Garuda-Purana
Part 3

Based on the edition Bombay : Venkatesvara Steam Press (or a reprint thereof)


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.
The Nagari e-text follows the layout and graphic appearance of the printed
edition very closely. It even adds blanks when a line break cuts through
a word or compound.
These and other irregularities cannot be standardized at present.

After many corrections, the text is in need of further proof reading!





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








śrīgaruḍamahāpurāṇam

śrīgaṇeśāyanamaḥ /
śrīlakṣmīnṛsiṃhāya namaḥ /
śrīdattātreyāya namaḥ /
śrīvedavyāsāya namaḥ /
śrīhayagrīvāya namaḥ /
atha gāruḍe brahmakāṇḍastṛtīya ārabhyate /
oṃ mallānāmaśanirnṛṇāṃ naravaraḥ strīṇāṃ smaro mūrtimān gopānāṃ svajano 'satāṃ kṣitibhṛtāṃ śāstā svapitroḥ śiśuḥ /
mṛtyurbhojapatervidhātṛvihita stattvaṃ paraṃ yogināṃ vṛṣṇīnāṃ ca patiḥ sadaiva śuśubhe raṅge 'cyutaḥ sāgrajaḥ // GarP_3,1.1 //
namo nārāyaṇāyeti tasmai vai mūlarūpiṇe /
namaskṛtya pravakṣyāmi nārāyaṇakathāmimām // GarP_3,1.2 //
śaunakādyā mahātmāno hyṛṣayo brahmavādinaḥ /
naimiṣākhye mahāpuṇye tapastepurmahattaram // GarP_3,1.3 //
jitendriyā jitāhārāḥ saṃtaḥ satyaparāyaṇāḥ /
yajantaḥ parayā bhaktyā viṣṇumādyaṃ jagadgurum // GarP_3,1.4 //
gṛṇantaḥ paramaṃ brahma jagaccakṣurmahaujasaḥ /
sarvaśāstrārthatattvajñāstepurnaimiṣa kānane // GarP_3,1.5 //
yajñairyajñapatiṃ kecijjñānairjñānātmakaṃ param /
kecitparamayā bhaktyā nārāyaṇamapūjayan // GarP_3,1.6 //

ekadā tu mahātmānaḥ samājaṃ cakruruttamāḥ /
dharmārthakāmamokṣāṇāmupāyaṃ jñātumicchavaḥ // GarP_3,1.7 //
ṣadviṃśatisahasrāṇi munīnāmūrdhvaretasām /
teṣāṃ śiṣyapraśiṣyāṇāṃ saṃkhyā vaktuṃ na śaṅkyate // GarP_3,1.8 //
munayo bhāvitātmāno militāste mahojasaḥ /
lokānugrahakartāro vītarāgā vimatsarāḥ // GarP_3,1.9 //
kathaṃ harau manuṣyāṇāṃ bhaktiravyabhicāriṇī /
kena sidhyettu sakalaṃ karma trividhamātmanaḥ // GarP_3,1.10 //
ityevaṃ praṣṭumātmānamudyatānprekṣya śaunakaḥ /
sāṃja lirvākyamāha sma vinayāvanataḥ sudhīḥ // GarP_3,1.11 //
śaunaka uvāca /
āste siddhāśrame puṇye sūtaḥ paurāṇikottamaḥ /
sa etadakhilaṃ vetti vyāsaśiṣyo yatīśvaraḥ // GarP_3,1.12 //
tasmāttameva pṛcchāma ityevaṃ śaunako muniḥ /
atha te ṛṣayo jagmuḥ puṇyaṃ siddhāśramaṃ tataḥ // GarP_3,1.13 //
papracchuste sukhāsīnaṃ naimiṣāraṇyavāsinaḥ /
ṛṣaya ūcuḥ /
vayaṃ tvatithayaḥ prāptāstvātitheyosi suvrata // GarP_3,1.14 //
snānadānopacāreṇa pūjayitvā yathāvidhi /
kena viṣṇuḥ prasannaḥ syātsa kathaṃ pūjyate naraiḥ // GarP_3,1.15 //
muktisādhanabhūtaṃ ca brūhi tattvavinirṇayam /
sūta uvāca /
śṛṇudhvamṛṣyaḥ sarve hariṃ tattvavinirṇayam // GarP_3,1.16 //
natvā viṣṇuṃ śriyaṃ vāyuṃ bhāratīṃ śeṣasaṃjñakam /
dvaipāyanaṃ guruṃ kṛṣṇaṃ pravakṣyāmi yathāmati // GarP_3,1.17 //
nāsti nārāyaṇasamaṃ na bhūtaṃ na bhaviṣyati /
etena satyavākyena sarvārthānsādhayāmyaham // GarP_3,1.18 //
śaunaka uvāca /
kimarthaṃ namanaṃ viṣṇorgranthādau munisattama /
kartavyaṃ brūhi me brahmankṛpayā mama suvrata // GarP_3,1.19 //
tataḥ śriyaṃ tato vāyuṃ bhāratīṃ ca tataḥ param /
ante vyāsaṃ kimarthaṃ ca tvaṃ namaskṛtavānasi /
sūtasūta mahābhāga brūhi kāraṇamatra ca // GarP_3,1.20 //
sūta uvāca /
ādau vandyaḥ sarvavedaikavedyo vede śāstre setihāse purāṇe /
sattāṃ prāyo viṣṇurevaika eva prakāśate 'to namya eko harirhi // GarP_3,1.21 //
sarvatra mukhyastvadhikonyatopi sa eva namyo na ca śaṅkarādyāḥ /
namanti ye 'vinayācchaṅkaraṃ tu vināyakaṃ caṇḍikāṃ reṇukāṃ ca // GarP_3,1.22 //
tathā sūryaṃ bhairavaṃ mātāraśva tathā vāṇīṃ girijāṃ vai śriyaṃ ca /
sarvepi te vaiṣṇavā naiva loke na tadbhaktā veti cāryā vadanti // GarP_3,1.23 //
na pārthikyānnamanaṃ kāryameva prīṇanti naitā devatāḥ pūjanena /
pūjāṃ gṛhītvā devatāścaiva sarvāḥ kiñciddatvā phaladānena tāṃśca // GarP_3,1.24 //
saṃtarpya tuṣṭaiḥ svamanonu sārāttaiḥ kāritāṃ kāmyapūjāṃ tathaiva /
nivedayitvā paradevatāyāṃ viṣṇau harau śrīpuruṣādivandye // GarP_3,1.25 //
ihāparatrāpi sukhetarāṇi dāsyanti paścādadharaṃ vai tamaśca /
ato hyete naiva pūjyā na namyā mokṣecchubhirbrāhmaṇādyairdvijendra // GarP_3,1.26 //
tathaiva sarvāśramibhiśca nityaṃ mahāvipattāvapi vipravaryāḥ /
śrīkāmya yā ye tu bhajanti nityaṃ śrībrahmarudredrayamādidevān // GarP_3,1.27 //
iheva bhuñjanti mahacca duḥ khaṃ mahāpadaḥ kuṣṭhabhagandarādīn /
namanti ye 'vaiṣṇavānbrahmarudravāyu pratīkānnaiva te viṣṇubhaktāḥ // GarP_3,1.28 //
abhiprāyaṃ tvatra vakṣye munīndrāḥ paraṃ gopyaṃ hṛdi dhāryaṃ hi taddhi /
vāyoḥ pratīkaṃ pūjyameveha viprā na brahmarudrādipratīkameva // GarP_3,1.29 //
pūjākāle devadevasya viṣṇorvāyoḥ pratīkaṃ yogyabhāge nidhāya /
antargataṃ tasya vāyorhariṃ ca lakṣmīpatiṃ pūjayitvā hi samyak // GarP_3,1.30 //
paścādvāyoḥ supratīkaṃ ca samyaṅ nirmālyaśeṣeṇa hareḥ samarcayet /
pṛthakca sragdhūpavilepanādipūjāṃ prakurvanti ca ye vimūḍhaḥ // GarP_3,1.31 //
teṣāṃ duḥ khamiha loke paratra bhaviṣyate nātra vicāryamasti /
prāyaścittaṃ svasti viprāḥ kathañcittatkurvantu smaraṇaṃ nāma viṣṇoḥ // GarP_3,1.32 //
pāṣaṇḍarudrādikasaṃ pratiṣṭhitānharervāyoḥ śaṅkarasya pratīkān /
namanti ye phalabuddhyā vibhūḍhāsteṣāṃ phalaṃ śāśvataṃ duḥ khameva // GarP_3,1.33 //
vāyoḥ pratīkaṃ yadi vipravaryaiḥ pratiṣṭhitaṃ cennamanaṃ hi kāryam /
naivedyaśeṣeṇa hareśca viṣṇoḥ pūjā kṛtā cenna hi doṣaleśaḥ // GarP_3,1.34 //
gururhi mukhyo hanumajjanirmahānrāmāṅghribhakto hanumānsadaiva /
evaṃ viditvā paramaṃ hariṃ ca putraṃ punarmukhyadevasya vāyoḥ // GarP_3,1.35 //
namaskāro nānyathā vipravaryā ādhīyatāṃ hṛdi sarvai rahasyamam /
ye vaiṣṇavā vaiṣṇa vadāsabhṛtyāḥ sarvepi te sarvadā viṣṇumeva // GarP_3,1.36 /
namanti ye vai pratipādayanti tathaiva puṇyāni ca sāttvikāni /
namanti ye vāsudevaṃ hariṃ ca samyak svaśaktyā pratipādayanti // GarP_3,1.37 //
pravṛttimārgeṇa na pūjayanti hyāpatkāle paradaivaṃ tadanyam /
te vaiṣṇavā vaiṣṇavadāsabhṛtyā anye ca sarve 'vaiṣṇavamātrakāḥ smṛtāḥ // GarP_3,1.38 //
upakramairupasaṃhārasya liṅgairhariṃ guruṃ hyantareṇaiva yānti /
tānevāhuḥ satpurāṇāni viprāḥ kalau yuge nābhyasūyanti sarve // GarP_3,1.39 //
yato hitānye pratipādayanti pravṛttidharmānsvasvavarṇānurūpān /
ato hyasūyanti sadā vimūḍhāḥ kalau hi viprāḥ pracurā hi tepi // GarP_3,1.40 //
na cāsti viṣṇoḥ sadṛśaṃ ca daivataṃ na cāsti vāyoḥ sadṛśo guruśca /
na cāsti tīrthaṃ sadṛśaṃ viṣṇupadyāḥ na viṣṇubhaktena samosti bhaktaḥ // GarP_3,1.41 //
anyāni viṣṇoḥ pratipādakāni sarvāṇi te sāttvikānīti cāhuḥ /
śrāvyāṇi tānyeva manuṣyaloke śrāvyāṇi nānyāni ca duḥ khadāni // GarP_3,1.42 //
kalau yuge sarva purāṇamadhye trīṇyeva mukhyāni haripriyāṇi /
mukhyaṃ purāṇaṃ hi kalau nṛṇāṃ ca śreyaskaraṃ bhāgavataṃ purāṇam // GarP_3,1.43 //
pūrvaṃ hi sṛṣṭiḥ pratipādyate tra yato hyato bhāgavataṃ paraṃ smṛtam /
yasminpurāṇe kathayanti sṛṣṭiṃ hyādau viṣṇorbrahmarudrādikānām // GarP_3,1.44 //
nānārthamevaṃ kathayanti vipra nīcoccarūpaṃ jñānamāhurmahāntaḥ /
tenaiva siddhaṃ pravadanti sarvaṃ hyataḥ paraṃ bhāgavataṃ purāṇam // GarP_3,1.45 //
tataḥ paraṃ viṣṇupurāṇamāhustataḥ paraṃ gāruḍasaṃjñakaṃ ca /
trīṇyeva mukhyā ni kalau nṛṇāṃ tu tathā viśeṣo gāruḍe kiñcidasti // GarP_3,1.46 //
śṛṇudhvaṃ vai taṃ viśeṣaṃ ca viprāstryaṃśairyuktaṃ gāruḍākhyaṃ purāṇam /
ādyāṃśaṃ vai karmakāṇḍaṃ vadanti dvitīyāṃśaṃ dharmakāṇḍaṃ tamāhuḥ // GarP_3,1.47 //
tṛtīyāṃśaṃ brahmakāṇḍaṃ vadanti teṣāṃ madhye tvantimoyaṃ variṣṭhaḥ /
tṛtīyāṃśaśravaṇātpuṇyamāhustulyaṃ puṇyaṃ bhāgavatasya viprāḥ // GarP_3,1.48 //
tṛtīyāṃśe paṭhite vedatulyaṃ phalaṃ bhavennātra vicāryamasti /
tṛtīyāṃśaśravaṇādeva viprāḥ phalaṃ proktaṃ paṭhatopyarthamevam // GarP_3,1.49 //
tṛtīyāṃśaśravaṇādarthataśca puṇyaṃ cāhuḥ paṭhato vai daśāṃśam /
tato varaṃ matsyapurāṇamāhustato varaṃ kūrmapūrāṇamāhuḥ // GarP_3,1.50 //
tathaiva vai vāyupurāṇamāhustrīṇyeva cāhuḥ sāttvikānīti loke /

tatrāpi kiñcidveditavyaṃ bhavecca purāṇaṣaṭke sattvarūpe munīndrāḥ // GarP_3,1.51 //
sattvādhame mātsyakaurme tathāhurvāyu cāhuḥ sāttvikaṃ madhyamaṃ ca /
viṣṇoḥ purāṇaṃ bhāgavataṃ purāṇaṃ sattvottamaṃ gāruḍaṃ cāhurāryāḥ // GarP_3,1.52 //
skāndaṃ pādmaṃ vāmanaṃ vai varāhaṃ tathāgreyaṃ bhaviṣyaṃ parvasṛṣṭau /
etānyāhū rājasānīti viprāstatraikadeśaḥ sāttvikastāmasaśca // GarP_3,1.53 //
rajaḥ prācuryādrājasānīti ca huḥ śrāvyāṇi naitāni mumukṣubhiḥ sadā /
teṣāṃ madhye sāttvikāṃśāśca saṃti teṣāṃ śrutergāruḍīyaṃ phalaṃ ca // GarP_3,1.54 //
brahmāṇḍalaiṅgye brahmavaivartakaṃ vai mārkaṃṇḍeyaṃ brāhmamādityakaṃ ca /
etānyā hustāmasānīti viprāstatraikadeśaḥ sāttviko rājasaśca // GarP_3,1.55 //
śrāvyāṇi naitāni manuṣyaloke tattvecchubhistāmasānītyato hi /
teṣu sthitāḥ sāttvikāṃśā munīndrāsteṣāṃ śrutirgāruḍaikāṅghritulyā // GarP_3,1.56 //
alpānyupapurāṇāni vadantyaṣṭādaśāni ca /
viṣṇudharmotaraṃ caiva tantraṃ bhāgavataṃ tathā // GarP_3,1.57 //
tattvasāraṃ nārasiṃhaṃ vāyuproktaṃ tathaiva ca /
tathā haṃsapurāṇaṃ ca ṣaḍetāni munīśvarāḥ // GarP_3,1.58 //

sāttvikānyeva jānīdhvaṃ prāyaśo nātra saṃśayaḥ /
eteṣāṃ śravaṇādeva gāruḍārdhaphalaṃ śrutam // GarP_3,1.59 //
bhaviṣyottaranāmānaṃ bṛhannāradameva ca /
yamanāradasaṃvādaṃ laghunāradameva ca // GarP_3,1.60 //
vināyakapurāṇaṃ ca bṛhadbrahmāṇḍameva ca /
etāni rājasānyāhuḥ śravaṇādbhuktaruttamā // GarP_3,1.61 //
gāruḍātpādatulyaṃ ca phalaṃ cāhurmanīṣiṇaḥ /
purāṇaṃ bhāgavataṃ śaivaṃ nandiproktaṃ tathaiva ca // GarP_3,1.62 //
pāśupatyaṃ raiṇukaṃ ca bhairavaṃ ca tathaiva ca /
etāni tāmasānyāhurharitattvārthavedinaḥ // GarP_3,1.63 //
eteṣāṃ śravaṇādviprāgāruḍāṅghyardhmeva ca /
sarveṣvapi purāṇeṣu śreṣṭhaṃ bhāgavataṃ smṛtam // GarP_3,1.64 //
vedaistulya sama pāṭhe śravaṇe ca tadardhakam /
arthataḥ śravaṇe cāsya puṇyaṃ daśaguṇaṃ smṛtam // GarP_3,1.65 //
vaktuḥ syāddviguṇaṃ puṇyaṃ vyākhyātuśca tathādhikam /
anantavedaiḥsāmyamāhurmahāntaḥ bhārānmahattvādbhāratasyāpi viprāḥ // GarP_3,1.66 //
vedobhyosya tvarthataścādhikatvaṃ vadanti bai viṣṇurahasyavedinaḥ // GarP_3,1.67 //
tatra śreṣṭhāṃ gītikāmāhurāryāstathaiva viṣṇornāmasāhasraka ca /
tayostatra śravaṇādbhāratasya daśādhikaṃ phalamāhurmahāntaḥ // GarP_3,1.68 //
daityāḥ sarva viprakuleṣu bhūtvā kṛte yuge bhārate ṣaṭsahasryām /
niṣkāsya kāṃścinnavanirmitānāṃ niveśanaṃ tatra kurvanti nityam // GarP_3,1.69 //
matvā hariṃ bhagavānvyāsarūpī cakre tadā bhāgavataṃ purāṇam /
tathā samākhyāya ca vaiṣṇavaṃ tattataḥ paraṃ gāruḍākhyaṃ sa cakre // GarP_3,1.70 //
ato hi gāruḍaṃ mukhyaṃ purāṇaṃ śāstrasaṃmatam /
gāruḍena samaṃ nāsti viṣṇudharmapradarśane // GarP_3,1.71 //
yathā surāṇāṃ pravaro janārdano yathāyudhānāṃ pravaraḥ sudarśanam /
yathāśvamedhaḥ pravaraḥ kratūnāṃ chinneṣu bhakteṣu tathaiva rudraḥ // GarP_3,1.72 //
nadīṣu gaṅgā jalajeṣu padmamacchinnabhakteṣu tathaiva vāyuḥ /
tathā purāṇeṣu ca gāruḍaṃ ca mukhyaṃ tadāhurharitattvadarśane // GarP_3,1.73 //
gāruḍākhyapurāṇe tu pratipādyo hariḥ smṛtaḥ /

ato harirnamaskāryo gamyo yogyo hariḥ smṛtaḥ // GarP_3,1.74 //
bhāgyātmakatvācchrīdevyā namanaṃ nadanu smṛtam /
paro narottamo vā sa sādhakeśopi ca smṛtaḥ // GarP_3,1.75 //
ato namyo vāyurapi purāṇādau dvijottamāḥ /
bhāratī vākyarūpatvānnamyā vāyoranantaram // GarP_3,1.76 //
upasādhako naraḥ prokto yatotastadanantaram /
namya ityacyate sadbhistāratamyena sarvadā // GarP_3,1.77 //
ato vyāsaṃ namaskuryādgranthakartṛtvahetutaḥ /
śaunaka uvāca /
vyāsasya namanaṃ hyante kathaṃ kāryaṃ mahātmanaḥ // GarP_3,1.78 //
ante ca vandane tasya kāraṇaṃ brūhi suvrata /
sūta uvāca /
viṣṇoranantaraṃ vyāsanamanaṃ mukhyameva hi // GarP_3,1.79 //
harireva yato vyāso vācyacakrasvarūpakaḥ /
vyāso naiva samatvena prokto bhagavato hareḥ // GarP_3,1.80 //
tatrāpi kāraṇaṃ vakṣye sādareṇa munīśvarāḥ /
vyāsastu kaścana ṛṣiḥ purāṇe tāmase smṛtaḥ // GarP_3,1.81 //
iti jñānā valaṃbena daityā daityānugaiḥ samāḥ /
praviśanti hyandhatama iti tvante namaskṛtaḥ // GarP_3,1.82 //
yadidaṃ paramaṃ gopyaṃ hṛdi dhāryaṃ na saṃśayaḥ /
parāṇāṃ namyamevoktaṃ pratipādyaṃ yatotra hi // GarP_3,1.83 //
samāsavyāsabhāvāddhi parāṇāṃ tatpratīyate /
vāstavaṃ taṃ na jānīyurupajīvyo yato hariḥ // GarP_3,1.84 //
harirvyāsastveka eva vyāsastu harivatsmṛtaḥ /
upajīvyatadīśatve tayoreva na saṃśayaḥ // GarP_3,1.85 //
īśakoṭipraviṣṭatvācchriyaḥ svāmitvamīritam /
trayāṇāmupajīvyatvātsevyatvātsvāmitā smṛtāḥ // GarP_3,1.86 //
vāyvādīnāṃ trayāṇāṃ ca sevyatvātsevyatā smṛtā /
bhūbhāraharaṇe viṣṇoḥ pradhānāṅgaṃ hi mārutiḥ // GarP_3,1.87 //
vākyarūpā bhāratī tu dvitīyāṅgaṃ hi sā smṛtā /
tṛtīyāṅga hareḥ śeṣo na namyāḥ sāmyato hareḥ // GarP_3,1.88 //
pratipādyā mukhyatayā namyā eva samīritāḥ /
avāntarāśca vāyvādyā na namyāstena te smṛtāḥ // GarP_3,1.89 //
bhīṣmadroṇādināmāni bhīmādiṣveva mukhyataḥ /
vācakāni yato nityaṃ tannamyāste munīśvarāḥ // GarP_3,1.90 //
parāṇāmeva namyatvaṃ pratipādyatvameva hi /
etatsarvaṃ mayākhyātaṃ kimanyacchrotumicchatha // GarP_3,1.91 //
iti śrīgāruḍe mahāpurāṇe sūtaśaunakasaṃvāde uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe sāttvikādipurāṇavibhāganamyānamyadevavibhāgādiviṣayanirūpaṇaṃ nāma prathamo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 2
śrīśaunaka uvāca /
kathaṃ sasarja bhagavāṃstattattattvābhimāninaḥ /
sṛṣṭikramaṃ na jānāmi devānāṃ hyantaraṃ mune // GarP_3,2.1 //
śaunakenaiva muktastu sūto vacanamabravīt /
śūta uvāca /
samyagvyavasitā buddhistava brahmarṣisattama // GarP_3,2.2 //
evameva kṛtaḥ praśro harau tu garuḍena vai /
yaduktavānharistasmaitadvakṣyāmi tavānagha /
garuḍa uvāca /
sṛṣṭiṃ vrūhi mahābhāga saccidānandavigraha // GarP_3,2.3 //
sṛṣṭau jñāte tavotkarṣo jñātaprāyo bhaviṣyati /
brahmādīnāṃ tāratamyajñānaṃ mama bhaviṣyati // GarP_3,2.4 //
mokṣopāyamyaḥ sa vokta mitatarattasya sādhanam /
garuḍenaiva muktastu kṛṣṇo vacanamabravīt // GarP_3,2.5 //
śṛkṛṣṇa uvāca mūlarūpe hyato jñeyo viṣṇutvādviṣṇuravyayaḥ // GarP_3,2.6 //
avatāramidaṃ proktaṃ pūrṇatvādeva suvrata /
aneko hyekatāṃ prāpya saṃśete pralayāya vai // GarP_3,2.7 //
tatrāpi ca viśeṣosti jñātavyaṃ tatvameva saḥ // GarP_3,2.8 //
bhedena darśanādvāpi bhedābhedena darśanāt /
viṣṇorguṇānāṃ rūpāṇāṃ tadaṅgānāṃ sukhādinām /
tatraiva daśanādvāpi kṣiprameva tamo vrajet // GarP_3,2.9 //
puruṣāntaramārabhya kalpitā ye dvijottama /
harirūpāstu te jñeyā ekībhūtā hi tena te // GarP_3,2.10 //
praleya samanuprāpte jīvāḥ sa yānti māmakāḥ /
virājṛpe hareḥ saṃti tadā te ca hyanekadhā // GarP_3,2.11 //
ekībhāvaṃ prāpnuvanti mūlena pralaye dvija /
biṃbena tu svayaṃ viṣṇurekībhāvaṃ vrajedyadi // GarP_3,2.12 //
pratibiṃbaḥ kathaṃ jīvo bhavennārāyaṇasya ca /
tadadhīnastatsadṛśo harerjīvo na saṃśayaḥ // GarP_3,2.13 //
pratibiṃbasya śabdārtho hyayamevamudāhṛtaḥ /
tasmācca biṃbarūpāṇāmekībhāvaṃ na cintayet // GarP_3,2.14 //
kṛṣṇarāmādivaccaiva tvekī bhāvo vivakṣitaḥ /
biṃbānāṃ mūlarūpasya bhedo nātra vivakṣitaḥ // GarP_3,2.15 //
tatrāpi ca viśeṣosti jñātavyastattvamicchubhiḥ /
ekāṃśena tu biṃbaistu caikībhāvaṃ vrajanti te // GarP_3,2.16 //
ekāṃśena tu jīvatve saṃsthitā nātra saṃśayaḥ /
biṃbamūlaṃ na jānanti te janā hyasurāḥ smṛtāḥ // GarP_3,2.17 //
eka eva hariḥ pūrvaṃ hyavidyāvaśataḥ svayam /
aneko bhavati hyārādādarśapratirbibavat // GarP_3,2.18 //
evaṃ vadanti ye mūḍhā stepi yāntyadharaṃ tamaḥ /
upādhirdvividhaḥ proktaḥ svarūpo bāhya eva ca // GarP_3,2.19 //
bāhyopādhirlaye yāti muktāvanyasya saṃśthitiḥ /
sarvopādhivi nāśe hi pratibiṃbaḥ kathaṃ bhavet // GarP_3,2.20 //
cidrūpākhyo hyupādhistu mokṣe yepyadhikāriṇaḥ /
duḥ kharūpo hyupādhistu tamaso yedhikāriṇaḥ // GarP_3,2.21 //
miśrarūpo hyupādhistu nityasaṃsāriṇāṃ mataḥ /
bāhyopādhirliṅgadehaḥ sarveṣāṃ nātra saṃśayaḥ // GarP_3,2.22 //
daityāḥ duḥ khāyate yasmāttasmāduḥ khī hariḥ svayam /
tattadduḥ khasvarūpatvāddaityānāṃ biṃbarūpakaḥ // GarP_3,2.23 //
daityasthitānāṃ biṃbānāṃ mūlarūpasya vai prabhoḥ /
parasparaṃ tathā bhedaṃ hyantaraṃ vā na cintayet // GarP_3,2.24 //
śrībhūdurgādirūpāṇāṃ tathā sītādirūpiṇām /
anyonyaṃ nāṇumātraṃ ca bhedo bāhyāntarepi ca // GarP_3,2.25 //
cintanīyaḥ kathamapi jñātvā yāntyadharaṃ tamaḥ /
pratibiṃbasthito biṃbaḥ strīrūpo hyasti sarvadā // GarP_3,2.26 //
pralaye samanuprāpte lakṣmyā saha khagottama /
ekībhāvaṃ nāpnuvanti viṃbena saha saṃsthitāḥ // GarP_3,2.27 //
biṃvasthitānāṃ rūpāṇāṃ lakṣmyāśca vinatāsuta /
bhedastu nāṇumātraṃ ca śaṅkanīyaḥ kathañcana // GarP_3,2.28 //
yadā hi śete pralayārṇave vibhurjīvāṃśca sarvānudare niveśya /
muktāṃśca brahmendramarudgaṇādīnprātpavyamuktīṃśca sutau? ca saṃsthitān // GarP_3,2.29 //
prāptāndhakūpādisamastajīvāṃstathaiva prāptavyakalīnathāparān /
tathaiva nityaṃ sṛtisaṃsthitāñjanānacetanānṛkṣarūpādijīvān // GarP_3,2.30 //
evaṃ janāñjaṭhare saṃnidhāya samyakūśete hyaṃbhasi vai sa kalpe /
lakṣmīstu sā sarvavedātmikā ca bhaktyā harau nityasaṃvardhitāpi // GarP_3,2.31 //
atyādaraṃ darśayatīva sā tu īḍe viṣṇuṃ bhaktisaṃvardhitāpi /
ceṣṭādirūpeṇa tadā na kiñcidāsīdvinā viṣṇumatha śriyaṃ ca // GarP_3,2.32 //
paryaṅkarūpeṇa vabhūva devī vāsasvarūpeṇa ramā vireje /
sarvaṃ ramā saiva tadaiva cāsītsaikā devī bahurūpā babhāṣe // GarP_3,2.33 //
tvamutkṛṣṭaḥ sarvadevottamatvānna tvatsamaḥ kaścidevādhiko vā /
tvaṃ brahma eko na caturmukhaśca nāhaṃ rudro na bṛhaspatiśca // GarP_3,2.34 //
viṣṇāveva brahmaśabdo hi mukhyo hyanyeṣvamukhyo brahmarudrādikeṣu /
anantaguṇapūrṇatvādbrahmeti harirucyate // GarP_3,2.35 //
guṇādipūrṇatābhāvānnānye brahmetyudāhṛtāḥ /
deśānantyaṃ guṇataḥ kālato vā nāstyānantyaṃ kvāpi deśe ca kāle // GarP_3,2.36 //
yadā nantyaṃ kimu vaktavyamatra guṇānantyaṃ nāsti brahmādikeṣu /
yadyapyahaṃ deśataḥ kālataśca samastadā vāsudevena sārdham // GarP_3,2.37 //
tathāpi me guṇato nāstyanantaṃ tato dharmā guṇatonantataśca /
saṃti śrutāvaviruddhāśca deve cintyā hyacintyā bahudhā te hyanantāḥ // GarP_3,2.38 //
ato guṇāṃstava devasya viṣṇo stotuṃ sadā smo na hareḥ kadāpi /
nāhaṃ na keśau na ca gīrna rudro na dakṣakanyā na ca menakāsutā // GarP_3,2.39 //
na vai biḍaujā na ca vā pulomajā na cedhmavāho na yamo na cānyaḥ /
na nārado nāpi bhṛgurvasiṣṭho na vighnapo nāpi balyādayaśca // GarP_3,2.40 //
na vai virāṭo nāpi bhīmaḥ śaniśca na puṣkaro na kaśerustathaiva /
na kinnarāḥ pitaro naiva devā gandharvamukhyā nāpi vā tuṣyasaṃjñāḥ // GarP_3,2.41 //
na vai kṣitīśā na ca mānuṣāśca viṣṇorna jānanti kimatra cānye /
mattodhamaḥ kociguṇena brahmā samo hi tasya brahmaṇo mātariśva // GarP_3,2.42 //
tau vai virāge haribhaktibhāve dhṛtistitiprāṇabaleṣuyoge /
buddhau samānau saṃsṛtau mokṣakāle parasparādhārasamanvitau ca // GarP_3,2.43 //
annābhimānaṃ brahma cāhurmurāriṃ jīvābhimānaṃ vāyumāhurmahāntaḥ /
na śaktosau brahmadevo vivastuṃ vāyuṃ vinā saṃsṛtāveva nityam // GarP_3,2.44 //
na taṃ vinā mātariśvā ca vastumanyonyamāptiḥ kālato nyūnatā ca /
yadā mahattattvani yāmakobhūdbrahmāṇḍāntasthūlasṛṣṭau mahātmā // GarP_3,2.45 //
tadā vāyurnāśakadvai mahātmā bāhye sṛṣṭau kālabhedena cāsti /
sarasvatī bhāratī brahmaṇastu saṃvatsarānantaraṃ saṃbabhūva // GarP_3,2.46 //
yadā daśābdāḥ samatītā mahātmā tadā vāyuḥ samabhūllokapūjyaḥ /
kiñcinnyūnatvaṃ sthūlasṛṣṭau mahātmannaitāvatā vānayoḥ saumyahāniḥ // GarP_3,2.47 //
sarasvatī vatsarātsaṃbabhūva hyanantaraṃ brahmaṇo janmakālāt /
giraḥ sakāśātkālato nyūnatāsti vāyostadā hyadhamattve kṣatiḥ kā // GarP_3,2.48 //
vāyoranantaraṃ vāṇī hyabhūtsaṃvatsarātparam /
yāvatpaścājjanistāvatpūrvadehakṣayo bhavet // GarP_3,2.49 //
śeṣastvindro rudra ete trayaśca samā hyete jñānabalādikeṣvapi tathāpi teṣāṃ kālato nyūnatāsti kālopi teṣāṃ dvivyesahasravarṣam // GarP_3,2.50 //
anantarudro brahmavāyū yathā vā tathā jñeyo naiva hāniḥ svarūpe /
sthūlasya sṛṣṭau bāhyasṛṣṭau mahātmankālānnyūnatvaṃ sa mayā naiva cintyaḥ // GarP_3,2.51 //
teṣāṃ sakāśādvāruṇī pārvatī ca sauparṇīnāmnī tistra etā mahātman /
daśābdebhyonantaraṃ saṃbabhūvuḥ sarasvatī bhāratīvacca bodhyā // GarP_3,2.52 //
indro varo rudrabhāryādikebhya evaṃ jñānaṃ sarvadā dehyamandam /
evaṃ jñānaṃ yasya bhavecca loke sa vai jñānī vedavedyaḥ sa eva // GarP_3,2.53 //
na vai jñānītyantaraṃ yo na veda sa vedavādī na ca vedapāṭhakaḥ // GarP_3,2.54 //
vedākṣarāṇi yāvanti paṭhitāni dvijātibhiḥ /
tāvanti harināmāni priyāṇi ca hareḥsadā // GarP_3,2.55 //
mama svāmī harirnityaṃ dāsohaṃ sarvadā hareḥ /
brahmādyā devatāḥ sarvā guravo me yathākramam // GarP_3,2.56 //
eteṣāṃ ca hariḥ svāmī vede sarvatra gīyate /
evaṃ jānaṃstu yo vedānsaṃpaṭhetsa dvijottamaḥ // GarP_3,2.57 //
sa vedapāṭhako jñeyastadanye vedavādinaḥ /
vedabhārabharākrāntaḥ sa vai brāhmaṇagardabhaḥ // GarP_3,2.58 //
jñānābhimānī vedamānī ubhau tu parasparaṃ hyūcatuḥ sarvadaiva /
jalaṃ vedo yatra vāso murārerācāryāṇāṃ saṃgadoṣāddvijānām // GarP_3,2.59 //
mahāparādhāḥ saṃti loke mahātmansahasraśaḥ śataśaḥ koṭiśaśca /
hariśca tānkṣamate sarvadaiva nāmatrayasmaraṇādvai kupāluḥ // GarP_3,2.60 //
sarvāparādhādrahitaṃ dānamānairyuktaṃ sadā tāratamyācca hīnam /
dṛṣṭvāparādhaṃ tasya viṣṇurmahātmā hāhākāraṃ kurute krodhabuddhyā // GarP_3,2.61 //
uttiṣṭha govinda suvedavedya sovyātkṛtākhyo mayi samyak prasīda /
bho keśavottiṣṭha sukhasvarūpa sṛṣṭau vyaye vartayituṃ samarthaḥ // GarP_3,2.62 //
sṛṣṭvā brahmāṇaṃ prerayetpūjyasṛṣṭau sṛṣṭvā rudraṃ prerayetsaṃhṛtau ca /
prāptavyayogyānbrahmaśeṣādidevāndṛṣṭvādṛṣṭvā dehi mokṣaṃ ca samyak // GarP_3,2.63 //
hare murāre svāpahīnādya tiṣṭha kalpā dikānantarajñāna (raṃ buddhi) (jāna) hīnāt /
samyag dṛṣṭvā karmadṛṣṭyā mahātmallaṃbdhaṃ tamo dāhi duḥ khasvarūpam // GarP_3,2.64 //
daityādikānduḥ khamatīnha yasmāttamasyandhesarvadā citsvarūpī /
tasmādāhurduḥ svarūpī haristvaṃ duḥ khasvarūpāttvaṃ ca duḥ khī hare tvam // GarP_3,2.65 //
uttiṣṭha nārāyaṇa vāsudeva hyuttiṣṭha kṛṣṇācyuta mādhaveti /
uttiṣṭha vaikuṇṭha dayārdramūrte uttiṣṭha lakṣmīśa namonamaste // GarP_3,2.66 //
uttiṣṭha madhveśa sarasvatīśa uttiṣṭha rudreśa tathāṃbikeśa /
uttiṣṭha candreśa tathā śacīśa vipreśa bhakteśa gaveśa nityam // GarP_3,2.67 //
śāstrapriyottiṣṭha ṛci priyastvaṃ yajuḥ priyottiṣṭha nidānamūrte /
sāmapriyastvaṃ ca tathā murāre atharvavedapriya sarvadā tvam // GarP_3,2.68 //
gadyapriyastvaṃ ca purāṇamūrte stutipriyottiṣṭha vicitramūrte /
sugāyanaprītikarastvameva hyutiṣṭha śīghraṃ kamalā patistvam // GarP_3,2.69 //
evaṃ stuto viṣṇurajaḥ purāṇo hyatitvarāvānutthito nityabaddhaḥ // GarP_3,2.70 //

iti śrīgāruḍe mahāpurāṇe kṛṣṇagaruḍasaṃvāde uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe brahmāviṣṇumaheśvarādidevatātāramyanirūpaṇaṃ nāma dvitīyo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 3
śrīkṛṣṇa uvāca /
babhūvecchā mama devasya viṣṇoḥ sraṣṭuṃ sṛjyānmokṣayogyāṃśca moktum /
icchāśaktiḥ sarvadaivāsti viṣṇostathāpi tadvyāharaṇaṃ ca laukikam // GarP_3,3.1 //
tadā harirjagṛhe laukikaṃ ca tamaḥ pānaṃ tena rūpeṇa cakre /
tadrūpamāhuḥ prākṛtaṃ vai tadajñā hyandhaṃ tamaḥ praviśantyeva sarve // GarP_3,3.2 //
avatārā mahāviṣṇoḥ sarve pūrṇāḥ prakīrtitāḥ /
pūrṇaṃ ca tatparaṃ rūpaṃ pūrṇātpūrṇāḥ samudgatāḥ // GarP_3,3.3 //
parāvaratvaṃ teṣāṃ tu vyaktimātraviśeṣataḥ /
na deśakālasāmarthyātpārāvaryaṃ kathañcana // GarP_3,3.4 //
pūrvarūpaṃ ca pūrṇaṃ ca pūrṇaṃ padavitāragam? /
rūpaṃ tadātmanyādāya pūrṇamevāvaśiṣyate // GarP_3,3.5 //
laukikavyavahāroyaṃ bhūbhārakṣapaṇādikaḥ /
tasya dṛrṣṭi vinā nānyo layaḥ kṛṣṇādinā kvacit // GarP_3,3.6 //
tattve pīḍā na kartavyā tayā duḥ khāni vindati /
atyantapīḍanāttasya rogastasya na saṃśayaḥ // GarP_3,3.7 //
jñātavyāṃśe tu pīḍā tu kartavyā guruṇā saha /
tamantevāsinaṃ cāhuḥ sa eva cu guruḥ smṛtaḥ // GarP_3,3.8 //
ye kurvanti harestattvavicāraṃ tu parasparam /
tāveva guruśiṣyau tu vinatānandasaṃyuta // GarP_3,3.9 //
guruṇāpi samaṃ hāsyaṃ kartavyaṃ kuṭilaṃ vinā /
harṣāmarṣayutaḥ śiṣyo guruḥ kauṭilyasaṃyutaḥ // GarP_3,3.10 //
ubhau tau nirayaṃ yāto yāvadācandratārakam /
sākṣāddhariḥ puruṣaḥ piṅgalākṣaḥ svamāyāyāṃ guṇamayyāṃ mahātmā /
svapauruṣeṇaiva sumaṅgalena adhāttu vīryaṃ bhagavānvīryavāṃśca // GarP_3,3.11 //
garuḍa uvāca /
vīryasvarūpaṃ brūhi me vāsudeva vīrye tvadīye saṃśayo me vibhāti /
kiṃ vīryamīśasya svarūpabhūtaṃ kiṃ vā vibhinnaṃ vada sādhu vetsi // GarP_3,3.12 //
śrīkṛṣṇa uvāca /
yadvīryamādhatta hariḥ svayaṃ prabhurmāyābhidhāyāṃ vinatātanūja /
tadvīryamāhurnṛhareḥ svarūpaṃ vipaścito niścitatattvadarśinaḥ // GarP_3,3.13 //
bhinnaṃ tadāhuḥ prākṛtameva cāhuḥ svanābhipadmādikavacca bodhyam /
naitāvatā jñānarūpasya viṣṇorna vīryahāniriti cintanīyam // GarP_3,3.14 //
vīryasvarūpī bhagavānvā sudevaḥ sarvatra deśepi ca sarvakāle /
sarvārthavānyadi na syātkhagendra tarhīśvaraḥ puruṣo naiva sa syāt // GarP_3,3.15 //
acintyavīryaiścintyavīryairdvirūpaḥ strīrūpamekaṃ puruṣaṃ tathā param /
ubhe rūpe vīryavatī khagendra tayorabhedaścintanīyo hi samyakū // GarP_3,3.16 //
strīrūpavānyadi na syātkhargedrastrīṇāṃ kathaṃ pratibiṃbatvameva // GarP_3,3.17 //
strīrūpamasmādbrahmajaṃ (dvāstavaṃ) cintanīyaṃ svarūpametannānyathā cintanīyam /
strīrūpavannaiva vicintanīyaṃ napuṃsakaṃ tbasya janyaṃ hi viddhi // GarP_3,3.18 //
napuṃsakaṃ navaiva svarūpabhūtamato harau nāsti vicintanīyam /
strībiṃbabhūte harirūpe khagendra śrīrūpamastīti vicintanīyam // GarP_3,3.19 //
garuḍa uvāca /
striyā striyaśca saṃyogaṃ vyarthamahurmanīṣiṇaḥ /
strīrūpabhūte viṃbe tu strīrūpāḥ santi sarvadā // GarP_3,3.20 //
sthitau tatra nimittaṃ ca brūhi kṛṣṇa mama prabho // GarP_3,3.21 //
śrīkṛṣṇa uvāca /
strībiṃbabhūtastrīrūpe lakṣmīrna syātkhageśvara /
nityāviyoginī devī kathaṃ syātparamātmanaḥ // GarP_3,3.22 //
hareranantarūpāṇāṃ strīrūpāṇāṃ khageśvara /
anantānantarūpeṇa nityaṃ śuśrūṣaṇe ratā // GarP_3,3.23 //
ato lakṣmyā viyogastu śaṅkanīyaḥ kathañcana /
nārāyaṇo nāma hariḥ svatantraḥ śriyā vinā nāsti kadāpi tārkṣya /
harermukundasya padāravinde śuśrūṣamāṇā paramādareṇa // GarP_3,3.24 //
hariṃ vinā śrīrapi deśakāle nāstīti mokṣecchubhireva vedyam /
yasyāmadhādvīryamanukṣaṇaṃ ca sā māmikā cendrajālā tmiketi // GarP_3,3.25 //
vadanti ye asurā mūḍharūpā adhaṃmataḥ praviśantyeva sarve /
māyā nāma prakṛtistvemāhuḥ susūkṣmarūpā na tu cendrajālikā // GarP_3,3.26 //
tasyābhimānaḥ śrīriti veditavyo vīryādhānaṃ tatra teṣāṃ ca melaḥ /
kāryonmukhaṃ melanaṃ cāhurāryā ito rūpaṃ nāhurāyyāśca viṣṇoḥ // GarP_3,3.27 //
sānādi nityā satyarūpā ca viṣṇormithyā rūpā sā kathaṃ syātkhagendra /
satyā tanuḥ prakṛtestannigūḍhā satyatvamāhurvyavahārārtharūpam // GarP_3,3.28 //
vyavahārarūpā satyatā cetprakṛtyāstadā kathaṃ syādyadanādibhūtā /
anādinityā yadi na syātkhagendra suśūkṣmarūpeṇa na kāraṇaṃ syāt // GarP_3,3.29 //
sūkṣmeṇa rūpeṇa ca kāraṇaṃ syāt tarhi prapañcasya ca kāraṇaṃ vada /
avidyāyā vaśato viṣṇureva nānārūpairdṛśyate viṣṇureva // GarP_3,3.30 //
śāstrajñānānnāśameti hyavidyā na saṃśayo hariṇā caikyameti /
evaṃ brūṣe yadi vādatkhagendra vakṣyehaṃ te tatra yuktiṃ śṛṇu tvam // GarP_3,3.31 //
sarvajñarūpasya hi me murāreḥ kathaṃ harerghaṭate hyajñatā ca /
sūrye yathā tamo nāsti tathā nārāyaṇe harau /
ajñānaṃ nāsti pakṣīdra kathaṃ tatvaṃ bravīṣyaho // GarP_3,3.32 //
ato nāhaṃ brāhmaṇastvādikālādupādhisaṃbandhavaśādajñatācet /
sarvajñosau kutra pakṣīndra viṣṇuralpajñajīvo jñānaśūnyaśca kutra // GarP_3,3.33 //
viruddhayoścānayoḥ sarvadaiva kathaṃ caikyaṃ saṃvādiṣyanti vedāḥ /
deśe kāle sarvadā dduḥ khahīno jagatkartā pūrṇaśaktiḥ sadaiva // GarP_3,3.34 //
jīvaḥ sadā svalpakartāsti pūrṇaḥ saṃsārarūpe duḥ kharūpe ca nityam /
viruddhayoścānayoraikyamāhurīśasya māyāvaśato māyinaśca // GarP_3,3.35 //
ye vaiṣṇavā vaiṣṇavadāsavaśyāsteṣāṃ drohaṃ sarvadā saṃcaredyaḥ /
hariprītistena bhavenna nityamānandavṛddhistena bhavenna muktau // GarP_3,3.36 //
māyī sadā māyibhṛtyastathāpi bhedajñānānnindyate kāryate ca /
tenāpi teṣāṃ duḥ khavṛddhirbhavecca hyadhaṃ tamaḥ punarāvṛttihīnam // GarP_3,3.37 //
khagendrātaḥ prakṛtiḥ sūkṣmarūpā sā nityā sā satyabhūtā sadaiva /
evaṃ svayaṃ kālavāyvādikānāṃ parā (ramā)ṇavaḥ satyarūpāśca santi // GarP_3,3.38 //
parā (māṇū)nāṃ lakṣaṇaṃ veditavyaṃ jñānecchubhirnānyathā veditavyam /
padārthānāṃ pārthivānāṃ khagendra viśeṣāṇāṃ caramākhyo viśeṣaḥ // GarP_3,3.39 //
sa evaḥ syātparamāṇurdvijendra yontyovi (va) śeṣovayavaśca sa smṛtaḥ // GarP_3,3.40 //
garuḍa uvāca /
he kṛṣṇa he mādhava sāttvatāṃ pate padārthānāṃ caramāṃśaḥ parāṇu // GarP_3,3.41 //
iti proktaṃ tatra me saṃśayosti yontyo viśeṣaḥ sa tu nāṃśayuktaḥ /
yo hyaṃśayukto na tu soṃtyo viśeṣa evaṃ mamābhāti vacastu tathyam // GarP_3,3.42 //
śrīkṛṣṇa uvāca /
ya eva loke saṃsthitā mānuṣāstu viśeṣāṇāṃ darśane śaktiyuktāḥ /
tathāpi te yasya cāṃśitvameva viśeṣaṃ vai naiva draṣṭuṃ samarthāḥ // GarP_3,3.43 //
tamevāhuścaramāṃśaṃ viśeṣaṃ ye caivamāhurmunayastena cānye /
ye kāṇādā gautamādyāḥ khagendra niraṃśakaṃ paramāṇuṃ vadanti // GarP_3,3.44 //
anantāṃśaiḥ saṃyutatvepi tāṃśca niraṃśino bhrāntidṛṣṭyā vadanti /
tasmātparā (ramā) ṇoḥ paramāṇutvamasti tadaṃśānāṃ vinatāgarbhajāta // GarP_3,3.45 //
parā (ramā) ṇūnāmekadeśe khagendra tanno saṃti prāṇināṃ rāśayaśca /
pratyekaśa saṃti rūpā hareśca hyataśca tatparamāṇoraṇīyaḥ // GarP_3,3.46 //
yo vā tvaṇīyānparamasya viṣṇoḥ sa eva rūpo mahato mahīyān /
teṣāmanyonyaṃ na viśeṣosti kaścidacintyarūpe ca vicintanīyaḥ // GarP_3,3.47 //
kālakoṭivihīnatvaṃ kālānantyaṃ vidurbudhāḥ /
deśakoṭivihīnatvaṃ deśānantyaṃ vidurbudhāḥ // GarP_3,3.48 //
guṇānāmaprameyatve guṇānantyaṃ vidurbudhāḥ /
ānantyaṃ trividhaṃ nityaṃ harernānyasya kasyacit // GarP_3,3.49 //
tasya sarvasvarūpeṣu cānantyaṃ tu trilakṣaṇam /
tathāpi deśatastasya paricchedopi yujyate // GarP_3,3.50 //
paricchedastathā vyāpterekarūpepi yujyate /
tasyācintyādbhutaiśvaryaṃ vyavahārārthameva ca // GarP_3,3.51 //
guṇataḥ kālataścaiva paricchedo na kutracit /
vyāptatvaṃ deśato hyasti sarvabhūteṣu yadyāpi // GarP_3,3.52 //
na ca bhedaḥ kvacittasya hyaṇumātrepi yujyate /
tathāpi vidyateṇutvaṃ tasmādaiśvaryayogataḥ // GarP_3,3.53 //
tasmādviddhyavatārārthaṃ vyāptatvaṃ cāpi bhaṇyate /
yattasya vyāpakaṃ rūpaṃ paraṃ nārāyaṇaṃ viduḥ // GarP_3,3.54 //
ataśca paramāṇūnāṃ pārthivā'nantyavādinām /
bhedaḥ parasparaṃ jñeyastatheśasya mahātmanaḥ // GarP_3,3.55 //
jaḍeśayorjaḍānāṃ ca jīvānāṃ ca parasparam /
tathaiva jaḍajīvānāṃ nityaṃ bhedo jaḍeśayoḥ // GarP_3,3.56 //
pañca bhedā ime nityaṃ sarvāvasthāsu sarvaśaḥ /
etādṛśyāṃ tu māyāyāṃ vīryamādhatta vīryavān // GarP_3,3.57 //
puruṣākhyo haristasmāttriguṇānasṛjatprabhuḥ // GarP_3,3.58 //

