Kurma-Purana, Part 2

Input by members of the Sansknet project
(www.sansknet.org)

This GRETIL version has been converted from a custom Devanagari encoding.
Therefore, word boundaries are usually not marked by blanks.
These and other irregularities cannot be standardized at present.

The text is not proof-read!
REVISED GRETIL VERSION (30.8.2010)




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







uparivibhāgaḥ

ṛṣaya ūcuḥ
bhavatā kathitaḥ samyak sargaḥ svāyaṃbhuvastataḥ /
brahmāṇḍasyāsya vistāro manvantaraviniścayaḥ // KūrmP_2,1.1 //
tatreśvareśvaro devo varṇibhirdharmatatparaiḥ /
jñānayogaratairnityamārādhyaḥ kathitastvayā // KūrmP_2,1.2 //
tadvadāśeṣasaṃsāraduḥ khanāśamanuttamam /
jñānaṃ brahmaikaviṣayaṃ yena paśyema tatparam // KūrmP_2,1.3 //
tvaṃ hi nārāyaṇātsākṣāt kṛṣṇadvaipāyanāt prabho /
avāptākhilavijñānastattvāṃ pṛcchāmahe punaḥ // KūrmP_2,1.4 //
śrutvā munīnāṃ tad vākyaṃ kṛṣṇadvaipāyanaṃ prabhum /
sūtaḥ paurāṇikaḥ smṛtvā bhāṣituṃ hyupacakrame // KūrmP_2,1.5 //
athāsminnantare vyāsaḥ kṛṣṇadvaipāyanaḥ svayam /
ājagāma muniśreṣṭhā yatra satraṃ samāsate // KūrmP_2,1.6 //
taṃ dṛṣṭvā vedavidvāṃsaṃ kālameghasamadyutim /
vyāsaṃ kamalapatrākṣaṃ praṇemurdvijapuṅgavāḥ // KūrmP_2,1.7 //
papāta daṇḍavad bhūmau dṛṣṭvāsau romaharṣaṇaḥ /
pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat // KūrmP_2,1.8 //
pṛṣṭāste 'nāmayaṃ viprāḥ śaunakādyā mahāmunim /
samāśvāsyāsanaṃ tasmai tadyogyaṃ samakalpayan // KūrmP_2,1.9 //
athaitānabravīd vākyaṃ parāśarasutaḥ prabhuḥ /
kaccinna tapaso hāniḥ svādhyāyasya śrutasya ca // KūrmP_2,1.10 //
tataḥ sa sūtaḥ svaguruṃ praṇamyāha mahāmunim /
jñānaṃ tad brahmaviṣayaṃ munīnāṃ vaktumarhasi // KūrmP_2,1.11 //
ime hi munayaḥ śāntāstāpasā dharmatatparāḥ /
śuśrūṣā jāyate caiṣāṃ vaktumarhasi tattvataḥ // KūrmP_2,1.12 //
jñānaṃ vimuktidaṃ divyaṃ yanme sākṣāt tvayoditam /
munīnāṃ vyāhṛtaṃ pūrvaṃ viṣṇunā kūrmarūpiṇā // KūrmP_2,1.13 //
śrutvā sūtasya vacanaṃ muniḥ satyavatīsutaḥ /
praṇamya śirasā rudraṃ vacaḥ prāha sukhāvaham // KūrmP_2,1.14 //
vyāsa uvāca
vakṣye devo mahādevaḥ pṛṣṭo yogīśvaraiḥ purā /
sanatkumārapramukhaiḥ svayaṃ yatsamabhāṣata // KūrmP_2,1.15 //
sanatkumāraḥ sanakastathaiva ca sanandanaḥ /
aṅgirā rudrasahito bhṛguḥ paramadharmavit // KūrmP_2,1.16 //
kaṇādaḥ kapilo yogī vāmadevo mahāmuniḥ /
śukro vasiṣṭho bhagavān sarve saṃyatamānasāḥ // KūrmP_2,1.17 //
parasparaṃ vicāryaite saṃśayāviṣṭacetasaḥ /
taptavantastapo ghoraṃ puṇye badarikāśrame // KūrmP_2,1.18 //
apaśyaṃste mahāyogamṛṣiṃ dharmasutaṃ śucim /
nārāyaṇamanādyantaṃ nareṇa sahitaṃ tadā // KūrmP_2,1.19 //
saṃstūya vividhaiḥ stotraiḥ sarve vedasamudbhavaiḥ /
praṇemurbhaktisaṃyuktā yogino yogavittamam // KūrmP_2,1.20 //
vijñāya vāñchitaṃ teṣāṃ bhagavānapi sarvavit /
prāha gambhīrayā vācā kimarthaṃ tapyate tapaḥ // KūrmP_2,1.21 //
abruvan hṛṣṭamanaso viśvātmānaṃ sanātanam /
sākṣānnārāyaṇaṃ devamāgataṃ siddhisūcakam // KūrmP_2,1.22 //
vayaṃ saṃśayamāpannāḥ sarve vai brahmavādinaḥ /
bhavantamekaṃ śaraṇaṃ prapannāḥ puruṣottamam // KūrmP_2,1.23 //
tvaṃ hi tad vettha paramaṃ sarvajño bhagavānṛṣiḥ /
nārāyaṇaḥ svayaṃ sākṣāt purāṇo 'vyaktapūruṣaḥ // KūrmP_2,1.24 //
nahyanyo vidyate vettā tvāmṛte parameśvara /
śuśrūṣāsmākamakhilaṃ saṃśayaṃ chettumarhasi // KūrmP_2,1.25 //
kiṃ kāraṇamidaṃ kṛtsnaṃ ko 'nusaṃsarate sadā /
kaścidātmā ca kā muktiḥ saṃsāraḥ kiṃnimittakaḥ // KūrmP_2,1.26 //
kaḥ saṃsārayatīśānaḥ ko vā sarvaṃ prapaśyati /
kiṃ tat parataraṃ brahma sarvaṃ no vaktumarhasi // KūrmP_2,1.27 //
evamukte tu munayaḥ prāpaśyan puruṣottamam /
vihāya tāpasaṃ rūpaṃ saṃsthitaṃ svena tejasā // KūrmP_2,1.28 //
vibhrājamānaṃ vimalaṃ prabhāmaṇḍalamaṇḍitam /
śrīvatsavakṣasaṃ devaṃ taptajāmbūnadaprabham // KūrmP_2,1.29 //
śaṅkhacakragadāpāṇiṃ śārṅgahastaṃ śriyāvṛtam /
na dṛṣṭastatkṣaṇādeva narastasyaiva tejasā // KūrmP_2,1.30 //
tadantare mahādevaḥ śaśāṅkāṅkitaśekharaḥ /
prasādābhimukho rudraḥ prādurāsīnmaheśvaraḥ // KūrmP_2,1.31 //
nirīkṣya te jagannāthaṃ trinetraṃ candrabhūṣaṇam /
tuṣṭuvurhṛṣṭamanaso bhaktyā taṃ parameśvaram // KūrmP_2,1.32 //
jayeśvara mahādeva jaya bhūtapate śiva /
jayāśeṣamunīśāna tapasābhiprapūjita // KūrmP_2,1.33 //
sahasramūrte viśvātman jagadyantrapravartaka /
jayānanta jagajjanmatrāṇasaṃhārakāraṇa // KūrmP_2,1.34 //
sahasracaraṇeśāna śaṃbho yogīndravandita /
jayāmbikāpate deva namaste parameśvara // KūrmP_2,1.35 //
saṃstuto bhagavānīśastryambako bhaktavatsalaḥ /
samāliṅgya hṛṣīkeśaṃ prāha gambhīrayā girā // KūrmP_2,1.36 //
kimarthaṃ puṇḍarīkākṣa munīndrā brahmavādinaḥ /
imaṃ samāgatā deśaṃ kiṃ vā kāryaṃ mayācyuta // KūrmP_2,1.37 //
ākarṇya bhagavadvākyaṃ devadevo janārdanaḥ /
prāha devo mahādevaṃ prasādābhimukhaṃ sthitam // KūrmP_2,1.38 //
ime hi munayo deva tāpasāḥ kṣīṇakalmaṣāḥ /
abhyāgatā māṃ śaraṇaṃ samyagdarśanakāṅkṣiṇaḥ // KūrmP_2,1.39 //
yadi prasanno bhagavān munīnāṃ bhāvitātmanām /
sannidhau mama tajjñānaṃ divyaṃ vaktumihārhasi // KūrmP_2,1.40 //
tvaṃ hi vettha svamātmānaṃ na hyanyo vidyate śiva /
tatastvamātmanātmānaṃ munīndrebhyaḥ pradarśaya // KūrmP_2,1.41 //
evamuktvā hṛṣīkeśaḥ provāca munipuṅgavān /
pradarśayan yogasiddhiṃ nirīkṣya vṛṣabhadhvajam // KūrmP_2,1.42 //
saṃdarśanānmaheśasya śaṅkarasyātha śūlinaḥ /
kṛtārthaṃ svayamātmānaṃ jñātumarhatha tattvataḥ // KūrmP_2,1.43 //
praṣṭumarhatha viśveśaṃ pratyakṣaṃ purataḥ sthitam /
mamaiva sannidhāveṣa yathāvad vaktumīśvaraḥ // KūrmP_2,1.44 //
niśamya viṣṇuvacanaṃ praṇamya vṛṣabhadhvajam /
sanatkumārapramukhāḥ pṛcchanti sma maheśvaram // KūrmP_2,1.45 //
athāsminnantare divyamāsanaṃ vimalaṃ śivam /
kimapyacintyaṃ gaganādīśvarārhaṃ samudbabhau // KūrmP_2,1.46 //
tatrāsasāda yogātmā viṣṇunā saha viśvakṛt /
tejasā pūrayan viśvaṃ bhāti devo maheśvaraḥ // KūrmP_2,1.47 //
taṃ te devādideveśaṃ śaṅkaraṃ brahmavādinaḥ /
vibhrājamānaṃ vimale tasmin dadṛśurāsane // KūrmP_2,1.48 //
yaṃ prapaśyantiyogasthāḥ svātmanyātmānamīśvaramā /
ananyatejasaṃ śāntaṃ śivaṃ dadṛśire kila // KūrmP_2,1.49 //
yataḥ prasūtirbhūtānāṃ yatraitat pravilīyate /
tamāsanasthaṃ bhūtānāmīśaṃ dadṛśire kila // KūrmP_2,1.50 //
yadantarā sarvametad yato 'bhinnamidaṃ jagat /
sa vāsudevamāsīnaṃ tamīśaṃ dadṛśuḥ kila // KūrmP_2,1.51 //
provāca pṛṣṭo bhagavān munīnāṃ parameśvaraḥ /
nirīkṣya puṇḍarīkākṣaṃ svātmayogamanuttamam // KūrmP_2,1.52 //
tacchṛṇudhvaṃ yathānyāyamucyamānaṃ mayānaghāḥ /
praśāntamānasāḥ sarve jñānamīśvarabhāṣitam // KūrmP_2,1.53 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) prathamo 'dhyāyaḥ


_____________________________________________________________


īśvara uvāca
avācyametad vijñānamātmaguhyaṃ sanātanam /
yanna devā vijānanti yatanto 'pi dvijātayaḥ // KūrmP_2,2.1 //
idaṃ jñānaṃ samāśritya brahmabhūtā dvijottamāḥ /
na saṃsāraṃ prapadyante pūrve 'pi brahmavādinaḥ // KūrmP_2,2.2 //
guhyād guhyatamaṃ sākṣād gopanīyaṃ prayatnataḥ /
vakṣye bhaktimatāmadya yuṣmākaṃ brahmavādinām // KūrmP_2,2.3 //
ātmāyaḥ kevalaḥ svasthaḥ śāntaḥ sūkṣmaḥ sanātanaḥ /
asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ // KūrmP_2,2.4 //
so 'ntaryāmī sa puruṣaḥ sa prāṇaḥ sa maheśvaraḥ /
sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ // KūrmP_2,2.5 //
asmād vijāyate viśvamatraiva pravilīyate /
sa māyī māyayā baddhaḥ karoti vividhāstanūḥ // KūrmP_2,2.6 //
na cāpyayaṃ saṃsarati na ca saṃsārayet prabhuḥ /
nāyaṃ pṛthvī na salilaṃ na tejaḥ pavano nabhaḥ // KūrmP_2,2.7 //
na prāṇe na mano 'vyaktaṃ na śabdaḥ sparśa eva ca /
na rūparasagandhāśca nāhaṃ kartā na vāgapi // KūrmP_2,2.8 //
na pāṇipādau no pāyurna copasthaṃ dvijottamāḥ /
na kartā na ca bhoktā vā na ca prakṛtipūruṣau /
na māyā naiva ca prāścaitanyaṃ paramārthataḥ // KūrmP_2,2.9 //
yathā prakāśatamasoḥ sambandho nopapadyate /
tadvadaikyaṃ na saṃbandhaḥ prapañcaparamātmanoḥ // KūrmP_2,2.10 //
chāyātapau yathā loke parasparavilakṣaṇau /
tadvat prapañcapuruṣau vibhinnau paramārthataḥ // KūrmP_2,2.11 //
yadyātmā malino 'svastho vikārī syāt svabhāvataḥ /
nahi tasya bhavenmuktirjanmāntaraśatairapi // KūrmP_2,2.12 //
paśyanti munayo yuktāḥ svātmānaṃ paramārthataḥ /
vikārahīnaṃ nirduḥ khamānandātmānamavyayam // KūrmP_2,2.13 //
ahaṃ kartā sukhī duḥ khī kṛśaḥ sthūleti yā matiḥ /
sā cāhaṅkārakartṛtvādātmanyāropyate janaiḥ // KūrmP_2,2.14 //
vadanti vedavidvāṃsaḥ sākṣiṇaṃ prakṛteḥ param /
bhoktāramakṣaraṃ śuddhaṃ sarvatra samavasthitam // KūrmP_2,2.15 //
tasmādajñānamūlo hi saṃsāraḥ sarvadehinām /
ajñānādanyathā jñānaṃ tacca prakṛtisaṃgatam // KūrmP_2,2.16 //
nityoditaḥ svayaṃ jyotiḥ sarvagaḥ puruṣaḥ paraḥ /
ahaṅkārāvivekena kartāhamiti manyate // KūrmP_2,2.17 //
paśyanti ṛṣayo 'vyaktaṃ nityaṃ sadasadātmakam /
pradhānaṃ prakṛtiṃ buddhvā kāraṇaṃ brahmavādinaḥ // KūrmP_2,2.18 //
tenāyaṃ saṃgato hyātmā kūṭastho 'pi nirañjanaḥ /
svātmānamakṣaraṃ brahma nāvabuddhyeta tattvataḥ // KūrmP_2,2.19 //
anātmanyātmavijñānaṃ tasmād duḥ khaṃ tathetaram /
ragadveṣādayo doṣāḥ sarve bhrāntinibandhanāḥ // KūrmP_2,2.20 //
karmaṇyasya bhaved doṣaḥ puṇyāpuṇyamiti sthitiḥ /
tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ // KūrmP_2,2.21 //
nityaḥ sarvatrago hyātmā kūṭastho doṣavarjitaḥ /
ekaḥ sa bhidyate śaktyā māyayā na svabhāvataḥ // KūrmP_2,2.22 //
tasmādadvaitamevāhurmunayaḥ paramārthataḥ /
bhedo vyaktasvabhāvena sā ca māyātmasaṃśrayā // KūrmP_2,2.23 //
yathā hi dhūmasaṃparkānnākāśo malino bhavet /
antaḥ karaṇajairbhāvairātmā tadvanna lipyate // KūrmP_2,2.24 //
yathā svaprabhayā bhāti kevalaḥ sphaṭiko 'malaḥ /
upādhihīno vimalastathaivātmā prakāśate // KūrmP_2,2.25 //
jñānasvūpamevāhurjagadetad vicakṣaṇāḥ /
arthasvarūpamevājñāḥ paśyantyanye kudṛṣṭayaḥ // KūrmP_2,2.26 //
kūṭastho nirguṇo vyāpī caitanyātmā svabhāvataḥ /
dṛśyate hyartharūpeṇa puruṣairbhrāntidṛṣṭibhiḥ // KūrmP_2,2.27 //
yathā saṃlakṣyate raktaḥ kevalaḥ sphaṭiko janaiḥ /
raktikādyupadhānena tadvat paramapūruṣaḥ // KūrmP_2,2.28 //
tasmādātmākṣaraḥ śuddho nityaḥ sarvagato 'vyayaḥ /
upāsitavyo mantavyaḥ śrotavyaśca mumukṣubhiḥ // KūrmP_2,2.29 //
yadā manasi caitanyaṃ bhāti sarvatragaṃ sadā /
yogino 'vyavadhānena tadā saṃpadyate svayam // KūrmP_2,2.30 //
yadā sarvāṇi būtāni svātmanyevābhipaśyati /
sarvabhūteṣu cātmānaṃ brahma saṃpadyate tadā // KūrmP_2,2.31 //
yadā sarvāṇi bhūtāni samādhistho na paśyati /
ekībhūtaḥ pareṇāsau tadā bhavati kevalaḥ // KūrmP_2,2.32 //
yadā sarve pramucyante kāmā ye 'sya hṛdi sthitāḥ /
tadāsāvamṛtībhūtaḥ kṣemaṃ gacchati paṇḍitaḥ // KūrmP_2,2.33 //
yadā bhūtapṛthagbhāvamekasthamanupaśyati /
tata eva ca vistāraṃ brahma saṃpadyate tadā // KūrmP_2,2.34 //
yadā paśyati cātmānaṃ kevalaṃ paramārthataḥ /
māyāmātraṃ jagat kṛtsnaṃ tadā bhavati nirvṛtaḥ // KūrmP_2,2.35 //
yadā janmajarāduḥ khavyādhīnāmekabheṣajam /
kevalaṃ brahmavijñānaṃ jāyate 'sau tadā śivaḥ // KūrmP_2,2.36 //
yathā nadīnadā loke sāgareṇaikatāṃ yayuḥ /
tadvadātmākṣareṇāsau niṣkalenaikatāṃ vrajet // KūrmP_2,2.37 //
tasmād vijñānamevāsti na prapañco na saṃsṛtiḥ /
ajñānenāvṛtaṃ loko vijñānaṃ tena muhyati // KūrmP_2,2.38 //
tajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
ajñānamitarat sarvaṃ vijñānamiti me matam // KūrmP_2,2.39 //
etad vaḥ paramaṃ sāṃkhyaṃ bhāṣitaṃ jñānamuttamam /
sarvavedāntasāraṃ hi yogastatraikacittatā // KūrmP_2,2.40 //
yogāt saṃjāyate jñānaṃ jñānād yogaḥ pravartate /
yogajñānābhiyuktasya nāvāpyaṃ vidyate kvacit // KūrmP_2,2.41 //
yadeva yogino yānti sāṃkhyaistadadhigamyate /
ekaṃ sāṃkhyaṃ ca yogaṃ ca yaḥ paśyati sa tattvavit // KūrmP_2,2.42 //
anye ca yogino viprā aiśvaryāsaktacetasaḥ /
majjanti tatra tatraiva na tvātmaiṣāmiti śrutiḥ // KūrmP_2,2.43 //
yattat sarvagataṃ divyamaiśvaryamacalaṃ mahat /
jñānayogābhiyuktastu dehānte tadavāpnuyāt // KūrmP_2,2.44 //
eṣa ātmāhamavyakto māyāvī parameśvaraḥ /
kīrtitaḥ sarvavedeṣu sarvātmā sarvatomukhaḥ // KūrmP_2,2.45 //
sarvakāmaḥ sarvarasaḥ sarvagandho 'jaro 'maraḥ /
sarvataḥ pāṇipādo 'hamantaryāmī sanātanaḥ // KūrmP_2,2.46 //
apāṇipādo javano grahītā hṛdi saṃsthitaḥ /
acakṣurapi paśyāmi tathākarṇaḥ śṛṇomyaham // KūrmP_2,2.47 //
vedāhaṃ sarvamevedaṃ na māṃ jānāti kaścana /
prāhurmahāntaṃ puruṣaṃ māmekaṃ tattvadarśinaḥ // KūrmP_2,2.48 //
paśyanti ṛṣayo hetumātmanaḥ sūkṣmadarśinaḥ /
nirguṇāmalarūpasya yattadaiśvaryamuttamam // KūrmP_2,2.49 //
yanna devā vijānanti mohitā mama māyayā /
vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ // KūrmP_2,2.50 //
nāhaṃ praśāstā sarvasya māyātītaḥ svabhāvataḥ /
prerayāmi tathāpīdaṃ kāraṇaṃ sūrayo viduḥ // KūrmP_2,2.51 //
yanme guhyatamaṃ dehaṃ sarvagaṃ tattvadarśinaḥ /
praviṣṭā mama sāyujyaṃ labhante yogino 'vyayam // KūrmP_2,2.52 //
teṣāṃ hi vaśamāpannā māyā me viśvarūpiṇī /
labhante paramāṃ śuddhiṃ nirvāṇaṃ te mayā saha // KūrmP_2,2.53 //
na teṣāṃ punarāvṛttiḥ kalpakoṭiśatairapi /
prasādānmama yogīndrā etad vedānuśāsanam // KūrmP_2,2.54 //
nāputraśiṣyayogibhyo dātavyaṃ brahmavādibhiḥ /
maduktametad vijñānaṃ sāṃkhyayogasamāśrayam // KūrmP_2,2.55 //
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) dvitīyo 'dhyāyaḥ


_____________________________________________________________


īśvara uvāca
avyaktādabhavat kālaḥ pradhānaṃ puruṣaḥ paraḥ /
tebhyaḥ sarvamidaṃ jātaṃ tasmād brahmamayaṃ jagat // KūrmP_2,3.1 //
sarvataḥ pāṇipādaṃ tat sarvato 'kṣiśiromukham /
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati // KūrmP_2,3.2 //
sarvendriyaguṇābhāsaṃ sarvendriyavivarjitam /
sarvādhāraṃ sadānandamavyaktaṃ dvaitavarjitam // KūrmP_2,3.3 //
sarvopamānarahitaṃ pramāṇātītagocaram /
nirvikalpaṃ nirābhāsaṃ sarvāvāsaṃ parāmṛtam // KūrmP_2,3.4 //
abhinnaṃ bhinnasaṃsthānaṃ śāśvataṃ dhru vamavyayam /
nirguṇaṃ paramaṃ vyoma tajjñānaṃ sūrayo viduḥ // KūrmP_2,3.5 //
sa ātmā sarvabhūtānāṃ sa bāhyābhyantaraḥ paraḥ /
so 'haṃ sarvatragaḥ śānto jñānātmā parameśvaraḥ // KūrmP_2,3.6 //
mayā tatamidaṃ viśvaṃ jagadavyaktamūrtinā /
matsthāni sarvabhūtāni yastaṃ veda sa vedavit // KūrmP_2,3.7 //
pradhānaṃ puruṣaṃ caiva tattvadvayamudāhṛtam /
tayoranādiruddiṣṭaḥ kālaḥ saṃyojakaḥ paraḥ // KūrmP_2,3.8 //
trayametadanādyantamavyakte samavasthitam /
tadātmakaṃ tadanyat syāt tadrūpaṃ māmakaṃ viduḥ // KūrmP_2,3.9 //
mahadādyaṃ viśeṣāntaṃ saṃprasūte 'khilaṃ jagat /
yā sā prakṛtiruddiṣṭā mohinī sarvadehinām // KūrmP_2,3.10 //
puruṣaḥ prakṛtistho hi bhuṅkteyaḥ prākṛtān guṇān /
ahaṅkāravimuktatvāt procyate pañcaviṃśakaḥ // KūrmP_2,3.11 //
ādyo vikāraḥ prakṛtermahānātmeti kathyate /
vijñānaśaktirvijñātā hyahaṅkārastadutthitaḥ // KūrmP_2,3.12 //
eka eva mahānātmā so 'haṅkāro 'bhidhīyate /
sa jīvaḥ so 'ntarātmeti gīyate tattvacintakaiḥ // KūrmP_2,3.13 //
tena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu /
sa vijñānātmakastasya manaḥ syādupakārakam // KūrmP_2,3.14 //
tenāvivekatastasmāt saṃsāraḥ puruṣasya tu /
sa cāvivekaḥ prakṛtau saṅgāt kālena so 'bhavat // KūrmP_2,3.15 //
kālaḥ sṛjati bhūtāni kālaḥ saṃharati prajāḥ /
sarve kālasya vaśagā na kālaḥ kasyacid vaśe // KūrmP_2,3.16 //
so 'ntarā sarvamevedaṃ niyacchati sanātanaḥ /
procyate bhagavān prāṇaḥ sarvajñaḥ puruṣottamaḥ // KūrmP_2,3.17 //
sarvendriyebhyaḥ paramaṃ mana āhurmanīṣiṇaḥ /
manasaścāpyahaṅkāramahaṅkārānmahān paraḥ // KūrmP_2,3.18 //
mahataḥ paramavyaktamavyaktāt puruṣaḥ paraḥ /
puruṣād bhagavān prāṇastasya sarvamidaṃ jagat // KūrmP_2,3.19 //
prāṇāt parataraṃ vyoma vyomātīto 'gnirīśvaraḥ /
so 'haṃ sarvatragaḥ śānto jñānātmā parameśvaraḥ /
nāsti mattaḥ paraṃ bhūtaṃ māṃ vijñāya vimucyate // KūrmP_2,3.20 //
nityaṃ hi nāsti jagati bhūtaṃ sthāvarajaṅgamam /
ṛte māmekamavyaktaṃ vyomarūpaṃ maheśvaram // KūrmP_2,3.21 //
so 'haṃ sṛjāmi sakalaṃ saṃharāmi sadā jagat /
māyī māyāmayo devaḥ kālena saha saṅgataḥ // KūrmP_2,3.22 //
matsannidhāveṣa kālaḥ karoti sakalaṃ jagat /
niyojayatyanantātmā hyetad vedānuśāsanam // KūrmP_2,3.23 //
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) tṛtīyo 'dhyāyaḥ


_____________________________________________________________



īśvara uvāca
vakṣye samāhitā yūyaṃ śṛṇudhvaṃ brahmavādinaḥ /
māhātmyaṃ devadevasya yenedaṃ saṃpravartate // KūrmP_2,4.1 //
nāhaṃ tapobhirvividhairna dānena na cejyayā /
śakyo hi puruṣairjñātumṛte bhaktimanuttamām // KūrmP_2,4.2 //
ahaṃ hi sarvabhāvānāmantastiṣṭhāmi sarvagaḥ /
māṃ sarvasākṣiṇaṃ loko na jānāti munīśvarāḥ // KūrmP_2,4.3 //
yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ /
so 'handhātā vidhātā ca kālo 'gnirviśvatomukhaḥ // KūrmP_2,4.4 //
na māṃ paśyanti munayaḥ sarve 'pi tridivaukasaḥ /
brahmā ca manavaḥ śakro ye cānye prathitaujasaḥ // KūrmP_2,4.5 //
gṛṇanti satataṃ vedā māmekaṃ parameśvaram /
yajanti vividhairagniṃ brāhmaṇā vaidikairmakhaiḥ // KūrmP_2,4.6 //
sarve lokā namasyanti brahmā lokapitāmahaḥ /
dhyāyanti yogino devaṃ bhūtādhipatimīśvaram // KūrmP_2,4.7 //
ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ /
sarvadevatanurbhūtvā sarvātmā sarvasaṃsthitaḥ // KūrmP_2,4.8 //
māṃ paśyantīha vidvāṃśo dhārmikā vedavādinaḥ /
teṣāṃ sannihito nityaṃ ye bhaktyā māmupāsate // KūrmP_2,4.9 //
brāhmaṇāḥ kṣatriyā vaiśyā dhārmikā māmupāsate /
teṣāṃ dadāmi tat sthānamānandaṃ paramaṃ padam // KūrmP_2,4.10 //
anye 'pi ye vikarmasthāḥ śūdrādyā nīcajātayaḥ /
bhaktimantaḥ pramucyante kālena mayi saṃgatāḥ // KūrmP_2,4.11 //
na madbhaktā vinaśyanti madbhaktā vītakalmaṣāḥ /
ādāvetat pratijñātaṃ na me bhaktaḥ praṇaśyati // KūrmP_2,4.12 //
yo vai nindati taṃ mūḍho devadevaṃ sa nindati /
yo hi taṃ pūjayed bhaktyā sa pūjayati māṃ sadā // KūrmP_2,4.13 //
patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
yo me dadāti niyataḥ sa me bhaktaḥ priyo mataḥ // KūrmP_2,4.14 //
ahaṃ hi jagatāmādau brahmāṇaṃ parameṣṭhinam /
vidhāya dattavān vedānaśeṣānātmaniḥ sṛtān // KūrmP_2,4.15 //
ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ /
dhārmikāṇāṃ ca goptāhaṃ nihantā vedavidviṣām // KūrmP_2,4.16 //
ahaṃ vai sarvasaṃsārānmocako yogināmiha /
saṃsāraheturevāhaṃ sarvasaṃsāravarjitaḥ // KūrmP_2,4.17 //
ahameva hi saṃhartā straṣṭāhaṃ paripālakaḥ /
māyāvī māmīkā śaktirmāyā lokavimohinī // KūrmP_2,4.18 //
mamaiva ca parā śaktiryā sā vidyeti gīyate /
nāśayāmi tayā māyāṃ yogināṃ hṛdi saṃsthitaḥ // KūrmP_2,4.19 //
ahaṃ hi sarvaśaktīnāṃ pravartakanivartakaḥ /
ādhārabhūtaḥ sarvāsāṃ nidhānamamṛtasya ca // KūrmP_2,4.20 //
ekā sarvāntarā śaktiḥ karoti vividhaṃ jagat /
āsthāya brahmāṇo rūpaṃ manmayī madadhiṣṭhitā // KūrmP_2,4.21 //
anyā ca śaktirvipulā saṃsthāpayati me jagat /
bhūtvā nārāyaṇo 'nanto jagannātho jaganmayaḥ // KūrmP_2,4.22 //
tṛtīyā mahatī śaktirnihanti sakalaṃ jagat /
tāmasī me samākhyātā kālākhyā rudrarūpiṇī // KūrmP_2,4.23 //
dhyānena māṃ prapaśyanti kecijjñānena cāpare /
apare bhaktiyogena karmayogena cāpare // KūrmP_2,4.24 //
sarveṣāmeva bhaktānāmiṣṭaḥ priyataro mama /
yo hi jñānena māṃ nityamārādhayati nānyathā // KūrmP_2,4.25 //
anye ca ye trayo bhaktā madārādhanakāṅkṣiṇaḥ /
te 'pi māṃ prāpnuvantyeva nāvartante ca vai punaḥ // KūrmP_2,4.26 //
mayā tatamidaṃ kṛtsanaṃ pradhānapuruṣātmakam /
mayyeva saṃsthitaṃ viśvaṃ mayā saṃpreryate jagat // KūrmP_2,4.27 //
nāhaṃ prerayitā viprāḥ paramaṃ yogamāśritaḥ /
prerayāmi jagatkṛtsnametadyo veda so 'mṛtaḥ // KūrmP_2,4.28 //
paśyāmyaśeṣamevedaṃ vartamānaṃ svabhāvataḥ /
karoti kālo bhagavān mahāyogeśvaraḥ svayam // KūrmP_2,4.29 //
yogaḥ saṃprocyate yogī māyā śāstreṣu sūribhiḥ /
yogeśvaro 'sau bhagavān mahādevo mahān prabhuḥ // KūrmP_2,4.30 //
mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ /
procyate bhagavān brahmā mahān brahmamayo 'malaḥ // KūrmP_2,4.31 //
yo māmevaṃ vijānāti mahāyogeśvareśvaram /
so 'vikalpena yogena yujyate nātra saṃśayaḥ // KūrmP_2,4.32 //
so 'haṃ prerayitā devaḥ paramānandamāśritaḥ /
nṛtyāmi yogī satataṃ yastad veda sa vedavit // KūrmP_2,4.33 //
iti guhyatamaṃ jñānaṃ sarvavedeṣu niṣṭhitam /
prasannacetase deyaṃ dhārmikāyāhitāgnaye // KūrmP_2,4.34 //
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) caturtho 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
etāvaduktvā bhagavān yogināṃ parameśvaraḥ /
nanarta paramaṃ bhāvamaiśvaraṃ saṃpradarśayan // KūrmP_2,5.1 //
taṃ te dadṛśurīśānaṃ tejasāṃ paramaṃ nidhim /
nṛtyamānaṃ mahādevaṃ viṣṇunā gagane 'male // KūrmP_2,5.2 //
yaṃ viduryogatattvajñā yogino yatamānasāḥ /
tamīśaṃ sarvabhūtānāmākaśe dadṛśuḥ kila // KūrmP_2,5.3 //
yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat /
nṛtyamānaḥ svayaṃ viprairviśveśaḥ khalu dṛśyate // KūrmP_2,5.4 //
yat pādapaṅkajaṃ smṛtvā puruṣo 'jñānajaṃ bhayam /
jahati nṛtyamānaṃ taṃ bhūteśaṃ dadṛśuḥ kila // KūrmP_2,5.5 //
yaṃ vinidrā jitaśvāsāḥ śāntā bhaktisamanvitāḥ /
jyotirmayaṃ prapaśyanti sa yogī dṛśyate kila // KūrmP_2,5.6 //
yo 'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ /
tameva mocakaṃ rudramākāśe dadṛśuḥ param // KūrmP_2,5.7 //
sahasraśirasaṃ devaṃ sahasracaraṇākṛtim /
sahasrabāhuṃ jaṭilaṃ candrārdhakṛtaśekharam // KūrmP_2,5.8 //
vasānaṃ carma vaiyāghraṃ śūlāsaktamahākaram /
daṇḍapāṇiṃ trayīnetraṃ sūryasomāgnilocanam // KūrmP_2,5.9 //
brahmāṇḍaṃ tejasā svena sarvamāvṛtya ca sthitam /
daṃṣṭrākarālaṃ durdharṣaṃ sūryakoṭisamaprabham // KūrmP_2,5.10 //
aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamabhyantaraṃ param /
sṛjantamanalajvālaṃ dahantamakhilaṃ jagat /
nṛtyantaṃ dadṛśurdevaṃ viśvakarmāṇamīśvaram // KūrmP_2,5.11 //
mahādevaṃ mahāyogaṃ devānāmapi daivatam /
paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam // KūrmP_2,5.12 //
pinākinaṃ viśālākṣaṃ bheṣajaṃ bhavarogiṇām /
kālātmānaṃ kālakālaṃ devadevaṃ maheśvaram // KūrmP_2,5.13 //
umāpatiṃ virūpākṣaṃ yogānandamayaṃ param /
jñānavairāgyanilayaṃ jñānayogaṃ sanātanam // KūrmP_2,5.14 //
śāśvataiśvaryavibhavaṃ dharmādhāraṃ durāsadam /
mahendropendranamitaṃ maharṣigaṇavanditam // KūrmP_2,5.15 //
ādhāraṃ sarvaśaktīnāṃ mahāyogeśvareśvaram /
yogināṃ paramaṃ brahma yogināṃ yogavanditam /
yogināṃ hṛdi tiṣṭhantaṃ yogamāyāsamāvṛtam // KūrmP_2,5.16 //
kṣaṇena jagato yoniṃ nārāyaṇamanāmayam /
īśvareṇaikatāpannamapaśyan brahmavādinaḥ // KūrmP_2,5.17 //
dṛṣṭvā tadaiśvaraṃ rūpaṃ rudranārāyaṇātmakam /
kṛtārthaṃ menire santaḥ svātmānaṃ brahmavādinaḥ // KūrmP_2,5.18 //
sanatkumāraḥ sanako bhṛguśca
sanātanaścaiva sanandanaśca /
rudro 'ṅgirā vāmadevātha śukro
maharṣiratriḥ kapilo marīciḥ // KūrmP_2,5.19 //
dṛṣṭvātha rudraṃ jagadīśitāraṃ
taṃ padmanābhāśritavāmabhāgam /
dhyātvā hṛdisthaṃ praṇipatya mūrdhnā
baddhvāñjaliṃ sveṣu śiraḥsu bhūyaḥ // KūrmP_2,5.20 //
oṅkāramuccārya vilokya devam
antaḥśarīre nihitaṃ guhāyām /
samastuvan brahmamayairvacobhir
ānandapūrṇāyatamānasāste // KūrmP_2,5.21 //
munaya ūcuḥ
tvāmekamīśaṃ puruṣaṃ purāṇaṃ
prāṇeśvaraṃ rudramanantayogam /
namāma sarve hṛdi sanniviṣṭaṃ
pracetasaṃ brahmamayaṃ pavitram // KūrmP_2,5.22 //
tvāṃ paśyanti munayo brahmayoniṃ
dāntāḥ śāntā vimalaṃ rukmavarṇam /
dhyātvātmasthamacalaṃ sve śarīre
kaviṃ parebhyaḥ paramaṃ tatparaṃ ca // KūrmP_2,5.23 //
tvattaḥ prasūtā jagataḥ prasūtiḥ
sarvātmabhūstvaṃ paramāṇubhūtaḥ /
aṇoraṇīyān mahato mahīyāṃ-
stvāmeva sarvaṃ pravadanti santaḥ // KūrmP_2,5.24 //
hiraṇyagarbho jagadantarātmā
tvatto 'dhijātaḥ puruṣaḥ purāṇaḥ /
saṃjāyamāno bhavatā visṛṣṭo
yathāvidhānaṃ sakalaṃ sasarja // KūrmP_2,5.25 //
tvatto vedāḥ sakalāḥ saṃprasūtā-
stvayyevānte saṃsthitiṃ te labhante /
paśyāmastvāṃ jagato hetubhūtaṃ
nṛtyantaṃ sve hṛdaye sanniviṣṭam // KūrmP_2,5.26 //
tvayaivedaṃ bhrāmyate brahmacakraṃ
māyāvī tvaṃ jagatāmekanāthaḥ /
namāmastvāṃ śaraṇaṃ saṃprapannā
yogātmānaṃ citpatiṃ divyanṛtyam // KūrmP_2,5.27 //
paśyāmastvāṃ paramākāśamadhye
nṛtyantaṃ te mahimānaṃ smarāmaḥ /
sarvātmānaṃ bahudhā sanniviṣṭaṃ
brahmānandamanubhūyānubhūya // KūrmP_2,5.28 //
oṅkāraste vācako muktibījaṃ
tvamakṣaraṃ prakṛtau gūḍharūpam /
tattvāṃ satyaṃ pravadantīha santaḥ
svayaṃprabhaṃ bhavato yatprakāśam // KūrmP_2,5.29 //
stuvanti tvāṃ satataṃ sarvavedā
namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
śāntātmānaḥ satyasaṃdhā variṣṭhaṃ
viśanti tvāṃ yatayo brahmaniṣṭhāḥ // KūrmP_2,5.30 //
eko vedo bahuśākho hyanantas
tvāmevaikaṃ bodhayatyekarūpam /
vedyaṃ tvāṃ śaraṇaṃ ye prapannā-
steṣāṃ śāntiḥ śāśvatī netareṣām // KūrmP_2,5.31 //
bhavānīśo 'nādimāṃstejorāśir
brahmā viśvaṃ parameṣṭhī variṣṭhaḥ /
svātmānandamanubhūyādhiśete
svayaṃ jyotiracalo nityamuktaḥ // KūrmP_2,5.32 //
eko rudrastvaṃ karoṣīha viśvaṃ
tvaṃ pālayasyakhilaṃ viśvarūpaḥ /
tvāmevānte nilayaṃ vindatīdaṃ
namāmastvāṃ śaraṇaṃ saṃprapannāḥ // KūrmP_2,5.33 //
tvāmekamāhuḥ kavimekarudraṃ
prāṇaṃ bṛhantaṃ harimagnimīśam /
indraṃ mṛtyumanilaṃ cekitānaṃ
dhātāramādityamanekarūpam // KūrmP_2,5.34 //
tvamakṣaraṃ paramaṃ veditavyaṃ
tvamasya viśvasya paraṃ nidhānam /
tvamavyayaḥ śāśvatadharmagoptā
sanātanastvaṃ puruṣottamo 'si // KūrmP_2,5.35 //
tvameva viṣṇuścaturānanastvaṃ
tvameva rudro bhagavānadhīśaḥ /
tvaṃ viśvanābhiḥ prakṛtiḥ pratiṣṭhā
sarveśvarastvaṃ parameśvaro 'si // KūrmP_2,5.36 //
tvāmekamāhuḥ puruṣaṃ purāṇa-
mādityavarṇaṃ tamasaḥ parastāt /
cinmātramavyaktamacintyarūpaṃ
khaṃ brahma śūnyaṃ prakṛtiṃ nirguṇaṃ ca // KūrmP_2,5.37 //
yadantarā sarvamidaṃ vibhāti
yadavyayaṃ nirmalamekarūpam /
kimapyacintyaṃ tava rūpametat
tadantarā yatpratibhāti tattvam // KūrmP_2,5.38 //
yogeśvaraṃ rudramanantaśaktiṃ
parāyaṇaṃ brahmatanuṃ pavitram /
namāma sarve śaraṇārthinastvāṃ
prasīda bhūtādhipate maheśa // KūrmP_2,5.39 //
tvatpādapadmasmaraṇādaśeṣa-
saṃsārabījaṃ vilayaṃ prayāti /
mano niyamya praṇidhāya kāyaṃ
prasādayāmo vayamekamīśam // KūrmP_2,5.40 //
namo bhavāyāstu bhavodbhavāya
kālāya sarvāya harāya tubhyam /
namo 'stu rudrāya kapardine te
namo 'gnaye deva namaḥ śivāya // KūrmP_2,5.41 //
tataḥ sa bhagavān devaḥ kapardī vṛṣavāhanaḥ /
saṃhṛtya paramaṃ rūpaṃ prakṛtistho 'bhavad bhavaḥ // KūrmP_2,5.42 //
te bhavaṃ bhūtabhavyeśaṃ pūrvavat samavasthitam /
dṛṣṭvā nārāyaṇaṃ devaṃ vismitā vākyamabruvan // KūrmP_2,5.43 //
bhagavan bhūtabhavyeśa govṛṣāṅkitaśāsana /
dṛṣṭvā te paramaṃ rūpaṃ nirvṛtāḥ sma sanātana // KūrmP_2,5.44 //
bhavatprasādādamale parasmin parameśvare /
asmākaṃ jāyate bhaktistvayyevāvyabhicāriṇī // KūrmP_2,5.45 //
idānīṃ śrotumicchāmo māhātmyaṃ tava śaṅkara /
bhūyo 'pi tava yannityaṃ yāthātmyaṃ parameṣṭhinaḥ // KūrmP_2,5.46 //
sa teṣāṃ vākyamākarṇya yogināṃ yogasiddhidaḥ /
prāhaḥ gambhīrayā vācā samālokya ca mādhavam // KūrmP_2,5.47 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) pañcamo 'dhyāyaḥ


_____________________________________________________________


īśvara uvāca
śṛṇudhvamṛṣayaḥ sarve yathāvat parameṣṭhinaḥ /
vakṣyāmīśasya māhātmyaṃ yattadvedavido viduḥ // KūrmP_2,6.1 //
sarvalokaikanirmātā sarvalokaikarakṣitā /
sarvalokaikasaṃhartā sarvātmāhaṃ sanātanaḥ // KūrmP_2,6.2 //
sarveṣāmeva vastūnāmantaryāmī pitā hyaham /
madhye cāntaḥ sthitaṃ sarvaṃ nāhaṃ sarvatra saṃsthitaḥ // KūrmP_2,6.3 //
bhavadbhiradbhutaṃ dṛṣṭaṃ yatsvarūpaṃ tu māmakam /
mamaiṣā hyupamā viprā māyayā darśitā mayā // KūrmP_2,6.4 //
sarveṣāmeva bhāvānāmantarā samavasthitaḥ /
prerayāmi jagat kṛtsnaṃ kriyāśāktiriyaṃ mama // KūrmP_2,6.5 //
yayedaṃ ceṣṭate viśvaṃ tatsvabhāvānuvarti ca /
so 'haṃ kālo jagat kṛtsnaṃ prerayāmi kalātmakam // KūrmP_2,6.6 //
ekāṃśena jagat kṛtsnaṃ karomi munipuṅgavāḥ /
saṃharāmyekarūpeṇa dvidhāvasthā mamaiva tu // KūrmP_2,6.7 //
ādimadhyāntanirmukto māyātattvapravartakaḥ /
kṣobhayāmi ca sargādau pradhānapuruṣāvubhau // KūrmP_2,6.8 //
tābhyāṃ saṃjāyate viśvaṃ saṃyuktābhyāṃ parasparam /
mahadādikrameṇaiva mama tejo vijṛmbhate // KūrmP_2,6.9 //
yo hi sarvajagatsākṣī kālacakrapravartakaḥ /
hiraṇyagarbho mārtaṇḍaḥ so 'pi maddehasaṃbhavaḥ // KūrmP_2,6.10 //
tasmai divyaṃ svamaiśvaryaṃ jñānayogaṃ sanātanam /
dattavānātmajān vedān kalpādau caturo dvijāḥ // KūrmP_2,6.11 //
sa manniyogato devo brahmā madbhāvabhāvitaḥ /
divyaṃ tanmāmakaiśvaryaṃ sarvadā vahati svayam // KūrmP_2,6.12 //
sa sarvalokanirmātā manniyogena sarvavit /
bhūtvā caturmukhaḥ sargaṃ sṛjatyevātmasaṃbhavaḥ // KūrmP_2,6.13 //
yo 'pi nārāyaṇo 'nanto lokānāṃ prabhavāvyayaḥ /
mamaiva paramā mūrtiḥ karoti paripālanam // KūrmP_2,6.14 //
yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ /
madājñayāsau satataṃ saṃhariṣyati me tanuḥ // KūrmP_2,6.15 //
havyaṃ vahati devānāṃ kavyaṃ kavyāśināmapi /
pākaṃ ca kurute vahniḥ so 'pi macchakticoditaḥ // KūrmP_2,6.16 //
bhuktamāhārajātaṃ ca pacate tadaharniśam /
vaiśvānaro 'gnirbhagavānīśvarasya niyogataḥ // KūrmP_2,6.17 //
yo 'pi sarvāmbhasāṃ yonirvaruṇo devapuṅgavaḥ /
so 'pi saṃjīvayet kṛtsnamīśasyaiva niyogataḥ // KūrmP_2,6.18 //
yo 'ntastiṣṭhati bhūtānāṃ bahirdevaḥ prabhañjanaḥ /
madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi // KūrmP_2,6.19 //
yo 'pi saṃjīvano nṝṇāṃ devānāmamṛtākaraḥ /
somaḥ sa manniyogena coditaḥ kila vartate // KūrmP_2,6.20 //
yaḥ svabhāsā jagat kṛtsnaṃ prakāśayati sarvadā /
sūryo vṛṣṭiṃ vitanute śāstreṇaiva svayaṃbhuvaḥ // KūrmP_2,6.21 //
yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ /
yajvanāṃ phalado devo vartate 'sau madājñayā // KūrmP_2,6.22 //
yaḥ praśāstā hyasādhūnāṃ vartate niyamādiha /
yamo vaivasvato devo devadevaniyogataḥ // KūrmP_2,6.23 //
yo 'pi sarvadhanādhyakṣo dhanānāṃ saṃpradāyakaḥ /
so 'pīśvaraniyogena kubero vartate sadā // KūrmP_2,6.24 //
yaḥ sarvarakṣasāṃ nāthastāmasānāṃ phalapradaḥ /
manniyogādasau devo vartate nirṛtiḥ sadā // KūrmP_2,6.25 //
vetālagaṇabhūtānāṃ svāmī bhogaphalapradaḥ /
īśānaḥ kila bhaktānāṃ so 'pi tiṣṭhanmamājñayā // KūrmP_2,6.26 //
yo vāmadevo 'ṅgirasaḥ śiṣyo rudragaṇāgraṇīḥ /
rakṣako yogināṃ nityaṃ vartate 'sau madājñayā // KūrmP_2,6.27 //
yaśca sarvajagatpūjyo vartate vighnakārakaḥ /
vināyako dharmanetā so 'pi madvacanāt kila // KūrmP_2,6.28 //
yo 'pi brahmavidāṃ śreṣṭho devasenāpatiḥ prabhuḥ /
skando 'sau vartate nityaṃ svayaṃbhūrvidhicoditaḥ // KūrmP_2,6.29 //
ye ca prajānāṃ patayo marīcyādyā maharṣayaḥ /
sṛjanti vividhaṃ lokaṃ parasyaiva niyogataḥ // KūrmP_2,6.30 //
yā ca śrīḥ sarvabhūtānāṃ dadāti vipulāṃ śriyam /
patnī nārāyaṇasyāsau vartate madanugrahāt // KūrmP_2,6.31 //
vācaṃ dadāti vipulāṃ yā ca devī sarasvatī /
sāpīśvaraniyogena coditā saṃpravartate // KūrmP_2,6.32 //
yāśeṣapuruṣān ghorānnarakāt tārayiṣyati /
sāvitrī saṃsmṛtā devī devājñānuvidhāyinī // KūrmP_2,6.33 //
pārvatī paramā devī brahmavidyāpradāyinī /
yāpi dhyātā viśeṣeṇa sāpi madvacanānugā // KūrmP_2,6.34 //
yo 'nantamahimānantaḥ śeṣo 'śeṣāmaraprabhuḥ /
dadhāti śirasā lokaṃ so 'pi devaniyogataḥ // KūrmP_2,6.35 //
yo 'gniḥ saṃvartako nityaṃ vaḍavārūpasaṃsthitaḥ /
pibatyakhilamambhodhimīśvarasya niyogataḥ // KūrmP_2,6.36 //
ye caturdaśa loke 'smin manavaḥ prathitaujasaḥ /
pālayanti prajāḥ sarvāste 'pi tasya niyogataḥ // KūrmP_2,6.37 //
ādityā vasavo rudrā marutaśca tathāśvinau /
anyāśca devatāḥ sarvā macchāstreṇaiva dhiṣṭhitāḥ // KūrmP_2,6.38 //
gandharvā garuḍā ṛkṣāḥ siddhāḥ sādhyāścacāraṇāḥ /
yakṣarakṣaḥ piśācāśca sthitāḥ śāstre svayaṃbhuvaḥ // KūrmP_2,6.39 //
kalākāṣṭhānimeṣāśca muhūrtā divasāḥ kṣapāḥ /
ṛtavaḥ pakṣamāsāśca sthitāḥ śāstre prajāpateḥ // KūrmP_2,6.40 //
yugamanvantarāṇyeva mama tiṣṭhanti śāsane /
parāścaiva parārdhāśca kālabhedāstathā pare // KūrmP_2,6.41 //
caturvidhāni bhūtāni sthāvarāṇi carāṇi ca /
niyogādeva vartante devasya paramātmanaḥ // KūrmP_2,6.42 //
pātālāni ca sarvāṇi bhuvanāni ca śāsanāt /
brahmāṇḍāni ca vartante sarvāṇyeva svayaṃbhuvaḥ // KūrmP_2,6.43 //
atītānyapyasaṃkhyāni brahmāṇḍāni mamājñayā /
pravṛttāni padārthaughaiḥ sahitāni samantataḥ // KūrmP_2,6.44 //
brahmāṇḍāni bhaviṣyanti saha vastubhirātmagaiḥ /
vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ // KūrmP_2,6.45 //
bhūmirāpo 'nalo vāyuḥ khaṃ mano buddhireva ca /
bhūtādirādiprakṛtirniyoge mama vartate // KūrmP_2,6.46 //
yāśeṣajagatāṃ yonirmohinī sarvadehinām /
māyā vivartate nityaṃ sāpīśvaraniyogataḥ // KūrmP_2,6.47 //
yo vai dehabhṛtāṃ devaḥ puruṣaḥ paṭhyate paraḥ /
ātmāsau vartate nityamīśvarasya niyogataḥ // KūrmP_2,6.48 //
vidhūya mohakalilaṃ yayā paśyati tat padam /
sāpi vidyā maheśasya niyogavaśavartinī // KūrmP_2,6.49 //
bahunātra kimuktena mama śaktyātmakaṃ jagat /
mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet // KūrmP_2,6.50 //
ahaṃ hi bhagavānīśaḥ svayaṃ jyotiḥ sanātanaḥ /
paramātmā paraṃ brahma matto hyanyanna vidyate // KūrmP_2,6.51 //
ityetat paramaṃ jñānaṃ yuṣmākaṃ kathitaṃ mayā /
jñātvā vimucyate janturjanmasaṃsārabandhanāt // KūrmP_2,6.52 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) ṣaṣṭho 'dhyāyaḥ


_____________________________________________________________


īśvara uvāca
śṛṇudhvamṛṣayaḥ sarve prabhāvaṃ parameṣṭhinaḥ /
yaṃ jñātvā puruṣo mukto na saṃsāre patet punaḥ // KūrmP_2,7.1 //
parāt parataraṃ brahma śāśvataṃ niṣkalaṃ dhruvam /
nityānandaṃ nirvikalpaṃ taddhāma paramaṃ mama // KūrmP_2,7.2 //
ahaṃ brahmavidāṃ brahmā svayaṃbhūrviśvatomukhaḥ /
māyāvināmahaṃ devaḥ purāṇo hariravyayaḥ // KūrmP_2,7.3 //
yogināmasmyahaṃ śaṃbhuḥ strīṇāṃ devī girīndrajā /
ādityānāmahaṃ viṣṇurvasūnāmasmi pāvakaḥ // KūrmP_2,7.4 //
rudrāṇāṃ śaṅkaraścāhaṃ garuḍaḥ patatāmaham /
airāvato gajendrāṇāṃ rāmaḥ śastrabhṛtāmaham // KūrmP_2,7.5 //
ṛṣīṇāṃ ca vasiṣṭho 'haṃ devānāṃ ca śatakratuḥ /
śilpināṃ viśvakarmāhaṃ prahlādo 'smyamaradviṣām // KūrmP_2,7.6 //
munīnāmapyahaṃ vyāso gaṇānāṃ ca vināyakaḥ /
vīrāṇāṃ vīrabhadro 'haṃ siddhānāṃ kapilo muniḥ // KūrmP_2,7.7 //
parvatānāmahaṃ merurnakṣatrāṇāṃ ca candramāḥ /
vajraṃ praharaṇānāṃ ca vratānāṃ satyamasmyaham // KūrmP_2,7.8 //
ananto bhogināṃ devaḥ senānīnāṃ ca pāvakiḥ /
āśramāṇāṃ ca gārhasthamīśvarāṇāṃ maheśvaraḥ // KūrmP_2,7.9 //
mahākalpaśca kalpānāṃ yugānāṃ kṛtamasmyaham /
kuberaḥ sarvayakṣāṇāṃ gaṇeśānāṃ ca vīrakaḥ // KūrmP_2,7.10 //
prajāpatīnāṃ dakṣo 'haṃ nirṛtiḥ sarvarakṣasām /
vāyurbalavatāmasmi dvīpānāṃ puṣkaro 'smyaham // KūrmP_2,7.11 //
mṛgendrāṇāṃ ca siṃho 'haṃ yantrāṇāṃ dhanureva ca /
vedānāṃ sāmavedo 'haṃ yajuṣāṃ śatarudriyam // KūrmP_2,7.12 //
sāvitrī sarvajapyānāṃ guhyānāṃ praṇavo 'smyaham /
sūktānāṃ pauruṣaṃ sūktaṃ jyeṣṭhasāma ca sāmasu // KūrmP_2,7.13 //
sarvavedārthaviduṣāṃ manuḥ svāyaṃbhuvo 'smyaham /
brahmāvartastu deśānāṃ kṣetrāṇāmavimuktakam // KūrmP_2,7.14 //
vidyānāmātmavidyāhaṃ jñānānāmaiśvaraṃ param /
bhūtānāmasmyahaṃ vyoma sattvānāṃ mṛtyureva ca // KūrmP_2,7.15 //
pāśānāmasmyahaṃ māyā kālaḥ kalayatāmaham /
gatīnāṃ muktirevāhaṃ pareṣāṃ parameśvaraḥ // KūrmP_2,7.16 //
yaccānyadapi loke 'smin sattvaṃ tejobalādhikam /
tatsarvaṃ pratijānīdhvaṃ mama tejovijṛmbhitam // KūrmP_2,7.17 //
ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravartinaḥ /
teṣāṃ patirahaṃ devaḥ smṛtaḥ paśupatirbudhaiḥ // KūrmP_2,7.18 //
māyāpāśena badhnāmi paśūnetān svalīlayā /
māmeva mocakaṃ prāhuḥ paśūnāṃ vedavādinaḥ // KūrmP_2,7.19 //
māyāpāśena baddhānāṃ mocako 'nyo na vidyate /
māmṛte paramātmānaṃ bhūtādhipatimavyayam // KūrmP_2,7.20 //
caturviṃśatitattvāni māyā karma guṇā iti /
ete pāśāḥ paśupateḥ kleśāśca paśubandhanāḥ // KūrmP_2,7.21 //
mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ /
etāḥ prakṛtayastvaṣṭau vikārāśca tathāpare // KūrmP_2,7.22 //
śrotraṃ tvakcakṣuṣī jihvā ghrāṇaṃ caiva tu pañcamam /
pāyūpasthaṃ karau pādau vāk caiva daśamī matā // KūrmP_2,7.23 //
śabdaḥ sparśaśca rūpaṃ ca raso gandhastathaiva ca /
trayoviṃśatiretāni tattvāni prākṛtāni tu // KūrmP_2,7.24 //
caturviṃśakamavyaktaṃ pradhānaṃ guṇalakṣaṇam /
anādimadhyanidhanaṃ kāraṇaṃ jagataḥ param // KūrmP_2,7.25 //
sattvaṃ rajastamaśceti guṇatrayamudāhṛtam /
sāmyāvasthitimeteṣāmavyaktaṃ prakṛtiṃ viduḥ // KūrmP_2,7.26 //
sattvaṃ jñānaṃ tamo 'jñānaṃ rajo miśramudāhṛtam /
guṇānāṃ buddhivaiṣamyād vaiṣamyaṃ kavayo viduḥ // KūrmP_2,7.27 //
dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau /
mayyarpitāni karmāṇi nibandhāya vimuktaye // KūrmP_2,7.28 //
avidyāmasmitāṃ rāgaṃ dveṣaṃ cābhiniveśakam /
kleśākhyānacalān prāhuḥ pāśānātmanibandhanān // KūrmP_2,7.29 //
eteṣāmeva pāśānāṃ māyā kāraṇamucyate /
mūlaprakṛtiravyaktā sā śaktirmayi tiṣṭhati // KūrmP_2,7.30 //
sa eva mūlaprakṛtiḥ pradhānaṃ puruṣo 'pi ca /
vikārā mahadādīni devadevaḥ sanātanaḥ // KūrmP_2,7.31 //
sa eva bandhaḥ sa ca bandhakartā
sa eva pāśaḥ paśavaḥ sa eva /
sa veda sarvaṃ na ca tasya vettā
tamāhuragryaṃ puruṣaṃ purāṇam // KūrmP_2,7.32 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) saptamo 'dhyāyaḥ


