Kurma-Purana, Part 2 Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The text is not proof-read! REVISED GRETIL VERSION (30.8.2010) ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ उपरिविभागः ऋषय ऊचुः भवता कथितः सम्यक् सर्गः स्वायंभुवस्ततः । ब्रह्माण्डस्यास्य विस्तारो मन्वन्तरविनिश्चयः ॥ KÆrmP_2,1.1 // तत्रेश्वरेश्वरो देवो वर्णिभिर्धर्मतत्परैः । ज्ञानयोगरतैर्नित्यमाराध्यः कथितस्त्वया ॥ KÆrmP_2,1.2 // तद्वदाशेषसंसारदुः खनाशमनुत्तमम् । ज्ञानं ब्रह्मैकविषयं येन पश्येम तत्परम् ॥ KÆrmP_2,1.3 // त्वं हि नारायणात्साक्षात् कृष्णद्वैपायनात् प्रभो । अवाप्ताखिलविज्ञानस्तत्त्वां पृच्छामहे पुनः ॥ KÆrmP_2,1.4 // श्रुत्वा मुनीनां तद् वाक्यं कृष्णद्वैपायनं प्रभुम् । सूतः पौराणिकः स्मृत्वा bhëituæ ह्युपचक्रमे ॥ KÆrmP_2,1.5 // अथास्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम् । आजगाम मुनिश्रेष्ठा यत्र सत्रं समासते ॥ KÆrmP_2,1.6 // तं दृष्ट्वा वेदविद्वांसं कालमेघसमद्युतिम् । व्यासं कमलपत्राक्षं प्रणेमुर्द्विजपुङ्गवाः ॥ KÆrmP_2,1.7 // पपात दण्डवद् भूमौ दृष्ट्वासौ रोमहर्षणः । प्रदक्षिणीकृत्य गुरुं präjali÷ पार्श्वगो ऽभवत् ॥ KÆrmP_2,1.8 // पृष्टास्ते ऽनामयं विप्राः शौनकाद्या महामुनिम् । समाश्वास्यासनं तस्मै तद्योग्यं समकल्पयन् ॥ KÆrmP_2,1.9 // अथैतानब्रवीद् वाक्यं पराशरसुतः प्रभुः । कच्चिन्न तपसो हानिः स्वाध्यायस्य श्रुतस्य च ॥ KÆrmP_2,1.10 // ततः स सूतः स्वगुरुं प्रणम्याह महामुनिम् । ज्ञानं तद् ब्रह्मविषयं मुनीनां वक्तुमर्हसि ॥ KÆrmP_2,1.11 // इमे हि मुनयः शान्तास्तापसा धर्मतत्पराः । शुश्रूषा जायते चैषां वक्तुमर्हसि तत्त्वतः ॥ KÆrmP_2,1.12 // ज्ञानं विमुक्तिदं दिव्यं यन्मे साक्षात् त्वयोदितम् । मुनीनां व्याहृतं पूर्वं विष्णुना कूर्मरूपिणा ॥ KÆrmP_2,1.13 // श्रुत्वा सूतस्य वचनं मुनिः सत्यवतीसुतः । प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम् ॥ KÆrmP_2,1.14 // व्यास उवाच वक्ष्ये देवो महादेवः पृष्टो योगीश्वरैः पुरा । सनत्कुमारप्रमुखैः स्वयं yatsamabhëata ॥ KÆrmP_2,1.15 // सनत्कुमारः सनकस्तथैव च सनन्दनः । अङ्गिरा रुद्रसहितो भृगुः परमधर्मवित् ॥ KÆrmP_2,1.16 // कणादः कपिलो योगी वामदेवो महामुनिः । शुक्रो वसिष्ठो भगवान् सर्वे संयतमानसाः ॥ KÆrmP_2,1.17 // परस्परं विचार्यैते संशयाविष्टचेतसः । तप्तवन्तस्तपो घोरं पुण्ये बदरिकाश्रमे ॥ KÆrmP_2,1.18 // अपश्यंस्ते महायोगमृषिं धर्मसुतं शुचिम् । नारायणमनाद्यन्तं नरेण सहितं तदा ॥ KÆrmP_2,1.19 // संस्तूय विविधैः स्तोत्रैः सर्वे वेदसमुद्भवैः । प्रणेमुर्भक्तिसंयुक्ता योगिनो योगवित्तमम् ॥ KÆrmP_2,1.20 // विज्ञाय vächitaæ तेषां भगवानपि सर्ववित् । प्राह गम्भीरया वाचा किमर्थं तप्यते तपः ॥ KÆrmP_2,1.21 // अब्रुवन् हृष्टमनसो विश्वात्मानं सनातनम् । साक्षान्नारायणं देवमागतं सिद्धिसूचकम् ॥ KÆrmP_2,1.22 // वयं संशयमापन्नाः सर्वे वै ब्रह्मवादिनः । भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम् ॥ KÆrmP_2,1.23 // त्वं हि तद् वेत्थ परमं सर्वज्ञो भगवानृषिः । नारायणः स्वयं साक्षात् पुराणो ऽव्यक्तपूरुषः ॥ KÆrmP_2,1.24 // नह्यन्यो विद्यते वेत्ता त्वामृते परमेश्वर । शुश्रूषास्माकमखिलं संशयं छेत्तुमर्हसि ॥ KÆrmP_2,1.25 // किं कारणमिदं कृत्स्नं को ऽनुसंसरते सदा । कश्चिदात्मा च का मुक्तिः संसारः किंनिमित्तकः ॥ KÆrmP_2,1.26 // कः संसारयतीशानः को वा सर्वं प्रपश्यति । किं तत् परतरं ब्रह्म सर्वं नो वक्तुमर्हसि ॥ KÆrmP_2,1.27 // एवमुक्ते तु मुनयः प्रापश्यन् पुरुषोत्तमम् । विहाय तापसं रूपं संस्थितं स्वेन तेजसा ॥ KÆrmP_2,1.28 // विभ्राजमानं विमलं प्रभामण्डलमण्डितम् । श्रीवत्सवक्षसं देवं तप्तजाम्बूनदप्रभम् ॥ KÆrmP_2,1.29 // शङ्खचक्रगदापाणिं शार्ङ्गहस्तं श्रियावृतम् । न दृष्टस्तत्क्षणादेव नरस्तस्यैव तेजसा ॥ KÆrmP_2,1.30 // तदन्तरे महादेवः शशाङ्काङ्कितशेखरः । प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः ॥ KÆrmP_2,1.31 // निरीक्ष्य ते जगन्नाथं त्रिनेत्रं चन्द्रभूषणम् । तुष्टुवुर्हृष्टमनसो भक्त्या तं परमेश्वरम् ॥ KÆrmP_2,1.32 // जयेश्वर महादेव जय भूतपते शिव । जयाशेषमुनीशान तपसाभिप्रपूजित ॥ KÆrmP_2,1.33 // सहस्रमूर्ते विश्वात्मन् जगद्यन्त्रप्रवर्तक । जयानन्त जगज्जन्मत्राणसंहारकारण ॥ KÆrmP_2,1.34 // सहस्रचरणेशान शंभो योगीन्द्रवन्दित । जयाम्बिकापते देव नमस्ते परमेश्वर ॥ KÆrmP_2,1.35 // संस्तुतो भगवानीशस्त्र्यम्बको भक्तवत्सलः । समालिङ्ग्य हृषीकेशं प्राह गम्भीरया गिरा ॥ KÆrmP_2,1.36 // किमर्थं पुण्डरीकाक्ष मुनीन्द्रा ब्रह्मवादिनः । इमं समागता देशं किं वा कार्यं मयाच्युत ॥ KÆrmP_2,1.37 // आकर्ण्य भगवद्वाक्यं देवदेवो जनार्दनः । प्राह देवो महादेवं प्रसादाभिमुखं स्थितम् ॥ KÆrmP_2,1.38 // इमे हि मुनयो देव तापसाः क्षीणकल्मषाः । अभ्यागता मां शरणं सम्यग्दर्शनकाङ्क्षिणः ॥ KÆrmP_2,1.39 // यदि प्रसन्नो भगवान् मुनीनां भावितात्मनाम् । सन्निधौ मम तज्ज्ञानं दिव्यं वक्तुमिहार्हसि ॥ KÆrmP_2,1.40 // त्वं हि वेत्थ स्वमात्मानं न ह्यन्यो विद्यते शिव । ततस्त्वमात्मनात्मानं मुनीन्द्रेभ्यः प्रदर्शय ॥ KÆrmP_2,1.41 // एवमुक्त्वा हृषीकेशः प्रोवाच मुनिपुङ्गवान् । प्रदर्शयन् योगसिद्धिं निरीक्ष्य वृषभध्वजम् ॥ KÆrmP_2,1.42 // संदर्शनान्महेशस्य शङ्करस्याथ शूलिनः । कृतार्थं स्वयमात्मानं ज्ञातुमर्हथ तत्त्वतः ॥ KÆrmP_2,1.43 // प्रष्टुमर्हथ विश्वेशं प्रत्यक्षं पुरतः स्थितम् । ममैव सन्निधावेष यथावद् वक्तुमीश्वरः ॥ KÆrmP_2,1.44 // निशम्य विष्णुवचनं प्रणम्य वृषभध्वजम् । सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम् ॥ KÆrmP_2,1.45 // अथास्मिन्नन्तरे दिव्यमासनं विमलं शिवम् । किमप्यचिन्त्यं गगनादीश्वरार्हं समुद्बभौ ॥ KÆrmP_2,1.46 // तत्राससाद योगात्मा विष्णुना सह विश्वकृत् । तेजसा पूरयन् विश्वं भाति देवो महेश्वरः ॥ KÆrmP_2,1.47 // तं ते देवादिदेवेशं शङ्करं ब्रह्मवादिनः । विभ्राजमानं विमले तस्मिन् ददृशुरासने ॥ KÆrmP_2,1.48 // यं प्रपश्यन्तियोगस्थाः स्वात्मन्यात्मानमीश्वरमा । अनन्यतेजसं शान्तं शिवं ददृशिरे किल ॥ KÆrmP_2,1.49 // यतः प्रसूतिर्भूतानां यत्रैतत् प्रविलीयते । तमासनस्थं भूतानामीशं ददृशिरे किल ॥ KÆrmP_2,1.50 // यदन्तरा सर्वमेतद् यतो ऽभिन्नमिदं जगत् । स वासुदेवमासीनं तमीशं ददृशुः किल ॥ KÆrmP_2,1.51 // प्रोवाच पृष्टो भगवान् मुनीनां परमेश्वरः । निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम् ॥ KÆrmP_2,1.52 // तच्छृणुध्वं यथान्यायमुच्यमानं मयानघाः । प्रशान्तमानसाः सर्वे j¤ÃnamÅÓvarabhëitam // KÆrmP_2,1.53 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) प्रथमो ऽध्यायः _____________________________________________________________ ईश्वर उवाच अवाच्यमेतद् विज्ञानमात्मगुह्यं सनातनम् । यन्न देवा विजानन्ति यतन्तो ऽपि द्विजातयः ॥ KÆrmP_2,2.1 // इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः । न संसारं प्रपद्यन्ते पूर्वे ऽपि ब्रह्मवादिनः ॥ KÆrmP_2,2.2 // गुह्याद् गुह्यतमं साक्षाद् गोपनीयं प्रयत्नतः । वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम् ॥ KÆrmP_2,2.3 // आत्मायः केवलः स्वस्थः शान्तः सूक्ष्मः सनातनः । अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ॥ KÆrmP_2,2.4 // सो ऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः । स कालो ऽग्निस्तदव्यक्तं स एवेदमिति श्रुतिः ॥ KÆrmP_2,2.5 // अस्माद् विजायते विश्वमत्रैव प्रविलीयते । स मायी मायया बद्धः करोति विविधास्तनूः ॥ KÆrmP_2,2.6 // न चाप्ययं संसरति न च संसारयेत् प्रभुः । नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥ KÆrmP_2,2.7 // न प्राणे न मनो ऽव्यक्तं न शब्दः स्पर्श एव च । न रूपरसगन्धाश्च नाहं कर्ता न वागपि ॥ KÆrmP_2,2.8 // न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः । न कर्ता न च भोक्ता वा न च प्रकृतिपूरुषौ । न माया नैव च प्राश्चैतन्यं परमार्थतः ॥ KÆrmP_2,2.9 // यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते । तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोः ॥ KÆrmP_2,2.10 // छायातपौ यथा लोके परस्परविलक्षणौ । तद्वत् प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः ॥ KÆrmP_2,2.11 // यद्यात्मा मलिनो ऽस्वस्थो विकारी स्यात् स्वभावतः । नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ॥ KÆrmP_2,2.12 // पश्यन्ति मुनयो युक्ताः स्वात्मानं परमार्थतः । विकारहीनं निर्दुः खमानन्दात्मानमव्ययम् ॥ KÆrmP_2,2.13 // अहं कर्ता सुखी दुः खी कृशः स्थूलेति या मतिः । सा चाहङ्कारकर्तृत्वादात्मन्यारोप्यते जनैः ॥ KÆrmP_2,2.14 // वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् । भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम् ॥ KÆrmP_2,2.15 // तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् । अज्ञानादन्यथा ज्ञानं तच्च प्रकृतिसंगतम् ॥ KÆrmP_2,2.16 // नित्योदितः स्वयं ज्योतिः सर्वगः पुरुषः परः । अहङ्काराविवेकेन कर्ताहमिति मन्यते ॥ KÆrmP_2,2.17 // पश्यन्ति ऋषयो ऽव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ॥ KÆrmP_2,2.18 // तेनायं संगतो ह्यात्मा कूटस्थो ऽपि निरञ्जनः । स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः ॥ KÆrmP_2,2.19 // अनात्मन्यात्मविज्ञानं तस्माद् दुः खं तथेतरम् । रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ॥ KÆrmP_2,2.20 // कर्मण्यस्य भवेद् दोषः पुण्यापुण्यमिति स्थितिः । तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ॥ KÆrmP_2,2.21 // नित्यः सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः । एकः स भिद्यते शक्त्या मायया न स्वभावतः ॥ KÆrmP_2,2.22 // तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः । भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया ॥ KÆrmP_2,2.23 // यथा हि धूमसंपर्कान्नाकाशो मलिनो भवेत् । अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते ॥ KÆrmP_2,2.24 // यथा स्वप्रभया भाति केवलः स्फटिको ऽमलः । उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ॥ KÆrmP_2,2.25 // ज्ञानस्वूपमेवाहुर्जगदेतद् विचक्षणाः । अर्थस्वरूपमेवाज्ञाः पश्यन्त्यन्ये कुदृष्टयः ॥ KÆrmP_2,2.26 // कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः । दृश्यते ह्यर्थरूपेण पुरुषैर्भ्रान्तिदृष्टिभिः ॥ KÆrmP_2,2.27 // यथा संलक्ष्यते रक्तः केवलः स्फटिको जनैः । रक्तिकाद्युपधानेन तद्वत् परमपूरुषः ॥ KÆrmP_2,2.28 // तस्मादात्माक्षरः शुद्धो नित्यः सर्वगतो ऽव्ययः । उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ॥ KÆrmP_2,2.29 // यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगिनो ऽव्यवधानेन तदा संपद्यते स्वयम् ॥ KÆrmP_2,2.30 // यदा सर्वाणि बूतानि स्वात्मन्येवाभिपश्यति । सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ॥ KÆrmP_2,2.31 // यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणासौ तदा भवति केवलः ॥ KÆrmP_2,2.32 // यदा सर्वे प्रमुच्यन्ते कामा ये ऽस्य हृदि स्थिताः । तदासावमृतीभूतः क्षेमं गच्छति पण्डितः ॥ KÆrmP_2,2.33 // यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ KÆrmP_2,2.34 // यदा पश्यति चात्मानं केवलं परमार्थतः । मायामात्रं जगत् कृत्स्नं तदा भवति निर्वृतः ॥ KÆrmP_2,2.35 // यदा जन्मजरादुः खव्याधीनामेकभेषजम् । केवलं ब्रह्मविज्ञानं जायते ऽसौ तदा शिवः ॥ KÆrmP_2,2.36 // यथा नदीनदा लोके सागरेणैकतां ययुः । तद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ KÆrmP_2,2.37 // तस्माद् विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः । अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ KÆrmP_2,2.38 // तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् । अज्ञानमितरत् सर्वं विज्ञानमिति मे मतम् ॥ KÆrmP_2,2.39 // एतद् वः परमं सांख्यं bhëitaæ ज्ञानमुत्तमम् । सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ KÆrmP_2,2.40 // योगात् संजायते ज्ञानं ज्ञानाद् योगः प्रवर्तते । योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ KÆrmP_2,2.41 // यदेव योगिनो यान्ति सांख्यैस्तदधिगम्यते । एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ KÆrmP_2,2.42 // अन्ये च योगिनो विप्रा ऐश्वर्यासक्तचेतसः । मज्जन्ति तत्र तत्रैव न त्वात्मैषामिति श्रुतिः ॥ KÆrmP_2,2.43 // यत्तत् सर्वगतं दिव्यमैश्वर्यमचलं महत् । ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ KÆrmP_2,2.44 // एष आत्माहमव्यक्तो मायावी परमेश्वरः । कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ KÆrmP_2,2.45 // सर्वकामः सर्वरसः सर्वगन्धो ऽजरो ऽमरः । सर्वतः पाणिपादो ऽहमन्तर्यामी सनातनः ॥ KÆrmP_2,2.46 // अपाणिपादो जवनो ग्रहीता हृदि संस्थितः । अचक्षुरपि पश्यामि तथाकर्णः शृणोम्यहम् ॥ KÆrmP_2,2.47 // वेदाहं सर्वमेवेदं न मां जानाति कश्चन । प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ KÆrmP_2,2.48 // पश्यन्ति ऋषयो हेतुमात्मनः सूक्ष्मदर्शिनः । निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ॥ KÆrmP_2,2.49 // यन्न देवा विजानन्ति मोहिता मम मायया । वक्ष्ये समाहिता यूयं शृणुध्वं ब्रह्मवादिनः ॥ KÆrmP_2,2.50 // नाहं प्रशास्ता सर्वस्य मायातीतः स्वभावतः । प्रेरयामि तथापीदं कारणं सूरयो विदुः ॥ KÆrmP_2,2.51 // यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः । प्रविष्टा मम सायुज्यं लभन्ते योगिनो ऽव्ययम् ॥ KÆrmP_2,2.52 // तेषां हि वशमापन्ना माया मे विश्वरूपिणी । लभन्ते परमां शुद्धिं निर्वाणं ते मया सह ॥ KÆrmP_2,2.53 // न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि । प्रसादान्मम योगीन्द्रा एतद् वेदानुशासनम् ॥ KÆrmP_2,2.54 // नापुत्रशिष्ययोगिभ्यो दातव्यं ब्रह्मवादिभिः । मदुक्तमेतद् विज्ञानं सांख्ययोगसमाश्रयम् ॥ KÆrmP_2,2.55 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) द्वितीयो ऽध्यायः _____________________________________________________________ ईश्वर उवाच अव्यक्तादभवत् कालः प्रधानं पुरुषः परः । तेभ्यः सर्वमिदं जातं तस्माद् ब्रह्ममयं जगत् ॥ KÆrmP_2,3.1 // सर्वतः पाणिपादं तत् सर्वतो ऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ KÆrmP_2,3.2 // सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । सर्वाधारं सदानन्दमव्यक्तं द्वैतवर्जितम् ॥ KÆrmP_2,3.3 // सर्वोपमानरहितं प्रमाणातीतगोचरम् । निर्विकल्पं निराभासं सर्वावासं परामृतम् ॥ KÆrmP_2,3.4 // अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रु वमव्ययम् । निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः ॥ KÆrmP_2,3.5 // स आत्मा सर्वभूतानां स बाह्याभ्यन्तरः परः । सो ऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ॥ KÆrmP_2,3.6 // मया ततमिदं विश्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् ॥ KÆrmP_2,3.7 // प्रधानं पुरुषं चैव तत्त्वद्वयमुदाहृतम् । तयोरनादिरुद्दिष्टः कालः संयोजकः परः ॥ KÆrmP_2,3.8 // त्रयमेतदनाद्यन्तमव्यक्ते समवस्थितम् । तदात्मकं तदन्यत् स्यात् तद्रूपं मामकं विदुः ॥ KÆrmP_2,3.9 // महदाद्यं विशेषान्तं संप्रसूते ऽखिलं जगत् । या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ॥ KÆrmP_2,3.10 // पुरुषः प्रकृतिस्थो हि भुङ्क्तेयः प्राकृतान् गुणान् । अहङ्कारविमुक्तत्वात् प्रोच्यते पञ्चविंशकः ॥ KÆrmP_2,3.11 // आद्यो विकारः प्रकृतेर्महानात्मेति कथ्यते । विज्ञानशक्तिर्विज्ञाता ह्यहङ्कारस्तदुत्थितः ॥ KÆrmP_2,3.12 // एक एव महानात्मा सो ऽहङ्कारो ऽभिधीयते । स जीवः सो ऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ॥ KÆrmP_2,3.13 // तेन वेदयते सर्वं सुखं दुःखं च जन्मसु । स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ॥ KÆrmP_2,3.14 // तेनाविवेकतस्तस्मात् संसारः पुरुषस्य तु । स चाविवेकः प्रकृतौ सङ्गात् कालेन सो ऽभवत् ॥ KÆrmP_2,3.15 // कालः सृजति भूतानि कालः संहरति प्रजाः । सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ KÆrmP_2,3.16 // सो ऽन्तरा सर्वमेवेदं नियच्छति सनातनः । प्रोच्यते भगवान् प्राणः सर्वज्ञः पुरुषोत्तमः ॥ KÆrmP_2,3.17 // सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः । मनसश्चाप्यहङ्कारमहङ्कारान्महान् परः ॥ KÆrmP_2,3.18 // महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषाद् भगवान् प्राणस्तस्य सर्वमिदं जगत् ॥ KÆrmP_2,3.19 // प्राणात् परतरं व्योम व्योमातीतो ऽग्निरीश्वरः । सो ऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः । नास्ति मत्तः परं भूतं मां विज्ञाय विमुच्यते ॥ KÆrmP_2,3.20 // नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ KÆrmP_2,3.21 // सो ऽहं सृजामि सकलं संहरामि सदा जगत् । मायी मायामयो देवः कालेन सह सङ्गतः ॥ KÆrmP_2,3.22 // मत्सन्निधावेष कालः करोति सकलं जगत् । नियोजयत्यनन्तात्मा ह्येतद् वेदानुशासनम् ॥ KÆrmP_2,3.23 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) तृतीयो ऽध्यायः _____________________________________________________________ ईश्वर उवाच वक्ष्ये समाहिता यूयं शृणुध्वं ब्रह्मवादिनः । माहात्म्यं देवदेवस्य येनेदं संप्रवर्तते ॥ KÆrmP_2,4.1 // नाहं तपोभिर्विविधैर्न दानेन न चेज्यया । शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ KÆrmP_2,4.2 // अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः । मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः ॥ KÆrmP_2,4.3 // यस्यान्तरा सर्वमिदं यो हि सर्वान्तरः परः । सो ऽहन्धाता विधाता च कालो ऽग्निर्विश्वतोमुखः ॥ KÆrmP_2,4.4 // न मां पश्यन्ति मुनयः सर्वे ऽपि त्रिदिवौकसः । ब्रह्मा च मनवः शक्रो ये चान्ये प्रथितौजसः ॥ KÆrmP_2,4.5 // गृणन्ति सततं वेदा मामेकं परमेश्वरम् । यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः ॥ KÆrmP_2,4.6 // सर्वे लोका नमस्यन्ति ब्रह्मा लोकपितामहः । ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ KÆrmP_2,4.7 // अहं हि सर्वहविषां भोक्ता चैव फलप्रदः । सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंस्थितः ॥ KÆrmP_2,4.8 // मां पश्यन्तीह विद्वांशो धार्मिका वेदवादिनः । तेषां सन्निहितो नित्यं ये भक्त्या मामुपासते ॥ KÆrmP_2,4.9 // ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते । तेषां ददामि तत् स्थानमानन्दं परमं पदम् ॥ KÆrmP_2,4.10 // अन्ये ऽपि ये विकर्मस्थाः शूद्राद्या नीचजातयः । भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः ॥ KÆrmP_2,4.11 // न मद्भक्ता विनश्यन्ति मद्भक्ता वीतकल्मषाः । आदावेतत् प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ KÆrmP_2,4.12 // यो वै निन्दति तं mƬho देवदेवं स निन्दति । यो हि तं पूजयेद् भक्त्या स पूजयति मां सदा ॥ KÆrmP_2,4.13 // पत्रं पुष्पं फलं तोयं मदाराधनकारणात् । यो मे ददाति नियतः स मे भक्तः प्रियो मतः ॥ KÆrmP_2,4.14 // अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् । विधाय दत्तवान् वेदानशेषानात्मनिः सृतान् ॥ KÆrmP_2,4.15 // अहमेव हि सर्वेषां योगिनां गुरुरव्ययः । धार्मिकाणां च गोप्ताहं निहन्ता वेदविद्विषाम् ॥ KÆrmP_2,4.16 // अहं वै सर्वसंसारान्मोचको योगिनामिह । संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ KÆrmP_2,4.17 // अहमेव हि संहर्ता स्त्रष्टाहं परिपालकः । मायावी मामीका शक्तिर्माया लोकविमोहिनी ॥ KÆrmP_2,4.18 // ममैव च परा शक्तिर्या सा विद्येति गीयते । नाशयामि तया मायां योगिनां हृदि संस्थितः ॥ KÆrmP_2,4.19 // अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः । आधारभूतः सर्वासां निधानममृतस्य च ॥ KÆrmP_2,4.20 // एका सर्वान्तरा शक्तिः करोति विविधं जगत् । आस्थाय ब्रह्माणो रूपं मन्मयी मदधिष्ठिता ॥ KÆrmP_2,4.21 // अन्या च शक्तिर्विपुला संस्थापयति मे जगत् । भूत्वा नारायणो ऽनन्तो जगन्नाथो जगन्मयः ॥ KÆrmP_2,4.22 // तृतीया महती शक्तिर्निहन्ति सकलं जगत् । तामसी मे समाख्याता कालाख्या रुद्ररूपिणी ॥ KÆrmP_2,4.23 // ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे । अपरे भक्तियोगेन कर्मयोगेन चापरे ॥ KÆrmP_2,4.24 // सर्वेषामेव भक्तानामिष्टः प्रियतरो मम । यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा ॥ KÆrmP_2,4.25 // अन्ये च ये त्रयो भक्ता मदाराधनकाङ्क्षिणः । ते ऽपि मां प्राप्नुवन्त्येव नावर्तन्ते च वै पुनः ॥ KÆrmP_2,4.26 // मया ततमिदं कृत्सनं प्रधानपुरुषात्मकम् । मय्येव संस्थितं विश्वं मया संप्रेर्यते जगत् ॥ KÆrmP_2,4.27 // नाहं प्रेरयिता विप्राः परमं योगमाश्रितः । प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सो ऽमृतः ॥ KÆrmP_2,4.28 // पश्याम्यशेषमेवेदं वर्तमानं स्वभावतः । करोति कालो भगवान् महायोगेश्वरः स्वयम् ॥ KÆrmP_2,4.29 // योगः संप्रोच्यते योगी माया शास्त्रेषु सूरिभिः । योगेश्वरो ऽसौ भगवान् महादेवो महान् प्रभुः ॥ KÆrmP_2,4.30 // महत्त्वं सर्वतत्त्वानां परत्वात् परमेष्ठिनः । प्रोच्यते भगवान् ब्रह्मा महान् ब्रह्ममयो ऽमलः ॥ KÆrmP_2,4.31 // यो मामेवं विजानाति महायोगेश्वरेश्वरम् । सो ऽविकल्पेन योगेन युज्यते नात्र संशयः ॥ KÆrmP_2,4.32 // सो ऽहं प्रेरयिता देवः परमानन्दमाश्रितः । नृत्यामि योगी सततं यस्तद् वेद स वेदवित् ॥ KÆrmP_2,4.33 // इति गुह्यतमं ज्ञानं सर्ववेदेषु निष्ठितम् । प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ KÆrmP_2,4.34 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) चतुर्थो ऽध्यायः _____________________________________________________________ व्यास उवाच एतावदुक्त्वा भगवान् योगिनां परमेश्वरः । ननर्त परमं भावमैश्वरं संप्रदर्शयन् ॥ KÆrmP_2,5.1 // तं ते ददृशुरीशानं तेजसां परमं निधिम् । नृत्यमानं महादेवं विष्णुना गगने ऽमले ॥ KÆrmP_2,5.2 // यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः । तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ KÆrmP_2,5.3 // यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् । नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ KÆrmP_2,5.4 // यत् पादपङ्कजं स्मृत्वा पुरुषो ऽज्ञानजं भयम् । जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ KÆrmP_2,5.5 // यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः । ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ KÆrmP_2,5.6 // यो ऽज्ञानान्मोचयेत् क्षिप्रं प्रसन्नो भक्तवत्सलः । तमेव मोचकं रुद्रमाकाशे ददृशुः परम् ॥ KÆrmP_2,5.7 // सहस्रशिरसं देवं सहस्रचरणाकृतिम् । सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ KÆrmP_2,5.8 // वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् । दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ KÆrmP_2,5.9 // ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् । दंष्ट्राकरालं दुर्धर्षं सूर्यकोटिसमप्रभम् ॥ KÆrmP_2,5.10 // अण्डस्थं चाण्डबाह्यस्थं बाह्यमभ्यन्तरं परम् । सृजन्तमनलज्वालं दहन्तमखिलं जगत् । नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ KÆrmP_2,5.11 // महादेवं महायोगं देवानामपि दैवतम् । पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ KÆrmP_2,5.12 // पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् । कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ KÆrmP_2,5.13 // उमापतिं विरूपाक्षं योगानन्दमयं परम् । ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ KÆrmP_2,5.14 // शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् । महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ KÆrmP_2,5.15 // आधारं सर्वशक्तीनां महायोगेश्वरेश्वरम् । योगिनां परमं ब्रह्म योगिनां योगवन्दितम् । योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ॥ KÆrmP_2,5.16 // क्षणेन जगतो योनिं नारायणमनामयम् । ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः ॥ KÆrmP_2,5.17 // दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् । कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ KÆrmP_2,5.18 // सनत्कुमारः सनको भृगुश्च सनातनश्चैव सनन्दनश्च । रुद्रो ऽङ्गिरा वामदेवाथ शुक्रो महर्षिरत्रिः कपिलो मरीचिः ॥ KÆrmP_2,5.19 // दृष्ट्वाथ रुद्रं जगदीशितारं तं पद्मनाभाश्रितवामभागम् । ध्यात्वा हृदिस्थं प्रणिपत्य मूर्ध्ना baddhväjaliæ स्वेषु शिरःसु भूयः ॥ KÆrmP_2,5.20 // ओङ्कारमुच्चार्य विलोक्य देवम् अन्तःशरीरे निहितं गुहायाम् । समस्तुवन् ब्रह्ममयैर्वचोभिर् आनन्दपूर्णायतमानसास्ते ॥ KÆrmP_2,5.21 // मुनय ऊचुः त्वामेकमीशं पुरुषं पुराणं प्राणेश्वरं रुद्रमनन्तयोगम् । नमाम सर्वे हृदि सन्निविष्टं प्रचेतसं ब्रह्ममयं पवित्रम् ॥ KÆrmP_2,5.22 // त्वां पश्यन्ति मुनयो ब्रह्मयोनिं दान्ताः शान्ता विमलं रुक्मवर्णम् । ध्यात्वात्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं तत्परं च ॥ KÆrmP_2,5.23 // त्वत्तः प्रसूता जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः । अणोरणीयान् महतो महीयां- स्त्वामेव सर्वं प्रवदन्ति सन्तः ॥ KÆrmP_2,5.24 // हिरण्यगर्भो जगदन्तरात्मा त्वत्तो ऽधिजातः पुरुषः पुराणः । संजायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ KÆrmP_2,5.25 // त्वत्तो वेदाः सकलाः संप्रसूता- स्त्वय्येवान्ते संस्थितिं ते लभन्ते । पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ KÆrmP_2,5.26 // त्वयैवेदं भ्राम्यते ब्रह्मचक्रं मायावी त्वं जगतामेकनाथः । नमामस्त्वां शरणं संप्रपन्ना योगात्मानं चित्पतिं दिव्यनृत्यम् ॥ KÆrmP_2,5.27 // पश्यामस्त्वां परमाकाशमध्ये नृत्यन्तं ते महिमानं स्मरामः । सर्वात्मानं बहुधा सन्निविष्टं ब्रह्मानन्दमनुभूयानुभूय ॥ KÆrmP_2,5.28 // ओङ्कारस्ते वाचको मुक्तिबीजं त्वमक्षरं प्रकृतौ gƬharÆpam । तत्त्वां सत्यं प्रवदन्तीह सन्तः स्वयंप्रभं भवतो यत्प्रकाशम् ॥ KÆrmP_2,5.29 // स्तुवन्ति त्वां सततं सर्ववेदा नमन्ति त्वामृषयः क्षीणदोषाः । शान्तात्मानः सत्यसंधा वरिष्ठं विशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ KÆrmP_2,5.30 // एको वेदो बहुशाखो ह्यनन्तस् त्वामेवैकं बोधयत्येकरूपम् । वेद्यं त्वां शरणं ये प्रपन्ना- स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ KÆrmP_2,5.31 // भवानीशो ऽनादिमांस्तेजोराशिर् ब्रह्मा विश्वं परमेष्ठी वरिष्ठः । स्वात्मानन्दमनुभूयाधिशेते स्वयं ज्योतिरचलो नित्यमुक्तः ॥ KÆrmP_2,5.32 // एको रुद्रस्त्वं करोषीह विश्वं त्वं पालयस्यखिलं विश्वरूपः । त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं संप्रपन्नाः ॥ KÆrmP_2,5.33 // त्वामेकमाहुः कविमेकरुद्रं प्राणं बृहन्तं हरिमग्निमीशम् । इन्द्रं मृत्युमनिलं चेकितानं धातारमादित्यमनेकरूपम् ॥ KÆrmP_2,5.34 // त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषोत्तमो ऽसि ॥ KÆrmP_2,5.35 // त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानधीशः । त्वं विश्वनाभिः प्रकृतिः प्रतिष्ठा सर्वेश्वरस्त्वं परमेश्वरो ऽसि ॥ KÆrmP_2,5.36 // त्वामेकमाहुः पुरुषं पुराण- मादित्यवर्णं तमसः परस्तात् । चिन्मात्रमव्यक्तमचिन्त्यरूपं खं ब्रह्म शून्यं प्रकृतिं निर्गुणं च ॥ KÆrmP_2,5.37 // यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् । किमप्यचिन्त्यं तव रूपमेतत् तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ KÆrmP_2,5.38 // योगेश्वरं रुद्रमनन्तशक्तिं परायणं ब्रह्मतनुं पवित्रम् । नमाम सर्वे शरणार्थिनस्त्वां प्रसीद भूताधिपते महेश ॥ KÆrmP_2,5.39 // त्वत्पादपद्मस्मरणादशेष- संसारबीजं विलयं प्रयाति । मनो नियम्य प्रणिधाय कायं प्रसादयामो वयमेकमीशम् ॥ KÆrmP_2,5.40 // नमो भवायास्तु भवोद्भवाय कालाय सर्वाय हराय तुभ्यम् । नमो ऽस्तु रुद्राय कपर्दिने ते नमो ऽग्नये देव नमः शिवाय ॥ KÆrmP_2,5.41 // ततः स भगवान् देवः कपर्दी वृषवाहनः । संहृत्य परमं रूपं प्रकृतिस्थो ऽभवद् भवः ॥ KÆrmP_2,5.42 // ते भवं भूतभव्येशं पूर्ववत् समवस्थितम् । दृष्ट्वा नारायणं देवं विस्मिता वाक्यमब्रुवन् ॥ KÆrmP_2,5.43 // भगवन् भूतभव्येश गोवृषाङ्कितशासन । दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ KÆrmP_2,5.44 // भवत्प्रसादादमले परस्मिन् परमेश्वरे । अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ KÆrmP_2,5.45 // इदानीं श्रोतुमिच्छामो माहात्म्यं तव शङ्कर । भूयो ऽपि तव यन्नित्यं याथात्म्यं परमेष्ठिनः ॥ KÆrmP_2,5.46 // स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः । प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ KÆrmP_2,5.47 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) पञ्चमो ऽध्यायः _____________________________________________________________ ईश्वर उवाच शृणुध्वमृषयः सर्वे यथावत् परमेष्ठिनः । वक्ष्यामीशस्य माहात्म्यं यत्तद्वेदविदो विदुः ॥ KÆrmP_2,6.1 // सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता । सर्वलोकैकसंहर्ता सर्वात्माहं सनातनः ॥ KÆrmP_2,6.2 // सर्वेषामेव वस्तूनामन्तर्यामी पिता ह्यहम् । मध्ये चान्तः स्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ KÆrmP_2,6.3 // भवद्भिरद्भुतं दृष्टं यत्स्वरूपं तु मामकम् । ममैषा ह्युपमा विप्रा मायया दर्शिता मया ॥ KÆrmP_2,6.4 // सर्वेषामेव भावानामन्तरा समवस्थितः । प्रेरयामि जगत् कृत्स्नं क्रियाशाक्तिरियं मम ॥ KÆrmP_2,6.5 // ययेदं चेष्टते विश्वं तत्स्वभावानुवर्ति च । सो ऽहं कालो जगत् कृत्स्नं प्रेरयामि कलात्मकम् ॥ KÆrmP_2,6.6 // एकांशेन जगत् कृत्स्नं करोमि मुनिपुङ्गवाः । संहराम्येकरूपेण द्विधावस्था ममैव तु ॥ KÆrmP_2,6.7 // आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्तकः । क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ ॥ KÆrmP_2,6.8 // ताभ्यां संजायते विश्वं संयुक्ताभ्यां परस्परम् । महदादिक्रमेणैव मम तेजो विजृम्भते ॥ KÆrmP_2,6.9 // यो हि सर्वजगत्साक्षी कालचक्रप्रवर्तकः । हिरण्यगर्भो मार्तण्डः सो ऽपि मद्देहसंभवः ॥ KÆrmP_2,6.10 // तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् । दत्तवानात्मजान् वेदान् कल्पादौ चतुरो द्विजाः ॥ KÆrmP_2,6.11 // स मन्नियोगतो देवो ब्रह्मा मद्भावभावितः । दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् ॥ KÆrmP_2,6.12 // स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् । भूत्वा चतुर्मुखः सर्गं सृजत्येवात्मसंभवः ॥ KÆrmP_2,6.13 // यो ऽपि नारायणो ऽनन्तो लोकानां प्रभवाव्ययः । ममैव परमा मूर्तिः करोति परिपालनम् ॥ KÆrmP_2,6.14 // यो ऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः । मदाज्ञयासौ सततं संहरिष्यति मे तनुः ॥ KÆrmP_2,6.15 // हव्यं वहति देवानां कव्यं कव्याशिनामपि । पाकं च कुरुते वह्निः सो ऽपि मच्छक्तिचोदितः ॥ KÆrmP_2,6.16 // भुक्तमाहारजातं च पचते तदहर्निशम् । वैश्वानरो ऽग्निर्भगवानीश्वरस्य नियोगतः ॥ KÆrmP_2,6.17 // यो ऽपि सर्वाम्भसां योनिर्वरुणो देवपुङ्गवः । सो ऽपि संजीवयेत् कृत्स्नमीशस्यैव नियोगतः ॥ KÆrmP_2,6.18 // यो ऽन्तस्तिष्ठति भूतानां बहिर्देवः प्रभञ्जनः । मदाज्ञयासौ भूतानां शरीराणि बिभर्ति हि ॥ KÆrmP_2,6.19 // यो ऽपि संजीवनो नॄणां देवानाममृताकरः । सोमः स मन्नियोगेन चोदितः किल वर्तते ॥ KÆrmP_2,6.20 // यः स्वभासा जगत् कृत्स्नं प्रकाशयति सर्वदा । सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयंभुवः ॥ KÆrmP_2,6.21 // यो ऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः । यज्वनां फलदो देवो वर्तते ऽसौ मदाज्ञया ॥ KÆrmP_2,6.22 // यः प्रशास्ता ह्यसाधूनां वर्तते नियमादिह । यमो वैवस्वतो देवो देवदेवनियोगतः ॥ KÆrmP_2,6.23 // यो ऽपि सर्वधनाध्यक्षो धनानां संप्रदायकः । सो ऽपीश्वरनियोगेन कुबेरो वर्तते सदा ॥ KÆrmP_2,6.24 // यः सर्वरक्षसां नाथस्तामसानां फलप्रदः । मन्नियोगादसौ देवो वर्तते निरृतिः सदा ॥ KÆrmP_2,6.25 // वेतालगणभूतानां स्वामी भोगफलप्रदः । ईशानः किल भक्तानां सो ऽपि तिष्ठन्ममाज्ञया ॥ KÆrmP_2,6.26 // यो वामदेवो ऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः । रक्षको योगिनां नित्यं वर्तते ऽसौ मदाज्ञया ॥ KÆrmP_2,6.27 // यश्च सर्वजगत्पूज्यो वर्तते विघ्नकारकः । विनायको धर्मनेता सो ऽपि मद्वचनात् किल ॥ KÆrmP_2,6.28 // यो ऽपि ब्रह्मविदां श्रेष्ठो देवसेनापतिः प्रभुः । स्कन्दो ऽसौ वर्तते नित्यं स्वयंभूर्विधिचोदितः ॥ KÆrmP_2,6.29 // ये च प्रजानां पतयो मरीच्याद्या महर्षयः । सृजन्ति विविधं लोकं परस्यैव नियोगतः ॥ KÆrmP_2,6.30 // या च श्रीः सर्वभूतानां ददाति विपुलां श्रियम् । पत्नी नारायणस्यासौ वर्तते मदनुग्रहात् ॥ KÆrmP_2,6.31 // वाचं ददाति विपुलां या च देवी सरस्वती । सापीश्वरनियोगेन चोदिता संप्रवर्तते ॥ KÆrmP_2,6.32 // याशेषपुरुषान् घोरान्नरकात् तारयिष्यति । सावित्री संस्मृता देवी देवाज्ञानुविधायिनी ॥ KÆrmP_2,6.33 // पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी । यापि ध्याता विशेषेण सापि मद्वचनानुगा ॥ KÆrmP_2,6.34 // यो ऽनन्तमहिमानन्तः शेषो ऽशेषामरप्रभुः । दधाति शिरसा लोकं सो ऽपि देवनियोगतः ॥ KÆrmP_2,6.35 // यो ऽग्निः संवर्तको नित्यं वडवारूपसंस्थितः । पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ॥ KÆrmP_2,6.36 // ये चतुर्दश लोके ऽस्मिन् मनवः प्रथितौजसः । पालयन्ति प्रजाः सर्वास्ते ऽपि तस्य नियोगतः ॥ KÆrmP_2,6.37 // आदित्या वसवो रुद्रा मरुतश्च तथाश्विनौ । अन्याश्च देवताः सर्वा मच्छास्त्रेणैव धिष्ठिताः ॥ KÆrmP_2,6.38 // गन्धर्वा गरुडा ऋक्षाः सिद्धाः साध्याश्चचारणाः । यक्षरक्षः पिशाचाश्च स्थिताः शास्त्रे स्वयंभुवः ॥ KÆrmP_2,6.39 // kalÃkëÂhÃnime«ÃÓca मुहूर्ता दिवसाः क्षपाः । ऋतवः पक्षमासाश्च स्थिताः शास्त्रे प्रजापतेः ॥ KÆrmP_2,6.40 // युगमन्वन्तराण्येव मम तिष्ठन्ति शासने । पराश्चैव परार्धाश्च कालभेदास्तथा परे ॥ KÆrmP_2,6.41 // चतुर्विधानि भूतानि स्थावराणि चराणि च । नियोगादेव वर्तन्ते देवस्य परमात्मनः ॥ KÆrmP_2,6.42 // पातालानि च सर्वाणि भुवनानि च शासनात् । ब्रह्माण्डानि च वर्तन्ते सर्वाण्येव स्वयंभुवः ॥ KÆrmP_2,6.43 // अतीतान्यप्यसंख्यानि ब्रह्माण्डानि ममाज्ञया । प्रवृत्तानि पदार्थौघैः सहितानि समन्ततः ॥ KÆrmP_2,6.44 // ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मगैः । वहिष्यन्ति सदैवाज्ञां परस्य परमात्मनः ॥ KÆrmP_2,6.45 // भूमिरापो ऽनलो वायुः खं मनो बुद्धिरेव च । भूतादिरादिप्रकृतिर्नियोगे मम वर्तते ॥ KÆrmP_2,6.46 // याशेषजगतां योनिर्मोहिनी सर्वदेहिनाम् । माया विवर्तते नित्यं सापीश्वरनियोगतः ॥ KÆrmP_2,6.47 // यो वै देहभृतां देवः पुरुषः पठ्यते परः । आत्मासौ वर्तते नित्यमीश्वरस्य नियोगतः ॥ KÆrmP_2,6.48 // विधूय मोहकलिलं यया पश्यति तत् पदम् । सापि विद्या महेशस्य नियोगवशवर्तिनी ॥ KÆrmP_2,6.49 // बहुनात्र किमुक्तेन मम शक्त्यात्मकं जगत् । मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत् ॥ KÆrmP_2,6.50 // अहं हि भगवानीशः स्वयं ज्योतिः सनातनः । परमात्मा परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ KÆrmP_2,6.51 // इत्येतत् परमं ज्ञानं युष्माकं कथितं मया । ज्ञात्वा विमुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ KÆrmP_2,6.52 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) षष्ठो ऽध्यायः _____________________________________________________________ ईश्वर उवाच शृणुध्वमृषयः सर्वे प्रभावं परमेष्ठिनः । यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत् पुनः ॥ KÆrmP_2,7.1 // परात् परतरं ब्रह्म शाश्वतं निष्कलं ध्रुवम् । नित्यानन्दं निर्विकल्पं तद्धाम परमं मम ॥ KÆrmP_2,7.2 // अहं ब्रह्मविदां ब्रह्मा स्वयंभूर्विश्वतोमुखः । मायाविनामहं देवः पुराणो हरिरव्ययः ॥ KÆrmP_2,7.3 // योगिनामस्म्यहं शंभुः स्त्रीणां देवी गिरीन्द्रजा । आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ॥ KÆrmP_2,7.4 // रुद्राणां शङ्करश्चाहं गरुडः पततामहम् । ऐरावतो गजेन्द्राणां रामः शस्त्रभृतामहम् ॥ KÆrmP_2,7.5 // ऋषीणां च वसिष्ठो ऽहं देवानां च शतक्रतुः । शिल्पिनां विश्वकर्माहं प्रह्लादो ऽस्म्यमरद्विषाम् ॥ KÆrmP_2,7.6 // मुनीनामप्यहं व्यासो गणानां च विनायकः । वीराणां वीरभद्रो ऽहं सिद्धानां कपिलो मुनिः ॥ KÆrmP_2,7.7 // पर्वतानामहं मेरुर्नक्षत्राणां च चन्द्रमाः । वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम् ॥ KÆrmP_2,7.8 // अनन्तो भोगिनां देवः सेनानीनां च पावकिः । आश्रमाणां च गार्हस्थमीश्वराणां महेश्वरः ॥ KÆrmP_2,7.9 // महाकल्पश्च कल्पानां युगानां कृतमस्म्यहम् । कुबेरः सर्वयक्षाणां गणेशानां च वीरकः ॥ KÆrmP_2,7.10 // प्रजापतीनां दक्षो ऽहं निरृतिः सर्वरक्षसाम् । वायुर्बलवतामस्मि द्वीपानां पुष्करो ऽस्म्यहम् ॥ KÆrmP_2,7.11 // मृगेन्द्राणां च सिंहो ऽहं यन्त्राणां धनुरेव च । वेदानां सामवेदो ऽहं यजुषां शतरुद्रियम् ॥ KÆrmP_2,7.12 // सावित्री सर्वजप्यानां गुह्यानां प्रणवो ऽस्म्यहम् । सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ॥ KÆrmP_2,7.13 // सर्ववेदार्थविदुषां मनुः स्वायंभुवो ऽस्म्यहम् । ब्रह्मावर्तस्तु देशानां क्षेत्राणामविमुक्तकम् ॥ KÆrmP_2,7.14 // विद्यानामात्मविद्याहं ज्ञानानामैश्वरं परम् । भूतानामस्म्यहं व्योम सत्त्वानां मृत्युरेव च ॥ KÆrmP_2,7.15 // पाशानामस्म्यहं माया कालः कलयतामहम् । गतीनां मुक्तिरेवाहं परेषां परमेश्वरः ॥ KÆrmP_2,7.16 // यच्चान्यदपि लोके ऽस्मिन् सत्त्वं तेजोबलाधिकम् । तत्सर्वं प्रतिजानीध्वं मम तेजोविजृम्भितम् ॥ KÆrmP_2,7.17 // आत्मानः पशवः प्रोक्ताः सर्वे संसारवर्तिनः । तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥ KÆrmP_2,7.18 // मायापाशेन बध्नामि पशूनेतान् स्वलीलया । मामेव मोचकं प्राहुः पशूनां वेदवादिनः ॥ KÆrmP_2,7.19 // मायापाशेन बद्धानां मोचको ऽन्यो न विद्यते । मामृते परमात्मानं भूताधिपतिमव्ययम् ॥ KÆrmP_2,7.20 // चतुर्विंशतितत्त्वानि माया कर्म गुणा इति । एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः ॥ KÆrmP_2,7.21 // मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः । एताः प्रकृतयस्त्वष्टौ विकाराश्च तथापरे ॥ KÆrmP_2,7.22 // श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् । पायूपस्थं करौ पादौ वाक् चैव दशमी मता ॥ KÆrmP_2,7.23 // शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । त्रयोविंशतिरेतानि तत्त्वानि प्राकृतानि तु ॥ KÆrmP_2,7.24 // चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम् । अनादिमध्यनिधनं कारणं जगतः परम् ॥ KÆrmP_2,7.25 // सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम् । साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः ॥ KÆrmP_2,7.26 // सत्त्वं ज्ञानं तमो ऽज्ञानं रजो मिश्रमुदाहृतम् । गुणानां बुद्धिवैषम्याद् वैषम्यं कवयो विदुः ॥ KÆrmP_2,7.27 // धर्माधर्माविति प्रोक्तौ पाशौ द्वौ बन्धसंज्ञितौ । मय्यर्पितानि कर्माणि निबन्धाय विमुक्तये ॥ KÆrmP_2,7.28 // अविद्यामस्मितां रागं द्वेषं चाभिनिवेशकम् । क्लेशाख्यानचलान् प्राहुः पाशानात्मनिबन्धनान् ॥ KÆrmP_2,7.29 // एतेषामेव पाशानां माया कारणमुच्यते । मूलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति ॥ KÆrmP_2,7.30 // स एव मूलप्रकृतिः प्रधानं पुरुषो ऽपि च । विकारा महदादीनि देवदेवः सनातनः ॥ KÆrmP_2,7.31 // स एव बन्धः स च बन्धकर्ता स एव पाशः पशवः स एव । स वेद सर्वं न च तस्य वेत्ता तमाहुरग्र्यं पुरुषं पुराणम् ॥ KÆrmP_2,7.32 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) सप्तमो ऽध्यायः _____________________________________________________________ ईश्वर उवाच अन्यद् गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुङ्गवाः । येनासौ तरते जन्तुर्घोरं संसारसागरम् ॥ KÆrmP_2,8.1 // अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलो ऽव्ययः । एकाकी भगवानुक्तः केवलः परमेश्वरः ॥ KÆrmP_2,8.2 // मम योनिर्महद् ब्रह्म तत्र गर्भं दधाम्यहम् । मूलं मायाभिधानं तु ततो जातमिदं जगत् ॥ KÆrmP_2,8.3 // प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च । तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे ॥ KÆrmP_2,8.4 // ततो ऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् । तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः ॥ KÆrmP_2,8.5 // ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते । न मां पश्यन्ति पितरं मायया मम मोहिताः ॥ KÆrmP_2,8.6 // याश्च योनिषु सर्वासु संभवन्ति हि मूर्तयः । तासां माया परा योनिर्मामेव पितरं विदुः ॥ KÆrmP_2,8.7 // यो मामेवं विजानाति बीजिनं पितरं प्रभुम् । स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ KÆrmP_2,8.8 // ईशानः सर्वविद्यानां भूतानां परमेश्वरः । ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥ KÆrmP_2,8.9 // समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ KÆrmP_2,8.10 // समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति पराङ्गतिम् ॥ KÆrmP_2,8.11 // विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् । प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति ॥ KÆrmP_2,8.12 // सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विदित्वा षडाहुरङ्गानि महेश्वरस्य ॥ KÆrmP_2,8.13 // तन्मात्राणि मन आत्मा च तानि सूक्ष्माण्याहुः सप्त तत्त्वात्मकानि । या सा हेतुः प्रकृतिः सा प्रधानं बन्धः प्रोक्तो विनियोगो ऽपि तेन ॥ KÆrmP_2,8.14 // या सा शक्तिः प्रकृतौ लीनरूपा वेदेषूक्ता कारणं ब्रह्मयोनिः । तस्या एकः परमेष्ठी परस्ता- न्महेश्वरः पुरुषः सत्यरूपः ॥ KÆrmP_2,8.15 // ब्रह्मा योगी परमात्मा महीयान् व्योमव्यापी वेदवेद्यः पुराणः । एको रुद्रो मृत्युरव्यक्तमेकं बीजं विश्वं देव एकः स एव ॥ KÆrmP_2,8.16 // तमेवैकं प्राहुरन्ये ऽप्यनेकं त्वेकात्मानं केचिदन्यत्तथाहुः । अणोरणीयान् महतो ऽसौ महीयान् महादेवः प्रोच्यते वेदविद्भिः ॥ KÆrmP_2,8.17 // एवं हि यो वेद गुहाशयं परं प्रभुं पुराणं पुरुषं विश्वरूपम् । हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान् बुद्धिमतीत्य तिष्ठति ॥ KÆrmP_2,8.18 // इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) अष्टमो ऽध्यायः _____________________________________________________________ ऋषय ऊचुः निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः । तन्नो वद महादेव विश्वरूपः कथं भवान् ॥ KÆrmP_2,9.1 // ईश्वर उवाच नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः । मायानिमित्तमत्रास्ति सा चात्मानमपाश्रिता ॥ KÆrmP_2,9.2 // अनादिनिधना शक्तिर्मायाव्यक्तसमाश्रया । तन्निमित्तः प्रपञ्चो ऽयमव्यक्तादभवत् खलु ॥ KÆrmP_2,9.3 // अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् । अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ KÆrmP_2,9.4 // तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः । एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम् ॥ KÆrmP_2,9.5 // अहं तत् परमं ब्रह्म परमात्मा सनातनः । अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ॥ KÆrmP_2,9.6 // अनन्ता शक्तयो ऽव्यक्ते मायाद्याः संस्थिता ध्रुवाः । तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ॥ KÆrmP_2,9.7 // याभिस्तल्लक्ष्यते भिन्नमभिन्नं तु स्वभावतः । एकया मम सायुज्यमनादिनिधनं ध्रुवम् ॥ KÆrmP_2,9.8 // पुंसो ऽभूदन्यया भूतिरन्यया तत्तिरोहितम् । अनादिमध्यं तिष्ठन्तं युज्यते ऽविद्यया किल ॥ KÆrmP_2,9.9 // तदेतत् परमं व्यक्तं प्रभामण्डलमण्डितम् । तदक्षरं परं ज्योतिस्तद् विष्णोः परमं पदम् ॥ KÆrmP_2,9.10 // तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् । तदेव च जगत् कृत्स्नं तद् विज्ञाय विमुच्यते ॥ KÆrmP_2,9.11 // यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ॥ KÆrmP_2,9.12 // वेदाहमेतं पुरुषं महान्त- मादित्यवर्णं तमसः परस्तात् । तद् विज्ञाय परिमुच्येत विद्वान् नित्यानन्दी भवति ब्रह्मभूतः ॥ KÆrmP_2,9.13 // यस्मात् परं नापरमस्ति किञ्चित् यज्ज्योतिषां ज्योतिरेकं दिविस्थम् । तदेवात्मानं मन्यमानो ऽथ विद्वान् आत्मानन्दी भवति ब्रह्मभूतः ॥ KÆrmP_2,9.14 // तदव्ययं कलिलं gƬhadehaæ ब्रह्मानन्दममृतं विश्वधाम । वदन्त्येवं ब्राह्मणा ब्रह्मनिष्ठा यत्र गत्वा न निवर्तेत भूयः ॥ KÆrmP_2,9.15 // हिरण्मये परमाकाशतत्त्वे यदर्चिषि प्रविभातीव तेजः । तद्विज्ञाने परिपश्यन्ति धीरा विभ्राजमानं विमलं व्योम धाम ॥ KÆrmP_2,9.16 // ततः परं परिपश्यन्ति धीरा आत्मन्यात्मानमनुभूयानुभूय । स्वयंप्रभः परमेष्ठी महीयान् ब्रह्मानन्दी भगवानीश एषः ॥ KÆrmP_2,9.17 // एको देवः सर्वभूतेषु gƬha÷ सर्वव्यापी सर्वभूतान्तरात्मा । तमेवैकं ये ऽनुपश्यन्ति धीरास् तेषां शान्तिः शाश्वती नेतरेषाम् ॥ KÆrmP_2,9.18 // सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी च भगवान् न तस्मादन्यदिष्यते ॥ KÆrmP_2,9.19 // इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुङ्गवाः । गोपनीयं विशेषेण योगिनामपि दुर्लभम् ॥ KÆrmP_2,9.20 // इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) नवमो ऽध्यायः _____________________________________________________________ ईश्वर उवाच अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् । स्वयञ्ज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ॥ KÆrmP_2,10.1 // अव्यक्तं कारणं यत्तदक्षरं परमं पदम् । निर्गुणं शुद्धविज्ञानं तद् वै पश्यन्ति सूरयः ॥ KÆrmP_2,10.2 // तन्निष्ठाः शान्तसंकल्पा नित्यं तद्भावभाविताः । पश्यन्ति तत् परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ॥ KÆrmP_2,10.3 // अन्यथा नहि मां द्रष्टुं शक्यं वै मुनिपुङ्गवाः । नहि तद् विद्यते ज्ञानं यतस्तज्ज्ञायते परम् ॥ KÆrmP_2,10.4 // एतत्तत्परमं ज्ञानं केवलं कवयो विदुः । अज्ञानमितरत् सर्वं यस्मान्मायामयं जगत् ॥ KÆrmP_2,10.5 // यज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् । ममात्मासौ तदेवेमिति प्राहुर्विपश्चितः ॥ KÆrmP_2,10.6 // ये ऽप्यनेकं प्रपश्यन्ति ते ऽपि पश्यन्ति तत्परम् । आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम् ॥ KÆrmP_2,10.7 // ये पुनः परमं तत्त्वमेकं वानेकमीश्वरम् । भक्त्या मां संप्रपश्यन्ति विज्ञेयास्ते तदात्मकाः ॥ KÆrmP_2,10.8 // साक्षादेव प्रपश्यन्ति स्वात्मानं परमेश्वरम् । नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः ॥ KÆrmP_2,10.9 // भजन्ते परमानन्दं सर्वगं यत्तदात्मकम् । स्वात्मन्यवस्थिताः शान्ताः परे ऽव्यक्ते परस्य तु ॥ KÆrmP_2,10.10 // एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् । निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ॥ KÆrmP_2,10.11 // तस्मादनादिमध्यान्तं वस्त्वेकं परमं शिवम् । स ईश्वरो महादेवस्तं विज्ञाय विमुच्यते ॥ KÆrmP_2,10.12 // न तत्र सूर्यः प्रविभातीह चन्द्रो न नक्षत्राणि तपनो नोत विद्युत् । तद्भासेदमखिलं भाति नित्यं तन्नित्यभासमचलं सद्विभाति ॥ KÆrmP_2,10.13 // नित्योदितं संविदा निर्विकल्पं शुद्धं बृहन्तं परमं यद्विभाति । अत्रान्तरं ब्रह्मविदो ऽथ नित्यं पश्यन्ति तत्त्वमचलं यत् स ईशः ॥ KÆrmP_2,10.14 // नित्यानन्दममृतं सत्यरूपं शुद्धं वदन्ति पुरुषं सर्ववेदाः । तदेवेदमिति प्रणवेनेशितारं धायायन्ति वेदार्थविनिश्चितार्थाः ॥ KÆrmP_2,10.15 // न भूमिरापो न मनो न वह्निः प्राणो ऽनिलो गगनं नोत बुद्धिः । न चेतनो ऽन्यत् परमाकाशमध्ये विभाति देवः शिव एव केवलः ॥ KÆrmP_2,10.16 // इत्येतदुक्तं परमं रहस्यं ज्ञानामृतं सर्ववेदेषु gƬham । जानाति योगी विजने ऽथ देशे युञ्जीत योगं प्रयतो ह्यजस्रम् ॥ KÆrmP_2,10.17 // इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) दशमो ऽध्यायः _____________________________________________________________ ईश्वर उवाच अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् । येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् ॥ KÆrmP_2,11.1 // योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् । प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम् ॥ KÆrmP_2,11.2 // योगात्संजायते ज्ञानं ज्ञानाद् योगः प्रवर्तते । योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः ॥ KÆrmP_2,11.3 // एककालं द्विकालं वा त्रिकालं नित्यमेव वा । ये युञ्जन्तीह मद्योगं ते विज्ञेया महेश्वराः ॥ KÆrmP_2,11.4 // योगस्तु द्विविधो ज्ञेयो ह्यभावः प्रथमो मतः । अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः ॥ KÆrmP_2,11.5 // शून्यं सर्वनिराभासं स्वरूपं यत्र चिन्त्यते । अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति ॥ KÆrmP_2,11.6 // यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् । मयैक्यं स महायोगो bhëita÷ परमेश्वरः ॥ KÆrmP_2,11.7 // ये चान्ये योगिनां योगाः श्रूयन्ते ग्रन्थविस्तरे । सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम् ॥ KÆrmP_2,11.8 // यत्र साक्षात् प्रपश्यन्ति विमुक्ता विश्वमीश्वरम् । सर्वेषामेव योगानां स योगः परमो मतः ॥ KÆrmP_2,11.9 // सहस्रशो ऽथ शतशो ये चेश्वरबहिष्कृताः । न ते पश्यन्ति मामेकं योगिनो यतमानसाः ॥ KÆrmP_2,11.10 // प्राणायामस्तथा ध्यानं प्रत्याहारो ऽथ धारणा । समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम् ॥ KÆrmP_2,11.11 // मय्येकचित्ततायोगो वृत्त्यन्तरनिरोधतः । तत्साधनान्यष्टधा तु युष्माकं कथितानि तु ॥ KÆrmP_2,11.12 // अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम् ॥ KÆrmP_2,11.13 // कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा । अक्लेशजननं प्रोक्तं त्वहिंसा परमर्षिभिः ॥ KÆrmP_2,11.14 // अहिंसायाः परो धर्मो नास्त्यहिंसा परं सुखम् । विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्तिता ॥ KÆrmP_2,11.15 // सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितम् । यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः ॥ KÆrmP_2,11.16 // परद्रव्यापहरणं चौर्याद् वाथ बलेन वा । स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम् ॥ KÆrmP_2,11.17 // कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ KÆrmP_2,11.18 // द्रव्याणामप्यनादानमापद्यपि यथेच्छया । अपरिग्रह इत्याहुस्तं प्रयत्नेन पालयेत् ॥ KÆrmP_2,11.19 // तपः स्वाध्यायसंतोषाः शौचमीश्वरपूजनम् । समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः ॥ KÆrmP_2,11.20 // उपवासपराकादिकृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ KÆrmP_2,11.21 // वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः । सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ KÆrmP_2,11.22 // स्वाध्यायस्य त्रयो भेदा वाचिकोपांशुमानसाः । उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः ॥ KÆrmP_2,11.23 // यः शब्दबोधजननः परेषां शृण्वतां स्फुटम् । स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम् ॥ KÆrmP_2,11.24 // ओष्ठयोः स्पन्दमात्रेण परस्याशब्दबोधकः । उपांशुरेष निर्दिष्टः साहस्रो वाचिकाज्जपः ॥ KÆrmP_2,11.25 // यत्पदाक्षरसङ्गत्या परिस्पन्दनवर्जितम् । चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः ॥ KÆrmP_2,11.26 // यदृच्छालाभतो नित्यमलं पुंसो भवेदिति । या धीस्तामृषयः प्राहुः संतोषं सुखलक्षणम् ॥ KÆrmP_2,11.27 // बाह्यमाभ्यन्तरं शौचं द्विधा प्रोक्तं द्विजोत्तमाः । मृज्जलाभ्यां स्मृतं बाह्यं मनःशुद्धिरथान्तरम् ॥ KÆrmP_2,11.28 // स्तुतिस्मरणपूजाभिर्वाङ्मनःकायकर्मभिः । सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम् ॥ KÆrmP_2,11.29 // यमाः सनियमाः प्रोक्ताः प्राणायामं निबोधत । प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ॥ KÆrmP_2,11.30 // उत्तमाधममध्यत्वात् त्रिधायं प्रतिपादितः । स एव द्विविधः प्रोक्तः सगर्भो ऽगर्भ एव च ॥ KÆrmP_2,11.31 // मात्राद्वादशको मन्दश्चतुर्विंशतिमात्रिकः । मध्यमः प्राणसंरोधः षट्त्रिंशन्मात्रिकोत्तमः ॥ KÆrmP_2,11.32 // प्रस्वेदकम्पनोत्थानजनकत्वं यथाक्रमम् । मन्दमध्यममुख्यानामानन्दादुत्तमोत्तमः ॥ KÆrmP_2,11.33 // सगर्भमाहुः सजपमगर्भं विजपं बुधाः । एतद् वै योगिनामुक्तं प्राणायामस्य लक्षणम् ॥ KÆrmP_2,11.34 // सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ॥ KÆrmP_2,11.35 // रेचकः पूरकश्चैव प्राणायामो ऽथ कुम्भकः । प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥ KÆrmP_2,11.36 // रेचको ऽजस्त्रनिश्वासात् पूरकस्तन्निरोधतः । साम्येन संस्थितिर्या सा कुम्भकः परिगीयते ॥ KÆrmP_2,11.37 // इन्द्रियाणां विचरतां विषयेषु स्वभावतः । निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः ॥ KÆrmP_2,11.38 // हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वतमस्तके । एवमादिषु देशेषु धारणा चित्तबन्धनम् ॥ KÆrmP_2,11.39 // देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसंततिः । वृत्त्यन्तरैरसंसृष्टा तद्ध्यानं सूरयो विदुः ॥ KÆrmP_2,11.40 // एकाकारः समाधिः स्याद् देशालम्बनवर्जितः । प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम् ॥ KÆrmP_2,11.41 // धारणा द्वादशायामा ध्यानं द्वादशधारणाः । ध्यानं द्वादशकं यावत् समाधिरभिधीयते ॥ KÆrmP_2,11.42 // आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनं तथा । साधनानां च सर्वेषामेतत्साधनमुत्तमम् ॥ KÆrmP_2,11.43 // ऊर्वोरुपरि विप्रेन्द्राः कृत्वा पादतले उभे । समासीतात्मनः पद्ममेतदासनमुत्तमम् ॥ KÆrmP_2,11.44 // एकं पादमथैकस्मिन् विन्यस्योरुणि सत्तमाः । आसीतार्धासनमिदं योगसाधनमुत्तमम् ॥ KÆrmP_2,11.45 // उभे कृत्वा पादतले जानूर्वोरन्तरेण हि । समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम् ॥ KÆrmP_2,11.46 // अदेशकाले योगस्य दर्शनं हि न विद्यते । अग्न्यभ्यासे जले वापि शुष्कपर्णचये तथा ॥ KÆrmP_2,11.47 // जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे । सशब्दे सभये वापि चैत्यवल्मीकसंचये ॥ KÆrmP_2,11.48 // अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते । नाचरेद् देहबाधे वा दौर्मनस्यादिसंभवे ॥ KÆrmP_2,11.49 // सुगुप्ते सुशुभे देशे गुहायां पर्वतस्य तु । नद्यास्तीरे पुण्यदेशे देवतायतने तथा ॥ KÆrmP_2,11.50 // गृहे वा सुशुभे रम्ये विजने जन्तुवर्जिते । युञ्जीत योगी सततमात्मानं मत्परायणः ॥ KÆrmP_2,11.51 // नमस्कृत्य तु योगीन्द्रान् सशिष्यांश्च विनायकम् । गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ॥ KÆrmP_2,11.52 // आसनं स्वस्तिकं बद्ध्वा पद्ममर्धमथापि वा । नासिकाग्रे समां दृष्टिमीषदुन्मीलितेक्षणः ॥ KÆrmP_2,11.53 // कृत्वाथ निर्भयः शान्तस्त्यक्त्वा मायामयं जगत् । स्वात्मन्यवस्थितं देवं चिन्तयेत् परमेश्वरम् ॥ KÆrmP_2,11.54 // शिखाग्रे द्वादशाङ्गुल्ये कल्पयित्वाथ पङ्कजम् । धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् ॥ KÆrmP_2,11.55 // aiÓvaryëÂadalaæ श्वेतं परं वैराग्यकर्णिकम् । चिन्तयेत् परमं कोशं कर्णिकायां हिरण्मयम् ॥ KÆrmP_2,11.56 // सर्वशक्तिमयं साक्षाद् यं प्राहुर्दिव्यमव्ययम् । ओङ्कारवाच्यमव्यक्तं रश्मिजालसमाकुलम् ॥ KÆrmP_2,11.57 // चिन्तयेत् तत्र विमलं परं ज्योतिर्यदक्षरम् । तस्मिन् ज्योतिषि विन्यस्यस्वात्मानं तदभेदतः ॥ KÆrmP_2,11.58 // ध्यायीताकाशमध्यस्थमीशं परमकारणम् । तदात्मा सर्वगो भूत्वा न किञ्चिदपि चिन्तयेत् ॥ KÆrmP_2,11.59 // एतद् गुह्यतमं ध्यानं ध्यानान्तरमथोच्यते । चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमम् ॥ KÆrmP_2,11.60 // आत्मानमथ कर्तारं तत्रानलसमत्विषम् । मध्ये वह्निशिखाकारं पुरुषं पञ्चविंशकम् ॥ KÆrmP_2,11.61 // चिन्तयेत् परमात्मानं तन्मध्ये गगनं परम् । ओङ्करबोधितं तत्त्वं शाश्वतं शिवमच्युतम् ॥ KÆrmP_2,11.62 // अव्यक्तं प्रकृतौ लीनं परं ज्योतिरनुत्तमम् । तदन्तः परमं तत्त्वमात्माधारं निरञ्जनम् ॥ KÆrmP_2,11.63 // ध्यायीत तन्मयो नित्यमेकरूपं महेश्वरम् । विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः ॥ KÆrmP_2,11.64 // संस्थाप्य मयि चात्मानं निर्मले परमे पदे । प्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा ॥ KÆrmP_2,11.65 // मदात्मा मन्मयो भस्म गृहीत्वा ह्यग्निहोत्रजम् । तेनोद्धृत्य तु सर्वाङ्गमग्निरित्यादिमन्त्रतः । चिन्तयेत् स्वात्मनीशानं परं ज्योतिः स्वरूपिणम् ॥ KÆrmP_2,11.66 // एष पाशुपतो योगः पशुपाशविमुक्तये । सर्ववेदान्तसारो ऽयमत्याश्रममिति श्रुतिः ॥ KÆrmP_2,11.67 // एतत् परतरं गुह्यं मत्सायुज्योपपादकम् । द्विजातीनां तु कथितं भक्तानां ब्रह्मचारिणाम् ॥ KÆrmP_2,11.68 // ब्रह्मचर्यमहिंसा च क्षमा शौचं तपो दमः । संतोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः ॥ KÆrmP_2,11.69 // एकेनाप्यथ हीनेन व्रतमस्य तु लुप्यते । तस्मादात्मगुणोपेतो मद्व्रतं वोढुमर्हति ॥ KÆrmP_2,11.70 // वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ऽनेन योगेन पूता मद्भावमागताः ॥ KÆrmP_2,11.71 // ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । ज्ञानयोगेन मां तस्माद् यजेत परमेश्वरम् ॥ KÆrmP_2,11.72 // अथवा भक्तियोगेन वैराग्येण परेण तु । चेतसा बोधयुक्तेन पूजयेन्मां सदा शुचिः ॥ KÆrmP_2,11.73 // सर्वकर्माणि संन्यस्य भिक्षाशी निष्परिग्रहः । प्राप्नोति मम सायुज्यं गुह्यमेतन्मयोदितम् ॥ KÆrmP_2,11.74 // अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारो यो मद्भक्तः स मे प्रियः ॥ KÆrmP_2,11.75 // संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः ॥ KÆrmP_2,11.76 // यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः ॥ KÆrmP_2,11.77 // अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी भक्तिमान् यः स मे प्रियः ॥ KÆrmP_2,11.78 // तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्मद्भक्तो मामुपैष्यति ॥ KÆrmP_2,11.79 // सर्वकर्माण्यपि सदा कुर्वाणो मत्परायणः । मत्प्रसादादवाप्नोति शाश्वतं परमं पदम् ॥ KÆrmP_2,11.80 // चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । निराशीर्निर्ममो भूत्वा मामेकं शरणं व्रजेत् ॥ KÆrmP_2,11.81 // त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तो ऽपि नैव तेन निबध्यते ॥ KÆrmP_2,11.82 // निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति तत्पदम् ॥ KÆrmP_2,11.83 // यदृच्छालाभतुष्टस्य द्वन्द्वातीतस्य चैव हि । कुर्वतो मत्प्रसादार्थं कर्म संसारनाशनम् ॥ KÆrmP_2,11.84 // मन्मना मन्नमस्कारो मद्याजी मत्परायणः । मामुपैष्यति योगीशं ज्ञात्वा मां परमेश्वरम् ॥ KÆrmP_2,11.85 // मद्बुद्धयो मां सततं बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः ॥ KÆrmP_2,11.86 // एवं नित्याभियुक्तानां मायेयं कर्मसान्वगम् । नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वता ॥ KÆrmP_2,11.87 // मद्बुद्धयो मां सततं पूजयन्तीह ये जनाः । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ KÆrmP_2,11.88 // ये ऽन्ये च कामभोगार्थं यजन्ते ह्यन्यदेवताः । तेषां तदन्तं विज्ञेयं देवतानुगतं फलम् ॥ KÆrmP_2,11.89 // ये चान्यदेवताभक्ताः पूजयन्तीह देवताः । मद्भावनासमायुक्ता मुच्यन्ते ते ऽपि भावतः ॥ KÆrmP_2,11.90 // तस्मादनीश्वरानन्यांस्त्यक्त्वा देवानशेषतः । मामेव संश्रयेदीशं स याति परमं पदम् ॥ KÆrmP_2,11.91 // त्यक्त्वा पुत्रादिषु स्नेहं निः शोको निष्परिग्रहः । यजेच्चामरणाल्लिङ्गे विरक्तः परमेश्वरम् ॥ KÆrmP_2,11.92 // ये ऽर्चयन्ति सदा लिङ्गं त्यक्त्वा भोगानशेषतः । एकेन जन्मना तेषां ददामि परमैश्वरम् ॥ KÆrmP_2,11.93 // परानन्दात्मकं लिङ्गं केवलं सन्निरञ्जनम् । ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम् ॥ KÆrmP_2,11.94 // ये चान्ये नियता भक्ता भावयित्वा विधानतः । यत्र क्वचन तल्लिङ्गमर्चयन्ति महेश्वरम् ॥ KÆrmP_2,11.95 // जले वा वह्निमध्ये वाव्योम्नि सूर्ये ऽथवान्यतः । रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम् ॥ KÆrmP_2,11.96 // सर्वं लिङ्गमयं ह्येतत् सर्वं लिङ्गे प्रतिष्ठितम् । तस्माल्लिङ्गे ऽर्चयेदीशं यत्र क्वचन शाश्वतम् ॥ KÆrmP_2,11.97 // अग्नौ क्रियावतामप्सु व्योम्नि सूर्ये मनीषिणाम् । këÂhÃdi«veva मूर्खाणां हृदि लिङ्गन्तुयोगिनाम् ॥ KÆrmP_2,11.98 // यद्यनुत्पन्नविज्ञानो विरक्तः प्रीतिसंयुतः । यावज्जीवं जपेद् युक्तः प्रणवं ब्रह्मणो वपुः ॥ KÆrmP_2,11.99 // अथवा शतरुद्रीयं जपेदामरणाद् द्विजः । एकाकी यतचित्तात्मा स याति परमं पदम् ॥ KÆrmP_2,11.100 // वसेद् वामरणाद् विप्रो वाराणस्यां समाहितः । सो ऽपीश्वरप्रसादेन याति तत् परमं पदम् ॥ KÆrmP_2,11.101 // तत्रोत्क्रमणकाले हि सर्वेषामेव देहिनाम् । ददाति तत् परं ज्ञानं येन मुच्येत बन्धनात् ॥ KÆrmP_2,11.102 // वर्णाश्रमविधिं कृत्स्नं कुर्वाणो मत्परायणः । तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम् ॥ KÆrmP_2,11.103 // ये ऽपि तत्र वसन्तीह नीचा वा पापयोनयः । सर्वे तरन्ति संसारमीश्वरानुग्रहाद् द्विजाः ॥ KÆrmP_2,11.104 // किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसाम् । धर्मं समाश्रयेत् तस्मान्मुक्तये नियतं द्विजाः ॥ KÆrmP_2,11.105 // एतद् रहस्यं वेदानां न देयं यस्य कस्य चित् । धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे ॥ KÆrmP_2,11.106 // व्यास उवाच इत्येतदुक्त्वा भगवानात्मयोगमनुत्तमम् । व्याजहार समासीनं नारायणमनामयम् ॥ KÆrmP_2,11.107 // मयैतद् bhëitaæ ज्ञानं हितार्थं ब्रह्मवादिनाम् । दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम् ॥ KÆrmP_2,11.108 // उक्त्वैवमथ योगीन्द्रानब्रवीद् भगवानजः । हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः ॥ KÆrmP_2,11.109 // भवन्तो ऽपि हि मज्ज्ञानं शिष्याणां विधिपूर्वकम् । उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम ॥ KÆrmP_2,11.110 // अयं नारायणो यो ऽहमीश्वरो नात्र संशयः । नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम् ॥ KÆrmP_2,11.111 // ममैषा परमा मूर्तिर्नारायणसमाह्वया । सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता ॥ KÆrmP_2,11.112 // ये त्वन्यथा प्रपश्यन्ति लोके भेददृशो जनाः । न ते मां संप्रपश्यन्ति जायन्ते च पुनः पुनः ॥ KÆrmP_2,11.113 // ये त्विमं विष्णुमव्यक्तं मां वा देवं महेश्वरम् । एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः ॥ KÆrmP_2,11.114 // तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् । मामेव संप्रपश्यध्वं पूजयध्वं तथैव हि ॥ KÆrmP_2,11.115 // ये ऽन्यथा मां प्रपश्यन्ति मत्वेमं देवतान्तरम् । ते यान्ति नरकान् घोरान् नाहं तेषुव्यवस्थितः ॥ KÆrmP_2,11.116 // मूर्खं वा पण्डितं वापि ब्राह्मणं वा मदाश्रयम् । मोचयामि श्वपाकं वा न नारायणनिन्दकम् ॥ KÆrmP_2,11.117 // तस्मादेष महायोगी मद्भक्तैः पुरुषोत्तमः । अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि ॥ KÆrmP_2,11.118 // एवमुक्त्वा समालिङ्ग्य वासुदेवं पिनाकधृक् । अन्तर्हितो ऽभवत् तेषां सर्वेषामेव पश्यताम् ॥ KÆrmP_2,11.119 // नारायणो ऽपि भगवांस्तापसं वेषमुत्तमम् । जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः ॥ KÆrmP_2,11.120 // ज्ञातं भवद्भिरमलं प्रसादात् परमेष्ठिनः । साक्षादेव महेशस्य ज्ञानं संसारनाशनम् ॥ KÆrmP_2,11.121 // गच्छध्वं विज्वराः सर्वे विज्ञानं परमेष्ठिनः । प्रवर्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः ॥ KÆrmP_2,11.122 // इदं भक्ताय शान्ताय धार्मिकायाहिताग्नये । विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः ॥ KÆrmP_2,11.123 // एवमुक्त्वा स विश्वात्मा योगिनां योगवित्तमः । नारायणो महायोगी जगामादर्शनं स्वयम् ॥ KÆrmP_2,11.124 // ते ऽपि देवादिदेवेशं नमस्कृत्य महेश्वरम् । नारायणं च भूतादिं स्वानि स्थानानि भेजिरे ॥ KÆrmP_2,11.125 // सनत्कुमारो भगवान् संवर्ताय महामुनिः । दत्तवानैश्वरं ज्ञानं सो ऽपि सत्यव्रताय तु ॥ KÆrmP_2,11.126 // सनन्दनो ऽपि योगीन्द्रः पुलहाय महर्षये । प्रददौ गौतमायाथ पुलहो ऽपि प्रजापतिः ॥ KÆrmP_2,11.127 // अङ्गिरा वेदविदुषे भरद्वाजाय दत्तवान् । जैगीषव्याय कपिलस्तथा पञ्चशिखाय च ॥ KÆrmP_2,11.128 // पराशरो ऽपि सनकात् पिता मे सर्वतत्त्वदृक् । लेभेतत्परमं ज्ञानं तस्माद् वाल्मीकिराप्तवान् ॥ KÆrmP_2,11.129 // ममोवाच पुरा देवः सतीदेहभवाङ्गजः । वामदेवो महायोगी रुद्रः किल पिनाकधृक् ॥ KÆrmP_2,11.130 // नारायणो ऽपि भगवान् देवकीतनयो हरिः । अर्जुनाय स्वयं साक्षात् दत्तवानिदमुत्तमम् ॥ KÆrmP_2,11.131 // यदहं लब्धवान् रुद्राद् वामदेवादनुत्तमम् । विशेषाद् गिरिशे भक्तिस्तस्मादारभ्य मे ऽभवत् ॥ KÆrmP_2,11.132 // शरण्यं शरणं रुद्रं प्रपन्नो ऽहं विशेषतः । भूतेशं गिरशं स्थाणुं देवदेवं त्रिशूलिनम् ॥ KÆrmP_2,11.133 // भवन्तो ऽपि हि तं देवं शंभुं गोवृषवाहनम् । प्रपद्यध्वं सपत्नीकाः सपुत्राः शरणं शिवम् ॥ KÆrmP_2,11.134 // वर्तध्वं तत्प्रसादेन कर्मयोगेन शङ्करम् । पूजयध्वं महादेवं गोपतिं भूतिभूषणम् ॥ KÆrmP_2,11.135 // एवमुक्ते ऽथ मुनयः शौनकाद्या महेश्वरम् । प्रणेमुः शाश्वतं स्थाणुं व्यासं सत्यवतीसुतम् ॥ KÆrmP_2,11.136 // अब्रुवन् हृष्टमनसः कृष्णद्वैपायनं प्रभुम् । साक्षादेव हृषीकेशं सर्वलोकमहेश्वरम् ॥ KÆrmP_2,11.137 // भवत्प्रसादादचला शरण्ये गोवृषध्वजे । इदानीं जायते भक्तिर्या देवैरपि दुर्लभा ॥ KÆrmP_2,11.138 // कथयस्व मुनिश्रेष्ठ कर्मयोगमनुत्तमम् । येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः ॥ KÆrmP_2,11.139 // त्वत्संनिधावेष सूतः शृणोतु भगवद्वचः । तद्वदाखिललोकानां रक्षणं धर्मसंग्रहम् ॥ KÆrmP_2,11.140 // यदुक्तं देवदेवेन विष्णुना कूर्मरूपिणा । पृष्टेन मुनिभिः पूर्वं शक्रेणामृतमन्थने ॥ KÆrmP_2,11.141 // श्रुत्वा सत्यवतीसूनुः कर्मयोगं सनातनम् । मुनीनां bhëitaæ कृष्णः प्रोवाच सुसमाहितः ॥ KÆrmP_2,11.142 // य इमं पठते नित्यं संवादं कृत्तिवाससः । सनत्कुमारप्रमुखैः सर्वपापैः प्रमुच्यते ॥ KÆrmP_2,11.143 // श्रावयेद् वा द्विजान् शुद्धान् ब्रह्मचर्यपरायणान् । यो वा विचारयेदर्थं स याति परमां गतिम् ॥ KÆrmP_2,11.144 // यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ KÆrmP_2,11.145 // तस्मात् सर्वप्रयत्नेन पठितव्यो मनीषिभिः । श्रोतव्यश्चाथ मन्तव्यो विशेषाद् ब्राह्मणैः सदा ॥ KÆrmP_2,11.146 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) एकादशो ऽध्यायः _____________________________________________________________ व्यास उवाच शृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम् । कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम् ॥ KÆrmP_2,12.1 // आम्नायसिद्धमखिलं ब्रिह्मणानुप्रदर्शितम् । ऋषीणां शृण्वतां पूर्वं मनुराह प्रजापतिः ॥ KÆrmP_2,12.2 // सर्वपापहरं पुण्यमृषिसङ्घैर्निषेवितम् । समाहितधियो यूयं शृणुध्वं गदतो मम ॥ KÆrmP_2,12.3 // कृतोपनयनो वेदानधीयीत द्विजोत्तमाः । garbhëÂame ऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः ॥ KÆrmP_2,12.4 // दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः । भिक्षाहारो गुरुहितो वीक्षमाणो गुरुर्मुखम् ॥ KÆrmP_2,12.5 // कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा । ब्राह्मणानां त्रिवित् सूत्रं कौशं वा वस्त्रमेव वा ॥ KÆrmP_2,12.6 // सदोपवीती चैव स्यात् सदा बद्धशिखो द्विजः । अन्यथा यत् कृतं कर्म तद् भवत्ययथाकृतम् ॥ KÆrmP_2,12.7 // वसेदविकृतं वासः कार्पासं वा कषायकम् । तदेव परिधानीयं शुक्लमच्छिद्रमुत्तमम् ॥ KÆrmP_2,12.8 // उत्तरं तु समाख्यातं वासः कृष्णाजिनं शुभम् । अभावे गव्यमजिनं रौरवं वा विधीयते ॥ KÆrmP_2,12.9 // उद्धृत्य दक्षिणं बाहुं सव्ये बाहौ समर्पितम् । उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने ॥ KÆrmP_2,12.10 // सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः । प्राचीनावीतमित्युक्तं पित्र्ये कर्मणि योजयेत् ॥ KÆrmP_2,12.11 // अग्न्यगारे गवां गोष्ठे होमे जप्ये तथैव च । स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ ॥ KÆrmP_2,12.12 // उपासने गुरूणां च संध्ययोः साधुसंगमे । उपवीती भवेन्नित्यं विधिरेष सनातनः ॥ KÆrmP_2,12.13 // मौञ्जी त्रिवृत् समा श्लक्षणा कार्या विप्रस्य मेखला । मुञ्जाभावे कुशेनाहुर्ग्रन्थिनैकेन वा त्रिभिः ॥ KÆrmP_2,12.14 // धारयेद् बैल्वपालाशौ दण्डौ केशान्तकौ द्विजः । यज्ञार्हवृक्षजं वाथ सौम्यमव्रणमेव च ॥ KÆrmP_2,12.15 // सायं प्रातर्द्विजः संध्यामुपासीत समाहितः । कामाल्लोभाद् भयान्मोहात् त्यक्तेन पतितो भवेत् ॥ KÆrmP_2,12.16 // अग्निकार्यं ततः कुर्यात् सायं प्रातः प्रसन्नधीः । स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा ॥ KÆrmP_2,12.17 // देवताभ्यर्चनं कुर्यात् पुष्पैः पत्रेण वाम्बुभिः । अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ॥ KÆrmP_2,12.18 // असावहं भो नामेति सम्यक् प्रणतिपूर्वकम् । आयुरारोग्यसिद्ध्यर्थं तन्द्रादिपरिवर्जितः ॥ KÆrmP_2,12.19 // आयुष्णान् भव सौम्येति वाच्यो विप्रो ऽभिवादने । अकारश्चास्य नाम्नो ऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ KÆrmP_2,12.20 // न कुर्याद् यो ऽभिवादस्य द्विजः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ KÆrmP_2,12.21 // व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ KÆrmP_2,12.22 // लौकिकं वैदिकं चापि तथाध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ KÆrmP_2,12.23 // नोदकं धारयेद् भैक्षं पुष्पाणि समिधस्तथा । एवंविधानि चान्यानि न दैवाद्येषु कर्मसु ॥ KÆrmP_2,12.24 // ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥ KÆrmP_2,12.25 // उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः । मातुलः श्वशुरस्त्राता मातामहपितामहौ । वर्णज्येष्ठः पितृव्यश्च पुंसो ऽत्र गुरवः स्मृताः ॥ KÆrmP_2,12.26 // माता मातामही गुर्वो पितुर्मातुश्च सोदराः । श्वश्रूः पितामहीज्येष्ठा धात्री च गुरवः स्त्रियः ॥ KÆrmP_2,12.27 // इत्युक्तो गुरुवर्गो ऽयं मातृतः पितृतो द्विजाः । अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः ॥ KÆrmP_2,12.28 // गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य k­täjali÷ / नैतैरुपविशेत् सार्धं विवदेन्नात्मकारणात् ॥ KÆrmP_2,12.29 // जीवितार्थमपि द्वेषाद् गुरुभिर्नैव bhëaïam । उदितो ऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ॥ KÆrmP_2,12.30 // गुरूणामपि सर्वेषां पूज्याः पञ्च विशेषतः । तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ॥ KÆrmP_2,12.31 // यो भावयति या सूते येन विद्योपदिश्यते । ज्येष्ठो भ्राता च भर्ता च पञ्चैते गुरवः स्मृताः ॥ KÆrmP_2,12.32 // आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः । पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ॥ KÆrmP_2,12.33 // यावत् पिता च माता च द्वावेतौ निर्विकारिणौ । तावत् सर्वं परित्यज्य पुत्रः स्यात् तत्परायणः ॥ KÆrmP_2,12.34 // पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि । स पुत्रः सकलं धर्ममाप्नुयात् तेन कर्मणा ॥ KÆrmP_2,12.35 // नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः । तयोः प्रत्युपकारो ऽपि न कथञ्चन विद्यते ॥ KÆrmP_2,12.36 // तयोर्नित्यं प्रियं कुर्यात् कर्मणा मनसा गिरा । न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ॥ KÆrmP_2,12.37 // वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा । धर्मसारः समुद्दिष्टः प्रेत्यानन्तफलप्रदः ॥ KÆrmP_2,12.38 // सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया । शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चापद्यते दिवि ॥ KÆrmP_2,12.39 // यो भ्रातरं पितृसमं ज्येष्ठं मूर्खो ऽवमन्यते । तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ॥ KÆrmP_2,12.40 // पुंसा वर्त्मनिविष्टेन पूज्यो भर्ता तु सर्वदा । याति दातरि लोके ऽस्मिन् उपकाराद्धि गौरवम् ॥ KÆrmP_2,12.41 // येनरा भर्तृपिण्डार्थं स्वान् प्राणान् संत्यजन्ति हि । तेषामथाक्षयांल्लोकान् प्रोवाच भगवान् मनुः ॥ KÆrmP_2,12.42 // मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् । असावहमिति ब्रूयुः प्रत्युत्थाय यवीयसः ॥ KÆrmP_2,12.43 // अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् । भोभवत्पूर्वकं tvenamabhibhëeta धर्मवित् ॥ KÆrmP_2,12.44 // अभिवाद्याश्च पूज्यश्च शिरसा वन्द्य एव च । ब्राह्मणः क्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ॥ KÆrmP_2,12.45 // नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथञ्चन । ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ॥ KÆrmP_2,12.46 // ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति स्थितिः । सवर्णेषु सवर्णानां कार्यमेवाभिवादनम् ॥ KÆrmP_2,12.47 // गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ KÆrmP_2,12.48 // विद्या कर्म वयो बन्धुर्वित्तं भवति पञ्चमम् । मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तरात् ॥ KÆrmP_2,12.49 // पञ्चानां त्रिषु वर्णेषु भूयांसि बलवन्ति च । यत्र स्युः सो ऽत्र मानार्हः शूद्रो ऽपि दशमीं गतः ॥ KÆrmP_2,12.50 // पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे ह्यचक्षुषे । वृद्धाय भारबुग्नाय रोगिणे दुर्बलाय च ॥ KÆrmP_2,12.51 // भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतो ऽन्वहम् । निवेद्य गुरवे ऽश्नीयाद् वाग्यतस्तदनुज्ञया ॥ KÆrmP_2,12.52 // भवत्पूर्वं चरेद् भैक्ष्यमुपनीतो द्विजोत्तमः । भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ KÆrmP_2,12.53 // मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत् ॥ KÆrmP_2,12.54 // सजातीयगृहेष्वेव सार्ववर्णिकमेव वा । भैक्ष्यस्य चरणं प्रोक्तं पतितादिषु वर्जितम् ॥ KÆrmP_2,12.55 // वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु । ब्रह्मचर्याहरेद् भैक्षं गृहेभ्यः प्रयतो ऽन्वहम् ॥ KÆrmP_2,12.56 // गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ KÆrmP_2,12.57 // सर्वं वा विचरेद् ग्रामं पूर्वोक्तानामसंभवे । नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन् ॥ KÆrmP_2,12.58 // समाहृत्य तु तद् भैक्षं यावदर्थममायया । भुञ्जीत प्रयतो नित्यं वाग्यतो ऽनन्यमानसः ॥ KÆrmP_2,12.59 // भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेद् व्रती । भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ KÆrmP_2,12.60 // पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् । दृष्ट्वा हृष्येत् प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ KÆrmP_2,12.61 // अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात् तत्परिवर्जयेत् ॥ KÆrmP_2,12.62 // प्राङ्मुखो ऽन्नानि भुञ्जीत सूर्याभिमुख एव वा । नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः ॥ KÆrmP_2,12.63 // प्रक्षाल्य पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् । शुचौ देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ॥ KÆrmP_2,12.64 // इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्वादशो ऽध्यायः _____________________________________________________________ व्यास उवाच भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे । ओष्ठावलमोकौ स्पृष्ट्वा वासो विपरिधाय च ॥ KÆrmP_2,13.1 // रेतोमूत्रपुरीषाणामुत्सर्गे 'yuktabhëaïe । ष्ठीवित्वाध्ययनारम्भे कासश्वासागमे तथा ॥ KÆrmP_2,13.2 // चत्वरं वा श्मशानं वा समाक्रम्य द्विजोत्तमः । संध्ययोरुभयोस्तद्वदाचान्तो ऽप्याचमेत् पुनः ॥ KÆrmP_2,13.3 // caï¬Ãlamlecchasaæbhëe strÅÓÆdrocchi«Âabhëaïe / उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् । आचामेदश्रुपाते वा लोहितस्य तथैव च ॥ KÆrmP_2,13.4 // भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः । आचान्तो ऽप्याचमेत् सुप्त्वा सकृत्सकृदथान्यतः ॥ KÆrmP_2,13.5 // अग्नेर्गवामथालम्भे स्पृष्ट्वा प्रयतमेव वा । स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय च ॥ KÆrmP_2,13.6 // उपस्पृशेज्जलं वार्द्रं तृणं वा भूमिमेव वा । केशानां चात्मनः स्पर्शे वाससो ऽक्षालितस्य च ॥ KÆrmP_2,13.7 // अनुष्णाभिरफेनाबिरदुष्टाभिश्च धर्मतः । शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ्मुखः ॥ KÆrmP_2,13.8 // शिरः प्रावृत्य कण्ठं वा मुक्तकच्छसिखो ऽपि वा । अकृत्वा पादयोः शौचमाचान्तो ऽप्यशुचिर्भवेत् ॥ KÆrmP_2,13.9 // सोपानत्को जलस्थो वा नोष्णीषी वाचमेद् बुधः । न चैव वर्षधाराभिर्न तिष्ठन् नोद्धृतोदकैः ॥ KÆrmP_2,13.10 // नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः । न पादुकासनस्थो वा बहिर्जानुरथापि वा ॥ KÆrmP_2,13.11 // न जल्पन् न हसन् प्रेक्षन् शयानः प्रह्व एव च । नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ॥ KÆrmP_2,13.12 // शूद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च । न चैवाङ्गुलिभिः शब्दं न कुर्वन् नान्यमानसः ॥ KÆrmP_2,13.13 // न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः । न पाणिक्षुभिताभिर्वा न बहिष्कक्ष एव वा ॥ KÆrmP_2,13.14 // हृद्गाभिः पूयते विप्रः कण्ठ्याभिः क्षत्रियः शुचिः । प्राशिताभिस्तथावैश्यः स्त्रीशूद्रौ स्पर्शतो ऽन्ततः ॥ KÆrmP_2,13.15 // अङ्गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते । अन्तराङ्गुष्ठदेशिन्यो पितॄणां तीर्थमुत्तमम् ॥ KÆrmP_2,13.16 // कनिष्ठामूलतः पश्चात् प्राजापत्यं प्रचक्षते । अङ्गुल्यग्रे स्मृतं दैवं तदेवार्षं प्रकीर्तितम् ॥ KÆrmP_2,13.17 // मूले वा दैवमार्षं स्यादाग्नेयं मध्यतः स्मृतं । तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ॥ KÆrmP_2,13.18 // ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् । कायेन वाथ दैवेन तु पित्र्येण वै द्विजाः ॥ KÆrmP_2,13.19 // त्रिः प्राश्नीयादपः पूर्वं ब्राह्मणः प्रयतस्ततः । संमृज्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत् ॥ KÆrmP_2,13.20 // अङ्गुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः । तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापृटद्वयम् ॥ KÆrmP_2,13.21 // कनिष्ठाङ्गुष्ठयोगेन श्रवणे समुपस्पृशेत् । सर्वासामथ योगेन हृदयं तु तलेन वा । संस्पृशेद् वा शिरस्तद्वदङ्गुष्ठेनाथवा द्वयम् ॥ KÆrmP_2,13.22 // त्रिः प्राश्नीयाद् यदम्भस्तु सुप्रीतास्तेन देवताः । ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुमः ॥ KÆrmP_2,13.23 // गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् । संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ॥ KÆrmP_2,13.24 // नासत्यदस्त्रौ प्रीयेते स्पृष्टे नासापुटद्वये । कर्णयोः स्पृष्टयोस्तद्वत् प्रीयेते चानिलानलौ ॥ KÆrmP_2,13.25 // संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः । मूर्ध्नि संस्पर्शनादेकः प्रीतः स पुरुषो भवेत् ॥ KÆrmP_2,13.26 // नोच्छिष्टं कुर्वते मुख्या विप्रुषो ऽङ्गं नयन्ति याः । दन्तवद् दन्तलग्नेषु जिह्वास्पर्शे ऽशुचिर्भवेत् ॥ KÆrmP_2,13.27 // स्पृशान्ति बिन्दवः पादौ य आचामयतः परान् । भूमिगैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ KÆrmP_2,13.28 // मदुपर्के च सोमे च ताम्बूलस्य च भक्षणे । फलमूले चेक्षुदण्डे न दोषं प्राह वे मनुः ॥ KÆrmP_2,13.29 // प्रचरंश्चान्नपानेषु द्रव्यहस्तो भवेन्नरः । भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ KÆrmP_2,13.30 // तैजसं वै समादाय यद्युच्छिष्टो भवेद् द्विजः । भूमौ निक्षिप्य तद् द्रव्यमाचम्याभ्युक्षयेत् तु तत् ॥ KÆrmP_2,13.31 // यद्यमत्रं समादाय भवेदुच्छेषणान्वितः । अनिधायैव तद् द्रव्यमाचान्तः शुचितामियात् । वस्त्रादिषु विकल्पः स्यात् तत्संस्पृष्ट्वाचमेदिह ॥ KÆrmP_2,13.32 // अरण्ये ऽनुदके रात्रौ चौरव्याघ्राकुले पथि । कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ॥ KÆrmP_2,13.33 // निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः । अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद् दक्षिणामुखः ॥ KÆrmP_2,13.34 // अन्तर्धाय महीं këÂhai÷ पत्रैर्लोष्ठतृणेन वा । प्रावृत्य च शिरः कुर्याद् विण्मूत्रस्य विसर्जनम् ॥ KÆrmP_2,13.35 // छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु । अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ॥ KÆrmP_2,13.36 // न गोमये न कृष्टे वा महावृक्षे न Óìvale । न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ॥ KÆrmP_2,13.37 // न जीर्णदेवायतने न वल्मीके कदाचन । न ससत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत् ॥ KÆrmP_2,13.38 // तुषाङ्गारकपालेषु राजमार्गे तथैव च । न क्षेत्रे न विले वापि न तीर्थे न चतुष्पथे ॥ KÆrmP_2,13.39 // नोद्यानोदसमीपे वा नोषरे न पराशुचौ । न सोपानत्पादुको वा छत्री वा नान्तरिक्षके ॥ KÆrmP_2,13.40 // न चैवाभिमुखे स्त्रीणां गुरुब्राह्मणयोर्गवाम् । न देवदेवालययोरपामपि कदाचन ॥ KÆrmP_2,13.41 // न ज्योतींषि निरीक्षन्वानसंध्याभिमुखो ऽपिवा । प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥ KÆrmP_2,13.42 // आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणम् । कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ॥ KÆrmP_2,13.43 // नाहरेन्मृत्तिकां विप्रः पांशुलान्न च कर्दमात् । न मार्गान्नोषराद् देशाच्छौचशिष्टां परस्य च ॥ KÆrmP_2,13.44 // न देवायतनात् कूपाद् ग्रामान्न च जलात् तथा । उपस्पृशेत् ततो नित्यं पूर्वोक्तेन विधानतः ॥ KÆrmP_2,13.45 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयोदशो ऽध्यायः _____________________________________________________________ व्यास उवाच एवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः । आहूतो ऽध्ययनं कुर्याद् वीक्षमाणो गुरोर्मुखम् ॥ KÆrmP_2,14.1 // नित्यमुद्यतपाणिः स्यात् साध्वाचारः सुसंयतः । आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ KÆrmP_2,14.2 // pratiÓravaïasaæbhëe शयानो न समाचरेत् । नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ KÆrmP_2,14.3 // नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ । गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ KÆrmP_2,14.4 // नोदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वोत gatibhëaïace«Âitam // KÆrmP_2,14.5 // गुरोर्यत्र परीवादो निन्दा चापि प्रवर्तते । कर्णइं तत्र पिधातव्यौ गन्तव्यं वा ततो ऽन्यतः ॥ KÆrmP_2,14.6 // दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः । न चैवास्योत्तरं ब्रूयात् स्थितो नासीत सन्निधौ ॥ KÆrmP_2,14.7 // उदकुम्भं कुशान् पुष्पं समिधो ऽस्याहरेत् सदा । मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ॥ KÆrmP_2,14.8 // नास्य निर्माल्यशयनं पादुकोपानहावपि । आक्रमेदासनं चास्य छायादीन् वा कदाचन ॥ KÆrmP_2,14.9 // साधयेद् dantakëÂhÃdÅn लब्धं चास्मै निवेदयेत् । अनापृच्छ्य न गन्तव्यं भवेत् प्रियहिते रतः ॥ KÆrmP_2,14.10 // न पादौ सारयेदस्य संनिधाने कदाचन । जृम्भितं हसितं चैव कण्ठप्रावरणं तथा । वर्जयेत् सन्निधौ नित्यमवस्फोचनमेव च ॥ KÆrmP_2,14.11 // यथाकालमधीयीत यावन्न विमना गुरुः । आसीताधो गुरोः कूर्चे फलके वा समाहितः ॥ KÆrmP_2,14.12 // आसने शयने याने नैव तिष्ठेत् कदाचन । धावन्तमनुधावेत गच्छन्तमनुगच्छति ॥ KÆrmP_2,14.13 // गो ऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च । आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ KÆrmP_2,14.14 // जितेन्द्रियः स्यात् सततं वश्यात्माक्रोधनः शुचिः । प्रयुञ्जीत सदा वाचं मधुरां hitabhëiïÅm ॥ KÆrmP_2,14.15 // गन्धमाल्यं रसं कल्यां शुक्तं प्राणिविहिंसनम् । अभ्यङ्गं cäcanopÃnacchatradhÃraïameva च ॥ KÆrmP_2,14.16 // कामं लोभं भयं निद्रां गीतवादित्रनर्तनम् । आतर्जनं परीवादं स्त्रीप्रेक्षालम्भनं तथा । परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ॥ KÆrmP_2,14.17 // उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् । आहरेद् यावदर्थानि भैक्ष्यं चाहरहश्चरेत् ॥ KÆrmP_2,14.18 // कृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत् । अनृत्यदर्शो सततं भवेद् गीतादिनिः स्पृहः ॥ KÆrmP_2,14.19 // नादित्यं वै समीक्षेत न चरेद् दन्तधावनम् । एकान्तमशुचिस्त्रीभिः ÓÆdrÃntyairabhibhëaïam // KÆrmP_2,14.20 // गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः । कलापकर्षणस्नानं नाचरेद्धि कदाचन ॥ KÆrmP_2,14.21 // न कुर्यान्मानसं विप्रो गुरोस्त्यागे कदाचन । मोहाद्वा यदि वा लोभात् त्यक्तेन पतितो भवेत् ॥ KÆrmP_2,14.22 // लौकिकं वैदिकं चापि तथाध्यात्मिकमेव च । आददीत यतो ज्ञानं न तं द्रुह्येत् कदाचन ॥ KÆrmP_2,14.23 // गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ॥ KÆrmP_2,14.24 // गुरोर्गुरौ सन्निहिते गुरुवद् भक्तिमाचरेत् । न चातिसृष्टो गुरुणा स्वान् गुरूनबिवादयेत् ॥ KÆrmP_2,14.25 // विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु । प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ॥ KÆrmP_2,14.26 // श्रेयःसु गुरुवद् वृत्तिं नित्यमेव समाचरेत् । गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ KÆrmP_2,14.27 // बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि । अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ KÆrmP_2,14.28 // उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने । न कुर्याद् गुरुपुत्रस्य पादयोः शौचमेव च ॥ KÆrmP_2,14.29 // गुरुवत् परिपूज्यास्तु सवर्णा गुरुयोषितः । असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥ KÆrmP_2,14.30 // अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ KÆrmP_2,14.31 // गुरुपत्नी तु युवती नाभिवाद्येह पादयोः । कुर्वोत वन्दनं भूम्यामसावहमिति ब्रुवन् ॥ KÆrmP_2,14.32 // विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् । गुरुदारेषु कुर्वोत सतां धर्ममनुस्मरन् ॥ KÆrmP_2,14.33 // मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा । संपूज्या गुरुपत्नीव समास्ता गुरुभार्यया ॥ KÆrmP_2,14.34 // भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि । विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥ KÆrmP_2,14.35 // पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि । मातृवद् वृत्तिमातिष्ठेन्मात् ताभ्यो गरीयसी ॥ KÆrmP_2,14.36 // एवमाचारसंपन्नमात्मवन्तमदाम्भिकम् । वेदमध्यापयेद् धर्मं पुराणाङ्गानि नित्यशः ॥ KÆrmP_2,14.37 // संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् । हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ॥ KÆrmP_2,14.38 // आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः । शक्तो 'nnador'tho स्वःसाधुरध्याप्या दश धर्मतः ॥ KÆrmP_2,14.39 // कृतज्ञश्च तथाद्रोही मेधावी शुभकृन्नरः । आप्तः प्रियो ऽथ विधिवत् षडध्याप्या द्विजातयः । एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितान् ॥ KÆrmP_2,14.40 // आचम्य संयतो नित्यमधीयीत उदङ्मुखः । उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् । अधीष्व भो इति ब्रूयाद् विरामो ऽस्त्विति चारमेत् ॥ KÆrmP_2,14.41 // प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः । प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ॥ KÆrmP_2,14.42 // ब्राह्मणः प्रणवं कुर्यादन्ते च विधिवद् द्विजः । कुर्यादध्ययनं नित्यं स brahmäjalipÆrvata÷ // KÆrmP_2,14.43 // सर्वेषामेव भूतानां वेदश्चक्षुः सनातनम् । अधीयीताप्ययं नित्यं ब्राह्मण्याच्च्यवते ऽन्यथा ॥ KÆrmP_2,14.44 // यो ऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः । प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि ॥ KÆrmP_2,14.45 // यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः । सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ॥ KÆrmP_2,14.46 // अथर्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः । धर्माङ्गानि पुराणानि मांसैस्तर्पयते सुरान् ॥ KÆrmP_2,14.47 // अपां समीपे नियतो नैत्यकं विधिमाश्रितः । गायत्रीमप्यधीयीत गत्वारण्यं समाहितः ॥ KÆrmP_2,14.48 // सहस्रपरमां देवीं शतमध्यां दशावराम् । गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्तितः ॥ KÆrmP_2,14.49 // गायत्रीं चैव वेदांश्च तुलयातोलयत् प्रभुः । एकतश्चतुरो वेदान् गायत्रीं च तथैकतः ॥ KÆrmP_2,14.50 // ओङ्कारमादितः कृत्वा व्याहृतीस्तदनन्तरम् । ततो ऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ॥ KÆrmP_2,14.51 // पुराकल्पे समुत्पन्ना भूर्भुवःस्वः सनातनाः । महाव्याहृतयस्तिस्त्रः सर्वाशुभनिबर्हणाः ॥ KÆrmP_2,14.52 // प्रधानं पुरुषः कालो विष्णुर्ब्रह्मा महेश्वरः । सत्त्वं रजस्तमस्तिस्त्रः क्रमाद् व्याहृतयः स्मृताः ॥ KÆrmP_2,14.53 // ओङ्कारस्तत् परं ब्रह्म सावित्री स्यात् तदक्षरम् । एष मन्त्रो महायोगः सारात् सार उदाहृतः ॥ KÆrmP_2,14.54 // यो ऽधीते ऽहन्यहन्येतां गायत्रीं वेदमातरम् । विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥ KÆrmP_2,14.55 // गायत्री वेदजननी गायत्री लोकपावनी । न गायत्र्याः परं जप्यमेतद् विज्ञाय मुच्यते ॥ KÆrmP_2,14.56 // श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः । ëìhyÃæ प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥ KÆrmP_2,14.57 // उत्सृज्य ग्रामनगरं मासान् vipror'ddhapa¤camÃn / अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥ KÆrmP_2,14.58 // पुष्ये तु छन्दसां कुर्याद् बहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्ने प्रथमे ऽहनि ॥ KÆrmP_2,14.59 // छन्दांस्यूर्ध्वमथोभ्यस्येच्छुक्लपक्षेषु वै द्विजः । वेदाङ्गानि पुराणानि कृष्णपक्षे च मानवम् ॥ KÆrmP_2,14.60 // इमान् नित्यमनध्यायानदीयानो विवर्जयेत् । अध्यापनं च कुर्वाणो ह्यभ्यस्यन्नपि यत्नतः ॥ KÆrmP_2,14.61 // कर्णश्रवे ऽनिले रात्रौ दिवा पांशुसमूहने । विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे । आकालिकमनध्यायमेतेष्वाह प्रजापतिः ॥ KÆrmP_2,14.62 // एतानभ्युदितान् विद्याद् यदा प्रादुष्कृताग्निषु । तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ॥ KÆrmP_2,14.63 // निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । एतानाकालिकान् विद्यादनध्यायानृतावपि ॥ KÆrmP_2,14.64 // प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने । सज्योतिः स्यादनध्यायः शेषरात्रौ यथा दिवा ॥ KÆrmP_2,14.65 // नित्यानध्याय एव स्याद् ग्रामेषु नगरेषु च । धर्मनैपुण्यकामानां पूतिगन्धे च नित्यशः ॥ KÆrmP_2,14.66 // अन्तः शवगते ग्रामे वृषलस्य च सन्निधौ । अनध्यायो रुद्यमाने समवाये जनस्य च ॥ KÆrmP_2,14.67 // उदके मध्यरात्रे च विण्मूत्रे च विसर्जने । उच्छिष्टः श्राद्धबुक् चैव मनसापि न चिन्तयेत् ॥ KÆrmP_2,14.68 // प्रतिगृह्य द्विजो विद्वानेकोदिष्टस्य केतनम् । त्र्यहं न कीर्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ॥ KÆrmP_2,14.69 // यावदेको ऽनुदिष्टस्य स्नेहो गन्धश्च तिष्ठति । विप्रस्य विदुषो देहे तावद् ब्रह्म न कीर्तयेत् ॥ KÆrmP_2,14.70 // शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् । नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥ KÆrmP_2,14.71 // नीहारे बाणशब्दे च संध्ययोरुभयोरपि । अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ॥ KÆrmP_2,14.72 // उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् । अष्टकासु त्वहोरात्रं ऋत्वन्त्यासु च रात्रिषु ॥ KÆrmP_2,14.73 // मार्गशीर्षे तथा पौषे माघमासे तथैव च । तिस्त्रो ऽष्टकाः समाख्याता कृष्णपक्षेतु सूरिभिः ॥ KÆrmP_2,14.74 // श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च । कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥ KÆrmP_2,14.75 // समानविद्ये च मृते तथा सब्रह्मचारिणि । आचार्ये संस्थिते वापि त्रिरात्रं क्षपणं स्मृतम् ॥ KÆrmP_2,14.76 // छिद्राण्येतानि विप्राणांये ऽनध्यायः प्रकीर्तिताः । हिंसन्ति राक्षसास्तेषु तस्मादेतान् विवर्जयेत् ॥ KÆrmP_2,14.77 // नैत्यके नास्त्यनध्यायः संध्योपासन एव च । उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ॥ KÆrmP_2,14.78 // एकामृचमथैकं वा यजुः सामाथवा पुनः । अष्टकाद्यास्वधीयीत मारुते चातिवायति ॥ KÆrmP_2,14.79 // अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः । न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत् ॥ KÆrmP_2,14.80 // एष धर्मः समासेन कीर्तितो ब्रह्मचारिणाम् । ब्रह्मणाभिहितः पूर्वमृषीणां भावितात्मनाम् ॥ KÆrmP_2,14.81 // यो ऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः । स saæmƬho न saæbhëyo वेदबाह्यो द्विजातिभिः ॥ KÆrmP_2,14.82 // न वेदपाठमात्रेण संतुष्टो वै भवेद् द्विजः । पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति ॥ KÆrmP_2,14.83 // यो ऽधीत्य विधिवद् वेदं वेदार्थं न विचारयेत् । ससान्वयः शूद्रकल्पः पात्रतां न प्रपद्यते ॥ KÆrmP_2,14.84 // यदि त्वात्यन्तिकं वासं कर्तुमिच्छति वै गुरौ । युक्तः परिचरेदेनमाशरीरविमोक्षणात् ॥ KÆrmP_2,14.85 // गत्वा वनं वा विधिवज्जुहुयाज्जातवेदसम् । अधीयीत सदा नित्यं ब्रह्मनिष्ठः समाहितः ॥ KÆrmP_2,14.86 // सावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः । अभ्यसेत् सततं युक्ते भस्मस्नानपरायणः ॥ KÆrmP_2,14.87 // एतद् विधानं परमं पुराणं वेदागमे सम्यगिहेरितं वः । पुरा महर्षिप्रवराभिपृष्टः स्वायंभुवो यन्मनुराह देवः ॥ KÆrmP_2,14.88 // एवमीश्वरसमर्पितान्तरो यो ऽनुतिष्ठति विधिं विधानवित् । मोहजालमपहाय सो ऽमृतो याति तत् पदमनामयं शिवम् ॥ KÆrmP_2,14.89 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशो ऽध्यायः _____________________________________________________________ व्यास उवाच वेदं वेदौ तथा वेदान् वेदान् वा चतुरो द्विजाः । अधीत्य चाधिगम्यार्थं ततः स्नायाद् द्विजोत्तमः ॥ KÆrmP_2,15.1 // गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया । चीर्णव्रतो ऽथ युक्तात्मा सशक्तः स्नातुमर्हति ॥ KÆrmP_2,15.2 // वैणवीं धारयेद् यष्टिमन्तर्वासस्तथोत्तरम् । यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ KÆrmP_2,15.3 // छत्रं चोष्णीषममलं पादुके चाप्युपानहौ । रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ॥ KÆrmP_2,15.4 // स्वाध्याये नित्ययुक्तः स्याद् बहिर्माल्यं न धारयेत् । anyatrakäcanÃd विप्रोनरक्तां बिभृयात् स्त्रजम् ॥ KÆrmP_2,15.5 // शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः । न जीर्णमलवद्वासा भवेद् वै विभवे सति ॥ KÆrmP_2,15.6 // न रक्तमुल्बणं चान्यधृतं वासो न कुण्डिकाम् । नोपानहौ स्त्रजं चाथ पादुके च प्रयोजयेत् ॥ KÆrmP_2,15.7 // उपवीतमलङ्कारं दर्भान् कृष्णाजिनानि च । नापसव्यं परीदध्याद् वासो न विकृतं वसेत् ॥ KÆrmP_2,15.8 // आहरेद् विधिवद् दारान् सदृशानात्मनः शुभान् । रूपलक्षणसंयुक्तान् योनिदोषविवर्जितान् ॥ KÆrmP_2,15.9 // अमातृगोत्रप्रभवामसमानर्षिगोत्रजाम् । आहरेद् ब्राह्मणो भार्यां शीलशौचसमन्विताम् ॥ KÆrmP_2,15.10 // ऋतुकालाभिगामी स्याद् यावत् पुत्रो ऽभिजायते । वर्जयेत् प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥ KÆrmP_2,15.11 // षष्ठ्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ KÆrmP_2,15.12 // आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् । व्रतानि स्नातको नित्यं पावनानि च पालयेत् ॥ KÆrmP_2,15.13 // वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । अकुर्वाणः पतत्याशु नरकानतिभीषणान् ॥ KÆrmP_2,15.14 // अब्यसेत् प्रयतो वेदं महायज्ञान् न हापयेत् । कुर्याद् गृह्याणि कर्माणि संध्योपासनमेव च ॥ KÆrmP_2,15.15 // सख्यं समाधैकैः कुर्यादुपेयादीश्वरं सदा । दैवतान्यपि गच्छेत कुर्याद् भार्याभिपोषणम् ॥ KÆrmP_2,15.16 // न धर्मं ख्यापयेद् विद्वान् न पापं गूहयेदपि । कुर्वोतात्महितं नित्यं सर्वभूतानिकम्पकः ॥ KÆrmP_2,15.17 // वयसः karmaïor'thasya श्रुतस्याभिजनस्य च । वेषवाग्बुद्धिसारूप्यमाचरन् विचरेत् सदा ॥ KÆrmP_2,15.18 // श्रुतिस्मृत्युदितः सम्यक् साधुभिर्यश्च सेवितः । तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ॥ KÆrmP_2,15.19 // येनास्य पितरो याता येन याताः पितामहाः । तेन यायात् सतां मार्गं तेन गच्छन् न रिष्यति ॥ KÆrmP_2,15.20 // नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् । सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ॥ KÆrmP_2,15.21 // संध्यास्नानपरो नित्यं ब्रह्मयज्ञुपरायणः । अनसूयी मृदुर्दान्तो गृहस्थः प्रेत्य वर्धते ॥ KÆrmP_2,15.22 // वीतरागभयक्रोधो लोभमोहविवर्जितः । सावित्रीजाप्यनिरतः श्राद्धकृन्मुच्यते गृही ॥ KÆrmP_2,15.23 // मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः । दान्तो यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ KÆrmP_2,15.24 // त्रिवर्गसेवी सततं देवतानां च पूजनम् । कुर्यादहरहर्नित्यं नमस्येत् प्रयतः सुरान् ॥ KÆrmP_2,15.25 // विभागशीलः सततं क्षमायुक्तो दयालुकः । गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ KÆrmP_2,15.26 // क्षमा दया च विज्ञानं सत्यं चैव दमः शमः । अध्यात्मनिरतं ज्ञानमेतद् ब्राह्मणलक्षणम् ॥ KÆrmP_2,15.27 // एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः । यथाशक्तिं चरन् कर्म निन्दितानि विवर्जयेत् ॥ KÆrmP_2,15.28 // विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् । गृहस्थो मुच्यते बन्धात् नात्र कार्या विचारणा ॥ KÆrmP_2,15.29 // विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम् । अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा ॥ KÆrmP_2,15.30 // स्वदुः खेष्विव कारुण्यं परदुः खेषु सौहृदात् । दयेति मुनयः प्राहुः साक्षाद् धर्मस्य साधनम् ॥ KÆrmP_2,15.31 // चतुर्दशानां विद्यानां धारणं हि यतार्थतः । विज्ञानमिति तद् विद्याद् येन धर्मो विवर्धते ॥ KÆrmP_2,15.32 // अधीत्य विधिवद् विद्यामर्थं चैवोपलभ्य तु । धर्मकार्यान्निवृत्तश्चेन्न तद् विज्ञानमिष्यते ॥ KÆrmP_2,15.33 // सत्येन lokäjayati सत्यं तत्परमं पदम् । यथाभूतप्रवाद् तु सत्यमाहुर्मनीषिणः ॥ KÆrmP_2,15.34 // दमः शरीरोपरमः शमः प्रज्ञाप्रिसादजः । अध्यात्ममक्षरं विद्याद् यत्र गत्वा न शोचति ॥ KÆrmP_2,15.35 // यया स देवो भगवान् विद्यया वेद्यते परः । साक्षाद् देवो महादेवस्तज्ज्ञानमिति कीर्तितम् ॥ KÆrmP_2,15.36 // तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः । महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥ KÆrmP_2,15.37 // धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् । न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ॥ KÆrmP_2,15.38 // नित्यधर्मार्थकामेषु युज्येत नियतो द्विजः । न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ KÆrmP_2,15.39 // सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् । धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु ॥ KÆrmP_2,15.40 // भूतानां प्रियकारी स्यात् न परद्रोहकर्मधीः । न वेददेवतानिन्दां कुर्यात् तैश्च न संवसेत् ॥ KÆrmP_2,15.41 // यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्छुचिः । अध्यापयेत् श्रावयेद् वा ब्रह्मलोके महीयते ॥ KÆrmP_2,15.42 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चदशो ऽध्यायः _____________________________________________________________ व्यास उवाच न हिंस्यात् सर्वभूतानिनानृतं वावदेत् क्वचित् । नाहितं नाप्रियं वाक्यं न स्तेनः स्याद् कदाचन ॥ KÆrmP_2,16.1 // तृणं वा यदि वा शाकं मृदं वा जलमेव वा । परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥ KÆrmP_2,16.2 // न राज्ञः प्रतिगृह्णीयान्न शूद्रपतितादपि । न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद् बुधः ॥ KÆrmP_2,16.3 // नित्यं याचनको न स्यात् पुनस्तं नैव याचयेत् । प्राणानपहरत्येवं याचकस्तस्य दुर्मतिः ॥ KÆrmP_2,16.4 // न देवद्रव्यहारी स्याद् विशेषेण द्विजोत्तमः । ब्रह्मस्वं वा नापहरेदापद्यपि कदाचन ॥ KÆrmP_2,16.5 // न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । देवस्वं चापि यत्नेन सदा परिहरेत् ततः ॥ KÆrmP_2,16.6 // पुष्पे शाक्रोदके këÂhe तथा मूले फले तृणे । अदत्तादानमस्तेयं मनुः प्राह प्रजापतिः ॥ KÆrmP_2,16.7 // ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः । नैकस्मादेव नियतमननुज्ञाय केवलम् ॥ KÆrmP_2,16.8 // तृणं këÂhaæ फलं पुष्पं प्रकाशं वै हरेद् बुधः । धर्मार्थं केवलं विप्रा ह्यन्यथा पतितो भवेत् ॥ KÆrmP_2,16.9 // तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः । क्षुधार्तैर्नान्यथा विप्रा धर्मविद्भिरिति स्थितिः ॥ KÆrmP_2,16.10 // न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ KÆrmP_2,16.11 // प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः । छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ KÆrmP_2,16.12 // अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति । स लिङ्गिनां हरेदेनस्तिर्यग्योनौ च जायते ॥ KÆrmP_2,16.13 // बैडालव्रतिनः पापा लोके धर्मविनाशकाः । सद्यः पतन्ति पापेषु कर्मणस्तस्य तत् फलम् ॥ KÆrmP_2,16.14 // pëaï¬ino विकर्मस्थान् वामाचारांस्तथैव च । पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्चयेत् ॥ KÆrmP_2,16.15 // वेदनिन्दारतान् मर्त्यान् देवनिन्दारतांस्तथा । द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ॥ KÆrmP_2,16.16 // याजनं योनिसंबन्धं सहवासं च bhëaïam । कुर्वाणः पतते जन्तुस्तस्माद् यत्नेन वर्जयेत् ॥ KÆrmP_2,16.17 // देवद्रोहाद् गुरुद्रोहः कोटिकोटिगुणाधिकः । ज्ञानापवादो नास्तिक्यं तस्मात् कोटिगुणाधिकम् ॥ KÆrmP_2,16.18 // गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया । कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ॥ KÆrmP_2,16.19 // कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ KÆrmP_2,16.20 // अनृतात् पारदार्याच्च तथाभक्ष्यस्य भक्षणात् । अश्रौतधर्माचरणात् क्षिप्रं नश्यति वै कुलम् ॥ KÆrmP_2,16.21 // अश्रोत्रियेषु वै दानाद् वृषलेषु तथैव च । विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ॥ KÆrmP_2,16.22 // नाधार्मिकैर्वृते ग्रामे न व्याधिबहुले भृशम् । न शूद्रराज्ये निवसेन्न pëaï¬ajanairv­te // KÆrmP_2,16.23 // हिमवद्विन्ध्ययोर्मध्ये पूर्वपश्चिमयोः शुभम् । मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद् द्विजः ॥ KÆrmP_2,16.24 // कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः । पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद् द्विजः ॥ KÆrmP_2,16.25 // अर्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः । नान्यत्र निवसेत् पुण्यं नान्त्यजग्रामसन्निधौ ॥ KÆrmP_2,16.26 // न संवसेच्च पतितैर्न चण्डालैर्न पुक्कसैः । न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ KÆrmP_2,16.27 // एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् । याजनाध्यापने योनिस्तथैव सहभोजनम् ॥ KÆrmP_2,16.28 // सहाध्यायस्तु दशमः सहयाजनमेव च । एकादश समुद्दिष्टा दोषाः साङ्कर्यसंज्ञिताः ॥ KÆrmP_2,16.29 // समीपे वा व्यवस्थानात् पापं संक्रमते नृणाम् । तस्मात् सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत् ॥ KÆrmP_2,16.30 // एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् । भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥ KÆrmP_2,16.31 // अग्निना भस्मना चैव सलिलेनावसेकतः । द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्विभिद्यते ॥ KÆrmP_2,16.32 // न कुर्याच्छुष्कवैराणि विवादं च न पैशुनम् । परक्षेत्रे गां धयन्तीं न चाचक्षीत कस्यचित् । न संवदेत् सूतके च न कञ्चिन्मर्मणि स्पृशेत् ॥ KÆrmP_2,16.33 // न सूर्यपरिवेषं वा नेन्द्रचापं शवाग्निकम् । परस्मै कथयेद् विद्वान् शशिनं वा कदाचन ॥ KÆrmP_2,16.34 // न कुर्याद् बहुभिः सार्धं विरोधं बन्धुभिस्तथा । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ KÆrmP_2,16.35 // तिथिं पक्षस्य न ब्रूयात् न नक्षत्राणि निर्दिशेत् । nodakyÃmabhibhëeta नाशुचिं वा द्विजोत्तमः ॥ KÆrmP_2,16.36 // न देवगुरुविप्राणां दीयमानं तु वारयेत् । न चात्मानं प्रशंसेद् वा परनिन्दां च वर्जयेत् । वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ॥ KÆrmP_2,16.37 // यस्तु देवानृषीन् विप्रान्वेदान् वा निन्दति द्विजः । न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ॥ KÆrmP_2,16.38 // निन्दयेद् वै गुरुं देवं वेदं वा सोपबृंहणम् । कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ॥ KÆrmP_2,16.39 // तूष्णीमासीत निन्दायां न ब्रूयात् किञ्चिदुत्तरम् । कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत् ॥ KÆrmP_2,16.40 // वर्जयेद् वै रहस्यानि परेषां गूहयेद् बुधः । विवादं स्वजनैः सार्धं न कुर्याद् वै कदाचन ॥ KÆrmP_2,16.41 // न पापं पापिनां ब्रूयादपापं वा द्विजात्तमाः । सतेनतुल्यदोषः स्यान्मिथ्या द्विर्देषवान् भवेत् ॥ KÆrmP_2,16.42 // यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् । तानिपुत्रान् पशून्घ्निन्ति तेषां मिथ्याभिशंसिनाम् ॥ KÆrmP_2,16.43 // ब्रिह्महत्यासुरापाने स्तेयगुर्वङ्गनागमे । दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ॥ KÆrmP_2,16.44 // नेक्षेतोद्यन्तमादित्यं शशिनं चानिमित्ततः । नास्तं यान्तं न वारिस्थं नोपसृष्टं न मघ्यगम् । तिरोहितं वाससा वा नादर्शान्तरगामिनम् ॥ KÆrmP_2,16.45 // न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन । न च मूत्रं पुरीषं वा न च संस्पृष्टमैथुनम् । नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद् बुधः ॥ KÆrmP_2,16.46 // पतितव्यङ्गचण्डालानुच्छिष्टान् नावलोकयेत् । nÃbhibhëeta च परमुच्छिष्टो वावगुण्ठितः ॥ KÆrmP_2,16.47 // न पश्येत् प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् । न तैलोदकयोश्छायां न पत्नीं भोजने सति । नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥ KÆrmP_2,16.48 // नाश्नीयात् भार्यया सार्धंनैनामीक्षेत चाश्नतीम् । क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम् ॥ KÆrmP_2,16.49 // नोदके चात्मनो रूपं न कूलं श्वभ्रमेव वा । न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत् कदाचन ॥ KÆrmP_2,16.50 // न शूद्राय मतिं दद्यात् कृशरं पायसं दधि । नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ॥ KÆrmP_2,16.51 // न चैवास्मै व्रतं दद्यान्न च धर्मं वदेद् बुधः । न च क्रोधवशं गच्छेद् द्वेषं रागं च वर्जयेत् ॥ KÆrmP_2,16.52 // लोभं दम्भं तथा यत्नादसूयां ज्ञानकुत्सनम् । ईर्ष्यां मदं तथा शोकं मोहं च परिवर्जयेत् ॥ KÆrmP_2,16.53 // न कुर्यात् कस्यचित् pŬÃæ सुतं शिष्यं च tìayet । न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित् ॥ KÆrmP_2,16.54 // नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् । न विशिष्टानसत्कुर्यात् नात्मानं वा शपेद् बुधः ॥ KÆrmP_2,16.55 // न नखैर्विलिखेद् भूमिं गां च संवेशयेन्न हि । न नदीषु नदीं ब्रूयात् पर्वतेषु च पर्वतान् ॥ KÆrmP_2,16.56 // आवासे भोजने वापि न त्यजेत् हसयायिनम् । नावगाहेदपो नग्नो वह्निं नातिव्रजेत् पदा ॥ KÆrmP_2,16.57 // शिरो ऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् । न सर्पशस्त्रैः krŬeta स्वानि खानि न संस्पृशेत् । रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ॥ KÆrmP_2,16.58 // न पाणिपादवाङ्नेत्रचापल्यं समुपाश्रयेत् । न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ॥ KÆrmP_2,16.59 // न चाङ्गनखवादं वै kuryÃnnäjalinà पिबेत् । नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ॥ KÆrmP_2,16.60 // न शातयेदिष्टकाभिः फलानि न फलेन च । न mlecchabhëÃæ शिक्षेत नाकर्षेच्च पदासनम् ॥ KÆrmP_2,16.61 // न भेदनमवस्फोटं छेदनं वा विलेखनम् । कुर्याद् विमर्दनं धीमान् नाकस्मादेव निष्फलम् ॥ KÆrmP_2,16.62 // नोत्सङ्गेभक्षयेद् भक्ष्यं वृथा चेष्टां च नाचरेत् । न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ॥ KÆrmP_2,16.63 // न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । न लौकिकैः स्तवैर्देवांस्तोषयेद् बाह्यजैरपि ॥ KÆrmP_2,16.64 // नाक्षैः krŬenna धावेत नाप्सु विण्मूत्रमाचरेत् । नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ॥ KÆrmP_2,16.65 // न गच्छेन्न पठेद् वापि न चैव स्वशिरः स्पृशेत् । न दन्तैर्नखरोमाणि छिन्द्यात् सुप्तं न बोधयेत् ॥ KÆrmP_2,16.66 // न बालातपमासेवेत् प्रेतधूमं विवर्जयेत् । नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत् ॥ KÆrmP_2,16.67 // नाकारणाद् वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् । न पादक्षालनं कुर्यात् पादेनैव कदाचन ॥ KÆrmP_2,16.68 // नाग्नौ प्रतापयेत् पादौ न कांस्ये धावयेद् बुधः । नाभिप्रासरयेद् देवं ब्राह्मणान् गामथापि वा । वाय्वग्निगुरुविप्रान् वा सूर्यं वा शशिनं प्रति ॥ KÆrmP_2,16.69 // अशुद्धः शयनं यानं स्वाध्यायं स्नानवाहनम् । बहिर्निष्क्रमणं चैव न कुर्वोत कथञ्चन ॥ KÆrmP_2,16.70 // स्वप्नमध्ययनं स्नानमुद्वर्तं भोजनं गतिम् । उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ॥ KÆrmP_2,16.71 // न स्पृशेत् पाणिनोच्छिष्टो विप्रोगोब्राह्मणानलान् । न चासनं पदा वापि न देवप्रतिमां स्पृशेत् ॥ KÆrmP_2,16.72 // नाशुद्धो ऽग्निं परिचरेन्न देवान् कीर्तयेदृषीन् । नावगाहेदगाधाम्बु धारयेन्नानिमित्ततः ॥ KÆrmP_2,16.73 // न वामहस्तेनोद्धत्य पिबेद् वक्त्रेण वा जलम् । नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥ KÆrmP_2,16.74 // अमेध्यलिप्तमन्यद् वा लोहितं वा विषाणि वा । व्यतिक्रमेन्न स्त्रवन्तीं नाप्सु मैथुनमाचरेत् । चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ॥ KÆrmP_2,16.75 // नास्थिभस्मकपालानि न केशान्न च कण्टकान् । तुषाङ्गारकरीषं वा नाधितिष्ठेत् कदाचन ॥ KÆrmP_2,16.76 // न चाग्निं लङ्घयेद् धीमान् नोपदध्यादधः क्वचित् । न चैनं पादतः कुर्यान्मुखेन न धमेद् बुधः ॥ KÆrmP_2,16.77 // न कूपमवरोहेत नावेक्षेताशुचिः क्वचित् । अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत् तथा ॥ KÆrmP_2,16.78 // सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत् परान् । अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत् ॥ KÆrmP_2,16.79 // न वह्निं मुखनिश्वासैर् ज्वालयेन्नाशुचिर्बुधः । पुण्यस्थानोदकस्थाने सीमान्तं वा कृषेन्न तु ॥ KÆrmP_2,16.80 // न भिन्द्यात् पूर्वसमयमभ्युपेतं कदाचन । परस्परं पशून् व्यालान् पक्षिणो नावबोधयेत् ॥ KÆrmP_2,16.81 // परबाधं न कुर्वोत जलवातातपादिभिः । कारयित्वा स्वकर्माणि कारून् पश्चान्न वञ्चयेत् । सायंप्रातर् गृहद्वारान् भिक्षार्थं नावघट्टयेत् ॥ KÆrmP_2,16.82 // बहिर्माल्यं बहिर्गन्धं भार्यया सह भोजनम् । विगृह्य वादं कुद्वारप्रवेशं च विवर्जयेत् ॥ KÆrmP_2,16.83 // न खादन्ब्राह्मणस्तिष्ठेन्न जल्पेद् वा हसन् बुधः । स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत् ॥ KÆrmP_2,16.84 // न पक्षकेणोपधमेन्न शूर्पेण न पाणिना । मुखे नैव धमेदग्निं मुखादग्निरजायत ॥ KÆrmP_2,16.85 // परस्त्रियं न bhëeta नायाज्यं याजयेद् द्विजः । नैकश्चरेत् सभां विप्रः समवायं च वर्जयेत् ॥ KÆrmP_2,16.86 // न देवायतनं गच्छेत् कदाचिद् वाप्रदक्षिणम् । न वीजयेद् वा वस्त्रेण न देवायतने स्वपेत् ॥ KÆrmP_2,16.87 // नैको ऽध्वानं प्रपद्येत नाधार्मिकजनैः सह । न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा ॥ KÆrmP_2,16.88 // नोपानद्वर्जितो वाथ जलादिरहितस्तथा । न रात्रौ नारिणा सार्धं न विना च कमण्डलुम् । नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत् क्वचित् ॥ KÆrmP_2,16.89 // न वत्सतन्त्रीं विततामतिक्रामेत् क्वचिद् द्विजः । न निन्देद् योगिनः सिद्धान् व्रतिनो वायतींस्तथा ॥ KÆrmP_2,16.90 // देवतायतनं प्राज्ञो देवानां चैव सत्रिणाम् । नाक्रामेत् कामतश्छायां ब्राह्मणानां च गोरपि ॥ KÆrmP_2,16.91 // स्वां तु नाक्रमयेच्छायां पतिताद्यैर्न रोगिभिः । नाङ्गारभस्मकेशादिष्वधितिष्ठेत् कदाचन ॥ KÆrmP_2,16.92 // वर्जयेन्मार्जनीरेणुं स्नानवस्त्रघचोदकम् । न भक्षयेदभक्ष्याणि नापेयं च पिबेद् द्विजः ॥ KÆrmP_2,16.93 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षोडशो ऽध्यायः _____________________________________________________________ व्यास उवाच नाद्याच्छूद्रस्य विप्रो ऽन्नं मोहाद् वा यदि वान्यतः । स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥ KÆrmP_2,17.1 // षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् । जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥ KÆrmP_2,17.2 // ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः । यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ KÆrmP_2,17.3 // राजान्नं नर्तकान्नं च तक्ष्णो ऽन्नं चर्मकारिणः । गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत् ॥ KÆrmP_2,17.4 // चक्रोपजीविरजकतस्करध्वजिनां तथा । गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत् ॥ KÆrmP_2,17.5 // कुलालचित्रकर्मान्नं वार्धुषेः पतितस्य च । पौनर्भवच्छत्रिकयोरभिशस्तस्य चैव हि ॥ KÆrmP_2,17.6 // सुवर्णकारशैलूषव्याधबद्धातुरस्य च । चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च ॥ KÆrmP_2,17.7 // स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च । सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥ KÆrmP_2,17.8 // भार्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे । उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ॥ KÆrmP_2,17.9 // अपाङ्क्त्यान्नं च सङ्घान्नं शस्त्राजीवस्य चैव हि । क्लीबसंन्यासिनोश्चान्नं मत्तोन्मत्तस्य चैव हि । भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षुतम् ॥ KÆrmP_2,17.10 // ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च । वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ॥ KÆrmP_2,17.11 // अप्रजानां तु नारीणां भृतकस्य तथैव च । कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ॥ KÆrmP_2,17.12 // शौण्डान्नं घाटिकान्नं च भिषजामन्नमेव च । विद्धप्रजननस्यान्नं परिवित्त्यन्नमेव च ॥ KÆrmP_2,17.13 // पुनर्भुवो विशेषेण तथैव दिधिषूपतेः । अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् । गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ॥ KÆrmP_2,17.14 // दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् । यो यस्यान्नं समश्नाति स तस्याश्नानि किल्बिषम् ॥ KÆrmP_2,17.15 // आर्धिकः कुलमित्रश्च स्वगोपालश्च नापितः । एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ KÆrmP_2,17.16 // कुशीलवः कुम्भकारः क्षेत्रकर्मक एव च । एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः ॥ KÆrmP_2,17.17 // पायसं स्नेहपक्वं यद् गोरसं चैव सक्तवः । पिण्याकं चैव तैलं च शूद्राद् ग्राह्यं द्विजातिभिः ॥ KÆrmP_2,17.18 // वृन्ताकं नालिकाशाकं कुसुम्भाश्मन्तकं तथा । पलाण्डुं लशुनं शुक्तं निर्यासं चैव वर्जयेत् ॥ KÆrmP_2,17.19 // छत्राकं विड्वराहं च शेलं पेयूषमेव च । विलयं सुमुखं चैव कवकानि च वर्जयेत् ॥ KÆrmP_2,17.20 // गृञ्जनं किंशुकं चैव ककुभाण्डं तथैव च । उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ॥ KÆrmP_2,17.21 // वृथा कृशरसंयावं पायसापूपमेव च । अनुपाकृतमांसं च देवान्नानि हवींषि च ॥ KÆrmP_2,17.22 // यवागूं मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् । नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ॥ KÆrmP_2,17.23 // पिण्याकं चोद्धृतस्नेहं देवधान्य तथैव च । रात्रौ च तिलसंबद्धं प्रयत्नेन दधि त्यजेत् ॥ KÆrmP_2,17.24 // नाश्नीयात् पयसा तक्रं न बीजान्युपजीवयेत् । क्रियादुष्टं भावदुष्टमसत्संसर्गि वर्जयेत् ॥ KÆrmP_2,17.25 // केशकीटावपन्नं च सहृल्लेखं च नित्यशः । श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा ॥ KÆrmP_2,17.26 // उदक्यया च पतितैर्गवा चाघ्रातमेव च । अनर्चितं पुर्युं षितं पर्यायान्नं च नित्यशः ॥ KÆrmP_2,17.27 // काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संयुतम् । मनुष्यैरप्यवघ्रातं कुष्ठिना स्पृष्टमेव च ॥ KÆrmP_2,17.28 // न रजस्वलया दत्तं न पुंश्चाल्या सरोषया । मलबद्वाससा वापि परवासो ऽथ वर्जयेत् ॥ KÆrmP_2,17.29 // विवत्सायाश्च गोः क्षीरमौष्ट्रं वानिर्दशं तथा । आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ॥ KÆrmP_2,17.30 // बलाकं हंसदात्यूहं कलविङ्कं शुकं तथा । कुररं च चकोरं च जालपादं च कोकिलम् ॥ KÆrmP_2,17.31 // वायसं खञ्जरीटं च श्येनं गृध्रं तथैव च । उलूकं चक्रवाकं च भासं पारावतानपि । कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥ KÆrmP_2,17.32 // सिंहव्याघ्रं च मार्जारं श्वानं शूकरमेव च । शृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ॥ KÆrmP_2,17.33 // न भक्षयेत् सर्वमृगान् पक्षिणो ऽन्यान् वनेचरान् । जलेचरान् स्थलचरान् प्राणिनश्चेति धारणा ॥ KÆrmP_2,17.34 // गोधा कूर्मः शशः श्वाविच्छल्यकश्चेति सत्तमाः । भक्ष्याः पञ्चनखा नित्यं मनुराह प्रिजापतिः ॥ KÆrmP_2,17.35 // मत्स्यान् सशल्कान् भुञ्जीयान् मांसं रौरवमेवच । निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा ॥ KÆrmP_2,17.36 // मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् । वाध्रीणसं बकं भक्ष्यं मीनहंसपराजिताः ॥ KÆrmP_2,17.37 // शफरं सिंहतुण्डं च तथा पाठीनरोहितौ । मत्स्याश्चैते समुद्दिष्टा भक्षणाय द्विजोत्तमाः ॥ KÆrmP_2,17.38 // प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया । यथाविधि नियुक्तं च प्राणानामपि चात्यये ॥ KÆrmP_2,17.39 // भक्षयेन्नैव मांसानि शेषभोजी न लिप्यते । औषधार्थमशक्तौ वा नियोगाद् यज्ञकारणात् ॥ KÆrmP_2,17.40 // आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ॥ KÆrmP_2,17.41 // अदेयं चाप्यपेयं च तथैवास्पृश्यमेव च । द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ॥ KÆrmP_2,17.42 // तस्मात् सर्वप्रकारेण मद्यं नित्यं विवर्जयेत् । पीत्वा पतति karmabhyastvasaæbhëyo भवेद् द्विजः ॥ KÆrmP_2,17.43 // भक्षयित्वा ह्यभक्ष्याणि पीत्वापेयान्यपि द्विजः । नाधिकारी भवेत् तावद् यावद् तन्न जहात्यधः ॥ KÆrmP_2,17.44 // तस्मात् परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः । अपेयानि च विप्रो वै तथा चेद् याति रौरवम् ॥ KÆrmP_2,17.45 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तदशो ऽध्यायः _____________________________________________________________ ऋषय ऊचुः अहन्यहनि कर्तव्यं ब्राह्मणानां महामुने । तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात् ॥ KÆrmP_2,18.1 // व्यास उवाच वक्ष्ये समाहिता यूयं शृणुध्वं गदतो मम । अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद् विधिम् ॥ KÆrmP_2,18.2 // ब्राह्मे मुहूर्ते तूत्थाय धर्ममर्थं च चिन्तयेत् । कायक्लेशं तदुद्भूतं ध्यायीत मनसेश्वरम् ॥ KÆrmP_2,18.3 // उषः काले ऽथ संप्राप्ते कृत्वा चावश्यकं बुधः । स्नायान्नदीषु सुद्धासु शौचं कृत्वा यथाविधि ॥ KÆrmP_2,18.4 // प्रातः स्नानेन पूयन्ते ये ऽपि पापकृतो जनाः । तस्मात् सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ॥ KÆrmP_2,18.5 // प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् । ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः ॥ KÆrmP_2,18.6 // मुखे सुप्तस्य सततं लाला याः संस्त्रवन्ति हि । ततो नैवाचरेत् कर्म अकृत्वा स्नानमादितः ॥ KÆrmP_2,18.7 // अलक्ष्मीः कालकर्णो च दुः स्वप्नं दुर्विचिन्तितम् । प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः ॥ KÆrmP_2,18.8 // न च स्नानं विना पुंसां पावनं कर्म सुस्मृतम् । होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत् ॥ KÆrmP_2,18.9 // अशक्तावशिरस्कं वा स्नानमस्य विधीयते । आर्द्रेण वाससा वाथ मार्जनं कापिलं स्मृतम् ॥ KÆrmP_2,18.10 // असामर्थ्ये समुत्पन्ने स्नानमेवं समाचरेत् । ब्राह्मादीनि यथाशक्तौ स्नानान्याहुर्मनीषिणः ॥ KÆrmP_2,18.11 // ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च । वारुणं यौगिकं तद्वत् षोढा स्नानं प्रकीर्तितम् ॥ KÆrmP_2,18.12 // ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः । आग्नेयं भस्मना पादमस्तकाद्देहधूलनम् ॥ KÆrmP_2,18.13 // गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् । यत्तु सातपवर्षेण स्नानं तद् दिव्यमुच्यते ॥ KÆrmP_2,18.14 // वारुणं चावगाहस्तु मानसं त्वात्मवेदनम् । यौगिकं स्नानमाख्यातं योगो विष्णुविचिन्तनम् ॥ KÆrmP_2,18.15 // आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः । मनः शुचिकरं पुंसां नित्यं तत् स्नानमाचरेत् ॥ KÆrmP_2,18.16 // शक्तश्चेद् वारुणं विद्वान् प्राजापत्यं तथैव च । प्रक्षाल्य dantakëÂhaæ वै भक्षयित्वा विधानतः ॥ KÆrmP_2,18.17 // आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् । मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसंमितम् ॥ KÆrmP_2,18.18 // सत्वचं dantakëÂhaæ स्यात् तदग्रेण तु धावयेत् । क्षीरवृक्षसमुद्भूतं मालतीसंभवं शुभम् । अपामार्गं च बिल्वं च करवीरं विशेषतः ॥ KÆrmP_2,18.19 // वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम् । परिहृत्य दिनं पापं भक्षयेद् वै विधानवित् ॥ KÆrmP_2,18.20 // notpÃÂayeddantakëÂaænÃÇgulyà धावयेत् क्वचित् । प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौदेशे समाहितः ॥ KÆrmP_2,18.21 // स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा । आचम्य मन्त्रवन्नित्यं पुनराचम्य वाग्यतः ॥ KÆrmP_2,18.22 // संमार्ज्य मन्त्रैरात्मानं कुशैः सोदकबिन्दुभिः । आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥ KÆrmP_2,18.23 // ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् । जप्त्वा jaläjaliæ दद्याद् भास्करं प्रति तन्मनाः ॥ KÆrmP_2,18.24 // प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः । प्राणायामत्रयं कृत्वा ध्यायेत् संध्यामिति श्रुतिः ॥ KÆrmP_2,18.25 // या संध्या सा जगत्सूतिर्मायातीता हि निष्कला । ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्भवा ॥ KÆrmP_2,18.26 // dhyÃtvÃr'kamaï¬alagatÃæ सावित्रीं वै जपन् बुधः । प्राङ्मुखः सततं विप्रः संध्योपासनमाचरेत् ॥ KÆrmP_2,18.27 // संध्याहीनो ऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदन्यत् कुरुते किञ्चिन्न तस्य फलमाप्नुयात् ॥ KÆrmP_2,18.28 // अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः । उपास्य विधिवत् संध्यां प्राप्ताः पूर्वं परां गतिम् ॥ KÆrmP_2,18.29 // यो ऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः । विहाय संध्याप्रणतिं स याति नरकायुतम् ॥ KÆrmP_2,18.30 // तस्मात् सर्वप्रयत्नेन संध्योपासनमाचरेत् । उपासितो भवेत् तेन देवो योगतनुः परः ॥ KÆrmP_2,18.31 // सहस्रपरमां नित्यं शतमध्यां दशावराम् । सावित्ररिं वै जपेद् विद्वान् प्राङ्मुखः प्रयतः स्थितः ॥ KÆrmP_2,18.32 // अथोपतिष्ठेदादित्यमुदयन्तं समाहितः । मन्त्रैस्तु विविधैः सौरेरृग्यजुः सामसंभवैः ॥ KÆrmP_2,18.33 // उपस्थाय महायोगं देवदेवं दिवाकरम् । कुर्वोत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ॥ KÆrmP_2,18.34 // ओं खखोल्काय शान्ताय कारणत्रयहेतवे । निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे । नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे ॥ KÆrmP_2,18.35 // त्वमेव ब्रह्म परममापो ज्योती रसो ऽमृतम् । भूर्भुवः स्वस्त्वमोङ्कारः सर्वे रुद्राः सनातनाः । पुरुषः सन्महो ऽतस्त्वां प्रणमामि कपर्दिनम् ॥ KÆrmP_2,18.36 // त्वमेव विश्वं बहुधा सदसत् सूयते च यत् । नमो रुद्राय सूर्याय त्वामहं शरणं गतः ॥ KÆrmP_2,18.37 // प्रचेतसे नमस्तुभ्यं नमो mŬhu«ÂamÃya ते । नमो नमस्ते रुद्राय त्वामहं शरणं गतः ॥ KÆrmP_2,18.38 // हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः । अम्बिकापतये तुभ्यमुमायाः पतये नमः ॥ KÆrmP_2,18.39 // नमो ऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने । विलोहिताय भर्गाय सहस्राक्षाय ते नमः ॥ KÆrmP_2,18.40 // नमो हंसाय ते नित्यमादित्याय नमो ऽस्तु ते । नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो ऽस्तु ते ॥ KÆrmP_2,18.41 // प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् । हिरण्मयं गृहे गुप्तमात्मानं सर्वदेहिनाम् ॥ KÆrmP_2,18.42 // नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् । विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ॥ KÆrmP_2,18.43 // नमः सूर्याय रुद्राय भास्वते परमेष्ठिने । उग्राय सर्वभक्ताय त्वां प्रपद्ये सदैव हि ॥ KÆrmP_2,18.44 // एतद् वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् । प्रातः काले ऽथ मध्याह्ने नमस्कुर्याद् दिवाकरम् ॥ KÆrmP_2,18.45 // इदं पुत्राय शिष्याय धार्मिकाय द्विजातये । प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् ॥ KÆrmP_2,18.46 // सर्वपापप्रशमनं वेदसारसमुद्भवम् । ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम् ॥ KÆrmP_2,18.47 // अथागम्य गृहं विप्रः समाचम्य यथाविधि । प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ॥ KÆrmP_2,18.48 // ऋत्विक्पुत्रो ऽथ पत्नी वा शिष्यो वापि सहोदरः । प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ॥ KÆrmP_2,18.49 // पवित्रपाणिः पूतात्मा शुक्लाम्बरधरोत्तरः । अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः ॥ KÆrmP_2,18.50 // विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः । राक्षसं तद्भवेत् सर्वं नामुत्रेह फलप्रदम् ॥ KÆrmP_2,18.51 // दैवतानि नमस्कुर्याद् देयसारान्निवेदयेत् । दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत् ॥ KÆrmP_2,18.52 // गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् । वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः ॥ KÆrmP_2,18.53 // जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् । अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः । वैदिकांश्चैव निगमान् वेदाङ्गानि वेशिषतः ॥ KÆrmP_2,18.54 // उपेयादीश्वरं चाथ योगक्षेमप्रसिद्धये । साधयेद् विविधानर्थान् कुटुम्बार्थे ततो द्विजः ॥ KÆrmP_2,18.55 // ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् । पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धमेव च ॥ KÆrmP_2,18.56 // नदीषु देवखातेषु तडागेषु सरःसु च । स्नानं समाचरेन्नित्यं गर्तप्रस्त्रवणेषु च ॥ KÆrmP_2,18.57 // परकीयनिपानेषु न स्नायाद् वै कदाचन । पञ्चपिण्डान् समुद्धृत्य स्नायाद् वासंभवे पुनः ॥ KÆrmP_2,18.58 // मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि । अधश्च तिसृभिः कायं पादौ षड्भिस्तथैव च ॥ KÆrmP_2,18.59 // मृत्तिका च समुद्दिष्टा त्वार्द्रामलकमात्रिका । गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः ॥ KÆrmP_2,18.60 // लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः । प्रक्षाल्याचम्य विधिवत् ततः स्नायात् समाहितः ॥ KÆrmP_2,18.61 // अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः । भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ॥ KÆrmP_2,18.62 // आपो नारायणोद्भूतास्ता एवास्यायनं पुनः । तस्मान्नारायणं देवं स्नानकाले स्मरेद् बुधः ॥ KÆrmP_2,18.63 // प्रोच्य सोंकारमादित्यं त्रिर्निमज्जेज्जलाशये । आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ॥ KÆrmP_2,18.64 // अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः । त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसो ऽमृतम् ॥ KÆrmP_2,18.65 // द्रुपदां वा त्रिरभ्यस्येद् व्याहृतिप्रणवान्विताम् । सावित्रीं वा जपेद् विद्वान् तथा चैवाघमर्षणम् ॥ KÆrmP_2,18.66 // ततः संमार्जनं कुर्यादापो हि ष्ठा मयोभुवः । इदमापः प्रवहत व्याहृतिभिस्तथैव च ॥ KÆrmP_2,18.67 // ततो ऽभिमन्त्र्य तत् तीर्थमापो हिष्ठादिमन्त्रकैः । अन्तर्जलगतो मग्नो जपेत् त्रिरघमर्षणम् ॥ KÆrmP_2,18.68 // त्रिपदां वाथ सावित्रीं तद्विष्णोः परमं पदम् । आवर्तयेद् वा प्रणवं देवं वा संस्मरेद्धरिम् ॥ KÆrmP_2,18.69 // द्रुपदादिव यो मन्त्रो यजुर्वेदे प्रतिष्ठितः । अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते ॥ KÆrmP_2,18.70 // अपः पाणौ समादाय जप्त्वा वै मार्जने कृते । विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः ॥ KÆrmP_2,18.71 // यथाश्वमेधः क्रतुरासर्वपापापनोदनः । तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ KÆrmP_2,18.72 // अथोपतिष्ठेदादित्यं मूर्ध्नि pu«pÃnvitäjalim / प्रक्षिप्यालोकयेद् देवमुद्वयं तमसस्परि ॥ KÆrmP_2,18.73 // उदुत्यं चित्रमित्येते तच्चक्षुरिति मन्त्रतः । हंसः शुचिषदेतेन सावित्र्या च विशेषतः ॥ KÆrmP_2,18.74 // अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः । सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः ॥ KÆrmP_2,18.75 // विविधानि पवित्राणि गुह्यविद्यास्तथैव च । शतरुद्रीयमथर्वशिरः सौरांश्च शक्तितः ॥ KÆrmP_2,18.76 // प्राक्कूलेषु समासीनः कुशेषु प्राङ्मुखः शुचिः । ti«ÂhaæÓcedÅk«amÃïor'kaæ जप्यं कुर्यात् समाहितः ॥ KÆrmP_2,18.77 // स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवः । कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता ॥ KÆrmP_2,18.78 // जपकाले न bhëeta नान्यानि प्रेक्षयेद् बुधः । न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत् ॥ KÆrmP_2,18.79 // गुह्यका राक्षसा सिद्धा हरन्ति प्रसभं यतः । एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत् ॥ KÆrmP_2,18.80 // चण्डालाशौचपतितान् दृष्ट्वाचम्य पुनर्जपेत् । तैरेव bhëaïaæ कृत्वा स्नात्वा चैव जपेत् पुनः ॥ KÆrmP_2,18.81 // आचम्य प्रयतो नित्यं जपेदशुचिदर्शने । सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु कामतः ॥ KÆrmP_2,18.82 // यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् । अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ॥ KÆrmP_2,18.83 // प्रदक्षिणं समावृत्य नमस्कृत्वा ततः क्षितौ । आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ॥ KÆrmP_2,18.84 // ततः संतर्पयेद् देवानृषीन् पितृगणांस्तथा । अदावोङ्कारमुच्चार्य नमो ऽन्ते तर्पयामि वः ॥ KÆrmP_2,18.85 // देवान् brahmaþ­«ÅæÓcaiva तर्पयेदक्षतोदकैः । तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ॥ KÆrmP_2,18.86 // अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । देवर्षोस्तर्पयेद् dhÅmÃnudakäjalibhi÷ पितन् ॥ KÆrmP_2,18.87 // यज्ञोपवीती देवानां निवीती ऋषीतर्पणे । प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावतः ॥ KÆrmP_2,18.88 // ni«pŬya स्नानवस्त्रं तु समाचम्य च वाग्यतः । स्वैर्मन्त्रैरर्चयेद् देवान् पुष्पैः पत्रैरथाम्बुभिः ॥ KÆrmP_2,18.89 // ब्रह्माणं शङ्करं सूर्यं तथैव मधुसूदनम् । अन्यांश्चाभिमतान् देवान् भक्त्या चाक्रोधनो ऽत्वरः ॥ KÆrmP_2,18.90 // प्रदद्याद् वाथ पुष्पाणि सूक्तेन पौरुषेण तु । आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः ॥ KÆrmP_2,18.91 // ध्यात्वा प्रणवपूर्वं वै दैवतानि समाहितः । नमस्कारेण पुष्पाणि विन्यसेद् वै पृथक् पृथक् ॥ KÆrmP_2,18.92 // न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् । तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥ KÆrmP_2,18.93 // तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु । नैताभ्यां सदृशो मन्त्रो सूक्तेन पुरुषेण तु । नैताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ॥ KÆrmP_2,18.94 // निवेदयेत स्वात्मानं विष्णावमलतेजसि । तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥ KÆrmP_2,18.95 // अथवा देवमीशानं भगवन्तं सनातनम् । आराधयेन्महादेवं भावपूतो महेश्वरम् ॥ KÆrmP_2,18.96 // मन्त्रेण रुद्रागायत्र्या प्रणवेनाथ वा पुनः । ईशानेनाथ वा रुद्रैस्त्र्यम्बकेन समाहितः ॥ KÆrmP_2,18.97 // पुष्पैः पत्रैरथाद्भिर्वा चन्दनाद्यैर्महेश्वरम् । उक्त्वा नमः शिवायेति मन्त्रेणानेन योजयेत् ॥ KÆrmP_2,18.98 // नमस्कुर्यान्महादेवं ऋतं सत्यमितिश्वरम् । निवेदयीत स्वात्मानं यो ब्रह्माणमितीश्वरम् ॥ KÆrmP_2,18.99 // प्रदक्षिणं द्विजः कुर्यात् पञ्च ब्रह्माणि वै जपन् । ध्यायीत देवमीशानं व्योममध्यगतं शिवम् ॥ KÆrmP_2,18.100 // अथावलोकयेदर्कं हंसः सुचिषदित्यृचा । कुर्यात् पञ्च महायज्ञान् गृहं गत्वा समाहितः ॥ KÆrmP_2,18.101 // देवयज्ञं पितृयज्ञं भूतयज्ञं तथैव च । मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते ॥ KÆrmP_2,18.102 // यदि स्यात् तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि । कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ॥ KÆrmP_2,18.103 // अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा । कुशपुञ्जे समासीनः कुशपाणिः समाहितः ॥ KÆrmP_2,18.104 // शालाग्नौ लौकिके वाग्नौ जले भूभ्यामथापिवा । वैश्वदेवं ततः कुर्याद् देवयज्ञः स वै स्मृतः ॥ KÆrmP_2,18.105 // यदि स्याल्लौकिके पक्वं ततो ऽन्नं तत्र हूयते । शालाग्नौ तत्र देवान्नं विधिरेष सनातनः ॥ KÆrmP_2,18.106 // देवेभ्यस्तु हुतादन्नाच्छेषाद् भूतबलिं हरेत् । भूतयज्ञः स वै ज्ञेयो भूतिदः सर्वदेहिनाम् ॥ KÆrmP_2,18.107 // श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च । दद्याद् भूमौ बलिं त्वन्नं पक्षिभ्यो ऽथ द्विजोत्तमः ॥ KÆrmP_2,18.108 // सायं चान्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् । भूतयज्ञस्त्वयं नित्यं सायं प्रातर्विधीयते ॥ KÆrmP_2,18.109 // एकं तु भोजयेद् विप्रं पितॄनुद्दिश्य सत्तमम् । नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः ॥ KÆrmP_2,18.110 // उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः । वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ॥ KÆrmP_2,18.111 // पूजयेदतिथिं नित्यं नमस्येदर्चयेद् द्विजम् । मनोवाक्कर्मभिः शान्तमागतं स्वगृह ततः ॥ KÆrmP_2,18.112 // हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः । दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ॥ KÆrmP_2,18.113 // भिक्षामाहुर्ग्रासमात्रमग्रं तस्याश्चतुर्गुणम् । पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ॥ KÆrmP_2,18.114 // गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् । अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा ॥ KÆrmP_2,18.115 // भिक्षां वै भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे । दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ॥ KÆrmP_2,18.116 // सर्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयेत् । भुञ्जीत बन्धुभिः सार्धं वाग्यतो ऽन्नमकुत्सयन् ॥ KÆrmP_2,18.117 // अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमाः । भृञ्जीत चेत् स mƬhÃtmà तिर्यग्योनिं सगच्छति ॥ KÆrmP_2,18.118 // वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रिया क्षमा । नाशयत्याशु पापानि देवानामर्चनं तथा ॥ KÆrmP_2,18.119 // यो मोहादथवालस्यादकृत्वा देवतार्चनम् । भुङ्क्ते स याति नरकान् शूकरेष्वभिजायते ॥ KÆrmP_2,18.120 // तस्मात् सर्वप्रयत्नेन कृत्वा कर्माणि वै द्विजाः । भुञ्जीत स्वजनैः सार्धं सयाति परमां गतिम् ॥ KÆrmP_2,18.121 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे अष्टादशो ऽध्यायः _____________________________________________________________ व्यास उवाच प्राङ्मुखो ऽन्नानि भुञ्जीत सूर्याभिमुख एव वा । आसीनस्त्वासने शुद्धे भूम्यां पादौ निधाय तु ॥ KÆrmP_2,19.1 // आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखाः ॥ KÆrmP_2,19.2 // पञ्चार्द्रे भोजनं कुर्याद् भूमौ पात्रं निधाय तु । उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥ KÆrmP_2,19.3 // उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ । आचम्यार्द्राननो ऽक्रोधः पञ्चार्द्रे भोजनं चरेत् ॥ KÆrmP_2,19.4 // महाव्यहृतिभिस्त्वन्नं परिधायोदकेन तु । अमृतोपस्तरणमसीत्यापोशानक्रियां चरेत् ॥ KÆrmP_2,19.5 // स्वाहाप्रणवसंयुक्तां प्राणायाद्याहुतिं ततः । अपानाय ततो हुत्वा व्यानाय तदनन्तरम् ॥ KÆrmP_2,19.6 // उदानाय ततः कुर्यात् समानायेति पञ्चमीम् । विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः ॥ KÆrmP_2,19.7 // शेषमन्नं यथाकामं भुञ्जीतव्यं जनैर्युतम् । ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् ॥ KÆrmP_2,19.8 // अमृतापिधानमसीत्युपरिष्टादपः पिबेत् । आचान्तः पुनराचामेदायं गौरिति मन्त्रतः ॥ KÆrmP_2,19.9 // द्रुपदां वा त्रिरावर्त्य सर्वपापप्रणाशनीम् । प्राणानां ग्रन्थिरसीत्यालभेद् हृदयं ततः ॥ KÆrmP_2,19.10 // आचम्याङ्गुष्ठमात्रेति पादाङ्गुष्ठे ऽथ दक्षिणे । निः स्त्रवयेद् हस्तजलमूर्ध्वहस्तः समाहितः ॥ KÆrmP_2,19.11 // हुतानुमन्त्रणं कुर्यात् श्रद्धायामिति मन्त्रतः । अथाक्षरेण स्वात्मानं योजयेद् ब्रह्मणेति हि ॥ KÆrmP_2,19.12 // सर्वेषामेव यागानामात्मयागः परः स्मृतः । यो ऽनेन विधिना कुर्यात् स याति ब्रह्मणः क्षयम् ॥ KÆrmP_2,19.13 // यज्ञोपवीती भुञ्जीत स्त्रग्गन्धालङ्कृतः शुचिः । सायंप्रापर्नान्तरा वै संध्यायां तु विशेषतः ॥ KÆrmP_2,19.14 // नाद्यात् सूर्यग्रहात् पूर्वमह्नि सायं शशिग्रहात् । ग्रहकाले च नाश्नीयात् स्नात्वाश्नीयात् तु मुक्तयोः ॥ KÆrmP_2,19.15 // मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा । अमुक्तयोरस्तङ्गतयोरद्याद् दृष्ट्वा परे ऽहनि ॥ KÆrmP_2,19.16 // नाश्नीयात् प्रेक्षमाणानामप्रदायैव दुर्मतिः । न यज्ञशिष्टादन्द् वा न क्रुद्धो नान्यमानसः ॥ KÆrmP_2,19.17 // आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् । वृत्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् ॥ KÆrmP_2,19.18 // यद्भुङ्क्ते वेष्टितशिरा यच्च भुङ्क्ते उदङ्मुखः । सोपानत्कश्च यद् भुङ्क्ते सर्वं विद्यात् तदासुरम् ॥ KÆrmP_2,19.19 // नार्धरात्रे न मध्याह्ने नाजीर्णे नार्द्रवस्त्रधृक् । न च भिन्नासनगतो न शयानः स्थितो ऽपि वा ॥ KÆrmP_2,19.20 // न भिन्नभाजने चैव न भूम्यां न च पाणिषु । नोच्छिष्टो घृतमादद्यान्न मूर्धानं स्पृशेदपि ॥ KÆrmP_2,19.21 // न ब्रह्म कीर्तयन् वापि न निः शेषं न भार्यया । नान्धकारे न चाकाशे न च देवालयादिषु ॥ KÆrmP_2,19.22 // नैकवस्त्रस्तु भुञ्जीत न यानशयनस्थितः । न पादुकानिर्गतो ऽथ न हसन् विलपन्नपि ॥ KÆrmP_2,19.23 // भुक्त्वैवं सुखमास्थाय तदन्नं परिणामयेत् । इतिहासपुराणाभ्यां वेदार्थानुपबृंहयेत् ॥ KÆrmP_2,19.24 // ततः संध्यामुपासीत पूर्वोक्तविधिना द्विजः । आसीनस्तु जपेद् देवीं गायत्रीं पश्चिमां प्रति ॥ KÆrmP_2,19.25 // न तिष्ठति तु यः पुर्वां नास्ते संध्यां तु पश्चिमाम् । स शूद्रेण समो लोके सर्वधर्मविवर्जितः ॥ KÆrmP_2,19.26 // हुत्वाग्निं विधिवन्मन्त्रैर्भुक्त्वा यज्ञावशिष्टकम् । सभृत्यबान्धवजनः स्वपेच्छुष्कपदो निशि ॥ KÆrmP_2,19.27 // नोत्तराभिमुखः स्वप्यात् पश्चिमाभिमुखो न च । न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित् ॥ KÆrmP_2,19.28 // न शीर्णायां तु खट्वायां शून्यागारे न चैव हि । नानुवंशं न पालाशे शयने वा कदाचन ॥ KÆrmP_2,19.29 // इत्येतदखिलेनोक्तमहन्यहनि वै मया । ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम् ॥ KÆrmP_2,19.30 // नास्तिक्यादथवालस्यात् ब्राह्मणो न करोति यः । स याति नरकान् घोरान् काकयोनौ च जायते ॥ KÆrmP_2,19.31 // नान्यो विमुक्तये पन्था मुक्त्वाश्रमविधिं स्वकम् । तस्मात् कर्माणि कुर्वोत तुष्टये परमेष्ठिनः ॥ KÆrmP_2,19.32 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकोनविंशो ऽध्यायः _____________________________________________________________ व्यास उवाच अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः । पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ KÆrmP_2,20.1 // पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते । अपराह्ने द्विजातीनां प्रशस्तेनामिषेण च ॥ KÆrmP_2,20.2 // प्रतिपत्प्रभृति ह्यन्यास्तिथयः कृष्णपक्षके । चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तराः ॥ KÆrmP_2,20.3 // amÃvÃsyëÂakÃstistra÷ पौषमासादिषु त्रिषु । तिस्त्रश्चान्वष्टकाः पुण्या माघी पञ्चदशी तथा ॥ KÆrmP_2,20.4 // त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः । शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ॥ KÆrmP_2,20.5 // नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः । बान्धवानां च मरणे नारकी स्यादतो ऽन्यथा ॥ KÆrmP_2,20.6 // काम्यानि चैव श्राद्धानि शस्यान्ते ग्रहणादिषु । अयने विषुवे चैव व्यतीपाते ऽप्यनन्तकम् ॥ KÆrmP_2,20.7 // संक्रान्त्यमक्षयं श्राद्धं तथा जन्मदिनेष्वपि । नक्षत्रेषु च सर्वेषु कार्यं काम्यं विशेषतः ॥ KÆrmP_2,20.8 // स्वर्गं च लभते कृत्वा कृत्तिकासु द्विजोत्तमः । अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम् ॥ KÆrmP_2,20.9 // रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च । पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च ॥ KÆrmP_2,20.10 // सर्वान् कामांस्तथा सार्पे पित्र्ये सौभाग्यमेव च । अर्यम्णे तु धनं विन्द्यात् फाल्गुन्यां पापनाशनम् ॥ KÆrmP_2,20.11 // ज्ञातिश्रैष्ठ्यं तथा हस्ते चित्रायां च बहून् सुतान् । वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम् ॥ KÆrmP_2,20.12 // मैत्रे बहूनि मित्राणि राज्यं शाक्रे तथैव च । मूले कृषिं लभेद् यानसिद्धिमाप्ये समुद्रतः ॥ KÆrmP_2,20.13 // सर्वान् कामान् वैश्वदेवे श्रैष्ठ्यं तु श्रवणे पुनः । श्रविष्ठायां तथा कामान् वारुणे च परं बलम् ॥ KÆrmP_2,20.14 // अजैकपादे कुप्यं स्यादहिर्बुध्ने गृहं शुभम् । रेवत्यां बहवो गावो ह्यश्विन्यां तुरगांस्तथा । याम्ये ऽथ जीवनं तत् स्याद्यदि श्राद्धं प्रयच्छति ॥ KÆrmP_2,20.15 // आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च । कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ॥ KÆrmP_2,20.16 // विद्यामभीष्टा जीवे तु धनं वै भार्गवे पुनः । शमैश्वरे लभेदायुः प्रतिपत्सु सुतान् शुभान् ॥ KÆrmP_2,20.17 // कन्यकां वै द्वितीयायां तृतीयायां तु वन्दिनः । पशून्क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यांशोभनान् सुतान् ॥ KÆrmP_2,20.18 // षष्ट्यां द्यूतं कृषिं चापि सप्तम्यां लभते नरः । अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ॥ KÆrmP_2,20.19 // स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु । एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् ॥ KÆrmP_2,20.20 // द्वादश्यां जातरूपं च रजतं कुप्यमेव च । ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु क्रुप्रजाः । पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ॥ KÆrmP_2,20.21 // तस्माच्छ्राद्धं न कर्तव्यं चतुर्दश्यां द्विजातिभिः । शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ॥ KÆrmP_2,20.22 // द्रव्यब्राह्मणसंपत्तौ न कालनियमः कृतः । तस्माद् भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः ॥ KÆrmP_2,20.23 // कर्मारम्भेषु सर्वेषु कुर्यादाभ्युदयं पुनः । पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वणि स्मृतम् ॥ KÆrmP_2,20.24 // अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः । एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम् ॥ KÆrmP_2,20.25 // एतत् पञ्चविधं श्राद्धं मनुना परिकीर्तितम् । यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत् ॥ KÆrmP_2,20.26 // शुद्धये सप्तमं श्राद्धं ब्रह्मणा paribhëitam । दैविकं cëÂamaæ श्राद्धं यत्कृत्वा मुच्यते भयात् ॥ KÆrmP_2,20.27 // संध्यारात्र्योर्न कर्तव्यं राहोरन्यत्र दर्शनात् । देशानां च विशेषेण भवेत् पुण्यमनन्तकम् ॥ KÆrmP_2,20.28 // गङ्गायामक्षयं श्राद्धं प्रयागे ऽमरकण्टके । गायन्ति पितरो गाथां कीर्तयन्ति मनीषिणः ॥ KÆrmP_2,20.29 // एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः । तेषां तु समवेतानां यद्येको ऽपि गायां व्रजेत् ॥ KÆrmP_2,20.30 // गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् । तारिताः पितरस्तेन स याति परमां गतिम् ॥ KÆrmP_2,20.31 // वराहपर्वते चैव गङ्गायां वै विशेषतः । वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥ KÆrmP_2,20.32 // गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते । कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये ॥ KÆrmP_2,20.33 // केदारे फल्गुतीर्थे च नैमिषारण्य एव च । सरस्वत्यां विशेषेण पुष्करेषु विशेषतः ॥ KÆrmP_2,20.34 // नर्मदायां कुशावर्ते श्रीशैले भद्रकर्णके । वेत्रवत्यां विपाशायां गोदावर्यां विशेषतः ॥ KÆrmP_2,20.35 // एवमादिषु चान्येषु तीर्थेषु पुलिनेषु च । नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा ॥ KÆrmP_2,20.36 // व्रीहिभिश्च yavairmëairadbhirmÆlaphalena वा । श्यामाकैश्च यवैः शाकैर्नोवारैश्च प्रियङ्गुभिः । गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन् ॥ KÆrmP_2,20.37 // आम्रान् पाने रतानिक्षून् मृद्वीकांश्च sadìimÃn । विदार्याश्च भरण्डाश्च श्राद्धकाले प्रादपयेत् ॥ KÆrmP_2,20.38 // लाजान् मधुयुतान् दद्यात् सक्तून् शर्करया सह । दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान् ॥ KÆrmP_2,20.39 // द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेनतु । औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ॥ KÆrmP_2,20.40 // षण्मासांश्छागमांसेन पार्षतेनाथ सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ KÆrmP_2,20.41 // दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मर्योर्मांसेन मासानेकादशैव तु ॥ KÆrmP_2,20.42 // संवत्सरं तु गव्येन पयसा पायसेन तु । वार्ध्रोणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ KÆrmP_2,20.43 // कालशाकं महाशल्कं खङ्गलोहामिषं मधु । आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ KÆrmP_2,20.44 // क्रीत्वा लब्ध्वा स्वयं वाथ मृतानाहृत्य वा द्विजः । दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते ॥ KÆrmP_2,20.45 // पिप्पलीं क्रमुकं चैव तथा चैव मसूरकम् । कूष्माण्डालाबुवार्ताकान् भूस्तृणं सुरसं तथा ॥ KÆrmP_2,20.46 // कुसुम्भपिण्डमूलं वै तन्दुलीयकमेव च । rÃjamëÃæstathà क्षीरं माहिषं च विवर्जयेत् ॥ KÆrmP_2,20.47 // कोद्रवान् कोविदारांश्चपालक्यान् मरिचांस्तथा । वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥ KÆrmP_2,20.48 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे विशो ऽध्यायः _____________________________________________________________ व्यास उवाच स्नात्वा यथोक्तं संतर्प्य पितॄंश्चन्द्रक्षये द्विजः । पिण्डान्वाहार्यकं श्राद्धं कुर्यात् सौम्यमनाः शुचिः ॥ KÆrmP_2,21.1 // पूर्वमेव परीक्षेत ब्राह्मणं वेदपारगम् । तीर्थं तद् हव्यकव्यानां प्रदाने चातिथिः स्मृतः ॥ KÆrmP_2,21.2 // ये सोमपा विरजसो धर्मज्ञाः शान्तचेतसः । व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥ KÆrmP_2,21.3 // पञ्चाग्निरप्यधीयानो यजुर्वेदविदेव च । बह्वृचश्च त्रिसौपर्णस्त्रिमधुर्वाथ यो भवेत् ॥ KÆrmP_2,21.4 // त्रिणाचिकेतच्छन्दोगो ज्येष्ठसामग एव च । अथर्वशिरसो ऽध्येता रुद्राध्यायी विशेषतः ॥ KÆrmP_2,21.5 // अग्निहोत्रपरो विद्वान् न्यायविच्च षडङ्गवित् । मन्त्रब्राह्मणविच्चैव यश्च स्याद् धर्मपाठकः ॥ KÆrmP_2,21.6 // ऋषिव्रती ऋषीकश्च तथा द्वादशवार्षिकः । ब्रह्मदेयानुसंतानो गर्भशुद्धः सहस्रदः ॥ KÆrmP_2,21.7 // चान्द्रायणव्रतचरः सत्यवादी पुराणवित् । गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः ॥ KÆrmP_2,21.8 // विमुक्तः सर्वतो धीरो ब्रह्मभूतो द्विजोत्तमः । महादेवार्चनरतो वैष्णवः पङ्क्तिपावनः ॥ KÆrmP_2,21.9 // अहिंसानिरतो नित्यमप्रतिग्रहणस्तथा । सत्रिणो दाननिरता विज्ञेयाः पङ्क्तिपावनाः ॥ KÆrmP_2,21.10 // युवानः श्रोत्रियाः स्वस्था महायज्ञपरायणाः । सावित्रीजापनिरता ब्राह्मणाः पङ्क्तिपावनाः ॥ KÆrmP_2,21.11 // कुलीनाः श्रुतवन्तश्च शीलवन्तस्तपस्विनः । अग्निचित्स्नातका विप्रा विज्ञेयाः पङ्क्तिपावनाः ॥ KÆrmP_2,21.12 // मातापित्रोर्हिते युक्तः प्रातः स्नायी तथा द्विजः । अध्यात्मविन्मुनिर्दान्तो विज्ञेयः पङ्क्तिपावनः ॥ KÆrmP_2,21.13 // ज्ञाननिष्ठो महायोगी वेदान्तार्थविचिन्तकः । श्रद्धालुः श्राद्धनिरतो ब्राह्मणः पङ्क्तिपावनः ॥ KÆrmP_2,21.14 // वेदविद्यारतः स्नातो ब्रह्मचर्यपरः सदा । अथर्वणो मुमुक्षुश्च ब्राह्मणः पङ्क्तिपावनः ॥ KÆrmP_2,21.15 // असमानप्रवरको ह्यसगोत्रस्तथैव च । असंबन्धी च विज्ञेयो ब्राह्मणः पङ्क्तिपावनः ॥ KÆrmP_2,21.16 // भोजयेद् योगिनं पूर्वं तत्त्वज्ञानरतं यतिम् । अलाभे नैष्ठिकं दान्तमुपकुर्वाणकं तथा ॥ KÆrmP_2,21.17 // तदलाभे गृहस्थं तु मुमुक्षुं सङ्गवर्जितम् । सर्वालाभे साधकं वा गृहस्थमपि भोजयेत् ॥ KÆrmP_2,21.18 // प्रकृतेर्गुणतत्त्वज्ञो यस्याश्नाति यतिर्हविः । फलं वेदविदां तस्य सहस्रादतिरिच्यते ॥ KÆrmP_2,21.19 // तस्माद् यत्नेन योगीन्द्रमीश्वरज्ञानतत्परम् । भोजयेद् हव्यकव्येषु अलाभादितरान् द्विजान् ॥ KÆrmP_2,21.20 // एष वै प्रथमः कल्पः प्रिदाने हव्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ KÆrmP_2,21.21 // मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् । दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥ KÆrmP_2,21.22 // न श्राद्धे भोजयेन्मित्रं धनैः कार्यो ऽस्य संग्रहः । पैशाची दक्षिणा सा हि नैवामुत्र फलप्रदा ॥ KÆrmP_2,21.23 // काम श्राद्धे ऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् । द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ KÆrmP_2,21.24 // ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति । तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ KÆrmP_2,21.25 // यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम् । तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥ KÆrmP_2,21.26 // यावतो ग्रसते पिण्डान् हव्यकव्येष्वमन्त्रवित् । तावतो ग्रसते प्रेत्य दीप्तान् स्थूलांस्त्वयोगुडान् ॥ KÆrmP_2,21.27 // अपि विद्याकुलैर्युक्ता हीनवृत्ता नराधमाः । यत्रैते भुञ्जते हव्यं तद् भवेदासुर द्विजाः ॥ KÆrmP_2,21.28 // यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् । स वै दुर्ब्राह्मणो नार्हः श्राद्धादिषु कदाचन ॥ KÆrmP_2,21.29 // शूद्रप्रेष्यो भृतो राज्ञो वृषलो ग्रामयाजकः । बधबन्धोपजीवी च षडेते ब्रह्मबन्धवः ॥ KÆrmP_2,21.30 // दत्तानुयोगान् वृत्यर्थं पतितान् मनुरब्रवीत् । वेदविक्रायिणो ह्येते श्राद्धादिषु विगर्हिताः ॥ KÆrmP_2,21.31 // श्रुतिविक्रयिणो ये तु परपूर्वासमुद्भवाः । असमानान् याजयन्ति पतितास्ते प्रकीर्तिताः ॥ KÆrmP_2,21.32 // असंस्कृताध्यापका ये भृत्या वाध्यापयन्ति ये । अधीयते तथा वेदान् पतितास्ते प्रकीर्तिताः ॥ KÆrmP_2,21.33 // वृद्धश्रावकनिर्ग्रन्थाः पञ्चरात्रविदो जनाः । कापालिकाः पाशुपताः pëaï¬Ã ये च तद्विधाः ॥ KÆrmP_2,21.34 // यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः । न तस्य तद् भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम् ॥ KÆrmP_2,21.35 // अनाश्रमो यो द्विजः स्यादाश्रमी वा निरर्थकः । मिथ्याश्रमी च ते विप्रा विज्ञेयाः पङ्क्तिदूषकाः ॥ KÆrmP_2,21.36 // दुश्चर्मा कुनखी कुष्ठी श्वित्री च श्यावदन्तकः । विद्धप्रजननश्चैव स्तेनः क्लीबो ऽथ नास्तिकः ॥ KÆrmP_2,21.37 // मद्यपो वृषलीसक्तो वीरहा दिधिषूपतिः । आगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः ॥ KÆrmP_2,21.38 // परिवेत्ता तथा हिंस्त्रः परिवित्तिर्निराकृतिः । पौनर्भवः कुसीदी च तथा नक्षत्रदर्शकः ॥ KÆrmP_2,21.39 // गीतवादित्रनिरतो व्याधितः काण एव च । हीनाङ्गश्चातिरिक्ताङ्गो ह्यवकीर्णिस्तथैव च ॥ KÆrmP_2,21.40 // कन्यादूषी कुण्डगोलौ अभिशस्तो ऽथ देवलः । मित्रध्रुक् पिशुनश्चैव नित्यं भार्यानुवर्तकः ॥ KÆrmP_2,21.41 // मातापित्रोर्गुरोस्त्यागी दारत्यागी तथैव च । गोत्रभिद् भ्रष्टशौचश्च काण्डस्पृष्टस्तथैव च ॥ KÆrmP_2,21.42 // अनपत्यः कूटसाक्षी याचको रङ्गजीवकः । समुद्रयायी कृतहा तथा समयभेदकः ॥ KÆrmP_2,21.43 // देवनिन्दापरश्चैव वेदनिन्दारतस्तथा । द्विजनिन्दारतश्चैते वर्ज्याः श्राद्धादिकर्मसु ॥ KÆrmP_2,21.44 // कृतघ्नः पिशुनः क्रूरो नास्तिको वेदनिन्दकः । मित्रध्रुक् कुहकश्चैव विशेषात् पङ्क्तिदूषकाः ॥ KÆrmP_2,21.45 // सर्वे पुनरभोज्यान्नास्त्वदानार्हाश्च कर्मसु । ब्रह्मभावनिरस्ताश्च वर्जनीयाः प्रयत्नतः ॥ KÆrmP_2,21.46 // शूद्रान्नरसपुष्टाङ्गः संध्योपासनवर्जितः । महायज्ञविहीनश्च ब्राह्मणः पङ्क्तिदूषकः ॥ KÆrmP_2,21.47 // अधीतनाशनश्चैव स्नानहोमविवर्जितः । तामसो राजसश्चैव ब्राह्मणः पङ्क्तिदूषकः ॥ KÆrmP_2,21.48 // बहुनात्र किमुक्तेन विहितान् ये न कुर्वते । निन्दितानाचरन्त्येते वर्जनीयाः प्रयत्नतः ॥ KÆrmP_2,21.49 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकविशो ऽध्याय _____________________________________________________________ IN REE NICHT ZULŽSSIGE ZEICHEN: व्यास उवाच गोमयेनोदकैर्भूमिं शोधयित्वा समाहितः । संनिपात्य द्विजान् सर्वान् साधुभिः संनिमन्त्रयेत् ॥ KÆrmP_2,22.1 // श्वो भविष्यति मे श्राद्धं पूर्वेद्युरभिपूज्य च । असंभवे परेद्युर्वा यथोक्तैर्लक्षणैर्युतान् ॥ KÆrmP_2,22.2 // तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम् । अन्योन्यं मनसा ध्यात्वा संपतन्ति मनोजवाः ॥ KÆrmP_2,22.3 // ब्राह्मणैस्ते सहाश्नन्ति पितरो ह्यन्तरिक्षगाः । वायुभूतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥ KÆrmP_2,22.4 // आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते । वसेयुर्नियताः सर्वे ब्रह्मचर्यपरायणाः ॥ KÆrmP_2,22.5 // अक्रोधनो ऽत्वरो ऽमत्तः सत्यवादी समाहितः । भारं मैथुनमध्वानं श्राद्धकृद् वर्जयेज्जपम् ॥ KÆrmP_2,22.6 // आमन्त्रितो ब्राह्मणो वा यो ऽन्यस्मै कुरुते क्षणम् । स याति नरकं घोरं सूकरत्वां प्रायाति च ॥ KÆrmP_2,22.7 // आमन्त्रयित्वा यो मोहादन्यं चामन्त्रयेद् द्विजम् । स तस्मादधिकः पापी विष्ठाकीटो ऽभिजायते ॥ KÆrmP_2,22.8 // श्राद्धे निमन्त्रितो विप्रो मैथुनं यो ऽधिगच्छति । ब्रह्महत्यामवाप्नोति तिर्यग्योनौ च जायते ॥ KÆrmP_2,22.9 // निमन्त्रितस्तु यो विप्रो ह्यध्वानं याति दुर्मतिः । भवन्ति पितरस्तस्य तं मासं पांशुभोजनाः ॥ KÆrmP_2,22.10 // निमन्त्रितस्तु यः श्राद्धे प्रकुर्यात् कलहं द्विजः । भवन्ति तस्य तन्मासं पितरो मलभोजनाः ॥ KÆrmP_2,22.11 // तस्मान्निमन्त्रितः श्राद्धे नियतात्मा भवेद् द्विजः । अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः ॥ KÆrmP_2,22.12 // श्वोभूते दक्षिणां गत्वा दिशं दर्भान् समाहितः । समूलानाहरेद् वारि दक्षिणाग्रान् सुनिर्मलान् ॥ KÆrmP_2,22.13 // दक्षिणाप्रवणं स्निग्धं विभक्तं शुभलक्षणम् । शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ॥ KÆrmP_2,22.14 // नदीतीरेषु तीर्थेषु स्वभूमौ चैव सानुषु । विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ KÆrmP_2,22.15 // पारक्ये भूमिभागे तु पितॄणां नैव निर्वपेत् । स्वामिभिस्तद् विहन्येत मोहाद् यत् क्रियते नरैः ॥ KÆrmP_2,22.16 // अटव्यः पर्वताः पुण्यास्तीर्थान्यायतनानि च । सर्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः ॥ KÆrmP_2,22.17 // तिलान् प्रविकिरेत् तत्र सर्वतो बन्धयेदजान् । असुरोपहतं सर्वं तिलैः शुद्ध्यत्यजेन वा ॥ KÆrmP_2,22.18 // ततो ऽन्नं बहुसंस्कारं नैकव्यञ्जनमच्युतम् । चोष्यपेयसमृद्धं च यथाशक्त्या प्रकल्पयेत् ॥ KÆrmP_2,22.19 // ततो निवृत्ते मध्याह्ने लुप्तलोमनखान् द्विजान् । अभिगम्य यथामार्गं प्रयच्छेद् दन्तधावनम् ॥ KÆrmP_2,22.20 // तैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् । पात्रैरौदुम्बरैर्दद्याद् वैश्वदैवत्यपूर्वकम् ॥ KÆrmP_2,22.21 // ततः स्नात्वा निवृत्तेभ्यः pratyutthÃyak­täjali÷ / पाद्यमाचमनीयं च संप्रयच्छेद् यथाक्रमम् ॥ KÆrmP_2,22.22 // ये चात्र विश्वेदेवानां विप्राः पूर्वं निमन्त्रिताः । प्राङ्मुखान्यासनान्येषां त्रिदर्भोपहितानि च ॥ KÆrmP_2,22.23 // दक्षिणामुखयुक्तानि पितॄणामासनानि च । दक्षिणाग्रैकदर्भाणि प्रोक्षितानि तिलोदकैः ॥ KÆrmP_2,22.24 // तेषूपवेशयेदेतानासनं स्पृश्य स द्विजम् । आसध्वमिति संजल्पन् आसनास्ते पृथक् पृथक् ॥ KÆrmP_2,22.25 // द्वौ दैवे प्राङ्मुखौ पित्र्ये त्रयश्चोदङ्मुखास्तथा । एकैकं वा भवेत् तत्र देवमातामहेष्वपि ॥ KÆrmP_2,22.26 // सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् । पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥ KÆrmP_2,22.27 // अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् । श्रुतशीलादिसंपन्नमलक्षणविवर्जितम् ॥ KÆrmP_2,22.28 // उद्धृत्य पात्रे चान्नं तत् सर्वस्मात् प्रकृतात् पुनः । देवतायतने चास्मै निवेद्यान्यत्प्रवर्तयेत् ॥ KÆrmP_2,22.29 // प्रास्येदग्नौ तदन्नं तु दद्याद् वा ब्रह्मचारिणे । तस्मादेकमपि श्रेष्ठं विद्वांसं भोजयेद् द्विजम् ॥ KÆrmP_2,22.30 // भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः । उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत् ॥ KÆrmP_2,22.31 // अतिथिर्यस्य नाश्नाति न तच्छ्राद्धं प्रशस्यते । तस्मात् प्रयत्नाच्छ्राद्धेषु पूज्या ह्यतिथयो द्विजैः ॥ KÆrmP_2,22.32 // आतिथ्यरहिते श्राद्धे भुञ्जते ये द्विजातयः । काकयोनिं व्रजन्त्येते दाता चैव न संशयः ॥ KÆrmP_2,22.33 // हीनाङ्गः पतितः कुष्ठी व्रणी पुक्कसनास्तिकौ । कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ॥ KÆrmP_2,22.34 // बीभत्सुमशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् । nÅlakëÃyavasanaæ pëaï¬ÃæÓca विवर्जयेत् ॥ KÆrmP_2,22.35 // यत् तत्र क्रियते कर्म पैतृकं ब्राह्मणान् प्रति । तत्सर्वमेव कर्तव्यं वैश्वदैवत्यपूर्वकम् ॥ KÆrmP_2,22.36 // यथोपविष्टान् सर्वांस्तानलङ्कुर्याद् विभूषणः । स्त्रग्दामभिः शिरोवेष्टैर्धूपवासो ऽनुलेपनैः ॥ KÆrmP_2,22.37 // ततस्त्वावाहयेद् देवान् ब्राह्मणानामनुज्ञया । उदङ्मुखो यथान्यायं विश्वे देवास इत्यृचा ॥ KÆrmP_2,22.38 // द्वे पवित्रे गृहीत्वाथ भाजने क्षालिते पुनः । शं नो देव्या जलं क्षिप्त्वा यवो ऽसीति यवांस्तथा ॥ KÆrmP_2,22.39 // या दिव्या इति मन्त्रण हस्ते त्वर्घं विनिक्षिपेत् । प्रदद्याद् गन्धमाल्यानि धूपादीनि च शक्तितः ॥ KÆrmP_2,22.40 // अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः । आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः ॥ KÆrmP_2,22.41 // आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः । शं नो देव्योदकं पात्रे तिलो ऽसीति तिलांस्तथा ॥ KÆrmP_2,22.42 // क्षिप्त्वा चार्घं यथापूर्वं दत्त्वा हस्तेषु वै पुनः । संस्त्रवांश्च ततः सर्वान् पात्रे कुर्यात् समाहितः । पितृभ्यः स्थानमेतेन न्युब्जं पात्रं निधापयेत् ॥ KÆrmP_2,22.43 // अग्नौ करिष्येत्यादाय पृच्छत्यन्नं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान् ॥ KÆrmP_2,22.44 // यज्ञोपवीतिना होमः कर्तव्यः कुशपाणिना । प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवत् ॥ KÆrmP_2,22.45 // दक्षिणं पातयेज्जानुं देवान् परिचरन् पुमान् । पितृणां परिचर्यासु पातयेदितरं तथा ॥ KÆrmP_2,22.46 // सोमाय वै पितृमते स्वधा नम इति ब्रुवन् । अग्नये कव्यवाहनाय स्वधेति जुहुयात् ततः ॥ KÆrmP_2,22.47 // अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । महादेवान्तिके वाथ गोष्ठे वा सुसमाहितः ॥ KÆrmP_2,22.48 // ततस्तैरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम् । गोमयेनोपतिप्योर्वों स्थानं कृत्वा तु सैकतम् ॥ KÆrmP_2,22.49 // मण्डलं चतुरस्त्रं वा दक्षिणावनतं शुभम् । त्रिरुल्लिखेत् तस्य मध्यं दर्भेणैकेन चैव हि ॥ KÆrmP_2,22.50 // ततः संस्तीर्य तत्स्थाने दर्भान् वैदक्षिणाग्रकान् । त्रीन् पिण्डान् निर्वपेत् तत्र हविः शेषात्समाहितः ॥ KÆrmP_2,22.51 // न्युप्य पिण्डांस्तु तं हस्तं निमृज्याल्लेपभागिनाम् । तेषु दर्भेष्वथाचम्य त्रिरायम्य शनैरसून् । तदन्नं तु नमस्कुर्यात् पितॄनेव च मन्त्रवित् ॥ KÆrmP_2,22.52 // उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः । अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ KÆrmP_2,22.53 // अथ पिण्डावशिष्टान्नं विधिना भोजयेद् द्विजान् । मांसान्यपूपान् विविधान् दद्यात् कृसरपायसम् ॥ KÆrmP_2,22.54 // सूपशाकफलानीक्षून् पयो दधि घृतं मधु । अन्नं चैव यथाकामं विविधं भक्ष्यपेयकम् ॥ KÆrmP_2,22.55 // यद् यदिष्टं द्विजेन्द्राणां तत्सर्वं विनिवेदयेत् । धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा ॥ KÆrmP_2,22.56 // उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता । अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च ॥ KÆrmP_2,22.57 // नाश्रूणि पातयेज्जातु न कुप्येन्नानृतं वदेत् । न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥ KÆrmP_2,22.58 // क्रोधेन चैव यत् दत्तं यद् भुक्तं त्वरया पुनः । यातुधाना विलुम्पन्ति जल्पता चोपपादितम् ॥ KÆrmP_2,22.59 // स्विन्नगात्रो न तिष्ठेत सन्निधौ तु द्विजन्मनाम् । न चात्र श्येनकाकादीन् पक्षिणः प्रतिषेधयेत् । तद्रूपाः पितरस्तत्र समायान्ति बुभुक्षवः ॥ KÆrmP_2,22.60 // न दद्यात् तत्र हस्तेन प्रत्यक्षलवणं तथा । न चायसेन पात्रेण न चैवाश्रद्धया पुनः ॥ KÆrmP_2,22.61 // käcanena तु पात्रेण राजतौदुम्बरेण वा । दत्तमक्षयतां याति खड्गेन च विशेषतः ॥ KÆrmP_2,22.62 // पात्रे तु मृण्मये यो वै श्राद्धे भोजयते पितन् । स याति नरकं घोरं भोक्ता चैव पुरोधसः ॥ KÆrmP_2,22.63 // न पङ्क्त्यां विषमं दद्यान्न याचेन्न च दापयेत् । याचिता दापिता दाता नरकान् यान्ति दारुणान् ॥ KÆrmP_2,22.64 // भुञ्जीरन् वाग्यताः शिष्टा न ब्रूयुः प्राकृतान् गुणान् । तावद्धि पितरो ऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ KÆrmP_2,22.65 // नाग्रासनोपविष्टस्तु भुञ्जोत प्रथमं द्विजः । बहूनां पश्यतां सो ऽज्ञः पङ्क्त्या हरति किल्बिषम् ॥ KÆrmP_2,22.66 // न किञ्चिद् वर्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तमः । न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ॥ KÆrmP_2,22.67 // यो नाश्नाति द्विजो मांसं नियुक्तः पितृकर्मणि । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ KÆrmP_2,22.68 // स्वाध्यायं श्रावयेदेषां धर्मशास्त्राणि चैव हि । इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान् ॥ KÆrmP_2,22.69 // ततो ऽन्नमुत्सृजेद् भुक्ते अग्रतो विकिरन् भुवि । पृष्ट्वा तृप्ताः स्थ इत्येवं तृप्तानाचामयेत् ततः ॥ KÆrmP_2,22.70 // आचान्ताननुजानीयादभितो रम्यतामिति । स्वधास्त्विति च तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥ KÆrmP_2,22.71 // ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् । यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्तु वै द्विजैः ॥ KÆrmP_2,22.72 // पित्र्ये स्वदित इत्येव वाक्यं गोष्ठेषु सूनृतम् । संपन्नमित्यभ्युदये दैवे रोचत इत्यपि ॥ KÆrmP_2,22.73 // विसृज्य ब्राह्मणांस्तान् वै दैवपूर्वं तु वाग्यतः । दक्षिणां दिशमाकाङ् क्षन्याचेतेमान् वरान् पितॄन् ॥ KÆrmP_2,22.74 // दातारो नो ऽभिवर्धन्तां वेदाः संततिरेव च । श्रद्धा च नो मा व्यगमद् बहुदेयं च नोस्त्त्विति ॥ KÆrmP_2,22.75 // पिण्डांस्तु गो ऽजविप्रेभ्यो दद्यादग्नौ जले ऽपि वा । मध्यमं तु ततः पिण्डमद्यात् पत्नी सुतार्थिनी ॥ KÆrmP_2,22.76 // प्रक्षाल्य हस्तावाचम्य ज्ञातीन् शेषेण तोषयेत् । ज्ञातिष्वपि चतुष्टेषु स्वान् भृत्यान् भोजयोत् ततः । पश्चात् स्वयं च पत्नीभिः शेषमन्नं समाचरेत् ॥ KÆrmP_2,22.77 // नोद्वासयेत् तदुच्छिष्टं यावन्नास्तङ्गतो रविः । ब्रह्मचारी भवेतां तु दम्पती रजनीं तु ताम् ॥ KÆrmP_2,22.78 // दत्त्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम् । महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः ॥ KÆrmP_2,22.79 // शुचिरक्रोधनः शान्तः सत्यवादी समाहितः । स्वाध्यायं च तथाध्वानं कर्ता भोक्ता च वर्जयेत् ॥ KÆrmP_2,22.80 // श्राद्धं भुक्त्वा परश्राद्धं भुञ्जते ये द्विजातयः । महापातिकिभिस्तुल्या यान्ति ते नरकान् बहून् ॥ KÆrmP_2,22.81 // एष वो विहितः सम्यक् श्राद्धकल्पः सनातनः । आमेन वर्तयेन्नित्यमुदासीनो ऽथ तत्त्ववित् ॥ KÆrmP_2,22.82 // अनग्निरध्वगो वापि तथैव व्यसनान्वितः । आमश्राद्धं द्विजः कुर्याद् विधिज्ञः श्रद्धयान्वितः । तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ॥ KÆrmP_2,22.83 // यो ऽनेन विधिना श्राद्धं कुर्यात् संयतमानसः । व्यपेतकल्पषो नित्यं योगिनां वर्तते पदम् ॥ KÆrmP_2,22.84 // तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्याद् द्विजोत्तमः । आराधितो भवेदीशस्तेन सम्यक् सनातनः ॥ KÆrmP_2,22.85 // अपि मूलैर्फलैर्वापि प्रकुर्यान्निर्धनो द्विजः । तिलोदकैस्तर्पयेद् वा पितॄन् स्नात्वा समाहितः ॥ KÆrmP_2,22.86 // न जीवत्पितृको दद्याद्धोमान्तं चाभिधीयते । येषां वापि पिता दद्यात् तेषां चैके प्रचक्षते ॥ KÆrmP_2,22.87 // पिता पितामहश्चैव तथैव प्रपितामहः । यो यस्य म्रियते तस्मै देयं नान्यस्य तेन तु ॥ KÆrmP_2,22.88 // भोजयेद् वापि जीवन्तं यथाकामं तु भक्तितः । न जीवन्तमतिक्रम्य ददाति श्रूयते श्रुतिः ॥ KÆrmP_2,22.89 // द्व्यामुष्यायणिको दद्याद् बीजिक्षेत्रिकयोः समम् । ऋक्यादर्धं समादद्यान्नियोगोत्पादितो यदि ॥ KÆrmP_2,22.90 // अनियुक्तः सुतो यश्च शुल्कतो जायते त्विह । प्रदद्याद् बीजिने पिण्डं क्षेत्रिणे तु ततो ऽन्यथा ॥ KÆrmP_2,22.91 // द्वौ पिण्डौ निर्वपेत् ताभ्यां क्षेत्रिणे बीजिने तथा । कीर्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः ॥ KÆrmP_2,22.92 // मृताहनि तु कर्तव्यमेकोदिष्टं विधानतः । अशौचे स्वे परिक्षीणे काम्यं वै कामतः पुनः ॥ KÆrmP_2,22.93 // पूर्वाह्ने चैव कर्तव्यं श्राद्धमभ्युदयार्थिना । देववत्सर्वमेव स्याद् यवैः कार्या तिलक्रिया ॥ KÆrmP_2,22.94 // दर्भाश्च ऋजवः कार्या युग्मान् वै भोजयेद् द्विजान् । नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत् ॥ KÆrmP_2,22.95 // मातृश्राद्धं तु पूर्वं स्यात् पितॄणां स्यादनन्तरम् । ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम् ॥ KÆrmP_2,22.96 // दवपूर्वं प्रदद्याद् वै न कुर्यादप्रदक्षिणम् । प्राङ्मुखो निर्वपेत् पिण्डानुपवीती समाहितः ॥ KÆrmP_2,22.97 // पूर्वं तु मातरः पूज्या भक्त्या वै सगणेश्वराः । स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ॥ KÆrmP_2,22.98 // पुष्पेर्धूपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि । पूजयित्वा मातृगणं कूर्याच्छ्राद्धत्रयं बुधः ॥ KÆrmP_2,22.99 // अकृत्वा मातृयागं तु यः श्राद्धं परिवेषयेत् । तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ॥ KÆrmP_2,22.100 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्वाविशो ऽध्यायः _____________________________________________________________ IN REE NICHT ZULŽSSIGE ZEICHEN: व्यास उवाच दशाहं प्राहुराशौचं सपिण्डेषु विपश्चितः । मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तमाः ॥ KÆrmP_2,23.1 // नित्यानि चैव कर्माणि काम्यानि च विशेषतः । नकुर्याद् विहितं किञ्चित् स्वाध्यायं मनसापिच ॥ KÆrmP_2,23.2 // शुचीनक्रोधनान् भूम्यान् शालाग्नौ भावयेद् द्विजान् । शुष्कान्नेन फलैर्वापि वैतानं जुहुयात् तथा ॥ KÆrmP_2,23.3 // न स्पृशेयुरिमानन्ये न च तेभ्यः समाहरेत् । चतुर्थे पञ्चमे वाह्नि संस्पर्शः कथितो बुधैः ॥ KÆrmP_2,23.4 // सूतके तु सपिण्डानां संस्पर्शो न प्रदुष्यति । सूतकं सूतिकां चैव वर्जयित्वा नृणां पुनः ॥ KÆrmP_2,23.5 // अधीयानस्तथा यज्वा वेदविच्च पिता भवेत् । संस्पृश्याः सर्व एवैते स्नानान्माता दशाहतः ॥ KÆrmP_2,23.6 // दशाहं निर्गुणे प्रोक्तमशौचं चातिनिर्गुणे । एकद्वित्रिगुणैर्युक्तं चतुस्त्र्येकदिनैः शुचिः ॥ KÆrmP_2,23.7 // दशाहात् तु परं सम्यगधीयीत जुहोति च । चतुर्थे तस्य संस्पर्शं मनुराह प्रजापतिः ॥ KÆrmP_2,23.8 // क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौवकम् ॥ KÆrmP_2,23.9 // त्रिरात्रं दशरात्रं वा ब्राह्मणानामशौचकम् । प्राक्संस्कारात् त्रिरात्रं स्यात् तस्मादूर्ध्वं दशाहकम् ॥ KÆrmP_2,23.10 // ऊनद्विवार्षिके प्रेते मातापित्रोस्तदिष्यते । त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः ॥ KÆrmP_2,23.11 // अदन्तजातमरणे पित्रोरेकाहमिष्यते । जातदन्ते त्रिरात्रं स्याद् यदि स्यातां तु निर्गुणौ ॥ KÆrmP_2,23.12 // आदन्तजननात् सद्य आचउलादेकरात्रकम् । त्रिरात्रमौपनयनात् सपिण्डानामुदाहृतम् ॥ KÆrmP_2,23.13 // जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः । मातुश्च सूतकं तत् स्यात् पिता स्यात् स्पृश्य एव च ॥ KÆrmP_2,23.14 // सद्यः शौचं सपिण्डानां कर्तव्यं सोदरस्य च । ऊर्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः ॥ KÆrmP_2,23.15 // अथोर्ध्वं दन्तजननात् सपिण्डानामशौचकम् । एकरात्रं निर्गुणानां चैलादूर्ध्वं त्रिरात्रकम् ॥ KÆrmP_2,23.16 // अदन्तजातमरणं संभवेद् यदि सत्तमाः । एकरात्रं सपिण्डानां यदि ते ऽत्यन्तनिर्गुणाः ॥ KÆrmP_2,23.17 // व्रतादेशात् सपिण्डानामर्वाक् स्नानं विधीयते । सर्वेषामेव गुणिनामूर्ध्वं तु विषमं पुनः ॥ KÆrmP_2,23.18 // अर्वाक् षण्मासतः स्त्रीणां यदि स्याद् गर्भसंस्त्रवः । तदा माससमैस्तासामशौचं दिवसैः स्मृतम् ॥ KÆrmP_2,23.19 // तत ऊर्ध्वं तु पतने स्त्रीणां द्वादशरात्रिकम् । सद्यः शौचं सपिण्डानां गर्भस्त्रावाच्च वा ततः ॥ KÆrmP_2,23.20 // गर्भच्युतावहोरात्रं सपिण्डे ऽत्यन्तनिर्गुणे । यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः ॥ KÆrmP_2,23.21 // यदि स्यात् सूतके सूतिर्मरणे वा मृतिर्भवेत् । शेषेणैव भवेच्छुद्धिरहः शेषे त्रिरात्रकम् ॥ KÆrmP_2,23.22 // मरणोत्पत्तियोगे तु मरणाच्छुद्धिरिष्यते । अघवृद्धिमदाशौचमूर्घ्वं चेत् तेन शुध्यति ॥ KÆrmP_2,23.23 // अथ चेत् पञ्चमीरात्रिमतीत्य परतो भवेत् । अघवृद्धिमदाशौचं तदा पूर्वेण शुध्यति ॥ KÆrmP_2,23.24 // देशान्तरगतं श्रुत्वा सूतकं शावमेव तु । तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते ॥ KÆrmP_2,23.25 // अतीते सूतके प्रोक्तं सपिण्डानां त्रिरात्रकम् । तथैव मरणे स्नानमूर्ध्वं संवत्सराद् यदि ॥ KÆrmP_2,23.26 // वेदान्तविच्चाधीयानो यो ऽग्निमान् वृत्तिकर्षितः । सद्यः शौचं भवेत् तस्य सर्वावस्थासु सर्वदा ॥ KÆrmP_2,23.27 // स्त्रीणामसंस्कृतानां तु प्रदानात् पूर्वतः सदा । सपिण्डानां त्रिरात्रं स्यात् संस्कारे भर्तुरेव हि ॥ KÆrmP_2,23.28 // अहस्त्वदत्तकन्यानामशौचं मरणे स्मृतम् । ऊनद्विवर्षान्मरणे सद्यः शौचमुदाहृतम् ॥ KÆrmP_2,23.29 // आदन्तात् सोदरे सद्य आचउलादेकरात्रकम् । आप्रदानात् त्रिरात्रं स्याद् दशरात्रमतः परम् ॥ KÆrmP_2,23.30 // मातामहानां मरणे त्रिरात्रं स्यादशौचकम् । एकोदकानां मरणे सूतके चैतदेव हि ॥ KÆrmP_2,23.31 // पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च । एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणि ॥ KÆrmP_2,23.32 // प्रेते राजनि सज्योतिर्यस्य स्याद् विषये स्थितिः । गृहे मृतासु दत्तासु कन्यकासु त्र्यहं पितुः ॥ KÆrmP_2,23.33 // परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च । त्रिरात्रं स्यात् तथाचार्ये स्वभार्यास्वन्यगासु च ॥ KÆrmP_2,23.34 // आचार्यपुत्रे पत्न्यां च अहोरात्रमुदाहृतम् । एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रिये ऽपि च ॥ KÆrmP_2,23.35 // त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु च । एकाहं चास्ववर्ये स्यादेकरात्रं तदिष्यते ॥ KÆrmP_2,23.36 // त्रिरात्रं श्वश्रूमरणे श्वशुरे वै तदेव हि । सद्यः शौचं समुद्दिष्टं सगोत्रे संस्थिते सति ॥ KÆrmP_2,23.37 // शुद्ध्येद् विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्यति ॥ KÆrmP_2,23.38 // क्षत्रविट्शूद्रदायादा ये स्युर्विप्रस्य बान्धवाः । तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥ KÆrmP_2,23.39 // राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु । स्वमेव शौचं कुर्यातां विशुद्ध्यर्थमसंशयम् ॥ KÆrmP_2,23.40 // सर्वे तूत्तरवर्णानामशौचं कुर्युरादृताः । तद्वर्णविधिदृष्टेन स्वं तु शौचं स्वयोनिषु ॥ KÆrmP_2,23.41 // षड्रात्रं वा त्रिरात्रं स्यादेकरात्रं क्रमेण हि । वैश्यक्षत्रियविप्राणां शूद्रेष्वाशौचमेव तु ॥ KÆrmP_2,23.42 // अर्धमासो ऽथ षड्रात्रं त्रिरात्रं द्विजपुङ्गवाः । शूद्रक्षत्रियविप्राणां वैश्येष्वाशौचमिष्यते ॥ KÆrmP_2,23.43 // षड्रात्रं वै दशाहं च विप्राणां वैश्यशूद्रयोः । अशौचं क्षत्रिये प्रोक्तं क्रमेण द्विजपुङ्गवाः ॥ KÆrmP_2,23.44 // शूद्रविट्क्षत्रियाणां तु ब्राह्मणे संस्थिते सति । दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः ॥ KÆrmP_2,23.45 // असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । अशित्वा च सहोषित्वा दशरात्रेण शुध्यति ॥ KÆrmP_2,23.46 // यद्यन्नमत्ति तेषां तु त्रिरात्रेण ततः शुचिः । अनदन्नन्नमह्नैव न च तस्मिन् गृहे वसेत् ॥ KÆrmP_2,23.47 // सोदकेष्वेतदेव स्यान्मातुराप्तेषु बन्धुषु । दशाहेन शवस्पर्शे सपिण्डश्चैव शुध्यति ॥ KÆrmP_2,23.48 // यदि निर्हरति प्रेतं प्रोलभाक्रान्तमानसः । दशाहेन द्विजः शुध्येद् द्वादशाहेन भूमिपः ॥ KÆrmP_2,23.49 // अर्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति । षड्रात्रेणाथवा सर्वे त्रिरात्रेणाथवा पुनः ॥ KÆrmP_2,23.50 // अनाथं चैव निर्हृत्य ब्राह्मणं धनवर्जितम् । स्नात्वा संप्राश्य तु घृतं शुध्यन्ति ब्राह्मणादयः ॥ KÆrmP_2,23.51 // अवरश्चेद् वरं वर्णमवरं वा वरो यदि । अशौचे संस्पृशेत् स्नेहात् तदाशौचेन शुध्यति ॥ KÆrmP_2,23.52 // प्रेतीभूतं द्विजं विप्रो यो ऽनुगच्छत कामतः । स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ KÆrmP_2,23.53 // एकाहात् क्षत्रिये शुद्धिर्वैश्ये स्याच्च द्व्यहेन तु । शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥ KÆrmP_2,23.54 // अनस्थिसंचिते शूद्रे रौति चेद् ब्राह्मणः स्वकैः । त्रिरात्रं स्यात् तथाशौचमेकाहं त्वन्यथा स्मृतम् ॥ KÆrmP_2,23.55 // अस्थिसंचयनादर्वागेकाहं क्षत्रवैश्ययोः । अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु ॥ KÆrmP_2,23.56 // अनस्थिसंचित् विप्रे ब्राह्मणो रौति चेत् तदा । स्नानेनैव भवेच्छुद्धिः सचैलेन न संशयः ॥ KÆrmP_2,23.57 // यस्तैः सहाशनं कुर्याच्छयनादीनि चैव हि । बान्धवो वापरो वापि स दशाहेन शुध्यति ॥ KÆrmP_2,23.58 // यस्तेषामन्नमश्नाति सकृदेवापि कामतः । तदाशौचे निवृत्ते ऽसौ स्नानं कृत्वा विशुध्यति ॥ KÆrmP_2,23.59 // यावत्तदन्नमश्नाति दुर्भिक्षोपहतो नरः । तावन्त्यहान्यशौचं स्यात् प्रायश्चित्तं ततश्चरेत् ॥ KÆrmP_2,23.60 // दाहाद्यशौचं कर्तव्यं द्विजानामग्निहोत्रिणाम् । सपिण्डानां तु मरणे मरणादितरेषु च ॥ KÆrmP_2,23.61 // सपिण्डता च पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ KÆrmP_2,23.62 // पिता पितामहश्चैव तथैव प्रपितामहः । लेपभाजस्त्रयश्चात्मा सापिण्ड्यं साप्तपौरुषण् ॥ KÆrmP_2,23.63 // अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम् । ƬhÃnÃæ भर्तुसापिण्ड्यं प्राह देवः पितामहः ॥ KÆrmP_2,23.64 // ये चैकजाता बहवो भिन्नयोनय एव च । भिन्नवर्णास्तु सापिण्ड्यं भवेत् तेषां त्रिपूरुषम् ॥ KÆrmP_2,23.65 // कारवः शिल्पिनो वैद्या दासीदासास्तथैव च । दातारो नियमी चैव ब्रह्मविद्ब्रह्मचारिणौ ॥ KÆrmP_2,23.66 // सत्रिणो व्रतिनस्तावत् सद्यः शौचा उदाहृताः । राजा चैवाभिषिक्तश्च प्राणसत्रिण एव च ॥ KÆrmP_2,23.67 // यज्ञे विवाहकाले च देवयागे तथैव च । सद्यः शौचं समाख्यातं दुर्भिक्षे चाप्युपद्रवे ॥ KÆrmP_2,23.68 // डिम्बाहवहतानां च विद्युता पार्थिवैर्द्विजैः । सद्यः शौचं समाख्यातं सर्पादिमरणे तथा ॥ KÆrmP_2,23.69 // अग्नौ मरुप्रपतने वीराध्वन्यप्यनाशके । ब्राह्मणार्थे च संन्यस्ते सद्यः शौचं विधीयते ॥ KÆrmP_2,23.70 // नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं कीर्त्यते सद्भिः पतिते च तथा मृते ॥ KÆrmP_2,23.71 // पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसंचयः । न चाश्रुपातपिण्डौ वा कार्यं श्राद्धादि कङ्क्वचित् ॥ KÆrmP_2,23.72 // व्यापादयेत् तथात्मानं स्वयं यो ऽग्निविषादिभिः । विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकम् ॥ KÆrmP_2,23.73 // अथ कश्चित् प्रमादेन म्रियते ऽग्निविषादिभिः । तस्याशौचं विधातव्यं कार्यं चैवोदकादिकम् ॥ KÆrmP_2,23.74 // जाते कुमारे तदहः कामं कुर्यात् प्रतिग्रहम् । हिरण्यधान्यगोवासस्तिलान्नगुडसर्पिषाम् ॥ KÆrmP_2,23.75 // फलानि पुष्पं शाकं च लवणं këÂhameva च । तोयं दधि घृतं तैलमौषधं क्षीरमेव च । आशौचिनां गृहाद् ग्राह्यं शुष्कान्नं चैव नित्यशः ॥ KÆrmP_2,23.76 // आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः । अनाहिताग्निर्गृह्येण लौकिकेनेतरो जनः ॥ KÆrmP_2,23.77 // देहाभावात् पलाशैस्तु कृत्वा प्रतिकृतिं पुनः । दाहः कार्यो यथान्यायं सपिण्डैः श्रद्धयान्वितैः ॥ KÆrmP_2,23.78 // सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः । दशाहं बान्धवैः सार्धं सर्वे चैवार्द्रवाससः ॥ KÆrmP_2,23.79 // पिण्डं प्रतिदिनं दद्युः सायं प्रातर्यथाविधि । प्रेताय च गृहद्वारि चतुर्थे भोजयेद् द्विजान् ॥ KÆrmP_2,23.80 // द्वितीये ऽहनि कर्तव्यं क्षुरकर्म सबान्धवैः । चतुर्थे बान्धवैः सर्वैरस्थनां संचयनं भवेत् । पूर्वं तु भोजयेद् विप्रानयुग्मान् श्रद्धया शुचीन् ॥ KÆrmP_2,23.81 // पञ्चमे नवमे चैव तथैवैकादशे ऽहनि । अयुग्मान् भोजयेद् विप्रान् नवश्राद्धं तु तद्विदुः ॥ KÆrmP_2,23.82 // एकादशे ऽह्नि कुर्वोत प्रेतमुद्दिश्य भावतः । द्वादशे वाथ कर्तव्यमनिन्द्ये त्वथवाहनि । एकं pavitramekor'gha÷ पिण्डपात्रं तथैव च ॥ KÆrmP_2,23.83 // एवं मृताह्नि कर्तव्यं प्रतिमासं तु वत्सरम् । सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः ॥ KÆrmP_2,23.84 // कुर्याच्चत्वारि पात्राणि प्रेतादीनां द्विजोत्तमाः । प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत् ततः ॥ KÆrmP_2,23.85 // ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि । सपिण्डीकरणं श्राद्धं देवपूर्वं विधीयते ॥ KÆrmP_2,23.86 // पितॄनावाहयेत् तत्र पुनः प्रेतं च निर्दिशेत् । ये सपिण्डीकृताः प्रेतान तेषां स्यात् पृथक्क्रियाः । यस्तु कुर्यात् पृथक् पिण्डं पितृहा सो ऽभिजायते ॥ KÆrmP_2,23.87 // मृते पितरि वै पुत्रः पिण्डमब्दं समाचरेत् । दद्याच्चान्नं सोदकुम्भं प्रत्यहं प्रेतधर्मतः ॥ KÆrmP_2,23.88 // पार्वणेन विधानेन संवत्सरिकमिष्यते । प्रतिसंवत्सरं कार्यं विधिरेष सनातनः ॥ KÆrmP_2,23.89 // मातापित्रोः सुतैः कार्यं पिण्डदानादिकं च यत् । पत्नी कुर्यात् सुताभावे पत्न्य भावे सहोदहः ॥ KÆrmP_2,23.90 // अनेनैव विधाने जीवन् वा श्राद्धमाचरेत् । कृत्वा दानादिकं सर्वं श्रद्धायुक्तः समाहितः ॥ KÆrmP_2,23.91 // एष वः कथितः सम्यग् गृहस्थानां क्रियाविधिः । स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्य इहेष्यते ॥ KÆrmP_2,23.92 // स्वधर्मपरमो नित्यमीश्विरार्पितमानसः । प्राप्नोति तत् परं स्थानं यदुक्तं वेदवादिभिः ॥ KÆrmP_2,23.93 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयोविंशो ऽध्यायः _____________________________________________________________ व्यास उवाच अग्निहोत्रं तु जुहुयादाद्यन्ते ऽहर्निशोः सदा । दर्शेन चैव पक्षान्ते पौर्णमासेन चैव हि ॥ KÆrmP_2,24.1 // शस्यान्ते नवशस्येष्ट्या तथर्त्वन्ते द्विजो ऽध्वरैः । पशुना त्वयनस्यान्ते समान्ते सौमिकैर्मखैः ॥ KÆrmP_2,24.2 // नानिष्ट्वा नवशस्येष्ट्या पशुना वाग्निमान् द्विजः । नवान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः ॥ KÆrmP_2,24.3 // नवेनान्नेन चानिष्ट्वा पशुहव्येन चागन्यः । प्राणानेवात्तुमिच्छन्ति नवान्नामिषगृद्धिनः ॥ KÆrmP_2,24.4 // सावित्रान् शान्तिहोमांश्च कुर्यात् पर्वसु नित्यशः । pitÌæÓcaivëÂakÃsvarcan नित्यमन्वष्टकासु च ॥ KÆrmP_2,24.5 // एष धर्मः परो नित्यमपधर्मो ऽन्य उच्यते । त्रयाणामिह वर्णानां गृहस्थाश्रमवासिनाम् ॥ KÆrmP_2,24.6 // नास्तिक्यादथवालस्याद् यो ऽग्नीन् नाधातुमिच्छति । यजेत वा न यज्ञेन स याति नरकान् बहून् ॥ KÆrmP_2,24.7 // तामिस्त्रमन्धतामिस्त्रं महारौरवरौरवौ । कुम्भीपाकं वैतरणीमसिपत्रवनं तथा ॥ KÆrmP_2,24.8 // अन्यांश्च नरकान् घोरान् संप्राप्यान्ते सुदुर्मतिः । अन्त्यजानां कुले विप्राः शूद्रयोनौ च जायते ॥ KÆrmP_2,24.9 // तस्मात् सर्वप्रयत्नेन ब्राह्मणो हि विशेषतः । आधायाग्निं विशुद्धात्मा यजेत परमेश्वरम् ॥ KÆrmP_2,24.10 // अग्निहोत्रात् परो धर्मो द्विजानां नेह विद्यते । तस्मादाराधयेन्नित्यमग्निहोत्रेण शाश्वतम् ॥ KÆrmP_2,24.11 // यश्चाधायाग्निमालस्यान्न यष्टुं देवमिच्छति । सो ऽसौ mƬho न saæbhëya÷ किं पुनर्नास्तिको जनः ॥ KÆrmP_2,24.12 // यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं चापि विद्येत स सोमं पातुमर्हति ॥ KÆrmP_2,24.13 // एष वै सर्वयज्ञानां सोमः प्रथम इष्यते । सोमेनाराधयेद् देवं सोमलोकमहेश्वरम् ॥ KÆrmP_2,24.14 // न सोमयागादधिको महेशाराधने क्रतुः । समो वा विद्यते तस्मात् सोमेनाभ्यर्चयेत् परम् ॥ KÆrmP_2,24.15 // पितामहेन विप्राणामादावभिहितः शुभः । धर्मो विमुक्तये साक्षाच्छ्रौतः स्मार्तो द्विधा पुनः ॥ KÆrmP_2,24.16 // श्रौतस्त्रेताग्निसंबन्धात् स्मार्तः पूर्वं मयोदितः । श्रेयस्करतमः श्रौतस्तस्माच्छ्रौतं समाचरेत् ॥ KÆrmP_2,24.17 // उभावभिहितौ धर्मौ वेदादेव विनिः सृतौ । शिष्टाचारस्तृतीयः स्याच्छ्रतिस्मृत्योरलाभतः ॥ KÆrmP_2,24.18 // धर्मेणाभिगतो यैस्तु वेदः सपरिबृंहणः । ते शिष्टा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥ KÆrmP_2,24.19 // तेषामभिमतो यः स्याच्चेतसा नित्यमेव हि । स धर्मः कथितः सद्भिर्नान्येषामिति धारणा ॥ KÆrmP_2,24.20 // पुराणं धर्मशास्त्रं च वेदानामुपबृंहणम् । एकस्माद् ब्रह्मविज्ञानं धर्मज्ञानं तथैकतः ॥ KÆrmP_2,24.21 // धर्मं जिज्ञासमानानां तत्प्रमाणतरं स्मृतम् । धर्मशास्त्रं पुराणं तद् ब्रह्मज्ञाने परा प्रमा ॥ KÆrmP_2,24.22 // नान्यतो जायते धर्मो ब्रह्मविद्या च वैदिकी । तस्माद् धर्मं पुराणं च श्रद्धातव्यं द्विजातिभिः ॥ KÆrmP_2,24.23 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुर्विशो ऽध्यायः _____________________________________________________________ IN REE NICHT ZULŽSSIGE ZEICHEN: व्यास उवाच एष वो ऽभिहितः कृत्स्नो गृहस्थाश्रमवासिनः । द्विजातेः परमो धर्मो वर्तनानि निबोधत ॥ KÆrmP_2,25.1 // द्विविधस्तु गृही ज्ञेयः साधकश्चाप्यसाधकः । अध्यापनं याजनं च पूर्वस्याहुः प्रतिग्रहम् । कुसीदकृषिवाणिज्यं प्रकुर्वोतास्वयङ्कृतम् ॥ KÆrmP_2,25.2 // कृषेरभावाद् वाणिज्यं तदभावात् कुसीदकम् । आपत्कल्पो ह्यं ज्ञेयः पूर्वोक्तो मुख्य इष्यते ॥ KÆrmP_2,25.3 // स्वयं वा कर्षणं कुर्याद् वाणिज्यं वा कुसीदकम् । कष्टा पापीयसी वृत्तिः कुसीदं तद् विवर्जयेत् ॥ KÆrmP_2,25.4 // क्षात्रवृत्तिं परां प्रहुर्न स्वयं कर्षणं द्विजैः । तस्मात् क्षात्रेण वर्तेत वर्तनेनापदि द्विजः ॥ KÆrmP_2,25.5 // तेन चावाप्यजीवंस्तु वैश्यवृत्तिं कृषिं व्रजेत् । न कथञ्चन कुर्वोत ब्राह्मणः कर्म कर्षणम् ॥ KÆrmP_2,25.6 // लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चापि पूजयेत् । ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः ॥ KÆrmP_2,25.7 // देवेभ्यश्च पितृभ्यश्च दद्याद् भागं तु विंशकम् । त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन् न दुष्यति ॥ KÆrmP_2,25.8 // वणिक् प्रदद्याद् द्विगुणं कुसीदी त्रिगुणं पुनः । कृषीवलो न दोषेण युज्यते नात्र संशयः ॥ KÆrmP_2,25.9 // शिलोञ्छं वाप्याददीत गृहस्थः साधकः पुनः । विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः ॥ KÆrmP_2,25.10 // असाधकस्तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः । शिलोञ्छे तस्य कथिते द्वे वृत्ती परमर्षिभिः ॥ KÆrmP_2,25.11 // अमृतेनाथवा जीवेन्मृतेनाप्यथवा यदि । अयाचितं स्यादमृतं मृतं भेक्षं तु याचितम् ॥ KÆrmP_2,25.12 // कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा । त्र्यहैहिको वापि भवेदश्वस्तनिक एव च ॥ KÆrmP_2,25.13 // चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् । श्रेयान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ KÆrmP_2,25.14 // षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥ KÆrmP_2,25.15 // वर्तयंस्तु शिलोञ्छाभ्यामग्निहोत्रपरायणः । इष्टीः पार्वायणान्तीयाः केवला निर्वपेत् सदा ॥ KÆrmP_2,25.16 // न लोकवृतिं वर्तेत वृत्तिहेतोः कथञ्चन । अजिह्मामशठां शुद्धां जीवेद् ब्राह्मणजीविकाम् ॥ KÆrmP_2,25.17 // याचित्वा वापि सद्भ्यो ऽन्नं पितॄन्देवांस्तु तोषयेत् । याचयेद् वा शुचिं दान्तं न तृप्येत स्वयं ततः ॥ KÆrmP_2,25.18 // यस्तु द्रव्यार्जनं कृत्वा गृहस्थस्तोषयेन्न तु । देवान् पितृंश्च विधिना शुनां योनिं व्रजत्यसौ ॥ KÆrmP_2,25.19 // धर्मश्चार्थश्च कामश्च श्रेयो मोक्षश्चतुष्टयम् । धर्माविरुद्धः कामः स्याद् ब्राह्मणानां तु नेतरः ॥ KÆrmP_2,25.20 // yor'tho धर्माय नात्मार्थः sor'tho ऽनर्थस्तथेतरः । तस्मादर्थं समासाद्य दद्याद् वै जुहुयाद् यजेत् ॥ KÆrmP_2,25.21 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चविंशो ऽध्यायः _____________________________________________________________ IN REE NICHT ZULŽSSIGE ZEICHEN: व्यास उवाच अथातः संप्रवक्ष्यामि दानधर्ममनुत्तमम् । ब्रह्मणाभिहितं पूर्वमृषीणां ब्रह्मवादिनाम् ॥ KÆrmP_2,26.1 // अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् । दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् ॥ KÆrmP_2,26.2 // यद् ददाति विशिष्टेभ्यः श्रद्धया परया युतः । तद् वै वित्तमहं मन्ये शेषं कस्यापि रक्षति ॥ KÆrmP_2,26.3 // नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते । चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ॥ KÆrmP_2,26.4 // अहन्यहनि यत् किञ्चिद् दीयते ऽनुपकारिणे । अनुद्दिश्य फलं तस्माद् ब्राह्मणाय तु नित्यकम् ॥ KÆrmP_2,26.5 // यत् तु पापोपशान्त्यर्थं दीयते विदुषां करे । नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ KÆrmP_2,26.6 // अपत्यविजयैश्वर्यस्वर्गार्थं यत् प्रदीयते । दानं तत् काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ॥ KÆrmP_2,26.7 // यदीश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते । चेतसा धर्मयुक्तेन दानं तद् विमलं शिवम् ॥ KÆrmP_2,26.8 // दानधर्मं निषेवेत पात्रमासाद्य शक्तितः । उत्पत्स्यते हि तत्पात्रं यत् तारयति सर्वतः ॥ KÆrmP_2,26.9 // कुटुम्बभक्तवसनाद् देयं यदतिरिच्यते । अन्यथा दीयते यद्धि न तद् दानं फलप्रदम् ॥ KÆrmP_2,26.10 // श्रोत्रियाय कुलीनाय विनीताय तपस्विने । वृत्तस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ॥ KÆrmP_2,26.11 // यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये । स याति परमं स्थानं यत्र गत्वा न शोचति ॥ KÆrmP_2,26.12 // इक्षुभिः संततां भुमिं यवगोधूमशलिनीम् । ददाति वेदविदुषे यः स भूयो न जायते ॥ KÆrmP_2,26.13 // गोचर्ममात्रामपि वा यो भूमिं संप्रयच्छति । ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते ॥ KÆrmP_2,26.14 // भूमिदानात् परं दानं विद्यते नेह किञ्चन । अन्नदानं तेन तुल्यं विद्यादानं ततो ऽधिकम् ॥ KÆrmP_2,26.15 // यो ब्राह्मणाय शान्ताय शुचये धर्मशालिने । ददाति विद्यां विधिना ब्रह्मलोके महीयते ॥ KÆrmP_2,26.16 // दद्यादहरहस्त्वन्नं श्रद्धया ब्रह्मचारिणे । सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् ॥ KÆrmP_2,26.17 // गृहस्थायान्नदानेन फलं प्राप्नोति मानवः । आममेवास्य दातव्यं दत्त्वाप्नोति परां गतिम् ॥ KÆrmP_2,26.18 // वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा । उपोष्य विधिना शान्तः शुचिः प्रयतमानसः ॥ KÆrmP_2,26.19 // पूजयित्वा तिलैः कृष्णैर्मधुना न विशेषतः । गन्धादिभिः समभ्यर्च्य वाचयेद् वा स्व्यं वदेत् ॥ KÆrmP_2,26.20 // प्रीयतां धर्मराजेति यद् वा मनसि वर्तते । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ KÆrmP_2,26.21 // कृष्णाजिने तिलान् कृत्त्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥ KÆrmP_2,26.22 // कृतान्नमुदकुम्भं च वैशाख्यां च विशेषतः । निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ॥ KÆrmP_2,26.23 // सुवर्णतिलयुक्तैस्तु ब्राह्मणान् सप्त पञ्च वा । तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ॥ KÆrmP_2,26.24 // माघमासे तु विप्रस्तु द्वादश्यां समुपोषितः । शुक्लाम्वरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ॥ KÆrmP_2,26.25 // प्रदद्याद् ब्राह्मणेभ्यस्तु तिलानेव समाहितः । जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः ॥ KÆrmP_2,26.26 // अमावस्यामनुप्राप्य ब्राह्मणाय तपस्विने । यत्किचिद् देवदेवेशं दद्याच्चोद्दिश्य शङ्करम् ॥ KÆrmP_2,26.27 // प्रीयतामीश्वरः सोमो महादेवः सनातनः । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ KÆrmP_2,26.28 // यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् । आराधयेद् द्विजमुखे न तस्यास्ति पुनर्भवः ॥ KÆrmP_2,26.29 // k­«ïëÂamyÃæ विशेषेण धार्मिकाय द्विजातये । स्नात्वाभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः ॥ KÆrmP_2,26.30 // प्रीयतां मे महादेवो दद्याद् द्रव्यं स्वकीयकम् । सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ॥ KÆrmP_2,26.31 // द्विजैः कृष्णचतुर्दश्यां k­«ïëÂamyÃæ विशेषतः । अमावास्यायां भक्तैस्तु पूजनीयस्त्रिलोचनः ॥ KÆrmP_2,26.32 // एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् । अर्चयेद् बाह्मणमुखे स गच्छेत् परमं पदम् ॥ KÆrmP_2,26.33 // एषा तिथिर्वैष्णवीं स्याद् द्वादशी शुक्लपक्षके । तस्यामाराधयेद् देवं प्रयत्नेन जनार्दनम् ॥ KÆrmP_2,26.34 // यत्किञ्चिद् देवमीशानमुद्दिश्य ब्राह्मणे शुचौ । दीयते विष्णवे वापि तदनन्तफलप्रदम् ॥ KÆrmP_2,26.35 // यो हि यां देवतामिच्छेत् समाराधयितुं नरः । ब्राह्मणान् पूजयेद् यत्नात् सतस्यां तोषयेत् ततः ॥ KÆrmP_2,26.36 // द्विजानां वपुरास्थाय नित्यं तिष्ठन्ति देवताः । पूज्यन्ते ब्राह्मणालाभे प्रतिमादिष्वपि क्वचित् ॥ KÆrmP_2,26.37 // तस्मात् सर्वप्रयत्नेन तत् तत् फलमभीप्सता । द्विजेषु देवता नित्यं पूजनीया विशेषतः ॥ KÆrmP_2,26.38 // विभूतिकामः सततं पूजयेद् वै पुरन्दरम् । ब्रह्मवर्चसकामस्तु ब्रह्माणं ब्रह्मकामुकः ॥ KÆrmP_2,26.39 // आरोग्यकामो ऽथ रविं धनकामो हुताशनम् । कर्मणां सिद्धिकामस्तु पूजयेद् वै विनायकम् ॥ KÆrmP_2,26.40 // भोगकामस्तु शशिनं बलकामः समीरणम् । मुमुक्षुः सर्वसंसारात् प्रयत्नेनार्चयेद्धरिम् ॥ KÆrmP_2,26.41 // यस्तु योगं तथा मोक्षमन्विच्छेज्ज्ञानमैश्वरम् । sor'cayed वै विरूपाक्षं प्रयत्नेनेश्वरेश्वरम् ॥ KÆrmP_2,26.42 // ये vächanti महायोगान् ज्ञानानि च महेश्वरम् । ते पूजयन्ति भूतेशं केशवं चापि भोगिनः ॥ KÆrmP_2,26.43 // वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ KÆrmP_2,26.44 // भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः । गृहदो ऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ KÆrmP_2,26.45 // वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः । अनडुदः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम् ॥ KÆrmP_2,26.46 // यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः । धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसात्म्यताम् ॥ KÆrmP_2,26.47 // धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् । वेदवित्सु विशिष्टेषु प्रेत्य स्वर्गं समश्नुते ॥ KÆrmP_2,26.48 // गवां घासप्रदानेन सर्वपापैः प्रमुच्यते । इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः ॥ KÆrmP_2,26.49 // फलमूलानि शाकानि भोज्यानि विविधानि च । प्रदद्याद् ब्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेत् ॥ KÆrmP_2,26.50 // औषधं स्नेहमाहारं रोगिणे रोगशान्तये । ददानो रोगरहितः सुखी दीर्घायुरेव च ॥ KÆrmP_2,26.51 // असिपत्रवनं मार्गं क्षुरधारासमन्वितम् । तीव्रितापं च तरति छत्रोपानत्प्रदो नरः ॥ KÆrmP_2,26.52 // यद् यदिष्टतमं लोके यच्चापि दयितं गृहे । तत्तद् गुणवते देयं तदेवाक्ष्यमिच्छता ॥ KÆrmP_2,26.53 // अपने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः । संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ॥ KÆrmP_2,26.54 // प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च । दत्त्वा चाक्षयमाप्नोति नदीषु च वनेषु च ॥ KÆrmP_2,26.55 // दानधर्मात् परो धर्मो भूतानां नेह विद्यते । तस्माद् विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ॥ KÆrmP_2,26.56 // स्वगायुर्भूतिकामेन तथा पापोपशान्तये । मुमुक्षुणा च दातव्यं ब्राह्मणेभ्यस्तथान्वहम् ॥ KÆrmP_2,26.57 // दीयमानं तु यो मोहाद् गोविप्राग्निसुरेषु च । निवारयति पापात्मा तिर्यग्योनिं व्रजेत् तु सः ॥ KÆrmP_2,26.58 // यस्तु द्रव्यार्जनं कृत्वा नार्चयेद् ब्राह्मणान् सुरान् । सर्वस्वमपहृत्यैनं राजा rëÂrÃt प्रवासयेत् ॥ KÆrmP_2,26.59 // यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति । म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः ॥ KÆrmP_2,26.60 // न तस्मात् प्रतिगृह्णीयुर्न विशेयुश्च तेन हि । अङ्कयित्वा स्वकाद् rëÂrÃt तं राजा विप्रवासयेत् ॥ KÆrmP_2,26.61 // यस्त्वसद्भ्यो ददातीह स्वद्रव्यं धर्मसाधनम् । स पूर्वाभ्यधिकः पापी नरके पच्यते नरः ॥ KÆrmP_2,26.62 // स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः । सत्यसंयमसंयुक्तास्तेभ्यो दद्याद् द्विजोत्तमाः ॥ KÆrmP_2,26.63 // सुभुक्तमपि विद्वांसं धार्मिकं भोजयेद् द्विजम् । न तु मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ॥ KÆrmP_2,26.64 // सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति । स तेन कर्मणा पापी दहत्यासप्तमं कुलम् ॥ KÆrmP_2,26.65 // यदिस्यादधिको विप्रः शीलविद्यादिभिः स्वयम् । तस्मै यत्नेन दातव्यं अतिक्रम्यापि सन्निधिम् ॥ KÆrmP_2,26.66 // यो ऽर्चितं प्रतिगृह्णीयाद् दद्यादर्चितमेव च । तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ KÆrmP_2,26.67 // न वार्यपि प्रयच्छेत नास्तिके हैतुके ऽपि च । pëaï¬e«u च सर्वेषु नावेदविदि धर्मवित् ॥ KÆrmP_2,26.68 // अपूपं च हिरण्यं च गामश्वं पृथिवीं तिलान् । अविद्वान् प्रतिगृह्णानो भस्मी भवति këÂhavat ॥ KÆrmP_2,26.69 // द्विजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तमः । अपि वा जातिमात्रेभ्यो न तु शूद्रात् कथञ्चन ॥ KÆrmP_2,26.70 // वृत्तिसङ्कोचमन्विच्छेन्नेहेत धनविस्तरम् । धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ॥ KÆrmP_2,26.71 // वेदानधीत्य सकलान् यज्ञांश्चावाप्य सर्वशः । न तां गतिमवाप्नोति सङ्कोचाद् यामवाप्नुयात् ॥ KÆrmP_2,26.72 // प्रतिग्रहरुचिर्न स्यात् यात्रार्थं तु समाहरेत् । स्थित्यर्थादधिकं गृह्णन् ब्राह्मणो यात्यधोगतिम् ॥ KÆrmP_2,26.73 // यस्तु याचनको नित्यं न स स्वर्गस्य भाजनम् । उद्वेजयति भूतानि यथा चौरस्तथैव सः ॥ KÆrmP_2,26.74 // गुरून् भृत्यांश्चोज्जिहीर्षुरर्चिष्यन् देवतातिथीन् । सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयं ततः ॥ KÆrmP_2,26.75 // एवं गृहस्थो युक्तात्मा देवतातिथिपूजकः । वर्तमानः संयातात्मा याति तत् परमं पदम् ॥ KÆrmP_2,26.76 // पुत्रे निधाय वा सर्वं गत्वारण्यं तु तत्त्ववित् । एकाकी विचरेन्नित्यमुदासीनः समाहितः ॥ KÆrmP_2,26.77 // एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः । ज्ञात्वानुतिष्ठेन्नियतं तथानुष्ठापयेद् द्विजान् ॥ KÆrmP_2,26.78 // इति देवमनादिमेकमीशं गृहधर्मेण समर्चयेदजस्त्रम् । समतीत्य स सर्वभूतयोनिं प्रकृतिं याति परं न याति जन्म ॥ KÆrmP_2,26.79 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षड्विंशो ऽध्यायः _____________________________________________________________ व्यास उवाच एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः । वानप्रस्थाश्रमं गच्छेत् सदारः साग्निरेव च ॥ KÆrmP_2,27.2 // निक्षिप्य भार्यां पुत्रेषु गच्छेद् वनमथापि वा । दृष्ट्वापत्यस्य चापत्यं जर्जरीकृतविग्रहः ॥ KÆrmP_2,27.2 // शुक्लपक्षस्य पूर्वाह्ने प्रशस्ते चोत्तरायणे । गत्वारण्यं नियमवांस्तपः कुर्यात् समाहितः ॥ KÆrmP_2,27.3 // फलमूलानि पूतानि नित्यमाहारमाहरेत् । यताहारो भवेत् तेन पूजयेत् पितृदेवताः ॥ KÆrmP_2,27.4 // पूजयित्वातिथिं नित्यं स्नात्वा चाभ्यर्चयेत् सुरान् । गृहादाहृत्य चाश्नीयादष्टौ ग्रासान् समाहितः ॥ KÆrmP_2,27.5 // जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत् । स्वाध्यायं सर्वदा कुर्यान्नियच्छेद् वाचमन्यतः ॥ KÆrmP_2,27.6 // अग्निहोत्रं च जुहुयात् पञ्चयज्ञान् समाचरेत् । मुन्यन्नैंर्विविधैर्मेध्यैः शाकमूलफलेन वा ॥ KÆrmP_2,27.7 // चीरवासा भवेन्नित्यं स्नायात् त्रिषवणं शुचिः । सर्वभूतानुकम्पी स्यात् प्रतिग्रहविवर्जितः ॥ KÆrmP_2,27.8 // दर्शेन पौर्णमासेन यजेत् नियतं द्विजः । ऋक्षेष्वाग्रयणे चैव चातुर्मास्यानि चाहरेत् । उत्तरायणं च क्रमशो दक्षस्यायनमेव च ॥ KÆrmP_2,27.9 // वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत् पृथक् ॥ KÆrmP_2,27.10 // देवताभ्यश्च तद् हुत्वा वन्यं मेध्यतरं हविः । शेषं समुपभुञ्जीत लवणं च स्वयं कृतम् ॥ KÆrmP_2,27.11 // वर्जयेन्मधुमांसानि भौमानि कवकानि च । भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥ KÆrmP_2,27.12 // न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् । न ग्रामजातान्यार्तो ऽपि पुष्पाणि च फलानि च ॥ KÆrmP_2,27.13 // श्रावणेनैव विधिना वह्निं परिचरेत् सदा । न द्रुह्येत् सर्वभूतानि निर्द्वन्द्वो निर्भयो भवेत् ॥ KÆrmP_2,27.14 // न नक्तं किञ्चिदश्नीयाद् रात्रौ ध्यानपरो भवेत् । जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः । ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ॥ KÆrmP_2,27.15 // यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् । तद् व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥ KÆrmP_2,27.16 // तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः । न हि वेदे ऽधिकारो ऽस्य तद्वंशेप्येवमेव हि ॥ KÆrmP_2,27.17 // अधः शयीत सततं सावित्रीजाप्यतत्परः । शरण्यः सर्वभूतानां संविभागपरः सदा ॥ KÆrmP_2,27.18 // परिवादं मृषावादं निद्रालस्यं विवर्जयेत् । एकाग्निरनिकेतः स्यात् प्रोक्षितां भूमिमाश्रयेत् ॥ KÆrmP_2,27.19 // मृगैः सह चरेद् वासं तैः सहैव च संवसेत् । शिलायां शर्करायां वा शयीत सुसमाहितः ॥ KÆrmP_2,27.20 // सद्यः प्रक्षालको वा स्यान्माससंचयिको ऽपि वा । षण्मासनिचयो वा स्यात् समानिचय एव वा ॥ KÆrmP_2,27.21 // त्यजेदाश्वयुजे मासि संपन्नं पूर्वसंचितम् । जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ KÆrmP_2,27.22 // दन्तोलूखलिको वास्यात् कापोतीं वृत्तिमाश्रयेत् । अश्मकुट्टो भवेद् वापि कालपक्वभुगेव वा ॥ KÆrmP_2,27.23 // नक्तं चान्न समश्नीयाद् दिवा चाहृत्य शक्तितः । चतुर्थकालिको वा स्यात् स्याद्वाप्यष्टमकालिकः ॥ KÆrmP_2,27.24 // चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्तयेत् । पक्षे पक्षे समश्नीयाद् यवागूं क्वथितां सकृत् ॥ KÆrmP_2,27.25 // पुष्पमूलफलैर्वापि केवलैर्वर्तयेत् सदा । स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ KÆrmP_2,27.26 // भूमौ वा परिवर्तेत तिष्ठेद् वा प्रपदैर्दिनम् । स्थानासनाभ्यां विहरेन्न क्वचिद् धैर्यमुत्सृजेत् ॥ KÆrmP_2,27.27 // ग्रीष्मे पञ्चतपाश्च स्याद् वर्षास्वभ्रावकाशकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ KÆrmP_2,27.28 // उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत् । एकपादेन तिष्ठेत मरीचीन् वा पिबेत् तदा ॥ KÆrmP_2,27.29 // पञ्चाग्निर्धूमपो वा स्यादुष्मपः सोमपो ऽपि वा । पयः पिबेच्छुक्लपक्षे कृष्णापक्षे तु गोमयम् । शीर्णपर्णाशनो वा स्यात् कृच्छ्रैर् वा वर्तयेत् सदा ॥ KÆrmP_2,27.30 // योगाभ्यासरतश्च स्याद् रुद्राध्यायी भवेत् सदा । अथर्वशिरसो ऽध्येता वेदान्ताभ्यासतत्परः ॥ KÆrmP_2,27.31 // यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः । कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् ॥ KÆrmP_2,27.32 // अथ चाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः । अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् ॥ KÆrmP_2,27.33 // तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ KÆrmP_2,27.34 // ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ KÆrmP_2,27.35 // विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् । विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च ॥ KÆrmP_2,27.36 // महाप्रास्थानिकं चासौ कुर्यादनशनं तु वा । अग्निप्रवेशमन्यद् वा ब्रर्ह्मार्पणविधौ स्थितः ॥ KÆrmP_2,27.37 // यस्तु सम्यगिममाश्रमं शिवं संश्रयेदशिवपुञ्जनाशनम् । तापसः स परमैश्वरं पदं याति यत्र जगतो ऽस्य संस्थितिः ॥ KÆrmP_2,27.38 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तविशो ऽध्याय _____________________________________________________________ व्यास उवाच एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः । चतुर्थमायुषो भागं संन्यासेन नयेत् क्रमात् ॥ KÆrmP_2,28.1 // अग्नीनात्मनी संस्थाप्य द्विजः प्रव्रजितो भवेत् । योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥ KÆrmP_2,28.2 // यदा मनसि संजातं वैतृष्ण्यं सर्ववस्तुषु । तदा संन्यासमिच्छेच्च पतितः स्याद् विपर्यये ॥ KÆrmP_2,28.3 // प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः । दान्तः पक्वकषायो ऽसौ ब्रह्माश्रममुपाश्रयेत् ॥ KÆrmP_2,28.4 // ज्ञानसंन्यासिनः केचिद् वेदसंन्यासिनः परे । कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥ KÆrmP_2,28.5 // यः सर्वसङ्गनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः । प्रोच्यते ज्ञानसंन्यासी स्वात्मन्येव व्यवस्थितः ॥ KÆrmP_2,28.6 // वेदमेवाभ्यसेन्नित्यं निराशी निष्परिग्रहः । प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेन्द्रियः ॥ KÆrmP_2,28.7 // यस्त्वग्नीनात्मसात्कृत्वा ब्रह्मार्पणपरो द्विजः । ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ॥ KÆrmP_2,28.8 // त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः । न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः ॥ KÆrmP_2,28.9 // निर्ममो निर्भयः शान्तो निर्द्वन्द्वः पर्णभोजनः । जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः ॥ KÆrmP_2,28.10 // ब्रह्मचारी मिताहारो ग्रामादन्नं समाहरेत् । अध्यात्ममतिरासीत निरपेक्षो निरामिषः ॥ KÆrmP_2,28.11 // आत्मनैव सहायेन सुखार्थं विचरेदिह । नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ KÆrmP_2,28.12 // कालमेव प्रतीक्षेत निदेशं भृतको यथा । नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कदाचन । एवं ज्ञात्वा परो योगी ब्रह्मभूयाय कल्पते ॥ KÆrmP_2,28.13 // एकवासाथवा विद्वान् कौपीनाच्छादनस्तथा । मुण्डी शिखी वाथ भवेत् त्रिदण्डी निष्परिग्रहः । këÃyavÃsÃ÷ सततं ध्यानयोगपरायणः ॥ KÆrmP_2,28.14 // ग्रामान्ते वृक्षमूले वा वसेद् देवालये ऽपि वा । समः शत्रौ च मित्रे च तथा मानापमानयोः । भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत् क्वचित् ॥ KÆrmP_2,28.15 // यस्तु मोहेन वालस्यादेकान्नादी भवेद् यतिः । न तस्य निष्कृतिः काचिद् धर्मशास्त्रेषु कथ्यते ॥ KÆrmP_2,28.16 // रागद्वेषविमुक्तात्मा samalo«ÂÃÓmakäcana÷ / प्राणिहंसानिवृत्तश्च मौनी स्यात् सर्वनिस्पृहः ॥ KÆrmP_2,28.17 // दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद् वाणीं मनः पूतं समाचरेत् ॥ KÆrmP_2,28.18 // नैकत्र निवसेद् देशे वर्षाभ्यो ऽन्यत्र भिक्षुकः । स्नानशौचरतो नित्यं कमण्डलुकरः शुचिः ॥ KÆrmP_2,28.19 // ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् । मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेन्द्रियः ॥ KÆrmP_2,28.20 // दम्भाहङ्कारनिर्मुक्तो निन्दापैशुन्यवर्जितः । आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात् ॥ KÆrmP_2,28.21 // अभ्यसेत् सततं वेदं प्रणवाख्यं सनातनम् । स्नात्वाचम्य विधानेन शुचिर्देवालयादिषु ॥ KÆrmP_2,28.22 // यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः । dhautakëÃyavasano भस्मच्छन्नतनूरहः ॥ KÆrmP_2,28.23 // अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च । आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ KÆrmP_2,28.24 // पुत्रेषु वाथ निवसन् ब्रह्मचारी यतिर्मुनिः । वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम् ॥ KÆrmP_2,28.25 // अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तपः परम् । क्षमा दया च सतोषो व्रतान्यस्य विशेषतः ॥ KÆrmP_2,28.26 // वेदान्तज्ञाननिष्ठो वा पञ्च यज्ञान् समाहितः । कुर्यादहरहः स्नात्वा भिक्षान्नेनैव तेन हि ॥ KÆrmP_2,28.27 // homamanträjapennityaæ काले काले समाहितः । स्वाध्यायं चान्वहं कुर्यात् सावित्रीं संध्ययोर्जपेत् ॥ KÆrmP_2,28.28 // ध्यायीत सततं देवमेकान्ते परमेश्वरम् । एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम् ॥ KÆrmP_2,28.29 // एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् । कमण्डलुकरो विद्वान् त्रिदण्डी याति तत्परम् ॥ KÆrmP_2,28.30 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे ऽष्टाविंशो ऽध्यायः _____________________________________________________________ व्यास उवाच एवं स्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् । भैक्षेण वर्तनं प्रोक्तं फलमूलैरथापि वा ॥ KÆrmP_2,29.1 // एककालं चरेद् भैक्षं न प्रसज्येत विस्तरे । भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ KÆrmP_2,29.2 // सप्तागारं चरेद् भैक्षमलाभात् तु पुनश्चरेत् । प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत् तु तत् ॥ KÆrmP_2,29.3 // अथवान्यदुपादाय पात्रे भुञ्जीत नित्यशः । भुक्त्वा तत् संत्यजेत् पात्रं यात्रामात्रमलोलुपः ॥ KÆrmP_2,29.4 // विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ KÆrmP_2,29.5 // गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः । भिक्षेत्युक्त्वा सकृत् तूष्णीमश्नीयाद् वाग्यतः शुचिः ॥ KÆrmP_2,29.6 // प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि । आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्मुखोत्तरः ॥ KÆrmP_2,29.7 // हुत्वा प्राणाहुतीः पञ्च ग्रासानष्टौ समाहितः । आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम् ॥ KÆrmP_2,29.8 // अलाबुं दारुपात्रं च मृण्मयं वैणवं ततः । चत्वारि यतिपात्राणि मनुराह प्रजापतिः ॥ KÆrmP_2,29.9 // प्राग्रात्रे पररात्रे च मध्यरात्रे तथैव च । संध्यास्वह्नि विशेषेण चिन्तयेन्नित्यमीश्वरम् ॥ KÆrmP_2,29.10 // कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् । आत्मानं सर्वभूतानां परस्तात् तमसः स्थितम् ॥ KÆrmP_2,29.11 // सर्वस्याधारभूतानामानन्दं ज्योतिरव्ययम् । प्रधानपुरुषातीतमाकाशं दहनं शिवम् ॥ KÆrmP_2,29.12 // तदन्तः सर्वभावानामीश्वरं ब्रह्मरूपिणम् । ध्यायेदनादिमद्वैतमानन्दादिगुणालयम् ॥ KÆrmP_2,29.13 // महान्तं परमं ब्रह्म पुरुषं सत्यमव्ययम् । सितेतरारुणाकारं महेशं विश्वरूपिणम् ॥ KÆrmP_2,29.14 // ओङ्कारान्ते ऽथ चात्मानं संस्थाप्य परमात्मनि । आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ॥ KÆrmP_2,29.15 // कारणं सर्वभावानामानन्दैकसमाश्रयम् । पुराणं पुरुषं शंभुं ध्यायन् मुच्येत बन्धनात् ॥ KÆrmP_2,29.16 // यद्वा गुहायां प्रकृतौ जगत्संमोहनालये । विचिन्त्य परमं व्योम सर्वभूतैककारणम् ॥ KÆrmP_2,29.17 // जीवनं सर्वभूतानां यत्र लोकः प्रलीयते । आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः ॥ KÆrmP_2,29.18 // तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् । अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः ॥ KÆrmP_2,29.19 // गुह्याद् गुह्यतमं ज्ञानं यतीनामेतदीरितम् । यो ऽनुतिष्ठेन्महेशेन सो ऽश्नुते योगमैश्वरम् ॥ KÆrmP_2,29.20 // तस्माद् ध्यानरतो नित्यमात्मविद्यापरायणः । ज्ञानं समभ्यसेद् ब्राह्मं येन मुच्येत बन्धनात् ॥ KÆrmP_2,29.21 // मत्वा पृथक् स्वमात्मानं सर्वस्मादेव केवलम् । आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम् ॥ KÆrmP_2,29.22 // यस्मात् भवन्ति भूतानि यद् गत्वा नेह जायते । स तस्मादीश्वरो देवः परस्माद् यो ऽधितिष्ठति ॥ KÆrmP_2,29.23 // यदन्तरे तद् गगनं शाश्वतं शिवमव्ययम् । यदंशस्तत्परो यस्तु स देवः स्यान्महेश्वरः ॥ KÆrmP_2,29.24 // व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च । एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ॥ KÆrmP_2,29.25 // उपेत्य च स्त्रियं कामात् प्रायश्चित्तं समाहितः । प्राणायामसमायुक्तं कुर्यात् सांतपनं शुचिः ॥ KÆrmP_2,29.26 // ततश्चरेत नियमात् कृच्छ्रं संयतमानसः । पुनराश्रममागम्य चरेद् भिश्रुरतन्द्रितः ॥ KÆrmP_2,29.27 // न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः । तथापि च न कर्तव्यं प्रसङ्गो ह्येष दारुणः ॥ KÆrmP_2,29.28 // एकरात्रोपवासश्च प्राणायामशतं तथा । उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना ॥ KÆrmP_2,29.29 // परमापद्गतेनापि न कार्यं स्तेयमन्यतः । स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः । हिंसा चैषापरा दिष्टा या चात्मज्ञाननाशिका ॥ KÆrmP_2,29.30 // यदेतद् द्रविणं नाम प्राण ह्येते बहिश्वराः । स तस्य हरति प्राणान् यो यस्य हरते धनम् ॥ KÆrmP_2,29.31 // एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताच्च्युतः । भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम् ॥ KÆrmP_2,29.32 // विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः । भूयो निर्वेदमापन्नश्चरेद् भिक्षुरतन्द्रितः ॥ KÆrmP_2,29.33 // अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् । कुर्यात्कृछ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा ॥ KÆrmP_2,29.34 // स्कन्देदिन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि । तेन धारयितव्या वै प्राणायामास्तु षोडश । दिवास्कन्दे त्रिरात्रं स्यात् प्राणायामशतं तथा ॥ KÆrmP_2,29.35 // एकान्ने मधुमांसे च नवश्राद्धे तथैव च । प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ॥ KÆrmP_2,29.36 // ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् । तस्मान्महेश्वरं ज्ञात्वा तस्य ध्यानपरो भवेत् ॥ KÆrmP_2,29.37 // यद् ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमद्वयम् । यो ऽन्तरात्र परं ब्रह्म स विज्ञेयो महेश्वरः ॥ KÆrmP_2,29.38 // एष देवो महादेवः केवलः परमः शिवः । तदेवाक्षरमद्वैतं तदादित्यान्तरं परम् ॥ KÆrmP_2,29.39 // यस्मान्महीयते देवः स्वधाम्नि ज्ञानसंज्ञिते । आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः ॥ KÆrmP_2,29.40 // नान्यद् देवान्महादेवाद् व्यतिरिक्तं प्रपश्यति । तमेवात्मानमन्वेति यः स याति परं पदम् ॥ KÆrmP_2,29.41 // मन्यते ये स्वमात्मानं विभिन्नं परमेश्वरात् । न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः ॥ KÆrmP_2,29.42 // एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् । स देवस्तु महादेवो नैतद् विज्ञाय बध्यते ॥ KÆrmP_2,29.43 // तस्माद् यतेत नियतं यतिः संयतमानसः । ज्ञानयोगरतः शान्तो महादेवपरायणः ॥ KÆrmP_2,29.44 // एष वः कथितो विप्रो यतीनामाश्रमः शुभः । पितामहेन विभुना मुनीनां पूर्वमीरितम् ॥ KÆrmP_2,29.45 // नापुत्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम् । ज्ञानं स्वयंभुवा प्रोक्तं यतिधर्माश्रयं शिवम् ॥ KÆrmP_2,29.46 // इति यतिनियमानामेतदुक्तं विधानं पशुपतिपरितोषे यद् भवेदेकहेतुः । न भवति पुनरेषामुद्भवो वा विनाशः प्रणिहितमनसो ये नित्यमेवाचरन्ति ॥ KÆrmP_2,29.47 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकोनत्रिंशो ऽध्यायः _____________________________________________________________ व्यास उवाच अतः परं प्रवलक्ष्यामि प्रायश्चित्तविधिं शुभम् । हिताय सर्वविप्राणां दोषाणामपनुत्तये ॥ KÆrmP_2,30.1 // अकृत्वा विहितं कर्म कृत्वा निन्दितमेव च । दोषमाप्नोति पुरुषः प्रायश्चित्तं विशोधनम् ॥ KÆrmP_2,30.2 // प्रायश्चित्तमकृत्वा तु न तिष्ठेद् ब्राह्मणः क्वचित् । यद् ब्रूयुर्ब्राह्मणाः शान्ता विद्वांसस्तत्समाचरेत् ॥ KÆrmP_2,30.3 // वेदार्थवित्तमः शान्तो धर्मकामो ऽग्निमान् द्विजः । स एव स्यात् परो धर्मो यमेको ऽपि व्यवस्यति ॥ KÆrmP_2,30.4 // अनाहिताग्नयो विप्रास्त्रयो वेदार्थपारगाः । यद् ब्रूयुर्धर्मकामास्ते तज्ज्ञेयं धर्मसाधनम् ॥ KÆrmP_2,30.5 // अनेकधर्मशास्त्रज्ञा ऊहापोहविशारदाः । वेदाध्ययनसंपन्नाः सप्तैते परिकीर्तिताः ॥ KÆrmP_2,30.6 // मीमांसाज्ञानतत्त्वज्ञा वेदान्तकुशला द्विजाः । एकविंशतिसंख्याताः प्रयाश्चित्तं वदन्ति वै ॥ KÆrmP_2,30.7 // ब्रह्महा मद्यपः स्तेनो गुरुतल्पग एव च । महापातकिनस्त्वेते यश्चैतैः सह संवसेत् ॥ KÆrmP_2,30.8 // संवत्सरं तु पतितैः संसर्गं कुरुते तु यः । यानशय्यासनैर्नित्यं जानन् वै पतितो भवेत् ॥ KÆrmP_2,30.9 // याजनं योनिसंबन्धं तथैवाध्यापनं द्विजः । कृत्वा सद्यः पतेज्ज्ञानात् सह भोजनमेव च ॥ KÆrmP_2,30.10 // अविज्ञायाथ यो मोहात् कुर्यादध्यापनं द्विजः । संवत्सरेण पतति सहाध्ययनमेव च ॥ KÆrmP_2,30.11 // ब्रह्माहा द्वादशाब्दानि कुटिं कृत्वा वने वसेत् । भैक्षमात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥ KÆrmP_2,30.12 // ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् । विनिन्दन् स्वयमात्मानं ब्राह्मणं तं च संस्मरन् ॥ KÆrmP_2,30.13 // असंकल्पितयोग्यानि सप्तागाराणि संविशेत् । विधूमे शनकैर्नित्यं व्यङ्गारे भुक्तवज्जने ॥ KÆrmP_2,30.14 // एककालं चरेद् भैक्षं दोषं विख्यापयन् नृणाम् । वन्यमूलफलैर्वापि वर्तयेद् धैर्यमाक्षितः ॥ KÆrmP_2,30.15 // कपालपाणिः खट्वाङ्गी ब्रह्मचर्यपरायणः । पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ KÆrmP_2,30.16 // अकामतः कृते पापे प्रायश्चित्तमिदं शुभम् । कामतो मरणाच्छुद्धिर्ज्ञेया नान्येन केनचित् ॥ KÆrmP_2,30.17 // कुर्यादनशनं वाथ भृगोः पतनमेव वा । ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत् स्वयम् ॥ KÆrmP_2,30.18 // ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् । ब्रह्महत्यापनोदार्थमन्तरा वा मृतस्य तु ॥ KÆrmP_2,30.19 // दीर्घामयान्वितं विप्रं कृत्वानामयमेव तु । दत्त्वा चान्नं स दुर्भिक्षे ब्रह्महत्यां व्यपोहति ॥ KÆrmP_2,30.20 // अश्वमेधावभृथके स्नात्वा वा शुध्यते द्विजः । सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदाय तु ॥ KÆrmP_2,30.21 // सरस्वत्यास्त्वरुणया संगमे लोकविश्रुते । शुध्येत् त्रिषवणस्नानात् त्रिरात्रोपोषितो द्विजः ॥ KÆrmP_2,30.22 // गत्वा रामेश्वरं पुण्यं स्नात्वा चैव महोदधौ । ब्रह्मचर्यादिभिर्युक्तो दृष्ट्वा रुद्रं विमुच्यते ॥ KÆrmP_2,30.23 // कपालमोचनं नाम तीर्थं देवस्य शूलिनः । स्नात्वाभ्यर्च्य पितॄन् भक्त्या ब्रह्महत्यां व्यपोहति ॥ KÆrmP_2,30.24 // यत्र देवादिदेवेन भरवेणामितौजसा । कपालं स्थापितं पूर्वं ब्रह्मणः परमेष्ठिनः ॥ KÆrmP_2,30.25 // समभ्यर्च्य महादेवं तत्र भैरवरूपिणम् । तर्पपित्वा पितॄन् स्नात्वा मुच्यते ब्रह्महत्यया ॥ KÆrmP_2,30.26 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रिशो ऽध्यायः _____________________________________________________________ ऋषय ऊचुः कथं देवेन रुद्रेण शङ्करेणामितौजसा । कपालं ब्रह्मणः पूर्वं स्थापितं देहजं भुवि ॥ KÆrmP_2,31.1 // सूत उवाच शृणुध्वमृषयः पुण्यां कथां पापप्रणाशनीम् । माहात्म्यं देवदेवस्य महादेवस्य धीमतः ॥ KÆrmP_2,31.2 // पुरा पितामहं देवं मेरुशृङ्गे महर्षयः । प्रोचुः प्रणम्य लोकादिं किमेकं तत्त्वमव्ययम् ॥ KÆrmP_2,31.3 // स मायया महेशस्य मोहितो लोकसंभवः । अविज्ञाय परं भावं स्वात्मानं प्राह धर्षिणम् ॥ KÆrmP_2,31.4 // अहं धाता जगद्योनिः स्वयंभूरेक ईश्वरः । अनादिमत्परं ब्रह्म मामभ्यर्च्य विमुच्यते ॥ KÆrmP_2,31.5 // अहं हि सर्वदेवानां प्रवर्तकनिवर्तकः । न विद्यते चाभ्यधिको मत्तो लोकेषु कश्चन ॥ KÆrmP_2,31.6 // तस्यैवं मन्यमानस्य जज्ञे नारायणांशजः । प्रोवाच प्रहसन् वाक्यं रोषताम्रविलोचनः ॥ KÆrmP_2,31.7 // किं कारणमिदं ब्रह्मन् वर्तते तव सांप्रतम् । अज्ञानयोगयुक्तस्य न त्वेतदुचितं तव ॥ KÆrmP_2,31.8 // अहं धाता हि लोकानां यज्ञो नारायणः प्रभुः । न मामृते ऽस्य जगतो जीवनं सर्वदा क्वचित् ॥ KÆrmP_2,31.9 // अहमेव परं ज्योतिरहमेव परा गतिः । मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम् ॥ KÆrmP_2,31.10 // एवं विवदतोर्मोहात् परस्परजयैषिणोः । आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि ॥ KÆrmP_2,31.11 // अन्वीक्ष्य देवं ब्रह्माणं यज्ञात्मानं च संस्थितम् । प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिनः ॥ KÆrmP_2,31.12 // ऋग्वेद उवाच यस्यान्तः स्थानि भूतानि यस्मात्सर्वं प्रवर्तते । यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ॥ KÆrmP_2,31.13 // यजुर्वेद उवाच यो यज्ञैरखिलैरीशो योगेन च समर्च्यते । यमाहुरीश्वरं देवं स देवः स्यात् पिनाकधृक् ॥ KÆrmP_2,31.14 // सामवेद उवाच येनेदं भ्राम्यते चक्रं यदाकाशान्तरं शिवम् । योगिभिर्विद्यते तत्त्वं महादेवः स शङ्करः ॥ KÆrmP_2,31.15 // अथर्ववेद उवाच यं प्रपश्यन्ति योगेशं यतन्तो यतयः परम् । महेशं पुरुषं रुद्रं स देवो भगवान् भवः ॥ KÆrmP_2,31.16 // एवं स भगवान् ब्रह्मा वेदानामीरितं शुभम् । श्रुत्वाह प्रहसन् वाक्यं विश्वात्मापि विमोहितः ॥ KÆrmP_2,31.17 // कथं तत्परमं ब्रह्म सर्वसङ्गविवर्जितम् । रमते भार्यया सार्धं प्रमथैश्चातिगर्वितैः ॥ KÆrmP_2,31.18 // इतिरिते ऽथ भगवान् प्रणवात्मा सनातनः । अमूर्तो मूर्तिमान् भूत्वा वचः प्राह पितामहम् ॥ KÆrmP_2,31.19 // प्रणव उवाच न ह्येष भगवान् पत्न्या स्वात्मनो व्यतिरिक्तया । कदाचिद् रमते रुद्रस्तादृशो हि महेश्वरः ॥ KÆrmP_2,31.20 // अयं स भगवानीशः स्वयञ्ज्योतिः सनातनः । स्वानन्दभूता कथिता देवी नागन्तुका शिवा ॥ KÆrmP_2,31.21 // इत्येवमुक्ते ऽपि तदा यज्ञमूर्तेरजस्य च । नाज्ञानमगमन्नाशमीश्वरस्यैव मायया ॥ KÆrmP_2,31.22 // तदन्तरे महाज्योतिर्विरिञ्चो विश्वभावनः । प्रापश्यदद्भुतं दिव्यं पूरयन् गगनान्तरम् ॥ KÆrmP_2,31.23 // तन्मध्यसंस्थं विमलं मण्डलं तेजसोज्ज्वलम् । व्योममध्यगतं दिव्यं प्रादुरासीद् द्विजोत्तमाः ॥ KÆrmP_2,31.24 // स दृष्ट्वा वदनं दिव्यं मूर्ध्नि लोकपितामहः । तेन तन्मण्जलं घोरमालोकयदनिन्दितम् ॥ KÆrmP_2,31.25 // प्रजज्वालातिकोपेन ब्रह्मणः पञ्चमं शिरः । क्षणाददृश्यत महान् पुरुषो नीललोहितः ॥ KÆrmP_2,31.26 // त्रिशूलपिङ्गलो देवो नागयज्ञोपवीतवान् । तं प्राह भगवान् ब्रह्मा शङ्करं नीललोहितम् ॥ KÆrmP_2,31.27 // जानामि भवतः पूर्वं ललाटादेव शङ्कर । प्रादुर्भावं महेशान् मामेव शरणं व्रज ॥ KÆrmP_2,31.28 // श्रुत्वा सगर्ववचनं पद्मयोनेरथेश्वरः । प्राहिणोत् पुरुषं कालं भैरवं लोकदाहकम् ॥ KÆrmP_2,31.29 // स कृत्वा सुमहद् युद्धं ब्रह्मणा कालभैरवः । चकर्त तस्य वदनं विरिञ्चस्याथ पञ्चमम् ॥ KÆrmP_2,31.30 // निकृत्तवदनो देवो ब्रह्मा देवेन शंभुना । ममार चेशयोगेन जीवितं प्राप विश्वसृक् ॥ KÆrmP_2,31.31 // अथानुपश्यद् गिरिशं मण्डलान्तरसंस्थितम् । समासीनं महादेव्या महादेवं सनातनम् ॥ KÆrmP_2,31.32 // भुजङ्गराजवलयं चन्द्रावयवभूषणम् । कोटिसूर्यप्रतीकाशं जटाजूटविराजितम् ॥ KÆrmP_2,31.33 // शार्दूलचर्मवसनं दिव्यमालासमन्वितम् । त्रिशूलपाणिं दुष्प्रेक्ष्यं योगिनं भूतिभूषणम् ॥ KÆrmP_2,31.34 // यमन्तरा योगनिष्ठाः प्रपश्यन्ति हृदीश्वरम् । तमादिदेवं ब्रह्माणं महादेवं ददर्श ह ॥ KÆrmP_2,31.35 // यस्य सा परमा देवी शक्तिराकाशसंस्थिता । सो ऽनन्तैश्वर्ययोगात्मा महेशो दृश्यते किल ॥ KÆrmP_2,31.36 // यस्याशेषजगद् बीजं विलयं याति मोहनम् । सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ॥ KÆrmP_2,31.37 // यो ऽथ नाचारनिरतान् स्वभक्तानेव केवलम् । विमोचयति लोकानां नायको दृश्यते किल ॥ KÆrmP_2,31.38 // यस्य वेदविदः शान्ता निर्द्वन्द्वा ब्रह्मचारिणः । विदन्ति विमलं रूपं स शंभुर्दृश्यते किल ॥ KÆrmP_2,31.39 // यस्य ब्रह्मादयो देवा ऋषयो ब्रह्मवादिनः । अर्चयन्ति सदा लिङ्गं विश्वेशः खलु दृश्यते ॥ KÆrmP_2,31.40 // यस्याशेषजगद् बीजं विलयं याति मोहनम् । सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ॥ KÆrmP_2,31.41 // विद्यासहायो भगवान् यस्यासौ मण्डलान्तरम् । हिरण्यगर्भपुत्रो ऽसावीश्वरो दृश्यते किल ॥ KÆrmP_2,31.42 // यस्याशेषजगत्सूतिर्विज्ञानतनुरीश्वरी । न मुञ्चति सदा पार्श्वं शङ्करो ऽसावदृश्यत ॥ KÆrmP_2,31.43 // पुष्पं वा यदि वा पत्रं यत्पादयुगले जलम् । दत्त्वा तरति संसारं रुद्रो ऽसौ दृश्यते किल ॥ KÆrmP_2,31.44 // तत्सन्निधाने सकलं नियच्छति सनातनः । कालः किल स योगात्मा कालकालो हि दृश्यते ॥ KÆrmP_2,31.45 // जीवनं सर्वलोकानां त्रिलोकस्यैव भूषणम् । सोमः स दृश्यते देवः सोमो यस्य विभूषणम् ॥ KÆrmP_2,31.46 // देव्या सह सदा साक्षाद् यस्य योगः स्वभावतः । गीयते परमा मुक्तिः स योगी दृश्यते किल ॥ KÆrmP_2,31.47 // योगिनो योगतत्त्वज्ञा वियोगाभिमुखानिशम् । योगं ध्यायन्ति देव्यासौ स योगी दृश्यते किल ॥ KÆrmP_2,31.48 // सो ऽनुवीक्ष्य महादेवं महादेव्या सनातनम् । वरासने समासीनमवाप परमां स्मृतिम् ॥ KÆrmP_2,31.49 // लब्ध्वा माहेश्वरीं दिव्यां संस्मृतिं भगवानजः । तोषयामास वरदं सोमं सोमविभूषणम् ॥ KÆrmP_2,31.50 // ब्रह्मोवाच नमो देवाय महते महादेव्यै नमो नमः । नमः शिवाय शान्ताय शिवायै शान्तये नमः ॥ KÆrmP_2,31.51 // ओं नमो ब्रह्मणे तुभ्यं विद्यायै ते नमो नमः । नमो मूलप्रकृतये महेशाय नमो नमः ॥ KÆrmP_2,31.52 // नमो विज्ञानदेहाय चिन्तायै ते नमो नमः । नमस्ते कालकालाय ईश्वरायै नमो नमः ॥ KÆrmP_2,31.53 // नमो नमो ऽस्तु रुद्राय रुद्राण्यै ते नमो नमः । नमो नमस्ते कामाय मायायै च नमो नमः ॥ KÆrmP_2,31.54 // नियन्त्रे सर्वकार्याणां क्षोभिकायै नमो नमः । नमो ऽस्तु ते प्रकृतये नमो नारायणाय च ॥ KÆrmP_2,31.55 // योगादायै नमस्तुभ्यं योगिनां गुरवे नमः । नमः संसारनाशाय संसारोत्पत्तये नमः ॥ KÆrmP_2,31.56 // नित्यानन्दाय विभवे नमो ऽस्त्वानन्दमूर्तये । नमः कार्यविहीनाय विश्वप्रकृतये नमः ॥ KÆrmP_2,31.57 // ओङ्कारमूर्तये तुभ्यं तदन्तः संस्थिताय च । नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः ॥ KÆrmP_2,31.58 // इति somëÂakeneÓaæ प्रणनाम पितामहः । पपात दण्डवद् भूमौ गृणन् वै शतरुद्रियम् ॥ KÆrmP_2,31.59 // अथ देवो महादेवः प्रणतार्तिहरो हरः । प्रोवाचोत्थाप्य हस्ताभ्यां प्रतो ऽस्मि तव सांप्रतम् ॥ KÆrmP_2,31.60 // दत्त्वासौ परमं योगमैश्वर्यमतुलं महत् । प्रोवाचाग्रे स्थितं देवं नीललोहितमीश्वरम् ॥ KÆrmP_2,31.61 // एष ब्रह्मास्य जगतः संपूज्यः प्रथमः सुतः । आत्मनो रक्षणीयस्ते गुरुर्ज्येष्ठः पिता तव ॥ KÆrmP_2,31.62 // अयं पुराणपुरुषो न हन्तव्यस्त्वयानघ । स्वयोगैश्वर्यमाहात्म्यान्मामेव शरणं गतः ॥ KÆrmP_2,31.63 // अयं च यज्ञो भगवान् सगर्वो भवतानघ । शासितव्यो विरिञ्चस्य धारणीयं शिरस्त्वया ॥ KÆrmP_2,31.64 // ब्रह्महत्यापनोदार्थं व्रतं लोकाय दर्शयन् । चरस्व सततं भिक्षां संस्थापय सुरद्विजान् ॥ KÆrmP_2,31.65 // इत्येतदुक्त्वा वचनं भगवान् परमेश्वरः । स्थानं स्वाभाविकं दिव्यं ययौ तत्परमं पदम् ॥ KÆrmP_2,31.66 // ततः स भगवानीशः कपर्दे नीललोहितः । ग्राहयामास वदनं ब्रह्मणः कालभैरवम् ॥ KÆrmP_2,31.67 // चर त्वं पापनाशार्थं व्रतं लोकहितावहम् । कपालहस्तो भगवान् भिक्षां गृह्णातु सर्वतः ॥ KÆrmP_2,31.68 // उक्त्वैवं प्राहिणोत् कन्यां ब्रह्महत्यामिति श्रुताम् । दंष्ट्राकरालवदनां ज्वालामालाविभूषणाम् ॥ KÆrmP_2,31.69 // यावद् वाराणसीं दिव्यां पुरीमेष गमिष्यति । तावत् त्वं भीषणे कालमनुगच्छ त्रिलोचनम् ॥ KÆrmP_2,31.70 // evamÃbhëya कालाग्निं प्राह देवो महेश्वरः । अटस्व निखिलं लोकं भिक्षार्थो मन्नियोगतः ॥ KÆrmP_2,31.71 // यदा द्रक्ष्यसि देवेशं नारायणमनामयम् । तदासौ वक्ष्यति स्पष्टमुपायं पापशोधनम् ॥ KÆrmP_2,31.72 // स देवदेवतावाक्यमाकर्ण्य भगवान् हरः । कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ॥ KÆrmP_2,31.73 // आस्थाय विकृतं वेषं दीप्यमानं स्वतेजसा । श्रीमत् पवित्रमतुलं जटाजूटविराजितम् ॥ KÆrmP_2,31.74 // कोटिसूर्यप्रतीकाशैः प्रमथैश्चातिगर्वितैः । भाति कालाग्निनयनो महादेवः समावृतः ॥ KÆrmP_2,31.75 // पीत्वा कदमृतं दिव्यमानन्दं परमेष्ठिनः । लीलाविलासूबहुलो लोकानागच्छतीश्वरः ॥ KÆrmP_2,31.76 // तं दृष्ट्वा कालवदनं शङ्करं कालभैरवम् । रूपलावण्यसंपन्नं नारीकुलमगादनु ॥ KÆrmP_2,31.77 // गायन्ति विविधं गीतं नृत्यन्ति पुरतः प्रभोः । सस्मितं प्रेक्ष्य वदनं चक्रुर्भ्रूभङ्गमेव च ॥ KÆrmP_2,31.78 // स देवदानवादीनां देशानभ्येत्य शूलधृक् । जगाम विष्णोर्भवनं यत्रास्ते मधुसूदनः ॥ KÆrmP_2,31.79 // निरीक्ष्य दिव्यभवनं शङ्करो लोकशङ्करः । सहैव भूतप्रवरैः प्रवेष्टुमुपचक्रमे ॥ KÆrmP_2,31.80 // अविज्ञाय परं भावं दिव्यं तत्पारमेश्वरम् । न्यवारयत् त्रिशूलाङ्कं द्वारपालो महाबलः ॥ KÆrmP_2,31.81 // शङ्खचक्रगदापाणिः पीतवासा महाभुजः । विष्वक्सेन इति ख्यातो विष्णोरंशसमुद्भवः ॥ KÆrmP_2,31.82 // अथैनं शङ्करगणो युयुधे विष्णुसंभवम् । भीषणो भैरवादेशात् कालवेग इति श्रुतः ॥ KÆrmP_2,31.83 // विजित्य तं कालवेगं क्रोधसंरक्तलोचनः । रुद्रायाभिमुखं रौद्रं चिक्षेप च सुदर्शनम् ॥ KÆrmP_2,31.84 // अथ देवो महादेवस्त्रिपुरारिस्त्रिशूलभृत् । तमापतन्तं सावज्ञमालोकयदमित्रजित् ॥ KÆrmP_2,31.85 // तदन्तरे महद्भूतं युगान्तदहनोपमम् । शूलेनोरसि निर्भिद्य पातयामास तं भुवि ॥ KÆrmP_2,31.86 // स शूलाभिहतो ऽत्यर्थं त्यक्त्वा स्वं परमं बलम् । तत्याज जीवितं दृष्ट्वा मृत्युं व्याधिहता इव ॥ KÆrmP_2,31.87 // निहत्य विष्णुपुरुषं सार्धं प्रमथपुङ्गवैः । विवेश चान्तरगृहं समादाय कलेवरम् ॥ KÆrmP_2,31.88 // निरीक्ष्य जगतो हेतुमीश्वरं भगवान् हरिः । शिरो ललाटात् संभिद्य रक्तधारामपातयत् ॥ KÆrmP_2,31.89 // गृहाण भगवन् भिक्षां मदीयाममितद्युते । न विद्यते ऽनाभ्युदिता तव त्रिपुरमर्दन ॥ KÆrmP_2,31.90 // न संपूर्णं कपालं तद् ब्रह्मणः परमेष्ठिनः । दिव्यं वर्षसहस्रं तु सा च धारा प्रवाहिता ॥ KÆrmP_2,31.91 // अथाब्रवीत् कालरुद्रं हरिर्नारायणः प्रभुः । संस्तूय वैदिकैर्मन्त्रैर्बहुमानपुरः सरम् ॥ KÆrmP_2,31.92 // किमर्थमेतद् वदनं ब्रह्मणो भवता धृतम् । प्रोवाच वृत्तमखिलं भगवान् परमेश्वरः ॥ KÆrmP_2,31.93 // समाहूय हृषीकेशो ब्रह्महत्यामथाच्युतः । प्रार्थयामास देवेशो विमुञ्चेति त्रिशूलिनम् ॥ KÆrmP_2,31.94 // न तत्याजाथ सा पार्श्वं व्याहृतापि मुरारिणा । चिरं ध्यात्वा जगद्योनिः शङ्करं प्राह सर्ववित् ॥ KÆrmP_2,31.95 // व्रजस्व भगवन् दिव्यां पुरीं वाराणसीं शुभाम् । यत्राखिलजगद्दोषं क्षिप्रं नाशयताश्वरः ॥ KÆrmP_2,31.96 // ततः शर्वाणि गुह्यानि तीर्थान्यायतनानि च । जगाम लीलया देवो लोकानां हितकाम्यया ॥ KÆrmP_2,31.97 // संस्तूयमानः प्रमथैर्महायोगैरितस्ततः । नृत्यमानो महायोगी हस्तन्यस्तकलेवरः ॥ KÆrmP_2,31.98 // तमभ्यधावद् भगवान् हरिर्नारायणः स्वयम् । अथास्थायापरं रूपं नृत्यदर्शनलालसः ॥ KÆrmP_2,31.99 // निरीक्षमाणो नोविन्दं वृषेन्द्राङ्कितशासनः । सस्मितो ऽनन्तयोगात्मा नृत्यति स्म पुनः पुनः ॥ KÆrmP_2,31.100 // अथ सानुचरो रुद्रः सहरिर्धर्मवाहनः । भेजे महादेवपुरीं वाराणसीमिति श्रुताम् ॥ KÆrmP_2,31.101 // प्रविष्टमात्रे देवेशे ब्रह्महत्या कपर्दिनि । हा हेत्युक्त्वा सनादं सा पातालं प्राप दुः खिता ॥ KÆrmP_2,31.102 // प्रविश्य परमं स्थानं कपालं ब्रह्मणो हरः । गणानामग्रतो देवः स्थापयामास शङ्करः ॥ KÆrmP_2,31.103 // स्थापयित्वा महादेवो ददौ तच्च कलेवरम् । उक्त्वा सजीवमस्त्वीशो विष्णवे स घृणानिधिः ॥ KÆrmP_2,31.104 // ये स्मरन्ति ममाजस्त्रं कापालं वेषमुत्तमम् । तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ KÆrmP_2,31.105 // आगम्य तीर्थप्रवरे स्नानं कृत्वा विधानतः । तर्पयित्वा पितॄन् देवान् मुच्यते ब्रह्महत्यया ॥ KÆrmP_2,31.106 // अशाश्वतं जगज्ज्ञात्वा ये ऽस्मिन् स्थाने वसन्ति वै । देहान्ते तत् परं ज्ञानं ददामि परमं पदम् ॥ KÆrmP_2,31.107 // इतीदमुक्त्वा भगवान् समालिङ्ग्य जनार्दनम् । सहैव प्रमथेशानैः क्षणादन्तरधीयत ॥ KÆrmP_2,31.108 // स लब्ध्वा भगवान् कृष्णो विष्वक्सेनं त्रिशूलिनः । स्वं देशमगत् तूर्णं गृहीत्वां परमं वपुः ॥ KÆrmP_2,31.109 // एतद् वः कथितं पुण्यं महापातकनाशनम् । कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम् ॥ KÆrmP_2,31.110 // य इमं पठते ऽध्यायं ब्राह्मणानां समीपतः । वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते ॥ KÆrmP_2,31.111 // इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकत्रिशो ऽध्यायः _____________________________________________________________ व्यास उवाच सुरापस्तु सुरां तप्तामग्निवर्णां स्वयं पिबेत् । तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः ॥ KÆrmP_2,32.1 // गोमूत्रमग्निवर्णं वा गोशकृद्रसमेव वा । पयो घृतं जलं वाथ मुच्यते पातकात् ततः ॥ KÆrmP_2,32.2 // जलार्द्रवासाः प्रयतो ध्यात्वा नारायणं हरिम् । ब्रह्महत्याव्रतं चाथ चरेत् तत्पापशान्तये ॥ KÆrmP_2,32.3 // सुवर्णस्तेयकृद् विप्रो राजानमभिगम्य तु । स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति ॥ KÆrmP_2,32.4 // गृहीत्वा मुसलं राजा सकृद् हन्यात् ततः स्वयम् । वधे तु शुद्ध्यते स्तेनो ब्राह्मणस्तपसैव वा ॥ KÆrmP_2,32.5 // स्कन्धेनादाय मुसलं लकुटं वापि खादिरम् । शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥ KÆrmP_2,32.6 // राजा तेन च गन्तव्यो मुक्तकेशेन धावता । आचक्षाणेन तत्पापमेवङ्कर्मास्मि शाधि माम् ॥ KÆrmP_2,32.7 // शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते । अशासित्वा तु तं राजास्तेनस्याप्नोति किल्बिषम् ॥ KÆrmP_2,32.8 // तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् । चीरवासा द्विजो ऽरण्ये चरेद् ब्रह्महणो व्रतम् ॥ KÆrmP_2,32.9 // स्नात्वाश्वमेधावभृथे पूतः स्यादथवा द्विजः । प्रदद्याद् वाथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम् ॥ KÆrmP_2,32.10 // चरेद् वा वत्सरं कृच्छ्रं ब्रह्मचर्यपरायणः । ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये ॥ KÆrmP_2,32.11 // गुरोर्भार्यां समारुह्य ब्राह्मणः काममोहितः । अवगूहेत् स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् ॥ KÆrmP_2,32.12 // स्वयं वा शिश्नवृषणावुत्कृत्याधाय cäcalau । आतिष्ठेद् दक्षिणामाशामानिपातादजिह्मगः ॥ KÆrmP_2,32.13 // गुर्वर्थं वा हतः शुद्ध्येच्चरेद् वा ब्रह्महा व्रतम् । शाखां वा कण्टकोपेतां परिष्वज्याथ वत्सरम् । अधः शयीत नियतो मुच्यते गुरुतल्पगः ॥ KÆrmP_2,32.14 // कृच्छ्रं वाब्दं चरेद् विप्रश्चीरवासाः समाहितः । अश्वमेधावभृथके स्नात्वा वा शुद्ध्यते नरः ॥ KÆrmP_2,32.15 // काले ऽष्टमे वा भुञ्जानो ब्रह्मचारी सदाव्रती । स्थानासनाभ्यां विहरंस्त्रिरह्नो ऽभ्युपयन्नपः ॥ KÆrmP_2,32.16 // अधः शायी त्रिभिर्वर्षैस्तद् व्यपोहति पातकम् । चान्द्रायणानि वा कुर्यात् पञ्च चत्वारि वा पुनः ॥ KÆrmP_2,32.17 // पतितैः संप्रयुक्तानामथ वक्ष्यामि निष्कृतिम् । पतितेन तु संसर्गं यो येन कुरुते द्विजः । स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् ॥ KÆrmP_2,32.18 // तप्तकृच्छ्रं चरेद् वाथ संवत्सरमतन्द्रितः । षाण्मासिके तु संसर्गे प्रायश्चित्तार्धमर्हति ॥ KÆrmP_2,32.19 // एभिर्व्रतैरपोहन्ति महापातकिनो मलम् । पुण्यतीर्थाभिगमनात् पृथिव्यां वाथ निष्कृतिः ॥ KÆrmP_2,32.20 // ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । कृत्वा तैश्चापि संसर्गं ब्राह्मणः कामकारतः ॥ KÆrmP_2,32.21 // कुर्यादनशनं विप्रः पुण्यतीर्थे समाहितः । ज्वलन्तं वा विशेदग्निं ध्यात्वा देवं कपर्दिनम् ॥ KÆrmP_2,32.22 // न ह्यन्या निष्कृतिर्दृष्टा मुनिभिर्धर्मवादिभिः । तस्मात् पुण्येषु तीर्थेषु दहेद् वापि स्वदेहकम् ॥ KÆrmP_2,32.23 // गत्वा दुहितरं विप्रः स्वसारं वा स्नुषामपि । प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः ॥ KÆrmP_2,32.24 // मातृष्वसां मातुलानीं तथैव च पितृष्वसाम् । भागिनेयीं समारुह्य कुर्यात् कृच्छ्रातिकृच्छ्रकौ ॥ KÆrmP_2,32.25 // चान्द्रायणं च कुर्वोत तस्य पापस्य शान्तये । ध्यायन् देवं जगद्योनिमनादिनिधनं परम् ॥ KÆrmP_2,32.26 // भ्रातृभार्यां समारुह्य कुर्यात् तत्पापशान्तये । चान्द्रायणानि चत्वारि पञ्च वा सुसमाहितः ॥ KÆrmP_2,32.27 // पैतृष्वस्त्रेयीं गत्वा तु स्वस्त्रेयां मातुरेव च । मातुलस्य सुतां वापि गत्वा चान्द्रायणं चरेत् ॥ KÆrmP_2,32.28 // सखिभार्यां समारुह्य गत्वा श्यालीं तथैव च । अहोरात्रोषितो भूत्वा तप्तकृच्छ्रं समाचरेत् ॥ KÆrmP_2,32.29 // उदक्यागमने विप्रस्त्रिरात्रेण विशुध्यति । चाण्डालीगमने चैव तप्तकृच्छ्रत्रयं विदुः । सह सांतपनेनास्य नान्यथा निष्कृतिः स्मृता ॥ KÆrmP_2,32.30 // मातृगोत्रां समासाद्य समानप्रवरां तथा । चाद्रायणेन शुध्येत प्रयतात्मा समाहितः ॥ KÆrmP_2,32.31 // ब्राह्मणो ब्राह्मणीं गत्वा गृच्छ्रमेकं समाचरेत् । कन्यकां दूषयित्वा तु चरेच्चान्द्रायणव्रतम् ॥ KÆrmP_2,32.32 // अमानुषीषु पुरुष उदक्यायामयोनिषु । रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ KÆrmP_2,32.33 // बन्धकीगमने विप्रस्त्रिरात्रेण विशुद्ध्यति । गवि भथुनमासेव्य चरेच्चान्द्रायणव्रतम् ॥ KÆrmP_2,32.34 // अजावी मैथुनं कृत्वा प्राजापत्यं चरेद् द्विजः । पतितां च स्त्रियं गत्वा त्रिभिः कृच्छ्रै र्विशुद्ध्यति ॥ KÆrmP_2,32.35 // पुल्कसीगमने चैव क्रच्छ्रं चान्द्रायणं चरेत् । नटीं शैलूषकीं चैव रजकीं वेणुजीविनीम् । गत्वा चान्द्रायणं कुर्यात् तथा चर्मोपजीविनीम् ॥ KÆrmP_2,32.36 // ब्रहामचारी स्त्रियं गच्छेत् कथञ्चित्काममोहितः । सप्तगारं चरेद् भैक्षं वसित्वा गर्दभाजिनम् ॥ KÆrmP_2,32.37 // उपस्पृशेत् त्रिषवणं स्वपापं परिकीर्तयन् । संवत्सरेण चैकेन तस्मात् पापात् प्रमुच्यते ॥ KÆrmP_2,32.38 // ब्रह्महत्याव्रतं वापि षण्मासानाचरेद् यमी । मुच्यते ह्यवकीर्णो तु ब्राह्मणानुमते स्थितः ॥ KÆrmP_2,32.39 // सप्तरात्रमकृत्वा तु भैक्षचर्याग्निपूजनम् । रेतसश्च समुत्सर्गे प्रायश्चित्तं समाचरेत् ॥ KÆrmP_2,32.40 // ओङ्कारपूर्विकाभिस्तु महाव्याहृतिभिः सदा । संवत्सरं तु भुञ्जानो नक्तं भिक्षाशनः शुचिः ॥ KÆrmP_2,32.41 // सावित्रीं च जपेच्चैव नित्यं क्रोधविवर्जितः । नदीतीरेषु तीर्थेषु तस्मात् पापाद् विमुच्यते ॥ KÆrmP_2,32.42 // हत्वा तु क्षत्रियं विप्रः कुर्याद् ब्रह्महणो व्रतम् । अकामतो वै षण्मासान् दद्यान् पञ्चशतं गवाम् ॥ KÆrmP_2,32.43 // अब्दं चरेत नियतो वनवासी समाहितः । प्राजापत्यं सान्तपनं तप्तकृच्छ्रं तु वा स्वयम् ॥ KÆrmP_2,32.44 // प्रमाप्याकामतो वैश्यं कुर्यात् संवत्सरद्वयम् । गोसहस्रं सपादं च दद्याद् ब्रह्महणो व्रतम् । कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथावि वा ॥ KÆrmP_2,32.45 // संवत्सरं व्रतं कुर्याच्छूद्रं हत्वा प्रमादतः । गोसहस्रार्धपादं च दद्यात् तत्पापशान्तये ॥ KÆrmP_2,32.46 // अष्टौ वर्षाणि ष त्रीणि कुर्याद् ब्रह्महणो व्रतम् । हत्वा तु क्षत्रियं वैश्यं शूद्रं चैव यथाक्रमम् ॥ KÆrmP_2,32.47 // निहत्य ब्राह्मणीं विप्रस्त्वष्टवर्षं व्रतं चरेत् । राजन्यां वर्षषट्कं तु वैश्यां संवत्सरत्रयम् । वत्सरेण विशुद्ध्येत शूद्रां हत्वा द्विजोत्तमः ॥ KÆrmP_2,32.48 // वैश्यां हत्वा प्रमादेन किञ्चिद् दद्याद् द्विजातये । अन्त्यजानां वधे चैव कुर्याच्चान्द्रायणं व्रतम् । पराकेणाथवा शुद्धिरित्याह भगवानजः ॥ KÆrmP_2,32.49 // मण्डूकं नकुलं काकं दन्दशूकं च मूषिकम् । श्वानं हत्वा द्विजः कुर्यात् षोडशांशं व्रतं ततः ॥ KÆrmP_2,32.50 // पयः पिबेत् त्रिरात्रं तु श्वानं हत्वा सुयन्त्रितः । मार्जारं वाथ नकुलं योजनं वाध्वनो व्रजेत् । कृच्छ्रं द्वादशरात्रं तु कुर्यादश्ववधे द्विजः ॥ KÆrmP_2,32.51 // अभ्रीं कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः । पलालभारं षण्डं च सइसकं caikamëakam ॥ KÆrmP_2,32.52 // धृतकुम्भं वराहं च तिलद्रोणं च तित्तिरिम् । शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥ KÆrmP_2,32.53 // हत्वा हंसं बलाकां च बकं बर्हिणमेव च । वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ॥ KÆrmP_2,32.54 // क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् । अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥ KÆrmP_2,32.55 // किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे । अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ KÆrmP_2,32.56 // फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् । गुल्मवल्लीलतानां तु पुष्पितानां च वीरुधाम् ॥ KÆrmP_2,32.57 // अन्येषां चैव वृक्षाणां सरसानां च सर्वशः । फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ KÆrmP_2,32.58 // हस्तिनां च वधे दृष्टं तप्तकृच्छ्रं विशोधनम् । चान्द्रायणं पराकं वा गां हत्वा तु प्रमादतः । मतिपूर्वं वधे चास्याः प्रायश्चित्तं न विद्यते ॥ KÆrmP_2,32.59 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्वात्रिशो ऽध्यायः _____________________________________________________________ व्यास उवाच मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च । वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु ॥ KÆrmP_2,33.1 // द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः । चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ KÆrmP_2,33.2 // धान्यान्नधनचौर्यं तु कृत्वा कामाद् द्विजोत्तमः । स्वजातीयगृहादेव कृच्छ्रार्धेन विशुद्ध्यति ॥ KÆrmP_2,33.3 // भक्षभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ KÆrmP_2,33.4 // t­ïakëÂhadrumÃïÃæ च शुष्कान्नस्य गुडस्य च । चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ KÆrmP_2,33.5 // मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयः कांस्योपलानां च द्वादशाहं कणाशनम् ॥ KÆrmP_2,33.6 // कार्पासकीटजोर्णानां द्विशफैकशफस्य च । पक्षिगन्धौषधीनां च रज्वाश्चैव त्र्यहं पयः ॥ KÆrmP_2,33.7 // नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत् । काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च । वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति ॥ KÆrmP_2,33.8 // क्रव्यादानां च मांसानि पुरीषं मूत्रमेव च । गोगोमायुकपीनां च तदेव व्रतमाचरेत् । उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद् घृतम् ॥ KÆrmP_2,33.9 // नकुलोलूकमार्जारं जग्ध्वा सांतपनं चरेत् । ÓvÃpado«Ârakharäjagdhvà तप्तकृच्छ्रेण शुद्ध्यति । व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥ KÆrmP_2,33.10 // बकं चैव बलाकं च हंसं कारण्डवं तथा । चक्रवाकं प्लवं जग्घ्वा द्वादशाहमभोजनम् ॥ KÆrmP_2,33.11 // कपोतं टिट्टिभं चैव शुकं सारसमेव च । उलूकं जालपादं च जग्ध्वाप्येतद् व्रतं चरेत् ॥ KÆrmP_2,33.12 // शिशुमारं तथा cëaæ मत्स्यमांसं तथैव च । जग्ध्वा चैव कटाहारमेतदेव चरेद् व्रतम् ॥ KÆrmP_2,33.13 // कोकिलं चैव मत्स्यांश्च मण्डुकं भुजगं तथा । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ KÆrmP_2,33.14 // जलेचरांश्च जलजान् प्रत्तुदान्नखविष्किरान् । रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥ KÆrmP_2,33.15 // शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् । भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये ॥ KÆrmP_2,33.16 // वार्ताकं भुस्तृणं शिग्रुं खुखुण्डं करकं तथा । प्राजापत्यं चरेज्जग्ध्वा शङ्खं कुम्भीकमेव च ॥ KÆrmP_2,33.17 // पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् । नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति ॥ KÆrmP_2,33.18 // अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति । प्राजापत्येन शुद्धिः स्यात् कक्कुभाण्डस्य भक्षणे ॥ KÆrmP_2,33.19 // अलाबुं किंशुकं चैव भुक्त्वा चैतद् व्रतं चरेत् । उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति ॥ KÆrmP_2,33.20 // वृथा कृसरसंयावं पायसापूपसंकुलम् । भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति ॥ KÆrmP_2,33.21 // पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ KÆrmP_2,33.22 // अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च । संधिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत् ॥ KÆrmP_2,33.23 // एतेषां च विकाराणि पीत्वा मोहेन मानवः । गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति ॥ KÆrmP_2,33.24 // भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा । चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः ॥ KÆrmP_2,33.25 // यस्याग्नौ हूयते नित्यं न यस्याग्रं न दीयते । चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः ॥ KÆrmP_2,33.26 // अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् । अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति ॥ KÆrmP_2,33.27 // चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् । बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च ॥ KÆrmP_2,33.28 // असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् । अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति ॥ KÆrmP_2,33.29 // विण्मूत्रपाशनं कृत्वा रेतसश्चैतदाचरेत् । अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः ॥ KÆrmP_2,33.30 // विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥ KÆrmP_2,33.31 // अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ KÆrmP_2,33.32 // क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् । महासांतपनं मोहात् तथा कुर्याद् द्विजोत्तमः । भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत् ॥ KÆrmP_2,33.33 // प्राजापत्येन शुद्ध्येत ब्राहामणोच्छिष्टभोजने । क्षत्रिये तप्तकृच्छ्रं स्याद् वैश्ये चैवातिकृच्छ्रकम् । शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् ॥ KÆrmP_2,33.34 // सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् । शुनोच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति । गोमूत्रयावकाहारः पीतशेषं च रागवान् ॥ KÆrmP_2,33.35 // अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद् यदा । तदा सांतपनं प्रोक्तं व्रतं पापविशोधनम् ॥ KÆrmP_2,33.36 // चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् । चरेत् सांतपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥ KÆrmP_2,33.37 // चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः । त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि ॥ KÆrmP_2,33.38 // महापातकिसंस्पर्शे भुङ्क्ते ऽस्नात्वा द्विजो यदि । बुद्धिपूर्वं तु mƬhÃtmà तप्तकृच्छ्रं समाचरेत् ॥ KÆrmP_2,33.39 // स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् । प्रमादाद् भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥ KÆrmP_2,33.40 // स्नानार्हे यदि भुञ्जीत अहोरात्रेण शुद्ध्यति । बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥ KÆrmP_2,33.41 // शुष्कपर्युषितादीनि गवादिप्रतिदूषितम् । भुक्त्वोपवासं कुर्वोत कृच्छ्रपादमथापि वा ॥ KÆrmP_2,33.42 // संवत्सरान्ते कृच्छ्रं तु चरेद् विप्रः पुनः पुनः । अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ KÆrmP_2,33.43 // व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ KÆrmP_2,33.44 // ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः । गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति ॥ KÆrmP_2,33.45 // तैलाभ्यक्तो ऽथवा कुर्याद् यदि मूत्रपुरीषके । अहोरात्रेण शुद्ध्येत श्मश्रुकर्म च मैथुनम् ॥ KÆrmP_2,33.46 // एकाहेन विवाहाग्निं परिहार्य द्विजोत्तमः । त्रिरात्रेण विशद्ध्येत त्रिरात्रात् षडहं पुनः ॥ KÆrmP_2,33.47 // दशाहं द्वादशाहं वा परिहार्य प्रमादतः । कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये ॥ KÆrmP_2,33.48 // पतिताद् द्रव्यमादाय तदुत्सर्गेण शुद्ध्यति । चरेत् सांतपनं कृच्छ्रमित्याह भगवान् प्रभुः ॥ KÆrmP_2,33.49 // अनाशकनिवृत्तास्तु प्रव्रज्यावसितास्तथा । चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥ KÆrmP_2,33.50 // पुनश्च जातकर्मादिसंकारैः संस्कृता द्विजाः । शुद्ध्येयुस्तद् व्रतं सम्यक् चरेयुर्धर्मवर्धनाः ॥ KÆrmP_2,33.51 // अनुपासितसंध्यस्तु तदहर्यापको वसेत् । अनश्नन् संयतमना रात्रौ चेद् रात्रिमेव हि ॥ KÆrmP_2,33.52 // अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः । गायत्र्यष्टसहस्रस्य जप्यं कुर्याद् विशुद्धये ॥ KÆrmP_2,33.53 // उपासीत न चेत् संध्यां गृहस्थो ऽपि प्रमादतः । स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात् ॥ KÆrmP_2,33.54 // वेदोदितानि नित्यानि कर्माणि च विलोप्य तु । स्नातकव्रतलोपं तु कृत्वा चोपवसेद् दिनम् ॥ KÆrmP_2,33.55 // संवत्सरं चरेत् कृच्छ्रमग्न्युत्सादी द्विजोत्तमः । चान्द्रायणं चरेद् व्रात्यो गोप्रदानेन शुद्ध्यति ॥ KÆrmP_2,33.56 // नास्तिक्यं यदि कुर्वोत प्राजापत्यं चरेद् द्विजः । देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति ॥ KÆrmP_2,33.57 // उष्ट्रयानं समारुह्य खरयानं च कामतः । त्रिरात्रेण विशुद्ध्येत् तु नग्नो वा प्रविशेज्जलम् ॥ KÆrmP_2,33.58 // षष्ठान्नकालतामासं संहिताजप एव च । होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥ KÆrmP_2,33.59 // नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि । अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति ॥ KÆrmP_2,33.60 // वेदधर्मपुराणानां चण्डालस्य तु bhëaïe । चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥ KÆrmP_2,33.61 // उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् । चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः ॥ KÆrmP_2,33.62 // उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन् स्पृशेद् द्विजः । प्रमादाद् वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम् ॥ KÆrmP_2,33.63 // द्रुपदानां शतं वापि ब्रह्मचारी समाहितः । त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुद्ध्यति ॥ KÆrmP_2,33.64 // चण्डालपतितादींस्तु कामाद् यः संस्पृशेद् द्विजः । उच्छिष्टस्तत्र कुर्वोत प्राजापत्यं विशुद्धये ॥ KÆrmP_2,33.65 // चाण्डालसूतकशवांस्तथा नारीं रजस्वलाम् । स्पृष्ट्वा स्नायाद् विशुद्ध्यर्थं तत्स्पृष्टं पतितिं तथा ॥ KÆrmP_2,33.66 // चाण्डालसूतकशवैः संस्पृष्टं संस्पृशेद् यदि । प्रमादात् तत आचम्य जपं कुर्यात् समाहितः ॥ KÆrmP_2,33.67 // तत् स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः । आचमेत् तद् विशुद्ध्यर्थं प्राह देवः पितामहः ॥ KÆrmP_2,33.68 // भुञ्जानस्य तु विप्रस्य कदाचित् संस्त्रवेद् गुदम् । कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद् घृतम् ॥ KÆrmP_2,33.69 // चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद् विशुद्धये । स्पृष्ट्वाभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति ॥ KÆrmP_2,33.70 // सुरां स्पृष्ट्वा द्विजः कुर्यात् प्राणायामत्रयं शुचिः । पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥ KÆrmP_2,33.71 // ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् । नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ KÆrmP_2,33.72 // स्यादेतत् त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् । स्नात्वा जपेद् वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥ KÆrmP_2,33.73 // अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते तु द्विजोत्तमः । अनातुरः सति धने कृच्छ्रार्धेन स शुद्ध्यति ॥ KÆrmP_2,33.74 // आहिताग्निरुपस्थानं न कुर्याद् यस्तु पर्वणि । ऋतौ न गच्छेद् भार्यां वा सो ऽपि कृच्छ्रार्धमाचरेत् ॥ KÆrmP_2,33.75 // विनाद्भिरप्सु नाप्यार्तः शरीरं सन्निवेश्य च । सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति ॥ KÆrmP_2,33.76 // बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः । गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद् व्रती ॥ KÆrmP_2,33.77 // अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः । गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च ॥ KÆrmP_2,33.78 // कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् । मृषैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम् ॥ KÆrmP_2,33.79 // पङ्क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुद्ध्यति । छायां श्वपाकस्यारुह्य स्नात्वा संप्राशयेद् घृतम् ॥ KÆrmP_2,33.80 // ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा । मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति ॥ KÆrmP_2,33.81 // कृत्वा तु मिथ्याध्ययनं चरेद् भैक्षं तु वत्सरम् । कृतघ्नो ब्राह्मणगृहे पञ्च संवत्सरं व्रती ॥ KÆrmP_2,33.82 // हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः । स्नात्वानश्नन्नहः शेषं प्रणिपत्य प्रसादयेत् ॥ KÆrmP_2,33.83 // tìayitvà तृणेनापि कण्ठं बद्ध्वापि वाससा । विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ KÆrmP_2,33.84 // अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्वोत विप्रस्योत्पाद्य शोणितम् ॥ KÆrmP_2,33.85 // गुरोराक्रोशमनृतं कृत्वा कुर्याद् विशोधनम् । एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥ KÆrmP_2,33.86 // देवर्षोणामभिमुखं ष्ठीवनाक्रोशने कृते । उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम् ॥ KÆrmP_2,33.87 // देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद् द्विजः । छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा ॥ KÆrmP_2,33.88 // देवतायतने मूत्रं कृत्वा मोहाद् द्विजोत्तमः । शिश्नस्योत्कर्तनं कृत्वा चान्द्रायणमथाचरेत् ॥ KÆrmP_2,33.89 // देवतानामृषीणां च देवानां चैव कुत्सनम् । कृत्वा सम्यक् प्रकुर्वोत प्राजापत्यं द्विजोत्तमः ॥ KÆrmP_2,33.90 // तैस्तु saæbhëaïaæ कृत्वा स्नात्वा देवान् समर्चयेत् । दृष्ट्वा वीक्षेत भास्वन्तं स्म्वत्वा विशेश्वरं स्मरेत् ॥ KÆrmP_2,33.91 // यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ KÆrmP_2,33.92 // चान्द्रायणं चरेत् पूर्वं कृच्छ्रं चैवातिकृच्छ्रकम् । प्रपन्नः शरणं देवं तस्मात् पापाद् विमुच्यते ॥ KÆrmP_2,33.93 // सर्वस्वदानं विधिवत् सर्वपापविशोधनम् । चान्द्रायणं चविधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ KÆrmP_2,33.94 // पुण्यक्षेत्राभिगमनं सर्वपापविनाशनम् । देवताभ्यर्चनं नॄणामशेषाघविनाशनम् ॥ KÆrmP_2,33.95 // अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् । ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते ॥ KÆrmP_2,33.96 // k­«ïëÂamyÃæ महादेवं तथा कृष्णचतुर्दशीम् । संपूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ KÆrmP_2,33.97 // त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् । दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥ KÆrmP_2,33.98 // उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः । यमाच धर्मराजाय मृत्यवे चान्तकाय च ॥ KÆrmP_2,33.99 // वैवस्वताय कालाय सर्वभूतक्षयाय च । प्रत्येकं तिलसंयुक्तान् दद्यात् saptodakäjalÅn । स्नात्वा नद्यां तु पूर्वाह्ने मुच्यते सर्वपातकैः ॥ KÆrmP_2,33.100 // ब्रह्मचर्यमधः शय्यामुपवासं द्विजार्चनम् । व्रतेष्वेतेषु कुर्वोत शान्तः संयतमानसः ॥ KÆrmP_2,33.101 // अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् । ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः ॥ KÆrmP_2,33.102 // षष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः । सप्तम्यामर्चयेद् भानुं मुच्यते सर्वपातकैः ॥ KÆrmP_2,33.103 // भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् । पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः ॥ KÆrmP_2,33.104 // एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ॥ KÆrmP_2,33.105 // तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् । ग्रहणादिषु कालेषु महापातकशोधनम् ॥ KÆrmP_2,33.106 // यः सर्वपापयुक्तो ऽपि पुण्यतीर्थेषु मानवः । नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः ॥ KÆrmP_2,33.107 // ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् । भर्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ॥ KÆrmP_2,33.108 // एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः । सर्वपापसमुद्भूतौ नात्र कार्या विचारणा ॥ KÆrmP_2,33.109 // पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका । न तस्या विद्यते पापमिह लोके परत्र च ॥ KÆrmP_2,33.110 // पतिव्रता धर्मरता रुद्राण्येव न संशयः । नास्याः पराभवं कर्तुं शक्नोतीह जनः क्वचित् ॥ KÆrmP_2,33.111 // यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता । पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ KÆrmP_2,33.112 // रामस्य भार्यां विमलां रावणो राक्षसेश्वरः । सीतां विशालनयनां चकमे कालचोदितः ॥ KÆrmP_2,33.113 // गृहीत्वा मायया वेषं चरन्तीं विजने वने । समाहर्तुं मतिं चक्रे तापसः किल कामिनीम् ॥ KÆrmP_2,33.114 // विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् । जगाम शरणं वह्निमावसथ्यं शुचिस्मिता ॥ KÆrmP_2,33.115 // उपतस्थे महायोगं सर्वदोषविनाशनम् । k­täjalÅ रामपत्नी शाक्षात् पतिमिवाच्युतम् ॥ KÆrmP_2,33.116 // नमस्यामि महायोगं कृतान्तं गहनं परम् । दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ KÆrmP_2,33.117 // नमस्ये पावकं देवं साक्षिणं विश्वतोमुखम् । आत्मानं दीप्तवपुषं सर्वभूतहृदी स्थितम् ॥ KÆrmP_2,33.118 // प्रपद्ये शरणं वह्निं ब्रह्मण्यं ब्रह्मरूपिणम् । भूतेशं कृत्तिवसनं शरण्यं परमं पदम् ॥ KÆrmP_2,33.119 // ओं प्रपद्ये जगन्मूर्तिं प्रभवं सर्वतेजसाम् । महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ KÆrmP_2,33.120 // प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् । कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ KÆrmP_2,33.121 // प्रपद्ये त्वां विरूपाक्षं भुर्भुवः स्वः स्वरूपिणम् । हिरण्यमये गृहे गुप्तं महान्तममितौजसम् ॥ KÆrmP_2,33.122 // वैश्वानरं प्रपद्ये ऽहं सर्वभूतेष्ववस्थितम् । हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ KÆrmP_2,33.123 // प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः स्वयम् । भर्गमग्निपरं ज्योती रक्ष मां हव्यवाहन ॥ KÆrmP_2,33.124 // इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी । ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ KÆrmP_2,33.125 // अथावसथ्याद् भगवान् हव्यवाहो महेश्वरः । आविरासीत् सुदीप्तात्मा तेजसा प्रदहन्निव ॥ KÆrmP_2,33.126 // स्वष्ट्वा मायामयीं सीतां स रावणवधेप्सया । सीतामादाय धर्मिष्ठां पावको ऽन्तरधीयत ॥ KÆrmP_2,33.127 // तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः । समादाय ययौ लङ्कां सागरान्तरसंस्थिताम् ॥ KÆrmP_2,33.128 // कृत्वाथ रावणवधं रामो लक्ष्मणसंयुतः । मसादायाभवत् सीतां शङ्काकुलितमानसः ॥ KÆrmP_2,33.129 // सा प्रत्ययाय भूतानां सीता मायामीय पुनः । विवेश पावकं दीप्तं ददाह ज्वलनो ऽपि ताम् ॥ KÆrmP_2,33.130 // दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः । रामायादर्शयत् सीतां पावको ऽभूत् सुरप्रियः ॥ KÆrmP_2,33.131 // प्रगृह्य भर्तुश्चरणौ कराभ्यां सा सुमध्यमा । चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ KÆrmP_2,33.132 // दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः । ननाम वह्निं सिरसा तोषयामास राघवः ॥ KÆrmP_2,33.133 // उवाच वह्नेर्भगवान् किमेषा वरवर्णिनी । दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता ॥ KÆrmP_2,33.134 // तमाह देवो लोकानां दाहको हव्यवाहनः । यथावृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ KÆrmP_2,33.135 // इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् । आराध्य लब्धा तपसा देव्याश्चात्यन्तवल्लभा ॥ KÆrmP_2,33.136 // भर्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता । भवानीपार्श्वमानीता मया रावणकामिता ॥ KÆrmP_2,33.137 // या नीता राक्षसेशेन सीता भगवताहृता । मया मायामयी सृष्टा रावणस्य वधाय सा ॥ KÆrmP_2,33.138 // तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः । मयोपसंहृता चैव हतो लोकविनाशनः ॥ KÆrmP_2,33.139 // गृहाण विमलामेनां जानकीं वचनान्मम । पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम् ॥ KÆrmP_2,33.140 // इत्युक्त्वा भगवांश्चण्डो विश्चार्चिर्विश्वतोमुखः । मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥ KÆrmP_2,33.141 // एतते पतिव्रतानां वैं माहात्म्यं कथितं मया । स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम् ॥ KÆrmP_2,33.142 // अशेषपापयुक्तस्तु पुरुषो ऽपि सुसंयतः । स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात् ॥ KÆrmP_2,33.143 // पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः । मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः ॥ KÆrmP_2,33.144 // व्यास उवाच इत्येष मानवो धर्मो युष्माकं कथितो मया । महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम् ॥ KÆrmP_2,33.145 // यो ऽनेन विधिना युक्तं ज्ञानयोगं समाचरेत् । स पश्यति महादेवं नान्यः कल्पशतैरपि ॥ KÆrmP_2,33.146 // स्थापयेद् यः परं धर्मं ज्ञानं तत्पारमेश्वरम् । न तस्मादधिको लोके स योगी परमो मतः ॥ KÆrmP_2,33.147 // य संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः । स योगयुक्तो ऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥ KÆrmP_2,33.148 // तस्मात् सदैव दातव्यं ब्राह्मणेषु विशेषतः । धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥ KÆrmP_2,33.149 // यः पठेद् भवतां नित्यं संवादं मम चैव हि । सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम् ॥ KÆrmP_2,33.150 // श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ । पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥ KÆrmP_2,33.151 // yor'thaæ विचार्य युक्तात्मा श्रावयेद् ब्राह्मणान् शुचीन् । स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम् ॥ KÆrmP_2,33.152 // एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः । समाश्वास्य मुनीन् सूतं जगाम च यथागतम् ॥ KÆrmP_2,33.153 // इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयस्त्रिशो ऽध्यायः _____________________________________________________________ ऋषय ऊचुः तीर्थानि यानि लोके ऽस्मिन् विश्रुतानि माहन्ति च । तानि त्वं कथयास्माकं रोमहर्षण सांप्रतम् ॥ KÆrmP_2,34.1 // रोमहर्षण उवाच शृणुध्वं कथयिष्ये ऽहं तीर्थानि विविधानि च । कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः ॥ KÆrmP_2,34.2 // यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् । एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम् ॥ KÆrmP_2,34.3 // पञ्चयोजनविस्तीर्णं ब्रह्मणः परमेष्ठिनः । प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम् ॥ KÆrmP_2,34.4 // अन्यच्च तीर्थप्रवरं कुरूणां देववन्दितम् । ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम् ॥ KÆrmP_2,34.5 // तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः । ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम् ॥ KÆrmP_2,34.6 // गयातीर्थं परं गुह्यं पितॄणां चाति वल्लभम् । कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः ॥ KÆrmP_2,34.7 // सकृद् गयाभिगमनं कृत्वा पिण्डं ददाति यः । तारिताः पितरस्तेन यास्यन्ति परमां गतिम् ॥ KÆrmP_2,34.8 // तत्र लोकहितार्थाय रुद्रेण परमात्मना । शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत् ॥ KÆrmP_2,34.9 // गयाभिगमनं कर्तुं यः शक्तो नाभिगच्छति । शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥ KÆrmP_2,34.10 // गायन्ति पितरो गाथाः कीर्तयन्ति महर्षयः । गयांयास्यतियः कश्चित् सो ऽस्मान् संतारयिष्यति ॥ KÆrmP_2,34.11 // यदि स्यात् पातकोपेतः स्वधर्मरतिवर्जितः । गयां यास्यति वंश्यो यः सो ऽस्मान् संतारयिष्यति ॥ KÆrmP_2,34.12 // एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः । तेषां तु समवेतानां यद्येको ऽपि गयां व्रजेत् ॥ KÆrmP_2,34.13 // तस्मात् सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः । प्रदद्याद् विधिवत् पिण्डान् गयां गत्वा समाहितः ॥ KÆrmP_2,34.14 // धन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः । कुलान्युभयतः सप्त समुद्धृत्याप्नुयात् परम् ॥ KÆrmP_2,34.15 // अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम् । प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः ॥ KÆrmP_2,34.16 // तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पूजनम् । कृत्वा लोकमवाप्नोति ब्रह्मणो ऽक्षय्यमुत्तमम् ॥ KÆrmP_2,34.17 // तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम् । पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत् ॥ KÆrmP_2,34.18 // सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम् । ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद् ध्रुवम् ॥ KÆrmP_2,34.19 // सोमेश्वरं तीर्थवरं रुद्रस्य परमेष्ठिनः । सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम् ॥ KÆrmP_2,34.20 // तीर्थानां परमं तीर्थं विजयं नाम शोभनम् । तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम् ॥ KÆrmP_2,34.21 // षण्मासान् नियताहारो ब्रह्मचारी समाहितः । उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम् ॥ KÆrmP_2,34.22 // अन्यच्च तीर्थप्रवरं पूर्वदेशे सुशोभनम् । एकाम्रं देवदेवस्य गाणपत्यफलप्रदम् ॥ KÆrmP_2,34.23 // दत्त्वात्र शिवभक्तानां किञ्चिच्छश्वन्महीं शुभाम् । सार्वभौमो भवेद् राजा मुमुक्षुर्मोक्षमाप्नुयात् ॥ KÆrmP_2,34.24 // महानदीजलं पुण्यं सर्वपापविनाशनम् । ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः ॥ KÆrmP_2,34.25 // अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता । तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते ॥ KÆrmP_2,34.26 // तीर्थं नारायणस्यान्यन्नाम्ना तु पुरुषोत्तमम् । तत्र नारायणः श्रीमानास्ते परमपूरुषः ॥ KÆrmP_2,34.27 // पूजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः । ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात् ॥ KÆrmP_2,34.28 // तीर्थानां परमं तीर्थं गोकर्णं नाम विश्रुतम् । सर्वपापहरं शंभोर्निवासः परमेष्ठिनः ॥ KÆrmP_2,34.29 // दृष्ट्वा लिंङ्गं तु देवस्य गोकर्णेश्वरमुत्तमम् । ईप्सितांल्लभते कामान् रुद्रस्य दयितो भवेत् ॥ KÆrmP_2,34.30 // उत्तरं चापि गोकर्णं लिङ्गं देवस्य शूलिनः । महादेवस्यार्चयित्वा शिवसायुज्यमाप्नुयात् ॥ KÆrmP_2,34.31 // तत्र देवो महादेवः स्थाणुरित्यभिविश्रुतः । तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः ॥ KÆrmP_2,34.32 // अन्यत् कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः । संपूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते ॥ KÆrmP_2,34.33 // यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा । कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः ॥ KÆrmP_2,34.34 // समन्ताद् योजनं क्षेत्रं सिद्धर्षिगणवन्दितम् । पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः ॥ KÆrmP_2,34.35 // अन्यत् कोकामुखं विष्णोस्तीर्थमद्भुतकर्मणः । मृतो ऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात् ॥ KÆrmP_2,34.36 // शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम् । प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति ॥ KÆrmP_2,34.37 // अश्वतीर्थमिति ख्यातं सिद्धावासं सुपावनम् । आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम् ॥ KÆrmP_2,34.38 // तीर्थं त्रैलोक्यविख्यातं ब्रह्मणः परमेष्ठिनः । पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम् ॥ KÆrmP_2,34.39 // मनसा संस्मरेद् यस्तु पुष्करं वै द्विजोत्तमः । पूयते पातकैः सर्वैः शक्रेण सह मोदते ॥ KÆrmP_2,34.40 // तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः । उपासते सिद्धसङ्घा ब्रह्मणं पद्मसंभवम् ॥ KÆrmP_2,34.41 // तत्र स्त्रात्वा भवेच्छुद्धो ब्रह्माणं परमेष्ठिनम् । पूजयित्वा द्विजवरान् ब्रह्माणं संप्रपष्यति ॥ KÆrmP_2,34.42 // तत्राभिगम्य देवेशं पुरुहूतमनिन्दितम् । सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात् ॥ KÆrmP_2,34.43 // सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम् । पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत् ॥ KÆrmP_2,34.44 // यत्र मङ्कणको रुद्रं प्रपन्नः परमेश्वरम् । आराधयामास हरं पञ्चक्षरपरायणः ॥ KÆrmP_2,34.45 // नमः शिवायेति मुनिः जपन् पञ्चाक्षरं परम् । आराधयामास शिवं तपसा गोवृषध्वजम् ॥ KÆrmP_2,34.46 // प्रजज्वालाथ तपसा मुनिर्मङ्कणकस्तदा । ननर्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम् ॥ KÆrmP_2,34.47 // तं प्राह भगवान् रुद्रः किमर्थं नर्तितं त्वया । दृष्ट्वापि देवमीशानं नृत्यति स्म पुनः पुनः ॥ KÆrmP_2,34.48 // सो ऽन्वीक्ष्य भगवानीशः सगर्वं गर्वशान्तये । स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत् ॥ KÆrmP_2,34.49 // पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम । माहात्म्यमेतत् तपसस्त्वादृशो ऽन्यो ऽपि विद्यते ॥ KÆrmP_2,34.50 // यत् सगर्वं हि भवता नर्तितं मुनिपुङ्गव । न युक्तं तापसस्यैतत् त्वत्तोप्यत्राधिको ह्यहम् ॥ KÆrmP_2,34.51 // ityÃbhëya मुनिश्रेष्ठं स रुद्रः किल विश्वदृक् । आस्थाय परमं भावं ननर्त जगतो हरः ॥ KÆrmP_2,34.52 // सहस्रशीर्षा भूत्वा सहस्राक्षः सहस्रपात् । दंष्ट्राकरालवदनो ज्वालामाली भयङ्करः ॥ KÆrmP_2,34.53 // सो ऽन्वपश्यदशेषस्य पार्श्वे तस्य त्रिशूलिनः । विशाललोचनमेकां देवीं चारुविलासिनीम् । सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम् ॥ KÆrmP_2,34.54 // सस्मितं प्रेक्ष्य विश्वेशं तिष्ठन्तीममितद्युतिम् । दृष्ट्वा संत्रस्तहृदयो वेपमानो मुनीश्वरः । ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी ॥ KÆrmP_2,34.55 // प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः । पूर्ववेषं स जग्राह देवी चान्तर्हिताभवत् ॥ KÆrmP_2,34.56 // आलिङ्ग्य भक्तं प्रणतं देवदेवः स्वयंशिवः । न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम् ॥ KÆrmP_2,34.57 // प्रणम्य मूर्ध्ना गिरिशं हरं त्रिपुरसूदनम् । विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः ॥ KÆrmP_2,34.58 // नमो ऽस्तु ते महादेव महेश्वर नमो ऽस्तु ते । किमेतद् भगवद्रूपं सुघोरं विश्वतोमुखम् ॥ KÆrmP_2,34.59 // का च सा भगवत्पार्श्वे राजमाना व्यवस्थिता । अन्तर्हितेव सहसा सर्वमिच्छामि वेदितुम् ॥ KÆrmP_2,34.60 // इत्युक्ते व्याजहारमं तथा मङ्कणकं हरः । महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः ॥ KÆrmP_2,34.61 // अहं सहस्रनयनः सर्वात्मा सर्वतोमुखः । दाहकः सर्वपापानां कालः कालकरो हरः ॥ KÆrmP_2,34.62 // मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम् । सो ऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः ॥ KÆrmP_2,34.63 // तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका । प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी ॥ KÆrmP_2,34.64 // स एष मायया विश्वं व्यामोहयति विश्ववित् । नारायणः परो ऽव्यक्तो मायारूप इति श्रुतिः ॥ KÆrmP_2,34.65 // एवमेतज्जगत् सर्वं सर्वदा स्थापयाम्यहम् । योजयामि प्रकृत्याहं पुरुषं पञ्चविंशकम् ॥ KÆrmP_2,34.66 // तथा वै संगतो देवः कूटस्थः सर्वगो ऽमलः । सृजत्यशेषमेवेदं स्वमूर्तेः प्रकृतेरजः ॥ KÆrmP_2,34.67 // स देवो भगवान् ब्रह्मा विश्वरूपः पितामहः । तवैतत् कथितं सम्यक् स्त्रष्ट्वत्वं परमात्मनः ॥ KÆrmP_2,34.68 // एको ऽहं भगवान् कलो ह्यनादिश्चान्तकृद् विभुः । समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः ॥ KÆrmP_2,34.69 // मम वै सापरा शक्तिर्देवी विद्येति विश्रुता । दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः ॥ KÆrmP_2,34.70 // एवमेतानि तत्त्वानि प्रधानपुरुषेश्वराः । विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः ॥ KÆrmP_2,34.71 // त्रयमेतदनाद्यन्तं ब्रह्मण्येव व्यवस्थितम् । तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः ॥ KÆrmP_2,34.72 // आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम् । आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते ॥ KÆrmP_2,34.73 // एवं विज्ञाय भवता भक्तियोगाश्रयेण तु । संपूज्यो वन्दनीयो ऽहं ततस्तं पश्य शाश्वतम् ॥ KÆrmP_2,34.74 // एतावदुक्त्वा bhagaväjagÃmÃdarÓanaæ हरः । तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः ॥ KÆrmP_2,34.75 // एतत् पवित्रमतुलं तीर्थं ब्रह्मर्षिसेवितम् । संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः ॥ KÆrmP_2,34.76 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुस्त्रिंशो ऽध्यायः _____________________________________________________________ सूत उवाच अन्यत् पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् । रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः ॥ KÆrmP_2,35.1 // पुरा पुण्यतमे काले देवदर्शनतत्पराः । कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम् ॥ KÆrmP_2,35.2 // अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् । अन्यो ऽन्यं भक्तियुक्तानां व्याघातो जायते किल ॥ KÆrmP_2,35.3 // तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः । कोटिरूपो ऽभवद् रुद्रो रुद्रकोटिस्ततः स्मृतः ॥ KÆrmP_2,35.4 // ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् । पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियो ऽभवन् ॥ KÆrmP_2,35.5 // अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् । दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियो ऽभवन् ॥ KÆrmP_2,35.6 // अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् । ज्योतिस्तत्रैव ते सर्वे ऽभिलषन्तः परं पदम् ॥ KÆrmP_2,35.7 // एतत् सदेशाध्युषितं तीर्थं पुण्यतमं शुभम् । दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात् ॥ KÆrmP_2,35.8 // अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् । तत्र गत्वा नियमवानिन्द्रस्यार्धासनं लभेत् ॥ KÆrmP_2,35.9 // अथान्यत्पुष्पनगरी देशः पुण्यतमः शुभः । तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम् ॥ KÆrmP_2,35.10 // कालञ्जरं महातीर्थं लोके रुद्रो महेश्वरः । कालं जरितवान् देवो यत्र भक्तिप्रियो हरः ॥ KÆrmP_2,35.11 // श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा । तदाशीस्तन्नमस्कारः पूजयामास शूलिनम् ॥ KÆrmP_2,35.12 // संस्थाप्य विधिना लिङ्गं भक्तियोगपुरः सरः । जजाप रुद्रमनिशं तत्र संन्यस्तमानसः ॥ KÆrmP_2,35.13 // स तं कालो ऽथ दीप्तात्मा शूलमादाय भीषणम् । नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥ KÆrmP_2,35.14 // वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् । कालं कालकरं घोरं भीषणं चण्डदीधितिम् ॥ KÆrmP_2,35.15 // उबाभ्यामथ हस्ताभ्यां स्पृट्वासौ लिङ्गमैश्वरम् । ननाम शिरसा रुद्रं जजाप शतरुद्रियम् ॥ KÆrmP_2,35.16 // जपन्तमाह राजानं नमन्तमसकृद् भवम् । एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥ KÆrmP_2,35.17 // तमुवाच भयाविष्टो राजा रुद्रपरायणः । एकमीशार्चनरतं विहायान्यं निषूदय ॥ KÆrmP_2,35.18 // इत्युक्तवन्तं भगवानब्रवीद् भीतमानसम् । रुद्रार्चनरतो वान्यो मद्वशे को न तिष्ठति ॥ KÆrmP_2,35.19 // एवमुक्त्वा स राजानं कालो लोकप्रकालनः । बबन्ध पाशै राजापि जजाप शतरुद्रियम् ॥ KÆrmP_2,35.20 // अथान्तरिक्षे विमलं दीप्यमानं तेजोराशिं भूतभर्तुः पुराणम् । ज्वालामालासंवृतं व्याप्य विश्वं प्रादुर्भूतं संस्थितं संददर्श ॥ KÆrmP_2,35.21 // तन्मध्ये ऽसौ पुरुषं रुक्मवर्णं देव्या देवं चन्द्रलेखोज्ज्वलाङ्गम् । तेजोरूपं पश्यति स्मातिहृष्टो मेने चास्मन्नाथ आगच्छतीति ॥ KÆrmP_2,35.22 // आगच्छन्तं नातिदूरे ऽथ दृष्ट्वा कालो रुद्रं देवदेव्या महेशम् । व्यपेतभीरखिलेशैकनाथं राजर्षिस्तं नेतुमभ्याजगाम ॥ KÆrmP_2,35.23 // आलोक्यासौ भगवानुग्रकर्मा देवो रुद्रो भूतभर्ता पुराणः । एकं भक्तं मत्परं मां स्मरन्तं देहीतीमं कालमूचे ममेति ॥ KÆrmP_2,35.24 // श्रुत्वा वाख्यं गोपतेरुग्रभावः कालात्मासौ मन्यमानः स्वभावम् । बद्ध्वा भक्तं पुनरेवाथ पाशैः क्रुद्धो रुद्रमभिदुद्राव वेगात् ॥ KÆrmP_2,35.25 // प्रेक्ष्यायान्तं शैलपुत्रीमथेशः सो ऽन्वीक्ष्यान्ते विश्वमायाविधिज्ञः । सावज्ञं वै वामपादेन मृत्युं श्वेतस्यैनं पश्यतो व्याजघान ॥ KÆrmP_2,35.26 // ममार सो ऽतिभीषणो महेशपादघातितः । रराज देवतापतिः सहोमया पिनाकधृक् ॥ KÆrmP_2,35.27 // निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् । ननाम साम्बमव्ययं स राजपुङ्गवस्तदा ॥ KÆrmP_2,35.28 // नमो भवाय हेतवे हराय विश्वसंभवे । नमः शिवाय धीमते नमो ऽपवर्गदायिने ॥ KÆrmP_2,35.29 // नमो नमो नमो ऽस्तु ते महाविभूतये नमः । विभागहीनरूपिणे नमो नराधिपाय ते ॥ KÆrmP_2,35.30 // नमो ऽस्तु ते गणेश्वर प्रपन्नदुः खनाशन । अनादिनित्यभूतये वराहशृङ्गधारिणे ॥ KÆrmP_2,35.31 // नमो वृषध्वजाय ते कपालमालिने नमः । नमो महानटाय ते नमो वृषध्वजाय ते ॥ KÆrmP_2,35.32 // अथानुगृह्य शङ्करः प्रणामतत्परं नृपम् । स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ KÆrmP_2,35.33 // सहोमया सपार्षदः सराजपुङ्गवो हरः । मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात् ॥ KÆrmP_2,35.34 // काले महेशाभिहते लोकनाथः पितामहः । अयाचत वरं रुद्रं सजीवो ऽयं भवत्विति ॥ KÆrmP_2,35.35 // नास्ति कश्चिदपीशान दोषलेशो वृषध्वज । कृतान्तस्यैव भवता तत्कार्ये विनियोजितः ॥ KÆrmP_2,35.36 // स देवदेववचनाद् देवदेवेश्वरो हरः । तथास्त्वित्याह विश्वात्मा सो ऽपि तादृग्विधो ऽभवत् ॥ KÆrmP_2,35.37 // इत्येतत् परमं तीर्थं कालञ्जरमिति श्रुतम् । गत्वाभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥ KÆrmP_2,35.38 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चत्रिंशो ऽध्यायः _____________________________________________________________ सूत उवाच इदनमन्यते परं स्थानं गुह्याद् गुह्यतमं महत् । महादेवस्य देवस्य महालयमिति श्रुतम् ॥ KÆrmP_2,36.1 // तत्र देवादिदेवेन रुद्रेण त्रिपुरारिणा । शिलातले पदं न्यस्तं नास्तिकानां निदर्शनम् ॥ KÆrmP_2,36.2 // तत्र पुशुपताः शान्ता भस्मोद्धूलितविग्रहाः । उपासते महादेवं वेदाध्ययनतत्पराः ॥ KÆrmP_2,36.3 // स्नात्वा तत्र पदं शार्वं दृष्ट्वा भक्तिपुरः सरम् । नमस्कृत्वाथ शिरसा रुद्रसामीप्यमाप्नुयात् ॥ KÆrmP_2,36.4 // अन्यच्च देवदेवस्य स्थानं शंभोर्महात्मनः । केदारमिति विख्यातं सिद्धानामालयं शुभम् ॥ KÆrmP_2,36.5 // तत्र स्नात्वा महादेवमभ्यर्च्य वृषकेतनम् । पीत्वा चैवोदकं शुद्धं गाणपत्यमवाप्नुयात् ॥ KÆrmP_2,36.6 // श्राद्धदानादिकं कृत्वा ह्यक्ष्यं लभते फलम् । द्विजातिप्रवरैर्जुष्टं योगिभिर्यतमानसैः ॥ KÆrmP_2,36.7 // तीर्थं प्लक्षावतरणं सर्वपापविनाशनम् । तत्राभ्यर्च्य श्रीनिवासं विष्णुलोके महीयते ॥ KÆrmP_2,36.8 // अन्यं मगधराजस्य तीर्थं स्वर्गगतिप्रदम् । अक्षयं विन्दति स्वर्गं तत्र गत्वा द्विजोत्तमः ॥ KÆrmP_2,36.9 // तीर्थं कनखलं पुण्यं महापातकनाशनम् । यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः ॥ KÆrmP_2,36.10 // तत्र गङ्गामुपस्पृश्य शुचिर्भावसमन्वितः । मुच्यते सर्वपापैस्तु ब्रह्मलोकं लभेन्मृतः ॥ KÆrmP_2,36.11 // महातीर्थमिति ख्यातं पुण्यं नारायणप्रियम् । तत्राभ्यर्च्य हृषीकेशं श्वेतद्वीपं निगच्छति ॥ KÆrmP_2,36.12 // अन्यच्च तीर्थप्रवरं नाम्ना श्रीपर्वतं शुभम् । तत्र प्राणान् परित्यज्य रुद्रस्य दयितो भवेत् ॥ KÆrmP_2,36.13 // तत्र सन्निहितो रुद्रो देव्या सह महेश्वरः । स्नानपिण्डादिकं तत्र कृतमक्षय्यमुत्तमम् ॥ KÆrmP_2,36.14 // गोदावरी नदी पुण्या सर्वपापविनाशनी । तत्र स्नात्वा पितॄन् देवांस्तर्पयित्वा यथाविधि । सर्वपापविसुद्धात्मा गोसहस्रफलं लभेत् ॥ KÆrmP_2,36.15 // पवित्रसलिला पुण्या कावेरी विपुला नदी । तस्यां स्नात्वोदकं कृत्वा मुच्यते सर्वपातकैः । त्रिरात्रोपोषितेनाथ एकरात्रोषितेन वा ॥ KÆrmP_2,36.16 // द्विजातीनां तु कथितं तीर्थानामिह सेवनम् । यस्य वाङ्मनसो शुद्धे हस्तपादौ च संस्थितौ । अलोलुपो ब्रह्मचारो तीर्थानां फलमाप्नुयात् ॥ KÆrmP_2,36.17 // स्वामितीर्थं महातीर्थं त्रिषु लोकेषु विश्रुतम् । तत्र सन्निहितो नित्यं स्कन्दो ऽमरनमस्कृतः ॥ KÆrmP_2,36.18 // स्नात्वा कुमारधारायां कृत्वा देवादितर्पणम् । आराध्य षण्मुखं देवं स्कन्देन सह मोदते ॥ KÆrmP_2,36.19 // नदी त्रैलोक्यविख्याता ताम्रपर्णोति नामतः । तत्र स्नात्वा पितॄन् भक्त्या तर्पयित्वा यथाविधि । पापकर्तॄनपि पितॄस्तारयेन्नात्र संशयः ॥ KÆrmP_2,36.20 // चन्द्रतीर्थमिति ख्यातं कावेर्याः प्रभवे ऽक्षयम् । तीर्थं तत्र भवेद् वस्तुं मृतानां स्वर्गतिर्ध्रुवा ॥ KÆrmP_2,36.21 // विन्ध्यपादे प्रपश्यन्ति देवदेवं सदाशिवम् । भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः ॥ KÆrmP_2,36.22 // देविकायां वृषो नाम तीर्थं सिद्धनिषेवितम् । तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति ॥ KÆrmP_2,36.23 // दशाश्वमेधिकं तीर्थं सर्वपापविनाशनम् । दशानामश्वमेधानां तत्राप्नोति फलं नरः ॥ KÆrmP_2,36.24 // पुण्डरीकं महातीर्थं ब्राह्मणैरुपसेवितम् । तत्राभिगम्य युक्तात्मा पौण्डरीकफलं लभेत् ॥ KÆrmP_2,36.25 // तीर्थेभ्यः परमं तीर्थं ब्रह्मतीर्थमिति श्रुतम् । ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते ॥ KÆrmP_2,36.26 // सरस्वत्या विनशनं प्लक्षप्रस्त्रवणं शुभम् । व्यासतीर्थं परं तीर्थं मैनाकं च नगोत्तमम् । यमुनाप्रभवं चैव सर्वपापविशोधनम् ॥ KÆrmP_2,36.27 // पितॄणां दुहिता देवी गन्धकालीति विश्रुता । तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत् ॥ KÆrmP_2,36.28 // कुबेरतुङ्गं पापघ्नं सिद्धचारणसेवितम् । प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत् ॥ KÆrmP_2,36.29 // उमातुङ्गमिति ख्यातं यत्र सा रुद्रवल्लभा । तत्राभ्यर्च्य महादेवीं कोसहस्रफलं लभेत् ॥ KÆrmP_2,36.30 // भृगुतुङ्गे तपस्तप्तं श्राद्धं दानं तथा कृतम् । कुलान्युभयतः सप्त पुनातीति श्रुतिर्मम ॥ KÆrmP_2,36.31 // काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् । तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया ॥ KÆrmP_2,36.32 // दशार्णायां तथा दानं श्राद्धं होमस्तथा जपः । अक्षयं चाव्ययं चैव कृतं भवति सर्वदा ॥ KÆrmP_2,36.33 // तीर्थं द्विजातिभिर्जुष्टं नाम्ना वै कुरुजाङ्गलम् । दत्त्वा तु दानं विधिवद् ब्रह्मलोके महीयते ॥ KÆrmP_2,36.34 // वैतरण्यां महातीर्थे स्वर्णवेद्यां तथैव च । धर्मपृष्ठे च सरसि ब्रह्मणः परमे शुभे ॥ KÆrmP_2,36.35 // भरतस्याश्रमे पुण्ये पुण्ये श्राद्धवटे शुभे । महाह्रदे च कौशिक्यां दत्तं भवति चाक्षयम् ॥ KÆrmP_2,36.36 // मुञ्जपृष्ठे पदं न्यस्तं महादेवेन धीमता । हिताय सर्वभूतानां नास्तिकानां निदर्शनम् ॥ KÆrmP_2,36.37 // अल्पेनापि तु कालेन नरो धर्मपरायणः । पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः ॥ KÆrmP_2,36.38 // नाम्ना कनकनन्देति तीर्थं त्रैलोक्यविश्रुतम् । उदीच्यां मुञ्जपृष्ठस्य ब्रह्मर्षिगणसेवितम् ॥ KÆrmP_2,36.39 // तत्र स्नात्वा दिवं यान्ति सशरीरा द्विजातयः । दत्तं चापि सदा श्राद्धमक्षयं समुदाहृतम् । ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः ॥ KÆrmP_2,36.40 // मानसे सरसि स्नात्वा शक्रस्यार्धासनं लभेत् । उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ KÆrmP_2,36.41 // तस्मान्निर्वर्तयेच्छ्राद्धं यथाशक्ति यथाबलम् । कामान् सलभते दिव्यान् मोक्षोपायं च विन्दति ॥ KÆrmP_2,36.42 // पर्वतो हिमवान्नाम नानाधातुविभूषितः । योजनानां सहस्राणि सो ऽशीतिस्त्वायतो गिरिः । सिद्धचारणसंकीर्णो देवर्षिगणसेवितः ॥ KÆrmP_2,36.43 // तत्र पुष्करिणी रम्या सुषुम्ना नाम नामतः । तत्र गत्वा द्विजो विद्वान् ब्रह्महत्यां विमुञ्चति ॥ KÆrmP_2,36.44 // श्राद्धं भवति चाक्षय्यं तत्र दत्तं महोदयम् । तारयेच्च पितॄन् सम्यग् दश पूर्वान् दशापरान् ॥ KÆrmP_2,36.45 // सर्वत्र हिमवान् पुण्यो गङ्गा पुण्या समन्ततः । नद्यः समुद्रगाः पुण्याः समुद्रश्च विशेषतः ॥ KÆrmP_2,36.46 // बदर्याश्रममासाद्य मुच्यते कलिकल्मषात् । तत्र नारायणो देवो नरेणास्ते सनातनः ॥ KÆrmP_2,36.47 // अक्षयं तत्र दानं स्यात् जप्यं वापि तथाविधम् । महादेवप्रियं तीर्थं पावनं तद् विशेषतः । तारयेच्च पितॄन् सर्वान् दत्त्वा श्राद्धं समाहितः ॥ KÆrmP_2,36.48 // देवदारुवनं पुण्यं सिद्धगन्धर्वसेवितम् । महादेवेन देवेन तत्र दत्तं महद् वरं ॥ KÆrmP_2,36.49 // मोहयित्वा मुनीन् सर्वान् पुनस्तैः संप्रपूजितः । प्रसन्नो भगवानीशो मुनीन्द्रान् प्राह भावितान् ॥ KÆrmP_2,36.50 // इहाश्रमवरे रम्ये निवसिष्यथ सर्वदा । मद्भावनासमायुक्तास्ततः सिद्धिमवाप्स्यथ ॥ KÆrmP_2,36.51 // ये ऽत्र मामर्चयन्तीह लोके धर्मपरा जनाः । तेषां ददामि परमं गाणपत्यं हि शाश्वतम् ॥ KÆrmP_2,36.52 // अत्र नित्यं वसिष्यामि सह नारायणेन च । प्राणानिह नरस्त्यक्त्वा न भूयो जन्म विन्दति ॥ KÆrmP_2,36.53 // संस्मरन्ति च ये तीर्थं देशान्तरगता जनाः । तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः ॥ KÆrmP_2,36.54 // श्राद्धं दानं तपो होमः पिण्डनिर्वपणं तथा । ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम् ॥ KÆrmP_2,36.55 // तस्मात् सर्वप्रयत्नेन द्रष्टव्यं हि द्विजातिभिः । देवदारुवनं पुण्यं महादेवनिषेवितम् ॥ KÆrmP_2,36.56 // यत्रेस्वरो महादेवो विष्णुर्वा पुरुषोत्तमः । तत्र सन्निहिता गङ्गातीर्थान्यायतनानि च ॥ KÆrmP_2,36.57 // इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षट्त्रिशो ऽध्यायः _____________________________________________________________ ऋषय ऊचुः कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः । मोहयामास विप्रेन्द्रान् सूत वक्तुमिहार्हसि ॥ KÆrmP_2,37.1 // सूत उवाच पुरा दारुवन् रम्ये देवसिद्धनिषेविते । सपुत्रदारा मुनयस्तपश्चेरुः सहस्रशः ॥ KÆrmP_2,37.2 // प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि । यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥ KÆrmP_2,37.3 // तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् । ख्यापयन् स महादोषं ययौ दारुवनं हरः ॥ KÆrmP_2,37.4 // कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः । ययौ निवृत्तविज्ञानस्थापनार्थं च शङ्करः ॥ KÆrmP_2,37.5 // आस्थाय विपुलं वेशमूनविंशतिवत्सरः । लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः ॥ KÆrmP_2,37.6 // चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः । मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः ॥ KÆrmP_2,37.7 // कुशेशयमयीं मालं सर्वरत्नैरलङ्कृताम् । दधानो भगवानीशः समागच्छति सस्मितः ॥ KÆrmP_2,37.8 // यो ऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः । स्त्रीवेषं विष्णुरास्थाय सो ऽनुगच्छति शूलिनम् ॥ KÆrmP_2,37.9 // सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् । शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम् ॥ KÆrmP_2,37.10 // सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् । उदारहंसचलनं विलासि सुमनोहरम् ॥ KÆrmP_2,37.11 // एवं स भगवानीशो देवदारुवने हरः । चचार हरिणा भिक्षां मायया मोहयन् जगत् ॥ KÆrmP_2,37.12 // दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् । मायया मोहिता नार्यो देवदेवं समन्वयुः ॥ KÆrmP_2,37.13 // विस्त्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः । सहैव तेन कामार्ता विलासिन्यश्चरन्तिहि ॥ KÆrmP_2,37.14 // ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः । अन्वगच्छन् हृषीकेशं सर्वे kÃmaprapŬitÃ÷ ॥ KÆrmP_2,37.15 // गायन्ति नृत्यन्ति विलासबाह्या नारीगणा मायिनमेकमीशम् । दृष्ट्वा सपत्नीकमतीवकान्त- मिच्छन्त्यथालिङ्गनमाचरन्ति ॥ KÆrmP_2,37.16 // पदे निपेतुः स्मितमाचरन्ति गायन्ति गीतानि मुनीशपुत्राः । आलोक्य पद्मापतिमादिदेवं भ्रूभङ्गमन्ये विचरन्ति तेन ॥ KÆrmP_2,37.17 // आसामथैषामपि वासुदेवो मायी मुरारिर्मनसि प्रविष्टः । करोति भोगान् मनसि प्रवृत्तिं मायानुभूयन्त इतिव सम्यक् ॥ KÆrmP_2,37.18 // विभाति विश्वामरभूतभर्ता स माधवः स्त्रीगणमध्यविष्टः । अशेषशक्त्यासनसंनिविष्टो यथैकशक्त्या सह देवदेवः ॥ KÆrmP_2,37.19 // करोति नृत्यं परमप्रभावं तदा virƬha÷ पुनरेव भूयः । ययौ समारुह्य हरिः स्वभावं तदीशवृत्तामृतमादिदेवः ॥ KÆrmP_2,37.20 // दृष्ट्वा नारीकुलं रुद्रं पुत्राणामपि केशवम् । मोहयन्तं मुनिश्रेष्ठाः कोपं संदधिरे भृशम् ॥ KÆrmP_2,37.21 // अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् । शेषुश्च शापैर्विविधैर्मायया तस्य मोहिताः ॥ KÆrmP_2,37.22 // तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे । यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥ KÆrmP_2,37.23 // ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् । को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः ॥ KÆrmP_2,37.24 // सो ऽब्रवीद् भगवानीशस्तपश्चर्तुमिहागतः । इदानीं भार्यया देशे भवद्भिरिह सुव्रताः ॥ KÆrmP_2,37.25 // तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुङ्गवाः । ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर ॥ KÆrmP_2,37.26 // अथोवाच विहस्येशः पिनाकी नीललोहितः । संप्रेक्ष्य जगतो योनिं पार्श्वस्थं च जनार्दनम् ॥ KÆrmP_2,37.27 // कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः । त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥ KÆrmP_2,37.28 // ऋषय ऊचुः व्यभिचाररता नार्यः संत्याज्याः पतिनेरिताः । अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥ KÆrmP_2,37.29 // महादेव उवाच न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति । नाहमेनामपि तथा विमुञ्चामि कदाचन ॥ KÆrmP_2,37.30 // ऋषय ऊचुः दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम । उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि ॥ KÆrmP_2,37.31 // एवमुक्ते महादेवः सत्यमेव मयेरितम् । भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥ KÆrmP_2,37.32 // सो ऽगच्छद्धरिणा सार्धं मुनिन्द्रस्य महात्मनः । वसिष्ठस्याश्रमं पुण्यं भिक्षार्थो परमेश्वरः ॥ KÆrmP_2,37.33 // दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती । वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम् ॥ KÆrmP_2,37.34 // प्रक्षाल्य पादौ विमलं दत्त्वा चासनमुत्तमम् । संप्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः । संधयामास भैषज्यैर्विष्णा वदना सती ॥ KÆrmP_2,37.35 // चकार महतीं पूजां प्रार्थयामास भार्यया । को भवान् कुत आयातः किमाचारो भवानिति । उवाच तां महादेवः सिद्धानां प्रवरो ऽस्म्यहम् ॥ KÆrmP_2,37.36 // यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा । एषैव देवता मह्यं धारयामि सदैव तत् ॥ KÆrmP_2,37.37 // हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् । tìayäcakrire दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः ॥ KÆrmP_2,37.38 // दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् । प्रोचुरेतद् भवांल्लिङ्गमुत्पाटयतु दुर्मते ॥ KÆrmP_2,37.39 // तानब्रवीन्महायोगी करिष्यामीति शङ्करः । युष्माकं मामके लिङ्गे यदि द्वेषो ऽभिजायते ॥ KÆrmP_2,37.40 // इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा । नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च ॥ KÆrmP_2,37.41 // तदोत्पाता बभूवुर्हि लोकानां भयशंसिनः । न राजते सहस्रांशुश्चचाल पृथिवी पुनः । निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥ KÆrmP_2,37.42 // अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता । कथयामास विप्राणां भयादाकुलितेक्षणा ॥ KÆrmP_2,37.43 // तेजसा भासयन् कृत्स्नं नारायणसहायवान् । भिक्षमाणः शिवो नूनं दृष्टो ऽस्माकं गृहेष्विति ॥ KÆrmP_2,37.44 // तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः । सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसंभवम् ॥ KÆrmP_2,37.45 // उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः । चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम् ॥ KÆrmP_2,37.46 // आसीनमासने रम्ये नानाश्चर्यसमन्विते । प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते ॥ KÆrmP_2,37.47 // विभ्राजमानं वपुषा सस्तितं शुभ्रलोचनम् । चतुर्मुखं महाबाहुं छन्दोमयमजं परम् ॥ KÆrmP_2,37.48 // विलोक्य वेदपुरुषं प्रसन्नवदनं शुभम् । शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम् ॥ KÆrmP_2,37.49 // तान् प्रसन्नमना देवश्चतुर्मूर्तिश्चतुर्मुखः । व्याजहार मुनिश्रेष्ठाः किमागमनकारणम् ॥ KÆrmP_2,37.50 // तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः । j¤Ãpayäcakrire सर्वे कृत्वा शिरसि cäjalim ॥ KÆrmP_2,37.51 // ऋषय ऊचुः कश्चिद् दारुवनं पुण्यं पुरुषो ऽतीवशोभनः । भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि ॥ KÆrmP_2,37.52 // मोहयामास वपुषा नारीणां कुलमीश्वरः । कन्यकानां प्रिया चास्य दूषयामास पुत्रकान् ॥ KÆrmP_2,37.53 // अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः । tìito ऽस्माभिरत्यर्थं लिङ्गन्तु विनिपातितम् ॥ KÆrmP_2,37.54 // अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च । उत्पाताश्चाभवन् घोराः सर्वभूतभयङ्कराः ॥ KÆrmP_2,37.55 // क एष पुरुषो देव भीताः स्म पुरुषोत्तम । भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥ KÆrmP_2,37.56 // त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् । अनुग्रहेण विश्वेश तदस्माननुपालय ॥ KÆrmP_2,37.57 // विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः । ध्यात्वा देवं त्रिशूलाङ्कं k­täjalirabhëata // KÆrmP_2,37.58 // ब्रह्मोवाच हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् । धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह ॥ KÆrmP_2,37.59 // संप्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् । उपेक्षितं वृथाचारैर्भवद्भिरिह मोहितैः ॥ KÆrmP_2,37.60 // काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् । यमेव तं समासाद्य हा भवद्भिरुपेक्षितम् ॥ KÆrmP_2,37.61 // यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यैर्वेदवादिनः । महानिधिं समासाद्य हा भवद्भिरुपेक्षितम् ॥ KÆrmP_2,37.62 // यं समासाद्य देवानैमैश्वर्यमखिलं जगत् । तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम् ॥ KÆrmP_2,37.63 // यत्समापत्तिजनितं विश्वेशत्वमिदं मम । तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः ॥ KÆrmP_2,37.64 // यस्मिन् समाहितं दिव्यमैश्वर्यं यत् तदव्ययम् । तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम् ॥ KÆrmP_2,37.65 // एष देवो महादेवो विज्ञेयस्तु महेश्वरः । न तस्य परमं किञ्चित् पदं समधिगम्यते ॥ KÆrmP_2,37.66 // देवतानामृषीणां च पितॄणां चापि शाश्वतः । सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् । संहरत्येष भगवान् कालो भूत्वा महेश्वरः ॥ KÆrmP_2,37.67 // एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा । एष चक्री च वज्री च श्रीवत्सकृतलक्षणः ॥ KÆrmP_2,37.68 // योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते । द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे ॥ KÆrmP_2,37.69 // रुद्रस्य मूर्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् । तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः ॥ KÆrmP_2,37.70 // मूर्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा । यत्र तिष्ठति तद् ब्रह्म योगेन तु समन्वितम् ॥ KÆrmP_2,37.71 // या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता । सा हि नारायणो देवः परमात्मा सनातनः ॥ KÆrmP_2,37.72 // तस्मात् सर्वमिदं जातं तत्रैव च लयं व्रजेत् । स एव मोहयेत् कृत्स्नं स एव परमा गतिः ॥ KÆrmP_2,37.73 // सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । एकशृङ्गो महानात्मा पुराणो ऽष्टाक्षरो हरिः ॥ KÆrmP_2,37.74 // चतुर्वेदश्चतुर्मूर्तिस्त्रिमूर्तिस्त्रिगुणः परः । एकमूर्तिरमेयात्मा नारायण इति श्रुतिः ॥ KÆrmP_2,37.75 // ऋतस्य गर्भो भगवानापो मायातनुः प्रभुः । स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्धर्ममोक्षिभिः ॥ KÆrmP_2,37.76 // संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः । शेते योगामृतं पीत्वा यत् तद् विष्णोः परं पदम् ॥ KÆrmP_2,37.77 // न जायते न म्रियते वर्धते न च विश्वसृक् । मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥ KÆrmP_2,37.78 // ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् । अजस्य नाभौ तद् बीजं क्षिपत्येष महेश्वरः ॥ KÆrmP_2,37.79 // तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् । महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम् ॥ KÆrmP_2,37.80 // न तं विदाथ जनकं मोहितास्तस्य मायया । देवदेवं महादेवं भूतानामीश्वरं हरम् ॥ KÆrmP_2,37.81 // एष देवो महादेवो ह्यनादिर्भगवान् हरः । विष्णुना सह संयुक्तः करोति विकरोति च ॥ KÆrmP_2,37.82 // न तस्य विद्यते कार्यं न तस्माद् विद्यते परम् । स वेदान् प्रददौ पूर्वं योगमायातनुर्मम ॥ KÆrmP_2,37.83 // स मायी मायया सर्वं करोति विकरोति च । तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम् ॥ KÆrmP_2,37.84 // इतीरिता भगवता मरीचिप्रमुखा विभुम् । प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुः खिताः ॥ KÆrmP_2,37.85 // मुनय ऊचुः कथं पश्येम तं देवं पुनरेव पिनाकिनम् । ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ KÆrmP_2,37.86 // पितामह उवाच यद् दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् । तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ KÆrmP_2,37.87 // पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः । वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥ KÆrmP_2,37.88 // संस्थाप्य शाङ्करैर्मन्त्रैरृग्यजुः सामसंभवैः । तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ KÆrmP_2,37.89 // समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः । सर्वे präjalayo भूत्वा शूलपाणिं प्रपद्यथ ॥ KÆrmP_2,37.90 // ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः । यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ KÆrmP_2,37.91 // ततः प्रणम्य वरदं ब्रह्माणममितौजसम् । जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ KÆrmP_2,37.92 // आराधयितुमारब्धा ब्रह्मणा कथितं यथा । अजानन्तः परं देवं वीतरागा विमत्सराः ॥ KÆrmP_2,37.93 // स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च । नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ KÆrmP_2,37.94 // शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः । केचिदभ्रावकाशास्तु पादाङ्गुष्ठाग्रविष्ठिताः ॥ KÆrmP_2,37.95 // दन्तो ऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे । शाकपर्णाशिनः केचित् संप्रक्षाला मरीचिपाः ॥ KÆrmP_2,37.96 // वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे । कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ KÆrmP_2,37.97 // ततस्तेषां प्रसादार्थं प्रपन्नार्तिहरो हरः । चका भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ KÆrmP_2,37.98 // देवः कृतयुगे ह्यस्मिन् शृङ्गे हिमवतः शुभे । देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ KÆrmP_2,37.99 // भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः । उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ KÆrmP_2,37.100 // क्वचिच्च हसते रौद्रं क्वचिद् गायति विस्मितः । क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ KÆrmP_2,37.101 // आश्रमे ऽभ्यागतो भिक्षां याचते च पुनः पुनः । मायां कृत्वात्मनो रूपं देवस्तद् वनमागतः ॥ KÆrmP_2,37.102 // कृत्वा गिरिसुतां गौरीं पार्श्वेदेवः पिनाकधृक् । सा च पूर्ववद् देवेशी देवदारुवनं गता ॥ KÆrmP_2,37.103 // दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् । प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ KÆrmP_2,37.104 // वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः । अथर्वशिरसा चान्ये रुद्राद्यैर्ब्रह्मभिर्भवम् ॥ KÆrmP_2,37.105 // नमो देवादिदेवाय महादेवाय ते नमः । त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ KÆrmP_2,37.106 // नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने । सर्वप्रणतदेहाय स्वयमप्रणतात्मने ॥ KÆrmP_2,37.107 // अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च । नमो ऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ KÆrmP_2,37.108 // नरनारीशरीराय योगिनां गुरवे नमः । नमो दान्ताय शान्ताय तापसाय हराय च ॥ KÆrmP_2,37.109 // विभीषणाय रुद्राय नमस्ते कृत्तिवाससे । नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ KÆrmP_2,37.110 // अघोरघोररूपाय वामदेवाय वै नमः । नमः कनकमालाय देव्याः प्रियकराय च ॥ KÆrmP_2,37.111 // गङ्गासलिलधाराय शम्भवे परमेष्ठिने । नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ KÆrmP_2,37.112 // प्राणाय च नमस्तुभ्यं नमो भस्माङ्गरागिने । नमस्ते घनवाहाय दंष्ट्रिणे वह्निरेतसे ॥ KÆrmP_2,37.113 // ब्रह्मणश्च शिरो हर्त्रे नमस्ते कालरूपिणे । आगतिं ते न जनीमो गतिं नैव च नैव च । विश्वेश्वर महादेव यो ऽसि सो ऽसि नमो ऽस्तु ते ॥ KÆrmP_2,37.114 // नमः प्रमथनाथाय दात्रे च शुभसंपदाम् । कपालपाणये तुभ्यं नमो mŬhu«ÂamÃya ते । नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ KÆrmP_2,37.115 // नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः । नमो भुजङ्गहाराय कर्णिकारप्रियाय च । किरीटिने कुण्डलिने कालकालाय ते नमः ॥ KÆrmP_2,37.116 // वामदेव महेशान देवदेव त्रिलोचन । क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ KÆrmP_2,37.117 // चरितानि विचित्राणि गुह्यानि गहनानि च । ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयो ऽसि शङ्कर ॥ KÆrmP_2,37.118 // अज्ञानाद् यदि वा ज्ञानाद् यत्किञ्चित्कुरुते नरः । तत्सर्वं भगवानेन कुरुते योगमायया ॥ KÆrmP_2,37.119 // एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना । ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ KÆrmP_2,37.120 // तेषां संस्तवमाकर्ण्य सोमः मोमविभूषणः । स्वमेव परमं रूपं दर्शयामास शङ्करः ॥ KÆrmP_2,37.121 // तं ते दृष्ट्वाथ गिरिशं देव्या सह पिनाकिनम् । यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ KÆrmP_2,37.122 // ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् । भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ KÆrmP_2,37.123 // गौतमो ऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः । मरीचिः कश्यपश्चापि संवर्तश्च महातपाः । प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ KÆrmP_2,37.124 // कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो । ज्ञानेन वाथ योगेन पूजयामः सदैव हि ॥ KÆrmP_2,37.125 // केन वा देवमार्गेण संपूज्यो भगवानिह । किं तत् सेव्यमसेव्यं वा सर्वमेतद् ब्रवीहि नः ॥ KÆrmP_2,37.126 // देवदेव उवाच एतद् वः संप्रवक्ष्यामि gƬhaæ गहनमुत्तमम् । ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ KÆrmP_2,37.127 // सांख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् । योगेन सहितं सांख्यं पुरुषाणां विमुक्तिदम् ॥ KÆrmP_2,37.128 // न केवलेन योगेन दृश्यते पुरुषः परः । ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ KÆrmP_2,37.129 // भवन्तः केवलं योगं समाश्रित्य विमुक्तये । विहाय सांख्यं विमलमकुर्वन्त परिश्रमम् ॥ KÆrmP_2,37.130 // एतस्मात् कारणाद् विप्रानृणां केवलधर्मिणाम् । आगतो ऽहमिमं देशं ज्ञापयन् मोहसंभवम् ॥ KÆrmP_2,37.131 // तस्माद् भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् । ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ KÆrmP_2,37.132 // एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः । आनन्दो निर्मलो नित्यं स्यादेतत् सांख्यदर्शनम् ॥ KÆrmP_2,37.133 // एतदेव परं ज्ञानमेष मोक्षो ऽत्र गीयते । एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ KÆrmP_2,37.134 // आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः । पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ KÆrmP_2,37.135 // एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् । अहं हि वेद्यो भगवान् मम मूर्तिरियं शिवा ॥ KÆrmP_2,37.136 // बहूनि साधनानीह सिद्धये कथितानि तु । तेषामभ्यधिकं ज्ञानं मामकं द्विजपुङ्गवाः ॥ KÆrmP_2,37.137 // ज्ञानयोगरताः शान्ता मामेव शरणं गताः । ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ KÆrmP_2,37.138 // मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः । नाशयाम्यचिरात् तेषां घोरं संसारसागरम् ॥ KÆrmP_2,37.139 // प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः । ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ KÆrmP_2,37.140 // निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् । गुह्याद् गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ KÆrmP_2,37.141 // यद् वा कौपीनवसनः स्याद् वैकवसनो मुनिः । वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम् ॥ KÆrmP_2,37.142 // एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः । भस्मच्छन्नैर्हि सततं निष्कामैरिति विश्रुतिः ॥ KÆrmP_2,37.143 // वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवो ऽनेन योगेन पूता मद्भावमागताः ॥ KÆrmP_2,37.144 // अन्यानि चैव शास्त्राणि लोके ऽस्मिन् मोहनानितु । वेदवादविरुद्धानि मयैव कथितानि तु ॥ KÆrmP_2,37.145 // वामं पाशुपतं सोमं लाकुलं चैव भैरवम् । असेव्यमेतत् कथितं वेदवाह्यं तथेतरम् ॥ KÆrmP_2,37.146 // वेदमुर्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः । ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ KÆrmP_2,37.147 // स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् । अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ KÆrmP_2,37.148 // मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः । ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ KÆrmP_2,37.149 // इत्युक्त्वा भगवान् सोमस्तत्रैवान्तरधीयत । तो ऽपि दारुवने तस्मिन् पूजयन्ति स्म शङ्करम् । ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः ॥ KÆrmP_2,37.150 // समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः । वितेनिरे बहून् वादान्नध्यात्मज्ञानसंश्रयान् ॥ KÆrmP_2,37.151 // किमस्य जगतो मूलमात्मा चास्माकमेव हि । को ऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च ॥ KÆrmP_2,37.152 // इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् । आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ KÆrmP_2,37.153 // कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता । स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ KÆrmP_2,37.154 // तामन्वपश्यन् गिरिजाममेयां ज्वालासहस्रान्तरसन्निविष्टाम् । प्रणेमुरेकामखिलेशपत्नीं जानन्ति ते तत् परमस्य बीजम् ॥ KÆrmP_2,37.155 // असमाकमेषा परमेशपत्नी गतिस्तथात्मा गगनाभिधाना । पश्यन्त्यथात्मानमिदं च कृत्स्नं तस्यामथैते मुनयश्च विप्राः ॥ KÆrmP_2,37.156 // निरीक्षितास्ते परमेशपत्न्या तदन्तरे देवमशेषहेतुम् । पश्यन्ति शंभुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥ KÆrmP_2,37.157 // आलोक्य देवीमथ देवमीशं प्रणेमुरानन्दमवापुरग्र्यम् । ज्ञानं तदैशं भगवत्प्रसादा- दाविर्बभौ जन्मविनाशहेतु ॥ KÆrmP_2,37.158 // इयं हि सा जगतो योनिरेका सर्वात्मिका सर्वनियामिका च । माहेश्वरीशक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव ॥ KÆrmP_2,37.159 // अस्या महत्परमेष्ठी परस्ता- न्महेश्वरः शिव एको ऽथ रुद्रः । चकार विश्वं परशक्तिनिष्ठां मायामथारुह्य स देवदेवः ॥ KÆrmP_2,37.160 // एको देवः सर्वभूतेषु gƬho मायी रुद्रः सकलो निष्कलश्च । स एव देवी न च तद्विभिन्न- मेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति ॥ KÆrmP_2,37.161 // अन्तर्हितो ऽभूद् भगवानथेशो देव्या भर्गः सह देवादिदेवः । आराधयन्ति स्म तमेव देवं वनौकसस्ते पुनरेव रुद्रम् ॥ KÆrmP_2,37.162 // एतद् वः कथितं सर्वं देवदेवविचेष्टितम् । देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ KÆrmP_2,37.163 // यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः । श्रावयेद् वा द्विजान् शान्तान् स याति परमां गतिम् ॥ KÆrmP_2,37.164 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तत्रिंशो ऽध्यायः _____________________________________________________________ सूत उवाच एषा पुण्यतमा देवी देवगन्धर्वसेविता । नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी ॥ KÆrmP_2,38.1 // तस्याः शृणुध्वं माहात्म्यं मार्कण्डेयेन bhëitam । युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम् ॥ KÆrmP_2,38.2 // युधिष्ठिर उवाच श्रुतास्तु विविधा धर्मास्त्वत्प्रसादान्महामुने । माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च ॥ KÆrmP_2,38.3 // नर्मदा सर्वतीर्थानां मुख्या हि भवतेरिता । तस्यास्त्विदानीं माहात्म्यं वक्तुमर्हसि सत्तम ॥ KÆrmP_2,38.4 // मार्कण्डेय उवाच नर्मदा सरितां श्रेष्ठा रुद्रदेहाद् विनिः सृता । तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ KÆrmP_2,38.5 // नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम् । इदानीं तत्प्रवक्ष्यामि शृणुष्वैकमनाः शुभम् ॥ KÆrmP_2,38.6 // पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ KÆrmP_2,38.7 // त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् । सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ KÆrmP_2,38.8 // कलिङ्गदेशपश्चार्धे पर्वते ऽमरकण्टके । पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥ KÆrmP_2,38.9 // सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः । तपस्तप्त्वा तु राजेन्द्र सिद्धिं तु परमां गताः ॥ KÆrmP_2,38.10 // तत्र स्नात्वा नरो राजन् नियमस्थो जितेन्द्रियः । उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ KÆrmP_2,38.11 // योजनानां शतं साग्रं श्रूयते सरिदुत्तमा । विस्तारेण तु राजेन्द्र योजनद्वयमायता ॥ KÆrmP_2,38.12 // षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च । पर्वतस्य समन्तात् तु तिष्ठन्त्यमरकण्टके ॥ KÆrmP_2,38.13 // ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः । सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः ॥ KÆrmP_2,38.14 // एवं सर्वसमाचारो यस्तु प्राणान् समुत्सृजेत् । तस्य पुण्यफलं राजन् शृणुष्वावहितो नृप ॥ KÆrmP_2,38.15 // शतवर्षसहस्राणि स्वर्गे मोदति पाण्डव । सप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवारितः ॥ KÆrmP_2,38.16 // दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः । krŬate देवलोके तु दैवतैः सह मोदते ॥ KÆrmP_2,38.17 // ततः स्वर्गात् परिभ्रष्टो राजा भवति धार्मिकः । गृहं तु लभते ऽसौ वै नानारत्नसमन्वितम् ॥ KÆrmP_2,38.18 // स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैदूर्यभूषितम् । आलेख्यवाहनैः शुभ्रैर्दासीदाससमन्वितम् ॥ KÆrmP_2,38.19 // राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः । जीवेद् वर्षशतं साग्रं तत्र भोगसमन्वितः ॥ KÆrmP_2,38.20 // अग्निप्रवेशे ऽथ जले अथवानशने कृते । अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥ KÆrmP_2,38.21 // पश्चिमे पर्वततटे सर्वपापविनाशनः । ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ KÆrmP_2,38.22 // तत्र पिण्डप्रदानेन संध्योपासनकर्मणा । दशवर्षाणि पितरस्तर्पिताः स्युर्न संशयः ॥ KÆrmP_2,38.23 // दक्षिणे नर्मदाकूले कपिलाख्या महानदी । सरलार्जुनसंच्छन्ना नातिदूरे व्यवस्थिता ॥ KÆrmP_2,38.24 // सा तु पुण्या महाभागा त्रिषु लोकेषु विश्रुता । तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ KÆrmP_2,38.25 // तस्मिंस्तीर्थे तु ये वृक्षाः पतिताः कालपर्ययात् । नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ॥ KÆrmP_2,38.26 // द्वितीया तु महाभागा विशल्यकरणी शुभा । तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात् ॥ KÆrmP_2,38.27 // कपिला च विशल्या च श्रूयते राजसत्तम । ईश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया ॥ KÆrmP_2,38.28 // अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ KÆrmP_2,38.29 // तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् । ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते ॥ KÆrmP_2,38.30 // सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर । समं स्नानं च दानं च यथा मे शङ्करो ऽब्रवीत् ॥ KÆrmP_2,38.31 // परित्यजति यः प्रणान् पर्वते ऽमरकण्टके । वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥ KÆrmP_2,38.32 // नर्मदायां जलं पुण्यं फेनोर्मिसमलङ्कृतम् । पवित्रं शिरसा वन्द्य सर्वपापैः प्रमुच्यते ॥ KÆrmP_2,38.33 // नर्मदा सर्वतः पुण्या ब्रह्महत्यापहारिणी । अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥ KÆrmP_2,38.34 // जालेश्वरं तीर्थवरं सर्वपापविनाशनम् । तत्र गत्वा नियमवान् सर्वकामांल्लभेन्नरः ॥ KÆrmP_2,38.35 // चन्द्रसूर्योपरागे तु गत्वा ह्यमरकण्टकम् । अश्वमेधाद् दशगुणं पुण्यमाप्नोति मानवः ॥ KÆrmP_2,38.36 // एष पुण्यो गिरिवरो देवगन्धर्वसेवितः । नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ॥ KÆrmP_2,38.37 // तत्र संनिहितो राजन् देव्या सह महेश्वरः । ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ॥ KÆrmP_2,38.38 // प्रदक्षिणं तु यः कुर्यात् पर्वतं ह्यमरकण्टकम् । पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानः ॥ KÆrmP_2,38.39 // कावेरी नाम विपुला नदी कल्पषनाशिनी । तत्र स्नात्वा महादेवमर्चयेद् वृषभध्वजम् । संगमे नर्मदायास्तु रुद्रलोके महीयते ॥ KÆrmP_2,38.40 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे अष्टात्रिशो ऽध्यायः _____________________________________________________________ मार्कण्डेय उवाच नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी । मुनिभिः कथिता पूर्वमीश्वरेण स्वयंभुवा ॥ KÆrmP_2,39.1 // मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी । रुद्रगात्राद् विनिष्क्रान्ता लोकानां हितकाम्यया ॥ KÆrmP_2,39.2 // सर्वपापहरा नित्यं सर्वदेवनमस्कृता । संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ॥ KÆrmP_2,39.3 // उत्तरे चैव तत्कूले तीर्थं त्रैलोक्यविश्रुतम् । नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् । तत्र स्नात्वा नरो राजन् दैवतैः सह मोहते ॥ KÆrmP_2,39.4 // ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् । तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ KÆrmP_2,39.5 // ततो ऽङ्गारेश्वरं गच्छेन्नियतो नियताशनः । सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥ KÆrmP_2,39.6 // ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् । तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् ॥ KÆrmP_2,39.7 // पिप्पलेशं ततो गच्छेत् सर्वपापविनाशनम् । तत्र स्नात्वा महाराज रुद्रलोके महीयते ॥ KÆrmP_2,39.8 // ततो गच्छेत राजेन्द्र विमलेश्वरमुत्तमम् । तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ॥ KÆrmP_2,39.9 // ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र इन्द्रस्यार्धासनं लभेत् ॥ KÆrmP_2,39.10 // ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् । तत्र स्नात्वार्चयेद् देवं गोसहस्रफलं लभेत् ॥ KÆrmP_2,39.11 // ततो गच्छेत राजेन्द्र बलितीर्थमनुत्तम् । तत्र स्नात्वा नरो राजन् सिहासनपतिर्भवेत् ॥ KÆrmP_2,39.12 // शक्रतीर्थं ततो गच्छेत् कूले चैव तु दक्षिणे । उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ॥ KÆrmP_2,39.13 // आराधयेन्महायोगं देवं नारायणं हरिम् । गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ॥ KÆrmP_2,39.14 // ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् । स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ KÆrmP_2,39.15 // नारदस्य तु तत्रैव तीर्थं परमशोभनम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ KÆrmP_2,39.16 // यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा । प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ॥ KÆrmP_2,39.17 // ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् । यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ KÆrmP_2,39.18 // ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् । महेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ॥ KÆrmP_2,39.19 // भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् । स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ॥ KÆrmP_2,39.20 // ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् । अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥ KÆrmP_2,39.21 // तस्मिंमस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति । यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च । तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥ KÆrmP_2,39.22 // यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप । अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ॥ KÆrmP_2,39.23 // नर्मदातटमाश्रित्य तिष्ठन्ते ये तु मानवाः । ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ KÆrmP_2,39.24 // ततो दीप्तेश्वरं गच्छेद् व्यासतीर्थं तपोवनम् । निवर्तिता पुरा तत्र व्यासभीता महानदी । हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता ॥ KÆrmP_2,39.25 // प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर । प्रीतस्तस्य भवेद् व्यासो vächitaæ लभते फलम् ॥ KÆrmP_2,39.26 // ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु संगमम् । त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः । तत्र स्तनात्वा नरो राजन् गाणपत्यमवाप्नुयात् ॥ KÆrmP_2,39.27 // स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् । आजन्मनः कृतं पापं स्नातस्तीव्रं व्यपोहति ॥ KÆrmP_2,39.28 // तत्र देवाः सगन्धर्वा भवात्मजमनुत्तमम् । उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् ॥ KÆrmP_2,39.29 // ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् । गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति ॥ KÆrmP_2,39.30 // अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् । तपसाराध्य विश्वेशं लब्धवान् योगमुत्तमम् ॥ KÆrmP_2,39.31 // कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् । स्नानं तत्र प्रकुर्वोत अश्वमेधफलं लभेत् ॥ KÆrmP_2,39.32 // कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् । तत्र स्त्रात्वा नरो राज्यं लभते नात्र संशयः ॥ KÆrmP_2,39.33 // चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ KÆrmP_2,39.34 // नर्मदादक्षिणे कूले संगमेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् ॥ KÆrmP_2,39.35 // नर्मदायोत्तरे कूले तीर्थं परमशोभनम् । आदित्यायतनं रम्यमीश्वरेण तु bhëitam ॥ KÆrmP_2,39.36 // तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः । तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् ॥ KÆrmP_2,39.37 // दरिद्रा व्याधिता ये तु ये च दुष्कृतकारिणः । मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ॥ KÆrmP_2,39.38 // मार्गेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ॥ KÆrmP_2,39.39 // ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् । तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा प्रयत्नतः ॥ KÆrmP_2,39.40 // käcanaæ तु द्विजो दद्याद् यथाविभवविस्तरम् । पुष्पकेण विमानेन वायुलोकं स गच्छति ॥ KÆrmP_2,39.41 // ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् । स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ॥ KÆrmP_2,39.42 // चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी । कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ॥ KÆrmP_2,39.43 // यत्र तत्र नरोत्पन्नो वरस्तत्र प्रियो भवेत् । स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ॥ KÆrmP_2,39.44 // अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ KÆrmP_2,39.45 // सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ॥ KÆrmP_2,39.46 // सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् । त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ॥ KÆrmP_2,39.47 // यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः । सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ॥ KÆrmP_2,39.48 // अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप । जले चानशनं वापि नासौ मर्त्यो ऽभिजायते ॥ KÆrmP_2,39.49 // स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ KÆrmP_2,39.50 // ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् । योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ॥ KÆrmP_2,39.51 // असुरा योधितास्तत्र वासुदेवेन कोटिशः । तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह । अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ॥ KÆrmP_2,39.52 // नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । कामतीर्थमिति ख्यातं यत्र kÃmor'cayad भवम् ॥ KÆrmP_2,39.53 // तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः । कुसुमायुधरूपेण रुद्रोलोके महीयते ॥ KÆrmP_2,39.54 // ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् । उमाहकमिति ख्यातं तत्र संतर्पयेत् पितॄन् ॥ KÆrmP_2,39.55 // पौर्णमास्याममावास्यां श्र्धं कुर्याद् यथाविधि । गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता ॥ KÆrmP_2,39.56 // तस्मिंस्तु दापयेत् पिण्डान् वैशाख्यान्तु विशेषतः । स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः । तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ॥ KÆrmP_2,39.57 // सिद्धेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ॥ KÆrmP_2,39.58 // ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः । तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ॥ KÆrmP_2,39.59 // यत्र नारायणो देवो मुनोनां भावितात्मनाम् । स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम् ॥ KÆrmP_2,39.60 // अङ्कोलं तु ततो गच्छेत् सर्वपापविनाशनम् । स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् । पिण्डप्रिदानं च कृतं प्रेत्यानन्तफलप्रदम् ॥ KÆrmP_2,39.61 // त्रैयम्बकेन तोयेन यश्चरुं श्रपयेत् ततः । अङ्कोलमूले दद्याच्च पिण्डांश्चैव यथाविधि । तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ॥ KÆrmP_2,39.62 // ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् । तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ॥ KÆrmP_2,39.63 // शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् । नास्ति तेन सम तीर्थं नर्मदायां युधिष्ठिर ॥ KÆrmP_2,39.64 // दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् । होमाच्चैवोपवासाच्च शुक्लतीर्थे महत् फलम् ॥ KÆrmP_2,39.65 // योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् । शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ॥ KÆrmP_2,39.66 // पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति । देव्या सह सदा भर्गस्तत्र तिष्ठति शङ्करः ॥ KÆrmP_2,39.67 // कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत । कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ॥ KÆrmP_2,39.68 // देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा । गणाश्चाप्सरसां नागास्तत्र तिष्ठन्ति पुङ्गव ॥ KÆrmP_2,39.69 // रजकेन यथा वस्त्रं शुक्लं भवति वारिणा । आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति । स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ॥ KÆrmP_2,39.70 // शुक्लतीर्थात् परं तीर्थं न भूतं न भविष्यति । पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः । अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥ KÆrmP_2,39.71 // कार्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी । घृतेन स्नापयेद् देवमुपोष्य परमेश्वरम् । एकविंशत्कुलोपेतो न च्यवेदैश्वरात् पदात् ॥ KÆrmP_2,39.72 // तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः । न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् ॥ KÆrmP_2,39.73 // शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् । तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति ॥ KÆrmP_2,39.74 // अयने वा चतुर्दश्यां संक्रान्तौ विषुवे तथा । स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ॥ KÆrmP_2,39.75 // दानं दद्याद् यथाशक्ति प्रीयेतां हरिशङ्करौ । एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥ KÆrmP_2,39.76 // अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा । उद्वादयति यस्तीर्थे तस्य पुण्यफलं शृणु ॥ KÆrmP_2,39.77 // यावत् तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च । तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥ KÆrmP_2,39.78 // ततो गच्छेत राजेन्द्र यमतीर्थ मनुत्तमम् । कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर । स्नानं कृत्वा नक्तभीजी न पश्येद् योनिसङ्कटम् ॥ KÆrmP_2,39.79 // ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् । संगमे तु नरः स्नायादुपवासपरायणः । ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः ॥ KÆrmP_2,39.80 // एरण्डीसंगमे स्नात्वा भक्तिभावात् तुरञ्जितः । मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् । नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बिषैः ॥ KÆrmP_2,39.81 // ततो गच्छेत राजेन्द्र तीर्थं कार्णाटिकेश्वरम् । गङ्गावतरते तत्र दिने पुण्ये न संशयः ॥ KÆrmP_2,39.82 // तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ KÆrmP_2,39.83 // नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् । प्रीयते तस्य नन्दीशः सोमलोके महीयते ॥ KÆrmP_2,39.84 // ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् । तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ॥ KÆrmP_2,39.85 // तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् । रूपवान् जायते लोके धनभोगसमन्वितः ॥ KÆrmP_2,39.86 // ततो गच्छेत राजेन्द्र कपिलातीर्थ मुत्तमम् । तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ KÆrmP_2,39.87 // ज्येष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः । तत्रोपोष्य नरो भक्त्या दद्याद् दीपं घृतेन तु ॥ KÆrmP_2,39.88 // घृतेन स्नापयेद् रुद्रं सघृतं श्रीफलं दहेत् । घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ॥ KÆrmP_2,39.89 // सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः । शिवतुल्यबलो भूत्वा शिववत् krŬate चिरम् ॥ KÆrmP_2,39.90 // अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः । स्नापयित्वा शिवं दद्याद् ब्राह्मणेभ्यस्तु भोजनम् ॥ KÆrmP_2,39.91 // सर्वभोगसमायुक्तो विमानैः सार्वकामिकैः । गत्वा शक्रस्य भवनं शक्रेण सह मोदते ॥ KÆrmP_2,39.92 // ततः स्वर्गात् परिभ्रष्टो धनवान् भोगवान् भवेत् । अङ्गारकनवम्यां तु अमावास्यां तथैव च । स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् ॥ KÆrmP_2,39.93 // ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् । श्रावणे मासी संप्राप्ते कृष्णपक्षे चतुर्दशी ॥ KÆrmP_2,39.94 // स्नातमात्रो नरस्तत्र रुद्रलोके महीयते । पितॄणां तर्पणं कृत्वा मुच्यते ऽसावॄणत्रयात् ॥ KÆrmP_2,39.95 // गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् । अकामो वा सकामो वा तत्र स्नात्वा तु मानवः । आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ KÆrmP_2,39.96 // तस्य वै पश्चिमे देशे समीपे नातिदूरतः । दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ KÆrmP_2,39.97 // उपोष्य रजनीमेकां मासि भाद्रपदे शुभे । अमावस्यां नरः स्नात्वा पूजयेद् वृषभध्वजम् ॥ KÆrmP_2,39.98 // käcanena विमानेन किङ्किणीजालमालिना । गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ॥ KÆrmP_2,39.99 // सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् । पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ॥ KÆrmP_2,39.100 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकोनचत्वारिशो ऽध्यायः _____________________________________________________________ मार्कण्डेय उवाच ततो गच्छेत राजेन्द्र भृगुतीर्थ मनुत्तमम् । तत्र देवो भृगुः पुर्वं रुद्रमाराधयत् पुरा ॥ KÆrmP_2,40.1 // दर्शनात् तस्य देवस्य सद्यः पापात् प्रमुच्यते । एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥ KÆrmP_2,40.2 // तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः । उपानहोस्तथा युग्मं देयमन्नं sakäcanam । भोजनं च यथाशक्ति तदस्याक्षयमुच्यते ॥ KÆrmP_2,40.3 // क्षरन्ति सर्वदानानि यज्ञदानं तपः क्रिया । अक्षयं तत् तपस्तप्तं भृगुतीर्थे युधिष्ठिर ॥ KÆrmP_2,40.4 // तस्यैव तपसोग्रेण तुष्टेन त्रिपुरारिणा । सान्निध्यं तत्र कथितं भृगुतीर्थे युधिष्ठिर ॥ KÆrmP_2,40.5 // ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम् । यत्राराध्य त्रिशूलाङ्कं गौतमः सिद्धिमाप्नुयात् ॥ KÆrmP_2,40.6 // तत्र स्नात्वा नरो राजन् उपवासपरायणः । käcanena विमानेन ब्रह्मलोके महीयते ॥ KÆrmP_2,40.7 // वृषोत्सर्गं ततो गच्छेच्छाश्वतं पदमाप्नुयात् । न जानन्ति नरा mƬhà विष्णोर्मायाविमोहिताः ॥ KÆrmP_2,40.8 // धौतपापं ततो गच्छेद् धौतं यत्र वृषेण तु । नर्मदायां स्थितं राजन् सर्वपातकनाशनम् । तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥ KÆrmP_2,40.9 // तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः । चतुर्भुजस्त्रिनेत्रश्च हरतुल्यबलो भवेत् ॥ KÆrmP_2,40.10 // वसेत् कल्पायुतं साग्रं शिवतुल्यपराक्रमः । कालेन महता जातः p­thivyÃmekarì भवेत् ॥ KÆrmP_2,40.11 // ततो गच्छेत राजेन्द्र हंसतीर्थ मनुत्तमम् । तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ KÆrmP_2,40.12 // ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः । वराहतीर्थ माख्यातं विष्णुलोकगतिप्रदम् ॥ KÆrmP_2,40.13 // ततो गच्छेत राजेन्द्र चन्द्रतीर्थमनुत्तमम् । पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र चन्द्रलोके महीयते ॥ KÆrmP_2,40.14 // ततो गच्छेत राजेन्द्र कन्यातीर्थमनुत्तमम् । शुक्लपक्षे तृतीयायां स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र p­thivyÃmekarì भवेत् ॥ KÆrmP_2,40.15 // देवतीर्थ ततो गच्छेत् सर्वदेवनमकृतम् । तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते ॥ KÆrmP_2,40.16 // ततो गच्छेत राजेन्द्र शिखितीर्थमनुत्तमम् । यत् तत्र दीयते दानं सर्वं कोटिगुणं भवेत् ॥ KÆrmP_2,40.17 // ततो गच्छेत राजेन्द्र तीर्थं पैतामहं शुभम् । यत्तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत् ॥ KÆrmP_2,40.18 // सावित्रीतीर्थमासाद्य यस्तु प्राणान् परित्यजेत् । विधूय सर्वपापानि ब्रह्मलोके महीयते ॥ KÆrmP_2,40.19 // मनोहरं तु तत्रैव तीर्थं परमशोभनम् । तत्र स्नात्वा नरो राजन् दैवतैः सह मोदते ॥ KÆrmP_2,40.20 // ततो गच्छेत राजेन्द्र मानसं तीर्थमुत्तमम् । स्नात्वा तत्र नरो राजन् रुद्रलोके महीयते ॥ KÆrmP_2,40.21 // स्वर्गबिन्दुं ततो गच्छेत्तीर्थं देवनमस्कृतम् । तत्र स्नात्वा नरो राजन् दुर्गतिं नैव गच्छति ॥ KÆrmP_2,40.22 // अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् । krŬate नाकलोकस्थो ह्यप्सरोभिः स मोदते ॥ KÆrmP_2,40.23 // ततो गच्छेत राजेन्द्र भारभूतिमनुत्तमम् । upo«itor'cayedÅÓaæ रुद्रलोके महीयते । अस्मिंस्तीर्थे मृतो राजन् गाणपत्यमवाप्नुयात् ॥ KÆrmP_2,40.24 // कार्तिके मासि देवेशमर्चयेत् पार्वतीपतिम् । अश्वमेधाद् दशगुणं प्रवदन्ति मनीषिणः ॥ KÆrmP_2,40.25 // वृषभं यः प्रयच्छेत तत्र कुन्देन्दुसप्रभम् । वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ KÆrmP_2,40.26 // एतत् तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ KÆrmP_2,40.27 // जलप्रवेशं यः कुर्यात् तस्मिंस्तीर्थे नराधिप । हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति ॥ KÆrmP_2,40.28 // एरण्ड्या नर्मदायास्तु संगमं लोकविश्रुतम् । तत्र तीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥ KÆrmP_2,40.29 // उपवासपरो भूत्वा नित्यं व्रतपरायणः । तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ॥ KÆrmP_2,40.30 // ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम् । जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः ॥ KÆrmP_2,40.31 // तत्र स्नात्वा नरो राजन् नर्मदोदधिसंगमे । त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ॥ KÆrmP_2,40.32 // ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन् रुद्रलोके महीयते ॥ KÆrmP_2,40.33 // तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् । सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ॥ KÆrmP_2,40.34 // ततो गच्छेत राजेन्द्र आलिकातीर्थमुत्तमम् । उपोष्य रजनीमेकां नियतो नियताशनः । अस्य तीर्थस्य माहात्म्यान्मुच्यते ब्रह्महत्यया ॥ KÆrmP_2,40.35 // एतानि तव संक्षेपात् प्राधान्यात् कथितानि तु । न शक्या विस्तराद् वक्तुं संख्या तीर्थेषुपाण्डव ॥ KÆrmP_2,40.36 // एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता । नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ॥ KÆrmP_2,40.37 // मनसा संस्मरेद्यस्तु नर्मदां वै युधिष्ठिर । चान्द्रायणशतं साग्रं लभते नात्र संशयः ॥ KÆrmP_2,40.38 // अश्रद्दधानाः पुरुषा नास्तिक्यं घोरमाश्रिताः । पतन्ति नरके घोरे इत्याह परमेश्वरः ॥ KÆrmP_2,40.39 // नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः । तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ KÆrmP_2,40.40 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चत्वारिंशो ऽध्यायः _____________________________________________________________ सूत उवाच इदं त्रैलोक्यविख्यातं तीर्थं नैमिशमुत्तमम् । महादेवप्रियकरं महापातकनाशनम् ॥ KÆrmP_2,41.1 // महादेवं दिदृक्षूणामृषीणणां परमेष्ठिनाम् । ब्रहामणा निर्मितं स्थानं तपस्तप्तुं द्विजोत्तमाः ॥ KÆrmP_2,41.2 // मरीचयो ऽत्रयो विप्रा वसिष्ठाः क्रतवस्तथा । भृगवो ऽङ्गिरसः पूर्वा ब्रह्माणं कमलोद्भवम् ॥ KÆrmP_2,41.3 // समेत्य सर्ववरदं चतुर्मूर्ति चतुर्मुखम् । पृच्छन्ति प्रणिपत्यैनं विश्वकर्माणमच्युतम् ॥ KÆrmP_2,41.4 // षट्कुलीया ऊचुः भगवन् देवमीशानं भर्गमेकं कपर्दिनम् । केनोपायेन पश्यामो ब्रूहि देवनमस्कृतम् ॥ KÆrmP_2,41.5 // ब्रह्मोवाच सत्रं सहस्रमासध्वं वाङ्मनोदोषवर्जिताः । देशं च वः प्रवक्ष्यामि यस्मिन् देशे चरिष्यथ ॥ KÆrmP_2,41.6 // उक्त्वा मनोमयं चक्रं स सृष्ट्वा तानुवाच ह । क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् । यत्रास्य नेमिः शीर्येत स देशः पुरुषर्षभाः ॥ KÆrmP_2,41.7 // ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् । तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत । नैमिसं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ॥ KÆrmP_2,41.8 // सिद्धचारणसंकीर्णं यक्षगन्धर्वसेवितम् । स्थानं भगवतः शंभोरेतन्नैमिशमुत्तमम् ॥ KÆrmP_2,41.9 // अत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः । तपस्तप्त्वा पुरा देवा लेभिरे प्रवरान् वरान् ॥ KÆrmP_2,41.10 // इमं देशं समाश्रित्य षट्कुलीयाः समाहिताः । सत्रेणाराध्य देवेशं दृष्टवन्तो महेश्वरम् ॥ KÆrmP_2,41.11 // अत्र दानं तपस्तप्तं स्नानं जप्यादिकं च यत् । एकैकं पावयेत् पापं सप्तजन्मकृतं द्विजाः ॥ KÆrmP_2,41.12 // अत्र पूर्वं स भगवानृषीणां सत्रमासताम् । प्रोवाच वायुर्ब्रह्माण्डं पुराणं brahmabhëitam ॥ KÆrmP_2,41.13 // अत्र देवो महादेवो रुद्राण्या किल विश्वकृत् । रमते ऽध्यापि भगवान् प्रमथैः परिवारितः ॥ KÆrmP_2,41.14 // अत्र प्राणान् परित्यज्य नियमेन द्विजातयः । ब्रह्मलोकं गमिष्यन्ति यत्र गत्वा न जायते ॥ KÆrmP_2,41.15 // अन्यच्च तीर्थप्रवरं जाप्येश्वरमितिश्रुतम् । जजाप रुद्रमनिशं यत्र नन्दी महागणः ॥ KÆrmP_2,41.16 // प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक् । ददावात्मसमानत्वं मृत्युवञ्चनमेव च ॥ KÆrmP_2,41.17 // अभूदृषिः स धर्मात्मा शिलादो नाम धर्मवित् । आराधयन्महादेवं पुत्रार्थं वृषभध्वजम् ॥ KÆrmP_2,41.18 // तस्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत् । शर्वः सोमो गणवृतो वरदो 'smÅtyabhëata ॥ KÆrmP_2,41.19 // स वव्रे वरमीशानं वरेण्यं गिरिजापतिम् । अयोनिजं मृत्युहीनं देहि पुत्रं त्वया समम् ॥ KÆrmP_2,41.20 // तथास्त्वित्याह भगवान् देव्या सह महेश्वरः । पश्यतस्तस्य विप्रर्षेरन्तर्धानं गतो हरः ॥ KÆrmP_2,41.21 // ततो यियक्षुः स्वां भूमिं शिलादो धर्मवित्तमः । चकर्ष लाङ्गलेनोर्वों भित्त्वादृश्यत शोभनः ॥ KÆrmP_2,41.22 // संवर्तकानलप्रख्यः कुमारः प्रहसन्निव । रूपलावण्यसंपन्नस्तेजसा भासयन् दिशः ॥ KÆrmP_2,41.23 // कुमारतुल्यो ऽप्रतिमो मेघगम्भीरया गिरा । शिलादं तात तातेति प्राह नन्दी पुनः पुनः ॥ KÆrmP_2,41.24 // तं दृष्ट्वा नन्दनं जातं शिलादः परिषस्वजे । मुनिभ्यो दर्शयामास ये तदाश्रमवासिनः ॥ KÆrmP_2,41.25 // जातकर्मादिकाः सर्वाः क्रियास्तस्य चकार ह । उपनीय यथाशास्त्रं वेदमध्यापयत् सुतम् ॥ KÆrmP_2,41.26 // अधीतवेदो भगवान् नन्दी मतिमनुत्तमाम् । चक्रे महेश्वरं द्रष्टुं जेष्ये मृत्युमिति प्रभुम् ॥ KÆrmP_2,41.27 // स गत्वा सरितं पुण्यामेकाग्रश्रद्धयान्वितः । जजाप रुद्रमनिशं महेशासक्तमानसः ॥ KÆrmP_2,41.28 // तस्य कोट्यां तु पूर्णायां शङ्करो भक्तवत्सलः । आगत्य साम्बः सगणो वरदो ऽस्मीत्युवाच ह ॥ KÆrmP_2,41.29 // स वव्रे पुनरेवाहं जपेयं कोटिमीश्वरम् । तावदायुर्महादेव देहीति वरमीश्वर ॥ KÆrmP_2,41.30 // एवमस्त्विति संप्रोच्य देवो ऽप्यन्तरधीयत । जजाप कोटिं भगवान् भूयस्तद्गतमानसः ॥ KÆrmP_2,41.31 // द्वितीयायां च कोट्यां वै संपूर्णायां वृषध्वजः । आगत्य वरदो ऽस्मीति प्राह भूतगणैर्वृतः ॥ KÆrmP_2,41.32 // तृतीयां जप्तुमिच्छामि कोटिं भूयो ऽपि शङ्कर । तथास्त्वित्याह विश्वात्मा देवो ऽप्यन्तरधीयत ॥ KÆrmP_2,41.33 // कोटित्रये ऽथ संपूर्णे देवः प्रीतमना भृशम् । आगत्य वरदो ऽस्मीति प्राह भूतगणैर्वृतः ॥ KÆrmP_2,41.34 // जपेयं कोटिमन्यां वै भूयो ऽपि तव तेजसा । इत्युक्ते भगवानाह न जप्तव्यं त्वया पुनः ॥ KÆrmP_2,41.35 // अमरो जरया त्यक्तो मम पार्श्वगतः सदा । महागणपतिर्देव्याः पुत्रो भव महेश्वरः ॥ KÆrmP_2,41.36 // योगीश्वरो योगनेता गणानामीश्वरेश्वरः । सर्वलोकाधिपः श्रीमान् सर्वज्ञो मद्बलान्वितः ॥ KÆrmP_2,41.37 // ज्ञानं तन्मामकं दिव्यं हस्तामलकवत् तव । आभूतसंप्लवस्थायी ततो यास्यसि मत्पदम् ॥ KÆrmP_2,41.38 // एतदुक्त्वा महादेवो गणानाहूय शङ्करः । अभिषेकेण युक्तेन नन्दीश्वरमयोजयत् ॥ KÆrmP_2,41.39 // उद्वाहयामास च तं स्वयमेव पिनाकधृक् । मरुतां च शुभां कन्यां सुयशेति च विश्रुताम् ॥ KÆrmP_2,41.40 // एतज्जप्येश्वरं स्थानं देवदेवस्य शूलिनः । यत्र तत्र मृतो मर्त्यो रुद्रलोके महीयते ॥ KÆrmP_2,41.41 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकचत्वारिंशो ऽध्यायः _____________________________________________________________ सूत उवाच अन्यच्च तीर्थप्रवरं जप्येश्वरसमीपतः । नाम्ना पञ्चनदं पुण्यं सर्वपापप्रणाशनम् ॥ KÆrmP_2,42.1 // त्रिरात्रोपोषितस्तत्र पूजयित्वा महेश्वरम् । सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥ KÆrmP_2,42.2 // अन्यच्च तीर्थप्रवरं शङ्करस्यामितौजसः । महाभैरवमित्युक्तं महापातकनाशनम् ॥ KÆrmP_2,42.3 // तीर्थानां च परं तीर्थं वितस्ता परमा नदी । सर्वपापहरा पुण्या स्वयमेव गिरीन्द्रजा ॥ KÆrmP_2,42.4 // तीर्थं पञ्चतपं नाम शंभोरमिततेजसः । यत्र देवादिदेवेन चक्रार्थं पूजितो भवः ॥ KÆrmP_2,42.5 // पिण्डदानादिकं तत्र प्रेत्यानन्तफलप्रदम् । मृतस्तत्रापि नियमाद् ब्रह्मलोके महीयते ॥ KÆrmP_2,42.6 // कायावरोहणं नाम महादेवालयं शुभम् । यत्र माहेश्वरा धर्मा मुनिभिः संप्रवर्तिताः ॥ KÆrmP_2,42.7 // श्राद्धं दानं तपो होम उपवासस्तथाक्षयः । परित्यजति यः प्राणान् रुद्रलोकं स गच्छति ॥ KÆrmP_2,42.8 // अन्यच्च तीर्थप्रवरं कन्यातीर्थमिति श्रुतम् । तत्र गत्वा त्यजेत् प्राणांल्लोकान् प्राप्नोति शाश्वतान् ॥ KÆrmP_2,42.9 // जामदग्न्यस्य तु शुभं रामस्याक्लिष्टकर्मणः । तत्र स्नात्वा तीर्थ वरे गोसहस्रफलं लभेत् ॥ KÆrmP_2,42.10 // महाकालमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् । गत्वा प्राणान् परित्यज्य गाणपत्यमवाप्नुयात् ॥ KÆrmP_2,42.11 // गुह्याद् गुह्यतमं तीर्थं नकुलीश्वरमुत्तमम् । तत्र सन्निहितः श्रीमान् भगवान् नकुलीश्वरः ॥ KÆrmP_2,42.12 // हिमवच्छिखरे रम्ये गङ्गाद्वारे सुशोभने । देव्या सह महादेवो नित्यं शिष्यैश्च संवृतः ॥ KÆrmP_2,42.13 // तत्र स्नात्वा महादेवं पूजयित्वा वृषध्वजम् । सर्वपापैर्विमुच्येत मृतस्तज्ज्ञानमाप्नुयात् ॥ KÆrmP_2,42.14 // अन्यच्च देवदेवस्य स्थानं पुण्यतमं शुभम् । भीमेश्वरमिति ख्यातं गत्वा मुञ्चति पातकम् ॥ KÆrmP_2,42.15 // तथान्यच्चण्डवेगायाः संभेदः पापनाशनः । तत्र स्नात्वा च पीत्वा च मुच्यते ब्रह्महत्यया ॥ KÆrmP_2,42.16 // सर्वेषामपि चैतेषां तीर्थानां परमा पुरी । नाम्नावाराणसी दिव्या कोटिकोट्ययुताधिका ॥ KÆrmP_2,42.17 // तस्याः पुरस्तान्माहात्म्यं bhëitaæ वो मया त्विह । नान्यत्र लभ्यते मुक्तिर्योगिनाप्येकजन्मना ॥ KÆrmP_2,42.18 // एते प्राधान्यतः प्रोक्ता देशाः पापहरा नृणाम् । गत्वा संक्षालयेत् पापं जन्मान्तरशतैः कृतम् ॥ KÆrmP_2,42.19 // यः स्वधर्मान् परित्यज्य तीर्थसेवां करोति हि । न तस्य फलते तीर्थमहि लोके परत्र च ॥ KÆrmP_2,42.20 // प्रायश्चित्ती च विधुरस्तथा पापचरो गृही । प्रकुर्यात् तीर्थसंसेवां ये चान्ये तादृशा जनाः ॥ KÆrmP_2,42.21 // सहाग्निर्वा सपत्नीको गच्छेत् तीर्थानि यत्नतः । सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात् ॥ KÆrmP_2,42.22 // ऋणानि त्रीण्यपाकृत्य कुर्याद् वा तीर्थसेवनम् । विधाय वृत्तिं पुत्राणां भार्यां तेषु निधाय च ॥ KÆrmP_2,42.23 // प्रायश्चित्तप्रसङ्गेन तीर्थमाहात्म्यमीरितम् । यः पठेच्छृणुयाद् वापि मुच्यते सर्वपातकैः ॥ KÆrmP_2,42.24 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्विचत्वारिंशो ऽध्यायः _____________________________________________________________ सूत उवाच एतदाकर्ण्य विज्ञानं नारायणमुखेरितम् । कूर्मरूपधरं देवं पप्रच्छुर्मुनयः प्रभुम् ॥ KÆrmP_2,43.1 // मुनय ऊचुः कथिता भवता धर्मा मोक्षज्ञानं सविस्तरम् । लोकानां सर्गविस्तारं वंशमन्वन्तराणि च ॥ KÆrmP_2,43.2 // प्रतिसर्गमिदानीं नो वक्तुमर्हसी माधव । भूतानां भूतभव्येश यथा पूर्वं त्वयोदितम् ॥ KÆrmP_2,43.3 // सूत उवाच श्रुत्वा तेषां तदा वाक्यं भगवान् कूर्मरूपधृक् । व्याजहार महायोगी भूतानां प्रतिसंचरम् ॥ KÆrmP_2,43.4 // कूर्म उवाच नित्यो नैमित्तिकश्चैव प्राकृतात्यन्तिकौ तथा । चतुर्धायं पुराणे ऽस्मिन् प्रोच्यते प्रतिसंचरः ॥ KÆrmP_2,43.5 // यो ऽयं संदृश्यते नित्यं लोके भूतक्षयस्त्विह । नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः ॥ KÆrmP_2,43.6 // ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति । त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥ KÆrmP_2,43.7 // महादाद्यां विशेषान्तं यदा संयाति संक्षयम् । प्राकृतः प्रतिसर्गो ऽयं प्रोच्यते कालचिन्तकैः ॥ KÆrmP_2,43.8 // ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । प्रलयः प्रतिसर्गो ऽयं कालचिन्तापरैर्द्विजैः ॥ KÆrmP_2,43.9 // आत्यन्तिकश्च कथितः प्रलयो ऽत्र ससाधनः । नैमित्तिकमिदानीं वः कथयिष्ये समासतः ॥ KÆrmP_2,43.10 // चतुर्युगसहस्रान्ते संप्राप्ते प्रतिसंचरे । स्वात्मसंस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजापतिः ॥ KÆrmP_2,43.11 // ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी । भूतक्षयकरी घोरा सर्वभूतक्षयङ्करी ॥ KÆrmP_2,43.12 // ततो यान्यल्पसाराणि सत्त्वानि पृथिवीतले । तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥ KÆrmP_2,43.13 // सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः । असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥ KÆrmP_2,43.14 // तस्य ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे । तेनाहारेण ता दीप्ताः सूर्याः सप्त भवन्त्युत ॥ KÆrmP_2,43.15 // ततस्ते रश्मयः सप्त सूर्या भूत्वा चतुर्दिशम् । चतुर्लोकमिदं सर्वं दहन्ति शिखिनस्तथा ॥ KÆrmP_2,43.16 // व्याप्नुवन्तश्च ते विप्रास्तूर्ध्वं चाधश्च रश्मिभिः । दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रतापिनः ॥ KÆrmP_2,43.17 // ते सूर्या वारिणा दीप्ता बहुसाहस्त्ररश्मयः । खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम् ॥ KÆrmP_2,43.18 // ततस्तेषां प्रतापेन दह्यमाना वसुंधरा । साद्रिनद्यर्णवद्वीपा निस्नेहा समपद्यत ॥ KÆrmP_2,43.19 // दीप्ताभिः संतताभिश्च रश्मिभिर्वै समन्ततः । अधश्चोर्ध्वं च लग्नाभिस्तिर्यक् चैव समावृतम् ॥ KÆrmP_2,43.20 // सूर्याग्निना प्रमृष्टानां संसृष्टानां परस्परम् । एकत्वमुपयातानामेकज्वालं भवत्युत ॥ KÆrmP_2,43.21 // सर्वलोकप्रणाशश्च सो ऽग्निर्भूत्वा सुकुण्डली । चतुर्लोकमिदं सर्वं निर्दहत्यात्मतेजसा ॥ KÆrmP_2,43.22 // ततः प्रलीने सर्वस्मिञ् जङ्गमे स्थावरे तथा । निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठा प्रकाशते ॥ KÆrmP_2,43.23 // अम्बरीषमिवाभाति सर्वमापूरितं जगत् । सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते पुनः ॥ KÆrmP_2,43.24 // पाताले यानि सत्त्वानि महोदधिगतानि च । ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥ KÆrmP_2,43.25 // द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधीन् । तान् सर्वान् भस्मसात् कृत्वा सप्तात्मा पावकः प्रभुः ॥ KÆrmP_2,43.26 // समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वशः । पिबन्नपः समिद्धो ऽग्निः पृथिवीमाश्रितो ज्वलन् ॥ KÆrmP_2,43.27 // ततः संवर्तकः शैलानतिक्रम्य महांस्तथा । लोकान् दहति दीप्तात्मा रुद्रतेजोविजॄम्भितः ॥ KÆrmP_2,43.28 // स दग्ध्वा पृथिवीं देवो रसातलमशोषयत् । अधस्तात् पृथिवीं दग्ध्वा दिवमूर्ध्वं दहिष्यति ॥ KÆrmP_2,43.29 // योजनानां शतानीह सहस्राण्ययुतानि च । उत्तिष्ठन्ति शिखास्तस्य वह्नेः संवर्तकस्य तु ॥ KÆrmP_2,43.30 // गन्धर्वांश्च पिशाचांश्च सयक्षोरगराक्षसान् । तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः ॥ KÆrmP_2,43.31 // भूर्लोकं च भुवर्लोकं स्वर्लोकं च तथा महः । दहेदशेषं कालाग्निः कालो विश्वतनुः स्वयम् ॥ KÆrmP_2,43.32 // व्याप्तेष्वेतेषु लोकेषु तिर्यगूर्ध्वमथाग्निना । तत् तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः । अयोगुडनिभं सर्वं तदा चैकं प्रकाशते ॥ KÆrmP_2,43.33 // ततो गजकुलोन्नादास्तडिद्भिः समलङ्कृताः । उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥ KÆrmP_2,43.34 // केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः । धूम्रवर्णास्तथा केचित् केचित् पीताः पयोधराः ॥ KÆrmP_2,43.35 // केचिद् रासभवर्णास्तु लाक्षारसनिभास्तथा । शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभाः परे ॥ KÆrmP_2,43.36 // मनः शिलाभास्त्वन्ये च कपोतसदृशाः परे । इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा । इन्द्रचापनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥ KÆrmP_2,43.37 // केचित् पर्वतसंकाशाः केचिद् गजकुलोपमाः । कूटाङ्गारनिभाश्चान्ये केचिन्मीनकुलोद्वहाः । बहूरूपा घोरूपा घोरस्वरनिनादिनः ॥ KÆrmP_2,43.38 // तदा जलधराः सर्वे पूरयन्ति नभः स्थलम् । ततस्ते जलदा घोरा राविणो भास्करात्मजाः । सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत ॥ KÆrmP_2,43.39 // ततस्ते जलदा वर्षं मुञ्चन्तीह महौघवत् । सुघोरमशिवं सर्वं नाशयन्ति च पावकम् ॥ KÆrmP_2,43.40 // प्रवृष्टे च तदात्यर्थमम्भसा पूर्यते जगत् । अद्भिस्तेजोभिभूतत्वात् तदाग्निः प्रविशत्यपः ॥ KÆrmP_2,43.41 // नष्टे चाग्नौ वर्षशतैः पयोदाः क्षयसंभवाः । प्लावयन्तो ऽथ भुवनं महाजलपरिस्त्रवैः ॥ KÆrmP_2,43.42 // धाराभिः पूरयन्तीदं चोद्यमानाः स्वयंभुवा । अत्यन्तसलिलौघैश्च वेला इव महोदधिः ॥ KÆrmP_2,43.43 // साद्रिद्वीपा तथा पृथ्वी जलैः संच्छाद्यते शनैः । आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति । पुनः पतति तद् भूमौ पूर्यन्ते तेन चार्णवाः ॥ KÆrmP_2,43.44 // ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः । पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति ॥ KÆrmP_2,43.45 // तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे । योगनिन्द्रां समास्थाय शेते देवः प्रजापतिः ॥ KÆrmP_2,43.46 // चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः । वाराहो वर्तते कल्पो यस्य विस्तार ईरितः ॥ KÆrmP_2,43.47 // असंख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः । कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ॥ KÆrmP_2,43.48 // सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः । तामसेषु हरस्योक्तं राजसेषु प्रजापतेः ॥ KÆrmP_2,43.49 // यो ऽयं प्रवर्तते कल्पो वाराहः सात्त्विको मतः । अन्ये च सात्त्विकाः कल्पा मम तेषु परिग्रहः ॥ KÆrmP_2,43.50 // ध्यानं तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः । आराध्य गिरिशं मां च यान्ति तत् परमं पदम् ॥ KÆrmP_2,43.51 // सो ऽहं सत्त्वं समास्थाय मायी मायामयीं स्वयम् । एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु ॥ KÆrmP_2,43.52 // मां पश्यन्ति महात्मानः सुप्तं कालं महर्षयः । जनलोके वर्तमानास्तपसा योगचक्षुषा ॥ KÆrmP_2,43.53 // अहं पुराणपुरुषो भूर्भुवः प्रभवो विभुः । सहस्रचरणः श्रीमान् सहस्रांशुः सहस्रदृक् ॥ KÆrmP_2,43.54 // मन्त्रो ऽग्निर्ब्राह्मिणा गावः कुशाश्च समिधो ह्यहम् । प्रोक्षणी च श्रुवश्चैव सोमो घृतमथास्म्यहम् ॥ KÆrmP_2,43.55 // संवर्तको महानात्मा पवित्रं परमं यशः । वेदो वेद्यं प्रभुर्गोप्ता गोपतिर्ब्रह्मणो मुखम् ॥ KÆrmP_2,43.56 // अनन्तस्तारको योगी गतिर्गतिमतां वरः । हंसः प्राणो ऽथ कपिलो विश्वमूर्तिः सनातनः ॥ KÆrmP_2,43.57 // क्षेत्रज्ञः प्रकृतिः कालो जगद्बीजमथामृतम् । माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते ॥ KÆrmP_2,43.58 // आदित्यवर्णो भुवनस्य गोप्ता नारायणः पुरुषो योगमूर्तिः । मां पश्यन्ति यतयो योगनिष्ठा ज्ञात्वात्मानममृतत्वं व्रजन्ति ॥ KÆrmP_2,43.59 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रिचत्वारिंशो ऽध्यायः _____________________________________________________________ कूर्म उवाच अतः परं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् । प्राकृतं हि समासेन शृणुध्वं गदतो मम ॥ KÆrmP_2,44.1 // गते परार्धद्वितये कालो लोकप्रकालनः । कालाग्निर्भस्मसात् कर्तुं करोति निकिलं मतिम् ॥ KÆrmP_2,44.2 // स्वात्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः । दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ॥ KÆrmP_2,44.3 // तमाविश्य महादेवो भगवान्नीललोहितः । करोति लोकसंहारं भीषणं रूपमाश्रितः ॥ KÆrmP_2,44.4 // प्रविश्य मण्डलं सौरं कृत्वासौ बहुधा पुनः । निर्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक् ॥ KÆrmP_2,44.5 // स दग्ध्वा सकलं सत्त्वमस्त्रं ब्रह्मशिरो महत् । देवतानां शरीरेषु क्षिपत्यखिलदाहकम् ॥ KÆrmP_2,44.6 // दग्धेष्वशेषदेवेषु देवी गिरिवरात्मजा । एकासा साक्षिणी शंभोस्तिष्ठते वैदिकी श्रुतिः ॥ KÆrmP_2,44.7 // शिरः कपालैर्देवानां कृतस्त्रग्वरभूषणः । आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम् ॥ KÆrmP_2,44.8 // सहस्रनयनो देवः सहस्राकृतिरिश्वरः । सहस्रहस्तचरणः सहस्रार्चिर्महाभुजः ॥ KÆrmP_2,44.9 // दंष्ट्राकरालवदनः प्रदीप्तानललोचनः । त्रिशूली कृत्तिवसनो योगमैश्वरमास्थितः ॥ KÆrmP_2,44.10 // पीत्वा तत्परमानन्दं प्रभूतममृतं स्वयम् । करोति ताण्डवं देवीमालोक्य परमेश्वरः ॥ KÆrmP_2,44.11 // पीत्वा नृत्तामृतं देवी भर्तुः परममङ्गला । योगमास्थाय देवस्य देहमायाति शूलिनः ॥ KÆrmP_2,44.12 // संत्यक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् । ज्योतिः स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम् ॥ KÆrmP_2,44.13 // संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकिषु । गुणैरशेषैः पृथिवीविलयं याति वारिषु ॥ KÆrmP_2,44.14 // स वारितत्त्वं सगुणं ग्रसते हव्यवाहनः । तेजस्तु गुणसंयुक्तं वायौ संयाति संक्षयम् ॥ KÆrmP_2,44.15 // आकाशे सगुणो वायुः प्रलयं याति विश्वभृत् । भूतादौ च तथाकाशं लीयते गुणसंयुतम् ॥ KÆrmP_2,44.16 // इन्द्रियाणि च सर्वाणि तैजसे यान्ति संक्षयम् । वैकारिके देवगणाः प्रलंय यान्ति सत्तमाः ॥ KÆrmP_2,44.17 // वैकारिकस्तैजसश्च भूतादिश्चेति सत्तमाः । त्रिविधो ऽयमहङ्कारो महति प्रलंय व्रजेत् ॥ KÆrmP_2,44.18 // महान्तमेभिः सहितं ब्रह्माणमतितेजसम् । अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् ॥ KÆrmP_2,44.19 // एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः । वियोजयति चान्योन्यं प्रधानं पुरुषं परम् ॥ KÆrmP_2,44.20 // प्रधानपुंसोरजयोरेष संहार ईरितः । महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ॥ KÆrmP_2,44.21 // गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते । प्रधानं जगतो योनिर्मायातत्त्वमचेतनम् ॥ KÆrmP_2,44.22 // कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः । गीयते मुनिभिः साक्षी महानेकः पितामहः ॥ KÆrmP_2,44.23 // एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा । प्रधानाद्यं विशेषान्तं दहेद् रुद्र इति श्रुतिः ॥ KÆrmP_2,44.24 // योगिनामथ सर्वेषां ज्ञानविन्यस्तचेतसाम् । आत्यन्तिकं चैव लयं विदधातीह शङ्करः ॥ KÆrmP_2,44.25 // इत्येष भगवान् रुद्रः संहारं कुरुते वशी । स्थापिका मोहनी शक्तिर्नारायण इति श्रुतिः ॥ KÆrmP_2,44.26 // हिरण्यगर्भा भगवान् जगत् सदसदात्मकम् । सृजेदशेषं प्रकृतेस्तन्मयः पञ्चविंशकः ॥ KÆrmP_2,44.27 // सर्वज्ञाः सर्वगाः शान्ताः स्वात्मन्येवव्यवस्थिताः । शक्तयो ब्रह्मविण्वीशा भुक्तिमुक्तिफलप्रदाः ॥ KÆrmP_2,44.28 // सर्वेश्वराः सर्ववन्द्याः शाश्वतानन्तभोगिनः । एकमेवाक्षरं तत्त्वं पुंप्रधानेश्वरात्मकम् ॥ KÆrmP_2,44.29 // अन्याश्च शक्तयो दिव्याः सन्ति तत्र सहस्रशः । इज्यन्ते विविधैर्यज्ञैः शक्रादित्यादयो ऽमराः ॥ KÆrmP_2,44.30 // एकैकस्य सहस्राणि देहानां वै शतानि च । कथ्यन्ते चैव माहात्म्याच्छक्तिरेकैव निर्गुणाः ॥ KÆrmP_2,44.31 // तां तां शक्तिं समाधाय स्वयं देवो महेश्वरः । करोति देहान् विविधान् ग्रसते चैव लीलया ॥ KÆrmP_2,44.32 // इज्यते सर्वयज्ञेषु ब्राह्मणैर्वेदवादिभिः । सर्वकामप्रदो रुद्र इत्येषा वैदिकी श्रुतिः ॥ KÆrmP_2,44.33 // सर्वासामेव शक्तीनां ब्रह्मविष्णुमहेश्वराः । प्राधान्येन स्मृता देवाः शक्तयः परमात्मनः ॥ KÆrmP_2,44.34 // आद्यः परस्ताद् भगवान् परमात्मा सनातनः । गीयते सर्वशक्त्यात्मा शूलपाणिर्महेश्वरः ॥ KÆrmP_2,44.35 // एनमेके वदन्त्यग्निं नारायणमथापरे । इन्द्रमेके परे विश्वान् ब्रह्माणमपरे जगुः ॥ KÆrmP_2,44.36 // ब्रह्मविष्णवग्निवरुणाः सर्वे देवास्तथर्षयः । एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्तिताः ॥ KÆrmP_2,44.37 // यं यं भेदं समाश्रित्य यजन्ति परमेश्वरम् । तत् तद् रूपं समास्थाय प्रददाति फलं शिवः ॥ KÆrmP_2,44.38 // तस्मादेकतरं भेदं समाश्रित्यापि शाश्वतम् । आराधयन्महादेवं याति तत्परमं पदम् ॥ KÆrmP_2,44.39 // किन्तु देवं महादेवं सर्वशक्तिं सनातनम् । आराधयेद् वै गिरिशं सगुणं वाथ निर्गुणम् ॥ KÆrmP_2,44.40 // मया प्रोक्तो हि भवतां योगः प्रागेव निर्गुणः । आरुरुक्षुस्तु सगुणं पूजयेत् परमेश्वरम् ॥ KÆrmP_2,44.41 // पिनाकिनं त्रिनयनं जटिलं कृत्तिवाससम् । पद्मासनस्थं रुक्माभं चिन्तयेद् वैदिकी श्रुतिः ॥ KÆrmP_2,44.42 // एष योगः समुद्दिष्टः सबीजो मुनिसत्तमाः । तस्मात् सर्वान् परित्यज्य देवान् ब्रह्मपुरोगमान् । आराधयेद् विरूपाक्षमादिमध्यान्तसंस्थितम् ॥ KÆrmP_2,44.43 // भक्तियोगसमायुक्तः स्वधर्मनिरतः शुचिः । तादृशं रूपमास्थाय समायात्यन्तिकं शिवम् ॥ KÆrmP_2,44.44 // एष योगः समुद्दिष्टः सबीजो ऽत्यन्तभावने । यथाविधि प्रकुर्वाणः प्राप्नुयादैश्वरं पदम् ॥ KÆrmP_2,44.45 // अत्राप्यशक्तो ऽथ हरं विष्णुं बह्माणमर्चयेत् । अथ चेदसमर्थः स्यात् तत्रापि मुनिपुङ्गवाः । ततो वाय्वग्निशक्रादीन् पूजयेद् भक्तिसंयुतः ॥ KÆrmP_2,44.46 // ये चान्ये भावने शुद्धे प्रागुक्ते भवतामिह । अथापि कथितो योगो निर्बोजश्च सबीजकः ॥ KÆrmP_2,44.47 // ज्ञानं तदुक्तं निर्बोजं पूर्वं हि भवतां मया । विष्णुं रुद्रं विरञ्चिं च सबीजं भावयेद् बुधः । सथवाग्न्यादिकान् देवांस्तत्परः संयतेन्द्रियः ॥ KÆrmP_2,44.48 // पूजयेत् पुरुषं विष्णुं चतुर्मूर्तिधरं हरिम् । अनादिनिधनं देवं वासुदेवं सनातनम् ॥ KÆrmP_2,44.49 // नारायणं जगद्योनिमाकाशं परमं पदम् । तल्लिङ्गधारी नियतं तद्भक्तस्तदपाश्रयः । एष एव विधिर्ब्राह्मे भावने चान्तिके मतः ॥ KÆrmP_2,44.50 // इत्येतत् कथितं ज्ञानं भावनासंश्रयं परम् । इन्द्रद्युम्नाय मुनये कथितं यन्मया पुरा ॥ KÆrmP_2,44.51 // अव्यक्तात्मकमेवेदं चेतनाचेतनं जगत् । तदीश्वरः परं ब्रह्म तस्माद् ब्रह्ममयं जगत् ॥ KÆrmP_2,44.52 // सूत उवाच एतावदुक्त्वा भगवान् विरराम जनार्दनः । तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम् ॥ KÆrmP_2,44.53 // मुनय ऊचुः नमस्ते कूर्मरूपाय विष्णवे परमात्मने । नारायणाय विश्वाय वासुदेवाय ते नमः ॥ KÆrmP_2,44.54 // नमो नमस्ते कृष्णाय गोविन्दाय नमो नमः । माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च ॥ KÆrmP_2,44.55 // सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः । नमः सहस्रहस्ताय सहस्रचरणाय च ॥ KÆrmP_2,44.56 // ओं नमो ज्ञानरूपाय परमात्मस्वरूपिणे । आनन्दाय नमस्तुभ्यं मायातीताय ते नमः ॥ KÆrmP_2,44.57 // नमो gƬhaÓarÅrÃya निर्गुणाय नमो ऽस्तु ते । पुरुषाय पुराणाय सत्तामात्रस्वरूपिणे ॥ KÆrmP_2,44.58 // नमः सांख्याय योगाय केवलाय नमो ऽस्तु ते । धर्मज्ञानाधिगम्याय निष्कलाय नमो नमः ॥ KÆrmP_2,44.59 // नमोस्तु व्योमतत्त्वाय महायोगेश्वराय च । परावराणां प्रभवे वेदवेद्याय ते नमः ॥ KÆrmP_2,44.60 // नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे । नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ॥ KÆrmP_2,44.61 // नमो ऽस्तु ते वराहाय नारसिंहाय ते नमः । वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः ॥ KÆrmP_2,44.62 // नमो ऽस्तु कालरुद्राय कालरूपाय ते नमः । स्वर्गापवर्गदात्रे च नमो ऽप्रतिहतात्मने ॥ KÆrmP_2,44.63 // नमो योगाधिगम्याय योगिने योगदायिने । देवानां पतये तुभ्यं देवार्तिशमनाय ते ॥ KÆrmP_2,44.64 // भगवंस्त्वत्प्रसादेन सर्वसंसारनाशनम् । अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्नुते ॥ KÆrmP_2,44.65 // श्रुतास्तु विविधा धर्मा वंशा मन्वन्तराणि च । सर्गश्च प्रतिसर्गश्च ब्रह्माण्यस्यास्य विस्तरः ॥ KÆrmP_2,44.66 // त्वं हि सर्वजगत्साक्षी विश्वो नारायणः परः । त्रातुमर्हस्यनन्तात्मंस्त्वमेव शरणं गतिः ॥ KÆrmP_2,44.67 // सूत उवाच एतद् वः कथितं विप्रा योगमोक्षप्रदायकम् । कौर्मं पुराणमखिलं यज्जगाद गदाधरः ॥ KÆrmP_2,44.68 // अस्मिन् पुराणे लक्ष्म्यास्तु संभवः कथितः पुरा । मोहायाशेषभूतानां वासुदेवेन योजनम् ॥ KÆrmP_2,44.69 // प्रजापतीनां सर्गस्तु वर्णधर्माश्च वृत्तयः । धर्मार्थकाममोक्षाणां यथावल्लक्षणं शुभम् ॥ KÆrmP_2,44.70 // पितामहस्य विष्णोश्च महेशस्य च धीमतः । एकत्वं च पृथक्त्वं च विशेषश्चोपवर्णितः ॥ KÆrmP_2,44.71 // भक्तानां लक्षणं प्रोक्तं समाचारश्च शोभनः । वर्णाश्रमाणां कथितं यथावदिह लक्षणम् ॥ KÆrmP_2,44.72 // आदिसर्गस्ततः पश्चादण्डावरणसप्तकम् । हिरण्यगर्भसर्गश्च कीर्तितो मुनिपुङ्गवाः ॥ KÆrmP_2,44.73 // कालसंख्याप्रकथनं माहात्म्यं चेश्वरस्य च । ब्रह्मणः शयनं चाप्सु नामनिर्वचनं तथा ॥ KÆrmP_2,44.74 // वराहवपुषा भूयो भूमेरुद्धरणं पुनः । मुख्यादिसर्गकथनं मुनिसर्गस्तथापरः ॥ KÆrmP_2,44.75 // व्याख्यतो रुद्रसर्गश्च ऋषिसर्गश्च तापसः । धर्मस्य च प्रजासर्गस्तामसात् पूर्वमेव तु ॥ KÆrmP_2,44.76 // ब्रह्मविष्णुविवादः स्यादन्तर्देहप्रवेशनम् । पद्मोद्भवत्वं देवस्य मोहस्तस्य च धीमतः ॥ KÆrmP_2,44.77 // दर्शनं च महेशस्य माहात्म्यं विष्णुनेरितम् । दिव्यदृष्टिप्रदानं च ब्रह्मणः परमेष्ठिनः ॥ KÆrmP_2,44.78 // संस्तवो देवदेवस्य ब्रह्मणा परमेष्ठिना । प्रसादो गिरिशस्याथ वरदानं तथैव च ॥ KÆrmP_2,44.79 // संवादो विष्णुना सार्धं शङ्करस्य महात्मनः । वरदानं तथापूर्वमन्तर्धानं पिनाकिनः ॥ KÆrmP_2,44.80 // वधश्च कथितो विप्रा मधुकैटभयोः पुरा । अवतारो ऽथ देवस्य ब्रह्मणो नाभिपङ्कजात् ॥ KÆrmP_2,44.81 // एकीभावश्च देवस्य विष्णुना कथितस्ततः । विमोहो ब्रह्मणश्चाथ संज्ञालाभो हरेस्ततः ॥ KÆrmP_2,44.82 // तपश्चरणमाख्यातं देवदेवस्य धीमतः । प्रादुर्भावो महेशस्य ललाटात् कथितस्ततः ॥ KÆrmP_2,44.83 // रुद्राणां कथिता सृष्टिर्ब्रह्मणः प्रतिषेधनम् । भूतिश्च देवदेवस्य वरदानोपदेशकौ ॥ KÆrmP_2,44.84 // अन्तर्धानं च रुद्रस्य तपश्चर्याण्डजस्य च । दर्शनं देवदेवस्य नरनारीशरीरता ॥ KÆrmP_2,44.85 // देव्या विभागकथनं देवदेवात् पिनाकिनः । देव्यास्तु पश्चात् कथितं दक्षपुत्रीत्वमेव च ॥ KÆrmP_2,44.86 // हिमवद्दुहितृत्वं च देव्या माहात्म्यमेव च । दर्शनं दिव्यरूपस्य वैश्वरूपस्य दर्शनम् ॥ KÆrmP_2,44.87 // नाम्नां सहस्रं कथितं पित्रा हिमवता स्वयम् । उपदेशो महादेव्या वरदानं तथैव च ॥ KÆrmP_2,44.88 // भृग्वादीनां प्रजासर्गो राज्ञां वंशस्य विस्तरः । प्राचेतसत्वं दक्षस्य दक्षयज्ञविमर्दनम् ॥ KÆrmP_2,44.89 // दधीचस्य च दक्षस्य विवादः कथितस्तदा । ततश्च शापः कथितो मुनीनां मुनिपुङ्गवाः ॥ KÆrmP_2,44.90 // रुद्रागतिः प्रसादश्च अन्तर्धानं पिनाकिनः । पितामहस्योपदेशः कीर्त्यते रक्षणाय तु ॥ KÆrmP_2,44.91 // दक्षस्य च प्रजासर्गः कश्यपस्य महात्मनः । हिरण्यकशिपोर्नाशो हिरण्याक्षवधस्तथा ॥ KÆrmP_2,44.92 // ततश्च शापः कथितो देवदारुवनौकसाम् । निग्रहश्चान्धकस्याथ गाणपत्यमनुत्तमम् ॥ KÆrmP_2,44.93 // प्रह्रादनिग्रहश्चाथ बलेः संयमनं ततः । बाणस्य निग्रहश्चाथ प्रसादस्तस्य शूलिनः ॥ KÆrmP_2,44.94 // ऋषीणां वंशविस्तारो राज्ञां वंशाः प्रकीर्तिताः । वसुदेवात् ततो विष्णोरुत्पत्तिः स्वेच्छया हरेः ॥ KÆrmP_2,44.95 // दर्शनं चोपमन्योर्वै तपश्चरणमेव च । वरलाभो महादेवं दृष्ट्वा साम्बं त्रिलोचनम् ॥ KÆrmP_2,44.96 // कैलासगमनं चाथ निवासस्तत्र शार्ङ्गिणः । ततश्च कथ्यते भीतिर्द्वारिवत्या निवासिनाम् ॥ KÆrmP_2,44.97 // रक्षणं गरुडेनाथ जित्वा शत्रून् महाबलान् । नारादागमनं चैव यात्रा चैव गरुत्मतः ॥ KÆrmP_2,44.98 // ततश्च कृष्णागमनं मुनीनामागतिस्ततः । नैत्यकं वासुदेवस्य शिवलिङ्गार्चनं तथा ॥ KÆrmP_2,44.99 // मार्कण्डेयस्य च मुनेः प्रश्नः प्रोक्तस्ततः परम् । लिङ्गार्चननिमित्तं च लिङ्गस्यापि सलिङ्गिनः ॥ KÆrmP_2,44.100 // यथात्म्यकथनं चाथ लिङ्गाविर्भाव एव च । ब्रह्मविष्णोस्तथा मध्ये कीर्तितो मुनिपुङ्गवाः ॥ KÆrmP_2,44.101 // मोहस्तयोस्तु कथितो गमनं चोर्ध्वतो ऽप्यधः । संस्तवो देवदेवस्य प्रसादः परमेष्ठिनः ॥ KÆrmP_2,44.102 // अन्तर्धानं च लिङ्गस्य साम्बोत्पत्तिस्ततः परम् । कीर्तिता चानिरुद्धस्य समुत्पत्तिर्द्विजोत्तमाः ॥ KÆrmP_2,44.103 // कृष्णस्य गमने बुद्धिरृषीणामागतिस्तथा । अनुवशासितं च कृष्णेन वरदानं महात्मनः ॥ KÆrmP_2,44.104 // गमनं चैव कृष्णस्य पार्थस्यापि च दर्शनम् । कृष्णद्वैपायनस्योक्ता युगधर्माः सनातनाः ॥ KÆrmP_2,44.105 // अनुग्रहो ऽथ पार्थस्य वाराणसीगतिस्ततः । पाराशर्यस्य च मुनेर्व्यासस्याद्भुतकर्मणः ॥ KÆrmP_2,44.106 // वारणस्याश्च माहात्म्यं तीर्थानां चैव वर्णनम् । तीर्थयात्रा च व्यासस्य देव्याश्चैवाथ दर्शनम् । उद्वासनं च कथितं वरदानं तथैव च ॥ KÆrmP_2,44.107 // प्रयागस्य च माहात्म्यं क्षेत्राणामथ कीर्तिनम् । फलं च विपुलं विप्रा मार्कण्डेयस्य निर्गमः ॥ KÆrmP_2,44.108 // भुवनानां स्वरूपं च ज्योतिषां च निवेशनम् । कीर्त्यन्ते चैव वर्षाणि नदीनां चैव निर्णयः ॥ KÆrmP_2,44.109 // पर्वतानां च कथनं स्थानानि च दिवौकसाम् । द्वीपानां प्रविभागश्च श्वेतद्वीपोपवर्णनम् ॥ KÆrmP_2,44.110 // शयनं केशवस्याथ माहात्म्यं च महात्मनः । मन्वन्तराणां कथनं विष्णोर्माहात्म्यमेव च ॥ KÆrmP_2,44.111 // वेदशाखाप्रणयनं व्यासानां कथनं ततः । अवेदस्य च वेदानां कथनं मुनिपुङ्गवाः ॥ KÆrmP_2,44.112 // योगेश्वराणां च कथा शिष्याणां चाथ कीर्तनम् । गीताश्च विविधागुह्या ईश्वरस्याथ कीर्तिताः ॥ KÆrmP_2,44.113 // वर्णाश्रमाणामाचाराः प्रायश्चित्तविधिस्ततः । कपालित्वं च रुद्रस्य भिक्षाचरणमेव च ॥ KÆrmP_2,44.114 // पतिव्रतायाश्चाख्यानं तीर्थानां च विनिर्णयः । तथा मङ्कणकस्याथ निग्रहः कीर्त्यते द्विजाः ॥ KÆrmP_2,44.115 // वधश्च कथितो विप्राः कालस्य च समासतः । देवदारुवने शंभोः प्रवेशो माधवस्य च ॥ KÆrmP_2,44.116 // दर्शनं षट्कुलीयानां देवदेवस्य धीमतः । वरदानं च देवस्य नन्दिने तु प्रकीर्तितम् ॥ KÆrmP_2,44.117 // नैमित्तिकस्तु कथितः प्रतिसर्गस्ततः परम् । प्राकृतः प्रलयश्चोर्ध्वं सबीजो योग एव च ॥ KÆrmP_2,44.118 // एवं ज्ञात्वा पुराणस्य संक्षेपं कीर्तयेत् तु यः । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ KÆrmP_2,44.119 // एवमुक्त्वा श्रियं देवीमादाय पुरुषोत्तमः । संत्यज्य कूर्मसंस्थानं स्वस्थानं च जगाम ह ॥ KÆrmP_2,44.120 // देवाश्च सर्वे मुनयः स्वानि स्थानानि भेजिरे । प्रणम्य पुरुषं विष्णुं गृहीत्वा ह्यमृतं द्विजाः ॥ KÆrmP_2,44.121 // एतत् पुराणं परमं bhëitaæ कूर्मरूपिणा । साक्षाद् देवादिदेनेन विष्णुना विश्वयोनिना ॥ KÆrmP_2,44.122 // यः पठेत् सततं मर्त्यो नियमेन समाहितः । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ KÆrmP_2,44.123 // लिखित्वा चैव यो दद्याद् वैशाखे मासि सुव्रतः । विप्राय वेदविदुषे तस्य पुण्यं निबोधत ॥ KÆrmP_2,44.124 // सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः । भुक्त्वा च विपुलान्स्वर्गे भोगान्दिव्यान्सुशोभनान् ॥ KÆrmP_2,44.125 // ततः स्वर्गात् परिभ्रष्टो विप्राणां जायते कुले । पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ॥ KÆrmP_2,44.126 // पठित्वाध्यायमेवैकं सर्वपापैः प्रमुच्यते । yor'thaæ विचारयेत् सम्यक् स प्राप्नोति परं पदम् ॥ KÆrmP_2,44.127 // अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि । श्रोतव्यं च द्विजश्रेष्ठा महापातकनाशनम् ॥ KÆrmP_2,44.128 // एकतस्तु पुराणानि सेतिहासानि कृत्स्नशः । एकत्र चेदं परममेतदेवातिरिच्यते ॥ KÆrmP_2,44.129 // धर्मनैपुण्यकामानां ज्ञाननैपुण्यकामिनाम् । इदं पुराणं मुक्त्वैकं नास्त्यन्यत् साधनं परम् ॥ KÆrmP_2,44.130 // यथावदत्र भगवान् देवो नारायणो हरिः । कथ्यते हि यथा विष्णुर्न तथान्येषु सुव्रताः ॥ KÆrmP_2,44.131 // ब्राह्मी पौराणिकी चेयं संहिता पापनाशनी । अत्र तत् परमं ब्रह्म कीर्त्यते हि यथार्थतः ॥ KÆrmP_2,44.132 // तीर्थानां परमं तीर्थं तपसां च परं तपः । ज्ञानानां परमं ज्ञानं व्रतानां परमं व्रतम् ॥ KÆrmP_2,44.133 // नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ । यो ऽधीते स तु मोहात्मा स याति नरकान् बहून् ॥ KÆrmP_2,44.134 // श्राद्धे वा दैविके कार्ये श्रावणीयं द्विजातिभिः । यज्ञान्ते तु विशेषेण सर्वदोषविशोधनम् ॥ KÆrmP_2,44.135 // मुमुक्षूणामिदं शास्त्रमध्येतव्यं विशेषतः । श्रोतव्यं चाथ मन्तव्यं वेदार्थपरिबृंहणम् ॥ KÆrmP_2,44.136 // ज्ञात्वा यथावद् विप्रेन्द्रान् श्रावयेद् भक्तिसंयुतान् । सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ KÆrmP_2,44.137 // यो ऽश्रद्दधाने पुरुषे दद्याच्चाधार्मिके तथा । स प्रेत्य गत्वा निरयान् शुनां योनिं व्रजत्यधः ॥ KÆrmP_2,44.138 // नमस्कृत्वा हरिं विष्णुं जगद्योनिं सनातनम् । अध्येतव्यमिदं शास्त्रं कृष्णद्वैपायनं तथा ॥ KÆrmP_2,44.139 // इत्याज्ञा देवदेवस्य विष्णोरमिततेजसः । पाराशर्यस्य विप्रर्षेर्व्यासस्य च महात्मनः ॥ KÆrmP_2,44.140 // श्रुत्वा नारायणाद् दिव्यां नारदो भगवानृषिः । गौतमाय ददौ पूर्वं तस्माच्चैव पराशरः ॥ KÆrmP_2,44.141 // पराशरो ऽपि भगवान गङ्गाद्वारे मुनीश्वराः । मुनिभ्यः कथयामास धर्मकामार्थमोक्षदम् ॥ KÆrmP_2,44.142 // ब्रह्मणा कथितं पूर्वं सनकाय च धीमते । सनत्कुमाराय तथा सर्वपापप्रणाशनम् ॥ KÆrmP_2,44.143 // सनकाद् भगवान् साक्षाद् देवलो योगवित्तमः । अवाप्तवान् पञ्चशिखो देवलादिदमुत्तमम् ॥ KÆrmP_2,44.144 // सनत्कुमाराद् भगवान् मुनिः सत्यवतीसुतः । लेभे पुराणं परमं व्यासः सर्वार्थसंचयम् ॥ KÆrmP_2,44.145 // तस्माद् व्यासादहं श्रुत्वा भवतां पापनाशनम् । ऊचिवान् वै भवद्भिश्च दातव्यं धार्मिके जने ॥ KÆrmP_2,44.146 // तस्मै व्यासाय गुरवे सर्वज्ञाय महर्षये । पाराशर्याय शान्ताय नमो नारायणात्मने ॥ KÆrmP_2,44.147 // यस्मात् संजायते कृत्सनं यत्र चैव प्रलीयते । नमस्तस्मै सुरेशाय विष्णवे कूर्मरूपिणे ॥ KÆrmP_2,44.148 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुश्चत्वारिंशो ऽध्यायः उपरिविभागः समाप्तः इति श्रीकूर्मपुराणं समाप्तम्