iti śrīgāruḍe mahāpurāṇe tṛtīyāṃśe brahmakāṇḍe bhagavadvīryasvarūpatadādhānadvārakaguṇatraya sṛṣṭijaḍeśabhedādinirūpaṇaṃ nāma tṛtīyo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 4
śrīkṛṣṇa uvāca /
yathā sasarja bhagavāṃstrīn guṇānprakṛtestadā /
lakṣmīstrirūpā saṃbhūtā śrīrbhūrdurgoti saṃjñitā // GarP_3,4.1 //
sattvābhimāninī śrīstu bhūrdevī rajamāninī /
tamobhimāninī durgā hyevamāhurmanīṣiṇaḥ // GarP_3,4.2 //
antaraṃ na vijānīyādrūpāṇāṃ ca parasparam /
guṇānāṃ caiva saṃbandhāddurgādīnāṃ khageśvara // GarP_3,4.3 //
antaraṃ ye vijānanti te yāntyandhantamaḥ param /
puruṣastu trirūpobhūdviṣṇurbrahmā bhavetisaḥ // GarP_3,4.4 //
sattvena lokānvardhayituṃ viṣṇuḥ sākṣāddhariḥ svayam /
sṛṣṭiṃ kartuṃ ca rajasā brahmaṇi prāviśaddhariḥ // GarP_3,4.5 //
ādyo brahmā sa vijñeyo na tu sākṣāddhariḥ svayam /
tamasāpi samānhantuṃ rudre ca prāviśaddhariḥ // GarP_3,4.6 //
rudre sthito rudrasaṃjño na rudrastu hariḥ svayam /
viṣṇureva hariḥ sākṣāttāvubhauna harī smṛtau // GarP_3,4.7 //
āviṣṭarūpau vijñeyau brahmarudrābhidhāyakau /
evaṃ jñātvā mokṣameti nānyathā tu kathañcana // GarP_3,4.8 //
viṣṇubrahmādirūpāṇāmaikyaṃ jānanti ye dvijāḥ /
te yānti narakaṃ ghoraṃ punarāvṛttivarjitam // GarP_3,4.9 //
guṇatrayaṃ praviṣṭastu puruṣo hariravyayaḥ /
kāryonmukhaṃ yathā bhūyātkṣobhayāmāsa vai tathā // GarP_3,4.10 //
jātakṣobhādbhagavato mahānāsīdguṇatrayāt /
guṇatraye vidyamānādbhāgādeva na saṃśayaḥ // GarP_3,4.11 //
mahato brahmavāyū ca jajñāte khābhimāninau /
tasya saṃvatsarātpaścādyamalau saṃbabhūvatuḥ // GarP_3,4.12 //
rajaḥ pradhānaṃ yattatvaṃ mahattattavamitīritam /
sargaṃ tvimaṃ vijānīyādguṇavaiṣamyanāmakam // GarP_3,4.13 //
garuḍa uvāca /
mahattattavasvarūpasya jñānārthaṃ devakīsuta /
tvayoktā guṇavaiṣamyanāmikā sṛṣṭiruttamā // GarP_3,4.14 //
guṇavaiṣamyaśabdārthaṃ mama brūhi mahāprabho /
śrīkṛṣṇa uvāca /
guṇavaiṣamyaśabdārthajñāpanāya khageśvara // GarP_3,4.15 //
apikṣitaṃ ca tatrādau guṇasāmyaṃ na saṃśayaḥ /
samyagjñāpayituṃ tatra khādau tāvatsvageśvara // GarP_3,4.16 //
rāśibhūtaṃ guṇānāṃ tu darśayiṣye sthitiṃ ca vai /
rāśībhūtasya tasamaḥ sakāśādvinatāsuta // GarP_3,4.17 //
rāśībhūtaṃ rajo jñeyandviguṇaṃ tattu nānyathā /
rāśībhūtasya rajasaḥ sakāśādvinatāsuta // GarP_3,4.18 //
rāśībhūtaṃ tathā sattvaṃ dviguṇaṃ samudāhṛtam /
mūlaprakṛtijā hyete na mūlā prakṛtiḥ smṛtā // GarP_3,4.19 //
yataḥ prakṛtirūpāṇāṃ paricchedo na vidyate /
ataḥ prakṛtijā jñeyā na mūlāste khageśvara // GarP_3,4.20 //
evaṃ tava guṇānāñca parimāṇaṃ khageśvara /
uktaṃ svarūpaṃ teṣāṃ tu tava samyak khageśvara // GarP_3,4.21 //
tatra rāśitraye sattvaṃ kevalaṃ samudāhṛtam /
rajastamobhyāṃ garuḍa hyavimiśraṃ hyatastu tat // GarP_3,4.22 //
kevalaṃ sattvamityuktaṃ na tu śreṣṭhatvataḥ prabho /
sṛṣṭikāle kevalaṃ syātpralaye miśritaṃ bhavet // GarP_3,4.23 //
sarvadāpyavimiśraṃ ca sattvarāśiṃ khageśvara /
sarvadāpi vimiśraṃ ca sattvarāśiṃ dvijottama // GarP_3,4.24 //
ye vijānanti te sarve viśanti hyadharaṃ tamaḥ /
rajastamoguṇau vīndra itarābhyāṃ vimiśritau // GarP_3,4.25 //
sṛṣṭau pralayakālepi miśrāveva khageśvara /
rāśibhūtepi rajasi rajobhāgācchatādhikam // GarP_3,4.26 //
sattvaṃ ca miśritaṃ jñeyaṃ nānyathā pakṣisattama /
rajasaḥ śatabhāgānāṃ madhye tu vinatāsuta // GarP_3,4.27 //
ya eko bhāga uddiṣṭastāvatparimitaṃ tamaḥ /
rāśibhūtepi rajasi miśritaṃ parikīrtitam // GarP_3,4.28 //
rajorāśisthitistvevaṃ tāta vyāptaṃ tamoguṇaiḥ /
rāśibhūtepi tamasi sattvaṃ ca vinatāsuta // GarP_3,4.29 //
tamaḥ sakāśādgaruḍa daśabhāgādhikena ca /
miśritaṃ bhavatītyevaṃ jñātavyaṃ nātra saṃśayaḥ // GarP_3,4.30 //
tamaso daśabhāgānāṃ madhye tu vinatāsuta /
ya eko bhāga uddiṣṭastāvatparimitaṃ rajaḥ // GarP_3,4.31 //
rāśibhūtepi tamasi miśritaṃ bhavati dhruvam /
tamorāśisthitistvevaṃ jñātavyā pakṣisattama // GarP_3,4.32 //
garuḍa uvāca /
raśibhūtepi rajasi rāśibhūte tamasyapi /
sattvāṃśā hyadhikāḥ saṃtītyevamuktaṃ mayānagha // GarP_3,4.33 //
tatra me saṃśayo hyasti śṛṇu tvaṃ sāttvatāṃ pate /
yadrāśyāṃ yadrā śibhāgā hyadhikāḥ saṃti yāvatā // GarP_3,4.34 //
tāvatā vyavahāraḥ syātkṣīranīramiva prabho /
śrutvā sa garuḍenoktaṃ bhagavānpuruṣottamaḥ // GarP_3,4.35 //
uvāca para maprītyā saṃstuvan garuḍaṃ hariḥ /
śrīkṛṣṇa uvāca /
rajorāśyā tamorāśyā sattvarāśyadhikā sadā // GarP_3,4.36 //
miśritaṃ cāpi pakṣīndra na sattavamiti kīrtyate /
rajorāśistamorāśirityevaṃ vibudhā viduḥ // GarP_3,4.37 //
viṣaṃ tu carudugdhasthaṃ viṣamityucyate yathā /
evaṃ mayoktā garuḍa guṇānāṃ nijasaṃsthitiḥ // GarP_3,4.38 //
sāmyāvasthāṃ guṇānāṃ ca śṛṇvidānīṃ khageśvara /
rāśīkṛtācca rajasaḥ janyaṃ yacca kageśvara // GarP_3,4.39 //
mahattattve praviṣṭaṃ ca yadrajaḥ parikīrtitam /
pralaye samanuprāpte mahattattve sthitaṃ rajaḥ // GarP_3,4.40 //
dvādaśāṃśena tu hyaddhā vibhaktaṃ bhavatiṃ prabho /
rāśībhūte hi sattve tu daśabhāgena miśritam // GarP_3,4.41 //
samyak bhavati pakṣīndra tathaikāṃśena cāṇḍaja /
tamorāśyā miśritaṃ ca bhavatyeva na saṃśayaḥ // GarP_3,4.42 //
anyenaikena bhāgena rajorāśyā khageśvara /
miśritaṃ bhavatītyevaṃ jñātavyaṃ nānyathā kvacit // GarP_3,4.43 //
guṇatrayepi bhagavānmahattattvasya cāṇḍaja /
evaṃ layastu jñātavyo hṛdi tattvārthavodibhiḥ // GarP_3,4.44 //
evaṃ guṇatrayāṇāṃ ca miśritattvātkhageśvara /
guṇasāmyamiti prāhurevaṃ jānīhi vai khaga // GarP_3,4.45 //
anyathā ye vijānanti te yānti hyadharaṃ tamaḥ /
garuḍa uvāca /
rāśīkṛtaguṇānāṃ ca trayāṇāṃ parameśvara // GarP_3,4.46 //
viśālānāṃ paraṃ brahmanpralaye guṇasāmyatā /
kathaṃ brūhi mahābhāga etattattvaṃ samāsataḥ // GarP_3,4.47 //
śrīkṛṣṇa uvāca /
rāśībhūtaguṇānāṃ tu trayaṇāmapi sattama /
tadā vimiśritatvena hyavasthānaṃ vidurbudhāḥ // GarP_3,4.48 //
idānīṃ guṇavaiṣamyaṃ śṛṇu samyaṅ mama priya /
sṛṣṭikāle tu saṃprāpte yatpūrvaṃ pralaye khaga // GarP_3,4.49 //
daśabhāgaiśca sattve tu miśritaṃ yadra jastathā /
tamasyapyekabhāgena praviṣṭaṃ yattu tadrajaḥ // GarP_3,4.50 //
rajasyapyekabhāgena praviṣṭaṃ yacca tadrajaḥ /
evaṃ dvādaśabhāgaiśca praviṣṭaṃ sarvaśo rajaḥ // GarP_3,4.51 //
sattvastairdaśabhāgaiśca tathaikena rajoṃśinā /
evamekādaśairbhāgaistamasthāṃśena vai vdija // GarP_3,4.52 //
miśritaṃ bhavati hyaddhā mahattattvaṃ tadā smṛtam /
etadanyo viśeṣaśca mantadhyo vinatāsuta // GarP_3,4.53 //
ekāṃśastāmaso jñeyo mahattattve na saṃśayaḥ /
evaṃ trayodaśairbhāgairmiśritaṃ tacca sattama // GarP_3,4.54 //
evametadvijānīyānnānyathā tu kathañcana /
garuḍa uvāca /
caturmukhācchrutaṃ pūrvaṃ bhagavansāttvatāṃ pate // GarP_3,4.55 //
caturbhāgātsamutpannaṃ mahattattvamiti prabho /
tatraikāṃśastamaḥ proktaḥ tribhāgo raja eva ca // GarP_3,4.56 //
tadāhurbrahmaṇo rūpaṃ guṇavaiṣamyanāmakam /
caturbhāgātmakaṃ proktaṃ mahattattvaṃ śrutaṃ mayā // GarP_3,4.57 //
trayodaśāṃśaiḥ saṃbhūtamiti proktaṃ tvayānagha /
tadetatsaṃśayaṃ chindhi kṛpālo bhaktavatsala // GarP_3,4.58 //
śrīkṛṣṇa uvāca /
brahmoktamya mayoktasya vivādo nāsti sarvathā /
mūlasattve miśritaṃ ca daśabhāgena yadrajaḥ // GarP_3,4.59 //
tatsarvaṃ ca militvaiva tveko bhāgastu kīrtitaḥ /
mūle rajasi yaccokto rajobhāgaḥ khageśvara // GarP_3,4.60 //
bhāge dvitīye vijñeyastadrajo nātra saṃśayaḥ /
mūle tamasi yaccokto rajobhāgastathaiva ca // GarP_3,4.61 //
tṛtīyabhāgo vijñeyo nātra kāryā vicāraṇā /
tathā mūle ca tamasi hyeko bhāgastamaḥ smṛtaḥ // GarP_3,4.62 //
evaṃ tribhāgo rajasaḥ ekāṃśastamasaḥ smṛtaḥ /
tadāhurbrahmaṇo dehaṃ guṇavaiṣamyanāmakam // GarP_3,4.63 //
garuḍa uvāca /
mahattattvasya catvāro bhāgāsteṣu rajastrayaḥ /
tamasastveka eveti tvayoktaṃ garuḍadhvaja // GarP_3,4.64 //
rajobhāgātmako dehoḥ brahmaṇaḥ parameṣṭhinaḥ /
iti pratīyate brahmanvacanāttava mādhava // GarP_3,4.65 //
śuddhasattvātmako deho brahmaṇaḥ parameṣṭhinaḥ /
evaṃ hi śrūyate kṛṣṇa saṃśayo metra bādhate // GarP_3,4.66 //
tamevaṃ saṃśayaṃ chindhi yaddhi tacchrotumarhati /
śrīkṛṣṇa uvāca /
tribhāgabhūte rajasi tathā dvādaśadhāpi ca // GarP_3,4.67 //
rajasopekṣayā sattvaṃ daśāṃśādhikameva ca /
praviṣṭamastīti khaga jñātavyaṃ tacchaṇu dvija // GarP_3,4.68 //
tamasopekṣayā sattvaṃ daśāṃśādhikameva vai /
praviṣṭamastīti khaga vaktavyaṃ nātra saṃśayaḥ // GarP_3,4.69 //
tamasopekṣayā tatra tama ekādaśaṃ smṛtam /
ekāṃśastu rajo jñeyamevamāhurmanīṣiṇaḥ /
evaṃ ca militānbhāgānvakṣye śṛṇu mahāmate // GarP_3,4.70 //
mahattattvasamutpattā upādānaṃ khageśvara /
trayodaśāṃśā vijñeyā dvādaśāśaṃ rajaḥ smṛtam // GarP_3,4.71 //
ekāṃśastamaso jñeyastatra bhāgāñchṛṇu dvijā /
ādau tu dvādaśāṃśeṣu bhāgānvakṣyāmi tacchṛṇu // GarP_3,4.72 //
ekāṃśastamaso jñeyastaddaśāṃ śādhikaṃ rajaḥ /
tacchatāṃśādhikaṃ sattvamevamāhurmanīṣiṇaḥ // GarP_3,4.73 //
ekāṃśatamasi hyevaṃ vibhāgāñchṛṇu sattama /
ekāṃśastu rajo jñeyastamo hyekā daśādhikam // GarP_3,4.74 //
tamobhāgāstu vijñeyāstaddaśāṃśādhikaḥ smṛtaḥ /
sattvabhāga iti jñeyo mahattattve khageśvara // GarP_3,4.75 //
sattvāṃśo bahulo yasmācchuddhasattvaṃ caturmukhaḥ /
utpattirmahataścoktā evaṃ ca vinatāsuta // GarP_3,4.76 //
tajjñānānmokṣamāpnoti nānyathā tu kathañcana // GarP_3,4.77 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe kṛṣṇa garuḍasaṃvāde tṛtīyāṃśe brahmakāṇḍe guṇavaiṣamyabhedabrahmadehasvarūpaguṇasāmyanirūpaṇaṃ nāma caturtho 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 5
etādṛśe mahattattve lakṣmyā saha hariḥ svayam /
praviveśa mahābhāga kṣobhayāmāsa vai hariḥ // GarP_3,5.1 //
ahantattvamabhūttasmājjñānadravyakriyātmakam /
ahaṅkārasamutpattāvekāṃśastamasi smṛtaḥ // GarP_3,5.2 //
taddaśāṃśādhikarajastaddaśāṃśādhikaṃ prabho /
sattvamityucyate sadbhirhyetadātmā tvahaṃ smṛtam // GarP_3,5.3 //
ahantattvābhimānī tu ādau śeṣo babhūvaha /
sahasrābdācca paścāttau jātau khagaharau dvija // GarP_3,5.4 //
ahantattve khaga hyeṣu praviṣṭo hariravyayaḥ /
kṣobhayāmāsa bhagavāllaṅkṣmyā saha hariḥ svayam // GarP_3,5.5 //
vaikārikastāmasaśca taijasaścetyahaṃ tridhā /
tridhā babhūva rudropi yatasteṣāṃ niyāmakaḥ // GarP_3,5.6 //
vaikārikasthito rudro vaikārika iti smṛtaḥ /
tāmase tu sthito rudrastāmaso hyabhidhīyate // GarP_3,5.7 //
taijase tu sthito rudro loke vai taijasaḥ smṛtaḥ /
taijase tu hyahantattve lakṣmyā saha hariḥ svayam // GarP_3,5.8 //
viśitvā kṣobhayāmāsa tadāsau daśadhā tvabhūt /
śrotraṃ cakṣuḥ sparśanaṃ ca rasanaṃ ghrāṇameva ca // GarP_3,5.9 //
vākpāṇipādaṃ pāyuśca upastheti daśa smṛtāḥ /
vaikārike hyahantattve praviśya kṣobhayaddhariḥ // GarP_3,5.10 //
mahattattvādimā adāvindriyāṇāṃ ca devatāḥ /
ekādaśavidhā āsankrameṇa tu khageśvara // GarP_3,5.11 //
manobhimāni nī hyādau vāruṇī tvabhavattadā /
anantaraṃ ca sauparṇī gaurojāpi tathaiva ca // GarP_3,5.12 //
śeṣādanantarāstāsāṃ daśavarṣādanaṃram /
utpattiriti vijñeyaṃ krameṇa tu khageśvara // GarP_3,5.13 //
manobhimānināvanyāvindrakāmau prajajñatuḥ /
tārkṣya hyanantarau jñeyau muktau saṃsāra eva ca // GarP_3,5.14 //
tatastvagātmā hyabhavatsohaṃ kārika īritaḥ /
tataḥ pāṇyātmakāścaiva jajñire pakṣisattama // GarP_3,5.15 //
śacī ratiścāniruddhastathā svāyaṃbhuvo manuḥ /
bṛhaspatistathā dakṣa ete pāṇyātmakāḥ smṛtāḥ // GarP_3,5.16 //
dakṣasyānantaraṃ jajñe pravāho nāma cāṇḍaja /
sa evoktaścātiṃvāho yāpayatyātmacoditaḥ // GarP_3,5.17 //
hastādanantaraṃ jñeyo na tu śacyādivatsmṛtaḥ /
tatobhavanmahābhāga cakṣuridriyamātmanaḥ // GarP_3,5.18 //
svāyaṃbhuvamanorbhāryā śatarūpā yamastathā /
candrasūryau tu cattvāraścakṣurindriyamāninaḥ // GarP_3,5.19 //
candraḥ śrotrābhimānīti tathā jñeyaḥ khageśvara /
jihvendriyātmā varuṇaḥ sūryasyānantarobhavat // GarP_3,5.20 //
vāgindriyābhimāninyo hyabhavanvaruṇādanu /
dakṣapatnī prasūtiśca bhṛguragnistarthava ca // GarP_3,5.21 //
tatra vaite mahātmāno vāgindriyaniyāmakāḥ /
ye kravyādādayaścoktāstenantattvaniyāmakāḥ // GarP_3,5.22 //
sāmyatvācca tathaivoktirna tu tattvābhimānitaḥ /
upasthamānino vīndra babhūvustadanantaram // GarP_3,5.23 //
viśvāmitro vasiṣṭotrirmarīciḥ pulahaḥ kratuḥ /
pulastyoṅgirasaścaiva tathā vaivasvato manuḥ // GarP_3,5.24 //
manvādayonantasaṃkhyā upasthātmāna īritāḥ /
pāyośca mānino vīndra jajñire tadanantaram // GarP_3,5.25 //
sūryeṣu dvādaśasveko mitrastārā guroḥ priyā /
koṇādhipo nirṛtiśca pravahapriyā // GarP_3,5.26 //
cattvāra ete pakṣīndra vāyutattvābhimāninaḥ /
ghrāṇābhimāninaḥ sarve jajñire dvijasattama // GarP_3,5.27 //
viṣvavaseno vāyuputrau hyaśvinau gaṇapastathā /
vittapaḥ sapta vasava ukto hyāgnistathāṣṭamaḥ // GarP_3,5.28 //
satyānāṃ śṛṇu nāmāni droṇaḥ prāṇo dhruvastathā /
arke doṣastathā vaskaḥ saptamastu vibhāvasuḥ // GarP_3,5.29 //
daśarudrāstathā jñeyā mūlarudro bhavaḥ smṛtaḥ /
daśa rudrasya nāmāni śṛṇuṣva dvijasattama // GarP_3,5.30 //
raivanteyastathā bhīmo vāmadevo vṛṣākapiḥ /
ajaikapādahirvudhnyo bahurūpo mahāniti // GarP_3,5.31 //
daśa rudrā iti proktāḥ ṣaḍādityāñchṛṇu dvija /
urukramastathā śakro vivasvānvaruṇastathā // GarP_3,5.32 //
parjanyotibāhureta uktāḥ pūrvaṃ dvijottama /
parjanyavyatiriktāstu pañcaivoktā na saṃśayaḥ // GarP_3,5.33 //
gaṅgāsamastu parjanya iti coktaḥ khageśvara /
savitā hyaryamā dhātā pūṣā tvaṣṭā tathā bhagaḥ // GarP_3,5.34 //
catvāriṃśattathā sapta mahataḥ parikīrtitāḥ /
dvāvuktāviti vijñeyo pravahotivahastathā // GarP_3,5.35 //
tathā daśavidhā jñeyā viśvedevāḥ khageśvara /
śṛṇu nāmāni teṣāṃ tu purūravārdravasaṃjñakau // GarP_3,5.36 //
dhūrilocanasaṃjñau dvau kratudakṣetisaṃjñakau /
dvau satyavasusaṃjñau ca kāmakālakasaṃjñakau // GarP_3,5.37 //
evaṃ daśavidhā jñeyā viśvedevāḥ prakīrtitāḥ /
tathā ṛbhugaṇaścoktastathā ca pitarastrayaḥ // GarP_3,5.38 //
dyāvā pṛthivyau vijñeyau ete ca ṣaḍaśītayaḥ /
devāḥ prajajñire sarve nāsikadriyamāninaḥ // GarP_3,5.39 //
ākāśasyābhimānī tu gaṇapaḥ sudāhṛtaḥ /
ubhayatrābhi mānīti jñeyaṃ tattvārthavedibhiḥ // GarP_3,5.40 //
viṣvaksenaṃ vinā sarve jayādyā viṣṇupārṣadāḥ /
abhavansamahīnāśca viṣvaksenādanantaram // GarP_3,5.41 //
etepi nāsikāyāśca avāntaraniyāmakāḥ /
ataste tattvamānibhyo hyavarāste prakīrtitāḥ // GarP_3,5.42 //
sparśatattvābhimānī tu apānaścetyudāhṛtaḥ /
rūpābhimānī saṃjajñe vyāno nāma mahānprabho // GarP_3,5.43 //
rasātmaka udānaśca samāno gandhanāmakaḥ /
apāṃ nāthāśca catvāro marutaḥ parikīrtitāḥ // GarP_3,5.44 //
jayādyanantarānvakṣye samutpannānkhageśvara /
pradhānāgre prathamajaḥ pāvakaḥ samudāhṛtaḥ // GarP_3,5.45 //
bhṛgormaharṣeḥ putraśca cyavanaḥ samudāhṛtaḥ /
bṛhaspateśca putrastu utathyaḥ parikīrtitaḥ // GarP_3,5.46 //
raivataścākṣuṣaścaiva tathā svārociṣaḥ smṛtaḥ /
uttamo brahmasāvarṇī rudrasāvarṇireva ca // GarP_3,5.47 //
devasāvarṇisāvarṇirindrasāvarṇirevaca /
tathaiva dakṣasāvarṇirdharmabhāvarṇireva ca // GarP_3,5.48 //
ekādaśavidhā hyevaṃ manavaḥ parikīrtitāḥ /
pitṝṇāṃ saptakaṃ caivetyādyāḥ saṃjajñire khaga // GarP_3,5.49 //
tadanantaramutpannāstebhyo nīcāḥ śṛṇu dvija /
varuṇasya patnī gaṅgā parjanyākhyo vibhāvasuḥ // GarP_3,5.50 //
yamabhāryā śyāmalā tu hyaniruddhapriyā virāṭ /
brahmāṇḍamāninī saiva hyuṣānāmnā suśabditā // GarP_3,5.51 //
rohiṇī candrabhāryoktā sūryabhāryā tu saṃjñakā /
etā gaṅgādiṣaṭūsaṃkhyā jajñire vinatāsuta // GarP_3,5.52 //
gaṅgādyanantaraṃ jajñe svāhā vai mantradevatā /
svāhānāmāgnibhāryoktā gaṅgādibhyodhamā śrutā // GarP_3,5.53 //
svāhānantarajo jñeyo jñānātmā budhanāmakaḥ /
budhastu candraputro yaḥ svāhāyā adhamaḥ smṛtaḥ // GarP_3,5.54 //
uṣā nāma tathā jajñe budhasyānantaraṃ khaga /
uṣānāmā bhimānī tu hyaśvibhāryā prakīrtitā // GarP_3,5.55 //
budhādhamā sā vijñeyā nātra kāryā vicāraṇā /
tataḥ śanaiścaro jajñe pṛthivyātmeti viśrutaḥ // GarP_3,5.56 //
uṣādhamastu vijñeyastato jajñetha puṣkaraḥ /
karmābhimānī vijñeyaḥ śanaiścara itīritaḥ // GarP_3,5.57 //
tattvābhimānino devānevaṃ sṛṣṭvā hariḥ svayam /
praviveśa sa deveśastattveṣu ramayā sahā // GarP_3,5.58 //
iti śrīgāruḍe mahāpurāṇe tṛtīyāṃśe brahmakāṇḍe tattvābhimāni devatotpattitattāratamyanirūpaṇaṃ nāma pañcamo 'dhyāyaḥ


_____________________________________________________________
śrīgaruḍamahāpurāṇam- 6
śrīkṛṣṇa uvāca /
tatratatra sthitāstattve tattattattvābhimāninaḥ /
svesve hyāyatane svāṅge tadarthaṃ ca khageśvara // GarP_3,6.1 //
hariṃ nārāyaṇaṃ samyak stotuṃ samupacakrire /
cintyācintyaguṇe viṣṇau viruddhāḥ saṃti sadguṇāḥ // GarP_3,6.2 //
ekaikaśohyanantāste tadguṇānāṃ stutau mama /
kva śaktiriti buddhyā sā vrīḍayāvanatābravīt // GarP_3,6.3 //
śrīruvāca /
natāsmi te nātha padāravindaṃ na veda cānyaccaraṇādṛte tava /
tvayīśvare saṃti guṇāḥ śrutāstu tathāśrutāḥ saṃti ca devadeva // GarP_3,6.4 //
samyak sṛṣṭaṃ svāyatanaṃ ca datvā govinda dāmodara māṃ ca pāhi /
stutyā madīyaśca sukhakapūrṇaḥ priyo jano nāsti tathā tvadanyaḥ // GarP_3,6.5 //
brahmovāca /
lakṣmīpate sarvajagannivāsa tvaṃ jñānasiṃdhuḥ kva ca viśvamūrte /
ahaṃ kva cājñastava vai śaktirasti hyajñohaṃ vai hyalpaśaktirmamāsti // GarP_3,6.6 //
lakṣmyāścaiva jñānavairāgyabhakti hyatyalpamaddhā mayi sarvadaiva /
tava prasādādasti jagannivāsa tatra svāmitvaṃ nāsti viṣṇo sadaiva // GarP_3,6.7 //
na dehi tvaṃ sarvadā me murāre ahaṃmamatvaṃ prāpyametāvadeva /
gamyajñānaṃ yogyaguṇe rameśa pramādo vā nāstināstyadya nitya // GarP_3,6.8 //
tanme hṛṣīkāṇi patantyasatpathe padāravinde tu patantu sarvadā /
lakṣmyā hyahaṃ koṭiguṇena hīnaḥ stotuṃ sāmarthyaṃ nāsti me suprasīda // GarP_3,6.9 //
iti stavaṃ viṣṇuguṇānvidhātā tārkṣyasthitaḥ prāñjalistasya cāgre /
tadā vāyurdevadevo mahātmā dṛṣṭvā viṣṇu bhaktisaṃvardhitātmā // GarP_3,6.10 //
snahottharāvaḥ skhalitākṣarastaṃ muñcankaṇānprāñjalirābabhāṣe /
vāyuruvāca /
ete hi devāstava bhṛtyabhūtāḥ padāravindaṃ paramaṃ sudurlabham // GarP_3,6.11 //
caturvidhānpuruṣārthānrameśa saṃprārthaye tacca sadāpi deva /
dṛṣṭvā hareḥ saiva māyaiva tāvatsukāraṇaṃ kiñcidanyanna cāsti // GarP_3,6.12 //
ato nāhaṃ pradayopi bhūman bhavatpadāṃbhojaniṣavaṇotsukaḥ /
lokasya kṛṣṇādvimukhasya karmaṇā apuṇyaśīlasya suduḥ khitasya // GarP_3,6.13 //
anugrahārthaṃ ca tavāvatāro nānyaśca kiñcitpuruṣārthastaveśa /
gobhūsurāṇāṃ ca mahīruhāṇāṃ tathā surāṇāṃ pravarāvatāraiḥ // GarP_3,6.14 //
kṣemopakārāṇi ca vāsudeva krīḍanvidhatte na ca kiñcidanyat /
mano na tṛpyatyapi śaṃsatāṃ naḥ sukarmamauleścaritāmṛtāni // GarP_3,6.15 //
acchinnabhaktasya hi me mukunda sadā bhaktiṃ dehi pādāravinde /
sadā tadevāstu na kiñcidanyadyatra tvamāsīḥ puruṣe devadeva // GarP_3,6.16 //
ahaṃ ca tatrāsmi tava prasādādyatrāsmyahaṃ tatra bhavānmahāprabho /
vyaṃsirmameyaṃ ca śarīramadhye caturmukhaścaiva na caitatadanyaiḥ // GarP_3,6.17 //
madīyanidrā tava vandanaṃ prabho madīyayāmācaraṇaṃ pradakṣiṇam /
madīyavyākhyāharaṇaṃ stutiḥ syādevaṃ viditvā ca samarpayāmi // GarP_3,6.18 //
madbrṛddhiyogyaṃ ca padārthajātaṃ dṛṣṭvā hareḥ pratimā eva tacca /
itthaṃ matvāhaṃ sarvadā devadeva tatrasthitānharirūpān bhajiṣye // GarP_3,6.19 //
yaccandanaṃ yattu puṣpaṃ ca dhūpaṃ vastraṃ ca yadbhakṣyabhojyādikaṃ ca /
etatsarvaṃ viṣṇuprītyarthamevetyetadvrataṃ sarvadā vai kariṣye // GarP_3,6.20 //
avaiṣṇavāndūṣayiṣye sadāhaṃ sadvaiṣṇavānpā (llāṃ) layiṣye murāre /
viṣṇudruhāṃ chedayiṣye ca jihvāṃ tacchṛṇvatāṃ pūrayiṣye trapūlkāḥ // GarP_3,6.21 //
etādṛśī śaktirmamāsti deva tava prasādādbra linopi viṣṇo /
athāpi nāhaṃ stavane samarthaḥ lakṣmyā hyahaṃ koṭiguṇairvihīnaḥ // GarP_3,6.22 //
etatstotraṃ hyarthayeccaiva yā naḥ tatra prītirhyakṣayā me sadā syāt /
stotraṃ hyetatpāṭhayantīha loke te vaiṣṇavāste ca haripriyāśca // GarP_3,6.23 //
kurvanti ye paṭhanaṃ nityameva samarpayiṣyati sadā harau ca /
teṣāṃ hariḥ prīyate keśavolaṃ harau prasanne kimalabhyamasti // GarP_3,6.24 //
evaṃ stutvā valadevo mahātmā tūṣṇīṃ sthitaḥ prāñjaliragrato hareḥ /
sarasvatyuvāca /
ko vā rasajño bhagavan murāre hare guṇastavanātkīrtanādvā // GarP_3,6.25 //
alaṃbuddhiṃ prāpnuyāddevadeva brahmādibhiḥ sarvadā stūyamāna /
yaḥ karṇanāḍīṃ puruṣasya yāto bhavapradāṃ deharatiṃ chinatti // GarP_3,6.26 //
na kevalaṃ deharatiṃ chinattyasadgṛhakṣetrabhāryāsuteṣu nityam /
paśvādirūpeṣu dhanādikeṣu anarghyaratneṣu priyaṃ chinātti // GarP_3,6.27 //
anaṃ tavedapratipāditopi lakṣmīrna vai veda tava svarūpam /
caturmukho naiva veda na vāyurasau na vettīti kimatra citram // GarP_3,6.28 //
etādṛśasya stavane kvāsti śaktirmama prabho brahmavāyvoḥ sakāśāt /
śatairguṇaiḥ sarvadā nyūnatāsti ato hare dayayā māṃ ca pāhi // GarP_3,6.29 //
evaṃ stutvā hariṃ sā tu tūṣṇīmāsa khagaśvara /
bhāratī tu tadā stotuṃ hariṃ samupacakrame // GarP_3,6.30 //
bhāratyuvāca /
brahmeśa lakṣmīśa hare murāre guṇāṃstava śraddadhānasya nityam /
tathā stuvantosya vivardhamānāṃ matiṃ ca nityaṃ viṣayeṣvasatsu // GarP_3,6.31 //
kurvanti vairāgyamamutra loke tataḥ paraṃ bhaktidṛḍhāṃ tathaiva /
tataḥ paraṃ caiva hareḥ prasannatāṃ kurvanti nityaṃ tava devadeva // GarP_3,6.32 //
tenāparokṣaṃ ca bhavecca tasya ato guṇānāṃ stavane ca me ratiḥ /
sā tu prajātā puruṣasya nityaṃ saṃsāraduḥ khaṃ tu tadācchinatti // GarP_3,6.33 //
vicchinnaduḥ khasya tadādhikāriṇa ānandarūpākhyaphalaṃ dadāti /
harerguṇānastuvatāṃ ca pāpaṃ teṣāṃ hi puṇyaṃ ca tathā kṣiṇoti // GarP_3,6.34 //
evaṃ viditvā paramo gururmama vāyurdayālurmama vallabhaśca /
harerguṇānsarvaguṇaprasārānmamaiva yogyānsukhamukhyabhūtān // GarP_3,6.35 //
uddhṛtya puṇyebhya ivārtabandhuḥ śivaśca no druhyati puṇyakīrtim /
tava prasādācca śriyaḥ prasādādvāyoḥ prasādācca mamāsti nityam // GarP_3,6.36 //
yadyatkarotyeva sadaiva vāyustattatkarotyeva sadaiva nityam /
vāyorvirodhaṃ na karoti devaḥ sa tadvirodhaṃ ca karoti nityam // GarP_3,6.37 //
harervirodhaṃ na karoti vāyurvāyorvirodhaṃ na karoti viṣṇuḥ /
vāyoḥ prasādānmamanāsti kiñcidatānabhāvaśca tava prasādāt // GarP_3,6.38 //
yathaiva mūlaṃ ca tathāvatāre duḥ khādikaṃ nāsti samīraṇasya /
vāyustathānye ca ubhau mukundastathāvatāreṣu na duḥ kharūpau // GarP_3,6.39 //
aśaktavaddṛśyate vāyudevaḥ yugānusārāṃllokadharmāṃstu rakṣan /
narāvatāre tatra deve murāre hyaśaktatā neti vicaṃ tanīyam // GarP_3,6.40 //
avatārarūpe yamaduḥ khādikaṃ ca na cintanīyaṃ jñānibhirdevadeva /
ahaṃ kadācitsukhanāśapradeśe daityāṃstathā mārayituṃ gatosmi // GarP_3,6.41 //
naitāvatā mama vāyośca nityaṃ duḥ khātanaṃ naiva saṃcitanīyam /
etādṛśohaṃ stavanenu kāsti śaktirguṇānāṃ madhusūdana prabho /
vāyoḥ sakāśācca guṇena hīnā saṃsārarūpe muktarūpe ca deva // GarP_3,6.42 //
evaṃ stutvā bhāratī tu tūṣṇīmāsa khageśvara /
tadanantarajaḥ śeṣaḥ prāñjaliḥ prāha keśavam // GarP_3,6.43 //
śeṣa uvāca /
nāhaṃ ca jāne tava pādamūlaṃ rudro na vetti garuḍo na veda /
ahaṃ vāṇyāḥ śataguṇāṃśahīno dattvā hyāyatanaṃ pāhi māṃ vāsudeva // GarP_3,6.44 //
evaṃ stutvā saśeṣastu tūṣṇīmāsa khageśvara /
tadanantarajo vīśaḥ stotuṃ samupacakrame // GarP_3,6.45 //
garuḍa uvāca /
tava padoḥ stutiṃ kiṃ karomyahaṃ mama padāṃbuje hyarpitaṃ manaḥ /
kathamahaṃ mukhe pakṣiyonijaḥ kathamevaṅguṇā nīḍituṃ kṣamaḥ // GarP_3,6.46 //
evaṃ stutvā tu garuḍastūṣṇīmāsa nayānvitaḥ /
tadanantarajo rudrastotuṃ samupacakrame // GarP_3,6.47 //
rudra uvāca /
yā vai taveśa bhagavanna vidāma bhūman bhaktirmamāstu śivapādasarojamūle /
channāpi sā nanu sadā na mamāsti deva tenādruhaṃ tava viruddhamataḥ karomi // GarP_3,6.48 //
sarvānna buddhisahitasya hare murāre kā śaktirasti vacane mama mūḍhabuddheḥ /
vāṇyā sadā śataguṇena vihīnamenaṃ māṃ pāhi ceśa mama cāyatanaṃ ca dattvā // GarP_3,6.49 //
evaṃ stutvā sa rudrastu tūṣṇīmāsa dvijottamaḥ /
śeṣānantarajā devī vāruṇī vākyamabravīt // GarP_3,6.50 //
vāruṇyuvāca /
lakṣmīpate brahmapate manoḥ pategiraḥ pate rudrapate nṛṇāṃ pate /
guṇāṃstava stotumahaṃ samarthā na pārvatī nāpi suparṇapatnī // GarP_3,6.51 //
śeṣādahaṃ daśaguṇairvihīnā māṃ pāhi nityaṃ jagatāmadhīśa // GarP_3,6.52 //
evaṃ stutvā vāruṇī tu tūṣṇīmāsa khageśvara /
tadanantarajā brāhmī sauparṇī hyupacakrame // GarP_3,6.53 //
sauparṇyuvāca /
stotuṃ guṇāṃstava hare jagadī śavācā śrotuṃ hare tava kathāṃ śravaṇe na śaktiḥ /
yastattvanuṃ smarati deva tava svarūpaṃ ko vai nu veda bhuvi taṃ bhagavatpadārtham // GarP_3,6.54 //
ato guṇastavane nāsti śaktirvīndrāhadaṃ daśaguṇairavarā ca nityam // GarP_3,6.55 //
evaṃ stutvā tu sauparṇī tūṣṇīmāsa khageśvara /
rudrānantarajā stotuṃ girijā tūpacakrame // GarP_3,6.56 //
pārvatyuvāca govinda nārāyaṇa vāsudeva tvayā hi me kiñcidapi prayojanam /
nāstyeva svāminna ca nāma vācā saubhāgyarūpaḥ sarvadā eka eva // GarP_3,6.57 //
nārāyaṇeti tava nāma ca ekameva vairāgyabhaktivibhave paramaṃ samarthām /
asaṃkhyabrahmādikahatyanāśāne gurvaṅganākoṭivināśane ca // GarP_3,6.58 //
nāmādhikāriṇī cāhaṃ guṇānāṃ ca mahāprabho /
stavane nāsti me śaktī rudrāddaśaguṇairaham // GarP_3,6.59 //
avarā ca sadāsmyeva nātra kāryā vicāraṇā /
evaṃ stutvā sā girijā stūṣṇīmāsa khageśvara // GarP_3,6.60 //