_____________________________________________________________


īśvara uvāca
anyad guhyatamaṃ jñānaṃ vakṣye brāhmaṇapuṅgavāḥ /
yenāsau tarate janturghoraṃ saṃsārasāgaram // KūrmP_2,8.1 //
ahaṃ brahmamayaḥ śāntaḥ śāśvato nirmalo 'vyayaḥ /
ekākī bhagavānuktaḥ kevalaḥ parameśvaraḥ // KūrmP_2,8.2 //
mama yonirmahad brahma tatra garbhaṃ dadhāmyaham /
mūlaṃ māyābhidhānaṃ tu tato jātamidaṃ jagat // KūrmP_2,8.3 //
pradhānaṃ puruṣo hyatmā mahān bhūtādireva ca /
tanmātrāṇi mahābhūtānīndriyāṇi ca jajñire // KūrmP_2,8.4 //
tato 'ṇḍamabhavaddhaimaṃ sūryakoṭisamaprabham /
tasmin jajñe mahābrahmā macchaktyā copabṛṃhitaḥ // KūrmP_2,8.5 //
ye cānye bahavo jīvā manmayāḥ sarva eva te /
na māṃ paśyanti pitaraṃ māyayā mama mohitāḥ // KūrmP_2,8.6 //
yāśca yoniṣu sarvāsu saṃbhavanti hi mūrtayaḥ /
tāsāṃ māyā parā yonirmāmeva pitaraṃ viduḥ // KūrmP_2,8.7 //
yo māmevaṃ vijānāti bījinaṃ pitaraṃ prabhum /
sa dhīraḥ sarvalokeṣu na mohamadhigacchati // KūrmP_2,8.8 //
īśānaḥ sarvavidyānāṃ bhūtānāṃ parameśvaraḥ /
oṅkāramūrtirbhagavānahaṃ brahmā prajāpatiḥ // KūrmP_2,8.9 //
samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram /
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati // KūrmP_2,8.10 //
samaṃ paśyan hi sarvatra samavasthitamīśvaram /
na hinastyātmanātmānaṃ tato yāti parāṅgatim // KūrmP_2,8.11 //
viditvā sapta sūkṣmāṇi ṣaḍaṅgaṃ ca maheśvaram /
pradhānaviniyogajñaḥ paraṃ brahmādhigacchati // KūrmP_2,8.12 //
sarvajñatā tṛptiranādibodhaḥ
svatantratā nityamaluptaśaktiḥ /
anantaśaktiśca vibhorviditvā
ṣaḍāhuraṅgāni maheśvarasya // KūrmP_2,8.13 //
tanmātrāṇi mana ātmā ca tāni
sūkṣmāṇyāhuḥ sapta tattvātmakāni /
yā sā hetuḥ prakṛtiḥ sā pradhānaṃ
bandhaḥ prokto viniyogo 'pi tena // KūrmP_2,8.14 //
yā sā śaktiḥ prakṛtau līnarūpā
vedeṣūktā kāraṇaṃ brahmayoniḥ /
tasyā ekaḥ parameṣṭhī parastā-
nmaheśvaraḥ puruṣaḥ satyarūpaḥ // KūrmP_2,8.15 //
brahmā yogī paramātmā mahīyān
vyomavyāpī vedavedyaḥ purāṇaḥ /
eko rudro mṛtyuravyaktamekaṃ
bījaṃ viśvaṃ deva ekaḥ sa eva // KūrmP_2,8.16 //
tamevaikaṃ prāhuranye 'pyanekaṃ
tvekātmānaṃ kecidanyattathāhuḥ /
aṇoraṇīyān mahato 'sau mahīyān
mahādevaḥ procyate vedavidbhiḥ // KūrmP_2,8.17 //
evaṃ hi yo veda guhāśayaṃ paraṃ
prabhuṃ purāṇaṃ puruṣaṃ viśvarūpam /
hiraṇmayaṃ buddhimatāṃ parāṃ gatiṃ
sa buddhimān buddhimatītya tiṣṭhati // KūrmP_2,8.18 //

iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) aṣṭamo 'dhyāyaḥ


_____________________________________________________________


ṛṣaya ūcuḥ
niṣkalo nirmalo nityo niṣkriyaḥ parameśvaraḥ /
tanno vada mahādeva viśvarūpaḥ kathaṃ bhavān // KūrmP_2,9.1 //
īśvara uvāca
nāhaṃ viśvo na viśvaṃ ca māmṛte vidyate dvijāḥ /
māyānimittamatrāsti sā cātmānamapāśritā // KūrmP_2,9.2 //
anādinidhanā śaktirmāyāvyaktasamāśrayā /
tannimittaḥ prapañco 'yamavyaktādabhavat khalu // KūrmP_2,9.3 //
avyaktaṃ kāraṇaṃ prāhurānandaṃ jyotirakṣaram /
ahameva paraṃ brahma matto hyanyanna vidyate // KūrmP_2,9.4 //
tasmānme viśvarūpatvaṃ niścitaṃ brahmavādibhiḥ /
ekatve ca pṛthaktve ca proktametannidarśanam // KūrmP_2,9.5 //
ahaṃ tat paramaṃ brahma paramātmā sanātanaḥ /
akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā // KūrmP_2,9.6 //
anantā śaktayo 'vyakte māyādyāḥ saṃsthitā dhruvāḥ /
tasmin divi sthitaṃ nityamavyaktaṃ bhāti kevalam // KūrmP_2,9.7 //
yābhistallakṣyate bhinnamabhinnaṃ tu svabhāvataḥ /
ekayā mama sāyujyamanādinidhanaṃ dhruvam // KūrmP_2,9.8 //
puṃso 'bhūdanyayā bhūtiranyayā tattirohitam /
anādimadhyaṃ tiṣṭhantaṃ yujyate 'vidyayā kila // KūrmP_2,9.9 //
tadetat paramaṃ vyaktaṃ prabhāmaṇḍalamaṇḍitam /
tadakṣaraṃ paraṃ jyotistad viṣṇoḥ paramaṃ padam // KūrmP_2,9.10 //
tatra sarvamidaṃ protamotaṃ caivākhilaṃ jagat /
tadeva ca jagat kṛtsnaṃ tad vijñāya vimucyate // KūrmP_2,9.11 //
yato vāco nivartante aprāpya manasā saha /
ānandaṃ brahmaṇo vidvān vibheti na kutaścana // KūrmP_2,9.12 //
vedāhametaṃ puruṣaṃ mahānta-
mādityavarṇaṃ tamasaḥ parastāt /
tad vijñāya parimucyeta vidvān
nityānandī bhavati brahmabhūtaḥ // KūrmP_2,9.13 //
yasmāt paraṃ nāparamasti kiñcit
yajjyotiṣāṃ jyotirekaṃ divistham /
tadevātmānaṃ manyamāno 'tha vidvān
ātmānandī bhavati brahmabhūtaḥ // KūrmP_2,9.14 //
tadavyayaṃ kalilaṃ gūḍhadehaṃ
brahmānandamamṛtaṃ viśvadhāma /
vadantyevaṃ brāhmaṇā brahmaniṣṭhā
yatra gatvā na nivarteta bhūyaḥ // KūrmP_2,9.15 //
hiraṇmaye paramākāśatattve
yadarciṣi pravibhātīva tejaḥ /
tadvijñāne paripaśyanti dhīrā
vibhrājamānaṃ vimalaṃ vyoma dhāma // KūrmP_2,9.16 //
tataḥ paraṃ paripaśyanti dhīrā
ātmanyātmānamanubhūyānubhūya /
svayaṃprabhaḥ parameṣṭhī mahīyān
brahmānandī bhagavānīśa eṣaḥ // KūrmP_2,9.17 //
eko devaḥ sarvabhūteṣu gūḍhaḥ
sarvavyāpī sarvabhūtāntarātmā /
tamevaikaṃ ye 'nupaśyanti dhīrās
teṣāṃ śāntiḥ śāśvatī netareṣām // KūrmP_2,9.18 //
sarvānanaśirogrīvaḥ sarvabhūtaguhāśayaḥ /
sarvavyāpī ca bhagavān na tasmādanyadiṣyate // KūrmP_2,9.19 //
ityetadaiśvaraṃ jñānamuktaṃ vo munipuṅgavāḥ /
gopanīyaṃ viśeṣeṇa yogināmapi durlabham // KūrmP_2,9.20 //
iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) navamo 'dhyāyaḥ


_____________________________________________________________


īśvara uvāca
aliṅgamekamavyaktaṃ liṅgaṃ brahmeti niścitam /
svayañjyotiḥ paraṃ tattvaṃ pare vyomni vyavasthitam // KūrmP_2,10.1 //
avyaktaṃ kāraṇaṃ yattadakṣaraṃ paramaṃ padam /
nirguṇaṃ śuddhavijñānaṃ tad vai paśyanti sūrayaḥ // KūrmP_2,10.2 //
tanniṣṭhāḥ śāntasaṃkalpā nityaṃ tadbhāvabhāvitāḥ /
paśyanti tat paraṃ brahma yattalliṅgamiti śrutiḥ // KūrmP_2,10.3 //
anyathā nahi māṃ draṣṭuṃ śakyaṃ vai munipuṅgavāḥ /
nahi tad vidyate jñānaṃ yatastajjñāyate param // KūrmP_2,10.4 //
etattatparamaṃ jñānaṃ kevalaṃ kavayo viduḥ /
ajñānamitarat sarvaṃ yasmānmāyāmayaṃ jagat // KūrmP_2,10.5 //
yajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
mamātmāsau tadevemiti prāhurvipaścitaḥ // KūrmP_2,10.6 //
ye 'pyanekaṃ prapaśyanti te 'pi paśyanti tatparam /
āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam // KūrmP_2,10.7 //
ye punaḥ paramaṃ tattvamekaṃ vānekamīśvaram /
bhaktyā māṃ saṃprapaśyanti vijñeyāste tadātmakāḥ // KūrmP_2,10.8 //
sākṣādeva prapaśyanti svātmānaṃ parameśvaram /
nityānandaṃ nirvikalpaṃ satyarūpamiti sthitiḥ // KūrmP_2,10.9 //
bhajante paramānandaṃ sarvagaṃ yattadātmakam /
svātmanyavasthitāḥ śāntāḥ pare 'vyakte parasya tu // KūrmP_2,10.10 //
eṣā vimuktiḥ paramā mama sāyujyamuttamam /
nirvāṇaṃ brahmaṇā caikyaṃ kaivalyaṃ kavayo viduḥ // KūrmP_2,10.11 //
tasmādanādimadhyāntaṃ vastvekaṃ paramaṃ śivam /
sa īśvaro mahādevastaṃ vijñāya vimucyate // KūrmP_2,10.12 //
na tatra sūryaḥ pravibhātīha candro
na nakṣatrāṇi tapano nota vidyut /
tadbhāsedamakhilaṃ bhāti nityaṃ
tannityabhāsamacalaṃ sadvibhāti // KūrmP_2,10.13 //
nityoditaṃ saṃvidā nirvikalpaṃ
śuddhaṃ bṛhantaṃ paramaṃ yadvibhāti /
atrāntaraṃ brahmavido 'tha nityaṃ
paśyanti tattvamacalaṃ yat sa īśaḥ // KūrmP_2,10.14 //
nityānandamamṛtaṃ satyarūpaṃ
śuddhaṃ vadanti puruṣaṃ sarvavedāḥ /
tadevedamiti praṇaveneśitāraṃ
dhāyāyanti vedārthaviniścitārthāḥ // KūrmP_2,10.15 //
na bhūmirāpo na mano na vahniḥ
prāṇo 'nilo gaganaṃ nota buddhiḥ /
na cetano 'nyat paramākāśamadhye
vibhāti devaḥ śiva eva kevalaḥ // KūrmP_2,10.16 //
ityetaduktaṃ paramaṃ rahasyaṃ
jñānāmṛtaṃ sarvavedeṣu gūḍham /
jānāti yogī vijane 'tha deśe
yuñjīta yogaṃ prayato hyajasram // KūrmP_2,10.17 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) daśamo 'dhyāyaḥ


_____________________________________________________________


īśvara uvāca
ataḥ paraṃ pravakṣyāmi yogaṃ paramadurlabham /
yenātmānaṃ prapaśyanti bhānumantamiveśvaram // KūrmP_2,11.1 //
yogāgnirdahati kṣipramaśeṣaṃ pāpapañjaram /
prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam // KūrmP_2,11.2 //
yogātsaṃjāyate jñānaṃ jñānād yogaḥ pravartate /
yogajñānābhiyuktasya prasīdati maheśvaraḥ // KūrmP_2,11.3 //
ekakālaṃ dvikālaṃ vā trikālaṃ nityameva vā /
ye yuñjantīha madyogaṃ te vijñeyā maheśvarāḥ // KūrmP_2,11.4 //
yogastu dvividho jñeyo hyabhāvaḥ prathamo mataḥ /
aparastu mahāyogaḥ sarvayogottamottamaḥ // KūrmP_2,11.5 //
śūnyaṃ sarvanirābhāsaṃ svarūpaṃ yatra cintyate /
abhāvayogaḥ sa prokto yenātmānaṃ prapaśyati // KūrmP_2,11.6 //
yatra paśyati cātmānaṃ nityānandaṃ nirañjanam /
mayaikyaṃ sa mahāyogo bhāṣitaḥ parameśvaraḥ // KūrmP_2,11.7 //
ye cānye yogināṃ yogāḥ śrūyante granthavistare /
sarve te brahmayogasya kalāṃ nārhanti ṣoḍaśīm // KūrmP_2,11.8 //
yatra sākṣāt prapaśyanti vimuktā viśvamīśvaram /
sarveṣāmeva yogānāṃ sa yogaḥ paramo mataḥ // KūrmP_2,11.9 //
sahasraśo 'tha śataśo ye ceśvarabahiṣkṛtāḥ /
na te paśyanti māmekaṃ yogino yatamānasāḥ // KūrmP_2,11.10 //
prāṇāyāmastathā dhyānaṃ pratyāhāro 'tha dhāraṇā /
samādhiśca muniśreṣṭhā yamo niyama āsanam // KūrmP_2,11.11 //
mayyekacittatāyogo vṛttyantaranirodhataḥ /
tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu // KūrmP_2,11.12 //
ahiṃsā satyamasteyaṃ brahmacaryāparigrahau /
yamāḥ saṃkṣepataḥ proktāścittaśuddhipradā nṛṇām // KūrmP_2,11.13 //
karmaṇā manasā vācā sarvabhūteṣu sarvadā /
akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ // KūrmP_2,11.14 //
ahiṃsāyāḥ paro dharmo nāstyahiṃsā paraṃ sukham /
vidhinā yā bhaveddhiṃsā tvahiṃsaiva prakīrtitā // KūrmP_2,11.15 //
satyena sarvamāpnoti satye sarvaṃ pratiṣṭhitam /
yathārthakathanācāraḥ satyaṃ proktaṃ dvijātibhiḥ // KūrmP_2,11.16 //
paradravyāpaharaṇaṃ cauryād vātha balena vā /
steyaṃ tasyānācaraṇādasteyaṃ dharmasādhanam // KūrmP_2,11.17 //
karmaṇā manasā vācā sarvāvasthāsu sarvadā /
sarvatra maithunatyāgaṃ brahmacaryaṃ pracakṣate // KūrmP_2,11.18 //
dravyāṇāmapyanādānamāpadyapi yathecchayā /
aparigraha ityāhustaṃ prayatnena pālayet // KūrmP_2,11.19 //
tapaḥ svādhyāyasaṃtoṣāḥ śaucamīśvarapūjanam /
samāsānniyamāḥ proktā yogasiddhipradāyinaḥ // KūrmP_2,11.20 //
upavāsaparākādikṛcchracāndrāyaṇādibhiḥ /
śarīraśoṣaṇaṃ prāhustāpasāstapa uttamam // KūrmP_2,11.21 //
vedāntaśatarudrīyapraṇavādijapaṃ budhāḥ /
sattvaśuddhikaraṃ puṃsāṃ svādhyāyaṃ paricakṣate // KūrmP_2,11.22 //
svādhyāyasya trayo bhedā vācikopāṃśumānasāḥ /
uttarottaravaiśiṣṭyaṃ prāhurvedārthavedinaḥ // KūrmP_2,11.23 //
yaḥ śabdabodhajananaḥ pareṣāṃ śṛṇvatāṃ sphuṭam /
svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam // KūrmP_2,11.24 //
oṣṭhayoḥ spandamātreṇa parasyāśabdabodhakaḥ /
upāṃśureṣa nirdiṣṭaḥ sāhasro vācikājjapaḥ // KūrmP_2,11.25 //
yatpadākṣarasaṅgatyā parispandanavarjitam /
cintanaṃ sarvaśabdānāṃ mānasaṃ taṃ japaṃ viduḥ // KūrmP_2,11.26 //
yadṛcchālābhato nityamalaṃ puṃso bhavediti /
yā dhīstāmṛṣayaḥ prāhuḥ saṃtoṣaṃ sukhalakṣaṇam // KūrmP_2,11.27 //
bāhyamābhyantaraṃ śaucaṃ dvidhā proktaṃ dvijottamāḥ /
mṛjjalābhyāṃ smṛtaṃ bāhyaṃ manaḥśuddhirathāntaram // KūrmP_2,11.28 //
stutismaraṇapūjābhirvāṅmanaḥkāyakarmabhiḥ /
suniścalā śive bhaktiretadīśvarapūjanam // KūrmP_2,11.29 //
yamāḥ saniyamāḥ proktāḥ prāṇāyāmaṃ nibodhata /
prāṇaḥ svadehajo vāyurāyāmastannirodhanam // KūrmP_2,11.30 //
uttamādhamamadhyatvāt tridhāyaṃ pratipāditaḥ /
sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca // KūrmP_2,11.31 //
mātrādvādaśako mandaścaturviṃśatimātrikaḥ /
madhyamaḥ prāṇasaṃrodhaḥ ṣaṭtriṃśanmātrikottamaḥ // KūrmP_2,11.32 //
prasvedakampanotthānajanakatvaṃ yathākramam /
mandamadhyamamukhyānāmānandāduttamottamaḥ // KūrmP_2,11.33 //
sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ /
etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam // KūrmP_2,11.34 //
savyāhṛtiṃ sapraṇavāṃ gāyatrīṃ śirasā saha /
trirjapedāyataprāṇaḥ prāṇāyāmaḥ sa ucyate // KūrmP_2,11.35 //
recakaḥ pūrakaścaiva prāṇāyāmo 'tha kumbhakaḥ /
procyate sarvaśāstreṣu yogibhiryatamānasaiḥ // KūrmP_2,11.36 //
recako 'jastraniśvāsāt pūrakastannirodhataḥ /
sāmyena saṃsthitiryā sā kumbhakaḥ parigīyate // KūrmP_2,11.37 //
indriyāṇāṃ vicaratāṃ viṣayeṣu svabhāvataḥ /
nigrahaḥ procyate sadbhiḥ pratyāhārastu sattamāḥ // KūrmP_2,11.38 //
hṛtpuṇḍarīke nābhyāṃ vā mūrdhni parvatamastake /
evamādiṣu deśeṣu dhāraṇā cittabandhanam // KūrmP_2,11.39 //
deśāvasthitimālambya buddheryā vṛttisaṃtatiḥ /
vṛttyantarairasaṃsṛṣṭā taddhyānaṃ sūrayo viduḥ // KūrmP_2,11.40 //
ekākāraḥ samādhiḥ syād deśālambanavarjitaḥ /
pratyayo hyarthamātreṇa yogasādhanamuttamam // KūrmP_2,11.41 //
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇāḥ /
dhyānaṃ dvādaśakaṃ yāvat samādhirabhidhīyate // KūrmP_2,11.42 //
āsanaṃ svastikaṃ proktaṃ padmamardhāsanaṃ tathā /
sādhanānāṃ ca sarveṣāmetatsādhanamuttamam // KūrmP_2,11.43 //
ūrvorupari viprendrāḥ kṛtvā pādatale ubhe /
samāsītātmanaḥ padmametadāsanamuttamam // KūrmP_2,11.44 //
ekaṃ pādamathaikasmin vinyasyoruṇi sattamāḥ /
āsītārdhāsanamidaṃ yogasādhanamuttamam // KūrmP_2,11.45 //
ubhe kṛtvā pādatale jānūrvorantareṇa hi /
samāsītātmanaḥ proktamāsanaṃ svastikaṃ param // KūrmP_2,11.46 //
adeśakāle yogasya darśanaṃ hi na vidyate /
agnyabhyāse jale vāpi śuṣkaparṇacaye tathā // KūrmP_2,11.47 //
jantuvyāpte śmaśāne ca jīrṇagoṣṭhe catuṣpathe /
saśabde sabhaye vāpi caityavalmīkasaṃcaye // KūrmP_2,11.48 //
aśubhe durjanākrānte maśakādisamanvite /
nācared dehabādhe vā daurmanasyādisaṃbhave // KūrmP_2,11.49 //
sugupte suśubhe deśe guhāyāṃ parvatasya tu /
nadyāstīre puṇyadeśe devatāyatane tathā // KūrmP_2,11.50 //
gṛhe vā suśubhe ramye vijane jantuvarjite /
yuñjīta yogī satatamātmānaṃ matparāyaṇaḥ // KūrmP_2,11.51 //
namaskṛtya tu yogīndrān saśiṣyāṃśca vināyakam /
guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ // KūrmP_2,11.52 //
āsanaṃ svastikaṃ baddhvā padmamardhamathāpi vā /
nāsikāgre samāṃ dṛṣṭimīṣadunmīlitekṣaṇaḥ // KūrmP_2,11.53 //
kṛtvātha nirbhayaḥ śāntastyaktvā māyāmayaṃ jagat /
svātmanyavasthitaṃ devaṃ cintayet parameśvaram // KūrmP_2,11.54 //
śikhāgre dvādaśāṅgulye kalpayitvātha paṅkajam /
dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam // KūrmP_2,11.55 //
aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam /
cintayet paramaṃ kośaṃ karṇikāyāṃ hiraṇmayam // KūrmP_2,11.56 //
sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam /
oṅkāravācyamavyaktaṃ raśmijālasamākulam // KūrmP_2,11.57 //
cintayet tatra vimalaṃ paraṃ jyotiryadakṣaram /
tasmin jyotiṣi vinyasyasvātmānaṃ tadabhedataḥ // KūrmP_2,11.58 //
dhyāyītākāśamadhyasthamīśaṃ paramakāraṇam /
tadātmā sarvago bhūtvā na kiñcidapi cintayet // KūrmP_2,11.59 //
etad guhyatamaṃ dhyānaṃ dhyānāntaramathocyate /
cintayitvā tu pūrvoktaṃ hṛdaye padmamuttamam // KūrmP_2,11.60 //
ātmānamatha kartāraṃ tatrānalasamatviṣam /
madhye vahniśikhākāraṃ puruṣaṃ pañcaviṃśakam // KūrmP_2,11.61 //
cintayet paramātmānaṃ tanmadhye gaganaṃ param /
oṅkarabodhitaṃ tattvaṃ śāśvataṃ śivamacyutam // KūrmP_2,11.62 //
avyaktaṃ prakṛtau līnaṃ paraṃ jyotiranuttamam /
tadantaḥ paramaṃ tattvamātmādhāraṃ nirañjanam // KūrmP_2,11.63 //
dhyāyīta tanmayo nityamekarūpaṃ maheśvaram /
viśodhya sarvatattvāni praṇavenāthavā punaḥ // KūrmP_2,11.64 //
saṃsthāpya mayi cātmānaṃ nirmale parame pade /
plāvayitvātmano dehaṃ tenaiva jñānavāriṇā // KūrmP_2,11.65 //
madātmā manmayo bhasma gṛhītvā hyagnihotrajam /
tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ /
cintayet svātmanīśānaṃ paraṃ jyotiḥ svarūpiṇam // KūrmP_2,11.66 //
eṣa pāśupato yogaḥ paśupāśavimuktaye /
sarvavedāntasāro 'yamatyāśramamiti śrutiḥ // KūrmP_2,11.67 //
etat parataraṃ guhyaṃ matsāyujyopapādakam /
dvijātīnāṃ tu kathitaṃ bhaktānāṃ brahmacāriṇām // KūrmP_2,11.68 //
brahmacaryamahiṃsā ca kṣamā śaucaṃ tapo damaḥ /
saṃtoṣaḥ satyamāstikyaṃ vratāṅgāni viśeṣataḥ // KūrmP_2,11.69 //
ekenāpyatha hīnena vratamasya tu lupyate /
tasmādātmaguṇopeto madvrataṃ voḍhumarhati // KūrmP_2,11.70 //
vītarāgabhayakrodhā manmayā māmupāśritāḥ /
bahavo 'nena yogena pūtā madbhāvamāgatāḥ // KūrmP_2,11.71 //
ye yathā māṃ prapadyante tāṃstathaiva bhajāmyaham /
jñānayogena māṃ tasmād yajeta parameśvaram // KūrmP_2,11.72 //
athavā bhaktiyogena vairāgyeṇa pareṇa tu /
cetasā bodhayuktena pūjayenmāṃ sadā śuciḥ // KūrmP_2,11.73 //
sarvakarmāṇi saṃnyasya bhikṣāśī niṣparigrahaḥ /
prāpnoti mama sāyujyaṃ guhyametanmayoditam // KūrmP_2,11.74 //
adveṣṭā sarvabhūtānāṃ maitraḥ karuṇa eva ca /
nirmamo nirahaṅkāro yo madbhaktaḥ sa me priyaḥ // KūrmP_2,11.75 //
saṃtuṣṭaḥ satataṃ yogī yatātmā dṛḍhaniścayaḥ /
mayyarpitamano buddhiryo madbhaktaḥ sa me priyaḥ // KūrmP_2,11.76 //
yasmānnodvijate loko lokānnodvijate ca yaḥ /
harṣāmarṣabhayodvegairmukto yaḥ sa hi me priyaḥ // KūrmP_2,11.77 //
anapekṣaḥ śucirdakṣa udāsīno gatavyathaḥ /
sarvārambhaparityāgī bhaktimān yaḥ sa me priyaḥ // KūrmP_2,11.78 //
tulyanindāstutirmaunī saṃtuṣṭo yena kenacit /
aniketaḥ sthiramatirmadbhakto māmupaiṣyati // KūrmP_2,11.79 //
sarvakarmāṇyapi sadā kurvāṇo matparāyaṇaḥ /
matprasādādavāpnoti śāśvataṃ paramaṃ padam // KūrmP_2,11.80 //
cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ /
nirāśīrnirmamo bhūtvā māmekaṃ śaraṇaṃ vrajet // KūrmP_2,11.81 //
tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
karmaṇyabhipravṛtto 'pi naiva tena nibadhyate // KūrmP_2,11.82 //
nirāśīryatacittātmā tyaktasarvaparigrahaḥ /
śārīraṃ kevalaṃ karma kurvannāpnoti tatpadam // KūrmP_2,11.83 //
yadṛcchālābhatuṣṭasya dvandvātītasya caiva hi /
kurvato matprasādārthaṃ karma saṃsāranāśanam // KūrmP_2,11.84 //
manmanā mannamaskāro madyājī matparāyaṇaḥ /
māmupaiṣyati yogīśaṃ jñātvā māṃ parameśvaram // KūrmP_2,11.85 //
madbuddhayo māṃ satataṃ bodhayantaḥ parasparam /
kathayantaśca māṃ nityaṃ mama sāyujyamāpnuyuḥ // KūrmP_2,11.86 //
evaṃ nityābhiyuktānāṃ māyeyaṃ karmasānvagam /
nāśayāmi tamaḥ kṛtsnaṃ jñānadīpena bhāsvatā // KūrmP_2,11.87 //
madbuddhayo māṃ satataṃ pūjayantīha ye janāḥ /
teṣāṃ nityābhiyuktānāṃ yogakṣemaṃ vahāmyaham // KūrmP_2,11.88 //
ye 'nye ca kāmabhogārthaṃ yajante hyanyadevatāḥ /
teṣāṃ tadantaṃ vijñeyaṃ devatānugataṃ phalam // KūrmP_2,11.89 //
ye cānyadevatābhaktāḥ pūjayantīha devatāḥ /
madbhāvanāsamāyuktā mucyante te 'pi bhāvataḥ // KūrmP_2,11.90 //
tasmādanīśvarānanyāṃstyaktvā devānaśeṣataḥ /
māmeva saṃśrayedīśaṃ sa yāti paramaṃ padam // KūrmP_2,11.91 //
tyaktvā putrādiṣu snehaṃ niḥ śoko niṣparigrahaḥ /
yajeccāmaraṇālliṅge viraktaḥ parameśvaram // KūrmP_2,11.92 //
ye 'rcayanti sadā liṅgaṃ tyaktvā bhogānaśeṣataḥ /
ekena janmanā teṣāṃ dadāmi paramaiśvaram // KūrmP_2,11.93 //
parānandātmakaṃ liṅgaṃ kevalaṃ sannirañjanam /
jñānātmakaṃ sarvagataṃ yogināṃ hṛdi saṃsthitam // KūrmP_2,11.94 //
ye cānye niyatā bhaktā bhāvayitvā vidhānataḥ /
yatra kvacana talliṅgamarcayanti maheśvaram // KūrmP_2,11.95 //
jale vā vahnimadhye vāvyomni sūrye 'thavānyataḥ /
ratnādau bhāvayitveśamarcayelliṅgamaiśvaram // KūrmP_2,11.96 //
sarvaṃ liṅgamayaṃ hyetat sarvaṃ liṅge pratiṣṭhitam /
tasmālliṅge 'rcayedīśaṃ yatra kvacana śāśvatam // KūrmP_2,11.97 //
agnau kriyāvatāmapsu vyomni sūrye manīṣiṇām /
kāṣṭhādiṣveva mūrkhāṇāṃ hṛdi liṅgantuyoginām // KūrmP_2,11.98 //
yadyanutpannavijñāno viraktaḥ prītisaṃyutaḥ /
yāvajjīvaṃ japed yuktaḥ praṇavaṃ brahmaṇo vapuḥ // KūrmP_2,11.99 //
athavā śatarudrīyaṃ japedāmaraṇād dvijaḥ /
ekākī yatacittātmā sa yāti paramaṃ padam // KūrmP_2,11.100 //
vased vāmaraṇād vipro vārāṇasyāṃ samāhitaḥ /
so 'pīśvaraprasādena yāti tat paramaṃ padam // KūrmP_2,11.101 //
tatrotkramaṇakāle hi sarveṣāmeva dehinām /
dadāti tat paraṃ jñānaṃ yena mucyeta bandhanāt // KūrmP_2,11.102 //
varṇāśramavidhiṃ kṛtsnaṃ kurvāṇo matparāyaṇaḥ /
tenaiva janmanā jñānaṃ labdhvā yāti śivaṃ padam // KūrmP_2,11.103 //
ye 'pi tatra vasantīha nīcā vā pāpayonayaḥ /
sarve taranti saṃsāramīśvarānugrahād dvijāḥ // KūrmP_2,11.104 //
kintu vighnā bhaviṣyanti pāpopahatacetasām /
dharmaṃ samāśrayet tasmānmuktaye niyataṃ dvijāḥ // KūrmP_2,11.105 //
etad rahasyaṃ vedānāṃ na deyaṃ yasya kasya cit /
dhārmikāyaiva dātavyaṃ bhaktāya brahmacāriṇe // KūrmP_2,11.106 //
vyāsa uvāca
ityetaduktvā bhagavānātmayogamanuttamam /
vyājahāra samāsīnaṃ nārāyaṇamanāmayam // KūrmP_2,11.107 //
mayaitad bhāṣitaṃ jñānaṃ hitārthaṃ brahmavādinām /
dātavyaṃ śāntacittebhyaḥ śiṣyebhyo bhavatā śivam // KūrmP_2,11.108 //
uktvaivamatha yogīndrānabravīd bhagavānajaḥ /
hitāya sarvabhaktānāṃ dvijātīnāṃ dvijottamāḥ // KūrmP_2,11.109 //
bhavanto 'pi hi majjñānaṃ śiṣyāṇāṃ vidhipūrvakam /
upadekṣyanti bhaktānāṃ sarveṣāṃ vacanānmama // KūrmP_2,11.110 //
ayaṃ nārāyaṇo yo 'hamīśvaro nātra saṃśayaḥ /
nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param // KūrmP_2,11.111 //
mamaiṣā paramā mūrtirnārāyaṇasamāhvayā /
sarvabhūtātmabhūtasthā śāntā cākṣarasaṃjñitā // KūrmP_2,11.112 //
ye tvanyathā prapaśyanti loke bhedadṛśo janāḥ /
na te māṃ saṃprapaśyanti jāyante ca punaḥ punaḥ // KūrmP_2,11.113 //
ye tvimaṃ viṣṇumavyaktaṃ māṃ vā devaṃ maheśvaram /
ekībhāvena paśyanti na teṣāṃ punarudbhavaḥ // KūrmP_2,11.114 //
tasmādanādinidhanaṃ viṣṇumātmānamavyayam /
māmeva saṃprapaśyadhvaṃ pūjayadhvaṃ tathaiva hi // KūrmP_2,11.115 //
ye 'nyathā māṃ prapaśyanti matvemaṃ devatāntaram /
te yānti narakān ghorān nāhaṃ teṣuvyavasthitaḥ // KūrmP_2,11.116 //
mūrkhaṃ vā paṇḍitaṃ vāpi brāhmaṇaṃ vā madāśrayam /
mocayāmi śvapākaṃ vā na nārāyaṇanindakam // KūrmP_2,11.117 //
tasmādeṣa mahāyogī madbhaktaiḥ puruṣottamaḥ /
arcanīyo namaskāryo matprītijananāya hi // KūrmP_2,11.118 //
evamuktvā samāliṅgya vāsudevaṃ pinākadhṛk /
antarhito 'bhavat teṣāṃ sarveṣāmeva paśyatām // KūrmP_2,11.119 //
nārāyaṇo 'pi bhagavāṃstāpasaṃ veṣamuttamam /
jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ // KūrmP_2,11.120 //
jñātaṃ bhavadbhiramalaṃ prasādāt parameṣṭhinaḥ /
sākṣādeva maheśasya jñānaṃ saṃsāranāśanam // KūrmP_2,11.121 //
gacchadhvaṃ vijvarāḥ sarve vijñānaṃ parameṣṭhinaḥ /
pravartayadhvaṃ śiṣyebhyo dhārmikebhyo munīśvarāḥ // KūrmP_2,11.122 //
idaṃ bhaktāya śāntāya dhārmikāyāhitāgnaye /
vijñānamaiśvaraṃ deyaṃ brāhmaṇāya viśeṣataḥ // KūrmP_2,11.123 //
evamuktvā sa viśvātmā yogināṃ yogavittamaḥ /
nārāyaṇo mahāyogī jagāmādarśanaṃ svayam // KūrmP_2,11.124 //
te 'pi devādideveśaṃ namaskṛtya maheśvaram /
nārāyaṇaṃ ca bhūtādiṃ svāni sthānāni bhejire // KūrmP_2,11.125 //
sanatkumāro bhagavān saṃvartāya mahāmuniḥ /
dattavānaiśvaraṃ jñānaṃ so 'pi satyavratāya tu // KūrmP_2,11.126 //
sanandano 'pi yogīndraḥ pulahāya maharṣaye /
pradadau gautamāyātha pulaho 'pi prajāpatiḥ // KūrmP_2,11.127 //
aṅgirā vedaviduṣe bharadvājāya dattavān /
jaigīṣavyāya kapilastathā pañcaśikhāya ca // KūrmP_2,11.128 //
parāśaro 'pi sanakāt pitā me sarvatattvadṛk /
lebhetatparamaṃ jñānaṃ tasmād vālmīkirāptavān // KūrmP_2,11.129 //
mamovāca purā devaḥ satīdehabhavāṅgajaḥ /
vāmadevo mahāyogī rudraḥ kila pinākadhṛk // KūrmP_2,11.130 //
nārāyaṇo 'pi bhagavān devakītanayo hariḥ /
arjunāya svayaṃ sākṣāt dattavānidamuttamam // KūrmP_2,11.131 //
yadahaṃ labdhavān rudrād vāmadevādanuttamam /
viśeṣād giriśe bhaktistasmādārabhya me 'bhavat // KūrmP_2,11.132 //
śaraṇyaṃ śaraṇaṃ rudraṃ prapanno 'haṃ viśeṣataḥ /
bhūteśaṃ giraśaṃ sthāṇuṃ devadevaṃ triśūlinam // KūrmP_2,11.133 //
bhavanto 'pi hi taṃ devaṃ śaṃbhuṃ govṛṣavāhanam /
prapadyadhvaṃ sapatnīkāḥ saputrāḥ śaraṇaṃ śivam // KūrmP_2,11.134 //
vartadhvaṃ tatprasādena karmayogena śaṅkaram /
pūjayadhvaṃ mahādevaṃ gopatiṃ bhūtibhūṣaṇam // KūrmP_2,11.135 //
evamukte 'tha munayaḥ śaunakādyā maheśvaram /
praṇemuḥ śāśvataṃ sthāṇuṃ vyāsaṃ satyavatīsutam // KūrmP_2,11.136 //
abruvan hṛṣṭamanasaḥ kṛṣṇadvaipāyanaṃ prabhum /
sākṣādeva hṛṣīkeśaṃ sarvalokamaheśvaram // KūrmP_2,11.137 //
bhavatprasādādacalā śaraṇye govṛṣadhvaje /
idānīṃ jāyate bhaktiryā devairapi durlabhā // KūrmP_2,11.138 //
kathayasva muniśreṣṭha karmayogamanuttamam /
yenāsau bhagavānīśaḥ samārādhyo mumukṣubhiḥ // KūrmP_2,11.139 //
tvatsaṃnidhāveṣa sūtaḥ śṛṇotu bhagavadvacaḥ /
tadvadākhilalokānāṃ rakṣaṇaṃ dharmasaṃgraham // KūrmP_2,11.140 //
yaduktaṃ devadevena viṣṇunā kūrmarūpiṇā /
pṛṣṭena munibhiḥ pūrvaṃ śakreṇāmṛtamanthane // KūrmP_2,11.141 //
śrutvā satyavatīsūnuḥ karmayogaṃ sanātanam /
munīnāṃ bhāṣitaṃ kṛṣṇaḥ provāca susamāhitaḥ // KūrmP_2,11.142 //
ya imaṃ paṭhate nityaṃ saṃvādaṃ kṛttivāsasaḥ /
sanatkumārapramukhaiḥ sarvapāpaiḥ pramucyate // KūrmP_2,11.143 //
śrāvayed vā dvijān śuddhān brahmacaryaparāyaṇān /
yo vā vicārayedarthaṃ sa yāti paramāṃ gatim // KūrmP_2,11.144 //
yaścaitacchṛṇuyānnityaṃ bhaktiyukto dṛḍhavrataḥ /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,11.145 //
tasmāt sarvaprayatnena paṭhitavyo manīṣibhiḥ /
śrotavyaścātha mantavyo viśeṣād brāhmaṇaiḥ sadā // KūrmP_2,11.146 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge (īśvaragītāsu) ekādaśo 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
śṛṇudhvamṛṣayaḥ sarve vakṣyamāṇaṃ sanātanam /
karmayogaṃ brāhmaṇānāmātyantikaphalapradam // KūrmP_2,12.1 //
āmnāyasiddhamakhilaṃ brihmaṇānupradarśitam /
ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ // KūrmP_2,12.2 //
sarvapāpaharaṃ puṇyamṛṣisaṅghairniṣevitam /
samāhitadhiyo yūyaṃ śṛṇudhvaṃ gadato mama // KūrmP_2,12.3 //
kṛtopanayano vedānadhīyīta dvijottamāḥ /
garbhāṣṭame 'ṣṭame vābde svasūtroktavidhānataḥ // KūrmP_2,12.4 //
daṇḍī ca mekhalī sūtrī kṛṣṇājinadharo muniḥ /
bhikṣāhāro guruhito vīkṣamāṇo gururmukham // KūrmP_2,12.5 //
kārpāsamupavītārthaṃ nirmitaṃ brahmaṇā purā /
brāhmaṇānāṃ trivit sūtraṃ kauśaṃ vā vastrameva vā // KūrmP_2,12.6 //
sadopavītī caiva syāt sadā baddhaśikho dvijaḥ /
anyathā yat kṛtaṃ karma tad bhavatyayathākṛtam // KūrmP_2,12.7 //
vasedavikṛtaṃ vāsaḥ kārpāsaṃ vā kaṣāyakam /
tadeva paridhānīyaṃ śuklamacchidramuttamam // KūrmP_2,12.8 //
uttaraṃ tu samākhyātaṃ vāsaḥ kṛṣṇājinaṃ śubham /
abhāve gavyamajinaṃ rauravaṃ vā vidhīyate // KūrmP_2,12.9 //
uddhṛtya dakṣiṇaṃ bāhuṃ savye bāhau samarpitam /
upavītaṃ bhavennityaṃ nivītaṃ kaṇṭhasajjane // KūrmP_2,12.10 //
savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ /
prācīnāvītamityuktaṃ pitrye karmaṇi yojayet // KūrmP_2,12.11 //
agnyagāre gavāṃ goṣṭhe home japye tathaiva ca /
svādhyāye bhojane nityaṃ brāhmaṇānāṃ ca sannidhau // KūrmP_2,12.12 //
upāsane gurūṇāṃ ca saṃdhyayoḥ sādhusaṃgame /
upavītī bhavennityaṃ vidhireṣa sanātanaḥ // KūrmP_2,12.13 //
mauñjī trivṛt samā ślakṣaṇā kāryā viprasya mekhalā /
muñjābhāve kuśenāhurgranthinaikena vā tribhiḥ // KūrmP_2,12.14 //
dhārayed bailvapālāśau daṇḍau keśāntakau dvijaḥ /
yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca // KūrmP_2,12.15 //
sāyaṃ prātardvijaḥ saṃdhyāmupāsīta samāhitaḥ /
kāmāllobhād bhayānmohāt tyaktena patito bhavet // KūrmP_2,12.16 //
agnikāryaṃ tataḥ kuryāt sāyaṃ prātaḥ prasannadhīḥ /
snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā // KūrmP_2,12.17 //
devatābhyarcanaṃ kuryāt puṣpaiḥ patreṇa vāmbubhiḥ /
abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ // KūrmP_2,12.18 //
asāvahaṃ bho nāmeti samyak praṇatipūrvakam /
āyurārogyasiddhyarthaṃ tandrādiparivarjitaḥ // KūrmP_2,12.19 //
āyuṣṇān bhava saumyeti vācyo vipro 'bhivādane /
akāraścāsya nāmno 'nte vācyaḥ pūrvākṣaraḥ plutaḥ // KūrmP_2,12.20 //
na kuryād yo 'bhivādasya dvijaḥ pratyabhivādanam /
nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ // KūrmP_2,12.21 //
vyatyastapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ /
savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ // KūrmP_2,12.22 //
laukikaṃ vaidikaṃ cāpi tathādhyātmikameva vā /
ādadīta yato jñānaṃ taṃ pūrvamabhivādayet // KūrmP_2,12.23 //
nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā /
evaṃvidhāni cānyāni na daivādyeṣu karmasu // KūrmP_2,12.24 //
brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayam /
vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu // KūrmP_2,12.25 //
upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ /
mātulaḥ śvaśurastrātā mātāmahapitāmahau /
varṇajyeṣṭhaḥ pitṛvyaśca puṃso 'tra guravaḥ smṛtāḥ // KūrmP_2,12.26 //
mātā mātāmahī gurvo piturmātuśca sodarāḥ /
śvaśrūḥ pitāmahījyeṣṭhā dhātrī ca guravaḥ striyaḥ // KūrmP_2,12.27 //
ityukto guruvargo 'yaṃ mātṛtaḥ pitṛto dvijāḥ /
anuvartanameteṣāṃ manovākkāyakarmabhiḥ // KūrmP_2,12.28 //
guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ /
naitairupaviśet sārdhaṃ vivadennātmakāraṇāt // KūrmP_2,12.29 //
jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam /
udito 'pi guṇairanyairgurudveṣī patatyadhaḥ // KūrmP_2,12.30 //
gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ /
teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā // KūrmP_2,12.31 //
yo bhāvayati yā sūte yena vidyopadiśyate /
jyeṣṭho bhrātā ca bhartā ca pañcaite guravaḥ smṛtāḥ // KūrmP_2,12.32 //
ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ /
pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā // KūrmP_2,12.33 //
yāvat pitā ca mātā ca dvāvetau nirvikāriṇau /
tāvat sarvaṃ parityajya putraḥ syāt tatparāyaṇaḥ // KūrmP_2,12.34 //
pitā mātā ca suprītau syātāṃ putraguṇairyadi /
sa putraḥ sakalaṃ dharmamāpnuyāt tena karmaṇā // KūrmP_2,12.35 //
nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ /
tayoḥ pratyupakāro 'pi na kathañcana vidyate // KūrmP_2,12.36 //
tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā /
na tābhyāmananujñāto dharmamanyaṃ samācaret // KūrmP_2,12.37 //
varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā /
dharmasāraḥ samuddiṣṭaḥ pretyānantaphalapradaḥ // KūrmP_2,12.38 //
samyagārādhya vaktāraṃ visṛṣṭastadanujñayā /
śiṣyo vidyāphalaṃ bhuṅkte pretya cāpadyate divi // KūrmP_2,12.39 //
yo bhrātaraṃ pitṛsamaṃ jyeṣṭhaṃ mūrkho 'vamanyate /
tena doṣeṇa sa pretya nirayaṃ ghoramṛcchati // KūrmP_2,12.40 //
puṃsā vartmaniviṣṭena pūjyo bhartā tu sarvadā /
yāti dātari loke 'smin upakārāddhi gauravam // KūrmP_2,12.41 //
yenarā bhartṛpiṇḍārthaṃ svān prāṇān saṃtyajanti hi /
teṣāmathākṣayāṃllokān provāca bhagavān manuḥ // KūrmP_2,12.42 //
mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn /
asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ // KūrmP_2,12.43 //
avācyo dīkṣito nāmnā yavīyānapi yo bhavet /
bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit // KūrmP_2,12.44 //
abhivādyāśca pūjyaśca śirasā vandya eva ca /
brāhmaṇaḥ kṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā // KūrmP_2,12.45 //
nābhivādyāstu vipreṇa kṣatriyādyāḥ kathañcana /
jñānakarmaguṇopetā yadyapyete bahuśrutāḥ // KūrmP_2,12.46 //
brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi sthitiḥ /
savarṇeṣu savarṇānāṃ kāryamevābhivādanam // KūrmP_2,12.47 //
gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
patireko guruḥ strīṇāṃ sarvatrābhyāgato guruḥ // KūrmP_2,12.48 //
vidyā karma vayo bandhurvittaṃ bhavati pañcamam /
mānyasthānāni pañcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt // KūrmP_2,12.49 //
pañcānāṃ triṣu varṇeṣu bhūyāṃsi balavanti ca /
yatra syuḥ so 'tra mānārhaḥ śūdro 'pi daśamīṃ gataḥ // KūrmP_2,12.50 //
panthā deyo brāhmaṇāya striyai rājñe hyacakṣuṣe /
vṛddhāya bhārabugnāya rogiṇe durbalāya ca // KūrmP_2,12.51 //
bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato 'nvaham /
nivedya gurave 'śnīyād vāgyatastadanujñayā // KūrmP_2,12.52 //
bhavatpūrvaṃ cared bhaikṣyamupanīto dvijottamaḥ /
bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram // KūrmP_2,12.53 //
mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām /
bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet // KūrmP_2,12.54 //
sajātīyagṛheṣveva sārvavarṇikameva vā /
bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam // KūrmP_2,12.55 //
vedayajñairahīnānāṃ praśastānāṃ svakarmasu /
brahmacaryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham // KūrmP_2,12.56 //
guroḥ kule na bhikṣeta na jñātikulabandhuṣu /
alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet // KūrmP_2,12.57 //
sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave /
niyamya prayato vācaṃ diśastvanavalokayan // KūrmP_2,12.58 //
samāhṛtya tu tad bhaikṣaṃ yāvadarthamamāyayā /
bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ // KūrmP_2,12.59 //
bhaikṣyeṇa vartayennityaṃ naikānnādī bhaved vratī /
bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā // KūrmP_2,12.60 //
pūjayedaśanaṃ nityamadyāccaitadakutsayan /
dṛṣṭvā hṛṣyet prasīdecca pratinandecca sarvaśaḥ // KūrmP_2,12.61 //
anārogyamanāyuṣyamasvargyaṃ cātibhojanam /
apuṇyaṃ lokavidviṣṭaṃ tasmāt tatparivarjayet // KūrmP_2,12.62 //
prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
nādyādudaṅmukho nityaṃ vidhireṣa sanātanaḥ // KūrmP_2,12.63 //
prakṣālya pāṇipādau ca bhuñjāno dvirupaspṛśet /
śucau deśe samāsīno bhuktvā ca dvirupaspṛśet // KūrmP_2,12.64 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvādaśo 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
bhuktvā pītvā ca suptvā ca snātvā rathyopasarpaṇe /
oṣṭhāvalamokau spṛṣṭvā vāso viparidhāya ca // KūrmP_2,13.1 //
retomūtrapurīṣāṇāmutsarge 'yuktabhāṣaṇe /
ṣṭhīvitvādhyayanārambhe kāsaśvāsāgame tathā // KūrmP_2,13.2 //
catvaraṃ vā śmaśānaṃ vā samākramya dvijottamaḥ /
saṃdhyayorubhayostadvadācānto 'pyācamet punaḥ // KūrmP_2,13.3 //
caṇḍālamlecchasaṃbhāṣe strīśūdrocchiṣṭabhāṣaṇe /
ucchiṣṭaṃ puruṣaṃ spṛṣṭvā bhojyaṃ cāpi tathāvidham /
ācāmedaśrupāte vā lohitasya tathaiva ca // KūrmP_2,13.4 //
bhojane saṃdhyayoḥ snātvā pītvā mūtrapurīṣayoḥ /
ācānto 'pyācamet suptvā sakṛtsakṛdathānyataḥ // KūrmP_2,13.5 //
agnergavāmathālambhe spṛṣṭvā prayatameva vā /
strīṇāmathātmanaḥ sparśe nīvīṃ vā paridhāya ca // KūrmP_2,13.6 //
upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā /
keśānāṃ cātmanaḥ sparśe vāsaso 'kṣālitasya ca // KūrmP_2,13.7 //
anuṣṇābhiraphenābiraduṣṭābhiśca dharmataḥ /
śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ // KūrmP_2,13.8 //
śiraḥ prāvṛtya kaṇṭhaṃ vā muktakacchasikho 'pi vā /
akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet // KūrmP_2,13.9 //
sopānatko jalastho vā noṣṇīṣī vācamed budhaḥ /
na caiva varṣadhārābhirna tiṣṭhan noddhṛtodakaiḥ // KūrmP_2,13.10 //
naikahastārpitajalairvinā sūtreṇa vā punaḥ /
na pādukāsanastho vā bahirjānurathāpi vā // KūrmP_2,13.11 //
na jalpan na hasan prekṣan śayānaḥ prahva eva ca /
nāvīkṣitābhiḥ phenādyairupetābhirathāpi vā // KūrmP_2,13.12 //
śūdrāśucikaronmuktairna kṣārābhistathaiva ca /
na caivāṅgulibhiḥ śabdaṃ na kurvan nānyamānasaḥ // KūrmP_2,13.13 //
na varṇarasaduṣṭābhirna caiva pradarodakaiḥ /
na pāṇikṣubhitābhirvā na bahiṣkakṣa eva vā // KūrmP_2,13.14 //
hṛdgābhiḥ pūyate vipraḥ kaṇṭhyābhiḥ kṣatriyaḥ śuciḥ /
prāśitābhistathāvaiśyaḥ strīśūdrau sparśato 'ntataḥ // KūrmP_2,13.15 //
aṅguṣṭhamūlāntarato rekhāyāṃ brāhmamucyate /
antarāṅguṣṭhadeśinyo pitṝṇāṃ tīrthamuttamam // KūrmP_2,13.16 //
kaniṣṭhāmūlataḥ paścāt prājāpatyaṃ pracakṣate /
aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam // KūrmP_2,13.17 //
mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ /
tadeva saumikaṃ tīrthametajjñātvā na muhyati // KūrmP_2,13.18 //
brāhmeṇaiva tu tīrthena dvijo nityamupaspṛśet /
kāyena vātha daivena tu pitryeṇa vai dvijāḥ // KūrmP_2,13.19 //
triḥ prāśnīyādapaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ /
saṃmṛjyāṅguṣṭhamūlena mukhaṃ vai samupaspṛśet // KūrmP_2,13.20 //
aṅguṣṭhānāmikābhyāṃ tu spṛśennetradvayaṃ tataḥ /
tarjanyaṅguṣṭhayogena spṛśennāsāpṛṭadvayam // KūrmP_2,13.21 //
kaniṣṭhāṅguṣṭhayogena śravaṇe samupaspṛśet /
sarvāsāmatha yogena hṛdayaṃ tu talena vā /
saṃspṛśed vā śirastadvadaṅguṣṭhenāthavā dvayam // KūrmP_2,13.22 //
triḥ prāśnīyād yadambhastu suprītāstena devatāḥ /
brahmā viṣṇurmaheśaśca bhavantītyanuśuśrumaḥ // KūrmP_2,13.23 //
gaṅgā ca yamunā caiva prīyete parimārjanāt /
saṃspṛṣṭayorlocanayoḥ prīyete śaśibhāskarau // KūrmP_2,13.24 //
nāsatyadastrau prīyete spṛṣṭe nāsāpuṭadvaye /
karṇayoḥ spṛṣṭayostadvat prīyete cānilānalau // KūrmP_2,13.25 //
saṃspṛṣṭe hṛdaye cāsya prīyante sarvadevatāḥ /
mūrdhni saṃsparśanādekaḥ prītaḥ sa puruṣo bhavet // KūrmP_2,13.26 //
nocchiṣṭaṃ kurvate mukhyā vipruṣo 'ṅgaṃ nayanti yāḥ /
dantavad dantalagneṣu jihvāsparśe 'śucirbhavet // KūrmP_2,13.27 //
spṛśānti bindavaḥ pādau ya ācāmayataḥ parān /
bhūmigaiste samā jñeyā na tairaprayato bhavet // KūrmP_2,13.28 //
maduparke ca some ca tāmbūlasya ca bhakṣaṇe /
phalamūle cekṣudaṇḍe na doṣaṃ prāha ve manuḥ // KūrmP_2,13.29 //
pracaraṃścānnapāneṣu dravyahasto bhavennaraḥ /
bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat // KūrmP_2,13.30 //
taijasaṃ vai samādāya yadyucchiṣṭo bhaved dvijaḥ /
bhūmau nikṣipya tad dravyamācamyābhyukṣayet tu tat // KūrmP_2,13.31 //
yadyamatraṃ samādāya bhaveduccheṣaṇānvitaḥ /
anidhāyaiva tad dravyamācāntaḥ śucitāmiyāt /
vastrādiṣu vikalpaḥ syāt tatsaṃspṛṣṭvācamediha // KūrmP_2,13.32 //
araṇye 'nudake rātrau cauravyāghrākule pathi /
kṛtvā mūtraṃ purīṣaṃ vā dravyahasto na duṣyati // KūrmP_2,13.33 //
nidhāya dakṣiṇe karṇe brahmasūtramudaṅmukhaḥ /
ahni kuryācchakṛnmūtraṃ rātrau ced dakṣiṇāmukhaḥ // KūrmP_2,13.34 //
antardhāya mahīṃ kāṣṭhaiḥ patrairloṣṭhatṛṇena vā /
prāvṛtya ca śiraḥ kuryād viṇmūtrasya visarjanam // KūrmP_2,13.35 //
chāyākūpanadīgoṣṭhacaityāmbhaḥ pathi bhasmasu /
agnau caiva śmaśāne ca viṇmūtre na samācaret // KūrmP_2,13.36 //
na gomaye na kṛṣṭe vā mahāvṛkṣe na śāḍvale /
na tiṣṭhan vā na nirvāsā na ca parvatamastake // KūrmP_2,13.37 //
na jīrṇadevāyatane na valmīke kadācana /
na sasattveṣu garteṣu na gacchan vā samācaret // KūrmP_2,13.38 //
tuṣāṅgārakapāleṣu rājamārge tathaiva ca /
na kṣetre na vile vāpi na tīrthe na catuṣpathe // KūrmP_2,13.39 //
nodyānodasamīpe vā noṣare na parāśucau /
na sopānatpāduko vā chatrī vā nāntarikṣake // KūrmP_2,13.40 //
na caivābhimukhe strīṇāṃ gurubrāhmaṇayorgavām /
na devadevālayayorapāmapi kadācana // KūrmP_2,13.41 //
na jyotīṃṣi nirīkṣanvānasaṃdhyābhimukho 'pivā /
pratyādityaṃ pratyanalaṃ pratisomaṃ tathaiva ca // KūrmP_2,13.42 //
āhṛtya mṛttikāṃ kūlāllepagandhāpakarṣaṇam /
kuryādatandritaḥ śaucaṃ viśuddhairuddhṛtodakaiḥ // KūrmP_2,13.43 //
nāharenmṛttikāṃ vipraḥ pāṃśulānna ca kardamāt /
na mārgānnoṣarād deśācchaucaśiṣṭāṃ parasya ca // KūrmP_2,13.44 //
na devāyatanāt kūpād grāmānna ca jalāt tathā /
upaspṛśet tato nityaṃ pūrvoktena vidhānataḥ // KūrmP_2,13.45 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayodaśo 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
evaṃ daṇḍādibhiryuktaḥ śaucācārasamanvitaḥ /
āhūto 'dhyayanaṃ kuryād vīkṣamāṇo gurormukham // KūrmP_2,14.1 //
nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ /
āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ // KūrmP_2,14.2 //
pratiśravaṇasaṃbhāṣe śayāno na samācaret /
nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ // KūrmP_2,14.3 //
nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau /
gurostu cakṣurviṣaye na yatheṣṭāsano bhavet // KūrmP_2,14.4 //
nodāharedasya nāma parokṣamapi kevalam /
na caivāsyānukurvota gatibhāṣaṇaceṣṭitam // KūrmP_2,14.5 //
guroryatra parīvādo nindā cāpi pravartate /
karṇaiṃ tatra pidhātavyau gantavyaṃ vā tato 'nyataḥ // KūrmP_2,14.6 //
dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ /
na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau // KūrmP_2,14.7 //
udakumbhaṃ kuśān puṣpaṃ samidho 'syāharet sadā /
mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret // KūrmP_2,14.8 //
nāsya nirmālyaśayanaṃ pādukopānahāvapi /
ākramedāsanaṃ cāsya chāyādīn vā kadācana // KūrmP_2,14.9 //
sādhayed dantakāṣṭhādīn labdhaṃ cāsmai nivedayet /
anāpṛcchya na gantavyaṃ bhavet priyahite rataḥ // KūrmP_2,14.10 //
na pādau sārayedasya saṃnidhāne kadācana /
jṛmbhitaṃ hasitaṃ caiva kaṇṭhaprāvaraṇaṃ tathā /
varjayet sannidhau nityamavasphocanameva ca // KūrmP_2,14.11 //
yathākālamadhīyīta yāvanna vimanā guruḥ /
āsītādho guroḥ kūrce phalake vā samāhitaḥ // KūrmP_2,14.12 //
āsane śayane yāne naiva tiṣṭhet kadācana /
dhāvantamanudhāveta gacchantamanugacchati // KūrmP_2,14.13 //
go 'śvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca /
āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca // KūrmP_2,14.14 //
jitendriyaḥ syāt satataṃ vaśyātmākrodhanaḥ śuciḥ /
prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm // KūrmP_2,14.15 //
gandhamālyaṃ rasaṃ kalyāṃ śuktaṃ prāṇivihiṃsanam /
abhyaṅgaṃ cāñcanopānacchatradhāraṇameva ca // KūrmP_2,14.16 //
kāmaṃ lobhaṃ bhayaṃ nidrāṃ gītavāditranartanam /
ātarjanaṃ parīvādaṃ strīprekṣālambhanaṃ tathā /
paropaghātaṃ paiśunyaṃ prayatnena vivarjayet // KūrmP_2,14.17 //
udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān /
āhared yāvadarthāni bhaikṣyaṃ cāharahaścaret // KūrmP_2,14.18 //
kṛtaṃ ca lavaṇaṃ sarvaṃ varjyaṃ paryuṣitaṃ ca yat /
anṛtyadarśo satataṃ bhaved gītādiniḥ spṛhaḥ // KūrmP_2,14.19 //
nādityaṃ vai samīkṣeta na cared dantadhāvanam /
ekāntamaśucistrībhiḥ śūdrāntyairabhibhāṣaṇam // KūrmP_2,14.20 //
gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ /
kalāpakarṣaṇasnānaṃ nācareddhi kadācana // KūrmP_2,14.21 //
na kuryānmānasaṃ vipro gurostyāge kadācana /
mohādvā yadi vā lobhāt tyaktena patito bhavet // KūrmP_2,14.22 //
laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca /
ādadīta yato jñānaṃ na taṃ druhyet kadācana // KūrmP_2,14.23 //
gurorapyavaliptasya kāryākāryamajānataḥ /
utpathapratipannasya manustyāgaṃ samabravīt // KūrmP_2,14.24 //
gurorgurau sannihite guruvad bhaktimācaret /
na cātisṛṣṭo guruṇā svān gurūnabivādayet // KūrmP_2,14.25 //
vidyāguruṣvetadeva nityā vṛttiḥ svayoniṣu /
pratiṣedhatsu cādharmāddhitaṃ copadiśatsvapi // KūrmP_2,14.26 //
śreyaḥsu guruvad vṛttiṃ nityameva samācaret /
guruputreṣu dāreṣu guroścaiva svabandhuṣu // KūrmP_2,14.27 //
bālaḥ samānajanmā vā śiṣyo vā yajñakarmaṇi /
adhyāpayan gurusuto guruvanmānamarhati // KūrmP_2,14.28 //
utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane /
na kuryād guruputrasya pādayoḥ śaucameva ca // KūrmP_2,14.29 //
guruvat paripūjyāstu savarṇā guruyoṣitaḥ /
asavarṇāstu saṃpūjyāḥ pratyutthānābhivādanaiḥ // KūrmP_2,14.30 //
abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca /
gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam // KūrmP_2,14.31 //
gurupatnī tu yuvatī nābhivādyeha pādayoḥ /
kurvota vandanaṃ bhūmyāmasāvahamiti bruvan // KūrmP_2,14.32 //
viproṣya pādagrahaṇamanvahaṃ cābhivādanam /
gurudāreṣu kurvota satāṃ dharmamanusmaran // KūrmP_2,14.33 //
mātṛṣvasā mātulānī śvaśrūścātha pitṛṣvasā /
saṃpūjyā gurupatnīva samāstā gurubhāryayā // KūrmP_2,14.34 //
bhrāturbhāryopasaṃgrāhyā savarṇāhanyahanyapi /
viproṣya tūpasaṃgrāhyā jñātisaṃbandhiyoṣitaḥ // KūrmP_2,14.35 //
piturbhaginyāṃ mātuśca jyāyasyāṃ ca svasaryapi /
mātṛvad vṛttimātiṣṭhenmāt tābhyo garīyasī // KūrmP_2,14.36 //
evamācārasaṃpannamātmavantamadāmbhikam /
vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ // KūrmP_2,14.37 //
saṃvatsaroṣite śiṣye gururjñānamanirdiśan /
harate duṣkṛtaṃ tasya śiṣyasya vasato guruḥ // KūrmP_2,14.38 //
ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ /
śakto 'nnador'tho svaḥsādhuradhyāpyā daśa dharmataḥ // KūrmP_2,14.39 //
kṛtajñaśca tathādrohī medhāvī śubhakṛnnaraḥ /
āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ /
eteṣu brahmaṇo dānamanyatra tu yathoditān // KūrmP_2,14.40 //
ācamya saṃyato nityamadhīyīta udaṅmukhaḥ /
upasaṃgṛhya tatpādau vīkṣamāṇo gurormukham /
adhīṣva bho iti brūyād virāmo 'stviti cāramet // KūrmP_2,14.41 //
prākkūlān paryupāsīnaḥ pavitraiścaiva pāvitaḥ /
prāṇāyāmaistribhiḥ pūtastata oṅkāramarhati // KūrmP_2,14.42 //
brāhmaṇaḥ praṇavaṃ kuryādante ca vidhivad dvijaḥ /
kuryādadhyayanaṃ nityaṃ sa brahmāñjalipūrvataḥ // KūrmP_2,14.43 //
sarveṣāmeva bhūtānāṃ vedaścakṣuḥ sanātanam /
adhīyītāpyayaṃ nityaṃ brāhmaṇyāccyavate 'nyathā // KūrmP_2,14.44 //
yo 'dhīyīta ṛco nityaṃ kṣīrāhutyā sa devatāḥ /
prīṇāti tarpayantyenaṃ kāmaistṛptāḥ sadaiva hi // KūrmP_2,14.45 //
yajūṃṣyadhīte niyataṃ dadhnā prīṇāti devatāḥ /
sāmānyadhīte prīṇāti ghṛtāhutibhiranvaham // KūrmP_2,14.46 //
atharvāṅgiraso nityaṃ madhvā prīṇāti devatāḥ /
dharmāṅgāni purāṇāni māṃsaistarpayate surān // KūrmP_2,14.47 //
apāṃ samīpe niyato naityakaṃ vidhimāśritaḥ /
gāyatrīmapyadhīyīta gatvāraṇyaṃ samāhitaḥ // KūrmP_2,14.48 //
sahasraparamāṃ devīṃ śatamadhyāṃ daśāvarām /
gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ // KūrmP_2,14.49 //
gāyatrīṃ caiva vedāṃśca tulayātolayat prabhuḥ /
ekataścaturo vedān gāyatrīṃ ca tathaikataḥ // KūrmP_2,14.50 //
oṅkāramāditaḥ kṛtvā vyāhṛtīstadanantaram /
tato 'dhīyīta sāvitrīmekāgraḥ śraddhayānvitaḥ // KūrmP_2,14.51 //
purākalpe samutpannā bhūrbhuvaḥsvaḥ sanātanāḥ /
mahāvyāhṛtayastistraḥ sarvāśubhanibarhaṇāḥ // KūrmP_2,14.52 //
pradhānaṃ puruṣaḥ kālo viṣṇurbrahmā maheśvaraḥ /
sattvaṃ rajastamastistraḥ kramād vyāhṛtayaḥ smṛtāḥ // KūrmP_2,14.53 //
oṅkārastat paraṃ brahma sāvitrī syāt tadakṣaram /
eṣa mantro mahāyogaḥ sārāt sāra udāhṛtaḥ // KūrmP_2,14.54 //
yo 'dhīte 'hanyahanyetāṃ gāyatrīṃ vedamātaram /
vijñāyārthaṃ brahmacārī sa yāti paramāṃ gatim // KūrmP_2,14.55 //
gāyatrī vedajananī gāyatrī lokapāvanī /
na gāyatryāḥ paraṃ japyametad vijñāya mucyate // KūrmP_2,14.56 //
śrāvaṇasya tu māsasya paurṇamāsyāṃ dvijottamāḥ /
āṣāḍhyāṃ proṣṭhapadyāṃ vā vedopākaraṇaṃ smṛtam // KūrmP_2,14.57 //
utsṛjya grāmanagaraṃ māsān vipror'ddhapañcamān /
adhīyīta śucau deśe brahmacārī samāhitaḥ // KūrmP_2,14.58 //
puṣye tu chandasāṃ kuryād bahirutsarjanaṃ dvijaḥ /
māghaśuklasya vā prāpte pūrvāhne prathame 'hani // KūrmP_2,14.59 //
chandāṃsyūrdhvamathobhyasyecchuklapakṣeṣu vai dvijaḥ /
vedāṅgāni purāṇāni kṛṣṇapakṣe ca mānavam // KūrmP_2,14.60 //
imān nityamanadhyāyānadīyāno vivarjayet /
adhyāpanaṃ ca kurvāṇo hyabhyasyannapi yatnataḥ // KūrmP_2,14.61 //
karṇaśrave 'nile rātrau divā pāṃśusamūhane /
vidyutstanitavarṣeṣu maholkānāṃ ca saṃplave /
ākālikamanadhyāyameteṣvāha prajāpatiḥ // KūrmP_2,14.62 //
etānabhyuditān vidyād yadā prāduṣkṛtāgniṣu /
tadā vidyādanadhyāyamanṛtau cābhradarśane // KūrmP_2,14.63 //
nirghāte bhūmicalane jyotiṣāṃ copasarjane /
etānākālikān vidyādanadhyāyānṛtāvapi // KūrmP_2,14.64 //
prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane /
sajyotiḥ syādanadhyāyaḥ śeṣarātrau yathā divā // KūrmP_2,14.65 //
nityānadhyāya eva syād grāmeṣu nagareṣu ca /
dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ // KūrmP_2,14.66 //
antaḥ śavagate grāme vṛṣalasya ca sannidhau /
anadhyāyo rudyamāne samavāye janasya ca // KūrmP_2,14.67 //
udake madhyarātre ca viṇmūtre ca visarjane /
ucchiṣṭaḥ śrāddhabuk caiva manasāpi na cintayet // KūrmP_2,14.68 //
pratigṛhya dvijo vidvānekodiṣṭasya ketanam /
tryahaṃ na kīrtayed brahma rājño rāhośca sūtake // KūrmP_2,14.69 //
yāvadeko 'nudiṣṭasya sneho gandhaśca tiṣṭhati /
viprasya viduṣo dehe tāvad brahma na kīrtayet // KūrmP_2,14.70 //
śayānaḥ prauḍhapādaśca kṛtvā caivāvasakthikām /
nādhīyītāmiṣaṃ jagdhvā sūtakānnādyameva ca // KūrmP_2,14.71 //
nīhāre bāṇaśabde ca saṃdhyayorubhayorapi /
amāvāsyāṃ caturdaśyāṃ paurṇamāsyaṣṭamīṣu ca // KūrmP_2,14.72 //
upākarmaṇi cotsarge trirātraṃ kṣapaṇaṃ smṛtam /
aṣṭakāsu tvahorātraṃ ṛtvantyāsu ca rātriṣu // KūrmP_2,14.73 //
mārgaśīrṣe tathā pauṣe māghamāse tathaiva ca /
tistro 'ṣṭakāḥ samākhyātā kṛṣṇapakṣetu sūribhiḥ // KūrmP_2,14.74 //
śleṣmātakasya chāyāyāṃ śālmalermadhukasya ca /
kadācidapi nādhyeyaṃ kovidārakapitthayoḥ // KūrmP_2,14.75 //
samānavidye ca mṛte tathā sabrahmacāriṇi /
ācārye saṃsthite vāpi trirātraṃ kṣapaṇaṃ smṛtam // KūrmP_2,14.76 //
chidrāṇyetāni viprāṇāṃye 'nadhyāyaḥ prakīrtitāḥ /
hiṃsanti rākṣasāsteṣu tasmādetān vivarjayet // KūrmP_2,14.77 //
naityake nāstyanadhyāyaḥ saṃdhyopāsana eva ca /
upākarmaṇi karmānte homamantreṣu caiva hi // KūrmP_2,14.78 //
ekāmṛcamathaikaṃ vā yajuḥ sāmāthavā punaḥ /
aṣṭakādyāsvadhīyīta mārute cātivāyati // KūrmP_2,14.79 //
anadhyāyastu nāṅgeṣu netihāsapurāṇayoḥ /
na dharmaśāstreṣvanyeṣu parvaṇyetāni varjayet // KūrmP_2,14.80 //
eṣa dharmaḥ samāsena kīrtito brahmacāriṇām /
brahmaṇābhihitaḥ pūrvamṛṣīṇāṃ bhāvitātmanām // KūrmP_2,14.81 //
yo 'nyatra kurute yatnamanadhītya śrutiṃ dvijaḥ /
sa saṃmūḍho na saṃbhāṣyo vedabāhyo dvijātibhiḥ // KūrmP_2,14.82 //
na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ /
pāṭhamātrāvasannastu paṅke gauriva sīdati // KūrmP_2,14.83 //
yo 'dhītya vidhivad vedaṃ vedārthaṃ na vicārayet /
sasānvayaḥ śūdrakalpaḥ pātratāṃ na prapadyate // KūrmP_2,14.84 //
yadi tvātyantikaṃ vāsaṃ kartumicchati vai gurau /
yuktaḥ paricaredenamāśarīravimokṣaṇāt // KūrmP_2,14.85 //
gatvā vanaṃ vā vidhivajjuhuyājjātavedasam /
adhīyīta sadā nityaṃ brahmaniṣṭhaḥ samāhitaḥ // KūrmP_2,14.86 //
sāvitrīṃ śatarudrīyaṃ vedāntāṃśca viśeṣataḥ /
abhyaset satataṃ yukte bhasmasnānaparāyaṇaḥ // KūrmP_2,14.87 //
etad vidhānaṃ paramaṃ purāṇaṃ
vedāgame samyagiheritaṃ vaḥ /
purā maharṣipravarābhipṛṣṭaḥ
svāyaṃbhuvo yanmanurāha devaḥ // KūrmP_2,14.88 //
evamīśvarasamarpitāntaro
yo 'nutiṣṭhati vidhiṃ vidhānavit /
mohajālamapahāya so 'mṛto
yāti tat padamanāmayaṃ śivam // KūrmP_2,14.89 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge caturdaśo 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
vedaṃ vedau tathā vedān vedān vā caturo dvijāḥ /
adhītya cādhigamyārthaṃ tataḥ snāyād dvijottamaḥ // KūrmP_2,15.1 //
gurave tu varaṃ dattvā snāyīta tadanujñayā /
cīrṇavrato 'tha yuktātmā saśaktaḥ snātumarhati // KūrmP_2,15.2 //
vaiṇavīṃ dhārayed yaṣṭimantarvāsastathottaram /
yajñopavītadvitayaṃ sodakaṃ ca kamaṇḍalum // KūrmP_2,15.3 //
chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau /
raukme ca kuṇḍale vedaṃ kṛttakeśanakhaḥ śuciḥ // KūrmP_2,15.4 //
svādhyāye nityayuktaḥ syād bahirmālyaṃ na dhārayet /
anyatrakāñcanād vipronaraktāṃ bibhṛyāt strajam // KūrmP_2,15.5 //
śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
na jīrṇamalavadvāsā bhaved vai vibhave sati // KūrmP_2,15.6 //
na raktamulbaṇaṃ cānyadhṛtaṃ vāso na kuṇḍikām /
nopānahau strajaṃ cātha pāduke ca prayojayet // KūrmP_2,15.7 //
upavītamalaṅkāraṃ darbhān kṛṣṇājināni ca /
nāpasavyaṃ parīdadhyād vāso na vikṛtaṃ vaset // KūrmP_2,15.8 //
āhared vidhivad dārān sadṛśānātmanaḥ śubhān /
rūpalakṣaṇasaṃyuktān yonidoṣavivarjitān // KūrmP_2,15.9 //
amātṛgotraprabhavāmasamānarṣigotrajām /
āhared brāhmaṇo bhāryāṃ śīlaśaucasamanvitām // KūrmP_2,15.10 //
ṛtukālābhigāmī syād yāvat putro 'bhijāyate /
varjayet pratiṣiddhāni prayatnena dināni tu // KūrmP_2,15.11 //
ṣaṣṭhyaṣṭamīṃ pañcadaśīṃ dvādaśīṃ ca caturdaśīm /
brahmacārī bhavennityaṃ tadvajjanmatrayāhani // KūrmP_2,15.12 //
ādadhītāvasathyāgniṃ juhuyājjātavedasam /
vratāni snātako nityaṃ pāvanāni ca pālayet // KūrmP_2,15.13 //
vedoditaṃ svakaṃ karma nityaṃ kuryādatandritaḥ /
akurvāṇaḥ patatyāśu narakānatibhīṣaṇān // KūrmP_2,15.14 //
abyaset prayato vedaṃ mahāyajñān na hāpayet /
kuryād gṛhyāṇi karmāṇi saṃdhyopāsanameva ca // KūrmP_2,15.15 //
sakhyaṃ samādhaikaiḥ kuryādupeyādīśvaraṃ sadā /
daivatānyapi gaccheta kuryād bhāryābhipoṣaṇam // KūrmP_2,15.16 //
na dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi /
kurvotātmahitaṃ nityaṃ sarvabhūtānikampakaḥ // KūrmP_2,15.17 //
vayasaḥ karmaṇor'thasya śrutasyābhijanasya ca /
veṣavāgbuddhisārūpyamācaran vicaret sadā // KūrmP_2,15.18 //
śrutismṛtyuditaḥ samyak sādhubhiryaśca sevitaḥ /
tamācāraṃ niṣeveta nehetānyatra karhicit // KūrmP_2,15.19 //
yenāsya pitaro yātā yena yātāḥ pitāmahāḥ /
tena yāyāt satāṃ mārgaṃ tena gacchan na riṣyati // KūrmP_2,15.20 //
nityaṃ svādhyāyaśīlaḥ syānnityaṃ yajñopavītavān /
satyavādī jitakrodho brahmabhūyāya kalpate // KūrmP_2,15.21 //
saṃdhyāsnānaparo nityaṃ brahmayajñuparāyaṇaḥ /
anasūyī mṛdurdānto gṛhasthaḥ pretya vardhate // KūrmP_2,15.22 //
vītarāgabhayakrodho lobhamohavivarjitaḥ /
sāvitrījāpyanirataḥ śrāddhakṛnmucyate gṛhī // KūrmP_2,15.23 //
mātāpitrorhite yukto gobrāhmaṇahite rataḥ /
dānto yajvā devabhakto brahmaloke mahīyate // KūrmP_2,15.24 //
trivargasevī satataṃ devatānāṃ ca pūjanam /
kuryādaharaharnityaṃ namasyet prayataḥ surān // KūrmP_2,15.25 //
vibhāgaśīlaḥ satataṃ kṣamāyukto dayālukaḥ /
gṛhasthastu samākhyāto na gṛheṇa gṛhī bhavet // KūrmP_2,15.26 //
kṣamā dayā ca vijñānaṃ satyaṃ caiva damaḥ śamaḥ /
adhyātmanirataṃ jñānametad brāhmaṇalakṣaṇam // KūrmP_2,15.27 //
etasmānna pramādyeta viśeṣeṇa dvijottamaḥ /
yathāśaktiṃ caran karma ninditāni vivarjayet // KūrmP_2,15.28 //
vidhūya mohakalilaṃ labdhvā yogamanuttamam /
gṛhastho mucyate bandhāt nātra kāryā vicāraṇā // KūrmP_2,15.29 //
vigarhātikramākṣepahiṃsābandhavadhātmanām /
anyamanyusamutthānāṃ doṣāṇāṃ marṣaṇaṃ kṣamā // KūrmP_2,15.30 //
svaduḥ kheṣviva kāruṇyaṃ paraduḥ kheṣu sauhṛdāt /
dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam // KūrmP_2,15.31 //
caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yatārthataḥ /
vijñānamiti tad vidyād yena dharmo vivardhate // KūrmP_2,15.32 //
adhītya vidhivad vidyāmarthaṃ caivopalabhya tu /
dharmakāryānnivṛttaścenna tad vijñānamiṣyate // KūrmP_2,15.33 //
satyena lokāñjayati satyaṃ tatparamaṃ padam /
yathābhūtapravād tu satyamāhurmanīṣiṇaḥ // KūrmP_2,15.34 //
damaḥ śarīroparamaḥ śamaḥ prajñāprisādajaḥ /
adhyātmamakṣaraṃ vidyād yatra gatvā na śocati // KūrmP_2,15.35 //
yayā sa devo bhagavān vidyayā vedyate paraḥ /
sākṣād devo mahādevastajjñānamiti kīrtitam // KūrmP_2,15.36 //
tanniṣṭhastatparo vidvānnityamakrodhanaḥ śuciḥ /
mahāyajñaparo vipro labhate tadanuttamam // KūrmP_2,15.37 //
dharmasyāyatanaṃ yatnāccharīraṃ paripālayet /
na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ // KūrmP_2,15.38 //
nityadharmārthakāmeṣu yujyeta niyato dvijaḥ /
na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret // KūrmP_2,15.39 //
sīdannapi hi dharmeṇa na tvadharmaṃ samācaret /
dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu // KūrmP_2,15.40 //
bhūtānāṃ priyakārī syāt na paradrohakarmadhīḥ /
na vedadevatānindāṃ kuryāt taiśca na saṃvaset // KūrmP_2,15.41 //
yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ /
adhyāpayet śrāvayed vā brahmaloke mahīyate // KūrmP_2,15.42 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcadaśo 'dhyāyaḥ


