिः सह धर्मवित् ॥ LiP_1,64.4 ॥ हा पुत्र पुत्र पुत्रेति $ क्रन्दमानो मुहुर्मुहुः & अरुन्धत्या सह मुनिः % पपात भुवि दुःखितः ॥ LiP_1,64.5 ॥ नष्टं कुलमिति श्रुत्वा $ मर्तुं चक्रे मतिं तदा & स्मरन्पुत्रशतं चैव % शक्तिज्येष्ठं च शक्तिमान् ॥ LiP_1,64.6 ॥ न तं विनाहं जीविष्ये $ इति निश्चित्य दुःखितः ॥ LiP_1,64.7 ॥ आरुह्य मूर्धानम् अजात्मजो ऽसौ $ तयात्मवान् सर्वविद् आत्मविच्च & धराधरस्यैव तदा धरायां % पपात पत्न्या सह साश्रुदृष्टिः ॥ LiP_1,64.8 ॥ धराधरात्तं पतितं धरा तदा $ दधार तत्रापि विचित्रकण्ठी & करांबुजाभ्यां करिखेलगामिनी % रुदन्तमादाय रुरोद सा च ॥ LiP_1,64.9 ॥ तदा तस्य स्नुषा प्राह $ पत्नी शक्तेर्महामुनिम् & वसिष्ठं वदतां श्रेष्ठं % रुदन्ती भयविह्वला ॥ LiP_1,64.10 // भगवन्ब्राह्मणश्रेष्ठ $ तव देहम् इदं शुभम् & पालयस्व विभो द्रष्टुं % तव पौत्रं ममात्मजम् ॥ LiP_1,64.11 // न त्याज्यं तव विप्रेन्द्र $ देहमेतत्सुशोभनम् & गर्भस्थो मम सर्वार्थ- % साधकः शक्तिजो यतः ॥ LiP_1,64.12 // एवमुक्त्वाथ धर्मज्ञा $ कराभ्यां कमलेक्षणा & उत्थाप्य श्वशुरं नत्वा % नेत्रे संमृज्य वारिणा ॥ LiP_1,64.13 // दुःखितापि परित्रातुं $ श्वशुरं दुःखितं तदा & अरुन्धतीं च कल्याणीं % प्रार्थयामास दुःखिताम् ॥ LiP_1,64.14 // स्नुषावाक्यं ततः श्रुत्वा $ वसिष्ठ उत्थाय भूतलात् & संज्ञामवाप्य चालिङ्ग्य % सा पपात सुदुःखिता ॥ LiP_1,64.15 // अरुन्धती कराभ्यां तां $ संस्पृश्यास्राकुलेक्षणाम् & रुरोद मुनिशार्दूलो % भार्यया सुतवत्सलः ॥ LiP_1,64.16 // अथ नाभ्यंबुजे विष्णोर् $ यथा तस्याश्चतुर्मुखः & आसीनो गर्भशय्यायां % कुमार ऋचमाह सः ॥ LiP_1,64.17 // ततो निशम्य भगवान् $ वसिष्ठ ऋचमादरात् & केनोक्तमिति संचिन्त्य % तदातिष्ठत्समाहितः ॥ LiP_1,64.18 // व्योमाङ्गणस्थो ऽथ हरिः $ पुण्डरीकनिभेक्षणः & वसिष्ठमाह विश्वात्मा % घृणया स घृणानिधिः ॥ LiP_1,64.19 // भो वत्स वत्स विप्रेन्द्र $ वसिष्ठ सुतवत्सल & तव पौत्रमुखाम्भोजाद् % ऋग् एषाद्य विनिःसृता ॥ LiP_1,64.20 // मत्समस्तव पौत्रो ऽसौ $ शक्तिजः शक्तिमान्मुने & तस्मादुत्तिष्ठ संत्यज्य % शोकं ब्रह्मसुतोत्तम ॥ LiP_1,64.21 // रुद्रभक्तश् च गर्भस्थो $ रुद्रपूजापरायणः & रुद्रदेवप्रभावेण % कुलं ते संतरिष्यति ॥ LiP_1,64.22 // एवमुक्त्वा घृणी विप्रं $ भगवान् पुरुषोत्तमः & वसिष्ठं मुनिशार्दूलं % तत्रैवान्तरधीयत ॥ LiP_1,64.23 // ततः प्रणम्य शिरसा $ वसिष्ठो वारिजेक्षणम् & अदृश्यन्त्या महातेजाः % पस्पर्शोदरमादरात् ॥ LiP_1,64.24 // हा पुत्र पुत्र पुत्रेति $ पपात च सुदुःखितः & ललापारुन्धती प्रेक्ष्य % तदासौ रुदतीं द्विजाः ॥ LiP_1,64.25 // स्वपुत्रं च स्मरन् दुःखात् $ पुनरेह्येहि पुत्रक & तव पुत्रमिमं दृष्ट्वा % भो शक्ते कुलधारणम् ॥ LiP_1,64.26 // तवान्तिकं गमिष्यामि $ तव मात्रा न संशयः & सूत उवाच एवमुक्त्वा रुदन्विप्र % आलिङ्ग्यारुन्धतीं तदा ॥ LiP_1,64.27 // पपात tìayantÅva $ स्वस्य कुक्षी करेण वै & अदृश्यन्ती जघानाथ % शक्तिजस्यालयं शुभा ॥ LiP_1,64.28 // स्वोदरं दुःखिता भूमौ $ ललाप च पपात च & अरुन्धति तदा भीता % वसिष्ठश् च महामतिः ॥ LiP_1,64.29 // समुत्थाप्य स्नुषां बालाम् $ ऊचतुर्भयविह्वलौ ॥ LiP_1,64.30 // विचारमुग्धे तव गर्भमण्डलं $ करांबुजाभ्यां विनिहत्य दुर्लभम् & कुलं वसिष्ठस्य समस्तमप्यहो % निहन्तुमार्ये कथमुद्यता वद ॥ LiP_1,64.31 // तवात्मजं शक्तिसुतं च दृष्ट्वा $ चास्वाद्य वक्त्रामृतम् आर्यसूनोः & त्रातुं यतो देहमिमं मुनीन्द्रः % सुनिश्चितः पाहि ततः शरीरम् ॥ LiP_1,64.32 // सूत उवाच एवं स्नुषामुपालभ्य $ मुनिं चारुन्धती स्थिता & अरुन्धती वसिष्ठस्य % प्राह चार्तेति विह्वला ॥ LiP_1,64.33 // त्वय्येव जीवितं चास्य $ मुनेर् यत् सुव्रते मम & जीवितं रक्ष देहस्य % धात्री च कुरु यद्धितम् ॥ LiP_1,64.34 // अदृश्यन्त्युवाच मया यदि मुनिश्रेष्ठस् $ त्रातुं वै निश्चितं स्वकम् & ममाशुभं शुभं देहं % कथंचित् पालयाम्यहम् ॥ LiP_1,64.35 // प्रियदुःखमहं प्राप्ता ह्य् $ असती नात्र संशयः & मुने दुःखादहं दग्धा % यतः पुत्री मुने तव ॥ LiP_1,64.36 // अहो ऽद्भुतं मया दृष्टं $ दुःखपात्री ह्यहं विभो & दुःखत्राता भव ब्रह्मन् % ब्रह्मसूनो जगद्गुरो ॥ LiP_1,64.37 // तथापि भर्तृरहिता $ दीना नारी भवेदिह & पाहि मां तत आर्येन्द्र % परिभूता भविष्यति ॥ LiP_1,64.38 // पिता माता च पुत्राश्च $ पौत्राः श्वशुर एव च & एते न बान्धवाः स्त्रीणां % भर्ता बन्धुः परा गतिः ॥ LiP_1,64.39 // आत्मनो यद्धि कथितम् $ अप्यर्धमिति पण्डितैः & तदप्यत्र मृषा ह्यासीद् % गतः शक्तिरहं स्थिता ॥ LiP_1,64.40 // अहो ममात्र काठिन्यं $ मनसो मुनिपुङ्गव & पतिं प्राणसमं त्यक्त्वा % स्थिता यत्र क्षणं यतः ॥ LiP_1,64.41 // वसिष्ठाश्वत्थमाश्रित्य ह्य् $ अमृता तु यथा लता & निर्मूलाप्यमृता भर्त्रा % त्यक्ता दीना स्थिताप्यहम् ॥ LiP_1,64.42 // स्नुषावाक्यं निशम्यैव $ वसिष्ठो भार्यया सह & तदा चक्रे मतिं धीमान् % यातुं स्वाश्रममाश्रमी ॥ LiP_1,64.43 // कृच्छ्रात्सभार्यो भगवान् $ वसिष्ठः स्वाश्रमं क्षणात् & अदृश्यन्त्या च पुण्यात्मा % संविवेश स चिन्तयन् ॥ LiP_1,64.44 // सा गर्भं पालयामास $ कथंचिन्मुनिपुङ्गवाः & कुलसंधारणार्थाय % शक्तिपत्नी पतिव्रता ॥ LiP_1,64.45 // ततः सासूत तनयं $ दशमे मासि सुप्रभम् & शक्तिपत्नी यथा शक्तिं % शक्तिमन्तमरुन्धती ॥ LiP_1,64.46 // असूत सा दितिर्विष्णुं $ यथा स्वाहा गुहं सुतम् & अग्निं यथारणिः पत्नी % शक्तेः साक्षात्पराशरम् ॥ LiP_1,64.47 // यदा तदा शक्तिसूनुर् $ अवतीर्णो महीतले & शक्तिस्त्यक्त्वा तदा दुःखं % पितॄणां समतां ययौ ॥ LiP_1,64.48 // भ्रातृभिः सह पुण्यात्मा $ आदित्यैर् इव भास्करः & रराज पितृलोकस्थो % वासिष्ठो मुनिपुङ्गवाः ॥ LiP_1,64.49 // जगुस्तदा च पितरो $ ननृतुश् च पितामहाः & प्रपितामहाश् च विप्रेन्द्रा ह्य् % अवतीर्णे पराशरे ॥ LiP_1,64.50 // ये ब्रह्मवादिनो भूमौ $ ननृतुर् दिवि देवताः & पुष्कराद्याश् च ससृजुः % पुष्पवर्षं च खेचराः ॥ LiP_1,64.51 // पुरेषु राक्षसानां च $ प्रणादं विषमं द्विजाः & आश्रमस्थाश् च मुनयः % समूहुर्हर्षसंततिम् ॥ LiP_1,64.52 // अवतीर्णो यथा ह्यण्डाद् $ भानुः सो ऽपि पराशरः & अदृश्यन्त्याश्चतुर्वक्त्रो % मेघजालाद्दिवाकरः ॥ LiP_1,64.53 // सुखं च दुःखमभवद् $ अदृश्यन्त्यास्तथा द्विजाः & दृष्ट्वा पुत्रं पतिं स्मृत्वा % अरुन्धत्या मुनेस्तथा ॥ LiP_1,64.54 // दृष्ट्वा च तनयं बाला $ पराशरमतिद्युतिम् & ललाप विह्वला बाला % सन्नकण्ठी पपात च ॥ LiP_1,64.55 // सा पराशरमहो महामतिं $ देवदानवगणैश् च पूजितम् & जातमात्रम् अनघं शुचिस्मिता % बुध्य साश्रुनयना ललाप च ॥ LiP_1,64.56 // हा वसिष्ठसुत कुत्रचिद्गतः $ पश्य पुत्रमनघं तवात्मजम् & त्यज्य दीनवदनां वनान्तरे % पुत्रदर्शनपरामिमां प्रभो ॥ LiP_1,64.57 // शक्ते स्वं च सुतं पश्य $ भ्रातृभिः सह षण्मुखम् & यथा महेश्वरो ऽपश्यत् % सगणो हृषिताननः ॥ LiP_1,64.58 // अथ तस्यास्तदालापं $ वसिष्ठो मुनिसत्तमः & श्रुत्वा स्नुषामुवाचेदं % मा रोदीर् इति दुःखितः ॥ LiP_1,64.59 // आज्ञया तस्य सा शोकं $ वसिष्ठस्य कुलाङ्गना & त्यक्त्वा ह्यपालयद्बालं % बाला बालमृगेक्षणा ॥ LiP_1,64.60 // दृष्ट्वा तामबलां प्राह $ मङ्गलाभरणैर् विना & आसीनामाकुलां साध्वीं % bëpaparyÃkulek«aïÃm // LiP_1,64.61 // शाक्तेय उवाच अम्ब मङ्गलविभूषणैर् विना $ देहयष्टिरनघे न शोभते & वक्तुमर्हसि तवाद्य कारणं % चन्द्रबिंबरहितेव शर्वरी ॥ LiP_1,64.62 // मातर्मातः कथं त्यक्त्वा $ मङ्गलाभरणानि वै & आसीना भर्तृहीनेव % वक्तुमर्हसि शोभने ॥ LiP_1,64.63 // अदृश्यन्ती तदा वाक्यं $ श्रुत्वा तस्य सुतस्य सा & न किंचिद् अब्रवीत् पुत्रं % शुभं वा यदि वेतरत् ॥ LiP_1,64.64 // अदृश्यन्तीं पुनः प्राह $ शाक्तेयो भगवान्मम & मातः कुत्र महातेजाः % पिता वद वदेति ताम् ॥ LiP_1,64.65 // श्रुत्वा रुरोद सा वाक्यं $ पुत्रस्यातीव विह्वला & भक्षितो रक्षसा तातस् % तवेति निपपात च ॥ LiP_1,64.66 // श्रुत्वा वसिष्ठो ऽपि पपात भूमौ $ पौत्रस्य वाक्यं स रुदन्दयालुः & अरुन्धती चाश्रमवासिनस्तदा % मुनेर्वसिष्ठस्य मुनीश्वराश् च ॥ LiP_1,64.67 // भक्षितो रक्षसा मातुः $ पिता तव मुखादिति & श्रुत्वा पराशरो धीमान् % प्राह चास्राविलेक्षणः ॥ LiP_1,64.68 // पराशर उवाच अभ्यर्च्य देवदेवेशं $ त्रैलोक्यं सचराचरम् & क्षणेन मातः पितरं % दर्शयामीति मे मतिः ॥ LiP_1,64.69 // सा निशम्य वचनं तदा शुभं $ सस्मिता तनयमाह विस्मिता & तथ्यम् एतदिति तं निरीक्ष्य सा % पुत्र पुत्र भवमर्चयेति च ॥ LiP_1,64.70 // ज्ञात्वा शक्तिसुतस्यास्य $ संकल्पं मुनिपुङ्गवः & वसिष्ठो भगवान्प्राह % पौत्रं धीमान् घृणानिधिः ॥ LiP_1,64.71 // स्थाने पौत्र मुनिश्रेष्ठ $ संकल्पस्तव सुव्रत & तथापि शृणु लोकस्य % क्षयं कर्तुं न चार्हसि ॥ LiP_1,64.72 // राक्षसानामभावाय $ कुरु सर्वेश्वरार्चनम् & त्रैलोक्यं शृणु शाक्तेय % अपराध्यति किं तव ॥ LiP_1,64.73 // ततस्तस्य वसिष्ठस्य $ नियोगाच्छक्तिनन्दनः & राक्षसानामभावाय % मतिं चक्रे महामतिः ॥ LiP_1,64.74 // अदृश्यन्तीं वसिष्ठं च $ प्रणम्यारुन्धतीं ततः & कृत्वैकलिङ्गं क्षणिकं % पांसुना मुनिसन्निधौ ॥ LiP_1,64.75 // सम्पूज्य शिवसूक्तेन $ त्र्यंबकेन शुभेन च & जप्त्वा त्वरितरुद्रं च % शिवसंकल्पमेव च ॥ LiP_1,64.76 // नीलरुद्रं च शाक्तेयस् $ तथा रुद्रं च शोभनम् & वामीयं पवमानं च % पञ्चब्रह्म तथैव च ॥ LiP_1,64.77 // होतारं लिङ्गसूक्तं च $ अथर्वशिर एव च & अष्टाङ्गमर्घ्यं रुद्राय % दत्त्वाभ्यर्च्य यथाविधि ॥ LiP_1,64.78 // पराशर उवाच भगवन्रक्षसा रुद्र $ भक्षितो रुधिरेण वै & पिता मम महातेजा % भ्रातृभिः सह शङ्कर ॥ LiP_1,64.79 // द्रष्टुमिच्छामि भगवन् $ पितरं भ्रातृभिः सह & एवं विज्ञापयांल्लिङ्गं % प्रणिपत्य मुहुर्मुहुः ॥ LiP_1,64.80 // हा रुद्र रुद्र रुद्रेति $ रुरोद निपपात च & तं दृष्ट्वा भगवान्रुद्रो % देवीमाह च शङ्करः ॥ LiP_1,64.81 // पश्य बालं महाभागे $ bëpaparyÃkulek«aïam & ममानुस्मरणे युक्तं % मदाराधनतत्परम् ॥ LiP_1,64.82 // सा च दृष्ट्वा महादेवी $ पराशरमनिन्दिता & दुःखात् संक्लिन्नसर्वाङ्गम् % अस्राकुलविलोचनम् ॥ LiP_1,64.83 // लिङ्गार्चनविधौ सक्तं $ हर रुद्रेति वादिनम् & प्राह भर्तारमीशानं % शङ्करं जगतामुमा ॥ LiP_1,64.84 // ईप्सितं यच्छ सकलं $ प्रसीद परमेश्वर & निशम्य वचनं तस्याः % शङ्करः परमेश्वरः ॥ LiP_1,64.85 // भार्यामार्यामुमां प्राह $ ततो हालाहलाशनः & रक्षाम्येनं द्विजं बालं % फुल्लेन्दीवरलोचनम् ॥ LiP_1,64.86 // ददामि दृष्टिं मद्रूप- $ दर्शनक्षम एष वै & एवमुक्त्वा गणैर् दिव्यैर् % भगवान्नीललोहितः ॥ LiP_1,64.87 // ब्रह्मेन्द्रविष्णुरुद्राद्यैः $ संवृतः परमेश्वरः & ददौ च दर्शनं तस्मै % मुनिपुत्राय धीमते ॥ LiP_1,64.88 // सो ऽपि दृष्ट्वा महादेवम् $ आनन्दास्राविलेक्षणः & निपपात च हृष्टात्मा % पादयोस्तस्य सादरम् ॥ LiP_1,64.89 // पुनर्भवान्याः पादौ च $ नन्दिनश् च महात्मनः & सफलं जीवितं मे ऽद्य % ब्रह्माद्यांस्तांस्तदाह सः ॥ LiP_1,64.90 // रक्षार्थमागतस्त्वद्य $ मम बालेन्दुभूषणः & को ऽन्यः समो मया लोके % देवो वा दानवो ऽपि वा ॥ LiP_1,64.91 // अथ तस्मिन्क्षणादेव $ ददर्श दिवि संस्थितम् & पितरं भ्रातृभिः सार्धं % शाक्तेयस्तु पराशरः ॥ LiP_1,64.92 // सूर्यमण्डलसंकाशे $ विमाने विश्वतोमुखे & भ्रातृभिः सहितं दृष्ट्वा % ननाम च जहर्ष च ॥ LiP_1,64.93 // तदा वृषध्वजो देवः $ सभार्यः सगणेश्वरः & वसिष्ठपुत्रं प्राहेदं % पुत्रदर्शनतत्परम् ॥ LiP_1,64.94 // श्रीदेव उवाच शक्ते पश्य सुतं बालम् $ आनन्दास्राविलेक्षणम् & अदृश्यन्तीं च विप्रेन्द्र % वसिष्ठं पितरं तव ॥ LiP_1,64.95 // अरुन्धतीं महाभागां $ कल्याणीं देवतोपमाम् & मातरं पितरं चोभौ % नमस्कुरु महामते ॥ LiP_1,64.96 // तदा हरं प्रणम्याशु $ देवदेवमुमां तथा & वसिष्ठं च तदा श्रेष्ठं % शक्तिर् वै शङ्कराज्ञया ॥ LiP_1,64.97 // मातरं च महाभागां $ कल्याणीं पतिदेवताम् & अरुन्धतीं जगन्नाथ- % नियोगात्प्राह शक्तिमान् ॥ LiP_1,64.98 // वासिष्ठ उवाच भो वत्स वत्स विप्रेन्द्र $ पराशर महाद्युते & रक्षितो ऽहं त्वया तात % गर्भस्थेन महात्मना ॥ LiP_1,64.99 // अणिमादिगुणैश्वर्यं $ मया वत्स पराशर & लब्धमद्याननं दृष्टं % तव बाल ममाज्ञया ॥ LiP_1,64.100 // अदृश्यन्तीं महाभागां $ रक्ष वत्स महामते & अरुन्धतीं च पितरं % वसिष्ठं मम सर्वदा ॥ LiP_1,64.101 // अन्वयः सकलो वत्स $ मम संतारितस्त्वया & पुत्रेण lokäjayatÅty % उक्तं सद्भिः सदैव हि ॥ LiP_1,64.102 // ईप्सितं वरयेशानं $ जगतां प्रभवं प्रभुम् & गमिष्याम्यभिवन्द्येशं % भ्रातृभिः सह शङ्करम् ॥ LiP_1,64.103 // एवं पुत्रमुपामन्त्र्य $ प्रणम्य च महेश्वरम् & निरीक्ष्य भार्यां सदसि % जगाम पितरं वशी ॥ LiP_1,64.104 // गतं दृष्ट्वाथ पितरं $ तदाभ्यर्च्यैव शङ्करम् & तुष्टाव वाग्भिर् इष्टाभिः % शाक्तेयः शशिभूषणम् ॥ LiP_1,64.105 // ततस्तुष्टो महादेवो $ मन्मथान्धकमर्दनः & अनुगृह्याथ शाक्तेयं % तत्रैवान्तरधीयत ॥ LiP_1,64.106 // गते महेश्वरे सांबे $ प्रणम्य च महेश्वरम् & ददाह राक्षसानां तु % कुलं मन्त्रेण मन्त्रवित् ॥ LiP_1,64.107 // तदाह पौत्रं धर्मज्ञो $ वसिष्ठो मुनिभिर् वृतः & अलम् अत्यन्तकोपेन % तात मन्युमिमं जहि ॥ LiP_1,64.108 // राक्षसा नापराध्यन्ति $ पितुस् ते विहितं तथा & mƬhÃnÃmeva भवति % क्रोधो बुद्धिमतां न हि ॥ LiP_1,64.109 // हन्यते तात कः केन $ यतः स्वकृतभुक्पुमान् & संचितस्यातिमहता % वत्स क्लेशेन मानवैः ॥ LiP_1,64.110 // यशसस्तपसश्चैव $ क्रोधो नाशकरः स्मृतः & अलं हि राक्षसैर् दग्धैर् % दीनैर् अनपराधिभिः ॥ LiP_1,64.111 // सत्रं ते विरमत्वेतत् $ क्षमासारा हि साधवः & एवं वसिष्ठवाक्येन % शाक्तेयो मुनिपुङ्गवः ॥ LiP_1,64.112 // उपसंहृतवान् सत्रं $ सद्यस्तद्वाक्यगौरवात् & ततः प्रीतश् च भगवान् % वसिष्ठो मुनिसत्तमः ॥ LiP_1,64.113 // सम्प्राप्तश् च तदा सत्रं $ पुलस्त्यो ब्रह्मणः सुतः & वसिष्ठेन तु दत्तार्घ्यः % कृतासनपरिग्रहः ॥ LiP_1,64.114 // पराशरमुवाचेदं $ प्रणिपत्य स्थितं मुनिः & वैरे महति यद्वाक्याद् % गुरोर् अद्याश्रिता क्षमा ॥ LiP_1,64.115 // त्वया तस्मात्समस्तानि $ bhavächÃstrÃïi वेत्स्यति & संततेर्मम न छेदः % क्रुद्धेनापि यतः कृतः ॥ LiP_1,64.116 // त्वया तस्मान्महाभाग $ ददाम्यन्यं महावरम् & पुराणसंहिताकर्ता % भवान्वत्स भविष्यति ॥ LiP_1,64.117 // देवतापरमार्थं च $ यथावद्वेत्स्यते भवान् & प्रवृत्तौ वा निवृत्तौ वा % कर्मणस् ते ऽमला मतिः ॥ LiP_1,64.118 // मत्प्रसादादसंदिग्धा $ तव वत्स भविष्यति & ततश् च प्राह भगवान् % वसिष्ठो वदतां वरः ॥ LiP_1,64.119 // पुलस्त्येन यदुक्तं ते $ सर्वमेतद्भविष्यति & अथ तस्य पुलस्त्यस्य % वसिष्ठस्य च धीमतः ॥ LiP_1,64.120 // प्रसादाद्वैष्णवं चक्रे $ पुराणं वै पराशरः & षट्प्रकारं समस्तार्थ- % साधकं ज्ञानसंचयम् ॥ LiP_1,64.121 // षट्साहस्रमितं सर्वं $ वेदार्थेन च संयुतम् & चतुर्थं हि पुराणानां % संहितासु सुशोभनम् ॥ LiP_1,64.122 // एष वः कथितः सर्वो $ वासिष्ठानां समासतः & प्रभवः शक्तिसूनोश् च % प्रभावो मुनिपुङ्गवाः ॥ LiP_1,64.123 // इति श्रीलिङ्गमहापुराणे पूर्वभागे वासिष्ठकथनं नाम चतुःषष्टितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 65 ऋषय ऊचुः आदित्यवंशं सोमस्य $ वंशं वंशविदां वर & वक्तुमर्हसि चास्माकं % संक्षेपाद् रोमहर्षण ॥ LiP_1,65.1 ॥ सूत उवाच अदितिः सुषुवे पुत्रम् $ आदित्यं कश्यपाद्द्विजाः & तस्यादित्यस्य चैवासीद् % भार्या त्रयम् अथापरम् ॥ LiP_1,65.2 ॥ संज्ञा राज्ञी प्रभा छाया $ पुत्रांस्तासां वदामि वः & संज्ञा tvëÂrÅ च सुषुवे % सूर्यान्मनुमनुत्तमम् ॥ LiP_1,65.3 ॥ यमं च यमुनां चैव $ राज्ञी रेवतमेव च & प्रभा प्रभातम् आदित्याच् % छायां संज्ञाप्यकल्पयत् ॥ LiP_1,65.4 ॥ छाया च तस्मात्सुषुवे $ सावर्णिं भास्कराद्द्विजाः & ततः शनिं च तपतीं % विष्टिं चैव यथाक्रमम् ॥ LiP_1,65.5 ॥ छाया स्वपुत्राभ्यधिकं $ स्नेहं चक्रे मनौ तदा & पूर्वो मनुर्न चक्षाम % यमस्तु क्रोधमूर्छितः ॥ LiP_1,65.6 ॥ saætìayÃmÃsa रुषा $ पादमुद्यम्य दक्षिणम् & यमेन tìità सा तु % छाया वै दुःखिताभवत् ॥ LiP_1,65.7 ॥ छायाशापात् पदं चैकं $ यमस्य क्लिन्नमुत्तमम् & पूयशोणितसम्पूर्णं % कृमीणां निचयान्वितम् ॥ LiP_1,65.8 ॥ सो ऽपि गोकर्णमाश्रित्य $ फलकेनानिलाशनः & आराधयन्महादेवं % यावद्वर्षायुतायुतम् ॥ LiP_1,65.9 ॥ भवप्रसादाद् आगत्य $ लोकपालत्वमुत्तमम् & पितॄणामाधिपत्यं तु % शापमोक्षं तथैव च ॥ LiP_1,65.10 // लब्धवान्देवदेवस्य $ प्रभावाच्छूलपाणिनः & असहन्ती पुरा भानोस् % तेजोमयम् अनिन्दिता ॥ LiP_1,65.11 // रूपं tvëÂrÅ स्वदेहात्तु $ छायाख्यां सा त्वकल्पयत् & वडवारूपमास्थाय % तपस्तेपे तु सुव्रता ॥ LiP_1,65.12 // कालात्प्रयत्नतो ज्ञात्वा $ छायां छायापतिः प्रभुः & वडवामगमत्संज्ञाम् % अश्वरूपेण भास्करः ॥ LiP_1,65.13 // वडवा च तदा tvëÂrÅ $ संज्ञा तस्माद्दिवाकरात् & सुषुवे चाश्विनौ देवौ % देवानां तु भिषग्वरौ ॥ LiP_1,65.14 // लिखितो भास्करः पश्चात् $ संज्ञापित्रा महात्मना & विष्णोश्चक्रं तु यद्घोरं % मण्डलाद्भास्करस्य तु ॥ LiP_1,65.15 // निर्ममे भगवांस्त्वष्टा $ प्रधानं दिव्यमायुधम् & रुद्रप्रसादाच्च शुभं % सुदर्शनमिति स्मृतम् ॥ LiP_1,65.16 // लब्धवान् भगवांश्चक्रं $ कृष्णः कालाग्निसन्निभम् & मनोस्तु प्रथमस्यासन् % नव पुत्रास्तु तत्समाः ॥ LiP_1,65.17 // इक्ष्वाकुर् नभगश् चैव $ धृष्णुः शर्यातिरेव च & नरिष्यन्तश् च वै धीमान् % नाभागो ऽरिष्ट एव च ॥ LiP_1,65.18 // करूषश् च पृषध्रश् च $ नवैते मानवाः स्मृताः & इला ज्येष्ठा वरिष्ठा च % पुंस्त्वं प्राप च या पुरा ॥ LiP_1,65.19 // सुद्युम्न इति विख्याता $ पुंस्त्वं प्राप्ता त्विला पुरा & मित्रावरुणयोस्त्वत्र % प्रसादान्मुनिपुङ्गवाः ॥ LiP_1,65.20 // पुनः शरवणं प्राप्य $ स्त्रीत्वं प्राप्तो भवाज्ञया & सुद्युम्नो मानवः श्रीमान् % सोमवंशप्रवृद्धये ॥ LiP_1,65.21 // इक्ष्वाकोरश्वमेधेन $ इला किंपुरुषो ऽभवत् & इला किंपुरुषत्वे च % सुद्युम्न इति चोच्यते ॥ LiP_1,65.22 // मासमेकं पुमान्वीरः $ स्त्रीत्वं मासमभूत्पुनः & इला बुधस्य भवनं % सोमपुत्रस्य चाश्रिता ॥ LiP_1,65.23 // बुधेनान्तरमासाद्य $ मैथुनाय प्रवर्तिता & सोमपुत्राद्बुधाच्चापि % ऐलो जज्ञे पुरूरवाः ॥ LiP_1,65.24 // सोमवंशाग्रजो धीमान् $ भवभक्तः प्रतापवान् & इक्ष्वाकोर्वंशविस्तारं % पश्चाद्वक्ष्ये तपोधनाः ॥ LiP_1,65.25 // पुत्रत्रयमभूत्तस्य $ सुद्युम्नस्य द्विजोत्तमाः & उत्कलश् च गयश्चैव % विनताश्वस्तथैव च ॥ LiP_1,65.26 // उत्कलस्योत्कलं rëÂraæ $ विनताश्वस्य पश्चिमम् & गया गयस्य चाख्याता % पुरी परमशोभना ॥ LiP_1,65.27 // सुराणां संस्थितिर्यस्यां $ पितॄणां च सदा स्थितिः & इक्ष्वाकुज्येष्ठदायादो % मध्यदेशम् अवाप्तवान् ॥ LiP_1,65.28 // कन्याभावाच्च सुद्युम्नो $ नैव भागमवाप्तवान् & वसिष्ठवचनात् त्वासीत् % प्रतिष्ठाने महाद्युतिः ॥ LiP_1,65.29 // प्रतिष्ठा धर्मराजस्य $ सुद्युम्नस्य महात्मनः & तत्पुरूरवसे प्रादाद् % राज्यं प्राप्य महायशाः ॥ LiP_1,65.30 // मानवेयो महाभागः $ स्त्रीपुंसोर्लक्षणान्वितः & इक्ष्वाकोरभवद्वीरो % विकुक्षिर्धर्मवित्तमः ॥ LiP_1,65.31 // ज्येष्ठः पुत्रशतस्यासीद् $ दश पञ्च च तत्सुताः & अभूज्ज्येष्ठः ककुत्स्थश् च % ककुत्स्थात्तु सुयोधनः ॥ LiP_1,65.32 // ततः पृथुर्मुनिश्रेष्ठा $ विश्वकः पार्थिवस् तथा & विश्वकस्यार्द्रको धीमान् % युवनाश्वस्तु तत्सुतः ॥ LiP_1,65.33 // शाबस्तिश् च महातेजा $ वंशकस्तु ततो ऽभवत् & निर्मिता येन शाबस्ती % गौडदेशे द्विजोत्तमाः ॥ LiP_1,65.34 // वंशाच्च बृहदश्वो ऽभूत् $ कुवलाश्वस्तु तत्सुतः & धुन्धुमारत्वमापन्नो % धुन्धुं हत्वा महाबलम् ॥ LiP_1,65.35 // धुन्धुमारस्य तनयास् $ त्रयस्त्रैलोक्यविश्रुताः & दृढाश्वश्चैव चण्डाश्वः % कपिलाश्वश् च ते स्मृताः ॥ LiP_1,65.36 // दृढाश्वस्य प्रमोदस्तु $ हर्यश्वस्तस्य वै सुतः & हर्यश्वस्य निकुम्भस्तु % संहताश्वस्तु तत्सुतः ॥ LiP_1,65.37 // कृशाश्वो ऽथ रणाश्वश् च $ संहताश्वात्मजावुभौ & युवनाश्वो रणाश्वस्य % मान्धाता तस्य वै सुतः ॥ LiP_1,65.38 // मान्धातुः पुरुकुत्सो ऽभूद् $ अम्बरीषश् च वीर्यवान् & मुचुकुन्दश् च पुण्यात्मा % त्रयस्त्रैलोक्यविश्रुताः ॥ LiP_1,65.39 // अंबरीषस्य दायादो $ युवनाश्वो ऽपरः स्मृतः & हरितो युवनाश्वस्य % हरितास्तु यतः स्मृताः ॥ LiP_1,65.40 // एते ह्यङ्गिरसः पक्षे $ क्षत्रोपेता द्विजातयः & पुरुकुत्सस्य दायादस् % त्रसद्दस्युर् महायशाः ॥ LiP_1,65.41 // नर्मदायां समुत्पन्नः $ सम्भूतिस्तस्य चात्मजः & विष्णुवृद्धः सुतस्तस्य % विष्णुवृद्धा यतः स्मृताः ॥ LiP_1,65.42 // एते ह्यङ्गिरसः पक्षे $ क्षत्रोपेताः समाश्रिताः & सम्भूतिरपरं पुत्रम् % अनरण्यमजीजनत् ॥ LiP_1,65.43 // रावणेन हतो यो ऽसौ $ त्रैलोक्यविजये द्विजाः & बृहदश्वो ऽनरण्यस्य % हर्यश्वस्तस्य चात्मजः ॥ LiP_1,65.44 // हर्यश्वात्तु दृषद्वत्यां $ जज्ञे वसुमना नृपः & तस्य पुत्रो ऽभवद्राजा % त्रिधन्वा भवभावितः ॥ LiP_1,65.45 // प्रसादाद् ब्रह्मसूनोर् वै $ तण्डिनः प्राप्य शिष्यताम् & अश्वमेधसहस्रस्य % फलं प्राप्य तदाज्ञया ॥ LiP_1,65.46 // गणैश्वर्यमनुप्राप्तो $ भवभक्तः प्रतापवान् & कथं चैवाश्वमेधं वै % करोमीति विचिन्तयन् ॥ LiP_1,65.47 // धनहीनश् च धर्मात्मा $ दृष्टवान् ब्रह्मणः सुतम् & तण्डिसंज्ञं द्विजं तस्माल् % लब्धवान्द्विजसत्तमाः ॥ LiP_1,65.48 // नाम्नां सहस्रं रुद्रस्य $ ब्रह्मणा कथितं पुरा & तेन नाम्नां सहस्रेण % स्तुत्वा तण्डिर्महेश्वरम् ॥ LiP_1,65.49 // लब्धवान्गाणपत्यं च $ ब्रह्मयोनिर्द्विजोत्तमः & ततस्तस्मान्नृपो लब्ध्वा % तण्डिना कथितं पुरा ॥ LiP_1,65.50 // नाम्नां सहस्रं जप्त्वा वै $ गाणपत्यमवाप्तवान् & ऋषय ऊचुः नाम्नां सहस्रं रुद्रस्य % ताण्डिना ब्रह्मयोनिना ॥ LiP_1,65.51 // कथितं सर्ववेदार्थ- $ संचयं सूत सुव्रत & नाम्नां सहस्रं विप्राणां % वक्तुम् अर्हसि शोभनम् ॥ LiP_1,65.52 // सूत उवाच सर्वभूतात्मभूतस्य $ हरस्यामिततेजसः & अष्टोत्तरसहस्रं तु % नाम्नां शृणुत सुव्रताः ॥ LiP_1,65.53 // यज्जप्त्वा तु मुनिश्रेष्ठा $ गाणपत्यमवाप्तवान् & ओं स्थिरः स्थाणुः प्रभुर्भानुः % प्रवरो वरदो वरः ॥ LiP_1,65.54 // सर्वात्मा सर्वविख्यातः $ सर्वः सर्वकरो भवः & जटी दण्डी शिखण्डी च % सर्वगः सर्वभावनः ॥ LiP_1,65.55 // हरिश् च हरिणाक्षश् च $ सर्वभूतहरः स्मृतः & प्रवृत्तिश् च निवृत्तिश् च % शान्तात्मा शाश्वतो ध्रुवः ॥ LiP_1,65.56 // श्मशानवासी भगवान् $ खचरो गोचरो ऽर्दनः & अभिवाद्यो महाकर्मा % तपस्वी भूतधारणः ॥ LiP_1,65.57 // उन्मत्तवेषः प्रच्छन्नः $ सर्वलोकः प्रजापतिः & महारूपो महाकायः % सर्वरूपो महायशाः ॥ LiP_1,65.58 // महात्मा सर्वभूतश् च $ विरूपो वामनो नरः & लोकपालो ऽन्तर्हितात्मा % प्रसादो ऽभयदो विभुः ॥ LiP_1,65.59 // पवित्रश् च महांश्चैव $ नियतो नियताश्रयः & स्वयंभूः सर्वकर्मा च % आदिरादिकरो निधिः ॥ LiP_1,65.60 // सहस्राक्षो विशालाक्षः $ सोमो नक्षत्रसाधकः & चन्द्रः सूर्यः शनिः केतुर् % ग्रहो ग्रहपतिर्मतः ॥ LiP_1,65.61 // राजा राज्योदयः कर्ता $ मृगबाणार्पणो घनः & महातपा दीर्घतपा % अदृश्यो धनसाधकः ॥ LiP_1,65.62 // संवत्सरः कृतीमन्त्रः $ प्राणायामः परंतपः & योगी योगो महाबीजो % महारतो महाबलः ॥ LiP_1,65.63 // सुवर्णरेताः सर्वज्ञः $ सुबीजो वृषवाहनः & दशबाहुस्त्वनिमिषो % नीलकण्ठ उमापतिः ॥ LiP_1,65.64 // विश्वरूपः स्वयंश्रेष्ठो $ बलवीरो बलाग्रणीः & गणकर्ता गणपतिर् % दिग्वासाः काम्य एव च ॥ LiP_1,65.65 // मन्त्रवित्परमो मन्त्रः $ सर्वभावकरो हरः & कमण्डलुधरो धन्वी % बाणहस्तः कपालवान् ॥ LiP_1,65.66 // शरी शतघ्नी खड्गी च $ पट्टिशी चायुधी महान् & अजश् च मृगरूपश् च % तेजस्तेजस्करो विधिः ॥ LiP_1,65.67 // उष्णीषी च सुवक्त्रश् च $ उदग्रो विनतस् तथा & दीर्घश् च हरिकेशश् च % सुतीर्थः कृष्ण एव च ॥ LiP_1,65.68 // शृगालरूपः सर्वार्थो $ मुण्डः सर्वशुभङ्करः & सिंहशार्दूलरूपश् च % गन्धकारी कपर्द्यपि ॥ LiP_1,65.69 // ऊर्ध्वरेतोर्ध्वलिङ्गी च $ ऊर्ध्वशायी नभस्तलः & त्रिजटी चीरवासाश् च % रुद्रः सेनापतिर् विभुः ॥ LiP_1,65.70 // अहोरात्रं च नक्तं च $ तिग्ममन्युः सुवर्चसः & गजहा दैत्यहा कालो % लोकधाता गुणाकरः ॥ LiP_1,65.71 // सिंहशार्दूलरूपाणाम् $ आर्द्रचर्मांबरंधरः & कालयोगी महानादः % सर्वावासश्चतुष्पथः ॥ LiP_1,65.72 // निशाचरः प्रेतचारी $ सर्वदर्शी महेश्वरः & बहुभूतो बहुधनः % सर्वसारो ऽमृतेश्वरः ॥ LiP_1,65.73 // नृत्यप्रियो नित्यनृत्यो $ नर्तनः सर्वसाधकः & सकार्मुको महाबाहुर् % महाघोरो महातपाः ॥ LiP_1,65.74 // महाशरो महापाशो $ नित्यो गिरिचरो मतः & सहस्रहस्तो विजयो % व्यवसायो ह्यनिन्दितः ॥ LiP_1,65.75 // अमर्षणो मर्षणात्मा $ यज्ञहा कामनाशनः & दक्षहा परिचारी च % प्रहसो मध्यमस् तथा ॥ LiP_1,65.76 // तेजो ऽपहारी बलवान् $ विदितो ऽभ्युदितो बहुः & गंभीरघोषो योगात्मा % यज्ञहा कामनाशनः ॥ LiP_1,65.77 // गंभीररोषो गंभीरो $ गंभीरबलवाहनः & न्यग्रोधरूपो न्यग्रोधो % विश्वकर्मा च विश्वभुक् ॥ LiP_1,65.78 // तीक्ष्णोपायश् च हर्यश्वः $ सहायः कर्मकालवित् & विष्णुः प्रसादितो यज्ञः % समुद्रो वडवामुखः ॥ LiP_1,65.79 // हुताशनसहायश् च $ प्रशान्तात्मा हुताशनः & उग्रतेजा महातेजा % जयो विजयकालवित् ॥ LiP_1,65.80 // ज्योतिषामयनं सिद्धिः $ संधिर्विग्रह एव च & खड्गी शङ्खी जटी ज्वाली % खचरो द्युचरो बली ॥ LiP_1,65.81 // वैणवी पणवी कालः $ कालकण्ठः कटंकटः & नक्षत्रविग्रहो भावो % निभावः सर्वतोमुखः ॥ LiP_1,65.82 // विमोचनस्तु शरणो $ हिरण्यकवचोद्भवः & मेखलाकृतिरूपश् च % जलाचारः स्तुतस् तथा ॥ LiP_1,65.83 // वीणी च पणवी ताली $ नाली कलिकटुस् तथा & सर्वतूर्यनिनादी च % सर्वव्याप्यपरिग्रहः ॥ LiP_1,65.84 // व्यालरूपी बिलावासी $ गुहावासी तरंगवित् & वृक्षः श्रीमालकर्मा च % सर्वबन्धविमोचनः ॥ LiP_1,65.85 // बन्धनस्तु सुरेन्द्राणां $ युधि शत्रुविनाशनः & सखा प्रवासो दुर्वापः % सर्वसाधुनिषेवितः ॥ LiP_1,65.86 // प्रस्कन्दो ऽप्यविभावश् च $ तुल्यो यज्ञविभागवित् & सर्ववासः सर्वचारी % दुर्वासा वासवो मतः ॥ LiP_1,65.87 // हैमो हेमकरो यज्ञः $ सर्वधारी धरोत्तमः & आकाशो निर्विरूपश् च % विवासा उरगः खगः ॥ LiP_1,65.88 // भिक्षुश् च भिक्षुरूपी च $ रौद्ररूपः सुरूपवान् & वसुरेताः सुवचस्वी % वसुवेगो महाबलः ॥ LiP_1,65.89 // मनोवेगो निशाचारः $ सर्वलोकशुभप्रदः & सर्वावासी त्रयीवासी % उपदेशकरो धरः ॥ LiP_1,65.90 // मुनिरात्मा मुनिर् लोकः $ सभाग्यश् च सहस्रभुक् & पक्षी च पक्षरूपश् च % अतिदीप्तो निशाकरः ॥ LiP_1,65.91 // समीरो दमनाकारो ह्य् $ अर्थो ह्यर्थकरो वशः & वासुदेवश् च देवश् च % वामदेवश् च वामनः ॥ LiP_1,65.92 // सिद्धियोगापहारी च $ सिद्धः सर्वार्थसाधकः & अक्षुण्णः क्षुण्णरूपश् च % वृषणो मृदुर् अव्ययः ॥ LiP_1,65.93 // महासेनो विशाखश् च $ षष्टिभागो गवां पतिः & चक्रहस्तस्तु विष्टम्भी % मूलस्तम्भन एव च ॥ LiP_1,65.94 // ऋतुरृतुकरस्तालो $ मधुर्मधुकरो वरः & वानस्पत्यो वाजसनो % नित्यमाश्रमपूजितः ॥ LiP_1,65.95 // ब्रह्मचारी लोकचारी $ सर्वचारी सुचारवित् & ईशान ईश्वरः कालो % निशाचारी ह्यनेकदृक् ॥ LiP_1,65.96 // निमित्तस्थो निमित्तं च $ नन्दिर् नन्दिकरो हरः & नन्दीश्वरः सुनन्दी च % नन्दनो विषमर्दनः ॥ LiP_1,65.97 // भगहारी नियन्ता च $ कालो लोकपितामहः & चतुर्मुखो महालिङ्गश् % चारुलिङ्गस्तथैव च ॥ LiP_1,65.98 // लिङ्गाध्यक्षः सुराध्यक्षः $ कालाध्यक्षो युगावहः & बीजाध्यक्षो बीजकर्ता % अध्यात्मानुगतो बलः ॥ LiP_1,65.99 // इतिहासश् च कल्पश् च $ दमनो जगदीश्वरः & दम्भो दम्भकरो दाता % वंशो वंशकरः कलिः ॥ LiP_1,65.100 // लोककर्ता पशुपतिर् $ महाकर्ता ह्यधोक्षजः & अक्षरं परमं ब्रह्म % balavächukta एव च ॥ LiP_1,65.101 // नित्यो ह्यनीशः शुद्धात्मा $ शुद्धो मानो गतिर्हविः & प्रासादस्तु बलो दर्पो % दर्पणो हव्य इन्द्रजित् ॥ LiP_1,65.102 // वेदकारः सूत्रकारो $ विद्वांश् च परमर्दनः & महामेघनिवासी च % महाघोरो वशीकरः ॥ LiP_1,65.103 // अग्निज्वालो महाज्वालः $ परिधूम्रावृतो रविः & धिषणः शङ्करो नित्यो % वर्चस्वी धूम्रलोचनः ॥ LiP_1,65.104 // नीलस् तथाङ्गलुप्तश् च $ शोभनो नरविग्रहः & स्वस्ति स्वस्तिस्वभावश् च % भोगी भोगकरो लघुः ॥ LiP_1,65.105 // उत्सङ्गश् च महाङ्गश् च $ महागर्भः प्रतापवान् & कृष्णवर्णः सुवर्णश् च % इन्द्रियः सर्ववर्णिकः ॥ LiP_1,65.106 // महापादो महाहस्तो $ महाकायो महायशाः & महामूर्धा महामात्रो % महामित्रो नगालयः ॥ LiP_1,65.107 // महास्कन्धो महाकर्णो $ महोष्ठश् च महाहनुः & महानासो महाकण्ठो % महाग्रीवः श्मशानवान् ॥ LiP_1,65.108 // महाबलो महातेजा ह्य् $ अन्तरात्मा मृगालयः & लम्बितोष्ठश् च निष्ठश् च % महामायः पयोनिधिः ॥ LiP_1,65.109 // महादन्तो महादंष्ट्रो $ महाजिह्वो महामुखः & महानखो महारोमा % महाकेशो महाजटः ॥ LiP_1,65.110 // असपत्नः प्रसादश् च $ प्रत्ययो गीतसाधकः & प्रस्वेदनो ऽस्वेदनश् च % आदिकश् च महामुनिः ॥ LiP_1,65.111 // वृषको वृषकेतुश् च $ अनलो वायुवाहनः & मण्डली मेरुवासश् च % देववाहन एव च ॥ LiP_1,65.112 // अथर्वशीर्षः सामास्य $ ऋक्सहस्रोर्जितेक्षणः & यजुः पादभुजो गुह्यः % प्रकाशौजास्तथैव च ॥ LiP_1,65.113 // अमोघार्थप्रसादश् च $ अन्तर्भाव्यः सुदर्शनः & उपहारः प्रियः सर्वः % कनकः käcanasthita÷ ॥ LiP_1,65.114 // नाभिर् नन्दिकरो हर्म्यः $ पुष्करः स्थपतिः स्थितः & सर्वशास्त्रो धनश्चाद्यो % यज्ञो यज्वा समाहितः ॥ LiP_1,65.115 // नगो नीलः कविः कालो $ मकरः कालपूजितः & सगणो गणकारश् च % भूतभावनसारथिः ॥ LiP_1,65.116 // भस्मशायी भस्मगोप्ता $ भस्मभूततनुर्गणः & आगमश् च विलोपश् च % महात्मा सर्वपूजितः ॥ LiP_1,65.117 // शुक्लः स्त्रीरूपसम्पन्नः $ शुचिर्भूतनिषेवितः & आश्रमस्थः कपोतस्थो % विश्वकर्मा पतिर्विरा॥ LiP_1,65.118 // विशालशाखस् ताम्रोष्ठो ह्य् $ अम्बुजालः सुनिश्चितः & कपिलः कलशः स्थूल % आयुधश्चैव रोमशः ॥ LiP_1,65.119 // गन्धर्वो ह्यदितिस्तार्क्ष्यो ह्य् $ अविज्ञेयः सुशारदः & परश्वधायुधो देवो ह्य् % अर्थकारी सुबान्धवः ॥ LiP_1,65.120 // तुम्बवीणो महाकोप $ ऊर्ध्वरेता जलेशयः & उग्रो वंशकरो वंशो % वंशवादी ह्यनिन्दितः ॥ LiP_1,65.121 // सर्वाङ्गरूपी मायावी $ सुहृदो ह्यनिलो बलः & बन्धनो बन्धकर्ता च % सुबन्धनविमोचनः ॥ LiP_1,65.122 // राक्षसघ्नो ऽथ कामारिर् $ महादंष्ट्रो महायुधः & लम्बितो लम्बितोष्ठश् च % लम्बहस्तो वरप्रदः ॥ LiP_1,65.123 // बाहुस्त्वनिन्दितः सर्वः $ शङ्करो ऽथाप्यकोपनः & अमरेशो महाघोरो % विश्वदेवः सुरारिहा ॥ LiP_1,65.124 // अहिर्बुध्न्यो निरृतिश् च $ चेकितानो हली तथा & अजैकपाच्च कापाली % शं कुमारो महागिरिः ॥ LiP_1,65.125 // धन्वन्तरिर्धूमकेतुः $ सूर्यो वैश्रवणस् तथा & धाता विष्णुश् च शक्रश् च % मित्रस्त्वष्टा धरो ध्रुवः ॥ LiP_1,65.126 // प्रभासः पर्वतो वायुर् $ अर्यमा सविता रविः & धृतिश्चैव विधाता च % मान्धाता भूतभावनः ॥ LiP_1,65.127 // नीरस्तीर्थश् च भीमश् च $ सर्वकर्मा गुणोद्वहः & पद्मगर्भो महागर्भश् % चन्द्रवक्त्रो नभो ऽनघः ॥ LiP_1,65.128 // बलवांश्चोपशान्तश् च $ पुराणः पुण्यकृत्तमः & क्रूरकर्ता क्रूरवासी % तनुरात्मा महौषधः ॥ LiP_1,65.129 // सर्वाशयः सर्वचारी $ प्राणेशः प्राणिनां पतिः & देवदेवः सुखोत्सिक्तः % सदसत्सर्वरत्नवित् ॥ LiP_1,65.130 // कैलासस्थो गुहावासी $ हिमवद्गिरिसंश्रयः & कुलहारी कुलाकर्ता % बहुवित्तो बहुप्रजः ॥ LiP_1,65.131 // प्राणेशो बन्धकी वृक्षो $ नकुलश् चाद्रिकस् तथा & ह्रस्वग्रीवो महाजानुर् % अलोलश् च महौषधिः ॥ LiP_1,65.132 // सिद्धान्तकारी सिद्धार्थश् $ छन्दो व्याकरणोद्भवः & सिंहनादः सिंहदंष्ट्रः % सिंहास्यः सिंहवाहनः ॥ LiP_1,65.133 // प्रभावात्मा जगत्कालः $ कालः कम्पी तरुस्तनुः & सारङ्गो भूतचक्राङ्कः % केतुमाली सुवेधकः ॥ LiP_1,65.134 // भूतालयो भूतपतिर् $ अहोरात्रो मलो ऽमलः & वसुभृत् सर्वभूतात्मा % निश्चलः सुविदुर् बुधः ॥ LiP_1,65.135 // असुहृत्सर्वभूतानां $ निश्चलश्चलविद्बुधः & अमोघः संयमो हृष्टो % भोजनः प्राणधारणः ॥ LiP_1,65.136 // धृतिमान्मतिमांस्त्र्यक्षः $ सुकृतस्तु युधांपतिः & गोपालो गोपतिर्ग्रामो % गोचर्मवसनो हरः ॥ LiP_1,65.137 // हिरण्यबाहुश् च तथा $ गुहावासः प्रवेशनः & महामना महाकामश् % चित्तकामो जितेन्द्रियः ॥ LiP_1,65.138 // गान्धारश् च सुरापश् च $ तापकर्मरतो हितः & महाभूतो भूतवृतो ह्य् % अप्सरोगणसेवितः ॥ LiP_1,65.139 // महाकेतुर् धराधाता $ नैकतानरतः स्वरः & अवेदनीय आवेद्यः % सर्वगश् च सुखावहः ॥ LiP_1,65.140 // तारणश्चरणो धाता $ परिधा परिपूजितः & संयोगी वर्धनो वृद्धो % गणिको ऽथ गणाधिपः ॥ LiP_1,65.141 // नित्यो धाता सहायश् च $ देवासुरपतिः पतिः & युक्तश् च युक्तबाहुश् च % सुदेवो ऽपि सुपर्वणः ॥ LiP_1,65.142 // ëìhaÓ च सुषाढश् च $ स्कन्धदो हरितो हरः & वपुरावर्तमानो ऽन्यो % वपुःश्रेष्ठो महावपुः ॥ LiP_1,65.143 // शिरोविमर्शनः सर्व- $ लक्ष्यलक्षणभूषितः & अक्षयो रथगीतश् च % सर्वभोगी महाबलः ॥ LiP_1,65.144 // साम्नायो ऽथ महाम्नायस् $ तीर्थदेवो महायशाः & निर्जीवो जीवनो मन्त्रः % सुभगो बहुकर्कशः ॥ LiP_1,65.145 // रत्नभूतो ऽथ रत्नाङ्गो $ महार्णवनिपातवित् & मूलं विशालो ह्यमृतं % व्यक्ताव्यक्तस्तपोनिधिः ॥ LiP_1,65.146 // आरोहणो ऽधिरोहश् च $ शीलधारी महातपाः & महाकण्ठो महायोगी % युगो युगकरो हरिः ॥ LiP_1,65.147 // युगरूपो महारूपो $ वहनो गहनो नगः & न्यायो निर्वापणो ऽपादः % पण्डितो ह्यचलोपमः ॥ LiP_1,65.148 // बहुमालो महामालः $ शिपिविष्टः सुलोचनः & विस्तारो लवणः कूपः % कुसुमाङ्गः फलोदयः ॥ LiP_1,65.149 // ऋषभो वृषभो भङ्गो $ मणिबिम्बजटाधरः & इन्दुर्विसर्गः सुमुखः % शूरः सर्वायुधः सहः ॥ LiP_1,65.150 // निवेदनः सुधाजातः $ स्वर्गद्वारो महाधनुः & गिरावासो विसर्गश् च % सर्वलक्षणलक्षवित् ॥ LiP_1,65.151 // गन्धमाली च भगवान् $ अनन्तः सर्वलक्षणः & संतानो बहुलो बाहुः % सकलः सर्वपावनः ॥ LiP_1,65.152 // करस्थाली कपाली च $ ऊर्ध्वसंहननो युवा & यन्त्रतन्त्रसुविख्यातो % लोकः सर्वाश्रयो मृदुः ॥ LiP_1,65.153 // मुण्डो विरूपो विकृतो $ दण्डी कुण्डी विकुर्वणः & वार्यक्षः ककुभो वज्री % दीप्ततेजाः सहस्रपात् ॥ LiP_1,65.154 // सहस्रमूर्धा देवेन्द्रः $ सर्वदेवमयो गुरुः & सहस्रबाहुः सर्वाङ्गः % शरण्यः सर्वलोककृत् ॥ LiP_1,65.155 // पवित्रं त्रिमधुर्मन्त्रः $ कनिष्ठः कृष्णपिङ्गलः & ब्रह्मदण्डविनिर्माता % शतघ्नः शतपाशधृक् ॥ LiP_1,65.156 // कला këÂhà लवो मात्रा $ मुहूर्तो ऽहः क्षपा क्षणः & विश्वक्षेत्रप्रदो बीजं % लिङ्गमाद्यस्तु निर्मुखः ॥ LiP_1,65.157 // सदसद्व्यक्तमव्यक्तं $ पिता माता पितामहः & स्वर्गद्वारं मोक्षद्वारं % प्रजाद्वारं त्रिविष्टपः ॥ LiP_1,65.158 // निर्वाणं हृदयश्चैव $ ब्रह्मलोकः परा गतिः & देवासुरविनिर्माता % देवासुरपरायणः ॥ LiP_1,65.159 // देवासुरगुरुर् देवो $ देवासुरनमस्कृतः & देवासुरमहामात्रो % देवासुरगणाश्रयः ॥ LiP_1,65.160 // देवासुरगणाध्यक्षो $ देवासुरगणाग्रणीः & देवाधिदेवो देवर्षिर् % देवासुरवरप्रदः ॥ LiP_1,65.161 // देवासुरेश्वरो विष्णुर् $ देवासुरमहेश्वरः & सर्वदेवमयो ऽचिन्त्यो % देवतात्मा स्वयम्भवः ॥ LiP_1,65.162 // उद्गतस्त्रिक्रमो वैद्यो $ वरदो ऽवरजो ऽम्बरः & इज्यो हस्ती तथा व्याघ्रो % देवसिंहो महर्षभः ॥ LiP_1,65.163 // विबुधाग्र्यः सुरः श्रेष्ठः $ स्वर्गदेवस्तथोत्तमः & संयुक्तः शोभनो वक्ता % आशानां प्रभवो ऽव्ययः ॥ LiP_1,65.164 // गुरुः कान्तो निजः सर्गः $ पवित्रः सर्ववाहनः & शृङ्गी शृङ्गप्रियो बभ्रू % राजराजो निरामयः ॥ LiP_1,65.165 // अभिरामः सुशरणो $ निरामः सर्वसाधनः & ललाटाक्षो विश्वदेहो % हरिणो ब्रह्मवर्चसः ॥ LiP_1,65.166 // स्थावराणां पतिश्चैव $ नियतेन्द्रियवर्तनः & सिद्धार्थः सर्वभूतार्थो % 'चिन्त्यः सत्यः शुचिव्रतः ॥ LiP_1,65.167 // व्रताधिपः परं ब्रह्म $ मुक्तानां परमा गतिः & विमुक्तो मुक्तकेशश् च % ÓrÅmächrÅvardhano जगत् ॥ LiP_1,65.168 // यथाप्रधानं भगवान् $ इति भक्त्या स्तुतो मया & भक्तिमेवं पुरस्कृत्य % मया यज्ञपतिर्विभुः ॥ LiP_1,65.169 // ततो ह्यनुज्ञां प्राप्यैवं $ स्तुतो भक्तिमतां गतिः & तस्माल्लब्ध्वा स्तवं शंभोर् % नृपस्त्रैलोक्यविश्रुतः ॥ LiP_1,65.170 // अश्वमेधसहस्रस्य $ फलं प्राप्य महायशाः & गणाधिपत्यं सम्प्राप्तस् % तण्डिनस्तेजसा प्रभोः ॥ LiP_1,65.171 // यः पठेच्छृणुयाद् वापि $ श्रावयेद्ब्राह्मणानपि & अश्वमेधसहस्रस्य % फलं प्राप्नोति वै द्विजाः ॥ LiP_1,65.172 // ब्रह्मघ्नश् च सुरापश् च $ स्तेयी च गुरुतल्पगः & शरणागतघाती च % मित्रविश्वासघातकः ॥ LiP_1,65.173 // मातृहा पितृहा चैव $ वीरहा भ्रूणहा तथा & संवत्सरं क्रमाज्जप्त्वा % त्रिसंध्यं शङ्कराश्रमे ॥ LiP_1,65.174 // देवम् इष्ट्वा त्रिसंध्यं च $ सर्वपापैः प्रमुच्यते ॥ LiP_1,65.175 // इति श्रीलिङ्गमहापुराणे पूर्वभागे रुद्रसहस्रनामकथनं नाम पञ्चषष्टितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 66 सूत उवाच त्रिधन्वा देवदेवस्य $ प्रसादात्तण्डिनस् तथा & अश्वमेधसहस्रस्य % फलं प्राप्य प्रयत्नतः ॥ LiP_1,66.1 ॥ गाणपत्यं दृढं प्राप्तः $ सर्वदेवनमस्कृतः & आसीत्त्रिधन्वनश्चापि % विद्वांस्त्रय्यारुणो नृपः ॥ LiP_1,66.2 ॥ तस्य सत्यव्रतो नाम $ कुमारो ऽभून्महाबलः & तेन भार्या विदर्भस्य % हृता हत्वामितौजसम् ॥ LiP_1,66.3 ॥ पाणिग्रहणमन्त्रेषु $ निष्ठाम् अप्रापितेष्विह & तेनाधर्मेण संयुक्तं % राजा त्रय्यारुणो ऽत्यजत् ॥ LiP_1,66.4 ॥ पितरं सो ऽब्रवीत् त्यक्तः $ क्व गच्छामीति वै द्विजाः & पिता त्वेनमथोवाच % श्वपाकैः सह वर्तय ॥ LiP_1,66.5 ॥ इत्युक्तः स विचक्राम $ नगराद्वचनात् पितुः & स तु सत्यव्रतो dhÅmä % छ्वपाकावसथान्तिके ॥ LiP_1,66.6 ॥ पित्रा त्यक्तो ऽवसद्वीरः $ पिता चास्य वनं ययौ & सर्वलोकेषु विख्यातस् % त्रिशङ्कुरिति वीर्यवान् ॥ LiP_1,66.7 ॥ वसिष्ठकोपात्पुण्यात्मा $ राजा सत्यव्रतः पुरा & विश्वामित्रो महातेजा % वरं दत्त्वा त्रिशङ्कवे ॥ LiP_1,66.8 ॥ राज्ये ऽभिषिच्य तं पित्र्ये $ याजयामास तं मुनिः & मिषतां देवतानां च % वसिष्ठस्य च कौशिकः ॥ LiP_1,66.9 ॥ सशरीरं तदा तं वै $ दिवमारोपयद्विभुः & तस्य सत्यव्रता नाम % भार्या कैकयवंशजा ॥ LiP_1,66.10 // कुमारं जनयामास $ हरिश्चन्द्रमकल्मषम् & हरिश्चन्द्रस्य च सुतो % रोहितो नाम वीर्यवान् ॥ LiP_1,66.11 // हरितो रोहितस्याथ $ धुन्धुर्हारित उच्यते & विजयश् च सुतेजाश् च % धुन्धुपुत्रौ बभूवतुः ॥ LiP_1,66.12 // जेता क्षत्रस्य सर्वत्र $ विजयस्तेन स स्मृतः & रुचकस्तस्य तनयो % राजा परमधार्मिकः ॥ LiP_1,66.13 // रुचकस्य वृकः पुत्रस् $ तस्माद्बाहुश् च जज्ञिवान् & सगरस्तस्य पुत्रो ऽभूद् % राजा परमधार्मिकः ॥ LiP_1,66.14 // द्वे भार्ये सगरस्यापि $ प्रभा भानुमती तथा & ताभ्यामाराधितः पूर्वम् % और्वो ऽग्निः पुत्रकाम्यया ॥ LiP_1,66.15 // और्वस्तुष्टस्तयोः प्रादाद् $ यथेष्टं वरमुत्तमम् & एका षष्टिसहस्राणि % सुतमेकं परा तथा ॥ LiP_1,66.16 // अगृह्णाद् वंशकर्तारं $ प्रभागृह्णात्सुतान्बहून् & एकं भानुमतिः पुत्रम् % अगृह्णाद् असमञ्जसम् ॥ LiP_1,66.17 // ततः षष्टिसहस्राणि $ सुषुवे सा तु वै प्रभा & खनन्तः पृथिवीं दग्धा % विष्णुहुङ्कारमार्गणैः ॥ LiP_1,66.18 // असमञ्जस्य तनयः $ सो ऽंशुमान्नाम विश्रुतः & तस्य पुत्रो दिलीपस्तु % दिलीपात्तु भगीरथः ॥ LiP_1,66.19 // येन भागीरथी गङ्गा $ तपः कृत्वावतारिता & भगीरथसुतश्चापि % श्रुतो नाम बभूव ह ॥ LiP_1,66.20 // नाभागस्तस्य दायादो $ भवभक्तः प्रतापवान् & अंबरीषः सुतस्तस्य % सिन्धुद्वीपस् ततो ऽभवत् ॥ LiP_1,66.21 // नाभागेनांबरीषेण $ भुजाभ्यां परिपालिता & बभूव वसुधात्यर्थं % तापत्रयविवर्जिता ॥ LiP_1,66.22 // अयुतायुः सुतस्तस्य $ सिन्धुद्वीपस्य वीर्यवान् & पुत्रो ऽयुतायुषो धीमान् % ऋतुपर्णो महायशाः ॥ LiP_1,66.23 // दिव्याक्षहृदयज्ञो वै $ राजा नलसखो बली & नलौ द्वावेव विख्यातौ % पुराणेषु दृढव्रतौ ॥ LiP_1,66.24 // वीरसेनसुतश्चान्यो $ यश्चेक्ष्वाकुकुलोद्भवः & ऋतुपर्णस्य पुत्रो ऽभूत् % सार्वभौमः प्रजेश्वरः ॥ LiP_1,66.25 // सुदासस्तस्य तनयो $ राजा त्विन्द्रसमो ऽभवत् & सुदासस्य सुतः प्रोक्तः % सौदासो नाम पार्थिवः ॥ LiP_1,66.26 // ख्यातः kalmëapÃdo वै $ नाम्ना मित्रसहश् च सः & वसिष्ठस्तु महातेजाः % क्षेत्रे kalmëapÃdake ॥ LiP_1,66.27 // अश्मकं जनयामास $ इक्ष्वाकुकुलवर्धनम् & अश्मकस्योत्तरायां तु % मूलकस्तु सुतो ऽभवत् ॥ LiP_1,66.28 // स हि रामभयाद्राजा $ स्त्रीभिः परिवृतो वने & बिभर्ति त्राणमिच्छन्वै % नारीकवचमुत्तमम् ॥ LiP_1,66.29 // मूलकस्यापि धर्मात्मा $ राजा शतरथः सुतः & तस्माच्छतरथाज्जज्ञे % राजा त्विलविलो बली ॥ LiP_1,66.30 // आसीत् त्वैलविलिः श्रीमान् $ वृद्धशर्मा प्रतापवान् & पुत्रो विश्वसहस्तस्य % पितृकन्या व्यजीजनत् ॥ LiP_1,66.31 // दिलीपस्तस्य पुत्रो ऽभूत् $ खट्वाङ्ग इति विश्रुतः & येन स्वर्गाद् इहागत्य % मुहूर्तं प्राप्य जीवितम् ॥ LiP_1,66.32 // त्रयो ऽग्नयस्त्रयो लोका $ बुद्ध्या सत्येन वै जिताः & दीर्घबाहुः सुतस्तस्य % रघुस्तस्मादजायत ॥ LiP_1,66.33 // अजः पुत्रो रघोश्चापि $ तस्माज्जज्ञे च वीर्यवान् & राजा दशरथस्तस्माच् % छ्रीमानिक्ष्वाकुवंशकृत् ॥ LiP_1,66.34 // रामो दशरथाद्वीरो $ धर्मज्ञो लोकविश्रुतः & भरतो लक्ष्मणश्चैव % शत्रुघ्नश् च महाबलः ॥ LiP_1,66.35 // तेषां श्रेष्ठो महातेजा $ रामः परमवीर्यवान् & रावणं समरे हत्वा % यज्ञैरिष्ट्वा च धर्मवित् ॥ LiP_1,66.36 // दशवर्षसहस्राणि $ रामो राज्यं चकार सः & रामस्य तनयो जज्ञे % कुश इत्यभिविश्रुतः ॥ LiP_1,66.37 // लवश् च सुमहाभागः $ सत्यवान् अभवत् सुधीः & अतिथिस्तु कुशाज्जज्ञे % निषधस्तस्य चात्मजः ॥ LiP_1,66.38 // नलस्तु निषधाज्जातो $ नभस्तस्मादजायत & नभसः पुण्डरीकाख्यः % क्षेमधन्वा ततः स्मृतः ॥ LiP_1,66.39 // तस्य पुत्रो ऽभवद् वीरो $ देवानीकः प्रतापवान् & अहीनरः सुतस् तस्य % सहस्राश्वस्ततः परः ॥ LiP_1,66.40 // शुभश्चन्द्रावलोकश् च $ tÃrÃpŬastato ऽभवत् & तस्यात्मजश्चन्द्रगिरिर् % भानुचन्द्रस् ततो ऽभवत् ॥ LiP_1,66.41 // श्रुतायुरभवत्तस्माद् $ बृहद्बल इति स्मृतः & भारते यो महातेजाः % सौभद्रेण निपातितः ॥ LiP_1,66.42 // एते इक्ष्वाकुदायादा $ राजानः प्रायशः स्मृताः & वंशे प्रधाना एतस्मिन् % प्राधान्येन प्रकीर्तिताः ॥ LiP_1,66.43 // सर्वे पाशुपते ज्ञानम् $ अधीत्य परमेश्वरम् & समभ्यर्च्य यथाज्ञानम् % इष्ट्वा यज्ञैर्यथाविधि ॥ LiP_1,66.44 // दिवं गता महात्मानः $ केचिन्मुक्तात्मयोगिनः & नृगो ब्राह्मणशापेन % कृकलासत्वम् आगतः ॥ LiP_1,66.45 // धृष्टश् च धृष्टकेतुश् च $ यमबालश् च वीर्यवान् & रणधृष्टश् च ते पुत्रास् % त्रयः परमधार्मिकाः ॥ LiP_1,66.46 // आनर्तो नाम शर्यातेः $ सुकन्या नाम दारिका & आनर्तस्याभवत् पुत्रो % रोचमानः प्रतापवान् ॥ LiP_1,66.47 // रोचमानस्य रेवो ऽभूद् $ रेवाद् रैवत एव च & ककुद्मी चापरो ज्येष्ठ- % पुत्रः पुत्रशतस्य तु ॥ LiP_1,66.48 // रेवती यस्य सा कन्या $ पत्नी रामस्य विश्रुता & नरिष्यन्तस्य पुत्रो ऽभूज् % जितात्मा तु महाबली ॥ LiP_1,66.49 // नाभागादंबरीषस्तु $ विष्णुभक्तः प्रतापवान् & ऋतस्तस्य सुतः श्रीमान् % सर्वधर्मविदांवरः ॥ LiP_1,66.50 // कृतस्तस्य सुधर्माभूत् $ पृषितो नाम विश्रुतः & करूषस्य तु कारूषाः % सर्वे प्रख्यातकीर्तयः ॥ LiP_1,66.51 // पृषितो हिंसयित्वा गां $ गुरोः प्राप सुकल्मषम् & शापाच्छूद्रत्वम् आपन्नश् % च्यवनस्येति विश्रुतः ॥ LiP_1,66.52 // दिष्टपुत्रस्तु नाभागस् $ तस्मादपि भलन्दनः & भलन्दनस्य विक्रान्तो % राजासीद् अजवाहनः ॥ LiP_1,66.53 // एते समासतः प्रोक्ता $ मनुपुत्रा महाभुजाः & इक्ष्वाकोः पुत्रपौत्राद्या % एलस्याथ वदामि वः ॥ LiP_1,66.54 // सूत उवाच ऐलः पुरूरवा नाम $ रुद्रभक्तः प्रतापवान् & चक्रे त्वकण्टकं राज्यं % देशे पुण्यतमे द्विजाः ॥ LiP_1,66.55 // उत्तरे यमुनातीरे $ प्रयागे मुनिसेविते & प्रतिष्ठानाधिपः श्रीमान् % प्रतिष्ठाने प्रतिष्ठितः ॥ LiP_1,66.56 // तस्य पुत्राः सप्त भवन् $ सर्वे वितततेजसः & गन्धर्वलोकविदिता % भवभक्ता महाबलाः ॥ LiP_1,66.57 // आयुर् मायुर् अमायुश् च $ विश्वायुश्चैव वीर्यवान् & श्रुतायुश् च शतायुश् च % दिव्याश्चैवोर्वशीसुताः ॥ LiP_1,66.58 // आयुषस्तनया वीराः $ पञ्चैवासन्महौजसः & स्वर्भानुतनयायां ते % प्रभायां जज्ञिरे नृपाः ॥ LiP_1,66.59 // नहुषः प्रथमस्तेषां $ धर्मज्ञो लोकविश्रुतः & नहुषस्य तु दायादाः % षडिन्द्रोपमतेजसः ॥ LiP_1,66.60 // उत्पन्नाः पितृकन्यायां $ विरजायां महौजसः & यतिर्ययातिः संयातिर् % आयातिः पञ्चमो ऽन्धकः ॥ LiP_1,66.61 // विजातिश्चेति षडिमे $ सर्वे प्रख्यातकीर्तयः & यतिर्ज्येष्ठश् च तेषां वै % ययातिस्तु ततो ऽवरः ॥ LiP_1,66.62 // ज्येष्ठस्तु यतिर्मोक्षार्थो $ ब्रह्मभूतो ऽभवत्प्रभुः & तेषां ययातिः पञ्चानां % महाबलपराक्रमः ॥ LiP_1,66.63 // देवयानीमुशनसः $ सुतां भार्यामवाप सः & शर्मिष्ठामासुरीं चैव % तनयां वृषपर्वणः ॥ LiP_1,66.64 // यदुं च तुर्वसुं चैव $ देवयानी व्यजायत & तावुभौ शुभकर्माणौ % स्तुतौ विद्याविशारदौ ॥ LiP_1,66.65 // द्रुह्यं चानुं च पूरुं च $ शर्मिष्ठा वार्षपर्वणी & ययातये रथं तस्मै % ददौ शुक्रः प्रतापवान् ॥ LiP_1,66.66 // तोषितस्तेन विप्रेन्द्रः $ प्रीतः परमभास्वरम् & सुसंगं käcanaæ दिव्यम् % अक्षये च महेषुधी ॥ LiP_1,66.67 // युक्तं मनोजवैर् अश्वैर् $ येन कन्यां समुद्वहन् & स तेन रथमुख्येन % षण्मासेनाजयन्महीम् ॥ LiP_1,66.68 // ययातिर्युधि दुर्धर्षो $ देवदानवमानुषैः & भवभक्तस्तु पुण्यात्मा % धर्मनिष्ठः समञ्जसः ॥ LiP_1,66.69 // यज्ञयाजी जितक्रोधः $ सर्वभूतानुकम्पनः & कौरवाणां च सर्वेषां % स भवद्रथ उत्तमः ॥ LiP_1,66.70 // यावन्नरेन्द्रप्रवरः $ कौरवो जनमेजयः & पूरोर्वंशस्य राज्ञस्तु % राज्ञः पारिक्षितस्य तु ॥ LiP_1,66.71 // जगाम स रथो नाशं $ शापाद्गर्गस्य धीमतः & गर्गस्य हि सुतं बालं % स राजा जनमेजयः ॥ LiP_1,66.72 // अक्रूरं हिंसयामास $ ब्रह्महत्यामवाप सः & स लोहगन्धी राजर्षिः % परिधावन्नितस्ततः ॥ LiP_1,66.73 // पौरजानपदैस्त्यक्तो $ न लेभे शर्म कर्हिचित् & ततः स दुःखसंतप्तो % न लेभे संविदं क्वचित् ॥ LiP_1,66.74 // जगाम शौनकमृषिं $ शरण्यं व्यथितस्तदा & इन्द्रेतिर् नाम विख्यातो % यो ऽसौ मुनिरुदारधीः ॥ LiP_1,66.75 // याजयामास चेन्द्रेतिस् $ तं नृपं जनमेजयम् & अश्वमेधेन राजानं % पावनार्थं द्विजोत्तमाः ॥ LiP_1,66.76 // स लोहगन्धान्निर्मुक्त $ एनसा च महायशाः & यज्ञस्यावभृथे मध्ये % यातो दिव्यो रथः शुभः ॥ LiP_1,66.77 // तस्माद्वंशात्परिभ्रष्टो $ वसोश्चेदिपतेः पुनः & दत्तः शक्रेण तुष्टेन % लेभे तस्माद् बृहद्रथः ॥ LiP_1,66.78 // ततो हत्वा जरासंधं $ भीमस्तं रथमुत्तमम् & प्रददौ वासुदेवाय % प्रीत्या कौरवनन्दनः ॥ LiP_1,66.79 // सूत उवाच अभ्यषिञ्चत्पुरुं पुत्रं $ ययातिर्नाहुषः प्रभुः & कृतोपकारस्तेनैव % पुरुणा द्विजसत्तमाः ॥ LiP_1,66.80 // अभिषेक्तुकामं च नृपं $ पुरुं पुत्रं कनीयसम् & ब्राह्मणप्रमुखा वर्णा % इदं वचनमब्रुवन् ॥ LiP_1,66.81 // कथं शुक्रस्य नप्तारं $ देवयान्याः सुतं प्रभो & ज्येष्ठं यदुमतिक्रम्य % कनीयान्राज्यमर्हति ॥ LiP_1,66.82 // एते संबोधयामस्त्वां $ धर्मं च अनुपालय ॥ LiP_1,66.83 // इति श्रीलिङ्गमहापुराणे पूर्वभागे षषष्टितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 67 ययातिरुवाच ब्राह्मणप्रमुखा वर्णाः $ सर्वे शृण्वन्तु मे वचः & ज्येष्ठं प्रति यथा राज्यं % न देयं मे कथञ्चन ॥ LiP_1,67.1 ॥ मम ज्येष्ठेन यदुना $ नियोगो नानुपालितः & प्रतिकूलमतिश्चैव % न स पुत्रः सतां मतः ॥ LiP_1,67.2 ॥ मातापित्रोर्वचनकृत् $ सद्भिः पुत्रः प्रशस्यते & स पुत्रः पुत्रवद् यस् तु % वर्तते मातृपितृषु ॥ LiP_1,67.3 ॥ यदुनाहमवज्ञातस् $ तथा तुर्वसुनापि च & द्रुह्येन चानुना चैव % मय्यवज्ञा कृता भृशम् ॥ LiP_1,67.4 ॥ पुरुणा च कृतं वाक्यं $ मानितश् च विशेषतः & कनीयान्मम दायादो % जरा येन धृता मम ॥ LiP_1,67.5 ॥ शुक्रेण मे समादिष्टा $ देवयान्याः कृते जरा & प्रार्थितेन पुनस्तेन % जरा संचारिणी कृता ॥ LiP_1,67.6 ॥ शुक्रेण च वरो दत्तः $ काव्येनोशनसा स्वयम् & पुत्रो यस्त्वनुवर्तेत % स ते राज्यधरस्त्विति ॥ LiP_1,67.7 ॥ भवन्तो ऽप्यनुजानन्तु $ पूरू राज्ये ऽभिषिच्यते & प्रकृतय ऊचुः यः पुत्रो गुणसम्पन्नो % मातापित्रोर्हितः सदा ॥ LiP_1,67.8 ॥ सर्वमर्हति कल्याणं $ कनीयान् अपि स प्रभुः & अर्हः पूरुरिदं राज्यं % यः सुतो वाक्यकृत्तव ॥ LiP_1,67.9 ॥ वरदानेन शुक्रस्य $ न शक्यं कर्तुमन्यथा & सूत उवाच एवं जानपदैस्तुष्टैर् % इत्युक्तो नाहुषस्तदा ॥ LiP_1,67.10 // अभिषिच्य ततो राज्यं $ पूरुं स सुतम् आत्मनः & दिशि दक्षिणपूर्वस्यां % तुर्वसुं पुत्रमादिशत् ॥ LiP_1,67.11 // दक्षिणायामथो राजा $ यदुं ज्येष्ठं न्ययोजयत् & प्रतीच्यामुत्तरस्यां तु % द्रुह्युं चानुं च तावुभौ ॥ LiP_1,67.12 // सप्तद्वीपां ययातिस्तु $ जित्वा पृथ्वीं ससागराम् & व्यभजच्च त्रिधा राज्यं % पुत्रेभ्यो नाहुषस्तदा ॥ LiP_1,67.13 // पुत्रसंक्रामितश्रीस्तु $ हर्षनिर्भरमानसः & प्रीतिमानभवद्राजा % भारम् आवेश्य बन्धुषु ॥ LiP_1,67.14 // अत्र गाथा महाराज्ञा $ पुरा गीता ययातिना & याभिः प्रत्याहरेत् कामान् % सर्वतो ऽङ्गानि कूर्मवत् ॥ LiP_1,67.15 // ताभिर् एव नरः श्रीमान् $ नान्यथा कर्मकोटिकृत् & न जातु कामः कामानाम् % उपभोगेन शाम्यति ॥ LiP_1,67.16 // हविषा कृष्णवर्त्मेव $ भूय एवाभिवर्धते & यत्पृथिव्यां व्रीहियवं % हिरण्यं पशवः स्त्रियः ॥ LiP_1,67.17 // नालमेकस्य तत्सर्वम् $ इति मत्वा शमं व्रजेत् & यदा न कुरुते भावं % सर्वभूतेषु पापकम् ॥ LiP_1,67.18 // कर्मणा मनसा वाचा $ ब्रह्म सम्पद्यते तदा & यदा परान्न बिभेति % परे चास्मान्न बिभ्यति ॥ LiP_1,67.19 // यदा न निन्देन्न द्वेष्टि $ ब्रह्म सम्पद्यते तदा & या दुस्त्यजा दुर्मतिभिर् % यानजीर्यति जीर्यतः ॥ LiP_1,67.20 // यो ऽसौ प्राणान्तिको रोगस् $ तां तृष्णां त्यजतः सुखम् & जीर्यन्ति जीर्यतः केशा % दन्ता जीर्यन्ति जीर्यतः ॥ LiP_1,67.21 // चक्षुःश्रोत्रे च जीर्येते $ तृष्णैका निरुपद्रवा & जीर्यन्ति देहिनः सर्वे % स्वभावादेव नान्यथा ॥ LiP_1,67.22 // जीविताशा धनाशा च $ जीर्यतो ऽपि न जीर्यते & यच्च कामसुखं लोके % यच्च दिव्यं महत्सुखम् ॥ LiP_1,67.23 // तृष्णाक्षयसुखस्यैतत् $ कलां नार्हति षोडशीम् & एवमुक्त्वा स राजर्षिः % सदारः प्राविशद्वनम् ॥ LiP_1,67.24 // भृगुतुङ्गे तपस्तप्त्वा $ तत्रैव च महायशाः & साधयित्वा त्वनशनं % सदारः स्वर्गमाप्तवान् ॥ LiP_1,67.25 // तस्य वंशास्तु पञ्चैते $ पुण्या देवर्षिसत्कृताः & यैर्व्याप्ता पृथिवी कृत्स्ना % सूर्यस्येव मरीचिभिः ॥ LiP_1,67.26 // धनी प्रजावान् आयुष्मान् $ कीर्तिमांश् च भवेन्नरः & ययातिचरितं पुण्यं % पठञ्छृण्वंश् च बुद्धिमान् ॥ LiP_1,67.27 // सर्वपापविनिर्मुक्तः $ शिवलोके महीयते ॥ LiP_1,67.28 // इति श्रीलिङ्गमहापुराणे पूर्वभागे सोमवंशे ययातिचरितं नाम सप्तषष्टितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 68 सूत उवाच यदोर्वंशं प्रवक्ष्यामि $ ज्येष्ठस्योत्तमतेजसः & संक्षेपेणानुपूर्व्याच्च % गदतो मे निबोधत ॥ LiP_1,68.1 ॥ यदोः पुत्रा बभूवुर् हि $ पञ्च देवसुतोपमाः & सहस्रजित्सुतो ज्येष्ठः % क्रोष्टुर् नीलो ऽजको लघुः ॥ LiP_1,68.2 ॥ सहस्रजित्सुतस्तद्वच् $ छतजिन्नाम पार्थिवः & सुताः शतजितः ख्यातास् % त्रयः परमकीर्तयः ॥ LiP_1,68.3 ॥ हैहयश् च हयश्चैव $ राजा वेणुहयश् च यः & हैहयस्य तु दायादो % धर्म इत्यभिविश्रुतः ॥ LiP_1,68.4 ॥ तस्य पुत्रो ऽभवद्विप्रा $ धर्मनेत्र इति श्रुतः & धर्मनेत्रस्य कीर्तिस् तु % संजयस् तस्य चात्मजः ॥ LiP_1,68.5 ॥ संजयस्य तु दायादो $ महिष्मान्नाम धार्मिकः & आसीन् महिष्मतः पुत्रो % भद्रश्रेण्यः प्रतापवान् ॥ LiP_1,68.6 ॥ भद्रश्रेण्यस्य दायादो $ दुर्दमो नाम पार्थिवः & दुर्दमस्य सुतो धीमान् % धनको नाम विश्रुतः ॥ LiP_1,68.7 ॥ धनकस्य तु दायादाश् $ चत्वारो लोकसंमताः & कृतवीर्यः कृताग्निश् च % कृतवर्मा तथैव च ॥ LiP_1,68.8 ॥ कृतौजाश् च चतुर्थो ऽभूत् $ कार्तवीर्यस्ततो ऽर्जुनः & जज्ञे बाहुसहस्रेण % सप्तद्वीपेश्वरोत्तमः ॥ LiP_1,68.9 ॥ तस्य रामस् तदा त्वासीन् $ मृत्युर्नारायणात्मकः & तस्य पुत्रशतान्यासन् % पञ्च तत्र महारथाः ॥ LiP_1,68.10 // कृतास्त्रा बलिनः शूरा $ धर्मात्मानो मनस्विनः & शूरश् च शूरसेनश् च % धृष्टः कृष्णस्तथैव च ॥ LiP_1,68.11 // जयध्वजश् च राजासीद् $ आवन्तीनां विशां पतिः & जयध्वजस्य पुत्रो ऽभूत् % तालजङ्घो महाबलः ॥ LiP_1,68.12 // शतं पुत्रास्तु तस्येह $ तालजङ्घाः प्रकीर्तिताः & तेषां ज्येष्ठो महावीर्यो % वीतिहोत्रो ऽभवन्नृपः ॥ LiP_1,68.13 // वृषप्रभृतयश्चान्ये $ तत्सुताः पुण्यकर्मणः & वृषो वंशकरस्तेषां % तस्य पुत्रो ऽभवन्मधुः ॥ LiP_1,68.14 // मधोः पुत्रशतं चासीद् $ वृष्णिस्तस्य तु वंशभाक् & वृष्णेस्तु वृष्णयः सर्वे % मधोर्वै माधवाः स्मृताः \ यादवा यदुवंशेन # निरुच्यन्ते तु हैहयाः ॥ LiP_1,68.15 // तेषां पञ्च गणा ह्येते $ हैहयानां महात्मनाम् ॥ LiP_1,68.16 // वीतिहोत्राश् च हर्याता $ भोजाश्चावन्तयस् तथा & शूरसेनास्तु विख्यातास् % तालजङ्घास्तथैव च ॥ LiP_1,68.17 // शूरश् च शूरसेनश् च $ वृषः कृष्णस्तथैव च & जयध्वजः पञ्चमस्तु % विख्याता हैहयोत्तमाः ॥ LiP_1,68.18 // शूरश् च शूरवीरश् च $ शूरसेनस्य चानघाः & शूरसेना इति ख्याता % देशास्तेषां महात्मनाम् ॥ LiP_1,68.19 // वीतिहोत्रसुतश्चापि $ विश्रुतो नर्त इत्युत & दुर्जयः कृष्णपुत्रस्तु % बभूवामित्रकर्शनः ॥ LiP_1,68.20 // क्रोष्टुश् च शृणु राजर्षेर् $ वंशमुत्तमपौरुषम् & यस्यान्वये तु सम्भूतो % विष्णुर् वृष्णिकुलोद्वहः ॥ LiP_1,68.21 // क्रोष्टोरेको ऽभवत्पुत्रो $ वृजिनीवान्महायशाः & तस्य पुत्रो ऽभवत् स्वाती % कुशङ्कुस् तत्सुतो ऽभवत् ॥ LiP_1,68.22 // अथ प्रसूतिमिच्छन्वै $ कुशङ्कुः सुमहाबलः & महाक्रतुभिर् ईजे ऽसौ % विविधैराप्तदक्षिणैः ॥ LiP_1,68.23 // जज्ञे चित्ररथस्तस्य $ पुत्रः कर्मभिर् अन्वितः & अथ चैत्ररथो वीरो % यज्वा विपुलदक्षिणः ॥ LiP_1,68.24 // शशबिन्दुस् तु वै राजा $ अन्वयाद् व्रतम् उत्तमम् & चक्रवर्ती महासत्त्वो % महावीर्यो बहुप्रजाः ॥ LiP_1,68.25 // शशबिन्दोस्तु पुत्राणां $ सहस्राणामभूच्छतम् & शंसन्ति तस्य पुत्राणाम् % अनन्तकम् अनुत्तमम् ॥ LiP_1,68.26 // अनन्तकात् सुतो यज्ञो $ यज्ञस्य तनयो धृतिः & उशनास्तस्य तनयः % सम्प्राप्य तु महीमिमाम् ॥ LiP_1,68.27 // आजहाराश्वमेधानां $ शतमुत्तमधार्मिकः & स्मृतश्चोशनसः पुत्रः % सितेषुर् नाम पार्थिवः ॥ LiP_1,68.28 // मरुतस्तस्य तनयो $ राजर्षिर्वंशवर्धनः & वीरः कम्बलबर्हिस्तु % मरुस्तस्यात्मजः स्मृतः ॥ LiP_1,68.29 // पुत्रस्तु रुक्मकवचो $ विद्वान् कम्बलबर्हिषः & निहत्य रुक्मकवचो % वीरान् कवचिनो रणे ॥ LiP_1,68.30 // धन्विनो निशितैर् बाणैर् $ अवाप श्रियमुत्तमाम् & अश्वमेधे तु धर्मात्मा % ऋत्विग्भ्यः पृथिवीं ददौ ॥ LiP_1,68.31 // जज्ञे तु रुक्मकवचात् $ परावृत्परवीरहा & जज्ञिरे पञ्च पुत्रास्तु % महासत्त्वाः परावृतः ॥ LiP_1,68.32 // रुक्मेषुः पृथुरुक्मश् च $ ज्यामघः परिघो हरिः & परिघं च हरिं चैव % विदेहेषु पिता न्यसत् ॥ LiP_1,68.33 // रुक्मेषुरभवद्राजा $ पृथुरुक्मस्तदाश्रयात् & तैस्तु प्रव्राजितो राजा % ज्यामघो ऽवसदाश्रमे ॥ LiP_1,68.34 // प्रशान्तः स वनस्थो ऽपि $ ब्राह्मणैरेव बोधितः & जगाम धनुरादाय % देशमन्यं ध्वजी रथी ॥ LiP_1,68.35 // नर्मदातीरमेकाकी $ केवलं भार्यया युतः & ऋक्षवन्तं गिरिं गत्वा % त्यक्तमन्यैरुवास सः ॥ LiP_1,68.36 // ज्यामघस्याभवद्भार्या $ शैब्या शीलवती सती & सा चैव तपसोग्रेण % शैब्या वै सम्प्रसूयत ॥ LiP_1,68.37 // सुतं विदर्भं सुभगा $ वयःपरिणता सती & राजा पुत्रसुतायां तु % विद्वांसौ क्रथकैशिकौ ॥ LiP_1,68.38 // पुत्रौ विदर्भराजस्य $ शूरौ रणविशारदौ & रोमपादस्तृतीयश् च % बभ्रुस्तस्यात्मजः स्मृतः ॥ LiP_1,68.39 // सुधृतिस्तनयस्तस्य $ विद्वान्परमधार्मिकः & कौशिकस्तनयस्तस्मात् % तस्माच्चैद्यान्वयः स्मृतः ॥ LiP_1,68.40 // क्रथो विदर्भस्य सुतः $ कुन्तिस्तस्यात्मजो 'bhavat & kunter वृतस्ततो जज्ञे % रणधृष्टः प्रतापवान् ॥ LiP_1,68.41 // रणधृष्टस्य च सुतो $ निधृतिः परवीरहा & दशार्हो नैधृतो नाम्ना % महारिगणसूदनः ॥ LiP_1,68.42 // दशार्हस्य सुतो व्याप्तो $ जीमूत इति तत्सुतः & जीमूतपुत्रो विकृतिस् % तस्य भीमरथः सुतः ॥ LiP_1,68.43 // अथ भीमरथस्यासीत् $ पुत्रो नवरथः किल & दानधर्मरतो नित्यं % सत्यशीलपरायणः ॥ LiP_1,68.44 // तस्य चासीद्दृढरथः $ शकुनिस्तस्य चात्मजः & तस्मात् करम्भः सम्भूतो % देवरातो ऽभवत्ततः ॥ LiP_1,68.45 // देवरातादभूद्राजा $ देवरातिर् महायशाः & देवगर्भोपमो जज्ञे % यो देवक्षत्रनामकः ॥ LiP_1,68.46 // देवक्षत्रसुतः श्रीमान् $ मधुर्नाम महायशाः & मधूनां वंशकृद्राजा % मधोस्तु कुरुवंशकः ॥ LiP_1,68.47 // कुरुवंशाद् अनुस् तस्मात् $ पुरुत्वान् पुरुषोत्तमः & अंशुर्जज्ञे च वैदर्भ्यां % भद्रवत्यां पुरुत्वतः ॥ LiP_1,68.48 // ऐक्ष्वाकीम् अवहच्चांशुः $ सत्त्वस्तस्मादजायत & सत्त्वात् सर्वगुणोपेतः % सात्वतः कुलवर्धनः ॥ LiP_1,68.49 // ज्यामघस्य मया प्रोक्ता $ सृष्टिर्वै विस्तरेण वः & यः पठेच्छृणुयाद्वापि % निसृष्टिं ज्यामघस्य तु ॥ LiP_1,68.50 // प्रजीवत्येति वै स्वर्गं $ राज्यं सौख्यं च विन्दति ॥ LiP_1,68.51 // इति श्रीलिङ्गमहापुराणे पूर्वभागे वंशानुवर्णनं nÃmëÂa«a«Âitamo ऽध्यायः _______________________________________________________________ लिप्, 1, 69 सूत उवाच सात्वतः सत्यसम्पन्नः $ प्रजज्ञे चतुरः सुतान् & भजनं भ्राजमानं च % दिव्यं देवावृधं नृपम् ॥ LiP_1,69.1 ॥ अन्धकं च महाभागं $ वृष्णिं च यदुनन्दनम् & तेषां निसर्गांश्चतुरः % शृणुध्वं विस्तरेण वै ॥ LiP_1,69.2 ॥ सृञ्जय्यां भजनाच्चैव $ भ्राजमानाद्विजज्ञिरे & अयुतायुः शतायुश् च % बलवान् हर्षकृत्स्मृतः ॥ LiP_1,69.3 ॥ तेषां देवावृधो राजा $ चचार परमं तपः & पुत्रः सर्वगुणोपेतो % मम भूयादिति स्मरन् ॥ LiP_1,69.4 ॥ तस्य बभ्रुरिति ख्यातः $ पुण्यश्लोको नृपोत्तमः & अनुवंशपुराणज्ञा % गायन्तीति परिश्रुतम् ॥ LiP_1,69.5 ॥ गुणान्देवावृधस्याथ $ कीर्तयन्तो महात्मनः & यथैव शृणुमो दूरात् % संपश्यामस्तथान्तिकात् ॥ LiP_1,69.6 ॥ बभ्रुः श्रेष्ठो मनुष्याणां $ देवैर्देवावृधः समः & पुरुषाः पञ्च षष्टिस्तु % ष सहस्राणि cëÂa च ॥ LiP_1,69.7 ॥ ये ऽमृतत्वमनुप्राप्ता $ बभ्रोर्देवावृधादपि & यज्वा दानमतिर्वीरो % ब्रह्मण्यस्तु दृढव्रतः ॥ LiP_1,69.8 ॥ कीर्तिमांश् च महातेजाः $ सात्वतानां महारथः & तस्यान्ववाये सम्भूता % भोजा वै दैवतोपमाः ॥ LiP_1,69.9 ॥ गान्धारी चैव माद्री च $ वृष्णिभार्ये बभूवतुः & गान्धारी जनयामास % सुमित्रं मित्रनन्दनम् ॥ LiP_1,69.10 // माद्री लेभे च तं पुत्रं $ ततः सा devamŬhu«am & अनमित्रं शिनिं चैव % तावुभौ पुरुषोत्तमौ ॥ LiP_1,69.11 // अनमित्रसुतो निघ्नो $ निघ्नस्य द्वौ बभूवतुः & प्रसेनश् च महाभागः % सत्राजिच्च सुतावुभौ ॥ LiP_1,69.12 // तस्य सत्राजितः सूर्यः $ सखा प्राणसमो ऽभवत् & स्यमन्तको नाम मणिर् % दत्तस्तस्मै विवस्वता ॥ LiP_1,69.13 // पृथिव्यां सर्वरत्नानाम् $ असौ राजाभवन्मणिः & कदाचिन्मृगयां यातः % प्रसेनेन सहैव सः ॥ LiP_1,69.14 // वधं प्राप्तो ऽसहायश् च $ सिंहादेव सुदारुणात् & अथ पुत्रः शिनेर्जज्ञे % कनिष्ठाद् वृष्णिनन्दनात् ॥ LiP_1,69.15 // सत्यवाक् सत्यसम्पन्नः $ सत्यकस्तस्य चात्मजः & सात्यकिर्युयुधानस्तु % शिनेर्नप्ता प्रतापवान् ॥ LiP_1,69.16 // असंगो युयुधानस्य $ कुणिस्तस्य सुतो ऽभवत् & कुणेर् युगंधरः पुत्रः % शैनेया इति कीर्तिताः ॥ LiP_1,69.17 // माद्र्याः सुतस्य संजज्ञे $ सुतो वार्ष्णिर्युधाजितः & श्वफल्क इति विख्यातस् % त्रैलोक्यहितकारकः ॥ LiP_1,69.18 // श्वफल्कश् च महाराजो $ धर्मात्मा यत्र वर्तते & नास्ति व्याधिभयं तत्र % नावृष्टिभयमप्युत ॥ LiP_1,69.19 // श्वफल्कः काशिराजस्य $ सुतां भार्यामवाप सः & गान्दिनीं नाम काश्यो हि % ददौ तस्मै स्वकन्यकाम् ॥ LiP_1,69.20 // सा मातुरुदरस्था वै $ बहून्वर्षगणान्किल & वसन्ती न च संजज्ञे % गर्भस्था तां पिताब्रवीत् ॥ LiP_1,69.21 // जायस्व शीघ्रं भद्रं ते $ किमर्थं चाभितिष्ठसि & प्रोवाच चैनं गर्भस्था % सा कन्या गान्दिनी तदा ॥ LiP_1,69.22 // वर्षत्रयं प्रतिदिनं $ गामेकां ब्राह्मणाय तु & यदि दद्यास्ततः कुक्षेर् % निर्गमिष्याम्यहं पितः ॥ LiP_1,69.23 // तथेत्युवाच तस्या वै $ पिता काममपूरयत् & दाता शूरश् च यज्वा च % श्रुतवानतिथिप्रियः ॥ LiP_1,69.24 // तस्याः पुत्रः स्मृतो ऽक्रूरः $ श्वफल्काद्भूरिदक्षिणः & रत्ना कन्या च शैवस्य ह्य् % अक्रूरस्तामवाप्तवान् ॥ LiP_1,69.25 // अस्यामुत्पादयामास $ तनयांस्तान्निबोधत & उपमन्युस् तथा माङ्गुर् % वृतस्तु जनमेजयः ॥ LiP_1,69.26 // गिरिरक्षस्तथोपेक्षः $ शत्रुघ्नो यो ऽरिमर्दनः & धर्मभृद् वृष्टधर्मा च % गोधनो ऽथ वरस् तथा ॥ LiP_1,69.27 // आवाहप्रतिवाहौ च $ सुधारा च वराङ्गना & अक्रूरस्योग्रसेन्यां तु % पुत्रौ द्वौ कुलनन्दनौ ॥ LiP_1,69.28 // देववानुपदेवश् च $ जज्ञाते देवसंमतौ & सुमित्रस्य सुतो जज्ञे % चित्रकश् च महायशाः ॥ LiP_1,69.29 // चित्रकस्याभवन्पुत्रा $ विपृथुः पृथुरेव च & अश्वग्रीवः सुबाहुश् च % सुधासूकगवेक्षणौ ॥ LiP_1,69.30 // अरिष्टनेमिरश्वश् च $ धर्मो धर्मभृदेव च & सुभूमिर्बहुभूमिश् च % श्रविष्ठाश्रवणे स्त्रियौ ॥ LiP_1,69.31 // अन्धकात्काश्यदुहिता $ लेभे च चतुरः सुतान् & कुकुरं भजमानं च % शुचिं कम्बलबर्हिषम् ॥ LiP_1,69.32 // कुकुरस्य सुतो वृष्णिर् $ वृष्णेः शूरस्ततो ऽभवत् & कपोतरोमातिबलस् % तस्य पुत्रो विलोमकः ॥ LiP_1,69.33 // तस्यासीत् तुम्बुरुसखो $ विद्वान्पुत्रो नलः किल & ख्यायते स सुनाम्ना तु % चन्दनानकदुन्दुभिः ॥ LiP_1,69.34 // तस्मादप्यभिजित्पुत्र $ उत्पन्नो ऽस्य पुनर्वसुः & अश्वमेधं स पुत्रार्थम् % आजहार नरोत्तमः ॥ LiP_1,69.35 // तस्य मध्ये ऽतिरात्रस्य $ सदोमध्यात्समुत्थितः & ततस्तु विद्वान् सर्वज्ञो % दाता यज्वा पुनर्वसुः ॥ LiP_1,69.36 // तस्यापि पुत्रमिथुनं $ बभूवाभिजितः किल & आहुकश्चाहुकी चैव % ख्यातौ कीर्तिमतां वरौ ॥ LiP_1,69.37 // आहुकात् काश्यदुहितुर् $ द्वौ पुत्रौ संबभूवतुः & देवकश्चोग्रसेनश् च % देवगर्भसमावुभौ ॥ LiP_1,69.38 // देवकस्य सुता राज्ञो $ जज्ञिरे त्रिदशोपमाः & देववान् उपदेवश् च % सुदेवो देवरक्षितः ॥ LiP_1,69.39 // तेषां स्वसारः सप्तासन् $ वसुदेवाय ता ददौ & वृषदेवोपदेवा च % तथान्या देवरक्षिता ॥ LiP_1,69.40 // श्रीदेवा शान्तिदेवा च $ सहदेवा तथापरा & देवकी चापि तासां च % वरिष्ठाभूत्सुमध्यमा ॥ LiP_1,69.41 // नवोग्रसेनस्य सुतास् $ तेषां कंसस्तु पूर्वजः & तेषां पुत्राश्च पौत्राश् च % शतशो ऽथ सहस्रशः ॥ LiP_1,69.42 // देवकस्य सुता पत्नी $ वसुदेवस्य धीमतः & बभूव वन्द्या पूज्या च % देवैरपि पतिव्रता ॥ LiP_1,69.43 // रोहिणी च महाभागा $ पत्नी चानकदुन्दुभेः & पौरवी बाह्लिकसुता % संपूज्यासीत्सुरैरपि ॥ LiP_1,69.44 // असूत रोहिणी रामं $ बलश्रेष्ठं हलायुधम् & आश्रितं कंसभीत्या च % स्वात्मानं शान्ततेजसम् ॥ LiP_1,69.45 // जाते रामे ऽथ निहते $ षड्गर्भे चातिदक्षिणे & वसुदेवो हरिं धीमान् % देवक्यामुदपादयत् ॥ LiP_1,69.46 // स एव परमात्मासौ $ देवदेवो जनार्दनः & हलायुधश् च भगवान् % अनन्तो रजतप्रभः ॥ LiP_1,69.47 // भृगुशापछलेनैव $ मानयन्मानुषीं तनुम् & बभूव तस्यां देवक्यां % वासुदेवो जनार्दन ॥ LiP_1,69.48 // उमादेहसमुद्भूता $ योगनिद्रा च कौशिकी & नियोगाद्देवदेवस्य % यशोदातनया ह्यभूत् ॥ LiP_1,69.49 // सा चैव प्रकृतिः साक्षात् $ सर्वदेवनमस्कृता & पुरुषो भगवान्कृष्णो % धर्ममोक्षफलप्रदः ॥ LiP_1,69.50 // तां कन्यां जगृहे रक्षन् $ कंसात्स्वस्यात्मजं तदा & चतुर्भुजं विशालाक्षं % ÓrÅvatsak­talächanam // LiP_1,69.51 // शङ्खचक्रगदापद्मं $ धारयन्तं जनार्दनम् & यशोदायै प्रदत्त्वा तु % वसुदेवश् च बुद्धिमान् ॥ LiP_1,69.52 // दत्त्वैनं नन्दगोपस्य $ रक्षतामिति चाब्रवीत् & रक्षकं जगतां विष्णुं % स्वेच्छया धृतविग्रहम् ॥ LiP_1,69.53 // प्रसादाच्चैव देवस्य $ शिवस्यामिततेजसः & रामेण सार्धं तं दत्त्वा % वरदं परमेश्वरम् ॥ LiP_1,69.54 // भूभारनिग्रहार्थं च ह्य् $ अवतीर्णं जगद्गुरुम् & अतो वै सर्वकल्याणं % यादवानां भविष्यति ॥ LiP_1,69.55 // अयं स गर्भो देवक्या $ यो नः क्लेश्यान्हरिष्यति & उग्रसेनात्मजायाथ % कंसायानकदुन्दुभिः ॥ LiP_1,69.56 // निवेदयामास तदा $ जातां कन्यां सुलक्षणाम् & asyÃstavëÂamo गर्भो % देवक्याः कंस सुव्रत ॥ LiP_1,69.57 // मृत्युर् एव न संदेह $ इति वाणी पुरातनी & ततस्तां हन्तुमारेभे % कंसः सोल्लङ्घ्य चांबरम् ॥ LiP_1,69.58 // uvÃcëÂabhujà देवी $ मेघगंभीरया गिरा & रक्षस्व तत्स्वकं देहम् % आयातो मृत्युरेव ते ॥ LiP_1,69.59 // रक्षमाणस्य देहस्य $ मायावी कंसरूपिणः & किं कृतं दुष्कृतं मूर्ख % जातः खलु तवान्तकृत् ॥ LiP_1,69.60 // देवक्याः स भयात्कंसो $ jaghÃnaivëÂamaæ त्विति & स्मरन्ति विहितो मृत्युर् % देवक्यास् तनयो ऽष्टमः ॥ LiP_1,69.61 // यस्तत्प्रतिकृतौ यत्नो $ भोजस्यासीद्वृथा हरेः & प्रभावान्मुनिशार्दूलास् % तया चैव जडीकृतः ॥ LiP_1,69.62 // कंसो ऽपि निहतस्तेन $ कृष्णेनाक्लिष्टकर्मणा & निहता बहवश्चान्ये % देवब्राह्मणघातिनः ॥ LiP_1,69.63 // तस्य कृष्णस्य तनयाः $ प्रद्युम्नप्रमुखास् तथा & बहवः परिसंख्याताः % सर्वे युद्धविशारदाः ॥ LiP_1,69.64 // कृष्णपुत्राः समाख्याताः $ कृष्णेन सदृशाः सुताः & पुत्रेष्वेतेषु सर्वेषु % चारुदेष्णादयो हरेः ॥ LiP_1,69.65 // विशिष्टा बलवन्तश् च $ रौक्मिणेयारिसूदनाः & षोडशस्त्रीसहस्राणि % शतमेकं तथाधिकम् ॥ LiP_1,69.66 // कृष्णस्य तासु सर्वासु $ प्रिया ज्येष्ठा च रुक्मिणी & तया द्वादशवर्षाणि % कृष्णेनाक्लिष्टकर्मणा ॥ LiP_1,69.67 // उष्यता वायुभक्षेण $ पुत्रार्थं पूजितो हरः & चारुदेष्णः सुचारुश् च % चारुवेषो यशोधरः ॥ LiP_1,69.68 // चारुश्रवाश्चारुयशाः $ प्रद्युम्नः साम्ब एव च & एते लब्धास्तु कृष्णेन % शूलपाणिप्रसादतः ॥ LiP_1,69.69 // तान् दृष्ट्वा तनयान्वीरान् $ रौक्मिणेयांश् च रुक्मिणीम् & जाम्बवत्यब्रवीत्कृष्णं % भार्या कृष्णस्य धीमतः ॥ LiP_1,69.70 // मम त्वं पुण्डरीकाक्ष $ विशिष्टं गुणवत्तरम् & सुरेशसंमितं पुत्रं % प्रसन्नो दातुमर्हसि ॥ LiP_1,69.71 // जाम्बवत्या वचः श्रुत्वा $ जगन्नाथस्ततो हरिः & तपस्तप्तुं समारेभे % तपोनिधिरनिन्दितः ॥ LiP_1,69.72 // सो ऽथ नारायणः कृष्णः $ शङ्खचक्रगदाधरः & व्याघ्रपादस्य च मुनेर् % गत्वा चैवाश्रमोत्तमम् ॥ LiP_1,69.73 // ऋषिं दृष्ट्वा त्वङ्गिरसं $ प्रणिपत्य जनार्दनः & दिव्यं पाशुपतं योगं % लब्धवांस्तस्य चाज्ञया ॥ LiP_1,69.74 // प्रलुप्तश्मश्रुकेशश् च $ घृताक्तो मुञ्जमेखली & दीक्षितो भगवान्कृष्णस् % तताप च परंतपः ॥ LiP_1,69.75 // ऊर्ध्वबाहुर् निरालंबः $ पादाङ्गुष्ठाग्रधिष्ठितः & फलाम्बनिलभोजी च % ऋतुत्रयम् अधोक्षजः ॥ LiP_1,69.76 // तपसा तस्य संतुष्टो $ ददौ रुद्रो बहून् वरान् & साम्बं जांबवतीपुत्रं % कृष्णाय च महात्मने ॥ LiP_1,69.77 // तथा जांबवती चैव $ सांबं भार्या हरेः सुतम् & प्रहर्षमतुलं लेभे % लब्ध्वादित्यं यथादितिः ॥ LiP_1,69.78 // बाणस्य च तदा तेन $ छेदितं मुनिपुङ्गवाः & भुजानां चैव साहस्रं % शापाद्रुद्रस्य धीमतः ॥ LiP_1,69.79 // अथ दैत्यवधं चक्रे $ हलायुधसहायवान् & तथा दुष्टक्षितीशानां % लीलयैव रणाजिरे ॥ LiP_1,69.80 // स हत्वा देवसम्भूतं $ नरकं दैत्यपुङ्गवम् & ब्राह्मणस्योर्ध्वचक्रस्य % वरदानान्महात्मनः ॥ LiP_1,69.81 // स्वोपभोग्यानि कन्यानां $ षोडशातुलविक्रमः & शताधिकानि जग्राह % सहस्राणि महाबलः ॥ LiP_1,69.82 // शापव्याजेन विप्राणाम् $ उपसंहृतवान् कुलम् & संहृत्य तत्कुलं चैव % प्रभासे ऽतिष्ठदच्युतः ॥ LiP_1,69.83 // तदा तस्यैव तु गतं $ वर्षाणामधिकं शतम् & कृष्णस्य द्वारकायां वै % जराक्लेशापहारिणः ॥ LiP_1,69.84 // विश्वामित्रस्य कण्वस्य $ नारदस्य च धीमतः & शापं पिण्डारके ऽरक्षद् % वचो दुर्वाससस्तदा ॥ LiP_1,69.85 // त्यक्त्वा च मानुषं रूपं $ जरकास्त्रच्छलेन तु & अनुगृह्य च कृष्णो ऽपि % लुब्धकं प्रययौ दिवम् ॥ LiP_1,69.86 // अष्टावक्रस्य शापेन $ भार्याः कृष्णस्य धीमतः & चौरैश्चापहृताः सर्वास् % तस्य मायाबलेन च ॥ LiP_1,69.87 // बलभद्रो ऽपि संत्यज्य $ नागो भूत्वा जगाम च & महिष्यस्तस्य कृष्णस्य % रुक्मिणीप्रमुखाः शुभाः ॥ LiP_1,69.88 // सहाग्निं विविशुः सर्वाः $ कृष्णेनाक्लिष्टकर्मणा & रेवती च तथा देवी % बलभद्रेण धीमता ॥ LiP_1,69.89 // प्रविष्टा पावकं विप्राः $ सा च भर्तृपथं गता & प्रेतकार्यं हरेः कृत्वा % पार्थः परमवीर्यवान् ॥ LiP_1,69.90 // रामस्य च तथान्येषां $ वृष्णीनामपि सुव्रतः & कन्दमूलफलैस्तस्य % बलिकार्यं चकार सः ॥ LiP_1,69.91 // द्रव्याभावात् स्वयं पार्थो $ भ्रातृभिश् च दिवं गतः & एवं संक्षेपतः प्रोक्तः % कृष्णस्याक्लिष्टकर्मणः ॥ LiP_1,69.92 // प्रभावो विलयश्चैव $ स्वेच्छयैव महात्मनः & इत्येतत्सोमवंशानां % नृपाणां चरितं द्विजाः ॥ LiP_1,69.93 // यः पठेच्छृणुयाद्वापि $ ब्राह्मणान् श्रावयेदपि & स याति वैष्णवं लोकं % नात्र कार्या विचारणा ॥ LiP_1,69.94 // इति श्रीलिङ्गमहापुराणे पूर्वभागे सोमवंशानुकीर्तनं नामैकोनसप्ततितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 70 ऋषय ऊचुः आदिसर्गस्त्वया सूत $ सूचितो न प्रकाशितः & सांप्रतं विस्तरेणैव % वक्तुमर्हसि सुव्रत ॥ LiP_1,70.1 ॥ सूत उवाच महेश्वरो महादेवः $ प्रकृतेः पुरुषस्य च & परत्वे संस्थितो देवः % परमात्मा मुनीश्वराः ॥ LiP_1,70.2 ॥ अव्यक्तं चेश्वरात्तस्माद् $ अभवत्कारणं परम् & प्रधानं प्रकृतिश्चेति % यदाहुस्तत्त्वचिन्तकाः ॥ LiP_1,70.3 ॥ गन्धवर्णरसैर् हीनं $ शब्दस्पर्शविवर्जितम् & अजरं ध्रुवमक्षय्यं % नित्यं स्वात्मन्यवस्थितम् ॥ LiP_1,70.4 ॥ जगद्योनिं महाभूतं $ परं ब्रह्म सनातनम् & विग्रहः सर्वभूतानाम् % ईश्वराज्ञाप्रचोदितम् ॥ LiP_1,70.5 ॥ अनाद्यन्तमजं सूक्ष्मं $ त्रिगुणं प्रभवाव्ययम् & अप्रकाशमविज्ञेयं % ब्रह्माग्रे समवर्तत ॥ LiP_1,70.6 ॥ अस्यात्मना सर्वमिदं $ व्याप्तं त्वासीच्छिवेच्छया & गुणसाम्ये तदा तस्मिन्न् % अविभागे तमोमये ॥ LiP_1,70.7 ॥ सर्गकाले प्रधानस्य $ क्षेत्रज्ञाधिष्ठितस्य वै & गुणभावाद्व्यज्यमानो % महान् प्रादुर्बभूव ह ॥ LiP_1,70.8 ॥ सूक्ष्मेण महता चाथ $ अव्यक्तेन समावृतम् & सत्त्वोद्रिक्तो महानग्रे % सत्तामात्रप्रकाशकः ॥ LiP_1,70.9 ॥ मनो महांस्तु विज्ञेयम् $ एकं तत्कारणं स्मृतम् & समुत्पन्नं लिङ्गमात्रं % क्षेत्रज्ञाधिष्ठितं हि तत् ॥ LiP_1,70.10 // धर्मादीनि च रूपाणि $ लोकतत्त्वार्थहेतवः & महान् सृष्टिं विकुरुते % चोद्यमानः सिसृक्षया ॥ LiP_1,70.11 // मनो महान्मतिर्ब्रह्म $ पूर्बुद्धिः ख्यातिरीश्वरः & प्रज्ञा चितिः स्मृतिः संविद् % विश्वेशश्चेति स स्मृतः ॥ LiP_1,70.12 // मनुते सर्वभूतानां $ यस्माच्चेष्टा फलं ततः & सौक्ष्म्यात्तेन विभक्तं तु % येन तन्मन उच्यते ॥ LiP_1,70.13 // तत्त्वानाम् अग्रजो यस्मान् $ महांश् च परिमाणतः & विशेषेभ्यो गुणेभ्यो ऽपि % महानिति ततः स्मृतः ॥ LiP_1,70.14 // बिभर्ति मानं मनुते $ विभागं मन्यते ऽपि च & पुरुषो भोगसंबन्धात् % तेन चासौ मतिः स्मृतः ॥ LiP_1,70.15 // बृहत्त्वाद् बृंहणत्वाच्च $ भावानां सकलाश्रयात् & यस्माद्धारयते भावान् % ब्रह्म तेन निरुच्यते ॥ LiP_1,70.16 // यः पूरयति यस्माच्च $ कृत्स्नान्देवाननुग्रहैः & नयते तत्त्वभावं च % तेन पूरिति चोच्यते ॥ LiP_1,70.17 // बुध्यते पुरुषश्चात्र $ सर्वान् भावान् हितं तथा & यस्माद्बोधयते चैव % बुद्धिस्तेन निरुच्यते ॥ LiP_1,70.18 // ख्यातिः प्रत्युपभोगश् च $ यस्मात्संवर्तते ततः & भोगस्य ज्ञाननिष्ठत्वात् % तेन ख्यातिरिति स्मृतः ॥ LiP_1,70.19 // ख्यायते तद्गुणैर् वापि $ ज्ञानादिभिर् अनेकशः & तस्माच्च महतः संज्ञा % ख्यातिरित्यभिधीयते ॥ LiP_1,70.20 // साक्षात्सर्वं विजानाति $ महात्मा तेन चेश्वरः & यस्माज्ज्ञानानुगश्चैव % प्रज्ञा तेन स उच्यते ॥ LiP_1,70.21 // ज्ञानादीनि च रूपाणि $ बहुकर्मफलानि च & चिनोति यस्माद्भोगार्थं % तेनासौ चितिरुच्यते ॥ LiP_1,70.22 // वर्तमानव्यतीतानि $ तथैवानागतान्यपि & स्मरते सर्वकार्याणि % तेनासौ स्मृतिरुच्यते ॥ LiP_1,70.23 // कृत्स्नं च विन्दते ज्ञानं $ यस्मान्माहात्म्यमुत्तमम् & तस्माद् विन्देर् विदेश्चैव % संविदित्यभिधीयते ॥ LiP_1,70.24 // विद्यते ऽपि च सर्वत्र $ तस्मिन्सर्वं च विन्दति & तस्मात्संविदिति प्रोक्तो % महद्भिर् मुनिसत्तमाः ॥ LiP_1,70.25 // जानातेर् ज्ञानम् इत्याहुर् $ भगवान् ज्ञानसंनिधिः & बन्धनादिपरीभावाद् % ईश्वरः प्रोच्यते बुधैः ॥ LiP_1,70.26 // पर्यायवाचकैः शब्दैस् $ तत्त्वम् आद्यम् अनुत्तमम् & व्याख्यातं तत्त्वभावज्ञैर् % देवसद्भावचेतकैः ॥ LiP_1,70.27 // महान्सृष्टिं विकुरुते $ चोद्यमानः सिसृक्षया & संकल्पो ऽध्यवसायश् च % तस्य वृत्तिद्वयं स्मृतम् ॥ LiP_1,70.28 // त्रिगुणाद् रजसोद्रिक्ताद् $ अहङ्कारस्ततो ऽभवत् & महता च वृतः सर्गो % भूतादिर् बाह्यतस्तु सः ॥ LiP_1,70.29 // तस्मादेव तमोद्रिक्ताद् $ अहङ्कारादजायत & भूततन्मात्रसर्गस्तु % भूतादिस्तामसस्तु सः ॥ LiP_1,70.30 // भूतादिस्तु विकुर्वाणः $ शब्दमात्रं ससर्ज ह & आकाशं सुषिरं तस्माद् % उत्पन्नं शब्दलक्षणम् ॥ LiP_1,70.31 // आकाशं शब्दमात्रं तु $ स्पर्शमात्रं समावृणोत् & वायुश्चापि विकुर्वाणो % रूपमात्रं ससर्ज ह ॥ LiP_1,70.32 // ज्योतिरुत्पद्यते वायोस् $ तद्रूपगुणम् उच्यते & स्पर्शमात्रस्तु वै वायू % रूपमात्रं समावृणोत् ॥ LiP_1,70.33 // ज्योतिश्चापि विकुर्वाणं $ रसमात्रं ससर्ज ह & सम्भवन्ति ततो ह्यापस् % ता वै सर्वरसात्मिकाः ॥ LiP_1,70.34 // रसमात्रास्तु ता ह्यापो $ रूपमात्रो ऽग्निर् आवृणोत् & आपश्चापि विकुर्वत्यो % गन्धमात्रं ससर्जिरे ॥ LiP_1,70.35 // संघातो जायते तस्मात् $ तस्य गन्धो गुणो मतः & तस्मिंस्तस्मिंश् च तन्मात्रं % तेन तन्मात्रता स्मृता ॥ LiP_1,70.36 // अविशेषवाचकत्वाद् $ अविशेषास् ततस् तु ते & praÓÃntaghoramƬhatvÃd % अविशेषास्ततः पुनः ॥ LiP_1,70.37 // भूततन्मात्रसर्गो ऽयं $ विज्ञेयस्तु परस्परम् & वैकारिकादहङ्कारात् % सत्त्वोद्रिक्तात्तु सात्त्विकात् ॥ LiP_1,70.38 // वैकारिकः स सर्गस्तु $ युगपत् सम्प्रवर्तते & बुद्धीन्द्रियाणि पञ्चैव % पञ्च कर्मेन्द्रियाणि च ॥ LiP_1,70.39 // साधकानीन्द्रियाणि स्युर् $ देवा वैकारिका दश & एकादशं मनस्तत्र % स्वगुणेनोभयात्मकम् ॥ LiP_1,70.40 // श्रोत्रं त्वक् चक्षुषी जिह्वा $ नासिका चैव पञ्चमी & शब्दादीनामवाप्त्यर्थं % बुद्धियुक्तानि तानि वै ॥ LiP_1,70.41 // पादौ पायुरुपस्थश् च $ हस्तौ वाग्दशमी भवेत् & गतिर्विसर्गो ह्यानन्दः % शिल्पं वाक्यं च कर्म तत् ॥ LiP_1,70.42 // आकाशं शब्दमात्रं च $ स्पर्शमात्रं समाविशत् & द्विगुणस्तु ततो वायुः % शब्दस्पर्शात्मको ऽभवत् ॥ LiP_1,70.43 // रूपं तथैव विशतः $ शब्दस्पर्शगुणावुभौ & त्रिगुणस्तु ततस्त्वग्निः % सशब्दस्पर्शरूपवान् ॥ LiP_1,70.44 // सशब्दस्पर्शरूपं च $ रसमात्रं समाविशत् & तस्माच्चतुर्गुणा आपो % विज्ञेयास्तु रसात्मिकाः ॥ LiP_1,70.45 // शब्दस्पर्शं च रूपं च $ रसो वै गन्धमाविशत् & संगता गन्धमात्रेण % आविशन्तो महीमिमाम् ॥ LiP_1,70.46 // तस्मात्पञ्चगुणा भूमिः $ स्थूला भूतेषु शस्यते & शान्ता घोराश् च mƬhÃÓ च % विशेषास्तेन ते स्मृताः ॥ LiP_1,70.47 // परस्परानुप्रवेशाद् $ धारयन्ति परस्परम् & भूमेरन्तस्त्विदं सर्वं % लोकालोकाचलावृतम् ॥ LiP_1,70.48 // विशेषाश्चेन्द्रियग्राह्या $ नियतत्वाच्च ते स्मृताः & गुणं पूर्वस्य सर्गस्य % प्राप्नुवन्त्युत्तरोत्तराः ॥ LiP_1,70.49 // तेषां यावच्च तद् यच्च $ यच्च तावद्गुणं स्मृतम् & उपलभ्याप्सु वै गन्धं % केचिद् ब्रूयुर् अपां गुणम् ॥ LiP_1,70.50 // पृथिव्यामेव तं विद्याद् $ अपां वायोश् च संश्रयात् & एते सप्त महात्मानो ह्य् % अन्योन्यस्य समाश्रयात् ॥ LiP_1,70.51 // पुरुषाधिष्ठितत्वाच्च $ अव्यक्तानुग्रहेण च & महादयो विशेषान्ता ह्य् % अण्डमुत्पादयन्ति ते ॥ LiP_1,70.52 // एककालसमुत्पन्नं $ जलबुद्बुदवच्च तत् & विशेषेभ्यो ऽण्डम् अभवन् % महत् तद् उदकेशयम् ॥ LiP_1,70.53 // अद्भिर् दशगुणाभिस्तु $ बाह्यतो ऽण्डं समावृतम् & आपो दशगुणेनैतास् % तेजसा बाह्यतो वृताः ॥ LiP_1,70.54 // तेजो दशगुणेनैव $ वायुना बाह्यतो वृतम् & वायुर्दशगुणेनैव % बाह्यतो नभसा वृतः ॥ LiP_1,70.55 // आकाशेनावृतो वायुः $ खं तु भूतादिनावृतम् & भूतादिर्महता चापि % अव्यक्तेनावृतो महान् ॥ LiP_1,70.56 // शर्वश्चाण्डकपालस्थो $ भवश्चांभसि सुव्रताः & रुद्रो ऽग्निमध्ये भगवान् % उग्रो वायौ पुनः स्मृतः ॥ LiP_1,70.57 // भीमश्चावनिमध्यस्थो ह्य् $ अहङ्कारे महेश्वरः & बुद्धौ च भगवानीशः % सर्वतः परमेश्वरः ॥ LiP_1,70.58 // एतैरावरणैरण्डं $ सप्तभिः प्राकृतैर् वृतम् & एता आवृत्य चान्योन्यम् % अष्टौ प्रकृतयः स्थिताः ॥ LiP_1,70.59 // प्रसर्गकाले स्थित्वा तु $ ग्रसन्त्येताः परस्परम् & एवं परस्परोत्पन्ना % धारयन्ति परस्परम् ॥ LiP_1,70.60 // आधाराधेयभावेन $ विकारास्ते विकारिषु & महेश्वरः परो ऽव्यक्ताद् % अण्डम् अव्यक्तसंभवम् ॥ LiP_1,70.61 // अण्डाज्जज्ञे स एवेशः $ पुरुषो ऽर्कसमप्रभः & तस्मिन्कार्यस्य करणं % संसिद्धं स्वेच्छयैव तु ॥ LiP_1,70.62 // स वै शरीरी प्रथमः $ स वै पुरुष उच्यते & तस्य वामाङ्गजो विष्णुः % सर्वदेवनमस्कृतः ॥ LiP_1,70.63 // लक्ष्म्या देव्या ह्यभूद्देव $ इच्छया परमेष्ठिनः & दक्षिणाङ्गभवो ब्रह्मा % सरस्वत्या जगद्गुरुः ॥ LiP_1,70.64 // तस्मिन्नण्डे इमे लोका $ अन्तर्विश्वमिदं जगत् & चन्द्रादित्यौ सनक्षत्रौ % सग्रहौ सह वायुना ॥ LiP_1,70.65 // लोकालोकद्वयं किंचिद् $ अण्डे ह्यस्मिन्समर्पितम् & दिविने तिमे> यत्तु सृष्टौ प्रसंख्यातं % मया कालान्तरं द्विजाः ॥ LiP_1,70.66 // एतत्कालान्तरं ज्ञेयम् $ अहर्वै पारमेश्वरम् & रात्रिश्चैतावती ज्ञेया % परमेशस्य कृत्स्नशः ॥ LiP_1,70.67 // अहस्तस्य तु या सृष्टिः $ रात्रिश् च प्रलयः स्मृतः & नाहस्तु विद्यते तस्य % न रात्रिरिति धारयेत् ॥ LiP_1,70.68 // उपचारस्तु क्रियते $ लोकानां हितकाम्यया & इन्द्रियाणीन्द्रियार्थाश् च % महाभूतानि पञ्च च ॥ LiP_1,70.69 // तस्मात् सर्वाणि भूतानि $ बुद्धिश् च सह दैवतैः & अहस्तिष्ठन्ति सर्वाणि % परमेशस्य धीमतः ॥ LiP_1,70.70 // अहरन्ते प्रलीयन्ते $ रात्र्यन्ते विश्वसंभवः & स्वात्मन्यवस्थिते व्यक्ते % विकारे प्रतिसंहृते ॥ LiP_1,70.71 // साधर्म्येणावतिष्ठेते $ प्रधानपुरुषावुभौ & तमःसत्त्वरजोपेतौ % समत्वेन व्यवस्थितौ ॥ LiP_1,70.72 // अनुपृक्तावभूतां ताव् $ ओतप्रोतौ परस्परम् & गुणसाम्ये लयो ज्ञेयो % वैषम्ये सृष्टिरुच्यते ॥ LiP_1,70.73 // तिले यथा भवेत्तैलं $ घृतं पयसि वा स्थितम् & तथा तमसि सत्त्वे च % रजस्यनुसृतं जगत् ॥ LiP_1,70.74 // उपास्य रजनीं कृत्स्नां $ परां माहेश्वरीं तथा & अर्हमुखे प्रवृत्तश् च % परः प्रकृतिसंभवः ॥ LiP_1,70.75 // क्षोभयामास योगेन $ परेण परमेश्वरः & प्रधानं पुरुषं चैव % प्रविश्य स महेश्वरः ॥ LiP_1,70.76 // महेश्वरात्त्रयो देवा $ जज्ञिरे जगदीश्वरात् & शाश्वताः परमा गुह्यः % सर्वात्मानः शरीरिणः ॥ LiP_1,70.77 // एत एव त्रयो देवा $ एत एव त्रयो गुणाः & एत एव त्रयो लोका % एत एव त्रयो ऽग्नयः ॥ LiP_1,70.78 // परस्पराश्रिता ह्येते $ परस्परमनुव्रताः & परस्परेण वर्तन्ते % धारयन्ति परस्परम् ॥ LiP_1,70.79 // अन्योन्यमिथुना ह्येते $ अन्योन्यमुपजीविनः & क्षणं वियोगो न ह्येषां % न त्यजन्ति परस्परम् ॥ LiP_1,70.80 // ईश्वरस्तु परो देवो $ विष्णुश् च महतः परः & ब्रह्मा च रजसा युक्तः % सर्गादौ हि प्रवर्तते ॥ LiP_1,70.81 // परः स पुरुषो ज्ञेयः $ प्रकृतिः सा परा स्मृता ॥ LiP_1,70.82 // अधिष्ठिता सा हि महेश्वरेण $ प्रवर्तते चोद्यमने समन्तात् & अनुप्रवृत्तस्तु महांस्तदेनां % चिरस्थिरत्वाद् विषयं श्रियः स्वयम् ॥ LiP_1,70.83 // प्रधानगुणवैषम्यात् $ सर्गकालः प्रवर्तते & ईश्वराधिष्ठितात्पूर्वं % तस्मात्सदसदात्मकात् ॥ LiP_1,70.84 // संसिद्धः कार्यकरणे $ रुद्रश्चाग्रे ह्यवर्तत & तेजसाप्रतिमो धीमान् % अव्यक्तः सम्प्रकाशकः ॥ LiP_1,70.85 // स वै शरीरी प्रथमः $ स वै पुरुष उच्यते & ब्रह्मा च भगवांस्तस्माच् % चतुर्वक्त्रः प्रजापतिः ॥ LiP_1,70.86 // संसिद्धः कार्यकारणे $ तथा वै समवर्तत & एक एव महादेवस् % त्रिधैवं स व्यवस्थितः ॥ LiP_1,70.87 // अप्रतीपेन ज्ञानेन $ ऐश्वर्येण समन्वितः & धर्मेण चाप्रतीपेन % वैराग्येण च ते ऽन्विताः ॥ LiP_1,70.88 // अव्यक्ताज्जायते तेषां $ मनसा यद्यदीहितम् & वशीकृतत्वात्त्रैगुण्यं % सापेक्षत्वात्स्वभावतः ॥ LiP_1,70.89 // चतुर्मुखस्तु ब्रह्मत्वे $ कालत्वे चान्तकः स्मृतः & सहस्रमूर्धा पुरुषस् % तिस्रो ऽवस्थाः स्वयंभुवः ॥ LiP_1,70.90 // ब्रह्मत्वे सृजते लोकान् $ कालत्वे संक्षिपत्यपि & पुरुषत्वे ह्युदासीनस् % तिस्रो ऽवस्थाः प्रजापतेः ॥ LiP_1,70.91 // ब्रह्मा कमलगर्भाभो $ रुद्रः कालाग्निसन्निभः & पुरुषः पुण्डरीकाक्षो % रूपं तत्परमात्मनः ॥ LiP_1,70.92 // एकधा स द्विधा चैव $ त्रिधा च बहुधा पुनः & महेश्वरः शरीराणि % करोति विकरोति च ॥ LiP_1,70.93 // नानाकृतिक्रियारूप- $ नामवन्ति स्वलीलया & महेश्वरः शरीराणि % करोति विकरोति च ॥ LiP_1,70.94 // त्रिधा यद्वर्तते लोके $ तस्मात्त्रिगुण उच्यते & चतुर्धा प्रविभक्तत्वाच् % चतुर्व्यूहः प्रकीर्तितः ॥ LiP_1,70.95 // यदाप्नोति यदादत्ते $ यच्चात्ति विषयानयम् & यच्चास्य सततं भावस् % तस्मादात्मा निरुच्यते ॥ LiP_1,70.96 // ऋषिः सर्वगतत्वाच्च $ शरीरी सो ऽस्य यत्प्रभुः & स्वामित्वमस्य यत्सर्वं % विष्णुः सर्वप्रवेशनात् ॥ LiP_1,70.97 // भगवान् भगवद्भावान् $ निर्मलत्वाच्छिवः स्मृतः & परमः सम्प्रकृष्टत्वाद् % अवनाद् ओमिति स्मृतः ॥ LiP_1,70.98 // सर्वज्ञः सर्वविज्ञानात् $ सर्वः सर्वमयो यतः & त्रिधा विभज्य चात्मानं % त्रैलोक्यं सम्प्रवर्तते ॥ LiP_1,70.99 // सृजते ग्रसते चैव $ रक्षते च त्रिभिः स्वयम् & आदित्वाद् आदिदेवो ऽसाव् % अजातत्वाद् अजः स्मृतः ॥ LiP_1,70.100 // पाति यस्मात्प्रजाः सर्वाः $ प्रजापतिर् इति स्मृतः & देवेषु च महान्देवो % महादेवस्ततः स्मृतः ॥ LiP_1,70.101 // सर्वगत्वाच्च देवानाम् $ अवश्यत्वाच्च ईश्वरः & बृहत्त्वाच्च स्मृतो ब्रह्मा % भूतत्वाद्भूत उच्यते ॥ LiP_1,70.102 // क्षेत्रज्ञः क्षेत्रविज्ञानाद् $ एकत्वात्केवलः स्मृतः & यस्मात्पुर्यां स शेते च % तस्मात्पूरुष उच्यते ॥ LiP_1,70.103 // अनादित्वाच्च पूर्वत्वात् $ स्वयंभूरिति संस्मृतः & याज्यत्वादुच्यते यज्ञः % कविर् विक्रान्तदर्शनात् ॥ LiP_1,70.104 // क्रमणः क्रमणीयत्वात् $ पालकश्चापि पालनात् & आदित्यसंज्ञः कपिलो ह्य् % अग्रजो ऽग्निरिति स्मृतः ॥ LiP_1,70.105 // हिरण्यमस्य गर्भो ऽभूद् $ धिरण्यस्यापि गर्भजः & तस्माद्धिरण्यगर्भत्वं % पुराणे ऽस्मिन्निरुच्यते ॥ LiP_1,70.106 // स्वयंभुवो ऽपि वृत्तस्य $ कालो विश्वात्मनस्तु यः & न शक्यः परिसंख्यातुम् % अपि वर्षशतैरपि ॥ LiP_1,70.107 // कालसंख्याविवृत्तस्य $ परार्धो ब्रह्मणः स्मृतः & तावच्छेषो ऽस्य कालो ऽन्यस् % तस्यान्ते प्रतिसृज्यते ॥ LiP_1,70.108 // कोटिकोटिसहस्राणि $ अहर्भूतानि यानि वै & समतीतानि कल्पानां % तावच्छेषाः परे तु ये \ यस्त्वयं वर्तते कल्पो # वाराहस्तं निबोधत ॥ LiP_1,70.109 // प्रथमः सांप्रतस्तेषां $ कल्पो ऽयं वर्तते द्विजाः & यस्मिन्स्वायंभुवाद्यास्तु % मनवस्ते चतुर्दश ॥ LiP_1,70.110 // अतीता वर्तमानाश् च $ भविष्या ये च वै पुनः & तैरियं पृथिवी सर्वा % सप्तद्वीपा सपर्वता ॥ LiP_1,70.111 // पूर्णं युगसहस्रं वै $ परिपाल्या महेश्वरैः & प्रजाभिस्तपसा चैव % तेषां शृणुत विस्तरम् ॥ LiP_1,70.112 // मन्वन्तरेण चैकेन $ सर्वाण्येवान्तराणि च & कथितानि भविष्यन्ति % कल्पः कल्पेन चैव हि ॥ LiP_1,70.113 // अतीतानि च कल्पानि $ सोदर्काणि सहान्वयैः & अनागतेषु तद्वच्च % तर्कः कार्यो विजानता ॥ LiP_1,70.114 // आपो ह्यग्रे समभवन् $ नष्टे च पृथिवीतले & शान्ततारैकनीरे ऽस्मिन् % न प्राज्ञायत किंचन ॥ LiP_1,70.115 // एकार्णवे तदा तस्मिन् $ नष्टे स्थावरजङ्गमे & तदा भवति वै ब्रह्मा % सहस्राक्षः सहस्रपात् ॥ LiP_1,70.116 // सहस्रशीर्षा पुरुषो $ रुक्मवर्णस् त्वतीन्द्रियः & ब्रह्मा नारायणाख्यस्तु % सुष्वाप सलिले तदा ॥ LiP_1,70.117 // सत्त्वोद्रेकात्प्रबुद्धस्तु $ शून्यं लोकमुदैक्षत & इमं चोदाहरन्त्यत्र % श्लोकं नारायणं प्रति ॥ LiP_1,70.118 // आपो नाराश् च सूनव $ इत्यपां नाम शुश्रुमः & आपूर्य ताभिर् अयनं % कृतवानात्मनो यतः ॥ LiP_1,70.119 // अप्सु शेते यतस्तस्मात् $ ततो नारायणः स्मृतः & चतुर्युगसहस्रस्य % नैशं कालम् उपास्यतः ॥ LiP_1,70.120 // शर्वर्यन्ते प्रकुरुते $ ब्रह्मत्वं सर्गकारणात् & ब्रह्मा तु सलिले तस्मिन् % वायुर्भूत्वा समाचरत् ॥ LiP_1,70.121 // निशायामिव खद्योतः $ प्रावृट्काले ततस्तु सः & ततस् तु सलिले तस्मिन् % विज्ञायान्तर्गतां महीम् ॥ LiP_1,70.122 // अनुमानाद् asaæmƬho $ भूमेरुद्धरणं पुनः & अकरोत्स तनूमन्यां % कल्पादिषु यथापुरा ॥ LiP_1,70.123 // ततो महात्मा भगवान् $ दिव्यरूपम् अचिन्तयत् & सलिलेनाप्लुतां भूमिं % दृष्ट्वा स तु समन्ततः ॥ LiP_1,70.124 // किंनु रूपमहं कृत्वा $ उद्धरेयं महीमिमाम् & jalakrŬÃnusad­Óaæ % वाराहं रूपमाविशत् ॥ LiP_1,70.125 // अधृष्यं सर्वभूतानां $ वाङ्मयं ब्रह्मसंज्ञितम् & पृथिव्युद्धरणार्थाय % प्रविवेश रसातलम् ॥ LiP_1,70.126 // अद्भिः संछादितां भूमिं $ स तामाशु प्रजापतिः & उपगम्योज्जहारैनाम् % आपश्चापि समाविशत् ॥ LiP_1,70.127 // सामुद्रा वै समुद्रेषु $ नादेयाश् च नदीषु च & रसातलतले मग्नां % रसातलपुटे गताम् ॥ LiP_1,70.128 // प्रभुर्लोकहितार्थाय $ दंष्ट्रयाभ्युज्जहार गाम् & ततः स्वस्थानमानीय % पृथिवीं पृथिवीधरः ॥ LiP_1,70.129 // मुमोच पूर्ववद् असौ $ धारयित्वा धराधरः & तस्योपरि जलौघस्य % महती नौरिव स्थिता ॥ LiP_1,70.130 // तत्समा ह्युरुदेहत्वान् $ न मही याति संप्लवम् & तत उत्क्षिप्य तां देवो % जगतः स्थापनेच्छया ॥ LiP_1,70.131 // पृथिव्याः प्रविभागाय $ मनश्चक्रे ऽम्बुजेक्षणः & पृथिवीं च समां कृत्वा % पृथिव्यां सो ऽचिनोद् गिरीन् ॥ LiP_1,70.132 // प्राक्सर्गे दह्यमाने तु $ तदा संवर्तकाग्निना & तेनाग्निना विशीर्णास्ते % पर्वता भूरिविस्तराः ॥ LiP_1,70.133 // शैत्यादेकार्णवे तस्मिन् $ वायुना तेन संहताः & निषिक्ता यत्र यत्रासंस् % तत्र तत्राचलाभवन् ॥ LiP_1,70.134 // तदाचलत्वाद् अचलाः $ पर्वभिः पर्वताः स्मृताः & गिरयो हि निगीर्णत्वाच् % छयानत्वाच्छिलोच्चयाः ॥ LiP_1,70.135 // ततस्तेषु विकीर्णेषु $ कोटिशो हि गिरिष्वथ & विश्वकर्मा विभजते % कल्पादिषु पुनः पुनः ॥ LiP_1,70.136 // ससमुद्रामिमां पृथ्वीं $ सप्तद्वीपां सपर्वताम् & भूराद्यांश् चतुरो लोकान् % पुनः सो ऽथ व्यकल्पयत् ॥ LiP_1,70.137 // लोकान् प्रकल्पयित्वाथ $ प्रजासर्गं ससर्ज ह & ब्रह्मा स्वयंभूर्भगवान् % सिसृक्षुर्विविधाः प्रजाः ॥ LiP_1,70.138 // ससर्ज सृष्टिं तद्रूपां $ कल्पादिषु यथापुरा & तस्याभिध्यायतः सर्गं % तथा वै बुद्धिपूर्वकम् ॥ LiP_1,70.139 // बुद्ध्याश् च समकाले वै $ प्रादुर्भूतस् तमोमयः & तमोमोहो महामोहस् % तामिस्रश्चान्धसंज्ञितः ॥ LiP_1,70.140 // अविद्या पञ्चपर्वैषा $ प्रादुर्भूता महात्मनः & पञ्चधावस्थितः सर्गो % ध्यायतः सो ऽभिमानिनः ॥ LiP_1,70.141 // संवृतस्तमसा चैव $ बीजाङ्कुरवदावृतः & बहिरन्तश्चाप्रकाशस् % तब्धो निःसंज्ञ एव च ॥ LiP_1,70.142 // यस्मात्तेषां वृता बुद्धिर् $ दुःखानि करणानि च & तस्मात्ते संवृतात्मानो % नगा मुख्याः प्रकीर्तिताः ॥ LiP_1,70.143 // मुख्यसर्गं तथाभूतं $ दृष्ट्वा ब्रह्मा ह्यसाधकम् & अप्रसन्नमनाः सो ऽथ % ततो ऽन्यं सो ह्यमन्यत ॥ LiP_1,70.144 // तस्याभिध्यायतश्चैव $ तिर्यक्स्रोता ह्यवर्तत & तस्मात् तिर्यक्प्रवृत्तः स % तिर्यक्स्रोतास् ततः स्मृतः ॥ LiP_1,70.145 // पश्वादयस्ते विख्याता $ उत्पथग्राहिणो द्विजाः & तस्याभिध्यायतो ऽन्यं वै % सात्त्विकः समवर्तत ॥ LiP_1,70.146 // ऊर्ध्वस्रोतास्तृतीयस्तु $ स वै चोर्ध्वं व्यवस्थितः & यस्मात्प्रवर्तते चोर्ध्वम् % ऊर्ध्वस्रोतास्ततः स्मृतः ॥ LiP_1,70.147 // ते सुखप्रीतिबहुला $ बहिरन्तश् च संवृताः & प्रकाशा बहिरन्तश् च % ऊर्ध्वस्रोतोभवाः स्मृताः ॥ LiP_1,70.148 // ते सत्त्वस्य च योगेन $ सृष्टाः सत्त्वोद्भवाः स्मृताः & ऊर्ध्वस्रोतास्तृतीयो वै % देवसर्गस्तु स स्मृतः ॥ LiP_1,70.149 // प्रकाशाद् बहिरन्तश् च $ ऊर्ध्वस्रोतोद्भवाः स्मृताः & ते ऊर्ध्वस्रोतसो ज्ञेयास् % तुष्टात्मानो बुधैः स्मृताः ॥ LiP_1,70.150 // ऊर्ध्वस्रोतःसु सृष्टेषु $ देवेषु वरदः प्रभुः & प्रीतिमानभवद्ब्रह्मा % ततो ऽन्यं सो ऽभ्यमन्यत ॥ LiP_1,70.151 // ससर्ज सर्गमन्यं हि $ साधकं प्रभुरीश्वरः & ततो ऽभिध्यायतस्तस्य % सत्याभिध्यायिनस्तदा ॥ LiP_1,70.152 // प्रादुरासीत्तदा व्यक्ताद् $ अर्वाक्स्रोतास्तु साधकः & यस्माद् अर्वाङ्न्यवर्तन्त % ततो ऽर्वाक्स्रोतसस् तु ते ॥ LiP_1,70.153 // ते च प्रकाशबहुलास् $ तमःपृक्ता रजो ऽधिकाः & तस्मात्ते दुःखबहुला % भूयोभूयश् च कारिणः ॥ LiP_1,70.154 // संवृता बहिरन्तश् च $ मनुष्याः साधकाश् च ते ॥ LiP_1,70.155 // लक्षणैस्तारकाद्यैस्ते ह्य् $ अष्टधा तु व्यवस्थिताः ॥ LiP_1,70.156 // सिद्धात्मानो मनुष्यास्ते $ गन्धर्वसहधर्मिणः & इत्येष तैजसः सर्गो ह्य् % अर्वाक्स्रोतःप्रकीर्तितः ॥ LiP_1,70.157 // पञ्चमो ऽनुग्रहः सर्गश् $ चतुर्धा तु व्यवस्थितः & विपर्ययेण शक्त्या च % सिद्ध्या तुष्ट्या तथैव च ॥ LiP_1,70.158 // स्थावरेषु विपर्यासस् $ तिर्यग्योनिषु शक्तितः & सिद्धात्मानो मनुष्यास्तु % ऋषिदेवेषु कृत्स्नशः ॥ LiP_1,70.159 // इत्येष प्राकृतः सर्गो $ वैकृतो नवमः स्मृतः & भूतादिकानां भूतानां % षष्ठः सर्गः स उच्यते ॥ LiP_1,70.160 // निवृत्तं वर्तमानं च $ तेषां जानन्ति वै पुनः & भूतादिकानां भूतानां % सप्तमः सर्ग एव च ॥ LiP_1,70.161 // ते परिग्राहिणः सर्वे $ संविभागरताः पुनः & स्वादनाश् चाप्यशीलाश् च % ज्ञेया भूतादिकाश् च ते ॥ LiP_1,70.162 // विपर्ययेण भूतादिर् $ अशक्त्या च व्यवस्थितः & प्रथमो महतः सर्गो % विज्ञेयो ब्रह्मणः स्मृतः ॥ LiP_1,70.163 // तन्मात्राणां द्वितीयस्तु $ भूतसर्गः स उच्यते & वैकारिकस्तृतीयस्तु % सर्ग ऐन्द्रियकः स्मृतः ॥ LiP_1,70.164 // इत्येष प्राकृतः सर्गः $ सम्भूतो बुद्धिपूर्वकः & मुख्यसर्गश्चतुर्थश् च % मुख्या वै स्थावराः स्मृताः ॥ LiP_1,70.165 // ततो ऽर्वाक्स्रोतसां सर्गः $ सप्तमः स तु मानुषः & अष्टमो ऽनुग्रहः सर्गः % सात्त्विकस्तामसश् च सः ॥ LiP_1,70.166 // पञ्चैते वैकृताः सर्गाः $ प्राकृतास्तु त्रयः स्मृताः & प्राकृतो वैकृतश्चैव % कौमारो नवमः स्मृतः ॥ LiP_1,70.167 // अबुद्धिपूर्वकाः सर्गाः $ प्राकृतास्तु त्रयः स्मृताः & बुद्धिपूर्वं प्रवर्तन्ते % ष पुनर्ब्रह्मणस्तु ते ॥ LiP_1,70.168 // विस्तरानुग्रहः सर्गः $ कीर्त्यमानो निबोधत & चतुर्धावस्थितः सो ऽथ % सर्वभूतेषु कृत्स्नशः ॥ LiP_1,70.169 // इत्येते प्राकृताश्चैव $ वैकृताश् च नव स्मृताः & परस्परानुरक्ताश् च % कारणैश् च बुधैः स्मृताः ॥ LiP_1,70.170 // अग्रे ससर्ज वै ब्रह्मा $ मानसानात्मनः समान् & ऋभुः सनत्कुमारश् च % द्वावेतावूर्ध्वरेतसौ ॥ LiP_1,70.171 // पूर्वोत्पन्नौ पुरा तेभ्यः $ सर्वेषामपि पूर्वजौ & व्यतीते त्वष्टमे कल्पे % पुराणौ लोकसाक्षिणौ ॥ LiP_1,70.172 // तौ वाराहे तु भूर्लोके $ तेजः संक्षिप्य धिष्ठितौ & तावुभौ मोक्षकर्माणाव् % आरोप्यात्मानमात्मनि ॥ LiP_1,70.173 // प्रजां धर्मं च कामं च $ त्यक्त्वा वैराग्यमास्थितौ & यथोत्पन्नस्तथैवेह % कुमारः स इहोच्यते ॥ LiP_1,70.174 // तस्मात् सनत्कुमारेति $ नामास्येह प्रकीर्तितम् & सनन्दं सनकं चैव % विद्वांसं च सनातनम् ॥ LiP_1,70.175 // विज्ञानेन निवृत्तास्ते $ व्यवर्तन्त महौजसः & संबुद्धाश्चैव नानात्वे % अप्रवृत्ताश् च योगिनः ॥ LiP_1,70.176 // असृष्ट्वैव प्रजासर्गं $ प्रतिसर्गं गताः पुनः & ततस्तेषु व्यतीतेषु % ततो ऽन्यान् साधकान् सुतान् ॥ LiP_1,70.177 // मानसानसृजद्ब्रह्मा $ पुनः स्थानाभिमानिनः & आ भूतसम्प्लवावस्था % यैरियं विधृता मही ॥ LiP_1,70.178 // आपो ऽग्निं पृथिवीं वायुम् $ अन्तरिक्षं दिवं तथा & समुद्रांश् च नदीश्चैव % तथा शैलवनस्पतीन् ॥ LiP_1,70.179 // ओषधीनां तथात्मानो $ वल्लीनां वृक्षवीरुधाम् & लताः këÂhÃ÷ कलाश्चैव % मुहूर्ताः संधिरात्र्यहान् ॥ LiP_1,70.180 // अर्धमासांश् च मासांश् च $ अयनाब्दयुगानि च & स्थानाभिमानिनः सर्वे % स्थानाख्याश्चैव ते स्मृताः ॥ LiP_1,70.181 // devÃn­«ÅæÓ ca mahato $ गदतस्तान् निबोधत & मरीचिभृग्वङ्गिरसं % पुलस्त्यं पुलहं क्रतुम् ॥ LiP_1,70.182 // दक्षमत्रिं वसिष्ठं च $ सो ऽसृजन्मानसान् नव & नव ब्रह्माण इत्येते % पुराणे निश्चयं गताः ॥ LiP_1,70.183 // तेषां ब्रह्मात्मकानां वै $ सर्वेषां ब्रह्मवादिनाम् & स्थानानि कल्पयामास % पूर्ववत्पद्मसंभवः ॥ LiP_1,70.184 // ततो ऽसृजच्च संकल्पं $ धर्मं चैव सुखावहम् & सो ऽसृजद् व्यवसायात्तु % धर्मं देवो महेश्वरः ॥ LiP_1,70.185 // संकल्पं चैव संकल्पात् $ सर्वलोकपितामहः & मानसश् च रुचिर्नाम % विजज्ञे ब्रह्मणः प्रभोः ॥ LiP_1,70.186 // प्राणाद्ब्रह्मासृजद्दक्षं $ चक्षुर्भ्यां च मरीचिनम् & भृगुस्तु हृदयाज्जज्ञे % ऋषिः सलिलजन्मनः ॥ LiP_1,70.187 // शिरसो ऽङ्गिरसश्चैव $ श्रोत्रादत्रिं तथासृजत् & पुलस्त्यं च तथोदानाद् % व्यानाच्च पुलहं पुनः ॥ LiP_1,70.188 // समानजो वसिष्ठश् च $ अपानान्निर्ममे क्रतुम् & इत्येते ब्रह्मणः पुत्रा % दिव्या एकादशा स्मृताः ॥ LiP_1,70.189 // धर्मादयः प्रथमजाः $ सर्वे ते ब्रह्मणः सुताः & भृग्वादयस्तु ते सृष्टा % नवैते ब्रह्मवादिनः ॥ LiP_1,70.190 // गृहमेधिनः पुराणास् ते $ धर्मस् तैः सम्प्रवर्तितः & तेषां द्वादश ते वंशा % दिव्या देवगुणान्विताः ॥ LiP_1,70.191 // क्रियावन्तः प्रजावन्तो $ महर्षिभिर् अलंकृताः & <ऋभु, सनत्कुमार> ऋभुः सनत्कुमारश् च % द्वावेतावूर्ध्वरेतसौ ॥ LiP_1,70.192 // पूर्वोत्पन्नौ परं तेभ्यः $ सर्वेषामपि पूर्वजौ & व्यतीते त्वष्टमे कल्पे % पुराणौ लोकसाक्षिणौ ॥ LiP_1,70.193 // विराजेतामुभौ लोके $ तेजः संक्षिप्य धिष्ठितौ & तावुभौ योगकर्माणाव् % आरोप्यात्मानम् आत्मनि ॥ LiP_1,70.194 // प्रजां धर्मं च कामं च $ त्यक्त्वा वैराग्यमास्थितौ & यथोत्पन्नः स एवेह % कुमारः स इहोच्यते ॥ LiP_1,70.195 // तस्मात्सनत्कुमारेति $ नामास्येह प्रतिष्ठितम् & ततो ऽभिध्यायतस्तस्य % जज्ञिरे मानसाः प्रजाः ॥ LiP_1,70.196 // तच्छरीरसमुत्पन्नैः $ कार्यैस्तैः कारणैः सह & क्षेत्रज्ञाः समवर्तन्त % गात्रेभ्यस्तस्य धीमतः ॥ LiP_1,70.197 // ततो देवासुरपितॄन् $ मानुषांश् च चतुष्टयम् & सिसृक्षुर् अम्भांस्येतानि % स्वम् आत्मानम् अयूयुजत् ॥ LiP_1,70.198 // ततस्तु युञ्जतस्तस्य $ तमोमात्रसमुद्भवम् & समभिध्यायतः सर्गं % प्रयत्नेन प्रजापतेः ॥ LiP_1,70.199 // ततो ऽस्य जघनात्पूर्वम् $ असुरा जज्ञिरे सुताः & असुः प्राणः स्मृतो विप्रास् % तज्जन्मानस् ततो ऽसुराः ॥ LiP_1,70.200 // यया सृष्टासुराः सर्वे $ तां तनुं स व्यपोहत & 218)> सापविद्धा तनुस् तेन % सद्यो रात्रिर् अजायत ॥ LiP_1,70.201 // सा तमोबहुला यस्मात् $ ततो रात्रिर्नियामिका & आवृतास्तमसा रात्रौ % प्रजास्तस्मात्स्वपन्त्युत ॥ LiP_1,70.202 // सृष्ट्वासुरांस्ततः सो वै $ तनुमन्यामगृह्णत & अव्यक्तां सत्त्वबहुलां % ततस्तां सो ऽभ्यपूजयत् ॥ LiP_1,70.203 // ततस्तां युञ्जतस् तस्य $ प्रियम् आसीत् प्रजापतेः & ततो मुखात्समुत्पन्ना % दीव्यतस्तस्य देवताः ॥ LiP_1,70.204 // यतो ऽस्य दीव्यतो जातास् $ तेन देवाः प्रकीर्तिताः & धातुर्दिविति यः प्रोक्तः % krŬÃyÃæ स विभाव्यते ॥ LiP_1,70.205 // यस्मात्तस्य तु दीव्यन्तो $ जज्ञिरे तेन देवताः & देवान्सृष्ट्वाथ देवेशस् % तनुमन्यामपद्यत ॥ LiP_1,70.206 // उत्सृष्टा सा तनुस्तेन $ सद्यो ऽहः समजायत & तस्मादहो धर्मयुक्तं % देवताः समुपासते ॥ LiP_1,70.207 // सत्त्वमात्रात्मिकामेव $ ततो ऽन्यां सो ऽभ्यमन्यत & पितृवन्मन्यमानस्य % पुत्रांस्तान्ध्यायतः प्रभोः ॥ LiP_1,70.208 // पितरो ह्युपपक्षाभ्यां $ रात्र्यह्णोर् अन्तरे ऽभवन् & तस्मात्ते पितरो देवाः % पितृत्वं तेन तेषु तत् ॥ LiP_1,70.209 // यया सृष्टास्तु पितरस् $ तनुं तां स व्यपोहत & सापविद्धा तनुस्तेन % सद्यः संध्या व्यजायत ॥ LiP_1,70.210 // यस्मादहर्देवतानां $ रात्रिर्या सासुरी स्मृता & तयोर्मध्ये तु पैत्री या % तनुः सा तु गरीयसी ॥ LiP_1,70.211 // तस्माद्देवा सुराः सर्वे $ ऋषयो मानवास् तथा & उपासन्ते मुदायुक्ता % रात्र्यह्णोर् मध्यमां तनुम् ॥ LiP_1,70.212 // ततो ह्यन्यां पुनर्ब्रह्मा $ तनुं वै समगृह्णत & रजोमात्रात्मिकायां तु % मनसा सो ऽसृजत्प्रभुः ॥ LiP_1,70.213 // रजःप्रियांस्ततः सो ऽथ $ मानसानसृजत्सुतान् & मनस्विनस्ततस्तस्य % मानवा जज्ञिरे सुताः ॥ LiP_1,70.214 // सृष्ट्वा पुनः प्रजाश्चापि $ स्वां तनुं ताम् अपोहत & सापविद्धा तनुस्तेन % ज्योत्स्ना सद्यस्त्वजायत ॥ LiP_1,70.215 // यस्माद्भवन्ति संहृष्टा $ ज्योत्स्नाया उद्भवे प्रजाः & इत्येतास्तनवस्तेन ह्य् % अपविद्धा महात्मना ॥ LiP_1,70.216 // सद्यो रात्र्यहनी चैव $ संध्या ज्योत्स्ना च जज्ञिरे & ज्योत्स्ना संध्या अहश्चैव % सत्त्वमात्रात्मकं त्रयम् ॥ LiP_1,70.217 // तमोमात्रात्मिका रात्रिः $ सा वै तस्मान्निशात्मिका & तस्माद्देवा दिवातन्वा % तुष्ट्या सृष्टा मुखात्तु वै ॥ LiP_1,70.218 // यस्मात्तेषां दिवा जन्म $ बलिनस्तेन वै दिवा & तन्वा ययासुरान् रात्रौ % जघनादसृजत्प्रभुः ॥ LiP_1,70.219 // प्राणेभ्यो निशिजन्मानो $ बलिनो निशि तेन ते & एतान्येव भविष्याणां % देवानामसुरैः सह ॥ LiP_1,70.220 // पितॄणां मानवानां च $ अतीतानागतेषु वै & मन्वन्तरेषु सर्वेषु % निमित्तानि भवन्ति हि ॥ LiP_1,70.221 // ज्योत्स्ना रात्र्यहनी संध्या $ चत्वार्यंभांसि तानि वै & भान्ति यस्मात् ततो ऽंभांसि % शब्दो ऽयं सुमनीषिभिः ॥ LiP_1,70.222 // भातिर्दीप्तौ निगदितः $ पुनश्चाथ प्रजापतिः & सो ऽम्भांस्येतानि सृष्ट्वा तु % देवमानुषदानवान् ॥ LiP_1,70.223 // पितॄंश्चैव सृजत्तन्वा $ आत्मना विविधान्पुनः & तामुत्सृज्य तनुं ज्योत्स्नां % ततो ऽन्यां प्राप्य स प्रभुः ॥ LiP_1,70.224 // मूर्तिं तमोरजःप्रायां $ पुनरेवाभ्यपूजयत् & अन्धकारे क्षुधाविष्टांस् % ततो ऽन्यान् सो ऽसृजत् प्रभुः ॥ LiP_1,70.225 // तेन सृष्टाः क्षुधात्मानो $ अंभांस्यादातुम् उद्यताः & अम्भांस्येतानि रक्षाम % उक्तवन्तस्तु तेषु ये ॥ LiP_1,70.226 // राक्षसा नाम ते यस्मात् $ क्षुधाविष्टा निशाचराः & ये ऽब्रुवन् यक्षमो ऽम्भांसि % तेषां हृष्टाः परस्परम् ॥ LiP_1,70.227 // तेन ते कर्मणा यक्षा $ गुह्यका gƬhakarmaïà & रक्षेति पालने चापि % धातुरेष vibhëyate ॥ LiP_1,70.228 // एवं च यक्षतिर् धातुर् $ भक्षणे स निरुच्यते & तं दृष्ट्वा ह्यप्रियेणास्य % केशाः शीर्णास्तु धीमतः ॥ LiP_1,70.229 // ते शीर्णाश्चोत्थिता ह्यूर्ध्वं $ ते चैवारुरुधुः प्रभुम् & हीनास्तच्छिरसो वाला % यस्माच्चैवावसर्पिणः ॥ LiP_1,70.230 // व्यालात्मानः स्मृता वाला $ हीनत्वादहयः स्मृताः & पतत्वात्पन्नगाश्चैव % सर्पाश्चैवावसर्पणात् ॥ LiP_1,70.231 // तस्य क्रोधोद्भवो यो ऽसौ $ अग्निगर्भः सुदारुणः & स तु सर्पान् सहोत्पन्नान् % आविवेश विषात्मकः ॥ LiP_1,70.232 // सर्पान्सृष्ट्वा ततः क्रुद्धः $ क्रोधात्मानो विनिर्ममे & वर्णेन कपिशेनोग्रास् % ते भूताः पिशिताशनाः ॥ LiP_1,70.233 // भूतत्वात्ते स्मृता भूताः $ पिशाचाः पिशिताशनात् & प्रसन्नं गायतस्तस्य % गन्धर्वा जज्ञिरे यदा ॥ LiP_1,70.234 // धयतीत्येष वै धातुः $ पानत्वे परिपठ्यते & धयन्तो जज्ञिरे वाचं % गन्धर्वास्तेन ते स्मृताः ॥ LiP_1,70.235 // अष्टस्वेतासु सृष्टासु $ देवयोनिषु स प्रभुः & ततः स्वच्छन्दतो ऽन्यानि % वयांसि वयसासृजत् ॥ LiP_1,70.236 // स्वच्छन्दतः स्वच्छन्दांसि $ वयसा च वयांसि च & पशून्सृष्ट्वा स देवेशो % 'सृजत्पक्षिगणानपि ॥ LiP_1,70.237 // मुखतो ऽजाः ससर्जाथ $ वक्षसश् चावयो ऽसृजत् & गाश्चैवाथोदराद्ब्रह्मा % पार्श्वाभ्यां च विनिर्ममे ॥ LiP_1,70.238 // पद्भ्यां चाश्वान् समातङ्गान् $ रासभान् आवयान् मृगान् & उष्ट्रानश्वतरांश्चैव % तथान्याश्चैव जातयः ॥ LiP_1,70.239 // ओषध्यः फलमूलिन्यो $ रोमभ्यस्तस्य जज्ञिरे & एवं पश्वोषधीः सृष्ट्वा % यूयुजत् सो ऽध्वरे प्रभुः ॥ LiP_1,70.240 // गौरजः पूरुषो मेषो ह्य् $ अश्वो ऽश्वतरगर्दभौ & एतान्ग्राम्यान्पशूनाहुर् % आरण्यान्वै निबोधत ॥ LiP_1,70.241 // श्वापदो द्विखुरो हस्ती $ वानराः पक्षिपञ्चमाः & औदकाः पशवः षष्ठाः % सप्तमास्तु सरीसृपाः ॥ LiP_1,70.242 // महिषा गवयाक्षाश् च $ प्लवंगाः शरभा वृकाः & सिंहस्तु सप्तमस्तेषाम् % आरण्याः पशवः स्मृताः ॥ LiP_1,70.243 // गायत्रं च ऋचं चैव $ त्रिवृत्सामरथंतरम् & अग्निष्टोमं च यज्ञानां % निर्ममे प्रथमान् मुखात् ॥ LiP_1,70.244 // यजूंषि त्रैष्टुभं छन्द- $ स्तोमं पञ्चदशं तथा & बृहत्साम तथोक्थ्यं च % दक्षिणादसृजन्मुखात् ॥ LiP_1,70.245 // सामानि जगतीछन्द- $ स्तोमं सप्तदशं तथा & वैरूपमतिरात्रं च % पश्चिमादसृजन्मुखात् ॥ LiP_1,70.246 // एकविंशमथर्वाणम् $ आप्तोर्यामाणम् एव च & अनुष्टुभं सवैराजम् % उत्तरादसृजन्मुखात् ॥ LiP_1,70.247 // विद्युतो ऽशनिमेघांश् च $ रोहितेन्द्रधनूंषि च & तेजांसि च ससर्जादौ % कल्पस्य भगवान्प्रभुः ॥ LiP_1,70.248 // उच्चावचानि भूतानि $ गात्रेभ्यस्तस्य जज्ञिरे & ब्रह्मणस्तु प्रजासर्गं % सृजतो हि प्रजापतेः ॥ LiP_1,70.249 // सृष्ट्वा चतुष्टयं पूर्वं $ देवासुरनरान्पितॄन् & ततो ऽसृजत् स भूतानि % स्थावराणि चराणि च ॥ LiP_1,70.250 // यक्षान्पिशाचान् गन्धर्वांस् त्व् $ अथैवाप्सरसां गणान् & नरकिन्नररक्षांसि % वयःपशुमृगोरगान् ॥ LiP_1,70.251 // अव्ययं च व्ययं चापि $ यदिदं स्थाणुजङ्गमम् & तेषां वै यानि कर्माणि % प्राक्सृष्ट्यां प्रतिपेदिरे ॥ LiP_1,70.252 // तान्येव प्रतिपद्यन्ते $ सृज्यमानाः पुनः पुनः & हिंस्राहिंस्रे मृदुक्रूरे % धर्माधर्मे नृतानृते ॥ LiP_1,70.253 // तद्भाविताः प्रपद्यन्ते $ तस्मात्तत्तस्य रोचते & महाभूतेषु सृष्टेषु % इन्द्रियार्थेषु मूर्तिषु ॥ LiP_1,70.254 // विनियोगं च भूतानां $ धातैव व्यदधात् स्वयम् & केचित्पुरुषकारं तु % प्राहुः कर्म सुमानवाः ॥ LiP_1,70.255 // दैवमित्यपरे विप्राः $ स्वभावं भूतचिन्तकाः & पौरुषं कर्म दैवं च % फलवृत्तिस्वभावतः ॥ LiP_1,70.256 // न चैकं न पृथग्भावम् $ अधिकं न ततो विदुः & एतदेवं च नैकं च % नामभेदेन नाप्युभे ॥ LiP_1,70.257 // कर्मस्था विषमं ब्रूयुः $ सत्त्वस्थाः समदर्शनाः & नाम रूपं च भूतानां % कृतानां च प्रपञ्चनम् ॥ LiP_1,70.258 // वेदशब्देभ्य एवादौ $ निर्ममे स महेश्वरः & ऋषीणां नामधेयानि % याश् च वेदेषु वृत्तयः ॥ LiP_1,70.259 // शर्वर्यन्ते प्रसूतानां $ तान्येवैभ्यो ददात्यजः & एवंविधाः सृष्टयस्तु % ब्रह्मणो ऽव्यक्तजन्मनः ॥ LiP_1,70.260 // शर्वर्यन्ते प्रदृश्यन्ते $ सिद्धिमाश्रित्य मानसीम् & एवंभूतानि सृष्टानि % स्थावराणि चराणि च ॥ LiP_1,70.261 // यदास्य ताः प्रजाः सृष्टा $ न व्यवर्धन्त सत्तमाः & तमोमात्रावृतो ब्रह्मा % तदा शोकेन दुःखितः ॥ LiP_1,70.262 // ततः स विदधे बुद्धिम् $ अर्थनिश्चयगामिनीम् & अथात्मनि समद्राक्षीत् % तमोमात्रां नियामिकाम् ॥ LiP_1,70.263 // रजःसत्त्वं परित्यज्य $ वर्तमानां स्वधर्मतः & ततः स तेन दुःखेन % दुःखं चक्रे जगत्पतिः ॥ LiP_1,70.264 // तमश् च व्यनुदत्पश्चाद् $ रजः सत्त्वं तमावृणोत् & तत्तमः प्रतिनुन्नं वै % मिथुनं समजायत ॥ LiP_1,70.265 // अधर्मस्तमसो जज्ञे $ हिंसा शोकादजायत & ततस्तस्मिन्समुद्भूते % मिथुने दारुणात्मिके ॥ LiP_1,70.266 // <शतरूपा> गतासुर् भगवान् आसीत् $ प्रीतिश् चैनम् अशिश्रियत् & स्वां तनुं स ततो ब्रह्मा % तामपोहत भास्वराम् ॥ LiP_1,70.267 // द्विधा कृत्वा स्वकं देहम् $ अर्धेन पुरुषो ऽभवत् & अर्धेन नारी सा तस्य % शतरूपा व्यजायत ॥ LiP_1,70.268 // प्रकृतिं भूतधात्रीं तां $ कामाद्वै सृष्टवान्प्रभुः & सा दिवं पृथिवीं चैव % महिम्ना व्याप्यधिष्ठिता ॥ LiP_1,70.269 // ब्रह्मणः सा तनुः पूर्वा $ दिवमावृत्य तिष्ठति & या त्वर्धात्सृजतो नारी % शतरूपा व्यजायत ॥ LiP_1,70.270 // सा देवी नियुतं तप्त्वा $ तपः परमदुश्चरम् & भर्तारं दीप्तयशसं % पुरुषं प्रत्यपद्यत ॥ LiP_1,70.271 // स वै स्वायंभुवः पूर्वं $ पुरुषो मनुरुच्यते & तस्यैव सप्ततियुगं % मन्वन्तरमिहोच्यते ॥ LiP_1,70.272 // लेभे स पुरुषः पत्नीं $ शतरूपाम् अयोनिजाम् & तया सार्धं स रमते % तस्मात्सा रतिरुच्यते ॥ LiP_1,70.273 // प्रथमः संप्रयोगात्मा $ कल्पादौ समपद्यत & विराजम् असृजद् ब्रह्मा % सो ऽभवत् पुरुषो विरा॥ LiP_1,70.274 // सम्राच शतरूपा वै $ वैराजः स मनुः स्मृतः & स वैराजः प्रजासर्गं % ससर्ज पुरुषो मनुः ॥ LiP_1,70.275 // वैराजात्पुरुषाद् वीराच् $ छतरूपा व्यजायत & प्रियव्रतोत्तानपादौ % पुत्रौ द्वौ लोकसंमतौ ॥ LiP_1,70.276 // कन्ये द्वे च महाभागे $ याभ्यां जाता इमाः प्रजाः & देवी नाम तथाकूतिः % प्रसूतिश्चैव ते उभे ॥ LiP_1,70.277 // स्वायंभुवः प्रसूतिं तु $ दक्षाय प्रददौ प्रभुः & प्राणो दक्ष इति ज्ञेयः % संकल्पो मनुरुच्यते ॥ LiP_1,70.278 // रुचेः प्रजापतेः सो ऽथ $ आकूतिं प्रत्यपादयत् & आकूत्यां मिथुनं जज्ञे % मानसस्य रुचेः शुभम् ॥ LiP_1,70.279 // यज्ञश् च दक्षिणा चैव $ यमलौ संबभूवतुः & यज्ञस्य दक्षिणायां तु % पुत्रा द्वादश जज्ञिरे ॥ LiP_1,70.280 // यामा इति समाख्याता $ देवाः स्वायंभुवे ऽन्तरे & एतस्य पुत्रा यज्ञस्य % तस्माद्यामाश् च ते स्मृताः ॥ LiP_1,70.281 // अजितश्चैव शुक्रश् च $ गणौ द्वौ ब्रह्मणा कृतौ & यामाः पूर्वं प्रजाता ये % ते ऽभवंस्तु दिवौकसः ॥ LiP_1,70.282 // स्वायंभुवसुतायां तु $ प्रसूत्यां लोकमातरः & तस्यां कन्याश्चतुर्विंशद् % दक्षस् त्वजनयत् प्रभुः ॥ LiP_1,70.283 // सर्वास्ताश् च महाभागाः $ सर्वाः कमललोचनाः & भोगवत्यश् च ताः सर्वाः % सर्वास्ता योगमातरः ॥ LiP_1,70.284 // सर्वाश् च ब्रह्मवादिन्यः $ सर्वा विश्वस्य मातरः & श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः % पुष्टिर्मेधा क्रिया तथा ॥ LiP_1,70.285 // बुद्धिर्लज्जा वपुः शान्तिः $ सिद्धिः कीर्तिस्त्रयोदश & पत्न्यर्थं प्रतिजग्राह % धर्मो दाक्षायणीः प्रभुः ॥ LiP_1,70.286 // दाराण्येतानि वै तस्य $ विहितानि स्वयंभुवा & ताभ्यः शिष्टायवीयस्य % एकादश सुलोचनाः ॥ LiP_1,70.287 // सती ख्यात्यथ संभूतिः $ स्मृतिः प्रीतिः क्षमा तथा & संनतिश्चानसूया च % ऊर्जा स्वाहा स्वधा तथा ॥ LiP_1,70.288 // तास् तथा प्रत्यपद्यन्त $ पुनरन्ये महर्षयः & रुद्रो भृगुर् मरीचिश् च % अङ्गिराः पुलहः क्रतुः ॥ LiP_1,70.289 // पुलस्त्यो ऽत्रिर् वसिष्ठश् च $ पितरो ऽग्निस्तथैव च & सतीं भवाय प्रायच्छत् % ख्यातिं च भृगवे ततः ॥ LiP_1,70.290 // मरीचये च संभूतिं $ स्मृतिमङ्गिरसे ददौ & प्रीतिं चैव पुलस्त्याय % क्षमां वै पुलहाय च ॥ LiP_1,70.291 // क्रतवे संनतिं नाम $ अनसूयां तथात्रये & ऊर्जां ददौ वसिष्ठाय % स्वाहामप्यग्नये ददौ ॥ LiP_1,70.292 // स्वधां चैव पितृभ्यस्तु $ तास्वपत्या निबोधत & एताः सर्वा महाभागाः % प्रजास्वनुसृताः स्थिताः ॥ LiP_1,70.293 // मन्वन्तरेषु सर्वेषु $ यावदाभूतसंप्लवम् & श्रद्धा कामं विजज्ञे वै % दर्पो लक्ष्मीसुतः स्मृतः ॥ LiP_1,70.294 // धृत्यास्तु नियमः पुत्रस् $ तुष्ट्याः संतोष एव च & पुष्ट्या लोभः सुतश्चापि % मेधापुत्रः श्रुतस् तथा ॥ LiP_1,70.295 // क्रियायामभवत्पुत्रो $ दण्डः समय एव च & बुद्ध्यां बोधः सुतस् तद्वत् % प्रमादो ऽप्युपजायत ॥ LiP_1,70.296 // लज्जायां विनयः पुत्रो $ व्यवसायो वसोः सुतः & क्षेमः शान्तिसुतश्चापि % सुखं सिद्धेर्व्यजायत ॥ LiP_1,70.297 // यशः कीर्तिसुतश्चापि $ इत्येते धर्मसूनवः & कामस्य हर्षः पुत्रो वै % देव्यां प्रीत्यां व्यजायत ॥ LiP_1,70.298 // इत्येष वै सुतोदर्कः $ सर्गो धर्मस्य कीर्तितः & जज्ञे हिंसा त्वधर्माद्वै % निकृतिं चानृतं सुतम् ॥ LiP_1,70.299 // निकृत्यां तु द्वयं जज्ञे $ भयं नरक एव च & माया च वेदना चापि % मिथुनद्वयमेतयोः ॥ LiP_1,70.300 // भूयो जज्ञे ऽथ वै माया $ मृत्युं भूतापहारिणम् & वेदनायाः सुतश्चापि % दुःखं जज्ञे च रौरवः ॥ LiP_1,70.301 // मृत्योर् व्याधिजराशोक- $ क्रोधासूयाश् च जज्ञिरे & दुःखोत्तराः सुता ह्येते % सर्वे चाधर्मलक्षणाः ॥ LiP_1,70.302 // नैषां भार्यास्तु पुत्राश् च $ सर्वे ह्येते परिग्रहाः & इत्येष तामसः सर्गो % जज्ञे धर्मनियामकः ॥ LiP_1,70.303 // <शिव creates mental + immortal sons = Rudras> प्रजाः सृजेति व्यादिष्टो $ ब्रह्मणा नीललोहितः & सो ऽभिध्याय सतीं भार्यां % निर्ममे ह्यात्मसंभवान् ॥ LiP_1,70.304 // नाधिकान्न च हीनांस्तान् $ मानसानात्मनः समान् & सहस्रं हि सहस्राणां % सो ऽसृजत् कृत्तिवाससः ॥ LiP_1,70.305 // तुल्यानेवात्मनः सर्वान् $ रूपतेजोबलश्रुतैः & पिङ्गलान्सनिषङ्गांश् च % सकपर्दान्सलोहितान् ॥ LiP_1,70.306 // विशिष्टान् हरिकेशांश् च $ दृष्टिघ्नांश् च कपालिनः & महारूपान्विरूपांश् च % विश्वरूपान् स्वरूपिणः ॥ LiP_1,70.307 // रथिनश्चर्मिणश्चैव $ वर्मिणश् च वरूथिनः & सहस्रशतबाहूंश् च % दिव्यान् भौमान्तरिक्षगान् ॥ LiP_1,70.308 // स्थूलशीर्षान् अष्टदंष्ट्रान् $ द्विजिह्वांस् तांस् त्रिलोचनान् & अन्नादान् पिशिताशांश् च % आज्यपान्सोमपानपि ॥ LiP_1,70.309 // mŬhu«o ऽतिकपालांश् च $ शितिकण्ठोर्ध्वरेतसः & havyÃdächrutadharmÃæÓ च % धर्मिणो ह्यथ बर्हिणः ॥ LiP_1,70.310 // आसीनान्धावतश्चैव $ पञ्चभूतान्सहस्रशः & अध्यापिनो ऽध्यायिनश् च % जपतो युञ्जतस् तथा ॥ LiP_1,70.311 // धूमवन्तो ज्वलन्तश् च $ नदीमन्तो ऽतिदीप्तिनः & वृद्धान्बुद्धिमतश्चैव % brahmi«ÂhäÓubhadarÓanÃn // LiP_1,70.312 // नीलग्रीवान् सहस्राक्षान् $ सर्वांश्चाथ क्षमाकरान् & अदृश्यान्सर्वभूतानां % महायोगान्महौजसः ॥ LiP_1,70.313 // भ्रमन्तो ऽभिद्रवन्तश् च $ प्लवन्तश् च सहस्रशः & अयातयामान् असृजद् % रुद्रानेतान् सुरोत्तमान् ॥ LiP_1,70.314 // ब्रह्मा दृष्ट्वाब्रवीदेनं $ मास्राक्षीरीदृशीः प्रजाः & स्रष्टव्या नात्मनस्तुल्याः % प्रजा देव नमो ऽस्तु ते ॥ LiP_1,70.315 // अन्याः सृज त्वं भद्रं ते $ प्रजा वै मृत्युसंयुताः & नारप्स्यन्ते हि कर्माणि % प्रजावगतमृत्यवः ॥ LiP_1,70.316 // एवमुक्तो ऽब्रवीदेनं $ नाहं मृत्युजरान्विताः & प्रजाः स्रक्ष्यामि भद्रं ते % स्थितो ऽहं त्वं सृज प्रजाः ॥ LiP_1,70.317 // एते ये वै मया सृष्टा $ विरूपा नीललोहिताः & सहस्राणां सहस्रं तु % आत्मनो निःसृताः प्रजाः ॥ LiP_1,70.318 // एते देवा भविष्यन्ति $ रुद्रा नाम महाबलाः & पृथिव्यामन्तरिक्षे च % दिक्षु चैव परिश्रिताः ॥ LiP_1,70.319 // शतरुद्राः समात्मानो $ भविष्यन्तीति याज्ञिकाः & यज्ञभाजो भविष्यन्ति % सर्वदेवगणैः सह ॥ LiP_1,70.320 // मन्वन्तरेषु ये देवा $ भविष्यन्तीह भेदतः & सार्धं तैर् ईज्यमानास् ते % स्थास्यन्तीह आ युगक्षयात् ॥ LiP_1,70.321 // एवमुक्तस्तदा ब्रह्मा $ महादेवेन धीमता & प्रत्युवाच नमस्कृत्य % हृष्यमाणः प्रजापतिः ॥ LiP_1,70.322 // एवं भवतु भद्रं ते $ यथा ते व्याहृतं विभो & ब्रह्मणा समनुज्ञाते % तथा सर्वमभूत्किल ॥ LiP_1,70.323 // ततः प्रभृति देवेशो $ न चासूयत वै प्रजाः & ऊर्ध्वरेताः स्थितः स्थाणुर् % यावदाभूतसंप्लवम् ॥ LiP_1,70.324 // यस्मादुक्तः स्थितो ऽस्मीति $ तस्मात्स्थाणुरिति स्मृतः & <शिव transforms इन्तो अर्धनारीश्वर> एष देवो महादेवः % पुरुषो ऽर्कसमद्युतिः ॥ LiP_1,70.325 // अर्धनारीनरवपुस् $ तेजसा ज्वलनोपमः & स्वेच्छयासौ द्विधाभूतः % पृथक् स्त्री पुरुषः पृथक् ॥ LiP_1,70.326 // स एवैकादशार्धेन $ स्थितो ऽसौ परमेश्वरः & तत्र या सा महाभागा % शङ्करस्यार्धकायिनी ॥ LiP_1,70.327 // प्रागुक्ता तु महादेवी $ स्त्री सैवेह सती ह्यभूत् & हिताय जगतां देवी % दक्षेणाराधिता पुरा ॥ LiP_1,70.328 // कार्यार्थं दक्षिणं तस्याः $ शुक्लं वामं तथासितम् & आत्मानं विभजस्वेति % प्रोक्ता देवेन शंभुना ॥ LiP_1,70.329 // सा तथोक्ता द्विधाभूता $ शुक्ला कृष्णा च वै द्विजाः & तस्या नामानि वक्ष्यामि % शृण्वन्तु च समाहिताः ॥ LiP_1,70.330 // स्वाहा स्वधा महाविद्या $ मेधा लक्ष्मीः सरस्वती & सती दाक्षायणी विद्या % इच्छाशक्तिः क्रियात्मिका ॥ LiP_1,70.331 // अपर्णा चैकपर्णा च $ तथा चैवैकपाटला & उमा हैमवती चैव % कल्याणी चैकमातृका ॥ LiP_1,70.332 // ख्यातिः प्रज्ञा महाभागा $ लोके गौरीति विश्रुता & गणांबिका महादेवी % नन्दिनी जातवेदसी ॥ LiP_1,70.333 // एकरूपमथैतस्याः $ पृथग्देहविभावनात् & सावित्री वरदा पुण्या % पावनी लोकविश्रुता ॥ LiP_1,70.334 // आज्ञा आवेशनी कृष्णा $ तामसी सात्त्विकी शिवा & प्रकृतिर्विकृता रौद्री % दुर्गा भद्रा प्रमाथिनी ॥ LiP_1,70.335 // कालरात्रिर्महामाया $ रेवती भूतनायिका & द्वापरान्तविभागे च % नामानीमानि सुव्रताः ॥ LiP_1,70.336 // गौतमी कौशिकी चार्या $ चण्डी कात्यायनी सती & कुमारी यादवी देवी % वरदा कृष्णपिङ्गला ॥ LiP_1,70.337 // बर्हिध्वजा शूलधरा $ परमा ब्रह्मचारिणी & महेन्द्रोपेन्द्रभगिनी % दृषद्वत्य् एकशूलधृक् ॥ LiP_1,70.338 // अपराजिता बहुभुजा $ प्रगल्भा सिंहवाहिनी & शुम्भादिदैत्यहन्त्री च % महामहिषमर्दिनी ॥ LiP_1,70.339 // अमोघा विन्ध्यनिलया $ विक्रान्ता गणनायिका & देव्या नामविकाराणि % इत्येतानि यथाक्रमम् ॥ LiP_1,70.340 // भद्रकाल्या मयोक्तानि $ सम्यक्फलप्रदानि च & ये पठन्ति नरास्तेषां % विद्यते न च पातकम् ॥ LiP_1,70.341 // अरण्ये पर्वते वापि $ पुरे वाप्यथवा गृहे & रक्षामेतां प्रयुञ्जीत % जले वाथ स्थले ऽपि वा ॥ LiP_1,70.342 // व्याघ्रकुम्भीनचोरेभ्यो $ भयस्थाने विशेषतः & आपत्स्वपि च सर्वासु % देव्या नामानि कीर्तयेत् ॥ LiP_1,70.343 // आर्यकग्रहभूतैश् च $ पूतनामातृभिस् तथा & अभ्यर्दितानां बालानां % रक्षामेतां प्रयोजयेत् ॥ LiP_1,70.344 // महादेवीकले द्वे तु $ प्रज्ञा श्रीश् च प्रकीर्तिते & आभ्यां देवीसहस्राणि % यैर्व्याप्तमखिलं जगत् ॥ LiP_1,70.345 // अनया देवदेवो ऽसौ $ सत्या रुद्रो महेश्वरः & आतिष्ठत्सर्वलोकानां % हिताय परमेश्वरः ॥ LiP_1,70.346 // रुद्रः पशुपतिश्चासीत् $ पुरा दग्धं पुरत्रयम् & देवाश् च पशवः सर्वे % बभूवुस्तस्य तेजसा ॥ LiP_1,70.347 // यः पठेच्छृणुयाद्वापि $ आदिसर्गक्रमं शुभम् & स याति ब्रह्मणो लोकं % श्रावयेद्वा द्विजोत्तमान् ॥ LiP_1,70.348 // इति श्रीलिङ्गमहापुराणे पूर्वभागे सृष्टिविस्तारो नाम सप्ततितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 71 ऋषय ऊचुः समासाद् विस्तराच्चैव $ सर्गः प्रोक्तस्त्वया शुभः & कथं पशुपतिश्चासीत् % पुरं दग्धुं महेश्वरः ॥ LiP_1,71.1 ॥ कथं च पशवश्चासन् $ देवाः सब्रह्मकाः प्रभोः & मयस्य तपसा पूर्वं % सुदुर्गं निर्मितं पुरम् ॥ LiP_1,71.2 ॥ हैमं च राजतं दिव्यम् $ अयस्मयम् अनुत्तमम् & सुदुर्गं देवदेवेन % दग्धमित्येव नः श्रुतम् ॥ LiP_1,71.3 ॥ कथं ददाह भगवान् $ भगनेत्रनिपातनः & एकेनेषुनिपातेन % दिव्येनापि तदा कथम् ॥ LiP_1,71.4 ॥ विष्णुनोत्पादितैर्भूतैर् $ न दग्धं तत्पुरत्रयम् & पुरस्य संभवः सर्वो % वरलाभः पुरा श्रुतः ॥ LiP_1,71.5 ॥ इदानीं दहनं सर्वं $ वक्तुमर्हसि सुव्रत & तेषां तद्वचनं श्रुत्वा % सूतः पौराणिकोत्तमः ॥ LiP_1,71.6 ॥ यथा श्रुतं तथा प्राह $ व्यासाद् विश्वार्थसूचकात् & सूत उवाच त्रैलोक्यस्यास्य शापाद्धि % मनोवाक्कायसंभवात् ॥ LiP_1,71.7 ॥ निहते तारके दैत्ये $ तारपुत्रे सबान्धवे & स्कन्देन वा प्रयत्नेन % तस्य पुत्रा महाबलाः ॥ LiP_1,71.8 ॥ विद्युन्माली तारकाक्षः $ कमलाक्षश् च वीर्यवान् & तपस्तेपुर्महात्मानो % महाबलपराक्रमाः ॥ LiP_1,71.9 ॥ तप उग्रं समास्थाय $ नियमे परमे स्थिताः & तपसा कर्शयामासुर् % देहान् स्वान्दानवोत्तमाः ॥ LiP_1,71.10 // तेषां पितामहः प्रीतो $ वरदः प्रददौ वरम् & दैत्या ऊचुः अवध्यत्वं च सर्वेषां % सर्वभूतेषु सर्वदा ॥ LiP_1,71.11 // सहिता वरयामासुः $ सर्वलोकपितामहम् & तान् अब्रवीत् तदा देवो % लोकानां प्रभुर् अव्ययः ॥ LiP_1,71.12 // नास्ति सर्वामरत्वं वै $ निवर्तध्वम् अतो ऽसुराः & अन्यं वरं वृणीध्वं वै % यादृशं सम्प्ररोचते ॥ LiP_1,71.13 // ततस्ते सहिता दैत्याः $ सम्प्रधार्य परस्परम् & ब्रह्माणमब्रुवन्दैत्याः % प्रणिपत्य जगद्गुरुम् ॥ LiP_1,71.14 // वयं पुराणि त्रीण्येव $ समास्थाय महीमिमाम् & विचरिष्याम लोकेश % त्वत्प्रसादाज्जगद्गुरो ॥ LiP_1,71.15 // तथा वर्षसहस्रेषु $ समेष्यामः परस्परम् & एकीभावं गमिष्यन्ति % पुराण्येतानि चानघ ॥ LiP_1,71.16 // समागतानि चैतानि $ यो हन्याद्भगवंस्तदा & एकेनैवेषुणा देवः % स नो मृत्युर्भविष्यति ॥ LiP_1,71.17 // एवमस्त्विति तान्देवः $ प्रत्युक्त्वा प्राविशद्दिवम् & ततो मयः स्वतपसा % चक्रे वीरः पुराण्यथ ॥ LiP_1,71.18 // käcanaæ दिवि तत्रासीद् $ अन्तरिक्षे च राजतम् & आयसं चाभवद् भूमौ % पुरं तेषां महात्मनाम् ॥ LiP_1,71.19 // एकैकं योजनशतं $ विस्तारायामतः समम् & käcanaæ तारकाक्षस्य % कमलाक्षस्य राजतम् ॥ LiP_1,71.20 // विद्युन्मालेश्चायसं वै $ त्रिविधं दुर्गमुत्तमम् & मयश् च बलवांस्तत्र % दैत्यदानवपूजितः ॥ LiP_1,71.21 // हैरण्ये राजते चैव $ कृष्णायसमये तथा & आलयं चात्मनः कृत्वा % तत्रास्ते बलवांस्तदा ॥ LiP_1,71.22 // एवं बभूवुर्दैत्यानाम् $ अतिदुर्गाणि सुव्रताः & पुराणि त्रीणि विप्रेन्द्रास् % त्रैलोक्यमिव चापरम् ॥ LiP_1,71.23 // पुरत्रये तदा जाते $ सर्वे दैत्या जगत्त्रये & पुरत्रयं प्रविश्यैव % बभूवुस्ते बलाधिकाः ॥ LiP_1,71.24 // कल्पद्रुमसमाकीर्णं $ गजवाजिसमाकुलम् & नानाप्रसादसंकीर्णं % मणिजालैः समावृतम् ॥ LiP_1,71.25 // सूर्यमण्डलसंकाशैर् $ विमानैर्विश्वतोमुखैः & पद्मरागमयैः शुभ्रैः % शोभितं चन्द्रसंनिभैः ॥ LiP_1,71.26 // प्रासादैर्गोपुरैर्दिव्यैः $ कैलासशिखरोपमैः & शोभितं त्रिपुरं तेषां % पृथक्पृथगनुत्तमैः ॥ LiP_1,71.27 // दिव्यस्त्रीभिः सुसम्पूर्णं $ गन्धर्वैः सिद्धचारणैः & रुद्रालयैः प्रतिगृहं % साग्निहोत्रैर् द्विजोत्तमाः ॥ LiP_1,71.28 // वापीकूपतडागैश् च $ दीर्घिकाभिस्तु सर्वतः & मत्तमातङ्गयूथैश् च % तुरङ्गैश् च सुशोभनैः ॥ LiP_1,71.29 // रथैश् च विविधाकारैर् $ विचित्रैर्विश्वतोमुखैः & सभाप्रपादिभिश् चैव % krŬÃsthÃnai÷ पृथक् पृथक् ॥ LiP_1,71.30 // वेदाध्ययनशालाभिर् $ विविधाभिः समन्ततः & अधृष्यं मनसाप्यन्यैर् % मयस्यैव च मायया ॥ LiP_1,71.31 // पतिव्रताभिः सर्वत्र $ सेवितं मुनिपुङ्गवाः & कृत्वापि सुमहत् पापम् % अपापैः शङ्करार्चनात् ॥ LiP_1,71.32 // दैत्येश्वरैर्महाभागैः $ सदारैः ससुतैर्द्विजाः & श्रौतस्मार्तार्थधर्मज्ञैस् % तद्धर्मनिरतैः सदा ॥ LiP_1,71.33 // महादेवेतरं त्यक्त्वा $ देवं तस्यार्चने स्थितैः & vyƬhoraskair वृषस्कन्धैः % सर्वायुधधरैः सदा ॥ LiP_1,71.34 // सर्वदा क्षुधितैश्चैव $ दावाग्निसदृशेक्षणैः & प्रशान्तैः कुपितैश्चैव % कुब्जैर् वामनकैस् तथा ॥ LiP_1,71.35 // नीलोत्पलदलप्रख्यैर् $ नीलकुञ्चितमूर्धजैः & नीलाद्रिमेरुसंकाशैर् % नीरदोपमनिःस्वनैः \ मयेन रक्षितैः सर्वैः # शिक्षितैर्युद्धलालसैः ॥ LiP_1,71.36 // अथ समररतैः सदा समन्ताच् $ छिवपदपूजनया सुलब्धवीर्यैः & रविमरुदमरेन्द्रसंनिकाशैः % सुरमथनैः सुदृढैः सुसेवितं तत् ॥ LiP_1,71.37 // सेन्द्रा देवा द्विजश्रेष्ठा $ द्रुमा दावाग्निना यथा & पुरत्रयाग्निना दग्धा ह्य् % अभवन् दैत्यवैभवात् ॥ LiP_1,71.38 // अथैवं ते तदा दग्धा $ देवा देवेश्वरं हरिम् & अभिवन्द्य तदा प्राहुस् % तमप्रतिमवर्चसम् ॥ LiP_1,71.39 // सो ऽपि नारायणः श्रीमान् $ चिन्तयामास चेतसा & किं कार्यं देवकार्येषु % भगवानिति स प्रभुः ॥ LiP_1,71.40 // तदा सस्मार वै यज्ञं $ यज्ञमूर्तिर्जनार्दनः & यज्वा यज्ञभुगीशानो % यज्वनां फलदः प्रभुः ॥ LiP_1,71.41 // ततो यज्ञः स्मृतस्तेन $ देवकार्यार्थसिद्धये & देवं ते पुरुषं चैव % प्रणेमुस्तुष्टुवुस्तदा ॥ LiP_1,71.42 // भगवानपि तं दृष्ट्वा $ यज्ञं प्राह सनातनम् & सनातनस्तदा सेन्द्रान् % देवान् आलोक्य चाच्युतः ॥ LiP_1,71.43 // श्रीविष्णुरुवाच अनेनोपसदा देवा $ यजध्वं परमेश्वरम् & पुरत्रयविनाशाय % जगत्त्रयविभूतये ॥ LiP_1,71.44 // सूत उवाच अथ तस्य वचः श्रुत्वा $ देवदेवस्य धीमतः & सिंहनादं महत्कृत्वा % यज्ञेशं तुष्टुवुः सुराः ॥ LiP_1,71.45 // ततः संचिन्त्य भगवान् $ स्वयमेव जनार्दनः & पुनः प्राह स सर्वांस्तांस् % त्रिदशांस्त्रिदशेश्वरः ॥ LiP_1,71.46 // हत्वा दग्ध्वा च भूतानि $ भुक्त्वा चान्यायतो ऽपि वा & यजेद्यदि महादेवम् % अपापो नात्र संशयः ॥ LiP_1,71.47 // अपापा नैव हन्तव्याः $ पापा एव न संशयः & हन्तव्याः सर्वयत्नेन % कथं वध्याः सुरोत्तमाः ॥ LiP_1,71.48 // असुरा दुर्मदाः पापा $ अपि देवैर्महाबलैः & तस्मान्न वध्या रुद्रस्य % प्रभावात् परमेष्ठिनः ॥ LiP_1,71.49 // को ऽहं ब्रह्माथवा देवा $ दैत्या देवारिसूदनाः & मुनयश् च महात्मानः % प्रसादेन विना प्रभोः ॥ LiP_1,71.50 // यः सप्तविंशको नित्यः $ परात्परतरः प्रभुः & विश्वामरेश्वरो वन्द्यो % विश्वाधारो महेश्वरः ॥ LiP_1,71.51 // स एव सर्वदेवेशः $ सर्वेषामपि शङ्करः & लीलया देवदैत्येन्द्र- % विभागमकरोद्धरः ॥ LiP_1,71.52 // तस्यांशम् एकं सम्पूज्य $ देवा देवत्वम् आगताः & ब्रह्मा ब्रह्मत्वम् आपन्नो ह्य् % अहं विष्णुत्वमेव च ॥ LiP_1,71.53 // तम् अपूज्य जगत्यस्मिन् $ कः पुमान् सिद्धिमिच्छति & तस्मात्तेनैव हन्तव्या % लिङ्गार्चनविधेर् बलात् ॥ LiP_1,71.54 // धर्मनिष्ठाश् च ते सर्वे $ श्रौतस्मार्तविधौ स्थिताः & तथापि यजमानेन % रौद्रेणोपसदा प्रभुम् \ रुद्रमिष्ट्वा यथान्यायं # जेष्यामो दैत्यसत्तमान् ॥ LiP_1,71.55 // सतारकाक्षेण मयेन गुप्तं $ स्वस्थं च गुप्तं स्फटिकाभमेकम् & को नाम हन्तुं त्रिपुरं समर्थो % मुक्त्वा त्रिनेत्रं भगवन्तमेकम् ॥ LiP_1,71.56 // सूत उवाच एवमुक्त्वा हरिश्चेष्ट्वा $ यज्ञेनोपसदा प्रभुम् & उपविष्टो ददर्शाथ % भूतसंघान्सहस्रशः ॥ LiP_1,71.57 // शूलशक्तिगदाहस्तान् $ टङ्कोपलशिलायुधान् & नानाप्रहरणोपेतान् % नानावेषधरांस्तदा ॥ LiP_1,71.58 // कालाग्निरुद्रसंकाशान् $ कालरुद्रोपमांस्तदा & प्राह देवो हरिः साक्षात् % प्रणिपत्य स्थितान् प्रभुः ॥ LiP_1,71.59 // विष्णुरुवाच दग्ध्वा भित्त्वा च भुक्त्वा च $ गत्वा दैत्यपुरत्रयम् & पुनर्यथागतं वीरा % गन्तुमर्हथ भूतये ॥ LiP_1,71.60 // ततः प्रणम्य देवेशं $ भूतसंघाः पुरत्रयम् & प्रविश्य नष्टास्ते सर्वे % शलभा इव पावकम् ॥ LiP_1,71.61 // ततस्तु नष्टास्ते सर्वे $ भूता देवेश्वराज्ञया & ननृतुर् मुमुदुश् चैव % जगुर् दैत्याः सहस्रशः ॥ LiP_1,71.62 // तुष्टुवुर्देवदेवेशं $ परमात्मानमीश्वरम् & ततः पराजिता देवा % ध्वस्तवीर्याः क्षणेन तु ॥ LiP_1,71.63 // सेन्द्राः संगम्य देवेशम् $ उपेन्द्रं धिष्ठिता भयात् & तान्दृष्ट्वा चिन्तयामास % भगवान्पुरुषोत्तमः ॥ LiP_1,71.64 // किं कृत्यमिति संतप्तः $ संतप्तान्सेन्द्रकान्क्षणम् & कथं तु तेषां दैत्यानां % बलं हत्वा प्रयत्नतः ॥ LiP_1,71.65 // देवकार्यं करिष्यामि $ प्रसादात्परमेष्ठिनः & पापं विचारतो नास्ति % धर्मिष्ठानां न संशयः ॥ LiP_1,71.66 // तस्माद्दैत्या न वध्यास्ते $ भूतैश्चोपसदोद्भवैः & पापं नुदति धर्मेण % धर्मे सर्वं प्रतिष्ठितम् ॥ LiP_1,71.67 // धर्मादैश्वर्यमित्येषा $ श्रुतिरेषा सनातनी & दैत्याश्चैते हि धर्मिष्ठाः % सर्वे त्रिपुरवासिनः ॥ LiP_1,71.68 // तस्मादवध्यतां प्राप्ता $ नान्यथा द्विजपुङ्गवाः & कृत्वापि सुमहत्पापं % रुद्रमभ्यर्चयन्ति ये ॥ LiP_1,71.69 // मुच्यन्ते पातकैः सर्वैः $ पद्मपत्रमिवांभसा & पूजया भोगसंपत्तिर् % अवश्यं जायते द्विजाः ॥ LiP_1,71.70 // तस्मात्ते भोगिनो दैत्या $ लिङ्गार्चनपरायणाः & तस्मात्कृत्वा धर्मविघ्नम् % अहं देवाः स्वमायया ॥ LiP_1,71.71 // दैत्यानां देवकार्यार्थं $ जेष्ये ऽहं त्रिपुरं क्षणात् & सूत उवाच विचार्यैवं ततस्तेषां % भगवान्पुरुषोत्तमः \ कर्तुं व्यवसितश्चाभूद् # धर्मविघ्नं सुरारिणाम् ॥ LiP_1,71.72 // असृजच्च महातेजाः $ पुरुषं चात्मसंभवम् & मायी मायामयं तेषां % धर्मविघ्नार्थमच्युतः ॥ LiP_1,71.73 // शास्त्रं च शास्ता सर्वेषाम् $ अकरोत्कामरूपधृक् & सर्वसंमोहनं मायी % दृष्टप्रत्ययसंयुतम् ॥ LiP_1,71.74 // एतत्स्वाङ्गभवायैव $ पुरुषायोपदिश्य तु & मायी मायामयं शास्त्रं % ग्रन्थषोडशलक्षकम् ॥ LiP_1,71.75 // श्रौतस्मार्तविरुद्धं च $ वर्णाश्रमविवर्जितम् & इहैव स्वर्गनरकं % प्रत्ययं नान्यथा पुनः ॥ LiP_1,71.76 // तच्छास्त्रमुपदिश्यैव $ पुरुषायाच्युतः स्वयम् & पुरत्रयविनाशाय % प्राहैनं पुरुषं हरिः ॥ LiP_1,71.77 // गन्तुमर्हसि नाशाय $ भो तूर्णं पुरवासिनाम् & धर्मास् तथा प्रणश्यन्तु % श्रौतस्मार्ता न संशयः ॥ LiP_1,71.78 // ततः प्रणम्य तं मायी $ मायाशास्त्रविशारदः & प्रविश्य तत्पुरं तूर्णं % मुनिर्मायां तदाकरोत् ॥ LiP_1,71.79 // मायया तस्य ते दैत्याः $ पुरत्रयनिवासिनः & श्रौतं स्मार्तं च संत्यज्य % तस्य शिष्यास्तदाभवन् ॥ LiP_1,71.80 // तत्यजुश् च महादेवं $ शङ्करं परमेश्वरम् & नारदो ऽपि तदा मायी % नियोगान्मायिनः प्रभोः ॥ LiP_1,71.81 // प्रविश्य तत्पुरं तेन $ मायिना सह दीक्षितः & मुनिः शिष्यैः प्रशिष्यैश् च % संवृतः सर्वतः स्वयम् ॥ LiP_1,71.82 // स्त्रीधर्मं चाकरोत्स्त्रीणां $ दुश्चारफलसिद्धिदम् & चक्रुस्ताः सर्वदा लब्ध्वा % सद्य एव फलं स्त्रियः ॥ LiP_1,71.83 // जनासक्ता बभूवुस्ता $ विनिन्द्य पतिदेवताः & अद्यापि गौरवात्तस्य % नारदस्य कलौ मुनेः ॥ LiP_1,71.84 // नार्यश्चरन्ति संत्यज्य $ भर्तॄन् स्वैरं वृथाधमाः & स्त्रीणां माता पिता बन्धुः % सखा मित्रं च बान्धवः ॥ LiP_1,71.85 // भर्ता एव न संदेहस् $ तथाप्य् आसहमायया & कृत्वापि सुमहत्पापं % या भर्तुः प्रेमसंयुता ॥ LiP_1,71.86 // प्राप्नुयात् परमं स्वर्गं $ नरकं च विपर्ययात् & पुरैका मुनिशार्दूलाः % सर्वधर्मान् सदा पतिम् ॥ LiP_1,71.87 // संत्यज्यापूजयन्साध्व्यो $ devÃnanyäjagadgurÆn & ताः स्वर्गलोकमासाद्य % मोदन्ते विगतज्वराः ॥ LiP_1,71.88 // नरकं च जगामान्या $ तस्माद्भर्ता परा गतिः & तथापि भर्तॄन् स्वांस् त्यक्त्वा % बभूवुः स्वैरवृत्तयः ॥ LiP_1,71.89 // मायया देवदेवस्य $ विष्णोस्तस्याज्ञया प्रभोः & अलक्ष्मीश् च स्वयं तस्य % नियोगात्त्रिपुरं गता ॥ LiP_1,71.90 // या लक्ष्मीस्तपसा तेषां $ लब्धा देवेश्वरादजात् & बहिर्गता परित्यज्य % नियोगाद्ब्रह्मणः प्रभोः ॥ LiP_1,71.91 // बुद्धिमोहं तथाभूतं $ विष्णुमायाविनिर्मितम् & तेषां दत्त्वा क्षणं देवस् % तासां मायी च नारदः ॥ LiP_1,71.92 // सुखासीनौ ह्यसंभ्रान्तौ $ धर्मविघ्नार्थमव्ययौ & एवं नष्टे तदा धर्मे % श्रौतस्मार्ते सुशोभने ॥ LiP_1,71.93 // pëaï¬e ख्यापिते तेन $ विष्णुना विश्वयोनिना & त्यक्ते महेश्वरे दैत्यैस् % त्यक्ते लिङ्गार्चने तथा ॥ LiP_1,71.94 // स्त्रीधर्मे निखिले नष्टे $ दुराचारे व्यवस्थिते & कृतार्थ इव देवेशो % देवैः सार्धमुमापतिम् ॥ LiP_1,71.95 // तपसा प्राप्य सर्वज्ञं $ तुष्टाव पुरुषोत्तमः & श्रीभगवानुवाच महेश्वराय देवाय % नमस्ते परमात्मने ॥ LiP_1,71.96 // नारायणाय शर्वाय $ ब्रह्मणे ब्रह्मरूपिणे & शाश्वताय ह्यनन्ताय % अव्यक्ताय च ते नमः ॥ LiP_1,71.97 // सूत उवाच एवं स्तुत्वा महादेवं $ दण्डवत्प्रणिपत्य च & जजाप रुद्रं भगवान् % कोटिवारं जले स्थितः ॥ LiP_1,71.98 // देवाश् च सर्वे ते देवं $ तुष्टुवुः परमेश्वरम् & सेन्द्राः ससाध्याः सयमाः % सरुद्राः समरुद्गणाः ॥ LiP_1,71.99 // देवा ऊचुः नमः सर्वात्मने तुभ्यं $ शङ्करायार्तिहारिणे & रुद्राय नीलरुद्राय % कद्रुद्राय प्रचेतसे ॥ LiP_1,71.100 // गतिर्नः सर्वदास्माभिर् $ वन्द्यो देवारिमर्दनः & त्वमादिस्त्वमनन्तश् च % अनन्तश्चाक्षयः प्रभुः ॥ LiP_1,71.101 // प्रकृतिः पुरुषः साक्षात् $ स्रष्टा हर्ता जगद्गुरो & त्राता नेता जगत्यस्मिन् % द्विजानां द्विजवत्सल ॥ LiP_1,71.102 // वरदो वाङ्मयो वाच्यो $ वाच्यवाचकवर्जितः & याज्यो मुक्त्यर्थमीशानो % योगिभिर् योगविभ्रमैः ॥ LiP_1,71.103 // हृत्पुण्डरीकसुषिरे $ योगिनां संस्थितः सदा & वदन्ति सूरयः सन्तं % परं ब्रह्मस्वरूपिणम् ॥ LiP_1,71.104 // भवन्तं तत्त्वम् इत्यार्यास् $ तेजोराशिं परात्परम् & परमात्मानमित्याहुर् % अस्मिञ्जगति तद्विभो ॥ LiP_1,71.105 // दृष्टं श्रुतं स्थितं सर्वं $ जायमानं जगद्गुरो & अणोरल्पतरं प्राहुर् % महतो ऽपि महत्तरम् ॥ LiP_1,71.106 // सर्वतः पाणिपादं त्वां $ सर्वतो ऽक्षिशिरोमुखम् & सर्वतः श्रुतिमल्लोके % सर्वमावृत्य तिष्ठसि ॥ LiP_1,71.107 // महादेवमनिर्देश्यं $ सर्वज्ञं त्वामनामयम् & विश्वरूपं विरूपाक्षं % सदाशिवम् अनामयम् ॥ LiP_1,71.108 // कोटिभास्करसंकाशं $ कोटिशीतांशुसन्निभम् & कोटिकालाग्निसंकाशं % षड्विंशकमनीश्वरम् ॥ LiP_1,71.109 // प्रवर्तकं जगत्यस्मिन् $ प्रकृतेः प्रपितामहम् & वदन्ति वरदं देवं % सर्वावासं स्वयंभुवम् ॥ LiP_1,71.110 // श्रुतयः श्रुतिसारं त्वां $ श्रुतिसारविदो जनाः ॥ LiP_1,71.111 // अदृष्टमस्माभिर् अनेकमूर्ते $ विना कृतं यद्भवताथ लोके & त्वमेव दैत्यासुरभूतसंघान् % देवान् नरान् स्थावरजङ्गमांश् च ॥ LiP_1,71.112 // पाहि नान्या गतिः शंभो $ विनिहत्यासुरोत्तमान् & मायया मोहिताः सर्वे % भवतः परमेश्वर ॥ LiP_1,71.113 // यथा तरङ्गा लहरीसमूहा $ युध्यन्ति चान्योन्यमपांनिधौ च & जलाश्रयादेव जडीकृताश् च % सुरासुरास्तद्वदजस्य सर्वम् ॥ LiP_1,71.114 // सूत उवाच य इदं प्रातरुत्थाय $ शुचिर्भूत्वा जपेन्नरः & शृणुयाद्वा स्तवं पुण्यं % सर्वकामम् अवाप्नुयात् ॥ LiP_1,71.115 // स्तुतस्त्वेवं सुरैर्विष्णोर् $ जपेन च महेश्वरः & सोमः सोमाम् अथालिङ्ग्य % नन्दिदत्तकरः स्मयन् ॥ LiP_1,71.116 // प्राह गंभीरया वाचा $ देवानालोक्य शङ्करः & ज्ञातं मयेदमधुना % देवकार्यं सुरेश्वराः ॥ LiP_1,71.117 // विष्णोर् मायाबलं चैव $ नारदस्य च धीमतः & तेषामधर्मनिष्ठानां % दैत्यानां देवसत्तमाः ॥ LiP_1,71.118 // पुरत्रयविनाशं च $ करिष्ये ऽहं सुरोत्तमाः & सूत उवाच अथ सब्रह्मका देवाः % सेन्द्रोपेन्द्राः समागताः ॥ LiP_1,71.119 // श्रुत्वा प्रभोस्तदा वाक्यं $ प्रणेमुस्तुष्टुवुश् च ते & अप्येतदन्तरे देवी % देवमालोक्य विस्मिता ॥ LiP_1,71.120 // लीलांबुजेन चाहत्य $ कलमाह वृषध्वजम् & देव्युवाच krŬamÃnaæ विभो पश्य % षण्मुखं रविसन्निभम् ॥ LiP_1,71.121 // पुत्रं पुत्रवतां श्रेष्ठं $ भूषितं भूषणैः शुभैः & मुकुटैः कटकैश्चैव % कुण्डलैर्वलयैः शुभैः ॥ LiP_1,71.122 // नूपुरैश्छन्नवारैश् च $ तथा ह्य् उदरबन्धनैः & किङ्किणीभिर् अनेकाभिर् % हैमैरश्वत्थपत्रकैः ॥ LiP_1,71.123 // कल्पकद्रुमजैः पुष्पैः $ शोभितैरलकैः शुभैः & हारैर् वारिजरागादि- % मणिचित्रैस् तथाङ्गदैः ॥ LiP_1,71.124 // मुक्ताफलमयैर्हारैः $ पूर्णचन्द्रसमप्रभैः & तिलकैश् च महादेव % पश्य पुत्रं सुशोभनम् ॥ LiP_1,71.125 // अङ्कितं कुङ्कुमाद्यैश् च $ वृत्तं भसितनिर्मितम् & वक्त्रवृन्दं च पश्येश % वृन्दं कामलकं यथा ॥ LiP_1,71.126 // नेत्राणि च विभो पश्य $ शुभानि त्वं शुभानि च & अञ्जनानि विचित्राणि % मङ्गलार्थं च मातृभिः ॥ LiP_1,71.127 // गङ्गादिभिः कृत्तिकाद्यैः $ स्वाहया च विशेषतः & इत्येवं लोकमातुश् च % वाग्भिः संबोधितः शिवः ॥ LiP_1,71.128 // न ययौ तृप्तिमीशानः $ पिबन्स्कन्दाननामृतम् & न सस्मार च तान्देवान् % daityaÓastranipŬitÃn // LiP_1,71.129 // स्कन्दमालिङ्ग्य चाघ्राय $ नृत्य पुत्रेत्युवाच ह & सो ऽपि लीलालसो बालो % ननर्तार्तिहरः प्रभुः ॥ LiP_1,71.130 // सहैव ननृतुश्चान्ये $ सह तेन गणेश्वराः & त्रैलोक्यमखिलं तत्र % ननर्तेशाज्ञया क्षणम् ॥ LiP_1,71.131 // नागाश् च ननृतुः सर्वे $ देवाः सेन्द्रपुरोगमाः & तुष्टुवुर्गणपाः स्कन्दं % मुमोदांबा च मातरः ॥ LiP_1,71.132 // ससृजुः पुष्पवर्षाणि $ जगुर्गन्धर्वकिन्नराः & नृत्यामृतं तदा पीत्वा % पार्वतीपरमेश्वरौ \ अवापतुस् तदा तृप्तिं # नन्दिना च गणेश्वराः ॥ LiP_1,71.133 // ततः स नन्दी सह षण्मुखेन $ तथा च सार्धं गिरिराजपुत्र्या & विवेश दिव्यं भवनं भवो ऽपि % यथाम्बुदो ऽन्याम्बुदम् अम्बुदाभः ॥ LiP_1,71.134 // द्वारस्य पार्श्वे ते तस्थुर् $ देवा देवस्य धीमतः & तुष्टुवुश् च महादेवं % किंचिद् उद्विग्नचेतसः ॥ LiP_1,71.135 // किंतु किंत्विति चान्योन्यं $ प्रेक्ष्य चैतत्समाकुलाः & पापा वयम् इति ह्यन्ये % अभाग्याश्चेति चापरे ॥ LiP_1,71.136 // भाग्यवन्तश् च दैत्येन्द्रा $ इति चान्ये सुरेश्वराः & पूजाफलमिमं तेषाम् % इत्यन्ये नेति चापरे ॥ LiP_1,71.137 // एतस्मिन्नन्तरे तेषां $ श्रुत्वा शब्दाननेकशः & कुम्भोदरो महातेजा % daï¬enÃtìayatsurÃn // LiP_1,71.138 // दुद्रुवुस्ते भयाविष्टा $ देवा हाहेतिवादिनः & अपतन्मुनयश्चान्ये % देवाश् च धरणीतले ॥ LiP_1,71.139 // अहो विधेर्बलं चेति $ मुनयः कश्यपादयः & दृष्ट्वापि देवदेवेशं % देवानां चासुरद्विषाम् ॥ LiP_1,71.140 // अभाग्यान्न समाप्तं तु $ कार्यमित्यपरे द्विजाः & प्रोचुर्नमः शिवायेति % पूज्य चाल्पतरं हृदि ॥ LiP_1,71.141 // ततः कपर्दी नन्दीशो $ महादेवप्रियो मुनिः & शूली माली तथा हाली % कुण्डली वलयी गदी ॥ LiP_1,71.142 // वृषमारुह्य सुश्वेतं $ ययौ तस्याज्ञया तदा & ततो वै नन्दिनं दृष्ट्वा % गणः कुम्भोदरो ऽपि सः ॥ LiP_1,71.143 // प्रणम्य नन्दिनं मूर्ध्ना $ सह तेन त्वरन् ययौ & नन्दी भाति महातेजा % वृषपृष्ठे वृषध्वजः ॥ LiP_1,71.144 // सगणो गणसेनानीर् $ मेघपृष्ठे यथा भवः & दशयोजनविस्तीर्णं % मुक्ताजालैर् अलंकृतम् ॥ LiP_1,71.145 // सितातपत्रं शैलादेर् $ आकाशमिव भाति तत् & तत्रान्तर्बद्धमाला सा % मुक्ताफलमयी शुभा ॥ LiP_1,71.146 // गङ्गाकाशान्निपतिता $ भाति मूर्ध्नि विभोर्यथा & अथ दृष्ट्वा गणाध्यक्षं % देवदुन्दुभयः शुभाः ॥ LiP_1,71.147 // नियोगाद्वज्रिणः सर्वे $ विनेदुर्मुनिपुङ्गवाः & तुष्टुवुश् च गणेशानं % वाग्भिर् इष्टप्रदं शुभम् ॥ LiP_1,71.148 // यथा देवा भवं दृष्ट्वा $ प्रीतिकण्टकितत्वचः & नियोगाद्वज्रिणो मूर्ध्नि % पुष्पवर्षं च खेचराः ॥ LiP_1,71.149 // ववृषुश् च sugandhìhyaæ $ नन्दिनो गगनोदितम् & वृष्ट्या तुष्टस्तदा रेजे % तुष्ट्या पुष्ट्या यथार्थया ॥ LiP_1,71.150 // नन्दी भवश् चान्द्रयातु $ स्नातया गन्धवारिणा & पुष्पैर्नानाविधैस्तत्र % भाति पृष्ठं वृषस्य तत् ॥ LiP_1,71.151 // संकीर्णं तु दिवः पृष्ठं $ नक्षत्रैरिव सुव्रताः & कुसुमैः संवृतो नन्दी % वृषपृष्ठे रराज सः ॥ LiP_1,71.152 // दिवः पृष्ठे यथा चन्द्रो $ नक्षत्रैरिव सुव्रताः & तं दृष्ट्वा नन्दिनं देवाः % सेन्द्रोपेन्द्रास् तथाविधम् ॥ LiP_1,71.153 // तुष्टुवुर् गणपेशानं $ देवदेवमिवापरम् & देवा ऊचुः नमस्ते रुद्रभक्ताय % रुद्रजाप्यरताय च ॥ LiP_1,71.154 // रुद्रभक्तार्तिनाशाय $ रौद्रकर्मरताय ते & कूष्माण्डगणनाथाय % योगिनां पतये नमः ॥ LiP_1,71.155 // सर्वदाय शरण्याय $ सर्वज्ञायार्तिहारिणे & वेदानां पतये चैव % वेदवेद्याय ते नमः ॥ LiP_1,71.156 // वज्रिणे वज्रदंष्ट्राय $ वज्रिवज्रनिवारिणे & वज्रालंकृतदेहाय % वज्रिणाराधिताय ते ॥ LiP_1,71.157 // रक्ताय रक्तनेत्राय $ रक्तांबरधराय ते & रक्तानां भवपादाब्जे % रुद्रलोकप्रदायिने ॥ LiP_1,71.158 // नमः सेनाधिपतये $ रुद्राणां पतये नमः & भूतानां भुवनेशानां % पतये पापहारिणे ॥ LiP_1,71.159 // रुद्राय रुद्रपतये $ रौद्रपापहराय ते & नमः शिवाय सौम्याय % रुद्रभक्ताय ते नमः ॥ LiP_1,71.160 // सूत उवाच ततः प्रीतो गणाध्यक्षः $ प्राह देवांश्छिवात्मजः & रथं च सारथिं शंभोः % कार्मुकं शरमुत्तमम् ॥ LiP_1,71.161 // कर्तुमर्हथ यत्नेन $ नष्टं मत्वा पुरत्रयम् & अथ ते ब्रह्मणा सार्धं % तथा वै विश्वकर्मणा ॥ LiP_1,71.162 // रथं चक्रुः सुसंरब्धा $ देवदेवस्य धीमतः ॥ LiP_1,71.163 // इति श्रीलिङ्गमहापुराणे पूर्वभागे पुरदाहे नन्दिकेश्वरवाक्यं नाम एकसप्ततितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 72 सूत उवाच <शिवस् chariot for destruction of Tripura> atha rudrasya devasya $ nirmito विश्वकर्मणा & सर्वलोकमयो दिव्यो % रथो यत्नेन सादरम् ॥ LiP_1,72.1 ॥ सर्वभूतमयश्चैव $ सर्वदेवनमस्कृतः & सर्वदेवमयश्चैव % सौवर्णः सर्वसंमतः ॥ LiP_1,72.2 ॥ रथाङ्गं दक्षिणं सूर्यो $ वामाङ्गं सोम एव च & दक्षिणं द्वादशारं हि % षोडशारं तथोत्तरम् ॥ LiP_1,72.3 ॥ अरेषु तेषु विप्रेन्द्राश् $ चादित्या द्वादशैव तु & शशिनः षोडशारेषु % कला वामस्य सुव्रताः ॥ LiP_1,72.4 ॥ ऋक्षाणि च तदा तस्य $ वामस्यैव तु भूषणम् & नेम्यः षडृतवश्चैव % तयोर्वै विप्रपुङ्गवाः ॥ LiP_1,72.5 ॥ पुष्करं चान्तरिक्षं वै $ rathanŬaÓ च मन्दरः & अस्ताद्रिरुदयाद्रिश् च % उभौ तौ कूबरौ स्मृतौ ॥ LiP_1,72.6 ॥ अधिष्ठानं महामेरुर् $ आश्रयाः केसराचलाः & वेगः संवत्सरस्तस्य % अयने चक्रसंगमौ ॥ LiP_1,72.7 ॥ मुहूर्ता बन्धुरास्तस्य $ शम्याश्चैव कलाः स्मृताः & तस्य këÂhÃ÷ स्मृता घोणा % चाक्षदण्डाः क्षणाश् च वै ॥ LiP_1,72.8 ॥ निमेषाश्चानुकर्षाश् च $ ईषा चास्य लवाः स्मृताः & द्यौर्वरूथं रथस्यास्य % स्वर्गमोक्षावुभौ ध्वजौ ॥ LiP_1,72.9 ॥ धर्मो विरागो दण्डो ऽस्य $ यज्ञा दण्डाश्रयाः स्मृताः & दक्षिणाः संधयस्तस्य % लोहाः पञ्चाशदग्नयः ॥ LiP_1,72.10 // युगान्तकोटी तौ तस्य $ धर्मकामावुभौ स्मृतौ & ईषादण्डस्तथाव्यक्तं % बुद्धिस्तस्यैव नड्वलः ॥ LiP_1,72.11 // कोणस् तथा ह्यहङ्कारो $ भूतानि च बलं स्मृतम् & इन्द्रियाणि च तस्यैव % भूषणानि समन्ततः ॥ LiP_1,72.12 // श्रद्धा च गतिरस्यैव $ वेदास्तस्य हयाः स्मृताः & पदानि भूषणान्येव % षडङ्गान्युपभूषणम् ॥ LiP_1,72.13 // पुराणन्यायमीमांसा- $ धर्मशास्त्राणि सुव्रताः & वालाश्रयाः पटाश्चैव % सर्वलक्षणसंयुताः ॥ LiP_1,72.14 // मन्त्रा घण्टाः स्मृतास्तेषां $ वर्णाः पादास्तथाश्रमाः & अवच्छेदो ह्यनन्तस्तु % सहस्रफणभूषितः ॥ LiP_1,72.15 // दिशः पादा रथस्यास्य $ तथा चोपदिशश् च ह & पुष्कराद्याः पताकाश् च % सौवर्णा रत्नभूषिताः ॥ LiP_1,72.16 // समुद्रास्तस्य चत्वारो $ रथकम्बलिकाः स्मृताः & गङ्गाद्याः सरितः श्रेष्ठाः % सर्वाभरणभूषिताः ॥ LiP_1,72.17 // चामरासक्तहस्ताग्राः $ सर्वाः स्त्रीरूपशोभिताः & तत्रतत्र कृतस्थानाः % शोभयांचक्रिरे रथम् ॥ LiP_1,72.18 // आवहाद्यास् तथा सप्त $ सोपानं हैममुत्तमम् & सारथिर्भगवान्ब्रह्मा % देवाभीषुधराः स्मृताः ॥ LiP_1,72.19 // प्रतोदो ब्रह्मणस्तस्य $ प्रणवो ब्रह्मदैवतम् & लोकालोकाचलस्तस्य % ससोपानः समन्ततः ॥ LiP_1,72.20 // विषमश् च तदा बाह्यो $ मानसाद्रिः सुशोभनः & नासाः समन्ततस्तस्य % सर्व एवाचलाः स्मृताः ॥ LiP_1,72.21 // तलाः कपोताः कापोताः $ सर्वे तलनिवासिनः & मेरुरेव महाछत्रं % मन्दरः पार्श्वडिण्डिमः ॥ LiP_1,72.22 // शैलेन्द्रः कार्मुकं चैव $ ज्या भुजङ्गाधिपः स्वयम् & कालरात्र्या तथैवेह % तथेन्द्रधनुषा पुनः ॥ LiP_1,72.23 // घण्टा सरस्वती देवी $ धनुषः श्रुतिरूपिणी & इषुर्विष्णुर्महातेजाः % शल्यं सोमः शरस्य च ॥ LiP_1,72.24 // कालाग्निस्तच्छरस्यैव $ साक्षात्तीक्ष्णः सुदारुणः & अनीकं विषसम्भूतं % वायवो वाजकाः स्मृताः ॥ LiP_1,72.25 // एवं कृत्वा रथं दिव्यं $ कार्मुकं च शरं तथा & सारथिं जगतां चैव % ब्रह्माणं प्रभुमीश्वरम् ॥ LiP_1,72.26 // आरुरोह रथं दिव्यं $ रणमण्डनधृग् भवः & सर्वदेवगणैर्युक्तं % कम्पयन्निव रोदसी ॥ LiP_1,72.27 // <शिव mounts the chariot> ऋषिभिः स्तूयमानश् च $ वन्द्यमानश् च बन्दिभिः & उपनृत्तश्चाप्सरसां % गणैर्नृत्यविशारदैः ॥ LiP_1,72.28 // सुशोभमानो वरदः $ सम्प्रेक्ष्यैव च सारथिम् & तस्मिन्नारोहति रथं % कल्पितं लोकसंभृतम् ॥ LiP_1,72.29 // शिरोभिः पतिता भूमीं $ तुरगा वेदसंभवाः & अथाधस्ताद्रथस्यास्य % भगवान् धरणीधरः ॥ LiP_1,72.30 // वृषेन्द्ररूपी चोत्थाप्य $ स्थापयामास वै क्षणम् & क्षणान्तरे वृषेन्द्रो ऽपि % जानुभ्यामगमद्धराम् ॥ LiP_1,72.31 // अभीषुहस्तो भगवान् $ उद्यम्य च हयान् विभुः & स्थापयामास देवस्य % वचनाद्वै रथं शुभम् ॥ LiP_1,72.32 // ततो ऽश्वांश्चोदयामास $ मनोमारुतरंहसः & पुराण्युद्दिश्य खस्थानि % दानवानां तरस्विनाम् ॥ LiP_1,72.33 // अथाह भगवान् रुद्रो $ देवानालोक्य शङ्करः & पशूनामाधिपत्यं मे % दत्तं हन्मि ततो ऽसुरान् ॥ LiP_1,72.34 // पृथक्पशुत्वं देवानां $ तथान्येषां सुरोत्तमाः & कल्पयित्वैव वध्यास्ते % नान्यथा नैव सत्तमाः ॥ LiP_1,72.35 // इति श्रुत्वा वचः सर्वं $ देवदेवस्य धीमतः & विषादमगमन् सर्वे % पशुत्वं प्रति शङ्किताः ॥ LiP_1,72.36 // तेषां भावं ततो ज्ञात्वा $ देवस्तानिदमब्रवीत् & मा वो ऽस्तु पशुभावे ऽस्मिन् % भयं विबुधसत्तमाः ॥ LiP_1,72.37 // श्रूयतां पशुभावस्य $ विमोक्षः क्रियतां च सः & यो वै पाशुपतं दिव्यं % चरिष्यति स मोक्ष्यति ॥ LiP_1,72.38 // पशुत्वादिति सत्यं च $ प्रतिज्ञातं समाहिताः & ये चाप्यन्ये चरिष्यन्ति % व्रतं पाशुपतं मम ॥ LiP_1,72.39 // मोक्ष्यन्ति ते न संदेहः $ पशुत्वात् सुरसत्तमाः & नैष्ठिकं द्वादशाब्दं वा % तदर्धं वर्षकत्रयम् ॥ LiP_1,72.40 // शुश्रूषां कारयेद्यस्तु $ स पशुत्वाद्विमुच्यते & तस्मात्परमिदं दिव्यं % चरिष्यथ सुरोत्तमाः ॥ LiP_1,72.41 // तथेति चाब्रुवन्देवाः $ शिवे लोकनमस्कृते & तस्माद्वै पशवः सर्वे % देवासुरनराः प्रभोः ॥ LiP_1,72.42 // रुद्रः पशुपतिश्चैव $ पशुपाशविमोचकः & यः पशुस्तत्पशुत्वं च % व्रतेनानेन संत्यजेत् ॥ LiP_1,72.43 // तत्कृत्वा न च पापीयान् $ इति शास्त्रस्य निश्चयः & ततो विनायकः साक्षाद् % बालो ऽबालपराक्रमः ॥ LiP_1,72.44 // अपूजितस्तदा देवैः $ प्राह देवान्निवारयन् & श्रीविनायक उवाच मामपूज्य जगत्यस्मिन् % भक्ष्यभोज्यादिभिः शुभैः ॥ LiP_1,72.45 // कः पुमान्सिद्धिमाप्नोति $ देवो वा दानवो ऽपि वा & ततस्तस्मिन् क्षणादेव % देवकार्ये सुरेश्वराः ॥ LiP_1,72.46 // विघ्नं करिष्ये देवेश $ कथं कर्तुं समुद्यताः & ततः सेन्द्राः सुराः सर्वे % भीताः सम्पूज्य तं प्रभुम् ॥ LiP_1,72.47 // भक्ष्यभोज्यादिभिश्चैव $ उण्डरैश्चैव मोदकैः & अब्रुवंस्ते गणेशानं % निर्विघ्नं चास्तु नः सदा ॥ LiP_1,72.48 // भवो ऽप्यनेकैः कुसुमैर् गणेशं भक्ष्यैश् च भोज्यैः सुरसैः सुगन्धैः /* आलिङ्ग्य चाघ्राय सुतं तदानीमपूजयत्सर्वसुरेन्द्रमुख्यः ॥ LiP_1,72.49 //* सम्पूज्य पूज्यं सह देवसंघैर् $ विनायकं नायकमीश्वराणाम् & गणेश्वरैरेव नगेन्द्रधन्वा % पुरत्रयं दग्धुमसौ जगाम ॥ LiP_1,72.50 // तं देवदेवं सुरसिद्धसंघा $ महेश्वरं भूतगणाश् च सर्वे & गणेश्वरा नन्दिमुखास्तदानीं % स्ववाहनैरन्वयुरीशमीशाः ॥ LiP_1,72.51 // अग्रे सुराणां च गणेश्वराणां $ तदाथ नन्दी गिरिराजकल्पम् & विमानमारुह्य पुरं प्रहर्तुं % जगाम मृत्युं भगवानिवेशः ॥ LiP_1,72.52 // यान्तं तदानीं तु शिलादपुत्रम् $ आरुह्य नागेन्द्रवृषाश्ववर्यान् & देवास्तदानीं गणपाश् च सर्वे % गणा ययुः स्वायुधचिह्नहस्ताः ॥ LiP_1,72.53 // खगेन्द्रमारुह्य नगेन्द्रकल्पं खगध्वजो वामत एव शंभोः /* जगाम जगतां हिताय पुरत्रयं दग्धुमलुप्तशक्तिः ॥ LiP_1,72.54 //* तं सर्वदेवाः सुरलोकनाथं समन्ततश्चान्वयुरप्रमेयम् /* सुरासुरेशं सहस्ररश्मिर् भगवान् सुतीक्ष्णः ॥ LiP_1,72.55 //* रराज मध्ये भगवान्सुराणां $ विवाहनो वारिजपत्रवर्णः & यथा सुमेरोः ÓikharÃdhirƬha÷ % सहस्ररश्मिर् भगवान् सुतीक्ष्णः ॥ LiP_1,72.56 // सहस्रनेत्रः प्रथमः सुराणां $ गजेन्द्रमारुह्य च दक्षिणे ऽस्य & जगाम रुद्रस्य पुरं निहन्तुं % यथोरगांस्तत्र तु वैनतेयः ॥ LiP_1,72.57 // तं सिद्धगन्धर्वसुरेन्द्रवीराः $ सुरेन्द्रवृन्दाधिपम् इन्द्रम् ईशम् & समन्ततस्तुष्टुवुरिष्टदं ते % जयेति शक्रं वरपुष्पवृष्ट्या ॥ LiP_1,72.58 // तदा ह्यहल्योपपतिं सुरेशं जगत्पतिं दिविष्ठाः /* प्रणेमुरालोक्य सहस्रनेत्रं सलीलमंबा तनयं यथेन्द्रम् ॥ LiP_1,72.59 //* यमपावकवित्तेशा $ वायुर्निरृतिरेव च & अपाम्पतिस् तथेशानो % भवं चानु समागताः ॥ LiP_1,72.60 // वीरभद्रो रणे भद्रो $ नैरृत्यां वै रथस्य तु & वृषभेन्द्रं समारुह्य % रोमजैश् च समावृतः ॥ LiP_1,72.61 // सेवां चक्रे पुरं हन्तुं $ देवदेवं त्रियंबकम् & महाकालो महातेजा % महादेव इवापरः ॥ LiP_1,72.62 // वायव्यां सगणैः सार्धं $ सेवां चक्रे रथस्य तु ॥ LiP_1,72.63 // षण्मुखो ऽपि सह सिद्धचारणैः $ सेनया च गिरिराजसंनिभः & देवनाथगणवृन्दसंवृतो % वारणेन च तथाग्निसंभवः ॥ LiP_1,72.64 // विघ्नं गणेशो ऽप्यसुरेश्वराणां $ कृत्वा सुराणां भगवानविघ्नम् & विघ्नेश्वरो विघ्नगणैश् च सार्धं % तं देशमीशानपदं जगाम ॥ LiP_1,72.65 // काली तदा कालनिशाप्रकाशं $ शूलं कपालाभरणा करेण & प्रकम्पयन्ती च तदा सुरेन्द्रान् % महासुरासृङ्मधुपानमत्ता ॥ LiP_1,72.66 // मत्तेभगामी मदलोलनेत्रा $ मत्तैः पिशाचैश् च गणैश् च मत्तैः & मत्तेभचर्मांबरवेष्टिताङ्गी % ययौ पुरस्ताच्च गणेश्वरस्य ॥ LiP_1,72.67 // तां सिद्धगन्धर्वपिशाचयक्ष- $ विद्याधराहीन्द्रसुरेन्द्रमुख्याः & प्रणेमुरुच्चैरभितुष्टुवुश् च % जयेति देवीं हिमशैलपुत्रीम् ॥ LiP_1,72.68 // मातरः सुरवरारिसूदनाः $ सादरं सुरगणैः सुपूजिताः & मातरं ययुरथ स्ववाहनैः % स्वैर्गणैर्ध्वजधरैः समन्ततः ॥ LiP_1,72.69 // durgÃrƬham­gÃdhipà दुरतिगा दोर्दण्डवृन्दैः शिवा $ बिभ्राणाङ्कुशशूलपाशपरशुं चक्रासिशङ्खायुधम् & प्रौढादित्यसहस्रसदृशैर्नेत्रैर्दहन्ती पथं बाला- % बालपराक्रमा भगवती दैत्यान्प्रहर्तुं ययौ ॥ LiP_1,72.70 // तं देवमीशं त्रिपुरं निहन्तुं $ तदा तु देवेन्द्ररविप्रकाशाः & गजैर्हयैः सिंहवरै रथैश् च % वृषैर्ययुस्ते गणराजमुख्याः ॥ LiP_1,72.71 // हलैश् च फालैर् मुसलैर् भुशुण्डैर् $ गिरीन्द्रकूटैर् गिरिसन्निभास्ते & ययुः पुरस्ताद्धि महेश्वरस्य % सुरेश्वरा भूतगणेश्वराश् च ॥ LiP_1,72.72 // तथेन्द्रपद्मोद्भवविष्णुमुख्याः $ सुरा गणेशाश् च गणेशमीशम् & जयेति वाग्भिर् भगवन्तमूचुः % kirÅÂadattäjalaya÷ समन्तात् ॥ LiP_1,72.73 // ननृतुर्मुनयः सर्वे $ दण्डहस्ता जटाधराः & ववृषुः पुष्पवर्षाणि % खेचराः सिद्धचारणाः \ पुरत्रयं च विप्रेन्द्राः # प्राणदत्सर्वतस् तथा ॥ LiP_1,72.74 // गणेश्वरैर् देवगणैश् च भृङ्गी $ सहावृतः सर्वगणेन्द्रवर्यः & जगाम योगी त्रिपुरं निहन्तुं % विमानमारुह्य यथा महेन्द्रः ॥ LiP_1,72.75 // केशो विगतवासाश् च $ महाकेशो महाज्वरः & सोमवल्ली सवर्णश् च % सोमपः सेनकस् तथा ॥ LiP_1,72.76 // सोमधृक् सूर्यवाचश् च $ सूर्यपेषणकस् तथा & सूर्याक्षः सूरिनामा च % सुरः सुन्दर एव च ॥ LiP_1,72.77 // प्रकुदः ककुदन्तश् च $ कम्पनश् च प्रकम्पनः & इन्द्रश् चेन्द्रजयश्चैव % महाभीर् भीमकस् तथा ॥ LiP_1,72.78 // शताक्षश्चैव पञ्चाक्षः $ सहस्राक्षो महोदरः & यमजिह्वः शताश्वश् च % कण्ठनः कण्ठपूजनः ॥ LiP_1,72.79 // द्विशिखस् त्रिशिखश्चैव $ तथा पञ्चशिखो द्विजाः & मुण्डो ऽर्धमुण्डो दीर्घश् च % पिशाचास्यः पिनाकधृक् ॥ LiP_1,72.80 // पिप्पलायतनश्चैव $ तथा ह्यङ्गारकाशनः & शिथिलः शिथिलास्यश् च % अक्षपादो ह्यजः कुजः ॥ LiP_1,72.81 // अजवक्त्रो हयवक्त्रो $ गजवक्त्रो ऽर्ध्ववक्त्रकः & इत्याद्याः परिवार्येशं % लक्ष्यलक्षणवर्जिताः ॥ LiP_1,72.82 // वृन्दशस्तं समावृत्य $ जग्मुः सोमं गणैर्वृताः & सहस्राणां सहस्राणि % रुद्राणामूर्ध्वरेतसाम् ॥ LiP_1,72.83 // समावृत्य महादेवं $ देवदेवं महेश्वरम् & दग्धुं पुरत्रयं जग्मुः % कोटिकोटिगणैर्वृताः ॥ LiP_1,72.84 // त्रयस्त्रिंशत्सुराश्चैव $ त्रयश् च त्रिशतास् तथा & त्रयश् च त्रिसहस्राणि % जग्मुर्देवाः समन्ततः ॥ LiP_1,72.85 // मातरः सर्वलोकानां $ गणानां चैव मातरः & भूतानां मातरश्चैव % जग्मुर्देवस्य पृष्ठतः ॥ LiP_1,72.86 // भाति मध्ये गणानां च $ रथमध्ये गणेश्वरः & नभस्यमलनक्षत्रे % तारामध्य इवोडुरा॥ LiP_1,72.87 ॥ रराज देवी देवस्य $ गिरिजा पार्श्वसंस्थिता & तदा प्रभावतो गौरी % भवस्येव जगन्मयी ॥ LiP_1,72.88 // शुभावती तदा देवी $ पार्श्वसंस्था विभाति सा & चामरासक्तहस्ताग्रा % सा हेमांबुजवर्णिका ॥ LiP_1,72.89 // अथ विभाति विभोर्विशदं वपुर् $ भसितभासितमंबिकया तया & सितमिवाभ्रमहो सह विद्युता % नभसि देवपतेः परमेष्ठिनः ॥ LiP_1,72.90 // भातीन्द्रधनुषाकाशं $ मेरुणा च यथा जगत् & हिरण्यधनुषा सौम्यं % वपुः शंभोः शशिद्युति ॥ LiP_1,72.91 // सितातपत्रं रत्नांशु- $ मिश्रितं परमेष्ठिनः & यथोदये शशाङ्कस्य % भात्यखण्डं हि मण्डलम् ॥ LiP_1,72.92 // सदुकूला शिवे रक्ता $ लम्बिता भाति मालिका & छत्रान्ता रत्नजाकाशात् % पतन्तीव सरिद्वरा ॥ LiP_1,72.93 // अथ महेन्द्रविरिञ्चिविभावसु- $ प्रभृतिभिर् नतपादसरोरुहः & सह तदा च जगाम तयांबया % सकललोकहिताय पुरत्रयम् ॥ LiP_1,72.94 // दग्धुं समर्थो मनसा क्षणेन $ चराचरं सर्वमिदं त्रिशूली & किमत्र दग्धुं त्रिपुरं पिनाकी % स्वयं गतश्चात्र गणैश् च सार्धम् ॥ LiP_1,72.95 // रथेन किं चेषुवरेण तस्य $ गणैश् च किं देवगणैश् च शंभोः & पुरत्रयं दग्धुमलुप्तशक्तेः % किमेतद् इत्याहुर् अजेन्द्रमुख्याः ॥ LiP_1,72.96 // मन्वाम नूनं भगवान्पिनाकी $ लीलार्थमेतत्सकलं प्रवर्त्तुम् & व्यवस्थितश्चेति तथान्यथा चेद् % ìambareïÃsya फलं किमन्यत् ॥ LiP_1,72.97 // पुरत्रयस्यास्य समीपवर्ती $ सुरेश्वरैर् नन्दिमुखैश् च नन्दी & गणैर्गणेशस्तु रराज देव्या % जगद्रथो merurivëÂaÓ­Çgai÷ // LiP_1,72.98 // अथ निरीक्ष्य सुरेश्वरमीश्वरं $ सगणमद्रिसुतासहितं तदा & त्रिपुररङ्गतलोपरि संस्थितः % सुरगणो ऽनुजगाम स्वयं तथा ॥ LiP_1,72.99 // जगत्त्रयं सर्वमिवापरं तत् $ पुरत्रयं तत्र विभाति सम्यक् & नरेश्वरैश्चैव गणैश् च देवैः % सुरेतरैश् च त्रिविधैर्मुनीन्द्राः ॥ LiP_1,72.100 // <शिव बुर्न्स् त्रिपुर> अथ सज्यं धनुः कृत्वा $ शर्वः संधाय तं शरम् & युक्त्वा पाशुपतास्त्रेण % त्रिपुरं समचिन्तयत् ॥ LiP_1,72.101 // तस्मिन् स्थिते महादेवे $ रुद्रे विततकार्मुके & पुराणि तेन कालेन % जग्मुरेकत्वमाशु वै ॥ LiP_1,72.102 // एकीभावं गते चैव $ त्रिपुरे समुपागते & बभूव तुमुलो हर्षो % देवतानां महात्मनाम् ॥ LiP_1,72.103 // ततो देवगणाः सर्वे $ सिद्धाश् च परमर्षयः & जयेति वाचो मुमुचुः % संस्तुवन्तो ऽष्टमूर्तिकम् ॥ LiP_1,72.104 // अथाह भगवान्ब्रह्मा $ भगनेत्रनिपातनम् & पुष्ययोगे ऽपि सम्प्राप्ते % लीलावशमुमापतिम् ॥ LiP_1,72.105 // स्थाने तव महादेव $ चेष्टेयं परमेश्वर & पूर्वदेवाश् च देवाश् च % समास्तव यतः प्रभो ॥ LiP_1,72.106 // तथापि देवा धर्मिष्ठाः $ पूर्वदेवाश् च पापिनः & यतस्तस्माज्जगन्नाथ % लीलां त्यक्तुमिहार्हसि ॥ LiP_1,72.107 // किं रथेन ध्वजेनेश $ तव दग्धुं पुरत्रयम् & इषुणा भूतसंघैश् च % विष्णुना च मया प्रभो ॥ LiP_1,72.108 // पुष्ययोगे त्वनुप्राप्ते $ पुरं दग्धुमिहार्हसि & यावन्न यान्ति देवेश % वियोगं तावदेव तु ॥ LiP_1,72.109 // दग्धुमर्हसि शीघ्रं त्वं $ त्रीण्येतानि पुराणि वै & अथ देवो महादेवः % सर्वज्ञस्तदवैक्षत ॥ LiP_1,72.110 // पुरत्रयं विरूपाक्षस् $ तत्क्षणाद्भस्म वै कृतम् & सोमश् च भगवान्विष्णुः % कालाग्निर्वायुरेव च ॥ LiP_1,72.111 // शरे व्यवस्थिताः सर्वे $ देवमूचुः प्रणम्य तम् & दग्धमप्यथ देवेश % वीक्षणेन पुरत्रयम् ॥ LiP_1,72.112 // अस्मद्धितार्थं देवेश $ शरं मोक्तुमिहार्हसि & अथ संमृज्य धनुषो % ज्यां हसन् त्रिपुरार्दनः ॥ LiP_1,72.113 // मुमोच बाणं विप्रेन्द्रा $ व्याकृष्याकर्णम् ईश्वरः & तत्क्षणात्त्रिपुरं दग्ध्वा % त्रिपुरान्तकरः शरः ॥ LiP_1,72.114 // देवदेवं समासाद्य $ नमस्कृत्वा व्यवस्थितः & रेजे पुरत्रयं दग्धं % दैत्यकोटिशतैर्वृतम् ॥ LiP_1,72.115 // इषुणा तेन कल्पान्ते $ रुद्रेणेव जगत्त्रयम् & ये पूजयन्ति तत्रापि % दैत्या रुद्रं सबान्धवाः ॥ LiP_1,72.116 // गाणपत्यं तदा शंभोर् $ ययुः पूजाविधेर्बलात् & न किंचिद् अब्रुवन् देवाः % सेन्द्रोपेन्द्रा गणेश्वराः ॥ LiP_1,72.117 // भयाद्देवं निरीक्ष्यैव $ देवीं हिमवतः सुताम् & दृष्ट्वा भीतं तदानीकं % देवानां देवपुङ्गवः ॥ LiP_1,72.118 // किं चेत्याह तदा देवान् $ प्रणेमुस्तं समन्ततः ॥ LiP_1,72.119 // ववन्दिरे नन्दिनमिन्दुभूषणं $ ववन्दिरे पर्वतराजसंभवाम् & ववन्दिरे चाद्रिसुतासुतं प्रभुं % ववन्दिरे देवगणा महेश्वरम् ॥ LiP_1,72.120 // तुष्टाव हृदये ब्रह्मा $ देवैः सह समाहितः & विष्णुना च भवं देवं % त्रिपुरारातिमीश्वरम् ॥ LiP_1,72.121 // श्रीपितामह उवाच प्रसीद देवदेवेश $ प्रसीद परमेश्वर & प्रसीद जगतां नाथ % प्रसीदानन्ददाव्यय ॥ LiP_1,72.122 // पञ्चास्यरुद्ररुद्राय $ पञ्चाशत्कोटिमूर्तये & आत्मत्रयोपविष्टाय % विद्यातत्त्वाय ते नमः ॥ LiP_1,72.123 // शिवाय शिवतत्त्वाय $ अघोराय नमोनमः & aghorëÂakatattvÃya % द्वादशात्मस्वरूपिणे ॥ LiP_1,72.124 // विद्युत्कोटिप्रतीकाशम् $ अष्टकाशं सुशोभनम् & रूपमास्थाय लोके ऽस्मिन् % संस्थिताय शिवात्मने ॥ LiP_1,72.125 // अग्निवर्णाय रौद्राय $ अंबिकार्धशरीरिणे & धवलश्यामरक्तानां % मुक्तिदायामराय च ॥ LiP_1,72.126 // ज्येष्ठाय रुद्ररूपाय $ सोमाय वरदाय च & त्रिलोकाय त्रिदेवाय % वषट्काराय वै नमः ॥ LiP_1,72.127 // मध्ये गगनरूपाय $ गगनस्थाय ते नमः & a«Âak«etrëÂarÆpÃya % अष्टतत्त्वाय ते नमः ॥ LiP_1,72.128 // चतुर्धा च चतुर्धा च $ चतुर्धा संस्थिताय च & पञ्चधा पञ्चधा चैव % पञ्चमन्त्रशरीरिणे ॥ LiP_1,72.129 // चतुःषष्टिप्रकाराय $ अकाराय नमोनमः & द्वात्रिंशत्तत्त्वरूपाय % उकाराय नमोनमः ॥ LiP_1,72.130 // षोडशात्मस्वरूपाय $ मकाराय नमोनमः & अष्टधात्मस्वरूपाय % अर्धमात्रात्मने नमः ॥ LiP_1,72.131 // ओङ्काराय नमस्तुभ्यं $ चतुर्धा संस्थिताय च & गगनेशाय देवाय % स्वर्गेशाय नमो नमः ॥ LiP_1,72.132 // सप्तलोकाय पाताल- $ नरकेशाय वै नमः & a«Âak«etrëÂarÆpÃya % परात्परतराय च ॥ LiP_1,72.133 // सहस्रशिरसे तुभ्यं $ सहस्राय च ते नमः & सहस्रपादयुक्ताय % शर्वाय परमेष्ठिने ॥ LiP_1,72.134 // नवात्मतत्त्वरूपाय $ navëÂÃtmÃtmaÓaktaye & पुनरष्टप्रकाशाय % tathëÂëÂakamÆrtaye // LiP_1,72.135 // चतुःषष्ट्यात्मतत्त्वाय $ पुनरष्टविधाय ते & guïëÂakav­tÃyaiva % गुणिने निर्गुणाय ते ॥ LiP_1,72.136 // मूलस्थाय नमस्तुभ्यं $ शाश्वतस्थानवासिने & नाभिमण्डलसंस्थाय % हृदि निःस्वनकारिणे ॥ LiP_1,72.137 // कन्धरे च स्थितायैव $ तालुरन्ध्रस्थिताय च & भ्रूमध्ये संस्थितायैव % नादमध्ये स्थिताय च ॥ LiP_1,72.138 // चन्द्रबिम्बस्थितायैव $ शिवाय शिवरूपिणे & वह्निसोमार्करूपाय % षट्त्रिंशच्छक्तिरूपिणे ॥ LiP_1,72.139 // त्रिधा संवृत्य लोकान्वै $ प्रसुप्तभुजगात्मने & त्रिप्रकारं स्थितायैव % त्रेताग्निमयरूपिणे ॥ LiP_1,72.140 // सदाशिवाय शान्ताय $ महेशाय पिनाकिने & सर्वज्ञाय शरण्याय % सद्योजाताय वै नमः ॥ LiP_1,72.141 // अघोराय नमस्तुभ्यं $ वामदेवाय ते नमः & तत्पुरुषाय नमो ऽस्तु % ईशानाय नमोनमः ॥ LiP_1,72.142 // नमस्त्रिंशत्प्रकाशाय $ शान्तातीताय वै नमः & अनन्तेशाय सूक्ष्माय % उत्तमाय नमो ऽस्तु ते ॥ LiP_1,72.143 // एकाक्षाय नमस्तुभ्यम् $ एकरुद्राय ते नमः & नमस्त्रिमूर्तये तुभ्यं % श्रीकण्ठाय शिखण्डिने ॥ LiP_1,72.144 // अनन्तासनसंस्थाय $ अनन्तायान्तकारिणे & विमलाय विशालाय % विमलाङ्गाय ते नमः ॥ LiP_1,72.145 // विमलासनसंस्थाय $ विमलार्थार्थरूपिणे & योगपीठान्तरस्थाय % योगिने योगदायिने ॥ LiP_1,72.146 // योगिनां हृदि संस्थाय $ सदा नीवारशूकवत् & प्रत्याहाराय ते नित्यं % प्रत्याहाररताय ते ॥ LiP_1,72.147 // प्रत्याहाररतानां च $ प्रतिस्थानस्थिताय च & धारणायै नमस्तुभ्यं % धारणाभिरताय ते ॥ LiP_1,72.148 // धारणाभ्यासयुक्तानां $ पुरस्तात्संस्थिताय च & ध्यानाय ध्यानरूपाय % ध्यानगम्याय ते नमः ॥ LiP_1,72.149 // ध्येयाय ध्येयगम्याय $ ध्येयध्यानाय ते नमः & ध्येयानामपि ध्येयाय % नमो ध्येयतमाय ते ॥ LiP_1,72.150 // समाधानाभिगम्याय $ समाधानाय ते नमः & समाधानरतानां तु % निर्विकल्पार्थरूपिणे ॥ LiP_1,72.151 // दग्ध्वोद्धृतं सर्वमिदं त्वयाद्य $ जगत्त्रयं रुद्र पुरत्रयं हि & कः स्तोतुमिच्छेत् कथमीदृशं त्वां % स्तोष्ये हि तुष्टाय शिवाय तुभ्यम् ॥ LiP_1,72.152 // भक्त्या च तुष्ट्याद्भुतदर्शनाच्च $ मर्त्या अमर्त्या अपि देवदेव & एते गणाः सिद्धगणैः प्रणामं % कुर्वन्ति देवेश गणेश तुभ्यम् ॥ LiP_1,72.153 // निरीक्षणादेव विभो ऽसि दग्धुं $ पुरत्रयं चैव जगत्त्रयं च & लीलालसेनांबिकया क्षणेन % दग्धं किलेषुश् च तदाथ मुक्तः ॥ LiP_1,72.154 // कृतो रथश्चेषुवरश् च शुभ्रं $ शरसनं ते त्रिपुरक्षयाय & अनेकयत्नैश् च मयाथ तुभ्यं % फलं न दृष्टं सुरसिद्धसंघैः ॥ LiP_1,72.155 // रथो रथी देववरो हरिश् च $ रुद्रः स्वयं शक्रपितामहौ च & त्वमेव सर्वे भगवन् कथं तु % स्तोष्ये ह्य् अतोष्यं प्रणिपत्य मूर्ध्ना ॥ LiP_1,72.156 // अनन्तपादस् त्वम् अनन्तबाहुर् $ अनन्तमूर्धान्तकरः शिवश् च & अनन्तमूर्तिः कथम् ईदृशं त्वां % तोष्ये ह्य् अतोष्यं कथमीदृशं त्वाम् ॥ LiP_1,72.157 // नमोनमः सर्वविदे शिवाय $ रुद्राय शर्वाय भवाय तुभ्यम् & स्थूलाय सूक्ष्माय सुसूक्ष्मसूक्ष्म- % सूक्ष्माय सूक्ष्मार्थविदे विधात्रे ॥ LiP_1,72.158 // स्रष्ट्रे नमः सर्वसुरासुराणां $ भर्त्रे च हर्त्रे जगतां विधात्रे & नेत्रे सुराणामसुरेश्वराणां % दात्रे प्रशास्त्रे मम सर्वशास्त्रे ॥ LiP_1,72.159 // वेदान्तवेद्याय सुनिर्मलाय $ वेदार्थविद्भिः सततं स्तुताय & वेदात्मरूपाय भवाय तुभ्यम् % अन्ताय मध्याय सुमध्यमाय ॥ LiP_1,72.160 // आद्यन्तशून्याय च संस्थिताय $ तथा त्वशून्याय च लिङ्गिने च & अलिङ्गिने लिङ्गमयाय तुभ्यं % लिङ्गाय वेदादिमयाय साक्षात् ॥ LiP_1,72.161 // रुद्राय मूर्धाननिकृन्तनाय $ ममादिदेवस्य च यज्ञमूर्तेः & विध्वान्तभङ्गं मम कर्तुमीश % दृष्ट्वैव भूमौ करजाग्रकोट्या ॥ LiP_1,72.162 // अहो विचित्रं तव देवदेव $ विचेष्टितं सर्वसुरासुरेश & देहीव देवैः सह देवकार्यं % करिष्यसे निर्गुणरूपतत्त्व ॥ LiP_1,72.163 // एकं स्थूलं सूक्ष्ममेकं सुसूक्ष्मं $ मूर्तामूर्तं मूर्तमेकं ह्यमूर्तम् & एकं दृष्टं वाङ्मयं चैकमीशं % ध्येयं चैकं तत्त्वमत्राद्भुतं ते ॥ LiP_1,72.164 // स्वप्ने दृष्टं यत्पदार्थं ह्यलक्ष्यं $ दृष्टं नूनं भाति मन्ये न चापि & मूर्तिर्नो वै दैवकीशान देवैर् % लक्ष्या यत्नैरप्यलक्ष्यं कथं तु ॥ LiP_1,72.165 // दिव्यः क्व देवेश भवत्प्रभावो $ वयं क्व भक्तिः क्व च ते स्तुतिश् च & तथापि भक्त्या विलपन्तमीश % पितामहं मां भगवन्क्षमस्व ॥ LiP_1,72.166 // सूत उवाच य इमं शृणुयाद्द्विजोत्तमा $ भुवि देवं प्रणिपत्य पठेत् & स च मुञ्चति पापबन्धनं % भवभक्त्या पुरशासितुः स्तवम् ॥ LiP_1,72.167 // श्रुत्वा च भक्त्या चतुराननेन $ स्तुतो हसञ्शैलसुतां निरीक्ष्य & स्तवं तदा प्राह महानुभावं % महाभुजो मन्दरशृङ्गवासी ॥ LiP_1,72.168 // शिव उवाच स्तवेनानेन तुष्टो ऽस्मि $ तव भक्त्या च पद्मज & वरान् वरय भद्रं ते % देवानां च यथेप्सितान् ॥ LiP_1,72.169 // सूत उवाच ततः प्रणम्य देवेशं $ भगवान्पद्मसंभवः & k­täjalipuÂo भूत्वा % प्राहेदं प्रीतमानसः ॥ LiP_1,72.170 // श्रीपितामह उवाच भगवन्देवदेवेश $ त्रिपुरान्तक शङ्कर & त्वयि भक्तिं परां मे ऽद्य % प्रसीद परमेश्वरम् ॥ LiP_1,72.171 // देवानां चैव सर्वेषां $ त्वयि सर्वार्थदेश्वर & प्रसीद भक्तियोगेन % सारथ्येन च सर्वदा ॥ LiP_1,72.172 // जनार्दनो ऽपि भगवान् $ नमस्कृत्य महेश्वरम् & k­täjalipuÂo भूत्वा % प्राह सांबं त्रियंबकम् ॥ LiP_1,72.173 // वाहनत्वं तवेशान $ नित्यमीहे प्रसीद मे & त्वयि भक्तिं च देवेश % देवदेव नमो ऽस्तु ते ॥ LiP_1,72.174 // सामर्थ्यं च सदा मह्यं $ भवन्तं वोढुमीश्वरम् & सर्वज्ञत्वं च वरद % सर्वगत्वं च शङ्कर ॥ LiP_1,72.175 // सूत उवाच तयोः श्रुत्वा महादेवो $ विज्ञप्तिं परमेश्वरः & सारथ्ये वाहनत्वे च % कल्पयामास वै भवः ॥ LiP_1,72.176 // दत्त्वा तस्मै ब्रह्मणे विष्णवे च $ दग्ध्वा दैत्यान्देवदेवो महात्मा & सार्धं देव्या नन्दिना भूतसंघैर् % अन्तर्धानं कारयामास शर्वः ॥ LiP_1,72.177 // ततस्तदा महेश्वरे $ गते रणाद्गणैः सह & सुरेश्वराः सुविस्मिता % भवं प्रणम्य पार्वतीम् ॥ LiP_1,72.178 // ययुश् च दुःखवर्जिताः $ स्ववाहनैर्दिवं ततः & सुरेश्वरा मुनीश्वरा % गणेश्वराश् च भास्कराः ॥ LiP_1,72.179 // त्रिपुरारेरिमं पुण्यं $ निर्मितं ब्रह्मणा पुरा & यः पठेच्छ्राद्धकाले वा % दैवे कर्मणि च द्विजाः ॥ LiP_1,72.180 // श्रावयेद्वा द्विजान् भक्त्या $ ब्रह्मलोकं स गच्छति & मानसैर्वाचिकैः पापैस् % तथा वै कायिकैः पुनः ॥ LiP_1,72.181 // स्थूलैः सूक्ष्मैः सुसूक्ष्मैश् च $ महापातकसंभवैः & पातकैश् च द्विजश्रेष्ठा % उपपातकसंभवैः ॥ LiP_1,72.182 // पापैश् च मुच्यते जन्तुः $ श्रुत्वाध्यायमिमं शुभम् & शत्रवो नाशमायान्ति % संग्रामे विजयीभवेत् ॥ LiP_1,72.183 // सर्वरोगैर्न बाध्येत $ आपदो न स्पृशन्ति तम् & धनमायुर्यशो विद्यां % प्रभावमतुलं लभेत् ॥ LiP_1,72.184 // इति श्रीलिङ्गमहापुराणे पूर्वभागे त्रिपुरदाहे ब्रह्मस्तवो नाम द्विसप्तितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 73 सूत उवाच गते महेश्वरे देवे $ दग्ध्वा च त्रिपुरं क्षणात् & सदस्याह सुरेन्द्राणां % भगवान्पद्मसंभवः ॥ LiP_1,73.1 ॥ पितामह उवाच संत्यज्य देवदेवेशं $ लिङ्गमूर्तिमहेश्वरम् & तारपौत्रो महातेजास् % तारकस्य सुतो बली ॥ LiP_1,73.2 ॥ तारकाक्षो ऽपि दितिजः $ कमलाक्षश् च वीर्यवान् & विद्युन्माली च दैत्येशः % अन्ये चापि सबान्धवाः ॥ LiP_1,73.3 ॥ त्यक्त्वा देवं महादेवं $ मायया च हरेः प्रभोः & सर्वे विनष्टाः प्रध्वस्ताः % स्वपुरैः पुरसंभवैः ॥ LiP_1,73.4 ॥ तस्मात्सदा पूजनीयो $ लिङ्गमूर्तिः सदाशिवः & यावत्पूजा सुरेशानां % तावदेव स्थितिर्यतः ॥ LiP_1,73.5 ॥ पूजनीयः शिवो नित्यं $ श्रद्धया देवपुङ्गवैः & सर्वलिङ्गमयो लोकः % सर्वं लिङ्गे प्रतिष्ठितम् ॥ LiP_1,73.6 ॥ तस्मात् सम्पूजयेल्लिङ्गं $ य इच्छेत्सिद्धिमात्मनः & सर्वे लिङ्गार्चनादेव % देवा दैत्याश् च दानवाः ॥ LiP_1,73.7 ॥ यक्षा विद्याधराः सिद्धा $ राक्षसाः पिशिताशनाः & पितरो मुनयश्चापि % पिशाचाः किन्नरादयः ॥ LiP_1,73.8 ॥ अर्चयित्वा लिङ्गमूर्ति $ संसिद्धा नात्र संशयः & तस्माल्लिङ्गं यजेन्नित्यं % येन केनापि वा सुराः ॥ LiP_1,73.9 ॥ पशवश् च वयं तस्य $ देवदेवस्य धीमतः & पशुत्वं च परित्यज्य % कृत्वा पाशुपतं ततः ॥ LiP_1,73.10 // पूजनीयो महादेवो $ लिङ्गमूर्तिः सनातनः & विशोध्य चैव भूतानि % पञ्चभिः प्रणवैः समम् ॥ LiP_1,73.11 // प्राणायामैः समायुक्तैः $ पञ्चभिः सुरपुङ्गवाः & चतुर्भिः प्रणवैश्चैव % प्राणायामपरायणैः ॥ LiP_1,73.12 // त्रिभिश् च प्रणवैर्देवाः $ प्राणायामैस्तथाविधैः & द्विधा न्यस्य तथौंकारं % प्राणायामपरायणः ॥ LiP_1,73.13 // ततश्चउंकारम् उच्चार्य $ प्राणापानौ नियम्य च & ज्ञानामृतेन सर्वाङ्गान्य् % आपूर्य प्रणवेन च ॥ LiP_1,73.14 // गुणत्रयं चतुर्धाख्यम् $ अहङ्कारं च सुव्रताः & तन्मात्राणि च भूतानि % तथा बुद्धीन्द्रियाणि च ॥ LiP_1,73.15 // कर्मेन्द्रियाणि संशोध्य $ पुरुषं युगलं तथा & चिदात्मानं तनुं कृत्वा % चाग्निर्भस्मेति संस्पृशेत् ॥ LiP_1,73.16 // वायुर्भस्मेति च व्योम $ तथाम्भः पृथिवी तथा & त्रियायुषं त्रिसंध्यं च % धूलयेद् भसितेन यः ॥ LiP_1,73.17 // स योगी सर्वतत्त्वज्ञो $ व्रतं पाशुपतं त्विदम् & भवेन पाशमोक्षार्थं % कथितं देवसत्तमाः ॥ LiP_1,73.18 // एवं पाशुपतं कृत्वा $ सम्पूज्य परमेश्वरम् & लिङ्गे पुरा मया दृष्टे % विष्णुना च महात्मना ॥ LiP_1,73.19 // पशवो नैव जायन्ते $ वर्षमात्रेण देवताः & अस्माभिः सर्वकार्याणां % देवमभ्यर्च्य यत्नतः ॥ LiP_1,73.20 // बाह्ये चाभ्यन्तरे चैव $ मन्ये कर्तव्यमीश्वरम् & प्रतिज्ञा मम विष्णोश् च % दिव्यैषा सुरसत्तमाः ॥ LiP_1,73.21 // मुनीनां च न संदेहस् $ तस्मात् सम्पूजयेच्छिवम् & सा हानिस्तन्महच्छिद्रं % स मोहः सा च मूकता ॥ LiP_1,73.22 // यत्क्षणं वा मुहूर्तं वा $ शिवमेकं न चिन्तयेत् & भवभक्तिपरा ये च % भवप्रणतचेतसः ॥ LiP_1,73.23 // भवसंस्मरणोद्युक्ता $ न ते दुःखस्य भाजनम् & भवनानि मनोज्ञानि % दिव्यमाभरणं स्त्रियः ॥ LiP_1,73.24 // धनं वा तुष्टिपर्यन्तं $ शिवपूजाविधेः फलम् & ये vächanti महाभोगान् % राज्यं च त्रिदशालये \ ते ऽर्चयन्तु सदा कालं # लिङ्गमूर्तिं महेश्वरम् ॥ LiP_1,73.25 // हत्वा भित्त्वा च भूतानि $ दग्ध्वा सर्वमिदं जगत् ॥ LiP_1,73.26 // यजेदेकं विरूपाक्षं $ न पापैः स प्रलिप्यते & शैलं लिङ्गं मदीयं हि % सर्वदेवनमस्कृतम् ॥ LiP_1,73.27 // इत्युक्त्वा पूर्वमभ्यर्च्य $ रुद्रं त्रिभुवनेश्वरम् & तुष्टाव वाग्भिर् इष्टाभिर् % देवदेवं त्रियंबकम् ॥ LiP_1,73.28 // तदाप्रभृति शक्राद्याः $ पूजयामासुरीश्वरम् & साक्षात्पाशुपतं कृत्वा % भस्मोद्धूलितविग्रहाः ॥ LiP_1,73.29 // इति श्रीलिङ्गमहापुराणे पूर्वभागे ब्रह्मप्रोक्तलिङ्गार्चनविधिर् नाम त्रिसप्ततितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 74 सूत उवाच लिङ्ग> लिङ्गानि कल्पयित्वैवं $ स्वाधिकारानुरूपतः & विश्वकर्मा ददौ तेषां % नियोगाद्ब्रह्मणः प्रभोः ॥ LiP_1,74.1 ॥ इन्द्रनीलमयं लिङ्गं $ विष्णुना पूजितं सदा & पद्मरागमयं शक्रो % हैमं विश्रवसः सुतः ॥ LiP_1,74.2 ॥ विश्वेदेवास् तथा रौप्यं $ वसवः कान्तिकं शुभम् & आरकूटमयं वायुर् % अश्विनौ पार्थिवं सदा ॥ LiP_1,74.3 ॥ स्फाटिकं वरुणो राजा $ आदित्यास्ताम्रनिर्मितम् & मौक्तिकं somarì धीमांस् % तथा लिङ्गमनुत्तमम् ॥ LiP_1,74.4 ॥ अनन्ताद्या महानागाः $ प्रवालकमयं शुभम् & दैत्या ह्ययोमयं लिङ्गं % राक्षसाश् च महात्मनः ॥ LiP_1,74.5 ॥ त्रैलोहिकं गुह्यकाश् च $ सर्वलोहमयं गणाः & चामुण्डा सैकतं साक्षान् % मातरश् च द्विजोत्तमाः ॥ LiP_1,74.6 ॥ दारुजं नैरृतिर् भक्त्या $ यमो मारकतं शुभम् & नीलाद्याश् च तथा रुद्राः % शुद्धं भस्ममयं शुभम् ॥ LiP_1,74.7 ॥ लक्ष्मीवृक्षमयं लक्ष्मीर् $ गुहो वै गोमयात्मकम् & मुनयो मुनिशार्दूलाः % कुशाग्रमयम् उत्तमम् ॥ LiP_1,74.8 ॥ वामाद्याः पुष्पलिङ्गं तु $ गन्धलिङ्गं मनोन्मनी & सरस्वती च रत्नेन % कृतं रुद्रस्य वाग्भवा ॥ LiP_1,74.9 ॥ दुर्गा हैमं महादेवं $ सवेदिकमनुत्तमम् & उग्रा पिष्टमयं सर्वे % मन्त्रा ह्याज्यमयं शुभम् ॥ LiP_1,74.10 // वेदाः सर्वे दधिमयं $ पिशाचाः सीसनिर्मितम् & लेभिरे च यथायोग्यं % प्रसादाद्ब्रह्मणः पदम् ॥ LiP_1,74.11 // बहुनात्र किमुक्तेन $ चराचरमिदं जगत् & शिवलिङ्गं समभ्यर्च्य % स्थितमत्र न संशयः ॥ LiP_1,74.12 // षड्विधं लिङ्गमित्याहुर् $ द्रव्याणां च प्रभेदतः & तेषां भेदाश्चतुर्युक्त- % चत्वारिंशदिति स्मृताः ॥ LiP_1,74.13 // शैलजं प्रथमं प्रोक्तं $ तद्धि साक्षाच्चतुर्विधम् & द्वितीयं रत्नजं तच्च % सप्तधा मुनिसत्तमाः ॥ LiP_1,74.14 // तृतीयं धातुजं लिङ्गम् $ अष्टधा परमेष्ठिनः & तुरीयं दारुजं लिङ्गं % तत्तु षोडशधोच्यते ॥ LiP_1,74.15 // मृन्मयं पञ्चमं लिङ्गं $ द्विधा भिन्नं द्विजोत्तमाः & षष्ठं तु क्षणिकं लिङ्गं % सप्तधा परिकीर्तितम् ॥ LiP_1,74.16 // श्रीप्रदं रत्नजं लिङ्गं $ शैलजं सर्वसिद्धिदम् & धातुजं धनदं साक्षाद् % दारुजं भोगसिद्धिदम् ॥ LiP_1,74.17 // मृन्मयं चैव विप्रेन्द्राः $ सर्वसिद्धिकरं शुभम् & शैलजं चोत्तमं प्रोक्तं % मध्यमं चैव धातुजम् ॥ LiP_1,74.18 // बहुधा लिङ्गभेदाश् च $ नव चैव समासतः & मूले ब्रह्मा तथा मध्ये % विष्णुस्त्रिभुवनेश्वरः ॥ LiP_1,74.19 // रुद्रोपरि महादेवः $ प्रणवाख्यः सदाशिवः & लिङ्गवेदी महादेवी % त्रिगुणा त्रिमयांबिका ॥ LiP_1,74.20 // तया च पूजयेद्यस्तु $ देवी देवश् च पूजितौ & शैलजं रत्नजं वापि % धातुजं वापि दारुजम् ॥ LiP_1,74.21 // मृन्मयं क्षणिकं वापि $ भक्त्या स्थाप्य फलं शुभम् & सुरेन्द्राम्भोजगर्भाग्नि- % यमाम्बुपधनेश्वरैः ॥ LiP_1,74.22 // सिद्धविद्याधराहीन्द्रैर् $ यक्षदानवकिन्नरैः & स्तूयमानः सुपुण्यात्मा % देवदुन्दुभिनिःस्वनैः ॥ LiP_1,74.23 // भूर्भूवःस्वर्महर्लोकान् $ क्रमाद् वै जनतः परम् & तपः सत्यं पराक्रम्य % भासयन् स्वेन तेजसा ॥ LiP_1,74.24 // लिङ्गस्थापनसन्मार्ग- $ निहितस्वायतासिना & आशु ब्रह्माण्डमुद्भिद्य % निर्गच्छन्निर्विशङ्कया ॥ LiP_1,74.25 // शैलजं रत्नजं वापि $ धातुजं वापि दारुजम् & मृन्मयं क्षणिकं त्यक्त्वा % स्थापयेत्सकलं वपुः ॥ LiP_1,74.26 // विधिना चैव कृत्वा तु $ स्कन्दोमासहितं शुभम् & कुन्दगोक्षीरसंकाशं % लिङ्गं यः स्थापयेन्नरः ॥ LiP_1,74.27 // नृणां तनुं समास्थाय $ स्थितो रुद्रो न संशयः & दर्शनात्स्पर्शनात्तस्य % लभन्ते निर्वृतिं नराः ॥ LiP_1,74.28 // तस्य पुण्यं मया वक्तुं $ सम्यग्युगशतैरपि & शक्यते नैव विप्रेन्द्रास् % तस्माद् वै स्थापयेत् तथा ॥ LiP_1,74.29 // सर्वेषामेव मर्त्यानां $ विभोर्दिव्यं वपुः शुभम् & सकलं भावनायोग्यं % योगिनामेव निष्कलम् ॥ LiP_1,74.30 // इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवलिङ्गभेदसंस्थापनादिवर्णनं नाम चतुःसप्ततितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 75 ऋषय ऊचुः निष्कलो निर्मलो नित्यः $ सकलत्वं कथं गतः & वक्तुमर्हसि चास्माकं % यथा पूर्वं यथा श्रुतम् ॥ LiP_1,75.1 ॥ सूत उवाच परमार्थविदः केचिद् $ ऊचुः प्रणवरूपिणम् & विज्ञानमिति विप्रेन्द्राः % श्रुत्वा श्रुतिशिरस्यजम् ॥ LiP_1,75.2 ॥ शब्दादिविषयं ज्ञानं $ ज्ञानमित्यभिधीयते & तज्ज्ञानं भ्रान्तिरहितम् % इत्यन्ये नेति चापरे ॥ LiP_1,75.3 ॥ यज्ज्ञानं निर्मलं शुद्धं $ निर्विकल्पं निराश्रयम् & गुरुप्रकाशकं ज्ञानम् % इत्यन्ये मुनयो द्विजाः ॥ LiP_1,75.4 ॥ ज्ञानेनैव भवेन्मुक्तिः $ प्रसादो ज्ञानसिद्धये & उभाभ्यां मुच्यते योगी % तत्रानन्दमयो भवेत् ॥ LiP_1,75.5 ॥ वदन्ति मुनयः केचित् $ कर्मणा तस्य संगतिम् & कल्पनाकल्पितं रूपं % संहृत्य स्वेच्छयैव हि ॥ LiP_1,75.6 ॥ द्यौर्मूर्धा तु विभोस्तस्य $ खं नाभिः परमेष्ठिनः & सोमसूर्याग्नयो नेत्रे % दिशः श्रोत्रं महात्मनः ॥ LiP_1,75.7 ॥ चरणौ चैव पातालं $ समुद्रस्तस्य चांबरम् & देवास्तस्य भुजाः सर्वे % नक्षत्राणि च भूषणम् ॥ LiP_1,75.8 ॥ प्रकृतिस्तस्य पत्नी च $ पुरुषो लिङ्गमुच्यते & वक्त्राद्वै ब्राह्मणाः सर्वे % ब्रह्मा च भगवान्प्रभुः ॥ LiP_1,75.9 ॥ इन्द्रोपेन्द्रौ भुजाभ्यां तु $ क्षत्रियाश् च महात्मनः & वैश्याश्चोरुप्रदेशात्तु % शूद्राः पादात्पिनाकिनः ॥ LiP_1,75.10 // पुष्करावर्तकाद्यास्तु $ केशास्तस्य प्रकीर्तिताः & वायवो घ्राणजास्तस्य % गतिः श्रौतं स्मृतिस् तथा ॥ LiP_1,75.11 // अथानेनैव कर्मात्मा $ प्रकृतेस्तु प्रवर्तकः & पुंसां तु पुरुषः श्रीमान् % ज्ञानगम्यो न चान्यथा ॥ LiP_1,75.12 // कर्मयज्ञसहस्रेभ्यस् $ तपोयज्ञो विशिष्यते & तपोयज्ञसहस्रेभ्यो % जपयज्ञो विशिष्यते ॥ LiP_1,75.13 // जपयज्ञसहस्रेभ्यो $ ध्यानयज्ञो विशिष्यते & ध्यानयज्ञात्परो नास्ति % ध्यानं ज्ञानस्य साधनम् ॥ LiP_1,75.14 // यदा समरसे निष्ठो $ योगी ध्यानेन पश्यति & ध्यानयज्ञरतस्यास्य % तदा संनिहितः शिवः ॥ LiP_1,75.15 // नास्ति विज्ञानिनां शौचं $ प्रायश्चित्तादि चोदना & विशुद्धा विद्यया सर्वे % ब्रह्मविद्याविदो जनाः ॥ LiP_1,75.16 // नास्ति क्रिया च लोकेषु $ सुखं दुःखं विचारतः & धर्माधर्मौ जपो होमो % ध्यानिनां संनिधिः सदा ॥ LiP_1,75.17 // परानन्दात्मकं लिङ्गं $ विशुद्धं शिवमक्षरम् & निष्कलं सर्वगं ज्ञेयं % योगिनां हृदि संस्थितम् ॥ LiP_1,75.18 // लिङ्गं तु द्विविधं प्राहुर् $ बाह्यमाभ्यन्तरं द्विजाः & बाह्यं स्थूलं मुनिश्रेष्ठाः % सूक्ष्ममाभ्यन्तरं द्विजाः ॥ LiP_1,75.19 // कर्मयज्ञरताः स्थूलाः $ स्थूललिङ्गार्चने रताः & असतां भावनार्थाय % नान्यथा स्थूलविग्रहः ॥ LiP_1,75.20 // आध्यात्मिकं च यल्लिङ्गं $ प्रत्यक्षं यस्य नो भवेत् & असौ mƬho बहिः सर्वं % कल्पयित्वैव नान्यथा ॥ LiP_1,75.21 // ज्ञानिनां सूक्ष्मममलं $ भवेत्प्रत्यक्षमव्ययम् & यथा स्थूलमयुक्तानां % m­tkëÂhÃdyai÷ प्रकल्पितम् ॥ LiP_1,75.22 // अर्थो विचारतो नास्तीत्य् $ अन्ये तत्त्वार्थवेदिनः & निष्कलः सकलश्चेति % सर्वं शिवमयं ततः ॥ LiP_1,75.23 // व्योमैकमपि दृष्टं हि $ शरावं प्रति सुव्रताः & पृथक्त्वं चापृथक्त्वं च % शङ्करस्येति चापरे ॥ LiP_1,75.24 // प्रत्ययार्थं हि जगताम् $ एकस्थो ऽपि दिवाकरः & एको ऽपि बहुधा दृष्टो % जलाधारेषु सुव्रताः ॥ LiP_1,75.25 // जन्तवो दिवि भूमौ च $ सर्वे वै päcabhautikÃ÷ & तथापि बहुला दृष्टा % जातिव्यक्तिविभेदतः ॥ LiP_1,75.26 // दृश्यते श्रूयते यद्यत् $ तत्तद्विद्धि शिवात्मकम् & भेदो जनानां लोके ऽस्मिन् % प्रतिभासो विचारतः ॥ LiP_1,75.27 // स्वप्ने च विपुलान् भोगान् $ भुक्त्वा मर्त्यः सुखी भवेत् & दुःखी च भोगं दुःखं च % नानुभूतं विचारतः ॥ LiP_1,75.28 // एवमाहुस्तथान्ये च $ सर्वे वेदार्थतत्त्वगाः & हृदि संसारिणां साक्षात् % सकलः परमेश्वरः ॥ LiP_1,75.29 // योगिनां निष्कलो देवो $ ज्ञानिनां च जगन्मयः & त्रिविधं परमेशस्य % वपुर्लोके प्रशस्यते ॥ LiP_1,75.30 // निष्कलं प्रथमं चैकं $ ततः सकलनिष्कलम् & तृतीयं सकलं चैव % नान्यथेति द्विजोत्तमाः ॥ LiP_1,75.31 // अर्चयन्ति मुहुः केचित् $ सदा सकलनिष्कलम् & सर्वज्ञं हृदये केचिच् % छिवलिङ्गे विभावसौ ॥ LiP_1,75.32 // सकलं मुनयः केचित् $ सदा संसारवर्तिनः & एवमभ्यर्चयन्त्येव % सदाराः ससुता नराः ॥ LiP_1,75.33 // यथा शिवस् तथा देवी $ यथा देवी तथा शिवः & तस्मादभेदबुद्ध्यैव % सप्तविंशत्प्रभेदतः ॥ LiP_1,75.34 // यजन्ति देहे बाह्ये च $ चतुष्कोणे षडस्रके & दशारे द्वादशारे च % षोडशारे त्रिरस्रके ॥ LiP_1,75.35 // स स्वेच्छया शिवः साक्षाद् $ देव्या सार्धं स्थितः प्रभुः & संतारणार्थं च शिवः % सदसद्व्यक्तिवर्जितः ॥ LiP_1,75.36 // तमेकमाहुर्द्विगुणं च केचित् $ केचित्तमाहुस्त्रिगुणात्मकं च & ऊचुस् तथा तं च शिवं तथान्ये % संसारिणं वेदविदो वदन्ति ॥ LiP_1,75.37 // भक्त्या च योगेन शुभेन युक्ता $ विप्राः सदा धर्मरता विशिष्टाः & यजन्ति योगेशम् अशेषमूर्तिं % षडस्रमध्ये भगवन्तमेव ॥ LiP_1,75.38 // ये तत्र पश्यन्ति शिवं त्रिरस्रे $ त्रितत्त्वमध्ये त्रिगुणं त्रियक्षम् & ते यान्ति चैनं न च योगिनो ऽन्ये % तया च देव्या पुरुषं पुराणम् ॥ LiP_1,75.39 // इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवाद्वैतकथनं नाम पञ्चसप्ततितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 76 सूत उवाच अतः परं प्रवक्ष्यामि $ स्वेच्छाविग्रहसंभवम् & प्रतिष्ठायाः फलं सर्वं % सर्वलोकहिताय वै ॥ LiP_1,76.1 ॥ स्कन्दोमासहितं देवम् $ आसीनं परमासने & कृत्वा भक्त्या प्रतिष्ठाप्य % सर्वान्कामानवाप्नुयात् ॥ LiP_1,76.2 ॥ स्कन्दोमासहितं देवं $ सम्पूज्य विधिना सकृत् & यत्फलं लभते मर्त्यस् % तद्वदामि यथाश्रुतम् ॥ LiP_1,76.3 ॥ सूर्यकोटिप्रतिकाशैर् $ विमानैः सार्वकामिकैः & रुद्रकन्यासमाकीर्णैर् % गेयनाट्यसमन्वितैः ॥ LiP_1,76.4 ॥ ÓivavatkrŬate योगी $ यावदाभूतसंप्लवम् & तत्र भुक्त्वा महाभोगान् % विमानैः सार्वकामिकैः ॥ LiP_1,76.5 ॥ औमं कौमारमैशानं $ वैष्णवं ब्राह्ममेव च & प्राजापत्यं महातेजा % जनलोकं महस् तथा ॥ LiP_1,76.6 ॥ ऐन्द्रम् आसाद्य चैन्द्रत्वं $ कृत्वा वर्षायुतं पुनः & भुक्त्वा चैव भुवर्लोके % भोगान् दिव्यान् सुशोभनान् ॥ LiP_1,76.7 ॥ मेरुमासाद्य देवानां $ भवनेषु प्रमोदते & एकपादं चतुर्बाहुं % त्रिनेत्रं शूलसंयुतम् ॥ LiP_1,76.8 ॥ सृष्ट्वा स्थितं हरिं वामे $ दक्षिणे चतुराननम् & अष्टाविंशतिरुद्राणां % कोटिः सर्वाङ्गसुप्रभम् ॥ LiP_1,76.9 ॥ पञ्चविंशतिकं साक्षात् $ पुरुषं हृदयात्तथा & प्रकृतिं वामतश्चैव % बुद्धिं वै बुद्धिदेशतः ॥ LiP_1,76.10 // अहङ्कारमहङ्कारात् $ तन्मात्राणि तु तत्र वै & इन्द्रियाणीन्द्रियादेव % लीलया परमेश्वरम् ॥ LiP_1,76.11 // पृथिवीं पादमूलात्तु $ गुह्यदेशाज्जलं तथा & नाभिदेशात् तथा वह्निं % हृदयाद्भास्करं तथा ॥ LiP_1,76.12 // कण्ठात्सोमं तथात्मानं $ भ्रूमध्यान्मस्तकाद्दिवम् & सृष्टैवं संस्थितं साक्षाज् % जगत्सर्वं चराचरम् ॥ LiP_1,76.13 // सर्वज्ञं सर्वगं देवं $ कृत्वा विद्याविधानतः & प्रतिष्ठाप्य यथान्यायं % शिवसायुज्यमाप्नुयात् ॥ LiP_1,76.14 // त्रिपादं सप्तहस्तं च $ चतुःशृङ्गं द्विशीर्षकम् & कृत्वा यज्ञेशमीशानं % विष्णुलोके महीयते ॥ LiP_1,76.15 // तत्र भुक्त्वा महाभोगान् $ कल्पलक्षं सुखी नरः & क्रमादागत्य लोके ऽस्मिन् % सर्वयज्ञान्तगो भवेत् ॥ LiP_1,76.16 // v­«ÃrƬhaæ तु यः कुर्यात् $ सोमं सोमार्धभूषणम् & हयमेधायुतं कृत्वा % यत्पुण्यं तद् अवाप्य सः ॥ LiP_1,76.17 // käcanena विमानेन $ किङ्किणीजालमालिना & गत्वा शिवपुरं दिव्यं % तत्रैव स विमुच्यते ॥ LiP_1,76.18 // नन्दिना सहितं देवं $ साम्बं सर्वगणैर्वृतम् & कृत्वा यत्फलमाप्नोति % वक्ष्ये तद्वै यथाश्रुतम् ॥ LiP_1,76.19 // सूर्यमण्डलसंकाशैर् $ विमानैर् वृषसंयुतैः & अप्सरोगणसंकीर्णैर् % देवदानवदुर्लभैः ॥ LiP_1,76.20 // नृत्यद्भिर् अप्सरःसंघैः $ सर्वतः सर्वशोभितैः & गत्वा शिवपुरं दिव्यं % गाणपत्यमवाप्नुयात् ॥ LiP_1,76.21 // नृत्यन्तं देवदेवेशं $ शैलजासहितं प्रभुम् & सहस्रबाहुं सर्वज्ञं % चतुर्बाहुम् अथापि वा ॥ LiP_1,76.22 // भृग्वाद्यैर्भूतसंघैश् च $ संवृतं परमेश्वरम् & शैलजासहितं साक्षाद् % वृषभध्वजमीश्वरम् ॥ LiP_1,76.23 // ब्रह्मेन्द्रविष्णुसोमाद्यैः $ सदा सर्वैर्नमस्कृतम् & मातृभिर् मुनिभिश्चैव % संवृतं परमेश्वरम् ॥ LiP_1,76.24 // कृत्वा भक्त्या प्रतिष्ठाप्य $ यत्फलं तद्वदाम्यहम् & सर्वयज्ञतपोदान- % तीर्थदेवेषु यत् फलम् ॥ LiP_1,76.25 // तत्फलं कोटिगुणितं $ लब्ध्वा याति शिवं पदम् & तत्र भुक्त्वा महाभोगान् % यावद् आभूतसंप्लवम् ॥ LiP_1,76.26 // सृष्ट्यन्तरे पुनः प्राप्ते $ मानवं पदमाप्नुयात् & नग्नं चतुर्भुजं श्वेतं % त्रिनेत्रं सर्पमेखलम् ॥ LiP_1,76.27 // कपालहस्तं देवेशं $ कृष्णकुञ्चितमूर्धजम् & कृत्वा भक्त्या प्रतिष्ठाप्य % शिवसायुज्यमाप्नुयात् ॥ LiP_1,76.28 // इभेन्द्रदारकं देवं $ सांबं सिद्धार्थदं प्रभुम् & सुधूम्रवर्णं रक्ताक्षं % त्रिनेत्रं चन्द्रभूषणम् ॥ LiP_1,76.29 // काकपक्षधरं मूर्ध्ना $ नागटङ्कधरं हरम् & सिंहाजिनोत्तरीयं च % मृगचर्मांबरं प्रभुम् ॥ LiP_1,76.30 // तीक्ष्णदंष्ट्रं गदाहस्तं $ कपालोद्यतपाणिनम् & हुंफट्कारे महाशब्द- % शब्दिताखिलदिङ्मुखम् ॥ LiP_1,76.31 // पुण्डरीकाजिनं दोर्भ्यां $ बिभ्रन्तं कम्बुकं तथा & हसन्तं च नदन्तं च % पिबन्तं कृष्णसागरम् ॥ LiP_1,76.32 // नृत्यन्तं भूतसंघैश् च $ गणसंघैस् त्वलंकृतम् & कृत्वा भक्त्या प्रतिष्ठाप्य % यथाविभवविस्तरम् ॥ LiP_1,76.33 // सर्वविघ्नान् अतिक्रम्य $ शिवलोके महीयते & तत्र भुक्त्वा महाभोगान् % यावदाभूतसंप्लवम् ॥ LiP_1,76.34 // ज्ञानं विचारतो लब्ध्वा $ रुद्रेभ्यस्तत्र मुच्यते & अर्धनारीश्वरं देवं % चतुर्भुजमनुत्तमम् ॥ LiP_1,76.35 // वरदाभयहस्तं च $ शूलपद्मधरं प्रभुम् & स्त्रीपुंभावेन संस्थानं % सर्वाभरणभूषितम् ॥ LiP_1,76.36 // कृत्वा भक्त्या प्रतिष्ठाप्य $ शिवलोके महीयते & तत्र भुक्त्वा महाभोगान् % अणिमादिगुणैर्युतः ॥ LiP_1,76.37 // आचन्द्रतारकं ज्ञानं $ ततो लब्ध्वा विमुच्यते & यः कुर्याद्देवदेवेशं % सर्वज्ञं लकुलीश्वरम् ॥ LiP_1,76.38 // वृतं शिष्यप्रशिष्यैश् च $ व्याख्यानोद्यतपाणिनम् & कृत्वा भक्त्या प्रतिष्ठाप्य % शिवलोकं स गच्छति ॥ LiP_1,76.39 // भुक्त्वा तु विपुलांस्तत्र $ भोगान् युगशतं नरः & ज्ञानयोगं समासाद्य % तत्रैव च विमुच्यते ॥ LiP_1,76.40 // पूर्वदेवामराणां च $ यत्स्थानं सकलेप्सितम् & कृतमुद्रस्य देवस्य % चिताभस्मानुलेपिनः ॥ LiP_1,76.41 // त्रिपुण्ड्रधारिणस्तेषां $ शिरोमालाधरस्य च & ब्रह्मणः केशकेनैकम् % उपवीतं च बिभ्रतः ॥ LiP_1,76.42 // बिभ्रतो वामहस्तेन $ कपालं ब्रह्मणो वरम् & विष्णोः कलेवरं चैव % बिभ्रतः परमेष्ठिनः ॥ LiP_1,76.43 // कृत्वा भक्त्या प्रतिष्ठाप्य $ मुच्यते भवसागरात् & ओंनमो नीलकण्ठाय % इति puïyÃk«arëÂakam // LiP_1,76.44 // मन्त्रमाह सकृद्वा यः $ पातकैः स विमुच्यते & मन्त्रेणानेन गन्धाद्यैर् % भक्त्या वित्तानुसारतः ॥ LiP_1,76.45 // सम्पूज्य देवदेवेशं $ शिवलोके महीयते & जालन्धरान्तकं देवं % सुदर्शनधरं प्रभुम् ॥ LiP_1,76.46 // कृत्वा भक्त्या प्रतिष्ठाप्य $ द्विधाभूतं जलंधरम् & प्रयाति शिवसायुज्यं % नात्र कार्या विचारणा ॥ LiP_1,76.47 // सुदर्शनप्रदं देवं $ साक्षात्पूर्वोक्तलक्षणम् & अर्चमानेन देवेन % चार्चितं नेत्रपूजया ॥ LiP_1,76.48 // कृत्वा भक्त्या प्रतिष्ठाप्य $ शिवलोके महीयते & तिष्ठतो ऽथ निकुम्भस्य % पृष्ठतश्चरणांबुजम् ॥ LiP_1,76.49 // वामेतरं सुविन्यस्य $ वामे चालिङ्ग्य चाद्रिजाम् & शूलाग्रे कूर्परं स्थाप्य % किङ्किणीकृतपन्नगम् ॥ LiP_1,76.50 // सम्प्रेक्ष्य चान्धकं पार्श्वे $ k­täjalipuÂaæ स्थितम् & रूपं कृत्वा यथान्यायं % शिवसायुज्यमाप्नुयात् ॥ LiP_1,76.51 // यः कुर्याद्देवदेवेशं $ त्रिपुरान्तकमीश्वरम् & धनुर्बाणसमायुक्तं % सोमं सोमार्धभूषणम् ॥ LiP_1,76.52 // रथे सुसंस्थितं देवं $ चतुराननसारथिम् & तदाकारतया सो ऽपि % गत्वा शिवपुरं सुखी ॥ LiP_1,76.53 // krŬate नात्र संदेहो $ द्वितीय इव शङ्करः & तत्र भुक्त्वा महाभोगान् % यावद् इच्छा द्विजोत्तमाः ॥ LiP_1,76.54 // ज्ञानं विचारितं लब्ध्वा $ तत्रैव स विमुच्यते ॥ LiP_1,76.55 // गङ्गाधरं सुखासीनं $ चन्द्रशेखरमेव च ॥ LiP_1,76.56 // गङ्गया सहितं चैव $ वामोत्सङ्गे ऽंबिकान्वितम् & विनायकं तथा स्कन्दं % ज्येष्ठं दुर्गां सुशोभनाम् ॥ LiP_1,76.57 // भास्करं च तथा सोमं $ ब्रह्माणीं च महेश्वरीम् & कौमारीं वैष्णवीं देवीं % वाराहीं वरदां तथा ॥ LiP_1,76.58 // इन्द्राणीं चैव चामुण्डां $ वीरभद्रसमन्विताम् & विघ्नेशेन च यो धीमान् % शिवसायुज्यमाप्नुयात् ॥ LiP_1,76.59 // लिङ्गमूर्तिं महाज्वालाम्- $ आलासंवृतम् अव्ययम् & लिङ्गस्य मध्ये वै कृत्वा % चन्द्रशेखरमीश्वरम् ॥ LiP_1,76.60 // व्योम्नि कुर्यात् तथा लिङ्गं $ ब्रह्माणं हंसरूपिणम् & विष्णुं वराहरूपेण % लिङ्गस्याधस्त्वधोमुखम् ॥ LiP_1,76.61 // ब्रह्माणं दक्षिणे तस्य $ k­täjalipuÂaæ स्थितम् & मध्ये लिङ्गं महाघोरं % महाम्भसि च संस्थितम् ॥ LiP_1,76.62 // कृत्वा भक्त्या प्रतिष्ठाप्य $ शिवसायुज्यमाप्नुयात् & क्षेत्रसंरक्षकं देवं % तथा पाशुपतं प्रभुम् ॥ LiP_1,76.63 // कृत्वा भक्त्या यथान्यायं $ शिवलोके महीयते ॥ LiP_1,76.64 // इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवमूर्तिप्रतिष्ठाफलकथनं नाम षट्सप्ततितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 77 ऋषय ऊचुः लिङ्गप्रतिष्ठापुण्यं च $ लिङ्गस्थापनमेव च & लिङ्गानां चैव भेदाश् च % श्रुतं तव मुखादिह ॥ LiP_1,77.1 ॥ मृदादिरत्नपर्यन्तैर् $ द्रव्यैः कृत्वा शिवालयम् & यत्फलं लभते मर्त्यस् % तत्फलं वक्तुमर्हसि ॥ LiP_1,77.2 ॥ सूत उवाच यस्य भक्तो ऽपि लोके ऽस्मिन् $ पुत्रदारगृहादिभिः & बाध्यते ज्ञानयुक्तश्चेन् % न च तस्य गृहइस्तु किम् ॥ LiP_1,77.3 ॥ तथापि भक्ताः परमेश्वरस्य $ कृत्वेष्टलोष्टैरपि रुद्रलोकम् & प्रयान्ति दिव्यं हि विमानवर्यं % सुरेन्द्रपद्मोद्भववन्दितस्य ॥ LiP_1,77.4 ॥ बाल्यात्तु लोष्टेन च कृत्वा मृदापि वा पांसुभिर् आदिदेवम् /* गृहं च तादृग्विधमस्य शंभोः सम्पूज्य रुद्रत्वमवाप्नुवन्ति ॥ LiP_1,77.5 ॥* तस्मात्सर्वप्रयत्नेन $ भक्त्या भक्तैः शिवालयम् & कर्तव्यं सर्वयत्नेन % धर्मकामार्थसिद्धये ॥ LiP_1,77.6 ॥ केसरं नागरं वापि $ द्राविडं वा तथापरम् & कृत्वा रुद्रालयं भक्त्या % शिवलोके महीयते ॥ LiP_1,77.7 ॥ कैलासाख्यं च यः कुर्यात् $ प्रासादं परमेष्ठिनः & कैलासशिखराकारैर् % विमानैर् मोदते सुखी ॥ LiP_1,77.8 ॥ मन्दरं वा प्रकुर्वीत $ शिवाय विधिपूर्वकम् & भक्त्या वित्तानुसारेण % उत्तमाधममध्यमम् ॥ LiP_1,77.9 ॥ मन्दराद्रिप्रतीकाशैर् $ विमानैर्विश्वतोमुखैः & अप्सरोगणसंकीर्णैर् % देवदानवदुर्लभैः ॥ LiP_1,77.10 // गत्वा शिवपुरं रम्यं $ भुक्त्वा भोगान् यथेप्सितान् & ज्ञानयोगं समासाद्य % गाणपत्यं लभेन्नरः ॥ LiP_1,77.11 // यः कुर्यान्मेरुनामानं $ प्रासादं परमेष्ठिनः & स यत्फलमवाप्नोति % न तत् सर्वैर् महामखैः ॥ LiP_1,77.12 // सर्वयज्ञतपोदान- $ तीर्थवेदेषु यत्फलम् & तत्फलं सकलं लब्ध्वा % शिववन्मोदते चिरम् ॥ LiP_1,77.13 // निषधं नाम यः कुर्यात् $ प्रासादं भक्तितः सुधीः & शिवलोकमनुप्राप्य % शिववन्मोदते चिरम् ॥ LiP_1,77.14 // कुर्याद्वा यः शुभं विप्रा $ हिमशैलमनुत्तमम् & हिमशैलोपमैर् यानैर् % गत्वा शिवपुरं शुभम् ॥ LiP_1,77.15 // ज्ञानयोगं समासाद्य $ गाणपत्यमवाप्नुयात् & नीलाद्रिशिखराख्यं वा % प्रासादं यः सुशोभनम् ॥ LiP_1,77.16 // कृत्वा वित्तानुसारेण $ भक्त्या रुद्राय शंभवे & यत्फलं लभते मर्त्यस् % तत्फलं प्रवदाम्यहम् ॥ LiP_1,77.17 // हिमशैले कृते भक्त्या $ यत्फलं प्राक् तवोदितम् & तत्फलं सकलं लब्ध्वा % सर्वदेवनमस्कृतः ॥ LiP_1,77.18 // रुद्रलोकमनुप्राप्य $ रुद्रैः सार्धं प्रमोदते & महेन्द्रशैलनामानं % प्रासादं रुद्रसंमतम् ॥ LiP_1,77.19 // कृत्वा यत्फलमाप्नोति $ तत्फलं प्रवदाम्यहम् & महेन्द्रपर्वताकारैर् % विमानैर्वृषसंयुतैः ॥ LiP_1,77.20 // गत्वा शिवपुरं दिव्यं $ भुक्त्वा भोगान्यथेप्सितान् & ज्ञानं विचारितं रुद्रैः % सम्प्राप्य मुनिपुङ्गवाः ॥ LiP_1,77.21 // विषयान् विषवत् त्यक्त्वा $ शिवसायुज्यमाप्नुयात् & हेम्ना यस्तु प्रकुर्वीत % प्रासादं रत्नशोभितम् ॥ LiP_1,77.22 // द्राविडं नागरं वापि $ केसरं वा विधानतः & कूटं वा मण्डपं वापि % समं वा दीर्घम् एव च ॥ LiP_1,77.23 // न तस्य शक्यते वक्तुं $ पुण्यं शतयुगैरपि & जीर्णं वा पतितं वापि % खण्डितं स्फुटितं तथा ॥ LiP_1,77.24 // पूर्ववत्कारयेद्यस्तु $ द्वाराद्यैः सुशुभं द्विजाः & प्रासादं मण्डपं वापि % प्राकारं गोपुरं तु वा ॥ LiP_1,77.25 // कर्तुरप्यधिकं पुण्यं $ लभते नात्र संशयः & वृत्त्यर्थं वा प्रकुर्वीत % नरः कर्म शिवालये ॥ LiP_1,77.26 // यः स याति न संदेहः $ स्वर्गलोकं सबान्धवः & यश्चात्मभोगसिद्ध्यर्थम् % अपि रुद्रालये सकृत् ॥ LiP_1,77.27 // कर्म कुर्याद्यदि सुखं $ लब्ध्वा चापि प्रमोदते & तस्माद् आयतनं भक्त्या % यः कुर्यान् मुनिसत्तमाः ॥ LiP_1,77.28 // këÂhe«ÂakÃdibhir मर्त्यः $ शिवलोके महीयते & प्रसादार्थं महेशस्य % प्रासादे मुनिपुङ्गवाः ॥ LiP_1,77.29 // कर्तव्यः सर्वयत्नेन $ धर्मकामार्थमुक्तये & अशक्तश्चेन्मुनिश्रेष्ठाः % प्रासादं कर्तुमुत्तमम् ॥ LiP_1,77.30 // संमार्जनादिभिर् वापि $ सर्वान्कामानवाप्नुयात् & संमार्जनं तु यः कुर्यान् % मार्जन्या मृदुसूक्ष्मया ॥ LiP_1,77.31 // चान्द्रायणसहस्रस्य $ फलं मासेन लभ्यते & यः कुर्याद्वस्त्रपूतेन % गन्धगोमयवारिणा ॥ LiP_1,77.32 // आलेपनं यथान्यायं $ वर्षचान्द्रायणं लभेत् & अर्धक्रोशं शिवक्षेत्रं % शिवलिङ्गात्समन्ततः ॥ LiP_1,77.33 // यस् त्यजेद् दुस्त्यजान् prÃïä $ शिवसायुज्यम् आप्नुयात् & स्वायंभुवस्य मानं हि % तथा बाणस्य सुव्रताः ॥ LiP_1,77.34 // स्वायंभुवे तदर्धं स्यात् $ स्याद् आर्षे च तदर्धकम् & मानुषे च तदर्धं स्यात् % क्षेत्रमानं द्विजोत्तमाः ॥ LiP_1,77.35 // एवं यतीनामावासे $ क्षेत्रमानं द्विजोत्तमाः & रुद्रावतारे चाद्यं यच् % छिष्ये चैव प्रशिष्यके ॥ LiP_1,77.36 // नरावतारे तच्छिष्ये $ तच्छिष्ये च प्रशिष्यके & श्रीपर्वते महापुण्ये % तस्य प्रान्ते च वा द्विजाः ॥ LiP_1,77.37 // तस्मिन्वा yastyajetprÃïä $ छिवसायुज्यमाप्नुयात् & वाराणस्यां तथाप्येवम् % अविमुक्ते विशेषतः ॥ LiP_1,77.38 // केदारे च महाक्षेत्रे $ प्रयागे च विशेषतः & कुरुक्षेत्रे च यः प्राणान् % संत्यजेद्याति निर्वृतिम् ॥ LiP_1,77.39 // प्रभासे पुष्करे ऽवन्त्यां $ तथा चैवामरेश्वरे & वणीशैलाकुले चैव % मृतो याति शिवात्मताम् ॥ LiP_1,77.40 // वाराणस्यां मृतो जन्तुर् $ न जातु जन्तुतां व्रजेत् & त्रिविष्टपे विमुक्ते च % केदारे संगमेश्वरे ॥ LiP_1,77.41 // शालङ्के वा त्यजेत्प्राणांस् $ तथा वै जम्बुकेश्वरे & शुक्रेश्वरे वा गोकर्णे % भास्करेशे गुहेश्वरे ॥ LiP_1,77.42 // हिरण्यगर्भे नन्दीशे $ स याति परमां गतिम् & नियमैः शोष्य यो देहं % त्यजेत्क्षेत्रे शिवस्य तु ॥ LiP_1,77.43 // स याति शिवतां योगी $ मानुषे दैविके ऽपि वा & आर्षे वापि मुनिश्रेष्ठास् % तथा स्वायंभुवे ऽपि वा ॥ LiP_1,77.44 // स्वयंभूते तथा देवे $ नात्र कार्या विचारणा & आधायाग्निं शिवक्षेत्रे % सम्पूज्य परमेश्वरम् ॥ LiP_1,77.45 // स्वदेहपिण्डं जुहुयाद् $ यः स याति परां गतिम् & यावत्तावन्निराहारो % भूत्वा प्राणान् परित्यजेत् ॥ LiP_1,77.46 // शिवक्षेत्रे मुनिश्रेष्ठाः $ शिवसायुज्यमाप्नुयात् & छित्त्वा पादद्वयं चापि % शिवक्षेत्रे वसेत्तु यः ॥ LiP_1,77.47 // स याति शिवतां चैव $ नात्र कार्या विचारणा & क्षेत्रस्य दर्शनं पुण्यं % प्रवेशस्तच्छताधिकः ॥ LiP_1,77.48 // तस्माच्छतगुणं पुण्यं $ स्पर्शनं च प्रदक्षिणम् & तस्माच्छतगुणं पुण्यं % जलस्नानमतः परम् ॥ LiP_1,77.49 // क्षीरस्नानं ततो विप्राः $ शताधिकमनुत्तमम् & दध्ना सहस्रमाख्यातं % मधुना तच्छताधिकम् ॥ LiP_1,77.50 // घृतस्नानेन चानन्तं $ शार्करे तच्छताधिकम् & शिवक्षेत्रसमीपस्थां % नदीं प्राप्यावगाह्य च ॥ LiP_1,77.51 // त्यजेद्देहं विहायान्नं $ शिवलोके महीयते & शिवक्षेत्रसमीपस्था % नद्यः सर्वाः सुशोभनाः ॥ LiP_1,77.52 // वापीकूपतडागाश् च $ शिवतीर्था इति स्मृताः & स्नात्वा तेषु नरो भक्त्या % तीर्थेषु द्विजसत्तमाः ॥ LiP_1,77.53 // ब्रह्महत्यादिभिः पापैर् $ मुच्यते नात्र संशयः & प्रातः स्नात्वा मुनिश्रेष्ठाः % शिवतीर्थेषु मानवः ॥ LiP_1,77.54 // अश्वमेधफलं प्राप्य $ रुद्रलोकं स गच्छति & मध्याह्ने शिवतीर्थेषु % स्नात्वा भक्त्या सकृन्नरः ॥ LiP_1,77.55 // गङ्गास्नानसमं पुण्यं $ लभते नात्र संशयः & अस्तं गते तथा चार्के % स्नात्वा गच्छेच्छिवं पदम् ॥ LiP_1,77.56 // पापकञ्चुकमुत्सृज्य $ शिवतीर्थेषु मानवः & द्विजास् त्रिषवणं स्नात्वा % शिवतीर्थे सकृन्नरः ॥ LiP_1,77.57 // शिवसायुज्यमाप्नोति $ नात्र कार्या विचारणा & पुराथ सूकरः कश्चित् % श्वानं दृष्ट्वा भयात्पथि ॥ LiP_1,77.58 // प्रसंगाद्वारमेकं तु $ शिवतीर्थे ऽवगाह्य च & मृतः स्वयं द्विजश्रेष्ठा % गाणपत्यमवाप्तवान् ॥ LiP_1,77.59 // यः प्रातर्देवदेवेशं $ शिवं लिङ्गस्वरूपिणम् & पश्येत्स याति सर्वस्माद् % अधिकां गतिमेव च ॥ LiP_1,77.60 // मध्याह्ने च महादेवं $ दृष्ट्वा यज्ञफलं लभेत् & सायाह्ने सर्वयज्ञानां % फलं प्राप्य विमुच्यते ॥ LiP_1,77.61 // मानसैर्वाचिकैः पापैः $ कायिकैश् च महत्तरैः & तथोपपातकैश्चैव % पापैश्चैवानुपातकैः ॥ LiP_1,77.62 // संक्रमे देवमीशानं $ दृष्ट्वा लिङ्गाकृतिं प्रभुम् & मासेन यत्कृतं पापं % त्यक्त्वा याति शिवं पदम् ॥ LiP_1,77.63 // अयने चार्धमासेन $ दक्षिणे चोत्तरायणे & विषुवे चैव सम्पूज्य % प्रयाति परमां गतिम् ॥ LiP_1,77.64 // प्रदक्षिणत्रयं कुर्याद् $ यः प्रासादं समन्ततः & सव्यापसव्यन्यायेन % मृदुगत्या शुचिर्नरः ॥ LiP_1,77.65 // पदे पदे ऽश्वमेधस्य $ यज्ञस्य फलमाप्नुयात् & वाचा यस्तु शिवं नित्यं % संरौति परमेश्वरम् ॥ LiP_1,77.66 // सो ऽपि याति शिवं स्थानं $ प्राप्य किं पुनरेव च & कृत्वा मण्डलकं क्षेत्रं % गन्धगोमयवारिणा ॥ LiP_1,77.67 // मुक्ताफलमयैश्चूर्णैर् $ इन्द्रनीलमयैस् तथा & पद्मरागमयैश्चैव % स्फाटिकैश् च सुशोभनैः ॥ LiP_1,77.68 // तथा मारकतैश्चैव $ सौवर्णै राजतैस् तथा & तद्वर्णैर् लौकिकैश्चैव % चूर्णैर्वित्तविवर्जितैः ॥ LiP_1,77.69 // आलिख्य कमलं भद्रं $ दशहस्तप्रमाणतः & सकर्णिकं महाभागा % महादेवसमीपतः ॥ LiP_1,77.70 // तत्रावाह्य महादेवं $ नवशक्तिसमन्वितम् & पञ्चभिश्च तथा षड्भिर् % अष्टाभिश्चेष्टदं परम् ॥ LiP_1,77.71 // पुनरष्टाभिर् ईशानं $ दशारे दशभिस् तथा & पुनर्बाह्ये च दशभिः % सम्पूज्य प्रणिपत्य च ॥ LiP_1,77.72 // निवेद्य देवदेवाय $ क्षितिदानफलं लभेत् & शालिपिष्टादिभिर् वापि % पद्ममालिख्य निर्धनः ॥ LiP_1,77.73 // पूर्वोक्तमखिलं पुण्यं $ लभते नात्र संशयः & द्वादशारं तथालिख्य % मण्डलं पदम् उत्तमम् ॥ LiP_1,77.74 // रत्नचूर्णादिभिश्चूर्णैस् $ तथा द्वादशमूर्तिभिः & मण्डलस्य च मध्ये तु % भास्करं स्थाप्य पूजयेत् ॥ LiP_1,77.75 // ग्रहैश् च संवृतं वापि $ सूर्यसायुज्यमुत्तमम् & एवं प्राकृतम् अप्यार्थ्यां % षडस्रं परिकल्प्य च ॥ LiP_1,77.76 // मध्यदेशे च देवेशीं $ प्रकृतिं ब्रह्मरूपिणीम् & दक्षिणे सत्त्वमूर्तिं च % वामतश् च रजोगुणम् ॥ LiP_1,77.77 // अग्रतस्तु तमोमूर्तिं $ मध्ये देवीं तथांबिकाम् & पञ्चभूतानि तन्मात्रा- % पञ्चकं चैव दक्षिणे ॥ LiP_1,77.78 // कर्मेन्द्रियाणि पञ्चैव $ तथा बुद्धीन्द्रियाणि च & उत्तरे विधिवत्पूज्य % षडस्रे चैव पूजयेत् ॥ LiP_1,77.79 // आत्मानं चान्तरात्मानं $ युगलं बुद्धिमेव च & अहङ्कारं च महता % सर्वयज्ञफलं लभेत् ॥ LiP_1,77.80 // एवं वः कथितं सर्वं $ प्राकृतं मण्डलं परम् & अतो वक्ष्यामि विप्रेन्द्राः % सर्वकामार्थसाधनम् ॥ LiP_1,77.81 // गोचर्ममात्रमालिख्य $ मण्डलं गोमयेन तु & चतुरश्रं विधानेन % चाद्भिर् अभ्युक्ष्य मन्त्रवित् ॥ LiP_1,77.82 // अलंकृत्य वितानाद्यैश् $ छत्रैर् वापि मनोरमैः & बुद्बुदैरर्धचन्द्रैश् च % हैमैरश्वत्थपत्रकैः ॥ LiP_1,77.83 // सितैर्विकसितैः पद्मै $ रक्तैर् नीलोत्पलैस् तथा & मुक्तादामैर् वितानान्ते % लम्बितस्तु सितैर्ध्वजैः ॥ LiP_1,77.84 // सितमृत्पात्रकैश्चैव $ सुश्लक्ष्णैः पूर्णकुम्भकैः & फलपल्लवमालाभिर् % वैजयन्तीभिर् अंशुकैः ॥ LiP_1,77.85 // पञ्चाशद्दीपमालाभिर् $ धूपैः पञ्चविधैस् तथा & पञ्चाशद्दलसंयुक्तम् % आलिखेत्पद्ममुत्तमम् ॥ LiP_1,77.86 // तत्तद्वर्णैस् तथा चूर्णैः $ श्वेतचूर्णैरथापि वा & एकहस्तप्रमाणेन % कृत्वा पद्मं विधानतः ॥ LiP_1,77.87 // कर्णिकायां न्यसेद् देवं $ देव्या देवेश्वरं भवम् & वर्णानि च न्यसेत्पत्रे % रुद्रैः प्रागाद्यनुक्रमात् ॥ LiP_1,77.88 // प्रणवादिनमो ऽन्तानि $ सर्ववर्णानि सुव्रताः & सम्पूज्यैवं मुनिश्रेष्ठा % गन्धपुष्पादिभिः क्रमात् ॥ LiP_1,77.89 // ब्राह्मणान् भोजयेत्तत्र $ पञ्चाशद्विधिपूर्वकम् & अक्षमालोपवीतं च % कुण्डलं च कमण्डलुम् ॥ LiP_1,77.90 // आसनं च तथा दण्डम् $ उष्णीषं वस्त्रमेव च & दत्त्वा तेषां मुनीन्द्राणां % देवदेवाय शंभवे ॥ LiP_1,77.91 // महाचरुं निवेद्यैवं $ कृष्णं गोमिथुनं तथा & अन्ते च देवदेवाय % दापयेच्चूर्णमण्डलम् ॥ LiP_1,77.92 // यागोपयोगद्रव्याणि $ शिवाय विनिवेदयेत् & ओङ्काराद्यं जपेद्धीमान् % प्रतिवर्णम् अनुक्रमात् ॥ LiP_1,77.93 // एवमालिख्य यो भक्त्या $ सर्वमण्डलमुत्तमम् & यत्फलं लभते मर्त्यस् % तद्वदामि समासतः ॥ LiP_1,77.94 // साङ्गान् वेदान् यथान्यायम् $ अधीत्य विधिपूर्वकम् & इष्ट्वा यज्ञैर्यथान्यायं % ज्योतिष्टोमादिभिः क्रमात् ॥ LiP_1,77.95 // ततो विश्वजिदन्तैश् च $ पुत्रानुत्पाद्य तादृशान् & वानप्रस्थाश्रमं गत्वा % सदारः साग्निरेव च ॥ LiP_1,77.96 // चान्द्रायणादिकाः सर्वाः $ कृत्वा न्यस्य क्रिया द्विजाः & ब्रह्मविद्यामधीत्यैव % ज्ञानमासाद्य यत्नतः ॥ LiP_1,77.97 // ज्ञानेन ज्ञेयम् आलोक्य $ योगी यत्काममाप्नुयात् & तत्फलं लभते सर्वं % वर्णमण्डलदर्शनात् ॥ LiP_1,77.98 // येन केनापि वा मर्त्यः $ प्रलिप्यायतनाग्रतः & उत्तरे दक्षिणे वापि % पृष्ठतो वा द्विजोत्तमाः ॥ LiP_1,77.99 // चतुष्कोणं तु वा चूर्णैर् $ अलंकृत्य समन्ततः & पुष्पाक्षतादिभिः पूज्य % सर्वपापैः प्रमुच्यते ॥ LiP_1,77.100 // यस्तु गर्भगृहं भक्त्या $ सकृदालिप्य सर्वतः & चन्दनाद्यैः सकर्पूरैर् % गन्धद्रव्यैः समन्ततः ॥ LiP_1,77.101 // विकीर्य गन्धकुसुमैर् $ धूपैर्धूप्य चतुर्विधैः & प्रार्थयेद्देवमीशानं % शिवलोकं स गच्छति ॥ LiP_1,77.102 // तत्र भुक्त्वा महाभोगान् $ कल्पकोटिशतं नरः & स्वदेहगन्धकुसुमैः % पूरयञ्छिवमन्दिरम् ॥ LiP_1,77.103 // क्रमाद्गान्धर्वमासाद्य $ गन्धर्वैश् च सुपूजितः & क्रमादागत्य लोके ऽस्मिन् % राजा भवति वीर्यवान् ॥ LiP_1,77.104 // आदिदेवो महादेवः $ प्रलयस्थितिकारकः & सर्गश् च भुवनाधीशः % शर्वव्यापी सदाशिवः \ शिवब्रह्मामृतं ग्राह्यं # मोक्षसाधनम् उत्तमम् ॥ LiP_1,77.105 // व्यक्ताव्यक्तं सदा नित्यम् $ अचिन्त्यम् अर्चयेत् प्रभुम् ॥ LiP_1,77.106 // इति श्रीलिङ्गमहापुराणे पूर्वभागे उपलेपनादिकथनं नाम सप्तसप्ततितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 78 सूत उवाच वस्त्रपूतेन तोयेन $ कार्यं चैवोपलेपनम् & शिवक्षेत्रे मुनिश्रेष्ठा % नान्यथा सिद्धिरिष्यते ॥ LiP_1,78.1 ॥ आपः पूता भवन्त्येता $ वस्त्रपूताः समुद्धृताः & अफेना मुनिशार्दूला % नादेयाश् च विशेषतः ॥ LiP_1,78.2 ॥ तस्माद्वै सर्वकार्याणि $ दैविकानि द्विजोत्तमाः & अद्भिः कार्याणि पूताभिः % सर्वकार्यप्रसिद्धये ॥ LiP_1,78.3 ॥ जन्तुभिर् मिश्रिता ह्यापः $ सूक्ष्माभिस्तान्निहत्य तु & यत्पापं सकलं चाद्भिर् % अपूताभिश्चिरं लभेत् ॥ LiP_1,78.4 ॥ संमार्जने तथा नॄणां $ मार्जने च विशेषतः & अग्नौ कण्डनके चैव % पेषणे तोयसंग्रहे ॥ LiP_1,78.5 ॥ हिंसा सदा गृहस्थानां $ तस्माद्धिंसां विवर्जयेत् & अहिंसेयं परो धर्मः % सर्वेषां प्राणिनां द्विजाः ॥ LiP_1,78.6 ॥ तस्मात्सर्वप्रयत्नेन $ वस्त्रपूतं समाचरेत् & तद्दानमभयं पुण्यं % सर्वदानोत्तमोत्तमम् ॥ LiP_1,78.7 ॥ तस्मात्तु परिहर्तव्या $ हिंसा सर्वत्र सर्वदा & मनसा कर्मणा वाचा % सर्वदाहिंसकं नरम् ॥ LiP_1,78.8 ॥ रक्षन्ति जन्तवः सर्वे $ हिंसकं बाधयन्ति च & त्रैलोक्यमखिलं दत्त्वा % यत्फलं वेदपारगे ॥ LiP_1,78.9 ॥ तत्फलं कोटिगुणितं $ लभते ऽहिंसको नरः & मनसा कर्मणा वाचा % सर्वभूतहिते रताः ॥ LiP_1,78.10 // दयादर्शितपन्थानो $ रुद्रलोकं व्रजन्ति च & स्वामिवत्परिरक्षन्ति % बहूनि विविधानि च ॥ LiP_1,78.11 // ये पुत्रपौत्रवत्स्नेहाद् $ रुद्रलोकं व्रजन्ति ते & तस्मात्सर्वप्रयत्नेन % वस्त्रपूतेन वारिणा ॥ LiP_1,78.12 // कार्यमभ्युक्षणं नित्यं $ स्नपनं च विशेषतः & त्रैलोक्यमखिलं हत्वा % यत्फलं परिकीर्त्यते ॥ LiP_1,78.13 // शिवालये निहत्यैकम् $ अपि तत्सकलं लभेत् & शिवार्थं सर्वदा कार्या % पुष्पहिंसा द्विजोत्तमाः ॥ LiP_1,78.14 // यज्ञार्थं पशुहिंसा च $ क्षत्रियैर्दुष्टशासनम् & विहिताविहितं नास्ति % योगिनां ब्रह्मवादिनाम् ॥ LiP_1,78.15 // यतस्तस्मान्न हन्तव्या $ निषिद्धानां निषेवणात् & सर्वकर्माणि विन्यस्य % संन्यस्ता ब्रह्मवादिनः ॥ LiP_1,78.16 // न हन्तव्याः सदा पूज्याः $ पापकर्मरता अपि & पवित्रास्तु स्त्रियः सर्वा % अत्रेश् च कुलसंभवाः ॥ LiP_1,78.17 // ब्रह्महत्यासमं पापम् $ आत्रेयीं विनिहत्य च & स्त्रियः सर्वा न हन्तव्याः % पापकर्मरता अपि ॥ LiP_1,78.18 // न यज्ञार्थं स्त्रियो ग्राह्याः $ सर्वैः सर्वत्र सर्वदा & सर्ववर्णेषु विप्रेन्द्राः % पापकर्मरता अपि ॥ LiP_1,78.19 // मलिना रूपवत्यश् च $ विरूपा मलिनांबराः & न हन्तव्याः सदा मर्त्यैः % शिववच्छङ्कया तथा ॥ LiP_1,78.20 // वेदबाह्यव्रताचाराः $ श्रौतस्मार्तबहिष्कृताः & pëaï¬ina इति ख्याता % न saæbhëyà द्विजातिभिः ॥ LiP_1,78.21 // न स्पृष्टव्या न द्रष्टव्या $ दृष्ट्वा भानुं समीक्षते & तथापि तेन वध्याश् च % नृपैरन्यैश् च जन्तुभिः ॥ LiP_1,78.22 // प्रसंगाद्वापि यो मर्त्यः $ सतां सकृदहो द्विजाः & रुद्रलोकमवाप्नोति % समभ्यर्च्य महेश्वरम् ॥ LiP_1,78.23 // भवन्ति दुःखिताः सर्वे $ निर्दया मुनिसत्तमाः & भक्तिहीना नराः सर्वे % भवे परमकारणे ॥ LiP_1,78.24 // ये भक्ता देवदेवस्य $ शिवस्य परमेष्ठिनः & भाग्यवन्तो विमुच्यन्ते % भुक्त्वा भोगानिहैव ते ॥ LiP_1,78.25 // पुत्रेषु दारेषु गृहेषु नॄणां $ भक्तं यथा चित्तमथादिदेवे & सकृत्प्रसंगाद्यतितापसानां % तेषां न दूरः परमेशलोकः ॥ LiP_1,78.26 // इति श्रीलिङ्गमहापुराणे पूर्वभागे भक्तिमहिमवर्णनं nÃmëÂasaptatitamo ऽध्यायः _______________________________________________________________ लिप्, 1, 79 ऋषय ऊचुः कथं पूज्यो महादेवो $ मर्त्यैर्मन्दैर्महामते & कल्पायुषैर् अल्पवीर्यैर् % अल्पसत्त्वैः प्रजापतिः ॥ LiP_1,79.1 ॥ संवत्सरसहस्रैश् च $ तपसा पूज्य शङ्करम् & न पश्यन्ति सुराश्चापि % कथं देवं यजन्ति ते ॥ LiP_1,79.2 ॥ सूत उवाच कथितं तथ्यम् एवात्र $ युष्माभिर् मुनिपुङ्गवाः & तथापि श्रद्धया दृश्यः % पूज्यः saæbhëya एव च ॥ LiP_1,79.3 ॥ प्रसंगाच्चैव सम्पूज्य $ भक्तिहीनैरपि द्विजाः & भावानुरूपफलदो % भगवानिति कीर्तितः ॥ LiP_1,79.4 ॥ उच्छिष्टः पूजयन्याति $ पैशाचं तु द्विजाधमः & संक्रुद्धो राक्षसं स्थानं % प्राप्नुयान् mƬhadhÅr द्विजाः ॥ LiP_1,79.5 ॥ अभक्ष्यभक्षी सम्पूज्य $ याक्षं प्राप्नोति दुर्जनः & गानशीलश् च गान्धर्वं % नृत्यशीलस्तथैव च ॥ LiP_1,79.6 ॥ ख्यातिशीलस् तथा चान्द्रं $ स्त्रीषु सक्तो नराधमः & मदार्तः पूजयन् रुद्रं % सोमस्थानमवाप्नुयात् ॥ LiP_1,79.7 ॥ गायत्र्या देवमभ्यर्च्य $ प्राजापत्यमवाप्नुयात् & ब्राह्मं हि प्रणवेनैव % वैष्णवं चाभिनन्द्य च ॥ LiP_1,79.8 ॥ श्रद्धया सकृदेवापि $ समभ्यर्च्य महेश्वरम् & रुद्रलोकमनुप्राप्य % रुद्रैः सार्धं प्रमोदते ॥ LiP_1,79.9 ॥ संशोध्य च शुभं लिङ्गम् $ अमरासुरपूजितम् & जलैः पूतैस्तथा पीठे % देवमावाह्य भक्तितः ॥ LiP_1,79.10 // दृष्ट्वा देवं यथान्यायं $ प्रणिपत्य च शङ्करम् & कल्पिते चासने स्थाप्य % धर्मज्ञानमये शुभे ॥ LiP_1,79.11 // वैराग्यैश्वर्यसम्पन्ने $ सर्वलोकनमस्कृते & ओङ्कारपद्ममध्ये तु % सोमसूर्याग्निसंभवे ॥ LiP_1,79.12 // पाद्यमाचमनं चार्घ्यं $ दत्त्वा रुद्राय शंभवे & स्नापयेद्दिव्यतोयैश् च % घृतेन पयसा तथा ॥ LiP_1,79.13 // दध्ना च स्नापयेद्रुद्रं $ शोधयेच्च यथाविधि & ततः शुद्धांबुना स्नाप्य % चन्दनाद्यैश् च पूजयेत् ॥ LiP_1,79.14 // रोचनाद्यैश् च सम्पूज्य $ दिव्यपुष्पैश् च पूजयेत् & बिल्वपत्रैरखण्डैश् च % पद्मैर्नानाविधैस् तथा ॥ LiP_1,79.15 // नीलोत्पलैश् च राजीवैर् $ नद्यावर्तैश् च मल्लिकैः & चम्पकैर् जातिपुष्पैश्च % बकुलैः करवीरकैः ॥ LiP_1,79.16 // शमीपुष्पैर् बृहत्पुष्पैर् $ उन्मत्तागस्त्यजैरपि & अपामार्गकदम्बैश् च % भूषणैरपि शोभनैः ॥ LiP_1,79.17 // दत्त्वा पञ्चविधं धूपं $ पायसं च निवेदयेत् & दधिभक्तं च मध्वाज्य- % परिप्लुतमतः परम् ॥ LiP_1,79.18 // शुद्धान्नं चैव मुद्गान्नं $ षड्विधं च निवेदयेत् & अथ पञ्चविधं वापि % सघृतं विनिवेदयेत् ॥ LiP_1,79.19 // केवलं चापि शुद्धान्नम् $ ìhakaæ तण्डुलं पचेत् & कृत्वा प्रदक्षिणं चान्ते % नमस्कृत्य मुहुर्मुहुः ॥ LiP_1,79.20 // स्तुत्वा च देवमीशानं $ पुनः सम्पूज्य शङ्करम् & ईशानं पुरुषं चैव % अघोरं वाममेव च ॥ LiP_1,79.21 // सद्योजातं जपंश्चापि $ पञ्चभिः पूजयेच्छिवम् & अनेन विधिना देवः % प्रसीदति महेश्वरः ॥ LiP_1,79.22 // वृक्षाः पुष्पादिपत्राद्यैर् $ उपयुक्ताः शिवार्चने & गावश्चैव द्विजश्रेष्ठाः % प्रयान्ति परमां गतिम् ॥ LiP_1,79.23 // पूजयेद्यः शिवं रुद्रं $ शर्वं भवमजं सकृत् & स याति शिवसायुज्यं % पुनरावृत्तिवर्जितम् ॥ LiP_1,79.24 // अर्चितं परमेशानं $ भवं शर्वमुमापतिम् & सकृत्प्रसंगाद्वा दृष्ट्वा % सर्वपापैः प्रमुच्यते ॥ LiP_1,79.25 // पूजितं वा महादेवं $ पूज्यमानमथापि वा & दृष्ट्वा प्रयाति वै मर्त्यो % ब्रह्मलोकं न संशयः ॥ LiP_1,79.26 // श्रुत्वानुमोदयेच्चापि $ स याति परमां गतिम् & यो दद्याद् घृतदीपं च % सकृल्लिङ्गस्य चाग्रतः ॥ LiP_1,79.27 // स तां गतिम् अवाप्नोति $ स्वाश्रमैर् दुर्लभां स्थिराम् & दीपवृक्षं पार्थिवं वा % दारवं वा शिवालये ॥ LiP_1,79.28 // दत्त्वा कुलशतं साग्रं $ शिवलोके महीयते & आयसं ताम्रजं वापि % रौप्यं सौवर्णिकं तथा ॥ LiP_1,79.29 // शिवाय दीपं यो दद्याद् $ विधिना वापि भक्तितः & सूर्यायुतसमैः श्लक्ष्णैर् % यानैः शिवपुरं व्रजेत् ॥ LiP_1,79.30 // कार्तिके मासि यो दद्याद् $ घृतदीपं शिवाग्रतः & सम्पूज्यमानं वा पश्येद् % विधिना परमेश्वरम् ॥ LiP_1,79.31 // स याति ब्रह्मणो लोकं $ श्रद्धया मुनिसत्तमाः & आवाहनं सुसान्निध्यं % स्थापनं पूजनं तथा ॥ LiP_1,79.32 // सम्प्रोक्तं रुद्रगायत्र्या $ आसनं प्रणवेन वै & पञ्चभिः स्नपनं प्रोक्तं % रुद्राद्यैश् च विशेषतः ॥ LiP_1,79.33 // एवं सम्पूजयेन्नित्यं $ देवदेवमुमापतिम् & ब्रह्माणं दक्षिणे तस्य % प्रणवेन समर्चयेत् ॥ LiP_1,79.34 // उत्तरे देवदेवेशं $ विष्णुं गायत्रिया यजेत् & वह्नौ हुत्वा यथान्यायं % पञ्चभिः प्रणवेन च ॥ LiP_1,79.35 // स याति शिवसायुज्यम् $ एवं सम्पूज्य शङ्करम् & इति संक्षेपतः प्रोक्तो % लिङ्गार्चनविधिक्रमः ॥ LiP_1,79.36 // व्यासेन कथितः पूर्वं $ श्रुत्वा रुद्रमुखात्स्वयम् ॥ LiP_1,79.37 // इति श्रीलिङ्गमहापुराणे पूर्वभागे शिवार्चनविधिर् नामैकोनाशीतितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 80 ऋषय ऊचुः कथं पशुपतिं दृष्ट्वा $ पशुपाशविमोक्षणम् & पशुत्वं तत्यजुर्देवास् % तन्नो वक्तुमिहार्हसि ॥ LiP_1,80.1 ॥ सूत उवाच पुरा कैलासशिखरे $ भोग्याख्ये स्वपुरे स्थितम् & समेत्य देवाः सर्वज्ञम् % आजग्मुस्तत्प्रसादतः ॥ LiP_1,80.2 ॥ हिताय सर्वदेवानां $ ब्रह्मणा च जनार्दनः & गरुडस्य तथा स्कन्धम् % आरुह्य पुरुषोत्तमः ॥ LiP_1,80.3 ॥ जगाम देवताभिर् वै $ देवदेवान्तिकं हरिः & सर्वे सम्प्राप्य देवस्य % सार्धं गिरिवरं शुभम् ॥ LiP_1,80.4 ॥ सेन्द्राः ससाध्याः सयमाः $ प्रणेमुर् गिरिमुत्तमम् & भगवान् वासुदेवो ऽसौ % गरुडाद् गरुडध्वजः \ अवतीर्य गिरिं मेरुम् # आरुरोह सुरोत्तमैः ॥ LiP_1,80.5 ॥ सकलदुरितहीनं सर्वदं भोगमुख्यं $ मुदितकुररवृन्दं नादितं नागवृन्दैः & मधुररणितगीतं सानुकूलान्धकारं % पदरचितवनान्तं कान्तवातान्ततोयम् ॥ LiP_1,80.6 ॥ भवनशतसहस्रैर् जुष्टम् आदित्यकल्पैर् $ ललितगतिविदग्धैर् हंसवृन्दैश् च भिन्नम् & धवखदिरपलाशैश् चन्दनाद्यैश् च वृक्षैर् % द्विजवरगणवृन्दैः कोकिलाद्यैर्द्विरेफैः ॥ LiP_1,80.7 ॥ क्वचिदशेषसुरद्रुमसंकुलं $ कुरबकैः प्रियकैस्तिलकैस् तथा & बहुकदम्बतमाललतावृतं % गिरिवरं शिखरैर्विविधैस् तथा ॥ LiP_1,80.8 ॥ गिरेः पृष्ठे परं शार्वं $ कल्पितं विश्वकर्मणा & krŬÃrthaæ देवदेवस्य % भवस्य परमेष्ठिनः ॥ LiP_1,80.9 ॥ अपश्यंस्तत्पुरं देवाः $ सेन्द्रोपेन्द्राः समाहिताः & प्रणेमुर्दूरतश्चैव % प्रभावादेव शूलिनः ॥ LiP_1,80.10 // सहस्रसूर्यप्रतिमं महान्तं $ सहस्रशः सर्वगुणैश् च भिन्नम् & जगाम कैलासगिरिं महात्मा % मेरुप्रभागे पुरमादिदेवः ॥ LiP_1,80.11 // ततो ऽथ नारिगजवाजिसंकुलं $ रथैर् अनेकैर् अमरारिसूदनः & गणैर्गणेशैश् च गिरीन्द्रसंनिभं % महापुरद्वारमजो हरिश् च ॥ LiP_1,80.12 // अथ जांबूनदमयैर् $ भवनैर्मणिभूषितैः & विमानैर्विविधाकारैः % प्राकारैश् च समावृतम् ॥ LiP_1,80.13 // दृष्ट्वा शंभोः पुरं बाह्यं $ देवैः सब्रह्मकैर्हरिः & प्रहृष्टवदनो भूत्वा % प्रविवेश ततः पुरम् ॥ LiP_1,80.14 // हर्म्यप्रासादसम्बाधं $ महाट्टालसमन्वितम् & द्वितीयं देवदेवस्य % चतुर्द्वारं सुशोभनम् ॥ LiP_1,80.15 // वज्रवैडूर्यमाणिक्य- $ मणिजालैः समावृतम् & दोलाविक्षेपसंयुक्तं % घण्टाचामरभूषितम् ॥ LiP_1,80.16 // मृदङ्गमुरजैर्जुष्टं $ वीणावेणुनिनादितम् & नृत्यद्भिर् अप्सरःसंघैर् % भूतसंघैश् च संवृतम् \ देवेन्द्रभवनाकारैर् # भवनैर् दृष्टिमोहनैः ॥ LiP_1,80.17 // प्रासादशृङ्गेष्वथ पौरनार्यः $ सहस्रशः पुष्पफलाक्षताद्यैः & स्थिताः करैस्तस्य हरेः समन्तात् % प्रचिक्षिपुर्मूर्ध्नि यथा भवस्य ॥ LiP_1,80.18 // दृष्ट्वा नार्यस्तदा विष्णुं $ मदाघूर्णितलोचनाः ॥ LiP_1,80.19 // विशालजघनाः सद्यो $ ननृतुर्मुमुदुर्जगुः & काश्चिद्दृष्ट्वा हरिं नार्यः % किंचित् प्रहसिताननाः ॥ LiP_1,80.20 // किंचिद् विस्रस्तवस्त्राश् च $ srastakäcÅguïà जगुः & चतुर्थं पञ्चमं चैव % षष्ठं च सप्तमं तथा ॥ LiP_1,80.21 // अष्टमं नवमं चैव $ दशमं च पुरोत्तमम् & अतीत्यासाद्य देवस्य % पुरं शंभोः सुशोभनम् ॥ LiP_1,80.22 // सुवृत्तं सुतरां शुभ्रं $ कैलासशिखरे शुभे & सूर्यमण्डलसंकाशैर् % विमानैश् च विभूषितम् ॥ LiP_1,80.23 // स्फाटिकैर् मण्डपैः शुभ्रैर् $ जांबूनदमयैस् तथा & नानारत्नमयैश्चैव % दिग्विदिक्षु विभूषितम् ॥ LiP_1,80.24 // गोपुरैर्गोपतेः शंभोर् $ नानाभूषणभूषितैः & अनेकैः सर्वतोभद्रैः % सर्वरत्नमयैस् तथा ॥ LiP_1,80.25 // प्राकारैर्विविधाकारैर् $ अष्टाविंशतिभिर् वृतम् & उपद्वारैर्महाद्वारैर् % विदिक्षु विविधैर्दृढैः ॥ LiP_1,80.26 // गुह्यालयैर्गुह्यगृहैर् $ गुहस्य भवनैः शुभैः & ग्राम्यैर् अन्यैर् महाभागा % मौक्तिकैर् दृष्टिमोहनैः ॥ LiP_1,80.27 // गणेशायतनैर् दिव्यैः $ पद्मरागमयैस् तथा & चन्दनैर्विविधाकारैः % पुष्पोद्यानैश् च शोभनैः ॥ LiP_1,80.28 // तडागैर् दिर्घिकाभिश् च $ हेमसोपानपङ्क्तिभिः & स्त्रीणां गतिजितैर् हंसैः % सेविताभिः समन्ततः ॥ LiP_1,80.29 // मयूरैश्चैव कारण्डैः $ कोकिलैश्चक्रवाककैः & शोभिताभिश् च वापीभिर् % दिव्यामृतजलैस् तथा ॥ LiP_1,80.30 // संलापालापकुशलैः $ सर्वाभरणभूषितैः & स्तनभारावनम्रैश् च % मदाघूर्णितलोचनैः ॥ LiP_1,80.31 // गेयनादरतैर्दिव्यै $ रुद्रकन्यासहस्रकैः & नृत्यद्भिर् अप्सरःसंघैर् % अमरैरपि दुर्लभैः ॥ LiP_1,80.32 // प्रफुल्लांबुजवृन्दाद्यैस् $ तथा द्विजवरैरपि & रुद्रस्त्रीगणसंकीर्णैर् % jalakrŬÃratais तथा ॥ LiP_1,80.33 // रतोत्सवरतैश्चैव $ ललितैश् च पदे पदे & ग्रामरागानुरक्तैश् च % पद्मरागसमप्रभैः ॥ LiP_1,80.34 // स्त्रीसंघैर् देवदेवस्य $ भवस्य परमात्मनः & दृष्ट्वा विस्मयमापन्नास् % तस्थुर्देवाः समन्ततः ॥ LiP_1,80.35 // तत्रैव ददृशुर्देवा $ वृन्दं रुद्रगणस्य च & गणेश्वराणां वीराणाम् % अपि वृन्दं सहस्रशः ॥ LiP_1,80.36 // सुवर्णकृतसोपानान् $ वज्रवैडूर्यभूषितान् & स्फाटिकान् देवदेवस्य % ददृशुस्ते विमानकान् ॥ LiP_1,80.37 // तेषां शृङ्गेषु हृष्टाश् च $ नार्यः कमललोचनाः & विशालजघना यक्षा % गन्धर्वाप्सरसस् तथा ॥ LiP_1,80.38 // किन्नर्यः किंनराश्चैव $ भुजङ्गाः सिद्धकन्यकाः & नानावेषधराश्चान्या % नानाभूषणभूषिताः ॥ LiP_1,80.39 // नानाप्रभावसंयुक्ता $ नानाभोगरतिप्रियाः & नीलोत्पलदलप्रख्याः % पद्मपत्रायतेक्षणाः ॥ LiP_1,80.40 // पद्मकिञ्जल्कसंकाशैर् $ अंशुकैरतिशोभनाः & वलयैर्नूपुरैर्हारैश् % छत्रैश्चित्रैस्तथांशुकैः ॥ LiP_1,80.41 // भूषिता भूषितैश् चान्यैर् $ मण्डिता मण्डनप्रियाः & दृष्ट्वाथ वृन्दं सुरसुन्दरीणां % गणेश्वराणां सुरसुन्दरीणाम् \ जग्मुर्गणेशस्य पुरं सुरेशाः # पुरद्विषः शक्रपुरोगमाश् च ॥ LiP_1,80.42 // दृष्ट्वा च तस्थुः सुरसिद्धसंघाः $ पुरस्य मध्ये पुरुहूतपूर्वाः & भवस्य बालार्कसहस्रवर्णं % विमानमाद्यं परमेश्वरस्य ॥ LiP_1,80.43 // अथ तस्य विमानस्य $ द्वारि संस्थं गणेश्वरम् & नन्दिनं ददृशुः सर्वे % देवाः शक्रपुरोगमाः ॥ LiP_1,80.44 // तं दृष्ट्वा नन्दिनं सर्वे $ प्रणम्याहुर् गणेश्वरम् & जयेति देवास्तं दृष्ट्वा % सो ऽप्याह च गणेश्वरः ॥ LiP_1,80.45 // भो भो देवा महाभागाः $ सर्वे निर्धूतकल्मषाः & सम्प्राप्ताः सर्वलोकेशा % वक्तुमर्हथ सुव्रताः ॥ LiP_1,80.46 // तमाहुर्वरदं देवं $ वारणेन्द्रसमप्रभम् & पशुपाशविमोक्षार्थं % दर्शयास्मान् महेश्वरम् ॥ LiP_1,80.47 // पुरा पुरत्रयं दग्धुं $ पशुत्वं paribhëitam & शङ्किताश् च वयं तत्र % पशुत्वं प्रति सुव्रत ॥ LiP_1,80.48 // व्रतं पाशुपतं प्रोक्तं $ भवेन परमेष्ठिना & व्रतेनानेन भूतेश % पशुत्वं नैव विद्यते ॥ LiP_1,80.49 // अथ द्वादशवर्षं वा $ मासद्वादशकं तु वा & दिनद्वादशकं वापि % कृत्वा तद् व्रतम् उत्तमम् ॥ LiP_1,80.50 // मुच्यन्ते पशवः सर्वे $ पशुपाशैर्भवस्य तु & दर्शयामास तान्देवान् % नारायणपुरोगमान् ॥ LiP_1,80.51 // नन्दी शिलादतनयः $ सर्वभूतगणाग्रणीः & तं दृष्ट्वा देवमीशानं % सांबं सगणम् अव्ययम् ॥ LiP_1,80.52 // प्रणेमुस् तुष्टुवुश् चैव $ प्रीतिकण्टकितत्वचः & विज्ञाप्य शितिकण्ठाय % पशुपाशविमोक्षणम् ॥ LiP_1,80.53 // तस्थुस्तदाग्रतः शंभोः $ प्रणिपत्य पुनः पुनः & ततः सम्प्रेक्ष्य तान् सर्वान् % देवदेवो वृषध्वजः ॥ LiP_1,80.54 // विशोध्य तेषां देवानां $ पशुत्वं परमेश्वरः & व्रतं पाशुपतं चैव % स्वयं देवो महेश्वरः ॥ LiP_1,80.55 // उपदिश्य मुनीनां च $ सहास्ते चांबया भवः & तदाप्रभृति ते देवाः % सर्वे पाशुपताः स्मृताः ॥ LiP_1,80.56 // पशूनां च पतिर्यस्मात् $ तेषां साक्षाद्धि देवताः & तस्मात्पाशुपताः प्रोक्तास् % तपस्तेपुश् च ते पुनः ॥ LiP_1,80.57 // ततो द्वादशवर्षान्ते $ मुक्तपाशाः सुरोत्तमाः & ययुर्यथागतं सर्वे % ब्रह्मणा सह विष्णुना ॥ LiP_1,80.58 // एतद्वः कथितं सर्वं $ पितामहमुखाच्छ्रुतम् & पुरा सनत्कुमारेण % तस्माद्व्यासेन धीमता ॥ LiP_1,80.59 // यः श्रावयेच्छुचिर् viprä $ छृणुयाद्वा शुचिर्नरः & स देहभेदमासाद्य % पशुपाशैः प्रमुच्यते ॥ LiP_1,80.60 // इति श्रीलिङ्गमहापुराणे पूर्वभागे पाशुपतव्रतमाहात्म्यं नामाशीतितमो ऽध्यायः _______________________________________________________________ लिप्, 1, 81 ऋषय ऊचुः व्रतमेतत्त्वया प्रोक्तं $ पशुपाशविमोक्षणम् & व्रतं पाशुपतं लैङ्गं % पुरा देवैर् अनुष्ठितम् ॥ LiP_1,81.1 ॥ वक्तुमर्हसि चास्माकं $ यथापूर्वं त्वया श्रुतम् & सूत उवाच पुरा सनत्कुमारेण % पृष्टः शैलादिरादरात् ॥ LiP_1,81.2 ॥ नन्दी प्राह वचस्तस्मै $ प्रवदामि समासतः & देवैर्दैत्यैस् तथा सिद्धैर् % गन्धर्वैः सिद्धचारणैः ॥ LiP_1,81.3 ॥ मुनिभिश् च महाभागैर् $ अनुष्ठितमनुत्तमम् & व्रतं द्वादशलिङ्गाख्यं % पशुपाशविमोक्षणम् ॥ LiP_1,81.4 ॥ भोगदं योगदं चैव $ कामदं मुक्तिदं शुभम् & अवियोगकरं पुण्यं % भक्तानां भयनाशनम् ॥ LiP_1,81.5 ॥ षडङ्गसहितान् वेदान् $ मथित्वा तेन निर्मितम् & सर्वदानोत्तमं पुण्यम् % अश्वमेधायुताधिकम् ॥ LiP_1,81.6 ॥ सर्वमङ्गलदं पुण्यं $ सर्वशत्रुविनाशनम् & संसारार्णवमग्नानां % जन्तूनामपि मोक्षदम् ॥ LiP_1,81.7 ॥ सर्वव्याधिहरं चैव $ सर्वज्वरविनाशनम् & देवैरनुष्ठितं पूर्वं % ब्रह्मणा विष्णुना तथा ॥ LiP_1,81.8 ॥ कृत्वा कनीयसं लिङ्गं $ स्नाप्य चन्दनवारिणा & चैत्रमासादि विप्रेन्द्राः % शिवलिङ्गव्रतं चरेत् ॥ LiP_1,81.9 ॥ कृत्वा हैमं शुभं पद्मं $ कर्णिकाकेसरान्वितम् & नवरत्नैश् च खचितम् % अष्टपत्रं यथाविधि ॥ LiP_1,81.10 // कर्णिकायां न्यसेल्लिङ्गं $ स्फाटिकं पीठसंयुतम् & तत्र भक्त्या यथान्यायम् % अर्चयेद् बिल्वपत्रकैः ॥ LiP_1,81.11 // सितैः सहस्रकमलै $ रक्तैर्नीलोत्पलैरपि & श्वेतार्ककर्णिकारैश् च % करवीरैर्बकैरपि ॥ LiP_1,81.12 // एतैरन्यैर् यथालाभं $ गायत्र्या तस्य सुव्रताः & सम्पूज्य चैव गन्धाद्यैर् % धूपैर्दीपैश् च मङ्गलैः ॥ LiP_1,81.13 // नीराजनाद्यैश्चान्यैश् च $ लिङ्गमूर्तिमहेश्वरम् & अगरुं दक्षिणे दद्याद् % अघोरेण द्विजोत्तमाः ॥ LiP_1,81.14 // पश्चिमे सद्यमन्त्रेण $ दिव्यां चैव मनःशिलाम् & उत्तरे वामदेवेन % चन्दनं वापि दापयेत् ॥ LiP_1,81.15 // पुरुषेण मुनिश्रेष्ठा $ हरितालं च पूर्वतः & सितागरूद्भवं विप्रास् % तथा कृष्णागरूद्भवम् ॥ LiP_1,81.16 // तथा गुग्गुलुधूपं च $ सौगन्धिकमनुत्तमम् & सितारं नाम धूपं च % दद्याद् ईशाय भक्तितः ॥ LiP_1,81.17 // महाचरुर्निवेद्यः स्याद् $ ìhakÃnnamathÃpi वा & एतद् वः कथितं पुण्यं % शिवलिङ्गमहाव्रतम् ॥ LiP_1,81.18 //