iti śrīgāruḍe mahāpurāṇe śrīkṛṣṇagaruḍasaṃvāde uttara- tṛtīyāṃśe brahmakāṇḍe tattvābhimānitattaddevatākṛtaviṣṇustutitattaddevatātāratamyanirūpaṇaṃ nāma ṣaṣṭho 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 7
śrīkṛṣṇa uvāca /
pārvatyānantarotpanna indro vacanamabravīt /
indra uvāca /
tava svarūpaṃ hṛdi saṃvijānan samutsukaḥ syātstavane yastu mūḍhaḥ /
ajānataḥ stavanaṃ devadeva tadevāhurhelanaṃ cakrapāṇe // GarP_3,7.1 //
tathāpi tadvai tava nāma pūrvaṃ bhavettadā puṇyakaraṃ bhavediti /
rudrādi kānāṃ stavane nāsti śaktistadā vaktavyaṃ mama nāstīti kiṃ vā // GarP_3,7.2 //
guṇāṃśato daśabhī rudrato vai sadā nyūno matsamaḥ kāmadevaḥ /
jñāne bale samatā sarvadāsti tathāḥ kāmaḥ kiṃ ca dūtaḥ sadaiva // GarP_3,7.3 //
evaṃ stutvā devadevo hariṃ ca tūṣṇīṃ sthitaḥ prāñjalirnamrabhūrdhā /
tadanantarajo brahmā ahaṅkārika ūcivān // GarP_3,7.4 //
ahaṅkārika uvāca /
namaste gaṇapūrṇāya namaste jñānamūrtaye /
namo 'jñānavidūrāya brahmaṇenaṃ tamūrtaye // GarP_3,7.5 //
indrādahaṃ daśaguṇaiḥ sarvadā nyūna ukto na jani tvāṃ sarvadā hyaprameya /
tathāpi māṃ pāhi jagadguro tvaṃ dattvā divyaṃ hyāyatanaṃ ca viṣṇo // GarP_3,7.6 //
āhaṅkārika evaṃ tu stutvā tūṣṇīṃbabhūva ha /
tadanantarajā stotuṃ śacī vacanamabravīt // GarP_3,7.7 //
śacyuvāca /
saṃcintayāmi aniśaṃ tava pādapadmaṃ vajrāṅkuśadhvajasaroruhalāñchanāḍhyam /
vāgīśvarairapi sadā manasāpi dhartuṃ no śakyamīśa tava pādarajaḥ smarāmi // GarP_3,7.8 //
āhaṅkārikaprāṇācca guṇaiśca daśabhiḥ sadā /
nyūnabhūtāṃ ca māṃ pāhi kṛpālo bhaktavatsala // GarP_3,7.9 //
evaṃ stutvā śacī devī tūṣṇīṃ bhagavatī hyabhūt /
tadanantarajā stotuṃ ratiḥ samupacakrame // GarP_3,7.10 //
ratiruvāca /
saṃcintayāmi nṛharervadanāravindaṃ bhṛtyānukaṃpitadhiyā hi gṛhītamūrtim /
yacchrīniketamajarudraramādikaiśca saṃlālitaṃ kuṭilaṅkuntalavṛndajuṣṭam // GarP_3,7.11 //
etādṛśaṃ tava mukhaṃ nuvituṃ na śaktiḥ śacyā samāpi bhagavanparipāhi nityam /
kṛtvā stutiṃ ratiriyaṃ paramādareṇa tūṣṇīṃ sthitā bhagavataśca samīpa eva // GarP_3,7.12 //
ratyanantarajo dakṣaḥ stotuṃ samupacakrame // GarP_3,7.13 //
dakṣa uvāca /
saṃcintaye bhagavataścaraṇodatīrthaṃ bhaktyā hyajena pariṣiktamajādivandyam /
yacchaucaniḥ sṛtamajapravarāvatāraṃ gaṅgākhyatīrthamabhavatsaritāṃ variṣṭham // GarP_3,7.14 //
rudropi tenava vidhṛtena jaṭākalāpapūtena pādarajasā hyaśivaḥ śivobhūt /
etādṛśaṃ te caraṇaṃ karuṇeśa viṣṇo stotuṃ śaktirmama nāsti kṛpāvatāra /
ratyā samaḥ śrutigato na gatosmi mokṣametādṛśaṃ ca paripāhi nidānamūrte // GarP_3,7.15 //
evaṃ stutvā sa dakṣastu tūṣṇī meva babhūva ha /
tadanantarajaḥ stotuṃ bṛhaspatirupākramīt // GarP_3,7.16 //
bṛhaspatiruvāca /
saṃcintayāmi satataṃ tava cānanābjaṃ tvaṃ dehi duṣṭaviṣayeṣu viraktimīśa // GarP_3,7.17 //
eteṣu śaktiryadi vai sa jīvo kartā ca bhoktā ca sadā ca dātā /
yoṣāṃ ca putrasuhṛdau ca paśūṃśca sarvamevaṃ vinaśyati yato hi tadāśu chindhi // GarP_3,7.18 //
saṃsāracakrabhramaṇenaiva deva saṃsāraduḥ khamanubhūyehāgatosmi /
śaktirna cāsti navane mama devadeva satyā samaṃ ca satataṃ paripāhi nityam // GarP_3,7.19 //
evaṃ śrutvā ca paramaṃ tūṣṇīmeva sthito muniḥ /
tadanantarajastotuṃ hyaniruddhopacakrame // GarP_3,7.20 //
aniruddha uvāca /
evaṃ harestava kathāṃ rasikāṃ vihāya strīṇāṃ bhage ca vadane parimuhya nityam /
viṣṭhāntrapūritabile rasiko hi nityaṃ sthāyī ca sūkaravadeva vimūḍhabuddhiḥ // GarP_3,7.21 //
majjāsthipittakapharaphalādipūrṇe carmāntraveṣṭitamukhe patitaṃ ha pītam /
āsvādane mama ca pāpagatermurāre māyābalaṃ tava vibho paramaṃ nimittam // GarP_3,7.22 //
saṃsāracakre bhramataśca nityaṃ suduḥ kharūpe sukhaleśavarjite /
malaṃ vamantaṃ navabhiśca dvāraiḥ śarīramāruhya sumūḍhabuddhiḥ // GarP_3,7.23 //
namāmi nityaṃ tava tatkathāmṛtaṃ vihāyadeva śrutimūlanāśanam /
kuṭuṃbapoṣaṃ ca sadā ca kurvandānādyakurvannivasan gṛhe ca // GarP_3,7.24 //
dūre ca saṃsāramalaṃ tvidaṃ kuru dehi hyado divyakathāmṛtaṃ sadā /
etādṛśohaṃ tava sadguṇaughaṃ stotuṃ samartho nāsmi śacīsamaśca // GarP_3,7.25 //
evaṃ stutvāniruddhastu tūṣṇīmāsa khageśvara /
tadanantarajaḥ stotraṃ manaḥ svāyaṃbhuvobravīt // GarP_3,7.26 //
svāyaṃbhuva uvāca /
stotuṃ hyanupraviśatopi na garbhaduḥ khaṃ tasmādahaṃ paramapūjyapadaṃ gataste // GarP_3,7.27 //
manorbhāryā mānavī ca yamaḥ saṃyaminīpatiḥ /
diśābhimānī candrastu sūryaścakṣurniyāmakaḥ /
parasparasamā hyete muktvā saṃsārameva ca // GarP_3,7.28 //
pravāhādviguṇonaścetyevaṃ jānīhi cāṇḍaja /
sūryānantarajaḥ stotuṃ varuṇaḥ saṃpracakrame // GarP_3,7.29 //
varuṇa uvāca /
tvadvicchayā racite dehagehe puttre kalatrepi dhane dravyajātau /
mamāhamityalpadhiyā ca mūḍhā saṃsāraduḥ khe vinimajjanti sarve // GarP_3,7.30 //
ato hare tādṛśīṃ me kubuddhiṃ vināśya me dehi te pādadāsyam /
ahaṃ manoḥ pādapādārdhabhūtaguṇena hīnaḥ sarvadā vai murāre // GarP_3,7.31 //
evaṃ stutvā tu varuṇaḥ prāñjaliḥ samupasthitaḥ /
varuṇānantarotpanno nārado hyastuvaddharim // GarP_3,7.32 //
nārada uvāca /
yannāmadheyaśravaṇānukīrtanātsvādvanyatattvaṃ mama nāsti viṣṇo /
punīhyataścaiva parovarāyānyajjihvāgre vartate nāma tasya // GarP_3,7.33 //
yajjihvāgre harināmaiva nāsti sa brāhmaṇo naiva sa eva gokharaḥ /
ahaṃ na jāne ca tava svarūpaṃ nyūno hyahaṃ varuṇātsarvadaiva // GarP_3,7.34 //
evaṃ stutvā nārado vai khagendrastūṣṇīmabhūddevadevasya cāgre /
yo nāradānantaraṃ saṃbabhūva bhṛgurmahātmā stotumupapracakrame // GarP_3,7.35 //
bhṛguruvāca /
kimāsanaṃ te garuḍāsanāya kiṃ bhūṣaṇaṃ kaustubhabhūṣaṇāya /
lakṣmīkalatrāya kimasti deyaṃ vāgīśa kiṃ te vacanīyamasti /
ato na jāne tava sadguṇāṃśca hyahaṃ sadā varuṇā tpādahīnaḥ // GarP_3,7.36 //
evaṃ stutvā hariṃ devaṃ bhṛgustūṣṇīṃ babhūva ha /
tadanantarajo hyagnirastāvītpuruṣottamam // GarP_3,7.37 //
agniruvāca /
yattejasāhaṃ susamiddhatejā havyaṃ vahāmyadhvare ājyasiktam // GarP_3,7.38 //
yattejasāhaṃ jaṭhare saṃpraviśya pacannannaṃ sarvadā pūrṇaśaktiḥ /
ato na jāne tava sadguṇāṃśca bhṛgorahaṃ sarvadaivaṃ samosmi // GarP_3,7.39 //
tadanantarajā stotuṃ prasūtirupacakrame // GarP_3,7.40 //
prasūtiruvāca /
yannāmārthavicāraṇepimunayo muhyati vai sarvadā tvadbhītā api devatā hyavirataṃ strībhiḥ sahaiva sthitāḥ /
māndhātṛdhruvanāradāśca bhṛgavo vaivasvatādyākhilāḥ premṇā vai praṇamāmyahaṃ hitakṛte tasmai namo viṣṇave // GarP_3,7.41 //
ato na jāne tava sadguṇānsadā evaṃ vidhā kā mama śaktirasti /
stutvā hyevaṃ prasūtistu tūṣṇīmāsītkhageśvara // GarP_3,7.42 //
agnirvāgātmako brahmaputro bhṛgu ṛṣistathā /
tadbhāryā vai prasūtistu traya ete samāḥ smṛtāḥ // GarP_3,7.43 //
varuṇātpādahīnāśca pravahādviguṇādhamāḥ /
dakṣācchatāvarā jñeyā mitrāttu dviguṇādhikāḥ // GarP_3,7.44 //
prasūtyanantaraṃ jāto vasiṣṭho brahmanandanaḥ /
vinayāvanato bhūtvā stotuṃ samupacakrame // GarP_3,7.45 //
vasiṣṭha uvāca /
namostu tasmai puruṣāya vedhase namonamo 'sadvṛjinacchide namaḥ /
namonamo svāṅgabhavāya nityaṃ natosmi henātha tavāṅghripaṅkajam // GarP_3,7.46 //
māṃ pāhi nityaṃ bhagavanvāsudeva hyagnerahaṃ sarvadā nyūna eva /
mitrādahaṃ sarvadā kiñcidūnaḥ stutvā deva sobhavattatra tūṣṇīm // GarP_3,7.47 //
yo vasiṣṭhānantarajo marīcirbrahmanandanaḥ /
harintuṣṭāva parayā bhaktyā nārāyaṇaṃ gurum // GarP_3,7.48 //
marīciruvāca /
devena cāhaṃ hatadhīrbhavanaprasaṅgātsarvāśubhopagamanādvimukhedriyaśca /
kurve ca nityaṃ sukhaleśalavādinā tvaddaraṃ manastvaśubhakarma samācarīṣye // GarP_3,7.49 //
etādṛśohaṃ bhagavānanantaḥ sadā vasiṣṭhasya samāna eva // GarP_3,7.50 //
evaṃ stutvā marīcistu tūṣṇīmāsa tadā khaga /
tadatantarajohyatrirastāvītprāñjalirharim // GarP_3,7.51 //
āvirbhavajjagatprabhavāyāvatīrṇaṃ tadrakṣaṇārthamanavadyañca tathāvyayāya /
tattvārthamūlamavikāri tava svarūpaṃ hyānandasāramata eva vikāraśūnyam // GarP_3,7.52 //
traiguṇyaśūnyamakhileṣu ca saṃvibhaktaṃ tatra praviśya bhagavanna hi paśyatīva /
ato marārestava sadguṇāṃśca stotuṃ na śakromi marīcetulyaḥ // GarP_3,7.53 //
evaṃ stutvā hyatrirapitūṣṇīmāsa tadā khaga /
tadanantarajaḥ stotumaṅgirā vākyamabravīt // GarP_3,7.54 //

aṅgirā uvāca /
draṣṭuṃ na śakromi tava svarūpaṃ hyanantabāhūdaramastakaṃ ca /
anantasāhasrakirīṭajuṣṭaṃ mahārhanānābharaṇaiśca śobhitam /
etādṛśaṃ rūpamanantapāraṃ stotuṃ hyaśaktastu samosmi cātreḥ // GarP_3,7.55 //
evaṃ stutvā hyaṅgirāśca tūṣṇīmāsa khageśvara /
tadanantarajaḥ stotuṃ pulastyo vākyamavravīt // GarP_3,7.56 //
pulastya uvāca /
yo vā haristu bhagavānsa (sva) upāsakānāṃ saṃdarśayedbhuvanamaṅgalamaṅgalaṃ ca /
(laśca) yasmai namo bhagavate purupāya tubhyaṃ yo vāvitā nirayabhāgagamaprasaṅge // GarP_3,7.57 //
etādṛśāṃstava guṇānnavituṃ na śaktaṃ māṃ pāhi bhagavansadṛśo hyaṅgirasā ca // GarP_3,7.58 //
evaṃ stutvā pulastyopi stūṣṇīmeva vabhūva ha /
tadanantarajaḥ stotuṃ pulaho vākyamabravīt // GarP_3,7.59 //
pulaha uvāca /
niṣkāmarūparihitasya samarpitaṃ ca snānāvarottamapayaḥ phalapuṣpabhojyam /
ārādhanaṃ bhagavatastava satkriyāśca vyarthaṃ bhavediti vadanti mahānubhāvāḥ // GarP_3,7.60 //
tasmai sadā bhagavate praṇamāmi nityaṃ niṣkāmayā tava samarpaṇamātravuddhyā /
vaikuṇṭhanātha bhagavanstavane na śaktiḥ sohaṃ pulasatyasadṛśosmi na saṃśayotra // GarP_3,7.61 //
evaṃ stutvā tu pulahastūṣṇīmāsa tadā khaga /
tadanantarajaḥ stotuṃ kratuḥ samupacakrame // GarP_3,7.62 //
kraturuvāca /
prāṇaprayāṇasamaye bhagavaṃstavaiva nāmāni saṃsṛtijaduḥ khavināśakāni /
yenaikajanmaśamalaṃ sahasaiva hitvā saṃyāti muktimamalāṃ tamahaṃ prapadye // GarP_3,7.63 //
ye bhaktyā vivaśā viṣṇo nāmamātraikadajalpakāḥ /
tepi muktiṃ prayāntyāśu kimuta dhyāyinaḥ sadā // GarP_3,7.64 //
evaṃ stutvā kraturapi tūṣṇīmāsa khageśvara /
tadanantarajaḥ stotuṃ manurvaivasvatobravīt // GarP_3,7.65 //
vaivalasvata uvāca /
sohaṃ hi karmakaraṇe nirataḥ sadaiva strīṇāṃ bhoge ca nirataśca gude pramattaḥ /
jihvendriye ca niratastava darśane ca samyagvirāgasahitaḥ paramo dareṇa // GarP_3,7.66 //
māṃsāsthimajjarudhiraiḥ sahite ca dehe bhaktiṃ sadaiva bhagavannapi taskare ca /
gurvagnibāḍabagavādiṣu satsu duḥ khātsamyagviraktimupayāmi sahasva nityam // GarP_3,7.67 //
lokānuvādaśravaṇe paramā ca śaktirnārāyaṇasya namane na ca mesti śaktiḥ /
lokānuyānakaraṇe paramā ca śaktiḥ kṣetrādimārgagamane paramā hyaśaktiḥ // GarP_3,7.68 //
vaiśyādikeṣu dhanikeṣu parā ca śaktiḥ sadbrāhmaṇeṣvapi na śaktiraho murāre // GarP_3,7.69 //
vaivasvatamanurdevaṃ stutvā tūṣṇīṃ babhūva ha /
tadanantarajaḥ stotuṃ viśvāmitropacakrame // GarP_3,7.70 //
viśvāmitra uvāca /
na dhyāte caraṇāṃbuje bhagavato saṃdhyāpi nānuṣṭhitā jñānadvārakapāṭapāṭanapaṭurdharmopinopārjitaḥ /
antarvyāphamalābhighātakaraṇe paṭvī śrutā te kathā no deva śravaṇena pāhi bhagavanmāmatritulyaṃ sadā // GarP_3,7.71 //
viśvāmitraṛṣistvevaṃ stutvā tūṣṇīṃ babhūva ha /
bhṛgunāradakṣāṃśca vihāya brahmaputrakāḥ // GarP_3,7.72 //
saptasaṃkhyā vasiṣṭhādyā viśvāmitrastathaiva ca /
vaivasvatamanustvete parasparasamāḥ smṛtāḥ // GarP_3,7.73 //
vahnerapyavarā nityaṃ kiñcinmitrādguṇādhikāḥ /
tadanantajastotraṃ vakṣye śṛṇu khageśvara // GarP_3,7.74 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe kṛṣṇagaruḍasaṃvāde devādistutitattattāratamyanirūpaṇaṃ nāma saptamo 'dhyāyaḥ


_____________________________________________________________


śrīgaruḍamahāpurāṇam- 8
kratoranantaraṃ jāto mitro (śro) nāma khageśvara /
nārāyaṇaṃ jagadyoniṃ stotuṃ samupacakrame // GarP_3,8.1 //
mitra uvāca /
natosmyajñastvaccaraṇāravindaṃ bhavacchidaṃ svastyayanaṃ bhavacchide /
veda svayaṃ bhagavānvāsudevo nāhaṃ nāgnirna tridevā munīndrāḥ // GarP_3,8.2 //
athāpare bhāgavatapradhānā yadā na jānīyurathāpare kutaḥ /
māṃ pāhi nityaṃ paratopyadhīśa viśvāmitrānnyūna eveti nityam /
ahaṃ parjanyārdviguṇa eva nityamato mama stavane nāsti śaktiḥ // GarP_3,8.3 //
evaṃ stutvā hariṃ mitrastūṣṇīmāsa tadā khaga /
tadanantarajā tārā stotuṃ samupacakrame // GarP_3,8.4 //
tārovāca
ananyena tu bhāvena bhaktiṃ kurvanti ye dṛḍhām /
tvatkṛte tyaktakarmāṇastyaktasvajanabāndhavāḥ // GarP_3,8.5 //
tvadāśrayāṃ kathāṃ śrutvā (dṛṣṭvā) śṛṇvanti kathayanti ca /
tathaite sādhavo viṣṇo sarvasaṃgavivarjitāḥ // GarP_3,8.6 //
tanmadhye patitāṃ pāhi sadā mitrasamāṃ prabho /
tārānantarajaḥ prāha nirṛtiśca khageśvara // GarP_3,8.7 //
nirṛtiruvāca /
yogena tvayyarpitayā ca bhaktyā saṃyānti lokāḥ paramāṃ gatiṃ ca /
āsevayā sarvaguṇādhikānāṃ jñānena vairāgyayutenadave // GarP_3,8.8 //
cittasya nigraheṇaiva viṣṇoryānti paraṃ padam /
ato māṃ pāhi dayayā sadā tārāsamaṃ prabho /
tadanantarajā stotuṃ prāvahī taṃ pracakrame // GarP_3,8.9 //
pravāhyuvāca /
sutāḥ prasaṃgena bhavanti vīryāttava prasādātparamāḥ sampadaśca /
yā hyuttamaślokarasāyanāḥ kathāstatsevanādāstvapavargavartmani // GarP_3,8.10 //
bhaktirbhavetsarvadā devadeva sadāpyahaṃ nirṛteḥ sāmyameva /
saharbhāṣyakomitraḥ tkayītāraḥ prakīrtitāḥ // GarP_3,8.11 //
koṇādhipo nirṛtiśca prāvahī pravahapriyā /
catvāra ete parjanyāttriguṇāḥ parikīrtitāḥ // GarP_3,8.12 //
tadanantarajānvakṣye tāñchṛṇu tvaṃ khageśvara /
pravāhabhāryānantarajo viṣvaksenothapārṣadaḥ /
vāyuputro mahābhāgaḥ hariṃ stotuṃ pracakrame // GarP_3,8.13 //
viṣvaksena uvāca /
bhagavānmokṣadaḥ kṛṣṇaḥ pūrṇānando sadāyadi /
yadi syātparamā bhaktirhya parokṣatvasādhanā // GarP_3,8.14 //
tathā svagurumārabhya brahmānteṣu ca sādhuṣu /
tadyogyatānusāreṇa bhaktirniṣkapaṭā yadi // GarP_3,8.15 //
tulasyādiṣu jīveṣu yadi syātprītiraṇḍaja /
saṃsmṛtiśca tadā nāśī bhūyādeva na saṃśayaḥ // GarP_3,8.16 //
evaṃ stuttvā mahābhāgo viṣvakse no mahāprabho /
tūṣṇīṃ babhūva garuḍa prāñjalirnamrakandharaḥ /
mitrādahaṃ nyūna eva nātra kāryā vicāraṇā // GarP_3,8.17 //

iti śrīgā- ma- u- tṛ- dha- viṣṇustutirdevatāramyādi- aṣṭamo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 9
śrīgaruḍa uvāca /
ajānajasvarūpaṃ ca brūhi kṛṣṇa mahāmate /
tadanyāṃśca krameṇeva vaktuṃ kṛṣṇa tvamarhasi // GarP_3,9.1 //
śrīkṛṣṇa uvāca /
ajānākhyā devatāstu tattaddevakule bhavāḥ /
ajānadevatāstā hi tebhyogyāḥ karmadevatāḥ // GarP_3,9.2 //
virādhaścārudeṣṇaśca tathā citrarathastathā /
dhṛtarāṣṭraḥ kiśoraśca hūhūrhāhāstathaiva ca // GarP_3,9.3 //
vidyādharaścograseno viśvāvasuparāvasū /
citrasenaśca gopālo balaḥ pañcadaśa smṛtāḥ // GarP_3,9.4 //
evamādyaśca gandharvāḥ śatasaṃkhyāḥ khageśvara /
ajānajasamā jñeyā muktau saṃsāra eva ca // GarP_3,9.5 //
ajñānajāstu me devāḥ karmajebhyaḥ śatāvarāḥ /
ghṛtācī menakā raṃbhā urvaśī ca tilottamā // GarP_3,9.6 //
suketuḥ śabarī caiva mañjughoṣā ca piṅgalā /
ityādikaṃ yakṣaratnaṃ saha saṃparikīrtitam // GarP_3,9.7 //
ajānajasamā hyete karmajebhyaḥ śatāvarāḥ /
viśvāmitro vasiṣṭhaśca nāradaścyavanastathā // GarP_3,9.8 //
utathyaśca muniścaitāndrājapitvā khageśvara /
ṛṣayaśca mahātmāno hyajānajasamāḥ smṛtāḥ // GarP_3,9.9 //
śatarciḥ kaśyapo jñeyo madhyamaśca parāśaraḥ /
pāvamānyaḥ pragāthaśca kṣudrasūktaśca devalaḥ // GarP_3,9.10 //
gṛtsamado hyāsuriśca bharadvājotha mudgalaḥ /
uddālako hyṛ śṛṅgaḥ śaṅkhaḥ satyavratastathā // GarP_3,9.11 //
suyajñaścaiva bābhravyo māṇḍūkaścaiva bāṣkalaḥ /
dharmācāryastathāgastyo dālbhyo dārḍhyacyutastathā // GarP_3,9.12 //
kavaṣo haritaḥ kaṇvo virūpo musalastathā /
viṣṇuvṛddhaśca ātreyaḥ śrīvatso vatsaletyapi // GarP_3,9.13 //
bhārgavaścāpnavānaśca māṇḍūkeyastathaiva /
maṇḍkaścaiva jābacaliḥ vītihavyastathaiva ca // GarP_3,9.14 //
gṛtsamadaḥ śaunakaśca ityādyā ṛṣayaḥ smṛtāḥ /
eteṣāṃ śravaṇādeva hariḥ prīṇāti sarvadā // GarP_3,9.15 //
bruve dvyaṣṭasahasraṃ ca śṛṇu tārkṣya mama striyaḥ /
agniputrāstu yaddvyaṣṭasahasrañca mama striyaḥ /
ajānajasamā hyetā (te) nātra kāryā vicāraṇā // GarP_3,9.16 //
tvaṣṭuḥ putrī kaśerūśca tāsāṃ madhye guṇādhikā /
tadanantarajānvakṣye śṛṇu samyak khageśvara // GarP_3,9.17 //
ājānebhyastu pitaraḥ saptabhyonye śatāvarāḥ /
tathādhikā hi pitara iti vedavidāṃ matam // GarP_3,9.18 //
tadanantarājānvakṣye śṛṇu tvaṃ dvijasattama /
aṣṭābhyo devagandharvā aṣṭottaraśataṃ vinā // GarP_3,9.19 //
tebhyaḥ śataguṇānandā devapreṣyāstu mukhyataḥ /
svamukeneva devaiśca ājñāpyāḥ sarvadā gaṇāḥ // GarP_3,9.20 //
ākhyātā devagandharvāstebhyaste ca śatāvarāḥ /
tebhyastu kṣitipā jñeyā avarāśca śatairguṇaiḥ // GarP_3,9.21 //
tebhyaḥ śataguṇājñeyā mānuṣeṣūttamā gaṇāḥ /
evaṃ prāsaṃgikānuktvā prakṛtaṃ hyanusarāmyaham /
evaṃ brahmādayo devā lakṣmyādyā api sarvaśaḥ // GarP_3,9.22 //
stutvā tūṣṇīṃ sthitāḥ sarve prāñjalīkṛtya bho dvija // GarP_3,9.23 //
iti stutaśca deveśo bhagavān hariravyayaḥ /
teṣāmāyatanaṃ dātuṃ manasā samacintayat // GarP_3,9.24 //
idaṃ pavitramārogyaṃ puṇyaṃ pāpapraṇāśanam /
hariprasādajanakaṃ svarūpasukhasādhanam // GarP_3,9.25 //
idaṃ tu stavanaṃ viprā na paṭhantīha mānavāḥ /
na śṛṇvanti ca ye nityaṃ te sarve caiva māyinaḥ // GarP_3,9.26 //
nasmarantontaraṃ nityaṃ ye bhuñjanti narādhamāḥ /
tairbhuktā satataṃ viṣṭhā sadā krimiśatairyutā // GarP_3,9.27 //

iti śrīgāruḍe mahāpurāṇe tṛtī- utta- brahmakāṇḍe devakṛtaviṣṇustutidevatātāratamyanirūpaṇaṃ nāma navamo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 10
garuḍa uvāca /
devairevaṃ stuto viṣṇurbhagavānsāttvatāṃ patiḥ /
kīdṛśaṃ hyāśrayaṃ dattvaiṣāṃ viveśa mahāprabhuḥ // GarP_3,10.1 //
etadveditumicchāmi kṛṣṇakṛṣṇa mahāprabho /
samyag brūhi dayālo tvaṃ yadi macchrotramarhati // GarP_3,10.2 //
śrīkṛṣṇa uvāca /
teṣu tattveṣu bhagavānsa viveśa mahāprabhuḥ /
kṣobhayāmāsa bhagavān saṃbandhavidhuro hariḥ // GarP_3,10.3 //
adau sasarja bhagavān brahmāṇḍaṃ kana kātmakam /
pañcāśatkoṭivistīrṇaṃ yojanānāṃ samantataḥ // GarP_3,10.4 //
tadūrdhvamaṇvavayavastāvānkanakarūpakaḥ /
vartate tata ūrdhvaṃ tu pañcāśatkoṭibhūtalam // GarP_3,10.5 //
evaṃ koṭiśataṃ tasyāvayavaḥ parikīrtitaḥ /
tataśca saptāvaraṇaiḥ samatātparidhīkṛtam // GarP_3,10.6 //
kabandhāvaraṇaṃ hyādyaṃ koṭyā daśasahasrakam /
dvitīyā varaṇaṃ jñeyaṃ pāvakasya mahātmanaḥ // GarP_3,10.7 //
apāṃ daśaguṇairyuktaṃ samantātparidhī (khī) kṛtam /
tṛtīyāvaraṇaṃ jñeyaṃ harasyaiva mahātmanaḥ // GarP_3,10.8 //
daśādhikaṃ pāvakācca samantātparivāritam /
caturthāvaraṇaṃ jñeyaṃ nabhasopi mahāprabho // GarP_3,10.9 //
harāddaśaguṇairevaṃ samantātparivāritam /
pañcamāvaraṇaṃ jñeyamahaṅkārākhyamevaca // GarP_3,10.10 //
vyomno daśaguṇairevaṃ samantātparivāri tam /
ṣaṣṭhamāvaraṇaṃ proktaṃ mahattattvaṃ khageśvara // GarP_3,10.11 //
ahaṅkārāddaśaguṇaṃ samantātparivāritam /
saptamāvaraṇaṃ proktaṃ triguṇāvaraṇaṃ prabho // GarP_3,10.12 //
mahattattvāddaśaguṇairadhikaṃ parikīrtitam /
mahattattvānantaraṃ ca tamo hyāvaraṇaṃ smṛtam // GarP_3,10.13 //
mahattattvātpañcaguṇairadhikaṃ parikīrtitam /
tasmācca dviguṇaṃ jñeyaṃrajo hyāvaraṇaṃ smṛtam // GarP_3,10.14 //
tataśca dviguṇaṃ jñeyaṃ sattvāvaraṇamuttamam /
trayaścaivaṃ militvā tu ekāvaraṇamīritam // GarP_3,10.15 //
avyākṛtākhyamākāśaṃ tadanantaramīritam /
maryādārahitaścaivaṃ tatrāste hariravyayaḥ // GarP_3,10.16 //
aṣṭamāvaraṇaṃ vyomnoraṃ tarā virajā nadī /
pañcayojanavistīrṇā samantātparīdhīkṛtā // GarP_3,10.17 //
asti puṇyatamā jñeyā lokasaṃsāranāśinī /
evaṃ caturmukhenaiva tadā hṛṣyaṃ ti cāṇḍaja // GarP_3,10.18 //
te sarve virajānadyāṃ samyak snātvā visarjya ca /
liṅgadehaṃ tataḥ paścānmokṣaṃ vindanti te hareḥ // GarP_3,10.19 //
aparokṣadṛśāmevaṃ brahmaṇā saha gāminām /
virajātaraṇaṃ viddhi nānyeṣāṃ vinatāsuta // GarP_3,10.20 //
aparokṣadṛśāṃ brahmanvyāsādīnāṃ khageśvara /
virajātaraṇaṃ nāsti bhoktavyatvācca karmaṇaḥ // GarP_3,10.21 //
viriñcenaiva sākaṃ tu kalpesminnadhikāriṇām /
teṣāṃ tu niyamenaiva sarvaprārabdhasaṃkṣayaḥ // GarP_3,10.22 //
bhavatyevaṃ na saṃdeho nānyeṣāṃ sarvasaṃkṣayaḥ /
atastu virajātaraṇaṃ teṣāmeva bhavetpaṭo // GarP_3,10.23 //
virajātaraṇaṃ nāsti teṣāṃ ta (tayosta)tsaṃgināṃ tathā /
sarvārabdhakṣayo nāsti yatasteṣāṃ khagādhipa // GarP_3,10.24 //
ataśca sarvathā nāsti virajātaraṇaṃ prabho /
pralaye virajānadyā layo nāsti khageśvara // GarP_3,10.25 //
lakṣmyātmikā tu sā jñeyā liṅgadehavidāriṇī /
brahmatvayogyā ṛjavo nāma devāḥ prakīrtitāḥ // GarP_3,10.26 //
tepi pratyekaśaḥ saṃti hyanantāśca pṛthaggaṇāḥ /
pṛthakpṛthak ca taiḥ sākaṃ mokṣayogyāḥ khageśvara // GarP_3,10.27 //
jīvāḥ saṃti hyaneke ca pratikalpe sṛjanti te /
dvātriṃśallakṣaṇaiḥ samyagyuktā vāyutvayogyakāḥ // GarP_3,10.29 // (10.28)
aṣṭāviṃśallakṣaṇaiśca girīśapadayoginaḥ /
caturviṃśatimārabhyāṣoḍaśācca surāḥ smṛtāḥ // GarP_3,10.29 //
aṣṭakā ṛṣayaḥ proktāstadūnāścakravartinaḥ /
śatajanma samārabhya brahmaṇaḥ parameṣṭhinaḥ // GarP_3,10.30 //
aparokṣamiti proktaṃ tathā hyārabdhasaṃkṣayaḥ /
ekena śatakalpena vāyutvaṃ yāti bho dvija // GarP_3,10.31 //
śatajanmani brahmatvaṃ yāti paścāddhareḥ padam /
catvāriṃśadbrahmakalpaṃ samārabhya khageśvara // GarP_3,10.32 //
rudrasyāpyāparokṣyaṃ syāttathā prārabdhasaṃkṣayaḥ /
ekacatvāriṃśakalpe śeṣatvaṃ yāti suvrata // GarP_3,10.33 //
brahmaṇā saha mokṣaṃ ca yāti samyaṅ na cānyathā /
kalpaviṃśatimārabhya brahmaṇaḥ parameṣṭhinaḥ // GarP_3,10.34 //
indrasyāpyāparokṣyaṃ syāttathā prārabdhasaṃkṣayaḥ /
brahmaṇaiva sahāyāti hariṃ nārāyaṇaṃ param // GarP_3,10.35 //
garuḍa uvāca /
pañcāśītibrahmakalpaṃ samārabhya mahāprabho /
rudrasyāpyāparokṣyaṃ syāttathā prārabdhasaṃkṣayaḥ // GarP_3,10.36 //
iti śrutaṃ mayā brahmanbrahmaṇoktaṃ hareḥ priyāt /
itthaṃ tvayoktaṃ śrīkṛṣṇa saṃśayobādhate mama // GarP_3,10.37 //
ato me saṃśayaṃ chindhi yathā na syāttathā punaḥ /
iti tadvacanaṃ śrutvā kṛṣṇo vacanamabravīt // GarP_3,10.38 //
śrīkṛṣṇa uvāca /
brahmoktasya mayoktasya vivādo nāsti sarvathā /
saṃdehastvajñadṛṣṭīnāṃ jñānināṃ nāsti sarvathā // GarP_3,10.39 //
aśītihyaṣṭakā proktā aṣṭapañca khageśvara /
catvāriṃśadbrahmakalpa evaṃ prāha caturmukhaḥ // GarP_3,10.40 //
tattvānāṃ bahugopyatvāttathoktaṃ brahmaṇā purā /
abhiprāyastvevameva jñātavyo nātra saṃśayaḥ // GarP_3,10.41 //
pañcā śītibrahmakalpaṃ ye vijānanti bho dvija /
tendhaṃ tamaḥ praviśanti satyaṃsatyaṃ mayoditam // GarP_3,10.42 //
virajānantaraṃ vipraṃ tathā vyākṛtamaṃbaram /
anantapāraṃ tadapi lakṣmīstasyābhimāninī // GarP_3,10.43 //
saṃkhyānugaṇanaṃ nāma yasya nāsti mahāprabho /
na dānaṃ jātiproktaṃ sarvadā nāsti saṃśayaḥ // GarP_3,10.44 //
aṇḍābhimānī brahmā tu virāḍākhyo hyabhūttadā /
evaṃ mataṃ sa nirmāya bhagavānharikhyayaḥ // GarP_3,10.45 //
viśeṣāttatra garuḍa devaistattvābhimānibhiḥ /
adhaścordhvaṃ tadākramya haristiṣṭhati sarvadā // GarP_3,10.46 //
evaṃ prākṛtasargoktirvaikṛtaṃ śṛṇu pakṣirāṭ // GarP_3,10.47 //
garuḍa uvāca /
sṛṣṭiruktā tvayā pūrvaṃ śrutā samyaṅ mayā hare // GarP_3,10.48 //
kiṃ nāma prākṛtaṃ jñeyaṃ tathā kiṃ vaikṛtaṃ prabho /
etadvistīrya me brūhi śrotuṃ kautūhalaṃ hi me // GarP_3,10.49 //
śrīkṛṣṇa uvāca /
avyaktādyāḥ pṛthivyantā aṇḍācca bahirudbhavāḥ /
te sarve prākṛtāḥ proktāsteṣāṃ jñānādvimacyate // GarP_3,10.50 //
brahmāḍaṃ vikṛtaṃ jñeyaṃ brahmāṇḍāntaḥ khageśvara /
yā sṛṣṭirucyate sadbhiḥ saivoktā vikṛteti ca // GarP_3,10.51 //
sṛṣṭiśca pralayaścaiva saṃsāro bhaktireva ca /
devatā ṛṣimukhyāśca lokā bhūrādayastathā // GarP_3,10.52 //
anādyanantakālīnāḥ sarvadaikaprakārakāḥ /
jagatpravāhaḥ satyo 'yaṃ naiva mithyā kathañcana // GarP_3,10.53 //
yattvetadanyathā brūyuḥ sarvahantāra eva te /
jagatpravāhaḥ satyo 'yaṃ harisevetisāthā // GarP_3,10.54 //
satyaṃ satyaṃ punaḥ satyamuddhatya bhujamutyate /
vedācchāstraṃ paraṃ nāsti na devaḥ keśavātparaḥ // GarP_3,10.55 //
sarvotkṛṣṭaṃ keśavaṃ ca vihāyānyamupāsate /
teṣāmandhaṃ tamo jñeyaṃ pitṝṇāṃ garuṇāmapi // GarP_3,10.56 //
idānīṃ śṛṇu pakṣīndra vaikṛtaṃ sargamuttamam /
samyagjānāti yo loke sa yāti paramaṃ padam // GarP_3,10.57 //