_____________________________________________________________

vyāsa uvāca
na hiṃsyāt sarvabhūtāninānṛtaṃ vāvadet kvacit /
nāhitaṃ nāpriyaṃ vākyaṃ na stenaḥ syād kadācana // KūrmP_2,16.1 //
tṛṇaṃ vā yadi vā śākaṃ mṛdaṃ vā jalameva vā /
parasyāpaharañjanturnarakaṃ pratipadyate // KūrmP_2,16.2 //
na rājñaḥ pratigṛhṇīyānna śūdrapatitādapi /
na cānyasmādaśaktaśca ninditān varjayed budhaḥ // KūrmP_2,16.3 //
nityaṃ yācanako na syāt punastaṃ naiva yācayet /
prāṇānapaharatyevaṃ yācakastasya durmatiḥ // KūrmP_2,16.4 //
na devadravyahārī syād viśeṣeṇa dvijottamaḥ /
brahmasvaṃ vā nāpaharedāpadyapi kadācana // KūrmP_2,16.5 //
na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate /
devasvaṃ cāpi yatnena sadā pariharet tataḥ // KūrmP_2,16.6 //
puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe /
adattādānamasteyaṃ manuḥ prāha prajāpatiḥ // KūrmP_2,16.7 //
grahītavyāni puṣpāṇi devārcanavidhau dvijāḥ /
naikasmādeva niyatamananujñāya kevalam // KūrmP_2,16.8 //
tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
dharmārthaṃ kevalaṃ viprā hyanyathā patito bhavet // KūrmP_2,16.9 //
tilamudgayavādīnāṃ muṣṭirgrāhyā pathi sthitaiḥ /
kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ // KūrmP_2,16.10 //
na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
vratena pāpaṃ pracchādya kurvan strīśūdradambhanam // KūrmP_2,16.11 //
pretyeha cedṛśo vipro garhyate brahmavādibhiḥ /
chadmanācaritaṃ yacca vrataṃ rakṣāṃsi gacchati // KūrmP_2,16.12 //
aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati /
sa liṅgināṃ haredenastiryagyonau ca jāyate // KūrmP_2,16.13 //
baiḍālavratinaḥ pāpā loke dharmavināśakāḥ /
sadyaḥ patanti pāpeṣu karmaṇastasya tat phalam // KūrmP_2,16.14 //
pāṣaṇḍino vikarmasthān vāmācārāṃstathaiva ca /
pañcarātrān pāśupatān vāṅmātreṇāpi nārcayet // KūrmP_2,16.15 //
vedanindāratān martyān devanindāratāṃstathā /
dvijanindāratāṃścaiva manasāpi na cintayet // KūrmP_2,16.16 //
yājanaṃ yonisaṃbandhaṃ sahavāsaṃ ca bhāṣaṇam /
kurvāṇaḥ patate jantustasmād yatnena varjayet // KūrmP_2,16.17 //
devadrohād gurudrohaḥ koṭikoṭiguṇādhikaḥ /
jñānāpavādo nāstikyaṃ tasmāt koṭiguṇādhikam // KūrmP_2,16.18 //
gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā /
kulānyakulatāṃ yānti yāni hīnāni dharmataḥ // KūrmP_2,16.19 //
kuvivāhaiḥ kriyālopairvedānadhyayanena ca /
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca // KūrmP_2,16.20 //
anṛtāt pāradāryācca tathābhakṣyasya bhakṣaṇāt /
aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam // KūrmP_2,16.21 //
aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca /
vihitācārahīneṣu kṣipraṃ naśyati vai kulam // KūrmP_2,16.22 //
nādhārmikairvṛte grāme na vyādhibahule bhṛśam /
na śūdrarājye nivasenna pāṣaṇḍajanairvṛte // KūrmP_2,16.23 //
himavadvindhyayormadhye pūrvapaścimayoḥ śubham /
muktvā samudrayordeśaṃ nānyatra nivased dvijaḥ // KūrmP_2,16.24 //
kṛṣṇo vā yatra carati mṛgo nityaṃ svabhāvataḥ /
puṇyāśca viśrutā nadyastatra vā nivased dvijaḥ // KūrmP_2,16.25 //
ardhakrośānnadīkūlaṃ varjayitvā dvijottamaḥ /
nānyatra nivaset puṇyaṃ nāntyajagrāmasannidhau // KūrmP_2,16.26 //
na saṃvasecca patitairna caṇḍālairna pukkasaiḥ /
na mūrkhairnāvaliptaiśca nāntyairnāntyāvasāyibhiḥ // KūrmP_2,16.27 //
ekaśayyāsanaṃ paṅktirbhāṇḍapakvānnamiśraṇam /
yājanādhyāpane yonistathaiva sahabhojanam // KūrmP_2,16.28 //
sahādhyāyastu daśamaḥ sahayājanameva ca /
ekādaśa samuddiṣṭā doṣāḥ sāṅkaryasaṃjñitāḥ // KūrmP_2,16.29 //
samīpe vā vyavasthānāt pāpaṃ saṃkramate nṛṇām /
tasmāt sarvaprayatnena sāṅkaryaṃ parivarjayet // KūrmP_2,16.30 //
ekapaṅktyupaviṣṭā ye na spṛśanti parasparam /
bhasmanā kṛtamaryādā na teṣāṃ saṃkaro bhavet // KūrmP_2,16.31 //
agninā bhasmanā caiva salilenāvasekataḥ /
dvāreṇa stambhamārgeṇa ṣaḍbhiḥ paṅktirvibhidyate // KūrmP_2,16.32 //
na kuryācchuṣkavairāṇi vivādaṃ ca na paiśunam /
parakṣetre gāṃ dhayantīṃ na cācakṣīta kasyacit /
na saṃvadet sūtake ca na kañcinmarmaṇi spṛśet // KūrmP_2,16.33 //
na sūryapariveṣaṃ vā nendracāpaṃ śavāgnikam /
parasmai kathayed vidvān śaśinaṃ vā kadācana // KūrmP_2,16.34 //
na kuryād bahubhiḥ sārdhaṃ virodhaṃ bandhubhistathā /
ātmanaḥ pratikūlāni pareṣāṃ na samācaret // KūrmP_2,16.35 //
tithiṃ pakṣasya na brūyāt na nakṣatrāṇi nirdiśet /
nodakyāmabhibhāṣeta nāśuciṃ vā dvijottamaḥ // KūrmP_2,16.36 //
na devaguruviprāṇāṃ dīyamānaṃ tu vārayet /
na cātmānaṃ praśaṃsed vā paranindāṃ ca varjayet /
vedanindāṃ devanindāṃ prayatnena vivarjayet // KūrmP_2,16.37 //
yastu devānṛṣīn viprānvedān vā nindati dvijaḥ /
na tasya niṣkṛtirdṛṣṭā śāstreṣviha munīśvarāḥ // KūrmP_2,16.38 //
nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam /
kalpakoṭiśataṃ sāgraṃ raurave pacyate naraḥ // KūrmP_2,16.39 //
tūṣṇīmāsīta nindāyāṃ na brūyāt kiñciduttaram /
karṇau pidhāya gantavyaṃ na caitānavalokayet // KūrmP_2,16.40 //
varjayed vai rahasyāni pareṣāṃ gūhayed budhaḥ /
vivādaṃ svajanaiḥ sārdhaṃ na kuryād vai kadācana // KūrmP_2,16.41 //
na pāpaṃ pāpināṃ brūyādapāpaṃ vā dvijāttamāḥ /
satenatulyadoṣaḥ syānmithyā dvirdeṣavān bhavet // KūrmP_2,16.42 //
yāni mithyābhiśastānāṃ patantyaśrūṇi rodanāt /
tāniputrān paśūnghninti teṣāṃ mithyābhiśaṃsinām // KūrmP_2,16.43 //
brihmahatyāsurāpāne steyagurvaṅganāgame /
dṛṣṭaṃ viśodhanaṃ vṛddhairnāsti mithyābhiśaṃsane // KūrmP_2,16.44 //
nekṣetodyantamādityaṃ śaśinaṃ cānimittataḥ /
nāstaṃ yāntaṃ na vāristhaṃ nopasṛṣṭaṃ na maghyagam /
tirohitaṃ vāsasā vā nādarśāntaragāminam // KūrmP_2,16.45 //
na nagnāṃ striyamīkṣeta puruṣaṃ vā kadācana /
na ca mūtraṃ purīṣaṃ vā na ca saṃspṛṣṭamaithunam /
nāśuciḥ sūryasomādīn grahānālokayed budhaḥ // KūrmP_2,16.46 //
patitavyaṅgacaṇḍālānucchiṣṭān nāvalokayet /
nābhibhāṣeta ca paramucchiṣṭo vāvaguṇṭhitaḥ // KūrmP_2,16.47 //
na paśyet pretasaṃsparśaṃ na kruddhasya gurormukham /
na tailodakayośchāyāṃ na patnīṃ bhojane sati /
nāmuktabandhanāṅgāṃ vā nonmattaṃ mattameva vā // KūrmP_2,16.48 //
nāśnīyāt bhāryayā sārdhaṃnaināmīkṣeta cāśnatīm /
kṣuvantīṃ jṛmbhamāṇāṃ vā nāsanasthāṃ yathāsukham // KūrmP_2,16.49 //
nodake cātmano rūpaṃ na kūlaṃ śvabhrameva vā /
na laṅghayecca mūtraṃ vā nādhitiṣṭhet kadācana // KūrmP_2,16.50 //
na śūdrāya matiṃ dadyāt kṛśaraṃ pāyasaṃ dadhi /
nocchiṣṭaṃ vā madhu ghṛtaṃ na ca kṛṣṇājinaṃ haviḥ // KūrmP_2,16.51 //
na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ /
na ca krodhavaśaṃ gacched dveṣaṃ rāgaṃ ca varjayet // KūrmP_2,16.52 //
lobhaṃ dambhaṃ tathā yatnādasūyāṃ jñānakutsanam /
īrṣyāṃ madaṃ tathā śokaṃ mohaṃ ca parivarjayet // KūrmP_2,16.53 //
na kuryāt kasyacit pīḍāṃ sutaṃ śiṣyaṃ ca tāḍayet /
na hīnānupaseveta na ca tīkṣṇamatīn kvacit // KūrmP_2,16.54 //
nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet /
na viśiṣṭānasatkuryāt nātmānaṃ vā śaped budhaḥ // KūrmP_2,16.55 //
na nakhairvilikhed bhūmiṃ gāṃ ca saṃveśayenna hi /
na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān // KūrmP_2,16.56 //
āvāse bhojane vāpi na tyajet hasayāyinam /
nāvagāhedapo nagno vahniṃ nātivrajet padā // KūrmP_2,16.57 //
śiro 'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet /
na sarpaśastraiḥ krīḍeta svāni khāni na saṃspṛśet /
romāṇi ca rahasyāni nāśiṣṭena saha vrajet // KūrmP_2,16.58 //
na pāṇipādavāṅnetracāpalyaṃ samupāśrayet /
na śiśnodaracāpalyaṃ na ca śravaṇayoḥ kvacit // KūrmP_2,16.59 //
na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet /
nābhihanyājjalaṃ padbhyāṃ pāṇinā vā kadācana // KūrmP_2,16.60 //
na śātayediṣṭakābhiḥ phalāni na phalena ca /
na mlecchabhāṣāṃ śikṣeta nākarṣecca padāsanam // KūrmP_2,16.61 //
na bhedanamavasphoṭaṃ chedanaṃ vā vilekhanam /
kuryād vimardanaṃ dhīmān nākasmādeva niṣphalam // KūrmP_2,16.62 //
notsaṅgebhakṣayed bhakṣyaṃ vṛthā ceṣṭāṃ ca nācaret /
na nṛtyedathavā gāyenna vāditrāṇi vādayet // KūrmP_2,16.63 //
na saṃhatābhyāṃ pāṇibhyāṃ kaṇḍūyedātmanaḥ śiraḥ /
na laukikaiḥ stavairdevāṃstoṣayed bāhyajairapi // KūrmP_2,16.64 //
nākṣaiḥ krīḍenna dhāveta nāpsu viṇmūtramācaret /
nocchiṣṭaḥ saṃviśennityaṃ na nagnaḥ snānamācaret // KūrmP_2,16.65 //
na gacchenna paṭhed vāpi na caiva svaśiraḥ spṛśet /
na dantairnakharomāṇi chindyāt suptaṃ na bodhayet // KūrmP_2,16.66 //
na bālātapamāsevet pretadhūmaṃ vivarjayet /
naikaḥ supyācchūnyagṛhe svayaṃ nopānahau haret // KūrmP_2,16.67 //
nākāraṇād vā niṣṭhīvenna bāhubhyāṃ nadīṃ taret /
na pādakṣālanaṃ kuryāt pādenaiva kadācana // KūrmP_2,16.68 //
nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ /
nābhiprāsarayed devaṃ brāhmaṇān gāmathāpi vā /
vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati // KūrmP_2,16.69 //
aśuddhaḥ śayanaṃ yānaṃ svādhyāyaṃ snānavāhanam /
bahirniṣkramaṇaṃ caiva na kurvota kathañcana // KūrmP_2,16.70 //
svapnamadhyayanaṃ snānamudvartaṃ bhojanaṃ gatim /
ubhayoḥ saṃdhyayornityaṃ madhyāhne caiva varjayet // KūrmP_2,16.71 //
na spṛśet pāṇinocchiṣṭo viprogobrāhmaṇānalān /
na cāsanaṃ padā vāpi na devapratimāṃ spṛśet // KūrmP_2,16.72 //
nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn /
nāvagāhedagādhāmbu dhārayennānimittataḥ // KūrmP_2,16.73 //
na vāmahastenoddhatya pibed vaktreṇa vā jalam /
nottaredanupaspṛśya nāpsu retaḥ samutsṛjet // KūrmP_2,16.74 //
amedhyaliptamanyad vā lohitaṃ vā viṣāṇi vā /
vyatikramenna stravantīṃ nāpsu maithunamācaret /
caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret // KūrmP_2,16.75 //
nāsthibhasmakapālāni na keśānna ca kaṇṭakān /
tuṣāṅgārakarīṣaṃ vā nādhitiṣṭhet kadācana // KūrmP_2,16.76 //
na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit /
na cainaṃ pādataḥ kuryānmukhena na dhamed budhaḥ // KūrmP_2,16.77 //
na kūpamavaroheta nāvekṣetāśuciḥ kvacit /
agnau na ca kṣipedagniṃ nādbhiḥ praśamayet tathā // KūrmP_2,16.78 //
suhṛnmaraṇamārtiṃ vā na svayaṃ śrāvayet parān /
apaṇyaṃ kūṭapaṇyaṃ vā vikraye na prayojayet // KūrmP_2,16.79 //
na vahniṃ mukhaniśvāsair jvālayennāśucirbudhaḥ /
puṇyasthānodakasthāne sīmāntaṃ vā kṛṣenna tu // KūrmP_2,16.80 //
na bhindyāt pūrvasamayamabhyupetaṃ kadācana /
parasparaṃ paśūn vyālān pakṣiṇo nāvabodhayet // KūrmP_2,16.81 //
parabādhaṃ na kurvota jalavātātapādibhiḥ /
kārayitvā svakarmāṇi kārūn paścānna vañcayet /
sāyaṃprātar gṛhadvārān bhikṣārthaṃ nāvaghaṭṭayet // KūrmP_2,16.82 //
bahirmālyaṃ bahirgandhaṃ bhāryayā saha bhojanam /
vigṛhya vādaṃ kudvārapraveśaṃ ca vivarjayet // KūrmP_2,16.83 //
na khādanbrāhmaṇastiṣṭhenna jalped vā hasan budhaḥ /
svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset // KūrmP_2,16.84 //
na pakṣakeṇopadhamenna śūrpeṇa na pāṇinā /
mukhe naiva dhamedagniṃ mukhādagnirajāyata // KūrmP_2,16.85 //
parastriyaṃ na bhāṣeta nāyājyaṃ yājayed dvijaḥ /
naikaścaret sabhāṃ vipraḥ samavāyaṃ ca varjayet // KūrmP_2,16.86 //
na devāyatanaṃ gacchet kadācid vāpradakṣiṇam /
na vījayed vā vastreṇa na devāyatane svapet // KūrmP_2,16.87 //
naiko 'dhvānaṃ prapadyeta nādhārmikajanaiḥ saha /
na vyādhidūṣitairvāpi na śūdraiḥ patitena vā // KūrmP_2,16.88 //
nopānadvarjito vātha jalādirahitastathā /
na rātrau nāriṇā sārdhaṃ na vinā ca kamaṇḍalum /
nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit // KūrmP_2,16.89 //
na vatsatantrīṃ vitatāmatikrāmet kvacid dvijaḥ /
na ninded yoginaḥ siddhān vratino vāyatīṃstathā // KūrmP_2,16.90 //
devatāyatanaṃ prājño devānāṃ caiva satriṇām /
nākrāmet kāmataśchāyāṃ brāhmaṇānāṃ ca gorapi // KūrmP_2,16.91 //
svāṃ tu nākramayecchāyāṃ patitādyairna rogibhiḥ /
nāṅgārabhasmakeśādiṣvadhitiṣṭhet kadācana // KūrmP_2,16.92 //
varjayenmārjanīreṇuṃ snānavastraghacodakam /
na bhakṣayedabhakṣyāṇi nāpeyaṃ ca pibed dvijaḥ // KūrmP_2,16.93 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣoḍaśo 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
nādyācchūdrasya vipro 'nnaṃ mohād vā yadi vānyataḥ /
sa śūdrayoniṃ vrajati yastu bhuṅkte hyanāpadi // KūrmP_2,17.1 //
ṣaṇmāsān yo dvijo bhuṅkte śūdrasyānnaṃ vigarhitam /
jīvanneva bhavecchūdro mṛtaḥ śvā cābhijāyate // KūrmP_2,17.2 //
brāhmaṇakṣatriyaviśāṃ śūdrasya ca munīśvarāḥ /
yasyānnenodarasthena mṛtastadyonimāpnuyāt // KūrmP_2,17.3 //
rājānnaṃ nartakānnaṃ ca takṣṇo 'nnaṃ carmakāriṇaḥ /
gaṇānnaṃ gaṇikānnaṃ ca ṣaṇḍhānnaṃ caiva varjayet // KūrmP_2,17.4 //
cakropajīvirajakataskaradhvajināṃ tathā /
gāndharvalohakārānnaṃ sūtakānnaṃ ca varjayet // KūrmP_2,17.5 //
kulālacitrakarmānnaṃ vārdhuṣeḥ patitasya ca /
paunarbhavacchatrikayorabhiśastasya caiva hi // KūrmP_2,17.6 //
suvarṇakāraśailūṣavyādhabaddhāturasya ca /
cikitsakasya caivānnaṃ puṃścalyā daṇḍikasya ca // KūrmP_2,17.7 //
stenanāstikayorannaṃ devatānindakasya ca /
somavikrayiṇaścānnaṃ śvapākasya viśeṣataḥ // KūrmP_2,17.8 //
bhāryājitasya caivānnaṃ yasya copapatirgṛhe /
utsṛṣṭasya kadaryasya tathaivocchiṣṭabhojinaḥ // KūrmP_2,17.9 //
apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi /
klībasaṃnyāsinoścānnaṃ mattonmattasya caiva hi /
bhītasya ruditasyānnamavakruṣṭaṃ parikṣutam // KūrmP_2,17.10 //
brahmadviṣaḥ pāparuceḥ śrāddhānnaṃ sūtakasya ca /
vṛthāpākasya caivānnaṃ śāvānnaṃ śvaśurasya ca // KūrmP_2,17.11 //
aprajānāṃ tu nārīṇāṃ bhṛtakasya tathaiva ca /
kārukānnaṃ viśeṣeṇa śastravikrayiṇastathā // KūrmP_2,17.12 //
śauṇḍānnaṃ ghāṭikānnaṃ ca bhiṣajāmannameva ca /
viddhaprajananasyānnaṃ parivittyannameva ca // KūrmP_2,17.13 //
punarbhuvo viśeṣeṇa tathaiva didhiṣūpateḥ /
avajñātaṃ cāvadhūtaṃ saroṣaṃ vismayānvitam /
gurorapi na bhoktavyamannaṃ saṃskāravarjitam // KūrmP_2,17.14 //
duṣkṛtaṃ hi manuṣyasya sarvamanne vyavasthitam /
yo yasyānnaṃ samaśnāti sa tasyāśnāni kilbiṣam // KūrmP_2,17.15 //
ārdhikaḥ kulamitraśca svagopālaśca nāpitaḥ /
ete śūdreṣu bhojyānnā yaścātmānaṃ nivedayet // KūrmP_2,17.16 //
kuśīlavaḥ kumbhakāraḥ kṣetrakarmaka eva ca /
ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ // KūrmP_2,17.17 //
pāyasaṃ snehapakvaṃ yad gorasaṃ caiva saktavaḥ /
piṇyākaṃ caiva tailaṃ ca śūdrād grāhyaṃ dvijātibhiḥ // KūrmP_2,17.18 //
vṛntākaṃ nālikāśākaṃ kusumbhāśmantakaṃ tathā /
palāṇḍuṃ laśunaṃ śuktaṃ niryāsaṃ caiva varjayet // KūrmP_2,17.19 //
chatrākaṃ viḍvarāhaṃ ca śelaṃ peyūṣameva ca /
vilayaṃ sumukhaṃ caiva kavakāni ca varjayet // KūrmP_2,17.20 //
gṛñjanaṃ kiṃśukaṃ caiva kakubhāṇḍaṃ tathaiva ca /
udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ // KūrmP_2,17.21 //
vṛthā kṛśarasaṃyāvaṃ pāyasāpūpameva ca /
anupākṛtamāṃsaṃ ca devānnāni havīṃṣi ca // KūrmP_2,17.22 //
yavāgūṃ mātuliṅgaṃ ca matsyānapyanupākṛtān /
nīpaṃ kapitthaṃ plakṣaṃ ca prayatnena vivarjayet // KūrmP_2,17.23 //
piṇyākaṃ coddhṛtasnehaṃ devadhānya tathaiva ca /
rātrau ca tilasaṃbaddhaṃ prayatnena dadhi tyajet // KūrmP_2,17.24 //
nāśnīyāt payasā takraṃ na bījānyupajīvayet /
kriyāduṣṭaṃ bhāvaduṣṭamasatsaṃsargi varjayet // KūrmP_2,17.25 //
keśakīṭāvapannaṃ ca sahṛllekhaṃ ca nityaśaḥ /
śvāghrātaṃ ca punaḥ siddhaṃ caṇḍālāvekṣitaṃ tathā // KūrmP_2,17.26 //
udakyayā ca patitairgavā cāghrātameva ca /
anarcitaṃ puryuṃ ṣitaṃ paryāyānnaṃ ca nityaśaḥ // KūrmP_2,17.27 //
kākakukkuṭasaṃspṛṣṭaṃ kṛmibhiścaiva saṃyutam /
manuṣyairapyavaghrātaṃ kuṣṭhinā spṛṣṭameva ca // KūrmP_2,17.28 //
na rajasvalayā dattaṃ na puṃścālyā saroṣayā /
malabadvāsasā vāpi paravāso 'tha varjayet // KūrmP_2,17.29 //
vivatsāyāśca goḥ kṣīramauṣṭraṃ vānirdaśaṃ tathā /
āvikaṃ sandhinīkṣīramapeyaṃ manurabravīt // KūrmP_2,17.30 //
balākaṃ haṃsadātyūhaṃ kalaviṅkaṃ śukaṃ tathā /
kuraraṃ ca cakoraṃ ca jālapādaṃ ca kokilam // KūrmP_2,17.31 //
vāyasaṃ khañjarīṭaṃ ca śyenaṃ gṛdhraṃ tathaiva ca /
ulūkaṃ cakravākaṃ ca bhāsaṃ pārāvatānapi /
kapotaṃ ṭiṭṭibhaṃ caiva grāmakukkuṭameva ca // KūrmP_2,17.32 //
siṃhavyāghraṃ ca mārjāraṃ śvānaṃ śūkarameva ca /
śṛgālaṃ markaṭaṃ caiva gardabhaṃ ca na bhakṣayet // KūrmP_2,17.33 //
na bhakṣayet sarvamṛgān pakṣiṇo 'nyān vanecarān /
jalecarān sthalacarān prāṇinaśceti dhāraṇā // KūrmP_2,17.34 //
godhā kūrmaḥ śaśaḥ śvāvicchalyakaśceti sattamāḥ /
bhakṣyāḥ pañcanakhā nityaṃ manurāha prijāpatiḥ // KūrmP_2,17.35 //
matsyān saśalkān bhuñjīyān māṃsaṃ rauravamevaca /
nivedya devatābhyastu brāhmaṇebhyastu nānyathā // KūrmP_2,17.36 //
mayūraṃ tittiraṃ caiva kapotaṃ ca kapiñjalam /
vādhrīṇasaṃ bakaṃ bhakṣyaṃ mīnahaṃsaparājitāḥ // KūrmP_2,17.37 //
śapharaṃ siṃhatuṇḍaṃ ca tathā pāṭhīnarohitau /
matsyāścaite samuddiṣṭā bhakṣaṇāya dvijottamāḥ // KūrmP_2,17.38 //
prokṣitaṃ bhakṣayedeṣāṃ māṃsaṃ ca dvijakāmyayā /
yathāvidhi niyuktaṃ ca prāṇānāmapi cātyaye // KūrmP_2,17.39 //
bhakṣayennaiva māṃsāni śeṣabhojī na lipyate /
auṣadhārthamaśaktau vā niyogād yajñakāraṇāt // KūrmP_2,17.40 //
āmantritastu yaḥ śrāddhe daive vā māṃsamutsṛjet /
yāvanti paśuromāṇi tāvato narakān vrajet // KūrmP_2,17.41 //
adeyaṃ cāpyapeyaṃ ca tathaivāspṛśyameva ca /
dvijātīnāmanālokyaṃ nityaṃ madyamiti sthitiḥ // KūrmP_2,17.42 //
tasmāt sarvaprakāreṇa madyaṃ nityaṃ vivarjayet /
pītvā patati karmabhyastvasaṃbhāṣyo bhaved dvijaḥ // KūrmP_2,17.43 //
bhakṣayitvā hyabhakṣyāṇi pītvāpeyānyapi dvijaḥ /
nādhikārī bhavet tāvad yāvad tanna jahātyadhaḥ // KūrmP_2,17.44 //
tasmāt pariharennityamabhakṣyāṇi prayatnataḥ /
apeyāni ca vipro vai tathā ced yāti rauravam // KūrmP_2,17.45 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptadaśo 'dhyāyaḥ


