Kurma-Purana, Part 1 Input by members of the Sansknet project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Therefore, word boundaries are usually not marked by blanks. These and other irregularities cannot be standardized at present. The text is not proof-read! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ कूर्मपुराणम्-1 अथ श्रीकूर्मपुराणम् पूर्वविभागः नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ KÆrmP_1,मन्ग्.1 ॥ नमस्कृत्वाप्रमेयाय विष्णवे कूर्मरूपिणे । पुराणं संप्रवक्ष्यामि यदुक्तं विश्वयोनिना ॥ KÆrmP_1,1.1 // सत्रान्ते सूतमनघं नैमिषीया महर्षयः । पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम् ॥ KÆrmP_1,1.2 // त्वया सूत महाबुद्धे भगवान् ब्रह्मवित्तमः । इतिहासपुराणार्थं व्यासः सम्यगुपासितः ॥ KÆrmP_1,1.3 // तस्य ते सर्वरोमाणि वचसा हृषितानि यत् । द्वैपायनस्य भगवांस्ततो वै रोमहर्षणः ॥ KÆrmP_1,1.4 // भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः । मुनीनां संहितां वक्तुं व्यासः पौराणिकीं पुरा ॥ KÆrmP_1,1.5 // त्वं हि स्वायंभुवे यज्ञे सुत्याहे वितते हरिः । संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तमः ॥ KÆrmP_1,1.6 // तस्माद् भवन्तं पृच्छामः पुराणं कौर्ममुत्तमम् । वक्तुमर्हसि चास्माकं पुराणार्थविशारद ॥ KÆrmP_1,1.7 // मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः । प्रणम्य मनसा प्राह गुरुं सत्यवतीसुतम् ॥ KÆrmP_1,1.8 // रोमहर्षण उवाच नमस्कृत्वा जगद्योनिं कूर्मरूपधरं हरिम् । वक्ष्ये पौराणिकीं दिव्यां कथां पापप्रणाशिनीम् ॥ KÆrmP_1,1.9 // यां श्रुत्वा पापकर्मापि गच्छेत परमां गतिम् । न नास्तिके कथां पुण्यामिमां ब्रूयात् कदाचन ॥ KÆrmP_1,1.10 // श्रद्दधानाय शान्ताय धार्मिकाय द्विजातये । इमां कथामनुब्रूयात् साक्षान्नारायणेरिताम् ॥ KÆrmP_1,1.11 // सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ KÆrmP_1,1.12 // ब्राह्मं पुराणं प्रथमं पाद्मं वैष्णवमेव च । शैवं भागवतं चैव भविष्यं नारदीयकम् ॥ KÆrmP_1,1.13 // मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च । लैङ्गं तथा च वाराहं स्कान्दं वामनमेव च ॥ KÆrmP_1,1.14 // कौर्मं मात्स्यं गारुडं च वायवीयमनन्तरम् । अष्टादशं समुद्दिष्टं ब्रह्मण्डमिति संज्ञितम् ॥ KÆrmP_1,1.15 // अन्यान्युपराणानि मुनिभिः कथितानि तु । अष्टादशपुराणानि श्रुत्वा संक्षेपतो द्विजाः ॥ KÆrmP_1,1.16 // आद्यं सनत्कुमारोक्तं नारसिहमतः परम् । तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु bhëitam ॥ KÆrmP_1,1.17 // चतुर्थं शिवधर्माख्यं sÃk«ÃnnandÅÓabhëitam / दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम् ॥ KÆrmP_1,1.18 // कापिलं मानवं चैव तथैवोशनसेरितम् । ब्रह्माण्डं वारुणं चाथ कालिकाह्वयमेव च ॥ KÆrmP_1,1.19 // माहेश्वरं तथा साम्बं सौरं सर्वार्थसंचयम् । पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥ KÆrmP_1,1.20 // इदं तु पञ्चदशमं पुराणं कौर्ममुत्तमम् । चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥ KÆrmP_1,1.21 // ब्राह्मी भगवती सौरी वैष्णवी च प्रकीर्तिताः । चतस्त्रः संहिताः पुण्या धर्मकामार्थमोक्षदाः ॥ KÆrmP_1,1.22 // इयं तु संहिता ब्राह्मी चतुर्वेदैस्तु सम्मिता । भवन्ति षट्सहस्त्राणि श्लोकानामत्र संख्यया ॥ KÆrmP_1,1.23 // यत्र धर्मार्थकामानां मोक्षस्य च मुनीश्वराः । माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः ॥ KÆrmP_1,1.24 // सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं दिव्याः पुण्याः प्रासङ्गिकीः कथाः ॥ KÆrmP_1,1.25 // ब्राह्मणाद्यैरियं धार्या धार्मिकैः शान्तमानसैः । तामहं वर्तयिष्यामि व्यासेन कथितां पुरा ॥ KÆrmP_1,1.26 // पुरामृतार्थं दैतेयदानवैः सह देवताः । मन्थानं मन्दरं कृत्वा ममन्थुः क्षीरसागरम् ॥ KÆrmP_1,1.27 // मथ्यमाने तदा तस्मिन् कूर्मरूपी जनार्दनः । बभार मन्दरं देवो देवानां हितकाम्यया ॥ KÆrmP_1,1.28 // देवाश्च तुष्टुवुर्देवं नारदाद्या महर्षयः । कूर्मरूपधरं दृष्ट्वा साक्षिणं विष्णुमव्ययम् ॥ KÆrmP_1,1.29 // तदन्तरे ऽभवद् देवी श्रीर्नारायणवल्लभा । जग्राह भगवान् विष्णुस्तामेव पुरुषोत्तमः ॥ KÆrmP_1,1.30 // तेजसा विष्णुमव्यक्तं नारदाद्या महर्षयः । मोहिताः सह शक्रेण श्रियो वचनमब्रुवन् ॥ KÆrmP_1,1.31 // भगवन् देवदेवेश नारायण जगन्मय । कैषा देवी विशालाक्षी यथावद् ब्रूहि पृच्छताम् ॥ KÆrmP_1,1.32 // श्रुत्वा तेषां तदा वाक्यं विष्णुर्दानवमर्दनः । प्रोवाच देवीं संप्रेक्ष्य नारदादीनकल्मषान् ॥ KÆrmP_1,1.33 // इयं सा परमा शक्तिर्मन्मयी ब्रह्मरूपिणी । माया मम प्रियानन्ता ययेदं मोहितं जगत् ॥ KÆrmP_1,1.34 // अनयैव जगत्सर्वं सदेवासुरमानुषम् । मोहयामि द्विजश्रेष्ठा ग्रसामि विसृजामि च ॥ KÆrmP_1,1.35 // उत्पत्तिं प्रलयं चैव भूतनामागतिं गतिम् । विज्ञायान्वीक्ष्य चात्मानं तरन्ति विपुलामिमाम् ॥ KÆrmP_1,1.36 // अस्यास्त्वंशानधिष्ठाय शक्तिमन्तो ऽभवन् द्विजाः । ब्रह्मेशानादयो देवाः सर्वशक्तिरियं मम ॥ KÆrmP_1,1.37 // सैषा सर्वजगत्सूतिः प्रकृतिस्त्रिगुणात्मिका । प्रागेव मत्तः संजाता श्रीकल्पे पद्मवासिनी ॥ KÆrmP_1,1.38 // चतुर्भुजा शङ्खचक्रपद्महस्ता शुभान्विता । कोटिसूर्यप्रतीकाशा मोहिनी सर्वदेहिनाम् ॥ KÆrmP_1,1.39 // नालं देवा न पितरो मानवा वसवो ऽपि च । मायामेतां समुत्तर्तुं ये चान्ये भुवि देहिनः ॥ KÆrmP_1,1.40 // इत्युक्तो वासुदेवेन मुनयो विष्णुमब्रुवन् । ब्रूहि त्वं पुण्डरीकाक्ष यदि कालत्रये ऽपि च । को वा तरति तां मायां दुर्जयां देवनिर्मिताम् ॥ KÆrmP_1,1.41 // अथोवाच हृषीकेशो मुनीन् मुनिगणार्चितः । अस्ति द्विजातिप्रवर इन्द्रद्युम्न इति श्रुतः ॥ KÆrmP_1,1.42 // पूर्वजन्मनि राजासावधृष्यः शङ्करादिभिः । दृष्ट्वा मां कूर्मसंस्थानं श्रुत्वा पौराणिकीं स्वयम् । संहितां मन्मुखाद् दिव्यां पुरस्कृत्य मुनीश्वरान् ॥ KÆrmP_1,1.43 // ब्रह्माणं च महादेवं देवांश्चान्यान् स्वशक्तिभिः । मच्छक्तौ संस्थितान् बुद्ध्वा मामेव शरणं गतः ॥ KÆrmP_1,1.44 // saæbhëito मया चाथ विप्रयोनिं गमिष्यसि । इन्द्रद्युम्न इति ख्यातो जातिं स्मरसि पौर्विकीम् ॥ KÆrmP_1,1.45 // सर्वेषामेव भूतानां देवानामप्यगोचरम् । वक्तव्यं यद् गुह्यतमं दास्ये ज्ञानं तवानघ । लब्ध्वा तन्मामकं ज्ञानं मामेवान्ते प्रवेक्ष्यसि ॥ KÆrmP_1,1.46 // अंशान्तरेण भूम्यां त्वं तत्र तिष्ठ सुनिर्दृतः । वैवस्वते ऽन्तरे ऽतिते कार्यार्थं मां प्रवेक्ष्यसि ॥ KÆrmP_1,1.47 // मां प्रणम्य पुरीं गत्वा पालयामास मेदिनीम् । कालधर्मं गतः कालाच्छ्वेतद्वीपे मया सह ॥ KÆrmP_1,1.48 // भुक्त्वा तान् वैष्णवान् भोगान् योगिनामप्यगोचरान् । मदाज्ञया मुनिश्रेष्ठा जज्ञे विप्रकुले पुनः ॥ KÆrmP_1,1.49 // ज्ञात्वा मां वासुदेवाख्यं यत्र द्वे निहिते ऽक्षरे । विद्याविद्ये gƬharÆpe यत्तद् ब्रह्म परं विदुः ॥ KÆrmP_1,1.50 // sor'cayÃmÃsa भूतानामाश्रयं परमेश्वरम् । व्रतोपवासनियमैर्हेमैर्ब्राह्मणतर्पणैः ॥ KÆrmP_1,1.51 // तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः । आराधयन् महादेवं योगिनां हृदि संस्थितम् ॥ KÆrmP_1,1.52 // तस्यैवं वर्तमानस्य कदाचित् परमा कला । स्वरूपं दर्शयामास दिव्यं विष्णुसमुद्भवम् ॥ KÆrmP_1,1.53 // दृष्ट्वा प्रणम्य शिरसा विष्णोर्भगवतः प्रियाम् । संस्तूय विविधैः स्तोत्रैः k­täjalirabhëata // KÆrmP_1,1.54 // इर्न्द्दयुम्न उवाच का त्वं देविविशालाक्षि विष्णुचिह्नङ्किते शुभे । याथातथ्येन वै भावं तवेदानीं ब्रवीहि मे ॥ KÆrmP_1,1.55 // तस्य तद् वाक्यमाकर्ण्य सुप्रसन्ना सुमङ्गला । हसन्ती संस्मरन् विष्णुं प्रियं ब्राह्मणमब्रवीत् ॥ KÆrmP_1,1.56 // न मां पश्यन्ति मुनयो देवाः शक्रपुरोगमाः । नारायणात्मिका चैका मायाहं तन्मया परा ॥ KÆrmP_1,1.57 // न मे नारायणाद् भेदो विद्यते हि विचारतः । तन्मयाहं परं ब्रह्म स विष्णुः परमेश्वरः ॥ KÆrmP_1,1.58 // yer'cayantÅha भूतानामाश्रयं परमेश्वरम् । ज्ञानेन कर्मयोगेन न तेषां प्रभवाम्यहम् ॥ KÆrmP_1,1.59 // तस्मादनादिनिधनं कर्मयोगपरायणः । ज्ञानेनाराधयानन्तं ततो मोक्षमवाप्स्यसि ॥ KÆrmP_1,1.60 // इत्युक्तः स मुनिश्रेष्ठ इन्द्रद्युम्नो महामतिः । प्रणम्य शिरसा देवीं präjali÷ पुनरब्रवीत् ॥ KÆrmP_1,1.61 // कथं स भगवानीशः शाश्वतो निष्कलो ऽच्युतः । ज्ञातुं हि शक्यते देवि ब्रूहि मे परमेश्वरि ॥ KÆrmP_1,1.62 // एकमुक्ताथ विप्रेण देवी कमलवासिनी । साक्षान्नारायणो ज्ञानं दास्यतीत्याह तं मुनिम् ॥ KÆrmP_1,1.63 // उभाभ्यामथ हस्ताभ्यां संस्पृश्य प्रणतं मुनिम् । स्मृत्वा परात्परं विष्णुं तत्रैवान्तरधीयत ॥ KÆrmP_1,1.64 // सो ऽपि नारायणं द्रष्टुं परमेण समाधिना । आराधयद्धृषीकेशं प्रणतार्तिप्रभञ्जनम् ॥ KÆrmP_1,1.65 // ततो बहुतिथे काले गते नारायणः स्वयम् । प्रादुरासीन्महायोगी पीतवासा जगन्मयः ॥ KÆrmP_1,1.66 // दृष्ट्वा देवं समायान्तं विष्णुमात्मानमव्ययम् । जानुभ्यामवनिं गत्वा तुष्टाव गरुडध्वजम् ॥ KÆrmP_1,1.67 // इन्द्रद्युम्न उवाच यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कुष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ॥ KÆrmP_1,1.68 // नमो ऽस्तु ते पुराणाय हरये विश्वमूर्तये । सर्गस्थितिविनाशानां हेतवे ऽनन्तशक्ये ॥ KÆrmP_1,1.69 // निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने । पुरुषाय नमस्तुभ्यं विश्वरूपाय ते नमः ॥ KÆrmP_1,1.70 // नमस्ते वासुदेवाय विष्णवे विश्वयोनये । आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ॥ KÆrmP_1,1.71 // नमस्ते निर्विकाराय निष्प्रपञ्चाय ते नमः । भेदाभेदविहीनाय नमो ऽस्त्वानन्दरूपिणे ॥ KÆrmP_1,1.72 // नमस्ताराय शान्ताय नमो ऽप्रतिहतात्मने । अनन्तमूर्तये तुभ्यममूर्ताय नमो नमः ॥ KÆrmP_1,1.73 // नमस्ते परमार्थाय मायातीताय ते नमः । नमस्ते परमेशाय ब्रह्मणे परमात्मने ॥ KÆrmP_1,1.74 // नमो ऽस्तु ते सुसूक्ष्माय महादेवाय ते नमः । नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥ KÆrmP_1,1.75 // त्वयैव सृष्टमखिलं त्वमेव परमा गतिः । त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥ KÆrmP_1,1.76 // त्वमक्षरं परं धाम चिन्मात्रं व्योम निष्कलम् । सर्वस्याधारमव्यक्तमनन्तं तमसः परम् ॥ KÆrmP_1,1.77 // प्रपश्यन्ति परात्मानं ज्ञानदीपेन केवलम् । प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम् ॥ KÆrmP_1,1.78 // एवं स्तुवन्तं भगवान् भूतात्मा भूतभावनः । उभाभ्यामथ हस्ताभ्यां पस्पर्श प्रहसन्निव ॥ KÆrmP_1,1.79 // स्पृष्टमात्रो भगवता विष्णुना मुनिपुङ्गवः । यथावत् परमं तत्त्वं ज्ञातवांस्तत्प्रसादतः ॥ KÆrmP_1,1.80 // ततः प्रहृष्टमनसा प्रणिपत्य जनार्दनम् । प्रोवाचोन्निद्रपद्माक्षं पीतवाससमच्युतम् ॥ KÆrmP_1,1.81 // त्वत्प्रसादादसंदिग्धमुत्पन्नं पुरुषोत्तम । ज्ञानं ब्रह्मैकविषयं परमानन्दसिद्धिदम् ॥ KÆrmP_1,1.82 // नमो भगवते तुभ्यं वासुदेवाय वेधसे । किं करिष्यामि योगेश तन्मे वद जगन्मय ॥ KÆrmP_1,1.83 // श्रुत्वा नारायणो वाक्यमिन्द्रद्युम्नस्य माधवः । उवाच सस्मितं वाक्यमशेषजगतो हितम् ॥ KÆrmP_1,1.84 // श्रीभगवानुवाच वर्णाश्रमाचारवतां पुंसां देवो महेश्वरः । ज्ञानेन भक्तियोगेन पूजनीयो न चान्यथा ॥ KÆrmP_1,1.85 // विज्ञाय तत्परं तत्त्वं विभूतिं कार्यकारणम् । प्रवृतिं चापि मे ज्ञात्वा मोक्षार्थोश्वरमर्चयेत् ॥ KÆrmP_1,1.86 // सर्वसङ्गान् परित्यज्य ज्ञात्वा मायामयं जगत् । अद्वैतं भावयात्मानं द्रक्ष्यसे परमेश्वरम् ॥ KÆrmP_1,1.87 // त्रिविधा भावना ब्रह्मन् प्रोच्यमाना निबोध मे । एका मद्विषया तत्र द्वितीया व्यक्तसंश्रया । अन्या च भावना ब्राह्मी विज्ञेया सा गुणातिगा ॥ KÆrmP_1,1.88 // आसामन्यतमां चाथ भावनां भावयेद् बुधः । अशक्तः संश्रयेदाद्यामित्येषा वैदिकी श्रुतिः ॥ KÆrmP_1,1.89 // तस्मात् सर्वप्रयत्नेन तन्निष्ठस्तत्परायणः । समाराधय विश्वेशं ततो मोक्षमवाप्स्यसि ॥ KÆrmP_1,1.90 // इन्द्रद्युम्न उवाच किं तत् परतरं तत्त्वं का विभूतिर्जनार्दन । किं कार्यं कारणं कस्त्वं प्रवृत्तिश्चापि का तव ॥ KÆrmP_1,1.91 // परात्परतरं तत्त्वं परं ब्रह्मैकमव्ययम् । नित्यानन्दं स्वयञ्ज्योतिरक्षरं तमसः परम् ॥ KÆrmP_1,1.92 // ऐश्वर्यं तस्य यन्नित्यं विभूतिरिति गीयते । कार्यं जगदथाव्यक्तं कारणं शुद्धमक्षरम् ॥ KÆrmP_1,1.93 // अहं हि सर्वभूतानामन्तर्यामीश्वरः परः । सर्गस्थित्यन्तकर्तृत्वं प्रवृत्तिर्मम गीयते ॥ KÆrmP_1,1.94 // एतद् विज्ञाय भावेन यथावदखिलं द्विज । ततस्त्वं कर्मयोगेन शाश्वतं सम्यगर्चय ॥ KÆrmP_1,1.95 // इन्द्रद्युम्न उवाच के ते वर्णाश्रमाचारा यैः समाराध्यते परः । ज्ञानं च कीदृशं दिव्यं भावनात्रयसंस्थितम् ॥ KÆrmP_1,1.96 // कथं सृष्टमिदं पूर्वं कथं संह्रियते पुनः । कियत्यः सृष्टयो लोके वंशा मन्वन्तराणि च । कानि तेषां प्रमाणानि पावनानि व्रतानि च ॥ KÆrmP_1,1.97 // तीर्थान्यर्कादिसंस्थानं पृथिव्यायामविस्तरे । कति द्वीपाः समुद्राश्च पर्वताश्च नदीनदाः । ब्रूहि मे पुण्डरीकाक्ष यथावदधुनाखिलम् ॥ KÆrmP_1,1.98 // श्रीकूर्म उवाच एवमुक्तो ऽथ तेनाहं भक्तानुग्रहकाम्यया । यथावदखिलं सर्वमवोचं मुनिपुङ्गवाः ॥ KÆrmP_1,1.99 // व्याख्यायाशेषमेवेदं यत्पृष्टो ऽहं द्विजेन तु । अनुगृह्य च तं विप्रं तत्रैवान्तर्हितो ऽभवम् ॥ KÆrmP_1,1.100 // सो ऽपि तेन विधानेन मदुक्तेन द्विजोत्तमः । आराधयामास परं भावपूतः समाहितः ॥ KÆrmP_1,1.101 // त्यक्त्वा पुत्रादिषु स्नेहं निर्द्वन्द्वो निष्परिग्रहः । संन्यस्य सर्वकर्माणि परं वैराग्यमाश्रितः ॥ KÆrmP_1,1.102 // आत्मन्यात्मानमन्वीक्ष्य स्वात्मन्येवाखिलं जगत् । संप्राप्य भावनामन्त्यां ब्राह्मीमक्षरपूर्विकाम् ॥ KÆrmP_1,1.103 // अवाप परमं योगं येनैकं परिपश्यति । यं विनिद्रा जितश्वासाः काङ्क्षन्ते मोक्षकाङ्क्षिणः ॥ KÆrmP_1,1.104 // ततः कदाचिद् योगीन्द्रो ब्रह्माणं द्रष्टुमव्ययम् । जगामादित्यनिर्देशान्मानसोत्तरपर्वतम् । आकाशेनैव विप्रेन्द्रो योगैश्वर्यप्रभावतः ॥ KÆrmP_1,1.105 // विमानं सूर्यसंकाशं प्राधुर्भूतमनुत्तमम् । अन्वगच्छन् देवगणा गन्धर्वाप्सरसां गणाः । दृष्ट्वान्ये पथि योगीन्द्रं सिद्धा ब्रह्मर्षयो ययुः ॥ KÆrmP_1,1.106 // ततः स गत्वा तु गिरिं विवेश सुरवन्दितम् । स्थानं तद्योगिभिर्जुष्टं यत्रास्ते परमः पुमान् ॥ KÆrmP_1,1.107 // संप्राप्य परमं स्थानं सूर्यायुतसमप्रभम् । विवेश चान्तर्भवनं देवानां च दुरासदम् ॥ KÆrmP_1,1.108 // विचिन्तयामास परं शरण्यं सर्वदेहिनाम् । अनादिनिधनं देवं देवदेवं पितामहम् ॥ KÆrmP_1,1.109 // ततः प्रादुरभूत् तस्मिन् प्रकाशः परमात्मनः । तन्मध्ये पुरुषं पूर्वमपश्यत् परमं पदम् ॥ KÆrmP_1,1.110 // महान्तं तेजसो राशिमगम्यं ब्रह्मविद्विषाम् । चतुर्मुखमुदाराङ्गमर्चिभिरुपशोभितम् ॥ KÆrmP_1,1.111 // सो ऽपि योगिनमन्वीक्ष्य प्रणमन्तमुपस्थितम् । प्रत्युद्गम्य स्वयं देवो विश्वात्मा परिषस्वजे ॥ KÆrmP_1,1.112 // परिष्वक्तस्य देवेन द्विजेन्द्रस्याथ देहतः । निर्गत्य महती ज्योत्स्ना विवेशादित्यमण्डलम् । ऋग्यजुः सामसंज्ञं तत् पवित्रममलं पदम् ॥ KÆrmP_1,1.113 // हिरण्यगर्भो भगवान् यत्रास्ते हव्यकव्यभुक् । द्वारं तद् योगिनामाद्यं वेदान्तेषु प्रतिष्ठितम् । ब्रह्मतेजोमयं श्रीमन्निष्ठा चैव मनीषिणाम् ॥ KÆrmP_1,1.114 // दृष्टमात्रो भगवतात ब्रह्मणार्चिर्मयो मुनिः । अपश्यदैश्वरं तेजः शान्तं सर्वत्रगं शिवम् ॥ KÆrmP_1,1.115 // स्वात्मानमक्षरं व्योमतद् विष्णोः परमं पदम् । आनन्दमचलं ब्रह्म स्थानं तत्पारमेश्वरम् ॥ KÆrmP_1,1.116 // सर्वभूतात्मभूतः स परमैश्वर्यमास्थितः । प्राप्तवानात्मनो धाम यत्तन्मोक्षाख्यमव्ययम् ॥ KÆrmP_1,1.117 // तस्मात् सर्वप्रयत्नेन वर्णाश्रमविधौ स्थितः । समाश्रित्यान्तिमं भावं मायां लक्ष्मीं तरेद् बुधः ॥ KÆrmP_1,1.118 // सूत उवाच व्याहृता हरिणा त्वेवं नारादाद्या महर्षयः । शक्रेण सहिताः सर्वे पप्रच्छुर्गरुडध्वजम् ॥ KÆrmP_1,1.119 // ऋषय ऊचुः देवदेव हृषीकेश नाथ नारायणामल । तद् वदाशेषमस्माकं यदुक्तं भवता पुरा ॥ KÆrmP_1,1.120 // इन्द्रद्युम्नाय विप्रया ज्ञानं धर्मादिगोचरम् । शुश्रूषुश्चाप्ययं शक्रः सखा तव जगन्मय ॥ KÆrmP_1,1.121 // ततः स भगवान् विष्णुः कूर्मरूपी जनार्दनः । रसातलगतो देवो नारदाद्यैर्महर्षिभिः ॥ KÆrmP_1,1.122 // पृष्टः प्रोवाच सकलं पुराणं कौर्ममुत्तमम् । सन्निधौ देवराजस्य तद् वक्ष्ये भवतामहम् ॥ KÆrmP_1,1.123 // धन्यं यशस्यामायुष्यं पुण्यं मोक्षप्रदं नृणाम् । पुराणश्रवणं विप्राः कथनं च विशेषतः ॥ KÆrmP_1,1.124 // श्रुत्वा चाध्यायमेवैकं सर्वपापैः प्रमुच्यते । उपाख्यानमथैकं वा ब्रह्मलोके महीयते ॥ KÆrmP_1,1.125 // इदं पुराणं परमं कौर्मं कूर्मस्वरूपिणा । उक्तं देवाधिदेवेन श्रद्धातव्यं द्विजातिभिः ॥ KÆrmP_1,1.126 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे प्रथमो ऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच शृणुध्वमृषयः सर्वे यत्पृष्टो ऽहं जगद्धितम् । वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय bhëitam ॥ KÆrmP_1,2.1 // भूतैर्भव्यैर्भविष्यद्भिश्चरितैरुपबृंहितम् । पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम् ॥ KÆrmP_1,2.2 // अहं नारायणो देवः पूर्वमासं न मे परम् । उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः ॥ KÆrmP_1,2.3 // चिन्तयामि पुनः सृष्टिं निशान्ते प्रतिबुध्य तु । ततो मे सहसोत्पन्नः प्रसादो मुनिपुङ्गवा ॥ KÆrmP_1,2.4 // चतुर्मुखस्ततो जातो ब्रह्मा लोकपितामहः । तदन्तरे ऽभवत् क्रोधः कस्माच्चित् कारणात् तदा ॥ KÆrmP_1,2.5 // आत्मनो मुनिशार्दूलास्तत्र देवो महेश्वरः । रुद्रः क्रोधात्मजो जज्ञे शूलपाणिस्त्रिलोचनः । तेजसा सूर्यसंकाशस्त्रैलोक्यं संहरन्निव ॥ KÆrmP_1,2.6 // ततः श्रीरभवद् देवि कमलायतलोचना । सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम् ॥ KÆrmP_1,2.7 // शुचिस्मिता सुप्रसन्ना मङ्गला महिमास्पदा । दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता ॥ KÆrmP_1,2.8 // नारायणी महामाया मूलप्रकृतिरव्यया । स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत् ॥ KÆrmP_1,2.9 // तां दृष्टवा भगवान् ब्रह्मा मामुवाच जगत्पतिः । मोहायाशेषभूतानां नियोजय सुरूपिणीम् । येनेयं विपुला सृष्टिर्वर्धते मम माधव ॥ KÆrmP_1,2.10 // तथोक्तो ऽहं श्रियं देवीमब्रुवं प्रहसन्निव । देवीदमखिलं विश्वं सदेवासुरमानुषम् । मोहयित्वा ममादेशात् संसारे विनिपातय ॥ KÆrmP_1,2.11 // ज्ञानयोगरतान् दान्तान् ब्रह्मिष्ठान् ब्रह्मवादिनः । अक्रोधनान् सत्यपरान् दूरतः परिवर्जय ॥ KÆrmP_1,2.12 // ध्यायिनो निर्ममान् शान्तान् धार्मिकान् वेदपारगान् । जापिनस्तापसान् विप्रान् दूरतः परिवर्जय ॥ KÆrmP_1,2.13 // वेदवेदान्तविज्ञानसंछिन्नाशेषसंशयान् । महायज्ञपरान् विप्रान् दूरतः परिवर्जय ॥ KÆrmP_1,2.14 // ये यजन्ति जपैर्हेमैर्देवदेवं महेश्वरम् । स्वाध्यायेनेज्यया दूरात् तान् प्रयत्नेन वर्जय ॥ KÆrmP_1,2.15 // भक्तियोगसमायुक्तानीश्वरार्पितमानसान् । प्राणायामादिषु रतान् दूरात् परिहरामलान् ॥ KÆrmP_1,2.16 // प्रणवासक्तमनसो रुद्रजप्यपरायणान् । अथर्वशिरसो ऽध्येतृन् धर्मज्ञान् परिवर्जय ॥ KÆrmP_1,2.17 // बहुनात्र किमुक्तेन स्वधर्मपरिपालकान् । ईश्वराराधनरतान् मन्नियोगान्न मोहय ॥ KÆrmP_1,2.18 // एवं मया महामाया प्रेरिता हरिवल्लभा । यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत् ॥ KÆrmP_1,2.19 // श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् । अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत् ॥ KÆrmP_1,2.20 // ततो ऽसृजत् स भगवान् ब्रह्मा लोकपितामहः । चराचराणि भूतानि यथापूर्वं ममाज्ञया ॥ KÆrmP_1,2.21 // परीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् । दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया ॥ KÆrmP_1,2.22 // नवैते ब्रह्मणः पुत्रा ब्रह्माणो ब्राह्मणोत्तमाः । ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः ॥ KÆrmP_1,2.23 // ससर्ज ब्राह्मणान् वक्त्रात् क्षत्रियांश्च भुजाद् विभुः । वैश्यानूरुद्वयाद् देवः पादार्छूद्रान् पितामहः ॥ KÆrmP_1,2.24 // यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्जं ससर्ज ह । गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ ॥ KÆrmP_1,2.25 // ऋचो यजूंषि सामानि तथैवाथर्वणानि च । ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया ॥ KÆrmP_1,2.26 // अनादिनिधना दिव्या वागुत्सृष्टा स्वयंभुवा । आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः ॥ KÆrmP_1,2.27 // अतो ऽन्यानितु शास्त्राणिपृथिव्यांयानिकानिचित् । न तेषु रमते धीरः pëaï¬Å तेन जायते ॥ KÆrmP_1,2.28 // वेदार्थवित्तमैः कार्यं यत्स्मृतं मुनिभिः पुरा । स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः ॥ KÆrmP_1,2.29 // या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः ॥ KÆrmP_1,2.30 // पूर्वकल्पे प्रजा जाताः सर्वबादाविवर्जिताः । शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा ॥ KÆrmP_1,2.31 // ततः कालवशात् तासां रागद्वेषादिको ऽभवत् । अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः ॥ KÆrmP_1,2.32 // ततः सा सहजा सिद्धिस्तासां नातीव जायते । रजोमात्रात्मिकास्तासां सिद्धयो ऽन्यास्तदाभवन् ॥ KÆrmP_1,2.33 // तासु क्षीणास्वशेषासु कालयोगेन ताः पुनः । वार्तोपायं पुनश्चक्रुर्हस्तसिद्धिं च कर्मजाम् । ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत् ॥ KÆrmP_1,2.34 // स्वायंभुवो मनुः पूर्वं धर्मान् प्रोवाच धर्मदृक् । साक्षात् प्रजापतेर्मूर्तिर्निसृष्टा ब्रह्मणा द्विजाः । भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे ॥ KÆrmP_1,2.35 // यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहम् । अध्यापनं चाध्ययनं ष कर्माणि द्विजोत्तमाः ॥ KÆrmP_1,2.36 // दानमध्ययनं यज्ञो धर्मः क्षत्रियवैश्ययोः । दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते ॥ KÆrmP_1,2.37 // शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् । कारुकर्म तथाजीवः पाकयज्ञो ऽपि धर्मतः ॥ KÆrmP_1,2.38 // ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् । गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम् ॥ KÆrmP_1,2.39 // अग्नयो ऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् । गृहस्थस्य समासेन धर्मो ऽयं मुनिपुङ्गवाः ॥ KÆrmP_1,2.40 // होमो मूलफलाशित्वं स्वाध्यायस्तप एव च । संविभागो यथान्यायं धर्मो ऽयं वनवासिनाम् ॥ KÆrmP_1,2.41 // भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः । सम्यग्ज्ञानं च वैराग्यं धर्मो ऽयं भिक्षुके मतः ॥ KÆrmP_1,2.42 // भिक्षाचर्या च शुश्रूषा गुरोः स्वाध्याय एव च । सन्ध्याकर्माग्निकार्यं च धर्मो ऽयं ब्रह्मचारिणाम् ॥ KÆrmP_1,2.43 // ब्रह्मचारिवनस्थानां भिक्षुकाणां द्विजोत्तमाः । साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः ॥ KÆrmP_1,2.44 // ऋतुकालाभिगामित्वं स्वदारेषु न चान्यतः । पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ KÆrmP_1,2.45 // आगर्भसंभवादाद्यात् कार्यं तेनाप्रमादतः । अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते ॥ KÆrmP_1,2.46 // वेदाभ्यासो ऽन्वहं शक्त्या श्राद्धं चातिथिपूजनम् । गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा ॥ KÆrmP_1,2.47 // वैवाह्ममग्निमिन्धीत सायं प्रातर्यथाविधि । देशान्तरगतो वाथ मृतपत्नीक एव वा ॥ KÆrmP_1,2.48 // त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते । अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी ॥ KÆrmP_1,2.49 // ऐकाश्रम्यं गृहस्थस्य त्रयाणां श्रुतिदर्शनात् । तस्माद् गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम् ॥ KÆrmP_1,2.50 // परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ॥ KÆrmP_1,2.51 // धर्मात् संजायते ह्यर्थो धर्मात् कामो ऽभिजायते । धर्म एवापवर्गाय तस्माद् धर्मं समाश्रयेत् ॥ KÆrmP_1,2.52 // धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः । सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ॥ KÆrmP_1,2.53 // ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ KÆrmP_1,2.54 // यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौ । इह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते ॥ KÆrmP_1,2.55 // धर्मात् संजायते मोक्षो ह्यर्थात् कामो ऽभिजायते । एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम् ॥ KÆrmP_1,2.56 // य एवं वेद धर्मार्थकाममोक्षस्य मानवः । माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते ॥ KÆrmP_1,2.57 // तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् । धर्मात् संजायते सर्वमित्याहुर्ब्रह्मवादिनः ॥ KÆrmP_1,2.58 // धर्मेण धार्यते सर्वं जगत् स्थावरजङ्गमम् । अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः ॥ KÆrmP_1,2.59 // कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः । तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ॥ KÆrmP_1,2.60 // प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । ज्ञानपूर्वं निवृत्तं स्यात् प्रवृत्तं यदतो ऽन्यथा ॥ KÆrmP_1,2.61 // निवृत्तं सेवमानस्तु याति तत् परमं पदम् । तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत् पुनः ॥ KÆrmP_1,2.62 // क्षमा दमो दया दानमलोभस्त्याग एव च । आर्जवं चानसूया च तीर्थानुसरणं तथा ॥ KÆrmP_1,2.63 // सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः । देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ॥ KÆrmP_1,2.64 // आहिंसा प्रियवादित्वमपैशुन्यमकल्कता । सामासिकमिमं धर्मं चातुर्वर्ण्ये ऽब्रवीन्मनुः ॥ KÆrmP_1,2.65 // प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् ॥ KÆrmP_1,2.66 // वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् । गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम् ॥ KÆrmP_1,2.67 // अष्टाशीतिसहस्त्राणामृषीणामूर्ध्वरेतसाम् । स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ KÆrmP_1,2.68 // सप्तर्षोणां तु यत्स्थानं स्मृतं तद् वै वनौकसाम् । प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयंभुवा ॥ KÆrmP_1,2.69 // यतीनां यतचित्तानां न्यासिनामूर्ध्वरेतसाम् । हैरण्यगर्भं तत् स्थानं यस्मान्नावर्तते पुनः ॥ KÆrmP_1,2.70 // योगिनाममृतं स्थानं व्योमाख्यं परमाक्षरम् । आनन्दमैश्वरं धाम सा këÂhà सा परागतिः ॥ KÆrmP_1,2.71 // ऋषच ऊचुः भगवन् देवतारिघ्न हिरण्याक्षनिषूदन । चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते ॥ KÆrmP_1,2.72 // श्रीकूर्म ऊवाच सर्वकर्माणि संन्यस्य समाधिमचलं श्रितः । य आस्ते निश्चलो योगी स संन्यासी न पञ्चमः ॥ KÆrmP_1,2.73 // सर्वेषामाश्रमाणां तु द्वैविध्यं श्रुतदर्शितम् । ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥ KÆrmP_1,2.74 // यो ऽधीत्यविधिवद्वेदान् गृहस्थाश्रममाव्रजेत् । उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ KÆrmP_1,2.75 // उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् । कुटुम्बभरणे यत्तः साधको ऽसौ गृही भवेत् ॥ KÆrmP_1,2.76 // ऋणानित्रीण्यपाकृत्यत्यक्त्वा भार्याधनादिकम् । एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥ KÆrmP_1,2.77 // तपस्तप्यति यो ऽरण्ये यजेद् देवान् जुहोति च । स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥ KÆrmP_1,2.78 // तपसा कर्षितो ऽत्यर्थं यस्तु ध्यानपरो भवेत् । सांन्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ KÆrmP_1,2.79 // योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः । ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥ KÆrmP_1,2.80 // यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः । सम्यग् दर्शनसंपन्नः स योगी भिक्षुरुच्यते ॥ KÆrmP_1,2.81 // ज्ञानसंन्यासिनः केचिद् वेदसंन्यासिनो ऽपरे । कर्मसन्यासिनः केचित् त्रिविधाः परामेष्ठिकाः ॥ KÆrmP_1,2.82 // योगी च त्रिविधो ज्ञेयो भौतिकः सांख्य एव च । तृतीयोत्याश्रमी प्रोक्ती योगमुत्तममास्थितः ॥ KÆrmP_1,2.83 // प्रथमा भावना पूर्वे सांख्ये त्वक्षरभावना । तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥ KÆrmP_1,2.84 // तस्मादेतद् विजानीध्वमाश्रमाणां चतुष्टयम् । सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते ॥ KÆrmP_1,2.85 // एवं वर्णाश्रमान् सृष्ट्वा देवदेवो निरञ्जनः । दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः ॥ KÆrmP_1,2.86 // ब्रह्मणो वचनात् पुत्रा दक्षाद्या मुनिसत्तमाः । असृजन्त प्रजाः सर्वा देवमानुषपूर्विकाः ॥ KÆrmP_1,2.87 // इत्येष भगवान् ब्रह्मा स्त्रष्ट्वत्वे स व्यवस्थितः । अहं वै पालयामीदं संहरिष्यति शूलभृत् ॥ KÆrmP_1,2.88 // तिस्त्रस्तु मूर्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः । रजः सत्त्वतमोयोगात् परस्य परमात्मनः ॥ KÆrmP_1,2.89 // अनोयन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः । अन्योन्यं प्रणताश्चैव लीलया परमेश्वराः ॥ KÆrmP_1,2.90 // ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना । तिस्त्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः ॥ KÆrmP_1,2.91 // प्रवर्तते मय्यजस्त्रमाद्या चाक्षरभावना । द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना ॥ KÆrmP_1,2.92 // अहं चैव महादेवो न भिन्नौ परमार्थतः । विभज्यस्वेच्छयात्मानं सो ऽन्यर्यामीश्वरः स्थितः ॥ KÆrmP_1,2.93 // त्रैलोक्यमखिलं स्त्रष्टुं सदेवासुरमानुषम् । पुरुषः परतो ऽव्यक्ताद् ब्रह्मत्वं समुपागमत् ॥ KÆrmP_1,2.94 // तस्माद् ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः । एकस्यैव स्मृतास्तिस्त्रस्तनूः कार्यवशात् प्रभोः ॥ KÆrmP_1,2.95 // तस्मात् सर्वप्रयत्नेन वन्द्याः पूज्याः प्रयत्नतः । यदीच्छेदचिरात् स्थानं यत्तन्मोक्षाख्यमव्ययम् ॥ KÆrmP_1,2.96 // वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः । पूजयेद् भावयुक्तेन यावज्जीवं प्रतिज्ञया ॥ KÆrmP_1,2.97 // चतुर्णामाश्रमाणां तु प्रोक्तो ऽयं विधिवद्द्विजाः । आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः ॥ KÆrmP_1,2.98 // तल्लिङ्गधारी सततं तद्भक्तजनवत्सलः । ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः ॥ KÆrmP_1,2.99 // सर्वेषामेव भक्तानां शंभोर्लिङ्गमनुत्तमम् । सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम् ॥ KÆrmP_1,2.100 // यस्तु नारायणं देवं प्रपन्नः परमं पदम् । धारयेत् सर्वदा शूलं ललाटे गन्धवारिभिः ॥ KÆrmP_1,2.101 // प्रपन्ना ये जगद्बीजं ब्रह्माणं परमेष्ठिनम् । तेषां ललाटे तिलकं धारणीयं तु सर्वदा ॥ KÆrmP_1,2.102 // यो ऽसावनादिर्भूतादिः कालात्मासौ धृतो भवेत् । उपर्यधो भावयोगात् त्रिपुण्ड्रस्य तु धारणात् ॥ KÆrmP_1,2.103 // यत्तत् प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् । धृतं त्रिशूलधरणाद् भवत्येव न संशयः ॥ KÆrmP_1,2.104 // ब्रह्मतेजोमयं शुक्लं यदेतन् मण्डलं रवेः । भवत्येव धृतं स्थानमैश्वरं तिलके कृते ॥ KÆrmP_1,2.105 // तस्मात् कार्यं त्रिशूलाङ्कं तथा च तिलकं शुभम् । त्रियायुषं च भक्तानां त्रयाणां विधिपूर्वकम् ॥ KÆrmP_1,2.106 // यजेत जुहुयादग्नौ जपेद् दद्याज्जितेन्द्रियः । शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित् ॥ KÆrmP_1,2.107 // एवं परिचरेद् देवान् यावज्जीवं समाहितः । तेषां संस्थानमचलं सो ऽचिरादधिगच्छति ॥ KÆrmP_1,2.108 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वितीयो ऽध्यायः _____________________________________________________________ ऋषय ऊचुः वर्णा भगवतोद्दिष्टाश्चत्वारो ऽप्याश्रमास्तथा । इदानीं क्रममस्माकमाश्रमाणां वद प्रभो ॥ KÆrmP_1,3.1 // श्रीकूर्म उवाच ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । क्रमेणैवाश्रमाः प्रोक्ताः कारणादन्यथा भवेत् ॥ KÆrmP_1,3.2 // उत्पन्नज्ञानविज्ञानो वैराग्यं परमं गतः । प्रव्रजेद् ब्रह्मचर्यात् तु यदिच्छेत् परमां गतिम् ॥ KÆrmP_1,3.3 // दारानाहृत्य विधिवदन्यथा विविधैर्मखैः । यजेदुत्पादयेत् पुत्रान् विरक्तो यदि संन्यसेत् ॥ KÆrmP_1,3.4 // अनिष्ट्वा विधिवद् यज्ञैरनुत्पाद्य तथात्मजम् । नगार्हस्थ्यं गृहीत्यक्त्वा संन्यसेद् बुद्धिमान् द्विजः ॥ KÆrmP_1,3.5 // अथ वैराग्यवेगेन स्थातुं नोत्सहते गृहे । तत्रैव संन्यसेद् विद्वाननिष्ट्वापि द्विजोत्तमः ॥ KÆrmP_1,3.6 // अन्यथा विविधैर्यज्ञैरिष्ट्वा वनमथाक्षयेत् । तपस्तप्त्वा तपोयोगाद् विरक्तः संन्यसेद् यदि ॥ KÆrmP_1,3.7 // वानप्रस्थाश्रमं गत्वा न गृहं प्रविशेत् पुनः । न संन्यासी वनं चाथ ब्रह्माचर्यं न साधकः ॥ KÆrmP_1,3.8 // प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा द्विजः । प्रव्रजेत गृही विद्वान् वनाद् वा श्रुतिचोदनात् ॥ KÆrmP_1,3.9 // प्रकर्तुमसमर्थो ऽपि जुहोतियजतिक्रियाः । अन्धः पङ्गुर्दरिद्रो वा विरक्तः संन्यसेद् द्विजः ॥ KÆrmP_1,3.10 // सर्वेषामेव वैराग्यं संन्यासाय विधीयते । पतत्येवाविरक्तो यः संन्यासं कर्तुमिच्छति ॥ KÆrmP_1,3.11 // एकस्मिन्नथवा सम्यग् वर्तेतामरणं द्विजः । श्रद्धावनाश्रमे युक्तः सो ऽमृतत्वाय कल्पते ॥ KÆrmP_1,3.12 // न्यायागतधनः शान्तो ब्रह्मविद्यापरायणः । स्वधर्मपालको नित्यं सो ऽमृतत्वाय कल्पते ॥ KÆrmP_1,3.13 // ब्रह्मण्याधाय क्रमाणि निःसङ्गः कामवर्जितः । प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम् ॥ KÆrmP_1,3.14 // ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ KÆrmP_1,3.15 // नाहं कर्ता सर्वमेतद् ब्रह्मैव कुरुते तथा । एतद् ब्रह्मार्पणं प्रोक्तमृषिभिः तत्त्वदर्शिभिः ॥ KÆrmP_1,3.16 // प्रीणातु भगवानीशः कर्मणानेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥ KÆrmP_1,3.17 // यद्वा फलानां संन्यासं प्रकुर्यात् परमेश्वरे । कर्मणामेतदप्याहुः ब्रह्मार्पणमनुत्तमम् ॥ KÆrmP_1,3.18 // कार्यमित्येव यत्कर्म नियतं सङ्गवर्जितम् । क्रियते विदुषा कर्म तद्भवेदपि मोक्षदम् ॥ KÆrmP_1,3.19 // अन्यथा यदि कर्माणि कुर्यान्नित्यमपि द्विजः । अकृत्वा फलसंन्यासं बध्यते तत्फलेन तु ॥ KÆrmP_1,3.20 // तस्मात् सर्वप्रयत्नेन त्यक्त्वा कर्माश्रितं फलम् । अविद्वानपि कुर्वोत कर्माप्नोत्यचिरात् पदम् ॥ KÆrmP_1,3.21 // कर्मणा क्षीयते पापमैहिकं पौर्विकं तथा । मनः प्रसादमन्वेति ब्रह्म विज्ञायते ततः ॥ KÆrmP_1,3.22 // कर्मणा सहिताज्ज्ञानात् सम्यग् योगो ऽबिजायते । ज्ञानं च कर्मसहितं जायते दोषवर्जितम् ॥ KÆrmP_1,3.23 // तस्मात् सर्वप्रयत्नेन तत्र तत्राश्रमे रतः । कर्माणीश्वरतुष्ट्यर्थं कुर्यान्नैष्कर्म्यमाप्नुयात् ॥ KÆrmP_1,3.24 // संप्राप्य परमं ज्ञानं नैष्कर्म्यं तत्प्रसादतः । एकाकी निर्ममः शान्तो जीवन्नेव विमुच्यते ॥ KÆrmP_1,3.25 // वीक्षते परमात्मानं परं ब्रह्म महेश्वरम् । नित्यानन्दं निराभासं तस्मिन्नेव लयं व्रजेत् ॥ KÆrmP_1,3.26 // तस्मात् सेवेत सततं कर्मयोगं प्रसन्नधीः । तृप्तये परमेशस्य तत् पदं याति शाश्वतम् ॥ KÆrmP_1,3.27 // एतद् वः सथितं सर्वं चातुराश्रम्यमुत्तमम् । न ह्येतत् समतिक्रम्य सिद्धिं विन्दति मानवः ॥ KÆrmP_1,3.28 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे तृतीयो ऽध्यायः _____________________________________________________________ सूत उवाच श्रुत्वाऽश्रमविधिं कृत्सनमृषयो हृष्टमानसाः । नमस्कृत्य हृषीकेशं पुनर्वचनमब्रुवन् ॥ KÆrmP_1,4.1 // मुनय ऊचुः bhëitaæ भवता सर्वं चातुराश्रम्यमुत्तमम् । इदानीं श्रोतुमिच्छामो यथा संभवते जगत् ॥ KÆrmP_1,4.2 // कुतः सर्वमिदं जातं कस्मिंश्च लयमेष्यति । नियन्ता कश्च सर्वेषां वदस्व पुरुषोत्तम ॥ KÆrmP_1,4.3 // श्रुत्वा नारायणो वाक्यमृषीणां कूर्मरूपधृक् । प्राह गम्भीरया वाचा भूतानां प्रभवाप्ययौ ॥ KÆrmP_1,4.4 // श्रीकूर्म उवाच महेश्वरः परो ऽव्यक्तश्चतुर्व्यूहः सनातनः । अनन्तश्चाप्रमेयश्च नियन्ता विश्वतोमुखः ॥ KÆrmP_1,4.5 // अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् । प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ KÆrmP_1,4.6 // गन्धवर्णरसैर्हेनं शब्दस्पर्शविवर्जितम् । अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ॥ KÆrmP_1,4.7 // जगद्योनिर्महाभूतं परं ब्रह्म सनातनम् । विग्रहः सर्वभूतानामात्मनाधिष्ठितं महत् ॥ KÆrmP_1,4.8 // अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् । असांप्रतमविज्ञेयं ब्रह्माग्रे समवर्तत ॥ KÆrmP_1,4.9 // गुणसाम्ये तदा तस्मिन् पुरुषे चात्मनि स्थिते । प्राकृतः प्रलयो ज्ञेयो यावद् विश्वसमुद्भवः ॥ KÆrmP_1,4.10 // ब्राह्मी रात्रिरियं प्रोक्ता अहः सृष्टिरुदाहृता । अहर्न विद्यते तस्य न रात्रिर्ह्युपचारतः ॥ KÆrmP_1,4.11 // निशान्ते प्रतिबुद्धो ऽसौ जगदादिरनादिमान् । सर्वभूतमयो ऽव्यक्तो ह्यन्तर्यामीश्वरः परः ॥ KÆrmP_1,4.12 // प्रकृतिं पुरुषं चैव प्रविश्याशु महेश्वरः । क्षोभयामास योगेन परेण परमेश्वरः ॥ KÆrmP_1,4.13 // यथा मदो नरस्त्रीणां यथा वा माधवो ऽनिलः । अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान् ॥ KÆrmP_1,4.14 // स एव क्षोभको विप्राः क्षोभ्यश्च परमेश्वरः । स संकोचविकासाभ्यां प्रधानत्वे ऽपि च स्थितः ॥ KÆrmP_1,4.15 // प्रधानात् क्षोभ्यमाणाच्च तथा पुंसः पुरातनात् । प्रादुरासीन्महद् बीजं प्रधानपुरुषात्मकम् ॥ KÆrmP_1,4.16 // महानात्मा मतिर्ब्रह्मा प्रबुद्धिः ख्यातिरीश्वरः । प्रज्ञाधृतिः स्मृतिः संविदेतस्मादिति तत् स्मृतम् ॥ KÆrmP_1,4.17 // वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधो ऽयमहङ्कारो महतः संबभूव ह ॥ KÆrmP_1,4.18 // अहङ्कारो ऽबिमानश्च कर्ता मन्ता च स स्मृतः । आत्मा च पुद्गलो जीवो यतः सर्वाः प्रवृत्तयः ॥ KÆrmP_1,4.19 // पञ्चभूतान्यहङ्कारात् तन्मात्राणि च जज्ञिरे । इन्द्रियाणि तथा देवाः सर्वं तस्यात्मजं जगत् ॥ KÆrmP_1,4.20 // मनस्त्वव्यक्तजं प्रोक्तं विकारः प्रथमः स्मृतः । येनासौ जायते कर्ता भूतादींश्चानुपश्यति ॥ KÆrmP_1,4.21 // वैकारिकादहङ्कारात् सर्गो वैकारिको ऽभवत् । तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश ॥ KÆrmP_1,4.22 // एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् । भूततन्मात्रसर्गो ऽयं भूतादेरभवन् प्रजाः ॥ KÆrmP_1,4.23 // भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह । आकाशं शुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥ KÆrmP_1,4.24 // आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह । वायुरुत्पद्यते तस्मात् तस्य स्पर्शो गुणो मतः ॥ KÆrmP_1,4.25 // वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ KÆrmP_1,4.26 // ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह । संभवन्ति ततो ऽम्भांसि रसाधाराणि तानि तु ॥ KÆrmP_1,4.27 // आपश्चापि विकुर्वन्त्यो गन्धमात्रं ससर्जिरे । संघातो जायते तस्मात् तस्य गन्धो गुणो मतः ॥ KÆrmP_1,4.28 // आकाशं शब्दमात्रं यत् स्पर्शमात्रं समावृणोत् । द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मको ऽभवत् ॥ KÆrmP_1,4.29 // रूपं तथैवाविशतः शब्दस्पर्शौ गुणावुभौ । त्रिगुणः स्यात् ततो वह्निः स शब्दस्पर्शरूपवान् ॥ KÆrmP_1,4.30 // शब्द स्पर्शश्च रूपं च रसमात्रं समाविशन् । तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥ KÆrmP_1,4.31 // शब्दः स्पर्शश्च रूपं च रसो गन्धं समाविशन् । तसमात् पञ्चगुणा भूमिः स्थूला भूतेषु शब्द्यते ॥ KÆrmP_1,4.32 // शान्ता घोराश्च mƬhÃÓca विशेषास्तेन ते स्मृताः । परस्परानुप्रवेशाद् धारयन्ति परस्परम् ॥ KÆrmP_1,4.33 // एते सप्त महात्मानो ह्यन्योन्यस्य समाश्रयात् । नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ॥ KÆrmP_1,4.34 // पुरुषाधिष्ठितात्वाच्च अव्यक्तानुग्रहेण च । महादादयो विशेषान्ता ह्मण्डमुत्पादयन्ति ते ॥ KÆrmP_1,4.35 // एककालसमुत्पन्नं जलबुद्बुदवच्च तत् । विशेषेभ्यो ऽण्डमभवद् बृहत् तदुदकेशयम् ॥ KÆrmP_1,4.36 // तस्मिन् कार्यस्य करणं संसिद्धिः परमेष्ठिनः । प्राकृते ऽण्डे विवृत्तः स क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ KÆrmP_1,4.37 // स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ KÆrmP_1,4.38 // यमाहुः पुरुषं हंसं प्रधानात् परतः स्थितम् । हिरण्यगर्भं कपिलं छन्दोमूर्ति सनातनम् ॥ KÆrmP_1,4.39 // मेरुरुल्बमभूत् तस्य जरायुश्चापि पर्वताः । गर्भोदकं समुद्राश्च तस्यासन् परमात्मनः ॥ KÆrmP_1,4.40 // तस्मिन्नण्डे ऽभवद् विश्वं सदेवासुरमानुषम् । चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ KÆrmP_1,4.41 // अद्भिर्दशगुणाभिश्च बाह्यतो ऽण्डं समावृतम् । आपो दशगुणेनैव तेजसा बाह्यतो वृताः ॥ KÆrmP_1,4.42 // तेजो दशगुणेनैव बाह्यतो वायुनावृतम् । आकाशेनावृतो वायुः खं तु भूतादिनावृतम् ॥ KÆrmP_1,4.43 // भूतादिर्महता तद्वदव्यक्तेनावृतो महान् । एते लोका महात्मनः सर्वतत्त्वाभिमानिनः ॥ KÆrmP_1,4.44 // वसन्ति तत्र पुरुषास्तदात्मानो व्यवस्थिताः । ईश्वरा योगधर्माणो ये चान्ये तत्त्वचिन्तकाः ॥ KÆrmP_1,4.45 // सर्वज्ञाः शान्तरजसो नित्यं मुदितमानसाः । एतैरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ॥ KÆrmP_1,4.46 // एतावच्छक्यते वक्तुं मायैषा गहना द्विजाः । एतत् प्राधानिकं कार्यं यन्मया बीजमीरितम् । प्रजापतेः परा मूर्तिरितीयं वैदिकी श्रुतिः ॥ KÆrmP_1,4.47 // ब्रह्माण्डमेतत् सकलं सप्तलोकतलान्वितम् । द्वितीयं तस्य देवस्य शरीरं परमेष्ठिनः ॥ KÆrmP_1,4.48 // हिरण्यगर्भो भगवान् ब्रह्मा वै कनकाण्डजः । तृतीयं भगवद्रूपं प्राहुर्वेदार्थवेदिनः ॥ KÆrmP_1,4.49 // रजोगुणमयं चान्यद् रूपं तस्यैव धीमतः । चतुर्मुखः स भगवान् जगत्सृष्टौ प्रवर्तते ॥ KÆrmP_1,4.50 // सृष्टं च पाति सकलं विश्वात्मा विश्वतोमुखः । सत्त्वं गुणमुपाश्रित्य विष्णुर्विश्वेश्वरः स्वयम् ॥ KÆrmP_1,4.51 // अन्तकाले स्वयं देवः सर्वात्मा परमेश्वरः । तमोगुणं समाश्रित्य रुद्रः संहरते जगत् ॥ KÆrmP_1,4.52 // एको ऽपि सन्महादेवस्त्रिधासौ समवस्थितः । सर्गरक्षालयगुणैर्निर्गुणो ऽपि निरञ्जनः । एकधा स द्विधा चैव त्रिधा च बहुधा पुनः ॥ KÆrmP_1,4.53 // योगेश्वरः शरीराणि करोति विकरोति च । नानाकृतिक्रियारूपनामवन्ति स्वलीलया ॥ KÆrmP_1,4.54 // हिताय चैव भक्तानां स एव ग्रसते पुनः । त्रिधा विभज्य चात्मानं त्रैकाल्ये संप्रवर्तते । सृजते ग्रसते चैव वीक्षते च विशेषतः ॥ KÆrmP_1,4.55 // यस्मात् सृष्ट्वानुगृह्णाति ग्रसते च पुनः प्रजाः । गुणात्मकत्वात् त्रैकाल्ये तस्मादेकः स उच्यते ॥ KÆrmP_1,4.56 // अग्रे हिरण्यगर्भः स प्रादुर्भूतः सनातनः । आदित्वादादिदेवो ऽसौ अजातत्वादजः स्मृतः ॥ KÆrmP_1,4.57 // पातियस्मात् प्रजाः सर्वाः प्रजापतिरिति स्मृतः । देवेषु च महादेवो माहदेव इति स्मृतः ॥ KÆrmP_1,4.58 // बृहत्त्वाच्च स्मृतो ब्रह्मा परत्वात् परमेश्वरः । वशित्वादप्यवश्यत्वादीश्वरः paribhëita÷ ॥ KÆrmP_1,4.59 // ऋषिः सर्वत्रगत्वेन हरिः सर्वहरो यतः । अनुत्पादाच्च पूर्वत्वात् स्वयंभूरिति स स्मृतः ॥ KÆrmP_1,4.60 // नराणामयनो यस्मात् तेन नारायणः स्मृतः । हरः संसारहरणाद् विभुत्वाद् विष्णुरुच्यते ॥ KÆrmP_1,4.61 // भगवान् सर्वविज्ञानादवनादोमिति स्मृतः । सर्वज्ञः सर्वविज्ञानात् सर्वः सर्वमयो यतः ॥ KÆrmP_1,4.62 // शिवः स निर्मलो यस्माद् विभुः सर्वगतो यतः । तारणात् सर्वदुः खानां तारकः परिगीयते ॥ KÆrmP_1,4.63 // बहुनात्र किमुक्तेन सर्वं ब्रह्ममयं जगत् । अनेकभेदभिन्नस्तु krŬate परमेश्वरः ॥ KÆrmP_1,4.64 // इत्येष प्राकृतः सर्गः संक्षेपात् कथितो मया । अबुद्धिपूर्वको विप्रा ब्राह्मीं सृष्टिं निबोधत ॥ KÆrmP_1,4.65 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वंविभागे चतुर्थो ऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच स्वयंभुवो विवृत्तस्य कालसंख्या द्विजोत्तमाः । न शक्यते समाख्यातुं बहुवर्षैरपि स्वयम् ॥ KÆrmP_1,5.1 // कालसंख्या समासेन परार्धद्वयकल्पिता । स एव स्यात् परः कालः तदन्ते प्रतिसृज्यते ॥ KÆrmP_1,5.2 // निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् । तत् पराख्यं तदर्धं च परार्धमभिदीयते ॥ KÆrmP_1,5.3 // këÂhà पञ्चदश ख्याता निमेषा द्विजसत्तमाः । këÂhÃstriæÓat कला त्रिंशत् कला मौहूर्तिकी गतिः ॥ KÆrmP_1,5.4 // तावत्संख्यैरहोरात्रं मुहूर्तैर्मानुषं स्मृतम् । अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥ KÆrmP_1,5.5 // तैः षड्भिरयनं वर्षं द्वे ऽयने दक्षिणोत्तरे । अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥ KÆrmP_1,5.6 // दिव्यैर्वर्षसहस्त्रैस्तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिः तद्विभागं निबोधत ॥ KÆrmP_1,5.7 // चत्वार्याहुः सहस्त्राणि वर्षाणां तत्कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च कृतस्य तु ॥ KÆrmP_1,5.8 // त्रिशती द्विशती सन्ध्या तथा चैकशती क्रमात् । अंशकं षट्शतं तस्मात् कृसन्ध्यांशकं विना ॥ KÆrmP_1,5.9 // त्रिद्व्येकसाहस्त्रमतो विना सन्ध्यांशकेन तु । त्रेताद्वापरतिष्याणां कालज्ञाने प्रकीर्तितम् ॥ KÆrmP_1,5.10 // एतद् द्वादशसाहस्त्रं साधिकं परिकल्पितम् । तदेकसप्ततिगुणं मनोरन्तरमुच्यते ॥ KÆrmP_1,5.11 // ब्रह्मणो दिवसे विप्रा मनवः स्युश्चतुर्दश । स्वायंभुवादयः सर्वे ततः सावर्णिकादयः ॥ KÆrmP_1,5.12 // तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता । पूर्णं युगसहस्त्रं वै परिपाल्या नरेश्वरैः ॥ KÆrmP_1,5.13 // मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि न संदेहः कल्पं कल्पेन चैव हि ॥ KÆrmP_1,5.14 // ब्राह्ममेकमहः कल्पस्तावती रात्रिरिष्यते । चतुर्युगसहस्त्रं तु कल्पमाहुर्मनीषिणः ॥ KÆrmP_1,5.15 // त्रीणि कल्पशतानि स्युः तथा षष्टिर्द्विजोत्तमाः । ब्रह्मणः कथितं वर्षं पराख्यं तच्छतं विदुः ॥ KÆrmP_1,5.16 // तस्यान्ते सर्वतत्त्वानां स्वहेतौ प्रकृतौ लयः । तेनायं प्रोच्यते सद्भिः प्राकृतः प्रतिसंचरः ॥ KÆrmP_1,5.17 // ब्रह्मनारायणेशानां त्रयाणां प्रकृतौ लयः । प्रोच्यते कालयोगेन पुनरेव च संभवः ॥ KÆrmP_1,5.18 // एवं ब्रह्मा च भूतानि वासुदेवो ऽपि शङ्करः । कालेनैव तु सृज्यन्ते स एव ग्रसते पुनः ॥ KÆrmP_1,5.19 // अनादिरेष भगवान् कालो ऽनन्तो ऽजरो ऽमरः । सर्वगत्वात् स्वतन्त्रत्वात् सर्वात्मासौ महेश्वरः ॥ KÆrmP_1,5.20 // ब्रह्माणो बहवो रुद्रा ह्यन्ये नारायणादयः । एको हि भगवानीशः कालः कविरिति श्रुति ॥ KÆrmP_1,5.21 // एकमत्र व्यतीतं तु परार्धं ब्रह्मणो द्विजाः । सांप्रतं वर्तते तद्वत् तस्य कल्पो ऽयमष्टमः ॥ KÆrmP_1,5.22 // यो ऽतीतः सप्तमः कल्पः पाद्म इत्युच्यते बुधैः । वाराहो वर्तते कल्पः तस्य वक्ष्यामि विस्तरम् ॥ KÆrmP_1,5.23 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चमो ऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच आसीदेकार्णवं घोरमविभागं तमोमयम् । शान्तवातादिकं सर्वं न प्रज्ञायत किञ्चन ॥ KÆrmP_1,6.1 // एकार्णवे तदा तस्मिन् नष्टे स्थावरजङ्गमे । तदा समभवद् ब्रह्मा सहस्त्राक्षः सहस्त्रपात् ॥ KÆrmP_1,6.2 // सहस्त्रशीर्षा पुरुषो रुक्मवर्णस्त्वतीन्द्रियः । ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा ॥ KÆrmP_1,6.3 // इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ॥ KÆrmP_1,6.4 // आपो नारा इति प्रोक्ता नाम्ना पूर्वमिति श्रुतिः । अयनं तस्य ता यस्मात् तेन नारायणः स्मृतः ॥ KÆrmP_1,6.5 // तुल्यं युगसहस्त्रस्य नैशं कालमुपास्य सः । शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ॥ KÆrmP_1,6.6 // ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम् । अनुमानात् तदुद्धारं कर्तुकामः प्रजापतिः ॥ KÆrmP_1,6.7 // jalakrŬÃsu रुचिरं वाराहं रुपमास्थितः । अधृष्यं मनसाप्यन्यैर्वाङ्मयं ब्रह्मसंज्ञितम् ॥ KÆrmP_1,6.8 // पृथिव्युद्धरणार्थाय प्रविश्य च रसातलम् । दंष्ट्रयाभ्युज्जहारैनामात्माधारो धराधरः ॥ KÆrmP_1,6.9 // दृष्ट्वा दंष्ट्राग्रविन्यस्तां पृथिवीं प्रथितपौरुषम् । अस्तुवञ्जनलोकस्थाः सिद्धा ब्रह्मर्षयो हरिम् ॥ KÆrmP_1,6.10 // ऋषय ऊचुः नमस्ते देवदेवाय ब्रह्मणे परमेष्ठिने । पुरुषाय पुराणाय शाश्वताय जयाय च ॥ KÆrmP_1,6.11 // नमः स्वयंभुवे तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने । नमो हिरण्यगर्भाय वेधसे परमात्मने ॥ KÆrmP_1,6.12 // नमस्ते वासुदेवाय विष्णवे विश्वयोनये । नारायणाय देवाय देवानां हितकारिणे ॥ KÆrmP_1,6.13 // नमो ऽस्तु ते चतुर्वक्त्रे शार्ङ्गचक्रासिधारिणे । सर्वभूतात्मभूताय कूटस्थाय नमो नमः ॥ KÆrmP_1,6.14 // नमो वेदरहस्याय नमस्ते वेदयोनये । नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ॥ KÆrmP_1,6.15 // नमो ऽस्त्वानन्दरूपाय साक्षिणे जगतां नमः । अनन्तायाप्रमेयाय कार्याय करणाय च ॥ KÆrmP_1,6.16 // नमस्ते पञ्चबूताय पञ्चभूतात्मने नमः । नमो मूलप्रकृतये मायारूपाय ते नमः ॥ KÆrmP_1,6.17 // नमो ऽस्तु ते वराहाय नमस्ते मत्स्यरूपिणे । नमो योगाधिगम्याय नमः सकर्षणाय ते ॥ KÆrmP_1,6.18 // नमस्त्रिमूर्तये तुभ्यं त्रिधाम्ने दिव्यतेजसे । नमः सिद्धाय पूज्याय गुणत्रयविभाविने ॥ KÆrmP_1,6.19 // तमो ऽस्त्वादित्यवर्णाय नमस्ते पद्मयोनये । नमो ऽमूर्ताय मूर्ताय माधवाय नमो नमः ॥ KÆrmP_1,6.20 // त्वयैव सृष्टमखिलं त्वय्येव लयमेष्यति । पालयैतज्जगत् सर्वं त्राता त्वं शरणं गति ॥ KÆrmP_1,6.21 // इत्थं स भगवान् विष्णुः सनकाद्यैरभिष्टुतः । प्रसादमकरोत् तेषां वराहवपुरीश्वरः ॥ KÆrmP_1,6.22 // ततः संस्थानमानीय पृथिवीं पृथिवीपतिः । मुमोच रूपं मनसा धारयित्वा प्रिजापतिः ॥ KÆrmP_1,6.23 // तस्योपरि जलौघस्य महती नौरिव स्थिता । विततत्वाच्च देहस्य न मही याति संप्लवम् ॥ KÆrmP_1,6.24 // पृथिवीं तु समीकृत्य पृथिव्यां सो ऽचिनोद् गिरीन् । प्राक्सर्गदग्धानखिलांस्ततः सर्गे ऽदधन्मनः ॥ KÆrmP_1,6.25 // इति श्रीकूर्मपुराणे षटसाहस्त्र्यां संहितायां पूर्वविभागे षष्ठो ऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा । अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥ KÆrmP_1,7.1 // तमो मोहो महामोहस्तामिस्त्रश्चान्धसंज्ञितः । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ KÆrmP_1,7.2 // पञ्चधावस्थितः सर्गो ध्यायतः सो ऽभिमानिनः । संवृतस्तमसा चैव बीजकम्भुवनावृतः ॥ KÆrmP_1,7.3 // वर्हिरन्तश्चाप्रकाशः स्तब्धो निः संज्ञ एव च । मुक्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः ॥ KÆrmP_1,7.4 // तं दृष्ट्वासाधकं सर्गममन्यदपरं प्रभुः । तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतो ऽभ्यवर्तत ॥ KÆrmP_1,7.5 // यस्मात् तिर्यक् प्रवृत्तः स तिर्यक्स्त्रोतस्ततः स्मृतः । पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः ॥ KÆrmP_1,7.6 // तमप्यसाधकं ज्ञात्वा सर्गमन्यं ससर्ज ह । ऊर्ध्वस्त्रोत इति प्रोक्तो देवसर्गस्तु सात्त्विकः ॥ KÆrmP_1,7.7 // ते सुखप्रतिबहुला बहिरन्तश्च नावृताः । प्रकाशा बहिरन्तश्च स्वभावाद् देवसंज्ञिताः ॥ KÆrmP_1,7.8 // ततो ऽबिधायायतस्तस्य सत्याभिध्यायिनस्तदा । प्रादुरासीत् तदाव्यक्तादर्वाक्स्त्रोतस्तु साधकः ॥ KÆrmP_1,7.9 // ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः । दुः खोत्कटाः सत्त्वयुता मनुष्याः परिकीर्तिता ॥ KÆrmP_1,7.10 // तं दृष्ट्वा चापरं सर्गममन्यद् भगवानजः । तस्याभिध्यायतः सर्गं सर्गो भूतादिको ऽभवत् ॥ KÆrmP_1,7.11 // ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः । खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः । इत्येते पञ्च कथिताः सर्गा वै द्विजपुङ्गवाः ॥ KÆrmP_1,7.12 // प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः । तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥ KÆrmP_1,7.13 // वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः । इत्येष प्राकृतः सर्गः संभूतो ऽबुद्धिपूर्वकः ॥ KÆrmP_1,7.14 // मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः । तिर्यक्स्त्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः ॥ KÆrmP_1,7.15 // तथोर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः । tator'vÃkstrotasÃæ सर्गः सप्तमः स तु मानुषः ॥ KÆrmP_1,7.16 // अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः । नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे ॥ KÆrmP_1,7.17 // प्राकृतास्तु त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः । बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्या मुनिपुङ्गवाः ॥ KÆrmP_1,7.18 // अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् । सनकं सनातनं चैव तथैव च सनन्दनम् । ऋभुं सनात्कुमारं च पूर्वमेव प्रजापतिः ॥ KÆrmP_1,7.19 // पञ्चैते योगिनो विप्राः परं वैराग्यमास्थिताः । ईश्वरासक्तमनसो न सृष्टौ दधिरे मतिम् ॥ KÆrmP_1,7.20 // तेष्वेवं निरपेक्षेषु लोकसृष्टौ प्रजापतिः । मुमोह मायया सद्यो मायिनः परमेष्ठिनः ॥ KÆrmP_1,7.21 // तं बोधयामास सुतं जगन्मायो महामुनिः । नारायणो महायोगी योगिचित्तानुरञ्जनः ॥ KÆrmP_1,7.22 // बोधितस्तेन विश्वात्मा तताप परमं तपः । स तप्यमानो भगवान् न किञ्चित् प्रतिपद्यत ॥ KÆrmP_1,7.23 // ततो दीर्घेण कालेन दुखात् क्रोधो व्यजायत । क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रु बिन्दवः ॥ KÆrmP_1,7.24 // भ्रुकुटीकुटिलात् तस्य ललाटात् परमेश्वरः । समुत्पन्नो महादेवः शरण्यो नीललोहितः ॥ KÆrmP_1,7.25 // स एव भगवानीशस्तेजोराशिः सनातनः । यं प्रपश्यन्ति विद्वांसः स्वात्मस्थं परमेश्वरम् ॥ KÆrmP_1,7.26 // ओङ्कारं समनुस्मृत्य प्रणम्य च k­täjali÷ / ताम भगवान् ब्रह्मा सृजेमा विविधाः प्रजाः ॥ KÆrmP_1,7.27 // निशम्य भगवान् वाक्यं शङ्करो धर्मवाहनः । स्वात्मना सद्शान् रुद्रान् ससर्ज मनसा शिवः । कपर्दिनो निरातङ्कांस्त्रिनेत्रान् नीललोहितान् ॥ KÆrmP_1,7.28 // तं प्राह भगवान् ब्रह्मा जन्ममृत्युयुताः प्रजाः । सृजेति सो ऽब्रवीदीशो नाहं मृत्युजरान्विताः । प्रजाः स्त्रक्ष्ये जगन्नाथ सृज त्वमशुभाः प्रजाः ॥ KÆrmP_1,7.29 // निवार्य च तदा रुद्रं ससर्ज कमलोद्भवः । स्थानाभिमानिनः सर्वान् गदतस्तान् निबोधत ॥ KÆrmP_1,7.30 // अपो ऽग्निरन्तरिक्षं च द्यौर्वायुः पृथिवी तथा । नद्यः समुद्राः शैलाश्च वृक्षा वीरुध एव च ॥ KÆrmP_1,7.31 // लवाः këÂhÃ÷ कलाश्चैव मुहूर्ता दिवसाः क्षपाः । अर्धमासाश्च मासाश्च अयनाब्दयुगादयः ॥ KÆrmP_1,7.32 // स्थानाबिमानिनः सृष्ट्वा साधकानसृजत् पुनः । मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् । दक्षमत्रिं वसिष्ठं च धर्मं संकल्पमेव च ॥ KÆrmP_1,7.33 // प्राणाद् ब्रह्मासृजद् दक्षं चक्षुषश्च मरीचिनम् । शिरसो ऽङ्गिरसं देवो हृदयाद् भृगुमेव च ॥ KÆrmP_1,7.34 // श्रोत्राभ्यामत्रिनामानं धर्मं च व्यवसायतः । संकल्पं चैव संकल्पात् सर्वलोकपितामहः ॥ KÆrmP_1,7.35 // पुलस्त्यं च तथोदानाद् व्यनाच्च पुलहं मुनिम् । अपानात् क्रतुमव्यग्रं समानाच्च वसिष्ठकम् ॥ KÆrmP_1,7.36 // इत्येते ब्रह्मणा सृष्टाः साधका गृहमेधिनः । आस्थाय मानवं रूपं धर्मस्तैः संप्रवर्तितः ॥ KÆrmP_1,7.37 // ततो देवासुरपितृन् मनुष्यांश्च चतुष्टयम् । सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥ KÆrmP_1,7.38 // युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत् प्रजापतेः । ततो ऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः ॥ KÆrmP_1,7.39 // उत्ससर्जासुरान् सृष्ट्वा तां तनुं पुरुषोत्तमः । सा चोत्सृष्टा तनुस्तेन सद्यो रात्रिरजायत । सा तमोबहुला यस्मात् प्रजास्तस्यांस्वपन्त्यतः ॥ KÆrmP_1,7.40 // सत्त्वमात्रत्मिकां देवस्तनुमन्यामगृह्णत । ततो ऽस्य मुखतो देवा दीव्यतः संप्रजज्ञिरे ॥ KÆrmP_1,7.41 // त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद् दिनम् । तस्मादहो धर्मयुक्ता देवताः समुपासते ॥ KÆrmP_1,7.42 // सत्त्वमात्रात्मिकामेव ततो ऽन्यां जगृहे तनुम् । पितृवन्मन्यमानस्य पितरः संप्रजज्ञिरे ॥ KÆrmP_1,7.43 // उत्ससर्ज पितृन् सृष्ट्वा ततस्तामपि विश्वसृक् । सापविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत ॥ KÆrmP_1,7.44 // तस्मादहर्देवतानां रात्रिः स्याद् देवविद्विषाम् । तयोर्मध्ये पितॄणां तु मूर्तिः सन्ध्या गरीयसी ॥ KÆrmP_1,7.45 // तस्माद् देवासुराः सर्वे मनवो मानवास्तथा । उपासते तदा युक्ता रात्र्यह्नोर्मध्यमां तनुम् ॥ KÆrmP_1,7.46 // रजोमात्रात्मिकां ब्रह्मा तनुमन्यामगृह्णत । ततो ऽस्य जज्ञिरे पुत्रा मनुष्या रजसावृताः ॥ KÆrmP_1,7.47 // तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः । ज्योत्स्त्रा सा चाभवद्विप्राः प्राक्सन्ध्या याबिधीयते ॥ KÆrmP_1,7.48 // ततः स भगवान् ब्रह्मा संप्राप्य द्विजपुङ्गवाः । मूर्ति तमोरजः प्रायां पुनरेवाभ्ययूयुजत् ॥ KÆrmP_1,7.49 // अन्धकारे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे । पुत्रास्तमोरजः प्राया बलिनस्ते निशाचराः ॥ KÆrmP_1,7.50 // सर्पा यक्षास्तथा बूता गन्धर्वाः संप्रजज्ञिरे । रजस्तमोभ्यामाविष्टांस्ततो ऽन्यानसृजत् प्रभुः ॥ KÆrmP_1,7.51 // वयांसि वयसः सृष्ट्वा अवयो वक्षसो ऽसृजत् । मुखतो ऽजान् ससर्जान्यान् उदराद्गाश्चनिर्ममे ॥ KÆrmP_1,7.52 // padbhyäcÃÓvÃn समातङ्गान् रासभान् गवयान् मृगान् । उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्यांश्व जातयः । औपध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥ KÆrmP_1,7.53 // गायत्रं च ऋचं चैव त्रिवृत्साम रथन्तरम् । अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ KÆrmP_1,7.54 // यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा । बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥ KÆrmP_1,7.55 // सामानि जागतं छन्दस्तोमं सप्तदशं तथा । वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥ KÆrmP_1,7.56 // एकविशमथर्वाणमाप्तोर्यामाणमेव च । अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥ KÆrmP_1,7.57 // उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे । ब्रह्मणो हि प्रजासर्गं सृजतस्तु प्रजापतेः ॥ KÆrmP_1,7.58 // सृष्ट्वा चतुष्टयं सर्गं देवर्षिपितृमानुषम् । ततो ऽसृजच्च भूतानि स्थावराणि चराणि च ॥ KÆrmP_1,7.59 // यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसः शुभाः । नरकिन्नररक्षांसि वयः पुशुमृगोरगान् । अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥ KÆrmP_1,7.60 // तेषां ये यानि कर्माणि प्राक्सृष्टौ प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥ KÆrmP_1,7.61 // हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते ॥ KÆrmP_1,7.62 // महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु । विनियोगं च भूतानां धातैव विदधात् स्वयम् ॥ KÆrmP_1,7.63 // नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ॥ KÆrmP_1,7.64 // आर्षाणि चैव नामानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ॥ KÆrmP_1,7.65 // यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ KÆrmP_1,7.66 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तमो ऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच एवं भूतानि सृष्टानि स्थावराणि चराणि च । यदा चास्य प्रजाः सृष्टा न व्यवर्धन्त धीमतः ॥ KÆrmP_1,8.1 // तमोमात्रावृतो ब्रह्मा तदाशोचत दुः खितः । ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ KÆrmP_1,8.2 // अथात्मनि समद्राक्षीत् तमोमात्रां नियामिकाम् । रजः सत्त्वं च संवृत्य वर्तमानां स्वधर्मतः ॥ KÆrmP_1,8.3 // तमस्तद् व्यनुदत् पश्चात् रजः सत्त्वेन संयुतः । तत् तमः प्रतिनुन्नं वै मिथुनं समजायत ॥ KÆrmP_1,8.4 // अधर्माचरणो विप्रा हिंसा चाशुभलक्षणा । स्वां तनुं स ततो ब्रह्मा तामपोहत भास्वराम् ॥ KÆrmP_1,8.5 // द्विधाकरोत् पुनर्देहमर्धेन पुरुषो ऽभवत् । अर्धेन नारी पुरुषो विराजमसृजत् प्रभुः ॥ KÆrmP_1,8.6 // नारीं च शतरूपाख्यां योगिनीं ससृजे शुभाम् । सा दिवं पृथिवीं चैव महम्ना व्याप्य संस्थिता ॥ KÆrmP_1,8.7 // योगैश्वर्यबलोपेता ज्ञानविज्ञानसंयुता । यो ऽभवत् पुरुषात् पुत्रो virìavyaktajanmana÷ // KÆrmP_1,8.8 // स्वायंभुवो मनुर्देवः सो ऽभवत् पुरुषो मुनिः । सा देवी शतरूपाख्या तपः कृत्वा सुदुश्चरम् ॥ KÆrmP_1,8.9 // भर्तारं ब्रह्मणः पुत्रं मनुमेवानुपद्यत । तस्माच्च शतरूपा सा पुत्रद्वयमसूयत ॥ KÆrmP_1,8.10 // प्रियव्रतोत्तानपादौ कन्याद्वयमनुत्तमम् । तयोः प्रसूतिं दक्षाय मनुः कन्यां ददौ पुनः ॥ KÆrmP_1,8.11 // प्रजापतिरथाकूतिं मानसो जगृहे रुचिः । आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् । यज्ञश्च दक्षिणा चैव याभ्यां संवर्धितं जगत् ॥ KÆrmP_1,8.12 // यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे । यामा इति समाक्यता देवाः स्वायंभुवे ऽन्तरे ॥ KÆrmP_1,8.13 // प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिं तथा । ससर्ज कन्या नामानि तासां सम्यम् निबोधत ॥ KÆrmP_1,8.14 // श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जावपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ KÆrmP_1,8.15 // पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः शुभाः । ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ KÆrmP_1,8.16 // ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा । संततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ KÆrmP_1,8.17 // भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः । पुलस्त्यः पुलहश्चैव क्रतुः परमधर्मवित् ॥ KÆrmP_1,8.18 // अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् । ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ॥ KÆrmP_1,8.19 // श्रद्धाया आत्मजः कामो दर्पो लक्ष्मीसुतः स्मृतः । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ॥ KÆrmP_1,8.20 // पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा । क्रियायाश्चाभवत् पुत्रो दण्डः समय एव च ॥ KÆrmP_1,8.21 // बुद्ध्या बोधः सुतस्तद्वदप्रमादो व्यजायत । लज्जाया विनयः पुत्रो वपुषो व्यवसायकः ॥ KÆrmP_1,8.22 // क्षेमः शान्तिसुतश्चापि सुखं सिद्धिरजायत । यशः कीर्तिसुतस्तद्वदित्येते धर्मसूनवः ॥ KÆrmP_1,8.23 // कामस्य हर्षः पुत्रो ऽभूद् देवानन्दो व्यजायत । इत्येष वै सुखोदर्कः सर्गो धर्मस्य कीर्तितः ॥ KÆrmP_1,8.24 // जज्ञे हिंसा त्वधर्माद् वै निकृतिं चानृतं सुतम् । निकृत्यनृतयोर्जज्ञे भयं नरक एव च ॥ KÆrmP_1,8.25 // माया च वेदना चैव मिथुनं त्विदमेतयोः । भयाज्जज्ञे ऽथ वै माया मृत्युं भूतापहारिणम् ॥ KÆrmP_1,8.26 // वेदना च सुतं चापि दुः खं जज्ञे ऽथ रौरवात् । मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे ॥ KÆrmP_1,8.27 // दुः खोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः । नैषां भार्यास्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः ॥ KÆrmP_1,8.28 // इत्येष तामसः सर्गो जज्ञे धर्मनियामकः । संक्षेपेण मया प्रोक्ता विसृष्टिर्मुनिपुङ्गवा ॥ KÆrmP_1,8.29 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे ऽष्टमो ऽध्यायः _____________________________________________________________ सूत उवाच एतच्छ्रुत्वा तु वचनं नारदाद्या महर्षयः । प्रणम्य वरदं विष्णुं पप्रच्छुः संशयान्विता ॥ KÆrmP_1,9.1 // ऋषय ऊचुः कथितो भवता सर्गो मुख्यादीनां जनार्दन । इदानीं संशयं चेममस्माकं छेत्तुमर्हसि ॥ KÆrmP_1,9.2 // कथं स भगवानीशः पूर्वजो ऽपि पिनाकधृक् । पुत्रत्वमगच्छंभुर्ब्रह्मणो ऽव्यक्तजन्मनः ॥ KÆrmP_1,9.3 // कथं च bhagaväjaj¤e ब्रह्मा लोकपितामहः । अण्डजो जगतामीशस्तन्नो वक्तुमिहार्हसि ॥ KÆrmP_1,9.4 // श्रीकूर्म उवाच शृणुध्वमृषयः सर्वे शङ्करस्यामितौजसः । पुत्रत्वं ब्रह्मणस्तस्य पद्मयोनित्वमेव च ॥ KÆrmP_1,9.5 // अतीतकल्पावसाने तमोभूतं जगत् त्रयम् । आसीदेकार्णवं सर्वं न देवाद्या न चर्षयः ॥ KÆrmP_1,9.6 // तत्र नारायणो देवो निर्जने निरुपप्लवे । आश्रित्य शेषशयनं सुष्वाप पुरुषोत्तमः ॥ KÆrmP_1,9.7 // सहस्त्रशीर्षा भूत्वा स सहस्त्राक्षः सहस्त्रपात् । सहस्त्रबाहुः सर्वज्ञश्चिन्त्यमानो मनीषिभिः ॥ KÆrmP_1,9.8 // पीतवासा विशालाक्षो नीलजिमूतसन्निभः । महाविभूतिर्योगात्मा योगिनां हृदयालयः ॥ KÆrmP_1,9.9 // कदाचित् तस्य सुप्तस्य लीलार्थं दिव्यमद्भुतम् । त्रैलोक्यसारं विमलं नाभ्यां पङ्कजमुद्वभौ ॥ KÆrmP_1,9.10 // शतयोजनविस्तीर्णं तरुणादित्यसन्निभम् । दिव्यगन्धमयं पुण्यं कर्णिकाकेसरान्वितम् ॥ KÆrmP_1,9.11 // तस्यैवं सुचिरं कालं वर्तमानस्य शार्ङ्गिणः । हिरण्यगर्भो भगवांस्तं देशमुपचक्रमे ॥ KÆrmP_1,9.12 // स तं करेण विश्वात्मा समुत्थाप्य सनातनम् । प्रोवाच मधुरं वाक्यं मायया तस्य मोहितः ॥ KÆrmP_1,9.13 // अस्मिन्नेकार्णवे घोरे निर्जने तमसावृते । एकाकी को bhavächete ब्रूहि मे पुरुषर्षभ ॥ KÆrmP_1,9.14 // तस्य तद् वचनं श्रुत्वा विहस्य गरुडध्वजः । उवाच देवं ब्रह्माणं मेघगम्भीरनिः स्वनः ॥ KÆrmP_1,9.15 // भो भो नारायणं देवं लोकानां प्रभवाप्ययम् । महायोगेश्वरं मां त्वं जानीहि पुरुषोत्तमम् ॥ KÆrmP_1,9.16 // मयि पश्य जगत् कृत्स्नं त्वां च लोकपितामहम् । सपर्वतमहाद्वीपं समुद्रैः सप्तभिर्वृतम् ॥ KÆrmP_1,9.17 // evamÃbhëya विश्चात्मा प्रोवाच पुरुषं हरिः । जानन्नपि महायोगी को भवानिति वेधसम् ॥ KÆrmP_1,9.18 // ततः प्रहस्य भगवान् ब्रह्मा वेदनिधिः प्रभुः । प्रत्युवाचाम्बुजाभाक्षं सस्मितं श्लक्ष्णया गिरा ॥ KÆrmP_1,9.19 // अहं धाता विधाता च स्वयंभूः प्रपितामहः । मय्येव संस्थितं विश्वं ब्रह्माहं विश्वतोमुखः ॥ KÆrmP_1,9.20 // श्रुत्वा वाचं स भगवान् विष्णुः सत्यपराक्रमः । अनुज्ञाप्याथ योगेन प्रविष्टो ब्रह्मणस्तनुम् ॥ KÆrmP_1,9.21 // त्रलोक्यमेतत् सकलं सदेवासुरमानुषम् । उदरे तस्य देवस्य दृष्ट्वा विस्मयमागतः ॥ KÆrmP_1,9.22 // तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः । अजातशत्रुर्भगवान् पितामहमथाब्रवीत् ॥ KÆrmP_1,9.23 // भवानप्येवमेवाद्य शाश्वतं हि ममोहरम् । प्रविश्य लोकान् पश्यैतान् विचित्रान् पुरुषर्षभ ॥ KÆrmP_1,9.24 // ततः प्रह्लादनीं वाणी श्रुत्वा तस्याभिनन्द्य च । श्रीपतेरुदरं भूयः प्रविवेश कुशध्वजः ॥ KÆrmP_1,9.25 // तानेव लोकान् गर्भस्थानपश्यत् सत्यविक्रमः । पर्यटित्वा तु देवस्य ददृशे ऽन्तं न वै हरेः ॥ KÆrmP_1,9.26 // ततो द्वाराणि सर्वाणि पिहितानि महात्मना । जनार्दनेन ब्रह्मासौ नाभ्यां द्वारमविन्दत ॥ KÆrmP_1,9.27 // तत्र योगबलेनासौ प्रविश्य कनकाण्डजः । उज्जहारात्मनो रूपं पुष्कराच्चतुराननः ॥ KÆrmP_1,9.28 // विरराजारविन्दस्थः पद्मगर्भसमद्युतिः । ब्रह्मा स्वयंभूर्भगवान् जगद्योनिः पितामहः ॥ KÆrmP_1,9.29 // समन्यमानो विश्वेशमात्मानं परमं पदम् । प्रोवाच पुरुषं विष्णुं मेघगम्भीरया गिरा ॥ KÆrmP_1,9.30 // किं कृतं भवतेदानीमात्मनो जयकाङ्क्षया । एको ऽहं प्रबलो नान्यो मां वै को ऽबिभविष्यति ॥ KÆrmP_1,9.31 // श्रुत्वा नारायणो वाक्यं ब्रह्मणो लोकतन्त्रिणः । सान्त्वपूर्वमिदं वाक्यं babhëe मधुरं हरिः ॥ KÆrmP_1,9.32 // भवान् धाता विधाता च स्वयंभूः प्रपितामहः । न मात्सर्याभियोगेन द्वाराणि पिहितानि मे ॥ KÆrmP_1,9.33 // किन्तु लीलार्थमेवैतन्न त्वां बाधितुमिच्छया । को हि बाधितुमन्विच्छेद् देवदेवं पितामहम् ॥ KÆrmP_1,9.34 // न ते ऽन्यथावगन्तव्यं मान्यो मे सर्वथा भवान् । सर्वमन्वय कल्याणं यन्मयापहृतं तव ॥ KÆrmP_1,9.35 // अस्माच्च कारणाद् ब्रह्मन् पुत्रो भवतु मे भवान् । पद्मयोनिरिति ख्यातो मत्प्रियार्थं जगन्मय ॥ KÆrmP_1,9.36 // ततः स भगवान् देवो वरं दत्त्वा किरीटिने । प्रहर्षमतुलं गत्वा punarvi«ïumabhëata // KÆrmP_1,9.37 // भवान् सर्वात्मको ऽनन्तः सर्वेषां परमेश्वरः । सर्वभूतान्तरात्मा वै परं बह्म सनातनम् ॥ KÆrmP_1,9.38 // अहं वै सर्वलोकानामात्मा लोकमहेश्वरः । मन्मयं सर्वमेवेदं ब्रह्माहं पुरुषः परः ॥ KÆrmP_1,9.39 // नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः । एका मूर्तिर्द्विधा भिन्ना नारायणपितामहौ ॥ KÆrmP_1,9.40 // तेनैवमुक्तो ब्रह्माणं वासुदेवो ऽब्रवीदिदम् । इयं प्रतिज्ञा भवतो विनाशाय भविष्यति ॥ KÆrmP_1,9.41 // किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् । प्रधानपुरुषेशानं वेदाहं परमेश्वरम् ॥ KÆrmP_1,9.42 // यं न पश्यन्ति योगीन्द्राः सांख्या अपि महेश्वरम् । अनादिनिधनं ब्रह्म तमेव शरणं व्रज ॥ KÆrmP_1,9.43 // ततः क्रुद्धो ऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम् । भवान् न नूनमात्मानं वेत्ति तत् परमक्षरम् ॥ KÆrmP_1,9.44 // ब्रह्माणं जगतामेकमात्मानं परमं पदम् । नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः ॥ KÆrmP_1,9.45 // संत्यज्य निद्रां विपुलां स्वमात्मानं विलोकय । तस्य तत् क्रोधजं वाक्यं श्रुत्वा vi«ïurabhëata ॥ KÆrmP_1,9.46 // मा मैवं वद कल्याण परिवादं महात्मनः । न मे ऽस्त्यविदितं ब्रह्मन् नान्यथाहं वदामिते ॥ KÆrmP_1,9.47 // किन्तु मोहयति ब्रह्मन् भवन्तं पारमेश्वरी । मायाशेषविशेषाणां हेतुरात्मसमुद्भावा ॥ KÆrmP_1,9.48 // एतावदुक्त्वा भगवान् विष्णुस्तूष्णीं बभूव ह । ज्ञात्वा तत् परमं तत्त्वं स्वमात्मानं महेश्वरम् ॥ KÆrmP_1,9.49 // कुतो ऽप्यपरिमेयात्मा भूतानां परमेश्वरः । प्रसादं ब्रह्मणे कर्तुं प्रादुरासीत् ततो हरः ॥ KÆrmP_1,9.50 // ललाटनयनो ऽनन्तो जटामण्डलमण्डितः । त्रिशूलपाणिर्भगवांस्तेजसां परमो निधिः ॥ KÆrmP_1,9.51 // दिव्यां विशालां ग्रथितां ग्रहैः सार्केन्दुतारकैः । मालामत्यद्भुताकारां धारयन् पादलम्बिनीम् ॥ KÆrmP_1,9.52 // तं दृष्ट्वा देवमीशानं ब्रह्मा लोकपितामहः । मोहितो माययात्यर्थं पीतवाससमब्वीत् ॥ KÆrmP_1,9.53 // क एष पुरुषो ऽनन्तः शूलपाणिस्त्रिलोचनः । तेजोराशिरमेयात्मा समायाति जनार्दन ॥ KÆrmP_1,9.54 // तस्य तद् वचनं श्रुत्वा विष्णुर्दानवमर्दनः । अपश्यदीश्वरं देवं ज्वलन्तं विमले ऽम्भसि ॥ KÆrmP_1,9.55 // ज्ञात्वा तत्परमं भावमैश्वरं ब्रह्मभावनम् । प्रोवाचोत्थाय भगवान् देवदेवं पितामहम् ॥ KÆrmP_1,9.56 // अयं देवो महादेवः स्वयञ्ज्योतिः सनातनः । अनादिनिधनो ऽचिन्त्यो लोकानामीश्वरो महान् ॥ KÆrmP_1,9.57 // शङ्करः शंभुरीशानः सर्वात्मा परमेश्वरः । भूतानामधिपो योगी महेशो विमलः शिवः ॥ KÆrmP_1,9.58 // एष धाता विधाता च प्रधानपुरुषेश्वरः । यं प्रपश्यन्ति यतयो ब्रह्मभावेन भाविताः ॥ KÆrmP_1,9.59 // सृजत्येष जगत् कृत्स्नं पाति संहरते तथा । कालो भूत्वा महादेवः केवलो निष्कलः शिवः ॥ KÆrmP_1,9.60 // ब्रह्माणं विदधे पूर्वं भवन्तं यः सनातनः । वेदांश्च प्रददौ तुभ्यं सो ऽयमायाति शङ्करः ॥ KÆrmP_1,9.61 // अस्यैव चापरां मूर्ति विश्वयोनिं सनातनीम् । वासुदेवाभिधानां मामवेहि प्रपितामह ॥ KÆrmP_1,9.62 // किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् । दिव्यं भवतु ते चक्षुर्येन द्रक्ष्यसि तत्परम् ॥ KÆrmP_1,9.63 // लब्ध्वा शैवं तदा चक्षुर्विष्णोर्लोकपितामहः । बुबुधे परमेशानं पुरतः समवस्थितम् ॥ KÆrmP_1,9.64 // स लब्ध्वा परमं ज्ञानमैश्वरं प्रपितामहः । प्रपेदे शरणं देवं तमेव पितरं शिवम् ॥ KÆrmP_1,9.65 // ओङ्कारं समनुस्मृत्य संस्तभ्यात्मानमात्मना । अथर्वशिरसा देवं तुष्टाव च k­täjali÷ ॥ KÆrmP_1,9.66 // संस्तुतस्तेन भगवान् ब्रह्मणा परमेश्वरः । अवाप परमां प्रीतिं व्याजहार स्मयन्निव ॥ KÆrmP_1,9.67 // मत्समस्त्वं न संदेहो मद्भक्तश्च यतो भवान् । मयैवोत्पादितः पूर्वं लोकसृष्ट्यर्थमव्ययम् ॥ KÆrmP_1,9.68 // त्वमात्मा ह्यादिपुरुषो मम देहसमुद्भवः । वरं वरय विश्वात्मन् वरदो ऽहं तवानघ ॥ KÆrmP_1,9.69 // स देवदेववचनं निशम्य कमलोद्भवः । निरीक्ष्य विष्णुं पुरुषं प्रणम्याह वृषध्वजम् ॥ KÆrmP_1,9.70 // भगवन् भूतभव्येश महादेवाम्बिकापते । त्वामेव पुत्रमिच्छामि त्वया वा सदृशं सतम् ॥ KÆrmP_1,9.71 // मोहितो ऽस्मि महादेव मायया सूक्ष्मया त्वया । न जाने परमं भावं याथातथ्येन ते शिव ॥ KÆrmP_1,9.72 // त्वमेव देव भक्तानां भ्राता माता पिता सुहृत् । प्रसीद तव पादाब्जं नमामि शरणं गतः ॥ KÆrmP_1,9.73 // स तस्य वचनं श्रुत्वा जगन्नाथो वृषध्वजः । व्याजहार तदा पुत्रं समालोक्य जनार्दनम् ॥ KÆrmP_1,9.74 // यदर्थितं भगवता तत् करिष्यामि पुत्रक । विज्ञानमैश्वरं दिव्यमुत्पत्स्यति तवानघ ॥ KÆrmP_1,9.75 // त्वमेव सर्वभूतानामादिकर्ता नियोजितः । तथा कुरुष्व देवेश मया लोकपितामह ॥ KÆrmP_1,9.76 // एष नारायणो ऽनन्तो ममैव परमा तनुः । भविष्यति तवेशानो योगक्षेमवहो हरिः ॥ KÆrmP_1,9.77 // एवं व्याहृत्य हस्ताभ्यां प्रीतात्मा परमेश्वरः । संस्पृश्य देवं ब्रह्माणं हरिं वचनमब्रवीत् ॥ KÆrmP_1,9.78 // तृष्टो ऽस्मि सर्वथाहन्ते भक्त्या तव जगन्मय । वरं वृणीष्वं नह्यावां विभिन्नौ परमार्थतः ॥ KÆrmP_1,9.79 // श्रुत्वाथ देववचनं विष्णुर्विश्वजगन्मयः । प्राह प्रसन्नया वाचा समालोक्य चतुर्मुखम् ॥ KÆrmP_1,9.80 // एष एव वरः श्लोघ्यो यदहं परमेश्वरम् । पश्यामि परमात्मानं भक्तिर्भवतु मे त्वयि ॥ KÆrmP_1,9.81 // तथेत्युक्त्वा महादेवः punarvi«ïumabhëata / भवान् सर्वस्य कार्यस्य kartÃha'madhidaivatam // KÆrmP_1,9.82 // मन्मयं त्वन्मयं चैव सर्वमेतन्न संशयः । भवान् सोमस्त्वहं सूर्यो भवान् रात्रिरहं दिनम् ॥ KÆrmP_1,9.83 // भवान् प्रकृतिरव्यक्तमहं पुरुष एव च । भवान् ज्ञानमहं ज्ञाता भवान् मायाहमीश्वरः ॥ KÆrmP_1,9.84 // भवान् विद्यात्मिका शक्तिः शक्तिमानहमीश्वरः । यो ऽहं सुनिष्कलो देवः सो ऽपि नारायणः परः ॥ KÆrmP_1,9.85 // एकीभावेन पश्यन्ति योगिनो ब्रह्मवादिनः । त्वामनाश्रित्य विश्वात्मन् न योगी मामुपैष्यति । पालयैतज्जगत् कृत्स्नं सदेवासुरमानुषम् ॥ KÆrmP_1,9.86 // इतीदमुक्त्वा भगवाननादिः स्वमायया मोहितभूतभेदः । जगाम जन्मर्धिविनाशहीनं धामैकमव्यक्तमनन्तशक्तिः ॥ KÆrmP_1,9.87 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे नवमो ऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच गते महेश्वरे देवे स्वाधिवासं पितामहः । तदेव सुमहत् पद्मं भेजे नाभिसमुत्थितम् ॥ KÆrmP_1,10.1 // अथ दीर्घेण कालेन तत्राप्रतिमपौरुषौ । महासुरौ समायातौ भ्रातरौ मधुकैटभौ ॥ KÆrmP_1,10.2 // क्रोधेन महताविष्टौ महापर्वतविग्रहौ । कर्णान्तरसमुद्भूतौ देवदेवस्य शार्ङ्गिणः ॥ KÆrmP_1,10.3 // तावागतौ समीक्ष्याह नारायणमजो विभुः । त्रैलोक्यकण्टकावेतावसुरौ हन्तुमर्हसि ॥ KÆrmP_1,10.4 // तस्य तद् वचनं श्रुत्वा हरिर्नारायणः प्रभुः । आज्ञापयामास तयोर्वधार्थं पुरुषावुभौ ॥ KÆrmP_1,10.5 // तदाज्ञया महद्युद्धं तयोस्ताभ्यामभूद् द्विजाः । व्यनयत् कैटभं विष्णुर्जिष्णुश्च व्यनयन्मधुम् ॥ KÆrmP_1,10.6 // ततः पद्मासनासीनं जगन्नाथं पितामहम् । babhëe मधुरं वाक्यं स्नेहाविष्टमना हरिः ॥ KÆrmP_1,10.7 // अस्मान्मयोच्यमानस्त्वं पद्मादवतर प्रभो । नाहं भवन्तं शक्नोमि वोढुं तेजामयं गुरुम् ॥ KÆrmP_1,10.8 // ततो ऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः । अवाच वैष्णवीं निद्रामेकीभूयाथ विष्णुना ॥ KÆrmP_1,10.9 // सहस्त्रशीर्षनयनः शङ्खचक्रगदाधरः । ब्रह्मा नारायणाख्यो ऽसौ सुष्वाप सलिले तदा ॥ KÆrmP_1,10.10 // सो ऽनुभूय चिरं कालमानन्दं परमात्मनः । अनाद्यनन्तमद्वैतं स्वात्मानं ब्रह्मसंज्ञितम् ॥ KÆrmP_1,10.11 // ततः प्रभाते योगात्मा भूत्वा देवश्चतुर्मुखः । ससर्ज सृष्टिं तद्रूपां वैष्णवं भावमाश्रितः ॥ KÆrmP_1,10.12 // पुरस्तादसृजद् देवः सनन्दं सनकं तथा । ऋभुं सनत्कुमारं च पुर्वजं तं सनातनम् ॥ KÆrmP_1,10.13 // ते द्वन्द्वमोहनिर्मुक्ताः परं वैराग्यमास्थिताः । विदित्वा परमं भावं न सृष्टौ दधिरे मतिम् ॥ KÆrmP_1,10.14 // तेष्वेवं निरपेक्षेषु लोकसृष्टौ पितामहः । बभूव नष्टचेता वै मायया परमेष्ठिनः ॥ KÆrmP_1,10.15 // ततः पुराणपुरुषो जगन्मूर्तिर्जनार्दनः । व्याजहारात्मनः पुत्रं मोहनाशाय पद्मजम् ॥ KÆrmP_1,10.16 // विष्णुरुवाच कच्चिन्न विस्मृतो देवः शूलपाणिः सनातनः । यदुक्तवानात्मनो ऽसौ पुत्रत्वे तव शङ्करः ॥ KÆrmP_1,10.17 // अवाप्य संज्ञां गोविन्दात् पद्मयोनिः पितामहः । प्रजाः स्त्रष्टुमनास्तेपे तपः परमदुश्चरम् ॥ KÆrmP_1,10.18 // तस्यैवं तप्यमानस्य न किञ्चित् समवर्तत । ततो दीर्घेण कालेन दुः खात् क्रोधो ऽभ्यजायत ॥ KÆrmP_1,10.19 // क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः । ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तथाभवन् ॥ KÆrmP_1,10.20 // सर्वांस्तानश्रुजान् दृष्ट्वा ब्रह्मात्मानमनिन्दन । जहौ प्राणांश्च भगवान् क्रोधाविष्टः प्रजापतिः ॥ KÆrmP_1,10.21 // तदा प्राणमयो रुद्रः प्रादुरसीत् प्रभीर्मुखात् । सहस्त्रादित्यसंकाशो युगान्तदहनोपमः ॥ KÆrmP_1,10.22 // रुरोद सुस्वरं घोरं देवदेवः स्वयं शिवः । रोदमानं ततो ब्रह्मा मा rodÅrityabhëata / रोदनाद् रुद्र इत्येवं लोके ख्यातिं गमिष्यसि ॥ KÆrmP_1,10.23 // अन्यानि सप्त नामानि पत्नीः पुत्रांश्चशाश्वतान् । स्थानानि चैषामष्टानां ददौ लोकपितामहः ॥ KÆrmP_1,10.24 // भवः शर्वस्तथेशानः पशूनां पतिरेव च । भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै ॥ KÆrmP_1,10.25 // सूर्यो जलं मही वह्निर्वायुराकाशमेव च । दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्तयः ॥ KÆrmP_1,10.26 // स्थानेष्वेतेषु ये रुद्रं ध्यायन्ति प्रणमन्ति च । तेषामष्टतनुर्देवो ददाति परमं पदम् ॥ KÆrmP_1,10.27 // सुवर्चला तथैवोमा विकेशी च तथा शिवा । स्वाहा दिशश्च दीक्षा च रोहिणी चेति पत्नयः ॥ KÆrmP_1,10.28 // शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गो ऽथ सन्तानो बुधश्चैषां सुताः स्मृताः ॥ KÆrmP_1,10.29 // एवंप्रकारो भगवान् देवदेवो महेश्वरः । प्रजाधर्मं च काम च त्यक्त्वा वैराग्यमाश्रितः ॥ KÆrmP_1,10.30 // आत्मन्याध्य चात्मानमैश्वरं भावमास्थितः । पीत्वा तदक्षरं ब्रह्म शाश्वतं परमामृतम् ॥ KÆrmP_1,10.31 // प्रजाः सृजेति चादिष्टो ब्रह्मणा नीललोहितः । स्वात्मना सदृशान् रुद्रान् ससर्ज मनसा शिवः ॥ KÆrmP_1,10.32 // कपर्दिनो निरातङ्कान् नीलकण्ठान् पिनाकिनः । त्रिशूलहस्तानृष्टिघ्नान् महानन्दांस्त्रिलोचनान् ॥ KÆrmP_1,10.33 // जरामरणनिर्मुक्तान् महावृषभवाहनान् । वीतरागांश्च सर्वज्ञान् कोटिकोटिशतान् प्रभुः ॥ KÆrmP_1,10.34 // तान् दृष्ट्वा विविधान् रुद्रान निर्मलान् नीललोहितान् । जरामरणनिर्मुक्तान् व्याजहरा हरं गुरुः ॥ KÆrmP_1,10.35 // मा स्त्राक्षीरीदृशीर्देव प्रजा मृत्युविवर्जिताः । अन्याः सृजस्व भूतेश जन्ममृत्युसमन्विताः ॥ KÆrmP_1,10.36 // ततस्तमाह भगवान् कपर्दे कामशासनः । नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः ॥ KÆrmP_1,10.37 // ततः प्रभृति देवो ऽसौ न प्रसूते ऽशुभाः प्रजाः । स्वात्मजैरेव तै रुद्रैर्निवृत्तात्मा ह्यतिष्ठत । स्थाणुत्वं तेन तस्यासीद् देवदेवस्य शूलिनः ॥ KÆrmP_1,10.38 // ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः । स्त्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च ॥ KÆrmP_1,10.39 // अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे । स एव शङ्करः साक्षात् पिनाकी परमेश्वरः ॥ KÆrmP_1,10.40 // ततः स भगवान् ब्रह्मा वीक्ष्य देवं त्रिलोचनम् । सहैव मानसैः पुत्रैः प्रीतिविस्फारिलोचनः ॥ KÆrmP_1,10.41 // ज्ञात्वा परतरं भावमैश्वरं ज्ञानचक्षुषा । तुष्टाव जगतामेकं कृत्वा शिरसि cäjalim ॥ KÆrmP_1,10.42 // ब्रह्मोवाच नमस्ते ऽस्तु महादेव नमस्ते परमेश्वर । नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे ॥ KÆrmP_1,10.43 // नमो ऽस्तु ते महेशाय नमः शान्ताय हेतवे । प्रधानपुरुषेशाय योगाधिपतये नमः ॥ KÆrmP_1,10.44 // नमः कालाय रुद्राय महाग्रासाय शूलिने । नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः ॥ KÆrmP_1,10.45 // नमस्त्रिमूर्तये तुभ्यं ब्रह्मणो जनकाय ते । ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने ॥ KÆrmP_1,10.46 // नमो वेदरहस्याय कालकालाय ते नमः । वेदान्तसारसाराय नमो वेदात्ममूर्तये ॥ KÆrmP_1,10.47 // नमो बुद्धाय शुद्धाय योगिनां गुरवे नमः । प्रहीणशोकैर्विविधैर्भूतैः वरिवृताय ते ॥ KÆrmP_1,10.48 // नमो ब्रह्मण्यदेवाय ब्रह्माधिपतये नमः । त्रियम्बकाय देवाय नमस्ते परमेष्ठिने ॥ KÆrmP_1,10.49 // नमो दिग्वाससे तुभ्यं नमो मुण्डाया दण्डिने । अनादिमलहीनाय ज्ञानगम्याय ते नमः ॥ KÆrmP_1,10.50 // नमस्ताराय तीर्थाय नमो योगर्धिहेतवे । नमो धर्माधिगम्याय योगगम्याय ते नमः ॥ KÆrmP_1,10.51 // नमस्ते निष्प्रपञ्चाय निराभासाय ते नमः । ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने ॥ KÆrmP_1,10.52 // त्वयैव सृष्टमखिलं त्वय्येव सकलं स्थितम् । त्वया संह्रियते विश्वं प्रधानाद्यं जगन्मय ॥ KÆrmP_1,10.53 // त्वमीश्वरो महादेवः परं ब्रह्म महेश्वरः । परमेष्ठी शिवः शान्तः पुरुषो निष्कलो हरः ॥ KÆrmP_1,10.54 // त्वमक्षरं परं ज्योतिस्त्वं कालः परमेश्वरः । त्वमेव पुरुषो ऽनन्तः प्रधानं प्रकृतिस्तथा ॥ KÆrmP_1,10.55 // भूमिरापो ऽनलो वायुर्व्योमाहङ्कार एव च । यस्य रूपं नमस्यामि भवन्तं ब्रह्मसंज्ञितम् ॥ KÆrmP_1,10.56 // यस्य द्यौरभवन्मूर्धा पादौ पृथ्वी दिशो भुजाः । आकाशमुदरं तस्मै विराजे प्रणमाम्यहम् ॥ KÆrmP_1,10.57 // संतापयति यो विश्वं स्वभाभिर्भासयन् दिशः । ब्रह्मतेजोमयं नित्यं तस्मै सूर्यात्मने नमः ॥ KÆrmP_1,10.58 // हव्यं वहति यो नित्यं रौद्री तेजोमयो तनुः । कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः ॥ KÆrmP_1,10.59 // आप्यायति यो नित्यं स्वधाम्ना सकलं जगत् । पीयते देवतासङ्घैस्तस्मै सोमात्मने नमः ॥ KÆrmP_1,10.60 // विभर्त्यशेषभूतानि यो ऽन्तश्चरति सर्वदा । शक्तिर्माहेश्चरी तुभ्यं तस्मै वाय्वात्मने नमः ॥ KÆrmP_1,10.61 // सृजत्यशेषमेवेदं यः स्वकर्मानुरूपतः । स्वात्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः ॥ KÆrmP_1,10.62 // यः शेषशयने शेते विश्वमावृत्य मायया । स्वात्मानुभूतियोगेन तस्मै विश्वात्मने नमः ॥ KÆrmP_1,10.63 // विभर्ति शिरसा नित्यं द्विसप्तभुवनात्मकम् । ब्रह्माण्डं यो ऽखिलाधारस्तस्मै शेषात्मने नमः ॥ KÆrmP_1,10.64 // यः परान्ते परानन्दं पीत्वा दिव्यैकसाक्षिकम् । नृत्यत्यनन्तमहिमा तस्मै रुद्रात्मने नमः ॥ KÆrmP_1,10.65 // यो ऽन्तरा सर्वभूतानां नियन्ता तिष्ठतीश्वरः । तं सर्वसाक्षिणं देवं नमस्ये भवतस्तनुम् ॥ KÆrmP_1,10.66 // यं विनिन्द्रा जितश्वासाः संतुष्टाः समदर्शिनः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ KÆrmP_1,10.67 // यया संतरते मायां योगी संक्षीणकल्मषः । अपारतरपर्यन्तां तस्मै विद्यात्मने नमः ॥ KÆrmP_1,10.68 // यस्य भासा विभातीदमद्वयं तमसः परम् । प्रपद्ये तत् परं तत्त्वं तद्रूपं परमेश्वरम् ॥ KÆrmP_1,10.69 // नित्यानन्दं निराधारं निष्कलं परमं शिवम् । प्रपद्ये परमात्मानं भवन्तं परमेश्वरम् ॥ KÆrmP_1,10.70 // एवं स्तुत्वा महादेवं ब्रह्मा तद्भावभावितः । präjali÷ प्रणतस्तस्थौ गृणन् ब्रह्म सनातनम् ॥ KÆrmP_1,10.71 // ततस्तस्मै महादेवो दिव्यं योगमनुत्तमम् । ऐश्वर्यं ब्रह्मसद्भावं वैराग्यं च ददौ हरः ॥ KÆrmP_1,10.72 // कराभ्यां सुशुभाभ्यां च संस्पृश्य प्रणतार्तिहा । व्याजहरा स्वयं देवः सो ऽनुगृह्य पितामहम् ॥ KÆrmP_1,10.73 // यत्त्वयाभ्यर्थितं ब्रह्मन् पुत्रत्वे भवतो मम । कृतं मया तत् सकलं सृजस्व विविधं जगत् ॥ KÆrmP_1,10.74 // त्रिधा भिन्नो ऽस्म्यहं ब्रह्मन् ब्रह्मविष्णुहराख्यया । सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः ॥ KÆrmP_1,10.75 // स त्वं ममाग्रजः पुत्रः सृष्टिहेतोर्विनिर्मितः । ममैव दक्षिणादङ्गाद् वामाङ्गात् पुरुषोत्तमः ॥ KÆrmP_1,10.76 // तस्य देवादिदेवस्य शंभोर्हृदयदेशतः । संबभूवाथ रुद्रो ऽसावहं तस्यापरा तनुः ॥ KÆrmP_1,10.77 // ब्रह्मविष्णुशिवा ब्रह्मन् सर्गस्थित्यन्तहेतवः । विभज्यात्मानमेको ऽपि स्वेच्छया शङ्करः स्थितः ॥ KÆrmP_1,10.78 // तथान्यानि च रूपाणि मम मायाकृतानि तु । निरूपः केवलः स्वच्छो महादेवः स्वभावतः ॥ KÆrmP_1,10.79 // एभ्यः परतरो देवस्त्रिमूर्तिः परमा तनुः । माहेश्वरी त्रिनयना योगिनां शान्तिदा सदा ॥ KÆrmP_1,10.80 // तस्या एव परां मूर्ति मामवेहि पितामह । शाश्वतैश्वर्यविज्ञानतेजोयोगसमन्विताम् ॥ KÆrmP_1,10.81 // सो ऽहं ग्रसामि सकलमधिष्ठाय तमोगुणम् । कालो भूत्वा न तमसा मामन्यो ऽभिभविष्यति ॥ KÆrmP_1,10.82 // यदा यदा हि मां नित्यं विचिन्तयसि पद्मज । तदा तदा मे सान्निध्यं भविष्यति तवानघ ॥ KÆrmP_1,10.83 // एतावदुक्त्वा ब्रह्माणं सो ऽभिवन्द्य गुरुं हरः । सहैव मानसैः पुत्रैः क्षणादन्तरधीयत ॥ KÆrmP_1,10.84 // सो ऽपि योगं समास्थाय ससर्ज विविधं जगत् । नारायणाख्यो भगवान् यथापूर्वं प्रिजापतिः ॥ KÆrmP_1,10.85 // मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् । दक्षमत्रिं वसिष्ठं च सो ऽसृजद् योगविद्यया ॥ KÆrmP_1,10.86 // नव ब्रह्माण इत्येते पुराणे निश्चयं गताः । सर्वे ते ब्रह्मणा तुल्याः साधका ब्रह्मवादिनः ॥ KÆrmP_1,10.87 // संकल्पं चैव धर्मं च युगधर्मांश्च शाश्वतान् । स्थानाभिमानिनः सर्वान् यथा ते कथितं पुरा ॥ KÆrmP_1,10.88 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे देशमो ऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच एवं सृष्ट्वा परीच्यादीन् देवदेवः पितामहः । सहैव मानसैः पुत्रैस्तताप परमं तपः ॥ KÆrmP_1,11.1 // तस्यैवं तपतो वक्त्राद् रुद्रः कालाग्निसन्निभः । त्रिशूलपाणिरीशानः प्रदुरासीत् त्रिलोचनः ॥ KÆrmP_1,11.2 // अर्धनारीनरवपुः दुष्प्रेक्ष्यो ऽतिभयङ्करः । विभजात्मानमित्युक्त्वा ब्रह्मा चान्तर्दधे भयात् ॥ KÆrmP_1,11.3 // तथोक्तो ऽसौ द्विधा स्त्रीत्वं पुरुषत्वमथाकरोत् । बिभेद पुरुषत्वं च दशधा चैकधा पुनः ॥ KÆrmP_1,11.4 // एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः । कपालोशादयो विप्रा देवकार्ये नियोजिताः ॥ KÆrmP_1,11.5 // सौम्यासौम्यैस्तथा शान्ताशान्तैः स्त्रीत्वं च स प्रभुः । बिभेद बहुधा देवः स्वरूपैरसितैः सितैः ॥ KÆrmP_1,11.6 // ता वै विभूतयो विप्रा विश्रुताः शक्तयो भुवि । लक्ष्म्यादयो याभिरीशा विश्वंव्याप्नोति शाङ्करी ॥ KÆrmP_1,11.7 // विभज्य पुररीशानी स्वात्मानं शङ्कराद् विभोः । महादेवनियोगेन पितामहमुपस्थिता ॥ KÆrmP_1,11.8 // तामाह भगवान् ब्रह्मा दक्षस्य दुहिता भव । सापि तस्य नियोगेन प्रादुरासीत् प्रजापतेः ॥ KÆrmP_1,11.9 // नियोगाद् ब्रह्मणो देवीं ददौ रुद्राय तां सतीम् । दक्षाद् रुद्रो ऽपि जग्राह स्वकीयामेव शूलभृत् ॥ KÆrmP_1,11.10 // प्रजापतिं विनिन्द्यैषा कालेन परमेश्वरी । मेनायामभवत् पुत्री तदा हिमवतः सती ॥ KÆrmP_1,11.11 // स चापि पर्वतवरो ददौ रुद्राय पार्वतीम् । हिताय सर्वदेवानां त्रिलोकस्यात्मनो ऽपि च ॥ KÆrmP_1,11.12 // सैषा माहेश्वरी देवी शङ्करार्धशरीरिणी । शिवा सती हैमवती सुरासुरनमस्कृता ॥ KÆrmP_1,11.13 // तस्याः प्रभावमतुलं सर्वे देवाः सवासवाः । विन्दन्ति मुनयो वेत्ति शङ्करो वा स्वयं हरिः ॥ KÆrmP_1,11.14 // एतद् वः कथितं विप्राः पुत्रत्वं परमेष्ठिनः । ब्रह्मणः पद्मयोनित्वं शङ्करस्यामितौजसः ॥ KÆrmP_1,11.15 // सूत उवाच इत्याकर्ण्याथ मुनयः कूर्मरूपेण bhëitam । विष्णुना पुनरेवैनं प्रणता हरिम् ॥ KÆrmP_1,11.16 // ऋषय ऊचुः कैषा भगवती देवी शङ्करार्धशरीरिणी । शिवा सती हैमवती यथावद् ब्रूहि पृच्छताम् ॥ KÆrmP_1,11.17 // तेषां तद् वचनं श्रुत्वा मुनीनां पुरुषोत्तमः । प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ KÆrmP_1,11.18 // श्रीकूर्म उवाच पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभनम् । रहस्यमेतद् विज्ञानं गोपनीयं विशेषतः ॥ KÆrmP_1,11.19 // सांख्यानां परमं सांख्यं ब्रह्मविज्ञानमुत्तमम् । संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ KÆrmP_1,11.20 // या सा माहेश्वरी शक्तिर्ज्ञानरूपातिलालसा । व्योमसंज्ञा परा këÂhà सेयं हैमवती मता ॥ KÆrmP_1,11.21 // शिवा सर्वगतानान्ता गुणातीता सुनिष्कला । एकानेकविभागस्था ज्ञानरूपातिलालसा ॥ KÆrmP_1,11.22 // अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा । स्वाभाविकी च तन्मूला प्रभा भानोरिवामला ॥ KÆrmP_1,11.23 // एका माहेश्वरी शक्तिरनेकोपाधियोगतः । परावरेण रूपेण krŬate तस्य सन्निधौ ॥ KÆrmP_1,11.24 // सेयं करोति सकलं तस्याः कार्यमिदं जगत् । न कार्यं नापि करणमीश्वरस्येति सूरयः ॥ KÆrmP_1,11.25 // चतस्त्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः । अधिष्ठानवशात् तस्याः शृणुध्वं मुनिपुङ्गवाः ॥ KÆrmP_1,11.26 // शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेतिताः स्मृतः । चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ KÆrmP_1,11.27 // अनया परया देवः स्वात्मानन्दं समश्नुते । चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः ॥ KÆrmP_1,11.28 // अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् । तत्सम्बन्धादनन्ताया रुद्रेण परमात्मना ॥ KÆrmP_1,11.29 // सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका । प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः ॥ KÆrmP_1,11.30 // तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् । स कालो ऽग्निर्हरो रुद्रो गीयते वेदवादिभिः ॥ KÆrmP_1,11.31 // कालः सृजति भूतानि कालः संहरते प्रजाः । सर्वे कालस्य वशगा न कालः कस्यचिद् वशे ॥ KÆrmP_1,11.32 // प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहङ्कृतिः । कालेनान्यानि तत्त्वानि समाविष्टानि योगिना ॥ KÆrmP_1,11.33 // तस्य सर्वजगत्सूतिः शक्तिर्मायेति विश्रुता । तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः ॥ KÆrmP_1,11.34 // सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी । वैश्वरूप्यं महेशस्य सर्वदा संप्रकाशयेत् ॥ KÆrmP_1,11.35 // अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः । ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ॥ KÆrmP_1,11.36 // सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः । माययैवाथ विप्रेन्द्राः सा चानादिरनन्तया ॥ KÆrmP_1,11.37 // सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया । मायावी सर्वशक्तीशः कालः कालकारः प्रभुः ॥ KÆrmP_1,11.38 // करोति कालः सकलं संहरेत् काल एव हि । कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ KÆrmP_1,11.39 // लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः । अनन्तस्याखिलेशस्य शंभोः कालात्मनः प्रभोः ॥ KÆrmP_1,11.40 // प्रधानं पुरुषो माया माया चैवं प्रपद्यते । एका सर्वगतानन्ता केवला निष्कला शिवा ॥ KÆrmP_1,11.41 // एका शक्तिः शिवैको ऽपि शक्तिमानुच्यते शिवः । शक्तयः शक्तिमन्तो ऽन्ये सर्वशक्तिसमुद्भवाः ॥ KÆrmP_1,11.42 // शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः । अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ KÆrmP_1,11.43 // शक्तयो गिरजा देवी शक्तिमन्तो ऽथ शङ्करः । विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः ॥ KÆrmP_1,11.44 // भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता । प्रोच्यते भगवान् भोक्ता कपर्दे नीललोहितः ॥ KÆrmP_1,11.45 // मन्ता विश्वेश्वरो देवः शङ्करो मन्मथान्तकः । प्रोच्यते मतिरीशानी मन्तव्या च विचारतः ॥ KÆrmP_1,11.46 // इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् । प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः ॥ KÆrmP_1,11.47 // एतत् प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् । सर्ववेदान्तवेदेषु निश्चितं ब्रह्मवादिभिः ॥ KÆrmP_1,11.48 // एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् । योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम् ॥ KÆrmP_1,11.49 // आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् । योगिनस्तत् प्रपश्यन्ति महादेव्याः परं पदम् ॥ KÆrmP_1,11.50 // परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् । अनन्तप्रकृतौ लीनं देव्यास्तत् परमं पदम् ॥ KÆrmP_1,11.51 // शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् । आत्मोपलब्धिविषयं देव्यास्तत् परमं पदम् ॥ KÆrmP_1,11.52 // सैषा धात्री विधात्री च परमानन्दमिच्छताम् । संसारतापानखिलान् निहन्तीश्वरसंश्रया ॥ KÆrmP_1,11.53 // तस्माद् विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् । आश्रयेत् सर्वभावानामात्मभूतां शिवात्मिकाम् ॥ KÆrmP_1,11.54 // लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरम् । सभार्यः शरं यातः पार्वतीं परमेश्वरीम् ॥ KÆrmP_1,11.55 // तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् । मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥ KÆrmP_1,11.56 // मेनोवाच पश्य बालामिमां राजन् राजीवसदृशाननाम् । हिताय सर्वभूतानां जाता च तपसावयोः ॥ KÆrmP_1,11.57 // सो ऽपि दृष्ट्वा ततः पुत्रीं तरुणादित्यसन्निभाम् । कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम् ॥ KÆrmP_1,11.58 // अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् । निर्गुणां सगुणां साक्षात् सदसद्व्यक्तिवर्जिताम् ॥ KÆrmP_1,11.59 // प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः । भीतः k­täjalistasyÃ÷ प्रोवाच परमेश्वरीम् ॥ KÆrmP_1,11.60 // हीमवानुवाच का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते । न जाने त्वामहं वत्से यथावद् ब्रूहि पृच्छते ॥ KÆrmP_1,11.61 // गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी । व्याजहार महाशैलं योगिनामभयप्रदा ॥ KÆrmP_1,11.62 // देव्युवाच मां विद्ध परमां शक्तिं परमेश्वरसमाश्रयाम् । अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ KÆrmP_1,11.63 // अहं वै सर्वभावानात्मा सर्वान्तरा शिवा । शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका ॥ KÆrmP_1,11.64 // अनन्तानन्तमहिमा संसारार्णवतारिणी । दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ KÆrmP_1,11.65 // एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् । स्वं रूपं दर्शयामास दिव्यं तत् पारमेश्वरम् ॥ KÆrmP_1,11.66 // कोटिसूर्यप्रितीकाशं तेजोबिम्बं निराकुलम् । jvÃlÃmÃlÃsahastrìhyaæ कालानलशतोपमम् ॥ KÆrmP_1,11.67 // दंष्ट्राकरालं दुर्धर्ष जटामण्डलमण्डितम् । त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ KÆrmP_1,11.68 // प्रशान्तं सौम्यवदनमनन्ताश्चर्यसंयुतम् । चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ KÆrmP_1,11.69 // किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ KÆrmP_1,11.70 // शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् । अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ KÆrmP_1,11.71 // सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् । ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ KÆrmP_1,11.72 // सर्वतः पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् । सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ KÆrmP_1,11.73 // दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् । भयेन च समाविष्टः स राजा हृष्टमानसः ॥ KÆrmP_1,11.74 // आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् । नाम्नामष्टसहस्त्रेण तुष्टाव परमेश्वरीम् ॥ KÆrmP_1,11.75 // हीमवानुवाच शिवोमा परमा शक्तिरनन्ता निष्कलामला । शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ KÆrmP_1,11.76 // अचिन्त्या केवलानन्त्या शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा देवात्मा सर्वगाचला ॥ KÆrmP_1,11.77 // एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ KÆrmP_1,11.78 // këÂhà सर्वान्तरस्था च चिच्छक्तिरतिलालसा । नन्दा सर्वात्मिका विद्या ज्योतीरूपामृताक्षरा ॥ KÆrmP_1,11.79 // शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा । व्योममूर्तिर्व्योमलया व्योमाधाराच्युतामरा ॥ KÆrmP_1,11.80 // अनादिनिधनामोघा कारणात्मा कलाकला । क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया ॥ KÆrmP_1,11.81 // प्राणेश्वरप्रिया माता महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ KÆrmP_1,11.82 // सर्वशक्तिकलाकारा ज्योत्स्ना द्योर्महिमास्पदा । सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ KÆrmP_1,11.83 // अनादिरव्यक्तगुहा महानन्दा सनातनी । आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ KÆrmP_1,11.84 // महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी । संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ KÆrmP_1,11.85 // संसारपारा दुर्वारा दुर्निरोक्ष्या दुरासदा । प्राणशक्तिः प्रणविद्या योगिनी परमा कला ॥ KÆrmP_1,11.86 // महाविभूतिर्दुर्धर्षा मूलप्रकृतिसंभवा । अनाद्यनन्तविभवा परार्था पुरुषारणिः ॥ KÆrmP_1,11.87 // सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया । शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ KÆrmP_1,11.88 // प्रधानपुरुषातीता प्रधानपुरुषात्मिका । पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ॥ KÆrmP_1,11.89 // भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता । जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ॥ KÆrmP_1,11.90 // व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी । क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता ॥ KÆrmP_1,11.91 // अनादिमायसंभिन्ना त्रितत्त्वा प्रकृतिर्गुहा । महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा ॥ KÆrmP_1,11.92 // व्यक्ताव्यक्तात्मिकाकृष्णा रक्ताशुक्ला प्रसूतिका । अकार्या कार्यजननी नित्यं प्रसवधर्मिणी ॥ KÆrmP_1,11.93 // सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी । ब्रह्मगर्भा चतुर्विशा पद्मनाभाच्युतात्मिका ॥ KÆrmP_1,11.94 // वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया । सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता ॥ KÆrmP_1,11.95 // विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी । महीयसी ब्रह्मयोनिर्महालक्ष्मीसमुद्भावा ॥ KÆrmP_1,11.96 // महाविमानमध्यस्था महानिद्रात्महेतुका । सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका ॥ KÆrmP_1,11.97 // अनन्तरूपानन्तस्था देवी पुरुषमोहिनी । अनेकाकारसंस्थाना कालत्रयविवर्जिता ॥ KÆrmP_1,11.98 // ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका । ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ॥ KÆrmP_1,11.99 // व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी । वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता । अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥ KÆrmP_1,11.100 // ईश्वराणी च शर्वाणी शङ्करार्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ KÆrmP_1,11.101 // महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा । सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ KÆrmP_1,11.102 // ब्रह्मेन्द्रोपेन्द्रनमिता शङ्करेच्छानुवर्तिनी । ईश्वरार्धासनगता महेश्वरपतिव्रता ॥ KÆrmP_1,11.103 // सकृद्विभाविता सर्वा समुद्रपरिशोषिणी । पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ KÆrmP_1,11.104 // guïìhyà योगजा योग्या ज्ञानमूर्तिर्विकासिनी । सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ KÆrmP_1,11.105 // सरोजनिलया मुद्रा योगनिद्रा सुरार्दिना । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ KÆrmP_1,11.106 // वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका । योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ KÆrmP_1,11.107 // गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता । स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ KÆrmP_1,11.108 // नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी । अजा विभावरी सौम्या भोगिनी भोगदायिनी ॥ KÆrmP_1,11.109 // शोभा वंशकरी लोला मालिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ KÆrmP_1,11.110 // महानुभावा सत्त्वस्था महामहिषमर्दनी । पद्ममाला पापहरा विचित्रा मुकुटानना ॥ KÆrmP_1,11.111 // निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका । आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ KÆrmP_1,11.112 // निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका । आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ KÆrmP_1,11.113 // वृषासनगता गौरो महाकाली सुरार्चिता । अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥ KÆrmP_1,11.114 // विरूपाक्षी लेलिहाना महापुरनिवासिनी । महाफलानवद्याङ्गी कामपूरा विभावरी ॥ KÆrmP_1,11.115 // विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी । कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ KÆrmP_1,11.116 // बहुरूपा सुरूपा च विरूपा रूपवर्जिता । भक्तार्तिशमनी भव्या भवभावविनाशनी ॥ KÆrmP_1,11.117 // निर्गुणा नित्यविभवा निः सारा निरपत्रपा । यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ KÆrmP_1,11.118 // दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी । सर्वातिशायिनी विद्या सर्वसिद्धिप्रदायिनी ॥ KÆrmP_1,11.119 // सर्वेश्वरप्रिया तार्क्ष्या समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ KÆrmP_1,11.120 // कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी । निः सङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ KÆrmP_1,11.121 // jvÃlÃmÃlÃsahastrìhyà देवदेवी मनोन्मनी । महाभगवती दुर्गा वासुदेवसमुद्भवा ॥ KÆrmP_1,11.122 // महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ KÆrmP_1,11.123 // दक्षिणा दहना दाह्या सर्वभूतनमस्कृता । योगमाया विभावज्ञा महामाया महीयसी ॥ KÆrmP_1,11.124 // संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः । बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ KÆrmP_1,11.125 // ख्यातिः प्रज्ञा चितिः संवित् महाभोगीन्द्रशायिनी । विकृतिः शांसरी शास्त्री गणगन्धर्वसेविता ॥ KÆrmP_1,11.126 // वैश्वानरी महाशाला देवसेना गुहप्रिया । महारात्रिः शिवानन्दा शची दुः स्वप्ननाशिनी ॥ KÆrmP_1,11.127 // इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी । गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता ॥ KÆrmP_1,11.128 // हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा । जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा ॥ KÆrmP_1,11.129 // बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी । तरस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ॥ KÆrmP_1,11.130 // सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता । संसारतारिणी विद्या ब्रह्मवादिमनोलया ॥ KÆrmP_1,11.131 // ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणिः । हिरण्मयी महारात्रिः संसारपरिवर्तिका ॥ KÆrmP_1,11.132 // सुमालिनी सुरूपा च भाविनी तारिणी प्रभा । उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ॥ KÆrmP_1,11.133 // सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा । सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥ KÆrmP_1,11.134 // जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया । निराश्रया निराहारा निरङ्कुरवनोद्भवा ॥ KÆrmP_1,11.135 // चन्द्रहस्ता विचित्राङ्गी स्त्रग्विणी पद्मधारिणी । परावरविधानज्ञा महापुरुषपूर्वजा ॥ KÆrmP_1,11.136 // विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा । विद्यामयी सहस्त्राक्षी सहस्त्रवदनात्मजा ॥ KÆrmP_1,11.137 // सहस्त्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया । क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका ॥ KÆrmP_1,11.138 // महामायाश्रया मान्या महादेवमनोरमा । व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा ॥ KÆrmP_1,11.139 // वीरेश्वरी विमानस्था विशोकाशोकनाशिनी । अनाहता कुण्डलिना नलिनी पद्मवासिनी ॥ KÆrmP_1,11.140 // सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता । वाग्देवता ब्रह्मकला कलातीता कलारणिः ॥ KÆrmP_1,11.141 // ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया । व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः ॥ KÆrmP_1,11.142 // क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता । अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी ॥ KÆrmP_1,11.143 // गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी । भगिनी भगवत्पत्नी सकला कालकारिणी ॥ KÆrmP_1,11.144 // सर्ववित् सर्वतोभद्रा गुह्यातीता गुहारणिः । प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी ॥ KÆrmP_1,11.145 // कपिला कापिला कान्ताकनकाभाकलान्तरा । पुण्या पुष्करिणी भोक्त्री पुरन्दरपुरस्सरा ॥ KÆrmP_1,11.146 // पोषणी परमैश्वर्यभूतिदा भूतिभूषणा । पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा ॥ KÆrmP_1,11.147 // धर्मोदया भानुमती योगिज्ञेय मनोजवा । मनोहरा मनोरक्षा तापसी वेदरूपिणी ॥ KÆrmP_1,11.148 // वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी । योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी ॥ KÆrmP_1,11.149 // विश्वावस्था वियन्मूर्तिर्विद्युन्माला विहायसी । किंनरी सुरभी वन्द्या नन्दिनी नन्दिवल्लभा ॥ KÆrmP_1,11.150 // भारती परमानन्दा परापरविभेदिका । सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ KÆrmP_1,11.151 // अचिन्त्याचिन्त्यविभवा हृल्लेखा कनकप्रभा । कूष्माण्डी dhanaratnìhyà सुगन्धा गन्धायिनी ॥ KÆrmP_1,11.152 // त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया । सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना ॥ KÆrmP_1,11.153 // शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना । आद्या हृत्कमलोद्भूता गवां मता रणप्रिया ॥ KÆrmP_1,11.154 // सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा । दुर्गाकात्यायनीचण्डी चर्चिका शान्तविग्रहा ॥ KÆrmP_1,11.155 // हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका । मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ KÆrmP_1,11.156 // रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी । पद्मानना पद्मनिभा नित्यतुष्टामृतोद्भवा ॥ KÆrmP_1,11.157 // धुन्वती दुः प्रकम्प्या च सूर्यमाता दृषद्वती । महेन्द्रभगिनी मान्या वरेण्या वरदर्पिता ॥ KÆrmP_1,11.158 // कल्याणी कमला रामा पञ्चभूता वरप्रदा । वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा ॥ KÆrmP_1,11.159 // कालरात्रिर्महावेगा वीरभद्रप्रिया हिता । भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ KÆrmP_1,11.160 // कराला पिङ्गलाकारा नामभेदामहामदा । यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ KÆrmP_1,11.161 // शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका । चैत्रा saævatsarÃrƬhà जगत्संपूरणीन्द्रजा ॥ KÆrmP_1,11.162 // शुम्भारिः खेचरीस्वस्था कम्बुग्रीवा कलिप्रिया । खगध्वजी khagÃrƬhà परार्घ्या परमालिनी ॥ KÆrmP_1,11.163 // ऐश्वर्यवर्त्मनिलया विरक्ता गरुडासना । जयन्ती हृद्गुहा रम्या गह्विरेष्ठा गणाग्रणीः ॥ KÆrmP_1,11.164 // संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी । कलिकल्पषहन्त्री च गुह्योपनिषदुत्तमा ॥ KÆrmP_1,11.165 // निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती । विश्वामरेश्वरेशाना भुक्तिर्मुक्तीः शिवामृता ॥ KÆrmP_1,11.166 // लोहिता सर्पमाला च भीषणी वनमालिनी । अनन्तशयनानन्या नरनारायणोद्भवा ॥ KÆrmP_1,11.167 // नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा । संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया ॥ KÆrmP_1,11.168 // महाज्वाला महामूर्तिः सुमूर्तिः सर्वकामधुक् । सुप्रभा सुस्तना गौरी धर्मकामार्थमोक्षदा ॥ KÆrmP_1,11.169 // भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः । महाविभूतिदा मध्या सरोजनयना समा ॥ KÆrmP_1,11.170 // अष्टादशभुजानाद्या नीलोत्पलदलप्रभा । sarvaÓaktyÃsanÃrƬhà धर्माधर्मार्थवर्जिता ॥ KÆrmP_1,11.171 // वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया । विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ KÆrmP_1,11.172 // स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी । अशेषदेवतामूर्तिर्देवता वरदेवता । गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ KÆrmP_1,11.173 // अवर्ण वर्णरहिता निवर्णा बीजसंभवा । अनन्तवर्णानन्यस्था शङ्करी शान्तमानसा ॥ KÆrmP_1,11.174 // अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा । गौर्गोर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ KÆrmP_1,11.175 // सत्यमात्रा सत्यसंधा त्रिसंध्या संधिवर्जिता । सर्ववादाश्रया संख्या संख्ययोगसमुद्भवा ॥ KÆrmP_1,11.176 // असंख्येयाप्रमेयाख्या शून्या शुद्धकुलोद्भवा । बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥ KÆrmP_1,11.177 // विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी । महाश्रीः श्रीसमुत्पत्तिस्तमः पारे प्रतिष्ठिता ॥ KÆrmP_1,11.178 // त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया । शान्त्यतीता मलातीता निर्विकारा निराश्रया ॥ KÆrmP_1,11.179 // शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी । दैत्यदानवनिर्मात्री काश्यपी कालकल्पिका ॥ KÆrmP_1,11.180 // शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका । नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ KÆrmP_1,11.181 // कामुकी ललिता भावा परापरविभूतिदा । परान्तजातमहिमा बडवा वामलोचना ॥ KÆrmP_1,11.182 // सुभद्रा देवकी सीता वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ KÆrmP_1,11.183 // अमृत्युरमृता स्वाहा पुरुहूता पुरुष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ KÆrmP_1,11.184 // हिरण्या राजती हैमी हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ KÆrmP_1,11.185 // महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता । दीर्घाककुद्मिनी हृद्या शान्तिदा शान्तिवर्धिनी ॥ KÆrmP_1,11.186 // लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षडूर्मिपरिर्जिता ॥ KÆrmP_1,11.187 // सुधामा कर्मकरणी युगान्तदहनात्मिका । संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ KÆrmP_1,11.188 // ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ॥ KÆrmP_1,11.189 // मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ KÆrmP_1,11.190 // हिमवन्मेरुनिलया कैलासगिरिवासिनी । चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ KÆrmP_1,11.191 // वेदविद्याव्रतस्नाता धर्मशीलानिलाशना । वीरभद्रप्रिया वीरा महाकालसमुद्भवा ॥ KÆrmP_1,11.192 // विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः । आप्यायनी हरन्ती च पावनी पोषणी खिला ॥ KÆrmP_1,11.193 // मातृका मन्मथोद्भूता वारिजा वाहनप्रिया । करीषिणी सुधावाणी वीणावादनतत्परा ॥ KÆrmP_1,11.194 // सेविता सेविका सेव्या सिनीवाली गरुत्मती । अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी ॥ KÆrmP_1,11.195 // वसुप्रदा वसुमती वसोर्धारा वसुंधरा । धाराधरा वरारोहा वरावरसहस्त्रदा ॥ KÆrmP_1,11.196 // श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया । श्रीधरा श्रीकरी कल्या श्रीधरार्धशरीरिणी ॥ KÆrmP_1,11.197 // अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया । निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ KÆrmP_1,11.198 // सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया । रसज्ञा रसदा रामा लेलिहानामृतस्त्रवा ॥ KÆrmP_1,11.199 // नित्योदिता स्वयञ्ज्योतिरुत्सुका मृतजीवनी । वज्रदण्डा वज्रजिह्वा वैदेवी वज्रविग्रहा ॥ KÆrmP_1,11.200 // मङ्गल्या मङ्गला माला मलिना मलहारिणी । गान्धर्वो गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ KÆrmP_1,11.201 // सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना । कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ KÆrmP_1,11.202 // युगन्धरा युगावर्ता त्रिसंध्या हर्षवर्धनी । प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥ KÆrmP_1,11.203 // शक्रासनगता शाक्री साध्वी नारी शवासना । इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ KÆrmP_1,11.204 // शतरूपा शतावर्ता विनता सुरभिः सुरा । सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥ KÆrmP_1,11.205 // समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा । धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ KÆrmP_1,11.206 // धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा । धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ KÆrmP_1,11.207 // धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा । धर्मोपदेष्ट्री धर्मत्मा धर्मगम्या धराधरा ॥ KÆrmP_1,11.208 // कापाली शाकला मूर्तिः कला कलितविग्रहा । सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ KÆrmP_1,11.209 // सर्वा सर्वेश्वरी सूक्ष्मा सुसूक्ष्मा ज्ञानरूपिणी । प्रधानपुरुषेशेशा महादेवैकसाक्षिणी । सदाशिवा वियन्मूर्तिर्विश्वमूर्तिरमूर्तिका ॥ KÆrmP_1,11.210 // एवं नाम्नां सहस्त्रेण स्तुत्वासौ हिमवान् गिरिः । भूयः प्रणम्य भीतात्मा प्रोवाचेदं k­täjali÷ ॥ KÆrmP_1,11.211 // यदेतदैश्वरं रूपं घोरं ते परमेश्वरि । भीतो ऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत् प्रदर्शय ॥ KÆrmP_1,11.212 // एवमुक्ताथ सा देवी तेन शैलेन पार्वती । संहृत्य दर्शयामास स्वरूपमपरं पुनः ॥ KÆrmP_1,11.213 // नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् । द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥ KÆrmP_1,11.214 // रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् । श्रीमद् विशालसंवृत्तललाटतिलकोज्ज्वलम् ॥ KÆrmP_1,11.215 // भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् । दधानमुरसा मालां विशालां हेमनिर्मिताम् ॥ KÆrmP_1,11.216 // ईषत्स्मितं सुविम्बोष्ठं नूपुरारावसंयुतम् । प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् ॥ KÆrmP_1,11.217 // तदीदृशं समालोक्य स्वरूपं शैलसत्तमः । भीतिं संत्यज्य हृष्टात्मा babhëe परमेश्वरीम् ॥ KÆrmP_1,11.218 // हिमवानुवाच अद्य मे सफलं जन्म अद्य मे सफलं तपः । यन्मे साक्षात् त्वमव्यक्ताप्रसन्ना दृष्टिगोचरा ॥ KÆrmP_1,11.219 // त्वया सृष्टं जगत् सर्वं प्रधानाद्यन्त्वयि स्थितम् । त्वय्येव लीयते देवि त्वमेव च परा गतिः ॥ KÆrmP_1,11.220 // वदन्ति केचित् त्वामेव प्रकृतिं प्रकृतेः पराम् । अपरे परमार्थज्ञाः शिवेति शिवसंश्रये ॥ KÆrmP_1,11.221 // त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः । अविद्या नियतिर्माया कलाद्याः शतशो ऽभवन् ॥ KÆrmP_1,11.222 // त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी । सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रया निजा ॥ KÆrmP_1,11.223 // त्वामधिष्ठाय योगेशि महादेवो महेश्वरः । प्रधानाद्यं जगत् कृत्स्नं करोति विकरोति च ॥ KÆrmP_1,11.224 // त्वयैव संगतो देवः स्वमानन्दं समश्नुते । त्वमेव परमानन्दस्त्वमेवानन्ददायिनी ॥ KÆrmP_1,11.225 // त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् । शिवं सर्वगतं सूक्ष्मं परं ब्रह्मा सनातनम् ॥ KÆrmP_1,11.226 // त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि । वायुर्बलवतां देवि योगिनां त्वं कुमारकः ॥ KÆrmP_1,11.227 // ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि । सांख्यानां कपिलो देवो रुद्राणामसि शङ्करः ॥ KÆrmP_1,11.228 // आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः । वेदानां सामवेदस्त्वं गायत्री छन्दसामसि ॥ KÆrmP_1,11.229 // अध्यात्मविद्या विद्यानां गतीनां परम् गतिः । माया त्वं सर्वशक्तीनां कालः कलयतामसि ॥ KÆrmP_1,11.230 // ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजात्तमः । आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः ॥ KÆrmP_1,11.231 // पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः । सर्वोपनिषदां देवि गुह्योपनिषदुच्यते ॥ KÆrmP_1,11.232 // ईशानश्चासि कल्पानां युगानां कृतमेव च । आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती ॥ KÆrmP_1,11.233 // त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि । अरुन्धती सतीनां त्वं सुपर्णः पततामसि ॥ KÆrmP_1,11.234 // सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु । सावित्री चासि जप्यानां यजुषां शतरुद्रियम् ॥ KÆrmP_1,11.235 // पर्वतानां महामेरुरनन्तो भोगिनामसि । सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ KÆrmP_1,11.236 // रूपं तवोशेषकलाविहीन- मगोचरं निर्मलमेकरूपम् । अनादिमध्यान्तमनन्तामाद्यं नमामि सत्यं तमसः परस्तात् ॥ KÆrmP_1,11.237 // यदेव पश्यन्ति जगत्प्रसूतिं वेदान्तविज्ञानविनिश्चितार्थाः । आनन्दमात्रं प्रणवाभिधानं तदेव रूपं शरणं प्रपद्ये ॥ KÆrmP_1,11.238 // अशेषभूतान्तरसन्निविष्टं प्रधानपुंयोगवियोगहेतुम् । तेजोमयं जन्मविनाशहीनं प्राणाभिधानं प्रणतो ऽस्मि रूपम् ॥ KÆrmP_1,11.239 // आद्यन्तहीनं जगदात्मभूतं विभिन्नसंस्थं प्रकृतेः परस्तात् । कूटस्थमव्यक्तवपुस्तवैव नमामि रूपं पुरुषाभिधानम् ॥ KÆrmP_1,11.240 // सर्वाश्रयं सर्वजगद्विधानं सर्वत्रगं जन्मविनाशहीनम् । सूक्ष्मं विचित्रं त्रिगुणं प्रधानं नतो ऽस्मि ते रूपमलुप्तभेदम् ॥ KÆrmP_1,11.241 // आद्यं महत् ते पुरुषात्मरूपं प्रकृत्यवस्थं त्रिगुणात्मबीजम् । ऐश्वर्यविज्ञानविरागधर्मैः समन्वितं देवि नतो ऽस्मि रूपम् ॥ KÆrmP_1,11.242 // द्विसप्तलोकात्मकमम्बुसंस्थं विचित्रभेदं पुरुषैकनाथम् । अनन्तभूतैरधिवासितं ते नतो ऽस्मि रूपं जगदण्डसंज्ञम् ॥ KÆrmP_1,11.243 // अशेषवेदात्मकमेकमाद्यं स्वतेजसा पूरितलोकभेदम् । त्रिकालहेतुं रपमेष्ठिसंज्ञं नमामि रूपं रविमण्डलस्थम् ॥ KÆrmP_1,11.244 // सहस्त्रमूर्धानमनन्तशक्तिं सहस्त्रबाहुं पुरुषं पुराणम् । शयानमन्तः सलिले तथैव नारायणाख्यं प्रणतो ऽस्मि रूपम् ॥ KÆrmP_1,11.245 // दंष्ट्राकरालं त्रिदशाभिवन्द्यं युगान्तकालानलकल्परूपम् । अशेषभूताण्डविनाशहेतुं नमामि रूपं तव कालसंज्ञम् ॥ KÆrmP_1,11.246 // फणासहस्त्रेण विराजमानं भोगीन्द्रमुख्यैरभिपूज्यमानम् । janÃrdanÃrƬhatanuæ प्रसुप्तं नतो ऽस्मि रूपं तव शेषसंज्ञम् ॥ KÆrmP_1,11.247 // अव्याहतैश्वर्यमयुग्मनेत्रं ब्रह्मामृतानन्दरसज्ञमेकम् । युगान्तशेषं दिवि नृत्यमानं नतो ऽस्मि रूपं तव रुद्रसंज्ञम् ॥ KÆrmP_1,11.248 // प्रहीणशोकं विमलं पवित्रं सुरासुरैरर्चितापादपद्मम् । सुकोमलं देवि विशालशुम्रं नमामि ते रूपमिदं नमासि ॥ KÆrmP_1,11.249 // ओं नमस्ते महादेवि नमस्ते परमेश्वरि । नमो भगवतीशानि शिवायै ते नमो नमः ॥ KÆrmP_1,11.250 // त्वन्मयो ऽहं त्वदाधारस्त्वमेव च गतिर्मम । त्वामेव शरणं यास्ये प्रसीद परमेश्वरि ॥ KÆrmP_1,11.251 // मया नास्ति समो लोके देवो वादानवो ऽपि वा । जगन्मातैव मत्पुत्री संभूता तपसा यतः ॥ KÆrmP_1,11.252 // एषा तवाम्बिका देवि किलाभूत पितृकन्यका । मेनाशेषजगन्मातुरहो वुण्यस्य गौरवम् ॥ KÆrmP_1,11.253 // पाहि माममरेशानि मेनया सह सर्वदा । नमामि तव पादाब्जं व्रजामि शरणं शिवाम् ॥ KÆrmP_1,11.254 // अहो मे सुमहद् भाग्यं महादेवीसमागमात् । आज्ञापय महादेवि किं करिष्यामि शङ्करि ॥ KÆrmP_1,11.255 // एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः । संप्रेक्षणमाणो गिरिजां präjali÷ पार्श्वतो ऽभवत् ॥ KÆrmP_1,11.256 // अथ सा तस्य वचनं निशम्य जगतो ऽरणिः । सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम् ॥ KÆrmP_1,11.257 // देव्युवाच शृणुष्व चैतत् परमं गुह्यमीश्वरगोचरम् । उपदेशं गिरिश्रेष्ठ सेवितं ब्रह्मवादिभिः ॥ KÆrmP_1,11.258 // यन्मे साक्षात् परं रूपमैश्वरं दृष्टमद्भुतम् । सर्वशक्तिसमायुक्तमनन्तं प्रेरकं परम् ॥ KÆrmP_1,11.259 // शान्तः समाहितमना दम्भाहङ्कारवर्जितः । तन्निष्ठस्तत्परो भूत्वा तदेव शरणं व्रज ॥ KÆrmP_1,11.260 // भक्त्या त्वनन्यया तात पद्भावं परमाश्रितः । सर्वयज्ञतपोदानैस्तदेवार्चय सर्वदा ॥ KÆrmP_1,11.261 // तदेव मनसा पश्य तद् ध्यायस्व जपस्व च । ममोपदेशात् संसारं नाशयामि तवानघ ॥ KÆrmP_1,11.262 // अहं वै मत्परान् भक्तानैश्वरं योगमास्थितान् । संसारसागरादस्मादुद्धराम्यचिरेण तु ॥ KÆrmP_1,11.263 // ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि । प्राप्याहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः ॥ KÆrmP_1,11.264 // श्रुतिस्मृत्युदितं सम्यक् कर्म वर्णाश्रमात्मकम् । अध्यात्मज्ञानसहितं मुक्तये सततं कुरु ॥ KÆrmP_1,11.265 // धर्मात् संजायते भक्तिर्भक्त्या संप्राप्यते परम् । श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः ॥ KÆrmP_1,11.266 // नान्यतो जायते धर्मो वेदाद् धर्मो हि निर्बभौ । तस्मान्मुमुक्षुर्धर्मार्थो मद्रूपं वेदमाश्रयेत् ॥ KÆrmP_1,11.267 // ममैवैषा परा शक्तिर्वेदसंज्ञा पुरातनी । ऋग्यजुः सामरूपेण सर्गादौ संप्रवर्तते ॥ KÆrmP_1,11.268 // तेषामेव च गुप्त्यर्थं वेदानां भगवानजः । ब्राह्मणादीन् ससर्जाथ स्वे स्वे कर्मण्ययोजयत् ॥ KÆrmP_1,11.269 // ये न कुर्वन्ति तद् धर्मं तदर्थं ब्रह्मनिर्मितम् । तेषामधस्ताद् नरकांस्तामिस्त्रादीनकल्पयत् ॥ KÆrmP_1,11.270 // न च वेदाद् ऋते किञ्चिच्छास्त्रधर्माभिधायकम् । यो ऽन्यत्ररमतेसो 'saunasaæbhëyo द्विजातिभिः ॥ KÆrmP_1,11.271 // यानि शास्त्राणि दृश्यन्ते लोके ऽस्मिन् विविधानितु । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥ KÆrmP_1,11.272 // कापालं पञ्चरात्रं च यामलं वाममार्हतम् । एवंविधानि चान्यानि मोहनार्थानि तानि तु ॥ KÆrmP_1,11.273 // ये कुशास्त्राभियोगेन मोहयन्तीह मानवान् । मया सृष्टानि शास्त्राणि मोहायैषां भवान्तरे ॥ KÆrmP_1,11.274 // वेदार्थवित्तमैः कार्यं यत् स्मृतं कर्म वैदिकम् । तत् प्रयत्नेन कुर्वन्ति मत्प्रियास्ते हि ये नराः ॥ KÆrmP_1,11.275 // वर्णानामनुकम्पार्थं मन्नियोगाद् विरास्वयम् । स्वायंभुवो मनुर्धार्मान् मुनीनां पूर्वमुक्तवाना ॥ KÆrmP_1,11.276 // श्रुत्वा चान्ये ऽपि मुनयस्तन्मुखाद् धर्ममुत्तमम् । चक्रुर्धर्मप्रतिष्ठार्थं धर्मशास्त्राणि चैव हि ॥ KÆrmP_1,11.277 // तेषु चान्तर्हितेष्वेवं युगान्तेषु महर्षयः । ब्रह्मणो वचनात् तानि करिष्यन्ति युगे युगे ॥ KÆrmP_1,11.278 // अष्टादश पुराणानि व्यासेन कथितानि तु । नियोगाद् ब्रह्मणो राजंस्तेषु धर्मः प्रतिष्ठितः ॥ KÆrmP_1,11.279 // अन्यान्युपपुराणानि तच्छिष्यैः कथितानि तु । युगे युगे ऽत्र सर्वेषां कर्ता वै धर्मशास्त्रवित् ॥ KÆrmP_1,11.280 // शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च । ज्योतिः शास्त्रं न्यायविद्या मीमांसा चोपबृंहणम् ॥ KÆrmP_1,11.281 // एवं चतुर्दशैतानि विद्यास्थानानि सत्तम । चतुर्वेदैः सहोक्तानि धर्मो नान्यत्र विद्यते ॥ KÆrmP_1,11.282 // एवं पैतामहं धर्मं मनुव्यासादयः परम् । स्थापयन्ति ममादेशाद् यावदाभूतसंप्लवम् ॥ KÆrmP_1,11.283 // ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ KÆrmP_1,11.284 // तस्मात् सर्वप्रयत्नेन धर्मार्थं वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ KÆrmP_1,11.285 // ये तु सङ्गान् परित्यज्य मामेव शरणं गताः । उपासते सदा भक्त्या योगमैश्वरमास्थिताः ॥ KÆrmP_1,11.286 // सर्वभूतदयावन्तः शान्ता दान्ता विमत्सराः । अमानिनो बुद्धिमन्तस्तापसाः शंसितव्रताः ॥ KÆrmP_1,11.287 // मच्चित्ता मद्गतप्राणा मज्ज्ञानकथने रताः । संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः ॥ KÆrmP_1,11.288 // तेषां नित्याभियुक्तानां मायातत्त्वसमुत्थितम् । नाशयामि तमः कृत्स्नं ज्ञानदीपने मा चिरात् ॥ KÆrmP_1,11.289 // ते सुनिर्धूततमसो ज्ञानेनैकेन मन्मयाः । सदानन्दास्तु संसारे न जायन्ते पुनः पुनः ॥ KÆrmP_1,11.290 // तस्मात् सर्वप्रकारेण मद्भक्तो मत्परायणः । मामेवार्चय सर्वत्र मेनया सह संगतः ॥ KÆrmP_1,11.291 // अशक्तो यदि मे ध्यातुमैश्वरं रूपमव्ययम् । ततो मे सकलं रूपं कालाद्यं शरणं व्रज ॥ KÆrmP_1,11.292 // यद् यत् स्वरूपं मे तात मनसो गोचरं भवेत् । तन्निष्ठस्तत्परो भूत्वा तदर्चनपरो भव ॥ KÆrmP_1,11.293 // यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं शिवम् । सर्वोपाधिविनिर्मुक्तमनन्तममृतं परम् ॥ KÆrmP_1,11.294 // ज्ञानेनैकेन तल्लभ्यं क्लेशेन परमं पदम् । ज्ञानमेव प्रपश्यन्तो मामेव प्रविशन्ति ते ॥ KÆrmP_1,11.295 // तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ KÆrmP_1,11.296 // मामनाश्रित्य परमं निर्वाणममलं पदम् । प्राप्यते न हि राजेन्द्र ततो मां शरणं व्रज ॥ KÆrmP_1,11.297 // एकत्वेन पृथक्त्वेन तथा चोभयतो ऽपि वा । मामुपास्य महाराज ततो यास्यासि तत्पदम् ॥ KÆrmP_1,11.298 // मामनाश्रित्य तत् तत्त्वं स्वभावविमलं शिवम् । ज्ञायते न हि राजेन्द्र ततो मां शरणं व्रज ॥ KÆrmP_1,11.299 // तस्मात् त्वमक्षरं रूपं नित्यं चारूपमैश्वरम् । आराधय प्रयत्नेन ततो बन्धं प्रहास्यसि ॥ KÆrmP_1,11.300 // कर्मणा मनसा वाचा शिवं सर्वत्र सर्वदा । समाराधय भावेन ततो यास्यसि तत्पदम् ॥ KÆrmP_1,11.301 // न वै पश्यन्ति तत् तत्त्वं मोहिता मम मायया । अनाद्यनन्तं परमं महेश्वरमजं शिवम् ॥ KÆrmP_1,11.302 // सर्वभूतात्मभूतस्थं सर्वाधारं निरञ्जनम् । नित्यानन्दं निराभासं निर्गुणं तमसः परम् ॥ KÆrmP_1,11.303 // अद्वैतमचलं ब्रह्म निष्कलं निष्प्रपञ्चकम् । स्वसंवेद्यमवेद्यं तत् परे व्योम्नि व्यवस्थितम् ॥ KÆrmP_1,11.304 // सूक्ष्मेण तमसा नित्यं वेष्टिता मम मायया । संसारसागरे घोरे जायन्ते च पुनः पुनः ॥ KÆrmP_1,11.305 // भक्त्या त्वनन्यया राजन् सम्यग् ज्ञानेन चैव हि । अन्वेष्टव्यं हि तद् ब्रह्म जन्मबन्धनिवृत्तये ॥ KÆrmP_1,11.306 // अहङ्कारं च मात्सर्यं कामं क्रोधं परिग्रहम् । अधर्माभिनिवेशं च त्यक्त्वा वैराग्यमास्थितः ॥ KÆrmP_1,11.307 // सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । अन्वीक्ष्य चात्मनात्मानं ब्रह्मभूयाय कल्पते ॥ KÆrmP_1,11.308 // ब्रह्मभूतः प्रसन्नात्मा सर्वभूताभयप्रदः । ऐश्वरीं परमां भक्तिं विन्देतानन्यगामिनीम् ॥ KÆrmP_1,11.309 // वीक्षते तत् परं तत्त्वमैश्वरं ब्रह्मनिष्कलम् । सर्वसंसारनिर्मुक्तो ब्रह्मणेयवावतिष्ठते ॥ KÆrmP_1,11.310 // ब्रह्मणो हि प्रतिष्ठायं परस्य परमः शिवः । अनन्तस्याव्ययस्यैकः स्वात्माधारो महेश्वरः ॥ KÆrmP_1,11.311 // ज्ञानेन कर्मयोगेन भक्तियोगेन वा नृप । सर्वसंसारमुक्त्यर्थमीश्वरं सततं श्रय ॥ KÆrmP_1,11.312 // एष गुह्योपदेशस्ते मया दत्तो गिरीश्वर । अन्वीक्ष्य चैतदखिलं यथेष्टं कर्तुमर्हसि ॥ KÆrmP_1,11.313 // अहं वै याचिता देवैः संजाता परमेश्वरात् । विनिन्द्य दक्षं पितरं महेश्वरविनिन्दकम् ॥ KÆrmP_1,11.314 // धर्मसंस्थापनार्थाय तवाराधनकारणात् । मेनादेहसमुत्पन्ना त्वामेव पितरं श्रिता ॥ KÆrmP_1,11.315 // स त्वं नियोगाद् देवस्य ब्रह्मणः परमात्मनः । प्रिदास्यसे मां रुद्राय स्वयंवरसमागमे ॥ KÆrmP_1,11.316 // तत्संबन्धाच्च ते राजन् सर्वे देवाः सवासवाः । त्वां नमस्यन्ति वै तात प्रसीदति च शङ्करः ॥ KÆrmP_1,11.317 // तस्मात् सर्वप्रयत्नेन मां विद्धीश्वरगोचराम् । संपूज्य देवमीशानं शरण्यं शरणं व्रज ॥ KÆrmP_1,11.318 // स एवमुक्तो भगवान् देवदेव्या गिरीश्वरः । प्रणम्य शिरसा देवीं präjali÷ पुनरब्रवीत् ॥ KÆrmP_1,11.319 // विस्तरेण महेशानि योगं माहेश्वरं परम् । ज्ञानं चैवात्मनो योगं साधनानि प्रचक्ष्व मे ॥ KÆrmP_1,11.320 // तस्यैतत् परमं ज्ञानमात्मयोगमनुत्तमम् । यथावद् व्याजहारेशासाधनानिच विस्तरात् ॥ KÆrmP_1,11.321 // निशम्य वदनाम्भोजाद् गिरीन्द्रो लोकपूजितः । लोकमातुः परं ज्ञानं योगासक्तो ऽभवत्पुनः ॥ KÆrmP_1,11.322 // प्रददौ च महेशाय पार्वतीं भाग्यगौरवात् । नियोगाद् ब्रह्मणः साध्वीं देवानां चैव संनिधौ ॥ KÆrmP_1,11.323 // य इमं पठते ऽध्यायं देव्या माहात्म्यकीर्तनम् । शिवस्य संनिधौ भक्त्या सुचिस्तद्भावभावितः ॥ KÆrmP_1,11.324 // सर्वपापविनिर्मुक्तो दिव्ययोगसमन्वितः । उल्लङ्घ्य ब्रह्मणो लोकन्देव्याः स्थानमवाप्नुयात् ॥ KÆrmP_1,11.325 // यश्चैतत् पठते स्तोत्रं ब्राह्मणानां समीपतः । देव्याः समाहितमनाः सर्वपापैः प्रमुच्यते ॥ KÆrmP_1,11.326 // नाम्नामष्टसहस्त्रं तु देव्या यत् समुदीरितम् । j¤ÃtvÃr'kamaï¬alagatÃæ संभाव्य परमेश्वरीम् ॥ KÆrmP_1,11.327 // अभ्यर्च्य गन्धपुष्पाद्यैर्भक्तियोगसमन्वितः । संस्मरन् परमं भावं देव्या माहेश्वरं परम् ॥ KÆrmP_1,11.328 // अनन्यमानसो नित्यं जपेदामरणाद् द्विजः । सो ऽन्तकाले स्मृतिं लब्ध्वापरं ब्रह्माधिगच्छति ॥ KÆrmP_1,11.329 // अथवा जायते विप्रो ब्राह्मणानां कुले शुचौ । पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्य सः ॥ KÆrmP_1,11.330 // संप्राप्य योगं परमं दिव्यं तत् पारमेश्वरम् । शान्तः सर्वगातो भूत्वा शिवसायुज्यमानप्नुयात् ॥ KÆrmP_1,11.331 // प्रत्येकं चाथ नामानि जुहुयात् सवनत्रयम् । पूतनादिकृतैर्देषैर्ग्रहदोषैश्च मुच्यते ॥ KÆrmP_1,11.332 // जपेद् वाहरहर्नित्यं संवत्सरमतन्द्रितः । श्रीकामः पार्वतीं देवीं पूजयित्वा विधानतः ॥ KÆrmP_1,11.333 // संपूज्य पार्श्वतः शंभुं त्रिनेत्रं भक्तिसंयुतः । लभते महतीं लक्ष्मीं महादेवप्रसादतः ॥ KÆrmP_1,11.334 // तस्मात् सर्वप्रयत्नेन जप्तव्यं हि द्विजातिभिः । सर्वपापानोदार्थं देव्या नाम सहस्त्रकम् ॥ KÆrmP_1,11.335 // प्रसङ्गात् कथितं विप्रा देव्या माहात्म्यमुत्तमम् । अतः परं प्रजासर्गं भृग्वादीनां निबोधत ॥ KÆrmP_1,11.336 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकादशो ऽध्यायः _____________________________________________________________ सूत उवाच भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया । देवौ धाताविधातारौ मेरोर्जामातरौ तथा ॥ KÆrmP_1,12.1 // आयतिर्नियतिर्मेरोः कन्ये चैव महात्मनः । धाताविधात्रोस्ते भार्ये तयोर्जातौ सुतावुभौ ॥ KÆrmP_1,12.2 // प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः । तथा वेदशिरा नाम प्राणस्य द्युतिमान् सुतः ॥ KÆrmP_1,12.3 // मरीचेरपि संभूतिः पौर्णमासमसूयत । कन्याचतुष्टयं चैव सर्वलक्षणसंयुतम् ॥ KÆrmP_1,12.4 // तुष्टिर्ज्येष्ठा तथा वृष्टिः कृष्टिश्चापचितिस्तथा । विरजाः पर्वश्चैव पौर्णमासस्य तौ सुतौ ॥ KÆrmP_1,12.5 // क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः । कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमम् ॥ KÆrmP_1,12.6 // तथैव च कनीयासं तपोनिर्धूतकल्पषम् । अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्पषान् ॥ KÆrmP_1,12.7 // सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् । स्मृतिश्चाङ्गिरसः पुत्रीर्जज्ञे लक्षणसंयुताः ॥ KÆrmP_1,12.8 // सिनीवालीं कुहूं चैव राकामनुमतिं तथा । प्रीत्यां पुलस्त्यो भगवान् दत्तात्रिमसृजत् प्रभुः ॥ KÆrmP_1,12.9 // पूर्वजन्मनि सो ऽगस्त्यः स्मृतः स्वायंभुवे ऽन्तरे । वेदबाहुं तथा कन्यां सन्नतिं नाम नामतः ॥ KÆrmP_1,12.10 // पुत्राणां षष्टिसाहस्त्रं संततिः सुषुवे क्रतोः । ते चोर्ध्वरेतसः सर्वे बालखिल्या इति स्मृताः ॥ KÆrmP_1,12.11 // वसिष्ठश्च तथोर्जायां सप्तपुत्रानजीजनत् । कन्यां च पुण्डरीकाक्षां सर्वेशोभासमन्विताम् ॥ KÆrmP_1,12.12 // रजोहश्चोर्ध्वबाहुश्च सवनश्चानघस्तथा । सुतपाः शुक्र इत्येते सप्त पुत्रा महौजसः ॥ KÆrmP_1,12.13 // यो ऽसौ रुद्रात्मको वह्निर्ब्रह्मणस्तनयो द्विजाः । स्वाहा तस्मात् सुतान् लेभे त्रीनुदारान् महौजसः ॥ KÆrmP_1,12.14 // पावकः पवमानश्च शुचिरग्निश्च ते त्रयः । निर्मथ्यः पवमानः स्याद् वैद्युतः पावकः स्मृतः ॥ KÆrmP_1,12.15 // यश्चासौ तपते सूर्यः शुचिरग्निस्त्वसौ स्मृतः । तेषां तु संततावन्ये चत्वारिंश्च पञ्च च ॥ KÆrmP_1,12.16 // पावकः पवमानश्च शुचिस्तेषां पिता च यः । एते चैकोनपञ्चाशद् वह्नयः परिकीर्तितः ॥ KÆrmP_1,12.17 // सर्वे तपस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः । रुद्रात्मकाः स्मृताः सर्वे त्रिपुण्ड्राङ्कितमस्तकाः ॥ KÆrmP_1,12.18 // अयज्वानश्च यज्वानः पितरो ब्रह्मणः स्मृताः । अग्निष्वात्ता बर्हिषदो द्विधा तेषां व्यवस्थितिः ॥ KÆrmP_1,12.19 // तेभ्यः स्वधा सुतां जज्ञे मेनां वैतरणीं तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ मुनिसत्तमाः ॥ KÆrmP_1,12.20 // असूत मेना मैनाकं क्रौञ्चं तस्यानुजं तथा । गङ्गा हिमवतो जज्ञे सर्वलोकैकपावनी ॥ KÆrmP_1,12.21 // स्वयोगाग्निबलाद् देवीं लेभे पुत्रीं महेश्वरीं । यथावत् कथितं पूर्वं देव्या माहात्म्यमुत्तमम् ॥ KÆrmP_1,12.22 // एषा दक्षस्य कन्यानां मयापत्यानुसंततिः । व्याख्याता भवतामद्य मनोः सृष्टिं निबोधत ॥ KÆrmP_1,12.23 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वादशो ऽध्यायः _____________________________________________________________ सूत उवाच प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु । धर्मज्ञौ सुमहावीर्यौ शतरूपा व्यजीजनत् ॥ KÆrmP_1,13.1 // ततस्तूत्तानपादस्य ध्रुवो नाम सुतो ऽभवत् । भक्तो नारायणे देवे प्राप्तवान् स्थानमुत्तमम् ॥ KÆrmP_1,13.2 // ध्रुवात् श्लिष्टिञ्च भव्यं च भार्या शम्भुर्व्यजायत । श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्पषान् ॥ KÆrmP_1,13.3 // वसिष्ठवचनाद् देवी तपस्तप्त्वा सुदुश्चरम् । आराध्य पुरुषं विष्णुं शालग्रामे जनार्दनम् ॥ KÆrmP_1,13.4 // रिपुं रिपुञ्जयं विप्रं वृकलं वृषतेजसम् । नारायणपरान् शुद्धान् स्वधर्मपरिपालकान् ॥ KÆrmP_1,13.5 // रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् । सो ऽजीजनत् पुष्करिण्यां वैरण्यां चाक्षुषं मनुम् । प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥ KÆrmP_1,13.6 // मनोरजायन्त दश नड्वलायां महौजसः । कन्यायां सुमहावीर्या वैराजस्य प्रजापतेः ॥ KÆrmP_1,13.7 // ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक् शुचिः । अग्निष्टुदतिरात्रश्च सुद्युम्नश्चाभिमन्युकः ॥ KÆrmP_1,13.8 // ऊरोरजनयत् पुत्रान् षडाग्नेयी महाबलान् । अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् ॥ KÆrmP_1,13.9 // अङ्गाद् वेनो ऽभवत् पश्चाद् बैन्यो वेनादजायत । यो ऽसौ पृथुरिति ख्यातः प्रजापालो महाबलः ॥ KÆrmP_1,13.10 // येन दुग्धा मही पूर्वं प्राजानां हितकारणात् । नियोगाद् ब्रह्मणः सार्धं देवेन्द्रेण महौजसा ॥ KÆrmP_1,13.11 // वेनपुत्रस्य वितते पुरा पैतामहे मखे । सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः ॥ KÆrmP_1,13.12 // प्रवक्ता सर्वशास्त्राणां धर्मज्ञो गुणवत्सलः । तं मां नित्त मुनिश्रेष्ठाः पूर्वोद्भूतं सनातनम् ॥ KÆrmP_1,13.13 // अस्मिन् मन्वन्तरे व्यासः कृष्णद्वैपायनः स्वयम् । श्रावयामास मां प्रीत्या पुराणं पुरुषो हरिः ॥ KÆrmP_1,13.14 // मदन्वये तु ये सूताः संभूता वेदवर्जिताः । तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया ॥ KÆrmP_1,13.15 // स तु वैन्यः पृथुर्धोमान् सत्यसंधो जितेन्द्रियः । सार्वभौमो महातेजाः स्वधर्मपरिपालकः ॥ KÆrmP_1,13.16 // तस्य बाल्यात् प्रभृत्येव भक्तिर्नारायणे ऽभवत् । गोवर्धनगिरिं प्राप्य तपस्तेपे जितेन्द्रियः ॥ KÆrmP_1,13.17 // तपसा भगवान् प्रीतः शङ्खचक्रगदाधरः । आगत्य देवो राजानं प्राह दामोदरः स्वयम् ॥ KÆrmP_1,13.18 // ध्रमिकौ रूपसंपन्नौ सर्वशस्त्रभृतां वरौ । मत्प्रसादादसंदिग्धं पुत्रौ तव भविष्यतः । एकमुक्त्वा हृषीकेशः स्वकीयां प्रकृतिं गतः ॥ KÆrmP_1,13.19 // वैन्यो ऽपि वेदविधिना निश्चलां भक्तिमुद्वहन् । अपालयत् स्वकं राज्यं न्यायेन मधुसूदने ॥ KÆrmP_1,13.20 // अचिरादेव तन्वङ्गो भार्या तस्य सुचिस्मिता । खिखण्डनं हविर्धानमन्तर्धाना व्यजायत ॥ KÆrmP_1,13.21 // शिखण्डनो ऽभवत् पुत्रः सुशील इति विश्रुतः । धार्मिको रूपसंपन्नो वेदवेदाङ्गपारगः ॥ KÆrmP_1,13.22 // सो ऽधीत्य विधिवद् वेदान् धर्मेण तपसि स्थितः । मतिं चक्रे भाग्ययोगात् संन्यां प्रति धर्मवित् ॥ KÆrmP_1,13.23 // स कृत्वा तीर्थसंसेवां स्वाध्याये तपसि स्थितः । जगाम हिमवत्पृष्ठं कदाचित् सिद्धसेवितम् ॥ KÆrmP_1,13.24 // तत्र धर्मपदं नाम धर्मसिद्धिप्रदं वनम् । अपश्यद् योगिनां गम्यमगम्यं ब्रह्मविद्विषाम् ॥ KÆrmP_1,13.25 // तत्र मन्दाकिनी नाम सुपुण्या विमला नदी । पद्मोत्पलवनोपेता सिद्धाश्रमविभूषिता ॥ KÆrmP_1,13.26 // स तस्या दक्षिणे तीरे मुनीन्द्रैर्योगिभिर्वृतम् । सुपुण्यमाश्रमं रम्यमपश्यत् प्रीतिसंयुतः ॥ KÆrmP_1,13.27 // मन्दाकिनीजले स्त्रात्वा संतर्प्य पितृदेवताः । अर्चयित्वा महादेवं पुष्पैः पद्मोत्पलादिभिः ॥ KÆrmP_1,13.28 // ध्यात्वार्कंसंस्थमीशानं शिरस्याधाय cäjalim । संप्रेक्षमाणो भास्वन्तं तुष्टाव परमेश्वरम् ॥ KÆrmP_1,13.29 // रुद्राध्यायेन गिरिशं रुद्रस्य चरितेन च । अन्यैश्च विविधैः स्तोत्रैः शांभवैर्वेदसंभवैः ॥ KÆrmP_1,13.30 // अथास्मिन्नन्तरे ऽपश्यत् तमायान्तं महामुनिम् । श्वेताश्वतरनामानं महापाशुपतोत्तमम् ॥ KÆrmP_1,13.31 // भस्मसंदिग्धसवाङ्गं कौपीनाच्छादनान्वितम् । तपसा कर्षितात्मानं शुक्लयज्ञोपवीतिनम् ॥ KÆrmP_1,13.32 // समाप्य संस्तवं शंभोरानन्दास्त्राविलेक्षणः । ववन्दे शिरसा पादौ präjalirvÃkyamabravÅt // KÆrmP_1,13.33 // धन्यो ऽस्म्यनुगृहीतो ऽस्मि यन्मे साक्षान्मुनीश्वरः । योगीश्वरो ऽद्य भगवान् दृष्टो योगविदां वरः ॥ KÆrmP_1,13.34 // अहो मे सुमहद्भाग्यं तपांसि सफलानि मे । किं करिष्यामि शिष्यो ऽहं तव मां पालयानघ ॥ KÆrmP_1,13.35 // सो ऽनुगृह्याथ राजानं सुशीलं शीलसंयुतम् । शिष्यत्वे परिजग्राह तपसा क्षीणकल्पषम् ॥ KÆrmP_1,13.36 // सांन्यासिकं विधिं कृत्स्नं कारयित्वा विचक्षणः । ददौ तदैश्वरं ज्ञानं स्वशाखाविहितं व्रतम् ॥ KÆrmP_1,13.37 // अशेषवेदसारं तत् पशुपाशविमोचनम् । अन्त्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम् ॥ KÆrmP_1,13.38 // उवाच शिष्यान् संप्रेक्ष्य ये तदाश्रमवासिनः । ब्राह्मणान् क्षत्रियान् वैश्यान् ब्रह्मचर्यपरायणान् ॥ KÆrmP_1,13.39 // मया प्रवर्तितां शाखामधीत्यैवेह योगिनः । समासते महादेवं ध्यायन्तो निष्कलं शिवम् ॥ KÆrmP_1,13.40 // इह देवो महादेवो रममाणः सहोमया । अध्यास्ते भगवानीशो भक्तानामनुकम्पया ॥ KÆrmP_1,13.41 // इहाशेषजगद्धाता पुरा नारायणः स्वयम् । आराधयन्महादेवं लोकानां हितकाम्यया ॥ KÆrmP_1,13.42 // इहैव देवमीशानं देवानामपि दैवतम् । आराध्य महतीं सिद्धिं लेभिरे देवदानवाः ॥ KÆrmP_1,13.43 // इहैव मुनयः पूर्वं मरीच्याद्या महेश्वरम् । दृष्ट्वा तपोबलाज्ज्ञानं लेभिरे सार्वकालिकम् ॥ KÆrmP_1,13.44 // तस्मात् त्वमपि राजेन्द्र तपोयोगसमन्वितः । तिष्ठ नित्यं मया सार्धं ततः सिद्धिमवाप्स्यसि ॥ KÆrmP_1,13.45 // evamÃbhëya विप्रेन्द्रो देवं ध्यात्वा पिनाकिनम् । आचचक्षे महामन्त्रं यथावत् स्वार्थसिद्धये ॥ KÆrmP_1,13.46 // सर्वपापोपशमनं वेदसारं विमुक्तिदम् । अग्निरित्यादिकं पुण्यमृषिभिः संप्रवर्तितम् ॥ KÆrmP_1,13.47 // सो ऽपि तद्वचनाद् राजा सुशीलः श्रद्धयान्वितः । साक्षात् पाशुपतो भूत्वा वेदाभ्यासरतो ऽभवत् ॥ KÆrmP_1,13.48 // भस्मोद्धूलितसर्वाङ्गः कन्दमूलफलाशनः । शान्तो दान्तो जितक्रोधः संन्यासविधिमाश्रितः ॥ KÆrmP_1,13.49 // हविर्धानस्तथाग्नेय्यां जनयामास सत्सुतम् । प्राचीनबर्हिषं नाम्ना धनुर्वेदस्य पारगम् ॥ KÆrmP_1,13.50 // प्राचीनबर्हिर्भागवान् सर्वशस्त्रभृतां वरः । समुद्रतनयायां वै दश पुत्रानजीजनत् ॥ KÆrmP_1,13.51 // प्रचेतसस्ते विख्याता राजानः प्रथितैजसः । अधीतवन्तः स्वं वेदं नारायणपरायणाः ॥ KÆrmP_1,13.52 // दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः । दक्षो जज्ञे महाभागो यः पूर्वं ब्रह्मणः सुतः ॥ KÆrmP_1,13.53 // स तु दक्षो महेशेन रुद्रेण सह धीमता । कृत्वा विवादं रुद्रेण शप्तः प्राचेतसो ऽभवत् ॥ KÆrmP_1,13.54 // समायान्तं महादेवो दक्षं देव्या गृहं हरः । दृष्ट्वा यथोचितां पूजां दक्षाय प्रददौ स्वयम् ॥ KÆrmP_1,13.55 // तदा वै तमसाविष्टः सो ऽदिकां ब्रह्मणः सुतः । पूजामनर्हामन्विच्छन् जगाम कुपितो गृहम् ॥ KÆrmP_1,13.56 // कदाचित् स्वगृहं प्राप्तां सतीं दक्षः सुदुर्मनाः । भर्त्रा सह विनिन्द्यैनां भर्त्सयामसा वै रुषा ॥ KÆrmP_1,13.57 // अन्ये जामातरः श्रेष्ठा भर्तुस्तव पिनाकिनः । त्वमप्यसत्सुतास्माकं गृहाद् गच्छ यथागतम् ॥ KÆrmP_1,13.58 // तस्य तद्वाक्यमाकर्ण्य सा देवी शङ्करप्रिया । विनिन्द्य पितरं दक्षं ददाहात्मानमात्मना ॥ KÆrmP_1,13.59 // प्रणम्य पशुभर्तारं भर्तारं कृत्तिवाससम् । हिमवद्दुहिता साभूत् तपसा तस्य तोषिता ॥ KÆrmP_1,13.60 // ज्ञात्वा तद्भागवान् रुद्रः प्रपन्नार्तिहरो हरः । शशाप दक्षं कुपितः समागत्याथ तद्गृहम् ॥ KÆrmP_1,13.61 // त्यक्त्वा देहमिमं ब्रह्मन् क्षत्रियाणां कुलोद्भवः । स्वस्यां सुतायां mƬhÃtmà पुत्रमुत्पादयिष्यसि ॥ KÆrmP_1,13.62 // एवमुक्त्वा महादेवो ययौ कालासपर्वतम् । स्वायंभुवो ऽपि कालेन दक्षः प्राचेतसो ऽभवत् ॥ KÆrmP_1,13.63 // एतद् वः कथितं सर्वं मनोः स्वायंभुवस्य तु । विसर्गं दक्षपर्यन्तं शृण्वतां पापनाशनम् ॥ KÆrmP_1,13.64 // इति श्रीकूर्मपुराणे षट्माहस्त्र्यां संहितायां पूर्वविभागे त्रयोदशो ऽध्यायः _____________________________________________________________ नैमिषीया ऊचुः देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरात् सूत ब्रूहि वैवस्वते ऽन्तरे ॥ KÆrmP_1,14.1 // स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः । किमकार्षोन्महाबुद्धे श्रोतुमिच्छाम सांप्रतम् ॥ KÆrmP_1,14.2 // सूत उवाच वक्ष्ये नारायणेनोक्तं पूर्वकल्पानुषङ्गिकम् । त्रिकालबद्धं पापघ्नं प्रजासर्गस्य विस्तरम् ॥ KÆrmP_1,14.3 // स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः । विनिन्द्य पूर्ववैरेण गङ्गाद्वरे ऽयजद् भवम् ॥ KÆrmP_1,14.4 // देवाश्च सर्वे भागार्थमाहूता विष्णुना सह । सहैव मुनिभिः सर्वैरागता मुनिपुङ्गवाः ॥ KÆrmP_1,14.5 // दृष्ट्वा देवकुलं कृत्स्नं शङ्करेण विनागतम् । दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत् ॥ KÆrmP_1,14.6 // दधीच उवाच ब्रह्मादयः पिशाचान्ता यस्याज्ञानुविधायिनः । स देवः सांप्रतं रुद्रो विधिना किं न पूज्यते ॥ KÆrmP_1,14.7 // दक्ष उवाच सर्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः । न मन्त्रा भार्यया सार्धं शङ्करस्येति नेज्यते ॥ KÆrmP_1,14.8 // विहस्य दक्षं कुपितो वचः प्राह महामुनिः । शृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम् ॥ KÆrmP_1,14.9 // दधीच उवाच यतः प्रवृत्तिर्विश्वेषां यश्चास्य परमेश्वरः । संपूज्यते सर्वयज्ञैर्विदित्वा किल शङ्करः ॥ KÆrmP_1,14.10 // न ह्यं शङ्करो रुद्रः संहर्ता तामसो हरः । नग्नः कपाली विकृतो विश्वात्मा नोपपद्यते ॥ KÆrmP_1,14.11 // ईश्वरो हि जगत्स्त्रष्टा प्रभुर्नारायणः स्वरा/ सत्त्वात्मको ऽसौ भगवानिज्यते सर्वकर्मसु ॥ KÆrmP_1,14.12 // दधीच उवाच किं त्वया भगवानेष सहस्त्रांशुर्न दृश्यते । सर्वलोकैकसंहर्ता कालात्मा परमेश्वरः ॥ KÆrmP_1,14.13 // यं गृणन्तीह विद्वांसो धार्मिका ब्रह्मवादिनः । सो ऽयं साक्षी तीव्ररोचिः कालात्मा शाङ्करीतनुः ॥ KÆrmP_1,14.14 // एष रुद्रो महादेवः कपर्दे च घृणी हरः । आदित्यो भगवान् सूर्यो नीलग्रीवो विलोहितः ॥ KÆrmP_1,14.15 // संस्तूयते सहस्त्रांशुः सामगाध्वर्युहोतृभिः । पश्यैनं विश्वकर्माणं रुद्रमूर्ति त्रयीमयम् ॥ KÆrmP_1,14.16 // दक्ष उवाच य एते द्वादशादित्या आगता यज्ञभागिनः । सर्वे सूर्या इति ज्ञेया न ह्यान्यो विद्यते रविः ॥ KÆrmP_1,14.17 // एवमुक्ते तु मुनयः समायाता दिदृक्षवः । bìhamityabruvan वाक्यं तस्य साहाय्यकारिणः ॥ KÆrmP_1,14.18 // तमसाविष्टमनसो न पश्यन्ति वृषध्वजम् । सहस्त्रशो ऽथ शतशो भूय एव विनिन्द्यते ॥ KÆrmP_1,14.19 // निन्दन्तो वैदिकान् मन्त्रान् सर्वभूतपतिं हरम् । अपूजयन् दक्षवाक्यं मोहिता विष्णुमायया ॥ KÆrmP_1,14.20 // देवाश्च सर्वे भागार्थमागता वासवादयः । नापश्यन् देवमीशानमृते नारायणं हरिम् ॥ KÆrmP_1,14.21 // हिरण्यगर्भो भगवान् ब्रह्मा ब्रह्मविदां वरः । पश्यतामेव सर्वेषां क्षणादन्तरधीयत ॥ KÆrmP_1,14.22 // अन्तर्हिते भगवति दक्षो नारायणं हरिम् । रक्षकं जगतां देवं जगाम शरणं स्वयम् ॥ KÆrmP_1,14.23 // प्रवर्तयामास च तं यज्ञं दक्षो ऽथ निर्भयः । रक्षते भगवान् विष्णुः शरणागतरक्षकः ॥ KÆrmP_1,14.24 // पुनः प्राह च तं दक्षं दधीचो भगवानृषिः । संप्रेक्ष्यर्षिगणान् देवान् सर्वान् वै ब्रह्मविद्विषः ॥ KÆrmP_1,14.25 // अपूज्यपूजने चैव पूज्यानां चाप्यपूजने । नरः पापमवाप्नोति महद् वै नात्र संशयः ॥ KÆrmP_1,14.26 // असतां प्रग्रहो यत्र सतां चैव विमानना । दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥ KÆrmP_1,14.27 // एवमुक्त्वा तु विप्रर्षिः शशापेश्वरविद्विषः । समागतान् ब्राह्मणांस्तान् दक्षसाहाय्यकारिणः ॥ KÆrmP_1,14.28 // यस्माद् बहिष्कृता वेदा भवद्भिः परमेश्वरः । विनिन्दितो महादेवः शङ्करो लोकवन्दितः ॥ KÆrmP_1,14.29 // भविष्यध्वं त्रयीबाह्याः सर्वे ऽपीश्वरविद्विषः । निन्दन्तो ह्यैश्वरं मार्गं कुशास्त्रासक्तमानसाः ॥ KÆrmP_1,14.30 // मिथ्याधीतसमाचारा मिथ्याज्ञानप्रलापिनः । प्राप्य घोरं कलियुगं कलिजैः किल pŬitÃ÷ ॥ KÆrmP_1,14.31 // त्यक्त्वा तपोबलं कृत्स्नं गच्छध्वं नरकान् पुनः । भविष्यति हृषीकेशः स्वाश्रितो ऽपि पराङ्मुखः ॥ KÆrmP_1,14.32 // एवमुक्त्वा तु विप्रर्षिर्विरराम तपोनिधिः । जगाम मनसा रुद्रमशेषाघविनाशनम् ॥ KÆrmP_1,14.33 // एतस्मिन्नन्तरे देवी महादेवं महेश्वरम् । पतिं पशुपतिं देवं ज्ञात्वैतत् प्राह सर्वदृक् ॥ KÆrmP_1,14.34 // देव्युवाच दक्षो यज्ञेन यजते पिता मे पूर्वजन्मनि । विनिन्द्य भवतो भावमात्मानं चापि शङ्कर ॥ KÆrmP_1,14.35 // देवाः सहर्षिभिश्चासंस्तत्र साहाय्यकारिणः । विनाशयाशु तं यज्ञं वरमेकं वृणोम्यहम् ॥ KÆrmP_1,14.36 // एवं विज्ञापितो देव्या देवो देववरः प्रभुः । ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया ॥ KÆrmP_1,14.37 // सहस्त्रशीर्षपादं च सहस्त्राक्षं महाभुजम् । सहस्त्रपाणिं दुर्धर्षं युगान्तानलसन्निभम् ॥ KÆrmP_1,14.38 // दंष्ट्राकरालं दुष्प्रेक्ष्यं शङ्खचक्रगदाधरम् । दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम् ॥ KÆrmP_1,14.39 // वीरभद्र इति ख्यातं देवदेवसमन्वितम् । स जातमात्रो देवेशमुपतस्थे k­täjali÷ ॥ KÆrmP_1,14.40 // तमाह दक्षस्य मखं विनाशय शिवोस्त्विति । विनिन्द्य मां स यजते गङ्गाद्वारे गणेश्वर ॥ KÆrmP_1,14.41 // ततो बन्धुप्रयुक्तेन सिंहेनैकेन लीलया । वीरभद्रेण दक्षस्य विनाशमगमत् क्रतुः ॥ KÆrmP_1,14.42 // मन्युना चोमया सृष्टा भद्रकाली महेश्वरी । तया च सार्धं वृषभं समारुह्य ययौ गणः ॥ KÆrmP_1,14.43 // अन्ये सहस्त्रशो रुद्रा निसृष्टास्तेन धीमता । रोमजा इति विख्यातास्तस्य साहाय्यकारिणः ॥ KÆrmP_1,14.44 // ÓÆlaÓaktigadÃhastëÂaÇkopalakarÃstathà / कालाग्निरुद्रसंकाशा नादयन्तो दिशो दश ॥ KÆrmP_1,14.45 // सर्वे v­«ÃsanÃrƬhÃ÷ सभार्याश्चातिभीषणाः । समावृत्य गणश्रेष्ठं ययुर्दक्षमखं प्रति ॥ KÆrmP_1,14.46 // सर्वे शंप्राप्य तं देशं गङ्गाद्वारमिति श्रुतम् । ददृशुर्यज्ञदेशं तं दक्षस्यामिततेजसः ॥ KÆrmP_1,14.47 // devÃÇganÃsahastrìhyamapsarogÅtanÃditam / vÅïÃveïuninÃdìhyaæ वेदवादाभिनादितम् ॥ KÆrmP_1,14.48 // दृष्ट्वा सहर्षिभिर्देवैः समासीनं प्रजापतिम् । उवाच भद्रया रुद्रैर्वोरभद्रः स्मयन्निव ॥ KÆrmP_1,14.49 // वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः । भागाभिलप्सया प्राप्ता भागान् यच्छध्वमीप्सितान् ॥ KÆrmP_1,14.50 // अथ चेत् कस्यचिदियमाज्ञा मुनिसुरोत्तमाः । भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् । तं ब्रूताज्ञापयति यो वेत्स्यामो हि वयं ततः ॥ KÆrmP_1,14.51 // एवमुक्ता गणेशेन प्रजापतिपुरः सराः । देवा ऊचुर्यज्ञभागे न च मन्त्रा इति प्रभुम् ॥ KÆrmP_1,14.52 // मन्त्रा ऊचुः सुरान् यूयं तमोपहतचेतसः । ये नाध्वरस्य राजानं पूजयध्वं महेश्वरम् ॥ KÆrmP_1,14.53 // ईश्वरः सर्वभूतानां सर्वभूततनुर्हरः । पूज्यते सर्वयज्ञेषु सर्वाभ्युदसिद्धिदः ॥ KÆrmP_1,14.54 // एवमुक्ता अपीशानं मायया नष्टचेतसः । न मेनिरे ययुर्मन्त्रा देवान् मुक्त्वा स्वमालयम् ॥ KÆrmP_1,14.55 // ततः स रुद्रो भगवान् सभार्यः सगणेश्वरः । स्पृशन् कराभ्यां ब्रह्मर्षि दधीचं प्राह देवताः ॥ KÆrmP_1,14.56 // मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः । यस्मात् प्रसह्य तस्माद् वो नाशयाम्यद्य गर्वितम् ॥ KÆrmP_1,14.57 // इत्युक्त्वा यज्ञशालां तां ददाह गणपुङ्गवः । गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः ॥ KÆrmP_1,14.58 // प्रस्तोत्रा सह होत्रा च अश्वं चैव गणेश्वराः । गृहीत्वा भीषणाः सर्वे गङ्गास्त्रोतसि चिक्षिपुः ॥ KÆrmP_1,14.59 // वीरभद्रो ऽपि दीप्तात्मा शक्रस्योद्यच्छतः करम् । व्यष्टम्भयददीनात्मा तथान्येषां दिवौकसाम् ॥ KÆrmP_1,14.60 // भगस्य नेत्रे चोत्पाट्य करजाग्रेण लीलया । निहत्य मुष्टिना दन्तान् पूष्णश्चैवमपातयत् ॥ KÆrmP_1,14.61 // तथा चन्द्रमसं देवं पादाङ्गुष्ठेन लीलया । धर्षयामास बलवान् स्मयमानो गणेश्वरः ॥ KÆrmP_1,14.62 // वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया । जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वराः ॥ KÆrmP_1,14.63 // तथा विष्णुं सहरुडं समायान्तं महाबलः । विव्याध निशेतैर्बाणैः स्तम्भयित्वा सुदर्शनम् ॥ KÆrmP_1,14.64 // समालोक्य महाबाहुरागत्य गरुडो गणम् । जघान पक्षैः सहसा ननादाम्बुनिधिर्यथा ॥ KÆrmP_1,14.65 // ततः सहस्त्रशो भद्रः ससर्ज गरुडान् स्वयम् । वैनतेयादभ्यधिकान् गरुडं ते प्रदुद्रुवुः ॥ KÆrmP_1,14.66 // तान् दृष्ट्वा गरुडो धीमान् पलायत महाजवः । विसृज्य माधवं वेगात् तदद्भुतमिवाभवत् ॥ KÆrmP_1,14.67 // अन्तर्हिते वैनतेये भगवान् पद्मसंभवः । आगत्य वारयामास वीरभद्रं च केशवम् ॥ KÆrmP_1,14.68 // प्रसादयामास च तं गौरवात् परमेष्ठिनः । संस्तूय भगवानीशः साम्बस्तत्रागमत् स्वयम् ॥ KÆrmP_1,14.69 // वीक्ष्य देवाधिदेवं तं साम्बं सर्वगणैर्वृतम् । तुष्टाव भगवान् ब्रह्मा दक्षः सर्वे दिवौकसः ॥ KÆrmP_1,14.70 // विशेषात् पार्वतीं देवीमीश्वरार्धशरीरिणीम् । स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च k­täjali÷ ॥ KÆrmP_1,14.71 // ततो भगवती देवी प्रहसन्ती महेश्वरम् । प्रसन्नमानसा रुद्रं वचः प्राह घृणानिधिः ॥ KÆrmP_1,14.72 // त्वमेव जगतः स्त्रष्टा शासिता चैव रक्षकः । अनुग्राह्यो भगवता दक्षश्चापि दिवौकसः ॥ KÆrmP_1,14.73 // ततः प्रहस्य भगवान् कपर्दे नीललोहितः । उवाच प्रणतान् देवान् प्राचेतसमथो हरः ॥ KÆrmP_1,14.74 // गच्छध्वं देवताः सर्वाः प्रसन्नो भवतामहम् । संपूज्यः सर्वयज्ञेषु न निन्द्यो ऽहं विशेषतः ॥ KÆrmP_1,14.75 // त्वं चापि शृणु मे दक्ष वचनं सर्वरक्षणम् । त्यक्त्वा लोकैषणामेतां मद्भक्तो भव यत्नतः ॥ KÆrmP_1,14.76 // भविष्यसि गणेशानः कल्पान्ते ऽनुग्रहान्मम । तावत् तिष्ठ ममादेशात् स्वाधिकारेषु निर्वृतः ॥ KÆrmP_1,14.77 // एवमुक्त्वा स भगवान् सपत्नीकः सहानुगः । अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः ॥ KÆrmP_1,14.78 // अन्तर्हिते महादेवे शङ्करे पद्मसंभवः । व्याजहार स्वयं दक्षमशेषजगतो हितम् ॥ KÆrmP_1,14.79 // ब्रह्मोवाच किं तवापगतो मोहः प्रसन्ने वृषभध्वजे । यदाचष्ट स्वयं देवः पालयैतदतन्द्रितः ॥ KÆrmP_1,14.80 // सर्वेषामेव भूतानां हृद्येष वसतीश्वरः । पश्यन्त्येनं ब्रह्मभूता विद्वांसो वेदवादिनः ॥ KÆrmP_1,14.81 // स आत्मा सर्वभूतानां स बीजं परमा गतिः । स्तूयते वैदिकैर्मन्त्रैर्देवदेवो महेश्वरः ॥ KÆrmP_1,14.82 // तमर्चयति यो रुद्रं स्वात्मन्येकं सनातनम् । चेतसा भावयुक्तेन स याति परमं पदम् ॥ KÆrmP_1,14.83 // तस्मादनादिमध्यान्तं विज्ञाय परमेश्वरम् । कर्मणा मनसा वाचा समाराधय यत्नतः ॥ KÆrmP_1,14.84 // यत्नात् परिहरेशस्य निन्दामात्मविनाशनीम् । भवन्ति सर्वदोषाय निन्दकस्य क्रिया यतः ॥ KÆrmP_1,14.85 // यस्तवैष महायोगी रक्षको विष्णुरव्ययः । स देवदेवो भगवान् महादेवो न संशयः ॥ KÆrmP_1,14.86 // मन्यन्ते ये जगद्योनिं विभिन्नं विष्णुमीश्वरात् । मोहादवेदनिष्ठत्वात् ते यान्ति नरकं नराः ॥ KÆrmP_1,14.87 // वेदानुवर्तिनो रुद्रं देवं नारायणं तथा । एकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते ॥ KÆrmP_1,14.88 // यो विष्णुः स स्वयं रुद्रो यो रुद्रः स जनार्दनः । इति मत्वा यजेद् देवं स याति परमां गतिम् ॥ KÆrmP_1,14.89 // सृजत्येतज्जगत् सर्वं विष्णुस्तत् पश्यतीश्वरः । इत्थं जगत् सर्वमिदं रुद्रनारायणोद्भवम् ॥ KÆrmP_1,14.90 // तस्मात् त्यक्त्वा हरेर्निन्दां विष्णावपि समाहितः । समाश्रयेन्महादेवं शरण्यं ब्रह्मवादिनाम् ॥ KÆrmP_1,14.91 // उपश्रुत्याथ वचनं विरिञ्चस्य प्रजापतिः । जगाम शरणं देवं गोपतिं कृत्तिवाससम् ॥ KÆrmP_1,14.92 // ये ऽन्ये शापाग्निनिर्दग्धा दधीचस्य महर्षयः । द्विषन्तो मोहिता देवं संबभूवुः कलिष्वथ ॥ KÆrmP_1,14.93 // त्यक्त्वा तपोबलं कृत्स्नं विप्राणां कुलसंभवाः । पूर्वसंस्कारमहात्म्याद् ब्रह्मणो वचनादिह ॥ KÆrmP_1,14.94 // मुक्तशापास्ततः सर्वे कल्पान्ते रौरवादिषु । निपात्यमानाः कालेन संप्राप्यादित्यवर्चसम् । ब्रह्माणं जगतामीशमनुज्ञाताः स्वयंभुवा ॥ KÆrmP_1,14.95 // समाराध्य तपोयोगादीशानं त्रिदशाधिपम् । भविष्यन्ति यथा पूर्वं शङ्करस्य प्रसादतः ॥ KÆrmP_1,14.96 // एतद् वः कथितं सर्वं दक्षयज्ञनिषूदनम् । शृणुध्वं दक्षपुत्रीणां सर्वासां चैव संततिम् ॥ KÆrmP_1,14.97 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुर्दशो ऽध्यायः _____________________________________________________________ सूत उवाच प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा । ससर्ज देवान् गन्धर्वान् ऋषींश्चैवासुरोरगान् ॥ KÆrmP_1,15.1 // यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः । तदा ससर्ज भूतानि मैथुनेनैव धर्मतः ॥ KÆrmP_1,15.2 // असिक्न्यां जनयामास वीरणस्य प्रजापतेः । सुतायां धर्मयुक्तायां पुत्राणां तु सहस्त्रकम् ॥ KÆrmP_1,15.3 // तेषु पुत्रेषु नष्टेषु मायया नारदस्य सः । षष्टिं दक्षो ऽसृजत् कन्या वैरण्यां वै प्रजापतिः ॥ KÆrmP_1,15.4 // ददौ स दश धर्माय कश्यपाय त्रयोदश । विंशत् सप्त च सोमाय चतस्त्रो ऽरिष्टनेमिने ॥ KÆrmP_1,15.5 // द्वे चैव बहुपुत्राय द्वे कृशाश्वाय धीमते । द्वे चैवाङ्गिरसे तद्वत् तासां वक्ष्ये ऽथ निस्तरम् ॥ KÆrmP_1,15.6 // अरुन्धती वसुर्जामी लम्बा भानुर्मरुत्वती । संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी ॥ KÆrmP_1,15.7 // धर्मपत्न्यो दश त्वेतास्तासां पुत्रान् निबोधत । विश्वाया विश्वदेवास्तु साध्या साध्यानजीजनत् ॥ KÆrmP_1,15.8 // मरुत्वन्तो मरुत्वत्यां वसवो ऽष्टौ वसोः सुताः । भानोस्तु भानवश्चैव मुहूर्ता वै मुहूर्तजाः ॥ KÆrmP_1,15.9 // लम्बायाश्चाथ घोषो वै नागवीथी तु जामिजा । पृथिवीविषयं सर्वमरुन्दत्यामजायत । संकल्पायास्तु संकल्पो धर्मपुत्रा दश स्मृताः ॥ KÆrmP_1,15.10 // आपो ध्रुवश्च सोमश्च धरश्चैवानिलो ऽनलः । प्रत्यूषश्च प्रभासश्च वसवो ऽष्टौ प्रकीर्तिताः ॥ KÆrmP_1,15.11 // आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो धुनिस्तथा । ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥ KÆrmP_1,15.12 // सोमस्य भगवान् वर्चा धरस्य द्रविणः सुतः । पुरोजवो ऽनिलस्य स्यादविज्ञातगतिस्तथा ॥ KÆrmP_1,15.13 // कुमारो ह्यनलस्यासीत् सेनापतिरिति स्मृतः । देवलो भगवान् योगी प्रत्यूषस्याभवत् सुतः । विश्वकर्मा प्रभासस्य शिल्पकर्ता प्रजापतिः ॥ KÆrmP_1,15.14 // अदितिर्दितिर्दनुस्तद्वदरिष्टा सुरसा तथा । सुरभिर्विनता चैव ताम्र क्रोधवशा इरा । कद्रुर्मुनिश्च धर्मज्ञा तत्पुत्रान् वै निबोधत ॥ KÆrmP_1,15.15 // अंशो धाता भगस्त्वष्टा मित्रो ऽथ varuïor'yamà । विवस्वान् सविता पूषा ह्यंशुमान् विष्णुरेव च ॥ KÆrmP_1,15.16 // तुषिता नाम ते पूर्वं चाक्षुषस्यान्तरे मनोः । वैवस्वते ऽन्तरे प्रोक्ता आदित्याश्चादितेः सुताः ॥ KÆrmP_1,15.17 // दितिः पुत्रद्वयं लेभे कश्यपाद् बलसंयुतम् । हिरण्यकशिपुं ज्येष्ठं हिरण्याक्षं तथापरम् ॥ KÆrmP_1,15.18 // हिरण्यकशिपुर्दैत्यो महाबलपराक्रमः । आराध्य तपसा देवं ब्रह्माणं परमेष्ठिनम् । दृष्ट्वालेभेवरान् दिव्यान् स्तुत्वासौ विविधैः स्तवै ॥ KÆrmP_1,15.19 // अथ तस्य बलाद् देवाः सर्व एव सुरर्षयः । bÃdhitÃstìità जग्मुर्देवदेवं पितामहम् ॥ KÆrmP_1,15.20 // शरण्यं शरणं देवं शंभुं सर्वजगन्मयम् । ब्रह्माणं लोककर्तारं त्रातारं पुरुषं परम् । कूटस्थं जगतामेकं पुराणं पुरुषोत्तमम् ॥ KÆrmP_1,15.21 // स याचितो देववरैर्मुनिभिश्च मुनीश्वराः । सर्वदेवहितार्थाय जगाम कमलासनः ॥ KÆrmP_1,15.22 // संस्तूयमानः प्रणतैर्मुनीन्द्रैरमरैरपि । क्षीरोदस्योत्तरं कूलं यत्रास्ते हरिरीश्वरः ॥ KÆrmP_1,15.23 // दृष्ट्वा देवं जगद्योनिं विष्णुं विश्वगुरुं शिवम् । ववन्दे चरणौ मूर्ध्ना k­täjalirabhëata // KÆrmP_1,15.24 // ब्रह्मोवाच त्वं गतिः सर्वभूतानामनन्तो ऽस्यखिलात्मकः । व्यापी सर्वामरवपुर्महायोगी सनातनः ॥ KÆrmP_1,15.25 // त्वमात्मा सर्वभूतानां प्रधानं प्रकृतिः परा । वैराग्यैश्वर्यनिरतो रागातीतो निरञ्जनः ॥ KÆrmP_1,15.26 // त्वं कर्ता चैव भर्ता च निहन्ता सुरविद्विषाम् । त्रातुमर्हस्यनन्तेश त्राता हि परमेश्वरः ॥ KÆrmP_1,15.27 // इत्थं स विष्णुर्भगवान् ब्रह्मणा संप्रबोधितः । प्रोवाचोन्निद्रपद्माक्षः पीतवासासुरद्विषः ॥ KÆrmP_1,15.28 // किमर्थं सुमहावीर्याः सप्रजापतिकाः सुराः । इमं देशमनुप्राप्ताः किं वा कार्यं करोमि वः ॥ KÆrmP_1,15.29 // देवा ऊचुः हिरण्यकशिपुर्नाम ब्रह्मणो वरदर्पितः । बाधते भगवन् दैत्यो देवान् सर्वान् सहर्षिभिः ॥ KÆrmP_1,15.30 // अवध्यः सर्वभूतानां त्वामृते पुरुषोत्तम । हन्तुमर्हसि सर्वेषां त्वं त्रातासि जगन्मय ॥ KÆrmP_1,15.31 // श्रुत्वा तद्दैवतैरुक्तं स विष्णुर्लोकभावनः । वधाय दैत्यमुख्यस्य सो ऽसृजत् पुरुषं स्वयम् ॥ KÆrmP_1,15.32 // मेरुपर्वतवर्ष्माणं घोररूपं भयानकम् । शङ्खचक्रगदापाणिं तं प्राह गरुडध्वजः ॥ KÆrmP_1,15.33 // हत्वा तं दैत्यराजं त्वं हिरण्यकशिपुं पुनः । इमं देशं समागन्तुं क्षिप्रमर्हसि पौरुषात् ॥ KÆrmP_1,15.34 // निशम्य वैष्णवं वाक्यं प्रणम्य पुरुषोत्तमम् । महापुरुषमव्यक्तं ययौ दैत्यमहापुरम् ॥ KÆrmP_1,15.35 // विमुञ्चन् भैरवं नादं शङ्खचक्रगदाधरः । आरुह्य गरुडं देवो महामेरुरिवापरः ॥ KÆrmP_1,15.36 // आकर्ण्य दैत्यप्रवरा महामेघरवोपमम् । समाचचक्षिरे नादं तदा दैत्यपतेर्भयात् ॥ KÆrmP_1,15.37 // असुरा ऊचुः कश्चिदागच्छति महान् पुरुषो देवचोदितः । विमुञ्चन् भैरवं नादं तं जानीमो ऽमरार्दन ॥ KÆrmP_1,15.38 // ततः सहासुरवरैर्हिरण्यकशिपुः स्वयम् । संनद्धैः सायुधैः पुत्रैः प्रह्रादाद्यैस्तदा ययौ ॥ KÆrmP_1,15.39 // दृष्ट्वा तं गरुडासीनं सूर्यकोटिसमप्रभम् । पुरुषं पर्वताकारं नारायणमिवापरम् ॥ KÆrmP_1,15.40 // दुद्रुवुः केचिदन्योन्ममूचुः संभ्रान्तलोचनाः । अयं स देवो देवानां गोप्ता नारायणो रिपुः ॥ KÆrmP_1,15.41 // अस्माकमव्ययो नूनं तत्सुतो वा समागतः । इत्युक्त्वा शस्त्रवर्षाणि ससृजुः पुरुषाय ते । तानि चाशेषतो देवो नाशयामास लीलया ॥ KÆrmP_1,15.42 // तदा हिरण्यकशिपोश्चत्वारः प्रथितौजसः । पुत्रा नारायणोद्भूतं युयुधुर्मेघनिः स्वनाः । प्रह्रादश्चाप्यनुह्रादः संह्रादो ह्राद एव च ॥ KÆrmP_1,15.43 // प्रह्रादः प्राहिणोद् ब्राह्ममनुह्रादो ऽथ वैष्णवम् । संह्रादश्चापि कौमारमाग्नेयं ह्राद एव च ॥ KÆrmP_1,15.44 // तानि तं पुरुषं प्राप्य चत्वार्यस्त्राणि वैष्णवम् । न शेकुर्बाधितुं विष्णुं वासुदेवं यथा तथा ॥ KÆrmP_1,15.45 // अथासौ चतुरः पुत्रान् महाबाहुर्महाबलः । प्रगृह्य पादेषु करैः संचिक्षेप ननाद च ॥ KÆrmP_1,15.46 // विमुक्तेष्वथ पुत्रेषु हिरण्यकशिपुः स्वयम् । पादेन tìayÃmÃsa वेगेनोरसि तं बली ॥ KÆrmP_1,15.47 // स तेन pŬito ऽत्यर्थं गरुडेन तथाऽशुगः । अदृश्यः प्रययौ तूर्णं यत्र नारायणः प्रभुः । गत्वा विज्ञापयामास प्रवृत्तमखिलं तथा ॥ KÆrmP_1,15.48 // संचिन्त्य मनसा देवः सर्वज्ञानमयो ऽमलः । नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा ॥ KÆrmP_1,15.49 // नृसिंहवपुरव्यक्तो हिरण्यकशिपोः पुरे । आविर्बभूव सहसा मोहयन् दैत्यपुङ्गवान् ॥ KÆrmP_1,15.50 // दंष्ट्राकरालो योगात्मा युगान्तदहनोपमः । समारुह्यात्मनः शक्तिं सर्वसंहारकारिकाम् । भाति नारायणो ऽनन्तो यथा मध्यन्दिने रविः ॥ KÆrmP_1,15.51 // दृष्ट्वा नृसिंहवपुषं प्रह्रादं ज्येष्ठपुत्रकम् । वधाय प्रेरयामास नरसिहस्य सो ऽसुरः ॥ KÆrmP_1,15.52 // इमं नृसिंहवपुषं पूर्वस्माद् बहुशक्तिकम् । सहैव त्वनुजैः सर्वैर्नाशयाशु मयेरितः ॥ KÆrmP_1,15.53 // तत्संनियोगादसुरः प्रह्रादो विष्णुमव्ययम् । युयुधे सर्वयत्नेन नरसिंहेन निर्जितः ॥ KÆrmP_1,15.54 // ततः संचोदितो दैत्यो हिरण्याक्षस्तदानुजः । ध्यात्वा पशुपतेरस्त्रं ससर्ज च ननाद च ॥ KÆrmP_1,15.55 // तस्य देवादिदेवस्य विष्णोरमिततेजसः । न हानिमकरोदस्त्रं यथा देवस्य शूलिनः ॥ KÆrmP_1,15.56 // दृष्ट्वा पराहतं त्वस्त्रं प्रह्रादो भाग्यगौरवात् । मेने सर्वात्मकं देवं वासुदेवं सनातनम् ॥ KÆrmP_1,15.57 // संत्यज्य सर्वशस्त्राणि सत्त्वयुक्तेन चेतसा । ननाम शिरसा देवं योगिनां हृदयेशयम् ॥ KÆrmP_1,15.58 // स्तुत्वा नारायणैः स्तोत्रैः ऋग्यजुः सामसंभवैः । निवार्य पितरं भ्रातृन् हिरण्याक्षं तदाब्रवीत् ॥ KÆrmP_1,15.59 // अयं नारायणो ऽनन्तः शाश्वतो भगवानजः । पुराणपुरुषो देवो महायोगी जगन्मयः ॥ KÆrmP_1,15.60 // अयं धाता विधाता च स्वयञ्ज्योतिर्निरञ्जनः । प्रधानपुरुषस्तत्त्वं मूलप्रकृतिरव्ययः ॥ KÆrmP_1,15.61 // ईश्वरः सर्वभूतानामन्तर्यामी गुणातिगः । गच्छध्वमेनं शरणं विष्णुमव्यक्तमव्ययम् ॥ KÆrmP_1,15.62 // एवमुक्ते सुदुर्बुद्धिर्हिरण्यकशिपुः स्वयम् । प्रोवाच पुत्रमत्यर्थं मोहितो विष्णुमायया ॥ KÆrmP_1,15.63 // अयं सर्वात्मना वध्यो नृसिंहो ऽल्पपराक्रमः । समागतो ऽस्मद्भवनमिदानीं कालचोदितः ॥ KÆrmP_1,15.64 // विहस्य पितरं पुत्रो वचः प्राह महामतिः । मा निन्दस्वैनमीशानं भूतानामेकमव्ययम् ॥ KÆrmP_1,15.65 // कथं देवो महादेवः शाश्वतः कालवर्जितः । कालेन हन्यते विष्णुः कालात्मा कालरूपधृक् ॥ KÆrmP_1,15.66 // ततः सुवर्णकशिपुर्दुरात्मा विधिचोदितः । निवारितो ऽपि पुत्रेण युयोध हरिमव्ययम् ॥ KÆrmP_1,15.67 // संरक्तनयनो ऽन्तो हिरण्यनयनाग्रजम् । नखैर्विदारयामास प्रह्रादस्यैव पश्यतः ॥ KÆrmP_1,15.68 // हते हिरण्यकशिपौ हिरण्याक्षो महाबलः । विसृज्य पुत्रं प्रह्रादं दुद्रुवे भयविह्वलः ॥ KÆrmP_1,15.69 // अनुह्रादादयः पुत्रा अन्ये च शतशो ऽसुराः । नृसिंहदेहसंभूतैः सिंहैर्नोता यमालयम् ॥ KÆrmP_1,15.70 // ततः संहृत्य तद्रूपं हरिर्नारायणः प्रभुः । स्वमेव परमं रूपं ययौ नारायणाह्वयम् ॥ KÆrmP_1,15.71 // गते नारायणे दैत्यः प्रह्रादो ऽसुरसत्तमः । अभिषेकेण युक्तेन हिरण्याक्षमयोजयत् ॥ KÆrmP_1,15.72 // स बाधयामास सुरान् रणे जित्वा मुनीनपि । लब्ध्वान्धकं महापुत्रं तपसाराध्य शङ्करम् ॥ KÆrmP_1,15.73 // deväjitvà सदेवेन्द्रान् बध्वाच धरणीमिमाम् । नीत्वा रसातलं चक्रे वन्दीमिन्दीवरप्रभाम् ॥ KÆrmP_1,15.74 // ततः सब्रह्मका देवाः परिम्लानमुखश्रियः । गत्वा विज्ञापयामासुर्विष्णवे हरिमन्दिरम् ॥ KÆrmP_1,15.75 // स चिन्तयित्वा विश्वात्मा तद्वधोपायमव्ययः । सर्वेदेवमयं शुभ्रं वाराहं वपुरादधे ॥ KÆrmP_1,15.76 // गत्वा हिरण्यनयनं हत्वा तं पुरुषोत्तमः । दंष्ट्रयोद्धारयामास कल्पादौ धरणीमिमाम् ॥ KÆrmP_1,15.77 // त्यक्त्वा वराहसंस्थानं संस्थाप्य च सुरद्विजान् स्वामेव प्रकृतिं दिव्यां ययौ विष्णुः परं पदम् ॥ KÆrmP_1,15.78 // तस्मिन् हते ऽमररिपौ प्रह्रादौ विष्णुतत्परः । अपालयत् स्वकंराज्यं भावं त्यक्त्वा तदाऽसुरम् ॥ KÆrmP_1,15.79 // इयाज विधिवद् देवान् विष्णोराराधने रतः । निः सपत्नं तदा राज्यं तस्यासीद् विष्णुवैभवात् ॥ KÆrmP_1,15.80 // ततः कदाचिदसुरो ब्राह्मणं गृहमागतम् । तापसं नार्चयामास देवानां चैव मायया ॥ KÆrmP_1,15.81 // स तेन तापसो ऽत्यर्थं मोहितेनावमानितः । शशापासुरराजानं क्रोधसंरक्तलोचनः ॥ KÆrmP_1,15.82 // यत्तद्वलं समाश्रित्य ब्राह्मणानवमन्यसे । सा भक्तिर्वैष्णवी दिव्या विनाशं ते गमिष्यति ॥ KÆrmP_1,15.83 // इत्युक्त्वा प्रययौ तूर्णं प्रह्रादस्य गृहाद् द्विजः । मुमोह राज्यसंसक्तः सो ऽपि शापबलात् ततः ॥ KÆrmP_1,15.84 // बाधयामास विप्रेन्द्रान् न विवेद जनार्दनम् । पितुर्वधमनुस्मृत्य क्रोधं चक्रे हरिं प्रति ॥ KÆrmP_1,15.85 // तयोः समभवद् युद्धं सुघोरं रोमहर्षणम् । नारायणस्य देवस्य प्रह्रादस्यामरद्विषः ॥ KÆrmP_1,15.86 // कृत्वा तु सुमहद् युद्धं विष्णुना तेन निर्जितः । पुर्वसंस्कारमाहात्म्यात् परस्मिन् पुरुषे हरौ । संजातं तस्य विज्ञानं शरण्यं शरणं ययौ ॥ KÆrmP_1,15.87 // ततः प्रभृति दैत्येन्द्रो ह्यनन्यां भक्तिमुद्वहन् । नारायणे महायोगमवाप पुरुषोत्तमे ॥ KÆrmP_1,15.88 // हिरण्यकशिपोः पुत्रे योगसंसक्तचेतसि । अवाप तन्महद् राज्यमन्धको ऽसुरपुङ्गवः ॥ KÆrmP_1,15.89 // हिरण्यनेत्रतनयः शंभोर्देहसमुद्भवः । मन्दरस्थामुमां देवीं चकमे पर्वतात्मजाम् ॥ KÆrmP_1,15.90 // पुरा दारुवने पुण्ये मुनयो गृहमेधिनः । ईश्वराराधनार्थाय तपश्चेरुः सहस्त्रशः ॥ KÆrmP_1,15.91 // ततः कदाचिन्महति कालयोगेन दुस्तरा । अनावृष्टिरतीवोग्रा ह्यासीद् भूतविनाशिनी ॥ KÆrmP_1,15.92 // समेत्य सर्वे मुनयो गौतमं तपसां निधिम् । अयाचन्त क्षुधाविष्टा आहारं प्राणधारणम् ॥ KÆrmP_1,15.93 // स तेभ्यः प्रददावन्नं मृष्टं बहुतरं बुधः । सर्वे बुबुजिरे विप्रा निर्विशङ्केन चेतसा ॥ KÆrmP_1,15.94 // गते तु द्वादशे वर्षे कल्पान्त इव शङ्करी । बभूव वृष्टिर्महती यथापूर्वमभूज्जगत् ॥ KÆrmP_1,15.95 // ततः सर्वे मुनिवराः समामन्त्र्य परस्परम् । महर्षि गौतमं प्रोचुर्गच्छाम इति वेगतः ॥ KÆrmP_1,15.96 // निवारयामास च तान् कञ्चित् कालं यथासुखम् । उषित्वा मद्गृहे ऽवश्यं गच्छध्वमिति पण्डिताः ॥ KÆrmP_1,15.97 // ततो मायामयीं सृष्ट्वा कृशां गां सर्व एव ते । समीपं प्रापयामासुगौतमस्य महात्मनः ॥ KÆrmP_1,15.98 // सो ऽनुवीक्ष्य कृपाविष्टस्तस्याः संरक्षणोत्सुकः । गोष्ठे तां बन्धयामास स्पृष्टमात्रा ममार सा ॥ KÆrmP_1,15.99 // स शोकेनाभिसंतप्तः कार्याकार्यं महामुनिः । न पश्यति स्म सहसा तादृशं मुनयो ऽब्रुवन् ॥ KÆrmP_1,15.100 // गोवध्येयं द्विजश्रेष्ठ यावत् तव शरीरगा । तावत् ते ऽन्नं न भोक्तव्यं गच्छामो वयमेव हि ॥ KÆrmP_1,15.101 // तेन ते मुदिताः सन्तो देवदारुवनं शुभम् । जग्मुः पापवशं नीतास्तपश्चर्तुं यथा पुरा ॥ KÆrmP_1,15.102 // स तेषां मायया जातां गोवध्यां गौतमो मुनिः । केनापि हेतुना ज्ञात्वा शशापातीवकोपनः ॥ KÆrmP_1,15.103 // भविष्यन्ति त्रयीबाह्या महापातकिभिः समाः । बभूवुस्ते तथा शापाज्जायमानाः पुनः पुनः ॥ KÆrmP_1,15.104 // सर्वे संप्राप्य देवेशं शङ्करं विष्णुमव्ययम् । अस्तुवन् लौकिकैः स्तोत्रैरुच्छिष्टा इव सर्वगौ ॥ KÆrmP_1,15.105 // देवदेवौ महादेवौ भक्तानामार्तिनाशनौ । कामवृत्त्या महायोगौ पापान्नस्त्रातुमर्हथः ॥ KÆrmP_1,15.106 // तदा पार्श्वस्थितं विष्णुं संप्रेक्ष्य वृषभध्वजः । किमेतेषां भवेत् कार्यं प्राह पुण्यैषिणामिति ॥ KÆrmP_1,15.107 // ततः स भगवान् विष्णुः शरण्यो भक्तवत्सलः । गोपतिं प्राह विप्रेन्द्रानालोक्य प्रणतान् हरिः ॥ KÆrmP_1,15.108 // न वेदबाह्ये पुरुषे पुण्यलेशो ऽपि शङ्कर । संगच्छते महादेव धर्मो वेदाद् विनिर्बभौ ॥ KÆrmP_1,15.109 // तथापि भक्तवात्सल्याद् रक्षितव्या महेश्वर । अस्माभिः सर्व एवेमे गन्तारो नरकानपि ॥ KÆrmP_1,15.110 // तस्माद् वै वेदबाह्यानां रक्षणार्थाय पापिनाम् । विमोहनाय शास्त्राणि करिष्यामो वृषध्वज ॥ KÆrmP_1,15.111 // एवं संबोधितो रुद्रो माधवेन मुरारिणा । चकार मोहशास्त्राणि केशवो ऽपि शिवेरितः ॥ KÆrmP_1,15.112 // कापालं नाकुलं वामं भैरवं पूर्वपश्चिमम् । पञ्चरात्रं पाशुपतं तथान्यानि सहस्त्रशः ॥ KÆrmP_1,15.113 // सृष्ट्वा तानूचतुर्देवौ कुर्वाणाः शास्त्रचोदितम् । पतन्तो निरये घोरे बहून् कल्पान् पुनः पुनः ॥ KÆrmP_1,15.114 // जायन्तो मानुषे लोके क्षीणपापचयास्ततः । ईश्वराराधनबलाद् गच्छध्वं सुकृतां गतिम् । वर्तध्वं मत्प्रसादेन नान्यथा निष्कृतिर्हि वः ॥ KÆrmP_1,15.115 // एवमीश्वरविष्णुभ्यां चोदितास्ते महर्षयः । आदेशं प्रत्यपद्यन्त शिरसासुरविद्विषोः ॥ KÆrmP_1,15.116 // चक्रुस्ते ऽन्यानि शास्त्राणि तत्र तत्र रताः पुनः । शिष्यानध्यापयामासुर्दर्शयित्वा फलानि तु ॥ KÆrmP_1,15.117 // मोहयन्त इमं लोकमवतीर्य महीतले । चकार शङ्करो भिक्षां हितायैषां द्विजैः सह ॥ KÆrmP_1,15.118 // कपालमालाभरणः प्रेतभस्मावगुण्ठितः । विमोहयंल्लोकमिमं जटामण्डलमण्डितः ॥ KÆrmP_1,15.119 // निक्षिप्य पार्वतीं देवीं विष्णावमिततेजसि । नियोज्याङ्गभवं रुद्रं भैरवं दुष्टनिग्रहे ॥ KÆrmP_1,15.120 // दत्त्वा नारायणे देवीं नन्दिनं कुलनन्दिनम् । संस्थाप्य तत्र गणपान् देवानिन्द्रपुरोगमान् ॥ KÆrmP_1,15.121 // प्रस्थिते ऽथ महादेवे विष्णुर्विश्वतनुः स्वयम् । स्त्रीरूपधारी नियतं सेवते स्म महेश्वरीम् ॥ KÆrmP_1,15.122 // ब्रह्मा हुताशनः शक्रो यमो ऽन्ये सुरपुङ्गवाः । सिषेविरे महादेवीं स्त्रीवेशं शोभनं गताः ॥ KÆrmP_1,15.123 // नन्दीश्वरश्च भगवान् शंभोरत्यन्तवल्लभः । द्वारदेशे गणाध्यक्षो यथापूर्वमतिष्ठत ॥ KÆrmP_1,15.124 // एतस्मिन्नन्तरे दैत्यो ह्यन्धको नाम दुर्मतिः । आहर्तुकामो गिरिजामाजगामाथ मन्दरम् ॥ KÆrmP_1,15.125 // संप्राप्तमन्धकं दृष्ट्वा शङ्करः कालभैरवः । न्यषेधयदमेयात्मा कालरूपधरो हरः ॥ KÆrmP_1,15.126 // तयोः समभवद् युद्धं सुघोरं रोमहर्षणम् । शूलेनोरसि तं दैत्यमाजघान वृषध्वजः ॥ KÆrmP_1,15.127 // ततः सहस्त्रशो दैत्यः ससर्जान्धकसंज्ञितान् । नन्दिषेणादयो दैत्यैरन्धकैरभिनिर्जिताः ॥ KÆrmP_1,15.128 // घण्टाकर्णो मेघनादश्चण्डेशश्चण्डतापनः । विनायको मेघवाहः सोमनन्दी च वैद्युतः ॥ KÆrmP_1,15.129 // सर्वे ऽन्धकं दैत्यवरं संप्राप्यातिबलान्विताः । युयुधुः शूलशक्त्यृष्टिगिरिकूटपरश्वधैः ॥ KÆrmP_1,15.130 // भ्रामयित्वाथ हस्ताभ्यां गृहीतचरणद्वयाः । दैत्येन्द्रेणातिबलिना क्षिप्तास्ते शतयोजनम् ॥ KÆrmP_1,15.131 // ततो ऽन्धकनिसृष्टास्ते शतशो ऽथ सहस्त्रशः । कालसूर्यप्रतीकाशा भैरवं त्वभिदुद्रुवुः ॥ KÆrmP_1,15.132 // हा हेति शब्दः सुमहान् बभूवातिभयङ्करः । युयोध भैरवो रुद्रः शूलमादाय भीषणम् ॥ KÆrmP_1,15.133 // दृष्ट्वान्धकानां सुबलं दुर्जयं तर्जितो हरः । जगाम शरणं देवं वासुदेवमजं विभुम् ॥ KÆrmP_1,15.134 // सो ऽसृजद् भगवान् विष्णुर्देवीनां शतमुत्तमम् । देवीपार्श्वस्थितो देवो विनाशायामरद्विषाम् ॥ KÆrmP_1,15.135 // तथान्धकसहस्त्रं तु देवीभिर्यमसादनम् । नीतं केशवमाहात्म्याल्लीलयैव रणाजिरे ॥ KÆrmP_1,15.136 // दृष्ट्वा पराहतं सैन्यमन्धको ऽपि महासुरः । पराङ्मुखोरणात् तस्मात् पलायत महाजवः ॥ KÆrmP_1,15.137 // ततः krŬÃæ महादेवः कृत्वा द्वादशवार्षिकीम् । हिताय लोके भक्तानामाजगामाथ मन्दरम् ॥ KÆrmP_1,15.138 // संप्राप्तमीश्वरं ज्ञात्वा सर्व एव गणेश्वराः । समागम्योपतस्थुस्तं भानुमन्तमिव द्विजाः ॥ KÆrmP_1,15.139 // प्रविश्य भवनं पुण्यमयुक्तानां दुरासदम् । ददर्श नन्दिनं देवं भैरवं केशवं शिवः ॥ KÆrmP_1,15.140 // प्रणामप्रवणं देवं सो ऽनुगृह्याथ नन्दिनम् । आघ्राय मूर्धनीशानः केशवं परिषस्वजे ॥ KÆrmP_1,15.141 // दृष्ट्वा देवी महादेवं प्रीतिविस्फारितेक्षणा । ननाम शिरसा तस्य पादयोरीश्वरस्य सा ॥ KÆrmP_1,15.142 // निवेद्य विजयं तस्मै शङ्करायाथ शङ्करी । भैरवो विष्णुमाहात्म्यं प्रणतः पार्श्वगो ऽवदत् ॥ KÆrmP_1,15.143 // श्रुत्वा तद्विजयं शंभुर्विक्रमं केशवस्य च । समास्ते भगवानीशो देव्या सह वरासने ॥ KÆrmP_1,15.144 // ततो देवगणाः सर्वे मरीचिप्रमुखा द्विजाः । आजग्मुर्मन्दरं द्रुष्टं देवदेवं त्रिलोचनम् ॥ KÆrmP_1,15.145 // येन तद् विजितं पूर्वं देवीनां शतमुत्तमम् । समागतं daityasainyamÅÓdarÓanavächayà // KÆrmP_1,15.146 // दृष्ट्वा वरासनासीनं देव्या चन्द्रविभूषणम् । प्रणेमुरादराद् देव्यो गायन्ति स्मातिलालसाः ॥ KÆrmP_1,15.147 // प्रणेमुर्गिरिजां देवीं वामपार्श्वे पिनाकिनः । देवासनगतं देवं नारायणमनामयम् ॥ KÆrmP_1,15.148 // दृष्ट्वा सिंहासनासीनं देव्या नारायणेन च । प्रणम्य देवमीशानं पृष्टवत्यो वराङ्गनाः ॥ KÆrmP_1,15.149 // कन्या ऊचुः कस्त्वं विभ्राजसे कान्त्या केयं बालरविप्रभा । को ऽन्वयं भ्ति वपुषा पङ्कजायतलोचनः ॥ KÆrmP_1,15.150 // निशम्य तासां वचनं वृषेन्द्रवरवाहनः । व्याजहार महायोगी भूताधिपतिरव्ययः ॥ KÆrmP_1,15.151 // अहं नारायणो गौरी जगन्माता सनातनी । विभज्य संस्थितो देवः स्वात्मानं बहुधेश्वरः ॥ KÆrmP_1,15.152 // न मे विदुः परं तत्त्वं देवाद्या न महर्षयः । एको ऽयं वेद विश्वात्मा भवानी विष्णुरेव च ॥ KÆrmP_1,15.153 // अहं हि निष्क्रियः शान्तः केवलो निष्परिग्रहः । मामेव केशवं देवमाहुर्देवीमथाम्बिकाम् ॥ KÆrmP_1,15.154 // एष धाता विधाता च कारणं कार्यमेव च । कर्ता कारयिता विष्णुर्भुक्तिमुक्तिफलप्रदः ॥ KÆrmP_1,15.155 // भोक्ता पुमानप्रमेयः संहर्ता कालरूपधृक् । स्त्रष्टा पाता वासुदेवो विश्वात्मा विश्वतोमुखः ॥ KÆrmP_1,15.156 // कृटस्थो ह्यक्षरो व्यापी योगी नारायणः स्वयम् । तारकः पुरुषो ह्यात्मा केवलं परमं पदम् ॥ KÆrmP_1,15.157 // सैषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना । सान्ता सत्या सदानन्दा परं पदमिति श्रुतिः ॥ KÆrmP_1,15.158 // अस्याः सर्वमिदं जातमत्रैव लयमेष्यति । एषैव सर्वभूतानां गतीनामुत्तमा गतिः ॥ KÆrmP_1,15.159 // तयाहं संगतो देव्या केवलो निष्कलः परः । पश्याम्यशेषमेवेदं यस्तद् वेद स मुच्यते ॥ KÆrmP_1,15.160 // तस्मादनादिमद्वैतं विष्णुमात्मानमीश्वरम् । एकमेव विजानीध्वं ततो यास्यथ निर्वृतिम् ॥ KÆrmP_1,15.161 // मन्यन्ते विष्णुमव्यक्तमात्मानं श्रद्धयान्विताः । ये भिन्नदृष्ट्यापीशानं पूजयन्तो न मे प्रियाः ॥ KÆrmP_1,15.162 // द्विषन्ति ये जगत्सूतिं मोहिता रौरवादिषु । पच्यमाना न मुच्यन्ते कल्पकोटिशतैरपि ॥ KÆrmP_1,15.163 // तसमादशेषभूतानां रक्षको विष्णुरव्ययः । यथावदिह विज्ञाय ध्येयः सर्वापदि प्रभुः ॥ KÆrmP_1,15.164 // श्रुत्वा भगवतो वाक्यं देव्यः सर्वगणेश्वराः । नेमुर्नारायणं देवं देवीं च हिमशैलजाम् ॥ KÆrmP_1,15.165 // प्रार्थयामासुरीशाने भक्तिं भक्तजनप्रिये । भवानीपादयुगले नारायणपदाम्बुजे ॥ KÆrmP_1,15.166 // ततो नारायणं देवं गणेशा मातरो ऽपि च । न पश्यन्ति जगत्सूतिं तद्भुतमिवाभवत् ॥ KÆrmP_1,15.167 // तदन्तरे महादैत्यो ह्यन्धको मन्मथार्दितः । मोहितो गिरिजां देवीमाहर्तुं गिरिमाययौ ॥ KÆrmP_1,15.168 // अथानन्तवपुः श्रीमान् योगी नारायणो ऽमलः । तत्रैवाविरभूद् दैत्यैर्युद्धाय पुरुषोत्तमः ॥ KÆrmP_1,15.169 // कृत्वाथ पार्श्वे भगवन्तमीशो युद्धाय विष्णुं गणदेवमुख्यैः । शिलादपुत्रेण च मातृकाभिः स कालरुद्रो ऽभिजगाम देवः ॥ KÆrmP_1,15.170 // त्रिशूलमादाय कृशानुकल्पं स देवदेवः प्रययौ पुरस्तात् । तमन्वयुस्ते गणराजवर्या जगाम देवो ऽपि सहस्त्रबाहुः ॥ KÆrmP_1,15.171 // रराज मध्ये भगवान् सुराणां विवाहनो वारिदवर्णवर्णः । तदा सुमेरोः ÓikharÃdhirƬha- स्त्रिलोकदृष्टिर्भगवानिवार्कः ॥ KÆrmP_1,15.172 // जगत्यनादिर्भगवानमेयो हरः सहस्त्राकृतिराविरासीत् । त्रिशूलपाणिर्गगने सुघोषः पपात देवोपरि पुष्पवृष्टिः ॥ KÆrmP_1,15.173 // समागतं वीक्ष्य गणेशराजं समावृतं देवरिपुर्गणेशैः । युयोध शक्रेण समातृकाभि- r गणैरशेषैरमपप्रधानैः ॥ KÆrmP_1,15.174 // विजित्य सर्वानपि बाहुवीर्यात् स संयुगे शंभुमनन्तधाम । समाययौ यत्र स कालरुद्रो विमानमारुह्य विहीनसत्त्वः ॥ KÆrmP_1,15.175 // दृष्ट्वान्धकं समयान्तं भगवान् गरुडध्वजः । व्याजहार महादेवं भैरवं भूतिभूषणम् ॥ KÆrmP_1,15.176 // हन्तुमर्हसि दैत्येशमन्धकं लोककण्टकम् । त्वामृते भगवान् शक्तो हन्ता नान्यो ऽस्य विद्यते ॥ KÆrmP_1,15.177 // त्वं हर्ता सर्वलोकानां कालात्मा ह्यैश्वरी तनुः । स्तूयते विविधैर्मन्त्रर्वेदविद्भिर्विचक्षणैः ॥ KÆrmP_1,15.178 // स वासुदेवस्य वचो निशम्य भगवान् हरः । निरीक्ष्य विष्णुं हनने दैत्यन्द्रस्य मतिं दधौ ॥ KÆrmP_1,15.179 // जगाम देवतानीकं गणानां हर्षमुत्तमम् । स्तुवन्ति भैरवं देवमन्तरिक्षचरा जनाः ॥ KÆrmP_1,15.180 // जयानन्त महादेव कालमूर्ते सनातन । त्वमग्निः सर्वभूतानामन्तश्चरसि नित्यशः ॥ KÆrmP_1,15.181 // त्वं यत्रज्ञस्त्वं वषट्कारस्त्वं धाता हरिरव्ययः । त्वं ब्रह्मा त्वं महादेवस्त्वं धाम परमं पदम् ॥ KÆrmP_1,15.182 // ओङ्कारमूर्तिर्योगात्मा त्रयीनेत्रस्त्रिलोचनः । महाविभूतिर्देवेशो जयाशेषजगत्पते ॥ KÆrmP_1,15.183 // ततः कालाग्निरुद्रो ऽसौ गृहीत्वान्धकमीश्वरः । त्रिशूलाग्रेषु विन्यस्य प्रननर्त सतां गतिः ॥ KÆrmP_1,15.184 // दृष्ट्वान्धकं देवगणाः शूलप्रोतं पितामहः । प्रणेमुरीश्वरं देवं भैरवं भवमोचकम् ॥ KÆrmP_1,15.185 // अस्तुवन् मुनयः सिद्धा जगुर्गन्धर्विकिंनराः । अन्तरिक्षे ऽप्सरः सङ्घा नृत्यन्तिस्म मनोरमाः ॥ KÆrmP_1,15.186 // संस्थापितो ऽथशूलाग्रे सो ऽन्धको दग्धकिल्बिषः । उत्पन्नाखिलविज्ञानस्तुष्टाव परमेश्वरम् ॥ KÆrmP_1,15.187 // अन्धक उवाच नमामि मूर्ध्ना भगवन्तमेकं समाहिता यं विदुरीशतत्त्वम् । पुरातनं पुण्यमनन्तरूपं कालं कविं योगवियोगहेतुम् ॥ KÆrmP_1,15.188 // दंष्ट्राकरालं दिवि नृत्यमानं हुताशवक्त्रं ज्वलनार्करूपम् । सहस्त्रपादाक्षिशिरोभियुक्तं भवन्तमेकं प्रणमामि रुद्रम् ॥ KÆrmP_1,15.189 // जयादिदेवामरपूजिताङ्घ्रे विभागहीनामलतत्त्वरूप । त्वमग्निरेको बहुधाभिपूज्यसे वाय्वादिभेदैरखिलात्मरूप ॥ KÆrmP_1,15.190 // त्वामेकमाहुः पुरुषं पुराणम् आदित्यवर्णं तमसः परस्तात् । त्वं पश्यसीदं परिपास्यजस्त्रं त्वमन्तको योगिगणाभिजुष्टः ॥ KÆrmP_1,15.191 // एको ऽन्तरात्मा बहुधा निविष्टो देहेषु देहादिविशेषहीनः । त्वमात्मशब्दं परमात्मतत्त्वं भवन्तमाहुः शिवमेव केचित् ॥ KÆrmP_1,15.192 // त्वमक्षरं ब्रह्म परं पवित्र- मानन्दरूपं प्रणवाभिधानम् । त्वमीश्वरो वेदपदेषु सिद्धः स्वयं प्रभो ऽशेषविशेषहीनः ॥ KÆrmP_1,15.193 // त्वमिन्द्ररूपो वरुणाग्निरूपो हंसः प्राणो मृत्युरन्तासि यज्ञः । प्रजापतिर्भगवानेकरुद्रो नीलग्रीवः स्तूयसे वेदविद्भिः ॥ KÆrmP_1,15.194 // नारायणस्त्वं जगतामथादिः पितामहस्त्वं प्रपितामहश्च । वेदान्तगुह्योपनिषत्सु गीतः सदाशिवस्त्वं परमेश्वरो ऽसि ॥ KÆrmP_1,15.195 // नमः परस्तात् तमसः परस्मै परात्मने पञ्चपदान्तराय । त्रिशक्त्यतीताय निरञ्जनाय सहस्त्रशक्त्यासनसंस्थिताय ॥ KÆrmP_1,15.196 // त्रिमूर्तये ऽनन्दपदात्ममूर्ते जगन्निवासाय जगन्मयाय । नमो ललाटार्पितलोचनाय नमो जनानां हृदि संस्थिताय ॥ KÆrmP_1,15.197 // फणीन्द्रहाराय नमो ऽस्तु तुभ्यं मुनीन्द्रसिद्धार्चितपादयुग्म । ऐश्वर्यधर्मासनसंस्थिताय नमः परान्ताय भवोद्भवाय ॥ KÆrmP_1,15.198 // सहस्त्रचन्द्रार्कविलोचनाय नमो ऽस्तु ते सोम सुमध्यमाय । नमो ऽस्तु ते देव हिरण्यबाहो नमो ऽम्बिकायाः पतये मृडाय ॥ KÆrmP_1,15.199 // नमो ऽतिगुह्याय गुहान्तराय वेदान्तविज्ञानसुनिश्चिताय । त्रिकालहीनामलधामधाम्ने नमो महेशाय नमः शिवाय ॥ KÆrmP_1,15.200 // एवं स्तुवन्तं भगवान् शूलाग्रादवरोप्य तम् । तुष्टः प्रोवाच हस्ताभ्यां स्पृष्ट्वाथ परमेश्वरः ॥ KÆrmP_1,15.201 // प्रीतो ऽहं सर्वथा दैत्य स्तवेनानेन सांप्रतम् । संप्राप्य गाणपत्यं मे सन्निधाने वसामरः ॥ KÆrmP_1,15.202 // अरोगश्छिन्नसंदेहो देवैरपि सुपूजितः । नन्दीश्वरस्यानुचरः सर्वदुः खविवर्जितः ॥ KÆrmP_1,15.203 // एवं व्याहृतमात्रे तु देवदेवेन देवताः । गणेश्वरा महादेवमन्धकं देवसन्निधौ ॥ KÆrmP_1,15.204 // सहस्त्रसूर्यसंकाशं त्रिनेत्रं चन्द्रचिह्नितम् । नीलकण्ठं जटामौलिं शूलासक्तमहाकरम् ॥ KÆrmP_1,15.205 // दृष्ट्वा तं तुष्टुवुर्दैत्यमाश्चर्यं परमं गताः । उवाच भगवान् विष्णुर्देवदेवं स्मयन्निव ॥ KÆrmP_1,15.206 // स्थाने तव महादेव प्रभावः पुरुषो महान् । नेक्षते ऽज्ञानजान् दोषान् गृह्णाति च गुणानपि ॥ KÆrmP_1,15.207 // इतीरितो ऽथ भैरवो गणेशदेवपुङ्गवैः । सकेशवः सहान्धको जगाम शङ्करान्तिकम् ॥ KÆrmP_1,15.208 // निरीक्ष्य देवमागतं सशङ्करः सहान्धकम् । समाधवं समातृकं जगाम निर्वृतिं हरः ॥ KÆrmP_1,15.209 // प्रगृह्य पाणिनेश्वरो हिरण्यलोचनात्मजम् । जगाम यत्र शैलजा विमानमीशवल्लभा ॥ KÆrmP_1,15.210 // विलोक्य सा समागतं भवं भवार्तिहारिणम् । अवाप सान्धकं सुखं प्रसादमन्धकं प्रति ॥ KÆrmP_1,15.211 // अथान्धको महेश्वरीं ददर्श देवपार्श्वगाम् । पपात दण्डवत्क्षितौ ननाम पादपद्मयोः ॥ KÆrmP_1,15.212 // नमामि देववल्लभामनादिमद्रिजामिमाम् । यतः प्रधानपूरुषौ निहन्ति याखिलं जगत् ॥ KÆrmP_1,15.213 // विभाति या शिवासने शिवेन साकमव्यया । हिरण्मये ऽतिनिर्मले नमामि तामिमामजाम् ॥ KÆrmP_1,15.214 // यदन्तराखिलं जगज्जगन्ति यान्ति संक्षयम् । नमामि यत्र तामुमामशेषबेदवर्जिताम् ॥ KÆrmP_1,15.215 // न जायते नहीयते न वर्धते च तामुमाम् । नमामि या गुणातिगा गिरीशपुत्रिकामिमाम् ॥ KÆrmP_1,15.216 // क्षमस्व देवि शैलजे कृतं मया विमाहतः । सुरासुरैर्यदर्चितं नमामि ते पदाम्बुजम् ॥ KÆrmP_1,15.217 // इत्थं भगवती गौरी भक्तिनम्रेण पार्वती । संस्तुता दैत्यपतिना पुत्रत्वे जगृहे ऽन्धकम् ॥ KÆrmP_1,15.218 // ततः स मातृभिः सार्धं भैरवो रुद्रसंभवः । जगामानुज्ञया शंभोः पातालं परमेश्वरः ॥ KÆrmP_1,15.219 // यत्र सा तामसी विष्णोर्मूर्तिः संहारकारिका । समास्ते हरिरव्यक्तो नृसिंहाकृतिरीश्वरः ॥ KÆrmP_1,15.220 // ततो ऽनन्ताकृतिः शंभुः शेषेणापि सुपूजितः । कालाग्निरुद्रो भगवान् युयोजात्मानमात्मनि ॥ KÆrmP_1,15.221 // युञ्जतस्तस्य देवस्य सर्वा एवाथ मातरः । बुभुक्षिता महादेवं प्रणम्याहुस्त्रिशूलिनम् ॥ KÆrmP_1,15.222 // मातर ऊचुः बुभुक्षिता महादेव अनुज्ञा दीयतां त्वया । त्रैलोक्यं भक्षयिष्यामो नान्यथा तृप्तिरस्तिनः ॥ KÆrmP_1,15.223 // एतावदुक्त्वा वचनं मातरो विष्णुसंभवाः । bhak«ayäcakrire सर्वं त्रैलोक्यं सचराचरम् ॥ KÆrmP_1,15.224 // ततः स भैरवो देवो नृसिंहवपुषं हरिम् । दध्यौ नारायणं देवं क्षणात्प्रादुरभूद्धरिः ॥ KÆrmP_1,15.225 // विज्ञापयामास च तं भक्षयन्तीह मातरः । निवारयाशु त्रैलोक्यं त्वदीया भगवन्निति ॥ KÆrmP_1,15.226 // संस्मृता विष्णुना देव्यो नृसिंहवपुषा पुनः । उपतस्थुर्महादेवं नरसिंहाकृतिं च तम् ॥ KÆrmP_1,15.227 // संप्राप्य सन्निधिं विष्णोः सर्वाः संहारकारिकाः । प्रददुः शंभवे शक्तिं भैरवायातितेजसे ॥ KÆrmP_1,15.228 // अपश्यंस्ता जगत्सूतिं नृसिंहमथ भैरवम् । क्षणादेकत्वमापन्नं शेषाहिं चापि मातरः ॥ KÆrmP_1,15.229 // व्याजहार हृषीकेशो ये भक्ताः शूलपाणिनः । ये च मां संस्मरन्तीह पालनीयाः प्रयत्नतः ॥ KÆrmP_1,15.230 // ममैव मूर्तिरतुला सर्वसंहारकारिका । महेश्वरांशसंभूता भुक्तिमुक्तिप्रदा त्वियम् ॥ KÆrmP_1,15.231 // अनन्तो भगवान् कालो द्विधावस्था ममैव तु । तामसी राजसी मूर्तिर्देवदेवश्चतुर्मुखः ॥ KÆrmP_1,15.232 // सो ऽयं देवो दुराधर्षः कालो लोकप्रकालनः । भक्षयिष्यति कल्पान्ते रुद्रात्मा निखिलं जगत् ॥ KÆrmP_1,15.233 // या सा विमोहिका मूर्तिर्मम नारायणाह्वया । सत्त्वोद्रिक्ताजगत् कृत्स्नं संस्थापयति नित्यदा ॥ KÆrmP_1,15.234 // स हि विष्णुः परं ब्रह्म परमात्मा परा गतिः । मूलप्रकृतिरव्यक्ता सदानन्देति कथ्यते ॥ KÆrmP_1,15.235 // इत्येवं बोधिता देव्यो विष्णुना विश्वमातरः । प्रपेदिरे महादेवं तमेव शरणं हरिम् ॥ KÆrmP_1,15.236 // एतद् वः कथितं सर्वं मयान्धकनिबर्हणम् । माहात्म्यं देवदेवस्य भैरवस्यामितौजसः ॥ KÆrmP_1,15.237 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चदशो ऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच अन्दके निगृहीते वै प्रह्लादस्य महात्मनः । विरोचनो नाम सुतो बभूव नृपतिः पुरा ॥ KÆrmP_1,16.1 // deväjitvà सदेवेन्द्रान बहून् वर्षान् महासुरः । पालयामास धर्मेण त्रैलोक्यं सचराचरम् ॥ KÆrmP_1,16.2 // तस्यैवं वर्तमानस्य कदाचिद् विष्णुचोदितः । सनत्कुमारो भगवान् पुरं प्राप महामुनिः ॥ KÆrmP_1,16.3 // दृष्ट्वा सिहासनगतो ब्रह्मपुत्रं महासुरः । ननामोत्थाय शिरसा präjalirvÃkyamabravÅt // KÆrmP_1,16.4 // धन्यो ऽस्म्यनुगृहीतो ऽस्मि संप्राप्तो मे पुरातनः । योगीश्वरो ऽद्य भगवान् यतो ऽसौ ब्रह्मवित् स्वयम् ॥ KÆrmP_1,16.5 // किमर्थमागतो ब्रह्मन् स्वयं देवः पितामहः । ब्रूहि मे ब्रह्मणः पुत्र किं कार्यं करवाण्यहम् ॥ KÆrmP_1,16.6 // सो ऽब्रवीद् भगवान् देवो धर्मयुक्तं महासुरम् । द्रष्टुमभ्यागतो ऽहं वै भवन्तं भाग्यवानसि ॥ KÆrmP_1,16.7 // सुदुर्लभा नीतिरेषा दैत्यानां दैत्यसत्तम । त्रिलोके धार्मिको नूनं त्वादृशो ऽन्यो न विद्यते ॥ KÆrmP_1,16.8 // इत्युक्तो ऽसुरराजस्तं पुनः प्राह महामुनिम् । धर्माणां परमं धर्मं ब्रूहि मे ब्रह्मवित्तम ॥ KÆrmP_1,16.9 // सो ऽब्रवीद् भगवान् योगी दैत्येन्द्राय महात्मने । सर्वगुह्यतमं धर्ममात्मज्ञानमनुत्तमम् ॥ KÆrmP_1,16.10 // स लब्ध्वा परमं ज्ञानं दत्त्वा च गुरुदक्षिणाम् । निधाय पुत्रे तद्राज्यं योगाभ्यासरतो ऽभवत् ॥ KÆrmP_1,16.11 // स तस्य पुत्रो मतिमान् बलिर्नाम महासुरः । ब्रह्मण्यो धार्मिको ऽत्यर्थं विजिग्ये ऽथ पुरन्दरम् ॥ KÆrmP_1,16.12 // कृत्वा तेन महद् युद्धं शक्रः सर्वामरैर्वृतः । जगाम निर्जितो विष्णुं देवं शरणमच्युतम् ॥ KÆrmP_1,16.13 // तदन्तरे ऽदितिर्देवी देवमाता सुदुः खिता । दैत्येन्द्राणां वधार्थाय पुत्रो मे स्यादिति स्वयम् ॥ KÆrmP_1,16.14 // तताप सुमहद् घोरं तपोराशिस्तपः परम् । प्रपन्ना विष्णुमव्यक्तं शरण्यं शरणं हरिम् ॥ KÆrmP_1,16.15 // कृत्वा हृत्पद्मकिञ्जल्के निष्कलं परमं पदम् । वासुदेवमनाद्यन्तमानन्दं व्योम केवलम् ॥ KÆrmP_1,16.16 // प्रसन्नो भगवान् विष्णुः शङ्खचक्रगदाधरः । आविर्बभूव योगात्मा देवमातुः पुरो हरिः ॥ KÆrmP_1,16.17 // दृष्ट्वा समागतं विष्णुमदितिर्भक्तिसंयुता । मेने कृतार्थमात्मानं तोषयामास केशवम् ॥ KÆrmP_1,16.18 // अदितिरुवाच जयाशेषदुः खौघनाशैकहेतो जयानन्तमाहात्म्ययोगाभियुक्त । जयानादिमध्यान्तविज्ञानमूर्ते जयाशेषकल्पामलानन्दरूप ॥ KÆrmP_1,16.19 // नमो विष्णवे कालरूपाय तुभ्यं नमो नारसिंहाय शेषाय तुभ्यम् । नमः कालरुद्राय संहारकर्त्रे नमो वासुदेवाय तुभ्यं नमस्ते ॥ KÆrmP_1,16.20 // नमो विश्वमायाविधानाय तुभ्यं नमो योगगम्याय सत्याय तुभ्यम् । नमो धर्मविज्ञाननिष्ठाय तुभ्यं नमस्ते वराहाय भूयो नमस्ते ॥ KÆrmP_1,16.21 // नमस्ते सहस्त्रार्कचन्द्राभमूर्ते नमो वेदविज्ञानधर्माभिगम्य । नमो देवदेवादिदेवादिदेव प्रभो विश्वयोने ऽथ भूयो नमस्ते ॥ KÆrmP_1,16.22 // नमः शंभवे सत्यनिष्ठाय तुभ्यं नमो हेतवे विश्वरूपाय तुभ्यम् । नमो योगपीठान्तरस्थाय तुभ्यं शिवायैकरूपाय भूयो नमस्ते ॥ KÆrmP_1,16.23 // एवं स भगवान् कृष्णो देवमात्रा जगन्मयः । तोषितश्छन्दयामास वरेण प्रहसन्निव ॥ KÆrmP_1,16.24 // प्रणम्य शिरसा भूमौ सा वब्रे वरमुत्तमम् । त्वामेव पुत्रं देवानां हिताय वरये वरम् ॥ KÆrmP_1,16.25 // तथास्त्वित्याह भगवान् प्रपन्नजनवत्सलः । दत्त्वा वरानप्रमेयस्तत्रैवान्तरधीयत ॥ KÆrmP_1,16.26 // ततो बहुतिथे काले भगवन्तं जनार्दनम् । दधार गर्भं देवानां माता नारायणं स्वयम् ॥ KÆrmP_1,16.27 // समाविष्टे हृषीकेशे देवमातुरथोदरम् । उत्पाता जज्ञिरे घोरा बलेर्वैरोचनेः पुरे ॥ KÆrmP_1,16.28 // निरीक्ष्य सर्वानुत्पातान् दैत्येन्द्रो भयविह्वलः । प्रह्लादमसुरं वृद्धं प्रणम्याह पितामहम् ॥ KÆrmP_1,16.29 // बलिरुवाच पितामह महाप्राज्ञ जायन्ते ऽस्मत्पुरे ऽधुना । किमुत्पाता भवेत् कार्यमस्माकं किंनिमित्तकाः ॥ KÆrmP_1,16.30 // निशम्य तस्य वचनं चिरं ध्यात्वा महासुरः । नमस्कृत्य हृषीकेशमिदं वचनमब्रवीत् ॥ KÆrmP_1,16.31 // प्रह्लाद उवाच यो यज्ञैरिज्यते विष्णुर्यस्य सर्वमिदं जगत् । दधारासुरनाशार्थं माता तं त्रिदिवौकसाम् ॥ KÆrmP_1,16.32 // यस्मादभिन्नं सकलं भिद्यते यो ऽखिलादपि । स वासुदेवो देवानां मातुर्देहं समाविशत् ॥ KÆrmP_1,16.33 // न यस्य देवा जानन्ति स्वरूपं परमार्थतः । स विष्णुरदितेर्देहं स्वेच्छयाद्य समाविशत् ॥ KÆrmP_1,16.34 // यस्माद् भवन्ति भूतानि यत्र संयान्ति संक्षयम् । सो ऽवतीर्णो महायोगी पुराणपुरुषो हरिः ॥ KÆrmP_1,16.35 // न यत्र विद्यते नामजात्यादिपरिकल्पना । सत्तामात्रात्मरूपो ऽसौ विष्णुरंशेन जायते ॥ KÆrmP_1,16.36 // यस्य सा जगतां माता शक्तिस्तद्धर्मधारिणी । माया भगवती लक्ष्मीः सो ऽवतीर्णो जनार्दनः ॥ KÆrmP_1,16.37 // यस्य सा तामसी मूर्तिः शङ्करो राजसी तनुः । ब्रह्मा संजायते विष्णुरंशेनैकेन सत्त्वभृत् ॥ KÆrmP_1,16.38 // इत्थं विचिन्त्य गोविन्दं भक्तिनम्रेण चेतसा । तमेव गच्छ शरणं ततो यास्यसि निर्वृतिम् ॥ KÆrmP_1,16.39 // ततः प्रह्लादवचनाद् बलिर्वैरोचनिर्हरिम् । जगाम शरणं विश्वं पालयामास धर्मतः ॥ KÆrmP_1,16.40 // काले प्राप्ते महाविष्णुं देवानां हर्षवर्धनम् । असूत कश्यपाच्चैनं देवमातादितिः स्वयम् ॥ KÆrmP_1,16.41 // चतुर्भुजं विशालाक्षं श्रीवत्साङ्कितवक्षसम् । नीलमेघप्रतीकाशं भ्राजमानं श्रियावृतम् ॥ KÆrmP_1,16.42 // उपतस्थुः सुराः सर्वे सिद्धाः साध्याश्च चारणाः । उपेन्द्रमिन्द्रप्रमुखा ब्रह्मा चर्षिगमैर्वृतः ॥ KÆrmP_1,16.43 // कृतोपनयनो वेदानध्यैष्ट भगवान् हरिः । समाचारं भरद्वाजात् त्रिलोकाय प्रदर्शयन् ॥ KÆrmP_1,16.44 // एवं हि लौकिकं मार्गं प्रदर्शयति स प्रभुः । स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ KÆrmP_1,16.45 // ततः कालेन मतिमान् बलिर्वैरोचनिः स्वयम् । यज्ञैर्यज्ञेश्वरं विष्णुमर्चयामास सर्वगम् ॥ KÆrmP_1,16.46 // ब्राह्मणान् पूजयामास दत्त्वा बहुतरं धनम् । ब्रह्मर्षयः समाजग्मुर्यज्ञवाटं महात्मनः ॥ KÆrmP_1,16.47 // विज्ञाय विष्णुर्भगवान् भरद्वाजप्रचोदितः । आस्थाय वामनं रूपं यज्ञदेशमथागमत् ॥ KÆrmP_1,16.48 // कृष्णाजिनोपवीताङ्ग ëìhena विराजितः । ब्राह्मणो जटिलो वेदानुद्गिरन् भस्ममण्डितः ॥ KÆrmP_1,16.49 // संप्राप्यासुरराजस्य समीपं भिक्षुको हरिः । स्वपादैर्विमितं देशमयाचत बलिं त्रिभिः ॥ KÆrmP_1,16.50 // प्रक्षाल्य चरणौ विष्णोर्बलिर्भासमन्वितः । आचामयित्वा भृङ्गारमादाय स्वर्णनिर्मितम् ॥ KÆrmP_1,16.51 // दास्ये तवेदं भवते पदत्रयं प्रीणातु देवो हरिरव्ययाकृतिः । विचिन्त्य देवस्य कराग्रपल्लवे निपातयामास जलं सुशीतलम् ॥ KÆrmP_1,16.52 // विचक्रमे पृथिवीमेष एता- मथान्तरिक्षं दिवमादिदेवः । व्यपेतरागं दितिजेश्वरं तं प्रकर्तुकामः शरणं प्रपन्नम् ॥ KÆrmP_1,16.53 // आक्रम्य लोकत्रयमीशपादः प्राजापत्याद् ब्रह्मलोकं जगाम । प्रणेमुरादित्यसहस्त्रकल्पं ये तत्र लोके निवसन्ति सिद्धाः ॥ KÆrmP_1,16.54 // अथोपतस्थे भगवाननादिः पितामहास्तोषयामास विष्णुम् । भित्त्वा तदण्डस्य कपालमूर्ध्वं जगाम दिव्यावरणानि भूयः ॥ KÆrmP_1,16.55 // अथाण्डभेदान्निपपात शीतलं महाजलं तत् पुण्यकृद्भिश्चजुष्टम् । प्रवर्तते चापि सरिद्वरा तदा गङ्गेत्युक्ता ब्रह्मणा व्योमसंस्था ॥ KÆrmP_1,16.56 // गत्वा महान्तं प्रकृतिं प्रधानं ब्रह्माणमेकं पुरुषं स्वबीजम् । अतिष्ठदीशस्य पदं तदव्ययं दृष्ट्वा देवास्तत्र तत्र स्तुवन्ति ॥ KÆrmP_1,16.57 // आलोक्य तं पुरुषं विश्वकायं महान् बलिर्भक्तियोगेन विष्णुम् । ननाम नारायणमेकमव्ययं स्वचेतसा यं प्रणमन्ति देवाः ॥ KÆrmP_1,16.58 // तमब्रवीद् भगवानादिकर्ता भूत्वा पुनर्वामनो वासुदेवः । ममैव दैत्याधिपते ऽधुनेदं लोकत्रयं भवता भावदत्तम् ॥ KÆrmP_1,16.59 // प्रणम्य मूर्ध्ना पुनरेव दैत्यो निपातयामास जलं कराग्रे । दास्ये तवात्मानमनन्तधाम्ने त्रिविक्रमायामितविक्रमाय ॥ KÆrmP_1,16.60 // प्रगृह्य सूनोरपि संप्रदत्तं प्रह्लादसूनोरथ शङ्खपाणिः । जगाद दैत्यं जगदन्तरात्मा पातालमूलं प्रविशेति भूयः ॥ KÆrmP_1,16.61 // समास्यतां भवता तत्र नित्यं भुक्त्वा भोगान् देवतानामलभ्यान् । ध्यायस्व मां सततं भक्तियोगात् प्रवेक्ष्यसे कल्पदाहे पुनर्माम् ॥ KÆrmP_1,16.62 // उक्त्वैवं दैत्यसिंहं तं विष्णुः सत्यपराक्रमः । पुरन्दराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ॥ KÆrmP_1,16.63 // संस्तुवन्ति महायोगं सिद्धा देवर्षिकिन्नराः । ब्रह्मा शक्रो ऽथ भगवान् रुद्रादित्यमरुद्गणाः ॥ KÆrmP_1,16.64 // कृत्वैतदद्भुतं कर्म विष्णुर्वामनरूपधृक् । पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ॥ KÆrmP_1,16.65 // सो ऽपि दैत्यवरः श्रीमान् पातालं प्राप चोदितः । प्रह्लादेनासुरवरैर्विष्णुना विष्णुतत्परः ॥ KÆrmP_1,16.66 // अपृच्छद् विष्णुमाहात्मयं भक्तियोगमनुत्तमम् । पूजाविधानं प्रह्लादं तदाहासौ चकार सः ॥ KÆrmP_1,16.67 // अथ रथचरणासिशङ्खपाणिं सरसिजोलचनमीशमप्रमेयम् । शरणमुपपयौ स भावयोगात् प्रणतगतिं प्रणिधाय कर्मयोगम् ॥ KÆrmP_1,16.68 // एष वः कथितो विप्रा वामनस्य पराक्रमः । स देवकार्याणि सदा करोति पुरुषोत्तमः ॥ KÆrmP_1,16.69 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षोडशो ऽध्याय _____________________________________________________________ बलेः पुत्रशतं त्वासीन्महाबलपराक्रमम् । तेषां प्रधानो द्युतिमान् बाणो नाम महाबलः ॥ KÆrmP_1,17.1 // सो ऽतीव शङ्करे भक्तो राजा राज्यमपालयत् । त्रैलोक्यं वशमानीय बाधयामास वासवम् ॥ KÆrmP_1,17.2 // ततः शक्रादयो देवा गत्वोचुः कृत्तिवाससम् । त्वदीयो बाधते ह्यस्मान् बाणो नाम महासुरः ॥ KÆrmP_1,17.3 // व्याहृतो दैवदैः सर्वैर्देवदेवो महेश्वरः । ददाह बाणस्य पुरं शरेणैकेन लीलया ॥ KÆrmP_1,17.4 // दह्यमाने पुरे तस्मिन् बाणो रुद्रं त्रिशूलिनम् । ययौ शरणमीशानं गोपतिं नीललोहितम् ॥ KÆrmP_1,17.5 // मूर्धन्याधाय तल्लिङ्गं शांभवं भीतवर्जितः । निर्गत्य तु पुरात् तस्मात् तुष्टाव परमेश्वरम् ॥ KÆrmP_1,17.6 // संस्तुतो भगवानीशः शङ्करो नीललोहितः । गाणपत्येन बाणं तं योजयामास भावतः ॥ KÆrmP_1,17.7 // अथाभवन् दनोः पुत्रास्ताराद्या ह्यतिभीषणाः । तारस्तथा शम्बरश्च कपिलः शङ्करस्तथा । स्वर्भानुर्वृषपर्वा च प्राधान्येन प्रकीर्तिताः ॥ KÆrmP_1,17.8 // सुरसायाः सहस्त्रं तु सर्पाणामभवद् द्विजाः । अनेकशिरसां तद्वत् खेचराणां महात्मनाम् ॥ KÆrmP_1,17.9 // अरिष्टा जनयामास गन्धर्वाणां सहस्त्रकम् । अनन्ताद्या महानागाः काद्रवेयाः प्रकीर्तिताः ॥ KÆrmP_1,17.10 // ताम्रा च जनयामास ष कन्या द्विजपुङ्गवाः । शुकीं श्येनीं च भासीं च सुग्रीवाङ्गृध्रिकां शुचिम् ॥ KÆrmP_1,17.11 // गास्तथा जनयामास सुरभिर्महिषीस्तथा । इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः ॥ KÆrmP_1,17.12 // खसा वै यक्षरक्षांसि मुनिरप्सरसस्तथा । रक्षोगणं क्रोधवशा जनयामास सत्तमाः ॥ KÆrmP_1,17.13 // विनतायाश्च पुत्रौ द्वौ प्रख्यातौ गरुडारुणौ । तयोश्च गरुडो धीमान् तपस्तप्त्वा सुदुश्चरम् । प्रसादाच्छूनिलः प्राप्तो वाहनत्वं हरेः स्वयम् ॥ KÆrmP_1,17.14 // आराध्य तपसा रुद्रं मह्देवं तथारुणः । सारथ्ये कल्पितः पूर्वं प्रीतेनार्कस्य शंभुना ॥ KÆrmP_1,17.15 // एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः । वैवस्वते ऽन्ते ह्यस्मिञ्छृण्वतां पापनाशनाः ॥ KÆrmP_1,17.16 // सप्तविंशत् सुताः प्रोक्ताः सोमपत्न्यश्च सुव्रताः । अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ KÆrmP_1,17.17 // बहुपुत्रस्य विदुषश्चतस्त्रो विद्युतः स्मृताः । तद्वदङ्गिरसः पुत्रा ऋषयो ब्रह्मसत्कृताः ॥ KÆrmP_1,17.18 // कुशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः । एते युगसहस्त्रान्ते जायन्ते पुनरेव हि । मन्वन्तरेषु नियतं तुल्यैः कार्यैः स्वनामभिः ॥ KÆrmP_1,17.19 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तदशो ऽध्यायः _____________________________________________________________ सूत उवाच एतानुत्पाद्य पुत्रांस्तु प्रजासंतानकारणात् । कश्यपो गोत्रकामस्तु चचार सुमहत् तपः ॥ KÆrmP_1,18.1 // तस्य वै तपतो ऽत्यर्थं प्रादुर्भूतौ सुताविमौ । वत्सरश्चासितश्चैव तावुभौ ब्रह्मवादिनौ ॥ KÆrmP_1,18.2 // वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः । रैभ्यस्य जज्ञिरे रैभ्याः पुत्रा द्युतिमतां वराः ॥ KÆrmP_1,18.3 // च्यवनस्य सुता पत्नी नैध्रुवस्य महात्मनः । सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥ KÆrmP_1,18.4 // असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत । नाम्ना वै देवलः पुत्रो योगाचार्यो महातपाः ॥ KÆrmP_1,18.5 // शाण्डिल्यानां परः श्रीमान् सर्वतत्त्वार्थवित् सुधीः । प्रसादात् पार्वतीशस्य योगमुत्तममाप्तवान् ॥ KÆrmP_1,18.6 // शाण्डिल्या नैध्रु वारैभ्यास्त्रयः पक्षास्तु काश्यपाः । नरप्रकृतयो विप्राः पुलस्त्यस्य वदामि वः ॥ KÆrmP_1,18.7 // तृणबिन्दोः सुता विप्रा नाम्ना त्विलविला स्मृता । पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ॥ KÆrmP_1,18.8 // ऋषिस्त्वैलविलिस्तस्यां विश्रवाः समपद्यत । तस्य पत्न्यश्चतस्त्रस्तु पौलस्त्यकुलवर्धिकाः ॥ KÆrmP_1,18.9 // पुष्पोत्कटा च राका च कैकसी देववर्णिनी । रूपलावण्यसंपन्नास्तासां वै शृणुत प्रजाः ॥ KÆrmP_1,18.10 // ज्येष्ठं वैश्रवणं तस्य सुषुवे देवरूपिणी । कैकसी जनयत् पुत्रं रावणं राक्षसाधिपम् ॥ KÆrmP_1,18.11 // कुम्भकर्णं शूर्पणखां तथैव च विभीषणम् । पुष्पोत्कटा व्यजनयत् पुत्रान् विश्रवसः शुभान् ॥ KÆrmP_1,18.12 // महोदरं प्रहस्तं च महापार्श्वं खरं तथा । कुम्भीनसीं तथा कन्यां राकायां शृणुत प्रजाः ॥ KÆrmP_1,18.13 // त्रिशिरा दूषणश्चैव विद्युज्जिह्वो महाबलः । इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश । सर्वे तपोबलोत्कृष्टा रुद्रभक्ताः सुभीषणाः ॥ KÆrmP_1,18.14 // पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः । भूताः पिशाचाः सर्पाश्च शूकरा हस्तिनस्तथा ॥ KÆrmP_1,18.15 // अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वते ऽन्तरे । मरीचेः कश्यपः पुत्रः स्वयमेव प्रजापतिः ॥ KÆrmP_1,18.16 // भृगोरप्यभवच्छुक्रो दैत्याचार्यो महातपाः । स्वाध्याययोगनिरतो हरभक्तो महाद्युतिः ॥ KÆrmP_1,18.17 // अत्रेः पत्न्यो ऽभवन् बह्व्यः सोदर्यास्ताः पतिव्रताः । कृशाश्वस्य तु विप्रेन्द्रा घृताच्यामिति मे श्रुतम् ॥ KÆrmP_1,18.18 // स तासु जनयामास स्वस्त्यात्रेयान् महौजसः । वेदवेदाङ्गनिरतांस्तपसा हतकिल्बिषान् ॥ KÆrmP_1,18.19 // नारदस्तु वसिष्ठाय ददौ देवीमरुन्धतीम् । ऊर्ध्वरेतास्तत्र मुनिः शापाद् दक्षस्य नारदः ॥ KÆrmP_1,18.20 // हर्यश्वेषु तु नष्टेषु मायया नारदस्य तु । शशाप नारदं दक्षः क्रोधसंरक्तलोचनः ॥ KÆrmP_1,18.21 // यस्मान्मम सुताः सर्वे भवतो मायया द्विज । क्षयं नीतास्त्वशेषेण निरपत्यो भविष्यति ॥ KÆrmP_1,18.22 // अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पादयत् सुतम् । शक्तेः पराशरः श्रीमान् सर्वज्ञस्तपतां वरः ॥ KÆrmP_1,18.23 // आराध्य देवदेवेशमीशानं त्रिपुरान्तकम् । लेभे त्वप्रतिमं पुत्रं कृष्णाद्वैपायनं प्रभुम् ॥ KÆrmP_1,18.24 // द्वैपायनाच्छ्रको जज्ञे भगवानेव शङ्करः । अंशांशेनावतीर्योर्व्यां स्वं प्राप परमं पदम् ॥ KÆrmP_1,18.25 // शुकस्याप्यभवन् पुत्राः पञ्चात्यन्ततपस्विनः । भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः । कन्या कीर्तिमती चैव योगमाता धृतव्रता ॥ KÆrmP_1,18.26 // एते ऽत्र वंश्याः कथिता ब्राह्मणा ब्रह्मवादिनाम् । अत ऊर्ध्वं निबोधध्वं कश्यपाद्राजसंततिम् ॥ KÆrmP_1,18.27 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टादशो ऽध्यायः _____________________________________________________________ सूत उवाच अदितिः सुषुवे पुत्रमादित्यं कश्यपात् प्रभुम् । तस्यादित्यस्य चैवसीद् भार्याणां तु चतुष्टयम् । संज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां निबोधत ॥ KÆrmP_1,19.1 // संज्ञा tvëÂrÅ च सुषुवे सूर्यान्मनुमनुत्तमम् । यमं च यमुनां चैव राज्ञी रैवतमेव च ॥ KÆrmP_1,19.2 // प्रभा प्रभातमादित्याच्छाया सावर्णमात्मजम् । शनिं च तपतीं चैव विष्टिं चैव यथाक्रमम् ॥ KÆrmP_1,19.3 // मनोस्तु प्रथमस्यासन् नव पुत्रास्तु संयमाः । इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च ॥ KÆrmP_1,19.4 // नरिष्यन्तश्च नाभागो ह्यरिष्टः कारुषकस्तथा । पृषध्रश्च महातेजा नवैते शक्रसन्निभाः ॥ KÆrmP_1,19.5 // इला ज्येष्ठा वरिष्ठा च सोमवंशविवृद्धये । बुधस्य गत्वा भवनं सोमपुत्रेण संगता ॥ KÆrmP_1,19.6 // असूत सौम्यजं देवी पुरूरवसमुत्तमम् । पितॄणां तृप्तिकर्तारं बुधादिति हि नः श्रुतम् ॥ KÆrmP_1,19.7 // संप्राप्य पुंस्त्वममलं सुद्युम्न इति विश्रुतः । इला पुत्रत्रयं लेभे पुनः स्त्रीत्वमविन्दत ॥ KÆrmP_1,19.8 // उत्कलश्च गयश्चैव विनताश्वस्तथैव च । सर्वे ते ऽप्रतिमप्रख्याः प्रपन्नाः कमलोद्भवम् ॥ KÆrmP_1,19.9 // इक्ष्वाकोश्चाभवद् वीरो विकुक्षिर्नाम पार्थिवः । ज्येष्ठः पुत्रशतस्यापि दश पञ्च च तत्सुताः ॥ KÆrmP_1,19.10 // तेषाञ्ज्येष्ठः ककुत्स्थो ऽभूत् काकुत्स्थो हि सुयोधनः । सुयोधनात् पृथुः श्रीमान् विश्वकश्च पृथोः सुतः ॥ KÆrmP_1,19.11 // विश्वकादार्द्रको धीमान् युवनाश्वस्तु तत्सुतः । स गोकर्णमनुप्राप्य युवनाश्वः प्रतापवान् ॥ KÆrmP_1,19.12 // दृष्ट्वा तु गौतमं विप्रं तपन्तमनलप्रभम् । प्रणम्य दण्डवद् भूमौ पुत्रकामो महीपतिः । अपृच्छत् कर्मणा केन धार्मिकं प्राप्नुयात् सुतम् ॥ KÆrmP_1,19.13 // गौतम उवाच आराध्य पूर्वपुरुषं नारायणमनामयम् । अनादिनिधनं देवं धार्मिकं प्राप्नुयात् सुतम् ॥ KÆrmP_1,19.14 // यस्य पुत्रः स्वयं ब्रह्मा पौत्रः स्यान्नीललोहितः । तमादिकृष्णमीशानमाराध्याप्नोति सत्सुतम् ॥ KÆrmP_1,19.15 // न यस्य भगवान् ब्रह्मा प्रभावं वेत्ति तत्त्वतः । तमाराध्य हृषीकेशं प्राप्नुयाद्धार्मिकं सुतम् ॥ KÆrmP_1,19.16 // स गौतमवचः श्रुत्वा युवनाश्वो महीपतिः । आराधयन्महायोगं वासुदेवं सनातनम् ॥ KÆrmP_1,19.17 // तस्य पुत्रो ऽभवद् वीरः श्रावस्तिरिति विश्रुतः । निर्मिता येन श्रावस्तिर्गौडदेशे महापुरी ॥ KÆrmP_1,19.18 // तस्माच्च बृहदश्वो ऽभूत् तस्मात् कुवलयाश्वकः । धुन्धुमारत्वमगमद् धुन्धुं हत्वा महासुरम् ॥ KÆrmP_1,19.19 // धुन्धुमारस्य तनयास्त्रयः प्रोक्ता द्विजोत्तमाः । दृढाश्वश्चैव दण्डाश्वः कपिलाश्वस्तथैव च ॥ KÆrmP_1,19.20 // दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः । हर्यश्वस्य निकुम्भस्तु निकुम्भात् संहताश्वकः ॥ KÆrmP_1,19.21 // कृशाश्वश्च रणाश्वश्च संहताश्वस्य वै सुतौ । युवनाश्वो रणाश्वस्य शक्रतुल्यबलो युधि ॥ KÆrmP_1,19.22 // कृत्वा तु वारुणीमिष्टिमृषीणां वै प्रसादतः । लेभे त्वप्रतिमं पुत्रं विष्णुभक्तमनुत्तमम् । मान्धातारं महाप्राज्ञं सर्वशस्त्रभृतां वरम् ॥ KÆrmP_1,19.23 // मान्धातुः पुरुकुत्सो ऽभूदम्बरीषश्च वीर्यवान् । मुचुकुन्दश्च पुण्यात्मा सर्वे शक्रसमा युधि ॥ KÆrmP_1,19.24 // अम्बरीषस्य दायादो युवनाश्वो ऽपरः स्मृतः । हरितो युवनाश्वस्य हारितस्तत्सुतो ऽभवत् ॥ KÆrmP_1,19.25 // पुरुकुत्सस्य दायादस्त्रसदस्युर्महायशाः । नर्मदायां समुत्पन्नः संभूतिस्तत्सुतो ऽभवत् ॥ KÆrmP_1,19.26 // विष्णुवृद्धः सुतस्तस्य त्वनरण्यो ऽभवत् परः । बृहदशवो ऽनरण्यस्य हर्यश्वस्तत्सुतो ऽभवत् ॥ KÆrmP_1,19.27 // सो ऽतीव धार्मिको राजा कर्दमस्य प्रजापतेः । प्रसादाद्धार्मिकं पुत्रं लेभे सूर्यपरायणम् ॥ KÆrmP_1,19.28 // स तु सूर्यं समभ्यर्च्य राजा वसुमनाः शुभम् । लेभे त्वप्रतिमं पुत्रं त्रिधन्वानमरिन्दमम् ॥ KÆrmP_1,19.29 // अयजच्चाश्वमेधेन शत्रून् जित्वा द्विजोत्तमाः । स्वाध्यायवान् दानशीलस्तितिक्षुर्धर्मतत्परः ॥ KÆrmP_1,19.30 // ऋषयस्तु समाजग्मुर्यज्ञवाटं महात्मनः । वसिष्ठकश्यपमुखा देवाश्चेन्द्रपुरोगमाः ॥ KÆrmP_1,19.31 // तान् प्रणम्य महाराजः पप्रच्छ विनयान्वितः । समाप्य विधिवद् यज्ञं वसिष्ठादीन् द्विजोत्तमान् ॥ KÆrmP_1,19.32 // वसुमना उवाच किंस्विच्छेयस्करतरं लोके ऽस्मिन् ब्राह्मणर्षभाः । यज्ञस्तपो वा संन्यासो ब्रूत मे सर्ववेदिनः ॥ KÆrmP_1,19.33 // वसिष्ठ उवाच अधीत्य वेदान् विधिवत् पुत्रानुत्पाद्य धर्मतः । इष्ट्वा यज्ञेश्वरं यज्ञैर् गच्छेद वनमथात्मवान् ॥ KÆrmP_1,19.34 // पुलस्त्य उवाच आराध्य तपसा देवं योगिनं परमेष्ठिनम् । प्रव्रजेद् विधिवद् यज्ञैरिष्ट्वा पूर्वं सुरोत्तमान् ॥ KÆrmP_1,19.35 // पुलह उवाच यमाहुरेकं पुरुषं पुराणं परमेश्वरम् । तमाराध्य सहस्त्रांशुं तपसा मोक्षमाप्नुयात् ॥ KÆrmP_1,19.36 // जमदग्निरुवाच अजस्य नाभावध्येकमीश्वरेण समर्पितम् । बीजं भगवता येन स देवस्तपसेज्यते ॥ KÆrmP_1,19.37 // विश्वामित्र उवाच यो ऽग्निः सर्वात्मको ऽनन्तः स्वयंभूर्विश्वतोमुखः । स रुद्रस्तपसोग्रेण पूज्यते नेतरैर्मखैः ॥ KÆrmP_1,19.38 // भरद्वाज उवाच यो यज्ञैरिज्यते देवो जातवेदाः सनातनः । स सर्वदैवततनुः पूज्यते तपसेश्वरः ॥ KÆrmP_1,19.39 // अत्रिरुवाच यतः सर्वमिदं जातं यस्यापत्यं प्रजापतिः । तपः सुमहदास्थाय पूज्यते स महेश्वरः ॥ KÆrmP_1,19.40 // गौतम उवाच यतः प्रधानपुरुषौ यस्य शक्तिमयं जगत् । स देवदेवस्तपसा पूजनीयः सनातनः ॥ KÆrmP_1,19.41 // कश्यप उवाच सहस्त्रनयनो देवः साक्षी स तु प्रजापतिः । प्रसीदति महायोगी पूजितस्तपसा परः ॥ KÆrmP_1,19.42 // क्रतुरुवाच प्राप्ताध्ययनयज्ञस् लब्धपुत्रस्य चैव हि । नान्तरेण तपः कश्चिद्धर्मः शास्त्रेषु दृश्यते ॥ KÆrmP_1,19.43 // इत्याकर्ण्य स राजर्षिस्तान् प्रणम्यातिहृष्टधीः । विसर्जयित्वा संपूज्य त्रिधन्वानमथाब्रवीत् ॥ KÆrmP_1,19.44 // आराधयिष्ये तपसा देवमेकाक्षराह्वयम् । प्राणं बृहन्तं पुरुषमादित्यान्तरसंस्थितम् ॥ KÆrmP_1,19.45 // त्वं तु धर्मरतो नित्यं पालयैतदतन्द्रितः । चातुर्वर्ण्यसमायुक्तमशेषं क्षितिमण्डलम् ॥ KÆrmP_1,19.46 // एवमुक्त्वा स तद्राज्यं निधायात्मभवे नृपः । जगामारण्यमनघस्तपश्चर्तुमनुत्तमम् ॥ KÆrmP_1,19.47 // हिमवच्छिखरे रम्ये देवदारुवने शुभे । कन्दमूलफलाहारो मुन्यन्नैरयजत् सुरान् ॥ KÆrmP_1,19.48 // संवत्सरशतं साग्रं तपोनिर्धूतकल्मषः । जजाप मनसा देवीं सावित्ररिं वेदमातरम् ॥ KÆrmP_1,19.49 // तस्यैवं जपतो देवः स्वयंभूः परमेश्वरः । हिरण्यगर्भो विश्वात्मा तं देशमगमत् स्वयम् ॥ KÆrmP_1,19.50 // दृष्ट्वा देवं समायान्तं ब्रह्माणं विश्वतोमुखम् । ननाम शिरसा तस्य पादयोर्नाम कीर्तयन् ॥ KÆrmP_1,19.51 // नमो देवाधिदेवाय ब्रह्मणे परमात्मने । हिर्ण्यमूर्तये तुभ्यं सहस्त्राक्षाय वेधसे ॥ KÆrmP_1,19.52 // नमो धात्रे विधात्रे च नमो वेदात्ममूर्तये । सांख्ययोगाधिगम्याय नमस्ते ज्ञानमूर्तये ॥ KÆrmP_1,19.53 // नमस्त्रिमूर्तये तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने । पुरुषाय पुराणाय योगिनां गुरवे नमः ॥ KÆrmP_1,19.54 // ततः प्रसन्नो भगवान् विरिञ्चो विश्वभावनः । वरं वरय भद्रं ते वरदो 'smÅtyabhëata ॥ KÆrmP_1,19.55 // राजोवाच जपेयं देवदेवेश गायत्रीं वेदमातरम् । भूयो वर्षशतं साग्रं तावदायुर्भवेन्मम ॥ KÆrmP_1,19.56 // bìhamityÃha विश्वात्मा समालोक्य नराधिपम् । स्पृष्ट्वा कराभ्यां सुप्रीतस्तत्रैवान्तरधीयत ॥ KÆrmP_1,19.57 // सो ऽपि लब्धवरः श्रीमान् जजापातिप्रसन्नधीः । शान्तस्त्रिषवणस्नायी कन्दमूलफलाशनः ॥ KÆrmP_1,19.58 // तस्य पूर्णे वर्षशते भगवानुग्रदीधितिः । प्रादुरासीन्महायोगी भानोर्मण्डलमध्यतः ॥ KÆrmP_1,19.59 // तं दृष्ट्वा वेदविदुषं मण्डलस्थं सनातनम् । स्वयंभुवमनाद्यन्तं ब्रह्माणं विस्मयं गतः ॥ KÆrmP_1,19.60 // तुष्टाव वैदिकैर्मन्त्रैः सावित्र्या च विशेषतः । क्षणादपश्यत् पुरुषं तमेव परमेश्वरम् ॥ KÆrmP_1,19.61 // चतुर्मुखं जटामौलिमष्टहस्तं त्रिलोचनम् । चन्द्रावयवलक्षमाणं नरनारीतनुं हरम् ॥ KÆrmP_1,19.62 // भासयन्तं जगत् कृत्स्नं नीलकण्ठं स्वरश्मिभिः । रक्ताम्बरधरं रक्तं रक्तमाल्यानुलेपनम् ॥ KÆrmP_1,19.63 // तद्भावभावितो दृष्ट्वा सद्भावेन परेण हि । ननाम शिरसा रुद्रं सावित्र्यानेन चैव हि ॥ KÆrmP_1,19.64 // नमस्ते नीलकण्ठाय भास्वते परमेष्ठिने । त्रयीमयाय रुद्राय कालरूपाय हेतवे ॥ KÆrmP_1,19.65 // तदा प्राह महादेवो राजानं प्रीतमानसः । इमानि मे रहस्यानि नामानि शृणु चानघ ॥ KÆrmP_1,19.66 // सर्ववेदेषु गीतानि संसारशमनानि तु । नमस्कुरुष्व नृपते एभिर्मां सततं शुचिः ॥ KÆrmP_1,19.67 // अध्यायं शतरुद्रीयं यजुषां सारमुद्धृतम् । जपस्वानन्यचेतस्को मय्यासक्तमना नृप ॥ KÆrmP_1,19.68 // ब्रह्मचारी मिताहारो भस्मनिष्ठः समाहितः । जपेदामरणाद् रुद्रं स याति परमं पदम् ॥ KÆrmP_1,19.69 // इत्युक्त्वा भगवान् रुद्रो भक्तानुग्रहकाम्यया । पुनः संवत्सरशतं राज्ञे ह्यायुरकल्पयत् ॥ KÆrmP_1,19.70 // दत्त्वास्मै तत् परं ज्ञानं वैराग्यं परमेश्वरः । क्षणादन्तर्दधे रुद्रस्तदद्भुतमिवाभवत् ॥ KÆrmP_1,19.71 // राजापि तपसा रुद्रं जजापानन्यमानसः । भस्मच्छन्नस्त्रिषवणं स्नात्वा शान्तः समाहितः ॥ KÆrmP_1,19.72 // जपतस्तस्य नृपतेः पूर्णे वर्षशते पुनः । योगप्रवृत्तिरभवत् कालात् कालात्मकं परम् ॥ KÆrmP_1,19.73 // विवेश तद् वेदसारं स्थानं वै परमेष्ठिनः । भानोः स मण्डलं शुभ्रं ततो यातो महेश्वरम् ॥ KÆrmP_1,19.74 // यः पठेच्छृणुयाद् वापि राज्ञश्चरितमुत्तमम् । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ KÆrmP_1,19.75 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकोनविशो ऽध्यायः _____________________________________________________________ सूत उवाच त्रिधन्वा राजपुत्रस्तु धर्मेणापालयन्महीम् । तस्य पुत्रो ऽभवद् विद्वांस्त्रय्यारुण इति स्मृतः ॥ KÆrmP_1,20.1 // तस्य सत्यव्रतो नाम कुमारो ऽभून्महाबलः । भार्या सत्यधना नाम हरिश्चन्द्रमजीजनत् ॥ KÆrmP_1,20.2 // हरिश्चन्द्रस्य पुत्रो ऽभूद् रोहितो नाम वीर्यवान् । हरितो रोहितस्याथ धुन्धुस्तस्य सुतो ऽभवत् ॥ KÆrmP_1,20.3 // विजयश्च सुदेवश्च धुन्धुपुत्रौ बभूवतुः । विजयस्याभवत् पुत्रः कारुको नाम वीर्यवान् ॥ KÆrmP_1,20.4 // कारुकस्य वृकः पुत्रस्तस्माद् बाहुरजायत । सगरस्तस्य पुत्रौऽभूद् राजा परमधार्मिकः ॥ KÆrmP_1,20.5 // द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा । ताभ्यामाराधितः प्रादादौर्वाग्निर्वरमुत्तमम् ॥ KÆrmP_1,20.6 // एकं भानुमती पुत्रमगृह्णादसमञ्जसम् । प्रभा षष्टिसहस्त्रं तु पुत्राणां जगृहे शुभा ॥ KÆrmP_1,20.7 // असमञ्सस्य तनयो ह्यंशुमान् नाम पार्थिवः । तस्य पुत्रो दिलीपस्तु दिलीपात् तु भगीरथः ॥ KÆrmP_1,20.8 // येन भागीरथी गङ्गा तपः कृत्वावतारिता । प्रसादाद् देवदेवस्य महादेवस्य धीमतः ॥ KÆrmP_1,20.9 // भगीरथस्य तपसा देवः प्रीतमना हरः । बभार शिरसा गङ्गां सोमान्ते सोमभूषणः ॥ KÆrmP_1,20.10 // भगीरथसुतश्चापि श्रुतो नाम बभूव ह । नाभागस्तस्य दायादः सिन्धुद्वीपस्ततो ऽभवत् ॥ KÆrmP_1,20.11 // अयुतायुः सुतस्तस्य ऋतुपर्णस्तु तत्सुतः । ऋतुपर्णस्य पुत्रो ऽभूत् सुदासो नाम धार्मिकाः । सौदासस्तस्य तनयः ख्यातः kalmëapÃdaka÷ ॥ KÆrmP_1,20.12 // वसिष्ठस्तु महातेजाः क्षेत्रे kalmëapÃdake । अश्मकं जनयामसा तमिक्ष्वाकुकुलध्वजम् ॥ KÆrmP_1,20.13 // अश्मकस्योत्कलायां तु नकुलो नाम पार्थिवः । स हि रामभयाद् राजा वनं प्राप सुदुः खितः ॥ KÆrmP_1,20.14 // विभ्रत् स नारीकवचं तस्माच्छतरथो ऽभवत् । तस्माद् बिलिबिलिः श्रीमान्वृद्धशर्माचतत्सुतः ॥ KÆrmP_1,20.15 // तस्माद् विश्वसहस्तस्मात् खट्वाङ्ग इति विश्रुतः । दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥ KÆrmP_1,20.16 // रघोरजः समुत्पन्नो राजा दशरथस्ततः । रामो दाशरथिर्वोरो धर्मज्ञो लोकविश्रुतः ॥ KÆrmP_1,20.17 // भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः । सर्वे शक्रसमा युद्धे विष्णुशक्तिसमन्विताः । जज्ञे रावणनाशार्थं विष्णुरंशेन विश्वकृत् ॥ KÆrmP_1,20.18 // रामस्य सुभगा भार्या जनकस्यात्मजा शुभा । सीता त्रिलोकविख्याता शीलौदार्यगुणान्विता ॥ KÆrmP_1,20.19 // तपसा तोषिता देवी जनकेन गिरीन्द्रजा । प्रायच्छज्जानकीं सीतां राममेवाश्रिता पतिम् ॥ KÆrmP_1,20.20 // प्रीतश्च भगवानीशस्त्रिशूली नीललोहितः । प्रददौ शत्रुनाशार्थं जनकायाद्भुतं धनुः ॥ KÆrmP_1,20.21 // स राजा जनको विद्वान् दातुकामः सुतामिमाम् । अघोषयदमित्रघ्नो लोके ऽस्मिन् द्विजपुङ्गवाः ॥ KÆrmP_1,20.22 // इदं धनुः समादातुं यः शक्नोति जगत्त्रये । देवो वा दानवो वापि स सीतां लब्धुमर्हति ॥ KÆrmP_1,20.23 // विज्ञाय रामो बलवान् जनकस्य गृहं प्रभुः । भञ्जयामास चादाय गत्वासौ लीलयैव हि ॥ KÆrmP_1,20.24 // उद्ववाह च तां कन्यां पार्वतीमिव शङ्करः । रामः परमधर्मात्मा सेनामिव च षण्मुखः ॥ KÆrmP_1,20.25 // ततो बहुतिथे काले राजा दशरथः स्वयम् । रामं ज्येष्ठं सुतं वीरं राजानं कर्तुमारभत् ॥ KÆrmP_1,20.26 // तस्याथ पत्नी सुभगा कैकेयी cÃrubhëiïÅ । निवारयामास पतिं प्राह संभ्रान्तमानसा ॥ KÆrmP_1,20.27 // मत्सुतं भरतं वीरं राजानं कर्तुमर्हसि । पूर्वमेव वरो यस्माद् दत्तो मे भवता यतः ॥ KÆrmP_1,20.28 // स तस्या वचनं श्रुत्वा राजा दुः खितमानसः । bìhamityabravÅd वाक्यं तथा रामो ऽपि धर्मवित् ॥ KÆrmP_1,20.29 // प्रणम्याथ पितुः पादौ लक्ष्मणेन सहाच्युतः । ययौ वनं सपत्नीकः कृत्वा समयमात्मवान् ॥ KÆrmP_1,20.30 // संवत्सराणां चत्वारि दश चैव महाबलः । उवास तत्र मतिमान् लक्ष्मणेन सह प्रभुः ॥ KÆrmP_1,20.31 // कदाचिद् वसतो ऽरण्ये रावणो नाम राक्षसः । परिव्राजकवेषेण सीतां हृत्वा ययौ पुरीम् ॥ KÆrmP_1,20.32 // अदृष्ट्वा लक्ष्मणो रामः सीतामाकुलितेन्द्रियौ । दुः खशोकाभिसंतप्तौ बभूवतुररिन्दमौ ॥ KÆrmP_1,20.33 // ततः कदाचित् कपिना सुग्रीवेण द्विजोत्तमाः । वानराणामभूत् सख्यं रामस्याक्लिष्टकर्मणः ॥ KÆrmP_1,20.34 // सुग्रीवस्यानुगो वीरो हनुमान् न्म वानरः । वायुपुत्रौ महातेजा रामस्यासीत् प्रियः सदा ॥ KÆrmP_1,20.35 // स कृत्वा परमं धैर्यं रामाय कृतनिश्चयः । आनयिष्यामि तां सीतामित्युक्त्वा विचचार ह ॥ KÆrmP_1,20.36 // महीं सागरपर्यन्तां सीतादर्शनतत्परः । जगाम रावणपुरीं लङ्कां सागरसंस्थिताम् ॥ KÆrmP_1,20.37 // तत्राथ निर्जने देशे वृक्ष्मूले शुचिस्मिताम् । अपश्यदमलां सीतां राक्षसीभिः समावृताम् ॥ KÆrmP_1,20.38 // अश्रुपूर्णेक्षणां हृद्यां संस्मरन्तीमनिन्दिताम् । राममिन्दीवरश्यामं लक्ष्मणं चात्मसंस्थितम् ॥ KÆrmP_1,20.39 // निवेदयित्वा चात्मानं सीतायै रहसि स्वयम् । असंशयाय प्रददावस्यै रामाङ्गुलीयकम् ॥ KÆrmP_1,20.40 // दृष्ट्वाङ्गुलीयकं सीता पत्युः परमशोभनम् । मेने समागतं रामं प्रीतिविस्फारितेक्षणा ॥ KÆrmP_1,20.41 // समाश्वास्य तदा सीतां दृष्ट्वा रामस्य चान्तिकम् । नयिष्ये त्वां महाबाहुरुक्त्वा रामं ययौ पुनः ॥ KÆrmP_1,20.42 // निवेदयित्वा रामाय सीतादर्शनमात्मवान् । तस्थौ रामेण पुरतो लक्ष्मणेन च पूजितः ॥ KÆrmP_1,20.43 // ततः स रामो बलवान् सार्धं हनुमता स्वयम् । लक्ष्मणेन च युद्धाय बुद्धिं चक्रे हि रक्षसाम् ॥ KÆrmP_1,20.44 // कृत्वाथ वानरशतैर्लङ्कामार्गं महोदधेः । सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः ॥ KÆrmP_1,20.45 // सपत्नीकं च ससुतं सभ्रातृकमरिदमः । आनयामास तां सीतां वायुपुत्रसहायवान् ॥ KÆrmP_1,20.46 // सेतुमध्ये महादेवमीशानं कृत्तिवाससम् । स्थापयामास लिङ्गस्थं पूजयामास राघवः ॥ KÆrmP_1,20.47 // तस्य देवो महादेवः पार्वत्या सह शङ्करः । प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् ॥ KÆrmP_1,20.48 // यत् त्वया स्थापितं लिङ्गं द्रक्ष्यन्तीह द्विजातयः । महापातकसंयुक्तास्तेषां पापं विनश्यतु ॥ KÆrmP_1,20.49 // अन्यानि चैव पापानि स्नातस्यात्र महोदधौ । दर्शनादेव लिङ्गसल्य नाशं यान्ति न संशयः ॥ KÆrmP_1,20.50 // यावत् स्थास्यन्ति गिरयो यावदेषा च मेदिनी । यावत् सेतुश्च तावच्च स्थास्याम्यत्र तिरोहितः ॥ KÆrmP_1,20.51 // स्नानं दानं जपः श्राद्धं भविष्यत्यक्ष्यं कृतम् । स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति ॥ KÆrmP_1,20.52 // इत्युक्त्वा bhagavächaæbhu÷ परिष्वज्य तु राघवम् । सनन्दी सगणो रुद्रस्तत्रैवान्तरधीयत ॥ KÆrmP_1,20.53 // रामो ऽपि पालयामास राज्यं धर्मपरायणः । अभिषिक्तो महातेजा भरतेन महाबलः ॥ KÆrmP_1,20.54 // विशेषाढ् ब्राह्मणान् सर्वान् पूजयामसचेश्वरम् । यज्ञेन यज्ञहन्तारमश्वमेधेन शङ्करम् ॥ KÆrmP_1,20.55 // रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः । लवश्च सुमहाभागः सर्वतत्त्वार्थवित् सुधीः ॥ KÆrmP_1,20.56 // अतिथिस्तु कुशाज्जज्ञे निषधस्तत्सुतो ऽभवत् । नलस्तु निषधस्याभून्नभस्तमादजायत ॥ KÆrmP_1,20.57 // नभसः पुण्डरीकाख्यः क्षेमधन्वा च तत्सुतः । तस्य पुत्रो ऽभवद् वीरो देवानीकः प्रतापवान् ॥ KÆrmP_1,20.58 // अहीनगुस्तस्य सुतो सहस्वांस्तत्सुतो ऽभवत् । तस्माच्चन्द्रावलोकस्तु tÃrÃpŬastu तत्सुतः ॥ KÆrmP_1,20.59 // tÃrÃpŬÃccandragirirbhÃnuvittastato ऽभवत् । श्रुतायुरभवत् तस्मादेते इक्ष्वाकुवंशजाः । सर्वे प्राधान्यतः प्रोक्ताः समासेन द्विजोत्तमाः ॥ KÆrmP_1,20.60 // य इमं शृणुयान्नित्यमिक्ष्वाकोर्वंशमुत्तमम् । सर्वपापविनिर्मुक्तो स्वर्गलोके महीयते ॥ KÆrmP_1,20.61 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे विशो ऽध्यायः _____________________________________________________________ रोमहर्षण उवाच ऐलः पुरूरवाश्चाथ राजा राज्यमपालयत् । तस्य पुत्रा बभूवुर्हि षडिन्द्रसमतेजसः ॥ KÆrmP_1,21.1 // आयुर्मायुरमावायुर्विश्वायुश्चैव वीर्यवान् । शतायुश्च श्रुतायुश्च दिव्याश्चैवोर्वशीसुताः ॥ KÆrmP_1,21.2 // आयुषस्तनया वीराः पञ्चैवासन् महौजसः । स्वर्भानुतनयायां वै प्रभायामिति नः श्रुतम् ॥ KÆrmP_1,21.3 // नहुषः प्रथमस्तेषां धर्मज्ञो लोकविश्रुतः । नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥ KÆrmP_1,21.4 // उत्पन्नाः पितृकन्यायां विरजायां महाबलाः । यतिर्ययातिः संयातिरायातिः पञ्चको ऽश्वकः ॥ KÆrmP_1,21.5 // तेषां ययातिः पञ्चानां महाबलपराक्रमः । देवयानीमुखनसः सुतां भार्यामवाप सः । शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥ KÆrmP_1,21.6 // यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा चाप्यजीजनत् ॥ KÆrmP_1,21.7 // सो ऽभ्यषिञ्चदतिक्रम्य ज्येष्ठं यदुमनिन्दितम् । पुरुमेव कनीयासं पितुर्वचनपालकम् ॥ KÆrmP_1,21.8 // दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् । दक्षिणापरयो राजा यदुं ज्येष्ठं न्ययोजयत् । प्रतीच्यामुत्तारायां च द्रुह्युं चानुमकल्पयत् ॥ KÆrmP_1,21.9 // तैरियं पृथिवी सर्वा धर्मतः परिपालिता । राजापि दारसहितो नवं प्राप महायशाः ॥ KÆrmP_1,21.10 // यदोरप्यभवन् पुत्राः पञ्च देवसुतोपमाः । सहस्त्रजित् तथाज्येष्ठः क्रोषटुर्नालो ऽजितोरघुः ॥ KÆrmP_1,21.11 // सहस्त्रजित्सुतस्तद्वच्छतजिन्नाम पार्थिवः । सुताः शतजितो ऽप्यासंस्त्रयः परमधार्मिकाः ॥ KÆrmP_1,21.12 // हैहयश्च हयश्चैव राजा वेणुहयः परः । हैहयस्याभवत् पुत्रो धर्म इत्यभिविश्रुतः ॥ KÆrmP_1,21.13 // तस्य पुत्रो ऽभवद् विप्रा धर्मनेत्रः प्रतापवान् । धर्मनेत्रस्य कीर्तिस्तु संजितस्तत्सुतो ऽभवत् ॥ KÆrmP_1,21.14 // महिष्मान् संजितस्याभूद् भद्रश्रेण्यस्तदन्वयः । भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः ॥ KÆrmP_1,21.15 // दुर्दमस्य सुतो धीमान् धनको नाम वीर्यवान् । धनकस्य तु दायादाश्चत्वारो लोकसम्मताः ॥ KÆrmP_1,21.16 // कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च । कृतौजाश्च चतुर्थो ऽभूत् kÃrtavÅryor'juno ऽभवत् ॥ KÆrmP_1,21.17 // सहस्त्रबाहुर्द्युतिमान् धनुर्वेदविदां वरः । तस्य रामो ऽभवन्मृत्युर्जामदग्न्यो जनार्दनः ॥ KÆrmP_1,21.18 // तस्य पुत्रशतान्यासन् पञ्च तत्र महारथाः । कृतास्त्रा बलिनः शूरा धर्मात्मानो नमस्विनः ॥ KÆrmP_1,21.19 // शूरश्च शूरसेनश्च धृष्णः कृष्णस्तथैव च । जयध्वजश्च बलवान् नारायणपरो नृपः ॥ KÆrmP_1,21.20 // शूरसेनादयः सर्वे चत्वारः प्रथितौजसः । रुद्रभक्ता महात्मानः पूजयन्ति स्म शङ्करम् ॥ KÆrmP_1,21.21 // जयध्वजस्तु मतिमान् देवं नारायणं हरिम् । जगाम शरणं विष्णुं दैवतं धर्मतत्परः ॥ KÆrmP_1,21.22 // तमूचुरितरे पुत्रा नायं धर्मस्तवानघ । ईश्वराराधनरतः पितास्माकमभूदिति ॥ KÆrmP_1,21.23 // तानब्रवीन्महातेजा एष धर्मः परो मम । विष्णोरंशेन संभूता राजानो यन्महीतले ॥ KÆrmP_1,21.24 // राज्यं पालयतावश्यं भगवान् पुरुषोत्तमः । पूजनीयो यतो विष्णुः पालको जगतो हरिः ॥ KÆrmP_1,21.25 // सात्त्विकी राजसी चैव तामसी च स्वयंभुवः । तिस्त्रस्तु मूर्तयः प्रोक्ताः सृष्टिस्थित्यन्तहेतवः ॥ KÆrmP_1,21.26 // सत्त्वात्मा भगवान् विष्णुः संस्थापयति सर्वदा । सृजेद् ब्रह्मा रजोमूर्तिः संहरेत् तामसो हरः ॥ KÆrmP_1,21.27 // तस्मान्महीपतीनां तु राज्यं पालयतामयम् । आराध्यो भगवान् विष्णुः केशवः केशिमर्दनः ॥ KÆrmP_1,21.28 // निशम्य तस्य वचनं भ्रातरो ऽन्ये मनस्विनः । प्रोचुः संहारकृद् रुद्रः पूजनीयो मुमुक्षुभिः ॥ KÆrmP_1,21.29 // अयं हि भगवान् रुद्रः सर्वं जगदिदं शिवः । तमोगुणं समाश्रित्य कल्पान्ते संहरेत् प्रभुः ॥ KÆrmP_1,21.30 // या सा घोरतरा मूर्तिरस्य तेजामयी परा । संहरेद् विद्यया सर्वं संसारं शूलभृत् तया ॥ KÆrmP_1,21.31 // ततस्तानब्रवीद् राजा विचिन्त्यासौ जयध्वजः । सत्त्वेन मुच्यते जन्तुः सत्त्वात्मा भगवान् हरिः ॥ KÆrmP_1,21.32 // तमूचुर्भ्रातरो रुद्रः सेवितः सात्त्विकैर्जनैः । मोचयेत् सत्त्वसंयुक्तः पूजयेशं ततो हरम् ॥ KÆrmP_1,21.33 // अथाब्रवीद् राजपुत्रः प्रहसन् वै जयध्वजः । स्वधर्मो मुक्तये पन्था नान्यो मुनिभिरष्यते ॥ KÆrmP_1,21.34 // तथा च वैष्णवी शक्तिर्नृपाणां देवता सदा । आराधनं परो धर्मो पुरारेरमितौजसः ॥ KÆrmP_1,21.35 // तमब्रवीद् राजपुत्रः कृष्णो मतिमतां वरः । यदर्जुनो ऽस्मज्जनकः स्वधर्मं कृतवानिति ॥ KÆrmP_1,21.36 // एवं विवादे वितते शूरसेनो ऽब्रवीद् वचः । प्रमाणमृषयो ह्यत्र ब्रूयुस्ते यत् तथैव तत् ॥ KÆrmP_1,21.37 // ततस्ते राजशार्दूलाः पप्रच्छुर्ब्रह्मवादिनः । गत्वा सर्वे सुसंरब्धाः सप्तर्षोणां तदाश्रमम् ॥ KÆrmP_1,21.38 // तानब्रुवंस्ते मुनयो वसिष्ठाद्या यथार्थतः । या यस्याभिमता पुंसः सा हि तस्यैव देवता ॥ KÆrmP_1,21.39 // किन्तु कार्यविशेषेण पूजिताश्चेष्टदा नृणाम् । विशेषात् सर्वदा नायं नियमो ह्यन्यथा नृपाः ॥ KÆrmP_1,21.40 // नृपाणां दैवतं विष्णुस्तथैव च पुरन्दरः । विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक् ॥ KÆrmP_1,21.41 // देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत् । गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते ॥ KÆrmP_1,21.42 // विद्याधराणां वाग्देवी साध्यानां भगवान्रविः । रक्षसां शङ्करो रुद्रः किंनराणां च पार्वती ॥ KÆrmP_1,21.43 // ऋषीणां दैवतं ब्रह्मा महादेवश्च शूलभृत् । मनूनां स्यादुमा देवी तथा विष्णुः सभास्करः ॥ KÆrmP_1,21.44 // गृहस्थानां च सर्वे स्युर्ब्रह्मा वै ब्रह्मचारिणाम् । वैखानसानामर्कः स्याद् यतीनां च महेश्वरः ॥ KÆrmP_1,21.45 // भूतानां भगवान् रुद्रः कूष्माण्डानां विनायकः । सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः ॥ KÆrmP_1,21.46 // इत्येवं भगवान् ब्रह्मा स्वयं देवो 'bhyabhëata । तस्माज्जयध्वजो नूनं विष्ण्वाराधनमर्हति ॥ KÆrmP_1,21.47 // तान् प्रणम्याथ ते जग्मुः पुरीं परमशोभनाम् । pÃlayäcakrire पृथ्वीं जित्वा सर्वरिपून् रणे ॥ KÆrmP_1,21.48 // ततः कदाचिद् विप्रेन्द्रा विदेहो नाम दानवः । भीषणः सर्वसत्त्वानां पुरीं तेषां समाययौ ॥ KÆrmP_1,21.49 // दंष्ट्राकरालो दीप्तात्मा युगान्तदहनोपमः । शूलमादाय सूर्याभं नादयन् वै दिशो दश ॥ KÆrmP_1,21.50 // तन्नादश्रवणान्मर्त्यास्तत्र ये निवसन्ति ते । तत्यजुर्जोवितं त्वन्ये दुद्रुवुर्भयविह्वलाः ॥ KÆrmP_1,21.51 // ततः सर्वे सुसंयत्ताः कार्तवीर्यात्मजास्तदा । युयुधुर्दानवं शक्तिगिरिकूटासिमुद्गरैः ॥ KÆrmP_1,21.52 // तान् सर्वान् दानवो विप्राः शूलेन प्रहसन्निव । वारयामास घोरात्मा कल्पान्ते भैरवो यथा ॥ KÆrmP_1,21.53 // शूरसेनादयः पञ्च राजानस्तु महाबलाः । युद्धाय कृतसंरम्भा विदेहं त्वभिदुद्रुवुः ॥ KÆrmP_1,21.54 // शूरो ऽस्त्रं प्राहिणोद् रौद्रं शूरसेनस्तु वारुणम् । प्राजापत्यं तथा कृष्णो वायव्यं धृष्ण एव च ॥ KÆrmP_1,21.55 // जयध्वजश्च कौबेरमैन्द्रमाग्नेयमेव च । भञ्जयामास शूलेन तान्यस्त्राणि स दानवः ॥ KÆrmP_1,21.56 // ततः कृष्णो महावीर्यो गदामादाय भीषणाम् । स्पृष्ट्वा मन्त्रेण तरसा चिक्षेप न ननाद च ॥ KÆrmP_1,21.57 // संप्राप्य सा गादास्योरो विदेहस्य शिलोपमम् । न दानवं चालयितुं शशाकान्तकसंनिभम् ॥ KÆrmP_1,21.58 // दुद्रुवुस्ते भयग्रस्ता दृष्ट्वा तस्यातिपौरुषम् । जयध्वजस्तु मतिमान् सस्मार जगतः पतिम् ॥ KÆrmP_1,21.59 // विष्णुं ग्रसिष्णुं लोकादिमप्रमेयमनामयम् । त्रातारं पुरुषं पूर्वं श्रीपतिं पीतवाससम् ॥ KÆrmP_1,21.60 // ततः प्रादुरभूच्चक्रं सूर्यायुतसमप्रभम् । आदेशाद् वासुदेवस्य भक्तानुग्रहकारणात् ॥ KÆrmP_1,21.61 // जग्राह जगतां योनिं स्मृत्वा नारायणं नृपः । प्राहिणोद् वै विदेहाय दानवेभ्यो यथा हरिः ॥ KÆrmP_1,21.62 // संप्राप्य तस्य घोरस्य स्कन्धदेशं सुदर्शनम् । पृथिव्यां पातयामास शिरो ऽद्रिशिखराकृति ॥ KÆrmP_1,21.63 // तस्मिन् हते देवरिपौ शीराद्या भ्रातरो नृपाः । समाययुः पुरीं रम्यां भ्रातरं चाप्यपूजयन् ॥ KÆrmP_1,21.64 // श्रुत्वाजगाम भगवान् जयध्वजपराक्रमम् । कार्तवीर्यसुतं द्रष्टुं विश्वामित्रो महामुनिः ॥ KÆrmP_1,21.65 // तमागतमथो दृष्ट्वा राजा संभ्रान्तमानसः । समावेश्यासने रम्ये पूजयामास भावतः ॥ KÆrmP_1,21.66 // उवाच भगवान् घोरः प्रसादाद् भवतो ऽसुरः । निपातितो मया संख्ये विदेहो दानवेश्वरः ॥ KÆrmP_1,21.67 // त्वद्वाक्याच्छिन्नसंदेहो विष्णुं सत्यपराक्रमम् । प्रपन्नः शरणं तेन प्रसादो मे कृतः शुभः ॥ KÆrmP_1,21.68 // यक्ष्यामि परमेशानं विष्णुं पद्मदलेक्षणम् । कथं केन विधानेन संपूज्यो हरिरीश्वरः ॥ KÆrmP_1,21.69 // को ऽयं नारायणो देवः किंप्रभावश्च सुव्रत । सर्वमेतन्ममाचक्ष्व परं कौतूहलं हि मे ॥ KÆrmP_1,21.70 // विश्वामित्र उवाच यतः प्रवृत्तिर्भूतानां यस्मिन् सर्वमिदं जगत् । स विष्णुः सर्वभूतात्मा तमाश्रित्य विमुच्यते ॥ KÆrmP_1,21.71 // स्ववर्णाश्रमधर्मेण पूज्यो ऽयं पुरुषोत्तमः । अकामहतभावेन समाराध्यो न चान्यथा ॥ KÆrmP_1,21.72 // एतावदुक्त्वा भगवान विश्वामित्रो महामुनिः । शूराद्यैः पूजितो विप्रा जगामाथ स्वमालयम् ॥ KÆrmP_1,21.73 // अथ शूरादयो देवमयजन्त महेश्वरम् । यज्ञेन यज्ञगम्यं तं निष्कामा रुद्रमव्ययम् ॥ KÆrmP_1,21.74 // तान् वसिष्ठस्तु भगवान् याजयामास सर्ववित् । गौतमो ऽत्रिरगस्त्यश्च सर्वे रुद्रपरायणाः ॥ KÆrmP_1,21.75 // विश्वामित्रस्तु भगवान् जयध्वजमरिन्दमम् । याजयामास भूतादिमादिदेवं जनार्दनम् ॥ KÆrmP_1,21.76 // तस्य यज्ञे महायोगी साक्षाद् देवः स्वयं हरिः । आविरासीत् स भगवान् तदद्भुतमिवाभवत् ॥ KÆrmP_1,21.77 // य इमं शृणुयान्नित्यं जयध्वजपराक्रमम् । सर्वपापविमुक्तात्मा विष्णुलोकं स गच्छति ॥ KÆrmP_1,21.78 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकविशो ऽध्यायः _____________________________________________________________ सूत उवाच जयध्वजस्य पुत्रो ऽभूत् तालाजङ्घ इति स्मृतः । शतपुत्रास्तु तस्यासन् तालजङ्घाः प्रकीर्तिताः ॥ KÆrmP_1,22.1 // तेषां ज्येष्ठो महावीर्यो वीतिहोत्रो ऽभवन्नृपः । वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ॥ KÆrmP_1,22.2 // वृषो वंशकरस्तेषां तस्य पुत्रो ऽभवन्मधुः । मधोः पुत्रशतं त्वासीद् वृषणस्तस्य वंशभाक् ॥ KÆrmP_1,22.3 // वीतिहोत्रसुतश्चापि विश्रुतो ऽनन्त इत्युत । दुर्जयस्तस्य पुत्रो ऽबूत् सर्वशास्त्रविशारदः ॥ KÆrmP_1,22.4 // तस्य भार्या रूपवती गुणैः सर्वैरलङ्कृता । पतिव्रतासीत् पतिना स्वधर्मपरिपालिका ॥ KÆrmP_1,22.5 // स कदाचिन्महाभागः कालिन्दीतीरसंस्थिताम् । अपश्यदुर्वशीं देवीं गायन्तीं मधुरस्वनाम् ॥ KÆrmP_1,22.6 // ततः कामाहतमनास्तत्समीपमुपेत्य वै । प्रोवाच सुचिरं कालं देवि रन्तुं mayÃr'hasi ॥ KÆrmP_1,22.7 // सा देवी नृपतिं दृष्ट्वा रूपलावण्यसंयुतम् । रेमे तेन चिरं कालं कामदेवमिवापरम् ॥ KÆrmP_1,22.8 // कालात् प्रबुद्धो राजा तामुर्वशीं प्राह शोभनाम् । गमिष्यामि पुरीं रम्यां हसन्ती साब्रवीद् वचः ॥ KÆrmP_1,22.9 // न ह्यनेनोपभोगेन भवता राजसुन्दर । प्रीतिः संजायते मह्यं स्थातव्यं वत्सरं पुनः ॥ KÆrmP_1,22.10 // तामब्रवीत् स मतिमान् गत्वा शीघ्रतरं पुरीम् । आगमिष्यामि भूयो ऽत्र तन्मे ऽनुज्ञातुमर्हसि ॥ KÆrmP_1,22.11 // तमब्रवीत् सा सुभगा तथा कुरु विशांपते । नान्ययाप्सरसा तावद् रन्तव्यं भवत् पुनः ॥ KÆrmP_1,22.12 // ओमित्युक्त्वा ययौ तूर्णं पुरीं परमशोभनाम् । गत्वा पतिव्रतां पत्नीं दृष्ट्वा बीतो ऽभवन्नृपः ॥ KÆrmP_1,22.13 // संप्रेक्ष्य सा गुणवती भार्या तस्य पतिव्रता । भीतं प्रसन्नया प्राह वाचा पीनपयोधरा ॥ KÆrmP_1,22.14 // स्वामिन् किमत्र भवतो भीतिरद्य प्रवर्तते । तद् ब्रूहि मे यथा तत्त्वं न राज्ञां कीर्तये त्विदम् ॥ KÆrmP_1,22.15 // स तस्या वाक्यमाकर्ण्य लज्जावनतचेतनः । नोवाच किञ्चिन्नृपतिर्ज्ञानदृष्ट्या विवेद सा ॥ KÆrmP_1,22.16 // न भेतव्यं त्वया स्वामिन् कार्यं पापविशोधनम् । भीते त्वयि महाराज rëÂraæ ते नाशमेष्यति ॥ KÆrmP_1,22.17 // तदा स राजा द्युतिमान् निर्गत्य तु पुरात् ततः । गत्वा कण्वाश्रमं पुण्यं दृष्ट्वा तत्र महामुनिम् ॥ KÆrmP_1,22.18 // निशम्य कण्ववदनात् प्रायश्चित्तविधिं शुभम् । जगाम हिमवत्पृष्ठं समुद्दिश्य महाबलः ॥ KÆrmP_1,22.19 // सो ऽपश्यत् पथि राजेन्द्रो गन्धर्ववरमुत्तमम् । भ्राजमानं श्रिया व्योम्नि भूषितं दिव्यमालया ॥ KÆrmP_1,22.20 // वीक्ष्य मालाममित्रघ्नः सस्माराप्सरसां वराम् । उर्वशीं तां मनश्चक्रे तस्या एवेयमर्हति ॥ KÆrmP_1,22.21 // सो ऽतीव कामुको राजा गन्धर्वेणाथ तेन हि । चकार सुमहद् युद्धं मालामादातुमुद्यतः ॥ KÆrmP_1,22.22 // विजित्य समरे मालां गृहीत्वा दुर्जयो द्विजाः । जगाम तामप्सरसं कालिन्दीं द्रष्टुमादरात् ॥ KÆrmP_1,22.23 // अदृष्ट्वाप्सरसं तत्र kÃmabÃïÃbhipŬita÷ / बभ्राम सकलां पृथ्वीं सप्तद्वीपसमन्विताम् ॥ KÆrmP_1,22.24 // आक्रम्य हिमवत्पार्श्वमुर्वशीदर्शनोत्सुकः । जगाम शैलप्रवरं हेमकूटमिति श्रुतम् ॥ KÆrmP_1,22.25 // तत्र तत्राप्सरोवर्या दृष्ट्वा तं सिंहविक्रमम् । कामं संदधिरे घोरं भूषितं चित्रमालया ॥ KÆrmP_1,22.26 // संस्मरन्नुर्वशीवाक्यं तस्यां संसक्तमानसः । न पश्यति स्मताः सर्वागिरिशृङ्गाणिजग्मिवान् ॥ KÆrmP_1,22.27 // तत्राप्यप्सरसं दिव्यामदृष्ट्वा kÃmapŬita÷ / देवलोकं महामेरुं ययौ देवपराक्रमः ॥ KÆrmP_1,22.28 // स तत्र मानसं नाम सरस्त्रैलोक्यविश्रुतम् । भेजे शृङ्गाण्यतिक्रम्य स्वबाहुबलभावितः ॥ KÆrmP_1,22.29 // स तस्य तीरे सुभगां चरन्तीमतिलालसाम् । दृष्टवाननवद्याङ्गीं तस्यै मालां ददौ पुनः ॥ KÆrmP_1,22.30 // स मालया तदा देवीं भूषितां प्रेक्ष्य मोहितः । रेमे कृतार्थमात्मानं जानानः सुचिरं तया ॥ KÆrmP_1,22.31 // अथोर्वशी राजवर्यं रतान्ते वाक्यमब्रवीत् । किं कृतं भवता पूर्वं पुरीं गत्वा वृथा नृप ॥ KÆrmP_1,22.32 // स तस्यै सर्वमाचष्ट पत्न्या यत् समुदीरितम् । कण्वस्य दर्शनं चैव मालापहरणं तथा ॥ KÆrmP_1,22.33 // श्रुत्वैतद् व्याहृतं तेन गच्छेत्याह हितैषिणी । शापं दास्यति ते कण्वो ममापि भवतः प्रिया ॥ KÆrmP_1,22.34 // तयासकृन्महाराजः प्रोक्तो ऽपि मदमोहितः । न तत्यजाथ तत्पार्श्वं तत्र संन्यस्तमानसः ॥ KÆrmP_1,22.35 // ततोर्वशी कामरूपा राज्ञे स्वं रूपमुत्कटम् । सुरोमशं पिङ्गलाक्षं दर्शयामास सर्वदा ॥ KÆrmP_1,22.36 // तस्यां विरक्तचेतस्कः स्मृत्वा kaïvÃbhibhëitam / धिङ्मामिति विनिश्चित्यतपः कर्तुं समारभत् ॥ KÆrmP_1,22.37 // संवत्सरद्वादशकं कन्दमूलफलाशनः । भूय एव द्वादशकं वायुभक्षो ऽभवन्नृपः ॥ KÆrmP_1,22.38 // गत्वा कण्वाश्रमं भीत्या तस्मै सर्वं न्यवेदयत् । वासमप्सरसा भूयस्तपोयोगमनुत्तमम् ॥ KÆrmP_1,22.39 // वीक्ष्य तं राजशार्दूलं प्रसन्नो भगवानृषिः । कर्तुकामो हि निर्बोजं तस्याघमिदमब्रवीत् ॥ KÆrmP_1,22.40 // गच्छ वाराणसीं दिव्यामीश्वराध्युषितां पुरीम् । आस्ते मोचयितुं लोकं तत्र देवो महेश्वरः ॥ KÆrmP_1,22.41 // स्नात्वा संतर्प्य विधिवद् गङ्गायान्देवताः पितॄन् । दृष्ट्वा विश्वेश्वरं लिङ्गङ्किल्बिषान्मोक्ष्यसे ऽखिलात् ॥ KÆrmP_1,22.42 // प्रणम्य शिरसा कण्वमनुज्ञाप्य च दुर्जयः । वाराणस्यां हरं दृष्ट्वा पापान्मुक्तो ऽभवत् ततः ॥ KÆrmP_1,22.43 // जगाम स्वपुरीं शुभ्रां पालयामास मेदिनीम् । याजयामास तं कण्वो याचितो घृणया मुनिः ॥ KÆrmP_1,22.44 // तस्य पुत्रो ऽथ मतिमान् सुप्रतीक इति श्रुतः । बभूव जातमात्रं तं राजानमुपतस्थिरे ॥ KÆrmP_1,22.45 // उर्वश्यां च महावीर्याः सप्त देवसुतोपमाः । कन्या जगृहिरे सर्वा जन्धर्वदयिता द्विजाः ॥ KÆrmP_1,22.46 // एष व कथितः सम्यक् सहस्त्रजित उत्तमः । वंशः पापहरो नृणां क्रोष्टोरपि निबोधत ॥ KÆrmP_1,22.47 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वाविशो ऽध्यायः _____________________________________________________________ सूत उवाच क्रोष्टोरेको ऽभवत् पुत्रो वृजिनीवानिति श्रुतिः । तस्य पुत्रो महान् स्वातिरुशद्गुस्तत्सुतो ऽभवत् ॥ KÆrmP_1,23.1 // उशद्गोरभवत् पुत्रो नाम्ना चित्ररथो बली । अथ चैत्ररथिर्लोके शशबिन्दुरिति स्मृतः ॥ KÆrmP_1,23.2 // तस्य पुत्रः पृथुयशा राजाभूद् धर्मतत्परः । पृथुकर्मा च तत्पुत्रस्तस्मात् पृथुजयो ऽभवत् ॥ KÆrmP_1,23.3 // पृथुकीर्तिरभूत् तस्मात् पृथुदानस्ततो ऽभवत् । पृथुश्रवास्तस्य पुत्रस्तस्यासीत् पृथुसत्तमः ॥ KÆrmP_1,23.4 // उशना तस्य पुत्रो ऽबूत् सितेषुस्तत्सुतो ऽभवत् । तस्याभूद् रुक्मकवचः परावृत् तस्य सत्तमाः ॥ KÆrmP_1,23.5 // परावृतः सुतो जज्ञे ज्यामघो लोकविश्रुतः । तस्माद् विदर्भः संजज्ञे विदर्भात् क्रथकैशिकौ ॥ KÆrmP_1,23.6 // रोमपादस्तृतीयस्तु बभ्रुस्तस्यात्मजो नृपः । धृतिस्तस्याभवत् पुत्रः संस्तस्तस्याप्यभूत् सुतः ॥ KÆrmP_1,23.7 // संस्तस्य पुत्रो बलवान् नाम्ना विश्वसहस्तु सः । तस्य पुत्रो महावीर्यः प्रजावान् कौशिकस्ततः । अभूत् तस्य सुतो धीमान् सुमन्तुस्तत्सुतो ऽनलः ॥ KÆrmP_1,23.8 // कैशिकस्य सुतश्चेदिश्चैद्यास्तस्याभवन् सुताः । तेषां प्रधानो ज्योतिष्मान् वपुष्मांस्तत्सुतो ऽभवत् ॥ KÆrmP_1,23.9 // वपुष्मतो बृहन्मेधा श्रीदेवस्तत्सुतो ऽभवत् । तस्य वीतरथो विप्रा रुद्रभक्तो महाबलः ॥ KÆrmP_1,23.10 // क्रथस्याप्यभवत् कुन्ती वृष्णी तस्याभवत् सुतः । वृष्णेर्निवृत्तिरुत्पन्नो दशार्हस्तस्य तु द्विजाः ॥ KÆrmP_1,23.11 // दशार्हपुत्रोप्यारोहो जीमूतस्तत्सुतो ऽभवत् । जैमूतिरभवद् वीरो विकृतिः परवीरहा ॥ KÆrmP_1,23.12 // तस्य भीमरथः पुत्रः तस्मान्नवरथो ऽभवत् । दानधर्मरतो नित्यं सम्यक्शीलपरायणः ॥ KÆrmP_1,23.13 // कदाचिन्मृगयां यातो दृष्ट्वा राक्षसमूर्जितम् । दुद्राव महातविष्टो भयेन मुनिपुङ्गवाः ॥ KÆrmP_1,23.14 // अन्वधावत संक्रुद्धो राक्षसस्तं महाबलः । दुर्योधनो ऽग्निसंकाशः शूलासक्तमहाकरः ॥ KÆrmP_1,23.15 // राजा नवरथो भीत्या नातिदूरादनुत्तमम् । अपश्यत् परमं स्थानं सरस्वत्या सुगोपितम् ॥ KÆrmP_1,23.16 // स तद्वेगेन महता संप्राप्य मतिमान् नृपः । ववन्दे शिरसा दृष्ट्वा साक्षाद् देवीं सरस्वतीम् ॥ KÆrmP_1,23.17 // तुष्टाव vÃgbhiri«ÂÃbhirbaddhäjaliramitrajit / पपात दण्डवद् भूमौ त्वामहं शरणं गतः ॥ KÆrmP_1,23.18 // नमस्यामि महादेवीं साक्षाद् देवीं सरस्वतीम् । वाग्देवतामनाद्यन्तामीश्वरीं ब्रह्मचारिणीम् ॥ KÆrmP_1,23.19 // नमस्ये जगतां योनिं योगिनीं परमां कलाम् । हिरण्यगर्भमहिषीं त्रिनेत्रां चन्द्रशेखराम् ॥ KÆrmP_1,23.20 // नमस्ये परमानन्दां चित्कलां ब्रह्मरूपिणीम् । पाहि मां परमेशानि भीतं शरणमागतम् ॥ KÆrmP_1,23.21 // एतस्मिन्नन्तरे क्रुद्धो राजानं राक्षसेश्वरः । हन्तुं समागतः स्थानं यत्र देवी सरस्वती ॥ KÆrmP_1,23.22 // समुद्यम्य तदा शूलं प्रवेष्टुं बलदर्पितः । त्रिलोकमातुस्तत्स्थानं शशाङ्कादित्यसंन्निभम् ॥ KÆrmP_1,23.23 // तदन्तरे महद् भूतं युगान्तादित्यसन्निभम् । शूलेनोरसि निर्भिद्य पातयामास तं भुवि ॥ KÆrmP_1,23.24 // गच्छेत्याह महाराज न स्थातव्यं त्वया पुनः । इदानीं निर्भयस्तूर्णं स्थाने ऽस्मिन् राक्षसो हतः ॥ KÆrmP_1,23.25 // ततः प्रणम्य हृष्टात्मा राजा नवरथः पराम् । पुरीं जगाम विप्रेन्द्राः पुरन्दरपुरोपमाम् ॥ KÆrmP_1,23.26 // स्थापयामास देवेशीं तत्र भक्तिसमन्वितः । ईजे च विविधैर्यज्ञैर्हेमैर्देवीं सरस्वतीम् ॥ KÆrmP_1,23.27 // तस्य चासीद् दशरथः पुत्रः परमधार्मिकः । देव्या भक्तो महातेजाः शकुनिस्तस्य चात्मजः ॥ KÆrmP_1,23.28 // तस्मात् करम्भः संभूतो देवरातो ऽभवत् ततः । ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः ॥ KÆrmP_1,23.29 // मधुस्तस्य तु दायादस्तस्मात् कुरुवशो ऽभवत् । पुत्रद्वयमभूत् तस्य सुत्रामा चानुरेव च ॥ KÆrmP_1,23.30 // अनोस्तु पुरुकुत्सो ऽभूदंशुस्तस्य च रिक्थभाक् । अथांशोः सत्त्वतो नाम विष्णुभक्तः प्रतापवान् । महात्मा दाननिरतो धनुर्वेदविदां वरः ॥ KÆrmP_1,23.31 // स नारदस्य वचनाद् वासुदेवार्चनान्वितम् । शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम् ॥ KÆrmP_1,23.32 // तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् । प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम् ॥ KÆrmP_1,23.33 // सात्त्वतस्तस्य पुत्रो ऽभूत् सर्वशास्त्रविशारदः । पुण्यश्लोको महाराजस्तेन वै तत्प्रवर्तितम् ॥ KÆrmP_1,23.34 // सात्त्वतः सत्त्वसंपन्नः कौशल्यां सुषुवे सुतान् । अन्धकं वै महाभोजं वृष्णिं देवावृधं नृपम् । ज्येष्ठं च भजमानाख्यं धनुर्वेदविदां वरम् ॥ KÆrmP_1,23.35 // तेषां देवावृधो राजा चचार परमं तपः । पुत्रः सर्वगुणोपेतो मम भूयादिति प्रभुः ॥ KÆrmP_1,23.36 // तस्य बभ्रुरिति ख्यातः पुण्यश्लोको ऽभवन्नृपः । धार्मिको रूपसंपन्नस्तत्त्वज्ञानरतः सदा ॥ KÆrmP_1,23.37 // भजमानस्य सृञ्जय्यां भजमाना विजज्ञिरे । तेषां प्रधानौ विख्यातौ निमिः कृकण एव च ॥ KÆrmP_1,23.38 // महाभोजकुले जाता भोजा वैमार्तिकास्तथा । वृष्णेः सुमित्रो बलवाननमित्रः शिनस्तथा ॥ KÆrmP_1,23.39 // अनमित्रादभून्निघ्नो निघ्नस्य द्वौ बभूवतुः । प्रसेनस्तु महाभागः सत्राजिन्नाम चोत्तमः ॥ KÆrmP_1,23.40 // अनमित्राच्छिनिर्जज्ञे कनिष्ठाद् वृष्णिनन्दनात् । सत्यवान् सत्यसंपन्नः सत्यकस्तत्सुतो ऽभवत् ॥ KÆrmP_1,23.41 // सात्यकिर्युयुधानस्तु तस्यासङ्गो ऽभवत् सुतः । कुणिस्तस्य सुतो धीमांस्तस्य पुत्रो युगन्धरः ॥ KÆrmP_1,23.42 // माद्रया वृष्णेः सुतो जज्ञे पृश्निर्वै यदुनन्दनः । जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च ह ॥ KÆrmP_1,23.43 // श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत । तस्यामजनयत् पुत्रमक्रूरं नाम धार्मिकम् । उपमङ्गुस्तथा मङ्गुरन्ये च बहवः सुताः ॥ KÆrmP_1,23.44 // अक्रूरस्य स्मृतः पुत्रो देववानिति विश्रुतः । उपदेवश्च पुण्यात्मा तयोर्विश्वप्रमाथिनौ ॥ KÆrmP_1,23.45 // चित्रकस्याभवत् पुत्रः पृथुर्विपृथुरेव च । अश्वग्रीवः सुबाहुश्च सुपार्श्वकगवेषणौ ॥ KÆrmP_1,23.46 // अन्धकात् काश्यदुहिता लेभे च चतुरः सुतान् । कुकुरं भजमानं च शुचिं कम्बलबर्हिषम् ॥ KÆrmP_1,23.47 // कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयो ऽभवत् । कपोतरोमा विपुलस्तस्य पुत्रो विलोमकः ॥ KÆrmP_1,23.48 // तस्यासीत् तुम्बुरुसखा विद्वान् पुत्रो नलः किल । ख्यायते तस्य नामानुरनोरानकदुन्दुभिः ॥ KÆrmP_1,23.49 // स गोवर्धनमासाद्य तताप विपुलं तपः । वरं तस्मै ददौ देवो ब्रह्मा लोकमहेश्वरः ॥ KÆrmP_1,23.50 // वंशस्य चाक्षयां कीर्ति गानयोगमनुत्तमम् । गुरोरभ्यधिकं विप्राः कामरूपित्वमेव च ॥ KÆrmP_1,23.51 // स लब्ध्वा वरमव्यग्रो वरेण्यं वृषवाहनम् । पूजयामास गानेन स्थाणुं त्रिदशपूजितम् ॥ KÆrmP_1,23.52 // तस्य गानरतस्याथ भगवानम्बिकापतिः । कन्यारत्नं ददौ देवो दुर्लभं त्रिदशैरपि ॥ KÆrmP_1,23.53 // तया स सङ्गतो राजा गानयोगमनुत्तमम् । अशिक्षयदमित्रघ्नः प्रियां तां भ्रान्तलोचनाम् ॥ KÆrmP_1,23.54 // तस्यामुत्पादयामास सुभुजं नाम शोभनम् । रूपलावण्यसंपन्नां ह्रीमतीमपि कन्यकाम् ॥ KÆrmP_1,23.55 // ततस्तं जननी पुत्रं बाल्ये वयसि शोभनम् । शिक्षयामास विधिवद् गानविद्यां च कन्यकाम् ॥ KÆrmP_1,23.56 // कृतोपनयनो वेदानधीत्य विधिवद् गुरोः । उद्ववाहात्मजां कन्यां गन्धर्वाणां तु मानसीम् ॥ KÆrmP_1,23.57 // तस्यामुत्पादयामास पञ्च पुत्राननुत्तमान् । वीणावादनतत्त्वज्ञान् गानशास्त्रविशारदान् ॥ KÆrmP_1,23.58 // पुत्रैः पौत्रैः सपत्नीको राजा गानविशारदः । पूजयामास गानेन देवं त्रिपुरनाशनम् ॥ KÆrmP_1,23.59 // ह्रीमती चापि या कन्या श्रीरिवायतलोचना । सुबाहुर्नाम गन्धर्वस्तामादाय ययौ पुरीम् ॥ KÆrmP_1,23.60 // तस्यामप्यभवन् पुत्रा गन्धर्वस्य सुतेजसः । सुषेणवीरसुग्रीवसुभोजनरवाहनाः ॥ KÆrmP_1,23.61 // अथासीदभिजित् पुत्रो वीरस्त्वानकदुन्दुभेः । पुनर्वसुश्चाभिजितः संबभूवाहुकः सुतः ॥ KÆrmP_1,23.62 // आहुकस्योग्रसेनश्च देवकश्च द्विजोत्तमाः । देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ KÆrmP_1,23.63 // देववानुपदेवश्च सुदेवो देवरक्षितः । तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ॥ KÆrmP_1,23.64 // वृकदेवोपदेवा च तथान्या देवरक्षिता । श्रीदेवा शान्तिदेवा च सहदेवा सहदेवा च सुव्रता । देवकी चापि तासां तु वरिष्ठाभूत् सुमध्यमा ॥ KÆrmP_1,23.65 // अग्रसेनस्य पुत्रो ऽभून्न्यग्रोधः कंस एव च । सुभूमी rëÂrapÃlaÓca tu«ÂimächaÇkureva च ॥ KÆrmP_1,23.66 // भजमानादबूत् पुत्रः प्रख्यातो ऽसौ विदूरथः । तस्य शूरः शमिस्तस्मात् प्रतिक्षत्रस्ततो ऽभवत् ॥ KÆrmP_1,23.67 // स्वयंभोजस्ततस्तस्माद् हृदिकः शत्रुतापनः । कृतवर्माथ तत्पुत्रो देवरस्तत्सुतः स्मृतः । स शूरस्तत्सुतो धीमान् वसुदेवो ऽथ तत्सुतः ॥ KÆrmP_1,23.68 // वसुदेवावन्महाबाहुर्वासुदेवो जगद्गुरुः । बभूव देवकीपुत्रो देवैरभ्यर्थितो हरिः ॥ KÆrmP_1,23.69 // रोहिणी च महाभागा वसुदेवस्य शोभना । असूत पत्नी संकर्षं रामं ज्येष्ठं हलायुधम् ॥ KÆrmP_1,23.70 // स एव परमात्मासौ वासुदेवो जगन्मयः । हलायुधः स्वयं साक्षाच्छेषः संकर्षणः प्रभुः ॥ KÆrmP_1,23.71 // भृगुशापच्छलेनैव मानयन् मानुषीं तनुम् । बभूत तस्यां देवक्यां रोहिण्यामपि माधवः ॥ KÆrmP_1,23.72 // उमादेहसमुद्भूता योगनिद्रा च कौशीकी । नियोगाद् वासुदेवस्य यशोदातनया ह्यभूत् ॥ KÆrmP_1,23.73 // ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः । प्रागेव कंसस्तान् सर्वान् जघान मुनिपुङ्गवाः ॥ KÆrmP_1,23.74 // सुषेणश्च तथोदायी भद्रसेनो महाबलः । ऋजुदासो भद्रदासः कीर्तिमानपि पूर्वजः ॥ KÆrmP_1,23.75 // हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः । असूत रामं लोकेशं बलभद्रं हलायुधम् ॥ KÆrmP_1,23.76 // जाते ऽथ रामे देवानामादिमात्मानमच्युतम् । असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम् ॥ KÆrmP_1,23.77 // रेवती नाम रामस्य भार्यासीत् सुगुणान्विता । तस्यामुत्पादयामास पुत्रौ द्वौ निशठोल्मुकौ ॥ KÆrmP_1,23.78 // षोडशस्त्रीसहस्त्राणि कृष्णस्याक्लिष्टकर्मणः । बभूवुरात्मजास्तासु शतशो ऽथ सहस्त्रशः ॥ KÆrmP_1,23.79 // चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः । चारुश्रवाश्चारुयशाः प्रद्युम्नः शङ्ख एव च ॥ KÆrmP_1,23.80 // रुक्मिण्य वासुदेवस्यां महाबलपराक्रमाः । विशिष्टाः सर्वपुत्राणां संबभूवुरिम् सुताः ॥ KÆrmP_1,23.81 // तान् दृष्ट्वा तनयान् वीरान् raukmiïeyäjanÃrdanam / जाम्बवत्यब्रवीत् कृष्णं भार्या तस्य शुचिस्मिता ॥ KÆrmP_1,23.82 // मम त्वं पुण्डरीकाक्ष विशिष्टं गुणवत्तमम् । सुरेशसदृशं पुत्रं देहि दानवसूदन ॥ KÆrmP_1,23.83 // जात्बवत्या वचः श्रुत्वा जगन्नाथः स्वयं हरिः । समारेभे तपः कर्तुं तपोनिधिररिन्दमः ॥ KÆrmP_1,23.84 // तच्छृणुध्वं मुनिश्रेष्ठा यथासौ देवकीसुतः । दृष्ट्वा लेभे सुतं रुद्रं तप्त्वा तीव्रं महत् तपः ॥ KÆrmP_1,23.85 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रयोविंशो ऽध्यायः _____________________________________________________________ सूत उवाच अथ देवो हृषीकेशो भगवान् पुरुषोत्तमः । तताप घोरं पुत्रार्थं निदानं तपसस्तपः ॥ KÆrmP_1,24.1 // स्वेच्छयाप्यवतीर्णो ऽसौ कृतकृत्यो ऽपि विश्वधृक् । चचार स्वात्मनो मूलं बोधयन् भावमैश्वरम् ॥ KÆrmP_1,24.2 // जगाम योगिभिर्जुष्टं नानापक्षिसमाकुलम् । आश्रमं तूपमन्योर्वै मुनीन्द्रस्य महात्मनः ॥ KÆrmP_1,24.3 // tapattrirÃjamÃrƬha÷ सुपर्णमतितेजसम् । शङ्खचक्रगदापाणिः श्रीवत्सकृतलक्षणः ॥ KÆrmP_1,24.4 // नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् । ऋषीणामाश्रमैर्जुष्टं वेदघोषनिनादितम् ॥ KÆrmP_1,24.5 // सिंहर्क्षशरभाकीर्णं शार्दूलगजसंयुतम् । विमलस्वादुपानीयैः सरोभिरुपशोभितम् ॥ KÆrmP_1,24.6 // आरामैर्विविधैर्जुष्टं देवतायतनैः शुभैः । ऋषिकैरृषिपुत्रैश्च महामुनिगणैस्तथा ॥ KÆrmP_1,24.7 // वेदाध्ययनसंपन्नैः सेवितं चाग्निहोत्रिभिः । योगिभिर्ध्याननिरतैर्नासाग्रगतलोचनैः ॥ KÆrmP_1,24.8 // उपेतं सर्वतः पुण्यं ज्ञानिभिस्तत्त्वदर्शिभिः । नदीभिरभितो जुष्टं जापकैर्ब्रह्मवादिभिः ॥ KÆrmP_1,24.9 // सेवितं तापसैः पुण्यैरीशाराधनतत्परैः । प्रशान्तैः सत्यसंकल्पैर्निः शोकैर्निरुपद्रवैः ॥ KÆrmP_1,24.10 // भस्मावदातसर्वाङ्गै रुद्रजाप्यपरायणैः । मुण्डितैर्जटिलैः शुद्धैस्तथान्यैश्च शिखाजटैः । सेवितं तापसैर्नित्य ज्ञानिभिर्ब्रह्मचारिभिः ॥ KÆrmP_1,24.11 // तत्राश्रमवरे रम्ये सिद्धाश्रमविभूषिते । गङ्गा भगवती नित्यं वहत्येवाघनाशिनी ॥ KÆrmP_1,24.12 // स तानन्विष्य विश्वात्मा तापसान् वीतकल्मषान् । प्रणामेनाथ वचसा पूजयामास माधवः ॥ KÆrmP_1,24.13 // ते ते दृष्ट्वा जगद्योनिं शङ्खचक्रगदाधरम् । प्रणेमुर्भक्तिसंयुक्ता योगिनां परमं गुरुम् ॥ KÆrmP_1,24.14 // स्तुवन्ति वैदिकैर्मन्त्रैः कृत्वा हृदि सनातनम् । प्रोचुरन्योन्यमव्यक्तमादिदेवं महामुनिम् ॥ KÆrmP_1,24.15 // अयं स भगवानेकः साक्षान्नारायणः परः । अगच्छत्यधुना देवः पुराणपुरुषः स्वयम् ॥ KÆrmP_1,24.16 // अयमेवाव्ययः स्त्रष्टा संहर्ता चैव रक्षकः । अमूर्तो मूर्तिमान् भूत्वा मुनीन् द्रष्टुमिहागतः ॥ KÆrmP_1,24.17 // एष धाता विधाता च समागच्छति सर्वगः । अनादिरक्षयो ऽनन्तो महाभूतो महेश्वरः ॥ KÆrmP_1,24.18 // श्रुत्वा श्रुत्वा हरिस्तेषां वचांसि वचनातिगः । ययौ स तूर्णं गोविन्दः स्थानं तस्य महात्मनः ॥ KÆrmP_1,24.19 // उपस्पृश्याथ भावेन तीर्थे तीर्थे स यादवः । चकार देवकीसूनुर्देवर्षिपितृतर्पणम् ॥ KÆrmP_1,24.20 // नदीनां तीरसंस्थानि स्थापितानि मुनीश्वरैः । लिङ्गानि पूजयामास शंभोरमिततेजसः ॥ KÆrmP_1,24.21 // दृष्ट्वा दृष्ट्वा समायान्तं यत्र यत्र जनार्दनम् । pÆjayäcakrire पुष्पैरक्षतैस्तत्र वासिनः ॥ KÆrmP_1,24.22 // समीक्ष्य वासुदेवं तं शार्ङ्गशङ्खासिधारिणम् । तस्थिरे निश्चलाः सर्वे शुभाङ्गं तन्निवासिनः ॥ KÆrmP_1,24.23 // यानि तत्रारुरुक्षूणां मानसानि जनार्दनम् । दृष्ट्वा समीहितान्यासन् निष्क्रामन्ति पुराहिरम् ॥ KÆrmP_1,24.24 // अथावगाह्य गङ्गायां कृत्वा देवादितर्पणम् । आदाय पुष्पवर्याणि मुनीन्द्रस्याविशद् गृहम् ॥ KÆrmP_1,24.25 // दृष्ट्वा तं योगिनां श्रेष्ठं भस्मोद्धूलितविग्रहम् । जटाचीरधरं शान्तं ननाम शिरसा मुनिम् ॥ KÆrmP_1,24.26 // आलोक्य कृष्णमायान्तं पूजयामास तत्त्ववित् । आसने चासयामास योगिनां प्रथमातिथिम् ॥ KÆrmP_1,24.27 // उवाच वचसां योनिं जानीमः परमं पदम् । विष्णुमव्यक्तसंस्थानं शिष्यभावेन संस्थितम् ॥ KÆrmP_1,24.28 // स्वागतं ते हृषीकेश सफलानि तपांसि नः । यद् साक्षादेव विश्वात्मा मद्गेहं विष्णुरागतः ॥ KÆrmP_1,24.29 // त्वां न पश्यन्ति मुनयो यतन्तो ऽपि हि योगिनः । तादृशस्याथ भवतः किमागमनकारणम् ॥ KÆrmP_1,24.30 // श्रुत्वोपमन्योस्तद् वाक्यं भगवान् केशिमर्दनः । व्याजहार महायोगी वचनं प्रणिपत्य तम् ॥ KÆrmP_1,24.31 // श्रीकृष्ण उवाच भगवन् द्रष्टुमिच्छामि गिरीशं कृत्तिवाससम् । संप्राप्तो भवतः स्थानं भगवद्दर्शनोत्सुकः ॥ KÆrmP_1,24.32 // कथं स भगवानीशो दृश्यो योगविदां वरः । मयाचिरेण कुत्राहं द्रक्ष्यामि तमुमापतिम् ॥ KÆrmP_1,24.33 // इत्याह भगवानुक्तो दृश्यते परमेश्वरः । भक्त्या चोग्रेण तपसा तत्कुरुष्वेह यत्नतः ॥ KÆrmP_1,24.34 // इहेश्वरं देवदेवं मुनीन्द्रा ब्रह्मवादिनः । ध्यायन्तो ऽत्रासते देवं जापिनस्तापसाश्च ये ॥ KÆrmP_1,24.35 // इह देवः सपत्नीको भगवान् वृषभध्वजः । krŬate विविधैर्भूतैर्योगिभिः परिवारितः ॥ KÆrmP_1,24.36 // इहाश्रमे पुरा रुद्रात् तपस्तप्त्वा सुदारुणम् । लेभे महेश्वराद् योगं वसिष्ठो भगवानृषिः ॥ KÆrmP_1,24.37 // इहैव भगवान् व्यसः कृष्णद्वैपायनः प्रभुः । दृष्ट्वा तं परमं ज्ञानं लब्धवानीश्वरेश्वरम् ॥ KÆrmP_1,24.38 // इहाश्रमवरे रम्ये तपस्तप्त्वा कपर्दिनः । अविन्दत् पुत्रकान् रुद्रात् सुरभिर्भक्तिसंयुता ॥ KÆrmP_1,24.39 // इहैव देवताः पूर्वं कालाद् भीता महेश्वरम् । दृष्टवन्तो हरं श्रीमन्निर्भया निर्वृतिं ययुः ॥ KÆrmP_1,24.40 // इहाराध्य महादेवं सावर्णिस्तपतां वरः । लब्धवान् परमं योगं ग्रन्थकारत्वमुत्तमम् ॥ KÆrmP_1,24.41 // प्रवर्तयामास शुभां कृत्वा वै संहितां द्विजः । पौराणिकीं सुपुण्यार्थां सच्छिष्येषु द्विजातिषु ॥ KÆrmP_1,24.42 // इहैव संहितां दृष्ट्वा कापेयः शांशपायनः । महादेवं चकारेमां पौराणीं तन्नियोगतः । द्वादशैव सहस्त्राणि श्लोकानां पुरुषोत्तम ॥ KÆrmP_1,24.43 // इह प्रवर्तिता पुण्या द्व्यष्टसाहस्त्रिकोत्तरा । वायवीयोत्तरं नाम पुराणं वेदसंमितम् । इहैव ख्यापितं शिष्यैः ÓÃæÓapÃyanabhëitam // KÆrmP_1,24.44 // याज्ञवल्क्यो महायोगी दृष्ट्वात्र तपसा हरम् । चकार तन्नियोगेन योगशास्त्रमनुत्तमम् ॥ KÆrmP_1,24.45 // इहैव भृगुणा पूर्वं तप्त्वा वै परमं तपः । शुक्रो महेश्वरात् पुत्रो लब्धो योगविदां वरः ॥ KÆrmP_1,24.46 // तस्मादिहैव देवेशं तपस्तप्त्वा महेश्वरम् । द्रष्टुमर्हसि विश्वेशमुग्रं भीमं कपर्दिनम् ॥ KÆrmP_1,24.47 // एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः । व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे ॥ KÆrmP_1,24.48 // स तेन मुनिवर्येण व्याहृतो मधुसूदनः । तत्रैव तपसा देवं रुद्रमाराधयत् प्रभुः ॥ KÆrmP_1,24.49 // भस्मउद्धूलितसर्वाङ्गो मुण्डो वल्कलसंयुतः । जजाप रुद्रमनिशं शिवैकाहितमानसः ॥ KÆrmP_1,24.50 // ततो बहुतिथे काले सोमः सोमार्धभूषणः । अदृश्यत महादेवो व्योम्नि देव्या महेश्वरः ॥ KÆrmP_1,24.51 // किरीटिनं गदिनं चित्रमालं पिनाकिनं शूलिनं देवदेवम् । शार्दूलचर्माम्बरसंवृताङ्गं देव्या महादेवमसौ ददर्श ॥ KÆrmP_1,24.52 // परश्वधासक्तकरं त्रिनेत्रं नृसिंहचर्मावृतसर्वगात्रम् । समुद्गिरन्तं प्रणवं बृहन्तं सहस्त्रसूर्यप्रतिमं ददर्श ॥ KÆrmP_1,24.53 // प्रभुं पुराणं पुरुषं पुरस्तात् सनातनं योगिनमीशितारम् । अणोरणीयांसमनन्तशक्तिं प्राणेश्वरं शंभुमसौ ददर्श ॥ KÆrmP_1,24.54 // न यस्य देवा न पितामहो ऽपि नेन्द्रो न चाग्निर्वरुणो न मृत्युः । प्रभावमद्यापि वदन्ति रुद्रं तमादिदेवं पुरतो ददर्श ॥ KÆrmP_1,24.55 // तदान्वपश्यद् गिरिशस्य वामे स्वात्मानमव्यक्तमनन्तरूपम् । स्तुवन्तमीशं बहुभिर्वचोभिः शङ्खासिचक्रार्पितहस्तमाद्यम् ॥ KÆrmP_1,24.56 // k­täjaliæ दक्षिणतः सुरेशं haæsÃdhirƬhaæ पुरुषं ददर्श । स्तुवानमीशस्य परं प्रभावं पितामहं लोकगुरुं दिवस्थम् ॥ KÆrmP_1,24.57 // गणेश्वरानर्कसहस्त्रकल्पान् नन्दीश्वरादीनमितप्रभावान् । त्रिलोकभर्तुः पुरतो ऽन्वपश्यत् कुमारमग्निपतिमं सशाखम् ॥ KÆrmP_1,24.58 // मरीचिमत्रिं पुलहं पुलस्त्यं प्रचेतसं दक्षमथापि कण्वम् । पराशरं तत्परतो वसिष्ठं स्वायंभुवं चापि मनुं ददर्श ॥ KÆrmP_1,24.59 // तुष्टाव मन्त्रैरमरप्रधानं baddhäjalirvi«ïurudÃrabuddhi÷ / प्रणम्य देव्या गिरिशं सभक्त्या स्वात्मन्यथात्मानमसौ विचिन्त्य ॥ KÆrmP_1,24.60 // श्रीकृष्ण उवाच नमो ऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति । तपश्च सत्त्वं च रजस्तमश्च त्वामेव सर्व प्रवदन्ति सन्तः ॥ KÆrmP_1,24.61 // त्वं ब्रह्मा हरिरथ विश्वयोनिरग्निः संहर्ता दिनकरमण्डलाधिवासः । प्राणस्त्वं हुतवहवासवादिभेद- सत्वामेकं शरणमुपैमि देवमीशम् ॥ KÆrmP_1,24.62 // सांख्यास्त्वां विगुणमथाहुरेकरूपं योगास्त्वां सततमुपासते हृदिस्थम् । वेदास्त्वामभिदधतीह रुद्रमग्निं त्वामेकं शरणमुपैमि देवमीशम् ॥ KÆrmP_1,24.63 // त्वात्पादे कुसुममथापि पत्रमेकं दत्त्वासौ भवति विमुक्तविश्वबन्धः । सर्वाघं प्रणुदति सिद्धयोगिजुष्टं स्मृत्वा ते पदयुगलं भवत्प्रसादात् ॥ KÆrmP_1,24.64 // यस्याशेषविभागहीनममलं हृद्यन्तरावस्थितं तत्त्वं ज्योतिरनन्तमेकमचलं सत्यं परं सर्वगम् । स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायते नित्यं त्वामहमुपैमि सत्यविभवंविश्वेश्वरन्तंशिवम् ॥ KÆrmP_1,24.65 // ओं नमो नीलकण्ठाय त्रिनेत्राय च रंहसे । महादेवाय ते नित्यमीशानाय नमो नमः ॥ KÆrmP_1,24.66 // नमः पिनाकिने तुभ्यं नमो मुण्डाय दण्डिने । नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥ KÆrmP_1,24.67 // नमो भैरवनादाय कालरूपाय दंष्ट्रिणे । नागयज्ञोपवीताय नमस्ते वह्निरेतसे ॥ KÆrmP_1,24.68 // नमो ऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः । नमो मुक्ताट्टहासाय भीमाय च नमो नमः ॥ KÆrmP_1,24.69 // नमस्ते कामनाशाय नमः कालप्रमाथिने । नमो भैरववेषाय हराय च निषङ्गिणे ॥ KÆrmP_1,24.70 // नमो ऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवाससे । नमो ऽम्बिकाधिपतये पशूनां पतये नमः ॥ KÆrmP_1,24.71 // नमस्ते व्योमरूपाय व्योमाधिपतये नमः । नरनारीशरीराय सांख्ययोगप्रवर्तिने ॥ KÆrmP_1,24.72 // नमो दैवतनाथाय देवानुगतलिङ्गिने । कुमारगुरवे तुभ्यं देवदेवाय ते नमः ॥ KÆrmP_1,24.73 // तमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे । मृगव्याधाय महते ब्रह्माधिपतये नमः ॥ KÆrmP_1,24.74 // नमो हंसाय विश्वाय मोहनाय नमो नमः । योगिने योगगम्याय योगमायाय ते नमः ॥ KÆrmP_1,24.75 // नमस्ते प्राणपालाय घण्टानादप्रियाय च । कपालिने नमस्तुभ्यं ज्योतिषां पतये नमः ॥ KÆrmP_1,24.76 // नमो नमो नमस्तुभ्यं भूय एव नमो नमः । मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ॥ KÆrmP_1,24.77 // एवं हि भक्त्या देवेशमभिष्टूय स माधवः । पपात पादयोर्विप्रा देवदेव्योः स दण्डवत् ॥ KÆrmP_1,24.78 // उत्थाप्य भगवान् सोमः कृष्णं केशिनिषूदनम् । babhëe मधुरं वाक्यं मेघगम्भीरनिः स्वनः ॥ KÆrmP_1,24.79 // किमर्थं पुण्डरीकाक्ष तपस्तप्तं त्वयाव्यय । त्वमेव दाता सर्वेषां कामानां कामिनामिह ॥ KÆrmP_1,24.80 // त्वं हि सा परमा मूर्तिर्मम नारायणाह्वया । नानवाप्तं त्वया तात विद्यते पुरुषोत्तम ॥ KÆrmP_1,24.81 // वेत्थ नारायणानन्तमात्मानं परमेश्वरम् । महादेवं महायोगं स्वेन योगेन केशव ॥ KÆrmP_1,24.82 // श्रुत्वा तद्वचनं कृष्णः प्रहसन् वै वृषध्वजम् । उवाच वीक्ष्य विश्वेशं देवीं च हिमशैलजाम् ॥ KÆrmP_1,24.83 // ज्ञातं हि भवता सर्वं स्वेन योगेन शङ्कर । इच्छाम्यात्मसमं पुत्रं त्वद्भक्तं देहि शङ्कर ॥ KÆrmP_1,24.84 // तथास्त्वित्याह विश्वात्मा प्रहृष्टमनसा हरः । देवीमालोक्य गिरिजां केशवं परिषस्वजे ॥ KÆrmP_1,24.85 // ततः सा जगतां माता शङ्करार्धशरीरिणी । व्याजहार हृषीकेशं देवी हिमगिरीन्द्रजा ॥ KÆrmP_1,24.86 // वत्स जाने तवानन्तां निश्चलां सर्वदाच्युत । अनन्यामीश्वरे भक्तिमात्मन्यपि च केशव ॥ KÆrmP_1,24.87 // त्वं हि नारायणः साक्षात् सर्वात्मा पुरुषोत्तमः । प्रार्थितो दैवतैः पूर्वं संजातो दैवकीसुतः ॥ KÆrmP_1,24.88 // पश्य त्वमात्मनात्मानमात्मीयममलं पदम् । नावयोर्विद्यते भेद एवं पश्यन्ति सूरयः ॥ KÆrmP_1,24.89 // इमानिमान् वरानिष्टान् मत्तो गृह्णीष्व केशव । सर्वज्ञत्वं तथैश्वर्यं ज्ञानं तत् पारमेश्वरम् । ईश्वरे निश्चलां भक्तिमात्मन्यपि परं बलम् ॥ KÆrmP_1,24.90 // एवमुक्तस्तया कृष्णो महादेव्या जनार्दनः । आशिषं शिरसाहृङ्णाद् देवो ऽप्याह महेश्वरः ॥ KÆrmP_1,24.91 // प्रगृह्य कृष्णं भगवानथेशः करेण देव्या सह देवदेवः । संपूज्यमानो मुनिभिः सुरेशै- r जगाम कैलासगिरिं गिरीशः ॥ KÆrmP_1,24.92 // इति श्रीकूर्मपूराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुर्विशो ऽध्यायः _____________________________________________________________ सूत उवाच प्रविश्य मेरुशिखरं कैलासं कनकप्रभम् । रराम भगवान् सोमः केशवेन महेश्वरः ॥ KÆrmP_1,25.1 // अपश्यंस्तं महात्मानं कैलासगिरिवासिनः । pÆjayäcakrire कृष्णं देवदेवमथाच्युतम् ॥ KÆrmP_1,25.2 // चतुर्बाहुमुदाराङ्गं कालमेघसमप्रभम् । किरीटिनं शार्ङ्गपाणि श्रीवत्साङ्कितवक्षसम् ॥ KÆrmP_1,25.3 // दीर्घबाहुं विशालाक्षं पीतवाससमच्युतम् । दधानमुरसा मालां वैजयन्तीमनुत्तमाम् ॥ KÆrmP_1,25.4 // भ्राजमानं श्रिया दिव्यं युवानमतिकोमलम् । पद्माङ्घ्रिनयनं चारु सुस्मितं सुगतिप्रदम् ॥ KÆrmP_1,25.5 // कदाचित् तत्र लीलार्थं देवकीनन्दवर्धनः । भ्राजमानः श्रीया कृष्णश्चचार गिरिकन्दरे ॥ KÆrmP_1,25.6 // गन्धर्वाप्सरसां मुख्या नागकन्याश्च कृत्स्नशः । सिद्धा यक्षाश्च गन्धर्वास्तत्र तत्र जगन्मयम् ॥ KÆrmP_1,25.7 // दृष्ट्वाश्चर्यं परं गत्वा हर्षादुत्फुल्लोचनाः । मुमुचुः पुष्पवर्षाणि तस्य मूर्ध्नि महात्मनः ॥ KÆrmP_1,25.8 // गन्धर्वकन्यका दिव्यास्तद्वदप्सरसां वराः । दृष्ट्वा चकमिरे कृष्णं स्त्रस्तवस्त्रविभूषणाः ॥ KÆrmP_1,25.9 // काश्चिद् गायन्ति विविधां गीतिं गीतविशारदाः । संप्रेक्ष्य देवकीसूनुं सुन्दर्यः काममोहिताः ॥ KÆrmP_1,25.10 // काश्चिद्विलासबहुला नृत्यन्ति स्म तदग्रतः । संप्रेक्ष्य संस्थिताः काश्चित् पपुस्तद्वदनामृतम् ॥ KÆrmP_1,25.11 // काश्चिद् भूषणवर्याणि स्वाङ्गादादाय सादरम् । bhÆ«ayäcakrire कृष्णं कामिन्यो लोकभूषणम् ॥ KÆrmP_1,25.12 // काश्चिद् भूषणवर्याणि समादाय तदङ्गतः । स्वात्मानं बूषयामासुः स्वात्मगैरपि माधवम् ॥ KÆrmP_1,25.13 // काश्चिदागत्य कृष्णस्य समीपं काममोहिताः । चुचुम्बुर्वदनाम्भोजं हरेर्मुग्धमृगेक्षणाः ॥ KÆrmP_1,25.14 // प्रगृह्य काश्चिद् गोविन्दं करेण भवनं स्वकम् । प्रापयामासुर्लोकादिं मायया तस्य मोहिताः ॥ KÆrmP_1,25.15 // तासां स भगवान् कृष्णः कामान् कमललोचनः । बहूनि कृत्वा रूपाणि पूरयामास लीलया ॥ KÆrmP_1,25.16 // एवं वै सुचिरं कालं देवदेवपुरे हरिः । रेमे नारायणः श्रीमान् मायया मोहयञ्जगत् ॥ KÆrmP_1,25.17 // गते बहुतिथे काले द्वारवत्यां निवासिनः । बभूवुर्विह्वला भीता गोविन्दविरहे जनाः ॥ KÆrmP_1,25.18 // ततः सुपर्णो बलवान् पूर्वमेव विसजितः । कृष्णेन मार्गमाणस्तं हिमवन्तं ययौ गिरिम् ॥ KÆrmP_1,25.19 // अदृष्ट्वा तत्र गोविन्दं प्रणम्य शिरसा मुनिम् । आजगामोपमन्युं तं पुरीं द्वारवतीं पुनः ॥ KÆrmP_1,25.20 // तदन्तरे महादैत्या राक्षसाश्चातिभीषणाः । आजग्मुर्द्वारकां शुभ्रां भीषयन्तः सहस्त्रशः ॥ KÆrmP_1,25.21 // स तान् सुपर्णो बलवान् कृष्णतुल्यपराक्रमः । हत्वा युद्धेन महता रक्षति स्म पुरीं शुभाम् ॥ KÆrmP_1,25.22 // एतस्मिन्नेव काले तु नारदो भगवानृषिः । दृष्ट्वा कैलासशिखरे कृष्णं द्वारवतीं गतः ॥ KÆrmP_1,25.23 // तं दृष्ट्वा नारदमृषिं सर्वे तत्र निवासिनः । प्रोचुर्नारायणो नाथः कुत्रास्ते भगवान् हरिः ॥ KÆrmP_1,25.24 // स तानुवाच भगवान् कैलसशिखरे हरिः । रमते ऽद्य महायोगीं तं दृष्ट्वाहमिहागतः ॥ KÆrmP_1,25.25 // तस्योपश्रुत्य वचनं सुपर्णः पततां वरः । जगामाकाशगो विप्राः कैलासं गिरिमुत्तमम् ॥ KÆrmP_1,25.26 // ददर्श देवकीसूनुं भवने रत्नमण्डिते । वरासनस्थं गोविन्दं देवदेवान्तिके हरिम् ॥ KÆrmP_1,25.27 // उपास्यमानममरैर्दिव्यस्त्रीभिः समन्ततः । महादेवगणैः सिद्धैर्योगिभिः परिवारितम् ॥ KÆrmP_1,25.28 // प्रणम्य दण्डवद् भूमौ सुपर्णः शङ्करं शिवम् । निवेदयामास हरेः प्रवृत्तिं द्वारके पुरे ॥ KÆrmP_1,25.29 // ततः प्रणम्य शिरसा शङ्करं नीललोहितम् । आजगाम पुरीं कृष्णः सो ऽनुज्ञातो हरेण तु ॥ KÆrmP_1,25.30 // आरुह्य कश्यपसुतं स्त्रीगणैरभिपूजितः । वचोभिरमृतास्वादैर्मानितो मधुसूदनः ॥ KÆrmP_1,25.31 // वीक्ष्य यान्तममित्रघ्नं गन्धर्वाप्सरसां वराः । अन्वगच्छन् महोयोगं शङ्खचक्रगदाधरम् ॥ KÆrmP_1,25.32 // विसर्जयित्वा विश्वात्मा सर्वा एवाङ्गना हरिः । ययौ स तूर्णं गोविन्दो दिव्यां द्वारवतीं पुरीम् ॥ KÆrmP_1,25.33 // गते मुररिपौ नैव कामिन्यो मुनिपुङ्गवाः । निशेव चन्द्ररहिता विना तेन चकाशिरे ॥ KÆrmP_1,25.34 // श्रुत्वा पौरजनास्तूर्णं कृष्णागमनमुत्तमम् । maï¬ayäcakrire दिव्यां पुरीं द्वारवतीं शुभाम् ॥ KÆrmP_1,25.35 // पताकाभिर्विशालाभिर्ध्वजइ रत्नपरिष्कृतैः । लाजादिभिः पुरीं रम्यां bhÆ«ayäcakrire तदा ॥ KÆrmP_1,25.36 // अवादयन्त विविधान् वादित्रान् मधुरस्वनान् । शङ्खान् सहस्त्रशो दध्मुर्वोणावादान् वितेनिरे ॥ KÆrmP_1,25.37 // प्रविष्टमात्रे गोविन्दे पुरीं द्वारवतीं शुभाम् । अगायन् मधुरं गानं स्त्रियो यौवनशालिनः ॥ KÆrmP_1,25.38 // दृष्ट्वा ननृतुरीशानं स्थिताः प्रासादमूर्धसु । मुमुचुः पुष्पवर्षाणि वसुदेवसुतोपरि ॥ KÆrmP_1,25.39 // प्रविश्य भवनं कृष्ण आशीर्वादाभिवर्धितः । वरासने महायोगी भाति देवीभिरन्वितः ॥ KÆrmP_1,25.40 // सुरम्ये मण्डपे शुभ्रे शङ्खाद्यैः परिवारितः । आत्मजैरभितो मुख्यैः स्त्रीसहस्त्रैश्च संवृतः ॥ KÆrmP_1,25.41 // तत्रासनवरे रम्ये जाम्बवत्या सहाच्युतः । भ्राजते मालया देवो यथा देव्या समन्वितः ॥ KÆrmP_1,25.42 // आजग्मुर्देवगन्धर्वा द्रष्टुं लोकादिमव्ययम् । महर्षयः पूर्वजाता मार्कण्डेयादयो द्विजाः ॥ KÆrmP_1,25.43 // ततः स भगवान् कृष्णो मार्कण्डेयं समागतम् । ननामोत्थाय शिरसा स्वासनं च ददौ हरिः ॥ KÆrmP_1,25.44 // संपूज्य तानृषिगणान् प्रणामेन महाभुजः । विसर्जयामास हरिर्दत्त्वा tadabhivächitÃn // KÆrmP_1,25.45 // तदा मध्याह्नसमये देवदेवः स्वयं हरिः । स्नात्वा शुक्लाम्बरो भानुमुपतिष्ठत् k­täjali÷ ॥ KÆrmP_1,25.46 // जजाप जाप्यं विधिवत् प्रेक्षमाणो दिवाकरम् । तर्पयामास देवेशो देवेशो देवान् मुनिगणान् पितॄन् ॥ KÆrmP_1,25.47 // प्रविश्य देवभवनं मार्कण्डेयेन चैव हि । पूजयामास लिङ्गस्थं भूतेशं भूतिभूषणम् ॥ KÆrmP_1,25.48 // समाप्य नियमं सर्वं नियन्तासौ नृणां स्वयम् । भोजयित्वा मुनिवरं ब्राह्मणानभिपूज्य च ॥ KÆrmP_1,25.49 // कृत्वात्मयोगं विप्रेन्द्रा मार्कण्डेयेन चाच्युतः । कथाः पौराणिकीः पुण्याश्चक्रे पुत्रादिभिर्वृतः ॥ KÆrmP_1,25.50 // अथैतत् सर्वमखिलं दृष्ट्वा कर्म महामुनिः । मार्कण्डेयो हसन् कृष्णं babhëe मधुरं वचः ॥ KÆrmP_1,25.51 // मार्कण्डेय उवाच कः समाराध्यते देवो भवता कर्मभिः शुभैः । ब्रूहि त्वं कर्मभिः पूज्यो योगिनां ध्येय एव च ॥ KÆrmP_1,25.52 // त्वं हि तत् परमं ब्रह्म निर्वाणममलं पदम् । भारावतरणार्थाय जातो वृष्णिकुले प्रभुः ॥ KÆrmP_1,25.53 // तमब्रवीन्महाबाहुः कृष्णो ब्रह्मविदां वरः । शृण्वतामेव पुत्राणां सर्वेषां प्रहसन्निव ॥ KÆrmP_1,25.54 // श्रीभगवानुवाच भवता कथितं सर्वं तथ्यमेव न संशयः । तथापि देवमीशानं पूजयामि सनातनम् ॥ KÆrmP_1,25.55 // न मे विप्रास्ति कर्तव्यं नानवाप्तं कथञ्चन । पूजयामि तथापीशं जानन्नैतत् परं शिवम् ॥ KÆrmP_1,25.56 // न वै पश्यन्ति तं देवं मायया मोहिता जनाः । ततो ऽहं स्वात्मनो मूलं ज्ञापयन् पूजयामि तम् ॥ KÆrmP_1,25.57 // न च लिङ्गार्चनात् पुण्यं लोकेस्मिन् भीतिनाशनम् । तथा लिङ्गे हितायैषां लोकानां पूजयेच्छिवम् ॥ KÆrmP_1,25.58 // यो ऽहं तल्लिङ्गमित्याहुर्वेदवादविदो जनाः । ततो ऽहमात्ममीशानं पूजयाम्यात्मनैव तु ॥ KÆrmP_1,25.59 // तस्यैव परमा मूर्तिस्तन्मयो ऽहं न संशयः । नावयोर्द्यिते भेदो वेदेष्वेवं विनिश्चयः ॥ KÆrmP_1,25.60 // एष देवो महादेवः सदा संसारभीरुभिः । ध्येयः पूज्यश्च वन्द्यश्च ज्ञेयो लिङ्गे महेश्वरः ॥ KÆrmP_1,25.61 // मार्कण्डेय उवाच किं तल्लिङ्गं सुरश्रेष्ठ लिङ्गे संपूज्यते च कः । ब्रूहि कृष्ण विशालाक्ष गहनं ह्येतदुत्तमम् ॥ KÆrmP_1,25.62 // अव्यक्तं लिङ्गमित्याहुरानन्दं ज्योतिरक्षरम् । वेदा महेस्वरं देवमाहुर्लिङ्गिनमव्ययम् ॥ KÆrmP_1,25.63 // पुरा चैकार्णवे घोरे नष्टे स्थावरजङ्गमे । प्रबोधार्थं ब्रह्मणो मे प्रादुर्भूतः स्वयं शिवः ॥ KÆrmP_1,25.64 // तस्मात् कालात् समारभ्य ब्रह्मा चाहं सदैव हि । पूजयावो महादेवं लोकानां हितकाम्यया ॥ KÆrmP_1,25.65 // मार्कण्डेय उवाच कथं लिङ्गमभूत् पूर्वमैश्वरं परमं पदम् । प्रबोधार्थं स्वयं कृष्ण वक्तुमर्हसि सांप्रतम् ॥ KÆrmP_1,25.66 // श्रीभगवानुवाच आसोदेकार्णवं घोरमविभागं तमोमयम् । मध्ये चैकार्णवे तस्मिन् शङ्खचक्रगदाधरः ॥ KÆrmP_1,25.67 // सहस्त्रशीर्षा भूत्वाहं सहस्त्राक्षः सहस्त्रपात् सहस्त्रबाहुर्युक्तात्मा शयितो ऽहं सनातनः ॥ KÆrmP_1,25.68 // एतस्मिन्नन्तरे दूरता पश्यमि ह्यमितप्रभम् । कोटिसूर्यप्रतीकाशं भ्राजमानं श्रियावृतम् ॥ KÆrmP_1,25.69 // चतुर्वरक्त्रं महायोगं पुरुषं käcanaprabham । कृष्णाजिरधरं देवमृग्यजुः सामभिः स्तुतम् ॥ KÆrmP_1,25.70 // निमेषमात्रेण स मां प्राप्तो योगविदां वरः । व्याजहार स्वयं ब्रह्मा स्मयमानो महाद्युतिः ॥ KÆrmP_1,25.71 // कस्त्वं कुतो वा किं चेह तिष्ठसे वह मे प्रभो । अहं कर्ता हि लोकानां स्वयंभूः प्रपितामहः ॥ KÆrmP_1,25.72 // एवमुक्तस्तदा तेन ब्रह्मणाहमुवाच ह । अहं कर्तास्मि लोकानां संहर्ता च पुनः पुनः ॥ KÆrmP_1,25.73 // एवं विवादे वितते मायया परमेष्ठिनः । प्रबोधार्थं परं लिङ्गं प्रादुर्भूतं शिवात्मकम् ॥ KÆrmP_1,25.74 // कालानलसमप्रख्यं ज्वालामालासमाकुलम् । क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ॥ KÆrmP_1,25.75 // ततो मामाह भगवानधो गच्छ त्वमाशु वै । अन्तमस्य विजानीम ऊर्ध्वं गच्छे ऽहमित्यजः ॥ KÆrmP_1,25.76 // तदाशु समयं कृत्वा गतावूर्ध्वमधश्च द्वौ । पितामहो ऽप्यहं नान्तं ज्ञातवन्तौ समाः शतम् ॥ KÆrmP_1,25.77 // ततो विस्मयमापन्नौ भीतौ देवस्य शूलिनः । मायया मोहितौ तस्य ध्यायन्तौ विश्वमीश्वरम् ॥ KÆrmP_1,25.78 // प्रोच्चारन्तौ महानादमोङ्कारं परमं पदम् । prahväjalipuÂopetau शंभुं तुष्टुवतुः परम् ॥ KÆrmP_1,25.79 // ब्रह्मविष्णू ऊचतुः । अनादिमलसंसाररोगवैद्याय शंभवे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ KÆrmP_1,25.80 // प्रलयार्णवसंस्थाय प्रलयोद्भूतिहेतवे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ KÆrmP_1,25.81 // ज्वालामालावृताङ्गाय ज्वलनस्तम्भरूपिणे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ KÆrmP_1,25.82 // आदिमध्यान्तहीनाय स्वबावामलदीप्तये । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ KÆrmP_1,25.83 // महादेवाय महते ज्योतिषे ऽनन्ततेजसे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ KÆrmP_1,25.84 // प्रधानपुरुषेशाय व्योमरूपाय वेधसे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ KÆrmP_1,25.85 // निर्विकाराय सत्याय नित्यायामलतेजसे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ KÆrmP_1,25.86 // वेदान्तसाररूपाय कालरूपाय धीमते । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ KÆrmP_1,25.87 // एवं संस्तूयमानस्तु व्यक्तो भूत्वा महेश्वरः । भाति देवो महायोगी सूर्यकोटिसमप्रभः ॥ KÆrmP_1,25.88 // वक्त्रकोटिसहस्त्रेण ग्रसमान इवाम्बरम् । सहस्त्रहस्तचरणः सूर्यसोमाग्निलोचनः ॥ KÆrmP_1,25.89 // पिनाकपाणिर्भगवान् कृत्तिवासास्त्रिशूलभृत् । व्यालयज्ञोपवीतश्च मेघदुन्दुभिनिः स्वनः ॥ KÆrmP_1,25.90 // अथोवाच महादेवः प्रीतो ऽहं सुरसत्तमौ । पश्येतं मां महादेवं भयं सर्वं प्रमुच्यताम् ॥ KÆrmP_1,25.91 // युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ । अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः । वामपार्श्वे च मे विष्णुः पालको हृदये हरः ॥ KÆrmP_1,25.92 // प्रीतो ऽहं युवयोः सम्यक् वरं दद्मि यथेप्सितम् । एवमुक्त्वाथ मां देवो महादेवः स्वयं शिवः । आलिङ्ग्य देवं ब्रह्माणं प्रसादाभिमुखो ऽभवत् ॥ KÆrmP_1,25.93 // ततः प्रहृष्टमनसौ प्रणिपत्य महेश्वरम् । ऊचतुः प्रेक्ष्य तद्वक्त्रं नारायणपितामहौ ॥ KÆrmP_1,25.94 // यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ । भक्तिर्भवतु नौ नित्यं त्वयि देव महेश्वरे ॥ KÆrmP_1,25.95 // ततः स भगवानीशः प्रहसन् परमेश्वरः । उवाच मां महादेवः प्रीतः प्रीतेन चेतसा ॥ KÆrmP_1,25.96 // देव उवाच प्रलयस्थितिसर्गाणां कर्ता त्वं धरणीपते । वत्स वत्स हरे विश्वं पालयैतच्चराचरम् ॥ KÆrmP_1,25.97 // त्रिधा भिन्नो ऽस्म्यहं विष्णो ब्रह्मविष्णुहराख्यया । सर्गरक्षालयगुणैर्निर्गुणो ऽपि निरञ्जनः ॥ KÆrmP_1,25.98 // संमोहं त्यज भो विष्णो पालयैनं पितामहम् । भविष्यत्येष भगवांस्तव पुत्रः सनातनः ॥ KÆrmP_1,25.99 // अहं च भवतो वक्त्रात् कल्पादौ घोररूपधृक् । शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रकः ॥ KÆrmP_1,25.100 // एवमुक्त्वा महादेवो ब्रह्माणं मुनिसत्तम । अनुगृह्य च मां देवस्तत्रैवान्तरधीयत ॥ KÆrmP_1,25.101 // ततः प्रभृति लोकेषु लिङ्गार्चा सुप्रतिष्ठिता । लिङ्ग तल्लयनाद् ब्रह्मन् ब्रह्मणः परमं वपुः ॥ KÆrmP_1,25.102 // एतल्लिङ्गस्य माहात्म्यं bhëitaæ ते मयानघ । एतद् बुध्यन्ति योगज्ञा न देवा न च दानवाः ॥ KÆrmP_1,25.103 // एतद्धि परमं ज्ञानमव्यक्तं शिवसंज्ञितम् । येन सूक्ष्ममचिन्त्यं तत् पश्यन्ति ज्ञान वक्षुषः ॥ KÆrmP_1,25.104 // तस्मै भगवते नित्यं नमस्कारं प्रकुर्महे । महादेवाय रुद्राय देवदेवाय लिङ्गिने ॥ KÆrmP_1,25.105 // नमो वेदरहस्याय नीलकण्ठाय वै नमः । विभीषणाय शान्ताय स्थाणवे हेतवे नमः ॥ KÆrmP_1,25.106 // ब्रह्मणे वामदेवाय त्रिनेत्राय महीयसे । शङ्कराय महेशाय गिरीशाय शिवाय च ॥ KÆrmP_1,25.107 // नमः कुरुष्व सततं ध्यायस्व मनसा हरम् । संसारसागरादस्मादचिरादुत्तरिष्यसि ॥ KÆrmP_1,25.108 // एवं स वासुदेवेन व्याहृतो मुनिपुङ्गवः । जगाम मनसा देवमीशानं विश्वतोमुखम् ॥ KÆrmP_1,25.109 // प्रणम्य शिरसा कृष्णमनुज्ञातो महामुनिः । जगाम चेप्सितं देशं देवदेवस्य शूलिनः ॥ KÆrmP_1,25.110 // य इमं श्रावयेन्नित्यं लिङ्गाध्यायमनुत्तमम् । शृणुयाद् वा पठेद् वापि सर्वपापैः प्रमुच्यते ॥ KÆrmP_1,25.111 // श्रुत्वा सकृदपि ह्येतत् तपश्चरणमुत्तमम् । वासुदेवस्य विप्रेन्द्राः पापं मुञ्चिति मानवः ॥ KÆrmP_1,25.112 // जपेद् वाहरहर्नित्यं ब्रह्मलोके महीयते । एवमाह महायोगी कृष्णद्वैपायनः प्रभुः ॥ KÆrmP_1,25.113 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चविंशो ऽध्यायः _____________________________________________________________ सूत उवाच ततो लब्धवरः कृष्णो जाम्बवत्यां महेश्वरात् । अजीजनन्महात्मानं साम्बमात्मजमुत्तमम् ॥ KÆrmP_1,26.1 // प्रद्युम्नस्याप्यभूत् पुत्रो ह्यनिरुद्धो महाबलः । तावुभौ गुणसंपन्नौ कृष्णस्यैवापरे तनू ॥ KÆrmP_1,26.2 // हत्वा च कंसं नरकमन्यांश्च शतशो ऽसुरान् । विजित्य लीलया शक्रं जित्वा बाणं महासुरम् ॥ KÆrmP_1,26.3 // स्थापयित्वा जगत् कृत्स्नं लोके धर्मांश्च शाश्वतान् । चक्रे नारायणो गन्तुं स्वस्थानं बुद्धिमुत्तमाम् ॥ KÆrmP_1,26.4 // एतस्मिन्नन्तरे विप्रा भृग्वाद्याः कृष्णमीश्वरम् । आजग्मुर्द्वारकां द्रष्टुं कृतकार्यं सनातनम् ॥ KÆrmP_1,26.5 // स तानुवाच विश्वात्मा प्रणिपत्याभिपूज्य च । आसनेषूपविष्टान् वै सह रामेण धीमता ॥ KÆrmP_1,26.6 // गमिष्ये तत् परं स्थानं स्वकीयं विष्णुसंज्ञितम् । कृतानि सर्वकार्याणि प्रसीदध्वं मुनीश्वराः ॥ KÆrmP_1,26.7 // इदं कलियुगं घोरं संप्राप्तमधुनाशुभम् । भविष्यन्ति जनाः सर्वे ह्यस्मिन् पापानुवर्तिनः ॥ KÆrmP_1,26.8 // प्रवर्तयध्वं मज्ज्ञानं ब्राह्मणानां हितावहम् । येनेमे कलिजैः पापैर्मुच्यन्ते हि द्विजोत्तमाः ॥ KÆrmP_1,26.9 // ये मां जनाः संस्मरन्ति कलौ सकृदपि प्रभुम् । तेषां नश्यतु तत् पापं भक्तानां पुरुषोत्तमे ॥ KÆrmP_1,26.10 // yer'cayi«yantimÃæ भक्त्या नित्यं कलियुगे द्विजाः । विधाना वेददृष्टेन ते गमिष्यन्ति तत् पदम् ॥ KÆrmP_1,26.11 // ये ब्राह्मणा वंशजाता युष्माकं वै सहस्त्रशः । तेषां नारायणे भक्तिर्भविष्यति कलौ युगे ॥ KÆrmP_1,26.12 // परात् परतरं यान्ति नारायणपरायणाः । न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ KÆrmP_1,26.13 // ध्यानं होमं तपस्तप्तं ज्ञानं यज्ञादिको विधिः । तेषां विनश्यति क्षिप्रं ये निन्दन्ति पिनाकिनम् ॥ KÆrmP_1,26.14 // यो मां समाश्रयेन्नित्यमेकान्तं भावमाश्रितः । विनिन्द्य देवमीशानं स याति नरकायुतम् ॥ KÆrmP_1,26.15 // तस्मात् सा परिहर्तव्या निन्दा पशुपतौ द्विजाः । कर्मणा मनसा वाचा तद्भक्तेष्वपि यत्नतः ॥ KÆrmP_1,26.16 // ये तु दक्षाध्वरे शप्ता दधीयेन द्विजोत्तमाः । भविष्यन्ति कलौ भक्तैः परिहार्याः प्रयत्नतः ॥ KÆrmP_1,26.17 // द्विषन्तो देवमीशानं युष्माकं वंशसंभवाः । शप्ताश्च गौतमेनोर्व्यां न saæbhëyà द्विजोत्तमैः ॥ KÆrmP_1,26.18 // इत्येवमुक्ताः कृष्णेन सर्व एव महर्षयः । ओमित्युक्त्वा ययुस्तूर्णंस्वानि स्थानानि सत्तमाः ॥ KÆrmP_1,26.19 // ततो नारायणः कृष्णो लीलयैव जगन्मयः । संहृत्य स्वकुलं सर्वं ययौ तत् परमं पदम् ॥ KÆrmP_1,26.20 // इत्येष वः समासेन राज्ञां वंशो ऽनुकीर्तितः । न शक्यो विस्तराद् वक्तुं किं भूयः श्रोतुमिच्छथ ॥ KÆrmP_1,26.21 // यः पठेच्छृणुयाद् वापि वंशानां कथनं शुभम् । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ KÆrmP_1,26.22 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षड्विंशो ऽध्यायः _____________________________________________________________ ऋषय ऊचुः कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । एषां स्वभावं सूताद्य कथयस्व समासतः ॥ KÆrmP_1,27.1 // सूत उवाच गते नारायणे कृष्णे स्वमेव परमं पदम् । पार्थः परमधर्मात्मा पाण्डवः शत्रुतापनः ॥ KÆrmP_1,27.2 // कृत्वा चेवोत्तरविधिं शोकेन महतावृतः । अपश्यत् पथि गच्छन्तं कृष्णद्वैपायनं मुनिम् ॥ KÆrmP_1,27.3 // शिष्यैः प्रशिष्यैरभितः संवृतं ब्रह्मवादिनम् । पपात दण्डवद् भूमौ त्यक्त्वा शोकं tadÃr'juna÷ ॥ KÆrmP_1,27.4 // उवाच परमप्रीतः कस्माद् देशान्महामुने । इदानीं गच्छसि क्षिप्रं कं वा देशं प्रति प्रभो ॥ KÆrmP_1,27.5 // संदर्शनाद् वै भवतः शोको मे विपुलो गतः । इदानीं मम यत् कार्यं ब्रूहि पद्मदलेक्षण ॥ KÆrmP_1,27.6 // तमुवाच महायोगी कृष्णद्वैपायनः स्वयम् । उपविश्य नदीतिरे शिष्यैः परिवृतो मुनिः ॥ KÆrmP_1,27.7 // इदं कलियुगं घोरं संप्राप्तं पाण्डुनन्दन । ततो गच्छामि देवस्य वाराणसीं महापुरीम् ॥ KÆrmP_1,27.8 // अस्मिन् कलियुगे घोरे लोकाः पापानुवर्तिनः । भविष्यन्ति महापापा वर्णाश्रमविवर्जिताः ॥ KÆrmP_1,27.9 // नान्यत् पश्यामि जन्तूनांमुक्त्वा वाराणसीं पुरीम् । सर्वपापप्रशमनं प्रायश्चित्तं कलौ युगे ॥ KÆrmP_1,27.10 // कृतं त्रेता द्वापरं च सर्वेष्वेतेषु वै नराः । भविष्यन्ति महात्मानो धार्मिकाः सत्यवादिनः ॥ KÆrmP_1,27.11 // त्वं हि लोकेषु विख्यातो dh­timä जनवत्सलः । पालयाद्य परं धर्मं स्वकीयं मुच्यसे भयात् ॥ KÆrmP_1,27.12 // एवमुक्तो भगवता पार्थः परपुरञ्जयः । पृष्टवान् प्रणिपत्यासौ युगधर्मान् द्विजोत्तमाः ॥ KÆrmP_1,27.13 // तस्मै प्रोवाच सकलं मुनिः सत्यवतीसुतः । प्रणम्य देवमीशानं युगधर्मान् सनातनान् ॥ KÆrmP_1,27.14 // वक्ष्यामि ते समासेन युगधर्मान् नरेश्वर । न शक्यते मया पार्थ vistareïÃbhibhëitum // KÆrmP_1,27.15 // आद्यं कृतयुगं प्रोक्तं ततस्त्रेतायुगं बुधैः । तृतीयं द्वापरं पार्थ चतुर्थं कलिरुच्यते ॥ KÆrmP_1,27.16 // ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥ KÆrmP_1,27.17 // ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः । द्वापरे दैवतं विष्णुः कलौ रुद्रो महेश्वरः ॥ KÆrmP_1,27.18 // ब्रह्मा विष्णुस्तथा सूर्यः सर्व एव कलिष्वपि । पूज्यते भगवान् रुद्रश्चतुर्ष्वपि पिनाकधृक् ॥ KÆrmP_1,27.19 // आद्ये कृतयुगे धर्मश्चतुष्पादः सनातनः । त्रेतायुगे त्रिपादः स्याद् द्विपादो द्वापरे स्थितः । त्रिपादहीनस्तिष्ये तु सत्तामात्रेण तिष्ठति ॥ KÆrmP_1,27.20 // कृते तु मिथुनोत्पत्तिर्वृत्तिः साक्षाद् रसोल्लसा । प्रजास्तृप्ताः सदा सर्वाः सदानन्दाश्च भोगिनः ॥ KÆrmP_1,27.21 // अधमोत्तमत्वं नास्त्यासां निर्विशेषाः पुरञ्जय । तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे ॥ KÆrmP_1,27.22 // विशोकाः सत्त्वबहुला एकान्तबहुलास्तथा । ध्याननिष्ठास्तपोनिष्ठा महादेवपरायणाः ॥ KÆrmP_1,27.23 // ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः । पर्वतोदधिवासिन्यो ह्यनिकेतः परन्तप ॥ KÆrmP_1,27.24 // रसोल्लासा कालयोगात् त्रेताख्ये नश्यते ततः । तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्तत ॥ KÆrmP_1,27.25 // अपां सौक्ष्म्ये प्रतिहते तदा मेघात्मना तु वै । मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ॥ KÆrmP_1,27.26 // सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले । प्रादुरासंस्तदा तासां वृक्षा वै गृहसंज्ञिताः ॥ KÆrmP_1,27.27 // सर्वप्रत्युपयोगस्तु तासां तेभ्यः प्रजायते । वर्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ॥ KÆrmP_1,27.28 // ततः कालेन महता तासामेव विपर्यतात् । रागलोभात्मको भावस्तदा ह्याकस्मिको ऽभवत् ॥ KÆrmP_1,27.29 // विपर्ययेण तासां तु तेन तत्कालभाविना । प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः ॥ KÆrmP_1,27.30 // ततस्तेषु प्रनष्टेषु विभ्रान्ता मैथुनोद्भवाः । अभिध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा ॥ KÆrmP_1,27.31 // प्रादुर्बभूवुस्तासां तु वृक्षास्ते गृहसंज्ञिताः । वस्त्राणि ते प्रसूयन्ते फलान्याभरणानि च ॥ KÆrmP_1,27.32 // तेष्वेव जायते तासां गन्धवर्णरसान्वितम् । अमाक्षिकं महावीर्यं पुटके पुटके मधु ॥ KÆrmP_1,27.33 // तेन ता वर्तयन्ति स्म त्रेतायुगमुखे प्रिजाः । हृष्टपुष्टास्तया सिद्ध्या सर्वा वै विगतज्वराः ॥ KÆrmP_1,27.34 // ततः कालान्तरेणैव पुनर्लोभावृतास्तदा । वृक्षांस्तान् पर्यगृह्णन्त मधु चामाक्षिकं बलात् ॥ KÆrmP_1,27.35 // तासां तेनापचारेण पुनर्लोभकृतेन वै । प्रणष्टामधुना सार्धं कल्पवृक्षाः क्वचित् क्वचित् ॥ KÆrmP_1,27.36 // शीतवर्षातपैस्तीव्रै स्ततस्ता दुः खिता भृशम् । द्वन्द्वैः saæpŬyamÃnÃstu चक्रुरावरणानि च ॥ KÆrmP_1,27.37 // कृत्वा द्वन्द्वप्रतीघातान् वार्तोपायमचिन्तयन् । नष्टेषु मधुना सार्धं कल्पवृक्षेषु वै तदा ॥ KÆrmP_1,27.38 // ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः । वार्तायाः साधिका ह्यन्या वृष्टिस्तासां निकामतः ॥ KÆrmP_1,27.39 // तासां वृष्ट्यूदकानीह यानि निम्नैर्गतानि तु । अवहन् वृष्टिसंतत्या स्त्रोतः स्थानानि निम्नगाः ॥ KÆrmP_1,27.40 // ये पुनस्तदपां स्तोका आपन्नाः पृथिवीतले । अपां भूणेश्च संयोगादोषध्यस्तास्तदाभवन् ॥ KÆrmP_1,27.41 // अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश । ऋतुपुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे ॥ KÆrmP_1,27.42 // ततः प्रादुरभूत् तासां रागो लोभश्च सर्वशः । अवश्यं bhÃvinÃr'the न त्रेतायुगवशेन वै ॥ KÆrmP_1,27.43 // ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् । वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् ॥ KÆrmP_1,27.44 // विपर्ययेण तासां ता ओषध्यो विविशुर्महीम् । पितामहनियोगेन दुदोह पृथिवीं पृथुः ॥ KÆrmP_1,27.45 // ततस्ता जगृहुः सर्वा अन्योन्यं क्रोधमूर्छिताः । वसुदारधनाद्यांस्तु बलात् कालबलेन तु ॥ KÆrmP_1,27.46 // मर्यादायाः प्रतिष्ठार्थं ज्ञात्वैतद् भगवानजः । ससर्ज क्षत्रियान् ब्रह्मा ब्राह्मणानां हिताय च ॥ KÆrmP_1,27.47 // वर्णाश्रमव्यवस्थां च त्रेतायां कृतवान् प्रभुः । यज्ञप्रवर्तनं चैव पशुहिंसाविवर्जितम् ॥ KÆrmP_1,27.48 // द्वापरेष्वथ विद्यन्ते मतिभेदाः सदा नृणाम् । रागो लोभस्तथा युद्धं तत्त्वानामविनिश्चयः ॥ KÆrmP_1,27.49 // एको वेदश्चतुष्पादस्त्रेतास्विह विधीयते । वेदव्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु ॥ KÆrmP_1,27.50 // ऋषिपुत्रैः पुनर्भेदाद् भिद्यन्ते दृष्टिविभ्रमैः । मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ॥ KÆrmP_1,27.51 // संहिता ऋग्यजुः साम्नां संहन्यन्ते श्रुतर्षिभिः । सामान्याद् वैकृताच्चैवदृष्टिभेदैः क्वचित् क्वचित् ॥ KÆrmP_1,27.52 // ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च । इतिहासपुराणानि धर्मशास्त्राणि सुव्रत ॥ KÆrmP_1,27.53 // अवृष्टिर्मरणं चैव तथैव वायाध्युपद्रवाः । वाङ्मनः कायजैर्दुः सैर्निर्वेदो जायते नृणाम् ॥ KÆrmP_1,27.54 // निर्वेदाज्जायते तेषां दुः खमोक्षविचारणा । विचारणाच्च वैराग्यं वैराग्याद् दोषदर्शनम् ॥ KÆrmP_1,27.55 // दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसंभवः । एषा रजस्तमोयुक्ता वृत्तिर्वै द्वापरे स्मृता ॥ KÆrmP_1,27.56 // आद्ये कृते तु धर्मो ऽस्ति स त्रेतायां प्रवर्तते । द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥ KÆrmP_1,27.57 // इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तविंशो ऽध्यायः _____________________________________________________________ व्यास उवाच तिष्ये मायामसूयां च वधं चैव तपस्विनाम् । साधयन्ति नरा नित्यं तमसा व्याकुलीकृताः ॥ KÆrmP_1,28.1 // कलौ प्रमारको रोगः सततं क्षुद् भयं तथा । अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥ KÆrmP_1,28.2 // अधार्मिका अनाचारा महाकोपाल्पचेतसः । अनृतं वदन्ति ते लुब्धास्तिष्ये जाताः सुदुः प्रजाः ॥ KÆrmP_1,28.3 // दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥ KÆrmP_1,28.4 // नाधीयते कलौ वेदान् न यजन्ति द्विजातयः । यजन्त्यन्यायतो वेदान् पठन्ते चाल्पबुद्धयः ॥ KÆrmP_1,28.5 // शूद्राणां मन्त्रयौनैश्च संबन्धो ब्राह्मणैः सह । भविष्यति कलौ तस्मिञ् शयनासनभोजनैः ॥ KÆrmP_1,28.6 // राजानः सूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति च । भ्रूणहत्या वीरहत्या प्रजायेते नरेश्वर ॥ KÆrmP_1,28.7 // स्नानं होमं जपं दानं देवतानां tathÃr'canam । अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः ॥ KÆrmP_1,28.8 // विनिन्दन्ति महादेवं ब्राह्मणान् पुरुषोत्तमम् । आम्नायधर्मशास्त्राणि पुराणानि कलौ युगे ॥ KÆrmP_1,28.9 // कुर्वन्त्यवेददृष्टानि कर्माणि विविधानि तु । स्वधर्मे ऽभिरुचिर्नैव ब्राह्मणानां प्रिजायते ॥ KÆrmP_1,28.10 // कुशीलचर्याः pëaï¬airv­thÃrÆpai÷ समावृताः । बहुयाचनको लोको भविष्यति परस्परम् ॥ KÆrmP_1,28.11 // अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥ KÆrmP_1,28.12 // शुक्लदन्ताजिनाख्याश्च मुण्डाः këÃyavÃsasa÷ / शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते ॥ KÆrmP_1,28.13 // शस्यचौरा भविष्यन्ति तथा चैलाभिमर्षिणः । चौराश्चौरस्य हर्तारो हर्तुर्हर्ता तथापरः ॥ KÆrmP_1,28.14 // दुः खप्रचुरताल्पायुर्देहोत्सादः सरोगता । अधर्माभिनिवेशित्वात् तमोवृत्तं कलौ स्मृतम् ॥ KÆrmP_1,28.15 // këÃyiïo ऽथ निर्ग्रन्थास्तथा कापालिकाश्च ये । वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे ॥ KÆrmP_1,28.16 // आसनस्थान् द्विजान् दृष्ट्वा न चलन्त्यल्पबुद्धयः । tìayanti द्विजेन्द्रांश्च शूद्रा राजोपजीविनः ॥ KÆrmP_1,28.17 // उच्चासनस्थाः शूद्रास्तु द्विजमध्ये परन्तप । ज्ञात्वा न हिंसते राजा कलौ कालबलेन तु ॥ KÆrmP_1,28.18 // पुष्पैश्च हसितैश्चैव तथान्यैर्मङ्गलैर्द्विजाः । शूद्रानभ्यर्चयन्त्यल्पश्रुतभग्यबलान्विताः ॥ KÆrmP_1,28.19 // न प्रेक्षन्ते ऽर्चितांश्चापि शूद्रा द्विजवरान् नृप । सेवावसरमालोक्य द्वारि तिष्ठन्ति च द्विजाः ॥ KÆrmP_1,28.20 // वाहनस्थान् समावृत्य ÓÆdrä शूद्रोपजीविनः । सेवन्ते ब्राह्मणास्तत्र स्तुवन्ति स्तुतिभिः कलौ ॥ KÆrmP_1,28.21 // अध्यापयन्ति वै vedä ÓÆdrä शूद्रोपजीविनः । पठन्ति वैदिकान् मन्त्रान् नास्तिक्यं घोरमाश्रिताः ॥ KÆrmP_1,28.22 // तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः । यतयश्च भविष्यन्ति शतशो ऽथ सहस्त्रशः ॥ KÆrmP_1,28.23 // नाशयन्ति ह्यधीतानि नाधिगच्छन्ति चानघ । गायन्ति लौकिकैर्गानैर्दैवतानि नराधिप ॥ KÆrmP_1,28.24 // वामपाशुपताचारास्तथा वै päcarÃtrikÃ÷ / भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥ KÆrmP_1,28.25 // ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते । कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ KÆrmP_1,28.26 // कुर्वान्ति चावताराणि ब्राह्मणानां कुलेषु वै । दधीचशापनिर्दग्धाः पुरा दक्षाध्वरे द्विजाः ॥ KÆrmP_1,28.27 // निन्दन्ति च महादेवं तमसाविष्टचेतसः । वृथा धर्मं चरिष्यन्ति कलौ तस्मिन् युगान्तिके ॥ KÆrmP_1,28.28 // ये चान्ये शापनिर्दग्धा गौतमस्य महात्मनः । सर्वे ते च भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु ॥ KÆrmP_1,28.29 // विनिन्दन्ति हृषीकेशं ब्राह्मणान् ब्रह्मवादिनः । वेदबाह्यव्रताचारा दुराचारा वृथाश्रमाः ॥ KÆrmP_1,28.30 // मोहयन्ति जनान् सर्वान् दर्शयित्वा फलानि च । तमसाविष्टमनसो वैडालवृत्तिकाधमाः ॥ KÆrmP_1,28.31 // कलौ रुद्रो महादेवो लोकानामीश्वरः परः । न देवता भवेन्नृणां देवतानां च दैवतम् ॥ KÆrmP_1,28.32 // करिष्यत्यवताराणि शङ्करो नीललोहितः । श्रौतस्मार्तप्रतिष्ठार्थं भक्तानां हितकाम्यया ॥ KÆrmP_1,28.33 // उपदेक्ष्यति तज्ज्ञानं शिष्याणां ब्रह्मसंज्ञितम् । सर्ववेदान्तसारं हि धर्मान् वेदनिदर्शितान् ॥ KÆrmP_1,28.34 // ये तं विप्रा निषेवन्ते येन केनोपचारतः । विजित्यकलिजान् दोषान् यान्ति ते परमं पदम् ॥ KÆrmP_1,28.35 // अनायासेन सुमहत् पुण्यमाप्नोति मानवः । अनेकदोषदुष्टस्य कलेरेष महान् गुणः ॥ KÆrmP_1,28.36 // तस्मात् सर्वप्रयत्नेन प्राप्य माहेश्वरं युगम् । विशेषाद् ब्राह्मणो रुद्रमीशानं शरणं व्रजेत् ॥ KÆrmP_1,28.37 // ये नमन्ति विरूपाक्षमीशानं कृत्तिवाससम् । प्रसन्नचेतसो रुद्रं ते यान्ति परमं पदम् ॥ KÆrmP_1,28.38 // यथा रुद्रनमस्कारः सर्वकर्मफलो ध्रुवम् । अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात् ॥ KÆrmP_1,28.39 // एवंविधे कलियुगे दोषाणामेकशोधनम् । महादेवनमस्कारो ध्यानं दानमिति श्रुतिः ॥ KÆrmP_1,28.40 // तस्मादनीश्वरानन्यान् त्यक्त्वा देवं महेश्वरम् । समाश्रयेद् विरूपाक्षं यदीच्छेत् परमं पदम् ॥ KÆrmP_1,28.41 // नार्चयन्तीह ये रुद्रं शिवं त्रिदशवन्दितम् । तेषां दानं तपो यज्ञो वृथा जीवितमेव च ॥ KÆrmP_1,28.42 // नमो रुद्राय महते देवदेवाय शूलिने । त्र्यम्बकाय त्रिनेत्राय योगिनां गुरवे नमः ॥ KÆrmP_1,28.43 // नमो ऽस्तु वामदेवाय महादेवाय वेधसे । शंभवे स्थाणवे नित्यं शिवाय परमेष्ठिने । नमः शोमाय रुद्राय महाग्रासाय हेतवे ॥ KÆrmP_1,28.44 // प्रपद्ये ऽहं विरूपाक्षं शरण्यं ब्रह्मचारिणम् । महादेवं महायोगमीशानं चाम्बिकापतिम् ॥ KÆrmP_1,28.45 // योगिनां योगदातारं योगमायासमावृतम् । योगिनां कुरुमाचार्यं योगिगम्यं पिनाकिनम् ॥ KÆrmP_1,28.46 // संसारतारणं रुद्रं ब्रह्माणं ब्रह्मणो ऽधिपम् । शाश्वतं सर्वगं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ KÆrmP_1,28.47 // कपर्दिनं कालमूर्तिममूर्ति परमेश्वरम् । एकमूर्ति महामूर्ति वेदवेद्यं दिवस्पतिम् ॥ KÆrmP_1,28.48 // नीलकण्ठं विश्वमूर्ति व्यापिनं विश्वरेतसम् । कालाग्निं कालदहनं कामदं कामनाशनम् ॥ KÆrmP_1,28.49 // नमस्ये गिरिशं देवं चन्द्रावयवभूषणम् । विलोहितं लेलिहानमाहित्यं परमेष्ठिनम् । उग्रं पशुपतिं भीमं भास्करं तमसः परम् ॥ KÆrmP_1,28.50 // इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः । अतीतानागतानां वै यावन्मन्वन्तरक्षयः ॥ KÆrmP_1,28.51 // मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि न संदेहः कल्पः कल्पेन चैव हि ॥ KÆrmP_1,28.52 // मन्वन्तरेषु सर्वेषु अतीतानागतेषु वै । तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत ॥ KÆrmP_1,28.53 // एवमुक्तो भगवता किरीटी श्वेतवाहनः । बभार परमां भक्तिमीशाने ऽव्यभिचारिणीम् ॥ KÆrmP_1,28.54 // नमश्चकार तमृषिं कृष्णद्वैपायनं प्रभुम् । सर्वज्ञं सर्वकर्तारं स्क्षाद् विष्णुं व्यवस्थितम् ॥ KÆrmP_1,28.55 // तमुवाच पुनर्व्यासः पाथं परपुरञ्जयम् । कराभ्यां सुशुभाभ्यां च संस्पृश्य प्रणतं मुनिः ॥ KÆrmP_1,28.56 // धन्यो ऽस्यनुगृहीतो ऽसि त्वादृशो ऽन्यो न विद्यते । त्रैलोक्ये शङ्करे नूनं भक्तः परपुरञ्जय ॥ KÆrmP_1,28.57 // दृष्टवानसि तं देवं विश्वाक्षं विश्वतोमुखम् । प्रत्यक्षमेव सर्वेशं रुद्रं सर्वजगद्गुरुम् ॥ KÆrmP_1,28.58 // ज्ञानं तदैश्वरं दिव्यं यथावद् विदितं त्वया । स्वयमेव हृषीकेशः प्रीत्योवाच सनातनः ॥ KÆrmP_1,28.59 // गच्छ गच्छ स्वकं स्थानं न शोकं कर्तुमर्हसि । व्रजस्व परया भक्त्या शरण्यं शरणं शिवम् ॥ KÆrmP_1,28.60 // एवमुक्त्वा स भगवाननुगृह्यार्जुनं प्रभुः । जगाम शङ्करपुरीं समाराधयितुं भवम् ॥ KÆrmP_1,28.61 // पाण्डवेयो ऽपि तद् वाक्यात् संप्राप्य शरणं शिवम् । संत्यज्य सर्वकर्माणि तद्भक्तिपरमो ऽभवत् ॥ KÆrmP_1,28.62 // नार्जुनेन समः शंभोर्भक्त्या भूतो भविष्यति । मुक्त्वा सत्यवतीसूनुं कृष्णं वा देवकीसुतम् ॥ KÆrmP_1,28.63 // तस्मै भगवते नित्यं नमः सत्याय धीमते । पाराशर्याय मुनये व्यासायामिततेजसे ॥ KÆrmP_1,28.64 // कृष्णद्वैपायनः साक्षाद् विष्णुरेव सनातनः । को ह्यन्यस्तत्त्वतो रुद्रं वेत्ति तं परमेश्वरम् ॥ KÆrmP_1,28.65 // नमः कुरुध्वं तमृषिं कृष्णं सत्यवतीसुतम् । पाराशर्यं महात्मानं योगिनं विष्णुमव्ययम् ॥ KÆrmP_1,28.66 // एवमुक्तास्तु मुनयः सर्व एव समीहिताः । प्रेणेमुस्तं महात्मानं व्यासं सत्यवतीसुतम् ॥ KÆrmP_1,28.67 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टाविंशो ऽध्यायः _____________________________________________________________ ऋषय ऊचुः प्राप्य वाराणसीं दिव्यां कृष्णद्वैपायनो मुनिः । किमकार्षोन्महाबुद्धिः श्रोतुं कौतूहलं हि नः ॥ KÆrmP_1,29.1 // सूत उवाच प्राप्य वाराणसी दिव्यामुपस्पृश्य महामुनिः । पूजयामास जाह्नव्यां देवं विश्वेश्वरं शिवम् ॥ KÆrmP_1,29.2 // तमागतं पुनिं दृष्ट्वा तत्र ये निवसन्ति वै । pÆjayäcakrire व्यासं मुनयो मुनिपुङ्गवम् ॥ KÆrmP_1,29.3 // पप्रच्छुः प्रणताः सर्वे कथाः पापविनाशनीः । महादेवाश्रयाः पुण्या मोक्षधर्मान् सनातनान् ॥ KÆrmP_1,29.4 // स चापि कथयामास सर्वज्ञो भगवानृषिः । माहात्म्यं देवदेवस्य धर्मान् वेदनिदर्शितान् ॥ KÆrmP_1,29.5 // तेषां मध्ये मुनीन्द्राणां व्यासशिष्यो महामुनिः । पृष्टवान् जैमिनिर्व्यासं gƬhamarthaæ सनातनम् ॥ KÆrmP_1,29.6 // जैमिनिरुवाच भगवन् संशयं त्वेकं छेत्तुमर्हसि तत्त्वतः । न विद्यते ह्यविदितं भवता परमर्षिणा ॥ KÆrmP_1,29.7 // केचिद् ध्यानं प्रशंसन्ति धर्ममेवापरे जनाः । अन्ये सांख्यं तथा योगं तपस्त्वन्ये महर्षयः ॥ KÆrmP_1,29.8 // ब्रह्मचर्यमथो मौनमन्ये प्राहर्महर्षयः । अहिंसां सत्यमप्यन्ये संन्यासमपरे विदुः ॥ KÆrmP_1,29.9 // केचिद् दयां प्रशंसन्ति दानमध्ययनं तथा । तीर्थयात्रां तथा केचिदन्ये चेन्द्रियनिग्रहम् ॥ KÆrmP_1,29.10 // किमेतेषां भवेज्ज्यायः प्रब्रूहि मुनिपुङ्गव । यदि वा विद्यते ऽप्यन्यद् गुह्यं तद्वक्तुमर्हसि ॥ KÆrmP_1,29.11 // श्रुत्वा स जैमिनेर्वाक्यं कृष्णद्वैपायनो मुनिः । प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम् ॥ KÆrmP_1,29.12 // साधु साधु महाभाग यत्पृष्टं भवता मुने । वक्ष्ये गुह्यतमाद् गुह्यं श्रुण्वन्त्वन्ये महर्षयः ॥ KÆrmP_1,29.13 // ईश्वरेण पुरा प्रोक्तं ज्ञानमेतत् सनातनम् । gƬhamaprÃj¤avidvi«Âaæ सेवितं सूक्ष्मदर्शिभिः ॥ KÆrmP_1,29.14 // नाश्रद्दधाने दातव्यं नाभक्ते परमेष्ठिनः । न वेदविद्विषु शुभं ज्ञाननानां ज्ञानमुत्तमम् ॥ KÆrmP_1,29.15 // मेरुशृङ्गे पुरा देवमीशानं त्रिपुरद्विषम् । देवासनगता देवी महादेवमपृच्छत ॥ KÆrmP_1,29.16 // देव्युवाच देवदेव महादेव भक्तानामार्तिनाशन । कथं त्वां पुरुषो देवमचिरादेव पश्यति ॥ KÆrmP_1,29.17 // सांख्ययोगस्तथा ध्यानं कर्मयोगो ऽथ वैदिकः । आयासबहुला लोके यानि चान्यानि शङ्कर ॥ KÆrmP_1,29.18 // येन विब्रान्तचित्तानां योगिनां कर्मिणामपि । दृश्यो हि भगवान् सूक्ष्मः सर्वेषामथ देहिनाम् ॥ KÆrmP_1,29.19 // एतद् गुह्यतमं ज्ञानं gƬhaæ ब्रह्मादिसेवितम । हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन ॥ KÆrmP_1,29.20 // ईश्वर उवाच अवाच्यमेतद् विज्ञानं ज्ञानमज्ञैर्बहिष्कृतम् । वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः ॥ KÆrmP_1,29.21 // परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी । सर्वेषामेव भूतानां संसारार्णवतारिणी ॥ KÆrmP_1,29.22 // तत्र भक्ता महादेवि मदीयं व्रतमास्थिताः । निवसन्ति महात्मानः परं नियममास्थिताः ॥ KÆrmP_1,29.23 // उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् । ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥ KÆrmP_1,29.24 // स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च । श्मशानसंस्थितान्येव दिव्यभूमिगतानि च ॥ KÆrmP_1,29.25 // भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम् । अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा ॥ KÆrmP_1,29.26 // श्मसानमेतद् विख्यातमविमुक्तमिति श्रुतम् । कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ॥ KÆrmP_1,29.27 // देवीदं सर्वगुह्यानां स्थानं प्रियतमं मम । मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति ते ॥ KÆrmP_1,29.28 // दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् । ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् ॥ KÆrmP_1,29.29 // जन्मान्तरसहस्त्रेषु यत्पापं पूर्वसंचितम् । अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥ KÆrmP_1,29.30 // ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये वर्णसंकराः । स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः ॥ KÆrmP_1,29.31 // कोटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः । कालेन निधनं प्राप्ता अविमुक्ते वरानने ॥ KÆrmP_1,29.32 // चन्द्रार्धमौलयस्त्र्यक्षा महावृषभवाहनाः । शिवे मम पुरे देवि जायन्ते तत्र मानवाः ॥ KÆrmP_1,29.33 // नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी । ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥ KÆrmP_1,29.34 // मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् । अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः ॥ KÆrmP_1,29.35 // दुर्लभा तपसा चापि पूतस्य परमेश्वरि । यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥ KÆrmP_1,29.36 // प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि । अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः ॥ KÆrmP_1,29.37 // अविमुक्तं न सेवन्ति mƬhà ये तमसावृताः । विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः ॥ KÆrmP_1,29.38 // हन्यमानो ऽपि यो विद्वान् वसेद् विघ्नशतैरपि । स याति परमं स्थानं यत्र गत्वा न शोचति ॥ KÆrmP_1,29.39 // जन्ममृत्युजरामुक्तं परं याति शिवालयम् । अपुनर्मरणानां हि सा गतिर्मोक्षकाङ्क्षिणाम् । यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डताः ॥ KÆrmP_1,29.40 // न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया । प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते ॥ KÆrmP_1,29.41 // नानावर्णा विवर्णाश्च चण्डालाद्या जुगुप्सिताः । किल्बिषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा । भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ॥ KÆrmP_1,29.42 // अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् । अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ॥ KÆrmP_1,29.43 // कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये । तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम् ॥ KÆrmP_1,29.44 // प्रायागं नैमिषं पुण्यं श्रीशैलो ऽथ महालयः । केदारं भद्रकर्णं च गया पुष्करमेव च ॥ KÆrmP_1,29.45 // कुरुक्षेत्रं रुद्रकोटिर्नर्मदाम्रातकेश्वरम् । शालिग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम् । प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम् ॥ KÆrmP_1,29.46 // एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह । न यास्यन्ति परं मोक्षं वाराणस्यां यथा मृताः ॥ KÆrmP_1,29.47 // वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी । प्रविष्टा नाशयेत् पापं जन्मान्तरशतैः कृतम् ॥ KÆrmP_1,29.48 // अन्यत्र सुलभा गङ्गा श्राद्धं दानं तपो जपः । व्रतानि सर्वमेवैतद् वाराणस्यां सुदुर्लभम् ॥ KÆrmP_1,29.49 // यजेत जुहुयान्नित्यं ददात्यर्चयते ऽमरान् । वायुभक्षश्च सततं वाराणस्यां स्तितो नरः ॥ KÆrmP_1,29.50 // यदि पापो यदि शठो यदि वाधार्मिको नरः । वाराणसीं समासाद्य पुनाति सकलं नरः ॥ KÆrmP_1,29.51 // वाराणस्यां महादेवं yer'cayanti स्तुवन्ति वै । सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः ॥ KÆrmP_1,29.52 // अन्यत्र योगज्ञानाभ्यां संन्यासादथवान्यतः । प्राप्यते तत् परं स्थानं सहस्त्रेणैव जन्मना ॥ KÆrmP_1,29.53 // ये भक्ता देवदेवेशे वाराणस्यां वसन्ति वै । ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना ॥ KÆrmP_1,29.54 // यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना । अविमुक्तं समासाद्य नान्यद् गच्छेत् तपोवनम् ॥ KÆrmP_1,29.55 // यतो मया न मुक्तं तदविमुक्तं ततः स्मृतम् । तदेव गुह्यं गुह्यानामेतद् विज्ञाय मुच्यते ॥ KÆrmP_1,29.56 // ज्ञानाज्ञानाभिनिष्ठानां परमानन्दमिच्छताम् । या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु ॥ KÆrmP_1,29.57 // यानि चैवाविमुक्तस्य देहे तूक्तानि कृत्स्नशः । पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिकाशुभा ॥ KÆrmP_1,29.58 // यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः । व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम् ॥ KÆrmP_1,29.59 // यत् तत् परतरं तत्त्वमविमुक्तमिति श्रुतम् । एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ॥ KÆrmP_1,29.60 // भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि । यथाविमुक्तादित्ये वाराणस्यां व्यवस्थितम् ॥ KÆrmP_1,29.61 // वरणायास्तथा चास्या मध्ये वाराणसी पुरी । तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम् ॥ KÆrmP_1,29.62 // वाराणस्याः परं स्थानं न भूतं न भविष्यति । यत्र नारायणो देवो महादेवो दिवेश्वरः ॥ KÆrmP_1,29.63 // तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः । उपासते मां सततं देवदेवं पितामहम् ॥ KÆrmP_1,29.64 // महापातकिनो ये च ये तेभ्यः पापकृत्तमाः । वाराणसीं समासाद्य ते यान्ति परमां गतिम् ॥ KÆrmP_1,29.65 // तस्मान्मुमुक्षुर्नियतो वसेद् वै मरणान्तिकम् । वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ॥ KÆrmP_1,29.66 // किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः । ततो नैव चरेत् पापं कायेन मनसा गिरा ॥ KÆrmP_1,29.67 // एतद् रहस्यं वेदानां पुराणानां च सुव्रताः । अविमुक्ताश्रयं ज्ञानं न कश्चिद् वेत्ति तत्त्वतः ॥ KÆrmP_1,29.68 // देवतानामृषीणां च शृण्वतां परमेष्ठिनाम् । देव्यै देवेन कथितं सर्वपापविनाशनम् ॥ KÆrmP_1,29.69 // यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः । यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम् ॥ KÆrmP_1,29.70 // यैः समाराधितो रुद्रः पूर्वस्मिन्नेव जन्मनि । ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् ॥ KÆrmP_1,29.71 // कलिकल्मषसंभूता येषामुपहता मतिः । न तेषां वेदितुं शक्यं स्थानं तत् परमेष्ठिनः ॥ KÆrmP_1,29.72 // ये स्मरन्ति सदा कालं विन्दन्ति च पुरीमिमाम् । तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ KÆrmP_1,29.73 // यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः । नाशयेत् तानि सर्वाणि देवः कालतनुः शिवः ॥ KÆrmP_1,29.74 // आगच्छतामिदं स्थानं सेवितुं मोक्षकाङ्क्षिणाम् । मृतानां च पुनर्जनम् न भूयो भवसागरे ॥ KÆrmP_1,29.75 // तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः । योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः ॥ KÆrmP_1,29.76 // न वेदवचनात् पित्रोर्न चैव गुरुवादतः । मतिरुत्क्रमणीया स्यादविमुक्तगतिं प्रति ॥ KÆrmP_1,29.77 // सूत उवाच इत्येवमुक्त्वा भगवान् व्यासो वेदविदां वरः । सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह ॥ KÆrmP_1,29.78 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वंविभागे एकोनत्रिशो ऽध्यायः _____________________________________________________________ सूत उवाच स शिष्यैः संवृतो धीमान् गुरुर्द्वैपायनो मुनिः । जगाम विपुलं लिङ्गमोङ्कारं मुक्तिदायकम् ॥ KÆrmP_1,30.1 // तत्राभ्यर्च्य महादेवं शिष्यैः सह महामुनिः । प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम् ॥ KÆrmP_1,30.2 // इदं तद् विमलं लिङ्गमोङ्कारं नाम शोभनम् । अस्य स्मरणमात्रेण मुच्यते सर्वपातकैः ॥ KÆrmP_1,30.3 // एतत् परतरं ज्ञानं पञ्चयतनमुत्तमम् । सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम् ॥ KÆrmP_1,30.4 // अत्र साक्षान्महादेवः पञ्चायतनविग्रहः । रमते भगवान् रुद्रो जन्तूनामपवर्गदः ॥ KÆrmP_1,30.5 // यत् तत् पाशुपतं ज्ञानं पञ्चार्थमिति शब्द्यते । तदेतद् विमलं लिङ्गमोङ्कारे समवस्थितम् ॥ KÆrmP_1,30.6 // शान्त्यतीता तथा शान्तिर्विद्या चैव परा कला । प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम् ॥ KÆrmP_1,30.7 // पञ्चानामपि देवानां ब्रह्मादीनां सदाश्रयम् । ओङ्कारबोधकं लिङ्गं पञ्चायतनमुच्यते ॥ KÆrmP_1,30.8 // संस्मरेदैश्वरं लिङ्गं पञ्चायतनमव्ययम् । देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः ॥ KÆrmP_1,30.9 // अत्र देवर्षयः पूर्वं सिद्धा ब्रह्मर्षयस्तथा । उपास्य देवमीशानं प्राप्तवन्तः परं पदम् ॥ KÆrmP_1,30.10 // मत्स्योदर्यास्तटे पुण्यं स्थानं गुह्यतमं शुभम् । गोचर्ममात्रं विप्रेन्द्रा ओङ्कारेश्वरमुत्तमम् ॥ KÆrmP_1,30.11 // कृत्तिवासेश्वरं लिङ्गः मध्यमेश्वरमुत्तमम् । विश्वेश्वरं तथोङ्कारं कपर्देश्वरमेव च ॥ KÆrmP_1,30.12 // एतानि गुह्यलिङ्गानि वाराणस्यां द्विजोत्तमाः । न कश्चिदिह जानाति विना शंभोरनुग्रहात् ॥ KÆrmP_1,30.13 // एवमुक्त्वा ययौ कृष्णः पाराशर्यो महामुनिः । कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः ॥ KÆrmP_1,30.14 // समभ्यर्च्य तथा शिष्यैर्माहात्म्यं कृत्तिवाससः । कथयामास शिष्येभ्यो भगवान् ब्रह्मवित्तमः ॥ KÆrmP_1,30.15 // अस्मिन् स्थाने पुरा दैत्यो हस्ती भूत्वा भवान्तिकम् । ब्राह्मणान् हन्तुमायातो ये ऽत्र नित्यमुपासते ॥ KÆrmP_1,30.16 // तेषां लिङ्गान्महादेवः प्रादुरासीत् त्रिलोचनः । रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः ॥ KÆrmP_1,30.17 // हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः । वसस्तस्याकरोत् कृत्तिं कृत्तिवासेश्वरस्ततः ॥ KÆrmP_1,30.18 // अत्र सिद्धिं परां प्राप्ता मुनयो मुनिपुङ्गवाः । तेनैव च शरीरेण प्राप्तास्तत् परमं पदम् ॥ KÆrmP_1,30.19 // विद्या विद्येश्वरा रुद्राः शिवाये च प्रकीर्तिताः । कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः ॥ KÆrmP_1,30.20 // ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः । कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः ॥ KÆrmP_1,30.21 // जन्मान्तरसहस्त्रेण मोक्षो ऽन्यत्राप्यते न वा । एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते ॥ KÆrmP_1,30.22 // आलयः सर्वसिद्धानामेतत् स्थानं वदन्ति हि । गोपितं देवदेवेन महादेवेन शंभुना ॥ KÆrmP_1,30.23 // युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारागाः । उपासते महादेवं जपन्ति शतरुद्रियम् ॥ KÆrmP_1,30.24 // स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् । ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥ KÆrmP_1,30.25 // गायन्ति सिद्धाः किल गीतकानि ये वाराणस्यां निवसन्ति विप्राः । तेषामथैकेन भवेन मुक्तिर् ये कृत्तिवासं शरणं प्रपन्नाः ॥ KÆrmP_1,30.26 // संप्राप्य लोके जगतामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म । ध्याने समाधाय जपन्ति रुद्रं ध्यायन्ति चित्ते यतयो महेशम् ॥ KÆrmP_1,30.27 // आराधयन्ति प्रभुमीशितारं वाराणसीमध्यगता मुनिन्द्राः । यजन्ति यज्ञैरभिसंधिहीनाः स्तुवन्ति रुद्रं प्रणमन्ति शंभुम् ॥ KÆrmP_1,30.28 // नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुराणम् । स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् ॥ KÆrmP_1,30.29 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागेत्रिंशो ऽध्यायः _____________________________________________________________ सूत उवाच samÃbhëya मुनीन् धीमान् देवदेवस्य शूलिनः । जगाम लिङ्गं तद् द्रष्टुं कपर्देश्वरमव्ययम् ॥ KÆrmP_1,31.1 // स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन् द्विजाः । पिशाचमोचने तीर्थे पूजयामास शूलिनम् ॥ KÆrmP_1,31.2 // तत्राश्चर्यमपश्यंस्ते मुनयो गुरुणा सह । मेनिरे क्षेत्रमाहात्म्यं प्रणेमुर्गिरिशं हरम् ॥ KÆrmP_1,31.3 // कश्चिदभ्याजगामेदं शार्दूलो घोररूपधृक् । मृगीमेकां भक्षयितुं कपर्देश्वरमुत्तमम् ॥ KÆrmP_1,31.4 // तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् । धावमाना सुसंभ्रान्ता व्याघ्रस्य वशमागता ॥ KÆrmP_1,31.5 // तां विदार्य नखैस्तीक्ष्णैः शार्दूलः सुमहाबलः । जगाम चान्यं विजनं देशं दृष्ट्वा मुनीश्वरान् ॥ KÆrmP_1,31.6 // मृतमात्रा च सा बाला कपर्देशाग्रतो मृगी । अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा ॥ KÆrmP_1,31.7 // त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कितमूर्धजा । v­«ÃdhirƬhà पुरुषैस्तादृशैरेव संवृता ॥ KÆrmP_1,31.8 // पुष्पवृष्टिं विमुञ्चिन्ति खेचरास्तस्य मूर्धनि । गणेश्वरः स्वयं भूत्वा न दृष्टस्तत्क्षणात् ततः ॥ KÆrmP_1,31.9 // दृष्ट्वैतदाश्चर्यवरं जैमिनिप्रमुखा द्विजाः । कपर्देश्वरमाहात्म्यं पप्रच्छुर्गुरुमच्युतम् ॥ KÆrmP_1,31.10 // तेषां प्रोवाच भगवान् देवाग्रे चोपविश्य सः । कपर्देशस्य माहात्म्यं प्रणम्य वृषभध्वजम् ॥ KÆrmP_1,31.11 // इदं देवस्य तल्लिङ्गं कपर्दोश्वरमुत्तमम् । स्मृत्वैवाशेषपापौघं क्षिप्रमस्य विमुञ्चति ॥ KÆrmP_1,31.12 // कामक्रोधादयो दोषा वाराणसीनिवासिनाम् । विघ्नाः सर्वे विनश्यन्ति कपर्देश्वरपूजनात् ॥ KÆrmP_1,31.13 // तस्मात् सदैव द्रष्टव्यं कपर्देश्वरमुत्तमम् । पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैः स्तवैः ॥ KÆrmP_1,31.14 // ध्यायतामत्र नियतं योगिनां शान्तचेतसाम् । जायते योगसंसिद्धिः सा षण्मासे न संशयः ॥ KÆrmP_1,31.15 // ब्रह्महत्यादयः पापा विनश्यन्त्यस्य पूजनात् । पिशाचमोचने कुण्डे स्नातस्यात्र समीपतः ॥ KÆrmP_1,31.16 // अस्मिन् क्षेत्रे पुरा विप्रास्तपस्वी शंसितव्रतः । शङ्कुकर्ण इति ख्यातः पूजयामास शङ्करम् । जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम् ॥ KÆrmP_1,31.17 // पुष्पधूपादिभिः स्तोत्रैर्नमस्कारैः प्रदक्षिणैः । उवास तत्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम ॥ KÆrmP_1,31.18 // कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् । अस्थिचर्मपिनद्धाङ्गं निः श्वसन्तं मुहुर्मुहुः ॥ KÆrmP_1,31.19 // तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः । प्रोवाच को भवान् कस्माद् देशाद् देशमिमंश्रितः ॥ KÆrmP_1,31.20 // तस्मै पिशाचः क्षुधया pŬyamÃno ऽब्रवीद् वचः । पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः । पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः ॥ KÆrmP_1,31.21 // न पूजिता मया देवा गावो ऽप्यतिथयस्तथा । न कदाचित् कृतं पुण्यमल्पं वा स्वल्पमेव वा ॥ KÆrmP_1,31.22 // एकदा भगवान् देवो गोवृषेश्वरवाहनः । विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टे नमस्कृतः ॥ KÆrmP_1,31.23 // तदाचिरेण कालेन पञ्चत्वमहमागतः । न दृष्टं नन्मया घोरं यमस्य वदनं मुने ॥ KÆrmP_1,31.24 // ईदृशीं योनिमापन्नः पैशाचीं क्षुधयान्वितः । पिपासयाधुनाक्रान्तो न जानामि हिताहितम् ॥ KÆrmP_1,31.25 // यदि कञ्चित् समुद्धर्तुमुपायं पश्यसि प्रभो । कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः ॥ KÆrmP_1,31.26 // इत्युक्तः शङ्कुकर्णो ऽथ पिशाचमिदमब्रवीत् । त्वादृशो न हि लोके ऽस्मिन् विद्यते पुण्यकृत्तमः ॥ KÆrmP_1,31.27 // यत् त्वया भगवान् पूर्वं दृष्टो विश्वेश्वरः शिवः । संस्पृष्टो वन्दितो भूयः को ऽन्यस्त्वत्सदृशो भुवि ॥ KÆrmP_1,31.28 // तेन कर्मविपाकेन देशमेतं समागतः । स्नानं कुरुष्व शीघ्रं त्वमस्मिन् कुण्डे समाहितः । येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि ॥ KÆrmP_1,31.29 // स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रम् । स्मृत्वा कपर्देश्वरमीशितारं चक्रे समाधाय मनो ऽवगाहम् ॥ KÆrmP_1,31.30 // tadÃvagìho मुनिसंनिधाने ममार दिव्याभरणोपपन्नः । अदृश्यतार्कप्रतिमे विमाने शशाङ्कचिह्नाङ्कितचारुमौलिः ॥ KÆrmP_1,31.31 // विभाति रुद्रैरभितो दिवस्थैः समावृतो योगिभैरप्रमेयैः । सबालखिल्यादिभिरेष देवो यथोदये भानुरशेषदेवः ॥ KÆrmP_1,31.32 // स्तुवन्ति सिद्धा दिवि देवसङ्घा नृत्यन्ति दिव्याप्सरसो ऽभिरामाः । मुञ्चन्ति वृष्टिं कुसुमाम्बुमिश्रां गन्धर्वविद्याधरकिंनराद्याः ॥ KÆrmP_1,31.33 // संस्तूयमानो ऽथ मुनीन्द्रसङ्घै- रवाप्य बोधं भगवात्प्रसादात् । समाविशन्मण्डलमेतदग्र्यं त्रयीमयं यत्र विभाति रुद्रः ॥ KÆrmP_1,31.34 // दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम् । विचिन्त्य रुद्रं कविमेकमग्निं प्रणम्य तुष्टाव कपर्दिनं तम् ॥ KÆrmP_1,31.35 // शङ्कुकर्ण उवाच कपर्दिनं त्वां परतः परस्ताद् गोप्तारमेकं पुरुषं पुराणम् । व्रजामि योगेश्वरमीशितार- मादित्यमग्निं kapilÃdhirƬham // KÆrmP_1,31.36 // त्वां ब्रह्मपारं हृदि सन्निविष्टं हिरण्मयं योगिनमादिमन्तम् । व्रजामि रुद्रं शरणं दिवस्थं महामुनिं ब्रह्ममयं पवित्रम् ॥ KÆrmP_1,31.37 // सहस्त्रपादाक्षिशिरो ऽभियुक्तं सहस्त्रबाहुं नमसः परस्तात् । त्वां ब्रहामपारं प्रणमामि शंभुं हिरण्यगर्भाधिपतिं त्रिनेत्रम् ॥ KÆrmP_1,31.38 // यतः प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन । तं ब्रह्मपारं भगवन्तमीशं प्रणम्य नित्यं शरणं प्रपद्ये ॥ KÆrmP_1,31.39 // अलिङ्गमालोकविहीनरूपं स्वयंप्रभं चित्पतिमेकरुद्रम् । तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतो ऽन्यदस्ति ॥ KÆrmP_1,31.40 // यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमार्थभूताः । पश्यन्ति देवं प्रणतो ऽस्मि नित्यं तं ब्रह्मपारं भवतः स्वरूपम् ॥ KÆrmP_1,31.41 // न यत्र नामादिविशेषकॢप्ति- r न संदृशे तिष्ठति यत्स्वरूपम् । तं ब्रह्मपारं प्रणतो ऽस्मि नित्यं स्वयंभुवं त्वां शरणं प्रपद्ये ॥ KÆrmP_1,31.42 // यद् वेदवादाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् । पश्यन्त्यनेकं भवतः स्वरूपं सब्रह्मपारं प्रणतो ऽस्मि नित्यम् ॥ KÆrmP_1,31.43 // यतः प्रधानं पुरुषः पुराणो विवर्तते यं प्रणमन्ति देवाः । नमामि तं ज्योतिषि संनिविष्टं कालं बृहन्तं भवतः स्वरूपम् ॥ KÆrmP_1,31.44 // व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुरारिम् । शिवं प्रपद्ये हरमिन्दुमौलिं पिनाकिनं त्वां शरणं व्रजामि ॥ KÆrmP_1,31.45 // स्तुत्वैवं शङ्कुकर्णो ऽसौ भगवन्तं कपर्दिनम् । पपात दण्डवद् भूमौ प्रोच्चरन् प्रणवं परम् ॥ KÆrmP_1,31.46 // तत्क्षणात् परमं लिङ्गं प्रादुर्भूतं शिवात्मकम् । ज्ञानमानन्दमद्वैतं कोटिकालाग्निसन्निभम् ॥ KÆrmP_1,31.47 // शङ्कुकर्णो ऽथ मुक्तात्मा तदात्मा सर्वगो ऽमलः । निलिल्ये विमले लिङ्गे तद्भुतमिवाभवत् ॥ KÆrmP_1,31.48 // एतद् रहस्यमाख्यातं माहात्म्यं वः कपर्दिनः । न कश्चिद् वेत्ति तमसा विद्वानप्यत्र मुह्यति ॥ KÆrmP_1,31.49 // य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीम् । भक्तः पापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ॥ KÆrmP_1,31.50 // पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् । प्रातर्मध्याह्नसमये स योगं प्राप्नुयात् परम् ॥ KÆrmP_1,31.51 // इहैव नित्यं वत्स्यामो देवदेवं कपर्दिनम् । द्रक्ष्यामः सततं देवं पूजयामो ऽथ शूलिनम् ॥ KÆrmP_1,31.52 // इत्युक्त्वा भगवान् व्यासः शिष्यैः सह महामुनिः । उवास तत्र युक्तात्मा पूजयन् वै कपर्दिनम् ॥ KÆrmP_1,31.53 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकत्रिशोध्यायः _____________________________________________________________ सूत उवाच उषित्वा तत्र भगवान् कपर्देशान्तिके पुनः । द्रष्टुं ययौ मध्यमेशं बहुवर्षगणान् प्रभुः ॥ KÆrmP_1,32.1 // तत्र मन्दाकिनीं पुण्यामृषिसङ्गनिषेविताम् । नदीं विमलपानीयां दृष्ट्वा हृष्टो ऽभवन्मुनिः ॥ KÆrmP_1,32.2 // स तामन्वीक्ष्य मुनिभिः सह द्वैपायनः प्रभुः । चकार भावपूतात्मा स्नानं स्नानविधानवित् ॥ KÆrmP_1,32.3 // संतर्प्य विधिवद् देवानृषीन् पितृगणांस्तथा । पूजयामास लोकादिं पुष्पैर्नानाविधैर्भवम् ॥ KÆrmP_1,32.4 // प्रविश्य शिष्यप्रवरैः सार्धं सत्यवतीसुतः । मध्यमेश्वरमीशानमर्चयामास शूलिनम् ॥ KÆrmP_1,32.5 // ततः पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः । द्रष्टुं समागता रुद्रं मध्यमेश्वरमीश्वरम् ॥ KÆrmP_1,32.6 // ओङ्कारासक्तमनसो वेदाध्ययनतत्पराः । जटिला मुण्डिताश्चापि शुक्लयज्ञोपवीतिनः ॥ KÆrmP_1,32.7 // कौपीनवसनाः केचिदपरे चाप्यवाससः । ब्रह्मचर्यरताः शान्ता वेदान्तज्ञानतत्पराः ॥ KÆrmP_1,32.8 // दृष्ट्वा द्वैपायनं विप्राः शिष्यैः परिवृतं मुनिम् । पूजयित्वा यथान्यायमिदं वचनमब्रुवन् ॥ KÆrmP_1,32.9 // को भवान् कुत आयातः सह शिष्यैर्महामुने । प्रोचुः पैलादयः शिष्यास्तानृषीन् ब्रह्मभावितान् ॥ KÆrmP_1,32.10 // अयं सत्यवतीसूनुः कृष्णद्वैपायनो मुनिः । व्यासः स्वयं हृषीकेशो येन वेदाः पृथक् कृताः ॥ KÆrmP_1,32.11 // यस्य देवो महादेवः साक्षादेव पिनाकधृक् । अंशांशेनाभवत् पुत्रो नाम्ना शुक इति प्रभुः ॥ KÆrmP_1,32.12 // यः स साक्षान्महादेवं सर्वभावेन शङ्करम् । प्रपन्नः परया भक्त्या यस्य तज्ज्ञानमैश्वरम् ॥ KÆrmP_1,32.13 // ततः पाशुपताः सर्वे हृष्टसर्वतनूरुहाः । नेमुरव्यग्रमनसः प्रोचुः सत्यवतीसुतम् ॥ KÆrmP_1,32.14 // भगवन् भवता ज्ञातं विज्ञानं परमेष्ठिनः । प्रिसादाद् देवदेवस्य यत् तन्माहेश्वरं परम् ॥ KÆrmP_1,32.15 // तद्वदास्माकमव्यक्तं रहस्यं गुह्यमुत्तमम् । क्षिप्रं पश्येम तं देवं श्रुत्वा भगवतो मुखात् ॥ KÆrmP_1,32.16 // विसर्जयित्वा tächi«yÃn सुमन्तुप्रमुखांस्ततः । प्रोवाच तत्परं ज्ञानं योगिभ्यो योगवित्तमः ॥ KÆrmP_1,32.17 // तत्क्षणादेव विमलं संभूतं ज्योतिरुत्तमम् । लीनास्तत्रैव ते विप्राः क्षणादन्तरधीयत ॥ KÆrmP_1,32.18 // ततः शिष्यान् समाहूय भगवान् ब्रह्मवित्तमः । प्रोवाच मध्यमेशस्य माहात्म्यं पैलपूर्वकान् ॥ KÆrmP_1,32.19 // अस्मिन् स्थाने स्वयं देवो देव्या सह महेश्वरः । रमते भगवान् नित्यं रुद्रैश्च परिवारितः ॥ KÆrmP_1,32.20 // अत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः । उवास वत्सरं कृष्णः सदा पाशुपतैर्वृतः ॥ KÆrmP_1,32.21 // भस्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः । आराधयन् हरिः शंभुं कृत्वा पाशुपतं व्रतम् ॥ KÆrmP_1,32.22 // तस्य ते बहवः शिष्या ब्रह्मचर्यपरायणाः । लब्ध्वा तद्वचनाज्ज्ञानं दृष्टवन्तो महेश्वरम् ॥ KÆrmP_1,32.23 // तस्य देवो महादेवः प्रत्यक्षं नीललोहितः । ददौ कृष्णास्य भगवान वरदो वरमुत्तमम् ॥ KÆrmP_1,32.24 // yer'cayi«yanti गोविन्दं मद्भक्ता विधिपूर्वकम् । तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मय ॥ KÆrmP_1,32.25 // namasyor'cayitavyaÓca ध्यातव्यो मत्परैर्जनैः । भविष्यसि न संदेहो मत्प्रसादाद् द्विजातिभिः ॥ KÆrmP_1,32.26 // ये ऽत्र द्रक्ष्यन्ति देवेशं स्नात्वा रुद्रं पिनाकिनम् । ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति ॥ KÆrmP_1,32.27 // प्राणांस्त्यजन्ति ये मर्त्याः पापकर्मरता अपि । ते यान्ति तत् परं स्थानं नात्र कार्या विचारणा ॥ KÆrmP_1,32.28 // धन्यास्तु खलु ते विप्रा मन्दाकिन्यां कृतोदकाः । अर्चयन्ति महादेवं मध्यमेश्वरमीश्वरम् ॥ KÆrmP_1,32.29 // स्नानं दानं तपः श्राद्धं पिण्डनिर्वपणं त्विह । एकैकशः कृतं विप्राः पुनात्यासप्तमं कुलम् ॥ KÆrmP_1,32.30 // संनिहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे । यत् फलं लभते मर्त्यस्तस्माद् दशगुणं त्विह ॥ KÆrmP_1,32.31 // एवमुक्त्वा महायोगी मध्यमेशान्ति के प्रभुः । उवास सुचिरं कालं पूजयन् वै महेश्वरम् ॥ KÆrmP_1,32.32 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वात्रिंशो ऽध्यायः _____________________________________________________________ सूत उवाच ततः सर्वाणि गुह्यानि तीर्थान्यायतनानि च । जगाम भगवान् व्यासो जैमिनिप्रमुखैर्वृतः ॥ KÆrmP_1,33.1 // प्रयागं परमं तीर्थं प्रयागादधिकं शुभम् । विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम् ॥ KÆrmP_1,33.2 // आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम् । स्वर्नोलं च महातीर्थं गौरीतीर्थमनुत्तमम् ॥ KÆrmP_1,33.3 // प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च । जम्बुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम् ॥ KÆrmP_1,33.4 // गयातीर्थं महातीर्थं तीर्थं चैव महानदी । नारायणं परं तीर्थं वायुतीर्थमनुत्तमम् ॥ KÆrmP_1,33.5 // ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम् । यमतीर्थं महापुण्यं तीर्थं संवर्तकं शुभम् ॥ KÆrmP_1,33.6 // अग्नितीर्थं द्विजश्रेष्ठाः कलशेश्वरमुत्तमम् । नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ॥ KÆrmP_1,33.7 // पर्वताख्यं महागुह्यं मणिकर्णमनुत्तमम् । घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ॥ KÆrmP_1,33.8 // गङ्गातीर्थं तु देवेशं ययातेस्तीर्थमुत्तमम् । कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ॥ KÆrmP_1,33.9 // अत्र लिङ्गं पुरानीय ब्रह्मा स्नातुं यदा गतः । तदानीं स्थापयामास विष्णुस्तल्लिङ्गमैश्वरम् ॥ KÆrmP_1,33.10 // ततः स्नात्वा समागत्य ब्रह्मा प्रोवाच तं हरिम् । मयानीतमिदं लिङ्गं कस्मात् स्थापितवानसि ॥ KÆrmP_1,33.11 // तमाह विष्णुस्त्वत्तो ऽपि रुद्रे भक्तिर्दृढा मम । तस्मात् प्रतिष्ठितं लिङ्गंनाम्ना तव भविष्यति ॥ KÆrmP_1,33.12 // भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवम् । गन्धर्वतीर्थं परमं वाह्नेयं तीर्थमुत्तमम् ॥ KÆrmP_1,33.13 // दौर्वासिकं व्योमतीर्थं चन्द्रतीर्थं द्विजोत्तमाः । चित्राङ्गदेश्वरं पुण्यं पुण्यं विद्याधरेश्वरम् ॥ KÆrmP_1,33.14 // केदारतीर्थमुग्राख्यं कालञ्जरमनुत्तमम् । सारस्वतं प्रभासं च भद्रकर्णं ह्रदं शुभम् ॥ KÆrmP_1,33.15 // लौकिकाख्यं महातीर्थं तीर्थं चैव वृषध्वजम् । हिरण्यगर्भं गोप्रेक्ष्यं तीर्थं चैव वृषध्वजम् ॥ KÆrmP_1,33.16 // उपशान्तं शिवं चैव व्याघ्रेश्वरमनुत्तमम् । त्रिलोचनं महातीर्थं लोलार्कं चोत्तराह्वयम् ॥ KÆrmP_1,33.17 // कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम् । शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम् ॥ KÆrmP_1,33.18 // एवमादीनि तीर्थानि प्राधान्यात् कथितानि तु । न शक्यं विस्तराद् वक्तुं तीर्थसंख्या द्विजात्तमाः ॥ KÆrmP_1,33.19 // तेषु सर्वेषु तीर्थेषु स्नात्वाभ्यर्च्य पिनाकिनम् । उपोष्य तत्र तत्रासौ पाराशर्यो महामुनिः ॥ KÆrmP_1,33.20 // तर्पयित्वा पितॄन् देवान् कृत्वा पिण्डप्रिदानकम् । जगाम पुनरेवापि यत्र विश्वेश्वरः शिवः ॥ KÆrmP_1,33.21 // स्नात्वाभ्यर्च्य परं लिङ्गं शिष्यैः सह महामुनिः । उवाच शिष्यान् धर्मात्मा स्वान् देशान् गन्तुमर्हथा ॥ KÆrmP_1,33.22 // ते प्रणम्य महात्मानं जग्मुः पैलादयो द्विजाः । वासं च तत्र नियतो वाराणस्यां चकार सः ॥ KÆrmP_1,33.23 // शान्तो दान्तस्त्रिषवणंस्नात्वाभ्यर्च्य पिनाकिनम् । भैक्षाहारो विशुद्धात्मा ब्रह्मचर्यपरायणः ॥ KÆrmP_1,33.24 // कदाचिद् वसता तत्र व्यासेनामिततेजसा । भ्रममाणेन भिक्षा तु नैव लब्धा द्विजोत्तमाः ॥ KÆrmP_1,33.25 // ततः क्रोधावृततनुर्नराणामिह वासिनाम् । विघ्नं सृजामि सर्वेषां येन सिद्धिर्विहीयते ॥ KÆrmP_1,33.26 // तत्क्षणे सा महादेवी शङ्करार्धशरीरिणी । प्रादुरासीत् स्वयं प्रीत्या वेषं कृत्वा तु मानुषम् ॥ KÆrmP_1,33.27 // भो भो व्यास महाबुद्धे शप्तव्या भवता न हि । गृहाण भिक्षां मत्तस्त्वमुक्त्वैवं प्रददौ शिवा ॥ KÆrmP_1,33.28 // उवाच च महादेवी क्रोधनस्त्वं भवान् यतः । इह क्षेत्रे न वस्तव्यं कृतघ्नो ऽसि त्वया सदा ॥ KÆrmP_1,33.29 // एवमुक्तः स भगवान् ध्यानाज्ज्ञात्वा परां शिवाम् । उवाच प्रणतो भूत्वा स्तुत्वा च प्रवरैः स्तवैः ॥ KÆrmP_1,33.30 // caturdaÓyÃmathëÂamyÃæ प्रवेशं देहि शाङ्करि । एवमस्त्वित्यनुज्ञाय देवी चान्तरधीयत ॥ KÆrmP_1,33.31 // एवं स भगवान् व्यासो महायोगी पुरातनः । ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्याथ पार्श्वतः ॥ KÆrmP_1,33.32 // एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं सेवन्ति पण्डिताः । तस्मात् सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ॥ KÆrmP_1,33.33 // सूत उवाच यः पठेदविमुक्तस्य माहात्म्यं शृणुयादपि । श्रावयेद् वा द्विजान् शान्तान् सो ऽपियातिपराङ्गतिम् ॥ KÆrmP_1,33.34 // श्राद्धे वा दैविके कार्ये रात्रावहनि वा द्विजाः । नदीनां चैव तीरेषु देवतायतनेषु च ॥ KÆrmP_1,33.35 // स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः । जपेदीशं नमस्कृत्य स याति परमां गतिम् ॥ KÆrmP_1,33.36 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रयस्त्रिशो ऽध्यायः _____________________________________________________________ ऋषय ऊचुः माहात्म्यमविमुक्तस्य यथावत् तदुदीरितम् । इदानीं तु प्रयागस्य माहात्म्यं ब्रूहि सुव्रत ॥ KÆrmP_1,34.1 // यानि तीर्थानि तत्रैव विश्रुतानि महान्ति वै । इदानीं कथयास्माकं सूत सर्वार्थविद् भवान् ॥ KÆrmP_1,34.2 // सूत उवाच शृणुध्वमृषयः सर्वे विस्तरेण ब्रवीमि वः । प्रयागस्य च माहात्म्यं यत्र देवः पितामहः ॥ KÆrmP_1,34.3 // मार्कण्डेयेन कथितं कौन्तेयाय महात्मने । यथा युधिष्ठिरायैतत् तद्वक्ष्ये भवतामहम् ॥ KÆrmP_1,34.4 // निहत्य कौरवान सर्वान् भ्रातृभिः सह पार्थिवः । शोकेन महाताविष्टा मुमोह स युधिष्ठिरः ॥ KÆrmP_1,34.5 // अचिरेणाथ कालेन मार्कण्डेयो महातपाः । संप्राप्तो हास्तिनपुरं राजद्वारे स तिष्ठति ॥ KÆrmP_1,34.6 // द्वारपालो ऽपि तं दृष्ट्वा राज्ञः कथितवान् द्रुतम् । मार्कण्डेयो द्रष्टुमिच्छंस्त्वामास्ते द्वार्यसौ मुनिः ॥ KÆrmP_1,34.7 // त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परम् । स्वागतं ते महाप्राज्ञ स्वागतं ते महामुने ॥ KÆrmP_1,34.8 // अद्य मे सफलं जन्म अद्य मे तारितं कुलम् । अद्य मे पितरस्तुष्टास्त्वयि तुष्टे महामुने ॥ KÆrmP_1,34.9 // सिंहासनमुपस्थाप्य पादशौचार्चनादिभिः । युधिष्ठिरो महात्मेति पूजयामास तं मुनिम् ॥ KÆrmP_1,34.10 // मार्कण्डेयस्ततस्तुष्टः प्रोवाच स युधिष्ठिरम् । किमर्थं मुह्यसे विद्वन् सर्वं ज्ञात्वाहमागतः ॥ KÆrmP_1,34.11 // ततो युधिष्ठिरो राजा प्रणम्याह महामुनिम् । कथय त्वं समासेन येन मुच्येत किल्बिषैः ॥ KÆrmP_1,34.12 // निहता वहवो युद्धे पुंसो निरपराधिनः । अस्माभिः कौरवैः सार्धं प्रसङ्गान्मुनिपुङ्गव ॥ KÆrmP_1,34.13 // येन हिंसासमुद्भूताज्जन्मान्तरकृतादपि । मुच्यते पातकादस्मात् तद् भवान् वक्तुमर्हति ॥ KÆrmP_1,34.14 // मार्कण्डेय उवाच शृणु राजन् महाभाग यन्मां पृच्छसि भारत् । प्रयागगमनं श्रेष्ठं नराणां पापनाशनम् ॥ KÆrmP_1,34.15 // तत्र देवो महादेवो रुद्रो विश्वामरेश्वरः । समास्ते भगवान् ब्रह्मा स्वयंभूरपि दैवदैः ॥ KÆrmP_1,34.16 // युधिष्ठिर उवाच भगवञ्च्छ्रोतुमिच्छामि प्रयागगमने फलम् । मृतानां का गतिस्तत्र स्नातानामपि किं फलम् ॥ KÆrmP_1,34.17 // ये वसन्ति प्रयागे तु ब्रूहि तेषां तु किं फलम् । भवता विदितं ह्येतत् तन्मे ब्रूहि नमो ऽस्तु ते ॥ KÆrmP_1,34.18 // मार्कण्डेय उवाच कथयिष्यामि ते वत्स या चेष्टा यच्च तत्फलम् । पुरा महर्षिभिः सम्यक् कथ्यमानं मया श्रुतम् ॥ KÆrmP_1,34.19 // एतत् प्रजापतिक्षेत्रं त्रिषु लोकेषु विश्रुतम् । अत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः ॥ KÆrmP_1,34.20 // तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः । बहून्यन्यानि तीर्थानि सर्वपापापहानि तु ॥ KÆrmP_1,34.21 // कथितुं नेह शक्नोमि बहुवर्षशतैरपि । संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्तनम् ॥ KÆrmP_1,34.22 // षष्टिर्धनुः सहस्त्राणि यानि रक्षन्ति जाह्नवीम् । यमुनां रक्षति सदा सविता सप्तवाहनः ॥ KÆrmP_1,34.23 // प्रयागे तु विशेषेण स्वयं वसति वासवः । मण्डलं रक्षति हरिः सर्वदेवैश्च सम्मितम् ॥ KÆrmP_1,34.24 // न्यग्रोधं रक्षते नित्यं शूलपाणिर्महेश्वरः । स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥ KÆrmP_1,34.25 // स्वकर्मणावृतो लोको नैव गच्छति तत्पदम् । स्वल्पं स्वल्पतरं पापं यदा तस्य नराधिप । प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् ॥ KÆrmP_1,34.26 // दर्शनात् तस्य तीर्थस्य नाम संकीर्तनादपि । मुत्तिकालम्भनाद् वापि नरः पापात् प्रमुच्यते ॥ KÆrmP_1,34.27 // पञ्च कुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी । प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात् ॥ KÆrmP_1,34.28 // योजनानां सहस्त्रेषु गङ्गां यः स्मरते नरः । अपि दुष्कृतकर्मासौ लभते परमां गतिम् ॥ KÆrmP_1,34.29 // कीर्तनान्मुच्यते पापाद् दृष्ट्वा भद्राणि पश्यति । तथोपस्पृश्य राजेन्द्र स्वर्गलोके महीयते ॥ KÆrmP_1,34.30 // व्याधितो यदि वा दीनः क्रूद्धो वापि भवेन्नरः । गङ्गायमुनमासाद्य त्यजेत् प्राणान् प्रयत्नतः ॥ KÆrmP_1,34.31 // dÅptakäcanavarïÃbhairvimÃnairbhÃnuvarïibhi÷ / ईप्सितांल्लभते कामान् वदन्ति मुनिपुङ्गवाः ॥ KÆrmP_1,34.32 // सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः । वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणः ॥ KÆrmP_1,34.33 // गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते । यावन्न स्मरते जन्म तापत् स्वर्गे महीयते ॥ KÆrmP_1,34.34 // तस्मात् स्वर्गात् परिभ्रष्टः क्षीणकर्मा नरोत्तम । हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ॥ KÆrmP_1,34.35 // तदेव स्मरते तीर्थं स्मरणात् तत्र गच्छति । देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ॥ KÆrmP_1,34.36 // प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् । ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुङ्गवाः ॥ KÆrmP_1,34.37 // सर्वकामफला वृक्षा मही यत्र हिरण्मयी । ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति ॥ KÆrmP_1,34.38 // स्त्रीसहस्त्राकुले रम्ये मन्दाकिन्यास्तटे शुभे । मोदते मुनिभिः सार्धं स्वकृतेनेह कर्मणा ॥ KÆrmP_1,34.39 // सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः । ततः स्वर्गात् परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥ KÆrmP_1,34.40 // ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः । गुणवान् वित्तसंपन्नो भवतीह न संशयः । कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः ॥ KÆrmP_1,34.41 // गङ्गायमुनयोर्मध्ये यस्तु ग्रामं प्रतीच्छति । सुवर्णमथ मुक्तां वा तथैवान्यान् प्रतिग्रहान् ॥ KÆrmP_1,34.42 // स्वकार्ये पितृकार्ये वा देवताभ्यर्चने ऽपि वा । निष्फलं तस्य तत् तीर्थं यावत् तत्फलमश्नुते ॥ KÆrmP_1,34.43 // अतस्तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च । निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् ॥ KÆrmP_1,34.44 // कपिलां पाटलावर्णां यस्तु धेनुं प्रयच्छति । स्वर्णशृङ्गीं रौप्यखुरां चैलकण्ठां पयस्विनीम् ॥ KÆrmP_1,34.45 // यावद् रोमाणि तस्या वै सन्ति गात्रेषु सत्तम । तावद् वर्षसहस्त्राणि रुद्रलोके महीयते ॥ KÆrmP_1,34.46 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुस्त्रिशो ऽध्यायः _____________________________________________________________ मार्कण्डेय उवाच कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् । आर्षेण तु विधानेन यथा दृष्टं यथा श्रुतम् ॥ KÆrmP_1,35.1 // प्रयागतीर्थयात्रार्थो यः प्रयाति नरः क्वचित् । बलीवर्दं samÃrƬha÷ शृणु तस्यापि यत्फलम् ॥ KÆrmP_1,35.2 // नरके वसते घोरे समाः कल्पशतायुतम् । ततो निवर्तते घोरो गवां क्रोधो हि दारुणः । सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः ॥ KÆrmP_1,35.3 // यस्तु पुत्रांस्तथा बालान् स्नापयेत् पाययेत् तथा । यथात्मना तथा सर्वान् दानं विप्रेषु दापयेत् ॥ KÆrmP_1,35.4 // ऐश्वर्याल्लोभमोहाद् वा गच्छेद् यानेन यो नरः । निष्फलं तस्य तत् तीर्थं तसमाद्यानं विवर्जयेत् ॥ KÆrmP_1,35.5 // गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति । आर्षेण तु विवाहेन यथा विभवविस्तरम् ॥ KÆrmP_1,35.6 // न स पश्यति तं घोरं नरकं तेन कर्मणा । उत्तरान् स कुरून् गत्वा मोदते कालमक्षयम् ॥ KÆrmP_1,35.7 // वटमूलं समाश्रित्य यस्तु प्राणान् परित्यजेत् । सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ॥ KÆrmP_1,35.8 // तत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः । लोकपालाश्च सिद्धाश्च पितरो लोकसंमताः ॥ KÆrmP_1,35.9 // सनत्कुमारप्रमुखास्तथा ब्रह्मर्षयो ऽपरे । नागाः सुपार्णाः सिद्धाश्च तथा नित्यं समासते । हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥ KÆrmP_1,35.10 // गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ॥ KÆrmP_1,35.11 // तत्राभिषेकं यः कुर्यात् संगमे संशितव्रतः । तुल्यं फलवाप्नोति राजसूयाश्वमेधयोः ॥ KÆrmP_1,35.12 // न मातृवचनात् तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागगामनं प्रति ॥ KÆrmP_1,35.13 // दश तीर्थ सहस्त्राणि षष्टिकोट्यस्तथापरे । तेषां सान्निध्यमत्रैव तीर्थानां कुरुनन्दन ॥ KÆrmP_1,35.14 // या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः । सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे ॥ KÆrmP_1,35.15 // न ते जीवन्ति लोके ऽस्मिन् यत्र तत्र युधिष्ठिर । ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥ KÆrmP_1,35.16 // एवं दृष्ट्वा तु तत् तीर्थं प्रयागं परमं पदम् । मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ KÆrmP_1,35.17 // कम्बलाश्वतरौ नागौ यमुनादक्षिणे तटे । तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥ KÆrmP_1,35.18 // तत्र गत्वा नरः स्थानं महादेवस्य धीमतः । आत्मानं तारयेत् पूर्वं दशातीतान् दशापरान् ॥ KÆrmP_1,35.19 // कृत्वाभिषेकं तु नरः सो ऽश्वमेधफलं लभेत् । स्वर्गलोकमवाप्नोति यावदाहूतसंप्लवम् ॥ KÆrmP_1,35.20 // पूर्वपार्श्वे तु गङ्गायास्त्रैलोक्यख्यातिमान् नृप । अवचः सर्वसामुद्रः प्रतिष्ठानं च विश्रुतम् ॥ KÆrmP_1,35.21 // ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति । सर्वपापविशुद्धात्मा सो ऽश्वमेधफलं लभेत् ॥ KÆrmP_1,35.22 // उत्तरेण प्रतिष्ठानं भागीरथ्यास्तु सव्यतः । हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ KÆrmP_1,35.23 // अश्वमेधफलं तत्र स्मृतमात्रात् तु जायते । यावच्चन्द्रश्च सूर्यश्च तावत् स्वर्गे महीयते ॥ KÆrmP_1,35.24 // उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे । परित्यजतियः प्राणान् शृणु तस्यापि यत् फलम् ॥ KÆrmP_1,35.25 // षष्टिवर्षसहस्त्राणि षष्टिवर्षशतानि च । आस्ते स पितृभिः सार्धं स्वर्गलोके नराधिप ॥ KÆrmP_1,35.26 // अथं संध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः । नरः शुचिरुपासीत ब्रह्मलोकमवाप्नुयात् ॥ KÆrmP_1,35.27 // कोटितीर्थं समाश्रित्य यस्तु प्राणान् परित्यजेत् । कोटिवर्षसहस्त्राणि स्वर्गलोके महीयते ॥ KÆrmP_1,35.28 // यत्र गङ्गा महाभागा बहुतीर्थतपोवना । सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ॥ KÆrmP_1,35.29 // क्षितौ तारयते मर्त्यान् नागांस्तारयते ऽप्यधः । दिवि तारयते देवांस्तेन त्रिपथगा स्मृता ॥ KÆrmP_1,35.30 // यावदस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य तु । तावद् वर्षसहस्त्राणि स्वर्गलोके महीयते ॥ KÆrmP_1,35.31 // तीर्थानां परमं तीर्थं नदीनां परमा नदी । मोक्षदा सर्वभूतानां महापातकिनामपि ॥ KÆrmP_1,35.32 // सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे ॥ KÆrmP_1,35.33 // सर्वेषामे भूतानां पापोपहतचेतसाम् । गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥ KÆrmP_1,35.34 // पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् । माहेश्वरात् परिभ्रष्टा सर्वपापहरा शुभा ॥ KÆrmP_1,35.35 // कृते युगे तु तीर्थानि त्रेतायां पुष्करं परम् । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां विशिष्यते ॥ KÆrmP_1,35.36 // गङ्गामेव निषेवेत प्रयागे तु विशेषतः । नान्यत् कलियुगोद्भूतं मलं हन्तुं सुदुष्कृतम् ॥ KÆrmP_1,35.37 // अकामो वा सकामो वा गङ्गायां यो विपद्यते । स मृतो जायते स्वर्गे नरकं च न पश्यति ॥ KÆrmP_1,35.38 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चत्रिंशो ऽध्यायः _____________________________________________________________ मार्कण्डेय उवाच षष्टिस्तीर्थसहस्त्राणि षष्टिस्तीर्थशतानि च । माघमासे गमिष्यन्ति गङ्गायमुनसंगमम् ॥ KÆrmP_1,36.1 // गवां शतसहस्त्रस्य सम्यग् दत्तस्य यत् फलम् । प्रयागे माघमासे तु त्र्यहं स्नातस्य तत् फलम् ॥ KÆrmP_1,36.2 // गङ्गायमुनयोर्मध्ये कार्षाग्निं यस्तु साधयेत् । अहीनाङ्गो ऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥ KÆrmP_1,36.3 // यावन्ति रोमकूपाणि तस्य गात्रेषु मानद । तावद् वर्षसहस्त्राणि स्वर्गलोके महीयते ॥ KÆrmP_1,36.4 // ततः स्वर्गात् परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् । स भुक्त्वा विपुलान् भोगांस्तत् तीर्थं भजते पुनः ॥ KÆrmP_1,36.5 // जलप्रवेशं यः कुर्यात् संगमे लोकविश्रुते । राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः ॥ KÆrmP_1,36.4 // सोमलोकमवाप्नोति सोमेन सह मोदते । षष्टिं वर्षसहस्त्राणि षष्टिं वर्षशतानि च ॥ KÆrmP_1,36.7 // स्वर्गतः शक्रलोके ऽसौ मुनिगन्धर्वसेवितः । ततो भ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले ॥ KÆrmP_1,36.8 // अधः शिरास्त्वयोधारामुर्ध्वपादः पिबेन्नरः । शतं वर्षसहस्त्राणि स्वर्गलोके महीयते ॥ KÆrmP_1,36.9 // तस्माद् भ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः । भुक्त्वा तु विपुलान् भोगांस्तत् तीर्थं भजते पुनः ॥ KÆrmP_1,36.10 // यः स्वदेहं विकर्तेद् वा शकुनिभ्यः प्रयच्छति । विहगैरुपभुक्तस्य शृणु तस्यापि यत्फलम् ॥ KÆrmP_1,36.11 // शतं वर्षसहस्त्राणि सोमलोके महीयते । ततस्तस्मात् परिभ्रष्टो राजा भवति धार्मिकः ॥ KÆrmP_1,36.12 // गुणवान् रूपसंपन्नो विद्वान् सुप्रियवाक्यवान् । भुक्त्वा तु विपुलान् भोगांस्तततीर्थं भजते पुनः ॥ KÆrmP_1,36.13 // उत्तरे यमुनातीरे प्रयागस्य तु दक्षिणे । ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम् ॥ KÆrmP_1,36.14 // एकरात्रोषितः स्नात्वा ऋणैस्तत्र प्रमुच्यते । सूर्यलोकमवाप्नोति अनृणश्च सदा भवेत् ॥ KÆrmP_1,36.15 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्त्रिंशो ऽध्यायः _____________________________________________________________ मार्कण्डय उवाच तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगा ॥ KÆrmP_1,37.1 // येनैव निः सृता गङ्गा तेनैव यमुना गता । योजनानां सहस्त्रेषु कीर्तनात् पापनाशनी ॥ KÆrmP_1,37.2 // तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर । सर्वपापविनिर्मुक्तः पुनात्यासप्तमं कुलम् । प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ॥ KÆrmP_1,37.3 // अग्नितीर्थमिति ख्यातं यमुनादक्षिण तटे । पश्चिमे धर्मराजस्य तीर्थं त्वनरकं स्मृतम् । तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः ॥ KÆrmP_1,37.4 // कृष्णपक्षे चतुर्दश्यां स्नात्वा संतर्पयेच्छुचिः । धर्मराजं महापापैर्मुच्यते नात्र संशयः ॥ KÆrmP_1,37.5 // दश तीर्थसहस्त्राणि त्रिंशत्कोट्यस्तथापराः । प्रयागे संस्थितानि स्युरेवमाहुर्मनीषिणः ॥ KÆrmP_1,37.6 // तिस्त्रः koÂyor'dhakoÂÅ च तीर्थानां वायुरब्रवीत् । दिवि भूम्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥ KÆrmP_1,37.7 // यत्र गङ्गा महाभागा स देशस्तत् तपोवनम् । सिद्धिक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ KÆrmP_1,37.8 // यत्र देवो महादेवो देव्या सह महेश्वरः । आस्ते वटेश्वरो नित्यं तत् तीर्थं तत् तपोवनम् ॥ KÆrmP_1,37.9 // इदं सत्यं द्विजातीनां साधूनामात्मजस्य च । सुहृदां च जपेत् कर्णे शिष्यस्यानुगतस्य तु ॥ KÆrmP_1,37.10 // इदं धन्यमिदं स्वर्ग्यमिदं मेध्यमिदं सुखम् । इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ KÆrmP_1,37.11 // महर्षोणामिदं गुह्यं सर्वपापप्रमोचनम् । अत्राधीत्य द्विजो ऽध्यायं निर्मलत्वमवाप्नुयात् ॥ KÆrmP_1,37.12 // यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः । जातिस्मरित्वं लभते नाकपृष्ठे च मोदते ॥ KÆrmP_1,37.13 // प्राप्यन्ते तानितीर्थानि सद्भिः शिष्टानुदर्शिभिः । स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥ KÆrmP_1,37.14 // एवमुक्त्वा स भगवान् मार्कण्डेयो महामुनिः । तीर्तानि कथयामास पृथिव्यां यानि कानिचित् ॥ KÆrmP_1,37.15 // भूसमुद्रादिसंस्थानं प्रमाणं ज्योतिषां स्थितम् । पृष्टः प्रोवाच सकलमुक्त्वाथ प्रययो मुनिः ॥ KÆrmP_1,37.16 // य इदं कल्यमुत्थाय पठते ऽथ शृणोति वा । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ KÆrmP_1,37.17 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पुर्वविभागे सप्तत्रिंशो ऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच एवमुक्तास्तु मुनयो नैमिषीया महामतिम् । पप्रच्छुरुत्तरं सूतं पृथिव्यादिविनिर्णयम् ॥ KÆrmP_1,38.1 // ऋषय ऊचुः कथितो भवता सूत सर्गः स्वयंभुवः शुभः । इदानीं श्रोतुमिच्छामस्त्रिलोकस्यास्य मण्डलम् ॥ KÆrmP_1,38.2 // यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । वनानि सरितः सूर्यग्रहाणां स्थितिरेव च ॥ KÆrmP_1,38.3 // यदाधारमिदं कृत्स्नं येषां पृथ्वी पुरा त्वियम् । नृपाणां तत्समासेन सूत वक्तुमिहार्हसि ॥ KÆrmP_1,38.4 // सूत उवाच वक्ष्ये देवादिदेवाय विष्णवे प्रभविष्णवे । नमस्कृत्वाप्रमेयाय यदुक्तं तेन धीमता ॥ KÆrmP_1,38.5 // स्वायंभुवस्य तु मनोः प्रागुक्तो यः प्रियव्रतः । पुत्रस्तस्याभवन् पुत्राः प्रजापतिसमा दश ॥ KÆrmP_1,38.6 // अग्नीध्रश्चाग्निबाहुश्च वपुष्मान् द्युतिमांस्तथा । मेधा मेधातिथिर्हव्यः सवनः पुत्र एव च ॥ KÆrmP_1,38.7 // ज्योतिष्मान् दशमस्तेषां महाबलपराक्रमः । धार्मिको दाननिरतः सर्वभूतानुकम्पकः ॥ KÆrmP_1,38.8 // मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः । जातिस्मरा महाभागा न राज्ये दधिरे मतिम् ॥ KÆrmP_1,38.9 // प्रियव्रतो ऽभ्यषिञ्चद् वै सप्तद्वीपेषु सप्त तान् । जम्बुद्वीपेश्वरं पुत्रमग्नीध्रमकरोन्नृपः ॥ KÆrmP_1,38.10 // प्लक्ष्द्वीपेश्वरश्चैव तेन मेधातिथिः कृतः । शाल्मलेशं वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ॥ KÆrmP_1,38.11 // ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः । द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ॥ KÆrmP_1,38.12 // शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः । पुष्कराधिपतिं चक्रे सवनं च प्रजापतिः ॥ KÆrmP_1,38.13 // पुष्करे सवनस्यापि महावीतः सुतो ऽभवत् । धातिकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ ॥ KÆrmP_1,38.14 // महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः । नाम्ना तु धातकेश्चापि धातकीखण्डमुच्यते ॥ KÆrmP_1,38.15 // शाकद्वीपेश्वरस्याथ हव्यस्याप्यभवन् सुताः । जलदश्च कुमारश्च सुकुमारो मणीचकः । कुसुमोत्तरो ऽथ मोदाकिः सप्तमः स्यान्महाद्रुमः ॥ KÆrmP_1,38.16 // जलदं जलदस्याथ वर्षं प्रथममुच्यते । कुमारस्य तु कौमारं तृतीयं सुकुमारकम् ॥ KÆrmP_1,38.17 // मणीचकं चतुर्थं तु पञ्चमं कुसुमोत्तरम् । मोदाकं षष्ठमित्युक्तं सप्तमं तु महाद्रुमम् ॥ KÆrmP_1,38.18 // क्रौञ्चद्वीपेश्वरस्यापि सुता द्युतिमतो ऽभवन् । कुशलः प्रथमस्तेषां द्वितीयस्तु मनोहरः ॥ KÆrmP_1,38.19 // उष्णस्तृतीयः संप्रोक्तश्चतुर्थः प्रवरः स्मृतः । अन्धकारो मुनिश्चैव दुन्दुभिश्चैव सप्तमः । तेषां स्वनामभिर्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः ॥ KÆrmP_1,38.20 // ज्योतिष्मतः कुशद्वीपे सप्तैवासन् महौजसः । उद्भेदो वेणुमांश्चैवाश्वरथो लम्बनो धृतिः । षष्ठः प्रभाकारश्चापि सप्तमः कपिलः स्मृतः ॥ KÆrmP_1,38.21 // स्वनामचिह्नितान् यत्र तथा वर्षाणि सुव्रताः । ज्ञेयानि सप्त तान्येषु द्वीपेष्वेवं न यो मतः ॥ KÆrmP_1,38.22 // शाल्मलद्वीपनाथस्य सुताश्चासन् वपुष्मतः । श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतौ मानसश्चैव सप्तमः सुप्रभो मतः ॥ KÆrmP_1,38.23 // प्लक्षद्वीपेश्वरस्यापि सप्त मेधातिथेः सुताः । ज्येष्ठः शान्तभयस्तेषां शिशिरश्च सुखोदयः । आनन्दश्च शिवश्चैव क्षेमकश्च ध्रुवस्तथा ॥ KÆrmP_1,38.24 // प्लक्षद्वीपादिषु ज्ञेयः शाकद्वीपान्तिकेषु वै । वर्णाश्रमविभागेन स्वधर्मो मुक्तये द्विजाः ॥ KÆrmP_1,38.25 // जम्बुद्वीपेश्वरस्यापि पुत्रास्त्वासन् महाबलाः । अग्नीध्रस्य द्विजश्रेष्ठास्तन्नामानि निबोधत ॥ KÆrmP_1,38.26 // नाभिः किंपुरुषश्चैव तथा हरिरिलावृतः । रम्यो हिरण्वांश्च कुरुर्भद्राश्वः केतुमाहलकः ॥ KÆrmP_1,38.27 // जम्बुद्वीपेश्वरो राजा स चाग्नीध्रो महामतिः । विभज्य नवधा तेभ्यो यथान्यायं ददौ पुनः ॥ KÆrmP_1,38.28 // नाभेस्तु दक्षिणं वर्षं हिमाह्वं प्रददौ पुनः । हेमकूटं ततो वर्षं ददौ किंपुरुषाय तु ॥ KÆrmP_1,38.29 // तृतीयं नैषधं वर्षं हरये दत्तवान् पिता । इलावृताय प्रददौ मेरुमध्यमिलावृतम् ॥ KÆrmP_1,38.30 // नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता । श्वेतं यदुत्तरं वर्षं पित्रा दत्तं हिरण्वते ॥ KÆrmP_1,38.31 // यदुत्तरं शृङ्गवतो वर्षं तत् कुरुवे ददौ । मेरोः पूर्वेण यद् वर्षं भद्राश्वाय न्यवेदयत् । गन्धमादनवर्षं तु केतुमालाय दत्तवान् ॥ KÆrmP_1,38.32 // वर्षेष्वेतेषु तान् पुत्रानभिषिच्य नराधिपः । संसारकष्टतां ज्ञात्वा तपस्तेपे वनं गतः ॥ KÆrmP_1,38.33 // हिमाह्वयं तु यस्यैतन्नाभेरासीन्महात्मनः । तस्यर्षभो ऽभवत् पुत्रो मरुदेव्यां महाद्युतिः ॥ KÆrmP_1,38.34 // ऋषभाद् भरतो जज्ञे वीरः पुत्रशताग्रजः । सो ऽभिषिच्यर्षभः पुत्रं भरतं पृथिवीपतिः । वानप्रस्थाश्रमं गत्वा तपस्तेपे यथाविधि ॥ KÆrmP_1,38.35 // तपसा कर्षितो ऽत्यर्थं कृशो धमनिसंततः । ज्ञानयोगरतो भूत्वा महापाशुपतो ऽभवत् ॥ KÆrmP_1,38.36 // सुमतिर्भरतस्याभूत् पुत्रः परमधार्मिकः । सुमतेस्तैजसस्तस्मादिन्द्रिद्युम्नो व्यजायत ॥ KÆrmP_1,38.37 // परमेष्ठी सुतस्तस्मात् प्रतीहारस्तदन्वयः । प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः ॥ KÆrmP_1,38.38 // भवस्तस्मादथोद्गीथः प्रस्तावस्तत्सुतो ऽभवत् । पृथुस्ततस्ततो रक्तो रक्तस्यापि गयः सुतः ॥ KÆrmP_1,38.39 // नरो गयस्य तनयस्तस्य पुत्रो virìabhÆt । तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ॥ KÆrmP_1,38.40 // महान्तो ऽपि ततश्चाभूद् भौवनस्तत्सुतो ऽभवत् । त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत् सुतः ॥ KÆrmP_1,38.41 // शतजिद् रजसस्तस्य जज्ञे पुत्रशतं द्विजाः । तेषां प्रधानो बलवान् विश्वज्योतिरिति स्मृतः ॥ KÆrmP_1,38.42 // आराध्य देवं ब्रह्माणं क्षेमकं नाम पार्थिवम् । असूत पुत्रं धर्मज्ञं महाबाहुमरिन्दमम् ॥ KÆrmP_1,38.43 // एते पुरस्ताद् राजानो महासत्त्वा महौजसः । एषां वंशप्रसूतैश्च भुक्तेयं पृथिवी पुरा ॥ KÆrmP_1,38.44 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टात्रिंशो ऽध्यायः _____________________________________________________________ सूत उवाच अतः परं प्रवक्ष्यामि संक्षेपेण द्विजोत्तमाः । त्रैलोक्यस्यास्य मानं वो न शक्यं विस्तरेण तु ॥ KÆrmP_1,39.1 // भूर्लोको ऽथ भुवर्लोकः स्वर्लोको ऽथ महस्ततः । जनस्तपश्च सत्यं च लोकास्त्वण्डोद्भवा मताः ॥ KÆrmP_1,39.2 // सूर्याचन्द्रमसोर्यावत् किरणैरवभासते । तावद् भूर्लोक आख्यातः पुराणे द्विजपुङ्गवाः ॥ KÆrmP_1,39.3 // यावत्प्रमाणो भूर्लोको विस्तरात् परिमण्डलात् । भुवर्लोको ऽपि तावान्स्यान्मण्डलाद् भास्करस्य तु ॥ KÆrmP_1,39.4 // ऊर्ध्वंयन्मण्डलाद् व्योमध्रुवोयावद्व्यवस्थितः । स्वर्लोकः स समाख्यातस्तत्र वायोस्तु नेमयः ॥ KÆrmP_1,39.5 // आवहः प्रवहश्चैव तथैवानुवहः परः । संवहो विवहश्चाथ तदूर्ध्वं स्यात् परावहः ॥ KÆrmP_1,39.6 // तथा परिवहश्चोर्ध्वं वायोर्वै सप्त नेमयः । भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम् ॥ KÆrmP_1,39.7 // लक्षे दिवाकरस्यापि मण्डलं शशिनः स्मृतम् । नक्षत्रमण्डलं कृत्स्नं तल्लक्षेण प्रकाशते ॥ KÆrmP_1,39.8 // द्वेलक्षे ह्युत्तरे विप्रा बुधो नक्षत्रमण्डलात् । तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥ KÆrmP_1,39.9 // अङ्गारको ऽपि शुक्रस्य तत्प्रमाणो व्यवस्थितः । लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ KÆrmP_1,39.10 // सौरिर्द्विलक्षेण गुरोर् ग्रहाणामथ मण्डलम् । सप्तर्षिमण्डलं तस्माल्लक्षमात्रे प्रिकाशते ॥ KÆrmP_1,39.11 // ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रुवः । मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः । तत्र धर्मः स भगवान् विष्णुर्नारायणः स्थितः ॥ KÆrmP_1,39.12 // नवयोजनसाहस्त्रो विष्कम्भः सवितुः स्मृतः । त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥ KÆrmP_1,39.13 // द्विगुणस्तस्य विस्ताराद् विस्तारः शशिनः स्मृतः । तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात् प्रसर्पति ॥ KÆrmP_1,39.14 // अद्धृत्य पृथिवीच्छायां निर्मितो मण्डलाकृतिः । स्वर्भानोस्तु वृहत् स्थानं तृतीयं यत् तमोमयम् ॥ KÆrmP_1,39.15 // चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते । भार्गवात् पादहीनस्तु विज्ञेयो वै बृहस्पतिः ॥ KÆrmP_1,39.16 // बृहस्पतेः पादहीनौ वक्रसौरावुभौ स्मृतौ । विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥ KÆrmP_1,39.17 // तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै । बुधेन तानि तुल्यानि विस्तारान्मण्डलात् तथा ॥ KÆrmP_1,39.18 // तारानक्षत्ररूपाणि हीनानि तु परस्परात् । शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने ॥ KÆrmP_1,39.19 // सर्वावरनिकृष्टानि तारकामण्डलानि तु । योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ KÆrmP_1,39.20 // उपरिष्टात् त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरो ऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ KÆrmP_1,39.21 // तेभ्यो ऽधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः । सूर्यः सौमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ KÆrmP_1,39.22 // दक्षिणायनमार्गस्थो यदा चरति रश्मिमान् । तदा सर्वग्रहाणां स सूर्यो ऽधस्तात् प्रसर्पति ॥ KÆrmP_1,39.23 // विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी । नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ KÆrmP_1,39.24 // नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः । वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः ॥ KÆrmP_1,39.25 // तस्माच्छनैश्चरो ऽपुयूर्ध्वं तस्मात् सप्तर्षिमण्डलम् । ऋषीणां चैव सप्तानान्ध्रु वश्चोर्ध्वं व्यवस्थितः ॥ KÆrmP_1,39.26 // योजनानां सहस्त्राणि भास्करस्य रथो नव । ईषादण्डस्तथैव स्याद् द्विगुणो द्विजसत्तमाः ॥ KÆrmP_1,39.27 // सार्धकोटिस्तथा सप्त नियुतान्यधिकानि तु । योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥ KÆrmP_1,39.28 // त्रिनाभिमति पञ्चारे षष्णेमिन्यक्षयात्मके । संवत्सरमेय कृत्स्नं कालचक्रं प्रतिष्ठितम् ॥ KÆrmP_1,39.29 // चत्कारिंशत् सहस्त्राणि द्वितीयो ऽक्षो विवस्वतः । पञ्चान्यानि तु सार्धानि स्यन्दनस्य द्विजोत्तमाः ॥ KÆrmP_1,39.30 // अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्धयोः । ह्रस्वो ऽक्षस्तद्युगार्धेन ध्रुवाधारे रथस्य तु ॥ KÆrmP_1,39.31 // द्वितीये ऽक्षे तु तच्चक्रं संस्थितं मानसाचले । हयाश्च सप्त छन्दांसि तन्नामानि निबोधत ॥ KÆrmP_1,39.32 // गायत्री च बृहत्युष्णिक् जगती पङ्क्तिरेव च । अनष्टुप् त्रिष्टुबित्युक्ताश्छन्दांसि हरयो हरेः ॥ KÆrmP_1,39.33 // मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी । दक्षिणे न यमस्याथ वरुणस्य तु पश्चिमे ॥ KÆrmP_1,39.34 // उत्तरेण तु सोमस्य तन्नामानि निबोधत । अमरावती संयमनी सुखा चैव विभा क्रमात् ॥ KÆrmP_1,39.35 // këÂhÃæ गतो दक्षिणतः क्षिप्तेषुरिव सर्पति । ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः ॥ KÆrmP_1,39.36 // दिवसस्य रविर्मध्ये सर्वकालं व्यवस्थितः । सप्तद्वीपेषु विप्रेन्द्रा निशामध्यस्य संमुखम् ॥ KÆrmP_1,39.37 // उदयास्तमने चैव सर्वकालं तु संमुखे । अशेषासु दिशास्वेव तथैव विदिशासु च ॥ KÆrmP_1,39.38 // कुलालचक्रपर्यन्तो भ्रमन्नेष यथेश्वरः । करोत्यहस्तथा रात्रिं विमुञ्चन् मेदिनीं द्विजाः ॥ KÆrmP_1,39.39 // दिवाकरकरैरेतत् पूरितं भुवनत्रयम् । त्रैलोक्यं कथितं सद्भिर्लोकानां मुनिपुङ्गवाः ॥ KÆrmP_1,39.40 // आदित्यमूलमखिलं त्रिलोकं नात्र संशयः । भवत्यस्मात् जगत् कृत्स्नं सदेवासुरमानुषम् ॥ KÆrmP_1,39.41 // रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राणां दिवौकसाम् । द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् ॥ KÆrmP_1,39.42 // सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः । सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ KÆrmP_1,39.43 // द्वादशान्ये तथादित्या देवास्ते ये ऽधिकारिणः । निर्वहन्ति पदं तस्य तदंशा विष्णुमूर्तयः ॥ KÆrmP_1,39.44 // सर्वे नमस्यन्ति सहस्त्रभानुं गन्धर्वदेवोरगकिन्वन्नराद्याः । यजन्ति यज्ञैर्विविधैर्द्विजेन्द्रा- श्छन्दोमयं ब्रह्ममयं पुराणम् ॥ KÆrmP_1,39.45 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितार्या पूर्वविभागे एकोनचत्वारिंशो ऽध्यायः _____________________________________________________________ सूत उवाच स रथो ऽधिष्ठितो देवैरादित्यैर्वसुभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ KÆrmP_1,40.1 // dhÃtÃr'yamÃtha मित्रश्च वरुणः शक्र एव च । विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ॥ KÆrmP_1,40.2 // भगस्त्वष्टा च विष्णुश्च द्वादशैते दिवाकराः । आप्यायन्ति वै भानुं वसन्तादिषु वै क्रमात् ॥ KÆrmP_1,40.3 // पुलस्त्यः पुलहश्चात्रिर्वसिष्ठश्चाङ्गिरा भृगुः । भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥ KÆrmP_1,40.4 // जमदग्निः कौशिकश्च मुनयो ब्रह्मवादिनः । स्तुवन्ति देवं विविधैश्छन्दोभिस्ते यथाक्रमम् ॥ KÆrmP_1,40.5 // रथकृच्च रथौज्श्च रथचित्रः सुबाहुकः । रथस्वनो ऽथ वरुणः सुषेणः सेनजित् तथा ॥ KÆrmP_1,40.6 // तार्क्ष्यश्चारिष्टनेमिश्च रथजित् सत्यजित् तथा । ग्रामण्यो देवदेवस्य कुर्वते ऽभीशुसंग्रहम् ॥ KÆrmP_1,40.7 // अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा । सर्पो व्याघ्रस्तथापश्च वातो विद्युद् दिवाकरः ॥ KÆrmP_1,40.8 // ब्रह्मोपेतश्च विप्रेन्द्रा यज्ञोपेतस्तथैव च । राक्षसप्रवरा ह्येते प्रयान्ति पुरतः क्रमात् ॥ KÆrmP_1,40.9 // वासुकिः कङ्कनीरश्च तक्षकः सर्पपुङ्गवः । एलापत्रः शङ्खपालस्तथैरावतसंज्ञितः ॥ KÆrmP_1,40.10 // धनञ्जयो महापद्मस्तथा कर्कोटको द्विजाः । कम्बलाश्वतरश्चैव वहन्त्येनं यथाक्रमम् ॥ KÆrmP_1,40.11 // तुम्बुरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा । उग्रसेनो वसुरुचिरर्वावसुरथापरः ॥ KÆrmP_1,40.12 // citrasenastathorïÃyurdh­tarëÂro द्विजोत्तमाः । सूर्यवर्चा द्वादशैते गन्धर्वा गायतां वराः । गायन्ति विविधैर्गानैर्भानुं षड्जादिभिः क्रमात् ॥ KÆrmP_1,40.13 // क्रतुस्थलाप्सरोवर्या तथान्या पुञ्जिकस्थला । मेनका सहजन्या च प्रम्लोचा च द्विजोत्तमाः ॥ KÆrmP_1,40.14 // अनुम्लोचा घृतीची च विश्वाची चोर्वशी तथा । अन्या च पूर्वचित्तिः स्यादन्या चैव तिलोत्तमा ॥ KÆrmP_1,40.15 // ताण्डवैर्विविधैरेनं वसन्तादिषु वै क्रमात् । तोषयन्ति महादेवं भानुमात्मानमव्ययम् ॥ KÆrmP_1,40.16 // एवं देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु । सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् ॥ KÆrmP_1,40.17 // ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम् । गन्धर्वाप्सरसश्चैनं नृत्यगेयैरुपासते ॥ KÆrmP_1,40.18 // ग्रामणीयक्षभूतानि कुर्वते ऽभीषुसंग्रहम् । सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति च ॥ KÆrmP_1,40.19 // बालखिल्या नयन्त्यस्तं परिवार्योदयाद् रविम् । एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च । भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः ॥ KÆrmP_1,40.20 // एते सहैव सूर्येण भ्रमन्ति दिवि सानुगाः । विमाने च स्थितो नित्यं कामगे वातरंहसि ॥ KÆrmP_1,40.21 // वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः । गोपयन्तीह भूतानि सर्वाणीहायुगक्षयात् ॥ KÆrmP_1,40.22 // एतेषामेव देवानां यथावीर्यं यथातपः । यथायोगं यथासत्त्वं स एष तपति प्रभुः ॥ KÆrmP_1,40.23 // अहोरात्रव्यवस्थानकारणं स प्रजापतिः । पितृदेवमनुष्यादीन् स सदाप्यायेद् रविः ॥ KÆrmP_1,40.24 // तत्र देवो महादेवो भास्वान् साक्षान्महेश्वरः । भासते वेदविदुषां नीलग्रीवः सनातनः ॥ KÆrmP_1,40.25 // स एष देवो भगवान् परमेष्ठी प्रजापतिः । स्थानं तद् विदुरादित्यं वेदज्ञा वेदविग्रहम् ॥ KÆrmP_1,40.26 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चत्वारिशो ऽध्यायः _____________________________________________________________ सूत उवाच एवमेष महादेवो देवदेवः पितामहः । करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः ॥ KÆrmP_1,41.1 // तस्य ये रश्मयो विप्राः सर्वलोकप्रदीपकाः । तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥ KÆrmP_1,41.2 // सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च । विश्वव्यचाः पुनश्चान्यः संयद्वसुरतः परः ॥ KÆrmP_1,41.3 // अर्वावसुरिति ख्यातः svarìanya÷ प्रकीर्तितः । सुपुम्नः सूर्यरश्मिस्तु पुष्णाति शिशिरद्युतिम् ॥ KÆrmP_1,41.4 // तिर्यगूर्ध्वप्रचारो ऽसौ सुषुम्नः परिपठ्यते । हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः ॥ KÆrmP_1,41.5 // विश्वकर्मा तथा रश्मिर्बुधं पुष्णाति सर्वदा । विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदा ॥ KÆrmP_1,41.6 // संयद्वसुरिति ख्यातः स पुष्णाति च लोहितम् । वृहस्पतिं प्रपुष्णाति रश्मिरर्वावसुः प्रभोः । शनैश्चरं प्रपुष्णाति सप्तमस्तु सुरातथा ॥ KÆrmP_1,41.7 // एवं सूर्यप्रभावेन सर्वा नक्षत्रतारकाः । वर्धन्ते वर्धिता नित्यं नित्यमाप्याययन्ति च ॥ KÆrmP_1,41.8 // दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः । आदानान्नित्यमादित्यस्तेजसां तमसां प्रभुः ॥ KÆrmP_1,41.9 // आदत्ते स तु nìÅnÃæ सहस्त्रेण समन्ततः । नादेयांश्चैव सामुद्रान् कूप्यांश्चैव सहस्त्रदृक् । sthÃvaräjaÇgamÃæÓcaiva यच्च कुल्यादिकं पयः ॥ KÆrmP_1,41.10 // तस्य रश्मिसहस्त्रं तच्छीतवर्षोष्णनिस्त्रवम् । तासां चतुः शतं nìyo वर्षन्ते चित्रमूर्तयः ॥ KÆrmP_1,41.11 // वन्दनाश्चैव याज्याश्च केतना भूतनास्तथा । अमृता नाम ताः सर्वा रश्मयो वृष्टिसर्जनाः ॥ KÆrmP_1,41.12 // हिमोद्वाहाश्च ता nìyo रश्मयस्त्रिशतं पुनः । रश्म्यो मेष्यश्च पौष्यश्च ह्लादिन्यो हिमसर्जनाः । चन्द्रास्ता नामतः सर्वाः पीताभाः स्युर्गभस्तयः ॥ KÆrmP_1,41.13 // शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा । शुक्रास्ता नामतः सर्वास्त्रिविधा घर्मसर्जनाः ॥ KÆrmP_1,41.14 // समं बिभर्ति ताभिः स मनुष्यपितृदेवताः । मनुष्यानौषधेनेह स्वधया च पितॄनपि । अमृतेन सुरान् सर्वांस्त्रिभिस्त्ररिंस्तर्पयत्यसौ ॥ KÆrmP_1,41.15 // वसन्ते ग्रैष्मिके चैव शतैः स तपति त्रिभिः । शरद्यपि च वर्षासु चतुर्भैः संप्रवर्षति । हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः ॥ KÆrmP_1,41.16 // वरुणो माघमासे तु सूर्यः पूषा तु फल्गुने । चैत्रे मासि भवेदंशो धाता वैशाखतापनः ॥ KÆrmP_1,41.17 // ज्येष्ठामूले भवेदिन्द्रः ëìhe सविता रविः । विवस्वान् श्रावणे मासि प्रौष्ठपद्यां भगः स्मृतः ॥ KÆrmP_1,41.18 // पर्जन्यो ऽश्वयुजि त्वष्टाकार्तिके मासि भास्करः । मार्गशीर्ष भवेन्मित्रः पौषे विष्णुः सनातनः ॥ KÆrmP_1,41.19 // पञ्चरश्मिसहस्त्राणि वरुणस्यार्ककर्मणि । षड्भिः सहस्त्रैः पूषा तु देवोंशः सप्तभिस्तथा ॥ KÆrmP_1,41.20 // dhÃtëÂabhi÷ सहस्त्रैस्तु नवभिस्तु शतक्रतुः । विवस्वान् दशभिः पाति पात्येकादशभिर्भगः ॥ KÆrmP_1,41.21 // सप्तभिस्तपते मित्रस्त्वष्टा caivëÂabhistapet / अर्यमा दशभैः पाति पर्जन्यो नवभिस्तपेत् । षड्भी रश्मिसहस्त्रैस्तु विष्णुस्तपति विश्वसृक् ॥ KÆrmP_1,41.22 // वसन्ते कपिलः सूर्यो ग्रीष्मे käcanasaprabha÷ / श्वेतो वर्षासु वर्णेन पाण्डुरः शरदि प्रभुः । हेमन्ते ताम्रवर्णः स्याच्छिशिरे लोहितो रविः ॥ KÆrmP_1,41.23 // ओषधीषु बलं धत्ते स्वधामपि पितृष्वथ । सूर्यो ऽमरत्वममृते त्रयं त्रिषु नियच्छति ॥ KÆrmP_1,41.24 // अन्ये cëÂau ग्रहा ज्ञेयाः सूर्येणाधिष्ठिता द्विजाः । चन्द्रमाः सोमपुत्रश्च शुक्रश्चैव बृहस्पतिः । भौमो मन्दस्तथा राहुः केतुमानपि cëÂama÷ ॥ KÆrmP_1,41.25 // सर्वे ध्रुवे निबद्धा वै ग्रहास्ते वातरश्मिभिः । भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम् ॥ KÆrmP_1,41.26 // अलातचक्रवद् यान्ति वातचक्रेरिता द्विजाः । यस्माद् वहति तान् वायुः प्रवहस्तेन स स्मृतः ॥ KÆrmP_1,41.27 // रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन निशाकरः ॥ KÆrmP_1,41.28 // वीथ्याश्रयाणि चरति नक्षत्राणि रविर्यथा । ह्रासवृद्धी च विप्रेन्द्रा ध्रुवाधाराणि सर्वदा ॥ KÆrmP_1,41.29 // स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते । आपूर्यते परस्यान्तः सततं दिवसक्रमात् ॥ KÆrmP_1,41.30 // क्षीणायितं सुरैः सोममाप्यायति नित्यदा । एकेन रश्मिना विप्राः सुषुम्नाख्येन भास्करः ॥ KÆrmP_1,41.31 // एषा सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः । पौर्णमास्यां स दृश्येत संपूर्णे दिवसक्रमात् ॥ KÆrmP_1,41.32 // संपूर्णमर्धमासेन तं सोमममृतात्मकम् । पिबन्ति देवता विप्रा यतस्ते ऽमृतभोजनाः ॥ KÆrmP_1,41.33 // ततः पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके । अपराह्णे पितृगणा जघन्यं पर्युपासते ॥ KÆrmP_1,41.34 // पिबन्ति द्विकलं कालं शिष्टा तस्य कला तुया । सुधामृतमयीं पुण्यां तामन्दोरमृतात्मिकाम् ॥ KÆrmP_1,41.35 // निः सृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् । मासतृप्तिमपाप्यग्र्यां पितरः सन्ति निर्वृताः ॥ KÆrmP_1,41.36 // न सोमस्य विनाशः स्यात् सुधा देवैस्तु पीयते । एवं सूर्यनिमित्तस्य क्षयो वृद्धिश्च सत्तमाः ॥ KÆrmP_1,41.37 // सोमपुत्रस्य cëÂÃbhirvÃjibhirvÃyuvegibhi÷ / वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्वतः ॥ KÆrmP_1,41.38 // शुक्रस्य भूमिजैरश्वैः स्यन्दनो दशभिर्वृतः । अष्टबिश्चाथ भौमस्य रथो हैमः सुशोभनः ॥ KÆrmP_1,41.39 // b­haspaterathëÂÃÓva÷ स्यन्दनो हेमनिर्मितः । रथस्तमोमयो ऽष्टाश्वो मन्दस्यायसनिर्मितः । स्वर्भानोर्भास्करारेश्च तथा षड्भिर्हयैर्वृतः ॥ KÆrmP_1,41.40 // एते महाग्रहाणां वै समाख्याता रथा नव । सर्वे ध्रुवे महाभागा निबद्धा वातरश्मिभिः ॥ KÆrmP_1,41.41 // ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्येशेषतः । भ्रमन्ति भ्रामयन्त्येनं सर्वाण्यनिलरश्मिभिः ॥ KÆrmP_1,41.42 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकचत्वारिंशो ऽध्यायः _____________________________________________________________ सूत उवाच ध्रुवादूर्ध्वं महर्लोकः कोटियोजनविस्तृतः । कल्पाधिकारिणस्तत्र संस्थिता द्विजपुङ्गवाः ॥ KÆrmP_1,42.1 // जनलोको महर्लोकात् तथा कोटिद्वयातमकः । सनन्दनादयस्तत्र संस्थिता ब्रह्मणः सुताः ॥ KÆrmP_1,42.2 // जलोकात् तपोलोकः कोटित्रयसमन्वितः । वैराजास्तत्र वै देवाः स्थिता दाहविवर्जिताः ॥ KÆrmP_1,42.3 // प्राजापत्यात् सत्यलोकः कोटिषट्केन संयुतः । अपुनर्मारकास्तत्र ब्रह्मलोकस्तु स स्मृतः ॥ KÆrmP_1,42.4 // अत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वतोमुखः । आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम् ॥ KÆrmP_1,42.5 // विशन्ति यतयः शान्ता नैष्ठिका ब्रह्मचारिणः । योगिनस्तापसाः सिद्धा जापकाः परमेष्ठिनम् ॥ KÆrmP_1,42.6 // द्वारं तद्योगिनामेकं गच्छतां परमं पदम् । तत्र गत्वा न शोचन्ति स विष्णुः स च शङ्करः ॥ KÆrmP_1,42.7 // सूर्यकोटिप्रतीकाशं पुरं तस्य दुरासदम् । न मे वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥ KÆrmP_1,42.8 // तत्र नारायणस्यापि भवनं ब्रह्मणः पुरे । शेते तत्र हरिः श्रीमान् मायी मायामयः परः ॥ KÆrmP_1,42.9 // स विष्णुलोकः कथितः पुनरावृत्तिवर्जितः । यान्ति तत्र महात्मानो ये प्रपन्ना जनार्दनम् ॥ KÆrmP_1,42.10 // ऊर्ध्वं तद् ब्रह्मसदनात् पुरं ज्योतिर्मयं शुभम् । वह्निना च परिक्षिप्तं तत्रास्ते भगवान् भवः ॥ KÆrmP_1,42.11 // देव्या सह महादेवश्चिन्त्यमानो मनीषिभिः । योगिभिः शतसाहस्त्रैर्भूतै रुद्रैश्च संवृतः ॥ KÆrmP_1,42.12 // तत्र ते यान्ति नियता द्विजा वै ब्रह्मचारिणः । मदादेवपराः शान्तास्तापसा ब्रह्मवादिनः ॥ KÆrmP_1,42.13 // निर्ममा निरहङ्काराः कामक्रोधविवर्जिताः । द्रक्ष्यन्ति ब्रह्मणा युक्ता रुद्रलोकः स वै स्मृतः ॥ KÆrmP_1,42.14 // एते सप्त महालोकाः पृथिव्याः परिकीर्तिताः । महातलादयश्चाधः पातालाः सन्ति वै द्विजाः ॥ KÆrmP_1,42.15 // महातलं च पातालं सर्वरत्नोपशोभितम् । प्रासादैर्विविधैः शुभ्रैर्देवतायतनैर्युतम् ॥ KÆrmP_1,42.16 // अनन्तेन च संयुक्तं मुचुकुन्देन धीमता । नृपेण बलिना चैव पातालस्वर्गवासिना ॥ KÆrmP_1,42.17 // शैलं रसातलं विप्राः शार्करं हि तलातलम् । पीतं सुतलमित्युक्तं नितलं विद्रुमप्रभम् । सितं हि वितलं प्रोक्तं तलं चैव सितेतरम् ॥ KÆrmP_1,42.18 // सुपर्णेन मुनिश्रेष्ठास्तथा वासुकिना शुभम् । रसातलमिति ख्यातं तथान्यैश्च निषेवितम् ॥ KÆrmP_1,42.19 // विरोचनहिरण्याक्षतक्षकाद्यैश्च सेवितम् । तलातलमिति ख्यातं सर्वशोभासमन्वितम् ॥ KÆrmP_1,42.20 // वैनतेयादिभिश्चैव कालनेमिपुरोगमैः । पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः ॥ KÆrmP_1,42.21 // नितलं यवनाद्यैश्च तारकाग्निमुखैस्तथा । महान्तकाद्यैर्नागैश्च प्रह्मादेनासुरेण च ॥ KÆrmP_1,42.22 // वितलं चैव विख्यातं कम्बलाहीन्द्रसेवितम् । महाजम्भेन वीरेण हयग्रीवेण वै तथा ॥ KÆrmP_1,42.23 // शङ्कुकर्णेन संभिन्नं तथा नमुचिपूर्वकैः । तथान्यैर्विवधैर्नागैस्तलं चैव सुशोभनम् ॥ KÆrmP_1,42.24 // तेषामधस्तान्नरका मायाद्याः परिकीर्तिताः । पापिनस्तेषु पच्यन्ते न ते वर्णयितुं क्षमाः ॥ KÆrmP_1,42.25 // पातालानामधश्चास्ते शेषाख्या वैष्णवी तनुः । कालाग्निरुद्रो योगात्मा नारसिंहो ऽपि माधवः ॥ KÆrmP_1,42.26 // यो ऽनन्तः पठ्येते देवो नागरूपी जनार्दनः । तदाधारमिदं सर्वं स कालाग्निमपाश्रितः ॥ KÆrmP_1,42.27 // तमाविश्य महायोगी कालस्तद्वदनोत्थितः । विषज्वालामयो ऽन्ते ऽसौ जगत् संहरति स्वयम् ॥ KÆrmP_1,42.28 // सहस्त्रमायो ऽप्रतिमः संहर्ता शङ्करोद्भवः । तामसी शांभवी मूर्तिः कालो लोकप्रकालनः ॥ KÆrmP_1,42.29 // इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्विचत्वारिंशो ऽध्यायः _____________________________________________________________ सूत उवाच एतद् ब्रह्माण्डमाख्यातं चतुर्दशविधं महत् । अतः परं प्रवक्ष्यामि भूर्लोकस्यास्य निर्णयम् ॥ KÆrmP_1,43.1 // जम्बुद्वीपः प्रधानो ऽयं प्लक्षः शाल्मल एव च । कुशः क्रौञ्चश्च शाकश्च पुष्करश्चैव सप्तमः ॥ KÆrmP_1,43.2 // एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः । द्वीपाद् द्वीपो महानुक्तः सागरादपि सागरः ॥ KÆrmP_1,43.3 // क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदकः । दध्योदः क्षीरसलिलः स्वादूदश्चेति सागराः ॥ KÆrmP_1,43.4 // पञ्चाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता । द्वीपैश्च सप्तभिर्युक्ता योजनानां समासतः ॥ KÆrmP_1,43.5 // जम्बूद्वीपः समस्तानां द्वीपानां मध्यतः शुभः । तस्य मध्ये महामेरुर्विश्रुतः कनकप्रभः ॥ KÆrmP_1,43.6 // चतुरशीतिसाहस्त्रो योजनैस्तस्य चोच्छ्रयः । प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ KÆrmP_1,43.7 // मूले षोडशसाहस्त्रो विस्तारस्तस्य सर्वतः । भूपद्मास्यास्य शैलो ऽसौ कर्णिकात्वेन संस्थितः ॥ KÆrmP_1,43.8 // हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे । नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥ KÆrmP_1,43.9 // लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथा परे । सहस्त्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ KÆrmP_1,43.10 // भारतं दक्षिणं वर्षं ततः किंपुरुषं स्मृतम् । हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ॥ KÆrmP_1,43.11 // रम्यकं चोत्तरं वर्षं तस्यैवानुहिरण्मयम् । उत्तराः कुरवश्चैव यथैते भरतास्तथा ॥ KÆrmP_1,43.12 // नवसाहस्त्रमेकैकमेतेषां द्विजसत्तमाः । इलावृतं च तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ॥ KÆrmP_1,43.13 // मेरोश्चतुर्दिशं तत्र नवसाहस्त्रविस्तृतम् । इलावृतं महाभागाश्चात्वारस्तत्र पर्वताः । विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः ॥ KÆrmP_1,43.14 // पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ॥ KÆrmP_1,43.15 // कदम्बस्तेषु जम्बुश्च पिप्पलो वट एव च । जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महर्षयः ॥ KÆrmP_1,43.16 // महागजप्रमाणानि जम्ब्वास्तस्याः फलानि च । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ KÆrmP_1,43.17 // रसेन तस्याः प्रख्याता तत्र जम्बूनदीति वै । सरित् प्रवर्तते चापि पीयते तत्र वासिभिः ॥ KÆrmP_1,43.18 // न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानात् सुस्थमनसां नराणां तत्र जायते ॥ KÆrmP_1,43.19 // तीरमृत्तत्र संप्राप्य वायुना सुविशोषिता । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ KÆrmP_1,43.20 // भद्राश्वः पूर्वतो मेरोः केतुमालश्च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये इलावृतम् ॥ KÆrmP_1,43.21 // वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम् ॥ KÆrmP_1,43.22 // अरुणोदं महाभद्रमसितोदं च मानसम् । सरांस्येतानि चत्वारि देवयोग्यानि सर्वदा ॥ KÆrmP_1,43.23 // सितान्तश्च कुमुद्वांश्च कुरुरी माल्यवांस्तथा । वैकङ्को मणिशैलश्च ऋक्षवांश्चाचलोत्तमाः ॥ KÆrmP_1,43.24 // महानीलो ऽथ रुचकः सबिन्दुर्मन्दरस्तथा । वेणुमांश्चैव मेघश्च निषधो देवपर्वतः । इत्येते देवरचिताः सिद्धावासाः प्रकीर्तिताः ॥ KÆrmP_1,43.25 // अरुणोदस्य सरसः पूर्वतः केसराचलः । त्रिकूटशिखरश्चैव पतङ्गो रुचकस्तथा ॥ KÆrmP_1,43.26 // निषधो वसुधारश्च कलिङ्गस्त्रिशिखः शुभः । समूलो वसुधारश्च कुरवश्चैव सानुमान् ॥ KÆrmP_1,43.27 // ताम्रातश्च विशालश्च कुमुदो वेणुर्वतः । एकशृङ्गो महाशैलो गजशैलः पिशाचकः ॥ KÆrmP_1,43.28 // पञ्चशैलो ऽथ कैलासो हिमवांशचाचलोत्तमः । इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः ॥ KÆrmP_1,43.29 // महाभद्रस्य सरसो दक्षिणे केसराचलः । शिखिवासश्च वैदूर्यः कपिलो गन्धमादनः ॥ KÆrmP_1,43.30 // जारुधिश्च सुगन्धिश्च श्रीशृङ्गश्चाचलोत्तमः । सुपार्श्वश्च सुपक्षश्च कङ्कः कपिल एव च ॥ KÆrmP_1,43.31 // पिञ्जरो भद्रशैलश्च सुरसश्च महाबलः । अञ्जनो मधुमांस्तद्वत् कुमुदो मुकुटस्तथा ॥ KÆrmP_1,43.32 // सहस्त्रशिखरश्चैव पाण्डुरः कृष्ण एव च । पारिजातो महाशैलस्तथैव कपिलोदकः ॥ KÆrmP_1,43.33 // सुषेणः पुण्डरीकश्च महामेघस्तथैव च । एते पर्वतराजानः सिद्धगन्धर्वसेविताः ॥ KÆrmP_1,43.34 // असितोदस्य सरसः पश्चिमे केसराचलः । शङ्खकूटो ऽथ वृषभो हंसो नागस्तथा परः ॥ KÆrmP_1,43.35 // kÃläjana÷ शुक्रशैलो नीलः कमल एव च । पुष्पकश्च सुमेघश्च वाराहो विरजास्तथा । मयूरः कपिलश्चैव महाकपिल एव च ॥ KÆrmP_1,43.36 // इत्येते देवगन्धर्वसिद्धसङ्घनिषेविताः । सरसो मानसस्येह उत्तरे केसराचलाः ॥ KÆrmP_1,43.37 // एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् । सन्ति चैवान्तरद्रोण्यः सरांसि च वनानि च ॥ KÆrmP_1,43.38 // वसन्ति तत्र मुनयः सिद्धाश्च ब्रह्मभाविताः । प्रसन्नाः शान्तरजसः सर्वदुः खविवर्जिताः ॥ KÆrmP_1,43.39 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां सहितायां पूर्वविभागे त्रिचत्वारिशो ऽध्यायः _____________________________________________________________ सूत उवाच चतुर्दशसहस्त्रणि योजनानां महापुरी । मेरोरुपरि विख्याता देवदेवस्य वेधसः ॥ KÆrmP_1,44.1 // तत्रास्ते भगवान् ब्रह्मा विश्वात्मा विश्वभावनः । उपास्यमानो योगीन्द्रैर्मुनीन्द्रोपेन्द्रशङ्करैः ॥ KÆrmP_1,44.2 // तत्र देवेश्वरेशानं विश्वात्मानं प्रजापतिम् । सनत्कुमारो भगवानुपास्ते नित्यमेव हि ॥ KÆrmP_1,44.3 // स सिद्धैरृषिगन्धर्वैः पूज्यमानः सुरैरपि । समास्ते योगयुक्तत्मा पीत्वा तत्परमामृतम् ॥ KÆrmP_1,44.4 // तत्र देवादिदेवस्य शंभोरमिततेजसः । दीप्तमायतनं शुभ्रं पुरस्ताद् ब्रह्मणः स्थितम् ॥ KÆrmP_1,44.5 // दिव्यकान्तिसमायुक्तं चतुर्धारं सुशोभनम् । महर्षिगणसंकीर्णं ब्रह्मविद्भिर्निषेवितम् ॥ KÆrmP_1,44.6 // देव्या सह महादेवः शशाङ्कार्काग्निलोचनः । रमते तत्र विश्वेशः प्रमथैः प्रमथेश्वरः ॥ KÆrmP_1,44.7 // तत्र वेदविदः शान्ता मुनयो ब्रह्मचारिणः । पूजयन्ति महादेवं तापसाः सत्यवादिनः ॥ KÆrmP_1,44.8 // तेषां साक्षान्महादेवो मुनीनां ब्रह्मवादिनाम् । गृह्णाति पूजां शिरसा पार्वत्या परमेश्वरः ॥ KÆrmP_1,44.9 // तत्रैव पर्वतवरे शक्रस्य परमा पुरी । नाम्नामरावती पूर्वे सर्वशोभासमन्विता ॥ KÆrmP_1,44.10 // तमिन्द्रमप्सरः सङ्घा गन्धर्वा गीततत्पराः । उपासते सहस्त्राक्षं देवास्तत्र सहस्त्रशः ॥ KÆrmP_1,44.11 // ये धार्मिका वेदविदो यागहोमपरायणाः । तेषां तत् परमं स्थानं देवानामपि दुर्लभम् ॥ KÆrmP_1,44.12 // तस्य दक्षिणदिग्भागे वह्नेरमिततेजसः । तेजोवती नाम पुरी दिव्याश्चर्यसमन्विता ॥ KÆrmP_1,44.13 // तत्रास्ते भगवान् वह्निर्भ्राजमानः स्वतेजसा । जपिनां होमिनां स्थानं दानवानां दुरासदम् ॥ KÆrmP_1,44.14 // दक्षिणे पर्वतवरे यमस्यापि महापुरी । नाम्ना संयमनी दिव्या सिद्धगन्धर्वसेविता ॥ KÆrmP_1,44.15 // तत्र वैवस्वतं देवं देवाद्याः पर्युपासते । स्थानं तत् सत्यसंधानां लोके पुण्यकृतां नृणाम् ॥ KÆrmP_1,44.16 // तस्यास्तु पश्चिमे भागे निरृतेस्तु महात्मनः । रक्षोवती नाम पुरी राक्षसैः सर्वतो वृता ॥ KÆrmP_1,44.17 // तत्र तं निरृतिं देवं राक्षसाः पर्युपासते । गच्छन्ति तां धर्मरता ये वै तामसवृत्तयः ॥ KÆrmP_1,44.18 // पश्चिमे पर्वतवरे वरुणस्य महापुरी । नाम्ना सुद्धवती पुण्या सर्वकामर्धिसंयुता ॥ KÆrmP_1,44.19 // तत्राप्सरोगणैः सिद्धैः सेव्यमानो ऽमराधिपः । आस्ते स वरुणो राजा तत्र गच्छन्ति ये ऽम्बुदाः । तीर्थयात्रापरी नित्यं ये च लोके ऽधमर्षिणः ॥ KÆrmP_1,44.20 // तस्या उत्तरदिग्भागे वायोरपि महापुरी । नाम्ना गन्धवती पुण्या तत्रास्ते ऽसौ प्रभञ्जनः ॥ KÆrmP_1,44.21 // अप्सरोगणगन्धर्वैः सेव्यमानो ऽमरप्रभुः । प्राणायामपरामर्त्यास्थानन्तद्यान्ति शाश्वतम् ॥ KÆrmP_1,44.22 // तस्याः पूर्वेण दिग्भागे सोमस्य परमा पुरी । नाम्ना कान्तिमती शुभ्रा तत्र सोमो विराजते ॥ KÆrmP_1,44.23 // तत्र ये भोगनिरता स्वधर्मं पुर्यपासते । तेषां तद् रचितं स्थानं नानाभोगसमन्वितम् ॥ KÆrmP_1,44.24 // तस्याश्च पूर्वदिग्भागे शङ्करस्य महापुरी । नाम्ना यशोवती पुण्या सर्वेषां सुदुरासदा ॥ KÆrmP_1,44.25 // तत्रेशानस्य भवनं रुद्रविष्णुतनोः शुभम् । घमेश्वरस्य विपुलं तत्रास्ते स गणैर्वृतः ॥ KÆrmP_1,44.26 // तत्र भोगाभिलिप्सूनां भक्तानां परमेष्ठिनः । निवासः कल्पितः पूर्वं देवदेवेन शूलिना ॥ KÆrmP_1,44.27 // विष्णुपादाद् विनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् । समन्ताद् ब्रह्मणः पुर्यां गङ्गा पतति वै दिवः ॥ KÆrmP_1,44.28 // सा तत्र पतिता दिक्षु चतुर्धा ह्यभवद् द्विजाः । सीता चालकनन्दा च सुचक्षुर्भद्रनामिका ॥ KÆrmP_1,44.29 // पूर्वेण सीता शैलात् तु शैलं यात्यन्तरिक्षतः । ततश्च पूर्ववर्षेण भद्राश्वेनैति चार्णवम् ॥ KÆrmP_1,44.30 // तथैवालकनन्दा च दक्षिणादेत्य भारतम् । प्रयाति सागरं भित्त्वा सप्तभेदा द्विजोत्तमाः ॥ KÆrmP_1,44.31 // सुचक्षुः पश्चिमगिरीनतीत्य सकलांस्तथा । पश्चिमं केतुमालाख्यं वर्षं गत्वैति चार्णवम् ॥ KÆrmP_1,44.32 // भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् । अतीत्य चोत्तराम्भोधिं समभ्येति महर्षयः ॥ KÆrmP_1,44.33 // आनीलनिषधायामौ माल्यवान् गन्धमादनः । तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥ KÆrmP_1,44.34 // भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा । पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥ KÆrmP_1,44.35 // जठरो देवकूटश्च मर्यादापर्वतावुभौ । दक्षिणोत्तरमायामावानीलनिषधायतौ ॥ KÆrmP_1,44.36 // गन्धमादनकैलासौ पूर्वपश्चायतावुभौ । अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ॥ KÆrmP_1,44.37 // निषधः पारियात्रश्च मर्यादापर्वताविमौ । मेरोः पश्चिमदिग्भागे यथापूर्वौ तथा स्थितौ ॥ KÆrmP_1,44.38 // त्रिशृङ्गो जारुधैस्तद्वदुत्तरे वर्षपर्वतौ । पूर्वपश्चायतावेतौ अर्णवान्तर्व्यवस्थितौ ॥ KÆrmP_1,44.39 // मर्यादापर्वताः प्रोक्ता अष्टाविह मया द्विजाः । जठराद्याः स्थिता मेरोश्चतुर्दिक्षु महर्षयः ॥ KÆrmP_1,44.40 // इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुश्चत्वारिंशो ऽध्यायः _____________________________________________________________ सूत उवाच केतुमाले नराः कालाः सर्वे पनसभोजनाः । स्त्रियश्चोत्पलपत्राभा जीवन्ति च वर्षायुतम् ॥ KÆrmP_1,45.1 // भद्राश्वे पुरुषाः शुक्लाः स्त्रियश्चन्द्रांशुसन्निभाः । दश वर्षसहस्त्राणि जीवन्ते आम्रभोजनाः ॥ KÆrmP_1,45.2 // रम्यके पुरुषा नार्यो रमन्ते रजतप्रभाः । दशवर्षसहस्त्राणि शतानि दश पञ्च च । जीवन्ति चैव सत्त्वस्था न्यग्रोधफलभोजनाः ॥ KÆrmP_1,45.3 // हिरण्मये हिरण्याभाः सर्वे च लकुचाशनाः । एकादशसहस्त्राणि शतानि दश पञ्च च । जीवन्ति पुरुषा नार्यो देवलोकस्थिता इव ॥ KÆrmP_1,45.4 // त्रयोदशसहस्त्राणि शतानि दश पञ्च च । जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः ॥ KÆrmP_1,45.5 // सर्वे मिथुनजाताश्च नित्यं सुखनिषेविनः । चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम् ॥ KÆrmP_1,45.6 // तथा किंपुरुषे विप्रा मानवा हेमसन्निभाः । दशवर्षहस्त्राणि जीवन्ति प्लक्षभोजनाः ॥ KÆrmP_1,45.7 // यजन्ति सततं देवं चतुर्मूर्ति चतुर्मुखम् । ध्याने मनः समाधाय सादरं भक्तिसंयुताः ॥ KÆrmP_1,45.8 // तथा च हरिवर्षे तु महारजतसन्निभाः । दशवर्षसहस्त्राणि जीवन्तीक्षुरसाशिनः ॥ KÆrmP_1,45.9 // तत्र नारायणं देवं विश्वयोनिं सनातनम् । उपासते सदा विष्णुं मानवा विष्णुभाविताः ॥ KÆrmP_1,45.10 // तत्र चन्द्रप्रभं शुभ्रं शुद्धस्फटिकनिर्मितम् । विमानं वासुदेवस्य पारिजातवनाश्रितम् ॥ KÆrmP_1,45.11 // चतुर्धारमनोपम्यं चतुस्तोरणसंयुतम् । प्राकारैर्दशभिर्युक्तं दुराधर्षं सुदुर्गमम् ॥ KÆrmP_1,45.12 // स्फाटिकैर्मण्डपैर्युक्तं देवराजगृहोपमम् । स्वर्णस्तम्भसहस्त्रैश्च सर्वतः समलङ्कृतम् ॥ KÆrmP_1,45.13 // हेमसोपानसंयुक्तं नानारत्नोपशोभितम् । दिव्यसिंहासनोपेतं सर्वशोभासमन्वितम् ॥ KÆrmP_1,45.14 // सरोभिः स्वादुपानीयैर्नदीभिश्चोपशोभितम् । नारायणपरैः शुद्धैर्वेदाध्ययनतत्परैः ॥ KÆrmP_1,45.15 // योगिभिश्च समाकीर्णं ध्यायद्भिः पुरुषं हरिम् । स्तुवद्भिः सततं मन्त्रैर्नमस्यद्भिश्च माधवम् ॥ KÆrmP_1,45.16 // तत्र देवादिदेवस्य विष्णोरमिततेजसः । राजानः सर्वकालं तु महिमानं प्रकुर्वते ॥ KÆrmP_1,45.17 // गायन्ति चैव नृत्यन्ति विलासिन्यो मनोरमाः । स्त्रियो यौवनशालिन्यः सदा मण्डनतत्पराः ॥ KÆrmP_1,45.18 // इलावृते पद्मवर्णा जम्बूफलरसाशिनः । त्रयोदश सहस्त्राणि वर्षाणां वै स्थिरायुषः ॥ KÆrmP_1,45.19 // भारते तु स्त्रियः पुंसो नानावर्णाः प्रकीर्तिताः । नानादेवार्चने युक्ता नानाकर्माणि कुर्वते । परमायुः स्मृतं तेषां शतं वर्षाणि सुव्रताः ॥ KÆrmP_1,45.20 // नानाहाराश्च जीवन्ति पुण्यपापनिमित्ततः । नवयोजनसाहस्त्रं वर्षमेतत् प्रकीर्तितम् । कर्मभूमिरियं विप्रा नराणामधिकारिणाम् ॥ KÆrmP_1,45.21 // महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ KÆrmP_1,45.22 // इन्द्रद्युम्नः कशेरुमांस्ताम्रवर्णो गभस्तिमान् । नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ KÆrmP_1,45.23 // अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । योजनानां सहस्त्रं तु द्वीपो ऽयं दक्षिणोत्तरः ॥ KÆrmP_1,45.24 // पूर्वे किरातास्तस्यान्ते पशिचमे यवनास्तथा । ब्राह्मणाः क्षत्रिया वैश्य मध्ये शूद्रास्तथैव च ॥ KÆrmP_1,45.25 // इज्यायुद्धवणिज्याभिर्वर्तयन्त्यत्र मानवाः । स्त्रवन्ते पावना नद्यः पर्वतेभ्यो विनिः सृताः ॥ KÆrmP_1,45.26 // शतद्रुश्चन्द्रभागा च सरयूर्यमुना तथा । इरावती वितस्ता च विपाशा देविका कुहूः ॥ KÆrmP_1,45.27 // गोमती धूतपापा च बाहुदा च दृषद्वती । कौशिकी लोहिता चैव हिमवत्पादनिः सृताः ॥ KÆrmP_1,45.28 // वेदस्मृतिर्वेदवती व्रतघ्नी त्रिदिवा तथा । पर्णाशा वन्दना चैव सदानीरा मनोरमा ॥ KÆrmP_1,45.29 // चर्मण्वती तथा दूर्या विदिशा वेत्रवत्यपि । शिग्रुः स्वशिल्पापि तथा पारियात्राश्रयाः स्मृताः ॥ KÆrmP_1,45.30 // नर्मदा सुरसा शोण दशार्णा च महानदी । मन्दाकिनी चित्रकूटा तामसी च पिशाचिका ॥ KÆrmP_1,45.31 // चित्रोत्पला विपाशा च मञ्जुला वालुवाहिनी । ऋक्षवत्पादजा नद्यः सर्वपापहरा नृणाम् ॥ KÆrmP_1,45.32 // तापी पयोष्णी निर्विन्ध्या शीघ्रोदा च महानदी । वेण्या वैतरणी चैव बलाका च कुमुद्वती ॥ KÆrmP_1,45.33 // तोया चैव महागैरी दुर्गा चान्तः शिला तथा । विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥ KÆrmP_1,45.34 // सोदावरी भीमरथी कृष्णा वर्णा च मत्सरी । तुङ्गभ्द्रा सुप्रयोगा कावेरी च द्विजोत्तमाः । दक्षिणापथगा नद्यः सह्यपादविनिः सृताः ॥ KÆrmP_1,45.35 // ऋतुमाला ताम्रपर्णो पुष्पवत्युत्पलावती । मलयान्निः सृता नद्यः सर्वाः शीतजलाः स्मृताः ॥ KÆrmP_1,45.36 // ऋषिकुल्या त्रिसामा च मन्दगा मन्दगामिनी । रूपा पालासिनी चैव ऋषिका वंशकारिणी । शुक्तिमत्पादसंजाताः सर्वपापहरा नृणाम् ॥ KÆrmP_1,45.37 // आसां नद्युपनद्यश्च शतशो द्विजपुङ्गवाः । सर्वपापहराः पुण्याः स्नानदानादिकर्मसु ॥ KÆrmP_1,45.38 // तास्विमे kurupäcÃlà मध्यदेशादयो जनाः । पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥ KÆrmP_1,45.39 // पुण्ड्राः कलिङ्गामगधा दाक्षिणात्याश्चकृत्स्नशः । तथापरान्ताः saurëÂrÃ÷ ÓÆdrÃbhÅrÃstathÃr'budÃ÷ // KÆrmP_1,45.40 // मालका मालवाश्चैव पारियात्रनिवासिनः । सौवीराः सैन्धवा हूणा शाल्वाः कल्पनिवासिनः ॥ KÆrmP_1,45.41 // मद्रा रामास्तथाम्बष्ठाः पारसीकास्तथैव च । आसां पिबन्ति सलिलं वसन्ति सरितां सदा ॥ KÆrmP_1,45.42 // चत्वारि भारते वर्षे युगानि कवयो ऽब्रुवन् । कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ KÆrmP_1,45.43 // यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महर्षयः । न तेषु शोको नायासो नोद्वेगः क्षुद्भयं न च ॥ KÆrmP_1,45.44 // स्वस्थाः प्रजा निरातङ्काः सर्वदुः खविवर्जिताः । रमन्ति विविधैर्भावैः सर्वाश्च स्थिरयौवनाः ॥ KÆrmP_1,45.45 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चचत्वारिंशो ऽध्यायः _____________________________________________________________ सूत उवाच हेमकूटगिरेः शृङ्गे महाकूटैः सुशोभनम् । स्फाटिकं देवदेवस्य विमानं परमेष्ठिनः ॥ KÆrmP_1,46.1 // अथ देवादिदेवस्य भूतेशस्य त्रिशूलिनः । देवाः सिद्धगणा यक्षाः पूजां नित्यं प्रकुर्वते ॥ KÆrmP_1,46.2 // स देवो गिरिशः सार्धं महादेव्या महेश्वरः । भूतैः परिवृतो नित्यं भाति तत्र पिनाकधृक् ॥ KÆrmP_1,46.3 // विभक्तचारुशिखरः कैलासो यत्र पर्वतः । निवासः कोटियक्षाणां कुबेरस्य च धीमतः । तत्रापि देवदेवस्य भवस्यायतनं महत् ॥ KÆrmP_1,46.4 // मन्दाकिनी तत्र दिव्या रम्या सुविमलोदका । नदी नानाविधैः पद्मैरनेकैः समलङ्कृता ॥ KÆrmP_1,46.5 // देवदानवगन्धर्वयक्षराक्षसकिंनरैः । उपस्पृष्टजला नित्यं सुपुण्या सुमनोरमा ॥ KÆrmP_1,46.6 // अन्याश्च नद्यः शतशः स्वर्णपद्मैरलङ्कृताः । तासां कूलेषु देवस्य स्थानानि परमेष्ठिनः । देवर्षिगणजुष्टानि तथा नारायणस्य च ॥ KÆrmP_1,46.7 // सितान्तशिखरे चापि पारिजातवनं शुभम् । तत्र शक्रस्य विपुलं भवनं रत्नमण्डितम् । स्फाटिकस्तम्भसंयुक्तं हेमगोपुरसंयुतम् ॥ KÆrmP_1,46.8 // तत्राथ देवदेवस्य विष्णोर्विश्वामरेशितुः । सुपुण्यं भवनं रम्यं सर्वरत्नोपशोभितम् ॥ KÆrmP_1,46.9 // तत्र नारायणः श्रीमान् लक्ष्म्या सह जगत्पतिः । आस्ते सर्वामरश्रेष्ठः पूज्यमानः सनातनः ॥ KÆrmP_1,46.10 // तथा च वसुधारे तु वसूनां रत्नमण्डितम् । स्थानानामष्टकं पुण्यं दुराधर्षं सुरद्विषाम् ॥ KÆrmP_1,46.11 // रत्नधारे गिरिवरे सप्तर्षोणां महात्मनाम् । सप्ताश्रमाणि पुण्यानि सिद्धावासयुतानि तु ॥ KÆrmP_1,46.12 // तत्र हैमं चतुर्द्वारं वज्रनीलादिमण्डितम् । सुपुण्यं सुमहत् स्थानं ब्रह्मणो ऽव्यक्तजन्मनः ॥ KÆrmP_1,46.13 // तत्र देवर्षयो विप्राः सिद्धा ब्रह्मर्षयो ऽपरे । उपासते सदा देवं पितामहमजं परम् ॥ KÆrmP_1,46.14 // स तैः संपूजितो नित्यं देव्या सह चतुर्मुखः । आस्ते हिताय लोकानां शान्तानां परमा गतिः ॥ KÆrmP_1,46.15 // अथैकशृङ्गशिखरे महापद्मैरलङ्कृतम् । स्वच्छामृतजलं पुण्यं सुगन्धं सुमहत् सरः ॥ KÆrmP_1,46.16 // जैगीषव्याश्रमं तत्र योगीन्द्रैरुपशोभितम् । तत्रासौ भगवान् नित्यमास्ते शिष्यैः समावृतः । प्रशान्तदोषैरक्षुद्रैर्ब्रह्मविद्भिर्महात्मभिः ॥ KÆrmP_1,46.17 // शङ्खो मनोहरश्चैव कौशिकः कृष्ण एव च । सुमना वेदनादश्च शिष्यास्तस्य प्रधानतः ॥ KÆrmP_1,46.18 // सर्वे योगरताः शान्ता भस्मोद्धूलितविग्रहाः । उपासते महावीर्या ब्रह्मविद्यापरायणाः ॥ KÆrmP_1,46.19 // तेषामनुग्रिहार्थाय यतीनां शान्तचेतसाम् । सान्निध्यं कुरुते भूयो देव्या सह महेश्वरः ॥ KÆrmP_1,46.20 // अन्यानिचाश्रमाणि स्युस्तस्मिन् गिरिवरोत्तमे । मुनीनां युक्तमनसां सरांसि सरितस्तथा ॥ KÆrmP_1,46.21 // तेषु योगरता विप्रा जापकाः संयतेन्द्रियाः । ब्रह्मण्यासक्तमनसो रमन्ते ज्ञानतत्पराः ॥ KÆrmP_1,46.22 // आत्मन्यात्मानमाधाय शिखान्तान्तरमास्थितम् । धायायन्ति देवमीशानं येन सर्वमिदं ततम् ॥ KÆrmP_1,46.23 // सुमेघे वासवस्थानं सहस्त्रादित्यसंनिभम् । तत्रास्ते भगवानिन्द्रः शच्या सह सुरेश्वरः ॥ KÆrmP_1,46.24 // गजशैले तु दुर्गाया भवनं मणितारणम् । आस्ते भगवती दुर्गा तत्र साक्षान्महेश्वरी ॥ KÆrmP_1,46.25 // उपास्यमाना विविधैः शक्तिभेदैरितस्ततः । पीत्वा योगामृतं लब्ध्वा साक्षादानन्दमैश्वरम् ॥ KÆrmP_1,46.26 // सुनीलस्य गिरेः शृङ्गे नानाधातुसमुज्ज्वले । राक्षसानां पुराणि स्युः सरांसि शतशो द्विजाः ॥ KÆrmP_1,46.27 // तथा पुरशतं विप्राः शतशृङ्गे महाचले । स्फाटिकस्तम्भसंयुक्तं यक्षाणाममितौजसाम् ॥ KÆrmP_1,46.28 // श्वेतोदरगिरेः शृङ्गे सुपर्णस्य महात्मनः । प्राकारगोपुरोपेतं मणितोरणमण्डितम् ॥ KÆrmP_1,46.29 // स तत्र गरुडः श्रीमान् साक्षाद् विष्णुरिवापरः । ध्यात्वास्ते तत् परं ज्योतिरात्मानं विष्णुमव्ययम् ॥ KÆrmP_1,46.30 // अन्यच्च भवनं पुण्यं श्रीशृङ्गे मुनिपुङ्गवाः । श्रीदेव्याः sarvaratnìhyaæ हैमं सुमणितोरणम् ॥ KÆrmP_1,46.31 // तत्र सा परमा शक्तिर्विष्णोरतिमनोरमा । अनन्तविभवा लक्ष्मीर्जगत्संमोहनोत्सुका ॥ KÆrmP_1,46.32 // अध्यास्ते देवगन्धर्वसिद्धचारणवन्दिता । विचिन्त्य जगतोयोनिं स्वशक्तिकिरणोज्ज्वला ॥ KÆrmP_1,46.33 // तत्रैव देवदेवस्य विष्णोरायतनं महत् । सरांसि तत्र चत्वारि विचित्रकमलाश्रया ॥ KÆrmP_1,46.34 // तथा सहस्त्रशिखरे vidyÃdharapurëÂakam / रत्नसोपानसंयुक्तं सरोभिश्चोपशोभितम् ॥ KÆrmP_1,46.35 // नद्यो विमलपानीयाश्चित्रनीलोत्पलाकराः । कर्णिकारवनं द्विव्यं तत्रास्ते शङ्करोमया ॥ KÆrmP_1,46.36 // पारियात्रे महाशैले महालक्ष्म्याः पुरं शुभम् । रम्यप्रासादसंयुक्तं घण्टाचामरभूषितम् ॥ KÆrmP_1,46.37 // नृत्यद्भिरप्सरः सङ्घैरितश्चेतश्च शोभितम् । मृदङ्गमुरजोद्घुष्टं वीणावेणुनिनादितम् ॥ KÆrmP_1,46.38 // गन्धर्वकिंनराकीर्णं संवृतं सिद्धपुङ्गवैः । भास्वद्भित्तिसमाकीर्णं महाप्रासादसंकुलम् ॥ KÆrmP_1,46.39 // गणेश्वराङ्गनाजुष्टं धार्मिकाणां सुदर्शनम् । तत्र सा वसते देवी नित्यं योगपरायणा ॥ KÆrmP_1,46.40 // महालक्ष्मीर्महादेवी त्रिशूलवरधारिणी । त्रिनेत्रा सर्वशसक्तीभिः संवृता सदसन्मया । पश्यन्ति तत्र मुनयः सिद्धा ये ब्रह्मवादिनः ॥ KÆrmP_1,46.41 // सुपार्श्वस्योत्तरे भागे सरस्वत्याः पुरोत्तमम् । सरांसि सिद्धजुष्टानि देवभोग्यानि सत्तमाः ॥ KÆrmP_1,46.42 // पाण्डुरस्य गिरेः शृङ्गे विचित्रद्रुमसंकुले । सन्धर्वाणां पुरशतं दिव्यस्त्रीभिः समावृतम् ॥ KÆrmP_1,46.43 // तेषु नित्यं मदोत्सिक्ता वरनार्यस्तथैव च । krŬanti मुदिता नित्यं विलासैर्भोगतत्पराः ॥ KÆrmP_1,46.44 // अञ्जनस्य गिरेः शृङ्गे नारीणां पुरमुत्तमम् । वसन्ति तत्राप्सरसो रम्भाद्या रतिलालसाः ॥ KÆrmP_1,46.45 // चित्रसेनादयो यत्र समायान्त्यर्थिनः सदा । सा पुरी sarvaratnìhyà नैकप्रस्त्रवणैर्युता ॥ KÆrmP_1,46.46 // अनेकानि पुराणि स्युः कौमुदे चापि सुव्रताः । रुद्राणां शान्तरजसामीश्वरार्पितचेतसाम् ॥ KÆrmP_1,46.47 // तेषु रुद्रा महायोगा महेशान्तरचारिणः । समासते परं jyotirÃrƬhÃ÷ स्थानमुत्तमम् ॥ KÆrmP_1,46.48 // पिञ्जरस्य गिरेः शृङ्गे गणेशानां पुरत्रयम् । नन्दीश्वरस्य कपिले तत्रास्ते सुयशा यतिः ॥ KÆrmP_1,46.49 // तथा च जारुधैः शृङ्गे देवदेवस्य धीमतः । दीप्तमायतनं पुण्यं भास्करस्यामितौजसः ॥ KÆrmP_1,46.50 // तस्यैवोत्तरदिग्भागे चन्द्रस्थानमनुत्तमम् । रमते तत्र रम्यो ऽसौ भगवान् शीतदीधितिः ॥ KÆrmP_1,46.51 // अन्यच्च भवनं दिव्यं हंसशैले महर्षयः । सहस्त्रयोजनायामं सुवर्णमणितोरणम् ॥ KÆrmP_1,46.52 // तत्रास्ते भगवान् ब्रह्मा सिद्धसङ्घैरभिष्टुतः । सावित्र्या सह विश्वात्मा वासुदेवादिभिर्युतः ॥ KÆrmP_1,46.53 // तस्य दक्षिणदिग्भागे सिद्धानां पुरमुत्तमम् । सनन्दनादयो यत्र वसन्ति मुनिपुङ्गवाः ॥ KÆrmP_1,46.54 // पञ्चशैलस्य शिखरे दानवानां पुरत्रयम् । नातिदूरेण तस्याथ दैत्यचार्यस्य धीमतः ॥ KÆrmP_1,46.55 // सुगन्धशैलशिखरे सरिद्भिरुपशोभितम् । कर्दमस्याश्रमं पुण्यं तत्रास्ते भगवानृषिः ॥ KÆrmP_1,46.56 // तस्यैव पूर्वदिग्भागे किञ्चिद् वै दक्षिणाश्रिते । सनत्कुमारो भगवांस्तत्रास्ते ब्रह्मवित्तमः ॥ KÆrmP_1,46.57 // सर्वेष्वेतेषु शैलेषु ततान्येषु मुनीश्वराः । सरांसि विमला नद्यो देवानामालयानि च ॥ KÆrmP_1,46.58 // सिद्धलिङ्गानि पुण्यानि मुनिभिः स्थापितानि तु । वन्यान्याश्रमवर्याणि संख्यातुं नैव शक्नुयाम् ॥ KÆrmP_1,46.59 // एष संक्षेपतः प्रोक्तो जम्बूद्वीपस्य विस्तरः । न शक्यं विस्तराद् वक्तुं मया वर्षशतैरपि ॥ KÆrmP_1,46.60 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्चत्वारिशो ऽध्यायः _____________________________________________________________ सूत उवाच जम्बूद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः । संवेष्टयित्वा क्षारोदं प्लक्षद्वीपो व्यवस्थितः ॥ KÆrmP_1,47.1 // प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः । ऋज्वायताः सुपर्वाणः सिद्धसङ्घनिषेविताः ॥ KÆrmP_1,47.2 // गोमेदः प्रथमस्तेषां द्वितीयश्चन्द्र उच्यते । नारादो दुन्दुभिश्चैव सोमश्च ऋषभस्तथा । वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणो ऽत्यन्तवल्लभः ॥ KÆrmP_1,47.3 // तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः । उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक् ॥ KÆrmP_1,47.4 // तेषु पुण्या जनपदा नाधयो व्याधयो न च । न तत्र पापकर्तारः पुरुषा वा कथञ्चन ॥ KÆrmP_1,47.5 // तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः । तासु ब्रह्मर्षयो नित्यं पितामहपुपासते ॥ KÆrmP_1,47.6 // अनुतप्ता शिखी चैव विपापा त्रिदिवा कृता । अमृता सुकृता चैव नामतः परिकीर्तिताः ॥ KÆrmP_1,47.7 // क्षुद्रनद्यस्त्वसंख्याताः सरांसि सुबहून्यपि । न चैतेषु युगावस्था पुरुषा वै चिरायुषः ॥ KÆrmP_1,47.8 // आर्यकाः कुरवाश्चैव विदशा भाविनस्तथा । ब्रह्मक्षत्रियविट्शूद्रास्तस्मिन् द्वीपे प्रकीर्तिताः ॥ KÆrmP_1,47.9 // इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः । तेषां च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः ॥ KÆrmP_1,47.10 // सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः । पञ्चवर्षसहस्त्राणि जीवन्ति च निरामयाः ॥ KÆrmP_1,47.11 // प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः । संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः ॥ KÆrmP_1,47.12 // सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः । ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः ॥ KÆrmP_1,47.13 // कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः । द्रोणः कङ्कस्तु महिषः ककुद्वान् सप्त पर्वताः ॥ KÆrmP_1,47.14 // योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी । निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम् ॥ KÆrmP_1,47.15 // न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः । न चैवास्ति युगावस्था जना जीवन्त्यनामयाः ॥ KÆrmP_1,47.16 // यजन्ति सततं तत्र वर्णा वायुं सनातनम् । तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता ॥ KÆrmP_1,47.17 // कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा । पीता वैश्याः स्मृताः कृष्णा द्वीपे ऽस्मिन् वृषला द्विजाः ॥ KÆrmP_1,47.18 // शाल्मलस्य तु विस्ताराद् द्विगुणेन समन्ततः । संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः ॥ KÆrmP_1,47.19 // विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा । कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः ॥ KÆrmP_1,47.20 // धुतपापा शिवा चैव पवित्रा संमता तथा । विद्युदम्भा मही चेति नद्यस्तत्र जलावहाः ॥ KÆrmP_1,47.21 // अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः । तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते ॥ KÆrmP_1,47.22 // ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा । वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्तिताः ॥ KÆrmP_1,47.23 // सर्वे विज्ञानसंपन्ना मैत्रादिगुणसंयुताः । यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः ॥ KÆrmP_1,47.24 // यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् । तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता ॥ KÆrmP_1,47.25 // कुशद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः । क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम् ॥ KÆrmP_1,47.26 // क्रौञ्चो वामनकश्चैव तृतीयश्चान्धकारकः । देवावृच्च विविन्दश्च पुण्डरीकस्तथैव च । नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः ॥ KÆrmP_1,47.27 // गौरी कुमुद्विती चैव संध्या रात्रिर्मनोजवा । ख्यातिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः ॥ KÆrmP_1,47.28 // पुष्कराः पुष्कला धन्यास्तिष्यास्तस्य क्रमेण वै । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः ॥ KÆrmP_1,47.29 // अर्चयन्ति महादेवं यज्ञदानसमाधिभिः । व्रतोपवासैर्विविधैर्हेमैः स्वाध्यायतर्पणैः ॥ KÆrmP_1,47.30 // तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् । सलोकता च सामीप्यं जायते तत्प्रसादतः ॥ KÆrmP_1,47.31 // क्रौञ्चद्वीपस्य विस्ताराद् द्विगुणेन समन्ततः । शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम् ॥ KÆrmP_1,47.32 // उदयो रैवतश्चैव श्यामाको ऽस्तगिरिस्तथा । आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः ॥ KÆrmP_1,47.33 // सुकुमारी कुमारी च नलिनी रेणुका तथा । इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः ॥ KÆrmP_1,47.34 // आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः । अनामया ह्यशोकाश्च रागद्वेषविवर्जिताः ॥ KÆrmP_1,47.35 // मगाश्च मगधाश्चैव मानवा मन्दगास्तथा । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु ॥ KÆrmP_1,47.36 // यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् । व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम् ॥ KÆrmP_1,47.37 // तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता । सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः ॥ KÆrmP_1,47.38 // शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः । श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः ॥ KÆrmP_1,47.39 // तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः । श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥ KÆrmP_1,47.40 // नाधयो व्याधयस्तत्र जरामृत्युभयं न च । क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः ॥ KÆrmP_1,47.41 // नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः । नारायणपराः सर्वे नारायणपरायणाः ॥ KÆrmP_1,47.42 // केचिद् ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः । केचिज्जपन्ति तप्यन्ति केचिद् विज्ञानिनो ऽपरे ॥ KÆrmP_1,47.43 // अन्ये निर्बोजयोगेन ब्रह्मभावेन भाविताः । ध्यायन्ति तत् परं व्योम वासुदेवं परं पदम् ॥ KÆrmP_1,47.44 // एकान्तिनो निरालम्बा महाभागवताः परे । पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं ॥ KÆrmP_1,47.45 // सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः । सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः ॥ KÆrmP_1,47.46 // अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः । स्वयोगोद्भूतकिरणा महागरुडवाहनाः ॥ KÆrmP_1,47.47 // सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः । वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः ॥ KÆrmP_1,47.48 // तत्र नारायणस्यान्यद् दुर्गमं दुरतिक्रमम् । नारायणं नाम पुरं व्यासाद्यैरुपशोभितम् ॥ KÆrmP_1,47.49 // हेमप्राकारसंसुक्तं स्फाटिकैर्मण्डपैर्युतम् । प्रभासहस्त्रकलिलं दुराधर्षं सुशोभनम् । हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम् ॥ KÆrmP_1,47.50 // हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः । शुभ्रास्तरणसंयुक्तं विचित्रैः समलङ्कृतम् ॥ KÆrmP_1,47.51 // नन्दनैर्विविधाकारैः स्त्रवन्तीभीश्च शोभितम् । सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम् ॥ KÆrmP_1,47.52 // पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् । वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः ॥ KÆrmP_1,47.53 // nÃrÅÓatasahastrìhyaæ दिव्यगोयसमन्वितम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् । चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम् ॥ KÆrmP_1,47.54 // तत्र तत्राप्सरः सङ्धैर्नृत्यद्भिरुपशोभितम् । नानागीतविधानज्ञैर्देवानामपि दुर्लभैः ॥ KÆrmP_1,47.55 // नानाविलाससंपन्नैः कामुकैरतिकोमलैः । प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः ॥ KÆrmP_1,47.56 // ईषत्स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः । अशेषविभवोपेतैर्भूषितैस्तनुमध्यमैः ॥ KÆrmP_1,47.57 // सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः । संलापालापकुशलैर्दिव्याभरणभूषैतैः ॥ KÆrmP_1,47.58 // स्तनभारविनम्रैश्च मदघूर्णितलोचनैः । नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः ॥ KÆrmP_1,47.59 // प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् । असंख्येयगुणं शुद्धमागम्यं त्रिदशैरपि ॥ KÆrmP_1,47.60 // श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः । तस्य मध्ये ऽतितेजस्कमुच्चप्राकारतोरणम् ॥ KÆrmP_1,47.61 // स्थानं पद् वैष्णवं दिव्यं योगिनामपि दुर्लभम् । तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः । शेते ऽशेषजगत्सूतिः शेषाहिशयने हरिः ॥ KÆrmP_1,47.62 // विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः । स्वात्मानन्दामृतं पीत्वा परं तत् तमसः परम् ॥ KÆrmP_1,47.63 // सुपीतवसनो ऽनन्तो महामायो महाभुजः । क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः ॥ KÆrmP_1,47.64 // सा च देवी जगद्वन्द्या पादमूले हरिप्रिया । समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ॥ KÆrmP_1,47.65 // न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः । वैकुण्ठं नाम तत् स्थानं त्रिदशैरपि वन्दितम् ॥ KÆrmP_1,47.66 // न मे ऽत्र भवति प्रज्ञा कृत्स्नशस्तन्निरूपणे । एतावच्छक्यते वक्तुं नारायणपुरं हि तत् ॥ KÆrmP_1,47.67 // स एव परमं ब्रह्म वासुदेवः सनातनः । शेते नारायणः श्रीमान् मायया मोहयञ्जगत् ॥ KÆrmP_1,47.68 // नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् । तमेवाभ्येति कल्पान्ते स एव परमा गतिः ॥ KÆrmP_1,47.69 // इति श्रीकूर्मपुराणे षट्साह्स्त्र्यां संहितायां पूर्वविभागे सप्तचत्वारिंशोध्यायः _____________________________________________________________ सूत उवाच शाकद्वीपस्य विस्ताराद् द्विगुणेन व्यवस्थितः । क्षीरार्णवं समाश्रित्य द्वीपः पुष्करसंवृतः ॥ KÆrmP_1,48.1 // एक एवात्र विप्रेन्द्राः पर्वतो मानसोत्तरः । योजनानां सहस्त्राणि सार्धं पञ्चाशदुच्छ्रितः । तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ KÆrmP_1,48.2 // स एव द्वीपः पश्चार्धे मानसोत्तरसंज्ञितः । एक एव महासानुः संनिवेशाद् द्विधा कृतः ॥ KÆrmP_1,48.3 // तस्मिन् द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ । अपरौ मानसस्याथ पर्वतस्यानुमण्डलौ । महावीतं स्मृतं वर्षं धातकीखण्डमेव च ॥ KÆrmP_1,48.4 // स्वादूदकेनोदधिना पुष्करः परिवारितः । तस्मिन् द्वीपे महावृक्षो न्यग्रोधो ऽमरपूजितः ॥ KÆrmP_1,48.5 // तस्मिन् निवसति ब्रह्मा विश्वात्मा विश्वभावनः । तत्रैव मुनिशार्दूलाः शिवनारायणालयः ॥ KÆrmP_1,48.6 // वसत्यत्र महादेवो haror'ddhahariravyaya÷ / संपूज्यमानो ब्रह्माद्यैः कुमाराद्यैश्च योगिभिः । गन्धर्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलः ॥ KÆrmP_1,48.7 // स्वस्थास्तत्र प्रजाः सर्वा ब्रह्मणा सदृशत्विषः । निरामया विशोकाश्च रागद्वेषविवर्जिताः ॥ KÆrmP_1,48.8 // सत्यानृते न तत्रास्तां नोत्तमाधममध्यमाः । न वर्णाश्रमधर्माश्च न नद्यो न च पर्वताः ॥ KÆrmP_1,48.9 // परेण पुष्करस्याथ स्थितो महान् । स्वादूदकसमुद्रस्तु समन्ताद् द्विजसत्तमाः ॥ KÆrmP_1,48.10 // परेण तस्य महती दृश्यते लोकसंस्थितिः । käcanÅ द्विगुणा भूमिः सर्वा चैव शिलोपमा ॥ KÆrmP_1,48.11 // तस्याः परेण शैलस्तु मर्यादात्मात्ममण्डलः । प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ॥ KÆrmP_1,48.12 // योजनानां सहस्त्राणि दश तस्योच्छ्रयः स्मृतः । तावानेव च विस्तारो लोकालोको महागिरिः ॥ KÆrmP_1,48.13 // समावृत्य तु तं शैलं सर्वतो वै तमः स्थितम् । तमश्चाण्डकटाहेन समन्तात् परिवेष्टितम् ॥ KÆrmP_1,48.14 // एतै सप्त महालोकाः पातालाः सप्तकीर्तिताः । ब्रह्माण्डस्यैष विस्तारः संक्षेपेण मयोदितः ॥ KÆrmP_1,48.15 // अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्त्रशः । सर्वगत्वात् प्रधानस्य कारणस्याव्ययात्मनः ॥ KÆrmP_1,48.16 // अण्डेष्वेतेषु सर्वेषु भुवनानि चतुर्दश । तत्र तत्र चतुर्वक्त्रा रुद्रा नारायणादयः ॥ KÆrmP_1,48.17 // दशोत्तरमथैकैकमण्डावरणसप्तकम् । समन्तात् संस्थितं विप्रा यत्र यान्ति मनीषिणः ॥ KÆrmP_1,48.18 // अनन्तमेकमव्यक्तनादिनिधनं महत् । अतीत्य वर्तते सर्वं जगत् प्रकृतिरक्षरम् ॥ KÆrmP_1,48.19 // अनन्तत्वमनन्तस्य यतः संख्या न विद्यते । तदव्यक्तमिति ज्ञेयं तद् ब्रह्म परमं पदम् ॥ KÆrmP_1,48.20 // अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते । तस्य पूर्वं मयाप्युक्तं यत्तन्माहात्म्यमव्ययम् ॥ KÆrmP_1,48.21 // गतः स एष सर्वत्र सर्वस्थानेषु वर्तते । भूमौ रसातले चैव आकाशे पवने ऽनले । अर्णवेषु च सर्वेषु दिवि चैव न सशयः ॥ KÆrmP_1,48.22 // तथा तमसि सत्त्वे च एष एव महाद्युतिः । अनेकधा विभक्ताङ्गः krŬate पुरुषोत्तमः ॥ KÆrmP_1,48.23 // महेश्वरः परो ऽव्यक्तादण्डमव्यक्तसंभवम् । अण्डाद् ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत् ॥ KÆrmP_1,48.24 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टचत्वारिंशो ऽध्यायः _____________________________________________________________ ऋषय ऊचुः अतीतानागतानीह यानि मन्वन्तराणि तु । तानि त्वं कथयास्माकं व्यासांश्च द्वापरे युगे ॥ KÆrmP_1,49.1 // वेदशाखाप्रणयनं देवदेवस्य धीमतः । तथावतारान् धर्मार्थमीशानस्य कलौ युगे ॥ KÆrmP_1,49.2 // कियन्तो देवदेवस्य शिष्याः कलियुगेषु वै । एतत् सर्वं समासेन सूत वक्तुमिहार्हसि ॥ KÆrmP_1,49.3 // सूत उवाच मनुः स्वायंभुवः पूर्वं ततः स्वारोचिषो मनुः । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ KÆrmP_1,49.4 // षडेते मनवो ऽतीताः सांप्रतं तु रवेः सुतः । वैवस्वतो ऽयं यस्यैतत् सप्तमं वर्तते ऽन्तरम् ॥ KÆrmP_1,49.5 // स्वायंभुवं तु कथितं कल्पादावन्तरं मया । अत ऊर्ध्वं निबोधध्वं मनोः स्वारोचिषस्य तु ॥ KÆrmP_1,49.6 // पारावताश्च तुषिता देवाः स्वारोचिषे ऽन्तरे । विपश्चिन्नाम देवेन्द्रो बभूवासुरसूदनः ॥ KÆrmP_1,49.7 // ऊर्जस्तम्भस्तथा प्राणो दान्तो ऽथ वृषभस्तथा । तिमिरश्चार्वरीवांश्च सप्त सप्तर्षयो ऽभवन् ॥ KÆrmP_1,49.8 // चैत्रकिंपुरुषाद्याश्च सुताः स्वारोचिषस्य तु । द्वितीयमतदाख्यातमन्तरं शृणु चोत्तरम् ॥ KÆrmP_1,49.9 // तृतीये ऽप्यन्तरे विप्रा उत्तमो नाम वै मनुः । सुशान्तिस्तत्र देवेन्द्रो बभूवामित्रकर्षणः ॥ KÆrmP_1,49.10 // सुधामानस्तथा सत्याः शिवाश्चाथ प्रतर्दनाः । वशवर्तिनश्च पञ्चैते गणा द्वादशकाः स्मृताः ॥ KÆrmP_1,49.11 // रजोर्ध्वश्चोर्ध्वबाहुश्च सबलश्चानयस्तथा । सुतपाः शुक्र इत्येते सप्त सप्तर्षयो ऽभवन् ॥ KÆrmP_1,49.12 // तामसस्यान्तरे देवाः सुरा वाहरयस्तथा । सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ KÆrmP_1,49.13 // शिबिरिन्द्रस्तथैवासीच्छतयज्ञोपलक्षणः । बभूव शङ्करे भक्तो महादेवार्चने रतः ॥ KÆrmP_1,49.14 // ज्योतिर्धर्मा पृथुः काव्यश्चैत्रोग्निर्वनकस्तथा । पीवरस्त्वृषयो ह्येते सप्त तत्रापि चान्तरे ॥ KÆrmP_1,49.15 // पञ्चमे चापि विप्रेन्द्रा रैवतो नाम नामतः । मनुर्वसुश्च तत्रेन्द्रो बभूवासुरमर्दनः ॥ KÆrmP_1,49.16 // अमिताभा भूतरया वैकुण्ठाः स्वच्छमेधसः । एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ KÆrmP_1,49.17 // हिरण्यरोमा वेदश्रीरूर्ध्वबाहुस्तथैव च । वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः । एते सप्तर्षयो विप्रास्तत्रासन् रैवते ऽन्तरे ॥ KÆrmP_1,49.18 // स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा । प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ॥ KÆrmP_1,49.19 // षष्ठे मन्वन्तरे चासीच्चाक्षुषस्तु मनुर्द्विजाः । मनोजवस्तथैवेन्द्रो देवानपि निबोधतः ॥ KÆrmP_1,49.20 // आद्याः प्रसूता भाव्याश्च पृथुगाश्च दिवौकसः । महानुभावा लेख्याश्च पञ्चैते ह्यष्टका गणाः ॥ KÆrmP_1,49.21 // सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः । अतिनामा सहिष्णुश्च सप्तासन्नृषयः शुभाः ॥ KÆrmP_1,49.22 // विवस्वतः सुतो विप्राः श्राद्धदेवो महाद्युतिः । मनुः स वर्तते धीमान् सांप्रतं सप्तमे ऽन्तरे ॥ KÆrmP_1,49.23 // आदित्या वसवो रुद्रा देवास्तत्र मरुद्गणाः । पुरन्दरस्तथैवेन्द्रो बभूव परवीरहा ॥ KÆrmP_1,49.24 // वसिष्ठः कश्यपश्चात्रिर्जमदग्निश्च गौतमः । विश्वामित्रो भरद्वाजः सप्त सप्तर्षयो ऽभवन् ॥ KÆrmP_1,49.25 // विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थिता स्थितौ । तदंशभूता राजानः सर्वे च त्रिदिवौकसः ॥ KÆrmP_1,49.26 // स्वायंभुवे ऽन्तरे पूर्वमाकूत्यां मानसः सुतः । रुचेः प्रजापतेर्यज्ञस्तदंशेनाभवद् द्विजाः ॥ KÆrmP_1,49.27 // ततः पुनरसौ देवः प्राप्ते स्वारोचिषे ऽन्तरे । तुषितायां समुत्पन्नस्तुषितैः सह दैवतैः ॥ KÆrmP_1,49.28 // औत्तमे ऽप्यन्तरे विष्णुः सत्यैः सह सुरोत्तमैः । सत्यायामभवत् सत्यः सत्यरूपो जनार्दनः ॥ KÆrmP_1,49.29 // तामसस्यान्तरे चैव संप्राप्ते पुनरेव हि । हर्यायां हरिभिर्देवैर्हरिरेवाभवद्धरिः ॥ KÆrmP_1,49.30 // रैवते ऽप्यन्तरे चैव संभूत्यां मानसो ऽभवत् । संभूतो मानसैः सार्धं देवैः सह महाद्युतिः ॥ KÆrmP_1,49.31 // चाक्षुषे ऽप्यन्तरे चैव वैकुण्ठः पुरुषोत्तमः । विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ॥ KÆrmP_1,49.32 // मन्वन्तरे ऽत्र संप्राप्ते तथा वैवस्वते ऽन्तरे । वामनः कश्यपाद् विष्णुरदित्यां संबभूव ह ॥ KÆrmP_1,49.33 // त्रिभिः kramairimÃællokäjitvà येन महात्मना । पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥ KÆrmP_1,49.34 // इत्येतास्तनवस्तस्य सप्त मन्वन्तरेषु वै । सप्त चैवाभवन् विप्रा याभिः संरक्षिताः प्रजाः ॥ KÆrmP_1,49.35 // यस्माद् विष्टमिदं कृत्स्नं वामनेन महात्मना । तस्मात् स वै स्मृतो विष्णुर्विशेर्धातोः प्रवेशनात् ॥ KÆrmP_1,49.36 // एष सर्वं सृजत्यादौ पाति हन्ति च केशवः । भूतान्तरात्मा भगवान् नारायण इति श्रुतिः ॥ KÆrmP_1,49.37 // एकांशेन जगत् सर्वं व्याप्य नारायणः स्थितः । चतुर्धा संस्थितो व्यापी सगुणो निर्गुणो ऽपि च ॥ KÆrmP_1,49.38 // एका भगवतो मूर्तिर्ज्ञानरूपा शिवामला । वासुदेवाभिधाना सा गुणातीता सुनिष्कला ॥ KÆrmP_1,49.39 // द्वितीया कालसंज्ञान्या तामसी शेषसंज्ञिता । निहन्ति सकलं चान्ते वैष्णवी परमा तनुः ॥ KÆrmP_1,49.40 // सत्त्वोद्रिक्ता तथैवान्या प्रद्युम्नेति च संज्ञिता । जगत् स्थापयते सर्वं स विष्णुः प्रकृतिर्ध्रुवा ॥ KÆrmP_1,49.41 // चतुर्थो वासुदेवस्य मूर्तिर्ब्राह्मीति संज्ञिता । राजसी चानिरुद्धाख्या प्रद्युम्नः सृष्टिकारिका ॥ KÆrmP_1,49.42 // यः स्वपित्यखिलं भूत्वा प्रद्युम्नेन सह प्रभुः । नारायणाख्यो ब्रह्मासौ प्रिजासर्गं करोति सः ॥ KÆrmP_1,49.43 // या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्वराः । तया संमोहयेद् विश्वं सदेवासुरमानुषम् ॥ KÆrmP_1,49.44 // सैव सर्वजगत्सूतिः प्रकृतिः परिकीर्तिता । वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः ॥ KÆrmP_1,49.45 // प्रधानं पुरुषः कालस्तत्त्वत्रयमनुत्तमम् । वासुदेवात्मकं नित्यमेतद् विज्ञाय मुच्यते ॥ KÆrmP_1,49.46 // एकं चेदं चतुष्पादं चतुर्धा पुनरच्युतः । बिभेद वासुदेवो ऽसौ प्रद्युम्नो हरिरव्ययः ॥ KÆrmP_1,49.47 // कृष्णद्वैपायनो व्यासो विष्णुर्नारायणः स्वयम् । अपान्तरतमाः पूर्वं स्वेच्छया ह्यभवद्धरिः ॥ KÆrmP_1,49.48 // अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः । एको ऽयं वेद भगवान् व्यासो नारायणः प्रभुः ॥ KÆrmP_1,49.49 // इत्येतद् विष्णुमाहात्म्यमुक्तं वो मुनिपुङ्गवाः । एतत् सत्यं पुनः सत्यमेवं ज्ञात्वा न मुह्यति ॥ KÆrmP_1,49.50 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकोनपञ्चाशो ऽध्यायः _____________________________________________________________ सूत उवाच अस्मिन् मन्वन्तरे पूर्वं वर्तमाने महान् विभुः । द्वापरे प्रथमे व्यासो मनुः स्वायंभुवो मतः ॥ KÆrmP_1,50.1 // बिभेद बहुधा वेदं नियोगाद् ब्रह्मणः प्रभोः । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥ KÆrmP_1,50.2 // तृतीये चोशना व्यासश्चतुर्थे स्याद् बृहस्पतिः । सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्तितः ॥ KÆrmP_1,50.3 // सप्तमे च तथैवेन्द्रो vasi«ÂhaÓcëÂame मतः । सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ KÆrmP_1,50.4 // एकादशे तु त्रिवृषः शततेजास्ततः परः । त्रयोदशे तथा धर्मस्तरक्षुस्तु चतुर्दशे ॥ KÆrmP_1,50.5 // त्र्यारुणिर्वै पञ्चदशे षोडशे तु धनञ्जयः । कृतञ्जयः सप्तदशे ह्यष्टादशे ऋतञ्जयः ॥ KÆrmP_1,50.6 // ततो व्यासो भरद्वाजस्तस्मादूर्ध्वं तु गौतमः । राजश्रवाश्चैकविंशस्तस्माच्छुष्मायणः परः ॥ KÆrmP_1,50.7 // तृणबिन्दुस्त्रयोविंशे वाल्मीकिस्तत्परः स्मृतः । पञ्चविशे तथा शक्तिः षड्विंशे तु पराशरः ॥ KÆrmP_1,50.8 // सप्तविंशे तथा व्यासो जातूकर्णो महामुनिः । अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्वापरे द्विजाः । पराशरसुतो व्यासः कृष्णद्वैपायनो ऽभवत् ॥ KÆrmP_1,50.9 // स एव सर्ववेदानां पुराणानां प्रदर्शकः । पाराशर्यो महायोगी कृष्णद्वैपायनो हरिः ॥ KÆrmP_1,50.10 // आराध्य देवमीशानं दृष्ट्वा साम्बं त्रिलोचनम् । तत्प्रसादादसौ व्यासं वेदानामकरोत् प्रभुः ॥ KÆrmP_1,50.11 // अथ शिष्यान् प्रिजग्राह चतुरो वेदपारगान् । जैमिनिं च सुमन्तुं च वैशम्पायनमेव च । पैलं तेषां चतुर्थं च पञ्चमं मां महामुनिः ॥ KÆrmP_1,50.12 // ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः । यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥ KÆrmP_1,50.13 // जैमिनिं सामवेदस्य श्रावकं सोन्वपद्यत । तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् । इतिहासपुराणानि प्रवक्तुं मामयोजयत् ॥ KÆrmP_1,50.14 // एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् । चातुर्हेत्रमभूद् यस्मिंस्तेन यज्ञमथाकरोत् ॥ KÆrmP_1,50.15 // आध्वर्यवं यजुर्भिः स्यादृग्भिर्हेत्रं द्विजोत्तमाः । औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ KÆrmP_1,50.16 // ततः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः । यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥ KÆrmP_1,50.17 // एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा । शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥ KÆrmP_1,50.18 // सामवेदं सहस्त्रेण शाखानां प्रबिभेद सः । अथर्वाणमथो वेदं बिभेद नवकेन तु ॥ KÆrmP_1,50.19 // भेदैरष्टादशैर्व्यासः पुराणं कृतवान् प्रभुः । सो ऽयमेकश्चतुष्पादो वेदः पूर्वं पुरातनात् ॥ KÆrmP_1,50.20 // ओङ्कारो ब्रह्मणो जातः सर्वदोषविशोधनः । वेदवेद्यो हि भगवान् वासुदेवः सनातनः ॥ KÆrmP_1,50.21 // स गीयते परो वेदे यो वेदैनं स वेदवित् । एतत् परतरं ब्रह्म ज्योतिरानन्दमुत्तमम् ॥ KÆrmP_1,50.22 // वेदवाक्योदितं तत्त्वं वासुदेवः परं पदम् । वेदवेद्यमिमं वेत्ति वेदं वेदपरो मुनिः ॥ KÆrmP_1,50.23 // अवेदं परमं वेत्ति वेदनिष्ठः सदेश्वरः । स वेदवेद्यो भगवान् वेदमूर्तिर्महेश्वरः । स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते ॥ KÆrmP_1,50.24 // इत्येदक्षरं वेद्यमोङ्कारं वेदमव्ययम् । अवेदं च विजानाति पाराशर्यो महामुनिः ॥ KÆrmP_1,50.25 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चाशो ऽध्यायः _____________________________________________________________ सूत उवाच वेदव्यासावताराणि द्वापरे कथितानि तु । महादेवावताराणि कलौ शृणुत सुव्रताः ॥ KÆrmP_1,51.1 // आद्ये कलियुगे श्वेतो देवदेवो महाद्युतिः । नाम्ना हिताय विप्राणामभूद् वैवस्वते ऽन्तरे ॥ KÆrmP_1,51.2 // हिमवच्छिखरे रम्ये छगले पर्वतोत्तमे । तस्य शिष्याः शिखायुक्ता वभूवुरमितप्रभाः ॥ KÆrmP_1,51.3 // श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः । चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥ KÆrmP_1,51.4 // सुभानो दमनश्चाथ सुहोत्रः कङ्कणस्तथा । लोकाक्षिरथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥ KÆrmP_1,51.5 // अष्टमे दधिवाहः स्यान्नवमे वृषभः प्रभुः । भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः परः स्मृतः ॥ KÆrmP_1,51.6 // द्वादशे ऽत्रिः समाख्यातो बली चाथ त्रयोदशे । चतुर्दशे गौतमस्तु वेदशीर्षा ततः परम् ॥ KÆrmP_1,51.7 // गोकर्णश्चाभवत् तस्माद् गुहावासः शिखण्ड्यथ । जटामाल्यट्टहासश्च दारुको लाङ्गली क्रमात् ॥ KÆrmP_1,51.8 // श्वेतस्तथा परः शूली डिण्डी मुण्डी च वै क्रमात् । सहिष्णुः सोमशर्मा च नकुलीशो ऽन्तिमे प्रभुः ॥ KÆrmP_1,51.9 // वैवस्वते ऽन्तरे शंभोरवतारास्त्रिशूलिनः । अष्टाविंशतिराख्याता ह्यन्ते कलियुगे प्रभोः । तीर्थे कायावतारे स्याद् देवेशो नकुलीश्वरः ॥ KÆrmP_1,51.10 // तत्र देवादिदेवस्य चत्वारः सुतपोधनाः । शिष्या बभूवुश्चान्येषां प्रत्येकं मुनिपुङ्गवाः ॥ KÆrmP_1,51.11 // प्रसन्नमनसो दान्ता ऐश्वरीं भक्तिमाश्रिताः । क्रमेण तान् प्रवक्ष्यामि योगिनो योगवित्तमान् ॥ KÆrmP_1,51.12 // श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः । दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा । विकेशश्च विशोकश्च विशापश्शापनाशनः ॥ KÆrmP_1,51.13 // सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः । सनः सनातनश्चैव मुकारश्च सनन्दनः ॥ KÆrmP_1,51.14 // दालभ्यश्च महायोगी धर्मात्मनो महौजसः । सुधामा विरजाश्चैव शङ्खपात्रज एव च ॥ KÆrmP_1,51.15 // सारस्वतस्तथा मेघो घनवाहः सुवाहनः । कपिलश्चासुरिश्चैव वोढुः पञ्चशिखो मुनिः ॥ KÆrmP_1,51.16 // पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा । बलबन्धुर्निरामित्रः केतुशृङ्गस्तपोधनः ॥ KÆrmP_1,51.17 // लम्बोदरश्च लम्बश्च लाम्बाक्षो लम्बकेशकः । सर्वज्ञः समबुद्धिश्च साध्यः सत्यस्तथैव च ॥ KÆrmP_1,51.18 // शुधामा काश्यपश्चैव वसिष्ठो विरजास्तथा । अत्रिरुग्रस्तथा चैव श्रवणो ऽथ श्रविष्ठकः ॥ KÆrmP_1,51.19 // कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः । कश्यपोह्युशना चैव च्यवनो ऽथ बृहस्पतिः ॥ KÆrmP_1,51.20 // उतथ्यो वामदेवश्च महाकायो महानिलः । वाचश्रवाः सुपीकश्च श्यावाश्वः सपथीश्वरः ॥ KÆrmP_1,51.21 // हरिण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा । सुमन्तुर्वर्चरी विद्वान् कबन्धः कुशिकन्धरः ॥ KÆrmP_1,51.22 // प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा । भल्लापी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः ॥ KÆrmP_1,51.23 // उशिजो बृहदुक्थश्च देवलः कपिरेव च । शालिहोत्रो ऽग्निवेश्यश्च युवनाश्वः शरद्वसुः ॥ KÆrmP_1,51.24 // छगलः कुण्डकर्णश्च कुम्भश्चैव प्रवाहकः । उलूको विद्युतश्चैव शाद्वलो ह्याश्वलायनः ॥ KÆrmP_1,51.25 // अक्षपादः कुमारश्च उलूको वत्स एव च । कुशिकश्चैव गर्गश्च मित्रको ऋष्य एव च ॥ KÆrmP_1,51.26 // शिष्या एते महात्मानः सर्वोवर्तेषु योगिनाम् । विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः ॥ KÆrmP_1,51.27 // कुर्वन्ति चावताराणि ब्राह्मणानां हिताय हि । योगेश्वराणामादेशाद् वेदसंस्थापनाय वै ॥ KÆrmP_1,51.28 // ये ब्राह्मणाः संस्मरन्ति नमस्यन्ति च सर्वदा । तर्पयन्त्यर्चयन्त्येतान् ब्रह्मविद्यामवाप्नुयुः ॥ KÆrmP_1,51.29 // इदं वैवस्वतं प्रोक्तमन्तरं विस्तरेण तु । भविष्यति च सावर्णो दक्षसावर्ण एव च ॥ KÆrmP_1,51.30 // दशमो ब्रह्मसावर्णो धर्मसावर्ण एव च । द्वादशो रुद्रसावर्णो रोचमानस्त्रयोदशः । भौत्यश्चतुर्दशः प्रोक्तो भविष्या मनवः क्रमात् ॥ KÆrmP_1,51.31 // अयं वः कथितो ह्यंशः पूर्वो नारायणेरितः । भूतभव्यैर्वर्तमानैराख्यानैरुपबृंहितः ॥ KÆrmP_1,51.32 // यः पठेच्छृणुयाद् वापि श्रावयेद् वा द्विजोत्तमान् । स सर्वपापनिर्मुक्तो ब्रह्मणा सह मोदते ॥ KÆrmP_1,51.33 // पठेद् देवालये स्नात्वा नदीतीरेषु चैव हि । नारायणं नमस्कृत्य भावेन पुरुषोत्तमम् ॥ KÆrmP_1,51.34 // नमो देवादिदेवाय देवानां परमात्मने । पुरुषाय पुराणाय विष्णवे कूर्मरूपिणे ॥ KÆrmP_1,51.35 // इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकपञ्चाशो ऽध्यायः