iti śrīgāruḍe mahāpurāṇe śrīkṛṣṇagaruḍasaṃvāde dvitīyāṃśe dharmakāṇḍe pretakalpe brahmāṇḍādivaikṛtaikadeśaprākṛtasṛṣṭinirūpaṇaṃ nāma daśamo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 11
śrīkṛṣṇa uvāca /
puruṣākhyo hariḥ sākṣādbhagavānpuruṣottamaḥ /
śiśyetvaṇḍodaka viṣṇurnṛṇāṃ sāhasravatsaram /
lakṣmīścodakarūpeṇa śayyārūpeṇa bhoṇḍajā // GarP_3,11.1 //
vidyā taraṅgarūpeṇa vāyurūpeṇa bhoṇḍaja // GarP_3,11.2 //
tamorūpeṇa saivāsī nnānyadāsītkathañcana /
asīdgarbhodake caiva nānyadāsītkathañcana // GarP_3,11.3 //
lakṣmīstuṣṭāva ca hariṃ garbhode pakṣisattama /
lakṣmīdharābhyāṃ rūpābhyāṃ prakṛtirhariṇā tathā // GarP_3,11.4 //
śeta śrutisvarūpeṇa stauti garbhodake harim /
nārāyaṇa namaste 'stu śṛṇu vijñāpanaṃ mama // GarP_3,11.5 //
ajāṃ jahi mahābhāga yogyānāṃ muktimāvaha /
ajā tu prakṛtiḥ proktā cāparā prakṛtiḥ parā // GarP_3,11.6 //
śatatovarā tu brahmāṇī brahmapatnī varānanā /
umā śacyavarā tasyā avarāḥ saṃprakīrtitāḥ // GarP_3,11.7 //
etāsāṃ hananaṃ naiva prārthayāmaḥ sadā hare /
asti pratinṛṣu brahma prakṛtī dve vyavasthite // GarP_3,11.8 //
ekā tu nityasaṃsārā tvajaśabdābhidhāyikā /
dvitīyā tu tamo 'pohyā ajaśabdābhidhāyikā // GarP_3,11.9 //
ata eva tvaje jyeṣṭhe iti loke prakīrtite /
sukhaduḥ khapradā caiva aparā duḥ khadaiva tu // GarP_3,11.10 //
mokṣādhikāriṇāmeva jñānaiśvaryādayo gaṇāḥ /
teṣāmācchādikā hokā tamoṅgā sā prakīrtitā // GarP_3,11.11 //
jīvaṃ prati mahāviṣṇuṃ pāhyācchādayati prabho /
sā parā prakṛtirjñeyā paramācchādikā smṛtā // GarP_3,11.12 //
evaṃ sā paramā duṣṭā hokā tamoṅgā tu prakīrtitā /
jīvavargeṣveva khaga brahmādernāsti sā kvacit // GarP_3,11.13 //
piśācavatsamuddiṣṭā jīvasyetyadhikāriṇaḥ /
prerikā tu tayordevyo stvahamādyā sukhātmikā // GarP_3,11.14 //
tatra viṣṇo mahābhāga saguṇācchādako hitaḥ /
paramācchādikāṃ duṣṭāṃ vyāmucyaiva mahāprabho // GarP_3,11.15 //
mokṣaṃ dehi mahādeva tvadbhaktānāṃ mahāprabho /
paramācchādikā hyasmānnitya saṃsāriṇo yataḥ // GarP_3,11.16 //
ata eva ca nityatvāttasmāttadapasāraṇam /
kuru deva mahābhāga iti vijñāyatāṃ mama // GarP_3,11.17 //
evaṃ stuto hariḥ kṛṣṇo suprabuddho 'pi sarbadā /
udvuddhavanmahā viṣṇurabhūdajñaparīkṣayā // GarP_3,11.18 //
tasya nābherabhūtpadmaṃ sauvarṇaṃ bhuvanāśrayam /
tatprākṛtaṃ ca vijñeyaṃ bhūdevī tvabhimāninī // GarP_3,11.19 //
anantasūryavaccaiva prakāśakaramīritam /
cidānandamayo viṣṇustasmādbhinno na saṃśayaḥ // GarP_3,11.20 //
viṣṇoḥ svarūpabhūtaṃ ca ye vijānanti te narāḥ /
te yānti hyadharaṃ lokaṃ tathā tatsaṃgisaṃginaḥ // GarP_3,11.21 //
kirīṭādikavaccaiva jñātavyaṃ ca khageśvara /
kirīṭādyā api harerdvidhā saṃti na saṃśayaḥ // GarP_3,11.22 //
svarūpā hyasvarūpāśca svasvarūpani darśane /
gṛhītā iti vijñeyā na svarūpāḥ khageśvara // GarP_3,11.23 //
bhmāṇḍaṃ hyasṛjattatra sarvalokavidhāyakam /
pralaye muktihīnaśca supta ityucyate budhaḥ // GarP_3,11.24 //
tasya samivastrivaṃ ca na jñātavyā khageśvara /
pralayopi mahābhāga brahmavāyvorna cāsti hi // GarP_3,11.25 //
vṛttirūpaṃ paraṃ jñānaṃ pādyārghyaṃ nātra saṃśayaḥ /
indriyāṇāmuparatiḥ suptirityucyate budhaiḥ // GarP_3,11.26 //
brahmavāyvośca pāsagni vāstavaṃ syātkhageśvara /
kathaṃ tarhi tayorvarte hyavilatyatvamucyate // GarP_3,11.27 //
tasmāttadvāstavaṃ nāsti brahmavāyvoḥ khageśvara /
svapnāvasthāyāḥ sadṛśī hyavasthā suptisaṃjñikā // GarP_3,11.28 //
brahmaṇyamukhyayā vṛttyā hyastītyevaṃ nibodha me /
ato na vāstavamidamaṅgīkāryaṃ khageśvara // GarP_3,11.29 //
vāstavaṃ ye vijānanti teṣāṃ nityaṃ dhanaṃ tapaḥ /
śrīgaruḍa uvāca /
suptistvajñānakāryatvātsuptirnāstītyudīritā // GarP_3,11.30 //
yadā hi kāraṇaṃ cāsti tadā kāryamiti prabho /
ityabhiprāyagarbheṇa tvaṃ samādhāsya te yadi // GarP_3,11.31 //
tarhi tasya mahābhāga kathaṃ brūhi bhayādikam /
bhayādikaṃ hyastu nāma kā vāsmākaṃ kṣatirbhavet // GarP_3,11.32 //
evamuktastu govindobravīttatrāpi kāraṇam /
bhayaṃ tvajñānakāryaṃ syātkāryākāraṇamatra hi // GarP_3,11.33 //
prīyate matvā brahma tasmātsuptiśca tatra hi /
ajñādikaṃ yadi brahma tasya na syātkathañcana // GarP_3,11.34 //
kathaṃ sukhī pradṛśyeta na kathañcitkariṣyati /
kathaṃ vā muktiparyantaṃ jñānavyaktirvadasva me // GarP_3,11.35 //
yadyajñānaṃ tasya satyaṃ na syāttarhi mahāprabho /
atyādarātkathaṃ brahmañchravaṇaṃ kurute vada // GarP_3,11.36 //
iti tasya vacaḥ śrutvā kṛṣṇo vacanamabravīt /
bhayaṃ ca vāstavaṃ tasya na jānīhi mahāmate // GarP_3,11.37 //
dṛśyate madbhayaṃ tasya hariprītyarthameva ca /
bhayākāmavatīvānamuvāstavamīritam // GarP_3,11.38 //
prāptaprābdhaleśasta tasya nāsti khageśvara /
duḥ khājñānādikaṃ kiñcitkathaṃ tasmin bhaviṣyati // GarP_3,11.39 //
viṣṇorājñānusāreṇa bhayāyānukarotyasau /
tena prīṇāti ca haristasya nāstyatra saṃśayaḥ // GarP_3,11.40 //
śṛṇoti satataṃ brahmā na cintyāttāvatājñatā /
kadāciddṛśyate brahmā duḥ khī na ca khageśvara // GarP_3,11.41 //
yadbrahma ca na jānīyāddhariprītyarthameva ca /
duḥ khivaddṛśyate brahmā ājñānāṃ mohanāya ca // GarP_3,11.42 //
yogyatāmanatikramya yāvajjñānaṃ ca tiṣṭhati /
brahmaṇastāvadevāsti nātra kāryā vicāraṇā // GarP_3,11.43 //
jñānasya vyaktatā nāma vidyamānasya cādarāt /
jñānasyāsādanaṃ caiva jñānavyaktiriti smṛtā // GarP_3,11.44 //
ato jñānādikaṃ nāsti brahmaṇaḥ parameṣṭhinaḥ /
padmāddhiraṇma yājjāto brahmā tu caturānanaḥ // GarP_3,11.45 //
sarvadā'locanāyuktastena svālocanaṃ kṛtam /
ajñānāṃ mohanārthāya hariprītyarthameva ca // GarP_3,11.46 //
saṃkalpopi tathaivāsti na hyajñānātkṛtastathā /
ko vā māṃ sṛṣṭavānatra iti hyālocya sa prabhuḥ // GarP_3,11.47 //
taṃ vicārayituṃ brahmā padmanāḍīṃ viveśa ha // GarP_3,11.48 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe śrīkṛthṇagaruḍasaṃvāde 'jñānahetunirūpaṇaṃ nāmaikādaśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 12
śrīkṛṣṇa uvāca /
nāḍīṃ samāviśya mahānubhāvaḥ śrīviṣṇubhakto tvatha puṣkarasthaḥ /
vicārayāmāsa guruṃ svamūlaṃ nārāyaṇaṃ nirguṇamadvitīyam // GarP_3,12.1 //
etāvatā haribhaktasya tasyāpyacchinnabhaktasya caturmukhasya /
vicārakāle ca vicintanīyo hyajñānaleśastu khageśvareśvara // GarP_3,12.2 //
yathāsti viṣṇormanaḥ saṅkalpa eva tathaiva sopi prakaroti nityam /
ālocane tasya sadāsti bhūmansvayogyatāmanatikramya caiva // GarP_3,12.3 //
hareḥ svarūpe ca tathā prapañcaḥ svasminsvarūpe ca khagasti jñānam /
yathāpi nityaṃ paricāravāri ca ajñātavaddṛśyate viṣṇunā ca // GarP_3,12.4 //
hareḥ prītyarthaṃ kurute sau kadāccittatrāpi kaścidviśeṣo 'sti vīndra /
śṛṇuṣva samyaṅnigṛhītacitto yathā provāca sa vijānāti devaḥ // GarP_3,12.5 //
sadā tvadoṣaṃ praviśeṣeśca muktavedāstathā vā pavijānanti nityam /
tasya svarūpaṃ na tathā hariṃ ca svayogyatāmanatikramya vedhāḥ // GarP_3,12.6 //
hareḥ svarūpaṃ na vijānāti sarvaṃ svayo gyarūpaṃ sarvadā vetti viṣṇoḥ /
tatrājñānaṃ nāsti kiñciddvijendra yāvatsvarūpaṃ ca tathaiva lakṣmyāḥ // GarP_3,12.7 //
vedhā na jānāti kutastadanye tayoḥ svarūpaṃna vijānāti sarvam /
tathāpi vedānekadeśena veda jānāti lakṣmīrharirūpaṃ ca yāvat // GarP_3,12.8 //
tāvanna jānāti vidhiḥ khagendra jñāne vidhātuśca svayogyabhūte /
ato viriñcasya na cintanīyo hyajñānaleśaḥ kvāpi deśe ca kāle // GarP_3,12.9 //
nāḍīṃ samāviśya tadā viriñco na veda nārāyaṇamekavacca /
tadā śṛṇottaṃ kamalāsanaṃ prabhustapastapa dvyakṣaraṃ sādareṇa // GarP_3,12.10 //
abhiprāyaṃ tasya samyagvidittvā tapaḥ kuru tvaṃ harituṣṭyarthameva /
tapo 'karoddharipādaika niṣṭho hareḥ prītyarthaṃ divyasahasravarṣam // GarP_3,12.11 //
tato hariḥ prādurāsītkhagendra varaṃ dātuṃ bhaktavarasya divyam /
sadā viṣṇuṃ devadevo dadarśa caturbhujaṃ taṃ jalajāyatākṣam // GarP_3,12.12 //
śrīvatsalakṣmaṃ galaśobhikaustubhaṃ saṃpaśyantaṃ suprasannārdradṛṣṭyā /
dṛṣṭvā hariṃ brahma nārāyaṇaṃ ca puraḥ sthitaṃ bhaktavaśyaṃ dayālum // GarP_3,12.13 //
samarcayāmāsa mahāvibhūtyā bhaktyā hareḥ pādatīrthaṃ dadhāra /
astaunmahābhāgavatapradhāno hariṃ guruṃ bhaktivivardhitātmā // GarP_3,12.14 //
brahmovāca /
rameśa lokeśa jagannivāsa tava svarūpaṃ na vijānāti devī /
tava prasādātsuvijānāti devī guṇānvedoktānsarvadā vīndra sarvān // GarP_3,12.15 //
tathāpi sā na vijānāti devī sākalyenāśeṣitaḥ sadguṇāṃśca /
yadyapyanuktaṃ pañcabhirnāsti vedaistathāpi deve 'tra viśeṣa āste // GarP_3,12.16 //
tattvecchavaḥ pravijānanti nityaṃ vede sūktānkvāpyanuktāṃśca sarvān /
ādau jānantyatra vedā murāre ṛgādayaḥ suṣṭhu catvāra eva // GarP_3,12.17 //
vedā hyete vedayantīti deva tathā purāṇaṃ bhārataṃ pañcarātram /
kramādito vicintya sā viṣṇuguṇānsvayogyānsadā vijānāti ramāpi devī // GarP_3,12.18 //
viśeṣato hyuktaguṇā nṛgādiṣu svayogyabhūtānsaṃvijānāti devī /
sāmānyataḥ pravijānāti devī harerguṇānna viśeṣācca nityam // GarP_3,12.19 //
ahaṃ vijānāmi ramāpra sādāttava prasādācca guṇānsadaiva /
svayogyabhūtāñchrutipūktān guṇāṃśca kāṃścidvijānāti harerna kaścit // GarP_3,12.20 //
tava prasādācca mama prasādātkālāntare tāṃśca jānāti śeṣaḥ /
duṣkarmaleśānna tirohitān guṇānyāneva pūrvaṃ viditān svayogyān // GarP_3,12.21 //
tāneva jñātvā punareva śeṣastiro hitāṃllabdhaguṇastataḥ smṛtaḥ /
sadā svayogyāṃśca harerguṇāṃśca umāpatiścāpi tava prasādāt // GarP_3,12.22 //
yadā vijānāti hare murāre aprāptalabdheti tadocyate haraḥ /
mamāpi lokaṃ ca yadā murāre tadā vijānāti tava svarūpam // GarP_3,12.23 //
govinda nityāvyaya citsupūrṇa tava prasādānnāsti śateṣu tanmamayeye hi devāśca śarīradhāriṇaste jñānahīnā viṣayeṣu niṣṭhāḥ // GarP_3,12.24 //
yeye devā viṣayeṣu niṣṭhāstete devā bahirarthabhāvāḥ /
yeye devā bahirarthabhāvā mokṣā danye pralapantaḥ sadaiva // GarP_3,12.25 //
tava svarūpe ca jagatsvarūpe tavāsamānaṃ nāsti viṣṇo sadaiva /
yatastava prākṛto nāsti deho yato jñānaṃ nāsti nāstye va nityam // GarP_3,12.26 //
pūrṇānandajñānadeho 'pi nityaṃ sadā śarīrī bhāṣyate bhaktimadbhiḥ /
yatastava prākṛto nāsti deho hyatopi nityamaśarīrīti ca smṛtaḥ // GarP_3,12.27 //
nato 'haṃ sarvadāsmiñśarīre 'haṃmametyabhimānena śūnyaḥ /
atto 'pyahaṃ tvaśarīrī sadaiva tathaiva nityaṃ bahirarthaiśca śūnyaḥ // GarP_3,12.28 //
svabhogabhāryāsatyalokādibhogaḥ svayogyabhogo vastramālyādibhogaḥ /
ete hi sarve bahirarthasaṃjñakāḥ naisargakāmāḥ sarvadā me hi viṣṇo // GarP_3,12.29 //
tathāpyahaṃ kāmahīno hi nityaṃ rudrādayaḥ kāmavanto yatotaḥ /
śarīriṇaste bahirarthabhāvā ajñānavanto 'pi ca saṃsmṛtāḥ khaga // GarP_3,12.30 //
svadārabhoge kevalāṃ prītimevaṃ harerevaṃ sarvadāhaṃ karoti /
stambāstrādīndhāriyiṣye sadaiva viṣṇoḥ prītyarthaṃ naiva gātrārthameva // GarP_3,12.31 //
nityānandādanyakāmo na mesti ataḥ sadā bahirarthaiśca śūnyaḥ /
mamāpi bhāryā bahirarthaśūnyā amūḍhabhāvā mūḍhavatīva dṛśyate // GarP_3,12.32 //
amūḍhabhūtā jñānināṃ sarvadaiva tathājñānāṃ jñānahīneti bhāti /
yāvajjñānaṃ cāsti me vāstudeva tāvajjñānaṃ vāsudevasya cāsti // GarP_3,12.33 //
yāvajjñānaṃ vāsudevasya cāsti tāvajjñānaṃ jñānavatāmṛjūnām /
krameṇaivājñānināṃ vānṛjūnāmaspaṣṭarūpo jñānagato viśeṣaḥ // GarP_3,12.34 //
sauriprakāśe ca yathaiva darśanaṃ tathā mama jñānagato viśeṣaḥ /
dīpaprakāśe ca yathaiva darśanaṃ tathā jñānaṃ vāsudevasya cāsti // GarP_3,12.35 //
aspaṣṭaparūpā nyūnatā hyasti vāyau tathā jñānaṃ naiva saṃcintanīyam /
etādṛśī jñānaśaktirmurārervāyvādīnāṃ mokṣaparyantamasti // GarP_3,12.36 //
jñānaṃ tvṛjūnāṃ mokṣakāle pipañcavāyvādīnāṃ pralayenādrādīrna /
vāyormama pralaye sṛṣṭikāle tathā gāyatryā nāstināstyeva mohaḥ // GarP_3,12.37 //
gāyatrīvadbhāratyā devadeva jñātavyamevaṃ haritattvavedibhiḥ /
mamājñānaṃ dṛśyate yatra kutra daityādīnāṃ mohanārtha sadaiva // GarP_3,12.38 //
tena prītirdevadevasya viṣṇarbhaviṣyatītyeva viniścitātmā /
praśrādikaṃ tvajñavatsarvadaivaṃ kariṣyehaṃ mohanāyādhamānām // GarP_3,12.39 //
sūryodaye nāsti yathā tamaśca tathājñānaṃ nāstināstyeva deva /
karomyahaṃ śravaṇaṃ sarvadaiva hariprītyarthaṃ niścatārthaṃ satāṃ hi // GarP_3,12.40 //
śatajanmagatānāṃ tvanṛjūnāṃ pūrvameva tu /
aparokṣābhāva eva hyajñānaṃ samudīritam // GarP_3,12.41 //
aparokṣānantaraṃ tu nāstyajñānaṃ na saṃśayaḥ /
śatajanmasu deveśa aparokṣeṇa sarvadā // GarP_3,12.42 //
pūrṇajñānaṃ mamāstyeva nātra kāryā vicāraṇā /
śatajanmasu pūrvaṃ tu parokṣeṇa mama prabho // GarP_3,12.43 //
pūrṇaṃ jñānaṃ sadāpyastītyevamāhurmaharṣayaḥ /
saṃjñājanmagatāyāśca sarasvatyā mahāprabho // GarP_3,12.44 //
nājñānaṃ cintanīyaṃ hi brahmayvośca deva hi /
atra kaścidviśeṣosti jñātavyastatvamicchubhiḥ // GarP_3,12.45 //
avatāreṣu bhāratyāḥ kadācijjñānapūrvakam /
sarvadā jñānarūpā sā sarvaduḥ khavivarjitā // GarP_3,12.46 //
daityānāṃ mohanārthāya aṃśe duḥ khīva dṛśyate /
tasyā duḥ khādikaṃ kiñcinnāstināstyeva sarvathā // GarP_3,12.47 //
aparokṣatirobhāva īṣatkāle pradṛśyate /
tāvanmātreṇa vājñānaṃ tasyāṃ naivāhitaṃ ca yat // GarP_3,12.48 //
mūlarūpe tu nāstyeva bhāratyā jñānavismṛtiḥ /
bhāratyāstu yathā nāsti sarasvatyāstu kiṃ punaḥ // GarP_3,12.49 //
aṃśāvataraṇaṃ nāsti sarasvatyāḥ kadācana /
aṃśāvataraṇaṃ nāsti mamāpi madhusūdana // GarP_3,12.50 //
tathaiva jñānamastyeva harernārāyaṇasya ca /
vāyoraṃśāvatārosti yathā mūle tathaiva ca // GarP_3,12.51 //
balajñānā dikaṃ sarvaṃ cintanīyaṃ na saṃśayaḥ /
tathāpi vāyau dṛśyante balajñānādivyaktayaḥ // GarP_3,12.52 //
avatāreṣu vāyostu samyak śaktyātmanāsti hi /
aparokṣatirobhāvau nāṃśāvataraṇeṣvapi // GarP_3,12.53 //
balajñānādikaṃ yāvanmūlarūpe pradṛśyate /
tretāyugasvarūpe ca na darśayati tādṛśam // GarP_3,12.54 //
tretāyugasvarūpe ca yādṛk cādarśayatprabho /
dvāparasthe svarūpe tattaddarśayati tādṛśam /
tretāyugasvarūpe ca yādṛk cādarśayatprabho // GarP_3,12.55 //
dvāparasthe vāyurūpe yādṛgvā darśayatprabhuḥ /
vāyuḥ kaliyuge rūpe taddarśayati tādṛśam // GarP_3,12.56 //
tathā darśayate vāyurdaityānāṃ mohanāya ca /
avatāreṣu vāyośca antaraṃ ye viduḥ prabho // GarP_3,12.57 //
te 'dhaṃ tamaḥ praviśante te daityā na ca te surāḥ /
vāyāvapyantaraṃ nāsti haritattvavinirṇaye // GarP_3,12.58 //
nindāṃ kurvanti ye viṣṇorjihvāchedaṃ karomyaham /
tadarthameva vāyośca avatāraḥ sadā bhuvi // GarP_3,12.59 //
guṇapūrṇasya viṣṇostu nirguṇatvavicintanam /
jātānandādipūrṇāṅkhyaṃ sohamityādicintanam // GarP_3,12.60 //
cidānandātmake dehe utpattyādivicintanam /
acchedyābhedyagātreṣu cchedabhedādicintanam // GarP_3,12.61 //
devyā nityāviyoginyā viyogādivicintanam /
kleśaśokādiśūnyasya hareḥ kleśādicintanam // GarP_3,12.62 //
vyāsarāmādirūpeṣvanṛṣivipratvacintanam /
kṛṣṇarāmādirūpeṣu antarasya vicintanam // GarP_3,12.63 //
rāmakṛṣṇādirūpeṣu antarasya vicintanam /
rāmakṛṣṇādirūpeṣu parājayavicintanam // GarP_3,12.64 //
santānārthaṃ tu kṛṣṇe na śivapūjādicintanam /
rāmeṇa duḥ khayuktena liṅgasya sthāpanaṃ kṛtam // GarP_3,12.65 //
pañcadhātumaye kṛṣṇe harirūpavicintanam /
svayaṃ vyaktasthale cāpi cidā nandatvakalpanam // GarP_3,12.66 //
pitṛmātṛdvijātīnāṃ harirūpatvacintanam /
asvatantreṇa rudreṇa hareraikyadicintanam // GarP_3,12.67 //
viṣṇoḥ sūryeṇa sākaṃ ca abhedā divicintanam /
sarvottamaḥ sūrya eva viṣṇvādyāstasya kiṅkarāḥ // GarP_3,12.68 //
ityādicintanaṃ doṣo harinindeti cocyate /
asvayaṃ vyaktiliṅgeṣu aśvatthatulasīṣu ca // GarP_3,12.69 //
śālagrāmaṃ vihāyaiva namanaṃ ye prakurvate /
te sarve harinindāyāmavikāriṇa eva hi // GarP_3,12.70 //
mokṣādhikāriṇo ye tu ajñānātparameśvaram /
pārthakyanayanaṃ yeṣu kurvanti yarhi vā prabho // GarP_3,12.71 //
tarhi teṣāṃ hi kāleṣu duḥ khaṃ yāti na saṃśayaḥ /
ataḥ prārthakyanayanaṃ ye kurvantyeṣu sarvadā // GarP_3,12.72 //
te sarve tvabudhā jñeyā nātra kāryā vicāraṇā /
asvayaṃvyaktaliṅgeṣu namanaṃ ye prakurvate // GarP_3,12.73 //
te sarve hyasurā jñeyā nānyathā tu kathañcana /
vihāya śūnyamaśvatthaṃ namanaṃ ye prakurvate // GarP_3,12.74 //
dvimāsahīnāṃ tulasīmaprasūtāṃ ca gāṃ navām /
te sarve hyasurā jñeyā nātra kāryā vicāraṇā // GarP_3,12.75 //
gulmādyāśca manuṣyāntāste jñeyā brahmabāhavaḥ /
asmacchatāyuḥ paryantameka eva kaliḥ smṛtaḥ // GarP_3,12.76 //
kalau saṃti kalpamānaṃ kalerante saṃti ca /
tasmindine brahmarūpe gacchanti ca tamontikam // GarP_3,12.77 //
tatra sthitvā lokamārgaṃ pratīkṣante na saṃśayaḥ /
sādhakairviṣṇukāryāṇāṃ vāyudāsaiḥ prapīḍitāḥ // GarP_3,12.78 //
śatavarṣānantaraṃ ca sarveṣāṃ kalinā saha /
vāyorgadāprahāreṇa liṅgabhaṅgo bhaviṣyati // GarP_3,12.79 //
tamondhaṃ praviśantyete tāratamyena sarvaśaḥ /
tamasyandhepi saṃsāre nātra kāryā vicāraṇā // GarP_3,12.80 //
sarveṣāmuttamonte yaḥ kalireva na saṃśayaḥ /
dūṣako viṣṇubhaktānāṃ tatsamo nāsti sarvadā // GarP_3,12.81 //
saṃsāre vāndhatamasi sarvatra haridūṣakaḥ /
mithyādāne jñānabuddhirduḥ khe ca sukhabuddhimān // GarP_3,12.82 //
tasmātkalisamo loke śivabhakto na kutracit /
duryodhanaḥ sa evokto duḥ khānantyasvarūpavān // GarP_3,12.83 //
tasmācchataguṇāṃśena kalibhāryā tu sarvadā /
alakṣmīriti vikhyātā sā loke mantharā smṛtā // GarP_3,12.84 //
tasmāddaśaguṇāṃśono vipracittistu sarvadā /
jarāsaṃdhaḥ sa evoktaḥ kālanemistataḥ param // GarP_3,12.85 //
tasmācchataguṇāṃśonaḥ sa tu kaṃseti viśrutaḥ /
tasmātpañcaguṇairhīnau madhukraiṭabhasaṃjñakau // GarP_3,12.86 //
tāveva haṃsahiḍaṃbakau jñeyau tau ca janārdana /
vipracittisamo jñeyo bhaumo vai bhūtale smṛtaḥ // GarP_3,12.87 //
tasmādaṣṭa guṇairucyo hariṇyakaśiṣuḥ smṛtaḥ /
tasmācca triguṇairhīno hiraṇyākṣo mahāsuraḥ // GarP_3,12.88 //
maṇimāṃstatsamo jñeyaḥ kiñcidūno bakaḥ smṛtaḥ /
tasmādviṃśadguṇairhīnastārakākhyo mahāsuraḥ // GarP_3,12.89 //
tasmātṣaḍguṇato hīnaḥ śaṃbaro lokakaṇṭakaḥ /
śaṃbarasya samo jñeyaḥ śālvo daityeṣu cādhamaḥ // GarP_3,12.90 //
śaṃbarāttu dviguṇato hiḍiṃbo nyūna ucyate /
bāṇastato 'dhamo jñeyaḥ sa tu kīcakanāmataḥ // GarP_3,12.91 //
dvāpārakhyo mahāhāsobāṇāsurasamaḥ smṛtaḥ /
tasmāddaśaguṇairhīno namucidaityasattamaḥ // GarP_3,12.92 //
namucestusamau jñeyau pāka ilvala ityubhau /
tasmāccaturguṇairhīno vātāpirdānavādhamaḥ // GarP_3,12.93 //
tasmātsārdhaguṇairhīno dhenuko nāma daityarāṭ /
dhenukādardhaguṇataḥ keśī daityastu cāvaraḥ // GarP_3,12.94 //
keśīdaityasamo jñeyastṛṇāvarto mahāsuraḥ /
tasmāddaśaguṇairhīno haṃso nāmaramāpate // GarP_3,12.95 //
tririkastu samo jñeyastatsamaḥ paurukasmṛtaḥ /
vetaḥ sa eva vijñeyaḥ pūrvajanmani sattama // GarP_3,12.96 //
tasmādekaguṇairhīnau kuṃbhāṇḍakakuparṇakau /
duḥ śāsanastu vijñeyo jarāsaṃdhasamaḥ prabho // GarP_3,12.97 //
kaṃsena tulyo vijñeyo vikarṇo daityasattamaḥ /
kuṃbhakarṇācchataguṇairhīnau kradhyeti viśrutaḥ // GarP_3,12.98 //
tasmācchataguṇairhīnaḥ śatadhanvā mahāsuraḥ /
samānastasya vijñeyaḥ karmārirdaityasattamaḥ // GarP_3,12.99 //
kālakeyastu vijñeyaḥ sadā venasamo mataḥ /
adhamānāṃ tu daityānāmuttamaiḥ sāmyamucyate // GarP_3,12.100 //
tatrāveśācca vijñeyaṃ devānāṃ nātra saṃśayaḥ /
tasmācchatagurṇaihīnaścittamānasuro mahān // GarP_3,12.101 //
taccharīrābhimānī tu tasmācchataguṇairvaraḥ /
tasmācchataguṇaihīṃno hastamānasuro mahān // GarP_3,12.102 //
tasmācchataguṇairhīnaḥ pādamānasuro mahān /
netrendriyābhimānī tu tasmācchataguṇo varaḥ // GarP_3,12.103 //
cakṣurindriyamānī tu tasmācchataguṇo varaḥ /
tasmācchaguṇairhīnaḥ sparśamānasuro mahān // GarP_3,12.104 //
tasmācchatagurṇaihīnaścaṇḍamānasuro mahān /
tasmācchatagurṇairhīnaḥ śiśramānasuro mahān // GarP_3,12.105 //
tasmācchataguṇairhīnaḥ karmamānasuraḥ smṛtaḥ /
kalpādyaiḥ preritāḥ sarve rudrādyā adhikāriṇaḥ // GarP_3,12.106 //
kadācitsuviruddhaṃ ca kurvanti tava sattama /
kadāpyahaṃ ca vāyuśca viruddhaṃ nācareva bhoḥ // GarP_3,12.107 //
mūleṣvaṃśāvatāreṣu rudrādīnā mahāprabho /
buddhirvinaśyate yasmāttasmācchinnā hi te 'khilāḥ // GarP_3,12.108 //
mahīpate ca madbuddhistasmādacchinnasaṃjñikaḥ /
etādṛśopyahaṃ deva na ca śaktistu nastave // GarP_3,12.109 //
mahyamacchinnabhaktāya dayāṃ kuru mahāprabho /
iti stutvā hariṃ brahmā sthitaḥ prāñja liragrataḥ // GarP_3,12.110 //

iti śrīgāruḍe mahāpurāṇe dvitīyāṃśe dharmakāṇḍe śrīkṛṣṇagaruḍasaṃvāde brahmastutivarṇanaṃ nāma dvādaśo 'dyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 13
śrīkṛṣṇa uvāca /
iti stutaḥ sa bhagavān svapūtreṇa dayānidhiḥ /
medhagaṃbhīrayā vācā provāca madhusūdanaḥ // GarP_3,13.1 //
sṛja brahmannimāndevānmatprasādātkrameṇa ca /
yathā vai prākkṣaṇetadvatsṛja sarvaṃ mahāprabho // GarP_3,13.2 //
nāsti prayojanaṃ tena tava matprītaye sṛja /
evamuktastu hāriṇā brahmā stutvā hariṃ param // GarP_3,13.3 //
sṛṣṭiṃ kartuṃ mano dadhre prīṇayanneva mādhavam /
mahattatvātmako brahmā vāyuṃ jīvabhimāninam // GarP_3,13.4 //
ādau sasarja garuḍa puruṣātmā sa eva ca /
tato dakṣiṇahastāttu brahmāṇīṃ bhārantī tathā // GarP_3,13.6 // (13.5)
asṛjatte mahābhāge avyaktasya niyāmike /
vāmahastātsatyaputro mahattatvātmako 'nalaḥ // GarP_3,13.6 //
brahmaṇo dakṣiṇāddhastādahaṅkārātmako haraḥ /
ādau śeṣastato jajñe garuḍatadanantaram // GarP_3,13.7 //
tadanantarajo rudraḥ sa evaṃ sṛṣṭavānprabhuḥ /
svotpattyanantaraṃ brahmā daśavarṣānmahāprabhuḥ // GarP_3,13.8 //
vāyumuttpādrayāmāsa vatsarānantare prabhuḥ /
gāyatrīṃ janayāmāsa vāyorutpattyanantaram // GarP_3,13.9 //
saṃvatsarānantare tu bhāratīmasṛjatprabhuḥ /
bhāratyanantaraṃ śeṃ divyasāhasravatsarāt // GarP_3,13.10 //
anantaraṃ saṃbabhūva garuḍastu tataḥ param /
divyasāhasravarṣāttu tathā rudrañca sṛṣṭavān // GarP_3,13.11 //
śeṣasyānantaraṃ devīṃ vāruṇīṃ ca mahāprabhuḥ /
daśavarṣānantaraṃ tu hyasṛjatkamalāsanaḥ // GarP_3,13.12 //
garuḍānantaraṃ devīṃ sauparṇīmasṛjatprabhuḥ /
daśavarṣānantaraṃ ca pārvatīṃ ca tathaiva saḥ // GarP_3,13.13 //
pārvatyanantaraṃ candraṃ manastattvaniyāmakam /
daśavarṣānantaraṃ tu vāsavaṃ hyasṛjattataḥ // GarP_3,13.14 //
abhimānī dakṣiṇasya bāhośca parameṣṭhinaḥ /
daśavarṣānantaraṃ tu śacī tāmasṛjatprabhuḥ // GarP_3,13.15 //
indrasyānantaraṃ kāmaṃ triṃśadvarṣādanantaram /
asṛjadvāmabāhoścamanastatvābhimāninam // GarP_3,13.16 //
tadanantarajāṃ devīṃ daśavarṣādanantaram /
ratiṃ sa janayāmāsa kāmabhāryāṃ mahāprabhuḥ // GarP_3,13.17 //
kāmasyāpyabhimānī tu sa eva parikīrtitaḥ /
brahmāhaṅkārikaṃ prāṇaṃ kāryotpatteranantaram // GarP_3,13.18 //
daśavarṣānantaraṃ tu nirmame nāsika tataḥ /
tasya bhāryāṃ nāsikasyaḥ pañcavarṣādanantaram // GarP_3,13.19 //
nirmame nāsikāṃ vāmāṃ brahmā lokapitāmahaḥ /
ahaṅkārādanu brahmā sajñānaṃ ca bṛhaspatim // GarP_3,13.20 //
nirmame ca varṣayugmapañcavarṣādanantaram /
pañcavarṣānantaraṃ tu tārāṃ bhāryāṃ vinirmame // GarP_3,13.21 //
guroranantaraṃ brahmā pañcaviṃśādanantaram /
svāyaṃbhuvaṃ manuṃ caiva nirmame manasā vibhuḥ // GarP_3,13.22 //
pañcavarṣānantaraṃ tu śatarūpāṃ vinirmame /
śatarūpānantaraṃ tu viṃśadvarṣadināntaram // GarP_3,13.23 //
dakṣaḥ śiṣyātmako jajñe dakṣiṇāṅguṣṭhataḥ prabhoḥ /
pañcavarṣānantaraṃ tu vāmāṅguṣṭhāccaturmukhaḥ // GarP_3,13.24 //
prasūtimasṛjadbrahmā sṛṣṭyarthaṃ paramādarāt /
dakṣasyānantaraṃ brahmā pañcaviṃśādanantaram // GarP_3,13.25 //
nirmame hyaniruddhaṃ ca madhyamāṅguliparvataḥ /
pañcavarṣānantaraṃ tu sasarja bhagavānajaḥ // GarP_3,13.26 //
virājasaṃjñakāṃ bhāryāṃ madhyamāṅguliparvataḥ /
aniruddhānantara tu śatavarṣādanantaram // GarP_3,13.27 //
nirmame pravahaṃ vāyuṃ kaniṣṭhāṅguliparvataḥ /
daśavarṣānantaraṃ tu pravāhīṃ nirmame prabhuḥ // GarP_3,13.28 //
kaniṣṭhāṅguliparvācca vāmadevaṃ na saṃśayaḥ /
pravahānantaraṃ tabrahmā śatavarṣādanantaram // GarP_3,13.29 //
yamaṃ vinirmame pṛṣṭhādaṣṭavarṣādanantaram /
tadbhāryāṃ śāmalāṃ devīṃ tasmādeva mahāprabhuḥ // GarP_3,13.30 //
yamasyānantaraṃ candraṃ triṃśadvarṣādanantaram /
asṛjaddakṣiṇācchotrācchotratattvaniyāmakam // GarP_3,13.31 //
navavarṣānantaraṃ tu rohiṇīsamṛjatprabhuḥ /
vāmaśrotrācca garuḍaṃ vāmaśrotrābhimāninam // GarP_3,13.32 //
candrasyānantaraṃ sūryaṃ viṃśadvarṣādanantaram /
samyagvinirmame brahmā dakṣiṇākṣṇaśca devatām // GarP_3,13.33 //
vāmākṣṇo nirmame saṃjñāṃ ṣaḍvarṣānantaraṃ prabhuḥ /
sūryasyānantaraṃ brahmā śatavarṣādanantaram // GarP_3,13.34 //
rasanendriyācca varuṇaṃ nirmame tasya māninam /
viṃśadvarṣānantaraṃ tu tasmādevedriyātprabhuḥ // GarP_3,13.35 //
gaṅgāṃ vinirmame brahmā rasanendriyadevatām /
varuṇasyānantaraṃ tu daśavarṣādanantaram // GarP_3,13.36 //
utsaṃgānnirmame brahmā nāradaṃ bhagavatpriyam /
nāradasyānantaraṃ tu ṣaṣṭivarṣādanantaram // GarP_3,13.37 //
agniṃ vinirmame brahmātvagindriyataḥ prabhuḥ /
ato vāgabhimānī saṃ pañcavarṣādanantaram // GarP_3,13.38 //
svāhāṃ vinirmame brahmā tāmāhurmantradevatām /
agneranantaraṃ vīndra bhṛguṃ brahmarṣisattamam // GarP_3,13.39 //
daśavarṣānantaraṃ tu bhruvormadhyādvinirmame /
saṃvatsarānantaraṃ tu bhṛgubhāryāṃ vinirmame // GarP_3,13.40 //
bhṛgoranantaraṃ brahmā śatavarṣādanantaram /
kaśyapañjanayāmāsa manasā ca svayaṃ prabhuḥ // GarP_3,13.41 //
saṃvatsarānantaraṃ tu aditiṃ nirmame prabhuḥ /
kaśyapānantaraṃ cātriṃ daśavarṣādanantaram // GarP_3,13.42 //
atreranantaraṃ brahmā daśavarṣādanantaram /
ajījanadbharadvājaṃ vasiṣṭha tadanataram // GarP_3,13.43 //
daśavarṣānantaraṃ tu teṣāṃ bhāryāḥ krameṇa tu /
saṃvatsarānantareṇa asṛjatkamalāsanaḥ // GarP_3,13.44 //
vasiṣṭhasyānantaraṃ tu gautamaṃ hyasṛjatprabhuḥ /
daśavarṣānantareṇa jamadagniṃ tato 'sṛjat // GarP_3,13.45 //
daśavarṣānantareṇa manurvaivasvato 'bhavat /
manoranantaraṃ jajñe śatavarṣādanantaram // GarP_3,13.46 //
viṣvakseno mahābhāgo vāyuputro mahābalaḥ /
tasmāccaturdaśe varṣe gaṇapo hyabhavadvibhoḥ // GarP_3,13.47 //
tadanantarajo vīndra aṣṭavarṣādanantaram /
dhanapo hyabhavattatra tadbhāryā vatsare pare // GarP_3,13.48 //
viṣvaksenānantaraṃ tu daśavarṣādanantaram /
jayādīnbha gavadbhaktānsṛṣṭavān kamalāsanaḥ // GarP_3,13.49 //
jayādyānantaraṃ brahmā vallādyāḥ karmadevatāḥ /
śatavarṣānantaraṃ tu sṛṣṭavāñchivavāhanam // GarP_3,13.50 //
karmadevānantaraṃ tu triṃśadvarṣādanantaram /
parjanyamasṛjbrahmā mantrayantrābhimāninam // GarP_3,13.51 //
parjanyānantaraṃ brahmā daśavarṣādanantaram /
puṣkaraṃ janayāmāsa karmatattvābhimāninam // GarP_3,13.52 //
evaṃ vinirmame brahmā matprasādātkhageśvara /
evaṃ jñātvā mokṣameti nānyathā tu kathañcana // GarP_3,13.53 //

iti śrīgāruḍe mahāpurāṇe śrīkṛṣṇagaruḍasaṃvāde uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe devotpattinirūpaṇaṃ nāma trayodaśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 14
śrīgaruḍa uvāca /
avatārānhare brūhi tathā lakṣmyā divaukasām /
guṇānāmantara brūhi śiṣyasya mama savrata // GarP_3,14.1 //
śrīkṛṣṇa uvāca /
yo mūlarūpī bhagavānananto brahmādibhiḥ purṇaguṇaḥ svatantraḥ /
purātanaḥ pūrṇatanurmadātmā na tādṛśāḥ saṃti kadāpi vīdra // GarP_3,14.2 //
pādaśca pūrṇaḥ pādatalaṃ ca pūrṇaṃ nakhāśca pūrṇāḥ kaṭikaṇṭhau ca pūrṇau /
ūrū ca pūrṇe udaraṃ ca pūrṇaṃ labdhvāpi pūrṇāñjagṛhe tathāpyuraḥ // GarP_3,14.3 //
skandhaḥ supūrṇāḥ sakalāśca bāhavaḥ pūrṇāḥ keśāḥ śmaśrudantāśca pūrṇāḥ /
lomāni pūrṇāni tathaiva romakūpāśca pūrṇāstu tathaiva śiśraḥ // GarP_3,14.4 //
aṇḍaśca pūrṇo hyaṇḍaromāṇi kakṣāścakṣuśca śrotre sarva ete ca pūrṇāḥ /
kiṃ varṇaye mūlarūpaṃ hareśca yāvadvalaṃ pūrṇaṃ samagradehe // GarP_3,14.5 //
tāvadbralaṃ hyekaromādikeṣu saṃtitvime hi yataḥ sa eva pūrṇaḥ /
sa eva tu sarvasya kartā sa eva harthā sa tu sārāṃśabhoktā // GarP_3,14.6 //
asārāṃśaṃ naiva bhoktā haristu sārānvakṣye śṛṇu pakṣīndra samyak /
drākṣekṣusāraṃ nārikelasya sāraṃ cūtasya sāraṃ panasasyāpi sāram // GarP_3,14.7 //
nāraṅgasāraṃ kramukasyāpi sāraṃ kharjūrasāraṃ kadalīphalasya /
nārāyaṇo bījarūpasya sāraṃ gṛhṇāti nityaṃ bhaktavaryo dayāluḥ // GarP_3,14.8 //
tāmbūlasāraṃ khadirasya sāraṃ puṣpasya sāraṃ candanasyāpi sāram /
godhūmasāraṃ yavānāṃ ca sāraṃ māṣasya sāraṃ hareṇośca sāram // GarP_3,14.9 //
śuddhaṃ tathā vrīhinīvārasāraṃ śyāmākasāraṃ śuddhadhānyasya sāram // GarP_3,14.10 //
niṣiddhānsarvaśākasya sārāṃstathā nipiddhāllāṃvaṇasvāpi sārān /
gṛhṇāti viṣṇuḥ paramādareṇa annasya sāraṃ bhakṣyabhojyasya sāram // GarP_3,14.11 //
sūpasya sāraṃ paramānnasya sāraṃ dugdhasya sāraṃ dadhitakrasya sāram /
ghṛtasya sāraṃ rāmaṭhasyāpi sāraṃ gṛhṇāti viṣṇuḥ sarṣapasyāpi sāram // GarP_3,14.12 //
marīcasāraṃ jīrakasyāpi sāraṃ tathā havirghṛtapakvasya sāram /
taileṣu pakvasya ca bharjitasya guḍasya sāraṃ navanītasya sāram // GarP_3,14.13 //
lavaṅgasāraṃ śarkarāyāśca sāramityādisārān vāsudevastu bhukte /
lakṣmīpatiḥ sarvajagannivā sastasyājñayā vāsudevopi nityam // GarP_3,14.14 //
taccheṣasārānapi cāvanīśo mahātmanoṃśāñchṛṇu śiṣyavarya /
evaṃ vimūḍhā vāsudevasya bhaktāḥ kiṃ vaktavyaṃ viṣṇubhaktā hi loke // GarP_3,14.15 //
kalyāṇāste sārabhoktāra eva naiṣāṃ bhavettena duḥ khābhivṛddhiḥ /
bhuñjanti ye vaiśvadevaṃ vihāya duṣṭāṃstānvai bhukticinttāṃśca viddhi // GarP_3,14.16 //
vakṣye viśeṣaṃ vaiśvadeve khagendra gopyaṃ no vadānyatra vidvān /
sūryādīnāṃ ye ca dāne ca dadyurvinā vāyorantarasthaṃ hariṃ ca // GarP_3,14.17 //
te vai sadā sārabhoktāra eva jñeyāstvato viṣṇureko mahātmā /
sārāṃśabhoktā na tu sarvasya bhoktā bhunakti sarvaṃ tvaviruddhaśaktiḥ // GarP_3,14.18 //
vakṣye ha sārānpunaranyānkhagendra śṛṇuṣva guhyaṃ paramādareṇa /
drākṣādayaḥ sarva eva tvasārāḥ kālādiduṣṭā bhāvaduṣṭāḥ padārthāḥ // GarP_3,14.19 //
atipakvānantaraṃ tu tathā dinacatuṣṭaye /
asārāḥ kaluṣā jñeyāstathā jaṃbūphalaṃ smṛtam // GarP_3,14.20 //
māsasyānantaraṃ vīndra tvasāraṃ panasaṃ smṛtam /
ṣaṇmāsānantaraṃ vīndra kharjūraṃ tiktavatsmṛtam // GarP_3,14.21 //
ārdraṃ pūtaṃ nārikelaṃ sphoṭanānantaraṃ prabho /
ahorātrānantaraṃ tu asāraṃ parikīrtitam // GarP_3,14.22 //
śuṣkabhūtaṃ nārikelaṃ khajūraṃ tu yathā tathā /
pakṣasyānantaraṃ cūtamasāraṃ parikīrtitam // GarP_3,14.23 //
varṣasyānantaraṃ vīndra pūgīphalamudāhṛtam /
ghaṭikānantaraṃ vīndra tāṃbūlaṃ parikīrtitam // GarP_3,14.24 //
yāmasyānantaraṃ cānnaṃ sūpānnaṃ pāyasaṃ tathā /
bhakṣyaṃ ca kvathitaṃ vīndra asāraṃ parikīrtitam // GarP_3,14.25 //
tripakṣānantaraṃ vīndra tailapakvaṃ tathā smṛtam /
caturyāmānantaraṃ ca tvasāraṃ ghṛtapakvakam // GarP_3,14.26 //
triyāmānantaraṃ śākā niḥ sārāḥ parikīrtitāḥ /
jaṃbīraṃ śṛṅgabere dhātrī karpūraṃ ca cūtakam // GarP_3,14.27 //
vatsarānantaraṃ vīndra niḥ sāraṃ parikīrtitam /
parpaṭaḥ pakṣamātreṇa niḥ sāraḥ parikīrtitaḥ // GarP_3,14.28 //
tulasī sarvadā sārā ekādaśyāmapi dvija /
ārdrā vāpyathavā śuṣkā sārdrā sāravatī smṛtā // GarP_3,14.29 //
ekādaśyāṃ tu tulasī sārā grāhyā manīṣibhiḥ /
tvacā nāseṃdriyeṇāpi na tu jihvendriyeṇa ca // GarP_3,14.30 //
ekādaśyāṃ harerannaṃ niḥ sāraṃ parikīrtitam /
ekādaśyāṃ harestīrthaṃ manuṣyāṇāṃ khageśvara // GarP_3,14.31 //
ekavāre ca sāraṃ syāddvivāre ca tatodhikam /
ekādaśyāṃ mahābhāga tīrthaṃ gandhādimiśritam // GarP_3,14.32 //
asāramiti saṃproktaṃ tathā svādūdamiśritam /
ekādaśyāṃ hareḥ sāraṃ kṣīraṃ sarpirmadhūdakam // GarP_3,14.33 //
niḥ sāraṃ manujendrāṇāmiti vedavidāṃ matam /
āṣāḍhamāse garuḍa śāko niḥ sāra ucyate // GarP_3,14.34 //
māsi bhādrapade vīndra hyasāraṃ dadhi cocyate /
kṣīraṃ tu hyāśvine māse niḥ sāraṃ parikīrtitam // GarP_3,14.35 //
ūrdhvapuṇḍragadāhīnā nāryasāreti gīyate /
haribhaktivihīnā ye hyasurāḥ parikīrtitāḥ // GarP_3,14.36 //
harināmavihīnaṃ tu mukhaṃ niḥ sāramucyate /
harinaivedyahīnastu pāko niḥ sāra ucyate // GarP_3,14.37 //
tridinaiścātasīpuṣpaṃ niḥ sāraṃ parikīrtitam /
praharaṃ mallikā sāraṃ jātī tu praharārdhakam // GarP_3,14.38 //
triyāmaṃ śatapatraṃ syātkaravīramaharniśam /
ghaṭikāvadhi sāraṃ syātpārijātaṃ khageśvara // GarP_3,14.39 //
trivarṣaṃ kesaraṃ phalga sāramityucyate budhaiḥ /
kastūrī daśavarṣaṃ tu karpūraṃ varṣamātrakam // GarP_3,14.40 //
sasāramiti saṃproktaṃ candanaṃ sarvadā smṛtam /
śuddhanniḥ sārabhūtāṃśca vakṣye śṛṇu khageśvara // GarP_3,14.41 //
tuṣā medhyā āranālaṃ puṇyakaṃ bhiḥ saṭā tathā /
upodvrajī alābūśca bṛhatkośātakī tathā // GarP_3,14.42 //
vṛntākaṃ cukraśākaśca bilvamauduṃvaraṃ tathā /
palāñjurlaśunaṃ vṛntaṃ kalañjaṃ ca tathā dvijā // GarP_3,14.43 //
etatsarvatra kāle ca niḥ sāramiti kīrtitam /
ekādaśyāṃ vaiśvadevaṃ śrāddhaṃ tarpaṇameva ca // GarP_3,14.44 //
mantreṇa pretadahanamasāraṃ parikīrtitam /
havirnārāyaṇo devo etāṃśca hyaśubhānra sān // GarP_3,14.45 //
na gṛhṇāti na gṛhṇāti na gṛhṇāti hariḥ svayam /
tathāpi sarvaṃ jānāti jīvānāṃ pāpakarmaṇām // GarP_3,14.46 //
āsvādanaṃ kārayati svayaṃ nāsvādate hariḥ /
asārabhojanaṃ caiva jīvānāṃ karmajaṃ phalam // GarP_3,14.47 //
amukhyabhojino jīvāḥ kuntyādyā mukhyabhojinaḥ /
śubhāni ca pibedviṣṇuraśubhaṃ no pibedvibhuḥ // GarP_3,14.48 //
ko vadettasya ceṣṭāṃ tu pūrṇānando hariḥ svayam /
na tena sadṛśaḥ kopi deśe kāle ca vidyate /
tasyāvatārānvakṣyahaṃ śṛṇu pakṣīndrasattama // GarP_3,14.49 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe vaiśvadevārthakasārāsāravastuviveko nāma caturdaśodhyāyaḥ