_____________________________________________________________

ṛṣaya ūcuḥ
ahanyahani kartavyaṃ brāhmaṇānāṃ mahāmune /
tadācakṣvākhilaṃ karma yena mucyeta bandhanāt // KūrmP_2,18.1 //
vyāsa uvāca
vakṣye samāhitā yūyaṃ śṛṇudhvaṃ gadato mama /
ahanyahani kartavyaṃ brāhmaṇānāṃ kramād vidhim // KūrmP_2,18.2 //
brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet /
kāyakleśaṃ tadudbhūtaṃ dhyāyīta manaseśvaram // KūrmP_2,18.3 //
uṣaḥ kāle 'tha saṃprāpte kṛtvā cāvaśyakaṃ budhaḥ /
snāyānnadīṣu suddhāsu śaucaṃ kṛtvā yathāvidhi // KūrmP_2,18.4 //
prātaḥ snānena pūyante ye 'pi pāpakṛto janāḥ /
tasmāt sarvaprayatnena prātaḥ snānaṃ samācaret // KūrmP_2,18.5 //
prātaḥ snānaṃ praśaṃsanti dṛṣṭādṛṣṭakaraṃ śubham /
ṛṣīṇāmṛṣitā nityaṃ prātaḥ snānānna saṃśayaḥ // KūrmP_2,18.6 //
mukhe suptasya satataṃ lālā yāḥ saṃstravanti hi /
tato naivācaret karma akṛtvā snānamāditaḥ // KūrmP_2,18.7 //
alakṣmīḥ kālakarṇo ca duḥ svapnaṃ durvicintitam /
prātaḥ snānena pāpāni pūyante nātra saṃśayaḥ // KūrmP_2,18.8 //
na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam /
home japye viśeṣeṇa tasmāt snānaṃ samācaret // KūrmP_2,18.9 //
aśaktāvaśiraskaṃ vā snānamasya vidhīyate /
ārdreṇa vāsasā vātha mārjanaṃ kāpilaṃ smṛtam // KūrmP_2,18.10 //
asāmarthye samutpanne snānamevaṃ samācaret /
brāhmādīni yathāśaktau snānānyāhurmanīṣiṇaḥ // KūrmP_2,18.11 //
brāhmamāgneyamuddiṣṭaṃ vāyavyaṃ divyameva ca /
vāruṇaṃ yaugikaṃ tadvat ṣoḍhā snānaṃ prakīrtitam // KūrmP_2,18.12 //
brāhmaṃ tu mārjanaṃ mantraiḥ kuśaiḥ sodakabindubhiḥ /
āgneyaṃ bhasmanā pādamastakāddehadhūlanam // KūrmP_2,18.13 //
gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
yattu sātapavarṣeṇa snānaṃ tad divyamucyate // KūrmP_2,18.14 //
vāruṇaṃ cāvagāhastu mānasaṃ tvātmavedanam /
yaugikaṃ snānamākhyātaṃ yogo viṣṇuvicintanam // KūrmP_2,18.15 //
ātmatīrthamiti khyātaṃ sevitaṃ brahmavādibhiḥ /
manaḥ śucikaraṃ puṃsāṃ nityaṃ tat snānamācaret // KūrmP_2,18.16 //
śaktaśced vāruṇaṃ vidvān prājāpatyaṃ tathaiva ca /
prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ // KūrmP_2,18.17 //
ācamya prayato nityaṃ snānaṃ prātaḥ samācaret /
madhyāṅgulisamasthaulyaṃ dvādaśāṅgulasaṃmitam // KūrmP_2,18.18 //
satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet /
kṣīravṛkṣasamudbhūtaṃ mālatīsaṃbhavaṃ śubham /
apāmārgaṃ ca bilvaṃ ca karavīraṃ viśeṣataḥ // KūrmP_2,18.19 //
varjayitvā ninditāni gṛhītvaikaṃ yathoditam /
parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit // KūrmP_2,18.20 //
notpāṭayeddantakāṣṭaṃnāṅgulyā dhāvayet kvacit /
prakṣālya bhaṅktvā tajjahyācchucaudeśe samāhitaḥ // KūrmP_2,18.21 //
snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
ācamya mantravannityaṃ punarācamya vāgyataḥ // KūrmP_2,18.22 //
saṃmārjya mantrairātmānaṃ kuśaiḥ sodakabindubhiḥ /
āpo hiṣṭhā vyāhṛtibhiḥ sāvitryā vāruṇaiḥ śubhaiḥ // KūrmP_2,18.23 //
oṅkāravyāhṛtiyutāṃ gāyatrīṃ vedamātaram /
japtvā jalāñjaliṃ dadyād bhāskaraṃ prati tanmanāḥ // KūrmP_2,18.24 //
prākkūleṣu samāsīno darbheṣu susamāhitaḥ /
prāṇāyāmatrayaṃ kṛtvā dhyāyet saṃdhyāmiti śrutiḥ // KūrmP_2,18.25 //
yā saṃdhyā sā jagatsūtirmāyātītā hi niṣkalā /
aiśvarī tu parāśaktistattvatrayasamudbhavā // KūrmP_2,18.26 //
dhyātvār'kamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ /
prāṅmukhaḥ satataṃ vipraḥ saṃdhyopāsanamācaret // KūrmP_2,18.27 //
saṃdhyāhīno 'śucirnityamanarhaḥ sarvakarmasu /
yadanyat kurute kiñcinna tasya phalamāpnuyāt // KūrmP_2,18.28 //
ananyacetasaḥ śāntā brāhmaṇā vedapāragāḥ /
upāsya vidhivat saṃdhyāṃ prāptāḥ pūrvaṃ parāṃ gatim // KūrmP_2,18.29 //
yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ /
vihāya saṃdhyāpraṇatiṃ sa yāti narakāyutam // KūrmP_2,18.30 //
tasmāt sarvaprayatnena saṃdhyopāsanamācaret /
upāsito bhavet tena devo yogatanuḥ paraḥ // KūrmP_2,18.31 //
sahasraparamāṃ nityaṃ śatamadhyāṃ daśāvarām /
sāvitrariṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ // KūrmP_2,18.32 //
athopatiṣṭhedādityamudayantaṃ samāhitaḥ /
mantraistu vividhaiḥ saurerṛgyajuḥ sāmasaṃbhavaiḥ // KūrmP_2,18.33 //
upasthāya mahāyogaṃ devadevaṃ divākaram /
kurvota praṇatiṃ bhūmau mūrdhnā tenaiva mantrataḥ // KūrmP_2,18.34 //
oṃ khakholkāya śāntāya kāraṇatrayahetave /
nivedayāmi cātmānaṃ namaste jñānarūpiṇe /
namaste ghṛṇine tubhyaṃ sūryāya brahmarūpiṇe // KūrmP_2,18.35 //
tvameva brahma paramamāpo jyotī raso 'mṛtam /
bhūrbhuvaḥ svastvamoṅkāraḥ sarve rudrāḥ sanātanāḥ /
puruṣaḥ sanmaho 'tastvāṃ praṇamāmi kapardinam // KūrmP_2,18.36 //
tvameva viśvaṃ bahudhā sadasat sūyate ca yat /
namo rudrāya sūryāya tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_2,18.37 //
pracetase namastubhyaṃ namo mīḍhuṣṭamāya te /
namo namaste rudrāya tvāmahaṃ śaraṇaṃ gataḥ // KūrmP_2,18.38 //
hiraṇyabāhave tubhyaṃ hiraṇyapataye namaḥ /
ambikāpataye tubhyamumāyāḥ pataye namaḥ // KūrmP_2,18.39 //
namo 'stu nīlagrīvāya namastubhyaṃ pinākine /
vilohitāya bhargāya sahasrākṣāya te namaḥ // KūrmP_2,18.40 //
namo haṃsāya te nityamādityāya namo 'stu te /
namaste vajrahastāya tryambakāya namo 'stu te // KūrmP_2,18.41 //
prapadye tvāṃ virūpākṣaṃ mahāntaṃ parameśvaram /
hiraṇmayaṃ gṛhe guptamātmānaṃ sarvadehinām // KūrmP_2,18.42 //
namasyāmi paraṃ jyotirbrahmāṇaṃ tvāṃ parāṃ gatim /
viśvaṃ paśupatiṃ bhīmaṃ naranārīśarīriṇam // KūrmP_2,18.43 //
namaḥ sūryāya rudrāya bhāsvate parameṣṭhine /
ugrāya sarvabhaktāya tvāṃ prapadye sadaiva hi // KūrmP_2,18.44 //
etad vai sūryahṛdayaṃ japtvā stavamanuttamam /
prātaḥ kāle 'tha madhyāhne namaskuryād divākaram // KūrmP_2,18.45 //
idaṃ putrāya śiṣyāya dhārmikāya dvijātaye /
pradeyaṃ sūryahṛdayaṃ brahmaṇā tu pradarśitam // KūrmP_2,18.46 //
sarvapāpapraśamanaṃ vedasārasamudbhavam /
brāhmaṇānāṃ hitaṃ puṇyamṛṣisaṅghairniṣevitam // KūrmP_2,18.47 //
athāgamya gṛhaṃ vipraḥ samācamya yathāvidhi /
prajvālya vihniṃ vidhivajjuhuyājjātavedasam // KūrmP_2,18.48 //
ṛtvikputro 'tha patnī vā śiṣyo vāpi sahodaraḥ /
prāpyānujñāṃ viśeṣeṇa juhuyurvā yatāvidhi // KūrmP_2,18.49 //
pavitrapāṇiḥ pūtātmā śuklāmbaradharottaraḥ /
ananyamānaso vahniṃ juhuyāt saṃyatendriyaḥ // KūrmP_2,18.50 //
vinā darbheṇa yatkarma vinā sūtreṇa vā punaḥ /
rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam // KūrmP_2,18.51 //
daivatāni namaskuryād deyasārānnivedayet /
dadyāt puṣpādikaṃ teṣāṃ vṛddhāṃścaivābhivādayet // KūrmP_2,18.52 //
guruṃ caivāpyupāsīta hitaṃ cāsya samācaret /
vedābhyāsaṃ tataḥ kuryāt prayatnācchaktito dvijaḥ // KūrmP_2,18.53 //
japedadhyāpayecchiṣyān dhārayecca vicārayet /
avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ /
vaidikāṃścaiva nigamān vedāṅgāni veśiṣataḥ // KūrmP_2,18.54 //
upeyādīśvaraṃ cātha yogakṣemaprasiddhaye /
sādhayed vividhānarthān kuṭumbārthe tato dvijaḥ // KūrmP_2,18.55 //
tato madhyāhnasamaye snānārthaṃ mṛdamāharet /
puṣpākṣatān kuśatilān gomayaṃ śuddhameva ca // KūrmP_2,18.56 //
nadīṣu devakhāteṣu taḍāgeṣu saraḥsu ca /
snānaṃ samācarennityaṃ gartaprastravaṇeṣu ca // KūrmP_2,18.57 //
parakīyanipāneṣu na snāyād vai kadācana /
pañcapiṇḍān samuddhṛtya snāyād vāsaṃbhave punaḥ // KūrmP_2,18.58 //
mṛdaikayā śiraḥ kṣālyaṃ dvābhyāṃ nābhestathopari /
adhaśca tisṛbhiḥ kāyaṃ pādau ṣaḍbhistathaiva ca // KūrmP_2,18.59 //
mṛttikā ca samuddiṣṭā tvārdrāmalakamātrikā /
gomayasya pramāṇaṃ tat tenāṅgaṃ lepayet tataḥ // KūrmP_2,18.60 //
lepayitvā tu tīrasthastalliṅgaireva mantrataḥ /
prakṣālyācamya vidhivat tataḥ snāyāt samāhitaḥ // KūrmP_2,18.61 //
abhimantrya jalaṃ mantraistalliṅgairvāruṇaiḥ śubhaiḥ /
bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam // KūrmP_2,18.62 //
āpo nārāyaṇodbhūtāstā evāsyāyanaṃ punaḥ /
tasmānnārāyaṇaṃ devaṃ snānakāle smared budhaḥ // KūrmP_2,18.63 //
procya soṃkāramādityaṃ trirnimajjejjalāśaye /
ācāntaḥ punarācāmenmantreṇānena mantravit // KūrmP_2,18.64 //
antaścarasi bhūteṣu guhāyāṃ viśvato mukhaḥ /
tvaṃ yajñastvaṃ vaṣaṭkāra āpo jyotī raso 'mṛtam // KūrmP_2,18.65 //
drupadāṃ vā trirabhyasyed vyāhṛtipraṇavānvitām /
sāvitrīṃ vā japed vidvān tathā caivāghamarṣaṇam // KūrmP_2,18.66 //
tataḥ saṃmārjanaṃ kuryādāpo hi ṣṭhā mayobhuvaḥ /
idamāpaḥ pravahata vyāhṛtibhistathaiva ca // KūrmP_2,18.67 //
tato 'bhimantrya tat tīrthamāpo hiṣṭhādimantrakaiḥ /
antarjalagato magno japet triraghamarṣaṇam // KūrmP_2,18.68 //
tripadāṃ vātha sāvitrīṃ tadviṣṇoḥ paramaṃ padam /
āvartayed vā praṇavaṃ devaṃ vā saṃsmareddharim // KūrmP_2,18.69 //
drupadādiva yo mantro yajurvede pratiṣṭhitaḥ /
antarjale trirāvartya sarvapāpaiḥ pramucyate // KūrmP_2,18.70 //
apaḥ pāṇau samādāya japtvā vai mārjane kṛte /
vinyasya mūrdhni tat toyaṃ mucyate sarvapātakaiḥ // KūrmP_2,18.71 //
yathāśvamedhaḥ kraturāṭ sarvapāpāpanodanaḥ /
tathāghamarṣaṇaṃ sūktaṃ sarvapāpāpanodanam // KūrmP_2,18.72 //
athopatiṣṭhedādityaṃ mūrdhni puṣpānvitāñjalim /
prakṣipyālokayed devamudvayaṃ tamasaspari // KūrmP_2,18.73 //
udutyaṃ citramityete taccakṣuriti mantrataḥ /
haṃsaḥ śuciṣadetena sāvitryā ca viśeṣataḥ // KūrmP_2,18.74 //
anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ /
sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ // KūrmP_2,18.75 //
vividhāni pavitrāṇi guhyavidyāstathaiva ca /
śatarudrīyamatharvaśiraḥ saurāṃśca śaktitaḥ // KūrmP_2,18.76 //
prākkūleṣu samāsīnaḥ kuśeṣu prāṅmukhaḥ śuciḥ /
tiṣṭhaṃścedīkṣamāṇor'kaṃ japyaṃ kuryāt samāhitaḥ // KūrmP_2,18.77 //
sphāṭikendrākṣarudrākṣaiḥ putrajīvasamudbhavaḥ /
kartavyā tvakṣamālā syāduttarāduttamā smṛtā // KūrmP_2,18.78 //
japakāle na bhāṣeta nānyāni prekṣayed budhaḥ /
na kampayecchirogrīvāṃ dantānnaiva prakāśayet // KūrmP_2,18.79 //
guhyakā rākṣasā siddhā haranti prasabhaṃ yataḥ /
ekānte suśubhe deśe tasmājjapyaṃ samācaret // KūrmP_2,18.80 //
caṇḍālāśaucapatitān dṛṣṭvācamya punarjapet /
taireva bhāṣaṇaṃ kṛtvā snātvā caiva japet punaḥ // KūrmP_2,18.81 //
ācamya prayato nityaṃ japedaśucidarśane /
saurān mantrān śaktito vai pāvamānīstu kāmataḥ // KūrmP_2,18.82 //
yadi syāt klinnavāsā vai vārimadhyagato japet /
anyathā tu śucau bhūmyāṃ darbheṣu susamāhitaḥ // KūrmP_2,18.83 //
pradakṣiṇaṃ samāvṛtya namaskṛtvā tataḥ kṣitau /
ācamya ca yathāśāstraṃ śaktyā svādhyāyamācaret // KūrmP_2,18.84 //
tataḥ saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā /
adāvoṅkāramuccārya namo 'nte tarpayāmi vaḥ // KūrmP_2,18.85 //
devān brahmaḥṛṣīṃścaiva tarpayedakṣatodakaiḥ /
tilodakaiḥ pitṝn bhaktyā svasūtroktavidhānataḥ // KūrmP_2,18.86 //
anvārabdhena savyena pāṇinā dakṣiṇena tu /
devarṣostarpayed dhīmānudakāñjalibhiḥ pitan // KūrmP_2,18.87 //
yajñopavītī devānāṃ nivītī ṛṣītarpaṇe /
prācīnāvītī pitrye tu svena tīrthena bhāvataḥ // KūrmP_2,18.88 //
niṣpīḍya snānavastraṃ tu samācamya ca vāgyataḥ /
svairmantrairarcayed devān puṣpaiḥ patrairathāmbubhiḥ // KūrmP_2,18.89 //
brahmāṇaṃ śaṅkaraṃ sūryaṃ tathaiva madhusūdanam /
anyāṃścābhimatān devān bhaktyā cākrodhano 'tvaraḥ // KūrmP_2,18.90 //
pradadyād vātha puṣpāṇi sūktena pauruṣeṇa tu /
āpo vā devatāḥ sarvāstena samyak samarcitāḥ // KūrmP_2,18.91 //
dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ /
namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak // KūrmP_2,18.92 //
na viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam /
tasmādanādimadhyāntaṃ nityamārādhayeddharim // KūrmP_2,18.93 //
tadviṣṇoriti mantreṇa sūktena puruṣeṇa tu /
naitābhyāṃ sadṛśo mantro sūktena puruṣeṇa tu /
naitābhyāṃ sadṛśo mantro vedeṣūktaścaturṣvapi // KūrmP_2,18.94 //
nivedayeta svātmānaṃ viṣṇāvamalatejasi /
tadātmā tanmanāḥ śāntastadviṣṇoriti mantrataḥ // KūrmP_2,18.95 //
athavā devamīśānaṃ bhagavantaṃ sanātanam /
ārādhayenmahādevaṃ bhāvapūto maheśvaram // KūrmP_2,18.96 //
mantreṇa rudrāgāyatryā praṇavenātha vā punaḥ /
īśānenātha vā rudraistryambakena samāhitaḥ // KūrmP_2,18.97 //
puṣpaiḥ patrairathādbhirvā candanādyairmaheśvaram /
uktvā namaḥ śivāyeti mantreṇānena yojayet // KūrmP_2,18.98 //
namaskuryānmahādevaṃ ṛtaṃ satyamitiśvaram /
nivedayīta svātmānaṃ yo brahmāṇamitīśvaram // KūrmP_2,18.99 //
pradakṣiṇaṃ dvijaḥ kuryāt pañca brahmāṇi vai japan /
dhyāyīta devamīśānaṃ vyomamadhyagataṃ śivam // KūrmP_2,18.100 //
athāvalokayedarkaṃ haṃsaḥ suciṣadityṛcā /
kuryāt pañca mahāyajñān gṛhaṃ gatvā samāhitaḥ // KūrmP_2,18.101 //
devayajñaṃ pitṛyajñaṃ bhūtayajñaṃ tathaiva ca /
mānuṣyaṃ brahmayajñaṃ ca pañca yajñān pracakṣate // KūrmP_2,18.102 //
yadi syāt tarpaṇādarvāk brahmayajñaḥ kṛto na hi /
kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret // KūrmP_2,18.103 //
agneḥ paścimato deśe bhūtayajñānta eva vā /
kuśapuñje samāsīnaḥ kuśapāṇiḥ samāhitaḥ // KūrmP_2,18.104 //
śālāgnau laukike vāgnau jale bhūbhyāmathāpivā /
vaiśvadevaṃ tataḥ kuryād devayajñaḥ sa vai smṛtaḥ // KūrmP_2,18.105 //
yadi syāllaukike pakvaṃ tato 'nnaṃ tatra hūyate /
śālāgnau tatra devānnaṃ vidhireṣa sanātanaḥ // KūrmP_2,18.106 //
devebhyastu hutādannāccheṣād bhūtabaliṃ haret /
bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām // KūrmP_2,18.107 //
śvabhyaśca śvapacebhyaśca patitādibhya eva ca /
dadyād bhūmau baliṃ tvannaṃ pakṣibhyo 'tha dvijottamaḥ // KūrmP_2,18.108 //
sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret /
bhūtayajñastvayaṃ nityaṃ sāyaṃ prātarvidhīyate // KūrmP_2,18.109 //
ekaṃ tu bhojayed vipraṃ pitṝnuddiśya sattamam /
nityaśrāddhaṃ taduddiṣṭaṃ pitṛyajño gatipradaḥ // KūrmP_2,18.110 //
uddhṛtya vā yathāśakti kiñcidannaṃ samāhitaḥ /
vedatattvārthaviduṣe dvijāyaivopapādayet // KūrmP_2,18.111 //
pūjayedatithiṃ nityaṃ namasyedarcayed dvijam /
manovākkarmabhiḥ śāntamāgataṃ svagṛha tataḥ // KūrmP_2,18.112 //
hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ /
dadyādatithaye nityaṃ budhyeta parameśvaram // KūrmP_2,18.113 //
bhikṣāmāhurgrāsamātramagraṃ tasyāścaturguṇam /
puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate // KūrmP_2,18.114 //
godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam /
abhyāgatān yathāśakti pūjayedatithiṃ yathā // KūrmP_2,18.115 //
bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
dadyādannaṃ yathāśakti tvarthibhyo lobhavarjitaḥ // KūrmP_2,18.116 //
sarveṣāmapyalābhe tu annaṃ gobhyo nivedayet /
bhuñjīta bandhubhiḥ sārdhaṃ vāgyato 'nnamakutsayan // KūrmP_2,18.117 //
akṛtvā tu dvijaḥ pañca mahāyajñān dvijottamāḥ /
bhṛñjīta cet sa mūḍhātmā tiryagyoniṃ sagacchati // KūrmP_2,18.118 //
vedābhyāso 'nvahaṃ śaktyā mahāyajñakriyā kṣamā /
nāśayatyāśu pāpāni devānāmarcanaṃ tathā // KūrmP_2,18.119 //
yo mohādathavālasyādakṛtvā devatārcanam /
bhuṅkte sa yāti narakān śūkareṣvabhijāyate // KūrmP_2,18.120 //
tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ /
bhuñjīta svajanaiḥ sārdhaṃ sayāti paramāṃ gatim // KūrmP_2,18.121 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge aṣṭādaśo 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
prāṅmukho 'nnāni bhuñjīta sūryābhimukha eva vā /
āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu // KūrmP_2,19.1 //
āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ /
śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ // KūrmP_2,19.2 //
pañcārdre bhojanaṃ kuryād bhūmau pātraṃ nidhāya tu /
upavāsena tattulyaṃ manurāha prajāpatiḥ // KūrmP_2,19.3 //
upalipte śucau deśe pādau prakṣālya vai karau /
ācamyārdrānano 'krodhaḥ pañcārdre bhojanaṃ caret // KūrmP_2,19.4 //
mahāvyahṛtibhistvannaṃ paridhāyodakena tu /
amṛtopastaraṇamasītyāpośānakriyāṃ caret // KūrmP_2,19.5 //
svāhāpraṇavasaṃyuktāṃ prāṇāyādyāhutiṃ tataḥ /
apānāya tato hutvā vyānāya tadanantaram // KūrmP_2,19.6 //
udānāya tataḥ kuryāt samānāyeti pañcamīm /
vijñāya tattvameteṣāṃ juhuyādātmani dvijaḥ // KūrmP_2,19.7 //
śeṣamannaṃ yathākāmaṃ bhuñjītavyaṃ janairyutam /
dhyātvā tanmanasā devamātmānaṃ vai prajāpatim // KūrmP_2,19.8 //
amṛtāpidhānamasītyupariṣṭādapaḥ pibet /
ācāntaḥ punarācāmedāyaṃ gauriti mantrataḥ // KūrmP_2,19.9 //
drupadāṃ vā trirāvartya sarvapāpapraṇāśanīm /
prāṇānāṃ granthirasītyālabhed hṛdayaṃ tataḥ // KūrmP_2,19.10 //
ācamyāṅguṣṭhamātreti pādāṅguṣṭhe 'tha dakṣiṇe /
niḥ stravayed hastajalamūrdhvahastaḥ samāhitaḥ // KūrmP_2,19.11 //
hutānumantraṇaṃ kuryāt śraddhāyāmiti mantrataḥ /
athākṣareṇa svātmānaṃ yojayed brahmaṇeti hi // KūrmP_2,19.12 //
sarveṣāmeva yāgānāmātmayāgaḥ paraḥ smṛtaḥ /
yo 'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam // KūrmP_2,19.13 //
yajñopavītī bhuñjīta straggandhālaṅkṛtaḥ śuciḥ /
sāyaṃprāparnāntarā vai saṃdhyāyāṃ tu viśeṣataḥ // KūrmP_2,19.14 //
nādyāt sūryagrahāt pūrvamahni sāyaṃ śaśigrahāt /
grahakāle ca nāśnīyāt snātvāśnīyāt tu muktayoḥ // KūrmP_2,19.15 //
mukte śaśini bhuñjīta yadi na syānmahāniśā /
amuktayorastaṅgatayoradyād dṛṣṭvā pare 'hani // KūrmP_2,19.16 //
nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ /
na yajñaśiṣṭādand vā na kruddho nānyamānasaḥ // KūrmP_2,19.17 //
ātmārthaṃ bhojanaṃ yasya ratyarthaṃ yasya maithunam /
vṛtyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam // KūrmP_2,19.18 //
yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ /
sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram // KūrmP_2,19.19 //
nārdharātre na madhyāhne nājīrṇe nārdravastradhṛk /
na ca bhinnāsanagato na śayānaḥ sthito 'pi vā // KūrmP_2,19.20 //
na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu /
nocchiṣṭo ghṛtamādadyānna mūrdhānaṃ spṛśedapi // KūrmP_2,19.21 //
na brahma kīrtayan vāpi na niḥ śeṣaṃ na bhāryayā /
nāndhakāre na cākāśe na ca devālayādiṣu // KūrmP_2,19.22 //
naikavastrastu bhuñjīta na yānaśayanasthitaḥ /
na pādukānirgato 'tha na hasan vilapannapi // KūrmP_2,19.23 //
bhuktvaivaṃ sukhamāsthāya tadannaṃ pariṇāmayet /
itihāsapurāṇābhyāṃ vedārthānupabṛṃhayet // KūrmP_2,19.24 //
tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ /
āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati // KūrmP_2,19.25 //
na tiṣṭhati tu yaḥ purvāṃ nāste saṃdhyāṃ tu paścimām /
sa śūdreṇa samo loke sarvadharmavivarjitaḥ // KūrmP_2,19.26 //
hutvāgniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam /
sabhṛtyabāndhavajanaḥ svapecchuṣkapado niśi // KūrmP_2,19.27 //
nottarābhimukhaḥ svapyāt paścimābhimukho na ca /
na cākāśe na nagno vā nāśucirnāsane kvacit // KūrmP_2,19.28 //
na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi /
nānuvaṃśaṃ na pālāśe śayane vā kadācana // KūrmP_2,19.29 //
ityetadakhilenoktamahanyahani vai mayā /
brāhmaṇānāṃ kṛtyajātamapavargaphalapradam // KūrmP_2,19.30 //
nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ /
sa yāti narakān ghorān kākayonau ca jāyate // KūrmP_2,19.31 //
nānyo vimuktaye panthā muktvāśramavidhiṃ svakam /
tasmāt karmāṇi kurvota tuṣṭaye parameṣṭhinaḥ // KūrmP_2,19.32 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonaviṃśo 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ /
piṇḍānvāhāryakaṃ bhaktyā bhuktimuktiphalapradam // KūrmP_2,20.1 //
piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate /
aparāhne dvijātīnāṃ praśastenāmiṣeṇa ca // KūrmP_2,20.2 //
pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake /
caturdaśīṃ varjayitvā praśastā hyuttarottarāḥ // KūrmP_2,20.3 //
amāvāsyāṣṭakāstistraḥ pauṣamāsādiṣu triṣu /
tistraścānvaṣṭakāḥ puṇyā māghī pañcadaśī tathā // KūrmP_2,20.4 //
trayodaśī maghāyuktā varṣāsu tu viśeṣataḥ /
śasyāpākaśrāddhakālā nityāḥ proktā dine dine // KūrmP_2,20.5 //
naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ /
bāndhavānāṃ ca maraṇe nārakī syādato 'nyathā // KūrmP_2,20.6 //
kāmyāni caiva śrāddhāni śasyānte grahaṇādiṣu /
ayane viṣuve caiva vyatīpāte 'pyanantakam // KūrmP_2,20.7 //
saṃkrāntyamakṣayaṃ śrāddhaṃ tathā janmadineṣvapi /
nakṣatreṣu ca sarveṣu kāryaṃ kāmyaṃ viśeṣataḥ // KūrmP_2,20.8 //
svargaṃ ca labhate kṛtvā kṛttikāsu dvijottamaḥ /
apatyamatha rohiṇyāṃ saumye tu brahmavarcasam // KūrmP_2,20.9 //
raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca /
punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca // KūrmP_2,20.10 //
sarvān kāmāṃstathā sārpe pitrye saubhāgyameva ca /
aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam // KūrmP_2,20.11 //
jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān /
vāṇijyasiddhiṃ svātau tu viśākhāsu suvarṇakam // KūrmP_2,20.12 //
maitre bahūni mitrāṇi rājyaṃ śākre tathaiva ca /
mūle kṛṣiṃ labhed yānasiddhimāpye samudrataḥ // KūrmP_2,20.13 //
sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ /
śraviṣṭhāyāṃ tathā kāmān vāruṇe ca paraṃ balam // KūrmP_2,20.14 //
ajaikapāde kupyaṃ syādahirbudhne gṛhaṃ śubham /
revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā /
yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati // KūrmP_2,20.15 //
ādityavāre tvārogyaṃ candre saubhāgyameva ca /
kauje sarvatra vijayaṃ sarvān kāmān budhasya tu // KūrmP_2,20.16 //
vidyāmabhīṣṭā jīve tu dhanaṃ vai bhārgave punaḥ /
śamaiśvare labhedāyuḥ pratipatsu sutān śubhān // KūrmP_2,20.17 //
kanyakāṃ vai dvitīyāyāṃ tṛtīyāyāṃ tu vandinaḥ /
paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān // KūrmP_2,20.18 //
ṣaṣṭyāṃ dyūtaṃ kṛṣiṃ cāpi saptamyāṃ labhate naraḥ /
aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā // KūrmP_2,20.19 //
syānnavamyāmekakhuraṃ daśamyāṃ dvikhuraṃ bahu /
ekādaśyāṃ tathā rūpyaṃ brahmavarcasvinaḥ sutān // KūrmP_2,20.20 //
dvādaśyāṃ jātarūpaṃ ca rajataṃ kupyameva ca /
jñātiśraiṣṭhyaṃ trayodaśyāṃ caturdaśyāṃ tu kruprajāḥ /
pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā // KūrmP_2,20.21 //
tasmācchrāddhaṃ na kartavyaṃ caturdaśyāṃ dvijātibhiḥ /
śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet // KūrmP_2,20.22 //
dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ /
tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ // KūrmP_2,20.23 //
karmārambheṣu sarveṣu kuryādābhyudayaṃ punaḥ /
putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvaṇi smṛtam // KūrmP_2,20.24 //
ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ /
ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam // KūrmP_2,20.25 //
etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam /
yātrāyāṃ ṣaṣṭhamākhyātaṃ tatprayatnena pālayet // KūrmP_2,20.26 //
śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam /
daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt // KūrmP_2,20.27 //
saṃdhyārātryorna kartavyaṃ rāhoranyatra darśanāt /
deśānāṃ ca viśeṣeṇa bhavet puṇyamanantakam // KūrmP_2,20.28 //
gaṅgāyāmakṣayaṃ śrāddhaṃ prayāge 'marakaṇṭake /
gāyanti pitaro gāthāṃ kīrtayanti manīṣiṇaḥ // KūrmP_2,20.29 //
eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ /
teṣāṃ tu samavetānāṃ yadyeko 'pi gāyāṃ vrajet // KūrmP_2,20.30 //
gayāṃ prāpyānuṣaṅgeṇa yadi śrāddhaṃ samācaret /
tāritāḥ pitarastena sa yāti paramāṃ gatim // KūrmP_2,20.31 //
varāhaparvate caiva gaṅgāyāṃ vai viśeṣataḥ /
vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ // KūrmP_2,20.32 //
gaṅgādvāre prabhāse ca bilvake nīlaparvate /
kurukṣetre ca kubjāmre bhṛgutuṅge mahālaye // KūrmP_2,20.33 //
kedāre phalgutīrthe ca naimiṣāraṇya eva ca /
sarasvatyāṃ viśeṣeṇa puṣkareṣu viśeṣataḥ // KūrmP_2,20.34 //
narmadāyāṃ kuśāvarte śrīśaile bhadrakarṇake /
vetravatyāṃ vipāśāyāṃ godāvaryāṃ viśeṣataḥ // KūrmP_2,20.35 //
evamādiṣu cānyeṣu tīrtheṣu pulineṣu ca /
nadīnāṃ caiva tīreṣu tuṣyanti pitaraḥ sadā // KūrmP_2,20.36 //
vrīhibhiśca yavairmāṣairadbhirmūlaphalena vā /
śyāmākaiśca yavaiḥ śākairnovāraiśca priyaṅgubhiḥ /
gaudhūmaiśca tilairmudgairmāsaṃ prīṇayate pitṝn // KūrmP_2,20.37 //
āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān /
vidāryāśca bharaṇḍāśca śrāddhakāle prādapayet // KūrmP_2,20.38 //
lājān madhuyutān dadyāt saktūn śarkarayā saha /
dadyācchrāddhe prayatnena śṛṅgāṭakakaśerukān // KūrmP_2,20.39 //
dvau māsau matsyamāṃsena trīn māsān hāriṇenatu /
aurabhreṇātha caturaḥ śākuneneha pañca tu // KūrmP_2,20.40 //
ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai /
aṣṭāveṇasya māṃsena rauraveṇa navaiva tu // KūrmP_2,20.41 //
daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ /
śaśakūrmaryormāṃsena māsānekādaśaiva tu // KūrmP_2,20.42 //
saṃvatsaraṃ tu gavyena payasā pāyasena tu /
vārdhroṇasasya māṃsena tṛptirdvādaśavārṣikī // KūrmP_2,20.43 //
kālaśākaṃ mahāśalkaṃ khaṅgalohāmiṣaṃ madhu /
ānantyāyaiva kalpante munyannāni ca sarvaśaḥ // KūrmP_2,20.44 //
krītvā labdhvā svayaṃ vātha mṛtānāhṛtya vā dvijaḥ /
dadyācchrāddhe prayatnena tadasyākṣayamucyate // KūrmP_2,20.45 //
pippalīṃ kramukaṃ caiva tathā caiva masūrakam /
kūṣmāṇḍālābuvārtākān bhūstṛṇaṃ surasaṃ tathā // KūrmP_2,20.46 //
kusumbhapiṇḍamūlaṃ vai tandulīyakameva ca /
rājamāṣāṃstathā kṣīraṃ māhiṣaṃ ca vivarjayet // KūrmP_2,20.47 //
kodravān kovidārāṃścapālakyān maricāṃstathā /
varjayet sarvayatnena śrāddhakāle dvijottamaḥ // KūrmP_2,20.48 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge viśo 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ /
piṇḍānvāhāryakaṃ śrāddhaṃ kuryāt saumyamanāḥ śuciḥ // KūrmP_2,21.1 //
pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam /
tīrthaṃ tad havyakavyānāṃ pradāne cātithiḥ smṛtaḥ // KūrmP_2,21.2 //
ye somapā virajaso dharmajñāḥ śāntacetasaḥ /
vratino niyamasthāśca ṛtukālābhigāminaḥ // KūrmP_2,21.3 //
pañcāgnirapyadhīyāno yajurvedavideva ca /
bahvṛcaśca trisauparṇastrimadhurvātha yo bhavet // KūrmP_2,21.4 //
triṇāciketacchandogo jyeṣṭhasāmaga eva ca /
atharvaśiraso 'dhyetā rudrādhyāyī viśeṣataḥ // KūrmP_2,21.5 //
agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit /
mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ // KūrmP_2,21.6 //
ṛṣivratī ṛṣīkaśca tathā dvādaśavārṣikaḥ /
brahmadeyānusaṃtāno garbhaśuddhaḥ sahasradaḥ // KūrmP_2,21.7 //
cāndrāyaṇavratacaraḥ satyavādī purāṇavit /
gurudevāgnipūjāsu prasakto jñānatatparaḥ // KūrmP_2,21.8 //
vimuktaḥ sarvato dhīro brahmabhūto dvijottamaḥ /
mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ // KūrmP_2,21.9 //
ahiṃsānirato nityamapratigrahaṇastathā /
satriṇo dānaniratā vijñeyāḥ paṅktipāvanāḥ // KūrmP_2,21.10 //
yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ /
sāvitrījāpaniratā brāhmaṇāḥ paṅktipāvanāḥ // KūrmP_2,21.11 //
kulīnāḥ śrutavantaśca śīlavantastapasvinaḥ /
agnicitsnātakā viprā vijñeyāḥ paṅktipāvanāḥ // KūrmP_2,21.12 //
mātāpitrorhite yuktaḥ prātaḥ snāyī tathā dvijaḥ /
adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ // KūrmP_2,21.13 //
jñānaniṣṭho mahāyogī vedāntārthavicintakaḥ /
śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ // KūrmP_2,21.14 //
vedavidyārataḥ snāto brahmacaryaparaḥ sadā /
atharvaṇo mumukṣuśca brāhmaṇaḥ paṅktipāvanaḥ // KūrmP_2,21.15 //
asamānapravarako hyasagotrastathaiva ca /
asaṃbandhī ca vijñeyo brāhmaṇaḥ paṅktipāvanaḥ // KūrmP_2,21.16 //
bhojayed yoginaṃ pūrvaṃ tattvajñānarataṃ yatim /
alābhe naiṣṭhikaṃ dāntamupakurvāṇakaṃ tathā // KūrmP_2,21.17 //
tadalābhe gṛhasthaṃ tu mumukṣuṃ saṅgavarjitam /
sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet // KūrmP_2,21.18 //
prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ /
phalaṃ vedavidāṃ tasya sahasrādatiricyate // KūrmP_2,21.19 //
tasmād yatnena yogīndramīśvarajñānatatparam /
bhojayed havyakavyeṣu alābhāditarān dvijān // KūrmP_2,21.20 //
eṣa vai prathamaḥ kalpaḥ pridāne havyakavyayoḥ /
anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ // KūrmP_2,21.21 //
mātāmahaṃ mātulaṃ ca svastrīyaṃ śvaśuraṃ gurum /
dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet // KūrmP_2,21.22 //
na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo 'sya saṃgrahaḥ /
paiśācī dakṣiṇā sā hi naivāmutra phalapradā // KūrmP_2,21.23 //
kāma śrāddhe 'rcayenmitraṃ nābhirūpamapi tvarim /
dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam // KūrmP_2,21.24 //
brāhmaṇo hyanadhīyānastṛṇāgniriva śāmyati /
tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate // KūrmP_2,21.25 //
yatheriṇe bījamuptvā na vaptā labhate phalam /
tathānṛce havirdattvā na dātā labhate phalam // KūrmP_2,21.26 //
yāvato grasate piṇḍān havyakavyeṣvamantravit /
tāvato grasate pretya dīptān sthūlāṃstvayoguḍān // KūrmP_2,21.27 //
api vidyākulairyuktā hīnavṛttā narādhamāḥ /
yatraite bhuñjate havyaṃ tad bhavedāsura dvijāḥ // KūrmP_2,21.28 //
yasya vedaśca vedī ca vicchidyete tripūruṣam /
sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana // KūrmP_2,21.29 //
śūdrapreṣyo bhṛto rājño vṛṣalo grāmayājakaḥ /
badhabandhopajīvī ca ṣaḍete brahmabandhavaḥ // KūrmP_2,21.30 //
dattānuyogān vṛtyarthaṃ patitān manurabravīt /
vedavikrāyiṇo hyete śrāddhādiṣu vigarhitāḥ // KūrmP_2,21.31 //
śrutivikrayiṇo ye tu parapūrvāsamudbhavāḥ /
asamānān yājayanti patitāste prakīrtitāḥ // KūrmP_2,21.32 //
asaṃskṛtādhyāpakā ye bhṛtyā vādhyāpayanti ye /
adhīyate tathā vedān patitāste prakīrtitāḥ // KūrmP_2,21.33 //
vṛddhaśrāvakanirgranthāḥ pañcarātravido janāḥ /
kāpālikāḥ pāśupatāḥ pāṣaṇḍā ye ca tadvidhāḥ // KūrmP_2,21.34 //
yasyāśnanti havīṃṣyete durātmānastu tāmasāḥ /
na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam // KūrmP_2,21.35 //
anāśramo yo dvijaḥ syādāśramī vā nirarthakaḥ /
mithyāśramī ca te viprā vijñeyāḥ paṅktidūṣakāḥ // KūrmP_2,21.36 //
duścarmā kunakhī kuṣṭhī śvitrī ca śyāvadantakaḥ /
viddhaprajananaścaiva stenaḥ klībo 'tha nāstikaḥ // KūrmP_2,21.37 //
madyapo vṛṣalīsakto vīrahā didhiṣūpatiḥ /
āgāradāhī kuṇḍāśī somavikrayiṇo dvijāḥ // KūrmP_2,21.38 //
parivettā tathā hiṃstraḥ parivittirnirākṛtiḥ /
paunarbhavaḥ kusīdī ca tathā nakṣatradarśakaḥ // KūrmP_2,21.39 //
gītavāditranirato vyādhitaḥ kāṇa eva ca /
hīnāṅgaścātiriktāṅgo hyavakīrṇistathaiva ca // KūrmP_2,21.40 //
kanyādūṣī kuṇḍagolau abhiśasto 'tha devalaḥ /
mitradhruk piśunaścaiva nityaṃ bhāryānuvartakaḥ // KūrmP_2,21.41 //
mātāpitrorgurostyāgī dāratyāgī tathaiva ca /
gotrabhid bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca // KūrmP_2,21.42 //
anapatyaḥ kūṭasākṣī yācako raṅgajīvakaḥ /
samudrayāyī kṛtahā tathā samayabhedakaḥ // KūrmP_2,21.43 //
devanindāparaścaiva vedanindāratastathā /
dvijanindārataścaite varjyāḥ śrāddhādikarmasu // KūrmP_2,21.44 //
kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ /
mitradhruk kuhakaścaiva viśeṣāt paṅktidūṣakāḥ // KūrmP_2,21.45 //
sarve punarabhojyānnāstvadānārhāśca karmasu /
brahmabhāvanirastāśca varjanīyāḥ prayatnataḥ // KūrmP_2,21.46 //
śūdrānnarasapuṣṭāṅgaḥ saṃdhyopāsanavarjitaḥ /
mahāyajñavihīnaśca brāhmaṇaḥ paṅktidūṣakaḥ // KūrmP_2,21.47 //
adhītanāśanaścaiva snānahomavivarjitaḥ /
tāmaso rājasaścaiva brāhmaṇaḥ paṅktidūṣakaḥ // KūrmP_2,21.48 //
bahunātra kimuktena vihitān ye na kurvate /
ninditānācarantyete varjanīyāḥ prayatnataḥ // KūrmP_2,21.49 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekaviśo 'dhyāya


_____________________________________________________________

IN REE NICHT ZULÄSSIGE ZEICHEN:

vyāsa uvāca
gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ /
saṃnipātya dvijān sarvān sādhubhiḥ saṃnimantrayet // KūrmP_2,22.1 //
śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca /
asaṃbhave paredyurvā yathoktairlakṣaṇairyutān // KūrmP_2,22.2 //
tasya te pitaraḥ śrutvā śrāddhakālamupasthitam /
anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ // KūrmP_2,22.3 //
brāhmaṇaiste sahāśnanti pitaro hyantarikṣagāḥ /
vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim // KūrmP_2,22.4 //
āmantritāśca te viprāḥ śrāddhakāla upasthite /
vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ // KūrmP_2,22.5 //
akrodhano 'tvaro 'mattaḥ satyavādī samāhitaḥ /
bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam // KūrmP_2,22.6 //
āmantrito brāhmaṇo vā yo 'nyasmai kurute kṣaṇam /
sa yāti narakaṃ ghoraṃ sūkaratvāṃ prāyāti ca // KūrmP_2,22.7 //
āmantrayitvā yo mohādanyaṃ cāmantrayed dvijam /
sa tasmādadhikaḥ pāpī viṣṭhākīṭo 'bhijāyate // KūrmP_2,22.8 //
śrāddhe nimantrito vipro maithunaṃ yo 'dhigacchati /
brahmahatyāmavāpnoti tiryagyonau ca jāyate // KūrmP_2,22.9 //
nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ /
bhavanti pitarastasya taṃ māsaṃ pāṃśubhojanāḥ // KūrmP_2,22.10 //
nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ /
bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ // KūrmP_2,22.11 //
tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ /
akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ // KūrmP_2,22.12 //
śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ /
samūlānāhared vāri dakṣiṇāgrān sunirmalān // KūrmP_2,22.13 //
dakṣiṇāpravaṇaṃ snigdhaṃ vibhaktaṃ śubhalakṣaṇam /
śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet // KūrmP_2,22.14 //
nadītīreṣu tīrtheṣu svabhūmau caiva sānuṣu /
vivikteṣu ca tuṣyanti dattena pitaraḥ sadā // KūrmP_2,22.15 //
pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet /
svāmibhistad vihanyeta mohād yat kriyate naraiḥ // KūrmP_2,22.16 //
aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca /
sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ // KūrmP_2,22.17 //
tilān pravikiret tatra sarvato bandhayedajān /
asuropahataṃ sarvaṃ tilaiḥ śuddhyatyajena vā // KūrmP_2,22.18 //
tato 'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam /
coṣyapeyasamṛddhaṃ ca yathāśaktyā prakalpayet // KūrmP_2,22.19 //
tato nivṛtte madhyāhne luptalomanakhān dvijān /
abhigamya yathāmārgaṃ prayacched dantadhāvanam // KūrmP_2,22.20 //
tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham /
pātrairaudumbarairdadyād vaiśvadaivatyapūrvakam // KūrmP_2,22.21 //
tataḥ snātvā nivṛttebhyaḥ pratyutthāyakṛtāñjaliḥ /
pādyamācamanīyaṃ ca saṃprayacched yathākramam // KūrmP_2,22.22 //
ye cātra viśvedevānāṃ viprāḥ pūrvaṃ nimantritāḥ /
prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca // KūrmP_2,22.23 //
dakṣiṇāmukhayuktāni pitṝṇāmāsanāni ca /
dakṣiṇāgraikadarbhāṇi prokṣitāni tilodakaiḥ // KūrmP_2,22.24 //
teṣūpaveśayedetānāsanaṃ spṛśya sa dvijam /
āsadhvamiti saṃjalpan āsanāste pṛthak pṛthak // KūrmP_2,22.25 //
dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā /
ekaikaṃ vā bhavet tatra devamātāmaheṣvapi // KūrmP_2,22.26 //
satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam /
pañcaitān vistaro hanti tasmānneheta vistaram // KūrmP_2,22.27 //
api vā bhojayedekaṃ brāhmaṇaṃ vedapāragam /
śrutaśīlādisaṃpannamalakṣaṇavivarjitam // KūrmP_2,22.28 //
uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ /
devatāyatane cāsmai nivedyānyatpravartayet // KūrmP_2,22.29 //
prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe /
tasmādekamapi śreṣṭhaṃ vidvāṃsaṃ bhojayed dvijam // KūrmP_2,22.30 //
bhikṣuko brahmacārī vā bhojanārthamupasthitaḥ /
upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet // KūrmP_2,22.31 //
atithiryasya nāśnāti na tacchrāddhaṃ praśasyate /
tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ // KūrmP_2,22.32 //
ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ /
kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ // KūrmP_2,22.33 //
hīnāṅgaḥ patitaḥ kuṣṭhī vraṇī pukkasanāstikau /
kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ // KūrmP_2,22.34 //
bībhatsumaśuciṃ nagnaṃ mattaṃ dhūrtaṃ rajasvalām /
nīlakāṣāyavasanaṃ pāṣaṇḍāṃśca vivarjayet // KūrmP_2,22.35 //
yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati /
tatsarvameva kartavyaṃ vaiśvadaivatyapūrvakam // KūrmP_2,22.36 //
yathopaviṣṭān sarvāṃstānalaṅkuryād vibhūṣaṇaḥ /
stragdāmabhiḥ śiroveṣṭairdhūpavāso 'nulepanaiḥ // KūrmP_2,22.37 //
tatastvāvāhayed devān brāhmaṇānāmanujñayā /
udaṅmukho yathānyāyaṃ viśve devāsa ityṛcā // KūrmP_2,22.38 //
dve pavitre gṛhītvātha bhājane kṣālite punaḥ /
śaṃ no devyā jalaṃ kṣiptvā yavo 'sīti yavāṃstathā // KūrmP_2,22.39 //
yā divyā iti mantraṇa haste tvarghaṃ vinikṣipet /
pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ // KūrmP_2,22.40 //
apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ /
āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ // KūrmP_2,22.41 //
āvāhya tadanujñāto japedāyantu nastataḥ /
śaṃ no devyodakaṃ pātre tilo 'sīti tilāṃstathā // KūrmP_2,22.42 //
kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ /
saṃstravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ /
pitṛbhyaḥ sthānametena nyubjaṃ pātraṃ nidhāpayet // KūrmP_2,22.43 //
agnau kariṣyetyādāya pṛcchatyannaṃ ghṛtaplutam /
kuruṣvetyabhyanujñāto juhuyādupavītavān // KūrmP_2,22.44 //
yajñopavītinā homaḥ kartavyaḥ kuśapāṇinā /
prācīnāvītinā pitryaṃ vaiśvadevaṃ tu homavat // KūrmP_2,22.45 //
dakṣiṇaṃ pātayejjānuṃ devān paricaran pumān /
pitṛṇāṃ paricaryāsu pātayeditaraṃ tathā // KūrmP_2,22.46 //
somāya vai pitṛmate svadhā nama iti bruvan /
agnaye kavyavāhanāya svadheti juhuyāt tataḥ // KūrmP_2,22.47 //
agnyabhāve tu viprasya pāṇāvevopapādayet /
mahādevāntike vātha goṣṭhe vā susamāhitaḥ // KūrmP_2,22.48 //
tatastairabhyanujñāto gatvā vai dakṣiṇāṃ diśam /
gomayenopatipyorvoṃ sthānaṃ kṛtvā tu saikatam // KūrmP_2,22.49 //
maṇḍalaṃ caturastraṃ vā dakṣiṇāvanataṃ śubham /
trirullikhet tasya madhyaṃ darbheṇaikena caiva hi // KūrmP_2,22.50 //
tataḥ saṃstīrya tatsthāne darbhān vaidakṣiṇāgrakān /
trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ // KūrmP_2,22.51 //
nyupya piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām /
teṣu darbheṣvathācamya trirāyamya śanairasūn /
tadannaṃ tu namaskuryāt pitṝneva ca mantravit // KūrmP_2,22.52 //
udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ /
avajighrecca tān piṇḍān yathānyuptān samāhitaḥ // KūrmP_2,22.53 //
atha piṇḍāvaśiṣṭānnaṃ vidhinā bhojayed dvijān /
māṃsānyapūpān vividhān dadyāt kṛsarapāyasam // KūrmP_2,22.54 //
sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu /
annaṃ caiva yathākāmaṃ vividhaṃ bhakṣyapeyakam // KūrmP_2,22.55 //
yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet /
dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā // KūrmP_2,22.56 //
uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā /
anyatra phalamūlebhyaḥ pānakebhyastathaiva ca // KūrmP_2,22.57 //
nāśrūṇi pātayejjātu na kupyennānṛtaṃ vadet /
na pādena spṛśedannaṃ na caitadavadhūnayet // KūrmP_2,22.58 //
krodhena caiva yat dattaṃ yad bhuktaṃ tvarayā punaḥ /
yātudhānā vilumpanti jalpatā copapāditam // KūrmP_2,22.59 //
svinnagātro na tiṣṭheta sannidhau tu dvijanmanām /
na cātra śyenakākādīn pakṣiṇaḥ pratiṣedhayet /
tadrūpāḥ pitarastatra samāyānti bubhukṣavaḥ // KūrmP_2,22.60 //
na dadyāt tatra hastena pratyakṣalavaṇaṃ tathā /
na cāyasena pātreṇa na caivāśraddhayā punaḥ // KūrmP_2,22.61 //
kāñcanena tu pātreṇa rājataudumbareṇa vā /
dattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ // KūrmP_2,22.62 //
pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitan /
sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasaḥ // KūrmP_2,22.63 //
na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet /
yācitā dāpitā dātā narakān yānti dāruṇān // KūrmP_2,22.64 //
bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān /
tāvaddhi pitaro 'śnanti yāvannoktā havirguṇāḥ // KūrmP_2,22.65 //
nāgrāsanopaviṣṭastu bhuñjota prathamaṃ dvijaḥ /
bahūnāṃ paśyatāṃ so 'jñaḥ paṅktyā harati kilbiṣam // KūrmP_2,22.66 //
na kiñcid varjayecchrāddhe niyuktastu dvijottamaḥ /
na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet // KūrmP_2,22.67 //
yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi /
sa pretya paśutāṃ yāti saṃbhavānekaviṃśatim // KūrmP_2,22.68 //
svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
itihāsapurāṇāni śrāddhakalpāṃśca śobhanān // KūrmP_2,22.69 //
tato 'nnamutsṛjed bhukte agrato vikiran bhuvi /
pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ // KūrmP_2,22.70 //
ācāntānanujānīyādabhito ramyatāmiti /
svadhāstviti ca taṃ brūyurbrāhmaṇāstadanantaram // KūrmP_2,22.71 //
tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet /
yathā brūyustathā kuryādanujñātastu vai dvijaiḥ // KūrmP_2,22.72 //
pitrye svadita ityeva vākyaṃ goṣṭheṣu sūnṛtam /
saṃpannamityabhyudaye daive rocata ityapi // KūrmP_2,22.73 //
visṛjya brāhmaṇāṃstān vai daivapūrvaṃ tu vāgyataḥ /
dakṣiṇāṃ diśamākāṅ kṣanyācetemān varān pitṝn // KūrmP_2,22.74 //
dātāro no 'bhivardhantāṃ vedāḥ saṃtatireva ca /
śraddhā ca no mā vyagamad bahudeyaṃ ca nosttviti // KūrmP_2,22.75 //
piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi vā /
madhyamaṃ tu tataḥ piṇḍamadyāt patnī sutārthinī // KūrmP_2,22.76 //
prakṣālya hastāvācamya jñātīn śeṣeṇa toṣayet /
jñātiṣvapi catuṣṭeṣu svān bhṛtyān bhojayot tataḥ /
paścāt svayaṃ ca patnībhiḥ śeṣamannaṃ samācaret // KūrmP_2,22.77 //
nodvāsayet taducchiṣṭaṃ yāvannāstaṅgato raviḥ /
brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām // KūrmP_2,22.78 //
dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam /
mahārauravamāsādya kīṭayoniṃ vrajet punaḥ // KūrmP_2,22.79 //
śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ /
svādhyāyaṃ ca tathādhvānaṃ kartā bhoktā ca varjayet // KūrmP_2,22.80 //
śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
mahāpātikibhistulyā yānti te narakān bahūn // KūrmP_2,22.81 //
eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ /
āmena vartayennityamudāsīno 'tha tattvavit // KūrmP_2,22.82 //
anagniradhvago vāpi tathaiva vyasanānvitaḥ /
āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ /
tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet // KūrmP_2,22.83 //
yo 'nena vidhinā śrāddhaṃ kuryāt saṃyatamānasaḥ /
vyapetakalpaṣo nityaṃ yogināṃ vartate padam // KūrmP_2,22.84 //
tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ /
ārādhito bhavedīśastena samyak sanātanaḥ // KūrmP_2,22.85 //
api mūlairphalairvāpi prakuryānnirdhano dvijaḥ /
tilodakaistarpayed vā pitṝn snātvā samāhitaḥ // KūrmP_2,22.86 //
na jīvatpitṛko dadyāddhomāntaṃ cābhidhīyate /
yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate // KūrmP_2,22.87 //
pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
yo yasya mriyate tasmai deyaṃ nānyasya tena tu // KūrmP_2,22.88 //
bhojayed vāpi jīvantaṃ yathākāmaṃ tu bhaktitaḥ /
na jīvantamatikramya dadāti śrūyate śrutiḥ // KūrmP_2,22.89 //
dvyāmuṣyāyaṇiko dadyād bījikṣetrikayoḥ samam /
ṛkyādardhaṃ samādadyānniyogotpādito yadi // KūrmP_2,22.90 //
aniyuktaḥ suto yaśca śulkato jāyate tviha /
pradadyād bījine piṇḍaṃ kṣetriṇe tu tato 'nyathā // KūrmP_2,22.91 //
dvau piṇḍau nirvapet tābhyāṃ kṣetriṇe bījine tathā /
kīrtayedatha caikasmin bījinaṃ kṣetriṇaṃ tataḥ // KūrmP_2,22.92 //
mṛtāhani tu kartavyamekodiṣṭaṃ vidhānataḥ /
aśauce sve parikṣīṇe kāmyaṃ vai kāmataḥ punaḥ // KūrmP_2,22.93 //
pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā /
devavatsarvameva syād yavaiḥ kāryā tilakriyā // KūrmP_2,22.94 //
darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān /
nāndīmukhāstu pitaraḥ prīyantāmiti vācayet // KūrmP_2,22.95 //
mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ syādanantaram /
tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam // KūrmP_2,22.96 //
davapūrvaṃ pradadyād vai na kuryādapradakṣiṇam /
prāṅmukho nirvapet piṇḍānupavītī samāhitaḥ // KūrmP_2,22.97 //
pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ /
sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu // KūrmP_2,22.98 //
puṣperdhūpaiśca naivedyairgandhādyairbhūṣaṇairapi /
pūjayitvā mātṛgaṇaṃ kūryācchrāddhatrayaṃ budhaḥ // KūrmP_2,22.99 //
akṛtvā mātṛyāgaṃ tu yaḥ śrāddhaṃ pariveṣayet /
tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ // KūrmP_2,22.100 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvāviśo 'dhyāyaḥ


_____________________________________________________________

IN REE NICHT ZULÄSSIGE ZEICHEN:

vyāsa uvāca
daśāhaṃ prāhurāśaucaṃ sapiṇḍeṣu vipaścitaḥ /
mṛteṣu vātha jāteṣu brāhmaṇānāṃ dvijottamāḥ // KūrmP_2,23.1 //
nityāni caiva karmāṇi kāmyāni ca viśeṣataḥ /
nakuryād vihitaṃ kiñcit svādhyāyaṃ manasāpica // KūrmP_2,23.2 //
śucīnakrodhanān bhūmyān śālāgnau bhāvayed dvijān /
śuṣkānnena phalairvāpi vaitānaṃ juhuyāt tathā // KūrmP_2,23.3 //
na spṛśeyurimānanye na ca tebhyaḥ samāharet /
caturthe pañcame vāhni saṃsparśaḥ kathito budhaiḥ // KūrmP_2,23.4 //
sūtake tu sapiṇḍānāṃ saṃsparśo na praduṣyati /
sūtakaṃ sūtikāṃ caiva varjayitvā nṛṇāṃ punaḥ // KūrmP_2,23.5 //
adhīyānastathā yajvā vedavicca pitā bhavet /
saṃspṛśyāḥ sarva evaite snānānmātā daśāhataḥ // KūrmP_2,23.6 //
daśāhaṃ nirguṇe proktamaśaucaṃ cātinirguṇe /
ekadvitriguṇairyuktaṃ catustryekadinaiḥ śuciḥ // KūrmP_2,23.7 //
daśāhāt tu paraṃ samyagadhīyīta juhoti ca /
caturthe tasya saṃsparśaṃ manurāha prajāpatiḥ // KūrmP_2,23.8 //
kriyāhīnasya mūrkhasya mahārogiṇa eva ca /
yatheṣṭācaraṇasyāhurmaraṇāntamaśauvakam // KūrmP_2,23.9 //
trirātraṃ daśarātraṃ vā brāhmaṇānāmaśaucakam /
prāksaṃskārāt trirātraṃ syāt tasmādūrdhvaṃ daśāhakam // KūrmP_2,23.10 //
ūnadvivārṣike prete mātāpitrostadiṣyate /
trirātreṇa śucistvanyo yadi hyatyantanirguṇaḥ // KūrmP_2,23.11 //
adantajātamaraṇe pitrorekāhamiṣyate /
jātadante trirātraṃ syād yadi syātāṃ tu nirguṇau // KūrmP_2,23.12 //
ādantajananāt sadya ācaulādekarātrakam /
trirātramaupanayanāt sapiṇḍānāmudāhṛtam // KūrmP_2,23.13 //
jātamātrasya bālasya yadi syānmaraṇaṃ pituḥ /
mātuśca sūtakaṃ tat syāt pitā syāt spṛśya eva ca // KūrmP_2,23.14 //
sadyaḥ śaucaṃ sapiṇḍānāṃ kartavyaṃ sodarasya ca /
ūrdhvaṃ daśāhādekāhaṃ sodaro yadi nirguṇaḥ // KūrmP_2,23.15 //
athordhvaṃ dantajananāt sapiṇḍānāmaśaucakam /
ekarātraṃ nirguṇānāṃ cailādūrdhvaṃ trirātrakam // KūrmP_2,23.16 //
adantajātamaraṇaṃ saṃbhaved yadi sattamāḥ /
ekarātraṃ sapiṇḍānāṃ yadi te 'tyantanirguṇāḥ // KūrmP_2,23.17 //
vratādeśāt sapiṇḍānāmarvāk snānaṃ vidhīyate /
sarveṣāmeva guṇināmūrdhvaṃ tu viṣamaṃ punaḥ // KūrmP_2,23.18 //
arvāk ṣaṇmāsataḥ strīṇāṃ yadi syād garbhasaṃstravaḥ /
tadā māsasamaistāsāmaśaucaṃ divasaiḥ smṛtam // KūrmP_2,23.19 //
tata ūrdhvaṃ tu patane strīṇāṃ dvādaśarātrikam /
sadyaḥ śaucaṃ sapiṇḍānāṃ garbhastrāvācca vā tataḥ // KūrmP_2,23.20 //
garbhacyutāvahorātraṃ sapiṇḍe 'tyantanirguṇe /
yatheṣṭācaraṇe jñātau trirātramiti niścayaḥ // KūrmP_2,23.21 //
yadi syāt sūtake sūtirmaraṇe vā mṛtirbhavet /
śeṣeṇaiva bhavecchuddhirahaḥ śeṣe trirātrakam // KūrmP_2,23.22 //
maraṇotpattiyoge tu maraṇācchuddhiriṣyate /
aghavṛddhimadāśaucamūrghvaṃ cet tena śudhyati // KūrmP_2,23.23 //
atha cet pañcamīrātrimatītya parato bhavet /
aghavṛddhimadāśaucaṃ tadā pūrveṇa śudhyati // KūrmP_2,23.24 //
deśāntaragataṃ śrutvā sūtakaṃ śāvameva tu /
tāvadaprayato martyo yāvaccheṣaḥ samāpyate // KūrmP_2,23.25 //
atīte sūtake proktaṃ sapiṇḍānāṃ trirātrakam /
tathaiva maraṇe snānamūrdhvaṃ saṃvatsarād yadi // KūrmP_2,23.26 //
vedāntaviccādhīyāno yo 'gnimān vṛttikarṣitaḥ /
sadyaḥ śaucaṃ bhavet tasya sarvāvasthāsu sarvadā // KūrmP_2,23.27 //
strīṇāmasaṃskṛtānāṃ tu pradānāt pūrvataḥ sadā /
sapiṇḍānāṃ trirātraṃ syāt saṃskāre bhartureva hi // KūrmP_2,23.28 //
ahastvadattakanyānāmaśaucaṃ maraṇe smṛtam /
ūnadvivarṣānmaraṇe sadyaḥ śaucamudāhṛtam // KūrmP_2,23.29 //
ādantāt sodare sadya ācaulādekarātrakam /
āpradānāt trirātraṃ syād daśarātramataḥ param // KūrmP_2,23.30 //
mātāmahānāṃ maraṇe trirātraṃ syādaśaucakam /
ekodakānāṃ maraṇe sūtake caitadeva hi // KūrmP_2,23.31 //
pakṣiṇī yonisambandhe bāndhaveṣu tathaiva ca /
ekarātraṃ samuddiṣṭaṃ gurau sabrahmacāriṇi // KūrmP_2,23.32 //
prete rājani sajyotiryasya syād viṣaye sthitiḥ /
gṛhe mṛtāsu dattāsu kanyakāsu tryahaṃ pituḥ // KūrmP_2,23.33 //
parapūrvāsu bhāryāsu putreṣu kṛtakeṣu ca /
trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca // KūrmP_2,23.34 //
ācāryaputre patnyāṃ ca ahorātramudāhṛtam /
ekāhaṃ syādupādhyāye svagrāme śrotriye 'pi ca // KūrmP_2,23.35 //
trirātramasapiṇḍeṣu svagṛhe saṃsthiteṣu ca /
ekāhaṃ cāsvavarye syādekarātraṃ tadiṣyate // KūrmP_2,23.36 //
trirātraṃ śvaśrūmaraṇe śvaśure vai tadeva hi /
sadyaḥ śaucaṃ samuddiṣṭaṃ sagotre saṃsthite sati // KūrmP_2,23.37 //
śuddhyed vipro daśāhena dvādaśāhena bhūmipaḥ /
vaiśyaḥ pañcadaśāhena śūdro māsena śudyati // KūrmP_2,23.38 //
kṣatraviṭśūdradāyādā ye syurviprasya bāndhavāḥ /
teṣāmaśauce viprasya daśāhācchuddhiriṣyate // KūrmP_2,23.39 //
rājanyavaiśyāvapyevaṃ hīnavarṇāsu yoniṣu /
svameva śaucaṃ kuryātāṃ viśuddhyarthamasaṃśayam // KūrmP_2,23.40 //
sarve tūttaravarṇānāmaśaucaṃ kuryurādṛtāḥ /
tadvarṇavidhidṛṣṭena svaṃ tu śaucaṃ svayoniṣu // KūrmP_2,23.41 //
ṣaḍrātraṃ vā trirātraṃ syādekarātraṃ krameṇa hi /
vaiśyakṣatriyaviprāṇāṃ śūdreṣvāśaucameva tu // KūrmP_2,23.42 //
ardhamāso 'tha ṣaḍrātraṃ trirātraṃ dvijapuṅgavāḥ /
śūdrakṣatriyaviprāṇāṃ vaiśyeṣvāśaucamiṣyate // KūrmP_2,23.43 //
ṣaḍrātraṃ vai daśāhaṃ ca viprāṇāṃ vaiśyaśūdrayoḥ /
aśaucaṃ kṣatriye proktaṃ krameṇa dvijapuṅgavāḥ // KūrmP_2,23.44 //
śūdraviṭkṣatriyāṇāṃ tu brāhmaṇe saṃsthite sati /
daśarātreṇa śuddhiḥ syādityāha kamalodbhavaḥ // KūrmP_2,23.45 //
asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat /
aśitvā ca sahoṣitvā daśarātreṇa śudhyati // KūrmP_2,23.46 //
yadyannamatti teṣāṃ tu trirātreṇa tataḥ śuciḥ /
anadannannamahnaiva na ca tasmin gṛhe vaset // KūrmP_2,23.47 //
sodakeṣvetadeva syānmāturāpteṣu bandhuṣu /
daśāhena śavasparśe sapiṇḍaścaiva śudhyati // KūrmP_2,23.48 //
yadi nirharati pretaṃ prolabhākrāntamānasaḥ /
daśāhena dvijaḥ śudhyed dvādaśāhena bhūmipaḥ // KūrmP_2,23.49 //
ardhamāsena vaiśyastu śūdro māsena śudhyati /
ṣaḍrātreṇāthavā sarve trirātreṇāthavā punaḥ // KūrmP_2,23.50 //
anāthaṃ caiva nirhṛtya brāhmaṇaṃ dhanavarjitam /
snātvā saṃprāśya tu ghṛtaṃ śudhyanti brāhmaṇādayaḥ // KūrmP_2,23.51 //
avaraśced varaṃ varṇamavaraṃ vā varo yadi /
aśauce saṃspṛśet snehāt tadāśaucena śudhyati // KūrmP_2,23.52 //
pretībhūtaṃ dvijaṃ vipro yo 'nugacchata kāmataḥ /
snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati // KūrmP_2,23.53 //
ekāhāt kṣatriye śuddhirvaiśye syācca dvyahena tu /
śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ // KūrmP_2,23.54 //
anasthisaṃcite śūdre rauti ced brāhmaṇaḥ svakaiḥ /
trirātraṃ syāt tathāśaucamekāhaṃ tvanyathā smṛtam // KūrmP_2,23.55 //
asthisaṃcayanādarvāgekāhaṃ kṣatravaiśyayoḥ /
anyathā caiva sajyotirbrāhmaṇe snānameva tu // KūrmP_2,23.56 //
anasthisaṃcit vipre brāhmaṇo rauti cet tadā /
snānenaiva bhavecchuddhiḥ sacailena na saṃśayaḥ // KūrmP_2,23.57 //
yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi /
bāndhavo vāparo vāpi sa daśāhena śudhyati // KūrmP_2,23.58 //
yasteṣāmannamaśnāti sakṛdevāpi kāmataḥ /
tadāśauce nivṛtte 'sau snānaṃ kṛtvā viśudhyati // KūrmP_2,23.59 //
yāvattadannamaśnāti durbhikṣopahato naraḥ /
tāvantyahānyaśaucaṃ syāt prāyaścittaṃ tataścaret // KūrmP_2,23.60 //
dāhādyaśaucaṃ kartavyaṃ dvijānāmagnihotriṇām /
sapiṇḍānāṃ tu maraṇe maraṇāditareṣu ca // KūrmP_2,23.61 //
sapiṇḍatā ca puruṣe saptame vinivartate /
samānodakabhāvastu janmanāmnoravedane // KūrmP_2,23.62 //
pitā pitāmahaścaiva tathaiva prapitāmahaḥ /
lepabhājastrayaścātmā sāpiṇḍyaṃ sāptapauruṣaṇ // KūrmP_2,23.63 //
aprattānāṃ tathā strīṇāṃ sāpiṇḍyaṃ sāptapauruṣam /
ūḍhānāṃ bhartusāpiṇḍyaṃ prāha devaḥ pitāmahaḥ // KūrmP_2,23.64 //
ye caikajātā bahavo bhinnayonaya eva ca /
bhinnavarṇāstu sāpiṇḍyaṃ bhavet teṣāṃ tripūruṣam // KūrmP_2,23.65 //
kāravaḥ śilpino vaidyā dāsīdāsāstathaiva ca /
dātāro niyamī caiva brahmavidbrahmacāriṇau // KūrmP_2,23.66 //
satriṇo vratinastāvat sadyaḥ śaucā udāhṛtāḥ /
rājā caivābhiṣiktaśca prāṇasatriṇa eva ca // KūrmP_2,23.67 //
yajñe vivāhakāle ca devayāge tathaiva ca /
sadyaḥ śaucaṃ samākhyātaṃ durbhikṣe cāpyupadrave // KūrmP_2,23.68 //
ḍimbāhavahatānāṃ ca vidyutā pārthivairdvijaiḥ /
sadyaḥ śaucaṃ samākhyātaṃ sarpādimaraṇe tathā // KūrmP_2,23.69 //
agnau maruprapatane vīrādhvanyapyanāśake /
brāhmaṇārthe ca saṃnyaste sadyaḥ śaucaṃ vidhīyate // KūrmP_2,23.70 //
naiṣṭhikānāṃ vanasthānāṃ yatīnāṃ brahmacāriṇām /
nāśaucaṃ kīrtyate sadbhiḥ patite ca tathā mṛte // KūrmP_2,23.71 //
patitānāṃ na dāhaḥ syānnāntyeṣṭirnāsthisaṃcayaḥ /
na cāśrupātapiṇḍau vā kāryaṃ śrāddhādi kaṅkvacit // KūrmP_2,23.72 //
vyāpādayet tathātmānaṃ svayaṃ yo 'gniviṣādibhiḥ /
vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam // KūrmP_2,23.73 //
atha kaścit pramādena mriyate 'gniviṣādibhiḥ /
tasyāśaucaṃ vidhātavyaṃ kāryaṃ caivodakādikam // KūrmP_2,23.74 //
jāte kumāre tadahaḥ kāmaṃ kuryāt pratigraham /
hiraṇyadhānyagovāsastilānnaguḍasarpiṣām // KūrmP_2,23.75 //
phalāni puṣpaṃ śākaṃ ca lavaṇaṃ kāṣṭhameva ca /
toyaṃ dadhi ghṛtaṃ tailamauṣadhaṃ kṣīrameva ca /
āśaucināṃ gṛhād grāhyaṃ śuṣkānnaṃ caiva nityaśaḥ // KūrmP_2,23.76 //
āhitāgniryathānyāyaṃ dagdhavyastribhiragnibhiḥ /
anāhitāgnirgṛhyeṇa laukikenetaro janaḥ // KūrmP_2,23.77 //
dehābhāvāt palāśaistu kṛtvā pratikṛtiṃ punaḥ /
dāhaḥ kāryo yathānyāyaṃ sapiṇḍaiḥ śraddhayānvitaiḥ // KūrmP_2,23.78 //
sakṛtprasiñcantyudakaṃ nāmagotreṇa vāgyatāḥ /
daśāhaṃ bāndhavaiḥ sārdhaṃ sarve caivārdravāsasaḥ // KūrmP_2,23.79 //
piṇḍaṃ pratidinaṃ dadyuḥ sāyaṃ prātaryathāvidhi /
pretāya ca gṛhadvāri caturthe bhojayed dvijān // KūrmP_2,23.80 //
dvitīye 'hani kartavyaṃ kṣurakarma sabāndhavaiḥ /
caturthe bāndhavaiḥ sarvairasthanāṃ saṃcayanaṃ bhavet /
pūrvaṃ tu bhojayed viprānayugmān śraddhayā śucīn // KūrmP_2,23.81 //
pañcame navame caiva tathaivaikādaśe 'hani /
ayugmān bhojayed viprān navaśrāddhaṃ tu tadviduḥ // KūrmP_2,23.82 //
ekādaśe 'hni kurvota pretamuddiśya bhāvataḥ /
dvādaśe vātha kartavyamanindye tvathavāhani /
ekaṃ pavitramekor'ghaḥ piṇḍapātraṃ tathaiva ca // KūrmP_2,23.83 //
evaṃ mṛtāhni kartavyaṃ pratimāsaṃ tu vatsaram /
sapiṇḍīkaraṇaṃ proktaṃ pūrṇe saṃvatsare punaḥ // KūrmP_2,23.84 //
kuryāccatvāri pātrāṇi pretādīnāṃ dvijottamāḥ /
pretārthaṃ pitṛpātreṣu pātramāsecayet tataḥ // KūrmP_2,23.85 //
ye samānā iti dvābhyāṃ piṇḍānapyevameva hi /
sapiṇḍīkaraṇaṃ śrāddhaṃ devapūrvaṃ vidhīyate // KūrmP_2,23.86 //
pitṝnāvāhayet tatra punaḥ pretaṃ ca nirdiśet /
ye sapiṇḍīkṛtāḥ pretāna teṣāṃ syāt pṛthakkriyāḥ /
yastu kuryāt pṛthak piṇḍaṃ pitṛhā so 'bhijāyate // KūrmP_2,23.87 //
mṛte pitari vai putraḥ piṇḍamabdaṃ samācaret /
dadyāccānnaṃ sodakumbhaṃ pratyahaṃ pretadharmataḥ // KūrmP_2,23.88 //
pārvaṇena vidhānena saṃvatsarikamiṣyate /
pratisaṃvatsaraṃ kāryaṃ vidhireṣa sanātanaḥ // KūrmP_2,23.89 //
mātāpitroḥ sutaiḥ kāryaṃ piṇḍadānādikaṃ ca yat /
patnī kuryāt sutābhāve patnya bhāve sahodahaḥ // KūrmP_2,23.90 //
anenaiva vidhāne jīvan vā śrāddhamācaret /
kṛtvā dānādikaṃ sarvaṃ śraddhāyuktaḥ samāhitaḥ // KūrmP_2,23.91 //
eṣa vaḥ kathitaḥ samyag gṛhasthānāṃ kriyāvidhiḥ /
strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate // KūrmP_2,23.92 //
svadharmaparamo nityamīśvirārpitamānasaḥ /
prāpnoti tat paraṃ sthānaṃ yaduktaṃ vedavādibhiḥ // KūrmP_2,23.93 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayoviṃśo 'dhyāyaḥ

_____________________________________________________________


vyāsa uvāca
agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā /
darśena caiva pakṣānte paurṇamāsena caiva hi // KūrmP_2,24.1 //
śasyānte navaśasyeṣṭyā tathartvante dvijo 'dhvaraiḥ /
paśunā tvayanasyānte samānte saumikairmakhaiḥ // KūrmP_2,24.2 //
nāniṣṭvā navaśasyeṣṭyā paśunā vāgnimān dvijaḥ /
navānnamadyānmāṃsaṃ vā dīrghamāyurjijīviṣuḥ // KūrmP_2,24.3 //
navenānnena cāniṣṭvā paśuhavyena cāganyaḥ /
prāṇānevāttumicchanti navānnāmiṣagṛddhinaḥ // KūrmP_2,24.4 //
sāvitrān śāntihomāṃśca kuryāt parvasu nityaśaḥ /
pitṝṃścaivāṣṭakāsvarcan nityamanvaṣṭakāsu ca // KūrmP_2,24.5 //
eṣa dharmaḥ paro nityamapadharmo 'nya ucyate /
trayāṇāmiha varṇānāṃ gṛhasthāśramavāsinām // KūrmP_2,24.6 //
nāstikyādathavālasyād yo 'gnīn nādhātumicchati /
yajeta vā na yajñena sa yāti narakān bahūn // KūrmP_2,24.7 //
tāmistramandhatāmistraṃ mahārauravarauravau /
kumbhīpākaṃ vaitaraṇīmasipatravanaṃ tathā // KūrmP_2,24.8 //
anyāṃśca narakān ghorān saṃprāpyānte sudurmatiḥ /
antyajānāṃ kule viprāḥ śūdrayonau ca jāyate // KūrmP_2,24.9 //
tasmāt sarvaprayatnena brāhmaṇo hi viśeṣataḥ /
ādhāyāgniṃ viśuddhātmā yajeta parameśvaram // KūrmP_2,24.10 //
agnihotrāt paro dharmo dvijānāṃ neha vidyate /
tasmādārādhayennityamagnihotreṇa śāśvatam // KūrmP_2,24.11 //
yaścādhāyāgnimālasyānna yaṣṭuṃ devamicchati /
so 'sau mūḍho na saṃbhāṣyaḥ kiṃ punarnāstiko janaḥ // KūrmP_2,24.12 //
yasya traivārṣikaṃ bhaktaṃ paryāptaṃ bhṛtyavṛttaye /
adhikaṃ cāpi vidyeta sa somaṃ pātumarhati // KūrmP_2,24.13 //
eṣa vai sarvayajñānāṃ somaḥ prathama iṣyate /
somenārādhayed devaṃ somalokamaheśvaram // KūrmP_2,24.14 //
na somayāgādadhiko maheśārādhane kratuḥ /
samo vā vidyate tasmāt somenābhyarcayet param // KūrmP_2,24.15 //
pitāmahena viprāṇāmādāvabhihitaḥ śubhaḥ /
dharmo vimuktaye sākṣācchrautaḥ smārto dvidhā punaḥ // KūrmP_2,24.16 //
śrautastretāgnisaṃbandhāt smārtaḥ pūrvaṃ mayoditaḥ /
śreyaskaratamaḥ śrautastasmācchrautaṃ samācaret // KūrmP_2,24.17 //
ubhāvabhihitau dharmau vedādeva viniḥ sṛtau /
śiṣṭācārastṛtīyaḥ syācchratismṛtyoralābhataḥ // KūrmP_2,24.18 //
dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ /
te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ // KūrmP_2,24.19 //
teṣāmabhimato yaḥ syāccetasā nityameva hi /
sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā // KūrmP_2,24.20 //
purāṇaṃ dharmaśāstraṃ ca vedānāmupabṛṃhaṇam /
ekasmād brahmavijñānaṃ dharmajñānaṃ tathaikataḥ // KūrmP_2,24.21 //
dharmaṃ jijñāsamānānāṃ tatpramāṇataraṃ smṛtam /
dharmaśāstraṃ purāṇaṃ tad brahmajñāne parā pramā // KūrmP_2,24.22 //
nānyato jāyate dharmo brahmavidyā ca vaidikī /
tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ // KūrmP_2,24.23 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge caturviśo 'dhyāyaḥ


_____________________________________________________________

IN REE NICHT ZULÄSSIGE ZEICHEN:

vyāsa uvāca
eṣa vo 'bhihitaḥ kṛtsno gṛhasthāśramavāsinaḥ /
dvijāteḥ paramo dharmo vartanāni nibodhata // KūrmP_2,25.1 //
dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ /
adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham /
kusīdakṛṣivāṇijyaṃ prakurvotāsvayaṅkṛtam // KūrmP_2,25.2 //
kṛṣerabhāvād vāṇijyaṃ tadabhāvāt kusīdakam /
āpatkalpo hyaṃ jñeyaḥ pūrvokto mukhya iṣyate // KūrmP_2,25.3 //
svayaṃ vā karṣaṇaṃ kuryād vāṇijyaṃ vā kusīdakam /
kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tad vivarjayet // KūrmP_2,25.4 //
kṣātravṛttiṃ parāṃ prahurna svayaṃ karṣaṇaṃ dvijaiḥ /
tasmāt kṣātreṇa varteta vartanenāpadi dvijaḥ // KūrmP_2,25.5 //
tena cāvāpyajīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet /
na kathañcana kurvota brāhmaṇaḥ karma karṣaṇam // KūrmP_2,25.6 //
labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet /
te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ // KūrmP_2,25.7 //
devebhyaśca pitṛbhyaśca dadyād bhāgaṃ tu viṃśakam /
triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati // KūrmP_2,25.8 //
vaṇik pradadyād dviguṇaṃ kusīdī triguṇaṃ punaḥ /
kṛṣīvalo na doṣeṇa yujyate nātra saṃśayaḥ // KūrmP_2,25.9 //
śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ /
vidyāśilpādayastvanye bahavo vṛttihetavaḥ // KūrmP_2,25.10 //
asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ /
śiloñche tasya kathite dve vṛttī paramarṣibhiḥ // KūrmP_2,25.11 //
amṛtenāthavā jīvenmṛtenāpyathavā yadi /
ayācitaṃ syādamṛtaṃ mṛtaṃ bhekṣaṃ tu yācitam // KūrmP_2,25.12 //
kuśūladhānyako vā syāt kumbhīdhānyaka eva vā /
tryahaihiko vāpi bhavedaśvastanika eva ca // KūrmP_2,25.13 //
caturṇāmapi caiteṣāṃ dvijānāṃ gṛhamedhinām /
śreyān paraḥ paro jñeyo dharmato lokajittamaḥ // KūrmP_2,25.14 //
ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate /
dvābhyāmekaścaturthastu brahmasatreṇa jīvati // KūrmP_2,25.15 //
vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ /
iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā // KūrmP_2,25.16 //
na lokavṛtiṃ varteta vṛttihetoḥ kathañcana /
ajihmāmaśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām // KūrmP_2,25.17 //
yācitvā vāpi sadbhyo 'nnaṃ pitṝndevāṃstu toṣayet /
yācayed vā śuciṃ dāntaṃ na tṛpyeta svayaṃ tataḥ // KūrmP_2,25.18 //
yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu /
devān pitṛṃśca vidhinā śunāṃ yoniṃ vrajatyasau // KūrmP_2,25.19 //
dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam /
dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ // KūrmP_2,25.20 //
yor'tho dharmāya nātmārthaḥ sor'tho 'narthastathetaraḥ /
tasmādarthaṃ samāsādya dadyād vai juhuyād yajet // KūrmP_2,25.21 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcaviṃśo 'dhyāyaḥ


_____________________________________________________________

IN REE NICHT ZULÄSSIGE ZEICHEN:

vyāsa uvāca
athātaḥ saṃpravakṣyāmi dānadharmamanuttamam /
brahmaṇābhihitaṃ pūrvamṛṣīṇāṃ brahmavādinām // KūrmP_2,26.1 //
arthānāmudite pātre śraddhayā pratipādanam /
dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam // KūrmP_2,26.2 //
yad dadāti viśiṣṭebhyaḥ śraddhayā parayā yutaḥ /
tad vai vittamahaṃ manye śeṣaṃ kasyāpi rakṣati // KūrmP_2,26.3 //
nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate /
caturthaṃ vimalaṃ proktaṃ sarvadānottamottamam // KūrmP_2,26.4 //
ahanyahani yat kiñcid dīyate 'nupakāriṇe /
anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam // KūrmP_2,26.5 //
yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare /
naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam // KūrmP_2,26.6 //
apatyavijayaiśvaryasvargārthaṃ yat pradīyate /
dānaṃ tat kāmyamākhyātamṛṣibhirdharmacintakaiḥ // KūrmP_2,26.7 //
yadīśvaraprīṇanārthaṃ brahmavitsu pradīyate /
cetasā dharmayuktena dānaṃ tad vimalaṃ śivam // KūrmP_2,26.8 //
dānadharmaṃ niṣeveta pātramāsādya śaktitaḥ /
utpatsyate hi tatpātraṃ yat tārayati sarvataḥ // KūrmP_2,26.9 //
kuṭumbabhaktavasanād deyaṃ yadatiricyate /
anyathā dīyate yaddhi na tad dānaṃ phalapradam // KūrmP_2,26.10 //
śrotriyāya kulīnāya vinītāya tapasvine /
vṛttasthāya daridrāya pradeyaṃ bhaktipūrvakam // KūrmP_2,26.11 //
yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye /
sa yāti paramaṃ sthānaṃ yatra gatvā na śocati // KūrmP_2,26.12 //
ikṣubhiḥ saṃtatāṃ bhumiṃ yavagodhūmaśalinīm /
dadāti vedaviduṣe yaḥ sa bhūyo na jāyate // KūrmP_2,26.13 //
gocarmamātrāmapi vā yo bhūmiṃ saṃprayacchati /
brāhmaṇāya daridrāya sarvapāpaiḥ pramucyate // KūrmP_2,26.14 //
bhūmidānāt paraṃ dānaṃ vidyate neha kiñcana /
annadānaṃ tena tulyaṃ vidyādānaṃ tato 'dhikam // KūrmP_2,26.15 //
yo brāhmaṇāya śāntāya śucaye dharmaśāline /
dadāti vidyāṃ vidhinā brahmaloke mahīyate // KūrmP_2,26.16 //
dadyādaharahastvannaṃ śraddhayā brahmacāriṇe /
sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt // KūrmP_2,26.17 //
gṛhasthāyānnadānena phalaṃ prāpnoti mānavaḥ /
āmamevāsya dātavyaṃ dattvāpnoti parāṃ gatim // KūrmP_2,26.18 //
vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā /
upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ // KūrmP_2,26.19 //
pūjayitvā tilaiḥ kṛṣṇairmadhunā na viśeṣataḥ /
gandhādibhiḥ samabhyarcya vācayed vā svyaṃ vadet // KūrmP_2,26.20 //
prīyatāṃ dharmarājeti yad vā manasi vartate /
yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // KūrmP_2,26.21 //
kṛṣṇājine tilān kṛttvā hiraṇyaṃ madhusarpiṣī /
dadāti yastu viprāya sarvaṃ tarati duṣkṛtam // KūrmP_2,26.22 //
kṛtānnamudakumbhaṃ ca vaiśākhyāṃ ca viśeṣataḥ /
nirdiśya dharmarājāya viprebhyo mucyate bhayāt // KūrmP_2,26.23 //
suvarṇatilayuktaistu brāhmaṇān sapta pañca vā /
tarpayedudapātraistu brahmahatyāṃ vyapohati // KūrmP_2,26.24 //
māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ /
śuklāmvaradharaḥ kṛṣṇaistilairhutvā hutāśanam // KūrmP_2,26.25 //
pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ /
janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ // KūrmP_2,26.26 //
amāvasyāmanuprāpya brāhmaṇāya tapasvine /
yatkicid devadeveśaṃ dadyāccoddiśya śaṅkaram // KūrmP_2,26.27 //
prīyatāmīśvaraḥ somo mahādevaḥ sanātanaḥ /
saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati // KūrmP_2,26.28 //
yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam /
ārādhayed dvijamukhe na tasyāsti punarbhavaḥ // KūrmP_2,26.29 //
kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye /
snātvābhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ // KūrmP_2,26.30 //
prīyatāṃ me mahādevo dadyād dravyaṃ svakīyakam /
sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim // KūrmP_2,26.31 //
dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ /
amāvāsyāyāṃ bhaktaistu pūjanīyastrilocanaḥ // KūrmP_2,26.32 //
ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam /
arcayed bāhmaṇamukhe sa gacchet paramaṃ padam // KūrmP_2,26.33 //
eṣā tithirvaiṣṇavīṃ syād dvādaśī śuklapakṣake /
tasyāmārādhayed devaṃ prayatnena janārdanam // KūrmP_2,26.34 //
yatkiñcid devamīśānamuddiśya brāhmaṇe śucau /
dīyate viṣṇave vāpi tadanantaphalapradam // KūrmP_2,26.35 //
yo hi yāṃ devatāmicchet samārādhayituṃ naraḥ /
brāhmaṇān pūjayed yatnāt satasyāṃ toṣayet tataḥ // KūrmP_2,26.36 //
dvijānāṃ vapurāsthāya nityaṃ tiṣṭhanti devatāḥ /
pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit // KūrmP_2,26.37 //
tasmāt sarvaprayatnena tat tat phalamabhīpsatā /
dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ // KūrmP_2,26.38 //
vibhūtikāmaḥ satataṃ pūjayed vai purandaram /
brahmavarcasakāmastu brahmāṇaṃ brahmakāmukaḥ // KūrmP_2,26.39 //
ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam /
karmaṇāṃ siddhikāmastu pūjayed vai vināyakam // KūrmP_2,26.40 //
bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam /
mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim // KūrmP_2,26.41 //
yastu yogaṃ tathā mokṣamanvicchejjñānamaiśvaram /
sor'cayed vai virūpākṣaṃ prayatneneśvareśvaram // KūrmP_2,26.42 //
ye vāñchanti mahāyogān jñānāni ca maheśvaram /
te pūjayanti bhūteśaṃ keśavaṃ cāpi bhoginaḥ // KūrmP_2,26.43 //
vāridastṛptimāpnoti sukhamakṣayyamannadaḥ /
tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam // KūrmP_2,26.44 //
bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ /
gṛhado 'gryāṇi veśmāni rūpyado rūpamuttamam // KūrmP_2,26.45 //
vāsodaścandrasālokyamaśvisālokyamaśvadaḥ /
anaḍudaḥ śriyaṃ puṣṭāṃ godo vradhnasya viṣṭapam // KūrmP_2,26.46 //
yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ /
dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasātmyatām // KūrmP_2,26.47 //
dhānyānyapi yathāśakti vipreṣu pratipādayet /
vedavitsu viśiṣṭeṣu pretya svargaṃ samaśnute // KūrmP_2,26.48 //
gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate /
indhanānāṃ pradānena dīptāgnirjāyate naraḥ // KūrmP_2,26.49 //
phalamūlāni śākāni bhojyāni vividhāni ca /
pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet // KūrmP_2,26.50 //
auṣadhaṃ snehamāhāraṃ rogiṇe rogaśāntaye /
dadāno rogarahitaḥ sukhī dīrghāyureva ca // KūrmP_2,26.51 //
asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam /
tīvritāpaṃ ca tarati chatropānatprado naraḥ // KūrmP_2,26.52 //
yad yadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe /
tattad guṇavate deyaṃ tadevākṣyamicchatā // KūrmP_2,26.53 //
apane viṣuve caiva grahaṇe candrasūryayoḥ /
saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam // KūrmP_2,26.54 //
prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca /
dattvā cākṣayamāpnoti nadīṣu ca vaneṣu ca // KūrmP_2,26.55 //
dānadharmāt paro dharmo bhūtānāṃ neha vidyate /
tasmād viprāya dātavyaṃ śrotriyāya dvijātibhiḥ // KūrmP_2,26.56 //
svagāyurbhūtikāmena tathā pāpopaśāntaye /
mumukṣuṇā ca dātavyaṃ brāhmaṇebhyastathānvaham // KūrmP_2,26.57 //
dīyamānaṃ tu yo mohād goviprāgnisureṣu ca /
nivārayati pāpātmā tiryagyoniṃ vrajet tu saḥ // KūrmP_2,26.58 //
yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān /
sarvasvamapahṛtyainaṃ rājā rāṣṭrāt pravāsayet // KūrmP_2,26.59 //
yastu durbhikṣavelāyāmannādyaṃ na prayacchati /
mriyamāṇeṣu vipreṣu brāhmaṇaḥ sa tu garhitaḥ // KūrmP_2,26.60 //
na tasmāt pratigṛhṇīyurna viśeyuśca tena hi /
aṅkayitvā svakād rāṣṭrāt taṃ rājā vipravāsayet // KūrmP_2,26.61 //
yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam /
sa pūrvābhyadhikaḥ pāpī narake pacyate naraḥ // KūrmP_2,26.62 //
svādhyāyavanto ye viprā vidyāvanto jitendriyāḥ /
satyasaṃyamasaṃyuktāstebhyo dadyād dvijottamāḥ // KūrmP_2,26.63 //
subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam /
na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam // KūrmP_2,26.64 //
sannikṛṣṭamatikramya śrotriyaṃ yaḥ prayacchati /
sa tena karmaṇā pāpī dahatyāsaptamaṃ kulam // KūrmP_2,26.65 //
yadisyādadhiko vipraḥ śīlavidyādibhiḥ svayam /
tasmai yatnena dātavyaṃ atikramyāpi sannidhim // KūrmP_2,26.66 //
yo 'rcitaṃ pratigṛhṇīyād dadyādarcitameva ca /
tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye // KūrmP_2,26.67 //
na vāryapi prayaccheta nāstike haituke 'pi ca /
pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit // KūrmP_2,26.68 //
apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān /
avidvān pratigṛhṇāno bhasmī bhavati kāṣṭhavat // KūrmP_2,26.69 //
dvijātibhyo dhanaṃ lipset praśastebhyo dvijottamaḥ /
api vā jātimātrebhyo na tu śūdrāt kathañcana // KūrmP_2,26.70 //
vṛttisaṅkocamanvicchenneheta dhanavistaram /
dhanalobhe prasaktastu brāhmaṇyādeva hīyate // KūrmP_2,26.71 //
vedānadhītya sakalān yajñāṃścāvāpya sarvaśaḥ /
na tāṃ gatimavāpnoti saṅkocād yāmavāpnuyāt // KūrmP_2,26.72 //
pratigraharucirna syāt yātrārthaṃ tu samāharet /
sthityarthādadhikaṃ gṛhṇan brāhmaṇo yātyadhogatim // KūrmP_2,26.73 //
yastu yācanako nityaṃ na sa svargasya bhājanam /
udvejayati bhūtāni yathā caurastathaiva saḥ // KūrmP_2,26.74 //
gurūn bhṛtyāṃścojjihīrṣurarciṣyan devatātithīn /
sarvataḥ pratigṛhṇīyānna tu tṛpyet svayaṃ tataḥ // KūrmP_2,26.75 //
evaṃ gṛhastho yuktātmā devatātithipūjakaḥ /
vartamānaḥ saṃyātātmā yāti tat paramaṃ padam // KūrmP_2,26.76 //
putre nidhāya vā sarvaṃ gatvāraṇyaṃ tu tattvavit /
ekākī vicarennityamudāsīnaḥ samāhitaḥ // KūrmP_2,26.77 //
eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ /
jñātvānutiṣṭhenniyataṃ tathānuṣṭhāpayed dvijān // KūrmP_2,26.78 //
iti devamanādimekamīśaṃ
gṛhadharmeṇa samarcayedajastram /
samatītya sa sarvabhūtayoniṃ
prakṛtiṃ yāti paraṃ na yāti janma // KūrmP_2,26.79 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣaḍviṃśo 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
evaṃ gṛhāśrame sthitvā dvitīyaṃ bhāgamāyuṣaḥ /
vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca // KūrmP_2,27.2 //
nikṣipya bhāryāṃ putreṣu gacched vanamathāpi vā /
dṛṣṭvāpatyasya cāpatyaṃ jarjarīkṛtavigrahaḥ // KūrmP_2,27.2 //
śuklapakṣasya pūrvāhne praśaste cottarāyaṇe /
gatvāraṇyaṃ niyamavāṃstapaḥ kuryāt samāhitaḥ // KūrmP_2,27.3 //
phalamūlāni pūtāni nityamāhāramāharet /
yatāhāro bhavet tena pūjayet pitṛdevatāḥ // KūrmP_2,27.4 //
pūjayitvātithiṃ nityaṃ snātvā cābhyarcayet surān /
gṛhādāhṛtya cāśnīyādaṣṭau grāsān samāhitaḥ // KūrmP_2,27.5 //
jaṭāśca bibhṛyānnityaṃ nakharomāṇi notsṛjet /
svādhyāyaṃ sarvadā kuryānniyacched vācamanyataḥ // KūrmP_2,27.6 //
agnihotraṃ ca juhuyāt pañcayajñān samācaret /
munyannaiṃrvividhairmedhyaiḥ śākamūlaphalena vā // KūrmP_2,27.7 //
cīravāsā bhavennityaṃ snāyāt triṣavaṇaṃ śuciḥ /
sarvabhūtānukampī syāt pratigrahavivarjitaḥ // KūrmP_2,27.8 //
darśena paurṇamāsena yajet niyataṃ dvijaḥ /
ṛkṣeṣvāgrayaṇe caiva cāturmāsyāni cāharet /
uttarāyaṇaṃ ca kramaśo dakṣasyāyanameva ca // KūrmP_2,27.9 //
vāsantaiḥ śāradairmedhyairmunyannaiḥ svayamāhṛtaiḥ /
puroḍāśāṃścarūṃścaiva vidhivannirvapet pṛthak // KūrmP_2,27.10 //
devatābhyaśca tad hutvā vanyaṃ medhyataraṃ haviḥ /
śeṣaṃ samupabhuñjīta lavaṇaṃ ca svayaṃ kṛtam // KūrmP_2,27.11 //
varjayenmadhumāṃsāni bhaumāni kavakāni ca /
bhūstṛṇaṃ śigrukaṃ caiva śleṣmātakaphalāni ca // KūrmP_2,27.12 //
na phālakṛṣṭamaśnīyādutsṛṣṭamapi kenacit /
na grāmajātānyārto 'pi puṣpāṇi ca phalāni ca // KūrmP_2,27.13 //
śrāvaṇenaiva vidhinā vahniṃ paricaret sadā /
na druhyet sarvabhūtāni nirdvandvo nirbhayo bhavet // KūrmP_2,27.14 //
na naktaṃ kiñcidaśnīyād rātrau dhyānaparo bhavet /
jitendriyo jitakrodhastattvajñānavicintakaḥ /
brahmacārī bhavennityaṃ na patnīmapi saṃśrayet // KūrmP_2,27.15 //
yastu patnyā vanaṃ gatvā maithunaṃ kāmataścaret /
tad vrataṃ tasya lupyeta prāyaścittīyate dvijaḥ // KūrmP_2,27.16 //
tatra yo jāyate garbho na saṃspṛśyo dvijātibhiḥ /
na hi vede 'dhikāro 'sya tadvaṃśepyevameva hi // KūrmP_2,27.17 //
adhaḥ śayīta satataṃ sāvitrījāpyatatparaḥ /
śaraṇyaḥ sarvabhūtānāṃ saṃvibhāgaparaḥ sadā // KūrmP_2,27.18 //
parivādaṃ mṛṣāvādaṃ nidrālasyaṃ vivarjayet /
ekāgniraniketaḥ syāt prokṣitāṃ bhūmimāśrayet // KūrmP_2,27.19 //
mṛgaiḥ saha cared vāsaṃ taiḥ sahaiva ca saṃvaset /
śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ // KūrmP_2,27.20 //
sadyaḥ prakṣālako vā syānmāsasaṃcayiko 'pi vā /
ṣaṇmāsanicayo vā syāt samānicaya eva vā // KūrmP_2,27.21 //
tyajedāśvayuje māsi saṃpannaṃ pūrvasaṃcitam /
jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca // KūrmP_2,27.22 //
dantolūkhaliko vāsyāt kāpotīṃ vṛttimāśrayet /
aśmakuṭṭo bhaved vāpi kālapakvabhugeva vā // KūrmP_2,27.23 //
naktaṃ cānna samaśnīyād divā cāhṛtya śaktitaḥ /
caturthakāliko vā syāt syādvāpyaṣṭamakālikaḥ // KūrmP_2,27.24 //
cāndrāyaṇavidhānairvā śukle kṛṣṇe ca vartayet /
pakṣe pakṣe samaśnīyād yavāgūṃ kvathitāṃ sakṛt // KūrmP_2,27.25 //
puṣpamūlaphalairvāpi kevalairvartayet sadā /
svābhāvikaiḥ svayaṃ śīrṇairvaikhānasamate sthitaḥ // KūrmP_2,27.26 //
bhūmau vā parivarteta tiṣṭhed vā prapadairdinam /
sthānāsanābhyāṃ viharenna kvacid dhairyamutsṛjet // KūrmP_2,27.27 //
grīṣme pañcatapāśca syād varṣāsvabhrāvakāśakaḥ /
ārdravāsāstu hemante kramaśo vardhayaṃstapaḥ // KūrmP_2,27.28 //
upaspṛśya triṣavaṇaṃ pitṛdevāṃśca tarpayet /
ekapādena tiṣṭheta marīcīn vā pibet tadā // KūrmP_2,27.29 //
pañcāgnirdhūmapo vā syāduṣmapaḥ somapo 'pi vā /
payaḥ pibecchuklapakṣe kṛṣṇāpakṣe tu gomayam /
śīrṇaparṇāśano vā syāt kṛcchrair vā vartayet sadā // KūrmP_2,27.30 //
yogābhyāsarataśca syād rudrādhyāyī bhavet sadā /
atharvaśiraso 'dhyetā vedāntābhyāsatatparaḥ // KūrmP_2,27.31 //
yamān seveta satataṃ niyamāṃścāpyatandritaḥ /
kṛṣṇājinī sottarīyaḥ śuklayajñopavītavān // KūrmP_2,27.32 //
atha cāgnīn samāropya svātmani dhyānatatparaḥ /
anagniraniketaḥ syānmunirmokṣaparo bhavet // KūrmP_2,27.33 //
tāpaseṣveva vipreṣu yātrikaṃ bhaikṣamāharet /
gṛhamedhiṣu cānyeṣu dvijeṣu vanavāsiṣu // KūrmP_2,27.34 //
grāmādāhṛtya vāśnīyādaṣṭau grāsān vane vasan /
pratigṛhya puṭenaiva pāṇinā śakalena vā // KūrmP_2,27.35 //
vividhāścopaniṣada ātmasaṃsiddhaye japet /
vidyāviśeṣān sāvitrīṃ rudrādhyāyaṃ tathaiva ca // KūrmP_2,27.36 //
mahāprāsthānikaṃ cāsau kuryādanaśanaṃ tu vā /
agnipraveśamanyad vā brarhmārpaṇavidhau sthitaḥ // KūrmP_2,27.37 //
yastu samyagimamāśramaṃ śivaṃ
saṃśrayedaśivapuñjanāśanam /
tāpasaḥ sa paramaiśvaraṃ padaṃ
yāti yatra jagato 'sya saṃsthitiḥ // KūrmP_2,27.38 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptaviśo 'dhyāya


_____________________________________________________________


vyāsa uvāca
evaṃ vanāśrame sthitvā tṛtīyaṃ bhāgamāyuṣaḥ /
caturthamāyuṣo bhāgaṃ saṃnyāsena nayet kramāt // KūrmP_2,28.1 //
agnīnātmanī saṃsthāpya dvijaḥ pravrajito bhavet /
yogābhyāsarataḥ śānto brahmavidyāparāyaṇaḥ // KūrmP_2,28.2 //
yadā manasi saṃjātaṃ vaitṛṣṇyaṃ sarvavastuṣu /
tadā saṃnyāsamicchecca patitaḥ syād viparyaye // KūrmP_2,28.3 //
prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā punaḥ /
dāntaḥ pakvakaṣāyo 'sau brahmāśramamupāśrayet // KūrmP_2,28.4 //
jñānasaṃnyāsinaḥ kecid vedasaṃnyāsinaḥ pare /
karmasaṃnyāsinastvanye trividhāḥ parikīrtitāḥ // KūrmP_2,28.5 //
yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ /
procyate jñānasaṃnyāsī svātmanyeva vyavasthitaḥ // KūrmP_2,28.6 //
vedamevābhyasennityaṃ nirāśī niṣparigrahaḥ /
procyate vedasaṃnyāsī mumukṣurvijitendriyaḥ // KūrmP_2,28.7 //
yastvagnīnātmasātkṛtvā brahmārpaṇaparo dvijaḥ /
jñeyaḥ sa karmasaṃnyāsī mahāyajñaparāyaṇaḥ // KūrmP_2,28.8 //
trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ /
na tasya vidyate kāryaṃ na liṅgaṃ vā vipaścitaḥ // KūrmP_2,28.9 //
nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ /
jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ // KūrmP_2,28.10 //
brahmacārī mitāhāro grāmādannaṃ samāharet /
adhyātmamatirāsīta nirapekṣo nirāmiṣaḥ // KūrmP_2,28.11 //
ātmanaiva sahāyena sukhārthaṃ vicarediha /
nābhinandeta maraṇaṃ nābhinandeta jīvitam // KūrmP_2,28.12 //
kālameva pratīkṣeta nideśaṃ bhṛtako yathā /
nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana /
evaṃ jñātvā paro yogī brahmabhūyāya kalpate // KūrmP_2,28.13 //
ekavāsāthavā vidvān kaupīnācchādanastathā /
muṇḍī śikhī vātha bhavet tridaṇḍī niṣparigrahaḥ /
kāṣāyavāsāḥ satataṃ dhyānayogaparāyaṇaḥ // KūrmP_2,28.14 //
grāmānte vṛkṣamūle vā vased devālaye 'pi vā /
samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ /
bhaikṣyeṇa vartayennityaṃ naikānnādī bhavet kvacit // KūrmP_2,28.15 //
yastu mohena vālasyādekānnādī bhaved yatiḥ /
na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate // KūrmP_2,28.16 //
rāgadveṣavimuktātmā samaloṣṭāśmakāñcanaḥ /
prāṇihaṃsānivṛttaśca maunī syāt sarvanispṛhaḥ // KūrmP_2,28.17 //
dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet /
satyapūtāṃ vaded vāṇīṃ manaḥ pūtaṃ samācaret // KūrmP_2,28.18 //
naikatra nivased deśe varṣābhyo 'nyatra bhikṣukaḥ /
snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ // KūrmP_2,28.19 //
brahmacaryarato nityaṃ vanavāsarato bhavet /
mokṣaśāstreṣu nirato brahmasūtrī jitendriyaḥ // KūrmP_2,28.20 //
dambhāhaṅkāranirmukto nindāpaiśunyavarjitaḥ /
ātmajñānaguṇopeto yatirmokṣamavāpnuyāt // KūrmP_2,28.21 //
abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam /
snātvācamya vidhānena śucirdevālayādiṣu // KūrmP_2,28.22 //
yajñopavītī śāntātmā kuśapāṇiḥ samāhitaḥ /
dhautakāṣāyavasano bhasmacchannatanūrahaḥ // KūrmP_2,28.23 //
adhiyajñaṃ brahma japedādhidaivikameva ca /
ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat // KūrmP_2,28.24 //
putreṣu vātha nivasan brahmacārī yatirmuniḥ /
vedamevābhyasennityaṃ sa yāti paramāṃ gatim // KūrmP_2,28.25 //
ahiṃsā satyamasteyaṃ brahmacaryaṃ tapaḥ param /
kṣamā dayā ca satoṣo vratānyasya viśeṣataḥ // KūrmP_2,28.26 //
vedāntajñānaniṣṭho vā pañca yajñān samāhitaḥ /
kuryādaharahaḥ snātvā bhikṣānnenaiva tena hi // KūrmP_2,28.27 //
homamantrāñjapennityaṃ kāle kāle samāhitaḥ /
svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ saṃdhyayorjapet // KūrmP_2,28.28 //
dhyāyīta satataṃ devamekānte parameśvaram /
ekānnaṃ varjayennityaṃ kāmaṃ krodhaṃ parigraham // KūrmP_2,28.29 //
ekavāsā dvivāsā vā śikhī yajñopavītavān /
kamaṇḍalukaro vidvān tridaṇḍī yāti tatparam // KūrmP_2,28.30 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge 'ṣṭāviṃśo 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
evaṃ svāśramaniṣṭhānāṃ yatīnāṃ niyatātmanām /
bhaikṣeṇa vartanaṃ proktaṃ phalamūlairathāpi vā // KūrmP_2,29.1 //
ekakālaṃ cared bhaikṣaṃ na prasajyeta vistare /
bhaikṣe prasakto hi yatirviṣayeṣvapi sajjati // KūrmP_2,29.2 //
saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret /
prakṣālya pātre bhuñjīyādadbhiḥ prakṣālayet tu tat // KūrmP_2,29.3 //
athavānyadupādāya pātre bhuñjīta nityaśaḥ /
bhuktvā tat saṃtyajet pātraṃ yātrāmātramalolupaḥ // KūrmP_2,29.4 //
vidhūme sannamusale vyaṅgāre bhuktavajjane /
vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiścaret // KūrmP_2,29.5 //
godohamātraṃ tiṣṭheta kālaṃ bhikṣuradhomukhaḥ /
bhikṣetyuktvā sakṛt tūṣṇīmaśnīyād vāgyataḥ śuciḥ // KūrmP_2,29.6 //
prakṣālya pāṇipādau ca samācamya yathāvidhi /
āditye darśayitvānnaṃ bhuñjīta prāṅmukhottaraḥ // KūrmP_2,29.7 //
hutvā prāṇāhutīḥ pañca grāsānaṣṭau samāhitaḥ /
ācamya devaṃ brahmāṇaṃ dhyāyīta parameśvaram // KūrmP_2,29.8 //
alābuṃ dārupātraṃ ca mṛṇmayaṃ vaiṇavaṃ tataḥ /
catvāri yatipātrāṇi manurāha prajāpatiḥ // KūrmP_2,29.9 //
prāgrātre pararātre ca madhyarātre tathaiva ca /
saṃdhyāsvahni viśeṣeṇa cintayennityamīśvaram // KūrmP_2,29.10 //
kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasaṃbhavam /
ātmānaṃ sarvabhūtānāṃ parastāt tamasaḥ sthitam // KūrmP_2,29.11 //
sarvasyādhārabhūtānāmānandaṃ jyotiravyayam /
pradhānapuruṣātītamākāśaṃ dahanaṃ śivam // KūrmP_2,29.12 //
tadantaḥ sarvabhāvānāmīśvaraṃ brahmarūpiṇam /
dhyāyedanādimadvaitamānandādiguṇālayam // KūrmP_2,29.13 //
mahāntaṃ paramaṃ brahma puruṣaṃ satyamavyayam /
sitetarāruṇākāraṃ maheśaṃ viśvarūpiṇam // KūrmP_2,29.14 //
oṅkārānte 'tha cātmānaṃ saṃsthāpya paramātmani /
ākāśe devamīśānaṃ dhyāyītākāśamadhyagam // KūrmP_2,29.15 //
kāraṇaṃ sarvabhāvānāmānandaikasamāśrayam /
purāṇaṃ puruṣaṃ śaṃbhuṃ dhyāyan mucyeta bandhanāt // KūrmP_2,29.16 //
yadvā guhāyāṃ prakṛtau jagatsaṃmohanālaye /
vicintya paramaṃ vyoma sarvabhūtaikakāraṇam // KūrmP_2,29.17 //
jīvanaṃ sarvabhūtānāṃ yatra lokaḥ pralīyate /
ānandaṃ brahmaṇaḥ sūkṣmaṃ yat paśyanti mumukṣavaḥ // KūrmP_2,29.18 //
tanmadhye nihitaṃ brahma kevalaṃ jñānalakṣaṇam /
anantaṃ satyamīśānaṃ vicintyāsīta saṃyataḥ // KūrmP_2,29.19 //
guhyād guhyatamaṃ jñānaṃ yatīnāmetadīritam /
yo 'nutiṣṭhenmaheśena so 'śnute yogamaiśvaram // KūrmP_2,29.20 //
tasmād dhyānarato nityamātmavidyāparāyaṇaḥ /
jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt // KūrmP_2,29.21 //
matvā pṛthak svamātmānaṃ sarvasmādeva kevalam /
ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param // KūrmP_2,29.22 //
yasmāt bhavanti bhūtāni yad gatvā neha jāyate /
sa tasmādīśvaro devaḥ parasmād yo 'dhitiṣṭhati // KūrmP_2,29.23 //
yadantare tad gaganaṃ śāśvataṃ śivamavyayam /
yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ // KūrmP_2,29.24 //
vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca /
ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate // KūrmP_2,29.25 //
upetya ca striyaṃ kāmāt prāyaścittaṃ samāhitaḥ /
prāṇāyāmasamāyuktaṃ kuryāt sāṃtapanaṃ śuciḥ // KūrmP_2,29.26 //
tataścareta niyamāt kṛcchraṃ saṃyatamānasaḥ /
punarāśramamāgamya cared bhiśruratandritaḥ // KūrmP_2,29.27 //
na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
tathāpi ca na kartavyaṃ prasaṅgo hyeṣa dāruṇaḥ // KūrmP_2,29.28 //
ekarātropavāsaśca prāṇāyāmaśataṃ tathā /
uktvānṛtaṃ prakartavyaṃ yatinā dharmalipsunā // KūrmP_2,29.29 //
paramāpadgatenāpi na kāryaṃ steyamanyataḥ /
steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ /
hiṃsā caiṣāparā diṣṭā yā cātmajñānanāśikā // KūrmP_2,29.30 //
yadetad draviṇaṃ nāma prāṇa hyete bahiśvarāḥ /
sa tasya harati prāṇān yo yasya harate dhanam // KūrmP_2,29.31 //
evaṃ kṛtvā sa duṣṭātmā bhinnavṛtto vratāccyutaḥ /
bhūyo nirvedamāpannaścareccāndrāyaṇavratam // KūrmP_2,29.32 //
vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ /
bhūyo nirvedamāpannaścared bhikṣuratandritaḥ // KūrmP_2,29.33 //
akasmādeva hiṃsāṃ tu yadi bhikṣuḥ samācaret /
kuryātkṛchrātikṛcchraṃ tu cāndrāyaṇamathāpi vā // KūrmP_2,29.34 //
skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi /
tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
divāskande trirātraṃ syāt prāṇāyāmaśataṃ tathā // KūrmP_2,29.35 //
ekānne madhumāṃse ca navaśrāddhe tathaiva ca /
pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam // KūrmP_2,29.36 //
dhyānaniṣṭhasya satataṃ naśyate sarvapātakam /
tasmānmaheśvaraṃ jñātvā tasya dhyānaparo bhavet // KūrmP_2,29.37 //
yad brahma paramaṃ jyotiḥ pratiṣṭhākṣaramadvayam /
yo 'ntarātra paraṃ brahma sa vijñeyo maheśvaraḥ // KūrmP_2,29.38 //
eṣa devo mahādevaḥ kevalaḥ paramaḥ śivaḥ /
tadevākṣaramadvaitaṃ tadādityāntaraṃ param // KūrmP_2,29.39 //
yasmānmahīyate devaḥ svadhāmni jñānasaṃjñite /
ātmayogāhvaye tattve mahādevastataḥ smṛtaḥ // KūrmP_2,29.40 //
nānyad devānmahādevād vyatiriktaṃ prapaśyati /
tamevātmānamanveti yaḥ sa yāti paraṃ padam // KūrmP_2,29.41 //
manyate ye svamātmānaṃ vibhinnaṃ parameśvarāt /
na te paśyanti taṃ devaṃ vṛthā teṣāṃ pariśramaḥ // KūrmP_2,29.42 //
ekameva paraṃ brahma vijñeyaṃ tattvamavyayam /
sa devastu mahādevo naitad vijñāya badhyate // KūrmP_2,29.43 //
tasmād yateta niyataṃ yatiḥ saṃyatamānasaḥ /
jñānayogarataḥ śānto mahādevaparāyaṇaḥ // KūrmP_2,29.44 //
eṣa vaḥ kathito vipro yatīnāmāśramaḥ śubhaḥ /
pitāmahena vibhunā munīnāṃ pūrvamīritam // KūrmP_2,29.45 //
nāputraśiṣyayogibhyo dadyādidamanuttamam /
jñānaṃ svayaṃbhuvā proktaṃ yatidharmāśrayaṃ śivam // KūrmP_2,29.46 //
iti yatiniyamānāmetaduktaṃ vidhānaṃ
paśupatiparitoṣe yad bhavedekahetuḥ /
na bhavati punareṣāmudbhavo vā vināśaḥ
praṇihitamanaso ye nityamevācaranti // KūrmP_2,29.47 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonatriṃśo 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
ataḥ paraṃ pravalakṣyāmi prāyaścittavidhiṃ śubham /
hitāya sarvaviprāṇāṃ doṣāṇāmapanuttaye // KūrmP_2,30.1 //
akṛtvā vihitaṃ karma kṛtvā ninditameva ca /
doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam // KūrmP_2,30.2 //
prāyaścittamakṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit /
yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret // KūrmP_2,30.3 //
vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ /
sa eva syāt paro dharmo yameko 'pi vyavasyati // KūrmP_2,30.4 //
anāhitāgnayo viprāstrayo vedārthapāragāḥ /
yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam // KūrmP_2,30.5 //
anekadharmaśāstrajñā ūhāpohaviśāradāḥ /
vedādhyayanasaṃpannāḥ saptaite parikīrtitāḥ // KūrmP_2,30.6 //
mīmāṃsājñānatattvajñā vedāntakuśalā dvijāḥ /
ekaviṃśatisaṃkhyātāḥ prayāścittaṃ vadanti vai // KūrmP_2,30.7 //
brahmahā madyapaḥ steno gurutalpaga eva ca /
mahāpātakinastvete yaścaitaiḥ saha saṃvaset // KūrmP_2,30.8 //
saṃvatsaraṃ tu patitaiḥ saṃsargaṃ kurute tu yaḥ /
yānaśayyāsanairnityaṃ jānan vai patito bhavet // KūrmP_2,30.9 //
yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ /
kṛtvā sadyaḥ patejjñānāt saha bhojanameva ca // KūrmP_2,30.10 //
avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ /
saṃvatsareṇa patati sahādhyayanameva ca // KūrmP_2,30.11 //
brahmāhā dvādaśābdāni kuṭiṃ kṛtvā vane vaset /
bhaikṣamātmaviśuddhyarthaṃ kṛtvā śavaśirodhvajam // KūrmP_2,30.12 //
brāhmaṇāvasathān sarvān devāgārāṇi varjayet /
vinindan svayamātmānaṃ brāhmaṇaṃ taṃ ca saṃsmaran // KūrmP_2,30.13 //
asaṃkalpitayogyāni saptāgārāṇi saṃviśet /
vidhūme śanakairnityaṃ vyaṅgāre bhuktavajjane // KūrmP_2,30.14 //
ekakālaṃ cared bhaikṣaṃ doṣaṃ vikhyāpayan nṛṇām /
vanyamūlaphalairvāpi vartayed dhairyamākṣitaḥ // KūrmP_2,30.15 //
kapālapāṇiḥ khaṭvāṅgī brahmacaryaparāyaṇaḥ /
pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati // KūrmP_2,30.16 //
akāmataḥ kṛte pāpe prāyaścittamidaṃ śubham /
kāmato maraṇācchuddhirjñeyā nānyena kenacit // KūrmP_2,30.17 //
kuryādanaśanaṃ vātha bhṛgoḥ patanameva vā /
jvalantaṃ vā viśedagniṃ jalaṃ vā praviśet svayam // KūrmP_2,30.18 //
brāhmaṇārthe gavārthe vā samyak prāṇān parityajet /
brahmahatyāpanodārthamantarā vā mṛtasya tu // KūrmP_2,30.19 //
dīrghāmayānvitaṃ vipraṃ kṛtvānāmayameva tu /
dattvā cānnaṃ sa durbhikṣe brahmahatyāṃ vyapohati // KūrmP_2,30.20 //
aśvamedhāvabhṛthake snātvā vā śudhyate dvijaḥ /
sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu // KūrmP_2,30.21 //
sarasvatyāstvaruṇayā saṃgame lokaviśrute /
śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ // KūrmP_2,30.22 //
gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau /
brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate // KūrmP_2,30.23 //
kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ /
snātvābhyarcya pitṝn bhaktyā brahmahatyāṃ vyapohati // KūrmP_2,30.24 //
yatra devādidevena bharaveṇāmitaujasā /
kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ // KūrmP_2,30.25 //
samabhyarcya mahādevaṃ tatra bhairavarūpiṇam /
tarpapitvā pitṝn snātvā mucyate brahmahatyayā // KūrmP_2,30.26 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge triśo 'dhyāyaḥ


_____________________________________________________________


ṛṣaya ūcuḥ
kathaṃ devena rudreṇa śaṅkareṇāmitaujasā /
kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi // KūrmP_2,31.1 //
sūta uvāca
śṛṇudhvamṛṣayaḥ puṇyāṃ kathāṃ pāpapraṇāśanīm /
māhātmyaṃ devadevasya mahādevasya dhīmataḥ // KūrmP_2,31.2 //
purā pitāmahaṃ devaṃ meruśṛṅge maharṣayaḥ /
procuḥ praṇamya lokādiṃ kimekaṃ tattvamavyayam // KūrmP_2,31.3 //
sa māyayā maheśasya mohito lokasaṃbhavaḥ /
avijñāya paraṃ bhāvaṃ svātmānaṃ prāha dharṣiṇam // KūrmP_2,31.4 //
ahaṃ dhātā jagadyoniḥ svayaṃbhūreka īśvaraḥ /
anādimatparaṃ brahma māmabhyarcya vimucyate // KūrmP_2,31.5 //
ahaṃ hi sarvadevānāṃ pravartakanivartakaḥ /
na vidyate cābhyadhiko matto lokeṣu kaścana // KūrmP_2,31.6 //
tasyaivaṃ manyamānasya jajñe nārāyaṇāṃśajaḥ /
provāca prahasan vākyaṃ roṣatāmravilocanaḥ // KūrmP_2,31.7 //
kiṃ kāraṇamidaṃ brahman vartate tava sāṃpratam /
ajñānayogayuktasya na tvetaducitaṃ tava // KūrmP_2,31.8 //
ahaṃ dhātā hi lokānāṃ yajño nārāyaṇaḥ prabhuḥ /
na māmṛte 'sya jagato jīvanaṃ sarvadā kvacit // KūrmP_2,31.9 //
ahameva paraṃ jyotirahameva parā gatiḥ /
matpreritena bhavatā sṛṣṭaṃ bhuvanamaṇḍalam // KūrmP_2,31.10 //
evaṃ vivadatormohāt parasparajayaiṣiṇoḥ /
ājagmuryatra tau devau vedāścatvāra eva hi // KūrmP_2,31.11 //
anvīkṣya devaṃ brahmāṇaṃ yajñātmānaṃ ca saṃsthitam /
procuḥ saṃvignahṛdayā yāthātmyaṃ parameṣṭhinaḥ // KūrmP_2,31.12 //
ṛgveda uvāca
yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravartate /
yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ // KūrmP_2,31.13 //
yajurveda uvāca
yo yajñairakhilairīśo yogena ca samarcyate /
yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk // KūrmP_2,31.14 //
sāmaveda uvāca
yenedaṃ bhrāmyate cakraṃ yadākāśāntaraṃ śivam /
yogibhirvidyate tattvaṃ mahādevaḥ sa śaṅkaraḥ // KūrmP_2,31.15 //
atharvaveda uvāca
yaṃ prapaśyanti yogeśaṃ yatanto yatayaḥ param /
maheśaṃ puruṣaṃ rudraṃ sa devo bhagavān bhavaḥ // KūrmP_2,31.16 //
evaṃ sa bhagavān brahmā vedānāmīritaṃ śubham /
śrutvāha prahasan vākyaṃ viśvātmāpi vimohitaḥ // KūrmP_2,31.17 //
kathaṃ tatparamaṃ brahma sarvasaṅgavivarjitam /
ramate bhāryayā sārdhaṃ pramathaiścātigarvitaiḥ // KūrmP_2,31.18 //
itirite 'tha bhagavān praṇavātmā sanātanaḥ /
amūrto mūrtimān bhūtvā vacaḥ prāha pitāmaham // KūrmP_2,31.19 //
praṇava uvāca
na hyeṣa bhagavān patnyā svātmano vyatiriktayā /
kadācid ramate rudrastādṛśo hi maheśvaraḥ // KūrmP_2,31.20 //
ayaṃ sa bhagavānīśaḥ svayañjyotiḥ sanātanaḥ /
svānandabhūtā kathitā devī nāgantukā śivā // KūrmP_2,31.21 //
ityevamukte 'pi tadā yajñamūrterajasya ca /
nājñānamagamannāśamīśvarasyaiva māyayā // KūrmP_2,31.22 //
tadantare mahājyotirviriñco viśvabhāvanaḥ /
prāpaśyadadbhutaṃ divyaṃ pūrayan gaganāntaram // KūrmP_2,31.23 //
tanmadhyasaṃsthaṃ vimalaṃ maṇḍalaṃ tejasojjvalam /
vyomamadhyagataṃ divyaṃ prādurāsīd dvijottamāḥ // KūrmP_2,31.24 //
sa dṛṣṭvā vadanaṃ divyaṃ mūrdhni lokapitāmahaḥ /
tena tanmaṇjalaṃ ghoramālokayadaninditam // KūrmP_2,31.25 //
prajajvālātikopena brahmaṇaḥ pañcamaṃ śiraḥ /
kṣaṇādadṛśyata mahān puruṣo nīlalohitaḥ // KūrmP_2,31.26 //
triśūlapiṅgalo devo nāgayajñopavītavān /
taṃ prāha bhagavān brahmā śaṅkaraṃ nīlalohitam // KūrmP_2,31.27 //
jānāmi bhavataḥ pūrvaṃ lalāṭādeva śaṅkara /
prādurbhāvaṃ maheśān māmeva śaraṇaṃ vraja // KūrmP_2,31.28 //
śrutvā sagarvavacanaṃ padmayoneratheśvaraḥ /
prāhiṇot puruṣaṃ kālaṃ bhairavaṃ lokadāhakam // KūrmP_2,31.29 //
sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ /
cakarta tasya vadanaṃ viriñcasyātha pañcamam // KūrmP_2,31.30 //
nikṛttavadano devo brahmā devena śaṃbhunā /
mamāra ceśayogena jīvitaṃ prāpa viśvasṛk // KūrmP_2,31.31 //
athānupaśyad giriśaṃ maṇḍalāntarasaṃsthitam /
samāsīnaṃ mahādevyā mahādevaṃ sanātanam // KūrmP_2,31.32 //
bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam /
koṭisūryapratīkāśaṃ jaṭājūṭavirājitam // KūrmP_2,31.33 //
śārdūlacarmavasanaṃ divyamālāsamanvitam /
triśūlapāṇiṃ duṣprekṣyaṃ yoginaṃ bhūtibhūṣaṇam // KūrmP_2,31.34 //
yamantarā yoganiṣṭhāḥ prapaśyanti hṛdīśvaram /
tamādidevaṃ brahmāṇaṃ mahādevaṃ dadarśa ha // KūrmP_2,31.35 //
yasya sā paramā devī śaktirākāśasaṃsthitā /
so 'nantaiśvaryayogātmā maheśo dṛśyate kila // KūrmP_2,31.36 //
yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate // KūrmP_2,31.37 //
yo 'tha nācāraniratān svabhaktāneva kevalam /
vimocayati lokānāṃ nāyako dṛśyate kila // KūrmP_2,31.38 //
yasya vedavidaḥ śāntā nirdvandvā brahmacāriṇaḥ /
vidanti vimalaṃ rūpaṃ sa śaṃbhurdṛśyate kila // KūrmP_2,31.39 //
yasya brahmādayo devā ṛṣayo brahmavādinaḥ /
arcayanti sadā liṅgaṃ viśveśaḥ khalu dṛśyate // KūrmP_2,31.40 //
yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam /
sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate // KūrmP_2,31.41 //
vidyāsahāyo bhagavān yasyāsau maṇḍalāntaram /
hiraṇyagarbhaputro 'sāvīśvaro dṛśyate kila // KūrmP_2,31.42 //
yasyāśeṣajagatsūtirvijñānatanurīśvarī /
na muñcati sadā pārśvaṃ śaṅkaro 'sāvadṛśyata // KūrmP_2,31.43 //
puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam /
dattvā tarati saṃsāraṃ rudro 'sau dṛśyate kila // KūrmP_2,31.44 //
tatsannidhāne sakalaṃ niyacchati sanātanaḥ /
kālaḥ kila sa yogātmā kālakālo hi dṛśyate // KūrmP_2,31.45 //
jīvanaṃ sarvalokānāṃ trilokasyaiva bhūṣaṇam /
somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam // KūrmP_2,31.46 //
devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ /
gīyate paramā muktiḥ sa yogī dṛśyate kila // KūrmP_2,31.47 //
yogino yogatattvajñā viyogābhimukhāniśam /
yogaṃ dhyāyanti devyāsau sa yogī dṛśyate kila // KūrmP_2,31.48 //
so 'nuvīkṣya mahādevaṃ mahādevyā sanātanam /
varāsane samāsīnamavāpa paramāṃ smṛtim // KūrmP_2,31.49 //
labdhvā māheśvarīṃ divyāṃ saṃsmṛtiṃ bhagavānajaḥ /
toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam // KūrmP_2,31.50 //
brahmovāca
namo devāya mahate mahādevyai namo namaḥ /
namaḥ śivāya śāntāya śivāyai śāntaye namaḥ // KūrmP_2,31.51 //
oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ /
namo mūlaprakṛtaye maheśāya namo namaḥ // KūrmP_2,31.52 //
namo vijñānadehāya cintāyai te namo namaḥ /
namaste kālakālāya īśvarāyai namo namaḥ // KūrmP_2,31.53 //
namo namo 'stu rudrāya rudrāṇyai te namo namaḥ /
namo namaste kāmāya māyāyai ca namo namaḥ // KūrmP_2,31.54 //
niyantre sarvakāryāṇāṃ kṣobhikāyai namo namaḥ /
namo 'stu te prakṛtaye namo nārāyaṇāya ca // KūrmP_2,31.55 //
yogādāyai namastubhyaṃ yogināṃ gurave namaḥ /
namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ // KūrmP_2,31.56 //
nityānandāya vibhave namo 'stvānandamūrtaye /
namaḥ kāryavihīnāya viśvaprakṛtaye namaḥ // KūrmP_2,31.57 //
oṅkāramūrtaye tubhyaṃ tadantaḥ saṃsthitāya ca /
namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ // KūrmP_2,31.58 //
iti somāṣṭakeneśaṃ praṇanāma pitāmahaḥ /
papāta daṇḍavad bhūmau gṛṇan vai śatarudriyam // KūrmP_2,31.59 //
atha devo mahādevaḥ praṇatārtiharo haraḥ /
provācotthāpya hastābhyāṃ prato 'smi tava sāṃpratam // KūrmP_2,31.60 //
dattvāsau paramaṃ yogamaiśvaryamatulaṃ mahat /
provācāgre sthitaṃ devaṃ nīlalohitamīśvaram // KūrmP_2,31.61 //
eṣa brahmāsya jagataḥ saṃpūjyaḥ prathamaḥ sutaḥ /
ātmano rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava // KūrmP_2,31.62 //
ayaṃ purāṇapuruṣo na hantavyastvayānagha /
svayogaiśvaryamāhātmyānmāmeva śaraṇaṃ gataḥ // KūrmP_2,31.63 //
ayaṃ ca yajño bhagavān sagarvo bhavatānagha /
śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā // KūrmP_2,31.64 //
brahmahatyāpanodārthaṃ vrataṃ lokāya darśayan /
carasva satataṃ bhikṣāṃ saṃsthāpaya suradvijān // KūrmP_2,31.65 //
ityetaduktvā vacanaṃ bhagavān parameśvaraḥ /
sthānaṃ svābhāvikaṃ divyaṃ yayau tatparamaṃ padam // KūrmP_2,31.66 //
tataḥ sa bhagavānīśaḥ kaparde nīlalohitaḥ /
grāhayāmāsa vadanaṃ brahmaṇaḥ kālabhairavam // KūrmP_2,31.67 //
cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham /
kapālahasto bhagavān bhikṣāṃ gṛhṇātu sarvataḥ // KūrmP_2,31.68 //
uktvaivaṃ prāhiṇot kanyāṃ brahmahatyāmiti śrutām /
daṃṣṭrākarālavadanāṃ jvālāmālāvibhūṣaṇām // KūrmP_2,31.69 //
yāvad vārāṇasīṃ divyāṃ purīmeṣa gamiṣyati /
tāvat tvaṃ bhīṣaṇe kālamanugaccha trilocanam // KūrmP_2,31.70 //
evamābhāṣya kālāgniṃ prāha devo maheśvaraḥ /
aṭasva nikhilaṃ lokaṃ bhikṣārtho manniyogataḥ // KūrmP_2,31.71 //
yadā drakṣyasi deveśaṃ nārāyaṇamanāmayam /
tadāsau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam // KūrmP_2,31.72 //
sa devadevatāvākyamākarṇya bhagavān haraḥ /
kapālapāṇirviśvātmā cacāra bhuvanatrayam // KūrmP_2,31.73 //
āsthāya vikṛtaṃ veṣaṃ dīpyamānaṃ svatejasā /
śrīmat pavitramatulaṃ jaṭājūṭavirājitam // KūrmP_2,31.74 //
koṭisūryapratīkāśaiḥ pramathaiścātigarvitaiḥ /
bhāti kālāgninayano mahādevaḥ samāvṛtaḥ // KūrmP_2,31.75 //
pītvā kadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ /
līlāvilāsūbahulo lokānāgacchatīśvaraḥ // KūrmP_2,31.76 //
taṃ dṛṣṭvā kālavadanaṃ śaṅkaraṃ kālabhairavam /
rūpalāvaṇyasaṃpannaṃ nārīkulamagādanu // KūrmP_2,31.77 //
gāyanti vividhaṃ gītaṃ nṛtyanti purataḥ prabhoḥ /
sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca // KūrmP_2,31.78 //
sa devadānavādīnāṃ deśānabhyetya śūladhṛk /
jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ // KūrmP_2,31.79 //
nirīkṣya divyabhavanaṃ śaṅkaro lokaśaṅkaraḥ /
sahaiva bhūtapravaraiḥ praveṣṭumupacakrame // KūrmP_2,31.80 //
avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram /
nyavārayat triśūlāṅkaṃ dvārapālo mahābalaḥ // KūrmP_2,31.81 //
śaṅkhacakragadāpāṇiḥ pītavāsā mahābhujaḥ /
viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ // KūrmP_2,31.82 //
athainaṃ śaṅkaragaṇo yuyudhe viṣṇusaṃbhavam /
bhīṣaṇo bhairavādeśāt kālavega iti śrutaḥ // KūrmP_2,31.83 //
vijitya taṃ kālavegaṃ krodhasaṃraktalocanaḥ /
rudrāyābhimukhaṃ raudraṃ cikṣepa ca sudarśanam // KūrmP_2,31.84 //
atha devo mahādevastripurāristriśūlabhṛt /
tamāpatantaṃ sāvajñamālokayadamitrajit // KūrmP_2,31.85 //
tadantare mahadbhūtaṃ yugāntadahanopamam /
śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi // KūrmP_2,31.86 //
sa śūlābhihato 'tyarthaṃ tyaktvā svaṃ paramaṃ balam /
tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva // KūrmP_2,31.87 //
nihatya viṣṇupuruṣaṃ sārdhaṃ pramathapuṅgavaiḥ /
viveśa cāntaragṛhaṃ samādāya kalevaram // KūrmP_2,31.88 //
nirīkṣya jagato hetumīśvaraṃ bhagavān hariḥ /
śiro lalāṭāt saṃbhidya raktadhārāmapātayat // KūrmP_2,31.89 //
gṛhāṇa bhagavan bhikṣāṃ madīyāmamitadyute /
na vidyate 'nābhyuditā tava tripuramardana // KūrmP_2,31.90 //
na saṃpūrṇaṃ kapālaṃ tad brahmaṇaḥ parameṣṭhinaḥ /
divyaṃ varṣasahasraṃ tu sā ca dhārā pravāhitā // KūrmP_2,31.91 //
athābravīt kālarudraṃ harirnārāyaṇaḥ prabhuḥ /
saṃstūya vaidikairmantrairbahumānapuraḥ saram // KūrmP_2,31.92 //
kimarthametad vadanaṃ brahmaṇo bhavatā dhṛtam /
provāca vṛttamakhilaṃ bhagavān parameśvaraḥ // KūrmP_2,31.93 //
samāhūya hṛṣīkeśo brahmahatyāmathācyutaḥ /
prārthayāmāsa deveśo vimuñceti triśūlinam // KūrmP_2,31.94 //
na tatyājātha sā pārśvaṃ vyāhṛtāpi murāriṇā /
ciraṃ dhyātvā jagadyoniḥ śaṅkaraṃ prāha sarvavit // KūrmP_2,31.95 //
vrajasva bhagavan divyāṃ purīṃ vārāṇasīṃ śubhām /
yatrākhilajagaddoṣaṃ kṣipraṃ nāśayatāśvaraḥ // KūrmP_2,31.96 //
tataḥ śarvāṇi guhyāni tīrthānyāyatanāni ca /
jagāma līlayā devo lokānāṃ hitakāmyayā // KūrmP_2,31.97 //
saṃstūyamānaḥ pramathairmahāyogairitastataḥ /
nṛtyamāno mahāyogī hastanyastakalevaraḥ // KūrmP_2,31.98 //
tamabhyadhāvad bhagavān harirnārāyaṇaḥ svayam /
athāsthāyāparaṃ rūpaṃ nṛtyadarśanalālasaḥ // KūrmP_2,31.99 //
nirīkṣamāṇo novindaṃ vṛṣendrāṅkitaśāsanaḥ /
sasmito 'nantayogātmā nṛtyati sma punaḥ punaḥ // KūrmP_2,31.100 //
atha sānucaro rudraḥ saharirdharmavāhanaḥ /
bheje mahādevapurīṃ vārāṇasīmiti śrutām // KūrmP_2,31.101 //
praviṣṭamātre deveśe brahmahatyā kapardini /
hā hetyuktvā sanādaṃ sā pātālaṃ prāpa duḥ khitā // KūrmP_2,31.102 //
praviśya paramaṃ sthānaṃ kapālaṃ brahmaṇo haraḥ /
gaṇānāmagrato devaḥ sthāpayāmāsa śaṅkaraḥ // KūrmP_2,31.103 //
sthāpayitvā mahādevo dadau tacca kalevaram /
uktvā sajīvamastvīśo viṣṇave sa ghṛṇānidhiḥ // KūrmP_2,31.104 //
ye smaranti mamājastraṃ kāpālaṃ veṣamuttamam /
teṣāṃ vinaśyati kṣipramihāmutra ca pātakam // KūrmP_2,31.105 //
āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ /
tarpayitvā pitṝn devān mucyate brahmahatyayā // KūrmP_2,31.106 //
aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai /
dehānte tat paraṃ jñānaṃ dadāmi paramaṃ padam // KūrmP_2,31.107 //
itīdamuktvā bhagavān samāliṅgya janārdanam /
sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata // KūrmP_2,31.108 //
sa labdhvā bhagavān kṛṣṇo viṣvaksenaṃ triśūlinaḥ /
svaṃ deśamagat tūrṇaṃ gṛhītvāṃ paramaṃ vapuḥ // KūrmP_2,31.109 //
etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam /
kapālamocanaṃ tīrthaṃ sthāṇoḥ priyakaraṃ śubham // KūrmP_2,31.110 //
ya imaṃ paṭhate 'dhyāyaṃ brāhmaṇānāṃ samīpataḥ /
vācikairmānasaiḥ pāpaiḥ kāyikaiśca vimucyate // KūrmP_2,31.111 //

iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekatriśo 'dhyāyaḥ

_____________________________________________________________


vyāsa uvāca
surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet /
tayā sa kāye nirdagdhe mucyate tu dvijottamaḥ // KūrmP_2,32.1 //
gomūtramagnivarṇaṃ vā gośakṛdrasameva vā /
payo ghṛtaṃ jalaṃ vātha mucyate pātakāt tataḥ // KūrmP_2,32.2 //
jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim /
brahmahatyāvrataṃ cātha caret tatpāpaśāntaye // KūrmP_2,32.3 //
suvarṇasteyakṛd vipro rājānamabhigamya tu /
svakarma khyāpayan brūyānmāṃ bhavānanuśāstviti // KūrmP_2,32.4 //
gṛhītvā musalaṃ rājā sakṛd hanyāt tataḥ svayam /
vadhe tu śuddhyate steno brāhmaṇastapasaiva vā // KūrmP_2,32.5 //
skandhenādāya musalaṃ lakuṭaṃ vāpi khādiram /
śaktiṃ cobhayatastīkṣṇāmāyasaṃ daṇḍameva vā // KūrmP_2,32.6 //
rājā tena ca gantavyo muktakeśena dhāvatā /
ācakṣāṇena tatpāpamevaṅkarmāsmi śādhi mām // KūrmP_2,32.7 //
śāsanād vā vimokṣād vā stenaḥ steyād vimucyate /
aśāsitvā tu taṃ rājāstenasyāpnoti kilbiṣam // KūrmP_2,32.8 //
tapasāpanunutsustu suvarṇasteyajaṃ malam /
cīravāsā dvijo 'raṇye cared brahmahaṇo vratam // KūrmP_2,32.9 //
snātvāśvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ /
pradadyād vātha viprebhyaḥ svātmatulyaṃ hiraṇyakam // KūrmP_2,32.10 //
cared vā vatsaraṃ kṛcchraṃ brahmacaryaparāyaṇaḥ /
brāhmaṇaḥ svarṇahārī tu tatpāpasyāpanuttaye // KūrmP_2,32.11 //
gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ /
avagūhet striyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām // KūrmP_2,32.12 //
svayaṃ vā śiśnavṛṣaṇāvutkṛtyādhāya cāñcalau /
ātiṣṭhed dakṣiṇāmāśāmānipātādajihmagaḥ // KūrmP_2,32.13 //
gurvarthaṃ vā hataḥ śuddhyeccared vā brahmahā vratam /
śākhāṃ vā kaṇṭakopetāṃ pariṣvajyātha vatsaram /
adhaḥ śayīta niyato mucyate gurutalpagaḥ // KūrmP_2,32.14 //
kṛcchraṃ vābdaṃ cared vipraścīravāsāḥ samāhitaḥ /
aśvamedhāvabhṛthake snātvā vā śuddhyate naraḥ // KūrmP_2,32.15 //
kāle 'ṣṭame vā bhuñjāno brahmacārī sadāvratī /
sthānāsanābhyāṃ viharaṃstrirahno 'bhyupayannapaḥ // KūrmP_2,32.16 //
adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam /
cāndrāyaṇāni vā kuryāt pañca catvāri vā punaḥ // KūrmP_2,32.17 //
patitaiḥ saṃprayuktānāmatha vakṣyāmi niṣkṛtim /
patitena tu saṃsargaṃ yo yena kurute dvijaḥ /
sa tatpāpāpanodārthaṃ tasyaiva vratamācaret // KūrmP_2,32.18 //
taptakṛcchraṃ cared vātha saṃvatsaramatandritaḥ /
ṣāṇmāsike tu saṃsarge prāyaścittārdhamarhati // KūrmP_2,32.19 //
ebhirvratairapohanti mahāpātakino malam /
puṇyatīrthābhigamanāt pṛthivyāṃ vātha niṣkṛtiḥ // KūrmP_2,32.20 //
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ /
kṛtvā taiścāpi saṃsargaṃ brāhmaṇaḥ kāmakārataḥ // KūrmP_2,32.21 //
kuryādanaśanaṃ vipraḥ puṇyatīrthe samāhitaḥ /
jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam // KūrmP_2,32.22 //
na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ /
tasmāt puṇyeṣu tīrtheṣu dahed vāpi svadehakam // KūrmP_2,32.23 //
gatvā duhitaraṃ vipraḥ svasāraṃ vā snuṣāmapi /
praviśejjvalanaṃ dīptaṃ matipūrvamiti sthitiḥ // KūrmP_2,32.24 //
mātṛṣvasāṃ mātulānīṃ tathaiva ca pitṛṣvasām /
bhāgineyīṃ samāruhya kuryāt kṛcchrātikṛcchrakau // KūrmP_2,32.25 //
cāndrāyaṇaṃ ca kurvota tasya pāpasya śāntaye /
dhyāyan devaṃ jagadyonimanādinidhanaṃ param // KūrmP_2,32.26 //
bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye /
cāndrāyaṇāni catvāri pañca vā susamāhitaḥ // KūrmP_2,32.27 //
paitṛṣvastreyīṃ gatvā tu svastreyāṃ mātureva ca /
mātulasya sutāṃ vāpi gatvā cāndrāyaṇaṃ caret // KūrmP_2,32.28 //
sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca /
ahorātroṣito bhūtvā taptakṛcchraṃ samācaret // KūrmP_2,32.29 //
udakyāgamane viprastrirātreṇa viśudhyati /
cāṇḍālīgamane caiva taptakṛcchratrayaṃ viduḥ /
saha sāṃtapanenāsya nānyathā niṣkṛtiḥ smṛtā // KūrmP_2,32.30 //
mātṛgotrāṃ samāsādya samānapravarāṃ tathā /
cādrāyaṇena śudhyeta prayatātmā samāhitaḥ // KūrmP_2,32.31 //
brāhmaṇo brāhmaṇīṃ gatvā gṛcchramekaṃ samācaret /
kanyakāṃ dūṣayitvā tu careccāndrāyaṇavratam // KūrmP_2,32.32 //
amānuṣīṣu puruṣa udakyāyāmayoniṣu /
retaḥ siktvā jale caiva kṛcchraṃ sāntapanaṃ caret // KūrmP_2,32.33 //
bandhakīgamane viprastrirātreṇa viśuddhyati /
gavi bhathunamāsevya careccāndrāyaṇavratam // KūrmP_2,32.34 //
ajāvī maithunaṃ kṛtvā prājāpatyaṃ cared dvijaḥ /
patitāṃ ca striyaṃ gatvā tribhiḥ kṛcchrai rviśuddhyati // KūrmP_2,32.35 //
pulkasīgamane caiva kracchraṃ cāndrāyaṇaṃ caret /
naṭīṃ śailūṣakīṃ caiva rajakīṃ veṇujīvinīm /
gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm // KūrmP_2,32.36 //
brahāmacārī striyaṃ gacchet kathañcitkāmamohitaḥ /
saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam // KūrmP_2,32.37 //
upaspṛśet triṣavaṇaṃ svapāpaṃ parikīrtayan /
saṃvatsareṇa caikena tasmāt pāpāt pramucyate // KūrmP_2,32.38 //
brahmahatyāvrataṃ vāpi ṣaṇmāsānācared yamī /
mucyate hyavakīrṇo tu brāhmaṇānumate sthitaḥ // KūrmP_2,32.39 //
saptarātramakṛtvā tu bhaikṣacaryāgnipūjanam /
retasaśca samutsarge prāyaścittaṃ samācaret // KūrmP_2,32.40 //
oṅkārapūrvikābhistu mahāvyāhṛtibhiḥ sadā /
saṃvatsaraṃ tu bhuñjāno naktaṃ bhikṣāśanaḥ śuciḥ // KūrmP_2,32.41 //
sāvitrīṃ ca japeccaiva nityaṃ krodhavivarjitaḥ /
nadītīreṣu tīrtheṣu tasmāt pāpād vimucyate // KūrmP_2,32.42 //
hatvā tu kṣatriyaṃ vipraḥ kuryād brahmahaṇo vratam /
akāmato vai ṣaṇmāsān dadyān pañcaśataṃ gavām // KūrmP_2,32.43 //
abdaṃ careta niyato vanavāsī samāhitaḥ /
prājāpatyaṃ sāntapanaṃ taptakṛcchraṃ tu vā svayam // KūrmP_2,32.44 //
pramāpyākāmato vaiśyaṃ kuryāt saṃvatsaradvayam /
gosahasraṃ sapādaṃ ca dadyād brahmahaṇo vratam /
kṛcchrātikṛcchrau vā kuryāccāndrāyaṇamathāvi vā // KūrmP_2,32.45 //
saṃvatsaraṃ vrataṃ kuryācchūdraṃ hatvā pramādataḥ /
gosahasrārdhapādaṃ ca dadyāt tatpāpaśāntaye // KūrmP_2,32.46 //
aṣṭau varṣāṇi ṣaṭ trīṇi kuryād brahmahaṇo vratam /
hatvā tu kṣatriyaṃ vaiśyaṃ śūdraṃ caiva yathākramam // KūrmP_2,32.47 //
nihatya brāhmaṇīṃ viprastvaṣṭavarṣaṃ vrataṃ caret /
rājanyāṃ varṣaṣaṭkaṃ tu vaiśyāṃ saṃvatsaratrayam /
vatsareṇa viśuddhyeta śūdrāṃ hatvā dvijottamaḥ // KūrmP_2,32.48 //
vaiśyāṃ hatvā pramādena kiñcid dadyād dvijātaye /
antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam /
parākeṇāthavā śuddhirityāha bhagavānajaḥ // KūrmP_2,32.49 //
maṇḍūkaṃ nakulaṃ kākaṃ dandaśūkaṃ ca mūṣikam /
śvānaṃ hatvā dvijaḥ kuryāt ṣoḍaśāṃśaṃ vrataṃ tataḥ // KūrmP_2,32.50 //
payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
mārjāraṃ vātha nakulaṃ yojanaṃ vādhvano vrajet /
kṛcchraṃ dvādaśarātraṃ tu kuryādaśvavadhe dvijaḥ // KūrmP_2,32.51 //
abhrīṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ /
palālabhāraṃ ṣaṇḍaṃ ca saisakaṃ caikamāṣakam // KūrmP_2,32.52 //
dhṛtakumbhaṃ varāhaṃ ca tiladroṇaṃ ca tittirim /
śukaṃ dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam // KūrmP_2,32.53 //
hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca /
vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām // KūrmP_2,32.54 //
kravyādāṃstu mṛgān hatvā dhenuṃ dadyāt payasvinīm /
akravyādān vatsatarīmuṣṭraṃ hatvā tu kṛṣṇalam // KūrmP_2,32.55 //
kiñcideva tu viprāya dadyādasthimatāṃ vadhe /
anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati // KūrmP_2,32.56 //
phaladānāṃ tu vṛkṣāṇāṃ chedane japyamṛkśatam /
gulmavallīlatānāṃ tu puṣpitānāṃ ca vīrudhām // KūrmP_2,32.57 //
anyeṣāṃ caiva vṛkṣāṇāṃ sarasānāṃ ca sarvaśaḥ /
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam // KūrmP_2,32.58 //
hastināṃ ca vadhe dṛṣṭaṃ taptakṛcchraṃ viśodhanam /
cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ /
matipūrvaṃ vadhe cāsyāḥ prāyaścittaṃ na vidyate // KūrmP_2,32.59 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvātriśo 'dhyāyaḥ


_____________________________________________________________


vyāsa uvāca
manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca /
vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu // KūrmP_2,33.1 //
dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ /
caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye // KūrmP_2,33.2 //
dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ /
svajātīyagṛhādeva kṛcchrārdhena viśuddhyati // KūrmP_2,33.3 //
bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca /
puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam // KūrmP_2,33.4 //
tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca /
cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam // KūrmP_2,33.5 //
maṇimuktāpravālānāṃ tāmrasya rajatasya ca /
ayaḥ kāṃsyopalānāṃ ca dvādaśāhaṃ kaṇāśanam // KūrmP_2,33.6 //
kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca /
pakṣigandhauṣadhīnāṃ ca rajvāścaiva tryahaṃ payaḥ // KūrmP_2,33.7 //
naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret /
kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca /
varāhaṃ kukkuṭaṃ cātha taptakṛcchreṇa śudhyati // KūrmP_2,33.8 //
kravyādānāṃ ca māṃsāni purīṣaṃ mūtrameva ca /
gogomāyukapīnāṃ ca tadeva vratamācaret /
upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam // KūrmP_2,33.9 //
nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret /
śvāpadoṣṭrakharāñjagdhvā taptakṛcchreṇa śuddhyati /
vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu // KūrmP_2,33.10 //
bakaṃ caiva balākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā /
cakravākaṃ plavaṃ jagghvā dvādaśāhamabhojanam // KūrmP_2,33.11 //
kapotaṃ ṭiṭṭibhaṃ caiva śukaṃ sārasameva ca /
ulūkaṃ jālapādaṃ ca jagdhvāpyetad vrataṃ caret // KūrmP_2,33.12 //
śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca /
jagdhvā caiva kaṭāhārametadeva cared vratam // KūrmP_2,33.13 //
kokilaṃ caiva matsyāṃśca maṇḍukaṃ bhujagaṃ tathā /
gomūtrayāvakāhāro māsenaikena śuddhyati // KūrmP_2,33.14 //
jalecarāṃśca jalajān prattudānnakhaviṣkirān /
raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret // KūrmP_2,33.15 //
śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam /
bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye // KūrmP_2,33.16 //
vārtākaṃ bhustṛṇaṃ śigruṃ khukhuṇḍaṃ karakaṃ tathā /
prājāpatyaṃ carejjagdhvā śaṅkhaṃ kumbhīkameva ca // KūrmP_2,33.17 //
palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret /
nālikāṃ taṇḍulīyaṃ ca prājāpatyena śuddhyati // KūrmP_2,33.18 //
aśmāntakaṃ tathā potaṃ taptakṛcchreṇa śuddhyati /
prājāpatyena śuddhiḥ syāt kakkubhāṇḍasya bhakṣaṇe // KūrmP_2,33.19 //
alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret /
udumbaraṃ ca kāmena taptakṛcchreṇa śuddhyati // KūrmP_2,33.20 //
vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam /
bhuktvā caivaṃ vidhaṃ tvannaṃ trirātreṇa viśuddhyati // KūrmP_2,33.21 //
pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ /
gomūtrayāvakāhāro māsenaikena śuddhyati // KūrmP_2,33.22 //
anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca /
saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret // KūrmP_2,33.23 //
eteṣāṃ ca vikārāṇi pītvā mohena mānavaḥ /
gomūtrayāvakāhāraḥ saptarātreṇa śuddhyati // KūrmP_2,33.24 //
bhuktvā caiva navaśrāddhe mṛtake sūtake tathā /
cāndrāyaṇena śuddhyeta brāhmaṇastu samāhitaḥ // KūrmP_2,33.25 //
yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ // KūrmP_2,33.26 //
abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam /
antāvasāyināṃ caiva taptakṛcchreṇa śuddhyati // KūrmP_2,33.27 //
cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret /
buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca // KūrmP_2,33.28 //
asurāmadyapānena kuryāccāndrāyaṇavratam /
abhojyānnaṃ tu bhuktvā ca prājāpatyena śuddhyati // KūrmP_2,33.29 //
viṇmūtrapāśanaṃ kṛtvā retasaścaitadācaret /
anādiṣṭeṣu caikāhaṃ sarvatra tu yathārthataḥ // KūrmP_2,33.30 //
viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ /
prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret // KūrmP_2,33.31 //
ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca /
punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ // KūrmP_2,33.32 //
kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam /
mahāsāṃtapanaṃ mohāt tathā kuryād dvijottamaḥ /
bhāsamaṇḍūkakurare viṣkire kṛcchramācaret // KūrmP_2,33.33 //
prājāpatyena śuddhyeta brāhāmaṇocchiṣṭabhojane /
kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam /
śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam // KūrmP_2,33.34 //
surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret /
śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśuddhyati /
gomūtrayāvakāhāraḥ pītaśeṣaṃ ca rāgavān // KūrmP_2,33.35 //
apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā /
tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam // KūrmP_2,33.36 //
cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam /
caret sāṃtapanaṃ kṛcchraṃ brāhmaṇaḥ pāpaśodhanam // KūrmP_2,33.37 //
cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ /
trirātreṇa viśuddhyeta pañcagavyena caiva hi // KūrmP_2,33.38 //
mahāpātakisaṃsparśe bhuṅkte 'snātvā dvijo yadi /
buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret // KūrmP_2,33.39 //
spṛṣṭvā mahāpātakinaṃ cāṇḍālaṃ vā rajasvalām /
pramādād bhojanaṃ kṛtvā trirātreṇa viśuddhyati // KūrmP_2,33.40 //
snānārhe yadi bhuñjīta ahorātreṇa śuddhyati /
buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ // KūrmP_2,33.41 //
śuṣkaparyuṣitādīni gavādipratidūṣitam /
bhuktvopavāsaṃ kurvota kṛcchrapādamathāpi vā // KūrmP_2,33.42 //
saṃvatsarānte kṛcchraṃ tu cared vipraḥ punaḥ punaḥ /
ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ // KūrmP_2,33.43 //
vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca /
abhicāramahīnaṃ ca tribhiḥ kṛcchrairviśuddhyati // KūrmP_2,33.44 //
brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ /
gomūtrayāvakāhāraḥ prājāpatyena śuddhyati // KūrmP_2,33.45 //
tailābhyakto 'thavā kuryād yadi mūtrapurīṣake /
ahorātreṇa śuddhyeta śmaśrukarma ca maithunam // KūrmP_2,33.46 //
ekāhena vivāhāgniṃ parihārya dvijottamaḥ /
trirātreṇa viśaddhyeta trirātrāt ṣaḍahaṃ punaḥ // KūrmP_2,33.47 //
daśāhaṃ dvādaśāhaṃ vā parihārya pramādataḥ /
kṛcchraṃ cāndrāyaṇaṃ kuryāt tatpāpasyāpanuttaye // KūrmP_2,33.48 //
patitād dravyamādāya tadutsargeṇa śuddhyati /
caret sāṃtapanaṃ kṛcchramityāha bhagavān prabhuḥ // KūrmP_2,33.49 //
anāśakanivṛttāstu pravrajyāvasitāstathā /
careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca // KūrmP_2,33.50 //
punaśca jātakarmādisaṃkāraiḥ saṃskṛtā dvijāḥ /
śuddhyeyustad vrataṃ samyak careyurdharmavardhanāḥ // KūrmP_2,33.51 //
anupāsitasaṃdhyastu tadaharyāpako vaset /
anaśnan saṃyatamanā rātrau ced rātrimeva hi // KūrmP_2,33.52 //
akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ /
gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye // KūrmP_2,33.53 //
upāsīta na cet saṃdhyāṃ gṛhastho 'pi pramādataḥ /
snātvā viśuddhyate sadyaḥ pariśrāntastu saṃyamāt // KūrmP_2,33.54 //
vedoditāni nityāni karmāṇi ca vilopya tu /
snātakavratalopaṃ tu kṛtvā copavased dinam // KūrmP_2,33.55 //
saṃvatsaraṃ caret kṛcchramagnyutsādī dvijottamaḥ /
cāndrāyaṇaṃ cared vrātyo gopradānena śuddhyati // KūrmP_2,33.56 //
nāstikyaṃ yadi kurvota prājāpatyaṃ cared dvijaḥ /
devadrohaṃ gurudrohaṃ taptakṛcchreṇa śuddhyati // KūrmP_2,33.57 //
uṣṭrayānaṃ samāruhya kharayānaṃ ca kāmataḥ /
trirātreṇa viśuddhyet tu nagno vā praviśejjalam // KūrmP_2,33.58 //
ṣaṣṭhānnakālatāmāsaṃ saṃhitājapa eva ca /
homāśca śākalā nityamapāṅktānāṃ viśodhanam // KūrmP_2,33.59 //
nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi /
ahorātroṣitaḥ snātaḥ pañcagavyena śuddhyati // KūrmP_2,33.60 //
vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe /
cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ // KūrmP_2,33.61 //
udbandhanādinihataṃ saṃspṛśya brāhmaṇaḥ kvacit /
cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ // KūrmP_2,33.62 //
ucchiṣṭo yadyanācāntaścāṇḍālādīn spṛśed dvijaḥ /
pramādād vai japet snātvā gāyatryaṣṭasahasrakam // KūrmP_2,33.63 //
drupadānāṃ śataṃ vāpi brahmacārī samāhitaḥ /
trirātropoṣitaḥ samyak pañcagavyena śuddhyati // KūrmP_2,33.64 //
caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ /
ucchiṣṭastatra kurvota prājāpatyaṃ viśuddhaye // KūrmP_2,33.65 //
cāṇḍālasūtakaśavāṃstathā nārīṃ rajasvalām /
spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭaṃ patitiṃ tathā // KūrmP_2,33.66 //
cāṇḍālasūtakaśavaiḥ saṃspṛṣṭaṃ saṃspṛśed yadi /
pramādāt tata ācamya japaṃ kuryāt samāhitaḥ // KūrmP_2,33.67 //
tat spṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ /
ācamet tad viśuddhyarthaṃ prāha devaḥ pitāmahaḥ // KūrmP_2,33.68 //
bhuñjānasya tu viprasya kadācit saṃstraved gudam /
kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam // KūrmP_2,33.69 //
cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye /
spṛṣṭvābhyaktastvasaṃspṛśyamahorātreṇa śuddhyati // KūrmP_2,33.70 //
surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ /
palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ // KūrmP_2,33.71 //
brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet /
nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet // KūrmP_2,33.72 //
syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam /
snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ // KūrmP_2,33.73 //
anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ /
anāturaḥ sati dhane kṛcchrārdhena sa śuddhyati // KūrmP_2,33.74 //
āhitāgnirupasthānaṃ na kuryād yastu parvaṇi /
ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret // KūrmP_2,33.75 //
vinādbhirapsu nāpyārtaḥ śarīraṃ sanniveśya ca /
sacailo jalamāplutya gāmālabhya viśuddhyati // KūrmP_2,33.76 //
buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ /
gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī // KūrmP_2,33.77 //
anugamyecchayā śūdraṃ pretībhūtaṃ dvijottamaḥ /
gāyatryaṣṭasahasraṃ ca japyaṃ kuryānnadīṣu ca // KūrmP_2,33.78 //
kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam /
mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam // KūrmP_2,33.79 //
paṅktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śuddhyati /
chāyāṃ śvapākasyāruhya snātvā saṃprāśayed ghṛtam // KūrmP_2,33.80 //
īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā /
mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśuddhyati // KūrmP_2,33.81 //
kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram /
kṛtaghno brāhmaṇagṛhe pañca saṃvatsaraṃ vratī // KūrmP_2,33.82 //
huṅkāraṃ brāhmaṇasyoktvā tvaṅkāraṃ ca garīyasaḥ /
snātvānaśnannahaḥ śeṣaṃ praṇipatya prasādayet // KūrmP_2,33.83 //
tāḍayitvā tṛṇenāpi kaṇṭhaṃ baddhvāpi vāsasā /
vivāde vāpi nirjitya praṇipatya prasādayet // KūrmP_2,33.84 //
avagūrya caret kṛcchramatikṛcchraṃ nipātane /
kṛcchrātikṛcchrau kurvota viprasyotpādya śoṇitam // KūrmP_2,33.85 //
gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam /
ekarātraṃ trirātraṃ vā tatpāpasyāpanuttaye // KūrmP_2,33.86 //
devarṣoṇāmabhimukhaṃ ṣṭhīvanākrośane kṛte /
ulmukena dahejjihvāṃ dātavyaṃ ca hiraṇyakam // KūrmP_2,33.87 //
devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ /
chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā // KūrmP_2,33.88 //
devatāyatane mūtraṃ kṛtvā mohād dvijottamaḥ /
śiśnasyotkartanaṃ kṛtvā cāndrāyaṇamathācaret // KūrmP_2,33.89 //
devatānāmṛṣīṇāṃ ca devānāṃ caiva kutsanam /
kṛtvā samyak prakurvota prājāpatyaṃ dvijottamaḥ // KūrmP_2,33.90 //
taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet /
dṛṣṭvā vīkṣeta bhāsvantaṃ smvatvā viśeśvaraṃ smaret // KūrmP_2,33.91 //
yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati /
na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi // KūrmP_2,33.92 //
cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrakam /
prapannaḥ śaraṇaṃ devaṃ tasmāt pāpād vimucyate // KūrmP_2,33.93 //
sarvasvadānaṃ vidhivat sarvapāpaviśodhanam /
cāndrāyaṇaṃ cavidhinā kṛcchraṃ caivātikṛcchrakam // KūrmP_2,33.94 //
puṇyakṣetrābhigamanaṃ sarvapāpavināśanam /
devatābhyarcanaṃ nṝṇāmaśeṣāghavināśanam // KūrmP_2,33.95 //
amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam /
brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate // KūrmP_2,33.96 //
kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm /
saṃpūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate // KūrmP_2,33.97 //
trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam /
dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ // KūrmP_2,33.98 //
upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ /
yamāca dharmarājāya mṛtyave cāntakāya ca // KūrmP_2,33.99 //
vaivasvatāya kālāya sarvabhūtakṣayāya ca /
pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn /
snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ // KūrmP_2,33.100 //
brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam /
vrateṣveteṣu kurvota śāntaḥ saṃyatamānasaḥ // KūrmP_2,33.101 //
amāvasyāyāṃ brahmāṇaṃ samuddiśya pitāmaham /
brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ // KūrmP_2,33.102 //
ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ /
saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ // KūrmP_2,33.103 //
bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam /
pūjayet saptajanmotthairmucyate pātakairnaraḥ // KūrmP_2,33.104 //
ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam /
dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate // KūrmP_2,33.105 //
tapo japastīrthasevā devabrāhmaṇapūjanam /
grahaṇādiṣu kāleṣu mahāpātakaśodhanam // KūrmP_2,33.106 //
yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ /
niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ // KūrmP_2,33.107 //
brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam /
bhartāramuddharennārī praviṣṭā saha pāvakam // KūrmP_2,33.108 //
etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ /
sarvapāpasamudbhūtau nātra kāryā vicāraṇā // KūrmP_2,33.109 //
pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā /
na tasyā vidyate pāpamiha loke paratra ca // KūrmP_2,33.110 //
pativratā dharmaratā rudrāṇyeva na saṃśayaḥ /
nāsyāḥ parābhavaṃ kartuṃ śaknotīha janaḥ kvacit // KūrmP_2,33.111 //
yathā rāmasya subhagā sītā trailokyaviśrutā /
patnī dāśaratherdevī vijigye rākṣaseśvaram // KūrmP_2,33.112 //
rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ /
sītāṃ viśālanayanāṃ cakame kālacoditaḥ // KūrmP_2,33.113 //
gṛhītvā māyayā veṣaṃ carantīṃ vijane vane /
samāhartuṃ matiṃ cakre tāpasaḥ kila kāminīm // KūrmP_2,33.114 //
vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim /
jagāma śaraṇaṃ vahnimāvasathyaṃ śucismitā // KūrmP_2,33.115 //
upatasthe mahāyogaṃ sarvadoṣavināśanam /
kṛtāñjalī rāmapatnī śākṣāt patimivācyutam // KūrmP_2,33.116 //
namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param /
dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam // KūrmP_2,33.117 //
namasye pāvakaṃ devaṃ sākṣiṇaṃ viśvatomukham /
ātmānaṃ dīptavapuṣaṃ sarvabhūtahṛdī sthitam // KūrmP_2,33.118 //
prapadye śaraṇaṃ vahniṃ brahmaṇyaṃ brahmarūpiṇam /
bhūteśaṃ kṛttivasanaṃ śaraṇyaṃ paramaṃ padam // KūrmP_2,33.119 //
oṃ prapadye jaganmūrtiṃ prabhavaṃ sarvatejasām /
mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam // KūrmP_2,33.120 //
prapadye śaraṇaṃ rudraṃ mahāgrāsaṃ triśūlinam /
kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam // KūrmP_2,33.121 //
prapadye tvāṃ virūpākṣaṃ bhurbhuvaḥ svaḥ svarūpiṇam /
hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam // KūrmP_2,33.122 //
vaiśvānaraṃ prapadye 'haṃ sarvabhūteṣvavasthitam /
havyakavyavahaṃ devaṃ prapadye vahnimīśvaram // KūrmP_2,33.123 //
prapadye tatparaṃ tattvaṃ vareṇyaṃ savituḥ svayam /
bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana // KūrmP_2,33.124 //
iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī /
dhyāyantī manasā tasthau rāmamunmīlitekṣaṇā // KūrmP_2,33.125 //
athāvasathyād bhagavān havyavāho maheśvaraḥ /
āvirāsīt sudīptātmā tejasā pradahanniva // KūrmP_2,33.126 //
svaṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā /
sītāmādāya dharmiṣṭhāṃ pāvako 'ntaradhīyata // KūrmP_2,33.127 //
tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ /
samādāya yayau laṅkāṃ sāgarāntarasaṃsthitām // KūrmP_2,33.128 //
kṛtvātha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ /
masādāyābhavat sītāṃ śaṅkākulitamānasaḥ // KūrmP_2,33.129 //
sā pratyayāya bhūtānāṃ sītā māyāmīya punaḥ /
viveśa pāvakaṃ dīptaṃ dadāha jvalano 'pi tām // KūrmP_2,33.130 //
dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ /
rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ // KūrmP_2,33.131 //
pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā /
cakāra praṇatiṃ bhūmau rāmāya janakātmajā // KūrmP_2,33.132 //
dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ /
nanāma vahniṃ sirasā toṣayāmāsa rāghavaḥ // KūrmP_2,33.133 //
uvāca vahnerbhagavān kimeṣā varavarṇinī /
dagdhā bhagavatā pūrvaṃ dṛṣṭā matpārśvamāgatā // KūrmP_2,33.134 //
tamāha devo lokānāṃ dāhako havyavāhanaḥ /
yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau // KūrmP_2,33.135 //
iyaṃ sā mithileśena pārvatīṃ rudravallabhām /
ārādhya labdhā tapasā devyāścātyantavallabhā // KūrmP_2,33.136 //
bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā /
bhavānīpārśvamānītā mayā rāvaṇakāmitā // KūrmP_2,33.137 //
yā nītā rākṣaseśena sītā bhagavatāhṛtā /
mayā māyāmayī sṛṣṭā rāvaṇasya vadhāya sā // KūrmP_2,33.138 //
tadarthaṃ bhavatā duṣṭo rāvaṇo rākṣaseśvaraḥ /
mayopasaṃhṛtā caiva hato lokavināśanaḥ // KūrmP_2,33.139 //
gṛhāṇa vimalāmenāṃ jānakīṃ vacanānmama /
paśya nārāyaṇaṃ devaṃ svātmānaṃ prabhavāvyayam // KūrmP_2,33.140 //
ityuktvā bhagavāṃścaṇḍo viścārcirviśvatomukhaḥ /
mānito rāghaveṇāgnirbhūtaiścāntaradhīyata // KūrmP_2,33.141 //
etate pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā /
strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam // KūrmP_2,33.142 //
aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ /
svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt // KūrmP_2,33.143 //
pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ /
mucyate pātakaiḥ sarvaiḥ samastairapi pūruṣaḥ // KūrmP_2,33.144 //
vyāsa uvāca
ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā /
maheśārādhanārthāya jñānayogaṃ ca śāśvatam // KūrmP_2,33.145 //
yo 'nena vidhinā yuktaṃ jñānayogaṃ samācaret /
sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi // KūrmP_2,33.146 //
sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram /
na tasmādadhiko loke sa yogī paramo mataḥ // KūrmP_2,33.147 //
ya saṃsthāpayituṃ śakto na kuryānmohito janaḥ /
sa yogayukto 'pi munirnātyarthaṃ bhagavatpriyaḥ // KūrmP_2,33.148 //
tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ /
dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai // KūrmP_2,33.149 //
yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi /
sarvapāpavinirmukto gaccheta paramāṃ gatim // KūrmP_2,33.150 //
śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau /
paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ // KūrmP_2,33.151 //
yor'thaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn /
sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram // KūrmP_2,33.152 //
etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ /
samāśvāsya munīn sūtaṃ jagāma ca yathāgatam // KūrmP_2,33.153 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayastriśo 'dhyāyaḥ
_____________________________________________________________


ṛṣaya ūcuḥ
tīrthāni yāni loke 'smin viśrutāni māhanti ca /
tāni tvaṃ kathayāsmākaṃ romaharṣaṇa sāṃpratam // KūrmP_2,34.1 //
romaharṣaṇa uvāca
śṛṇudhvaṃ kathayiṣye 'haṃ tīrthāni vividhāni ca /
kathitāni purāṇeṣu munibhirbrahmavādibhiḥ // KūrmP_2,34.2 //
yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam /
ekaikaśo muniśreṣṭhāḥ punātyāsaptamaṃ kulam // KūrmP_2,34.3 //
pañcayojanavistīrṇaṃ brahmaṇaḥ parameṣṭhinaḥ /
prayāgaṃ prathitaṃ tīrthaṃ tasya māhātmyamīritam // KūrmP_2,34.4 //
anyacca tīrthapravaraṃ kurūṇāṃ devavanditam /
ṛṣīṇāmāśramairjuṣṭaṃ sarvapāpaviśodhanam // KūrmP_2,34.5 //
tatra snātvā viśuddhātmā dambhamātsaryavarjitaḥ /
dadāti yatkiñcidapi punātyubhayataḥ kulam // KūrmP_2,34.6 //
gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cāti vallabham /
kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ // KūrmP_2,34.7 //
sakṛd gayābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ /
tāritāḥ pitarastena yāsyanti paramāṃ gatim // KūrmP_2,34.8 //
tatra lokahitārthāya rudreṇa paramātmanā /
śilātale padaṃ nyastaṃ tatra pitṝn prasādayet // KūrmP_2,34.9 //
gayābhigamanaṃ kartuṃ yaḥ śakto nābhigacchati /
śocanti pitarastaṃ vai vṛthā tasya pariśramaḥ // KūrmP_2,34.10 //
gāyanti pitaro gāthāḥ kīrtayanti maharṣayaḥ /
gayāṃyāsyatiyaḥ kaścit so 'smān saṃtārayiṣyati // KūrmP_2,34.11 //
yadi syāt pātakopetaḥ svadharmarativarjitaḥ /
gayāṃ yāsyati vaṃśyo yaḥ so 'smān saṃtārayiṣyati // KūrmP_2,34.12 //
eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ /
teṣāṃ tu samavetānāṃ yadyeko 'pi gayāṃ vrajet // KūrmP_2,34.13 //
tasmāt sarvaprayatnena brāhmaṇastu viśeṣataḥ /
pradadyād vidhivat piṇḍān gayāṃ gatvā samāhitaḥ // KūrmP_2,34.14 //
dhanyāstu khalu te martyā gayāyāṃ piṇḍadāyinaḥ /
kulānyubhayataḥ sapta samuddhṛtyāpnuyāt param // KūrmP_2,34.15 //
anyacca tīrthapravaraṃ siddhāvāsamudāhṛtam /
prabhāsamiti vikhyātaṃ yatrāste bhagavān bhavaḥ // KūrmP_2,34.16 //
tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam /
kṛtvā lokamavāpnoti brahmaṇo 'kṣayyamuttamam // KūrmP_2,34.17 //
tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam /
pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet // KūrmP_2,34.18 //
suvarṇākṣaṃ mahādevaṃ samabhyarcya kapardinam /
brāhmaṇān pūjayitvā tu gāṇapatyaṃ labhed dhruvam // KūrmP_2,34.19 //
someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ /
sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam // KūrmP_2,34.20 //
tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam /
tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam // KūrmP_2,34.21 //
ṣaṇmāsān niyatāhāro brahmacārī samāhitaḥ /
uṣitvā tatra viprendrā yāsyanti paramaṃ padam // KūrmP_2,34.22 //
anyacca tīrthapravaraṃ pūrvadeśe suśobhanam /
ekāmraṃ devadevasya gāṇapatyaphalapradam // KūrmP_2,34.23 //
dattvātra śivabhaktānāṃ kiñcicchaśvanmahīṃ śubhām /
sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt // KūrmP_2,34.24 //
mahānadījalaṃ puṇyaṃ sarvapāpavināśanam /
grahaṇe samupaspṛśya mucyate sarvapātakaiḥ // KūrmP_2,34.25 //
anyā ca virajā nāma nadī trailokyaviśrutā /
tasyāṃ snātvā naro viprā brahmaloke mahīyate // KūrmP_2,34.26 //
tīrthaṃ nārāyaṇasyānyannāmnā tu puruṣottamam /
tatra nārāyaṇaḥ śrīmānāste paramapūruṣaḥ // KūrmP_2,34.27 //
pūjayitvā paraṃ viṣṇuṃ snātvā tatra dvijottamaḥ /
brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt // KūrmP_2,34.28 //
tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam /
sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ // KūrmP_2,34.29 //
dṛṣṭvā liṃṅgaṃ tu devasya gokarṇeśvaramuttamam /
īpsitāṃllabhate kāmān rudrasya dayito bhavet // KūrmP_2,34.30 //
uttaraṃ cāpi gokarṇaṃ liṅgaṃ devasya śūlinaḥ /
mahādevasyārcayitvā śivasāyujyamāpnuyāt // KūrmP_2,34.31 //
tatra devo mahādevaḥ sthāṇurityabhiviśrutaḥ /
taṃ dṛṣṭvā sarvapāpebhyo mucyate tatkṣaṇānnaraḥ // KūrmP_2,34.32 //
anyat kubjāmramatulaṃ sthānaṃ viṣṇormahātmanaḥ /
saṃpūjya puruṣaṃ viṣṇuṃ śvetadvīpe mahīyate // KūrmP_2,34.33 //
yatra nārāyaṇo devo rudreṇa tripurāriṇā /
kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ // KūrmP_2,34.34 //
samantād yojanaṃ kṣetraṃ siddharṣigaṇavanditam /
puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ // KūrmP_2,34.35 //
anyat kokāmukhaṃ viṣṇostīrthamadbhutakarmaṇaḥ /
mṛto 'tra pātakairmukto viṣṇusārūpyamāpnuyāt // KūrmP_2,34.36 //
śālagrāmaṃ mahātīrthaṃ viṣṇoḥ prītivivardhanam /
prāṇāṃstatra narastyaktvā hṛṣīkeṣaṃ prapaśyati // KūrmP_2,34.37 //
aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam /
āste hayaśirā nityaṃ tatra nārāyaṇaḥ svayam // KūrmP_2,34.38 //
tīrthaṃ trailokyavikhyātaṃ brahmaṇaḥ parameṣṭhinaḥ /
puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam // KūrmP_2,34.39 //
manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ /
pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate // KūrmP_2,34.40 //
tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
upāsate siddhasaṅghā brahmaṇaṃ padmasaṃbhavam // KūrmP_2,34.41 //
tatra strātvā bhavecchuddho brahmāṇaṃ parameṣṭhinam /
pūjayitvā dvijavarān brahmāṇaṃ saṃprapaṣyati // KūrmP_2,34.42 //
tatrābhigamya deveśaṃ puruhūtamaninditam /
surūpo jāyate martyaḥ sarvān kāmānavāpnuyāt // KūrmP_2,34.43 //
saptasārasvataṃ tīrthaṃ brahmādyaiḥ sevitaṃ param /
pūjayitvā tatra rudramaśvamedhaphalaṃ labhet // KūrmP_2,34.44 //
yatra maṅkaṇako rudraṃ prapannaḥ parameśvaram /
ārādhayāmāsa haraṃ pañcakṣaraparāyaṇaḥ // KūrmP_2,34.45 //
namaḥ śivāyeti muniḥ japan pañcākṣaraṃ param /
ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam // KūrmP_2,34.46 //
prajajvālātha tapasā munirmaṅkaṇakastadā /
nanarta harṣavegena jñātvā rudraṃ samāgatam // KūrmP_2,34.47 //
taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā /
dṛṣṭvāpi devamīśānaṃ nṛtyati sma punaḥ punaḥ // KūrmP_2,34.48 //
so 'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye /
svakaṃ dehaṃ vidāryāsmai bhasmarāśimadarśayat // KūrmP_2,34.49 //
paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama /
māhātmyametat tapasastvādṛśo 'nyo 'pi vidyate // KūrmP_2,34.50 //
yat sagarvaṃ hi bhavatā nartitaṃ munipuṅgava /
na yuktaṃ tāpasasyaitat tvattopyatrādhiko hyaham // KūrmP_2,34.51 //
ityābhāṣya muniśreṣṭhaṃ sa rudraḥ kila viśvadṛk /
āsthāya paramaṃ bhāvaṃ nanarta jagato haraḥ // KūrmP_2,34.52 //
sahasraśīrṣā bhūtvā sahasrākṣaḥ sahasrapāt /
daṃṣṭrākarālavadano jvālāmālī bhayaṅkaraḥ // KūrmP_2,34.53 //
so 'nvapaśyadaśeṣasya pārśve tasya triśūlinaḥ /
viśālalocanamekāṃ devīṃ cāruvilāsinīm /
sūryāyutasamaprakhyāṃ prasannavadanāṃ śivām // KūrmP_2,34.54 //
sasmitaṃ prekṣya viśveśaṃ tiṣṭhantīmamitadyutim /
dṛṣṭvā saṃtrastahṛdayo vepamāno munīśvaraḥ /
nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī // KūrmP_2,34.55 //
prasanno bhagavānīśastryambako bhaktavatsalaḥ /
pūrvaveṣaṃ sa jagrāha devī cāntarhitābhavat // KūrmP_2,34.56 //
āliṅgya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ /
na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham // KūrmP_2,34.57 //
praṇamya mūrdhnā giriśaṃ haraṃ tripurasūdanam /
vijñāpayāmāsa tadā hṛṣṭaḥ praṣṭumanā muniḥ // KūrmP_2,34.58 //
namo 'stu te mahādeva maheśvara namo 'stu te /
kimetad bhagavadrūpaṃ sughoraṃ viśvatomukham // KūrmP_2,34.59 //
kā ca sā bhagavatpārśve rājamānā vyavasthitā /
antarhiteva sahasā sarvamicchāmi veditum // KūrmP_2,34.60 //
ityukte vyājahāramaṃ tathā maṅkaṇakaṃ haraḥ /
maheśaḥ svātmano yogaṃ devīṃ ca tripurānalaḥ // KūrmP_2,34.61 //
ahaṃ sahasranayanaḥ sarvātmā sarvatomukhaḥ /
dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ // KūrmP_2,34.62 //
mayaiva preryate kṛtsnaṃ cetanācetanātmakam /
so 'ntaryāmī sa puruṣo hyahaṃ vai puruṣottamaḥ // KūrmP_2,34.63 //
tasya sā paramā māyā prakṛtistriguṇātmikā /
procyate munirbhiśaktirjagadyoniḥ sanātanī // KūrmP_2,34.64 //
sa eṣa māyayā viśvaṃ vyāmohayati viśvavit /
nārāyaṇaḥ paro 'vyakto māyārūpa iti śrutiḥ // KūrmP_2,34.65 //
evametajjagat sarvaṃ sarvadā sthāpayāmyaham /
yojayāmi prakṛtyāhaṃ puruṣaṃ pañcaviṃśakam // KūrmP_2,34.66 //
tathā vai saṃgato devaḥ kūṭasthaḥ sarvago 'malaḥ /
sṛjatyaśeṣamevedaṃ svamūrteḥ prakṛterajaḥ // KūrmP_2,34.67 //
sa devo bhagavān brahmā viśvarūpaḥ pitāmahaḥ /
tavaitat kathitaṃ samyak straṣṭvatvaṃ paramātmanaḥ // KūrmP_2,34.68 //
eko 'haṃ bhagavān kalo hyanādiścāntakṛd vibhuḥ /
samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ // KūrmP_2,34.69 //
mama vai sāparā śaktirdevī vidyeti viśrutā /
dṛṣṭā hi bhavatā nūnaṃ vidyādehastvahaṃ tataḥ // KūrmP_2,34.70 //
evametāni tattvāni pradhānapuruṣeśvarāḥ /
viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ // KūrmP_2,34.71 //
trayametadanādyantaṃ brahmaṇyeva vyavasthitam /
tadātmakaṃ tadavyaktaṃ tadakṣaramiti śrutiḥ // KūrmP_2,34.72 //
ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam /
ākāśaṃ niṣkalaṃ brahma tasmādanyanna vidyate // KūrmP_2,34.73 //
evaṃ vijñāya bhavatā bhaktiyogāśrayeṇa tu /
saṃpūjyo vandanīyo 'haṃ tatastaṃ paśya śāśvatam // KūrmP_2,34.74 //
etāvaduktvā bhagavāñjagāmādarśanaṃ haraḥ /
tatraiva bhaktiyogena rudrāmārādhayanmuniḥ // KūrmP_2,34.75 //
etat pavitramatulaṃ tīrthaṃ brahmarṣisevitam /
saṃsevya brāhmaṇo vidvān mucyate sarvapātakaiḥ // KūrmP_2,34.76 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catustriṃśo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
anyat pavitraṃ vipulaṃ tīrthaṃ trailokyaviśrutam /
rudrakoṭiriti khyātaṃ rudrasya parameṣṭhinaḥ // KūrmP_2,35.1 //
purā puṇyatame kāle devadarśanatatparāḥ /
koṭibrahmarṣayo dāntāstaṃ deśamagaman param // KūrmP_2,35.2 //
ahaṃ drakṣyāmi giriśaṃ pūrvameva pinākinam /
anyo 'nyaṃ bhaktiyuktānāṃ vyāghāto jāyate kila // KūrmP_2,35.3 //
teṣāṃ bhaktiṃ tadā dṛṣṭvā giriśo yogināṃ guruḥ /
koṭirūpo 'bhavad rudro rudrakoṭistataḥ smṛtaḥ // KūrmP_2,35.4 //
te sma sarve mahādevaṃ haraṃ giriguhāśayam /
paśyantaḥ pārvatīnāthaṃ hṛṣṭapuṣṭadhiyo 'bhavan // KūrmP_2,35.5 //
anādyantaṃ mahādevaṃ pūrvamevāhamīśvaram /
dṛṣṭavāniti bhaktyā te rudranyastadhiyo 'bhavan // KūrmP_2,35.6 //
athāntarikṣe vimalaṃ paśyanti sma mahattaram /
jyotistatraiva te sarve 'bhilaṣantaḥ paraṃ padam // KūrmP_2,35.7 //
etat sadeśādhyuṣitaṃ tīrthaṃ puṇyatamaṃ śubham /
dṛṣṭvā rudraṃ samabhyarcya rudrasāmīpyamāpnuyāt // KūrmP_2,35.8 //
anyacca tīrthapravaraṃ nāmnā madhuvanaṃ smṛtam /
tatra gatvā niyamavānindrasyārdhāsanaṃ labhet // KūrmP_2,35.9 //
athānyatpuṣpanagarī deśaḥ puṇyatamaḥ śubhaḥ /
tatra gatvā pitṝn pūjya kulānāṃ tārayecchatam // KūrmP_2,35.10 //
kālañjaraṃ mahātīrthaṃ loke rudro maheśvaraḥ /
kālaṃ jaritavān devo yatra bhaktipriyo haraḥ // KūrmP_2,35.11 //
śveto nāma śive bhakto rājarṣipravaraḥ purā /
tadāśīstannamaskāraḥ pūjayāmāsa śūlinam // KūrmP_2,35.12 //
saṃsthāpya vidhinā liṅgaṃ bhaktiyogapuraḥ saraḥ /
jajāpa rudramaniśaṃ tatra saṃnyastamānasaḥ // KūrmP_2,35.13 //
sa taṃ kālo 'tha dīptātmā śūlamādāya bhīṣaṇam /
netumabhyāgato deśaṃ sa rājā yatra tiṣṭhati // KūrmP_2,35.14 //
vīkṣya rājā bhayāviṣṭaḥ śūlahastaṃ samāgatam /
kālaṃ kālakaraṃ ghoraṃ bhīṣaṇaṃ caṇḍadīdhitim // KūrmP_2,35.15 //
ubābhyāmatha hastābhyāṃ spṛṭvāsau liṅgamaiśvaram /
nanāma śirasā rudraṃ jajāpa śatarudriyam // KūrmP_2,35.16 //
japantamāha rājānaṃ namantamasakṛd bhavam /
ehyehīti puraḥ sthitvā kṛtāntaḥ prahasanniva // KūrmP_2,35.17 //
tamuvāca bhayāviṣṭo rājā rudraparāyaṇaḥ /
ekamīśārcanarataṃ vihāyānyaṃ niṣūdaya // KūrmP_2,35.18 //
ityuktavantaṃ bhagavānabravīd bhītamānasam /
rudrārcanarato vānyo madvaśe ko na tiṣṭhati // KūrmP_2,35.19 //
evamuktvā sa rājānaṃ kālo lokaprakālanaḥ /
babandha pāśai rājāpi jajāpa śatarudriyam // KūrmP_2,35.20 //
athāntarikṣe vimalaṃ dīpyamānaṃ
tejorāśiṃ bhūtabhartuḥ purāṇam /
jvālāmālāsaṃvṛtaṃ vyāpya viśvaṃ
prādurbhūtaṃ saṃsthitaṃ saṃdadarśa // KūrmP_2,35.21 //
tanmadhye 'sau puruṣaṃ rukmavarṇaṃ
devyā devaṃ candralekhojjvalāṅgam /
tejorūpaṃ paśyati smātihṛṣṭo
mene cāsmannātha āgacchatīti // KūrmP_2,35.22 //
āgacchantaṃ nātidūre 'tha dṛṣṭvā
kālo rudraṃ devadevyā maheśam /
vyapetabhīrakhileśaikanāthaṃ
rājarṣistaṃ netumabhyājagāma // KūrmP_2,35.23 //
ālokyāsau bhagavānugrakarmā
devo rudro bhūtabhartā purāṇaḥ /
ekaṃ bhaktaṃ matparaṃ māṃ smarantaṃ
dehītīmaṃ kālamūce mameti // KūrmP_2,35.24 //
śrutvā vākhyaṃ gopaterugrabhāvaḥ
kālātmāsau manyamānaḥ svabhāvam /
baddhvā bhaktaṃ punarevātha pāśaiḥ
kruddho rudramabhidudrāva vegāt // KūrmP_2,35.25 //
prekṣyāyāntaṃ śailaputrīmatheśaḥ
so 'nvīkṣyānte viśvamāyāvidhijñaḥ /
sāvajñaṃ vai vāmapādena mṛtyuṃ
śvetasyainaṃ paśyato vyājaghāna // KūrmP_2,35.26 //
mamāra so 'tibhīṣaṇo maheśapādaghātitaḥ /
rarāja devatāpatiḥ sahomayā pinākadhṛk // KūrmP_2,35.27 //
nirīkṣya devamīśvaraṃ prahṛṣṭamānaso haram /
nanāma sāmbamavyayaṃ sa rājapuṅgavastadā // KūrmP_2,35.28 //
namo bhavāya hetave harāya viśvasaṃbhave /
namaḥ śivāya dhīmate namo 'pavargadāyine // KūrmP_2,35.29 //
namo namo namo 'stu te mahāvibhūtaye namaḥ /
vibhāgahīnarūpiṇe namo narādhipāya te // KūrmP_2,35.30 //
namo 'stu te gaṇeśvara prapannaduḥ khanāśana /
anādinityabhūtaye varāhaśṛṅgadhāriṇe // KūrmP_2,35.31 //
namo vṛṣadhvajāya te kapālamāline namaḥ /
namo mahānaṭāya te namo vṛṣadhvajāya te // KūrmP_2,35.32 //
athānugṛhya śaṅkaraḥ praṇāmatatparaṃ nṛpam /
svagāṇapatyamavyayaṃ sarūpatāmatho dadau // KūrmP_2,35.33 //
sahomayā sapārṣadaḥ sarājapuṅgavo haraḥ /
munīśasiddhavanditaḥ kṣaṇādadṛśyatāmagāt // KūrmP_2,35.34 //
kāle maheśābhihate lokanāthaḥ pitāmahaḥ /
ayācata varaṃ rudraṃ sajīvo 'yaṃ bhavatviti // KūrmP_2,35.35 //
nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja /
kṛtāntasyaiva bhavatā tatkārye viniyojitaḥ // KūrmP_2,35.36 //
sa devadevavacanād devadeveśvaro haraḥ /
tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat // KūrmP_2,35.37 //
ityetat paramaṃ tīrthaṃ kālañjaramiti śrutam /
gatvābhyarcya mahādevaṃ gāṇapatyaṃ sa vindati // KūrmP_2,35.38 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcatriṃśo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
idanamanyate paraṃ sthānaṃ guhyād guhyatamaṃ mahat /
mahādevasya devasya mahālayamiti śrutam // KūrmP_2,36.1 //
tatra devādidevena rudreṇa tripurāriṇā /
śilātale padaṃ nyastaṃ nāstikānāṃ nidarśanam // KūrmP_2,36.2 //
tatra puśupatāḥ śāntā bhasmoddhūlitavigrahāḥ /
upāsate mahādevaṃ vedādhyayanatatparāḥ // KūrmP_2,36.3 //
snātvā tatra padaṃ śārvaṃ dṛṣṭvā bhaktipuraḥ saram /
namaskṛtvātha śirasā rudrasāmīpyamāpnuyāt // KūrmP_2,36.4 //
anyacca devadevasya sthānaṃ śaṃbhormahātmanaḥ /
kedāramiti vikhyātaṃ siddhānāmālayaṃ śubham // KūrmP_2,36.5 //
tatra snātvā mahādevamabhyarcya vṛṣaketanam /
pītvā caivodakaṃ śuddhaṃ gāṇapatyamavāpnuyāt // KūrmP_2,36.6 //
śrāddhadānādikaṃ kṛtvā hyakṣyaṃ labhate phalam /
dvijātipravarairjuṣṭaṃ yogibhiryatamānasaiḥ // KūrmP_2,36.7 //
tīrthaṃ plakṣāvataraṇaṃ sarvapāpavināśanam /
tatrābhyarcya śrīnivāsaṃ viṣṇuloke mahīyate // KūrmP_2,36.8 //
anyaṃ magadharājasya tīrthaṃ svargagatipradam /
akṣayaṃ vindati svargaṃ tatra gatvā dvijottamaḥ // KūrmP_2,36.9 //
tīrthaṃ kanakhalaṃ puṇyaṃ mahāpātakanāśanam /
yatra devena rudreṇa yajño dakṣasya nāśitaḥ // KūrmP_2,36.10 //
tatra gaṅgāmupaspṛśya śucirbhāvasamanvitaḥ /
mucyate sarvapāpaistu brahmalokaṃ labhenmṛtaḥ // KūrmP_2,36.11 //
mahātīrthamiti khyātaṃ puṇyaṃ nārāyaṇapriyam /
tatrābhyarcya hṛṣīkeśaṃ śvetadvīpaṃ nigacchati // KūrmP_2,36.12 //
anyacca tīrthapravaraṃ nāmnā śrīparvataṃ śubham /
tatra prāṇān parityajya rudrasya dayito bhavet // KūrmP_2,36.13 //
tatra sannihito rudro devyā saha maheśvaraḥ /
snānapiṇḍādikaṃ tatra kṛtamakṣayyamuttamam // KūrmP_2,36.14 //
godāvarī nadī puṇyā sarvapāpavināśanī /
tatra snātvā pitṝn devāṃstarpayitvā yathāvidhi /
sarvapāpavisuddhātmā gosahasraphalaṃ labhet // KūrmP_2,36.15 //
pavitrasalilā puṇyā kāverī vipulā nadī /
tasyāṃ snātvodakaṃ kṛtvā mucyate sarvapātakaiḥ /
trirātropoṣitenātha ekarātroṣitena vā // KūrmP_2,36.16 //
dvijātīnāṃ tu kathitaṃ tīrthānāmiha sevanam /
yasya vāṅmanaso śuddhe hastapādau ca saṃsthitau /
alolupo brahmacāro tīrthānāṃ phalamāpnuyāt // KūrmP_2,36.17 //
svāmitīrthaṃ mahātīrthaṃ triṣu lokeṣu viśrutam /
tatra sannihito nityaṃ skando 'maranamaskṛtaḥ // KūrmP_2,36.18 //
snātvā kumāradhārāyāṃ kṛtvā devāditarpaṇam /
ārādhya ṣaṇmukhaṃ devaṃ skandena saha modate // KūrmP_2,36.19 //
nadī trailokyavikhyātā tāmraparṇoti nāmataḥ /
tatra snātvā pitṝn bhaktyā tarpayitvā yathāvidhi /
pāpakartṝnapi pitṝstārayennātra saṃśayaḥ // KūrmP_2,36.20 //
candratīrthamiti khyātaṃ kāveryāḥ prabhave 'kṣayam /
tīrthaṃ tatra bhaved vastuṃ mṛtānāṃ svargatirdhruvā // KūrmP_2,36.21 //
vindhyapāde prapaśyanti devadevaṃ sadāśivam /
bhaktyā ye te na paśyanti yamasya sadanaṃ dvijāḥ // KūrmP_2,36.22 //
devikāyāṃ vṛṣo nāma tīrthaṃ siddhaniṣevitam /
tatra snātvodakaṃ datvā yogasiddhiṃ ca vindati // KūrmP_2,36.23 //
daśāśvamedhikaṃ tīrthaṃ sarvapāpavināśanam /
daśānāmaśvamedhānāṃ tatrāpnoti phalaṃ naraḥ // KūrmP_2,36.24 //
puṇḍarīkaṃ mahātīrthaṃ brāhmaṇairupasevitam /
tatrābhigamya yuktātmā pauṇḍarīkaphalaṃ labhet // KūrmP_2,36.25 //
tīrthebhyaḥ paramaṃ tīrthaṃ brahmatīrthamiti śrutam /
brahmāṇamarcayitvā tu brahmaloke mahīyate // KūrmP_2,36.26 //
sarasvatyā vinaśanaṃ plakṣaprastravaṇaṃ śubham /
vyāsatīrthaṃ paraṃ tīrthaṃ mainākaṃ ca nagottamam /
yamunāprabhavaṃ caiva sarvapāpaviśodhanam // KūrmP_2,36.27 //
pitṝṇāṃ duhitā devī gandhakālīti viśrutā /
tasyāṃ snātvā divaṃ yāti mṛto jātismaro bhavet // KūrmP_2,36.28 //
kuberatuṅgaṃ pāpaghnaṃ siddhacāraṇasevitam /
prāṇāṃstatra parityajya kuberānucaro bhavet // KūrmP_2,36.29 //
umātuṅgamiti khyātaṃ yatra sā rudravallabhā /
tatrābhyarcya mahādevīṃ kosahasraphalaṃ labhet // KūrmP_2,36.30 //
bhṛgutuṅge tapastaptaṃ śrāddhaṃ dānaṃ tathā kṛtam /
kulānyubhayataḥ sapta punātīti śrutirmama // KūrmP_2,36.31 //
kāśyapasya mahātīrthaṃ kālasarpiriti śrutam /
tatra śrāddhāni deyāni nityaṃ pāpakṣayecchayā // KūrmP_2,36.32 //
daśārṇāyāṃ tathā dānaṃ śrāddhaṃ homastathā japaḥ /
akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā // KūrmP_2,36.33 //
tīrthaṃ dvijātibhirjuṣṭaṃ nāmnā vai kurujāṅgalam /
dattvā tu dānaṃ vidhivad brahmaloke mahīyate // KūrmP_2,36.34 //
vaitaraṇyāṃ mahātīrthe svarṇavedyāṃ tathaiva ca /
dharmapṛṣṭhe ca sarasi brahmaṇaḥ parame śubhe // KūrmP_2,36.35 //
bharatasyāśrame puṇye puṇye śrāddhavaṭe śubhe /
mahāhrade ca kauśikyāṃ dattaṃ bhavati cākṣayam // KūrmP_2,36.36 //
muñjapṛṣṭhe padaṃ nyastaṃ mahādevena dhīmatā /
hitāya sarvabhūtānāṃ nāstikānāṃ nidarśanam // KūrmP_2,36.37 //
alpenāpi tu kālena naro dharmaparāyaṇaḥ /
pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ // KūrmP_2,36.38 //
nāmnā kanakanandeti tīrthaṃ trailokyaviśrutam /
udīcyāṃ muñjapṛṣṭhasya brahmarṣigaṇasevitam // KūrmP_2,36.39 //
tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ /
dattaṃ cāpi sadā śrāddhamakṣayaṃ samudāhṛtam /
ṛṇaistribhirnaraḥ snātvā mucyate kṣīṇakalmaṣaḥ // KūrmP_2,36.40 //
mānase sarasi snātvā śakrasyārdhāsanaṃ labhet /
uttaraṃ mānasaṃ gatvā siddhiṃ prāpnotyanuttamām // KūrmP_2,36.41 //
tasmānnirvartayecchrāddhaṃ yathāśakti yathābalam /
kāmān salabhate divyān mokṣopāyaṃ ca vindati // KūrmP_2,36.42 //
parvato himavānnāma nānādhātuvibhūṣitaḥ /
yojanānāṃ sahasrāṇi so 'śītistvāyato giriḥ /
siddhacāraṇasaṃkīrṇo devarṣigaṇasevitaḥ // KūrmP_2,36.43 //
tatra puṣkariṇī ramyā suṣumnā nāma nāmataḥ /
tatra gatvā dvijo vidvān brahmahatyāṃ vimuñcati // KūrmP_2,36.44 //
śrāddhaṃ bhavati cākṣayyaṃ tatra dattaṃ mahodayam /
tārayecca pitṝn samyag daśa pūrvān daśāparān // KūrmP_2,36.45 //
sarvatra himavān puṇyo gaṅgā puṇyā samantataḥ /
nadyaḥ samudragāḥ puṇyāḥ samudraśca viśeṣataḥ // KūrmP_2,36.46 //
badaryāśramamāsādya mucyate kalikalmaṣāt /
tatra nārāyaṇo devo nareṇāste sanātanaḥ // KūrmP_2,36.47 //
akṣayaṃ tatra dānaṃ syāt japyaṃ vāpi tathāvidham /
mahādevapriyaṃ tīrthaṃ pāvanaṃ tad viśeṣataḥ /
tārayecca pitṝn sarvān dattvā śrāddhaṃ samāhitaḥ // KūrmP_2,36.48 //
devadāruvanaṃ puṇyaṃ siddhagandharvasevitam /
mahādevena devena tatra dattaṃ mahad varaṃ // KūrmP_2,36.49 //
mohayitvā munīn sarvān punastaiḥ saṃprapūjitaḥ /
prasanno bhagavānīśo munīndrān prāha bhāvitān // KūrmP_2,36.50 //
ihāśramavare ramye nivasiṣyatha sarvadā /
madbhāvanāsamāyuktāstataḥ siddhimavāpsyatha // KūrmP_2,36.51 //
ye 'tra māmarcayantīha loke dharmaparā janāḥ /
teṣāṃ dadāmi paramaṃ gāṇapatyaṃ hi śāśvatam // KūrmP_2,36.52 //
atra nityaṃ vasiṣyāmi saha nārāyaṇena ca /
prāṇāniha narastyaktvā na bhūyo janma vindati // KūrmP_2,36.53 //
saṃsmaranti ca ye tīrthaṃ deśāntaragatā janāḥ /
teṣāṃ ca sarvapāpāni nāśayāmi dvijottamāḥ // KūrmP_2,36.54 //
śrāddhaṃ dānaṃ tapo homaḥ piṇḍanirvapaṇaṃ tathā /
dhyānaṃ japaśca niyamaḥ sarvamatrākṣayaṃ kṛtam // KūrmP_2,36.55 //
tasmāt sarvaprayatnena draṣṭavyaṃ hi dvijātibhiḥ /
devadāruvanaṃ puṇyaṃ mahādevaniṣevitam // KūrmP_2,36.56 //
yatresvaro mahādevo viṣṇurvā puruṣottamaḥ /
tatra sannihitā gaṅgātīrthānyāyatanāni ca // KūrmP_2,36.57 //

itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣaṭtriśo 'dhyāyaḥ


_____________________________________________________________


ṛṣaya ūcuḥ
kathaṃ dāruvanaṃ prāpto bhagavān govṛṣadhvajaḥ /
mohayāmāsa viprendrān sūta vaktumihārhasi // KūrmP_2,37.1 //
sūta uvāca
purā dāruvan ramye devasiddhaniṣevite /
saputradārā munayastapaśceruḥ sahasraśaḥ // KūrmP_2,37.2 //
pravṛttaṃ vividhaṃ karma prakurvāṇā yathāvidhi /
yajanti vividhairyajñaistapanti ca maharṣayaḥ // KūrmP_2,37.3 //
teṣāṃ pravṛttivinyastacetasāmatha śūladhṛk /
khyāpayan sa mahādoṣaṃ yayau dāruvanaṃ haraḥ // KūrmP_2,37.4 //
kṛtvā viśvaguruṃ viṣṇuṃ pārśve devo maheśvaraḥ /
yayau nivṛttavijñānasthāpanārthaṃ ca śaṅkaraḥ // KūrmP_2,37.5 //
āsthāya vipulaṃ veśamūnaviṃśativatsaraḥ /
līlālaso mahābāhuḥ pīnāṅgaścārulocanaḥ // KūrmP_2,37.6 //
cāmīkaravapuḥ śrīmān pūrṇacandranibhānanaḥ /
mattamātaṅgagāmano digvāsā jagadīśvaraḥ // KūrmP_2,37.7 //
kuśeśayamayīṃ mālaṃ sarvaratnairalaṅkṛtām /
dadhāno bhagavānīśaḥ samāgacchati sasmitaḥ // KūrmP_2,37.8 //
yo 'nantaḥ puruṣo yonirlokānāmavyayo hariḥ /
strīveṣaṃ viṣṇurāsthāya so 'nugacchati śūlinam // KūrmP_2,37.9 //
sampūrṇacandravadanaṃ pīnonnatapayodharam /
śucismitaṃ suprasannaṃ raṇannupurakadvayam // KūrmP_2,37.10 //
supītavasanaṃ divyaṃ śyāmalaṃ cārulocanam /
udārahaṃsacalanaṃ vilāsi sumanoharam // KūrmP_2,37.11 //
evaṃ sa bhagavānīśo devadāruvane haraḥ /
cacāra hariṇā bhikṣāṃ māyayā mohayan jagat // KūrmP_2,37.12 //
dṛṣṭvā carantaṃ viśveśaṃ tatra tatra pinākinam /
māyayā mohitā nāryo devadevaṃ samanvayuḥ // KūrmP_2,37.13 //
vistrastavastrābharaṇāstyaktvā lajjāṃ pativratāḥ /
sahaiva tena kāmārtā vilāsinyaścarantihi // KūrmP_2,37.14 //
ṛṣīṇāṃ putrakā ye syuryuvāno jitamānasāḥ /
anvagacchan hṛṣīkeśaṃ sarve kāmaprapīḍitāḥ // KūrmP_2,37.15 //
gāyanti nṛtyanti vilāsabāhyā
nārīgaṇā māyinamekamīśam /
dṛṣṭvā sapatnīkamatīvakānta-
micchantyathāliṅganamācaranti // KūrmP_2,37.16 //
pade nipetuḥ smitamācaranti
gāyanti gītāni munīśaputrāḥ /
ālokya padmāpatimādidevaṃ
bhrūbhaṅgamanye vicaranti tena // KūrmP_2,37.17 //
āsāmathaiṣāmapi vāsudevo
māyī murārirmanasi praviṣṭaḥ /
karoti bhogān manasi pravṛttiṃ
māyānubhūyanta itiva samyak // KūrmP_2,37.18 //
vibhāti viśvāmarabhūtabhartā
sa mādhavaḥ strīgaṇamadhyaviṣṭaḥ /
aśeṣaśaktyāsanasaṃniviṣṭo
yathaikaśaktyā saha devadevaḥ // KūrmP_2,37.19 //
karoti nṛtyaṃ paramaprabhāvaṃ
tadā virūḍhaḥ punareva bhūyaḥ /
yayau samāruhya hariḥ svabhāvaṃ
tadīśavṛttāmṛtamādidevaḥ // KūrmP_2,37.20 //
dṛṣṭvā nārīkulaṃ rudraṃ putrāṇāmapi keśavam /
mohayantaṃ muniśreṣṭhāḥ kopaṃ saṃdadhire bhṛśam // KūrmP_2,37.21 //
atīva paruṣaṃ vākyaṃ procurdevaṃ kapardinam /
śeṣuśca śāpairvividhairmāyayā tasya mohitāḥ // KūrmP_2,37.22 //
tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare /
yathādityaprakāśena tārakā nabhasi sthitāḥ // KūrmP_2,37.23 //
te bhagnatapaso viprāḥ sametya vṛṣabhadhvajam /
ko bhavāniti deveśaṃ pṛcchanti sma vimohitāḥ // KūrmP_2,37.24 //
so 'bravīd bhagavānīśastapaścartumihāgataḥ /
idānīṃ bhāryayā deśe bhavadbhiriha suvratāḥ // KūrmP_2,37.25 //
tasya te vākyamākarṇya bhṛgvādyā munipuṅgavāḥ /
ūcurgṛhītvā vasanaṃ tyaktvā bhāryāṃ tapaścara // KūrmP_2,37.26 //
athovāca vihasyeśaḥ pinākī nīlalohitaḥ /
saṃprekṣya jagato yoniṃ pārśvasthaṃ ca janārdanam // KūrmP_2,37.27 //
kathaṃ bhavadbhiruditaṃ svabhāryāpoṣaṇotsukaiḥ /
tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ // KūrmP_2,37.28 //
ṛṣaya ūcuḥ
vyabhicāraratā nāryaḥ saṃtyājyāḥ patineritāḥ /
asmābhireṣā subhagā tādṛśī tyāgamarhati // KūrmP_2,37.29 //
mahādeva uvāca
na kadācidiyaṃ viprā manasāpyanyamicchati /
nāhamenāmapi tathā vimuñcāmi kadācana // KūrmP_2,37.30 //
ṛṣaya ūcuḥ
dṛṣṭvā vyabhicarantīha hyasmābhiḥ puruṣādhama /
uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi // KūrmP_2,37.31 //
evamukte mahādevaḥ satyameva mayeritam /
bhavatāṃ pratibhātyeṣetyuktvāsau vicacāra ha // KūrmP_2,37.32 //
so 'gacchaddhariṇā sārdhaṃ munindrasya mahātmanaḥ /
vasiṣṭhasyāśramaṃ puṇyaṃ bhikṣārtho parameśvaraḥ // KūrmP_2,37.33 //
dṛṣṭvā samāgataṃ devaṃ bhikṣamāṇamarundhatī /
vasiṣṭhasya priyā bhāryā pratyudgamya nanāma nam // KūrmP_2,37.34 //
prakṣālya pādau vimalaṃ dattvā cāsanamuttamam /
saṃprekṣya śithilaṃ gātramabhighātahataṃ dvijaiḥ /
saṃdhayāmāsa bhaiṣajyairviṣṇā vadanā satī // KūrmP_2,37.35 //
cakāra mahatīṃ pūjāṃ prārthayāmāsa bhāryayā /
ko bhavān kuta āyātaḥ kimācāro bhavāniti /
uvāca tāṃ mahādevaḥ siddhānāṃ pravaro 'smyaham // KūrmP_2,37.36 //
yadetanmaṇḍalaṃ śuddhaṃ bhāti brahmamayaṃ sadā /
eṣaiva devatā mahyaṃ dhārayāmi sadaiva tat // KūrmP_2,37.37 //
hatyuktvā prayayau śrīmānanugṛhya pativratām /
tāḍayāñcakrire daṇḍairloṣṭibhirmuṣṭibhidvijāḥ // KūrmP_2,37.38 //
dṛṣṭvā carantaṃ giriśaṃ nagnaṃ vikṛtalakṣaṇam /
procuretad bhavāṃlliṅgamutpāṭayatu durmate // KūrmP_2,37.39 //
tānabravīnmahāyogī kariṣyāmīti śaṅkaraḥ /
yuṣmākaṃ māmake liṅge yadi dveṣo 'bhijāyate // KūrmP_2,37.40 //
ityuktvotpāṭayāmāsa bhagavān bhaganetrahā /
nāpaśyaṃstatkṣaṇeneśaṃ keśavaṃ liṅgameva ca // KūrmP_2,37.41 //
tadotpātā babhūvurhi lokānāṃ bhayaśaṃsinaḥ /
na rājate sahasrāṃśuścacāla pṛthivī punaḥ /
niṣprabhāśca grahāḥ sarve cukṣubhe ca mahodadhiḥ // KūrmP_2,37.42 //
apaśyaccānusūyātreḥ svapnaṃ bhāryā pativratā /
kathayāmāsa viprāṇāṃ bhayādākulitekṣaṇā // KūrmP_2,37.43 //
tejasā bhāsayan kṛtsnaṃ nārāyaṇasahāyavān /
bhikṣamāṇaḥ śivo nūnaṃ dṛṣṭo 'smākaṃ gṛheṣviti // KūrmP_2,37.44 //
tasyā vacanamākarṇya śaṅkamānā maharṣayaḥ /
sarve jagmurmahāyogaṃ brahmāṇaṃ viśvasaṃbhavam // KūrmP_2,37.45 //
upāsyamānamamalairyogibhirbrahmavittamaiḥ /
caturvedairmūrtimadbhiḥ sāvitryā sahitaṃ prabhum // KūrmP_2,37.46 //
āsīnamāsane ramye nānāścaryasamanvite /
prabhāsahasrakalile jñānaiśvaryādisaṃyute // KūrmP_2,37.47 //
vibhrājamānaṃ vapuṣā sastitaṃ śubhralocanam /
caturmukhaṃ mahābāhuṃ chandomayamajaṃ param // KūrmP_2,37.48 //
vilokya vedapuruṣaṃ prasannavadanaṃ śubham /
śirobhirdharaṇīṃ gatvā toṣayāmāsurīśvaram // KūrmP_2,37.49 //
tān prasannamanā devaścaturmūrtiścaturmukhaḥ /
vyājahāra muniśreṣṭhāḥ kimāgamanakāraṇam // KūrmP_2,37.50 //
tasya te vṛttamakhilaṃ brahmaṇaḥ paramātmanaḥ /
jñāpayāñcakrire sarve kṛtvā śirasi cāñjalim // KūrmP_2,37.51 //
ṛṣaya ūcuḥ
kaścid dāruvanaṃ puṇyaṃ puruṣo 'tīvaśobhanaḥ /
bhāryayā cārusarvāṅgyā praviṣṭo nagna eva hi // KūrmP_2,37.52 //
mohayāmāsa vapuṣā nārīṇāṃ kulamīśvaraḥ /
kanyakānāṃ priyā cāsya dūṣayāmāsa putrakān // KūrmP_2,37.53 //
asmābhirvividhāḥ śāpāḥ pradattāśca parāhatāḥ /
tāḍito 'smābhiratyarthaṃ liṅgantu vinipātitam // KūrmP_2,37.54 //
antarhitaśca bhagavān sabhāryo liṅgameva ca /
utpātāścābhavan ghorāḥ sarvabhūtabhayaṅkarāḥ // KūrmP_2,37.55 //
ka eṣa puruṣo deva bhītāḥ sma puruṣottama /
bhavantameva śaraṇaṃ prapannā vayamacyuta // KūrmP_2,37.56 //
tvaṃ hi vetsi jagatyasmin yatkiñcidapi ceṣṭitam /
anugraheṇa viśveśa tadasmānanupālaya // KūrmP_2,37.57 //
vijñāpito munigaṇairviśvātmā kamalodbhavaḥ /
dhyātvā devaṃ triśūlāṅkaṃ kṛtāñjalirabhāṣata // KūrmP_2,37.58 //
brahmovāca
hā kaṣṭaṃ bhavatāmadya jātaṃ sarvārthanāśanam /
dhigbalaṃ dhik tapaścaryā mithyaiva bhavatāmiha // KūrmP_2,37.59 //
saṃprāpya puṇyasaṃskārānnidhīnāṃ paramaṃ nidhim /
upekṣitaṃ vṛthācārairbhavadbhiriha mohitaiḥ // KūrmP_2,37.60 //
kāṅkṣante yogino nityaṃ yatanto yatayo nidhim /
yameva taṃ samāsādya hā bhavadbhirupekṣitam // KūrmP_2,37.61 //
yajanti yajñairvividhairyatprāptyairvedavādinaḥ /
mahānidhiṃ samāsādya hā bhavadbhirupekṣitam // KūrmP_2,37.62 //
yaṃ samāsādya devānaimaiśvaryamakhilaṃ jagat /
tamāsādyākṣayanidhiṃ hā bhavadbhirupekṣitam // KūrmP_2,37.63 //
yatsamāpattijanitaṃ viśveśatvamidaṃ mama /
tadevopekṣitaṃ dṛṣṭvā nidhānaṃ bhāgyavarjitaiḥ // KūrmP_2,37.64 //
yasmin samāhitaṃ divyamaiśvaryaṃ yat tadavyayam /
tamāsādya nidhiṃ brāhma hā bhavadbhirvṛthākṛtam // KūrmP_2,37.65 //
eṣa devo mahādevo vijñeyastu maheśvaraḥ /
na tasya paramaṃ kiñcit padaṃ samadhigamyate // KūrmP_2,37.66 //
devatānāmṛṣīṇāṃ ca pitṝṇāṃ cāpi śāśvataḥ /
sahasrayugaparyante pralaye sarvadehinām /
saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ // KūrmP_2,37.67 //
eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā /
eṣa cakrī ca vajrī ca śrīvatsakṛtalakṣaṇaḥ // KūrmP_2,37.68 //
yogī kṛtayuge devastretāyāṃ yajña ucyate /
dvāpare bhagavān kālo dharmaketuḥ kalau yuge // KūrmP_2,37.69 //
rudrasya mūrtayastistro yābhirviśvamidaṃ tatam /
tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ // KūrmP_2,37.70 //
mūrtiranyā smṛtā cāsya digvāsā vai śivā dhruvā /
yatra tiṣṭhati tad brahma yogena tu samanvitam // KūrmP_2,37.71 //
yā cāsya pārśvagā bhāryā bhavadbhirabhivīkṣitā /
sā hi nārāyaṇo devaḥ paramātmā sanātanaḥ // KūrmP_2,37.72 //
tasmāt sarvamidaṃ jātaṃ tatraiva ca layaṃ vrajet /
sa eva mohayet kṛtsnaṃ sa eva paramā gatiḥ // KūrmP_2,37.73 //
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt /
ekaśṛṅgo mahānātmā purāṇo 'ṣṭākṣaro hariḥ // KūrmP_2,37.74 //
caturvedaścaturmūrtistrimūrtistriguṇaḥ paraḥ /
ekamūrtirameyātmā nārāyaṇa iti śrutiḥ // KūrmP_2,37.75 //
ṛtasya garbho bhagavānāpo māyātanuḥ prabhuḥ /
stūyate vividhairmantrairbrāhmaṇairdharmamokṣibhiḥ // KūrmP_2,37.76 //
saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ /
śete yogāmṛtaṃ pītvā yat tad viṣṇoḥ paraṃ padam // KūrmP_2,37.77 //
na jāyate na mriyate vardhate na ca viśvasṛk /
mūlaprakṛtiravyaktā gīyate vaidikairajaḥ // KūrmP_2,37.78 //
tato niśāyāṃ vṛttāyāṃ sisṛkṣurakhilañjagat /
ajasya nābhau tad bījaṃ kṣipatyeṣa maheśvaraḥ // KūrmP_2,37.79 //
taṃ māṃ vitta mahātmānaṃ brahmāṇaṃ viśvato mukham /
mahāntaṃ puruṣaṃ viśvamapāṃ garbhamanuttamam // KūrmP_2,37.80 //
na taṃ vidātha janakaṃ mohitāstasya māyayā /
devadevaṃ mahādevaṃ bhūtānāmīśvaraṃ haram // KūrmP_2,37.81 //
eṣa devo mahādevo hyanādirbhagavān haraḥ /
viṣṇunā saha saṃyuktaḥ karoti vikaroti ca // KūrmP_2,37.82 //
na tasya vidyate kāryaṃ na tasmād vidyate param /
sa vedān pradadau pūrvaṃ yogamāyātanurmama // KūrmP_2,37.83 //
sa māyī māyayā sarvaṃ karoti vikaroti ca /
tameva muktaye jñātvā vrajeta śaraṇaṃ bhavam // KūrmP_2,37.84 //
itīritā bhagavatā marīcipramukhā vibhum /
praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥ khitāḥ // KūrmP_2,37.85 //
munaya ūcuḥ
kathaṃ paśyema taṃ devaṃ punareva pinākinam /
brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām // KūrmP_2,37.86 //
pitāmaha uvāca
yad dṛṣṭaṃ bhavatā tasya liṅgaṃ bhuvi nipātitam /
talliṅgānukṛtīśasya kṛtvā liṅgamanuttamam // KūrmP_2,37.87 //
pūjayadhvaṃ sapatnīkāḥ sādaraṃ putrasaṃyutāḥ /
vaidikaireva niyamairvividhairbrahmacāriṇaḥ // KūrmP_2,37.88 //
saṃsthāpya śāṅkarairmantrairṛgyajuḥ sāmasaṃbhavaiḥ /
tapaḥ paraṃ samāsthāya gṛṇantaḥ śatarudriyam // KūrmP_2,37.89 //
samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ /
sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyatha // KūrmP_2,37.90 //
tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ /
yaṃ dṛṣṭvā sarvamajñānamadharmaśca praṇaśyati // KūrmP_2,37.91 //
tataḥ praṇamya varadaṃ brahmāṇamamitaujasam /
jagmuḥ saṃhṛṣṭamanaso devadāruvanaṃ punaḥ // KūrmP_2,37.92 //
ārādhayitumārabdhā brahmaṇā kathitaṃ yathā /
ajānantaḥ paraṃ devaṃ vītarāgā vimatsarāḥ // KūrmP_2,37.93 //
sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca /
nadīnāṃ ca vivikteṣu pulineṣu śubheṣu ca // KūrmP_2,37.94 //
śaivālabhojanāḥ kecit kecidantarjaleśayāḥ /
kecidabhrāvakāśāstu pādāṅguṣṭhāgraviṣṭhitāḥ // KūrmP_2,37.95 //
danto 'lūkhalinastvanye hyaśmakuṭṭāstathā pare /
śākaparṇāśinaḥ kecit saṃprakṣālā marīcipāḥ // KūrmP_2,37.96 //
vṛkṣamūlaniketāśca śilāśayyāstathā pare /
kālaṃ nayanti tapasā pūjayanto maheśvaram // KūrmP_2,37.97 //
tatasteṣāṃ prasādārthaṃ prapannārtiharo haraḥ /
cakā bhagavān buddhiṃ prabodhāya vṛṣadhvajaḥ // KūrmP_2,37.98 //
devaḥ kṛtayuge hyasmin śṛṅge himavataḥ śubhe /
devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ // KūrmP_2,37.99 //
bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ /
ulmukavyagrahastaśca raktapiṅgalalocanaḥ // KūrmP_2,37.100 //
kvacicca hasate raudraṃ kvacid gāyati vismitaḥ /
kvacinnṛtyati śṛṅgārī kvacidrauti muhurmuhuḥ // KūrmP_2,37.101 //
āśrame 'bhyāgato bhikṣāṃ yācate ca punaḥ punaḥ /
māyāṃ kṛtvātmano rūpaṃ devastad vanamāgataḥ // KūrmP_2,37.102 //
kṛtvā girisutāṃ gaurīṃ pārśvedevaḥ pinākadhṛk /
sā ca pūrvavad deveśī devadāruvanaṃ gatā // KūrmP_2,37.103 //
dṛṣṭvā samāgataṃ devaṃ devyā saha kapardinam /
praṇemuḥ śirasā bhūmau toṣayāmāsurīśvaram // KūrmP_2,37.104 //
vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ /
atharvaśirasā cānye rudrādyairbrahmabhirbhavam // KūrmP_2,37.105 //
namo devādidevāya mahādevāya te namaḥ /
tryambakāya namastubhyaṃ triśūlavaradhāriṇe // KūrmP_2,37.106 //
namo digvāsase tubhyaṃ vikṛtāya pinākine /
sarvapraṇatadehāya svayamapraṇatātmane // KūrmP_2,37.107 //
antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca /
namo 'stu nṛtyaśīlāya namo bhairavarūpiṇe // KūrmP_2,37.108 //
naranārīśarīrāya yogināṃ gurave namaḥ /
namo dāntāya śāntāya tāpasāya harāya ca // KūrmP_2,37.109 //
vibhīṣaṇāya rudrāya namaste kṛttivāsase /
namaste lelihānāya śitikaṇṭhāya te namaḥ // KūrmP_2,37.110 //
aghoraghorarūpāya vāmadevāya vai namaḥ /
namaḥ kanakamālāya devyāḥ priyakarāya ca // KūrmP_2,37.111 //
gaṅgāsaliladhārāya śambhave parameṣṭhine /
namo yogādhipataye brahmādhipataye namaḥ // KūrmP_2,37.112 //
prāṇāya ca namastubhyaṃ namo bhasmāṅgarāgine /
namaste ghanavāhāya daṃṣṭriṇe vahniretase // KūrmP_2,37.113 //
brahmaṇaśca śiro hartre namaste kālarūpiṇe /
āgatiṃ te na janīmo gatiṃ naiva ca naiva ca /
viśveśvara mahādeva yo 'si so 'si namo 'stu te // KūrmP_2,37.114 //
namaḥ pramathanāthāya dātre ca śubhasaṃpadām /
kapālapāṇaye tubhyaṃ namo mīḍhuṣṭamāya te /
namaḥ kanakaliṅgāya vāriliṅgāya te namaḥ // KūrmP_2,37.115 //
namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ /
namo bhujaṅgahārāya karṇikārapriyāya ca /
kirīṭine kuṇḍaline kālakālāya te namaḥ // KūrmP_2,37.116 //
vāmadeva maheśāna devadeva trilocana /
kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ // KūrmP_2,37.117 //
caritāni vicitrāṇi guhyāni gahanāni ca /
brahmādīnāṃ ca sarveṣāṃ durvijñeyo 'si śaṅkara // KūrmP_2,37.118 //
ajñānād yadi vā jñānād yatkiñcitkurute naraḥ /
tatsarvaṃ bhagavānena kurute yogamāyayā // KūrmP_2,37.119 //
evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā /
ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā // KūrmP_2,37.120 //
teṣāṃ saṃstavamākarṇya somaḥ momavibhūṣaṇaḥ /
svameva paramaṃ rūpaṃ darśayāmāsa śaṅkaraḥ // KūrmP_2,37.121 //
taṃ te dṛṣṭvātha giriśaṃ devyā saha pinākinam /
yathā pūrvaṃ sthitā viprāḥ praṇemurhṛṣṭamānasāḥ // KūrmP_2,37.122 //
tataste munayaḥ sarve saṃstūya ca maheśvaram /
bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca // KūrmP_2,37.123 //
gautamo 'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ /
marīciḥ kaśyapaścāpi saṃvartaśca mahātapāḥ /
praṇamya devadeveśamidaṃ vacanamabruvan // KūrmP_2,37.124 //
kathaṃ tvāṃ devadeveśa karmayogena vā prabho /
jñānena vātha yogena pūjayāmaḥ sadaiva hi // KūrmP_2,37.125 //
kena vā devamārgeṇa saṃpūjyo bhagavāniha /
kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ // KūrmP_2,37.126 //
devadeva uvāca
etad vaḥ saṃpravakṣyāmi gūḍhaṃ gahanamuttamam /
brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ // KūrmP_2,37.127 //
sāṃkhyayogo dvidhā jñeyaḥ puruṣāṇāṃ hi sādhanam /
yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam // KūrmP_2,37.128 //
na kevalena yogena dṛśyate puruṣaḥ paraḥ /
jñānaṃ tu kevalaṃ samyagapavargaphalapradam // KūrmP_2,37.129 //
bhavantaḥ kevalaṃ yogaṃ samāśritya vimuktaye /
vihāya sāṃkhyaṃ vimalamakurvanta pariśramam // KūrmP_2,37.130 //
etasmāt kāraṇād viprānṛṇāṃ kevaladharmiṇām /
āgato 'hamimaṃ deśaṃ jñāpayan mohasaṃbhavam // KūrmP_2,37.131 //
tasmād bhavadbhirvimalaṃ jñānaṃ kaivalyasādhanam /
jñātavyaṃ hi prayatnena śrotavyaṃ dṛśyameva ca // KūrmP_2,37.132 //
ekaḥ sarvatrago hyātmā kevalaścitimātrakaḥ /
ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam // KūrmP_2,37.133 //
etadeva paraṃ jñānameṣa mokṣo 'tra gīyate /
etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ // KūrmP_2,37.134 //
āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ /
paśyanti māṃ mahātmāno yatayo viśvamīśvaram // KūrmP_2,37.135 //
etat tat paramaṃ jñānaṃ kevalaṃ sannirañjanam /
ahaṃ hi vedyo bhagavān mama mūrtiriyaṃ śivā // KūrmP_2,37.136 //
bahūni sādhanānīha siddhaye kathitāni tu /
teṣāmabhyadhikaṃ jñānaṃ māmakaṃ dvijapuṅgavāḥ // KūrmP_2,37.137 //
jñānayogaratāḥ śāntā māmeva śaraṇaṃ gatāḥ /
ye hi māṃ bhasmaniratā dhyāyanti satataṃ hṛdi // KūrmP_2,37.138 //
madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ /
nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram // KūrmP_2,37.139 //
praśāntaḥ saṃyatamanā bhasmoddhūlitavigrahaḥ /
brahmacaryarato nagno vrataṃ pāśupataṃ caret // KūrmP_2,37.140 //
nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ param /
guhyād guhyatamaṃ sūkṣmaṃ vedasāraṃ vimuktaye // KūrmP_2,37.141 //
yad vā kaupīnavasanaḥ syād vaikavasano muniḥ /
vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam // KūrmP_2,37.142 //
eṣa pāśupato yogaḥ sevanīyo mumukṣubhiḥ /
bhasmacchannairhi satataṃ niṣkāmairiti viśrutiḥ // KūrmP_2,37.143 //
vītarāgabhayakrodhā manmayā māmupāśritāḥ /
bahavo 'nena yogena pūtā madbhāvamāgatāḥ // KūrmP_2,37.144 //
anyāni caiva śāstrāṇi loke 'smin mohanānitu /
vedavādaviruddhāni mayaiva kathitāni tu // KūrmP_2,37.145 //
vāmaṃ pāśupataṃ somaṃ lākulaṃ caiva bhairavam /
asevyametat kathitaṃ vedavāhyaṃ tathetaram // KūrmP_2,37.146 //
vedamurtirahaṃ viprā nānyaśāstrārthavedibhiḥ /
jñāyate matsvarūpaṃ tu muktvā vedaṃ sanātanam // KūrmP_2,37.147 //
sthāpayadhvamidaṃ mārgaṃ pūjayadhvaṃ maheśvaram /
acirādaiśvaraṃ jñānamutpatsyati na saṃśayaḥ // KūrmP_2,37.148 //
mayi bhaktiśca vipulā bhavatāmastu sattamāḥ /
dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ // KūrmP_2,37.149 //
ityuktvā bhagavān somastatraivāntaradhīyata /
to 'pi dāruvane tasmin pūjayanti sma śaṅkaram /
brahmacaryaratāḥ śāntā jñānayogaparāyaṇāḥ // KūrmP_2,37.150 //
sametya te mahātmāno munayo brahmavādinaḥ /
vitenire bahūn vādānnadhyātmajñānasaṃśrayān // KūrmP_2,37.151 //
kimasya jagato mūlamātmā cāsmākameva hi /
ko 'pi syāt sarvabhāvānāṃ heturīśvara eva ca // KūrmP_2,37.152 //
ityevaṃ manyamānānāṃ dhyānamārgāvalambinām /
āvirāsīnmahādevī devī girivarātmajā // KūrmP_2,37.153 //
koṭisūryapratīkāśā jvālāmālāsamāvṛtā /
svabhābhirvimalābhistu pūrayantī nabhastalam // KūrmP_2,37.154 //
tāmanvapaśyan girijāmameyāṃ
jvālāsahasrāntarasanniviṣṭām /
praṇemurekāmakhileśapatnīṃ
jānanti te tat paramasya bījam // KūrmP_2,37.155 //
asamākameṣā parameśapatnī
gatistathātmā gaganābhidhānā /
paśyantyathātmānamidaṃ ca kṛtsnaṃ
tasyāmathaite munayaśca viprāḥ // KūrmP_2,37.156 //
nirīkṣitāste parameśapatnyā
tadantare devamaśeṣahetum /
paśyanti śaṃbhuṃ kavimīśitāraṃ
rudraṃ bṛhantaṃ puruṣaṃ purāṇam // KūrmP_2,37.157 //
ālokya devīmatha devamīśaṃ
praṇemurānandamavāpuragryam /
jñānaṃ tadaiśaṃ bhagavatprasādā-
dāvirbabhau janmavināśahetu // KūrmP_2,37.158 //
iyaṃ hi sā jagato yonirekā
sarvātmikā sarvaniyāmikā ca /
māheśvarīśaktiranādisiddhā
vyomābhidhānā divi rājatīva // KūrmP_2,37.159 //
asyā mahatparameṣṭhī parastā-
nmaheśvaraḥ śiva eko 'tha rudraḥ /
cakāra viśvaṃ paraśaktiniṣṭhāṃ
māyāmathāruhya sa devadevaḥ // KūrmP_2,37.160 //
eko devaḥ sarvabhūteṣu gūḍho
māyī rudraḥ sakalo niṣkalaśca /
sa eva devī na ca tadvibhinna-
metajjñātvā hyamṛtatvaṃ vrajanti // KūrmP_2,37.161 //
antarhito 'bhūd bhagavānatheśo
devyā bhargaḥ saha devādidevaḥ /
ārādhayanti sma tameva devaṃ
vanaukasaste punareva rudram // KūrmP_2,37.162 //
etad vaḥ kathitaṃ sarvaṃ devadevaviceṣṭitam /
devadāruvane pūrvaṃ purāṇe yanmayā śrutam // KūrmP_2,37.163 //
yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ /
śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim // KūrmP_2,37.164 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge saptatriṃśo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
eṣā puṇyatamā devī devagandharvasevitā /
narmadā lokavikhyātā tīrthānāmuttamā nadī // KūrmP_2,38.1 //
tasyāḥ śṛṇudhvaṃ māhātmyaṃ mārkaṇḍeyena bhāṣitam /
yudhiṣṭhirāya tu śubhaṃ sarvapāpapraṇāśanam // KūrmP_2,38.2 //
yudhiṣṭhira uvāca
śrutāstu vividhā dharmāstvatprasādānmahāmune /
māhātmyaṃ ca prayāgasya tīrthāni vividhāni ca // KūrmP_2,38.3 //
narmadā sarvatīrthānāṃ mukhyā hi bhavateritā /
tasyāstvidānīṃ māhātmyaṃ vaktumarhasi sattama // KūrmP_2,38.4 //
mārkaṇḍeya uvāca
narmadā saritāṃ śreṣṭhā rudradehād viniḥ sṛtā /
tārayet sarvabhūtāni sthāvarāṇi carāṇi ca // KūrmP_2,38.5 //
narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam /
idānīṃ tatpravakṣyāmi śṛṇuṣvaikamanāḥ śubham // KūrmP_2,38.6 //
puṇyā kanakhale gaṅgā kurukṣetre sarasvatī /
grāme vā yadi vāraṇye puṇyā sarvatra narmadā // KūrmP_2,38.7 //
tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam /
sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam // KūrmP_2,38.8 //
kaliṅgadeśapaścārdhe parvate 'marakaṇṭake /
puṇyā ca triṣu lokeṣu ramaṇīyā manoramā // KūrmP_2,38.9 //
sadevāsuragandharvā ṛṣayaśca tapodhanāḥ /
tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ // KūrmP_2,38.10 //
tatra snātvā naro rājan niyamastho jitendriyaḥ /
upoṣya rajanīmekāṃ kulānāṃ tārayecchatam // KūrmP_2,38.11 //
yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā /
vistāreṇa tu rājendra yojanadvayamāyatā // KūrmP_2,38.12 //
ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca /
parvatasya samantāt tu tiṣṭhantyamarakaṇṭake // KūrmP_2,38.13 //
brahmacārī śucirbhūtvā jitakrodho jitendriyaḥ /
sarvahiṃsānivṛttastu sarvabhūtahite rataḥ // KūrmP_2,38.14 //
evaṃ sarvasamācāro yastu prāṇān samutsṛjet /
tasya puṇyaphalaṃ rājan śṛṇuṣvāvahito nṛpa // KūrmP_2,38.15 //
śatavarṣasahasrāṇi svarge modati pāṇḍava /
sapsarogaṇasaṃkīrṇo divyastrīparivāritaḥ // KūrmP_2,38.16 //
divyagandhānuliptaśca divyapuṣpopaśobhitaḥ /
krīḍate devaloke tu daivataiḥ saha modate // KūrmP_2,38.17 //
tataḥ svargāt paribhraṣṭo rājā bhavati dhārmikaḥ /
gṛhaṃ tu labhate 'sau vai nānāratnasamanvitam // KūrmP_2,38.18 //
stambhairmaṇimayairdivyairvajravaidūryabhūṣitam /
ālekhyavāhanaiḥ śubhrairdāsīdāsasamanvitam // KūrmP_2,38.19 //
rājarājeśvaraḥ śrīmān sarvastrījanavallabhaḥ /
jīved varṣaśataṃ sāgraṃ tatra bhogasamanvitaḥ // KūrmP_2,38.20 //
agnipraveśe 'tha jale athavānaśane kṛte /
anivartikā gatistasya pavanasyāmbare yathā // KūrmP_2,38.21 //
paścime parvatataṭe sarvapāpavināśanaḥ /
hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ // KūrmP_2,38.22 //
tatra piṇḍapradānena saṃdhyopāsanakarmaṇā /
daśavarṣāṇi pitarastarpitāḥ syurna saṃśayaḥ // KūrmP_2,38.23 //
dakṣiṇe narmadākūle kapilākhyā mahānadī /
saralārjunasaṃcchannā nātidūre vyavasthitā // KūrmP_2,38.24 //
sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā /
tatra koṭiśataṃ sāgraṃ tīrthānāṃ tu yudhiṣṭhira // KūrmP_2,38.25 //
tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt /
narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim // KūrmP_2,38.26 //
dvitīyā tu mahābhāgā viśalyakaraṇī śubhā /
tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt // KūrmP_2,38.27 //
kapilā ca viśalyā ca śrūyate rājasattama /
īśvareṇa purā proktā lokānāṃ hitakāmyayā // KūrmP_2,38.28 //
anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa /
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // KūrmP_2,38.29 //
tatra snātvā naro rājannaśvamedhaphalaṃ labhet /
ye vasantyuttare kūle rudraloke vasanti te // KūrmP_2,38.30 //
sarasvatyāṃ ca gaṅgāyāṃ narmadāyāṃ yudhiṣṭhira /
samaṃ snānaṃ ca dānaṃ ca yathā me śaṅkaro 'bravīt // KūrmP_2,38.31 //
parityajati yaḥ praṇān parvate 'marakaṇṭake /
varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate // KūrmP_2,38.32 //
narmadāyāṃ jalaṃ puṇyaṃ phenormisamalaṅkṛtam /
pavitraṃ śirasā vandya sarvapāpaiḥ pramucyate // KūrmP_2,38.33 //
narmadā sarvataḥ puṇyā brahmahatyāpahāriṇī /
ahorātropavāsena mucyate brahmahatyayā // KūrmP_2,38.34 //
jāleśvaraṃ tīrthavaraṃ sarvapāpavināśanam /
tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ // KūrmP_2,38.35 //
candrasūryoparāge tu gatvā hyamarakaṇṭakam /
aśvamedhād daśaguṇaṃ puṇyamāpnoti mānavaḥ // KūrmP_2,38.36 //
eṣa puṇyo girivaro devagandharvasevitaḥ /
nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ // KūrmP_2,38.37 //
tatra saṃnihito rājan devyā saha maheśvaraḥ /
brahmā viṣṇustathā cendro vidyādharagaṇaiḥ saha // KūrmP_2,38.38 //
pradakṣiṇaṃ tu yaḥ kuryāt parvataṃ hyamarakaṇṭakam /
pauṇḍarīkasya yajñasya phalaṃ prāpnoti mānaḥ // KūrmP_2,38.39 //
kāverī nāma vipulā nadī kalpaṣanāśinī /
tatra snātvā mahādevamarcayed vṛṣabhadhvajam /
saṃgame narmadāyāstu rudraloke mahīyate // KūrmP_2,38.40 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge aṣṭātriśo 'dhyāyaḥ


_____________________________________________________________


mārkaṇḍeya uvāca
narmadā saritāṃ śreṣṭhā sarvapāpavināśinī /
munibhiḥ kathitā pūrvamīśvareṇa svayaṃbhuvā // KūrmP_2,39.1 //
munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī /
rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā // KūrmP_2,39.2 //
sarvapāpaharā nityaṃ sarvadevanamaskṛtā /
saṃstutā devagandharvairapyarobhistathaiva ca // KūrmP_2,39.3 //
uttare caiva tatkūle tīrthaṃ trailokyaviśrutam /
nāmnā bhadreśvaraṃ puṇyaṃ sarvapāpaharaṃ śubham /
tatra snātvā naro rājan daivataiḥ saha mohate // KūrmP_2,39.4 //
tato gaccheta rājendra tīrthamāmrātakeśvaram /
tatra snātvā naro rājan gosahasraphalaṃ labhet // KūrmP_2,39.5 //
tato 'ṅgāreśvaraṃ gacchenniyato niyatāśanaḥ /
sarvapāpaviśuddhātmā rudraloke mahīyate // KūrmP_2,39.6 //
tato gaccheta rājendra kedāraṃ nāma puṇyadam /
tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt // KūrmP_2,39.7 //
pippaleśaṃ tato gacchet sarvapāpavināśanam /
tatra snātvā mahārāja rudraloke mahīyate // KūrmP_2,39.8 //
tato gaccheta rājendra vimaleśvaramuttamam /
tatra prāṇān parityajya rudralokamavāpnuyāt // KūrmP_2,39.9 //
tataḥ puṣkariṇīṃ gacchet snānaṃ tatra samācaret /
snātamātro narastatra indrasyārdhāsanaṃ labhet // KūrmP_2,39.10 //
tato gaccheta rājendra śūlabhedamiti śrutam /
tatra snātvārcayed devaṃ gosahasraphalaṃ labhet // KūrmP_2,39.11 //
tato gaccheta rājendra balitīrthamanuttam /
tatra snātvā naro rājan sihāsanapatirbhavet // KūrmP_2,39.12 //
śakratīrthaṃ tato gacchet kūle caiva tu dakṣiṇe /
upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi // KūrmP_2,39.13 //
ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim /
gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati // KūrmP_2,39.14 //
ṛṣitīrthaṃ tato gatvā sarvapāpaharaṃ nṛṇām /
snātamātro narastatra śivaloke mahīyate // KūrmP_2,39.15 //
nāradasya tu tatraiva tīrthaṃ paramaśobhanam /
snātamātro narastatra gosahasraphalaṃ labhet // KūrmP_2,39.16 //
yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā /
pratīstasya dadau yogaṃ devadevo maheśvaraḥ // KūrmP_2,39.17 //
brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam /
yatra snātvā naro rājan brahmaloke mahīyate // KūrmP_2,39.18 //
ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam /
maheśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam // KūrmP_2,39.19 //
bhīmeśvaraṃ tato gacchet sarvavyādhivināśanam /
snātamātro narastatra sarvaduḥkhaiḥ pramucyate // KūrmP_2,39.20 //
tato gaccheta rājendra piṅgaleśvaramuttamam /
ahorātropavāsena trirātraphalamāpnuyāt // KūrmP_2,39.21 //
tasmiṃmastīrthe tu rājendra kapilāṃ yaḥ prayacchati /
yāvanti tasyā romāṇi tatprasūtikuleṣu ca /
tāvad varṣasahasrāṇi rudraloke mahīyate // KūrmP_2,39.22 //
yastu prāṇaparityāgaṃ kuryāt tatra narādhipa /
akṣayaṃ modate kālaṃ yāvaccandradivākarau // KūrmP_2,39.23 //
narmadātaṭamāśritya tiṣṭhante ye tu mānavāḥ /
te mṛtāḥ svargamāyānti santaḥ sukṛtino yathā // KūrmP_2,39.24 //
tato dīpteśvaraṃ gacched vyāsatīrthaṃ tapovanam /
nivartitā purā tatra vyāsabhītā mahānadī /
huṅkāritā tu vyāsena dakṣiṇena tato gatā // KūrmP_2,39.25 //
pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira /
prītastasya bhaved vyāso vāñchitaṃ labhate phalam // KūrmP_2,39.26 //
tato gaccheta rājendra ikṣunadyāstu saṃgamam /
trailokyaviśrutaṃ puṇyaṃ tatra sannihitaḥ śivaḥ /
tatra stanātvā naro rājan gāṇapatyamavāpnuyāt // KūrmP_2,39.27 //
skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
ājanmanaḥ kṛtaṃ pāpaṃ snātastīvraṃ vyapohati // KūrmP_2,39.28 //
tatra devāḥ sagandharvā bhavātmajamanuttamam /
upāsate mahātmānaṃ skandaṃ śaktidhiraṃ prabhum // KūrmP_2,39.29 //
tato gacchedāṅgirasaṃ snānaṃ tatra samācaret /
gosahasraphalaṃ prāpya rudralokaṃ sa gacchati // KūrmP_2,39.30 //
aṅgirā yatra deveśaṃ brahmaputro vṛṣadhvajam /
tapasārādhya viśveśaṃ labdhavān yogamuttamam // KūrmP_2,39.31 //
kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam /
snānaṃ tatra prakurvota aśvamedhaphalaṃ labhet // KūrmP_2,39.32 //
koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam /
tatra strātvā naro rājyaṃ labhate nātra saṃśayaḥ // KūrmP_2,39.33 //
candrabhāgāṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra somaloke mahīyate // KūrmP_2,39.34 //
narmadādakṣiṇe kūle saṃgameśvaramuttamam /
tatra snātvā naro rājan sarvayajñaphalaṃ labhet // KūrmP_2,39.35 //
narmadāyottare kūle tīrthaṃ paramaśobhanam /
ādityāyatanaṃ ramyamīśvareṇa tu bhāṣitam // KūrmP_2,39.36 //
tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ /
tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam // KūrmP_2,39.37 //
daridrā vyādhitā ye tu ye ca duṣkṛtakāriṇaḥ /
mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca // KūrmP_2,39.38 //
mārgeśvaraṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra svargalokamavāpnuyāt // KūrmP_2,39.39 //
tataḥ paścimato gacchenmarudālayamuttamam /
tatra snātvā tu rājendra śucirbhūtvā prayatnataḥ // KūrmP_2,39.40 //
kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram /
puṣpakeṇa vimānena vāyulokaṃ sa gacchati // KūrmP_2,39.41 //
tato gaccheta rājendra ahalyātīrthamuttamam /
snānamātrādapsarobhirmodate kālamakṣayam // KūrmP_2,39.42 //
caitramāse tu saṃprāpte śuklapakṣe trayodaśī /
kāmadevadine tasminnahalyāṃ yastu pūjayet // KūrmP_2,39.43 //
yatra tatra narotpanno varastatra priyo bhavet /
strīvallabho bhavecchrīmān kāmadeva ivāparaḥ // KūrmP_2,39.44 //
ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam /
snātamātro narastatra gosahasraphalaṃ labhet // KūrmP_2,39.45 //
somatīrthaṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra sarvapāpaiḥ pramucyate // KūrmP_2,39.46 //
somagrahe tu rājendra pāpakṣayakaraṃ bhavet /
trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam // KūrmP_2,39.47 //
yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ /
sarvapāpaviśuddhātmā somalokaṃ sa gacchati // KūrmP_2,39.48 //
agnipraveśaṃ yaḥ kuryāt somatīrthe narādhipa /
jale cānaśanaṃ vāpi nāsau martyo 'bhijāyate // KūrmP_2,39.49 //
stambhatīrthaṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra somaloke mahīyate // KūrmP_2,39.50 //
tato gaccheta rājendra viṣṇutīrthamanuttamam /
yodhanīpuramākhyātaṃ viṣṇoḥ sthānamanuttamam // KūrmP_2,39.51 //
asurā yodhitāstatra vāsudevena koṭiśaḥ /
tatra tīrthaṃ samutpannaṃ viṣṇuśrīko bhavediha /
ahorātropavāsena brahmahatyāṃ vyapohati // KūrmP_2,39.52 //
narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam /
kāmatīrthamiti khyātaṃ yatra kāmor'cayad bhavam // KūrmP_2,39.53 //
tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ /
kusumāyudharūpeṇa rudroloke mahīyate // KūrmP_2,39.54 //
tato gaccheta rājendra brahmatīrthamanuttamam /
umāhakamiti khyātaṃ tatra saṃtarpayet pitṝn // KūrmP_2,39.55 //
paurṇamāsyāmamāvāsyāṃ śrdhaṃ kuryād yathāvidhi /
gajarūpā śilā tatra toyamadhye vyavasthitā // KūrmP_2,39.56 //
tasmiṃstu dāpayet piṇḍān vaiśākhyāntu viśeṣataḥ /
snātvā samāhitamanā dambhamātsaryavarjitaḥ /
tṛpyanti pitarastasya yāvat tiṣṭhati medinī // KūrmP_2,39.57 //
siddheśvaraṃ tato gacchet snānaṃ tatra samācaret /
snātamātro narastatra gāṇapatyapadaṃ labhet // KūrmP_2,39.58 //
tato gaccheta rājendra liṅgo yatra janārdanaḥ /
tatra snātvā tu rājendra viṣṇuloke mahīyate // KūrmP_2,39.59 //
yatra nārāyaṇo devo munonāṃ bhāvitātmanām /
svātmānaṃ darśayāmāsa liṅgaṃ tat paramaṃ padam // KūrmP_2,39.60 //
aṅkolaṃ tu tato gacchet sarvapāpavināśanam /
snānaṃ dānaṃ ca tatraiva brāhmaṇānāṃ ca bhojanam /
piṇḍapridānaṃ ca kṛtaṃ pretyānantaphalapradam // KūrmP_2,39.61 //
traiyambakena toyena yaścaruṃ śrapayet tataḥ /
aṅkolamūle dadyācca piṇḍāṃścaiva yathāvidhi /
tāritāḥ pitarastena tṛpyantyācandratārakam // KūrmP_2,39.62 //
tato gaccheta rājendra tāpaseśvaramuttamam /
tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam // KūrmP_2,39.63 //
śuklatīrthaṃ tato gacchet sarvapāpavināśanam /
nāsti tena sama tīrthaṃ narmadāyāṃ yudhiṣṭhira // KūrmP_2,39.64 //
darśanāt sparśanāt tasya snānadānatapojapāt /
homāccaivopavāsācca śuklatīrthe mahat phalam // KūrmP_2,39.65 //
yojanaṃ tat smṛtaṃ kṣetraṃ devagandharvasevitam /
śuklatīrthamiti khyātaṃ sarvapāpavināśanam // KūrmP_2,39.66 //
pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati /
devyā saha sadā bhargastatra tiṣṭhati śaṅkaraḥ // KūrmP_2,39.67 //
kṛṣṇapakṣe caturdaśyāṃ vaiśākhe māsi suvrata /
kailāsāccābhiniṣkramya tatra sannihito haraḥ // KūrmP_2,39.68 //
devadānavagandharvāḥ siddhavidyādharāstathā /
gaṇāścāpsarasāṃ nāgāstatra tiṣṭhanti puṅgava // KūrmP_2,39.69 //
rajakena yathā vastraṃ śuklaṃ bhavati vāriṇā /
ājanmani kṛtaṃ pāpaṃ śuklatīrthe vyapohati /
snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate // KūrmP_2,39.70 //
śuklatīrthāt paraṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ /
ahorātropavāsena śuklatīrthe vyapohati // KūrmP_2,39.71 //
kārtikasya tu māsasya kṛṣṇapakṣe caturdaśī /
ghṛtena snāpayed devamupoṣya parameśvaram /
ekaviṃśatkulopeto na cyavedaiśvarāt padāt // KūrmP_2,39.72 //
tapasā brahmacaryeṇa yajñadānena vā punaḥ /
na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet // KūrmP_2,39.73 //
śuklatīrthaṃ mahātīrthamṛṣisiddhaniṣevitam /
tatra snātvā naro rājan punarjanma na vindati // KūrmP_2,39.74 //
ayane vā caturdaśyāṃ saṃkrāntau viṣuve tathā /
snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ // KūrmP_2,39.75 //
dānaṃ dadyād yathāśakti prīyetāṃ hariśaṅkarau /
etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam // KūrmP_2,39.76 //
anāthaṃ durgataṃ vipraṃ nāthavantamathāpi vā /
udvādayati yastīrthe tasya puṇyaphalaṃ śṛṇu // KūrmP_2,39.77 //
yāvat tadromasaṃkhyā tu tatprasūtikuleṣu ca /
tāvad varṣasahasrāṇi rudraloke mahīyate // KūrmP_2,39.78 //
tato gaccheta rājendra yamatīrtha manuttamam /
kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira /
snānaṃ kṛtvā naktabhījī na paśyed yonisaṅkaṭam // KūrmP_2,39.79 //
tato gaccheta rājendra eraṇḍītīrthamuttamam /
saṃgame tu naraḥ snāyādupavāsaparāyaṇaḥ /
brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitāḥ // KūrmP_2,39.80 //
eraṇḍīsaṃgame snātvā bhaktibhāvāt turañjitaḥ /
mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam /
narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ // KūrmP_2,39.81 //
tato gaccheta rājendra tīrthaṃ kārṇāṭikeśvaram /
gaṅgāvatarate tatra dine puṇye na saṃśayaḥ // KūrmP_2,39.82 //
tatra snātvā ca pītvā ca dattvā caiva yathāvidhi /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,39.83 //
nanditīrthaṃ tato gacchet snānaṃ tatra samācaret /
prīyate tasya nandīśaḥ somaloke mahīyate // KūrmP_2,39.84 //
tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham /
tatra snātvā naro rājan narakaṃ naiva paśyati // KūrmP_2,39.85 //
tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet /
rūpavān jāyate loke dhanabhogasamanvitaḥ // KūrmP_2,39.86 //
tato gaccheta rājendra kapilātīrtha muttamam /
tatra snātvā naro rājan gosahasraphalaṃ labhet // KūrmP_2,39.87 //
jyeṣṭhamāse tu saṃprāpte caturdaśyāṃ viśeṣataḥ /
tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu // KūrmP_2,39.88 //
ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet /
ghaṇṭābharaṇasaṃyuktāṃ kapilāṃ vai pradāpayet // KūrmP_2,39.89 //
sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ /
śivatulyabalo bhūtvā śivavat krīḍate ciram // KūrmP_2,39.90 //
aṅgārakadine prāpte caturthyāṃ tu viśeṣataḥ /
snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam // KūrmP_2,39.91 //
sarvabhogasamāyukto vimānaiḥ sārvakāmikaiḥ /
gatvā śakrasya bhavanaṃ śakreṇa saha modate // KūrmP_2,39.92 //
tataḥ svargāt paribhraṣṭo dhanavān bhogavān bhavet /
aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca /
snāpayet tatra yatnena rūpavān subhago bhavet // KūrmP_2,39.93 //
tato gaccheta rājendra gaṇeśvaramanuttamam /
śrāvaṇe māsī saṃprāpte kṛṣṇapakṣe caturdaśī // KūrmP_2,39.94 //
snātamātro narastatra rudraloke mahīyate /
pitṝṇāṃ tarpaṇaṃ kṛtvā mucyate 'sāvṝṇatrayāt // KūrmP_2,39.95 //
gaṅgeśvarasamīpe tu gaṅgāvadanamuttamam /
akāmo vā sakāmo vā tatra snātvā tu mānavaḥ /
ājanmajanitaiḥ pāpairmucyate nātra saṃśayaḥ // KūrmP_2,39.96 //
tasya vai paścime deśe samīpe nātidūrataḥ /
daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam // KūrmP_2,39.97 //
upoṣya rajanīmekāṃ māsi bhādrapade śubhe /
amāvasyāṃ naraḥ snātvā pūjayed vṛṣabhadhvajam // KūrmP_2,39.98 //
kāñcanena vimānena kiṅkiṇījālamālinā /
gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate // KūrmP_2,39.99 //
sarvatra sarvadivase snānaṃ tatra samācaret /
pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet // KūrmP_2,39.100 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonacatvāriśo 'dhyāyaḥ