_____________________________________________________________

śrīgaruḍamahāpurāṇam- 15
śrīkṛṣṇa uvāca /
athāvatā rānpuruṣākhyo hariśca gato dhyānaṃ kartumīśo mahātmā /
prādurbabhūvākhilasadguṇārṇavaḥ sa eva viṣṇuḥ sa ca bījabhūtaḥ // GarP_3,15.1 //
yo bījabhūtaḥ puruṣākhya viṣṇuḥ sa evābhūdvāsudevo mahātmā /
sṛṣṭiṃ kartuṃ puruṣākhyasya vāyormāyākhyāyāṃ mūlarūpo yathā'sa // GarP_3,15.2 //
yo vāsudevastu sa eva jātaḥ saṃkarṣaṇākhyo khilasadguṇātmā /
sṛṣṭiṃ kartuṃ sūtrabhūtasya vāyorjayākhyāyaṃ pūrṇasaṃvitparātmā // GarP_3,15.3 //
sa evaṃ saṃkarṣaṇanāmadheyaḥ pradyumnanāmā ca sa eva viśrutaḥ /
sarasvatībhāratīsarjanārthaṃ sa eva devyā mūlarūpo babhūva // GarP_3,15.4 //
sṛṣṭvā yuktaṃ ṣoḍaśabhiḥ kalābhirmahattattvaṃ sūkṣmarūpaṃ sa eva /
sāhaṅkāraṃ krīḍayāmāsa devaḥ śṛṇu tvaṃ vai ṣoḍaśākhyāḥ kalāśca // GarP_3,15.5 //
bhūtāni karmendriyapañcakāni jñānendriyāṇīha tathā manaśca /
tato babhūva hyaniruddhasaṃjñako jīvāṃśca saṃgṛhya supūrṇaśaktiḥ // GarP_3,15.6 //
soyaṃ viriñcyādisamastadevān sthūlena dehena sasarja nāthaḥ /
tathā sa viṣṇuḥ puruṣābhidhastu sanatkumāratvamavāpa vīndra // GarP_3,15.7 //
ananyasādhyaṃ brahmacaryaṃ ca kartuṃ daśendriyāṇāṃ śoṣaṇārthaṃ sadaiva /
sanandanādau paṭhitaḥ kumārastasmānnānyo nātra vicāryamasti // GarP_3,15.8 //
sa eva viṣṇuḥ sūkaratvaṃ hyavāpa kṣopaṇīmuddhartuṃ daityavapurnihantum /
hiraṇyākṣaṃ sajjanānāṃ khagendra tathā bhūmeḥ sthāpanārthaṃ ca devaḥ // GarP_3,15.9 //
tato harirmadvidāsatvamāpānṛṣerbhāryāyāṃ yāminyāṃ yo mahātmā /
tatrāvatāre pañcarātraṃ samagramupādeṣṭuṃ nāpa dānaṃ svatantraḥ // GarP_3,15.10 //
sa eva viṣṇuḥ samabhūdbradaryāṃ nārāyaṇākhyaḥ śamalāpahaśca /
tapastaptuṃ śikṣayituṃ tvṛṣīṇāṃ tiraskartuṃ hyapsarasāṃ sahasram // GarP_3,15.11 //
tato hariḥ kapilatvaṃ hyavāpya tirohitānkālabalena tattvān /
caturviśatiṃ saṃśayaṃ coddhariṣyannupādiśaccāsuraye mahātmā // GarP_3,15.12 //
sa eva dataḥ samabhūdrameśonasūyāyāmatrirūpaḥ parātmā /
ānvīkṣikiṃ nāma sutarkavidyāmalarkanāmne pradadāttāṃ mahātmā // GarP_3,15.13 //
sa eva vaṃśepyabhavadraveśca ākūtyāṃ yaḥ saccidānandarūpaḥ /
svāyaṃbhuvaṃ yattu manvantaraṃ ca devaiḥ sākaṃ pālayāmāsa vīndra // GarP_3,15.14 //
sa eva viṣṇuḥ sa urukramobhūdāgnīdhraputryāṃ merudevyāṃ ca nābheḥ /
vidyāratānāṃ mānināṃ sarvadaivamatyāścaryaṃ darśayituṃ ca vīndra // GarP_3,15.15 //
tato harirjagṛhe kūrmarūpaṃ surāsurāṇāmudadhiṃ vimathnatām /
pṛṣṭhe dhartuṃ mandaraṃ parvataṃ ca brahmāṇḍaṃ vā dhartumīśo mahātmā // GarP_3,15.16 //
tato hariḥ prādurabhūnmahātmā dhanvantarirnāma harinmaṇidyutiḥ /
apathyadoṣānparihartumeva haste gṛhītvā pūrṇakubhaṃ sudhābhiḥ // GarP_3,15.17 //
tato harirjagṛhe śrīvapuśca yanmohinīti pravadanti loke /
udvṛttānāṃ ditijānāṃ mahātmā samyakteṣāṃ vañcayituṃ harirbalam // GarP_3,15.18 //
tato hariḥ prādurabhūnmahātmā nṛsiṃhanāmā bhagavānanantaḥ /
daityo hiraṇyakaśipuśca tathorudeśe saṃsthāpitaḥ karajairdāritaśca // GarP_3,15.19 //
tato harirbhagavānvāmanobhūdadityāṃ vai kaśyapāddavadevaḥ /
indrāyedaṃ dātukāmaḥ khagendra tadarthaṃ vai pāvituṃ sovituṃ ca // GarP_3,15.20 //
tato harirjamadagneḥ sutobhūlloke sarve parśurāmaṃ vadanti /
brahmadviṣāṃ kṣatriyāṇāṃ ca vīndra bhūmiṃ niḥ kṣatrāṃ kartukāmo maheśaḥ // GarP_3,15.21 //
tatobhavadvyāsarūpī sa viṣṇuścaturvāraṃ rāghavāsyāpi pūrṇaḥ /
parāśarātsatyavatyāṃ babhūva pailādibhirvedabhāgāṃśca kartum // GarP_3,15.22 //
tato harī raghuvaṃśevatīrṇaḥ kausalyāyāṃ rāghavaḥ sūryavaṃśe /
samudrādorvigrahaṃ kartumīśo haṃ tuṃ bhūmyāṃ rāvaṇādīṃśca vīndra // GarP_3,15.23 //
tato harirvyāsarūpī babhūva aṣṭāviṃśe dvapare jñānarūpī /
parāśarātsatyavatyāṃ mahātmā svayaṃ vedān saṃvibhaktuṃ ca devaḥ // GarP_3,15.24 //
tato hariḥ kṛṣṇarūpī babhūva devakyāṃ vai vasudevātsa viṣṇuḥ /
kaṃsādīnvai nitarāṃ hantukāmaḥ samyakpātuṃ pāṇḍavāṃścāpi vīndra // GarP_3,15.25 //
tataḥ kalau saṃpravṛtte haristu saṃmohanārthaṃ cāsurāṇāṃ khagendra /
nāmnā buddho kīkaṭeṣu prajāto vedapramāṇaṃ nirākartumeva // GarP_3,15.26 //
tato hariḥ kalkisaṃjñaśca vīndra utpatsyate yugayormadhyasaṃdhau /
dasyuprāyānbhūmipānvai nihantuṃ nāmnā harirviṣṇuguptasya gehe // GarP_3,15.27 //
keśavādyāścaturviṃśatirvai saṃkarṣaṇādayaḥ /
viśvādaya sahasraṃ ca parādyā amitāḥ smṛtāḥ // GarP_3,15.28 //
avatārā hyasaṃkhyātā viṣṇornārāyaṇasya ca /
svayaṃ nārāyaṇāste te nāṇumātraṃ vibhidyate // GarP_3,15.29 //
balatorūpataścāpi guṇataśca kathañcana /
anantonantaguṇataḥ pūrṇo viṣṇurna cānyathā // GarP_3,15.30 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe viṣṇoravatāranirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 16
śrīkṛṣṇa uvāca /
mahālakṣmyāḥ svarūpaṃ ca avatārānkhageśvara /
śṛṇu samyaṅ mahābhāga tajjñānasya vinirṇayam // GarP_3,16.1 //
īśādanyasya jagato hyātmo locana eva tu /
viṣayīkurute tatsyājjñānaṃ lakṣmyāḥ prakīrtitam // GarP_3,16.2 //
nityāviyoginī devī haripādaikasaṃśrayā /
nityamuktā nityabuddhā mahālakṣmīḥ prakīrtitā // GarP_3,16.3 //
mūlasya ca harerbhāryā lakṣmīḥ saṃprakīrtitā /
puṃso hibhāryā prakṛtiḥ prakṛteścā bhimāninī // GarP_3,16.4 //
sṛṣṭiṃ kartuṃ guṇānvīndra puruṣeṇa saha prabho /
tamaḥ pānaṃ tathā kartuṃ prakṛtyākhyā tadābhavat // GarP_3,16.5 //
vāsudevasya bhāryā tu māyā nāmnī prakīrtitā /
saṃkarṣaṇasya bhāryā tu jayeti parikīrtitā // GarP_3,16.6 //
aniruddhasya bhāryā tu śāntā nāmnīti kīrtitā /
kṛtiḥ pradyumnabhāryāpiṃ sṛṣṭiṃ kartuṃ babhūvaha // GarP_3,16.7 //
viṣṇupatnī kīrtitā ca śrīdevī sattvamāninī /
tamobhimāninī durgā kanyaketi prakīrtitā // GarP_3,16.8 //
kṛṣṇāvatāre kanyeva nandaputrānujā hi sā /
rajobhimānibhūdevī bhāryā sā sūkarasya ca // GarP_3,16.9 //
vedābhimāninī vīndra annapūrṇā prakīrtitā /
nārāyaṇasya bhāryā tu lakṣmīrūpā tvajā smṛtā // GarP_3,16.10 //
yajñākhyasya harerbhāryā dakṣiṇā saṃprakīrtitā // GarP_3,16.11 //
jayantī vṛṣabhasyaiva patnī saṃparikīrtitā /
videhaputrī sītā tu rāmabhāryā prakīrtitā // GarP_3,16.12 //
rukmiṇīsatyabhāmā ca bhārye kṛṣṇasya kīrtite /
ityādikā hyanantāścāpyāvatārāḥ pṛthagvidhāḥ // GarP_3,16.13 //
ramāyāḥ saṃti viprendra bhedahīnāḥ parasparam /
anantānantaguṇakādviṣṇornyūnāḥ prakīrtitāḥ // GarP_3,16.14 //
atha brahmā ca vāyuśca śriyaḥ koṭiguṇādhamau /
vakṣye ca brahmaṇo rūpaṃ śṛṇu pakṣīndrasattama // GarP_3,16.15 //
vāsudevātsamutpanno māyāyāṃ ca khageśvara /
sa eva puruṣonāma viriñca iti kīrtitaḥ // GarP_3,16.16 //
aniruddhāttu śāntāyāṃ mahattattvatanustvabhūt /
tadā mahānviriñceti saṃjñāmāpa khageśvara // GarP_3,16.17 //
rajasātra samutpanno māyāyāṃ vāsudevataḥ /
vidhisaṃjño viriñcaḥ sa jñātavyaḥ pakṣisattama // GarP_3,16.18 //
brahmāṇḍāntaḥ padmanābho yo jātaḥ kamalāsanaḥ /
sa cartumukhasaṃjñāṃ cāpyavāpa khagasattama // GarP_3,16.19 //
evaṃ catvārirūpāṇi brahmaṇaḥ kīrtitāni ca /
vāyornāmāni vakṣyehaṃ śṛṇu pakṣīndrasattama // GarP_3,16.20 //
saṃkarṣaṇācca garuḍa jayāyāṃ yo vabhūva ha /
sa vāyuḥ prathamo jñeyo pradhāna iti kīrtitaḥ // GarP_3,16.21 //
lokaceṣṭāpradatvātsa sūtranāmnāpi kīrtitaḥ /
badarīsthasya viṣṇośca dhairyeṇa stavanāya saḥ // GarP_3,16.22 //
dhṛtirūpaṃ yayau vāyustasmāddhṛtiriti smṛtaḥ /
yogyānāṃ haribhaktānāṃ dhṛtirūpeṇa saṃsthitaḥ // GarP_3,16.23 //
yato hṛdi sthito vāyustato vai dhṛtisaṃjñakaḥ /
sarveṣāṃ ca dṛdi sthitvā smarate sarvadā harim // GarP_3,16.24 //
ato vāyuḥsthitirnāma babhūva khagasattama /
athavā vāyurevaikaḥ śvetadvīpagataṃ harim // GarP_3,16.25 //
sadā smarati vai vīndra atosau smṛtisaṃjñakaḥ /
sarveṣāṃ ca hṛdisthitvā jñāto viṣṇorudīraṇāt // GarP_3,16.26 //
ato me muktināmābhūdvāyureva na saṃśayaḥ /
jñānadvāreṇa bhaktānāṃ muktido madanujñayā // GarP_3,16.27 //
yato sau vāyurevaiko muktināmā bhūvaha /
viṣṇau bhaktiṃ vardhyati bhaktānāṃ hṛdi saṃsthitaḥ // GarP_3,16.28 //
atosau viṣṇubhaktaśca kīrtito nātra saṃśayaḥ /
eṣosau sarvajīvānāṃ cittasaṃjñānameva ca // GarP_3,16.29 //
cittarūpo yato vāyurataścittamiti smṛtaḥ /
prabhuḥ prabhūṇāṃ garuḍa sodarāṇāṃ ca sarvaśaḥ // GarP_3,16.30 //
atastu vāyurevaiko mahāprabhuriti smṛtaḥ /
sarveṣāṃ ca hṛhi sthitvā balaṃ paśyati sattama // GarP_3,16.31 //
ato balamiti hyākhyāmavāpa vinatāsuta /
sarveṣāṃ ca hṛdi sthitvā putrapautrādikairjanaiḥ // GarP_3,16.32 //
yājanaṃ kurute nityamatosau yaṣṭṛsaṃjñakaḥ /
anantakalpamārabhya vāyuparyantameva ca // GarP_3,16.33 //
vakratvaṃ nāsti yogasya ṛjuryogya iti smṛtaḥ /
yogasya vakratā nāma kāmyatā haripūjane /
īśarudrādikānāṃ ca kāmyena haripūjanam // GarP_3,16.34 //
kasyacittvatha pakṣīndra hyatastvanṛjavaḥ smṛtāḥ // GarP_3,16.35 //
ṛṣyādīnāṃ ca madhyepi kāmyena haripūjanam /
ato na ṛjavo jñeyā manuṣyāṇāṃ ca kā kathā // GarP_3,16.36 //
yāvatkāmyasaparyāṃ vai na jahāti narottamaḥ /
tathā ṛṣyādayaścaiva mokṣasya paripanthinīm // GarP_3,16.37 //
anādikālamārabhya karmajanyā ca vāsanā /
mokṣādhikāriṇaḥ sarve kurvate kasya pūjanam // GarP_3,16.38 //
naṣṭaprāyaṃ ca tatsarvaṃ guroḥ saṃjñānabodhakāt /
prāpyayogaṃ samācarya ante mokṣamavāpnuyāt // GarP_3,16.39 //
kāmyena pūjanaṃ viṣṇoraiśvaryaṃ pradadāti ca /
jñānaṃ ca viparītaṃ syāttena yātyadharaṃ tamaḥ // GarP_3,16.40 //
tadeva viparītaṃ cejjñānāya parikīrtitam /
śilāyāṃ viṣṇubuddhistu viṣṇubuddhirdvije tathā // GarP_3,16.41 //
salile tīrthabuddhistu roṇukāyāṃ tathaiva ca /
śive sūrye paṇmukhe ca viṣṇubuddhiḥ khageśvara // GarP_3,16.42 //
ityādyamakhilaṃ jñānaṃ viparītamiti smṛtam /
śilādyeṣu ca sarveṣu aikyenava vicintanam // GarP_3,16.43 //
viṣṇubuddhiriti proktaṃ na tu tatrasthavedanam /
anādyanantakālepi kāmyena haripūjanam // GarP_3,16.44 //
yato nāsti tato vāyurṛjuryogyaḥ prakīrtitaḥ /
anyeṣāṃ sarvadā nāsti ato na ṛjavaḥ smṛtāḥ // GarP_3,16.45 //
hariṃ darśayate vāpi aparokṣeṇa sarvadā /
mokṣādhikāriṇāṃ kāle ataḥ prajñeti kathyate // GarP_3,16.46 //
parokṣeṇāpi sarveṣāṃ hariṃ darśayate sadā /
ato vāyuḥ sadā vīndra jñānamityeva kīrtitaḥ // GarP_3,16.47 //
hitāhitopadeṣṭṛtvādbhaktānāṃ hṛdaye sthitaḥ /
tataśca gurusaṃjñāṃ cāpyavāpa sa ca mārutaḥ // GarP_3,16.48 //
yogināṃ hṛdaye sthitvā sadhyāyati hariṃ param /
pārthakyenāpi taṃ dhyāyanmahādhyāteti sa smṛtaḥ // GarP_3,16.49 //
yadyogyatānusāreṇa vijānāti paraṃ harim /
rudrādau vidyamānāṃśca guṇāñjānāti sarvadā // GarP_3,16.50 //
ato vai vijñanāmāsau prokto hi khagasattama /
kāmyānāṃ karmaṇāṃ tyāgādvirāga iti sa smṛtaḥ // GarP_3,16.51 //
athavāyogināṃ nityaṃ hṛdi sthitvā sa mārutaḥ /
vairāgyaṃ saṃjanayati virāga iti sa smṛtaḥ // GarP_3,16.52 //
devānāṃ puṇyapāpābhyāṃ sukhamevottarottaram /
tatsukhaṃ tūttareṣāṃ ca vāyuparyantameva ca // GarP_3,16.53 //
devānāṃ ca ṛṣīṇāṃ ca uttamānāṃ nṛṇāṃ tathā /
sukhāṃśaṃ janayedvāyuryatotaḥ sukhasaṃjñakaḥ // GarP_3,16.54 //
bhunakti sarvadā vīdraṃ tatra mukhyastu mārutaḥ /
duḥ khaśokādikaṃ kiñciddevānāṃ bhavati prabho // GarP_3,16.55 //
taccāsurāveśavaśādityavehi na saṃśayaḥ /
tajjīvasya bhavetkiñciddaityānāṃ kramaśo bhavet // GarP_3,16.56 //
yataḥ kaliścādhikaḥ syādato duḥ khīti sa smṛtaḥ /
daityānāṃ puṇyapāpābhyāṃ duḥ kha mevottarottaram // GarP_3,16.57 //
tadduḥ khamuttareṣāṃ ca kaliparyantameva ca /
bhunakti sarvadā vīndra tataḥ kaliriti smṛtaḥ // GarP_3,16.58 //
sukhaharṣādikaṃ kiṃ ciddaityānāṃ bhavati prabho /
devāveśo bhavettasya nātra kāryā vicāraṇā // GarP_3,16.59 //
devānāṃ nirayo nāsti daityānāṃ vinatāsuta /
sukhasvarūpaṃ tannāsti viṣayotthamapi dvija // GarP_3,16.60 //
viṣayotthaṃ kiñcidapi devāveśādudīritam /
tamo nāstyeva devānāṃ duḥ khaṃ nāsti svarūpataḥ // GarP_3,16.61 //
viṣayotthaṃ mahāduḥ khaṃ devānāṃ nāsti sarvadā /
duḥ khaśokādikaṃ kiṃ cidasurāveśato bhavet // GarP_3,16.62 //
ataḥ kaliḥ sadā duḥ khī sukhī vāyustu sarvadā /
manuṣyāṇā mṛṣīṇāṃ ca sukhaṃ duḥ khaṃ khageśvara // GarP_3,16.63 //
bhavettatpuṇyipāpābhyāṃ puṇyabhogī ca mārutaḥ /
kaṣṭabhaṅgaḥ kalilayo nātra kāryā vicāraṇā // GarP_3,16.64 //
prāṇādisukhaparyantā aṃśā ekonaviṃśatiḥ /
praviṣṭāḥ saṃti lokeṣu pṛthaksaṃti khageśvara // GarP_3,16.65 //
mārutarevatārāṃśca śṛṇu pakṣīndrasattama /
caturdaśasu candreṣu dvitīyauyo virocanaḥ // GarP_3,16.66 //
sa vāyuriti saṃprokta indrādīnāṃ khageśvara /
haritattveṣu sarveṣu sa viṣvagyāvyatekṣaṇaḥ // GarP_3,16.67 //
ato rocananāmāsau marudaṃśaḥ prakīrtitaḥ rāmāvatāre hanumānrāmakāryārthasādhakaḥ /
sa eva bhīmasenastu jāto bhūmyāṃ mahābalaḥ // GarP_3,16.68 //
kṛṣṇāvatāre vijñeyo marudaṃśaḥ prakīrtitaḥ // GarP_3,16.69 //
maṇimānnāma daityastu saṃrākhyo bhaviṣyati /
sarveṣāṃ saṃkaraṃ yastu kariṣyati na saṃśayaḥ // GarP_3,16.70 //
tena saṃkaranāmāsau bhaviṣyati khageśvara /
dharmānbhāgavatānsarvānvināśayati sarvathā // GarP_3,16.71 //
tadā bhūmau vāsudevo bhaviṣyati na saṃśayaḥ /
yajñārthaiḥ sadṛśo yasya nāsti loke caturdaśe // GarP_3,16.72 //
ataḥ sa prajñayā pūrṇo bhaviṣyati na saṃśayaḥ /
avatārāstrayo vāyormataṃ bhāgavatābhidham // GarP_3,16.73 //
sthāpanaṃ duṣṭadamanaṃ dvayameva prayojanam /
nānyatprayojanaṃ vāyostathā vairocanātmake // GarP_3,16.74 //
avatāratraye vīndra duḥ khaṃ garbhādisaṃbhavam /
nāsti nāstyeva vāyostu tathā vairocanādike // GarP_3,16.75 //
śukraśoṇitasaṃbandho hyavatāracatuṣṭaye /
nāsti nāstyeva pakṣīndra yato nāstyaśubhaṃ tataḥ // GarP_3,16.76 //
pūrvaṃ garbhaṃ samāśoṣya samaye prabhavasya ca /
prādurbhavati deveśī hyavatāracatuṣṭaye // GarP_3,16.77 //
trayoviṃśatirūpāṇāṃ vāyoścaiva khageśvara /
rūpairṛjusvarūpaiśca brahmaṇaḥ parameṣṭhinaḥ // GarP_3,16.78 //
satyameva na saṃdeho nityānandasukhādiṣu /
evameva vijānīyānnānyathā tu kathañcana // GarP_3,16.79 //
etasya śravaṇādeva mokṣaṃ yānti na saṃśayaḥ /
tadanantarajānvakṣye śṛṇu pakṣīndrasattama // GarP_3,16.80 //
kṛtau pradyumnataścaiva samutpanne khageśvara /
striyau dve yamale caiva tayormadhye tu yadyikā // GarP_3,16.81 //
vāṇītisaṃjñakāṃ vīndra brahmāṇīsaṃjñakāṃ viduḥ /
puruṣākhyaviriñcasya bhāryā sāvitrikā matā /
caturmukhasya bhāryā tu kīrtitā sā sarasvatī // GarP_3,16.82 //
evaṃ trirūpaṃ vijñeyaṃ vāṇyāśca khagasattama /
vakṣye 'vatārān bhāratyāḥ samāhitamanāḥ śṛṇu // GarP_3,16.83 //
sarvavedābhimānitvātsarvavedātmikā smṛtā /
mahādhyātuśca vāyostu bhāryāsā parikīrtitā // GarP_3,16.84 //
jñānarūpasya vāyostu bhāryā sā parikīrtitā /
sadā sukhasvarūpatvādbhāratī tu sukhātmikā // GarP_3,16.85 //
sukhasvarūpa vāyostu bhāryā sā parikīrtitā /
gurustu vāyurevoktastasmin bhaktiyutā satī // GarP_3,16.86 //
tatastu bhāratī nityā gurubhaktiriti smṛtā /
mahāgurorhi vāyośca bhāryā vai parikīrtitā // GarP_3,16.87 //
harau snehayutatvācca hariprītiriti smṛtā /
dhṛtirūpasya vāyośca bhāryā sā parikīrtitā // GarP_3,16.88 //
sarvamantrābhimānitvātsarvamantrātmikā smṛtā /
mahāprabhośca vāyośca bhāryā vai sā prakīrtitā // GarP_3,16.89 //
bhujyante sarvabhogāstu viṣṇuprītyarthamevaca /
atastu bhāratī jñeyā bhujināmnā prakīrtitā // GarP_3,16.90 //
citrarūpasya vāyostu bhāryā sā parikīrtitā /
rocanendrasya bhāryā ca śraddhākhyā parikīrtitā // GarP_3,16.91 //
hanumāṃśca tadā jajñe tretāyāṃ pakṣisattama /
tadā śivākhyaviprācca jajñe sā bhāratī smṛtā // GarP_3,16.92 //
na kevalaṃ bhāratī sāśacyādyaiścaiva saṃyutā /
tasminsaṃjanitāḥ sarvāḥ prāpuryogaṃ svabhartṛbhiḥ // GarP_3,16.93 //
anyageti ca vijñeyā kanyā tanmatisaṃjñikā /
tretānte saiva pakṣīndra śacyādyaiścaiva saṃyutā // GarP_3,16.94 //
damayantyanalājjātā indraseneti cocyate /
nalaṃ nandayate yasmāttasmācca nalanandinī // GarP_3,16.95 //
tatra svabhartṛsaṃyogaṃ naiva cāpa khageśvara /
tatrānyagātvaṃ vijñeyaṃ puruṣasthena vāyunā // GarP_3,16.96 //
kiñcitkālaṃ tathā sthitvā kanyaiva mṛti māpa sā /
śacyādisaṃyutā saiva drupadasya mahātmanaḥ // GarP_3,16.97 //
vedimadhyātsamudbhūtā bhīmasenārthameva ca /
tatrānyagātvaṃ nāstyeva yogaśca saha bhartṛbhiḥ // GarP_3,16.98 //
kevalā bhāratī jñeyā kāśirājasya kanyakā /
kālī nāmnā tu sā jñeyā bhīmasenapriyā sadā // GarP_3,16.99 //
vācyādibhiḥ saṃyutaivadraupadī drupadātmajā /
dehaṃ tyaktvāviśiṣṭaiva kāraṭīgrāmasaṃjñakai // GarP_3,16.100 //
saṃkarasya gṛhe vīndra bhaviṣyati kalau yuge /
vāyostṛtīyarūpārthaṃ sā kanyaiva mṛtiṃ gatā // GarP_3,16.101 //
ityādyā vāyubhāryāśca brahmabhāryāśca satama /
svabhartṛbhyāṃ ca pakṣīndra guṇaiścaiva śatādhamāḥ // GarP_3,16.102 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe mahālakṣmyavatārādinirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ

_____________________________________________________________

śrīgaruḍamahāpurāṇam- 17
garuḍa uvāca /
caturjanmasu vai kṛṣṇa śacyādyaiḥ saha bhāratī /
ekadeha viśiṣṭaiva bhuvi jāteti coktavān // GarP_3,17.1 //
kāraṇaṃ brūhi me brahman śiṣyāya tava suvrata /
garuḍenaivamuktastamuvāca madhusūdanaḥ // GarP_3,17.2 //
śrīkṛṣṇa uvāca /
viśiṣṭadehasaṃ prāptau bhāratyāḥ pakṣisattama /
vakṣyāmi kāraṇaṃ vīndra sāvadhānamanāḥ śṛṇu // GarP_3,17.3 //
purā kṛtayuge vīndra rudrabhāryā ca pārvatī /
indrabhāryā śacī devī yama bhāryāca śāmalā // GarP_3,17.4 //
aśvibhāryā uṣā devī bhartṛbhiḥ sahitā khaga /
brahmalokaṃ yayustatra brahmāṇaṃ dadṛśustadā // GarP_3,17.5 //
hāvaṃ bhāvaṃ vilāsaṃ ca darśayāmāsurañjasā /
dṛṣṭvā tā uddhatā brahmā śaśāpa khagasattama // GarP_3,17.6 //
uddhatāśca yato yūyaṃ mānuṣīṃ yonimāpsyatha /
tatra svabhartṛsaṃyogamavāpsyatha khageśvara // GarP_3,17.7 //
evaṃ śaptāstu tāḥ sarvā ājagmurmeruparvatam /
tatropaviṣṭaṃ brahmāṇaṃ vañcayāmāsurañjasā // GarP_3,17.8 //
tūṣṇīmeva sthite vīndra vañcayantyaḥ sthitāḥ punaḥ /
tatastūṣṇīṃ sthitaṃ vīndra vañcayāmāsurañjasā // GarP_3,17.9 //
trivārānantaraṃ brahmā śaptavāṃstā mahāprabhuḥ /
trivāraṃ vañcanaṃ yasmādekavāraṃ ca darśanam // GarP_3,17.10 //
kiṃ cāśrutvātaḥ paścāccaturjanmasu bhūtale /
ekadehānmānuṣatvaṃ bhaviṣyati na saṃśayaḥ // GarP_3,17.11 //
dvitīye janmani tathā anyagātvamavāpsyatha /
tṛtīye janmani tathā bhartṛsaṃyoga māpsyatha // GarP_3,17.12 //
janmanyādye caturthe ca nānyagātvamavāpsyatha /
tathā svabhartṛsaṃyogaṃ nāvāpsyatha ca sarvaśaḥ // GarP_3,17.13 //
evaṃ śaptāstu tāḥ sarvā brahmaṇā pakṣisattama /
tadā vicārayāmāsurmilitvā merumūrdhani // GarP_3,17.14 //
brahmaśāpastvanirvāya upāyaiḥ śataśopi ca /
nīcaiḥ samāgamo nindyastathaiva ca vipattidaḥ // GarP_3,17.15 //
uttamena ca saṃgena daivenāpyarthado bhavet /
devānāmuttamo vāyustadarthaṃ saṃgamācaret // GarP_3,17.16 //
vicāryaivamumādyā bhāratyāḥ sevāṃ tu cakrire /
sahasravatsarānte sā bhāratī toṣitābravīt // GarP_3,17.17 //
matsevāṃ ca kimarthaṃ vai hyācariṣyanti suvratāḥ /
tasyāṃ raktāśca tā devyastvabruvansvacikīrṣitam // GarP_3,17.18 //
purā vayaṃ tu śaptāḥ sma brahmaṇā krodharūpiṇā /
ekadehānmānuṣatvamavāpsyatha varāṅganāḥ // GarP_3,17.19 //
caturthajanmanyapyevaṃ dvitīye janmani prabho /
samāpsyathānyagātvaṃ cetyevaṃ śaptā ha bhāmini // GarP_3,17.20 //
asmākaṃ vāyunā devenānyagātvaṃ na doṣabhāk /
atastvayaikadehatvamicchāmo devi janmasu // GarP_3,17.21 //
hatyuktā tābhiratha ca tathaityuktvā dvijottama /
sā pārvatyādibhiryuktā bhāratītyabhavadbhuvi // GarP_3,17.22 //
śivanāmno dvijasyaiva gṛhe sā tu kumārikā /
karmaikyārthaṃ tapaścakreḥ viṣṇośca śivasaṃjñinaḥ // GarP_3,17.23 //
tapasā toṣitā viṣṇuḥ śiva saṃjño mahāprabhuḥ /
varaṃ prādāttṛtīyesminkṛṣṇajanmani bho striyaḥ // GarP_3,17.24 //
samyaktvabhartṛsaṃyogo bhaviṣyati vinā bhavam /
yatonayā ca pārvatyā preritā eva sarvaśaḥ // GarP_3,17.25 //
vilāsaṃ darśayāmāsa brahmaṇaḥ parameṣṭhinaḥ /
ataḥ sā pārvātī śreṣṭhā brahmadehe na saṃśayaḥ // GarP_3,17.26 //
kṛṣṇadehepi tasyāstu na bhaviṣyati saṃgamaḥ /
anyagātvaṃ dvitīyesminbhaviṣyati na saṃśayaḥ // GarP_3,17.27 //
rudrāntaḥ stho hariścaiva vahaṃ dattvā striyāṃ prabhuḥ /
antardhānaṃ yayau śrīmānsvalokaṃ gatavānabhūt // GarP_3,17.28 //
visṛjya tāśca taṃ dehaṃ babhūvurnalakanyakāḥ /
indraseneti saṃjñāṃ ca labdhvā tāśca tapovanam // GarP_3,17.29 //
yayustatra carantyastā dadṛśurmudgalaṃ tvṛṣim /
tasya darśanamātreṇa babhūvuḥ kāmamohitāḥ // GarP_3,17.30 //
mudgalasyābhimānaṃ hi nāśayitvā ca mārutaḥ /
ramayāmāsa tatrasthā bhāratyādivarāṅganāḥ // GarP_3,17.31 //
taddehena visṛṣṭā sā babhūva draupadīti ca /
yasmātsā drupadājjātā tasmātsā draupadī smṛtā // GarP_3,17.32 //
vedimadhyātsamudbhūtā tasmātsāyonijā smṛtā /
kṛṣṇavarṇā yatastasmātsā kṛṣṇā bhūtale smṛtā // GarP_3,17.33 //
kṛṣṇādehapi bhāratyā abhimānaḥ sadā smṛtaḥ /
śacyāderabhimānastu tasmindehe kadācana // GarP_3,17.34 //
yasyāḥ svabhartṛsaṃyogakāle ca khagasattama /
abhimānastadaiva syāttasyā eva na cānyathā // GarP_3,17.35 //
etāsāṃ ramaṇe kāle umāyāḥ pakṣisattama /
abhimānaśca nāstyeva svāpa eva ratāḥ sadā // GarP_3,17.36 //
pārthasya ramaṇe kāle draupadyāśca kalevare /
bhāratyāśca tathā śacyā abhimānadvayaṃ smṛtam // GarP_3,17.37 //
umādeḥ śyāma lādeśca abhimānakṣatistadā /
sarvāsāṃ svāpa eva syānnātra kāryā vicāraṇā // GarP_3,17.38 //
arjunaṃ vīrarūpeṇa praviṣṭo vāyureva ca /
bhāratīṃ ramate nityaṃ śāmalāṃ ca yudhiṣṭhiraḥ // GarP_3,17.39 //
suṃdareṇa ca rūpeṇa praviṣṭo nakule marut /
ramate bhāratīṃ nityaṃ nakulaścāpyuṣāṃ khaga // GarP_3,17.40 //
nītirūpeṇa cāviṣṭo sahadeve ca mārutaḥ /
draupadīṃ ramate nityaṃ sahadevotpayuṣāṃ khaga // GarP_3,17.41 //
śacyādyā draupadīdehe nāpuḥ saṃgaṃ ca mārutaḥ /
tāsāmatonyagāmitvaṃ kṛṣṇādehe na cintayet // GarP_3,17.42 //
dharmādidehasaṃgaṃ ca bhāratyā naiva cintayet /
manujasya ca dehasya tāsāṃ saṃgaṃ cintayet // GarP_3,17.43 //
aparokṣavatīnāṃ tu tāsāṃ lepo na sarvathā /
athavā mudgalasyeva ratikāle khageśvara // GarP_3,17.44 //
ramaṇaṃ cakrurevaṃ tā ato doṣo na vidyate /
ekasmindivase vīndra dharmo vāyuśca tāvubhau // GarP_3,17.45 //
ramaṇaṃ cakratuḥ samyakkṛṣṇādehe 'pi mānada /
tathāpyananyāgāmitvaṃ cintanīyaṃ na saṃśayaḥ // GarP_3,17.46 //
surāṇāṃ surabhogyāśca bhogaṃ jānanti devatāḥ /
na jānantyeva martyāṃstu teṣu deheṣu te punaḥ // GarP_3,17.47 //
nīrakṣīravivikaṃ ca haṃso vetti na cāparaḥ /
ataḥ svabhartṛsaṃyogaṃ kṛṣṇādehena cintayet kṛṣṇādehenyagāmitvaṃ naiva cintyaṃ khageśvara // GarP_3,17.48 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe bhāratyā viśiṣṭadeha saṃprāptyai kāraṇanirūpaṇaṃ nāma saptadaśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 18
śrīkṛṣṇa uvāca /
athānantarajānvakṣye śṛṇu pakṣīndrasattama /
śṛṇu tānsāvadhānena śrutvā tānavadhāraya // GarP_3,18.1 //
puruṣākhyaviriñcānujātaḥ śeṣo mahābalaḥ /
hare ramāyāśca yasya svasminnidrāṃ prakurvataḥ // GarP_3,18.2 //
śayanārthamabhūdeṣa tena kṛtyaṃ harerna tu /
sarvadā haridāsohaṃ sarvadā haripūjakaḥ // GarP_3,18.3 //
hare sadā namāmi tvāṃ bahu janmani janmani /
evaṃ buddhā tu garuḍo hyabhūcca śayanaṃ hareḥ // GarP_3,18.4 //
sūtranāmnastathā vāyoḥ sadāyaṃ vinatāsuta /
kālanāmā ca garuḍo vāhanārthaṃ harerabhūt // GarP_3,18.5 //
tato mahattattvatanorviriñcāttu khageśvara /
ahaṃ kārātmako rudraḥ samabhūtsovituṃ harim // GarP_3,18.6 //
traya ete mahābhāga parasparasamāḥ smṛtāḥ /
gāyatrībhāratībhyāṃ te trayaḥ śataguṇā varāḥ // GarP_3,18.7 //
śeṣaḥ sa eva vijñeyo bhakto nārāyaṇasya ca /
viṣṇorvāyoranantasya tribhiraṃśairyutaḥ sadā // GarP_3,18.8 //
sumitrāṃśo daśarathājjāto yo lakṣmaṇaḥ khaga /
sopi śeṣastu vijñeyo vāyvanantāṃśasaṃyutaḥ // GarP_3,18.9 //
rāmasya sevāṃ kartuṃ sā sītā bhūmyāṃ khagādhipa /
balabhadrastu rohiṇyāṃ vasudevādabhūtkhaga // GarP_3,18.10 //
soyamepa tu vijñeyastvaṃśadvayasamanvitaḥ /
āviṣṭaḥ śuklakṛṣṇe hariṇā rohiṇīsutaḥ // GarP_3,18.11 //
traya ete māhābhāgāvatārāḥ phaṇinaḥ smṛtāḥ /
na vīndrāsyāvatārosti bhūmyāṃ cājñā tathā hareḥ // GarP_3,18.12 //
rudrāvatārānvakṣyehaṃ tāñchṛṇu tvaṃ samāhitaḥ /
yohaṅkārātmako rudraḥ sa evābhūtkhageśvara // GarP_3,18.13 //
sadāśiva iti tvākhyāmavāpa sa vināśakaḥ /
tamobhimānī sa jñeyastvaśivatvātsadāśivaḥ // GarP_3,18.14 //
kapālamālāmaśivāṃ sadā dhārayate yataḥ /
ataḥ sadāśaivo jñeyo na ca bhāgavataḥ śivaḥ // GarP_3,18.15 //
gajājinaṃ cāpavitraṃ yato dhārayate haraḥ /
lokānamaṅgalānsarvānharate ca sadā haraḥ // GarP_3,18.16 //
haryājñayā sadā lokānvipayāsaktacetasaḥ /
vimukhānkurute yasmādviṣṇostasmātsadāśivaḥ // GarP_3,18.17 //
kadācidasurāveśādviruddhaṃ kurute haraḥ /
ataḥ sadāśivo jñeyo na ca bhāgavataḥ śivaḥ // GarP_3,18.18 //
soyaṃ śmaśānavasatiṃ kartumaicchadyato haraḥ /
ataḥ sadāśivo jñeyo na ca bhāgavataḥ śivaḥ // GarP_3,18.19 //
daśavarṣaṃ tapaḥ kartuṃ viveśa lavaṇāṃbhasi /
ato rudrastapaḥ saṃjñāmavāpa ca khagottama // GarP_3,18.20 //
vyāsaputraḥ śukaḥ prokto vāyorāveśasaṃyutaḥ /
rudrāvatāro vijñeyo jñānārthamabhavadbhuvi // GarP_3,18.21 //
atripatnyanusūyāyāṃ jajñe rudro mahātapāḥ /
durvāsāstu sa vijñeyo mānabhaṅgāya bhūbhṛtām // GarP_3,18.22 //
droṇājjāto drauṇisaṃjño rudra eva prakīrtitaḥ /
prārabdhaṃ bhoktukāmosau parapakṣaprakāśakaḥ // GarP_3,18.23 //
īśānakoṇe saṃsthito yastu rudro hyavāpa vai vāmadeveti saṃjñām /
svavāmabhāge saṃsthitaṃ caiva vāyustaṃ yogyabhaktaṃ sevate sarvadaiva // GarP_3,18.24 //
ato rudro vāmadeveti saṃjñā mavāpa śiṣṭatvamathottamatvam /
kālātmakatvaṃ ca balātmakatvamavāpa rudro na tu suṃdaratvataḥ // GarP_3,18.25 //
sadā rudro tripurasthāṃśca daityānviṣṇuduho hantu kāmo mahātmā /
aghorarūpaṃ dhṛpavānrudra eva tatastvaghoreti sa āpa saṃjñām // GarP_3,18.26 //
sevāṃ kartuṃ tvicchato daityasaṃghānkiñcitkālaṃ tapasā kliśyamānān /
varāndātuṃ sadya evābhijātaḥ sadyojātetyeva saṃjñāmavāpa // GarP_3,18.27 //
uroḥ putrastu aurvaśca rudra eva prakīrtitaḥ /
ityakṛṣṭavācitvādrusturodanavācakaḥ // GarP_3,18.28 //
urū rudro hyataḥ proktastatputraścaurvasaṃjñakaḥ /
rudramurvaritaṃ kartumaurvobhūdrudra eva saḥ // GarP_3,18.29 //
garuḍa uvāca /
rodanaṃ kurute kasmādurusaṃjño hare haraḥ /
rudamurvaritaṃ kasmātkurute aurvākārakaḥ // GarP_3,18.30 //
etadvistārya mebrūhi pautrāya tava suvrata /
ityuktastena sa hariruvāca karuṇānidhiḥ // GarP_3,18.31 //
śrīkṛṣṇa uvāca /
dṛṣṭvā svabiṃbaṃ suguṇaistu pūrṇaṃ saṃkarṣaṇākhyaṃ natapādapadm /
śrībrahmaśeṣairjiṣṇukāmaistathānyairbhāratyā vai svasti paiścāpi nityam // GarP_3,18.32 //
dṛṣṭvā hariṃ pulakāṅgastu rudraḥ sabhāṣpacakṣū ruddhakaṇṭhaśca hṛṣṭaḥ /
anādyanantabrahmakalpeṣu naiva kṛtaṃ yayā smaraṇaṃ sarvadaiva // GarP_3,18.33 //
pādāravinde sunakhairvibhūṣite dṛṣṭe mayā kena puṇyena deva /
dṛṣṭvādṛṣṭvā pādapadmaṃ murāreḥ punaḥ punā ruddhakaṇṭho babhūva // GarP_3,18.34 //
ruroda rudro bhayakaṃpitāṅgaḥ kathaṃ punardarśanaṃ me prabhoḥ syāt /
mukunda nārāyaṇa viśvamūrte vāgindriyeṇa stavanaṃ me kathaṃ syāt // GarP_3,18.35 //
maddarśanaṃ sarvadā pāpuyuktaṃ tathā madvāk sarvadā pāpayuktā /
maddarśanaṃ sarvadā strīṣu saktamabhūcca te darśanaṃ me hyasaktam // GarP_3,18.36 //
āsaktatā putradārādikānāṃ samyak śaktistavane nāsti viṣṇoḥ /
viṣṇustutau nāvakāśosti vāco dṛṣṭohaṃ tvaṃ kena puṇyena deva // GarP_3,18.37 //
anantakarṇeśa sucandrasaṃjña śrotreṇa nityaṃ na kathā śrutā te /
śrutā mayā bahudhā lokavārtā dṛṣṭo mayā tvaṃ kena puṇyena deva // GarP_3,18.38 //
dṛṣṭvādṛṣṭvā pādapīṭhaṃ hareśca punaḥ punā ruddhaṅkaṭho babhūva /
ruroda rudro bhayakaṃpitāṅgaḥ kathaṃ punaḥ śravaṇaṃ syātkathāyāḥ // GarP_3,18.39 //
tvamīśa vaikuṇṭha suvāyusaṃjñastvadarpitaṃ gandhapuṣpādikaṃ ca /
sadā na liptaṃ ca bhujairviliptaṃ tanmūtraviṣṭhādimakardamāmbubhiḥ // GarP_3,18.40 //
strīṇāṃ kucodaiśca kacodakaiścakakṣodakair gātrajalairmukunda /
anarpitairvastragandhādikaiśca dṛṣṭo mayā kena puṇyena deva // GarP_3,18.41 //
spṛṣṭvāspṛṣṭvā harinirmālyagandhaṃ punaḥ punā ruddhakaṇṭho babhūva /
ruroda rudro bhayakaṃpitāṅgaḥ kathaṃ punaḥ sparśanaṃ syātsadā me // GarP_3,18.42 //
nṛsiṃha nāsāsthita nāsikeśa mannāsayā kvāpi supadmasaurabham /
nāghrātamitthaṃ punarāghrātameva hyanarpitaṃ gandhapuṣpādikaṃ ca // GarP_3,18.43 //
sunāsikaṃ suṣṭhudantaṃ murāre dṛṣṭaṃ mukhaṃ kena puṇyena deva /
ghrātvā ghrātvā viṣṇunirmālyagandhaṃ punaḥ punā ruddhakaṇṭho babhūva // GarP_3,18.44 //
ruroda rudro bhayakaṃpitāṅgo jighrāmi nirmālyamidaṃ kathaṃ te /
jihvāsthito jihva saṃjño murāre jihvendriyeṇāpi tathārpitaṃ ca // GarP_3,18.45 //
naivedyaśeṣaṃ tulasīvimiśritaṃ viśeṣataḥ pādajalena siktam /
yo snāti nityaṃ purato murāreḥ prāpnoti yajñāyutakoṭipuṇyam // GarP_3,18.46 //
etādṛśaṃ tava naivedyaśeṣaṃ na bhuktaṃ vai sarvadādityarūpam /
anarpitaṃ tava devasya viṣṇorbhuktaṃ mayā bahuvāraṃ mukunda // GarP_3,18.47 //
pādāravinde nārpitaṃ bhakṣyabhojyaṃ dṛṣṭo mayā kena puṇyena deva /
bhuktvābhuktvā harinairavedyajātaṃ sukhaṃ tvadīyaṃ ramayā lālitaṃ ca // GarP_3,18.48 //
dyubhvāśrayaṃ tava mūrdhānamāhuḥ kirīṭayuktaṃ kuṭilaiḥ kuntalaiśca /
anekajanmārjitapuṇyasaṃcayairdṛṣṭaṃ mayā sajjanasaṃgamācca // GarP_3,18.49 //
anekajanmārjitapāpasaṃcayairadarśanaṃ yāsyati devadeva /
evaṃ subhaktyā ca ruroda rudro dṛṣṭvā hariṃ survaguṇaiḥ saṃpūrṇam // GarP_3,18.50 //
pādāravindaṃ tava viśvamūrte yogīśvarairhṛdaye saṃgṛhītam /
dṛṣṭaṃ mayā dayayā vāsudeva drakṣye kathaṃ punaritthaṃ ruroda // GarP_3,18.51 //
dṛṣṭaṃ mayā tvarivale bhavināśiśaṅkhacakrādikaistrijagatāpi ca deva pūrṇam /
etādṛśaṃ tvadudaraṃ ca kathaṃ rameśa drakṣye punaḥ punarahaṃ tviti saṃruroda // GarP_3,18.52 //
ānandapūrṇa nakhapūrṇa sukeśapūrṇa lomādipūrṇa guṇapūrṇa sughoṇapūrṇa /
vakṣaḥ sthalaṃ tava vibhostu viśālabhūtaṃ sadbhūṣaṇaṃ vimalakaustubhaśobhi lakṣmyā // GarP_3,18.53 //
sukomalaṃ śrītulasyāstathaiva supuṣpitaṃ canda naiścarcitaṃ ca /
etādṛśaṃ tava vakṣaḥ sthalaṃ ca dṛṣṭaṃ mayā tava kāruṇyadṛṣṭyā // GarP_3,18.54 //
punaḥ punardarśanaṃ me kathaṃ syādevaṃ rudraḥ sa ca bhaktyā ruroda /
atastūrurnāma saṃprāpya rudrastatputrobhūddaurvasaṃjñaḥ sa eva // GarP_3,18.55 //
yasmādrudaṃ corvaritaṃ vai cakāra tasmātsa rudrastvaurvasaṃjño babhūva /
aurvastu lokānmokṣayogyāṃśca dṛṣṭvā hyatyantaṃ vai viṣayeṣveva niṣṭhān // GarP_3,18.56 //
stūddaiva caurvo viṣṇupādāravidaṃ smṛtvāsmṛtvā ruddhakaṇṭho babhūva /
te pāpiṣṭhāḥ pāparūpānbhajanto dinedine durviṣayānkadindriyaiḥ // GarP_3,18.57 //
kadā caitānheyabuddhyā vimuñce na jānehaṃ ceti samyag ruroda /
ete hi mūrkhā viṣayānarthalabdhyai kurvanti yatnaṃ paramādareṇa // GarP_3,18.58 //
kadindriyārthaṃ hi dhanādikaṃ ca tyajanti ca sarve viṣayeṣu niṣṭhāḥ /
tvanmāyayā mohitānnaṣṭabuddhīnkadā caitānmuñcase viśvamūrte // GarP_3,18.59 //
smṛtvāsmṛtvā vāsudevasya māyāṃ ruroda caurvo bhayakaṃpitāṅgaḥ /
atīva kaṣṭena ca lokavṛttyā śritā dainyaṃ svīyakāryaṃ vihāya // GarP_3,18.60 //
atīva dainyena dhanādikaṃ ca saṃpādya sarve 'pi supāpaśīlāḥ /
kaṣṭārjitaṃ dravyadhanādikaṃ ca tyajanti sarve paśavo vyarthameva // GarP_3,18.61 //
satpātrabhūte viṣṇubuddhyā kadāpi tyajanti naite māyayā vai murāreḥ /
eṣāmāyurvyarthamāhurmahāntaḥ kathaṃ naṣṭā iti samyagruroda // GarP_3,18.62 //
eṣāmāyurvyarthamevaṃ gataṃ ca eṣāṃ dṛṣṭvā yauvanaṃ tu dhruvaṃ ca /
skandhasthamṛtyurhasate kṛṣṇa viṣṇo taṃ vai na jānanti vimūḍhacetasaḥ // GarP_3,18.63 //
gṛhaṃ madīyaṃ śatavarṣaṃ ca jīvetputrā madīyā śavatavarṣaṃ tathaiva /
ahaṃ ca jīve śatavarṣaṃ sukhena madīyabhāryāpi sulakṣaṇā'ste // GarP_3,18.64 //
gāvaśca me saṃti sadugdhapūrṇā mitrāṇi me saṃti mudā hi yuktāḥ /
dāsye sutaṃ vāraṇārthaṃ tu vadhvai putrīṃ vivāhārthamahaṃ dadāmi // GarP_3,18.65 //
dāsye cāhaṃ satsu putrīṃ dhanaṃ vā dāsye cāhaṃ dhanikeṣveva nityam /
adṛṣṭaśūnyān bhagavānvāsudevo dṛṣṭvādṛṣṭvā hasate sarvadaiva // GarP_3,18.66 //
nāhaṃ kariṣye śravaṇaṃ kathāyā madbhāgyanā śaśca bhaviṣyatīti /
nāhaṃ hariṃ pūjayiṣye sadaiva putrādināśaśca bhaviṣyatīti // GarP_3,18.67 //
kālekāle diṣṭanāmā haristu phalaprado vāsudevo 'khilasya /
etādṛśānmūrkhajanāṃśca dṛṣṭvā ruroda caurvo vāsudevaikaniṣṭhaḥ // GarP_3,18.68 //
atastvaurvo rudrarūpī khagendra jānīhi nityaṃ kṛṣṇasuśikṣitārthaḥ /
yadā satī dakṣaputrī khagendra dakṣādhvare svaśarīraṃ visṛjya // GarP_3,18.69 //
jajñe punarmenakāyāṃ himādrestadā rudrastvaurvasaṃjñā mavāpa /
ūrdhvaretā bhavetyuktvā ūrdhvaretā babhūva ha // GarP_3,18.70 //
pāṇigrāhaṃ rudradevo mahātmā yadā himādreḥ kanyakāyāścakāra /
tasyāṃ paraṃ laṃpaṭaḥ saṃbabhūva ato rudraḥ parasaṃjñāmavāpa // GarP_3,18.71 //
sadāśivādyā daśa rudrabhrātaraḥ saumitreyo hauhiṇeyastrayaśca /
samā ete mokṣakāle sṛtau ca śatairguṇairnyūnabhūtāśca tābhyām // GarP_3,18.72 //
garuḍa uvāca /
ānandanirṇayaṃ brūhi kṛṣṇa pūrṇadayānighe /
nirṇetuṃ jñānināṃ yadvajjñāpanārthaṃ tathā mama // GarP_3,18.73 //
brūhi śiṣyāya dayayā uddhartuṃ māṃ ca sarvadā /
pūrṇakāmasya te kṛṣṇa kā spṛhā vidyate prabho // GarP_3,18.74 //
evamukto hṛṣīkeśaḥ pakṣīśena mahātmanā /
uvāca kṛpayā kṛṣṇaḥ prasannaḥ kamalekṣaṇaḥ // GarP_3,18.75 //
śrīkṛṣṇa uvāca /
gāyatryāśca śatānanda ekānandastu vedhasaḥ etādṛśaḥ śatānando brahmaṇaḥ parikīrtitaḥ // GarP_3,18.76 //
śeṣādeśca śatānandaḥ sarasvatyāḥ khagottama /
ekānandastu vijñeyo bhāratyā vinatāsuta // GarP_3,18.77 //
evaṃ tu nirṇayo jñeya ānandasya sadā khaga /
evamuktaṃ mayā sarvaṃ kimanyacchrotumicchasi // GarP_3,18.78 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe rudrarodanahetvānanantānandatāratamyanirūpaṇaṃ nāmāṣṭādaśodhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 19
garuḍa uvāca /
tvayoktaṃ kṛṣṇa govinda rudrācchataguṇādapi /
brahmāṇī bhāratī cobhe adhike devasattama // GarP_3,19.1 //
mayā śrutaṃ viriñcena umāparyantameva ca /
anantāṃśairvihīnatvaṃ viriñcoktaṃ surādhipa // GarP_3,19.2 //
sahasrāṃśairvihīnatvaṃ tvayoktaṃ kṛṣṇa mādhava /
sarveṣāṃ caiva pūrveṣāmavekṣyaiva hare vibho // GarP_3,19.3 //
jñānānandabalādīnāṃ vāyuparyantameva ca /
sahasrāṃśairvihīnatvaṃ jñānādīnāṃ maheśvara // GarP_3,19.4 //
nirṇayaṃ brṛhi govinda sarvajñosi na saṃśayaḥ /
garuḍenaivamuktastu vāsudevobravīddhruvam // GarP_3,19.5 //
śrīkṛṣṇa uvāca /
ānandāṃśairvihīnatvamapekṣyaiva khagādhipa /
uttareṣāmuttareṣāṃ yogādevamiti sphuṭam // GarP_3,19.6 //
parimāṇe śataguṇe ānande sphuṭatāvaśāt /
anantaguṇavattvaṃ ca brahmaṇā samudīritam // GarP_3,19.7 //
sahasraguṇitatvaṃ ca vāyunā samudīritam /
yathānande tathā jñāne viṣṇau bhaktau balādhike // GarP_3,19.8 //
sarve guṇaiḥ śataguṇāḥ krameṇoktā nu te 'khilāḥ /
bhāratyāśca śataṃ jñānaṃ sukhaṃ bhaktibalādhike // GarP_3,19.9 //
evaṃ jñānaṃ suvijñeyaṃ mārutestu balādikam /
evaṃ jñānaṃ śataṃ jñeyaṃ mārute nātra saṃśayaḥ // GarP_3,19.10 //
bhāratyāśca śataṃ jñānaṃ balaṃ ca samudāhṛtam /
evameva ca vāyośca jñānaṃ caivamiti sphuṭam // GarP_3,19.11 //
yathā dīpācchataguṇā agnijvālā na dīpavat /
sphuṭībhavedyathaivāgnirbahulopi na sūryavat // GarP_3,19.12 //
yathaiva sūryāddviguṇaścandro naiva sphuṭībhavet /
ānandatāratamyaṃ ca yathoktaṃ tu mayā tava // GarP_3,19.13 //
tathaiva jānīhi khaga nānyathā tu kathañcana /
ahaṃ vijānāmi mayi sthitān guṇānsarvairviśeṣaiśca khagendra saṃyutān // GarP_3,19.14 //
susūkṣmarūpāṃśca sadā khagendra mayāpyadṛṣṭo nāsti nāstyeva kaścit // GarP_3,19.15 //
sarvāvatāreṣvapi vidyamānaṃ hariṃ vijānāti ramāpi devī // GarP_3,19.16 //
harerguṇānsarvaviśeṣasaṃyutānakhaṇḍarūpānsā vijānāti devī /
susūkṣmarūpānsā vijānāti devī brahmādibhyo matprasādādhikaṃ ca // GarP_3,19.17 //
svātmasvarūpaṃ pravijānāti devī susūkṣmarūpaṃ suviśeṣaiśca yuktam /
svānyaṃ prapañcaṃ pravijānāti lakṣmīstathāpyaśeṣaiḥ suviśeṣaiśca yuktam // GarP_3,19.18 //
brahmāpi paśyetsarvagaṃ vāsudevaṃ vāyvādibhyo hyadhikānsadguṇāṃśca /
śrotraṃ na jānāti harerguṇāṃśca susūkṣmarūpāṃśca viśeṣasaṃyutān // GarP_3,19.19 //
spaṣṭasvarūpeṇa yathā viduḥ surā muktvā brahmāṇaṃ na tathā tepyamuktāḥ /
svātmānamanyacca sadā viśeṣaryuktaṃ vijānāti vidhiśca mārutaḥ // GarP_3,19.20 //
vāṇī vijānāti harerguṇāṃśca svayaṃbhuvo naiva tāvadviśeṣān /
traiguṇyarūpātparataḥ sadaiva paśyedviṣṇuṃ kṛṣṇarūpaṃ khagendra // GarP_3,19.21 //
śeṣo rudro vīndra etaiśca sarve tamo mātre pravijānanti saṃstham /
vāṇīdṛṣṭānsaviśeṣān guṇāṃste jānanti no satyamevoktamaṅga // GarP_3,19.22 //
umā suparṇā vāruṇī ceti tisraḥ sahaiva taḥ pravijānanti sustham /
harerviśeṣānarudra dṛṣṭānkhagendra jānanti naitāḥ kvāpi deśe ca kāle // GarP_3,19.23 //
indrādayaḥ pravijānanti vīndra ahaṅkāre vyāptarūpaṃ hariṃ ca /
dakṣādyā vai buddhitattve sthitaṃ taṃ jānanti te somasūryādayaśca // GarP_3,19.24 //
viṣṇuṃ hariṃ bhūtatattve sthitaṃ ca ye cānye ca pravijānanti nityam /
anye ca paśyanti yathā svayogyamaṇḍāntarasthaṃ harirūpaṃ khagendra // GarP_3,19.25 //
kecitprapaśyanti hareśca rūpaṃ tvadīyahṛtsthaṃ hṛdi kecitsadaiva /
evaṃprakāraṃ pravijānīhi vīndra hyatho śṛṇu tvaṃmama bhāryāḥ ṣaḍetāḥ // GarP_3,19.26 //
rukmiṇyādyāḥ ṣaṇmahiṣyo mamaśrīrnīlā ca yā mama bhāryā khagendra /
sarge pūrvasminhavyavāhasya putrī tāstā bhaje sadya evā viśeṣāt // GarP_3,19.27 //
kanyaiva sā kṛṣṇapatnī ca kāmāṃstāṃstān bhajenmanasā cintitāṃśca /
atīva yatnaṃ kavyavāhaṃ khagendra pitṛṣvekaḥ sarvadā vai cakāra // GarP_3,19.28 //
tathaiva sā naiva bhartāramāpa yatastu sā kṛṣṇaniṣṭhaikacittā // GarP_3,19.29 //
tadābravītkavyavāhaśca putrariṃ patiṃ kimarthaṃ necchasi mūḍhabuddhe /
tadābravītkavyavāhaṃ ca puttrī hariṃ vinā sarvaguṇopapanne /
janmanyasmin bhartṛtā nāsti deva yato bhartā hariravaika eva // GarP_3,19.30 //
yato loke sustriyaḥ sarva eva saṃdā jñeyā vidhavāste hi nityam /
anādi nityaṃ bhuvanaikasāraṃ susuṃdaraṃ mokṣadaṃ kāmadaṃ ca // GarP_3,19.31 //
etādṛśaṃ na vijānanti yāstu sarvāstā vai vidhavāḥ sarvadaiva /
nimittabhūtaṃ bhartṛrūpaṃ ca jīvaṃ daivopetaṃ haribhaktyā vihīnam // GarP_3,19.32 //
sukaśmalaṃ navarandhraiḥ stravantaṃ durgandhayuktaṃ sarvadā kutsitaṃ ca /
etāḥ dṛśe bhartṛjīve nu tāta prayojanaṃ nāsti kṛṣṇaṃ vihāya // GarP_3,19.33 //
devastriyo nijabhartṝnvihāyu tatra sthitaṃ prīṇayantyeva nityam /
ataśca tāḥ sadhavāḥ sarvadaiva lokairvandyā nātra vicāryamasti // GarP_3,19.34 //
bhartāste haribhaktā yadi syurāsāṃ strīṇāṃ janmasāphalyameva /
anekajanmārjitapuṇyasaṃcayaistadbhartāro haribhaktā bhaveyuḥ // GarP_3,19.35 //
yadbhartāro haribhaktā na saṃti tābhistyājyaṃ svīyagātraṃ bhṛśaṃ hi /
svabhartṛtaṃ kṛṣṇarūpaṃ hariṃ ca smṛtvā samyag yadi gātraṃ tyajeyuḥ // GarP_3,19.36 //
tadā naiva hyātmahatyādidoṣāḥ strīṇāmevaṃ nirṇayoyaṃ hi śāstre /
yadbhartāro na vijānanti viṣṇuṃ tāsāṃ saṃgo naiva kāryaḥ kadāpi // GarP_3,19.37 //
aneka janmārjitapuṇyasaṃcayāttadbhartāro viṣṇubhaktā bhaveyuḥ /
kalau yuge durlabhā viṣṇubhaktā harebhaktirdurlabhā sarvadaiva // GarP_3,19.38 //
hareḥ kathā durlabhā martyaloke harerdīkṣā durlabhā durlabhā ca /
harestattve nirṇayo durlabho hi harerdāsaiḥ saṃgamo durlabhaśca // GarP_3,19.39 //
pradakṣiṇaṃ durlabhaṃ vai murārernamaskāro durlabho vai kalau ca /
tadbhaktānāṃ pālanaṃ durlabhaṃ ca sadvaiṣṇavānāṃ durlabhaṃ hyannadānam // GarP_3,19.40 //
tantroktapūjā durlabhā vai murārernāmagraho durlabhaścava viṣṇoḥ /
suvaiṣṇavānāṃ pujanaṃ durlabhaṃ hi sadvaiṣṇavānāṃ bhāṣaṇaṃ durlabhaṃ ca // GarP_3,19.41 //
śālagrāmasparśanaṃ durlabhaṃ ca sadvaiṣṇavānāṃ darśanaṃ durlabhaṃ hi /
gosparśanaṃ durlabhaṃ martyaloke sadgāyanaṃ durlabhaṃ sadguruñca // GarP_3,19.42 //
sadbhāryāḥ satputrakā durlabhā hi śeṣācalasthasya hareśca darśanam /
sudurlabhaṃ raṅganāthasya tīre kāveryā vai darśanaṃ viṣṇupadyāḥ // GarP_3,19.43 //
kāñcīkṣetre varadarājasya sevā sudurlabhā darśanaṃ caiva loke /
sudurlabhaṃ darśanaṃ rāmasetoḥ sudurlabhā madhvaśāstre ca śaktiḥ // GarP_3,19.44 //
bhīmātīre saṃsthitasyāpi viṣṇoḥ sudurlabhaṃ darśanaṃ cāhurāryāḥ /
revātīre saṃsthitasyāpi viṣṇorgayākṣetre viṣṇupādasya caiva // GarP_3,19.45 //
tathā badrau saṃsthita syāpi viṣṇoḥ sudurlabhaṃ martyaloke sthitānām /
śeṣācale śrīnivāsāśrame ca tapasvino durlabhā martyaloke // GarP_3,19.46 //
prayāgākhye mādhavasyāpi nityaṃ sudarśanaṃ durlabhaṃ vai nṛṇāṃ hi // GarP_3,19.47 //
ato necchāmi bhartāraṃ kṛṣṇādanyaṃ kadācana /
evamuktvā sā pitaraṃ yayau śeṣācalaṃ prati // GarP_3,19.48 //
kapilākhyamahātīrthe āruroha mahāgirim /
tatrasthaṃ śrīnivāsaṃ ca dṛṣṭvā natvā mahāsatī // GarP_3,19.49 //
tridinaṃ samupoṣyātha gatvā pāpavināśanam /
tatrasnātvā vivāhārthamekāntaṃ prayayāvatha // GarP_3,19.50 //
tasyā uttaradigbhāge krośayugme mahātale /
gartabhūte ca ekānte cacāra tapa uttamam // GarP_3,19.51 //
dhyātvā nārāyaṇaṃ devaṃ tatrāsīcca kumārikā /
divyavarṣasahasrānte stotuṃ samupacakrame // GarP_3,19.52 //
kumāryuvāca /
tvameva mātā ca pitā tvameva bhartā ca sakhātvameva /
tvameva putraśca gururgarīyānmitraṃ svasā tvaṃ mama vallabhaśca // GarP_3,19.53 //
anādyananteṣvapi janmasu prabho vicāryamāṇā na vijānepyahaṃ ca /
etai hi sarve ca nimittamātrataḥ pitrādayastvaṃ hyanimittamātrataḥ // GarP_3,19.54 //
ato murāreśca tavaiva bhāryā bhūyāsamityeva tadā vrataṃ me /
duḥ saṃgamātrādisamāgamaṃ na saṃsiddhirityeva vadānyamūrte // GarP_3,19.55 //
tvaddūṣakāṇāṃ tava dāsavarya vidūṣakāṇāṃ darśanaṃ chindhi deva /
gurudruhāṃ darśanaṃ chindhi viṣṇo bhaktadruhāṃ mitratāṃ chindhi kṛṣṇa // GarP_3,19.56 //
tava dhrugbhirbhāṣaṇaṃ chindhi deva tvaṃ saṃgamaṃ dehi padāravinde /
śrīśailavāsāya namonamaste namonamaḥ śrīnivāsāya tubhyam // GarP_3,19.57 //
svāmin parāvara rameśa nidānamūrte kālo mahānapi gataśca nidarśanante /
anantajanmārjitasādhanaiśca tvaddarśanaṃ syācca caturbhujasya // GarP_3,19.58 //
kathaṃ mama syāttava darśanaṃ prabho sarvaiśca doṣaiśca susaṃgatāyāḥ /
dāsyāspadāyāstava dāsadāsyāḥ prasīda deveśa jagannivāsa // GarP_3,19.59 //
evaṃ stutastathā viṣṇuḥ śrīnivāso dayānidhiḥ /
prādurāsīdvaradarāṭ bhaktyā tasyā janārdanaḥ // GarP_3,19.60 //
varaṃ varaya bhadraṃ te varadohamihāgataḥ /
hariṇodīritaṃ vākyaṃ śrutvā prāha smitānanā // GarP_3,19.61 //
uvāca parayā bhaktyā śrīnivāsaṃ jagatprabhum /
ahaṃ hi bhāryā bhūyāsaṃ tava mādhava suṃdara // GarP_3,19.62 //
iti tasyā vacaḥ śrutvā śrīnivāso 'bravīdvacaḥ /
śrībhagavānuvāca /
ahaṃ kumāri subhage kṛṣṇajanmani bhūtale // GarP_3,19.63 //
bhavāmi tava bhartāhaṃ nātra kāryā vicāraṇā /
evamuktā sutā kanyā puraṇyarāśiṃ hariṃ param // GarP_3,19.64 //
uvāca paramaprītā harṣagadgadayā girā /
kanyovāca /
kṛṣṇajanmanyahaṃ patnī bhūyāsaṃ prathamehani // GarP_3,19.65 //
saṃskārātprathamaṃ cāhamaṃ ganābhyaḥ samāvṛṇe /
omityuktaḥ punarvākyamuvāca madhusūdanaḥ // GarP_3,19.66 //
śrībhagavānuvāca /
kumāryā vidhṛtatvācca matpradānācca bhāmini /
teṣāṃ manobhīṣṭasiddhirbhaviṣyati na saṃśayaḥ // GarP_3,19.67 //
iti tasyai varaṃ dattvā tatraivāntaradhīyata /
dehaṃ tatraiva saṃtyajya kumārī caiva putrikā // GarP_3,19.68 //
kumbha kasya gṛhe jātā nīlā nāmnā tu sā smṛtā /
kuṃbhakastu mahābhāga nandaśobhasya śālakaḥ // GarP_3,19.69 //
kalpavāhaḥ sa vijñeyaḥ pitṝṇāṃ prathamaḥ smṛtaḥ /
tasya gatvā gṛhamahaṃ vṛṣabhācalavāsinaḥ /
śivasya varataścaiva tvajeyaḥ khagasattama // GarP_3,19.70 //
ditijānvinihatyaiva nīlā prāptā khageśvara /
tato nāgnijito rājño gṛhe jātā kumārikā // GarP_3,19.71 //
nāgnijitkavyavāhobhūtkanyā nīlāhvayābhavat /
tasyāḥ svayaṃvare cāhaṃ govṛṣānsaptasaṃkhyakān // GarP_3,19.72 //
śivasya varataścaivāpyavadhyāndevamānuṣaiḥ /
baddhvā vṛṣānnṛpāñjitvā prāptā nīlā mahākhaga // GarP_3,19.73 //
kuṃbhakasya sutā nīlā dehasthāḥ prāviśan bhṛśam /
ekāvayavato yasmāttasmāttatraiva sāviśat // GarP_3,19.74 //
bhūmau dvidhā saṃprajātā kumāryeva na saṃśayaḥ /
bhadrājanma pravakṣyāmi śṛṇu pakṣīndrasattama // GarP_3,19.75 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe nīlāvivāhanirṇayo nāmaikonaviṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 20
śrīkṛṣṇa uvāca /
yā pūrvasarge nalasaṃjñasya vīndra putrī bhūtvā viṣṇupatnī sakāmā /
pradakṣiṇaṃ bhramaṇaṃ vai cakāra guṇena bhadrā bhadrasaṃjñā babhūva // GarP_3,20.1 //
kanyābhāve saṃsthitāṃ bhadrasaṃjñāṃ pitā nalastvabravīttāṃ sa paśyan /
bhadre kimarthaṃ gātrapīḍāṃ karoṣi phalaṃ hi tannandini me vadasva // GarP_3,20.2 //
bhadrovāca /
śṛṇutvaṃ me tāta namaskriyādeḥ phalaṃ vaktuṃ kā samarthā bhavecca // GarP_3,20.3 //
tathāpyahaṃ tava vakṣyāmi tāta yathāśaktyā śṛṇu samyagghitāya /
sadā harimarma nātho dayālurahaṃ harestava dāsānudāsī /
māṃ pāhi viṣṇostava vande pade ityuktvā praṇāmaṃ cākaroddaṇḍarūpam // GarP_3,20.4 //
hareḥ praṇāmaṃ tviti kartavyaśūnyaṃ vyarthaṃ tamāhurjñāninastacchṛṇu tvam /
rameśa madhveśa sarasvatīśetyevaṃ vadanpraṇamedviṣṇudevam // GarP_3,20.5 //
yathā prasanno vandanāddevaddeva stathā na tuṣṭaḥ pūjanātkarmataśca /
yathā nāmasmaraṇādvandanādvā pāpānniyacchetu tathā na cānyaiḥ // GarP_3,20.6 //
dehaṃ tu ye poṣayantyeva tāta hareḥ praṇāmaiḥ śūnyabhūtaṃ ca puṣṭam /
tadevamāhurvyarthameveti tāta tatpoṣakāṇāṃ narake duḥ khamāhuḥ // GarP_3,20.7 //
yamo 'pi taṃ tatra ulūkhale tu nidhāya piṣṭaṃ sukhalaiḥ karoti /
yo vā paraṃ na karotyeva tāta pradakṣiṇaṃ devadevasya viṣṇoḥ // GarP_3,20.8 //
tasyaiva pādau talayantre nidhāya yamaśca nityaṃ prakaroti piṣṭam /
eṣāṃ jihvā harikṛṣṇeti nāma na vakti nityaṃ vyarthabhūtāṃ vadanti // GarP_3,20.9 //
teṣāṃ jihvā yamaloke yamastu niṣkāsya piṣṭaṃ prakaroti nityam /
kāśīnivāsena ca kiṃ prayojanaṃ kiṃ vā prayāge maraṇena tāta // GarP_3,20.10 //
kiṃ vāraṇāgre maraṇena saukhyaṃ kiṃ vā makhādeḥ samanuṣṭhitena /
samastatīrtheṣvaṭanena kiṃ kimadhītaśāstreṇa sutīkṣṇabuddhyā // GarP_3,20.11 //
yeṣāṃ jihvāgre harināmaiva nāsti yeṣāṃ gātrairnamanaṃ nāpi viṣṇoḥ /
yeṣāṃ padbhyāṃ nāsti hareḥ pradakṣiṇaṃ teṣāṃ sarvaṃ vyarthamāhurmahāntaḥ // GarP_3,20.12 //
haryarpaṇādrihitaṃ nāma kasmātpradakṣiṇaṃ namanaṃ cāhurarghyam /
ato viṣṇornamanaṃ kāryameva harernāmasmaraṇaṃ tāta kāryam // GarP_3,20.13 //
janma hyetaddurlabhaṃ naśvaraṃ tu yathā jalasthaṃ tattathaiva /
no visvāsaṃ kuru gātre tvadīye jīveṣvapi svaḥ paraśceti tāta // GarP_3,20.14 //
sadyaḥ kṛtaṃ namanaṃ na tvadīyaṃ sadyaḥ kṛtaṃ smaraṇaṃ na tvadīyam /
kadā prāpsye maraṇaṃ tanna jāne na viśvāsaṃ kuru gātre mahātman // GarP_3,20.15 //
etacchrutvā nalo vīndra putrīvākyaṃ sunirmalam /
namaskāraṃ ca kṛtavānyathāśaktyā pradakṣiṇam // GarP_3,20.16 //
sāpi pradakṣiṇaṃ cakre namaskāraṃ sadā hareḥ /
evaṃ bahudinaṃ kṛtvā dhyātvā nārāyaṇaṃ param // GarP_3,20.17 //
kalevaraṃ ca tatyāja maraṇe haricintayā /
matpiturvasudevasya bhaginyā udare khaga // GarP_3,20.18 //
kaikeyīti ca nāmnā sā tvabhavadbhadrasaṃjñakā /
yasmādbhadraguṇairyuktā bhadrā sā bhadranāmikā // GarP_3,20.19 //
tasyātmajaiśca kaikeyaiḥ pañcabhiḥ khagasattama /
pratyāhṛtāmimāṃ bhadrāṃ prāptavān khagasattama // GarP_3,20.20 //
vakṣyehaṃ mitravindāyāḥ pāṇigrahaṇakāraṇam /
sāvadhānamanā bhūtvā śṛṇu pakṣīndra sattama // GarP_3,20.21 //
mitravindovāca /
yānpūrvasargepyavṛṇonnikāmato hyagnīṣomānnāmikā mitravindā /
mitraṃ hariṃ prāptukāmā sadaika tatropāyaṃ cintayāmāsadevī // GarP_3,20.22 //
hariprāptau sādhanāḥ saṃti teṣu mukhyaṃ kaciccintayāmāsa devī /
teṣāṃ madhye śravaṇaṃ śreṣṭhamāhuḥ purāṇānāṃ sāttvikānāṃ sadāpi // GarP_3,20.23 //
viṣṇorutkarṣo vartate yatra vāyostathotkarṣaḥ sajjanānāṃ purāṇe /
śrāddhaṃ sadā viṣṇubuddhyā sadaiva nānyacchrāvyaṃ sādhanaṃ tatra caiva // GarP_3,20.24 //
yasmindine śravaṇaṃ nāsti viṣṇosteṣāṃ janma vyarthamāhuḥ kathāyām /
snāna japaḥ pañcayajñaṃ vrataṃ ca iṣṭāpūrte kṛcchracāndro ca dattam // GarP_3,20.25 //
sarvaṃ vyarthaṃ vaiṣṇavānāṃ ca dīkṣā kathāṃ vinā samyaganuṣṭhitāṃ vai /
yairna śrutaṃ bhāgavataṃ purāṇaṃ sasaṃpradāyairgurubhiḥ saṃyutaiśca // GarP_3,20.26 //
yairna śrutaṃ bhāgavataṃ purāṇaṃ yairna śrutaṃ brahmakāṇḍaṃ purāṇam /
teṣāṃ janma vyarthamāhurmamahāntastasmācchrāvyā harivārtā sadaiva // GarP_3,20.27 //
na yatra govindakathāmahānadī na yatra nārāyaṇapādasaṃśrayaḥ /
na yatra viṣṇoḥ satataṃ vacosti na saṃvasettatkṣaṇamātraṃ kathañcit // GarP_3,20.28 //
yasmin grāme bhāgavataṃ na śāstraṃ na vartate bhāgavatā rasajñāḥ /
yasmin gṛhe nāsti gītārthasāraḥ yasmin grāme nāma sahasrakaṃ vā // GarP_3,20.29 //
tayo rasajñā yatra na santi tatra na saṃvasetkṣaṇamātraṃ kathañcit /
yasmin dine divyakathā ca viṣṇorna vāsti jantostasya cāyurvṛthaiva // GarP_3,20.30 //
garbhe gate nātra vicāryamasti tanmanyate durlabhaṃ martyaloke /
karṇaṃ kalpairbhūṣitaṃ suṃdaraṃ ca na suṃdaraṃ cāhurāryā rasajñāḥ // GarP_3,20.31 //
viṣṇoḥ kathākhyābharaṇaiśca yuktaṃ tadeva karṇaṃ suṃdaraṃ cāhurāryāḥ /
tasmātsadā bhāgavatārthasāraṃ śṛṇvanti ye satataṃ vācayanti // GarP_3,20.32 //
teṣāṃ janma svasthamāhurmahānto mahatphalaṃ cāsti tathaiva teṣām /
soṣṇīṣakañcukayutāśca hareḥ kathāṃ vai śṛṇvanti yepi ca paṭhanti sadaiva martyāḥ // GarP_3,20.33 //
sarvepi te pūjanīyā hi loke na vai śiśre codare caiva saktāḥ /
ye dākṣiṇyādarthalobhādvadanti sadā purāṇaṃ bhagavattattvasāram // GarP_3,20.34 //
pracchādayante tattvagopyāni ye tu teṣāṃ gatiḥ sūryasūnuḥ sadaiva /
ye dharmakāṇḍe karmakāṇḍe sadaiva utpādayante suruciṃ tatra nityam // GarP_3,20.35 //
maulyena ye kathayeyuḥ purāṇaṃ teṣāṃ gatiḥ sūrya sunaḥ sadaiva /
maulyena ye bhāgavataṃ purāṇaṃ śṛṇvanti vai hariśāstrārthatattvam // GarP_3,20.36 //
maulyena vedādhyayanaṃ prakurvate teṣāṃ gatiḥ sūryasūnuḥ sadaiva /
yadṛcchayā prāptadhanena ye tu saṃtuṣṭāste hyatra yogyāḥ sadaiva // GarP_3,20.37 //
dhanārjane ye tvatitṛṣṇābhiyuktāsteṣāṃ na vai bhāgavatedhikāraḥ /
matvā loke harirevati nityamantaryāmī nāsti tadanya īśaḥ // GarP_3,20.38 //
evaṃ sadā ye pravicintayanti yogakṣemaṃ bibhṛyādviṣṇureṣām /
sadvaiṣṇavānāmaśubhaṃ nāsti nāsti pradṛśyate saṃśayajñānarūpāt // GarP_3,20.39 //
karmānusāreṇa harirdadāti phalaṃ śubhānāmaśubhasya caiva /
atastadarthaṃ naiva yatnaṃ ca kuryāddhanārthaṃ vai haritattve ca kuryāt // GarP_3,20.40 //
ataḥ snātvā divyamantraṃ japitvā visarjayitvā viṣṇunirmālyagandham /
śucirbhūtvā bhāgavataṃ purāṇaṃ saṃśrāvayetsarvavettāpi nityam // GarP_3,20.41 //
karmānusāreṇa dhanārjanaṃ ca vedārjanaṃ śāstrasamārjanaṃ ca /
bhaviṣyati śravaṇaṃ cāpi viṣṇoratyādarācchravaṇaṃ durghaṭaṃ ca // GarP_3,20.42 //
atyādarādbhāgavatasya sāramāsvādayeddurghaṭaṃ martyaloke /
āsvādya tadbhāgavataṃ purāṇamānandabāṣpairyuktatā durghaṭā ca // GarP_3,20.43 //
śrutvā tattvā nāṃ nirṇayaṃ dhāraṇaṃ ca sudurghaṭaṃ cāhurāryāḥ samastam /
śrutvā tattvānāṃ dhāraṇānantaraṃ ca kāmakrudhorjāraṇaṃ durghaṭaṃ ca // GarP_3,20.44 //
śrutvā tattvānāṃ dhāraṇānaṃ taraṃ ta tathā yoge durghaṭaṃ saṃgataṃ ca // GarP_3,20.45 //
śrutvā tattvānāṃ dhāraṇānantaraṃ ca kāmakrudhorjāraṇaṃ durghaṭaṃ ca /
ete doṣā jñānapūtānapīha kurvanti saṃdehayutānsadaiva // GarP_3,20.46 //
ato hyahaṃ śravaṇaṃ satkathāyāḥ sadā kariṣye nātra vicāryamasti /
tenāpyahaṃ harināmābhivāñchā niścitya cittaṃ śravaṇe vai cakāra /
ādehamevaṃ śravaṇaṃ ca kṛtvā tyaktvā dehaṃ bhūtale saṃprajātā // GarP_3,20.47 //
nivastuṃ vasudevasya bhaginyā udare khaga /
sumitrā saṃjñakāyāṃ ca jātā vai mitravindikā // GarP_3,20.48 //
śravaṇena hariṃ mitraṃ prāptā sā mitravindikā /
ataḥ sā mitravindeti saṃjñayā saṃbabhūva ha // GarP_3,20.49 //
svayaṃvare mitravindā rājñāṃ madhye tu bhāminī /
mamāṃse vyasṛjanmālāṃ tāṃ gṛhītvā khageśvara /
vidhūya nṛpatīnsarvānpurīṃ prāptāḥ khageśvara // GarP_3,20.50 // // 51 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe bhadrākṛtabhagavatpatitvaprāpakatapaścaryādinirūpaṇaṃ nāma viṃśodhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 21
śrīkṛṣṇa uvāca /
kālindyā api cotpattiṃ pravakṣyāmi khageśvara /
vivasvānnāma sūryobhattasya putrī vyajāyata // GarP_3,21.1 //
kālindīsaṃjñakā vīndra yamunā yānujā smṛtā /
kṛṣṇapatnītvakāmena cacāra tapa uttamam // GarP_3,21.2 //
tapa ālocanaṃ proktaṃ tattvānāṃ ca vinirṇayaḥ /
pūrvārjitānāṃ pāpānāmanutāpastapaḥ smṛtam // GarP_3,21.3 //
prāyo nāma tapaḥ proktaṃ cittanigraha ucyate /
prāyaścittamiti proktaṃ na tu kṣauraṃ khageśvara // GarP_3,21.4 //
anutāpayutaṃ bhūtaṃ tacchaṇu tvaṃ khageśvara /
pūrvaṃ na japtaṃ divyamantraṃ mukunda taptaṃ sadā kleśadāvānalena // GarP_3,21.5 //
na vai smṛtaṃ harināmāmṛtaṃ ca sadā smṛtaṃ haridoṣādikaṃ ca /
na tu smṛtaṃ haritattvāmṛtaṃ ca samyak śrutaṃ lolavārtādikaṃ ca // GarP_3,21.6 //
na pūjitaṃ haripādāravindaṃ supūjitāḥ putramitrādikāśca /
na vanditaṃ haripādāravindaṃ suvandito mitrapādaḥ sughoraḥ // GarP_3,21.7 //
na dṛṣṭaṃ vai dhūpadhūmrairupetaṃ harervakraṃ kuntalaiḥ saṃvṛtaṃ ca /
putrādikaṃ lālitaṃ vai mukunda na lālitaṃ tava vakraṃ murāre // GarP_3,21.8 //
sulālitaṃ bhūṣaṇaiḥ putramitraṃ na lālitaṃ sarvapāpāpahāri /
na bhuktaṃ vai harinairavedyaśeṣaṃ mitrālaye ṣaḍrasānnaṃ ca bhuktam // GarP_3,21.9 //
supuṣpagandhā nārpitā te murāre samarpitāḥ putramitrādikebhyaḥ /
santaptohaṃ putramitrādikeṣu kadā drakṣye tava vaktraṃ mukunda // GarP_3,21.10 //
avaiṣṇavānnaiḥ śigruśākādikaiśca hyanarpitānnaiśca tathāpyasaṃskṛtaiḥ /
tathāpyabhakṣyai rasanā ca dagdhā kadā drakṣye tava vaktraṃ mukunda // GarP_3,21.11 //
aṣṭākṣarīpūjayā divyatīrthairviṣṇoḥ purā bhrāmitaiḥ śaṅkhatīrthaiḥ /
na pāvitaṃ maccharīraṃ murāre kadā drakṣye tava va ktraṃ mukunda // GarP_3,21.12 //
anarpitairgandhapuṣpādikaiśca anarpitairbhūṣaṇairvastrajātaiḥ /
avaiṣṇavānāṃ digdhagandhādidoṣairgātraṃ dagdhaṃ kadā hyuddhariṣye mukunda // GarP_3,21.13 //
dagdhau ca pādau mama vāsudeva na gacchantau kṣetrapathaṃ hareśca /
netre ca dagdhe mama sarvadāpi nālokitaṃ tava deva pratīkam // GarP_3,21.14 //
dagdhau ca hastau mama vāsudeva na pūjitaṃ tava viṣṇoḥ pratīkam /
mayā kṛtaṃ pāpajātaṃ murāre kadā drakṣye tava vakraṃ mukunda // GarP_3,21.15 //
madīyadoṣāngaṇayanna pūrṇa dayāṃ kuru tvaṃ suddhadāsyānmukunda /
yāvanti lomāni madīyagātre saṃti prabho sarvadorṣarvidūra // GarP_3,21.16 //
tāvanti pāpāni madīyagātre kadā drakṣye tava vaktraṃ mukunda /
anantadehe patiputrairgṛhaiśca mitrairdhanaiḥ paśubhṛtyādikaiśca // GarP_3,21.17 //
sukhaṃ nāptaṃ hyapumātraṃ mukunda sevā muktā tava devasya viṣṇoḥ /
itaḥ paraṃ putramitrādikaṃ ca yāsye nāhaṃ tava dāsī bhavāmi // GarP_3,21.18 //
yeye brūyuḥ putramitrādikaiśca samyak sukhaṃ jāyate martyaloke /
teṣāmāsye mūtraviṣṭhādikaṃ ca samyak sadā patitaṃ ceti jāne // GarP_3,21.19 //
mitrādīnāṃ yatkṛtaṃ dravyajātaṃ vṛthā gataṃ malarūpaṃ ca jātam /
sadvaiṣṇavānāṃ yatkṛtaṃ dravyajātaṃ hariprāpteḥ kāraṇaṃ syātsadaiva // GarP_3,21.20 //
etādṛśaṃ tattu jātaṃ mukunda alaṃ hyalaṃ tena duḥkhaṃ ca bhuktam /
saṃgaṃ dattātsajjanānāṃ sadā tvaṃ vinā ca tvaṃ durjanānāṃ ca saṃgāt // GarP_3,21.21 //
saṃgaiḥ sadā durjanānāṃ murāre gātraṃ dagdhaṃ na virāgeṇa yuktam /
etādṛśāhaṃ kāṃ gātiṃ vā mukunda yāsye na jāne dayayā māṃ ca pāhi // GarP_3,21.22 //
etādṛśo hyanutāpaḥ khagendra prāyaścittaṃ na ca kṣaurādikaṃ ca /
bhānoḥ kanyā hyanutāpaṃ ca kṛtvā vicārayāmāsa hareḥ sutattvam // GarP_3,21.23 //
sarvottamo harirekaḥ sadaiva yataḥ pūrṇaḥ sarvaguṇaistataśca /
sṛṣṭau yasmājjayate viśvajātamato hariḥ sarvaguṇaiśca pūrṇaḥ // GarP_3,21.24 //
yo devānāmādya akāra eva yato brahmādyā naiva pūrṇāḥ samastāḥ /
lakṣmīprasādāccirapuṇyena jāto yathāyogyaṃ pūrṇaguṇo viriñcaḥ // GarP_3,21.25 //
na lakṣmīvadguṇapūrṇo viriñco na viṣṇuvadguṇapūrṇā ramāpi /
na vāyuvadbhāratī cāpi pūrṇā na śeṣavadvāruṇī cāpi pūrṇā // GarP_3,21.26 //
na vai rudravatpārvatī pūrṇarūpā hyanyepyevaṃ naiva pūrṇāḥ sadaiva /
ālocanāmevameṣā hi kṛtvā tapaścakre yamunāyāśca tīre // GarP_3,21.27 //
tadācāhaṃ yamunāyāśca tīraṃ pārthena sākaṃ mṛgayāṃ gataḥ khaga /