_____________________________________________________________


mārkaṇḍeya uvāca
tato gaccheta rājendra bhṛgutīrtha manuttamam /
tatra devo bhṛguḥ purvaṃ rudramārādhayat purā // KūrmP_2,40.1 //
darśanāt tasya devasya sadyaḥ pāpāt pramucyate /
etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam // KūrmP_2,40.2 //
tatra snātvā divaṃ yānti ye mṛtāste 'punarbhavāḥ /
upānahostathā yugmaṃ deyamannaṃ sakāñcanam /
bhojanaṃ ca yathāśakti tadasyākṣayamucyate // KūrmP_2,40.3 //
kṣaranti sarvadānāni yajñadānaṃ tapaḥ kriyā /
akṣayaṃ tat tapastaptaṃ bhṛgutīrthe yudhiṣṭhira // KūrmP_2,40.4 //
tasyaiva tapasogreṇa tuṣṭena tripurāriṇā /
sānnidhyaṃ tatra kathitaṃ bhṛgutīrthe yudhiṣṭhira // KūrmP_2,40.5 //
tato gaccheta rājendra gautameśvaramuttamam /
yatrārādhya triśūlāṅkaṃ gautamaḥ siddhimāpnuyāt // KūrmP_2,40.6 //
tatra snātvā naro rājan upavāsaparāyaṇaḥ /
kāñcanena vimānena brahmaloke mahīyate // KūrmP_2,40.7 //
vṛṣotsargaṃ tato gacchecchāśvataṃ padamāpnuyāt /
na jānanti narā mūḍhā viṣṇormāyāvimohitāḥ // KūrmP_2,40.8 //
dhautapāpaṃ tato gacched dhautaṃ yatra vṛṣeṇa tu /
narmadāyāṃ sthitaṃ rājan sarvapātakanāśanam /
tatra tīrthe naraḥ snātvā brahmahatyāṃ vyapohati // KūrmP_2,40.9 //
tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ /
caturbhujastrinetraśca haratulyabalo bhavet // KūrmP_2,40.10 //
vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ /
kālena mahatā jātaḥ pṛthivyāmekarāḍ bhavet // KūrmP_2,40.11 //
tato gaccheta rājendra haṃsatīrtha manuttamam /
tatra snātvā naro rājan brahmaloke mahīyate // KūrmP_2,40.12 //
tato gaccheta rājendra siddho yatra janārdanaḥ /
varāhatīrtha mākhyātaṃ viṣṇulokagatipradam // KūrmP_2,40.13 //
tato gaccheta rājendra candratīrthamanuttamam /
paurṇamāsyāṃ viśeṣeṇa snānaṃ tatra samācaret /
snātamātro narastatra candraloke mahīyate // KūrmP_2,40.14 //
tato gaccheta rājendra kanyātīrthamanuttamam /
śuklapakṣe tṛtīyāyāṃ snānaṃ tatra samācaret /
snātamātro narastatra pṛthivyāmekarāḍ bhavet // KūrmP_2,40.15 //
devatīrtha tato gacchet sarvadevanamakṛtam /
tatra snātvā ca rājendra daivataiḥ saha modate // KūrmP_2,40.16 //
tato gaccheta rājendra śikhitīrthamanuttamam /
yat tatra dīyate dānaṃ sarvaṃ koṭiguṇaṃ bhavet // KūrmP_2,40.17 //
tato gaccheta rājendra tīrthaṃ paitāmahaṃ śubham /
yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet // KūrmP_2,40.18 //
sāvitrītīrthamāsādya yastu prāṇān parityajet /
vidhūya sarvapāpāni brahmaloke mahīyate // KūrmP_2,40.19 //
manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam /
tatra snātvā naro rājan daivataiḥ saha modate // KūrmP_2,40.20 //
tato gaccheta rājendra mānasaṃ tīrthamuttamam /
snātvā tatra naro rājan rudraloke mahīyate // KūrmP_2,40.21 //
svargabinduṃ tato gacchettīrthaṃ devanamaskṛtam /
tatra snātvā naro rājan durgatiṃ naiva gacchati // KūrmP_2,40.22 //
apsareśaṃ tato gacchet snānaṃ tatra samācaret /
krīḍate nākalokastho hyapsarobhiḥ sa modate // KūrmP_2,40.23 //
tato gaccheta rājendra bhārabhūtimanuttamam /
upoṣitor'cayedīśaṃ rudraloke mahīyate /
asmiṃstīrthe mṛto rājan gāṇapatyamavāpnuyāt // KūrmP_2,40.24 //
kārtike māsi deveśamarcayet pārvatīpatim /
aśvamedhād daśaguṇaṃ pravadanti manīṣiṇaḥ // KūrmP_2,40.25 //
vṛṣabhaṃ yaḥ prayaccheta tatra kundendusaprabham /
vṛṣayuktena yānena rudralokaṃ sa gacchati // KūrmP_2,40.26 //
etat tīrthaṃ samāsādya yastu prāṇān parityajet /
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // KūrmP_2,40.27 //
jalapraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa /
haṃsayuktena yānena svargalokaṃ sa gacchati // KūrmP_2,40.28 //
eraṇḍyā narmadāyāstu saṃgamaṃ lokaviśrutam /
tatra tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam // KūrmP_2,40.29 //
upavāsaparo bhūtvā nityaṃ vrataparāyaṇaḥ /
tatra snātvā tu rājendra mucyate brahmahatyayā // KūrmP_2,40.30 //
tato gaccheta rājendra narmadodadhisaṃgamam /
jamadagniriti khyātaḥ siddho yatra janārdanaḥ // KūrmP_2,40.31 //
tatra snātvā naro rājan narmadodadhisaṃgame /
triguṇaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ // KūrmP_2,40.32 //
tato gaccheta rājendra piṅgaleśvaramuttamam /
tatra snātvā naro rājan rudraloke mahīyate // KūrmP_2,40.33 //
tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram /
saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam // KūrmP_2,40.34 //
tato gaccheta rājendra ālikātīrthamuttamam /
upoṣya rajanīmekāṃ niyato niyatāśanaḥ /
asya tīrthasya māhātmyānmucyate brahmahatyayā // KūrmP_2,40.35 //
etāni tava saṃkṣepāt prādhānyāt kathitāni tu /
na śakyā vistarād vaktuṃ saṃkhyā tīrtheṣupāṇḍava // KūrmP_2,40.36 //
eṣā pavitrā vimalā nadī trailokyaviśrutā /
narmadā saritāṃ śreṣṭhā mahādevasya vallabhā // KūrmP_2,40.37 //
manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira /
cāndrāyaṇaśataṃ sāgraṃ labhate nātra saṃśayaḥ // KūrmP_2,40.38 //
aśraddadhānāḥ puruṣā nāstikyaṃ ghoramāśritāḥ /
patanti narake ghore ityāha parameśvaraḥ // KūrmP_2,40.39 //
narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ /
tena puṇyā nadī jñeyā brahmahatyāpahāriṇī // KūrmP_2,40.40 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catvāriṃśo 'dhyāyaḥ

_____________________________________________________________


sūta uvāca
idaṃ trailokyavikhyātaṃ tīrthaṃ naimiśamuttamam /
mahādevapriyakaraṃ mahāpātakanāśanam // KūrmP_2,41.1 //
mahādevaṃ didṛkṣūṇāmṛṣīṇaṇāṃ parameṣṭhinām /
brahāmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ // KūrmP_2,41.2 //
marīcayo 'trayo viprā vasiṣṭhāḥ kratavastathā /
bhṛgavo 'ṅgirasaḥ pūrvā brahmāṇaṃ kamalodbhavam // KūrmP_2,41.3 //
sametya sarvavaradaṃ caturmūrti caturmukham /
pṛcchanti praṇipatyainaṃ viśvakarmāṇamacyutam // KūrmP_2,41.4 //
ṣaṭkulīyā ūcuḥ
bhagavan devamīśānaṃ bhargamekaṃ kapardinam /
kenopāyena paśyāmo brūhi devanamaskṛtam // KūrmP_2,41.5 //
brahmovāca
satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ /
deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha // KūrmP_2,41.6 //
uktvā manomayaṃ cakraṃ sa sṛṣṭvā tānuvāca ha /
kṣiptametanmayā cakramanuvrajata mā ciram /
yatrāsya nemiḥ śīryeta sa deśaḥ puruṣarṣabhāḥ // KūrmP_2,41.7 //
tato mumoca taccakraṃ te ca tatsamanuvrajan /
tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata /
naimisaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam // KūrmP_2,41.8 //
siddhacāraṇasaṃkīrṇaṃ yakṣagandharvasevitam /
sthānaṃ bhagavataḥ śaṃbhoretannaimiśamuttamam // KūrmP_2,41.9 //
atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ /
tapastaptvā purā devā lebhire pravarān varān // KūrmP_2,41.10 //
imaṃ deśaṃ samāśritya ṣaṭkulīyāḥ samāhitāḥ /
satreṇārādhya deveśaṃ dṛṣṭavanto maheśvaram // KūrmP_2,41.11 //
atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat /
ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ // KūrmP_2,41.12 //
atra pūrvaṃ sa bhagavānṛṣīṇāṃ satramāsatām /
provāca vāyurbrahmāṇḍaṃ purāṇaṃ brahmabhāṣitam // KūrmP_2,41.13 //
atra devo mahādevo rudrāṇyā kila viśvakṛt /
ramate 'dhyāpi bhagavān pramathaiḥ parivāritaḥ // KūrmP_2,41.14 //
atra prāṇān parityajya niyamena dvijātayaḥ /
brahmalokaṃ gamiṣyanti yatra gatvā na jāyate // KūrmP_2,41.15 //
anyacca tīrthapravaraṃ jāpyeśvaramitiśrutam /
jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ // KūrmP_2,41.16 //
prītastasya mahādevo devyā saha pinākadhṛk /
dadāvātmasamānatvaṃ mṛtyuvañcanameva ca // KūrmP_2,41.17 //
abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit /
ārādhayanmahādevaṃ putrārthaṃ vṛṣabhadhvajam // KūrmP_2,41.18 //
tasya varṣasahasrānte tapyamānasya viśvakṛt /
śarvaḥ somo gaṇavṛto varado 'smītyabhāṣata // KūrmP_2,41.19 //
sa vavre varamīśānaṃ vareṇyaṃ girijāpatim /
ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam // KūrmP_2,41.20 //
tathāstvityāha bhagavān devyā saha maheśvaraḥ /
paśyatastasya viprarṣerantardhānaṃ gato haraḥ // KūrmP_2,41.21 //
tato yiyakṣuḥ svāṃ bhūmiṃ śilādo dharmavittamaḥ /
cakarṣa lāṅgalenorvoṃ bhittvādṛśyata śobhanaḥ // KūrmP_2,41.22 //
saṃvartakānalaprakhyaḥ kumāraḥ prahasanniva /
rūpalāvaṇyasaṃpannastejasā bhāsayan diśaḥ // KūrmP_2,41.23 //
kumāratulyo 'pratimo meghagambhīrayā girā /
śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ // KūrmP_2,41.24 //
taṃ dṛṣṭvā nandanaṃ jātaṃ śilādaḥ pariṣasvaje /
munibhyo darśayāmāsa ye tadāśramavāsinaḥ // KūrmP_2,41.25 //
jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha /
upanīya yathāśāstraṃ vedamadhyāpayat sutam // KūrmP_2,41.26 //
adhītavedo bhagavān nandī matimanuttamām /
cakre maheśvaraṃ draṣṭuṃ jeṣye mṛtyumiti prabhum // KūrmP_2,41.27 //
sa gatvā saritaṃ puṇyāmekāgraśraddhayānvitaḥ /
jajāpa rudramaniśaṃ maheśāsaktamānasaḥ // KūrmP_2,41.28 //
tasya koṭyāṃ tu pūrṇāyāṃ śaṅkaro bhaktavatsalaḥ /
āgatya sāmbaḥ sagaṇo varado 'smītyuvāca ha // KūrmP_2,41.29 //
sa vavre punarevāhaṃ japeyaṃ koṭimīśvaram /
tāvadāyurmahādeva dehīti varamīśvara // KūrmP_2,41.30 //
evamastviti saṃprocya devo 'pyantaradhīyata /
jajāpa koṭiṃ bhagavān bhūyastadgatamānasaḥ // KūrmP_2,41.31 //
dvitīyāyāṃ ca koṭyāṃ vai saṃpūrṇāyāṃ vṛṣadhvajaḥ /
āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ // KūrmP_2,41.32 //
tṛtīyāṃ japtumicchāmi koṭiṃ bhūyo 'pi śaṅkara /
tathāstvityāha viśvātmā devo 'pyantaradhīyata // KūrmP_2,41.33 //
koṭitraye 'tha saṃpūrṇe devaḥ prītamanā bhṛśam /
āgatya varado 'smīti prāha bhūtagaṇairvṛtaḥ // KūrmP_2,41.34 //
japeyaṃ koṭimanyāṃ vai bhūyo 'pi tava tejasā /
ityukte bhagavānāha na japtavyaṃ tvayā punaḥ // KūrmP_2,41.35 //
amaro jarayā tyakto mama pārśvagataḥ sadā /
mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ // KūrmP_2,41.36 //
yogīśvaro yoganetā gaṇānāmīśvareśvaraḥ /
sarvalokādhipaḥ śrīmān sarvajño madbalānvitaḥ // KūrmP_2,41.37 //
jñānaṃ tanmāmakaṃ divyaṃ hastāmalakavat tava /
ābhūtasaṃplavasthāyī tato yāsyasi matpadam // KūrmP_2,41.38 //
etaduktvā mahādevo gaṇānāhūya śaṅkaraḥ /
abhiṣekeṇa yuktena nandīśvaramayojayat // KūrmP_2,41.39 //
udvāhayāmāsa ca taṃ svayameva pinākadhṛk /
marutāṃ ca śubhāṃ kanyāṃ suyaśeti ca viśrutām // KūrmP_2,41.40 //
etajjapyeśvaraṃ sthānaṃ devadevasya śūlinaḥ /
yatra tatra mṛto martyo rudraloke mahīyate // KūrmP_2,41.41 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
anyacca tīrthapravaraṃ japyeśvarasamīpataḥ /
nāmnā pañcanadaṃ puṇyaṃ sarvapāpapraṇāśanam // KūrmP_2,42.1 //
trirātropoṣitastatra pūjayitvā maheśvaram /
sarvapāpaviśuddhātmā rudraloke mahīyate // KūrmP_2,42.2 //
anyacca tīrthapravaraṃ śaṅkarasyāmitaujasaḥ /
mahābhairavamityuktaṃ mahāpātakanāśanam // KūrmP_2,42.3 //
tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī /
sarvapāpaharā puṇyā svayameva girīndrajā // KūrmP_2,42.4 //
tīrthaṃ pañcatapaṃ nāma śaṃbhoramitatejasaḥ /
yatra devādidevena cakrārthaṃ pūjito bhavaḥ // KūrmP_2,42.5 //
piṇḍadānādikaṃ tatra pretyānantaphalapradam /
mṛtastatrāpi niyamād brahmaloke mahīyate // KūrmP_2,42.6 //
kāyāvarohaṇaṃ nāma mahādevālayaṃ śubham /
yatra māheśvarā dharmā munibhiḥ saṃpravartitāḥ // KūrmP_2,42.7 //
śrāddhaṃ dānaṃ tapo homa upavāsastathākṣayaḥ /
parityajati yaḥ prāṇān rudralokaṃ sa gacchati // KūrmP_2,42.8 //
anyacca tīrthapravaraṃ kanyātīrthamiti śrutam /
tatra gatvā tyajet prāṇāṃllokān prāpnoti śāśvatān // KūrmP_2,42.9 //
jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ /
tatra snātvā tīrtha vare gosahasraphalaṃ labhet // KūrmP_2,42.10 //
mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam /
gatvā prāṇān parityajya gāṇapatyamavāpnuyāt // KūrmP_2,42.11 //
guhyād guhyatamaṃ tīrthaṃ nakulīśvaramuttamam /
tatra sannihitaḥ śrīmān bhagavān nakulīśvaraḥ // KūrmP_2,42.12 //
himavacchikhare ramye gaṅgādvāre suśobhane /
devyā saha mahādevo nityaṃ śiṣyaiśca saṃvṛtaḥ // KūrmP_2,42.13 //
tatra snātvā mahādevaṃ pūjayitvā vṛṣadhvajam /
sarvapāpairvimucyeta mṛtastajjñānamāpnuyāt // KūrmP_2,42.14 //
anyacca devadevasya sthānaṃ puṇyatamaṃ śubham /
bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam // KūrmP_2,42.15 //
tathānyaccaṇḍavegāyāḥ saṃbhedaḥ pāpanāśanaḥ /
tatra snātvā ca pītvā ca mucyate brahmahatyayā // KūrmP_2,42.16 //
sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī /
nāmnāvārāṇasī divyā koṭikoṭyayutādhikā // KūrmP_2,42.17 //
tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha /
nānyatra labhyate muktiryogināpyekajanmanā // KūrmP_2,42.18 //
ete prādhānyataḥ proktā deśāḥ pāpaharā nṛṇām /
gatvā saṃkṣālayet pāpaṃ janmāntaraśataiḥ kṛtam // KūrmP_2,42.19 //
yaḥ svadharmān parityajya tīrthasevāṃ karoti hi /
na tasya phalate tīrthamahi loke paratra ca // KūrmP_2,42.20 //
prāyaścittī ca vidhurastathā pāpacaro gṛhī /
prakuryāt tīrthasaṃsevāṃ ye cānye tādṛśā janāḥ // KūrmP_2,42.21 //
sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ /
sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt // KūrmP_2,42.22 //
ṛṇāni trīṇyapākṛtya kuryād vā tīrthasevanam /
vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca // KūrmP_2,42.23 //
prāyaścittaprasaṅgena tīrthamāhātmyamīritam /
yaḥ paṭhecchṛṇuyād vāpi mucyate sarvapātakaiḥ // KūrmP_2,42.24 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvicatvāriṃśo 'dhyāyaḥ


_____________________________________________________________

sūta uvāca
etadākarṇya vijñānaṃ nārāyaṇamukheritam /
kūrmarūpadharaṃ devaṃ papracchurmunayaḥ prabhum // KūrmP_2,43.1 //
munaya ūcuḥ
kathitā bhavatā dharmā mokṣajñānaṃ savistaram /
lokānāṃ sargavistāraṃ vaṃśamanvantarāṇi ca // KūrmP_2,43.2 //
pratisargamidānīṃ no vaktumarhasī mādhava /
bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam // KūrmP_2,43.3 //
sūta uvāca
śrutvā teṣāṃ tadā vākyaṃ bhagavān kūrmarūpadhṛk /
vyājahāra mahāyogī bhūtānāṃ pratisaṃcaram // KūrmP_2,43.4 //
kūrma uvāca
nityo naimittikaścaiva prākṛtātyantikau tathā /
caturdhāyaṃ purāṇe 'smin procyate pratisaṃcaraḥ // KūrmP_2,43.5 //
yo 'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha /
nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ // KūrmP_2,43.6 //
brāhmo naimittiko nāma kalpānte yo bhaviṣyati /
trailokyasyāsya kathitaḥ pratisargo manīṣibhiḥ // KūrmP_2,43.7 //
mahādādyāṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam /
prākṛtaḥ pratisargo 'yaṃ procyate kālacintakaiḥ // KūrmP_2,43.8 //
jñānādātyantikaḥ prokto yoginaḥ paramātmani /
pralayaḥ pratisargo 'yaṃ kālacintāparairdvijaiḥ // KūrmP_2,43.9 //
ātyantikaśca kathitaḥ pralayo 'tra sasādhanaḥ /
naimittikamidānīṃ vaḥ kathayiṣye samāsataḥ // KūrmP_2,43.10 //
caturyugasahasrānte saṃprāpte pratisaṃcare /
svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ // KūrmP_2,43.11 //
tato bhavatyanāvṛṣṭistīvrā sā śatavārṣikī /
bhūtakṣayakarī ghorā sarvabhūtakṣayaṅkarī // KūrmP_2,43.12 //
tato yānyalpasārāṇi sattvāni pṛthivītale /
tāni cāgre pralīyante bhūmitvamupayānti ca // KūrmP_2,43.13 //
saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ /
asahyaraśmirbhavati pibannambho gabhastibhiḥ // KūrmP_2,43.14 //
tasya te raśmayaḥ sapta pibantyambu mahārṇave /
tenāhāreṇa tā dīptāḥ sūryāḥ sapta bhavantyuta // KūrmP_2,43.15 //
tataste raśmayaḥ sapta sūryā bhūtvā caturdiśam /
caturlokamidaṃ sarvaṃ dahanti śikhinastathā // KūrmP_2,43.16 //
vyāpnuvantaśca te viprāstūrdhvaṃ cādhaśca raśmibhiḥ /
dīpyante bhāskarāḥ sapta yugāntāgnipratāpinaḥ // KūrmP_2,43.17 //
te sūryā vāriṇā dīptā bahusāhastraraśmayaḥ /
khaṃ samāvṛtya tiṣṭhanti nirdahanto vasuṃdharām // KūrmP_2,43.18 //
tatasteṣāṃ pratāpena dahyamānā vasuṃdharā /
sādrinadyarṇavadvīpā nisnehā samapadyata // KūrmP_2,43.19 //
dīptābhiḥ saṃtatābhiśca raśmibhirvai samantataḥ /
adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam // KūrmP_2,43.20 //
sūryāgninā pramṛṣṭānāṃ saṃsṛṣṭānāṃ parasparam /
ekatvamupayātānāmekajvālaṃ bhavatyuta // KūrmP_2,43.21 //
sarvalokapraṇāśaśca so 'gnirbhūtvā sukuṇḍalī /
caturlokamidaṃ sarvaṃ nirdahatyātmatejasā // KūrmP_2,43.22 //
tataḥ pralīne sarvasmiñ jaṅgame sthāvare tathā /
nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhā prakāśate // KūrmP_2,43.23 //
ambarīṣamivābhāti sarvamāpūritaṃ jagat /
sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate punaḥ // KūrmP_2,43.24 //
pātāle yāni sattvāni mahodadhigatāni ca /
tatastāni pralīyante bhūmitvamupayānti ca // KūrmP_2,43.25 //
dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn /
tān sarvān bhasmasāt kṛtvā saptātmā pāvakaḥ prabhuḥ // KūrmP_2,43.26 //
samudrebhyo nadībhyaśca pātālebhyaśca sarvaśaḥ /
pibannapaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan // KūrmP_2,43.27 //
tataḥ saṃvartakaḥ śailānatikramya mahāṃstathā /
lokān dahati dīptātmā rudratejovijṝmbhitaḥ // KūrmP_2,43.28 //
sa dagdhvā pṛthivīṃ devo rasātalamaśoṣayat /
adhastāt pṛthivīṃ dagdhvā divamūrdhvaṃ dahiṣyati // KūrmP_2,43.29 //
yojanānāṃ śatānīha sahasrāṇyayutāni ca /
uttiṣṭhanti śikhāstasya vahneḥ saṃvartakasya tu // KūrmP_2,43.30 //
gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān /
tadā dahatyasau dīptaḥ kālarudrapracoditaḥ // KūrmP_2,43.31 //
bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca tathā mahaḥ /
dahedaśeṣaṃ kālāgniḥ kālo viśvatanuḥ svayam // KūrmP_2,43.32 //
vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā /
tat tejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ /
ayoguḍanibhaṃ sarvaṃ tadā caikaṃ prakāśate // KūrmP_2,43.33 //
tato gajakulonnādāstaḍidbhiḥ samalaṅkṛtāḥ /
uttiṣṭhanti tadā vyomni ghorāḥ saṃvartakā ghanāḥ // KūrmP_2,43.34 //
kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ /
dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ // KūrmP_2,43.35 //
kecid rāsabhavarṇāstu lākṣārasanibhāstathā /
śaṅkhakundanibhāścānye jātyañjananibhāḥ pare // KūrmP_2,43.36 //
manaḥ śilābhāstvanye ca kapotasadṛśāḥ pare /
indragopanibhāḥ keciddharitālanibhāstathā /
indracāpanibhāḥ keciduttiṣṭhanti ghanā divi // KūrmP_2,43.37 //
kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ /
kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ /
bahūrūpā ghorūpā ghorasvaraninādinaḥ // KūrmP_2,43.38 //
tadā jaladharāḥ sarve pūrayanti nabhaḥ sthalam /
tataste jaladā ghorā rāviṇo bhāskarātmajāḥ /
saptadhā saṃvṛtātmānastamagniṃ śamayantyuta // KūrmP_2,43.39 //
tataste jaladā varṣaṃ muñcantīha mahaughavat /
sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam // KūrmP_2,43.40 //
pravṛṣṭe ca tadātyarthamambhasā pūryate jagat /
adbhistejobhibhūtatvāt tadāgniḥ praviśatyapaḥ // KūrmP_2,43.41 //
naṣṭe cāgnau varṣaśataiḥ payodāḥ kṣayasaṃbhavāḥ /
plāvayanto 'tha bhuvanaṃ mahājalaparistravaiḥ // KūrmP_2,43.42 //
dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayaṃbhuvā /
atyantasalilaughaiśca velā iva mahodadhiḥ // KūrmP_2,43.43 //
sādridvīpā tathā pṛthvī jalaiḥ saṃcchādyate śanaiḥ /
ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati /
punaḥ patati tad bhūmau pūryante tena cārṇavāḥ // KūrmP_2,43.44 //
tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ /
parvatāśca vilīyante mahī cāpsu nimajjati // KūrmP_2,43.45 //
tasminnekārṇave ghore naṣṭe sthāvarajaṅgame /
yoganindrāṃ samāsthāya śete devaḥ prajāpatiḥ // KūrmP_2,43.46 //
caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ /
vārāho vartate kalpo yasya vistāra īritaḥ // KūrmP_2,43.47 //
asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ /
kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ // KūrmP_2,43.48 //
sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ /
tāmaseṣu harasyoktaṃ rājaseṣu prajāpateḥ // KūrmP_2,43.49 //
yo 'yaṃ pravartate kalpo vārāhaḥ sāttviko mataḥ /
anye ca sāttvikāḥ kalpā mama teṣu parigrahaḥ // KūrmP_2,43.50 //
dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ /
ārādhya giriśaṃ māṃ ca yānti tat paramaṃ padam // KūrmP_2,43.51 //
so 'haṃ sattvaṃ samāsthāya māyī māyāmayīṃ svayam /
ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu // KūrmP_2,43.52 //
māṃ paśyanti mahātmānaḥ suptaṃ kālaṃ maharṣayaḥ /
janaloke vartamānāstapasā yogacakṣuṣā // KūrmP_2,43.53 //
ahaṃ purāṇapuruṣo bhūrbhuvaḥ prabhavo vibhuḥ /
sahasracaraṇaḥ śrīmān sahasrāṃśuḥ sahasradṛk // KūrmP_2,43.54 //
mantro 'gnirbrāhmiṇā gāvaḥ kuśāśca samidho hyaham /
prokṣaṇī ca śruvaścaiva somo ghṛtamathāsmyaham // KūrmP_2,43.55 //
saṃvartako mahānātmā pavitraṃ paramaṃ yaśaḥ /
vedo vedyaṃ prabhurgoptā gopatirbrahmaṇo mukham // KūrmP_2,43.56 //
anantastārako yogī gatirgatimatāṃ varaḥ /
haṃsaḥ prāṇo 'tha kapilo viśvamūrtiḥ sanātanaḥ // KūrmP_2,43.57 //
kṣetrajñaḥ prakṛtiḥ kālo jagadbījamathāmṛtam /
mātā pitā mahādevo matto hyanyanna vidyate // KūrmP_2,43.58 //
ādityavarṇo bhuvanasya goptā
nārāyaṇaḥ puruṣo yogamūrtiḥ /
māṃ paśyanti yatayo yoganiṣṭhā
jñātvātmānamamṛtatvaṃ vrajanti // KūrmP_2,43.59 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge tricatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


kūrma uvāca
ataḥ paraṃ pravakṣyāmi pratisargamanuttamam /
prākṛtaṃ hi samāsena śṛṇudhvaṃ gadato mama // KūrmP_2,44.1 //
gate parārdhadvitaye kālo lokaprakālanaḥ /
kālāgnirbhasmasāt kartuṃ karoti nikilaṃ matim // KūrmP_2,44.2 //
svātmanyātmānamāveśya bhūtvā devo maheśvaraḥ /
dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam // KūrmP_2,44.3 //
tamāviśya mahādevo bhagavānnīlalohitaḥ /
karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ // KūrmP_2,44.4 //
praviśya maṇḍalaṃ sauraṃ kṛtvāsau bahudhā punaḥ /
nirdahatyakhilaṃ lokaṃ saptasaptisvarūpadhṛk // KūrmP_2,44.5 //
sa dagdhvā sakalaṃ sattvamastraṃ brahmaśiro mahat /
devatānāṃ śarīreṣu kṣipatyakhiladāhakam // KūrmP_2,44.6 //
dagdheṣvaśeṣadeveṣu devī girivarātmajā /
ekāsā sākṣiṇī śaṃbhostiṣṭhate vaidikī śrutiḥ // KūrmP_2,44.7 //
śiraḥ kapālairdevānāṃ kṛtastragvarabhūṣaṇaḥ /
ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam // KūrmP_2,44.8 //
sahasranayano devaḥ sahasrākṛtiriśvaraḥ /
sahasrahastacaraṇaḥ sahasrārcirmahābhujaḥ // KūrmP_2,44.9 //
daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ /
triśūlī kṛttivasano yogamaiśvaramāsthitaḥ // KūrmP_2,44.10 //
pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam /
karoti tāṇḍavaṃ devīmālokya parameśvaraḥ // KūrmP_2,44.11 //
pītvā nṛttāmṛtaṃ devī bhartuḥ paramamaṅgalā /
yogamāsthāya devasya dehamāyāti śūlinaḥ // KūrmP_2,44.12 //
saṃtyaktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk /
jyotiḥ svabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam // KūrmP_2,44.13 //
saṃsthiteṣvatha deveṣu brahmaviṣṇupinākiṣu /
guṇairaśeṣaiḥ pṛthivīvilayaṃ yāti vāriṣu // KūrmP_2,44.14 //
sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ /
tejastu guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam // KūrmP_2,44.15 //
ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt /
bhūtādau ca tathākāśaṃ līyate guṇasaṃyutam // KūrmP_2,44.16 //
indriyāṇi ca sarvāṇi taijase yānti saṃkṣayam /
vaikārike devagaṇāḥ pralaṃya yānti sattamāḥ // KūrmP_2,44.17 //
vaikārikastaijasaśca bhūtādiśceti sattamāḥ /
trividho 'yamahaṅkāro mahati pralaṃya vrajet // KūrmP_2,44.18 //
mahāntamebhiḥ sahitaṃ brahmāṇamatitejasam /
avyaktaṃ jagato yoniḥ saṃharedekamavyayam // KūrmP_2,44.19 //
evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ /
viyojayati cānyonyaṃ pradhānaṃ puruṣaṃ param // KūrmP_2,44.20 //
pradhānapuṃsorajayoreṣa saṃhāra īritaḥ /
maheśvarecchājanito na svayaṃ vidyate layaḥ // KūrmP_2,44.21 //
guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate /
pradhānaṃ jagato yonirmāyātattvamacetanam // KūrmP_2,44.22 //
kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ /
gīyate munibhiḥ sākṣī mahānekaḥ pitāmahaḥ // KūrmP_2,44.23 //
evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā /
pradhānādyaṃ viśeṣāntaṃ dahed rudra iti śrutiḥ // KūrmP_2,44.24 //
yogināmatha sarveṣāṃ jñānavinyastacetasām /
ātyantikaṃ caiva layaṃ vidadhātīha śaṅkaraḥ // KūrmP_2,44.25 //
ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī /
sthāpikā mohanī śaktirnārāyaṇa iti śrutiḥ // KūrmP_2,44.26 //
hiraṇyagarbhā bhagavān jagat sadasadātmakam /
sṛjedaśeṣaṃ prakṛtestanmayaḥ pañcaviṃśakaḥ // KūrmP_2,44.27 //
sarvajñāḥ sarvagāḥ śāntāḥ svātmanyevavyavasthitāḥ /
śaktayo brahmaviṇvīśā bhuktimuktiphalapradāḥ // KūrmP_2,44.28 //
sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥ /
ekamevākṣaraṃ tattvaṃ puṃpradhāneśvarātmakam // KūrmP_2,44.29 //
anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ /
ijyante vividhairyajñaiḥ śakrādityādayo 'marāḥ // KūrmP_2,44.30 //
ekaikasya sahasrāṇi dehānāṃ vai śatāni ca /
kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ // KūrmP_2,44.31 //
tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ /
karoti dehān vividhān grasate caiva līlayā // KūrmP_2,44.32 //
ijyate sarvayajñeṣu brāhmaṇairvedavādibhiḥ /
sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ // KūrmP_2,44.33 //
sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ /
prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ // KūrmP_2,44.34 //
ādyaḥ parastād bhagavān paramātmā sanātanaḥ /
gīyate sarvaśaktyātmā śūlapāṇirmaheśvaraḥ // KūrmP_2,44.35 //
enameke vadantyagniṃ nārāyaṇamathāpare /
indrameke pare viśvān brahmāṇamapare jaguḥ // KūrmP_2,44.36 //
brahmaviṣṇavagnivaruṇāḥ sarve devāstatharṣayaḥ /
ekasyaivātha rudrasya bhedāste parikīrtitāḥ // KūrmP_2,44.37 //
yaṃ yaṃ bhedaṃ samāśritya yajanti parameśvaram /
tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ // KūrmP_2,44.38 //
tasmādekataraṃ bhedaṃ samāśrityāpi śāśvatam /
ārādhayanmahādevaṃ yāti tatparamaṃ padam // KūrmP_2,44.39 //
kintu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam /
ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam // KūrmP_2,44.40 //
mayā prokto hi bhavatāṃ yogaḥ prāgeva nirguṇaḥ /
ārurukṣustu saguṇaṃ pūjayet parameśvaram // KūrmP_2,44.41 //
pinākinaṃ trinayanaṃ jaṭilaṃ kṛttivāsasam /
padmāsanasthaṃ rukmābhaṃ cintayed vaidikī śrutiḥ // KūrmP_2,44.42 //
eṣa yogaḥ samuddiṣṭaḥ sabījo munisattamāḥ /
tasmāt sarvān parityajya devān brahmapurogamān /
ārādhayed virūpākṣamādimadhyāntasaṃsthitam // KūrmP_2,44.43 //
bhaktiyogasamāyuktaḥ svadharmanirataḥ śuciḥ /
tādṛśaṃ rūpamāsthāya samāyātyantikaṃ śivam // KūrmP_2,44.44 //
eṣa yogaḥ samuddiṣṭaḥ sabījo 'tyantabhāvane /
yathāvidhi prakurvāṇaḥ prāpnuyādaiśvaraṃ padam // KūrmP_2,44.45 //
atrāpyaśakto 'tha haraṃ viṣṇuṃ bahmāṇamarcayet /
atha cedasamarthaḥ syāt tatrāpi munipuṅgavāḥ /
tato vāyvagniśakrādīn pūjayed bhaktisaṃyutaḥ // KūrmP_2,44.46 //
ye cānye bhāvane śuddhe prāgukte bhavatāmiha /
athāpi kathito yogo nirbojaśca sabījakaḥ // KūrmP_2,44.47 //
jñānaṃ taduktaṃ nirbojaṃ pūrvaṃ hi bhavatāṃ mayā /
viṣṇuṃ rudraṃ virañciṃ ca sabījaṃ bhāvayed budhaḥ /
sathavāgnyādikān devāṃstatparaḥ saṃyatendriyaḥ // KūrmP_2,44.48 //
pūjayet puruṣaṃ viṣṇuṃ caturmūrtidharaṃ harim /
anādinidhanaṃ devaṃ vāsudevaṃ sanātanam // KūrmP_2,44.49 //
nārāyaṇaṃ jagadyonimākāśaṃ paramaṃ padam /
talliṅgadhārī niyataṃ tadbhaktastadapāśrayaḥ /
eṣa eva vidhirbrāhme bhāvane cāntike mataḥ // KūrmP_2,44.50 //
ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param /
indradyumnāya munaye kathitaṃ yanmayā purā // KūrmP_2,44.51 //
avyaktātmakamevedaṃ cetanācetanaṃ jagat /
tadīśvaraḥ paraṃ brahma tasmād brahmamayaṃ jagat // KūrmP_2,44.52 //
sūta uvāca
etāvaduktvā bhagavān virarāma janārdanaḥ /
tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam // KūrmP_2,44.53 //
munaya ūcuḥ
namaste kūrmarūpāya viṣṇave paramātmane /
nārāyaṇāya viśvāya vāsudevāya te namaḥ // KūrmP_2,44.54 //
namo namaste kṛṣṇāya govindāya namo namaḥ /
mādhavāya namastubhyaṃ namo yajñeśvarāya ca // KūrmP_2,44.55 //
sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ /
namaḥ sahasrahastāya sahasracaraṇāya ca // KūrmP_2,44.56 //
oṃ namo jñānarūpāya paramātmasvarūpiṇe /
ānandāya namastubhyaṃ māyātītāya te namaḥ // KūrmP_2,44.57 //
namo gūḍhaśarīrāya nirguṇāya namo 'stu te /
puruṣāya purāṇāya sattāmātrasvarūpiṇe // KūrmP_2,44.58 //
namaḥ sāṃkhyāya yogāya kevalāya namo 'stu te /
dharmajñānādhigamyāya niṣkalāya namo namaḥ // KūrmP_2,44.59 //
namostu vyomatattvāya mahāyogeśvarāya ca /
parāvarāṇāṃ prabhave vedavedyāya te namaḥ // KūrmP_2,44.60 //
namo buddhāya śuddhāya namo yuktāya hetave /
namo namo namastubhyaṃ māyine vedhase namaḥ // KūrmP_2,44.61 //
namo 'stu te varāhāya nārasiṃhāya te namaḥ /
vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ // KūrmP_2,44.62 //
namo 'stu kālarudrāya kālarūpāya te namaḥ /
svargāpavargadātre ca namo 'pratihatātmane // KūrmP_2,44.63 //
namo yogādhigamyāya yogine yogadāyine /
devānāṃ pataye tubhyaṃ devārtiśamanāya te // KūrmP_2,44.64 //
bhagavaṃstvatprasādena sarvasaṃsāranāśanam /
asmābhirviditaṃ jñānaṃ yajjñātvāmṛtamaśnute // KūrmP_2,44.65 //
śrutāstu vividhā dharmā vaṃśā manvantarāṇi ca /
sargaśca pratisargaśca brahmāṇyasyāsya vistaraḥ // KūrmP_2,44.66 //
tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ /
trātumarhasyanantātmaṃstvameva śaraṇaṃ gatiḥ // KūrmP_2,44.67 //
sūta uvāca
etad vaḥ kathitaṃ viprā yogamokṣapradāyakam /
kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ // KūrmP_2,44.68 //
asmin purāṇe lakṣmyāstu saṃbhavaḥ kathitaḥ purā /
mohāyāśeṣabhūtānāṃ vāsudevena yojanam // KūrmP_2,44.69 //
prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ /
dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham // KūrmP_2,44.70 //
pitāmahasya viṣṇośca maheśasya ca dhīmataḥ /
ekatvaṃ ca pṛthaktvaṃ ca viśeṣaścopavarṇitaḥ // KūrmP_2,44.71 //
bhaktānāṃ lakṣaṇaṃ proktaṃ samācāraśca śobhanaḥ /
varṇāśramāṇāṃ kathitaṃ yathāvadiha lakṣaṇam // KūrmP_2,44.72 //
ādisargastataḥ paścādaṇḍāvaraṇasaptakam /
hiraṇyagarbhasargaśca kīrtito munipuṅgavāḥ // KūrmP_2,44.73 //
kālasaṃkhyāprakathanaṃ māhātmyaṃ ceśvarasya ca /
brahmaṇaḥ śayanaṃ cāpsu nāmanirvacanaṃ tathā // KūrmP_2,44.74 //
varāhavapuṣā bhūyo bhūmeruddharaṇaṃ punaḥ /
mukhyādisargakathanaṃ munisargastathāparaḥ // KūrmP_2,44.75 //
vyākhyato rudrasargaśca ṛṣisargaśca tāpasaḥ /
dharmasya ca prajāsargastāmasāt pūrvameva tu // KūrmP_2,44.76 //
brahmaviṣṇuvivādaḥ syādantardehapraveśanam /
padmodbhavatvaṃ devasya mohastasya ca dhīmataḥ // KūrmP_2,44.77 //
darśanaṃ ca maheśasya māhātmyaṃ viṣṇuneritam /
divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinaḥ // KūrmP_2,44.78 //
saṃstavo devadevasya brahmaṇā parameṣṭhinā /
prasādo giriśasyātha varadānaṃ tathaiva ca // KūrmP_2,44.79 //
saṃvādo viṣṇunā sārdhaṃ śaṅkarasya mahātmanaḥ /
varadānaṃ tathāpūrvamantardhānaṃ pinākinaḥ // KūrmP_2,44.80 //
vadhaśca kathito viprā madhukaiṭabhayoḥ purā /
avatāro 'tha devasya brahmaṇo nābhipaṅkajāt // KūrmP_2,44.81 //
ekībhāvaśca devasya viṣṇunā kathitastataḥ /
vimoho brahmaṇaścātha saṃjñālābho harestataḥ // KūrmP_2,44.82 //
tapaścaraṇamākhyātaṃ devadevasya dhīmataḥ /
prādurbhāvo maheśasya lalāṭāt kathitastataḥ // KūrmP_2,44.83 //
rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam /
bhūtiśca devadevasya varadānopadeśakau // KūrmP_2,44.84 //
antardhānaṃ ca rudrasya tapaścaryāṇḍajasya ca /
darśanaṃ devadevasya naranārīśarīratā // KūrmP_2,44.85 //
devyā vibhāgakathanaṃ devadevāt pinākinaḥ /
devyāstu paścāt kathitaṃ dakṣaputrītvameva ca // KūrmP_2,44.86 //
himavadduhitṛtvaṃ ca devyā māhātmyameva ca /
darśanaṃ divyarūpasya vaiśvarūpasya darśanam // KūrmP_2,44.87 //
nāmnāṃ sahasraṃ kathitaṃ pitrā himavatā svayam /
upadeśo mahādevyā varadānaṃ tathaiva ca // KūrmP_2,44.88 //
bhṛgvādīnāṃ prajāsargo rājñāṃ vaṃśasya vistaraḥ /
prācetasatvaṃ dakṣasya dakṣayajñavimardanam // KūrmP_2,44.89 //
dadhīcasya ca dakṣasya vivādaḥ kathitastadā /
tataśca śāpaḥ kathito munīnāṃ munipuṅgavāḥ // KūrmP_2,44.90 //
rudrāgatiḥ prasādaśca antardhānaṃ pinākinaḥ /
pitāmahasyopadeśaḥ kīrtyate rakṣaṇāya tu // KūrmP_2,44.91 //
dakṣasya ca prajāsargaḥ kaśyapasya mahātmanaḥ /
hiraṇyakaśipornāśo hiraṇyākṣavadhastathā // KūrmP_2,44.92 //
tataśca śāpaḥ kathito devadāruvanaukasām /
nigrahaścāndhakasyātha gāṇapatyamanuttamam // KūrmP_2,44.93 //
prahrādanigrahaścātha baleḥ saṃyamanaṃ tataḥ /
bāṇasya nigrahaścātha prasādastasya śūlinaḥ // KūrmP_2,44.94 //
ṛṣīṇāṃ vaṃśavistāro rājñāṃ vaṃśāḥ prakīrtitāḥ /
vasudevāt tato viṣṇorutpattiḥ svecchayā hareḥ // KūrmP_2,44.95 //
darśanaṃ copamanyorvai tapaścaraṇameva ca /
varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam // KūrmP_2,44.96 //
kailāsagamanaṃ cātha nivāsastatra śārṅgiṇaḥ /
tataśca kathyate bhītirdvārivatyā nivāsinām // KūrmP_2,44.97 //
rakṣaṇaṃ garuḍenātha jitvā śatrūn mahābalān /
nārādāgamanaṃ caiva yātrā caiva garutmataḥ // KūrmP_2,44.98 //
tataśca kṛṣṇāgamanaṃ munīnāmāgatistataḥ /
naityakaṃ vāsudevasya śivaliṅgārcanaṃ tathā // KūrmP_2,44.99 //
mārkaṇḍeyasya ca muneḥ praśnaḥ proktastataḥ param /
liṅgārcananimittaṃ ca liṅgasyāpi saliṅginaḥ // KūrmP_2,44.100 //
yathātmyakathanaṃ cātha liṅgāvirbhāva eva ca /
brahmaviṣṇostathā madhye kīrtito munipuṅgavāḥ // KūrmP_2,44.101 //
mohastayostu kathito gamanaṃ cordhvato 'pyadhaḥ /
saṃstavo devadevasya prasādaḥ parameṣṭhinaḥ // KūrmP_2,44.102 //
antardhānaṃ ca liṅgasya sāmbotpattistataḥ param /
kīrtitā cāniruddhasya samutpattirdvijottamāḥ // KūrmP_2,44.103 //
kṛṣṇasya gamane buddhirṛṣīṇāmāgatistathā /
anuvaśāsitaṃ ca kṛṣṇena varadānaṃ mahātmanaḥ // KūrmP_2,44.104 //
gamanaṃ caiva kṛṣṇasya pārthasyāpi ca darśanam /
kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ // KūrmP_2,44.105 //
anugraho 'tha pārthasya vārāṇasīgatistataḥ /
pārāśaryasya ca munervyāsasyādbhutakarmaṇaḥ // KūrmP_2,44.106 //
vāraṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam /
tīrthayātrā ca vyāsasya devyāścaivātha darśanam /
udvāsanaṃ ca kathitaṃ varadānaṃ tathaiva ca // KūrmP_2,44.107 //
prayāgasya ca māhātmyaṃ kṣetrāṇāmatha kīrtinam /
phalaṃ ca vipulaṃ viprā mārkaṇḍeyasya nirgamaḥ // KūrmP_2,44.108 //
bhuvanānāṃ svarūpaṃ ca jyotiṣāṃ ca niveśanam /
kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ // KūrmP_2,44.109 //
parvatānāṃ ca kathanaṃ sthānāni ca divaukasām /
dvīpānāṃ pravibhāgaśca śvetadvīpopavarṇanam // KūrmP_2,44.110 //
śayanaṃ keśavasyātha māhātmyaṃ ca mahātmanaḥ /
manvantarāṇāṃ kathanaṃ viṣṇormāhātmyameva ca // KūrmP_2,44.111 //
vedaśākhāpraṇayanaṃ vyāsānāṃ kathanaṃ tataḥ /
avedasya ca vedānāṃ kathanaṃ munipuṅgavāḥ // KūrmP_2,44.112 //
yogeśvarāṇāṃ ca kathā śiṣyāṇāṃ cātha kīrtanam /
gītāśca vividhāguhyā īśvarasyātha kīrtitāḥ // KūrmP_2,44.113 //
varṇāśramāṇāmācārāḥ prāyaścittavidhistataḥ /
kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca // KūrmP_2,44.114 //
pativratāyāścākhyānaṃ tīrthānāṃ ca vinirṇayaḥ /
tathā maṅkaṇakasyātha nigrahaḥ kīrtyate dvijāḥ // KūrmP_2,44.115 //
vadhaśca kathito viprāḥ kālasya ca samāsataḥ /
devadāruvane śaṃbhoḥ praveśo mādhavasya ca // KūrmP_2,44.116 //
darśanaṃ ṣaṭkulīyānāṃ devadevasya dhīmataḥ /
varadānaṃ ca devasya nandine tu prakīrtitam // KūrmP_2,44.117 //
naimittikastu kathitaḥ pratisargastataḥ param /
prākṛtaḥ pralayaścordhvaṃ sabījo yoga eva ca // KūrmP_2,44.118 //
evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrtayet tu yaḥ /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,44.119 //
evamuktvā śriyaṃ devīmādāya puruṣottamaḥ /
saṃtyajya kūrmasaṃsthānaṃ svasthānaṃ ca jagāma ha // KūrmP_2,44.120 //
devāśca sarve munayaḥ svāni sthānāni bhejire /
praṇamya puruṣaṃ viṣṇuṃ gṛhītvā hyamṛtaṃ dvijāḥ // KūrmP_2,44.121 //
etat purāṇaṃ paramaṃ bhāṣitaṃ kūrmarūpiṇā /
sākṣād devādidenena viṣṇunā viśvayoninā // KūrmP_2,44.122 //
yaḥ paṭhet satataṃ martyo niyamena samāhitaḥ /
sarvapāpavinirmukto brahmaloke mahīyate // KūrmP_2,44.123 //
likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ /
viprāya vedaviduṣe tasya puṇyaṃ nibodhata // KūrmP_2,44.124 //
sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ /
bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān // KūrmP_2,44.125 //
tataḥ svargāt paribhraṣṭo viprāṇāṃ jāyate kule /
pūrvasaṃskāramāhātmyād brahmavidyāmavāpnuyāt // KūrmP_2,44.126 //
paṭhitvādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
yor'thaṃ vicārayet samyak sa prāpnoti paraṃ padam // KūrmP_2,44.127 //
adhyetavyamidaṃ nityaṃ vipraiḥ parvaṇi parvaṇi /
śrotavyaṃ ca dvijaśreṣṭhā mahāpātakanāśanam // KūrmP_2,44.128 //
ekatastu purāṇāni setihāsāni kṛtsnaśaḥ /
ekatra cedaṃ paramametadevātiricyate // KūrmP_2,44.129 //
dharmanaipuṇyakāmānāṃ jñānanaipuṇyakāminām /
idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param // KūrmP_2,44.130 //
yathāvadatra bhagavān devo nārāyaṇo hariḥ /
kathyate hi yathā viṣṇurna tathānyeṣu suvratāḥ // KūrmP_2,44.131 //
brāhmī paurāṇikī ceyaṃ saṃhitā pāpanāśanī /
atra tat paramaṃ brahma kīrtyate hi yathārthataḥ // KūrmP_2,44.132 //
tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ /
jñānānāṃ paramaṃ jñānaṃ vratānāṃ paramaṃ vratam // KūrmP_2,44.133 //
nādhyetavyamidaṃ śāstraṃ vṛṣalasya ca sannidhau /
yo 'dhīte sa tu mohātmā sa yāti narakān bahūn // KūrmP_2,44.134 //
śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ /
yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam // KūrmP_2,44.135 //
mumukṣūṇāmidaṃ śāstramadhyetavyaṃ viśeṣataḥ /
śrotavyaṃ cātha mantavyaṃ vedārthaparibṛṃhaṇam // KūrmP_2,44.136 //
jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān /
sarvapāpavinirmukto brahmasāyujyamāpnuyāt // KūrmP_2,44.137 //
yo 'śraddadhāne puruṣe dadyāccādhārmike tathā /
sa pretya gatvā nirayān śunāṃ yoniṃ vrajatyadhaḥ // KūrmP_2,44.138 //
namaskṛtvā hariṃ viṣṇuṃ jagadyoniṃ sanātanam /
adhyetavyamidaṃ śāstraṃ kṛṣṇadvaipāyanaṃ tathā // KūrmP_2,44.139 //
ityājñā devadevasya viṣṇoramitatejasaḥ /
pārāśaryasya viprarṣervyāsasya ca mahātmanaḥ // KūrmP_2,44.140 //
śrutvā nārāyaṇād divyāṃ nārado bhagavānṛṣiḥ /
gautamāya dadau pūrvaṃ tasmāccaiva parāśaraḥ // KūrmP_2,44.141 //
parāśaro 'pi bhagavāna gaṅgādvāre munīśvarāḥ /
munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam // KūrmP_2,44.142 //
brahmaṇā kathitaṃ pūrvaṃ sanakāya ca dhīmate /
sanatkumārāya tathā sarvapāpapraṇāśanam // KūrmP_2,44.143 //
sanakād bhagavān sākṣād devalo yogavittamaḥ /
avāptavān pañcaśikho devalādidamuttamam // KūrmP_2,44.144 //
sanatkumārād bhagavān muniḥ satyavatīsutaḥ /
lebhe purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam // KūrmP_2,44.145 //
tasmād vyāsādahaṃ śrutvā bhavatāṃ pāpanāśanam /
ūcivān vai bhavadbhiśca dātavyaṃ dhārmike jane // KūrmP_2,44.146 //
tasmai vyāsāya gurave sarvajñāya maharṣaye /
pārāśaryāya śāntāya namo nārāyaṇātmane // KūrmP_2,44.147 //
yasmāt saṃjāyate kṛtsanaṃ yatra caiva pralīyate /
namastasmai sureśāya viṣṇave kūrmarūpiṇe // KūrmP_2,44.148 //

iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catuścatvāriṃśo 'dhyāyaḥ

uparivibhāgaḥ samāptaḥ


iti śrīkūrmapurāṇaṃ samāptam