dṛṣṭvā ca tāṃ tatra tapaścarantīṃ tadābruvaṃ matsakhāyaṃ ca pārtham // GarP_3,21.28 //
he pārtha śīghraṃ vraja kanyāsamīpaṃ tvaṃ pṛccha kasmādatra tapaḥ karoṣi /
evaṃ proktastatsamīpaṃ sa gatvā pṛṣṭvā caitatkāraṇaṃ śīghrameva // GarP_3,21.29 //
āgatya māmavadatphālgunoyaṃ sarvaṃ vṛttāṃntaṃ tvasau matsamīpe /
tatastvahaṃ sumuhūrte ca tasyāḥ pāṇigrahaṃ kṛtavāṃstatra samyak // GarP_3,21.30 //
tasyāśca tāpātsaṃtataṃ madvicārātprasannohaṃ satataṃ suprasannaḥ /
pūrṇānande ramamāṇāsya nityaṃ tayā ca me kiṃ sukhaṃsyātkhagendra // GarP_3,21.31 //
mayā vivāhonugrahārthaṃ hi tasyā aṅgīkṛto na tu saukhyāya vīndra /
tathā vakṣye lakṣmaṇāyāśca rūpaṃ pāṇigrāhe kāraṇaṃ cāpi vīndrā // GarP_3,21.32 //
śṛṇuṣva tattava vakṣyāmi gopyaṃ sacchiṣyake nāsti gopyaṃ gurośca // GarP_3,21.33 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe bhagavataḥ kālindyā vivāhe hetunirūpaṇaṃ nāmaikaviṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 22
śrīkṛṣṇa uvāca /
yā lakṣmaṇā pūrvasarge khagendra putrī hyabhūdvahnivedasya vettuḥ /
sulakṣaṇaiḥ saṃyutatvādyataḥ sā sulakṣmaṇeti prathitā khagendra // GarP_3,22.1 //
yathā lakṣmīrlakṣaṇaiḥ sā supūrṇā yathā harirlakṣaṇairvai supūrṇaḥ /
yathā vāyurlakṣaṇaiḥ pūrṇa eva yathā gāyatrī lakṣaṇaiḥ sā supūrṇā // GarP_3,22.2 //
yathā rudrādyā lakṣaṇairvai prapūrṇā rudrādillakṣmaṇā caiva pūrṇā /
guṇenaivaṃ dharmataḥ kiñcideva tathānusaṃdhānādvriyate nāma cāpi // GarP_3,22.3 //
tasmā dāhurlakṣmaṇetyeva sarve tallakṣaṇaṃ śṛṇu cādau khagendra /
nārāyaṇe pūrṇaguṇe rameśe dvātriṃśatsaṃkhyāni sulakṣaṇāni // GarP_3,22.4 //
saṃtyeva pakṣīndra vadāmyanu kramānmattaḥ śrutvā mokṣamāpnoti nityam /
yaḥ saptapādaḥ ṣaṇṇavatyaṅguloṅgaścaturhastaḥ puruṣastīkṣṇadantaḥ // GarP_3,22.5 //
ya etatsarvaṃ militaṃ caikameva harerviṣṇorlakṣaṇaṃ cāhurāryāḥ /
mukhaṃ strigdhaṃ vartulaṃ puṣṭirūpaṃ dvitīyaṃ tallakṣaṇaṃ cāhurāryāḥ // GarP_3,22.6 //
hanuryasyānunnataṃ cāsti vīndra tallakṣaṇaṃ prāhurāryāstṛtīyam /
yaddantā vai tīkṣṇasūkṣmāśca saṃti tallakṣaṇaṃ cāhurāryāścaturtham // GarP_3,22.7 //
yasyādhare raktimā tvasti vīndra tallakṣaṇaṃ pañcamaṃ cāhurāryāḥ /
yasya hastā atiraktāḥ khagendra tallakṣaṇaṃ prāhurāryāśca paṣṭham // GarP_3,22.8 //
yasminnakhāḥ saṃti raktāḥ suśobhāstallakṣaṇaṃ saptamaṃ cāhurāryāḥ /
yasminkapole raktimā tvasti vīndra tallakṣaṇaṃ hyaṣṭamaṃ prāhurāryā // GarP_3,22.9 //
yasminkare śaṅkhacakrādirekhā vartante tannavamaṃ prāhurāryāḥ /
yasyo daraṃ tanturūpaṃ supuṣṭaṃ valitrayairaṅkitaṃ suṃdaraṃ ca // GarP_3,22.10 //
tallakṣaṇaṃ daśamaṃ prāhurāryā ekādaśaṃ nimnanābhiṃ tadāhuḥ /
ūrudvayaṃ yasya ca māṃsalaṃ vai tallakṣaṇaṃ dvādaśaṃ prāhurāryāḥ // GarP_3,22.11 //
kaṭirhi dīrghā pṛthulāsti yasya trayodaśaṃ lakṣma tadāhurāryāḥ /
yasyāsti muṣko supariṣṭhito vai caturdaśaṃ lakṣma tadāhurāryāḥ // GarP_3,22.12 //
samunnataṃ śiśramatho hi lakṣma yasyāsti tat pañcadaśaṃ vadanti /
sutāmrakaṃ pādatalaṃ khagendra tallakṣaṇaṃ ṣoḍaśaṃ prāhurāryāḥ // GarP_3,22.13 //
nimnau ca gulphau saptadaśaṃ tadāhurgrī vārūpaṃ prāhuraṣṭādaśaṃ ca /
ekonaviṃśaṃ tvakṣipadmaṃ suraktaṃ prāhurbāhuṃ jānu viṃśaṃ tathaiva // GarP_3,22.14 //
vistīrṇoraścaikaviṃśaṃ tadāhuḥ siṃhāskandhaṃ dvyuttaraṃ viṃśamāhuḥ /
trayoviṃśaṃ sūkṣmamāsyaṃ tadāhuścaturviśaṃ suprasanne ca dṛṣṭī // GarP_3,22.15 //
hrasvaṃ liṅgaṃ mārdavaṃ cāpi vīndra tallakṣaṇaṃ pañcaviṃśaṃ vadanti /
samau ca pādau kaṭijānu corū ṣaḍviṃśamāhuśca same ca jaṅghe // GarP_3,22.16 //
samānahastau samakarṇau militvā dvātriṃśatkaṃ lakṣaṇaṃ prāhurāryāḥ /
dvātriṃśatkaṃ lakṣaṇaṃ vai mukunde dvātriṃśatkaṃ lakṣaṇaṃ vai ramāyām // GarP_3,22.17 //
dvātriṃśatkaṃ lakṣaṇaṃ brahmaṇopi tadbhāratyāḥ pravadantyeva satyam /
tathā ca śaṅkā samameva cakriṇetyevaṃ sadāmā kuru nirṇayaṃ bruve // GarP_3,22.18 //
ekasya vai lakṣaṇasyāpi viṣṇorlakṣmīrantaṃ naiva samyak prapede /
atonantairlakṣaṇaiḥ saṃyutaṃ ca hariṃ cāhurlakṣaṇajñāḥ sadaiva // GarP_3,22.19 //
jānāti lakṣmīrlakṣaṇaṃ vāyurūpe svāpekṣayā hyatiriktaṃ khagendra /
svalakṣaṇāpekṣayā bhāratī tu śatairguṇairadhikā vedhasopi // GarP_3,22.20 //
khagendra tasmāllakṣaṇe sāmyacittaṃ viśvādīnāṃ sarvadā mā kuruṣva /
aṣṭāviṃśatiṃ prāhū rudrādikānāṃ bhrūnetrayorlakṣaṇenaiva hīnāḥ // GarP_3,22.21 //
alakṣaṇaṃ manyate yaddhi tasya durlakṣaṇaṃ naiva taccintanīyam /
aṣṭāviṃśatiṃ lakṣaṇaṃ vai harasya na bhāratīvaccintanīyaṃ khagendra // GarP_3,22.22 //
ato haraḥ krodharūpī sadaiva tayorabhāvātsatyamuktaṃ tathaitat /
ato dvayaṃ nāsti rudre khagendra śiśrodare kiñcidādhikyamasti // GarP_3,22.23 //
saptādhikairviśatilakṣaṇaistu samāyutāḥ svastriyo lakṣmaṇādyāḥ /
ṣaḍvaviṃśatyā lakṣaṇaiścāpi yuktā vāruṇyādyā pañcaviṃśaiśca candraḥ // GarP_3,22.24 //
arthaścaturviṃśatibhiścaiva yukto nāsāvāyordvyadhikā viṃśatiśca lakṣaṇaiścaikaviṃśatyā śacī yuktā na saṃśayaḥ // GarP_3,22.25 //
pravāhā viṃśakairyuktā yama ekonaviṃśakaiḥ /
pāśyaṣṭādaśabhiryukto daśasaptayuto 'nalaḥ // GarP_3,22.26 //
vaivasvataḥ ṣoḍaśabhimitraḥ pañcadaśairyutaḥ /
catrurviṃśaistu dhanapaḥ pāvakastu trayodaśaiḥ // GarP_3,22.27 //
gaṅgā dvādaśabhiryuktā budha ekādaśairyutaḥ /
śanistu daśasaṃkhyākaiḥ puṣkaro navabhiryutaḥ // GarP_3,22.28 //
atha ṣoḍaśasāhasraṃ bhāryāratu mama vallabhāḥ /
aṣṭabhiścaiva saṃyuktāḥ saptabhiḥ pitarastathā // GarP_3,22.29 //
ṣaḍbhiśca devagandharvāḥ pañcabhistadanantarāḥ /
caturbhaiḥ kṣitipāḥ proktāstribhiranye ca saṃyutāḥ // GarP_3,22.30 //
udare kiñcidādhikye hrasve pāde ca karṇayoḥ /
śikhādhikyaṃ vinā vipra bhāryāyāṃ ca śivasya ca // GarP_3,22.31 //
lakṣmaṇāyāṃ pañca doṣāḥ śirogulphādikaṃ vinā /
nābhyādhikye sahaivāṣṭau doṣāḥ saṃtyativāhike // GarP_3,22.32 //
jaṅghādhikye sahaivāṣṭau doṣāḥ śacyāḥ sadā smṛtāḥ /
evameva hi doṣāścāpyūhanīyāḥ khageśvara // GarP_3,22.33 //
durlakṣaṇaiḥ sadā vīndra saṃśrutaistattvavidbhavet /
mahodaro laṃbanābhirīṣāmātrogradaṃṣṭrakaḥ // GarP_3,22.34 //
andhakūpagabhīrākṣo laṃbakarṇauṣṭhanāsikaḥ /
laṃbagulpho vakrapādaḥ kunakhī śyāvadantakaḥ // GarP_3,22.35 //
dīrghajaṅgho dīrghaśiśrastvekāṇḍaścaikanāsikaḥ /
raktaśmaśrū raktaromā vakrāsyaḥ saṃprakīrtitaḥ // GarP_3,22.36 //
dagdhaparva tasaṃkāśo raktapṛṣṭhaḥ kaliḥ smṛtaḥ /
alomāṃso 'lomaśirā raktagaṇḍakapolakaḥ // GarP_3,22.37 //
lalāṭe pāṇḍutā nityaṃ vāmaskandhe kare khaga /
krūradṛṣṭirdṛṣṭipādastathā vai ghargharasvaraḥ // GarP_3,22.38 //
atyāśī cātipānaśca stanau śuṣkaphalopamau /
ūrau navāñjikāromaḥ tathā pṛṣṭhe ca mastake // GarP_3,22.39 //
lalāṭe trīṇi dīrghe tu same dvau saṃprakīrtitau /
sarpākārastu yo matsyastasya śiśre prakīrtitaḥ // GarP_3,22.40 //
pādatrāṇopamo matsyo rasanāgre prakīrtitaḥ /
śiśrākāraśca yo matsyo gude tasya praśasyate // GarP_3,22.41 //
vṛścikākāramatsyastu padostasya praśasyate /
śvākāraścāpi matsyo vai mukhe tasya prakīrtitaḥ // GarP_3,22.42 //
haste tu bahurekhāḥ syurloma nāsāpuṭe smṛtam /
atidīrghaṃ tu cāṅguṣṭhaṃ kaniṣṭhaṃ cātidīrghakam // GarP_3,22.43 //
durlakṣaṇaṃ tve vamādi kalāvasti hyanekaśaḥ /
sulakṣaṇānyanekāni mayi saṃti khageśvara // GarP_3,22.44 //
dvātriṃśallakṣaṇaṃ viṣṇorbrahmādyāpekṣayaiva tat /
sahābhiprāya garbheṇa brahmaṇoktaṃ tava prabho // GarP_3,22.45 //
brahmoktasya mayoktasya virodho nāsti sattama /
mayoktasyaiva sa vyāsaḥ kaṃbugrīvaḥ pradarśyate // GarP_3,22.46 //
raktādharaṃ rakta tālu caikīkṛtya mayoditam /
ato virodho nāstyeva tathā jñānātpratīyate // GarP_3,22.47 //
saptādhikairviṃśatilakṣaṇaistu samāyutā yāḥ striyo lakṣmaṇādyāḥ // GarP_3,22.48 //
bhage netre ca haste ca stane kukṣau tathaiva ca /
bhāratyapekṣayā pañcabhirnyūnā tvasti lakṣaṇaiḥ // GarP_3,22.49 //
na rudravanna cānyāni lakṣaṇāni khageśvara /
ṣaḍviṃśatyā lakṣaṇaiścāpi yuktā vāruṇyāḥ ṣaḍlakṣaṇaiścaiva hīnā // GarP_3,22.50 //
karṇe kukṣau nāsikākeśapāśe gulphe bhage kiñcidādhikyamasti /
indro yuktaḥ pañcaviṃśatyā khagendra sadā hīno lakṣaṇaiḥ saptasaṃkhyaiḥ // GarP_3,22.51 //
haste pāde udare karṇayośca śiśre gulphe tvadharoṣṭhedhikaṃ ca /
caturviṃśatyā lakṣaṇaiścāpi yukto nāstikyavāyustadvadevāṣṭabhiśca // GarP_3,22.52 //
nābhyāṃ gulphe hanurarṅghyośca skandhe dvije netre tvadharoṣṭhedhikaṃ ca /
trayoviṃśatyā lakṣaṇaiścāpi yuktā śacī tathā navadoṣaiśca yuktā // GarP_3,22.53 //
bhage keśe hyadharoṣṭhe ca karṇe jaṅghe gaṇḍe vakṣasi gulphayośca /
tathottaroṣṭhe kiñcidādhikyamasti evaṃ vijānīhi khagendrasattama // GarP_3,22.54 //
dvāviṃśatyā lakṣaṇaiḥ saṃyutastu daśabhirdeṣaiḥ pravaho nāma vāyuḥ /
tathāṅguṣṭhe kiñcidādhikyamasti viṃśatyekādaśabhirdeṣatorkaḥ // GarP_3,22.55 //
tadviṃśatyā lakṣaṇaiḥ saṃyutastu tadā doṣerdvādaśabhiśca yuktaḥ /
ekonaviṃśatyā lakṣaṇaiścāpi yuktastrayodaśabhistadabhāvairyutogniḥ // GarP_3,22.56 //
aṣṭādaśabhirlakṣaṇaiḥ saṃyutastu vaivasvatastadabhāvaiścaturdaśabhiḥ /
mitrastu saptadaśabhirlakṣaṇaiḥ saṃyutaḥ khaga // GarP_3,22.57 //
sadoṣaiḥ pañcadaśabhiḥ saṃyukto nātra saṃśayaḥ /
taiśca ṣoḍaśabhiryukto dhanapo nātra saṃśayaḥ // GarP_3,22.58 //
tadabhāvaiḥ ṣoḍaśabhiḥ saṃyuktaḥ saṃprakīrtitaḥ /
taiḥ pañcadaśabhiścaiva yuktogrejyaṣṭhaputrakaḥ // GarP_3,22.59 //
taiḥ saptadaśabhirdeṣaiḥ saṃyukto nātra saṃśayaḥ /
taiścaturdaśabhiścaiva gaṅgā saṃparikīrtitā // GarP_3,22.60 //
tathāṣṭādaśabhirdeṣaiḥ saṃyutā nātra saṃśayaḥ /
taistrayodaśabhiścaiva saṃyuto budha eva tu // GarP_3,22.61 //
doṣairekonaviṃśatyā saṃyuto nātra saṃśayaḥ /
śanirviṃśatidoṣeṇa yuto dvādaśalakṣaṇaiḥ // GarP_3,22.62 //
lakṣaṇaiścaikādaśabhiḥ puṣkaraḥ parikīrtitaḥ /
ekaviṃśatisaṃkhyākairasadbhāvaiḥ prakīrtitaḥ // GarP_3,22.63 //
daśabhirlakṣaṇairyuktāḥ pitaro ye cirāḥ khaga /
trayoviṃśatidoṣaiśca saṃyutā nātra saṃśayaḥ // GarP_3,22.64 //
aṣṭabhirlakṣaṇairyuktā devagandharvasattamāḥ /
doṣaiścaturviṃśatibhiḥ saṃyuktāḥ parikīrtitāḥ // GarP_3,22.65 //
saptalakṣaṇasaṃyuktā gandharvā mānuṣātamakāḥ /
yaistu pañcaviṃśatibhirdeṣaiḥ saṃyuktāḥ prakīrtitāḥ // GarP_3,22.66 //
ṣadguṇaiḥ kṣitipā yuktā ṣaḍviṃśatyā ca doṣataḥ /
tadanye pañcabhiryuktāścaturbhiḥ kecideva ca // GarP_3,22.67 //
tribhiḥ keccittato hīnā na saṃti khagasattama /
yasminnare kṣitipe vā khagendra ādhikyaṃ yaddṛśyate lakṣaṇasya // GarP_3,22.68 //
na te narā naiva te vai kṣitīśāḥ sarve naiva hyuttamāḥ sarvadaiva /
ye devā ye ca daityāśca sarvepyevaṃ khagādhipa // GarP_3,22.69 //
lakṣaṇālakṣaṇaiścaiva krameṇoktā na saṃśayaḥ /
lakṣaṇaiḥ saptaviṃśatyālakṣaṇaiḥ saṃyutāḥ khaga // GarP_3,22.70 //
ataḥ salakṣaṇā jñeyā dvātriṃśallakṣaṇairna hi /
piturgṛhe vardhamānā sadāpi svakuṭuṃbaṃ śreṣṭhayituṃ khagendra // GarP_3,22.71 //
uvāca sā pitaraṃ dīyamānamannādikaṃ tramitrādikeṣu /
sadāpi ye tvanusaṃdhānena yuktā antargate tatratatra sthite ca // GarP_3,22.72 //
ajñātatve cānnapānādikaṃ ca dattaṃ saṃto vyarthamevaṃ vadanti /
hariṃ vakṣye tatratatra sthitaṃ caṃ taṃ vai śṛṇu tvādareṇādya nityam // GarP_3,22.73 //
bālo harirbālarūpeṇa kṛṣṇaḥ kṣīrādikaṃ navanītaṃ ghṛtaṃ ca /
gṛhṇāti nityaṃ bhūṣaṇaṃ vastrajātamevaṃ dadyātsarvadā viṣṇutuṣṭyai // GarP_3,22.74 //
mitrairhariḥ keśavākhyo mukundo bhuṅkte dattaṃ tvannaprānādikaṃ ca /
pūrvaṃ dadyātsarvadā vai gṛhastho dhanyo bhavedanyathā vyarthameva // GarP_3,22.75 //
gṛhṇāti nityaṃ mādhavākhyo hariścetyevaṃ jñātvā deyamannādikaṃ ca /
evaṃ jñātvā dīyamānena nityaṃ prīṇāti viṣṇurnānyathā vyarthameva // GarP_3,22.76 //
gṛhe nityaṃ vāsudevo haristu prīṇāti nityaṃ tatra tiṣṭhansuparṇa /
evaṃ jñātvā svagṛhaṃ sarvadaiva alaṅkuryāddhāturūpaiḥ sadaiva // GarP_3,22.77 //
govindākhyastiṣṭhati vaṣṇavānāṃ putrairyutastiṣṭhati vāsudevaḥ /
mitre mukundaḥ śālake cānirūddho nārāyaṇo dvijavarye sadāsti // GarP_3,22.78 //
goṣṭhe ca nityaṃ viṣṇurūpī haristu aśve sadā tiṣṭhati vāmanākhyaḥ /
saṃkarṣaṇaḥ śūdravarṇe sadāsti vaiśye pradyumnastiṣṭhati sarvadaiva // GarP_3,22.79 //
janārdanaḥ kṣattrajātau sadāsti dāśeṣu nityaṃ mahidāso haristu /
mahyāṃ nityaṃ tiṣṭhati sarvadaiva hyupendrākhyo harirekaḥ suparṇa // GarP_3,22.80 //
gaje sadā tiṣṭhati cakrapāṇiḥ sadāntare tiṣṭhati viśvarūpaḥ /
nityaṃ śuni tiṣṭhati bhūtabhāvanaḥ pipīlakāyāmapi sarvadaiva // GarP_3,22.81 //
trivikramo harirūpyantarikṣe sarvajātāvanantarūpī hariśca /
harerna varṇosti na gotramasti na jātirīśe sarvarūpe vicitre // GarP_3,22.82 //
evaṃ jñātvā sarvadā lakṣmaṇā tu hariṃ sadā prīṇayāmāsa devī /
saparyayā vai kriyamāṇayā hariḥ patirmamasya diti cintayānā // GarP_3,22.83 //
tatyāja dehaṃ viṣṇupatitvakāmā madreṣu vai vīndra putrī prajātā /
svayaṃvare lakṣmaṇāyā ahaṃ ca bhittvā lakṣyaṃ bhūpatīndrāvayitvā // GarP_3,22.84 //
pāṇigrahaṃ lakṣmaṇāyāśca kṛtvā gatvā purīṃ ramayāmāsa devī /
tathaivāhaṃ jāṃbavatyā vivāhaṃ matpatnītve kāraṇaṃ tvāṃ bravīmi // GarP_3,22.85 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe lakṣmaṇāvivāhahetunirūpaṇaṃ nāma dvāviṃśodhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 23
śrīkṛṣṇa uvāca /
somasya putrī pūrvasarge babhūva bhāryā madīyā jāmbavatī mama priyā /
tāsāṃ madhye hyadhikā vīndra kiñcidrudrādibhyaḥ pañcaguṇairvihīnā // GarP_3,23.1 //
yadāveśo balavānsyādramāyāṃ tadānāmasa priyate keśavolam /
yadāveśāddhrāsamupaiti kāle tadā tāsāṃ sāmyamāhurmahāntaḥ // GarP_3,23.2 //
lakṣmyāveśaḥ kiñcidastyeva nityamatastābhyaḥ kiñcidādhikyamasti // GarP_3,23.3 //
garuḍa uvāca /
tāsāṃ madhye jāmbavantī tu kṛṣṇa ārādhanaṃ kīdṛśaṃ sā cakāra /
tanme brūhi kṛpayā viśvamūrte ādhikye vai kāraṇaṃ tābhya eva // GarP_3,23.4 //
garuḍenaivamuktastu bhagavān devakīsutaḥ /
meghagaṃbhīrayā vācā uvāca vinatāsutam // GarP_3,23.5 //
śrīkṛṣṇa uvāca /
yā pūrvasarge somaputrī babhūva piturgṛhe vartamānāpi sādhvī /
janma svakīyaṃ sārthakaṃ vai cakāra pitrā sākaṃ viṣṇuśuśrūṣaṇe na ca // GarP_3,23.6 //
śuśrāva nityaṃ satpurāṇāni caivaṃ cakre sadā viṣṇupādapraṇāmam /
cakre sadā tārakasyāpi viṣṇoḥ pradakṣiṇaṃ smaraṇaṃ kurvatī sā // GarP_3,23.7 //
pitrā sākaṃ sā tu kanyā khagendra vairāgyayuktā śravaṇātsaṃbabhūva /
keśaṃ ca mitraṃ dviradādikaṃ ca anarghyaratnāni gṛhādikaṃ ca // GarP_3,23.8 //
sarvaṃ hyetannaśvaraṃ caiva mene mamādhīnaṃ hariṇā vai kṛtaṃ ca /
yenaiva dattaṃ putramitrādikaṃ ca tenā hṛtaṃ vedanāṃ naiva cakre // GarP_3,23.9 //
adyaiva viṣṇuḥ paramo dayāluḥ dayāṃ mayi kṛtavāṃste na suṣṭhu /
pitrā sākaṃ kanyakā sā tu vīndra sadātmani hyamale vāsudeve // GarP_3,23.10 //
ekāntatvaṃ suṣṭhu bhaktyā gatā sā yadṛcchayā sopapannena devī /
akalpayantyātmano vīndra vṛttiṃ cakāra yatsāvadhirādhaṃ prathaiva // GarP_3,23.11 //
sā vai vittaṃ viṣṇupādāravinde duḥ khārṇavāttarāke saṃcakāra /
vāgīndridriyaṃ khaga samyak cakāra harerguṇānāṃ varṇane vā sadaiva // GarP_3,23.12 //
hastau ca viṣṇorgṛhasaṃmārjanādau cakāra devī gātramalāpahāram /
śrotraṃ ca cakre harisatkathodaye mokṣādimārge hyamṛtopame ca // GarP_3,23.13 //
netraṃ ca cakre pratimādidarśane anādikālīnamalāpahariṇī /
sadvaiṣṇavānāṃ sparśane caiva saṃge nirmālyagandhānuvilepane tvak // GarP_3,23.14 //
ghrārṇedriyaṃ sā haripādasāre cakāra saṃsāravimuktide ca /
jihvendriyaṃ harinaivedyaśeṣe śrīmattulasyādivimiśrite ca // GarP_3,23.15 //
pādau hareḥ kṣetrapathānusarpaṇe śiro hṛṣīkeśapadābhivandane /
kāmaṃ hṛdāsye tu haridāsyakāmyā tathottamaślokajanāścaranti // GarP_3,23.16 //
niṣkāmarūpe ca matiṃ cakāra vāgindriyaṃ stavanaṃ svīcakāra /
evaṃ sadā kāryasamūhamātmanā samarpayitvā parameśapādayoḥ // GarP_3,23.17 //
tīrthāṭanārthaṃ tu jagāma pitrā sākaṃ hareḥ prīṇanādyarthameva /
ārādhayitvā brāhmaṇānviṣṇubhaktānādau gṛhe vastrasaṃbhūṣaṇādyaiḥ // GarP_3,23.18 //
paścātkalpaṃ kārayāmāsa devī viṣṇoragre tīrthayātrārthameva /
yāvatkālaṃ tīrthayātrā mukunda tāvatkālaṃ tūrdhvaretā bhavāmi // GarP_3,23.19 //
yāvatkālaṃ tīrthayātrāṃ kariṣye tāvaddattādvaiṣṇavānāṃ ca saṃgam /
hareḥ kathāśravaṇaṃ syānmukunda nāvaiṣṇavānāṃ saṃgināmaṅgasaṃgam // GarP_3,23.20 //
suhṛjjanaiḥ putramitrādikaiśca dīrthāṭanaṃ naiva kuryāṃ mukunda /
kurvanti ye kāmyayā tīrthayātrāṃ teṣāṃ saṃgaṃ kuru dūre mukunda // GarP_3,23.21 //
śālagrāmaṃ ye vihāyaiva yātrāṃ kurvanti teṣāṃ kiṃ phalaṃ prāhurāryāḥ /
yadā tīrthānāṃ darśanaṃ syāttadaiva śālagrāmaṃ purataḥ sthāpayitvā // GarP_3,23.22 //
tīrthāṭanaṃ pādacairaiḥ kṛtaṃ cetpūrṇaṃ phalaṃ prāhurāryāḥ khagendra /
pādatrāṇaṃ pādarakṣāṃ ca kṛtvā tīrthāṭanaṃ pādahīnaṃ tadāhuḥ // GarP_3,23.23 //
yo vāhane turage copaviṣṭastīrthāṭanaṃ kurute cārdhahīnam /
vṛṣādīnāṃ vāhane pādamāhuḥ parānnānāṃ bhojane vyarthamāhuḥ // GarP_3,23.24 //
mahātmanāṃ vedavidāṃ yatīnāṃ parānnānāṃ bhojane naiva doṣaḥ /
saṃkalpayitvā paramādareṇa jagāma sā tīrthayātrārthameva // GarP_3,23.25 //
ādau snātvā harinirmātyagandhaṃ visarjayitvā śravaṇaṃ vai cakāra /
pitrā sākaṃ bhojanaṃ cāpi kṛtvā agre dine krośamekaṃ jagāma // GarP_3,23.26 //
tatra dvijānpūjayitvānnapāna rātrau tattvaṃ śrāvayāmāsa devī /
evaṃ yātrāṃ ye prakurvanti nityaṃ teṣāṃ yātrāṃ saphalāṃ prāhurāryāḥ // GarP_3,23.27 //
vinā dayāṃ tīrthayātrā khagendravyarthetyevaṃ vīndra cāhurmahāntaḥ /
divā rātrau ye na śṛṇvanti divyāṃ hareḥ kathāṃ tīrthamārge khagendra // GarP_3,23.28 //
vyarthaṃvyarthaṃ tasya cāhurgataṃ vai aśvādīnāṃ vāhanānāṃ ca viddhi /
aśvādīnāmaparādhaṃ vadasva gaṅgādīnāṃ darśanātpāpanāśaḥ // GarP_3,23.29 //
kṣetrasthaviṣṇordarśanātpāpanāśo mārjārasyāpyaparādhaṃ vadasva /
kṣetrasthaviṣṇoḥ pūjanātpāpanāśaḥ pūjāvatāmaparādhaṃ vadasva // GarP_3,23.30 //
japādīnāṃ kurvatāṃ pāpanāśo viṣṇordhyānātsadya evādhanāśaḥ /
anusaṃdhānādrahitaṃ sarvameva kṛtaṃ vyarthameveti cāhuḥ // GarP_3,23.31 //
ato hareḥ pāpavināśinīṃ kathāṃ śrutvā viṣṇorbhaktimānsyātvagandra /
dṛṣṭvādṛṣṭvā haripādāṅkitaṃ ca smṛtvāsmṛtvā bhaktimānsyātkhagendra // GarP_3,23.32 //
pitrā sākaṃ kanyakā sāpi vīndra śeṣācalasthaṃ śrīnivāsaṃ ca draṣṭum /
jagāma sā mārgamadhye hariṃ ca sā cintayāmāsa ramāpatiṃ ca // GarP_3,23.33 //
kadā drakṣye śrīnivāsasya vakṣaḥ śrīvatsaratnairbhūṣitaṃ vistṛtaṃ ca /
kadā drakṣye śrīnivāsasya tundaṃ valitrayeṇāṅkitaṃ suṃdaraṃ ca // GarP_3,23.34 //
kadā drakṣye śrīnivāsasya kaṇṭhaṃ maharlokasyāśrayaṃ kaṃbutulyam /
kadā drakṣye śrīnivāsasya nābhiṃ sadāntarikṣasyāśrayaṃ vai supūrṇam // GarP_3,23.35 //
kadā drakṣye vadanaṃ vai murārerjanalokasyāśrayaṃ sarvadaiva // GarP_3,23.36 //
śiraḥ kadā śrīnivāsasya drakṣye satyasya lokasyāśrayaṃ sarvadaiva /
kaṭiṃ kadā śrīnivāsasya drakṣye bhūrlokasyāśrayaṃ sarvadaiva // GarP_3,23.37 //
kadā drakṣye śrīnivāsasya coru talātalasyāśrayaṃ sarvadaiva /
kadā drakṣye śrīnivāsasya jānu sukomalaṃ sutalasyāśrayaṃ ca // GarP_3,23.38 //
kadā drakṣye śrīnivāsasya jaṅghe rasātalasyāśrayeḥ sarvadaiva /
kadā drakṣye pādatalaṃ hareśca pātālalokasyāśrayaṃ sarvadaiva // GarP_3,23.39 //
itthaṃ mārge cintayantī ca devī śeṣācale śeṣadevaṃ dadarśa /
phaṇaiḥ sahasraiḥ suvirājamānaṃ nānādrumairvānarairvānarībhiḥ // GarP_3,23.40 //
ananta janmārjitapuṇyasaṃcayānmayādya dṛṣṭaḥ paramācalo hi /
taddarśanādvāṣpakalākulekṣaṇā sadyaḥ samutthāya nanāma mūrdhnā // GarP_3,23.41 //
mukhaṃ ca dṛṣṭvā namanaṃ ca kāryaṃ pṛṣṭhādibhāge namanaṃ na kāryam /
sāpi dviṣaṭkaṃ namanaṃ ca cakre śālagrāmaṃ sthāpayitvā puro 'sya // GarP_3,23.42 //
itthaṃ kāryaṃ vaiṣṇavaiḥ parvatasya tvaṃ vaiṣṇavairviparītaṃ ca kāryam /
madhvāntaḥsthaḥ parvatāgresti nityaṃ ramābrahmādyaiḥ pūjitaḥ śrīnivāsaḥ // GarP_3,23.43 //
susattamaṃ paramaṃ śrīnivāsaṃ drakṣye 'thāhaṃ hyārurukṣe 'calañca /
ityevamuktvā kapilākhyatīrthe sthānaṃ cakre sā svapitrā sahaiva // GarP_3,23.44 //
atraivāste śrīnivāso haristu dravyeṇa rūpeṇa na cānyatheti /
ādausnātvā muṇḍanaṃ tatra kṛtvā tīrthaśrāddhaṃ kārayitvā sutīrthe // GarP_3,23.45 //
gobhūhiraṇyādisamastadānaṃ dattvā śailaṃ cārurohātha sādhvī /
śālagrāmaṃ sthāpayitvā sa cāgre punaḥ praṇāmaṃ sāpi cakre subhaktyā // GarP_3,23.46 //
sopānānāṃ śataparyantamevamāruhya sā hyupaviṣṭā tu tatra /
śuśrāva sā bhāgavataṃ purāṇaṃ śuśrāva vaiveṅkaṭādreḥ praśaṃsām // GarP_3,23.47 //
jaigīṣavyādgurupādātsubhaktyā suśrāva tattvaṃ veṅkaṭādreśca sarvam // GarP_3,23.48 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe veṅkaṭeśagiriyātrākramanirūpaṇaṃ nāma trayoviṃśodhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 24
jaigīṣavya uvāca /
kanye śṛṇu tvaṃ veṅkaṭākhyācalasya smerānanāṃ puṇyamāṃrohaṇe 'sya /
śrīgītāyāḥ paṭhanaṃ caiva kurvannārohaṇaṃ kurute sarvalokaḥ // GarP_3,24.1 //
padepade śrīnivāsaśca devastvalaṃ hyalaṃ prīyate bhaktavargaḥ /
taṃ prīṇayanmokṣamāyānti sarve harau tuṣṭe kimalabhyaṃ ca kanye // GarP_3,24.2 //
sopānadeśe yaḥ purāṇaṃ śṛṇoti tadā kṛtā sarvatīrthādiyātrā /
tadā divā prastuvantīha mārge sadā hariṃ śrīnivāsaṃ guruṃ ca // GarP_3,24.3 //
sopānānāṃ mahimānaṃ ca śrutvā śālagrāmaṃ sthāpayitvā ca tatra /
namaskṛtvā punarevāpi sā tu sopānāni tvārurohātha sādhvī // GarP_3,24.4 //
sopānānāṃ vīndra cārohaṇena tvavaiṣṇavānāṃ haritoṣo na caiva /
tenaiva teṣāṃ sādhanaṃ bhūya eva tamasyandhe pātayituṃ khagendra // GarP_3,24.5 //
sthalesthale evamevāpi kāryaṃ jaigīṣavyaṃ punarevāha devī /
kanyovāca /
jaigīṣavyaḥ śrīnivāso haristu brahmādīnāṃ dṛśyate śrīnivāsaḥ // GarP_3,24.6 //
jaigīṣavya kṛpayā tvaṃ vadasva jaigīṣavyo hyevamukto hariṃ tu /
uvāca kanyāṃ somaputrīṃ satīṃ ca brahmādīnāṃ dṛśyate śrīnivāsaḥ // GarP_3,24.7 //
anantarūpodhikakāntakāntimānrūdrādīnāṃ dṛśyate veṅkaṭeśaḥ /
sasūryalakṣādhikakāntakāntito rudrādīnāṃ dṛśyate śrīnivāsaḥ // GarP_3,24.8 //
sahasrasūryādhikakāntikāntaḥ savidyuttvānmānuṣāṇāṃ rameśaḥ /
ṛṣyādīnāṃ dṛśyate candravacca sanmānuṣāṇāmaparokṣo haristu // GarP_3,24.9 //
nakṣatravaddṛśyate śrīnivāsaḥ sadā ṛṣīṇāmaparokṣo haristu /
sa sūryavaddṛśyate śrīnivāsaḥ saṃsāriṇāṃ veṅkaṭeśaḥ khagendra // GarP_3,24.10 //
saṃdohavaddṛśyate vai prakāśo mithyāvatāṃ dṛśyate śrīnivāsaḥ /
pāṣāṇavannailyarūpaprakāśaḥ śilāmātre dṛṣyate vai kalau ca // GarP_3,24.11 //
nṛṇāṃ sarveṣāṃ śrīnivāso haristu kalau svarūpaṃ śrīnivāsasya devī /
na mānuṣāḥ pravijānanti sarve yataḥ kalau tāmasā rājasāstu // GarP_3,24.12 //
tatsaṃginaḥ sāttvikāḥ kecideva hyato bhaktā durlabhā vai kalau ca /
ye dṛśyante bhaktavatte na bhaktāḥ śiśrodarayorbharaṇe caiva saktāḥ // GarP_3,24.13 //
kurvanti yātrāṃ ca tadarthameva bhaktijñānaṃ durlabhaṃ vai kalau ca /
bhaktā ye vai na viraktāḥ sadaiva teṣāṃ harerdarśanaṃ durlabhaṃ ca // GarP_3,24.14 //
bhaktasvarūpaṃ tava vakṣye khagendra yo jñānapūrṇaḥ parame snigdha eva /
na ca dveṣairbandhuro bhaktiyuktastava dveṣāñchṛṇu vakṣye ca samyak // GarP_3,24.15 //
jīvābhidā hariṇāprākṛtena svatantreṇa hyasvatantrasya nityam /
jñānānandaiḥ paripūrṇe harau ca guṇairapūrṇo harirityeva cintā // GarP_3,24.16 //
śrībrahmarudrādidivaukasāṃ sadā tathā dvijānāṃ saṃmānāyāśca cintā /
viṣṇoḥ sakāśādbrahmarudrādikānāṃ sadādhikyālocanaṃ dveṣa eva // GarP_3,24.17 //
viṣṇorbhadre hastapādādikānāṃ bhedajñānaṃ dveṣamāhurmahāntaḥ /
avatārāṇā chedabhedādikaṃ ca tathocyate maraṇasyāpi cintā // GarP_3,24.18 //
tadbhaktānāṃ dveṣaṇaṃ cāhurāryāstadvākyānāṃ dūṣaṇaṃ dveṣa eva /
naca dveṣaiḥ saṃyutā ye ca loke kanye dṛśyante na tu bhaktāḥ kadācit // GarP_3,24.19 //
kanyovāca /
jaigīṣavya brūhi me ke ca bhaktā bhaktiṃ kathaṃ darśayāmāsurete /
teṣāṃ hariḥ śrīnivāso mahātmā trātā sadā bhaktavarge dayāluḥ // GarP_3,24.20 //
jaigīṣavyastvevamukto mahātmā uvāca kanyāṃ saṃsmaran bhaktavaryaḥ /
jaigīṣavya uvāca /
prahādādyā śrīnivāsasya bhaktāḥ kṛtvā nṛsiṃhe cottamāṃ bhaktimeva // GarP_3,24.21 //
avāpa sāmrājyamanuttamaṃ ca jñānaṃ nṛsiṃhātsamavāpa paścāt /
parāśaraḥ śrīnibāsasya bhakto bhaktiṃ kṛtvā vyāsarūpaṃ hariṃ ca // GarP_3,24.22 //
stutvā tena jñānatattvaṃ hyavāpya jagāma mokṣaṃ bhaktisaṃvardhitātmā /
yo nāradaḥ śrīnivāsasya bhakto bhaktiṃ kṛtvā garbhavāse harau ca // GarP_3,24.23 //
tayā bhaktyā brahmaputratvamāpa jñānaprāptyā tena muktiṃ jagāma /
yo hyaṃbarīṣaḥ śrīnivāsasya bhaktaḥ kṛtvā bhaktiṃ paradeva harau ca // GarP_3,24.24 //
japtvā jñānaṃ prāpya durvāsakaścāpyavāpa mokṣaṃ tena saṃvardhitātmā /
mucukundo vai śrīnivāsasya bhakto vairāgyato bhaktidārḍhyaṃ ca kṛtvā // GarP_3,24.25 //
tattvajñānaṃ prāpya viṣṇormahātmā hyavāpa mokṣaṃ tena saṃvardhitātmā /
sa puṇḍarīkaḥ śrīnivāsasya bhaktaḥ pitrādiṣṭo viṣṇubhaktiṃ ca kṛtvā // GarP_3,24.26 //
hariprāsādājjñānamanuttamaṃ cāpyavāpa mokṣaṃ bhaktisaṃvardhitātmā /
brahmā ca vāyuśca sarasvatī ca jñātavyāḥ sarve ṛjuyoginaśca // GarP_3,24.27 //
acchinnabhaktāśca sadā murārerna kāmyaraktāḥ śuddharūpā hi te ca /
girīśanāgeśakhageśasaṃjñā devāḥ śukrārau gurucandrendusūryāḥ // GarP_3,24.28 //
jaleśognirmanudharmau kuberaḥ vighneśanāsatyamarudgaṇāśca /
parjanyamitrādaya eva sarve sadā hyete śrīnivāsasya bhaktāḥ // GarP_3,24.29 //
viśvāmitro bhṛguraurvaśca kutso marīciratriḥ pulahaḥ kratuśca /
śaktirvasiṣṭho sautamīyo pulastyo bhāradvājaḥ śrīnivāsasya bhaktāḥ // GarP_3,24.30 //
māndhātā nahuṣoṃbarīṣasagarau rājā pṛthurhaihayo ikṣvākurbharato yayātisutalau dharmo vikukṣistathā /
uttānaśca bibhīṣaṇo daśaratho hyete mahājñāninaḥ śrīmadveṅkaṭanāyakasya ca gurorbhaktāḥ sadā saṃsmṛtāḥ // GarP_3,24.31 //
bhāgīrathī samudraśca yamunā ca sarasvatī /
godāvarī narmadā ca kṛṣṇā bhīmarathī tathā // GarP_3,24.32 //
sarayūphalgukāverīgaṇḍakī kapilā stathā /
ityetāśca harerbhaktāḥ saṃti cātraiva bhāmini // GarP_3,24.33 //
abhiprāyaṃ tatra vakṣye śṛṇu kanye mayā sati /
yatra pravartate mārge kathā viṣṇormahātmanaḥ // GarP_3,24.34 //
vartante vaiṣṇavā yatra haritattvārthabodhakāḥ /
tatraiva bhaktāḥ sarvepi saṃti viṣṇostathaiva ca // GarP_3,24.35 //
ye devayātrāṃ paramātmacintayā kurvanti te haribhaktāśca nānye /
yato harau parame vaiṣṇavānāṃ sarvaṃ niṣṭhāmeti kṛtyaṃ khagendra // GarP_3,24.36 //
śeṣācalaṃ samāsādya hyannavastrādibhūṣaṇam /
yo na dadyādabhaktaḥ sa tataḥ ko nu paraḥ paśuḥ // GarP_3,24.37 //
bhaktā hareḥ śrīnivāsācale ca gaṅgādirūpeṇa ca tatratatra /
tiṣṭhanti sevārthamurukramasya teṣāṃ pūjā naiva kāryā ca devi // GarP_3,24.38 //
abhiprāyaṃ tatra vakṣye śṛṇu tvaṃ tatra sthale vastragandhādidhūpaiḥ /
purāṇoktā api bhedena pūjyā dṛṣṭvā ca tānvandayetprājña eva // GarP_3,24.39 //
sadbrāhmaṇānvandayetpādamūle hastau ca dvau saṃpuṭīkṛtya devi /
sāṣṭāṅgarupaṃ vandanaṃ caiva viṣṇoḥ kuryāttathā gurave viṣṇubuddhyā // GarP_3,24.40 //
gaṅgādīnāṃ vandanaṃ kāryameva sāṣṭāṅgaṃ vai tulasīnāṃ tathaiva /
aśvatthānāṃ namanaṃ kāryameva gavādīnāṃ namanaṃ mānasena // GarP_3,24.41 //
pūjā sadā devadevasya viṣṇoḥ kāryā bhaktyā vaiṣṇavaireva nānyaiḥ /
ye nāmakā jñānavantaḥ subhaktāḥ sadaiva kāryā viṣṇupūjā ca kanye // GarP_3,24.42 //
ye nāmakā jñānavantaḥ subhaktāḥ sadaivaṃ kāryā viṣṇupūjā ca kanye /
yenāmakā viṣṇubhaktāḥ sadaiva pūjā viṣṇornaiva kāryātra devi // GarP_3,24.43 //
mohādyo vai pūjayeddevadevaṃ mahādharmādyāti cāndhaṃ tamo vai /
brahmādināmāni harerhi devīṃ viṣṇoḥ svanāmāni dadau divaukasām // GarP_3,24.44 //
nādāddhīraḥ keśavādīni kanye svakaṃ puraṃ pravihāyaiva rājā /
evaṃ mayoktaṃ kanyake sarvametadetatparaṃ samyagārohaṇīyam // GarP_3,24.45 //
govinda nārāyaṇa mādhaveti yūyaṃ mayā sarvamārādhitavyam /
sarve militvā punarevaṃ khagendra samāruhanvaiṅkaṭādriṃ gṛṇantaḥ // GarP_3,24.46 //
harernāmānyatra pūrvaṃ gṛṇantastvāsvādayantaḥ śrīnivāsasya nāma /
draṣṭuṃ sarve śrīnivāsaṃ tathaiva kurvantaste talaśabdaṃ nadantaḥ // GarP_3,24.47 //
iti kṛṣṇavacaḥ śrutvā tārkṣyaḥ kṛṣṇamuvācaha kathamāsvādanaṃ cakruretadvistīryame vada /
śrīkṛṣṇa uvāca /
bho śrīnivāsa tava nāmaiva caitannāma svāmī nanu nāmaiva svāmī /
yāṃ brahmādyā āśrayantītti yasmāttasmādramā śrīriti nāma cāpa // GarP_3,24.48 //
ramāśrayatvānnitarāṃ sarvadā cetyato hariḥ śrīnivāsābhidhānaḥ /
bho śrīnivāseti tu nartayanto romāñcamātrāstalaśabdakāriṇaḥ // GarP_3,24.49 //
adyaiva paśyāma harestavāsyaṃ kadā vayaṃ kṛta kṛtyā bhavāmaḥ /
bhoḥ keśavādyaiva padāravindaṃ saṃdarśayitvā sudayāṃ kuruṣva // GarP_3,24.50 //
brahmāṇamāhuśca purāṇamāhuḥ kaśabdavācyaṃ sarvalokeśamāhuḥ /
īśaṃ cārhaṃ rudramityeva cāhustatprerakaṃ sṛṣṭisaṃhārakārye // GarP_3,24.51 //
ato hariḥ keśavanāmadheyo bhoḥ keśaveti ca nartayantaḥ /
ānandavāpīṃ saṃstravantobhi jagmurnārāyaṇeti pravadanto hi jagmuḥ // GarP_3,24.52 //
ato doṣāstadviruddhā guṇāśca nārāśca teṣāmāśrayatvānmurāriḥ /
nārāyaṇeti pravadantīha loke nārānubandhātsarvamuktāḥ khagendra // GarP_3,24.53 //
nārāḥ proktā āśrayatvācca teṣāmatopi nārāyaṇa eva vīndra /
muktāśca ye tu prapadaṃnu jagmuraṇḍodakaṃ yasya kaṭākṣamātrāt // GarP_3,24.54 //
yadutpannaṃ tena nārāḥ khagendra teṣāṃ sadāpyāśrayatvācca vīndra /
nārāyaṇeti pravadantīha loke hyanantabrahmāṇḍavisarjakatvāt // GarP_3,24.55 //
evaṃ nanṛtuḥ pariśaṃsayanto govinda nānyo hi na caiva darśanam /
gośabdavācyāstu samastavāco gobhiśca sarvaiḥ pratipādyate yataḥ // GarP_3,24.56 //
ato hi govinda iti smṛtaḥ sadā bho vedavedyeti tathā na nanṛtuḥ /
ānandabāṣpaiśca samanvitā hi hare murāre tava darśanaṃ hi // GarP_3,24.57 //
dehi prabho vai tavadāsadāsāścaturdaśe bhuvane sarvadāpi /
yatastvamevaṃ vasatīti vāsuścātraiva nityaṃ krīḍate sarvadaiva // GarP_3,24.58 //
yato devetyevamāhurmahāntastvato hariṃ vāsudeveti cāhuḥ /
bho vāsudeveti nanṛtuḥ sarvadaiva bho mādhaveti nanṛtuścaiva sarve // GarP_3,24.59 //
lakṣmīpate ceti vadanti sarve dhanīti śabdaḥ svābhivācī yato hi /
atopyāryā mādhaveti bruvanti lakṣmīpate pāhi tathaiva bhaktān // GarP_3,24.60 //
te vai bruvanto nanṛtuśca jagmurviṣṇo sadāsmānparipāhi nityam /
sarvatra yasmādvitatosi tasmādityādināmāni gṛṇanta eva /
jagmuśca sarve dadṛśuśca tīrthaṃ bhaktyopetāḥ śrīnivāsaṃ smarantaḥ // GarP_3,24.61 //
kanyovāca /
kiṃ nāmakaṃ tīrthamidaṃ munīndra kiṃ kāryamatra pravadāsmānkṛtīśa /
kasmai prasanno bhagavāñchrīnivāsastvasminsutīrthaṃ vada vistareṇa // GarP_3,24.62 //
jaigīṣavya uvāca /
kanye śṛṇu tvaṃ hyabhavatsubuddhimānprahrādasaṃjño haribhaktavaryaḥ /
niṣkāmabuddhyā tu yadā jagāma śeṣācalasthaṃ śrīnivāsaṃ ca draṣṭum // GarP_3,24.63 //
asmiṃsthale daityakumārakānprati hareśca tattvaṃ paripṛṣṭavānprabhuḥ /
nṛsiṃharūpaṃ śrīnivāsaṃ bhajasva sudurlabhaṃ mānuṣaṃ janma kanye // GarP_3,24.64 //
tatrāpi viṣṇornṛhare sutattvaṃ sudurlabhaṃ suṣṭhu yātrā tathaiva /
yasyāṃ yātrāyāṃ yatra kutrāpi deśe hareḥ kathā vartate daityavaryāḥ // GarP_3,24.65 //
tatra sthale harirāste sadaiva yato vyāptaḥ sarvato vai nṛsiṃhaḥ /
etacchrutvā daityakumārakāste prahlādamūcurbhaktavaryaṃ hareśca // GarP_3,24.66 //
vyāpto hariścetkathamatra vai sakhe na dṛśyate jalarūpī nṛsiṃhaḥ /
sa evamukto dānavānāṃ sutaiśca tuṣṭāva viṣṇuṃ paramādareṇa // GarP_3,24.67 //
tava svarūpaṃ mama darśayasva svayogyarūpaṃ dānavānāṃ sutānām /
iti stutaḥ śrīnivāso haristu tasminnantarjalarūpaṃ samāyāt // GarP_3,24.68 //
asminsnānaṃ ye prakurvanti tīrthe teṣāṃ jñānaṃ paramaṃ dṛḍhaṃ syāt /
atra snāne mānuṣāṇāṃ ca tāta buddhirna hi syātkalikāle viśeṣāt // GarP_3,24.69 //
dattvāṃ varaṃ daityavarāya viṣṇurantardadhe jalapūrṇe sukuṇḍe /
adyāpyāste jalamadhye nṛsiṃhaḥ prahlādopi daityakumārakaiḥ saha // GarP_3,24.70 //
tasmin sutīrthe paritastatratatra jayeti śabdaḥ śrūyate cāparāhne /
idaṃ tīrthaṃ nārasiṃhābhidhaṃ ca kanyesnānaṃ hyatra kāryaṃ manuṣyaiḥ // GarP_3,24.71 //
snānaṃ kṛtvā tatra tīrthe ca samyagdīpaṃ dattvā dvijavaryāya mukhyam /
draṣṭuṃ punaḥ śrīnivāsaṃ prajagmurgovindagovinda iti bruvantaḥ // GarP_3,24.72 //
mukhyaprāṇādhiṣṭhitaṃ sthānamāpya apāviśattatra devī hyuvāca /
jaigīṣavyaḥ śrīnivāsasya viṣṇoḥ kathaṃ kāryaṃ darśanaṃ tadvadasva // GarP_3,24.73 //
jaigīṣavyaḥ prāha saṃhṛṣṭacitto bravīmi tantraṃ śṛṇu kanyake tvam /
śrutvā mattaḥ kuru sarvaṃ mayoktamādyaṃ dvāraṃ śrīnivāsasya dṛṣṭvā // GarP_3,24.74 //
aparādhasahasrāṇi kriyante 'harniśaṃ mayā /
tāni sarvāṇi me deva kṣamasva puruṣottama // GarP_3,24.75 //
mānasānvācikāndoṣānkāyi kānapi sarvaśaḥ /
vaiṣṇavadveṣahetūnme bhasmasātkuru mādhava // GarP_3,24.76 //
ādyadvāraṃ śrīnivāsasya devi samyak smaredvijayaṃ vai jayaṃ ca /
dakṣādhvare śrīnivāsasya devi caṇḍaṃ pracaṇḍaṃ saṃsmaretsamyageva // GarP_3,24.77 //
pāścātyabhāge śrīnivāsasya devi nandaṃ sunandaṃ saṃsmaredeva bhaktyā /
savyadvāre śrīnivāsasya kanye smaretkumudākṣaṃ kumudantameva // GarP_3,24.78 //
yaścaiva dehaṃ praviśedbhaktipūrvaṃ kadā drakṣye sādareṇaiva devi /
pradakṣiṇadvādaśakaṃ ca kṛtvā pade pade saṃsmarecchrīnivāsam // GarP_3,24.79 //
śrīsvāmitīrthe samyagācamya natvā snātvā natvā bhūvarāhaṃ ca devi /
ayudvāraṃ privaśedbhaktipṛrvaṃ govindagovinda itibruvanvai // GarP_3,24.80 //
paścāddharernamanaṃ kāryameva sāṣṭāṅgarūpaṃ praviśeddevageham /
punarviśedvārataḥ saṃsthitaḥ sa pīṭhasthadevānmānasā cintayīta // GarP_3,24.81 //
madhye pīṭhaṃ śrīnivāsaṃ ca devī nārāyaṇaṃ praṇametpūrṇameva /
devasya savye pīṭhabhāgādvahiśca namaskāryaṃ gurudevāya caiva // GarP_3,24.82 //
pīṭhasyāgrāccāpyadhastātpradeśe āgneyakoṇe praṇamedvai khagendra /
nairṛtyabhāge vyāsadevāya devi namaskāryo vaiṣṇavaḥ sarvadāpi // GarP_3,24.83 //
vāyavyakoṇe bhaktipūrvaṃ sudurgāṃ namaskuryādbhaktisaṃvardhitātmā /
pīṭhasyordhvaṃ hyagnikoṇeṣu devī dharmādhibhūtāya namo yamāya // GarP_3,24.84 //
pīṭhasyordhvaṃ nairṛtasyordhvakoṇe jñānādhipaṃ praṇamedvāyudevam /
pīṭhasyordhvaṃ vāyukoṇe ca subhrūrvairāgyānāmadhipaṃ caiva rudram // GarP_3,24.85 //
pīṭhasyordhvaṃ tvīśakoṇe ca devi aiśvaryāṇāmadhipaṃ cendradevam /
pīṭhasya pūrve praṇamennairṛtiṃ ca aryāmṇānāmadhipaṃ cātra devi // GarP_3,24.86 //
devasya pīṭhasya ca dakṣiṇe ca durgāṃ namedugrarūpābhidhāṃ ca /
pīṭhasya kanye praṇametpaścime vai ārogyāṇā madhipaṃ kāmadevam // GarP_3,24.87 //
devasya pīṭhasyottare rudradevamanaiśvaryāṇāmadhipaṃ saṃsmarecca /
pīṭhasya madhye praṇamedvai varāhaṃ sadā kanye paramaṃ pūruṣākhyam // GarP_3,24.88 //
tasyopariṣṭācchaktisaṃjñāṃ ca lakṣmīmādhārarūpāṃ praṇameccaiva nityam /
tasyopariṣṭādvāyukūrmau namecca tasyopariṣṭāccheṣakūrmau namecca // GarP_3,24.89 //
tasyopariṣṭādabhimāninīṃ bhuvo bhūdevatāṃ praṇameccaiva subhrūḥ /
tasyopariṣṭādvaruṇaṃ saṃsmarecca kṣīrodadheradhipaṃ caiva devam // GarP_3,24.90 //
tasyopariṣṭātpraṇameccaiva lakṣmīṃ śvetadvīpākhyaṃ kanyake pūjayecca /
tasyopariṣṭātpraṇameccaiva lakṣmīṃ mahādivyāṃ maṇḍapasaṃjñakāṃ ca // GarP_3,24.91 //
pīṭhasya madhye yamasaṃjñāṃ ca lakṣmīṃ samarcayedyamamadhye ca devīm /
yamasya devasya ca dakṣiṇe ca sūryaṃ nameddīparūpaṃ ca bhadre // GarP_3,24.92 //
yamasya devasya ca vāmabhāge śriyaṃ nameddīparūpāṃ ca devīm /
yamasya devasya tu cāgrabhāge hutāśanaṃ dīparūpaṃ namecca // GarP_3,24.93 //
devasyāgre bhūmināmnīṃ namecca tattvābhimānāṃ saṃsmareccaiva nityam /
paryaṅkarūpaṃ śrīnivāsasya viṣṇostamobhimānāṃ sannameccaiva durgām // GarP_3,24.94 //
pūrvādigaṃ pīṭhasopānarūpamātmānamekaṃ praṇamecca devi /
dakṣasthadikpīṭhasopānarūpaṃ jñānātmakaṃ praṇameccaiva kanye // GarP_3,24.95 //
padmasya pūrvasthadale ca devi strīrūpākhyaṃ vimalākhyāmimāṃ ca /
brahmādidevānpraṇamecca devi āgneyakoṇasthadale śṛṇutvam // GarP_3,24.96 //
utkarṣanāmnīṃ paramāṃ ca devīṃ namedramāṃ brahmavāyū ca śeṣam /
dakṣasthapadmasya dalāṣṭake ca nārāyaṇākāraśeṣādikānām // GarP_3,24.97 //
strīrūpebhyo namanaṃ kāryameva kanye mayā paścimasthe dale ca /
gopākhyanārāyaṇabrahmavāyuviprādikānāṃ śeṣarūdrādikānām // GarP_3,24.98 //
strīrūpebhyo namanaṃ kāryameva īśāna koṇasthadaleṣu caiva /
īśānanārāyaṇamāviriñcavāyurviyaccheṣasurādikānām // GarP_3,24.99 //
strīrūpebhyo namanaṃ kāryameva tathaiva padmasya ca madhyabhāge /
anugrahākhyā viṣṇulakṣmīśca devī vāyurviyaccheṣarudrādikānām // GarP_3,24.100 //
strīrūpāṇāṃ namanaṃ kāryameva suyogapīṭhasya svarūpa bhūtam /
sadā namecchrīmadanantasaṃjñamevaṃ na mecchrīnivāsaṃ ca devam // GarP_3,24.101 //
śrīnivāsasya vāme tu lakṣmīṃ ca praṇamedvudhaḥ /
śrīnivāsasya savye tu dharāyai praṇamecchubhe // GarP_3,24.102 //
pīṭhādvahiḥ pūrvabhāge kṛpolkaṃ praṇamecchubham /
maholkaṃ dakṣiṇe caiva vīrolkaṃ paścime namet // GarP_3,24.103 //
uttare ca namaḥ kuryādyulkāya ca mahātmane /
caturṣvapi ca koṇeṣu sahasrolkaṃ nametsudhīḥ // GarP_3,24.104 //
pūrve tu vāsudevāya namaskuryācca dakṣiṇe /
saṃkarṣaṇāya devāya pradyumnāya ca paścime // GarP_3,24.105 //
uttare hyaniruddhyā namaskuryādatandritaḥ /
āgneye ca namaskuryātkanye māyāṃ sadā śubhe // GarP_3,24.106 //
jayāyai ca namaskuryānnairṛtye cāpi vāyave /
kṛtye caiva namaskuryādīśānye śāntisaṃjñakām // GarP_3,24.107 //
keśavāya namaḥ pūrve tathā nārāyaṇāya ca /
mādhavāya namaskuryānnairṛtye cāpi vāyave // GarP_3,24.108 //
āgneye kanyake nityaṃ bhaktyā tu prayataḥ śubhe /
govindāya namaskuryāddakṣiṇe viṣṇave tathā // GarP_3,24.109 //
madhusūdanāya bhoḥ kanye namaskuryāttu nairṛtau /
paścime trivikramāya vāmanāya tathaiva ca // GarP_3,24.110 //
viṣṇave śrīdharāyātha namaskuryācca bhāmiti /
uttare tu mahākanye hṛṣīkeśāya vai namaḥ // GarP_3,24.111 //
tathā vai padmanābhāya namaskuryādatandritaḥ /
dāmodarāya caiśānye namaskuryācca bhāmini // GarP_3,24.112 //
caturthāvaraṇe pūrve mahākūrmāya vai namaḥ /
varāhāya namaskuryādāgneye kanyake śubhe // GarP_3,24.113 //
dakṣiṇe nārasiṃhāya vāmanāya namonamaḥ /
bhārgavāya namaskuryānnairṛtye śuddhacetasā // GarP_3,24.114 //
paścime mādhavāyātha tathā kṛṣṇāya vai namaḥ /
buddhāya ca namaskuryādvāyavye kanyake śubhe // GarP_3,24.115 //
uttare hyulkarūpāya anantāya namostu te /
īśānye viśvarūpāya namaskuryādatandritaḥ // GarP_3,24.116 //
āgneye vāruṇīṃ caiva gāyatrīṃ caiva nairṛte /
vāyavye bhāratīṃ caiva īśānye girijāṃ namet // GarP_3,24.117 //
girijāṃ vāmabhāge tu sauparṇai caiva saṃnamet /
prāgindrāya namaskuryātsāyudhāya tathaiva ca // GarP_3,24.118 //
sa parigrahāya śrīviṣṇoḥ pārṣadāya namonamaḥ /
āgneyetyagnaye tubhyaṃ sāyudhāyeti pūrvavat // GarP_3,24.119 //
dakṣiṇe tu yamāyaiva nairṛtyāṃ nirṛtiṃ yajet /
paścime varuṇāyaiva vāyavye vāyave namaḥ // GarP_3,24.120 //
uttare ca kuberāya īśānye ca śivāya ca /
īśānaśakrayormadhye brahmaṇe sāyudhāya ca // GarP_3,24.121 //
nirṛtyapyatimadhye tu śeṣāya ca namonamaḥ /
evaṃ kṛtvā namaskāraṃ praṇamecca punaḥ punaḥ // GarP_3,24.122 //
ityetatsarvamākhyātaṃ vidhipūrvaṃ tu darśanam /
itaḥ parantu gantavyaṃ darśanārthaṃ ramāpate // GarP_3,24.123 //
evamuktvā tu sā devī taiḥ sārdhaṃ tu yayau mudā /
yaduktaḥ śrīnivāsasya darśanasya vidhiḥ khaga /
kasyacinnaiva vaktavyo gopyatvācca kadācana // GarP_3,24.124 //
samāgamo durghaṭa eva vīndra satāṃ ca sattattvavibodhakānām /
anekajanmārjitapuṇyasaṃcayādabhūdguroḥ saṃgama eva tasya // GarP_3,24.125 //
payo vikāraṃ ca nijaṃ jahāti śeṣasya śeṣaṃ nalinasya ṣaṅkajam /
bhāvaṃ calaṃ paṅkajanābhayogātsatsaṃgayogādaśubhāni na syuḥ // GarP_3,24.126 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe śrīveṅkaṭeśagiryārohaṇakramatadbhaktatatparvatanāmādinirūpaṇaṃ nāma caturviśo 'dhyāyaḥ

_____________________________________________________________


śrīgaruḍamahāpurāṇam- 25
sā dvāradeśe śrīnivāsasya devī svāmipuṣkariṇīṃ dadṛśe kaiśca sārdham /
svāminhare śrīnivāseti sā taṃ brahmādīnāṃ tārakaṃ sampradadhyau // GarP_3,25.1 //
devaiḥ sārdhaṃ pālanārthaṃ ca viṣṇurastyeva nityaṃ puṣkariṇyāṃ jaleṣu /
ataḥ svāmipuṣkariṇīti cāhustatra snānaṃ kanyakānyāśca cakruḥ // GarP_3,25.2 //
śucirbhūtvā śrīnivāsaṃ ca devāstuptuṃ viviśuḥ śuddhabhaktyā khagendra /
yathopadiṣṭaṃ guruṇā tathaiva cakre kanyāśca sarvaṃ khagendra // GarP_3,25.3 //
tadā hariṃ darśayāmāsa tasyai svakaṃ rūpaṃ supratīke supūrṇam /
sā kanyakā śrīnivāsasya rūpaṃ dadarśa bhaktyā svamanobhirāmam // GarP_3,25.4 //
suvarṇacitraṃ vasanaṃ vasānaṃ soṣṇīṣakaṃ kañcukaṃ saṃdadhānam // GarP_3,25.5 //
mṛgotthamadagandhena surabhīkṛtadiṅmukham /
puṇḍarīkaviśālākṣaṃ kaṃbugrīvaṃ mahābhujam // GarP_3,25.6 //
hemayajñopavītāṅgaṃ sākṣātkandarpasannibham /
jaganmohanasaindaryaṃ komalāṅgaṃ manoharam // GarP_3,25.7 //
dṛṣṭvā ca kanyā mumude romāñcitasugātrakā // GarP_3,25.8 //
taddarśanāhlādapariplutāśayā premṇātha romāśrukulākulekṣaṇā /
nanarta devī puratastasya viṣṇoḥ sā dhvastadoṣā paramādareṇa /
ānanda māṃ pāhi sukhaṃ ca dattvā mukundā māṃ pāhi vimuktidānāt // GarP_3,25.9 //
māṃ pāhi nityaṃ hyaravindanetra prasannadṛṣṭyā karuṇāsudhārdra /
govinda govinda suduḥ khitāṃ māṃ jñānādidānena hi pāhi nityam // GarP_3,25.10 //
janārdana tvaṃ hi suduṣṭasaṃgānkāmādirūpānsatataṃ varjayitvā /
hare hare māṃ satataṃ pāhi daityānsamāhṛtya prabalānvighnarūpān // GarP_3,25.11 //
rameśa māṃ pāhi caturmukheśa viśveśa māṃ pāhi sarasvatīśa /
rameśa māṃ pāhi nidānamūrte vṛndāravṛndairvanditapādapadma // GarP_3,25.12 //
evaṃ tu natvā paramādareṇa tuṣṭāva viṣṇuṃ paramaṃ purāṇam /
lakṣmyā sadā ye 'viditā guṇāśca asaṃkhyātāḥ saṃti viṣṇau ca vīśa // GarP_3,25.13 //
teṣāṃ sakāśādatibāhulyasaṃkhyā guṇā harau te 'viditā vai ramāyāḥ /
ato hare stavane kvāsti śaktistathāpi yatnaṃ stavane te kariṣye // GarP_3,25.14 //
tava prasādācca ramāprasādādvidhiprasādātbhāratīśaprasādāt /
rudraprasādātstavanaṃ te kariṣye tathāpi viṣṇo mayi śāntiṃ kuruṣva // GarP_3,25.15 //
yadi prasannosi mayi tvamīśa tvatpādamūle dehi bhaktiṃ sadaiva /
tvaddarśanāddeva śubhāśubhaṃ ca naṣṭaṃ madīyaṃ hyaśubhaṃ ca nityam // GarP_3,25.16 //
tvanmāyayā naṣṭamimaṃ ca lokaṃ madena mattaṃ badhiraṃ cāndhabhūtam /
aiśvaryayogena ca yo hi mūko jātaḥ sadā dīnāgurvādikeṣu // GarP_3,25.17 //
mā dehi aiśvaryamanuttamaṃ tvatpādāravindasya viruddhabhūtam /
tvaṃ deva me dehi satāṃ ca saṃgaṃ tava svarūpapratipādakānām // GarP_3,25.18 //
putrādīnāmaihikaṃ vāsudeva dagdhvā ca me dehi pādāravinde /
sadvaṣṇave kriyamāṇaṃ ca kopaṃ dagdhvā ca me dehi pādaravinde // GarP_3,25.19 //
dravyādike kriyamāṇaṃ ca lobhaṃ dagdhvā vai me dehi pādābjamūle /
putrādike kriyamāṇaṃ ca mohaṃ dagdhvā ca me dehi pādābjamūle // GarP_3,25.20 //
vidyāṃ putraṃ dravyajātaṃ madaṃ ca dagdhvā ca me dehi pādābjamūle /
sadvaiṣṇavāsahamānasvarūpaṃ dagdhvā mātsaryaṃ pāhi māṃ veṅkaṭeśa // GarP_3,25.21 //
mantraṃ ca me dehi nidānamūrte yenaiva me syāttava saṃgaśca bhūyaḥ /
nānyaṃ vṛṇe tava pādābjasaṃgāttadeva me dehi mama prasannaḥ // GarP_3,25.22 //
itīritaḥ śrīnivāsaḥ prasanna uvāca devo hyamṛtastravaṃ ca /
atraiva kanye prajapasva mantraṃ sugopyarūpaṃ paramādareṇa // GarP_3,25.23 //
vakṣyāmi mantraṃ paramādareṇa śṛṇvadya bhaktyā paramādareṇa /
antaḥ sthamantyaṃ hyādyasaṃyuktameva sabindu tadvatsparśakādyena yuktam // GarP_3,25.24 //
ekārayuktaṃ prathamāntaḥ sthayuktaṃ samatrikoṇe coṣmaṇā saṃyutaṃ ca /
takārasaktaṃ svarśamantaḥ sthayuktamādyanta oṃkārasamanvitaṃ ca // GarP_3,25.25 //
anena mantreṇa tavepsitaṃ ca bhaveddhi kanye nāntra vicāryamasti /
evaṃ sa uktvā śrīnivāso haristu pratīkavaddarśayāmāsa rūpam // GarP_3,25.26 //
natvā tu sā śrīnivāsaṃ ca devī uvāsa ha svāmisaraḥ samīpe /
tasmindine brāhmaṇādīṃśca sarvānsaṃtarpayāmāsa ca ṣaḍrasānnaiḥ // GarP_3,25.27 //
sāyaṅkāle śrīnivāsasya dṛṣṭvā utsāharūpaiḥ śrīnivāsapratīkaiḥ /
sākaṃ bhaktyā saṃpraṇamyātha devī pradakṣiṇaṃ śrīnivāsasya suṣṭhu // GarP_3,25.28 //
nanarta devī supratīkasya cāgre lajjāṃ tyaktvā jaya deveti coktvā /
ānṛttakāle ca hareśca vaktraṃ dṛṣṭvā ca dṛṣṭyā tu paraṃ nanarta // GarP_3,25.29 //
mamādya gātraṃ pāvitaṃ śrīnivāsa mamādya netraṃ saphalaṃ saṃbabhūva /
mamādya pādau sārthakau caiva jātau pradakṣiṇaṃ śrīnivāseśa kṛtvā // GarP_3,25.30 //
hastau ca me sārthakāvadya jātau agre kṛtvā hastaśabdaṃ murāreḥ /
evaṃ vadantī prīṇayantī ca devaṃ jagāmasā stotravacaḥ kadambaiḥ // GarP_3,25.31 //
devāstadā dunduṃbhayo vinedire tanmastake puṣpavṛṣṭiṃ ca cakruḥ /
tasminkāle ubhayoḥ pārśvayośca nṛtyaṃ cakrurdevatāvāranāryaḥ // GarP_3,25.32 //
tathaiva tāstalaśabdaṃ ca kṛtvā tadā sarvā namanaṃ cāpi cakruḥ /
ānandaśaile sarvadā tvitthameva sā sarvadā nartayantī ca vīndra // GarP_3,25.33 //
ānandamagnā sāpi devī jagāma svamāśramaṃ jaigiṣavyeṇa sārdham /
yātrāmevaṃ ye na kurvanti vīndra teṣāṃ ca sarvaṃ niṣphalaṃ cāhurāryāḥ // GarP_3,25.34 //
gatvāśramaṃ jaigiṣavyeṇa sārdhaṃ guruṃ tvapṛcchadveṅkaṭeśasya mantram /
mantrasyārthaṃ brūhi me jaigiṣavya mantrāvṛttiṃ kurvatāṃ vai phalāya // GarP_3,25.35 //
jaigīṣvya uvāca /
śṛṇuṣva bhadre veṅkaṭe śasya nāmnastvarthaṃ śrutvā hṛdaye saṃnidhatsva // GarP_3,25.36 //
viti hyuttamavācī syādyeti jñānamudāhṛtam /
kakāraḥ sukhavācī syāṭṭeti cittamudāhṛtam // GarP_3,25.37 //
īśatvamātmavāci syādevaṃ jñeyaṃ tu kanyake /
pūrṇajñānaṃ sukhaṃ vittaṃ vyāptatvādvyaṅkaṭābhidhaḥ // GarP_3,25.38 //
vya (ve) mindriyādikaṃ proktaṃ vyaṅgabhūtaṃ harau yataḥ /
kaṭaśca samudāyārtho vyaṃ (veṃ) kaṭaścendriyaughakaḥ // GarP_3,25.39 //
svasminprerayate yasmāttasmādvyaṅkaṭanāmakaḥ /
viṣaye preṣayennityamato vyaṅkaṭanāmakaḥ // GarP_3,25.40 //
viśiṣṭajñānarūpatvādvyeti muktāḥ sadā smṛtāḥ /
muktānāṃ ca samūhastu vyaṅkaṭeti prakīrtitaḥ // GarP_3,25.41 //
sadā muktasamūhānāmīśatvādvyaṅkaṭābhidhaḥ /
liṅgadehamato jīvo vyaṅkaṭeti samāhṛtaḥ // GarP_3,25.42 //
liṅgānāṃ caiva svāmitvādvyaṅkaṭeśeti saṃjñitaḥ /
daityānāṃ ca samūhāstu jñānādividhurā yataḥ /
ato daityasamūhastu vyaṅkaṭeti prakīrtitaḥ // GarP_3,25.43 //
teṣāṃ saṃharaṇe īśastvato vyaṅkaṭanāmakaḥ /
ānandasya viruddhatvātkāmakrodhādayo guṇāḥ // GarP_3,25.44 //
vyaṅkaṭā iti saṃproktāsteṣāṃ nāśayitā prabhuḥ /
atastu vyaṅkaṭeśākhya evaṃ jñātvā japaṃ kuru // GarP_3,25.45 //
evaṃ vyaṅkaṭāmāhātmyaṃ śrutvā devī khageśvara /
nidrāṃ cakāra tatraiva rātrau pitrā sahaiva ca /
brāhme muhūrte cotthayi hṛdi sasmāra kanyakā // GarP_3,25.46 //
(vyaṅkaṭeśasya prātaḥ stutiḥ) /
śrīvyaṅkaṭeśaśca nṛsiṃhamūrtiḥ śrīvaradarājaśca varāhamūrtiḥ /
śrīraṅgaśāyī ca anantaśāyī kurvantu sarve mama suprabhātam // GarP_3,25.47 //
śrīkṛṣṇamūrtiśca gadādharaśca śrīviṣṇupādastu prayāgavāsaḥ /
nārāyaṇaḥ śrībadarīnivāsaḥ kurvantu sarve mama suprabhātam // GarP_3,25.48 //
dāmodaro vai trijagannivāsaḥ śrīpāṇḍuraṅgaśca nṛsiṃhadevaḥ /
śrīrāmadevaśca amoghavāsaḥ kudṛ // GarP_3,25.49 //
śrīdharmaputraśca nṛsiṃhamūrtiḥ śrīpippalasthaśca muhallavāsaḥ /
kolānṛsiṃhaḥ śūrpakārastha siṃhaḥ kurvantudṛ // GarP_3,25.50 //
caturmukhaścārusarasvatī ca svabhāratī śarvasuparṇaśeṣāḥ /
amāmahedraśca śacīmukhāstāḥ kurvantu dṛ // GarP_3,25.51 //
dvārāvatī kāśikāvantikā ca prayāgakāñcyau mathurāpurī ca /
māyāvatī hastimatī purī ca kurvantu sa dṛ // GarP_3,25.52 //
bhāgīrathī caiva sarasvatī ca godāvarī siṃdhukṛṣṇa ca veṇī /
kalindakanyā yamunā ca narmadā kurva dṛ // GarP_3,25.53 //
vitastikāverisatuṅgabhadrāḥ suvañjarā bhīmarathī vipāśā /
sutāmraparṇī ca pinākinī ca ku dṛ // GarP_3,25.54 //
svāmipuṣkariṇī caiva suvarṇamukharī tathā /
śrīpāṇḍavī taubaruśca kapilā pāpanāśanī // GarP_3,25.55 //
gururvasiṣṭhaḥ kraturaṅgirāśca manuḥ pulastyaḥ pulahaśca gautamaḥ /
raibhyo marīciścyavanaśca dakṣaḥ kurvantu sarve mama suprabhātam // GarP_3,25.56 //
saptārṇavāḥ sapta kulācalāśca dvīpāśca saptopavanāni sapta /
bhūrādikāni bhuvanāni sapta kurvantu sa dṛ // GarP_3,25.57 //
māndhātrā nahuṣoṃbarīṣasagarau rājā nalo dharmarāṭ prahlādaḥ kraturāḍ vibhīṣaṇagayau vyāso hanūmānapi /
aśvatthāma kṛpāvumā drupadajā śrījānakī tārakā mandodaryakhilāḥ prabhātasumahaṃ kurvantu nityaṃ hare // GarP_3,25.58 //
aśvatthasya vanāni kiṃ ca tulasīdhātrīvanāni prabho punnāgasya vanāni caṃpakavanānyanyāni puṣpāṇi ca /
mandārasya vanāni yāni ca hareḥ saugandhikānyapyaho nityaṃ tāni diśantu matpramuditaṃ śrīveṅkaṭeśa prabho // GarP_3,25.59 //
evaṃ smṛtvā śrīnivāsasya devī kṛtvā śaucaṃ jaigiṣavyeṇa sākam /
snātuṃ yayau puṣkariṇīṃ hareśca snānaṃ samyak tatra cakāra deśe /
samyag japtvā vyaṅkaṭeśasya mantramuvāca sā jaigiṣavyaṃ guruṃ ca // GarP_3,25.60 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe devī kṛtaveṅkaṭeśadarśanatatstutyādivarṇanaṃ nāma pañcaviṃśodhyāyaḥ


_____________________________________________________________


śrīgaruḍamahāpurāṇam- 26
kanyovāca /
śrīnivāsaḥ kimarthaṃ vai āgatotra vadasva me /
śeṣācalopi kutrā bhūtkadāyātaśca pāpahā /
svāmipuṣkariṇī cātra kimarthaṃ hyagatā vada // GarP_3,26.1 //
jaigīṣavya uvāca śṛṇu bhadre mahābhāge vyaṅkaṭeśasya cāgamam /
āvayordevi pāpāni viṣamaṃ yānti bhāmini // GarP_3,26.2 //
āsītpurā hiraṇyākṣaḥ kāśyapo ditinandanaḥ /
sanakādeśca vāgdaṇḍāddvitīyadvārapālakaḥ // GarP_3,26.3 //
babhūva daityayonau ca devānāṃ kaṇṭako balī /
saṃjīvo vijayaḥ prokto haribhakto mahāprabhuḥ // GarP_3,26.4 //
hariṇyākṣaḥ svayaṃ daityo haribhaktavidūṣakaḥ /
etādṛśo hiraṇyākṣastapastaptuṃ samudyataḥ // GarP_3,26.5 //
tadā mātā ditirdevī hiraṇyākṣamuvāca sā /
ditiruvāca /
vatsalastvaṃ mahābhāgamā tapasvāṣṭahāyanaḥ // GarP_3,26.6 //
tvaṃ mā dadasva duḥ khaṃ me pālayiṣyati kovidaḥ /
kṣaṇamātraṃ na jīvāmi tvāṃ vinā jīvanaṃ na hi // GarP_3,26.7 //
mā tapa tvaṃ mahābhāga mama jīvanahetave /
evamuktastu mātrā sa vijayovaśatobravīt // GarP_3,26.8 //
hiraṇyākṣo mātaraṃ prāha jālaṃ hitvā viṣṇorbhajane 'laṃ kuruṣva /
mayisnehaṃ putrahetorvirūḍhaṃ sukhaduḥ khe ceha loke paratra // GarP_3,26.9 //
yāvatsnehaṃ mayi mātaḥ karoṣi tāvatkleśaṃ śāśvataṃ yāsyasi tvam /
mātaśca te mayi putratvabuddhistvayyapyeṣā mātṛbuddhirmamāpi // GarP_3,26.10 //
tāte pūjye pitṛbuddhirmamāsti tasmiṃstute bhartṛbuddhirhi mithyā /
nirmāti yasmāddharireva sarvaṃ samyak pātā niyato 'sau murāriḥ // GarP_3,26.11 //
ato hi mātā harireva sarvadā tvanyāsāṃ vai mātṛtā copacārāt /
nirmātṛtvaṃ yadi mukhyaṃ tvayi syāddroṇādīnāṃ jananī kā vadasva // GarP_3,26.12 //
mātṛtvaṃ vai yadi mukhyaṃ tvayi syāddhātrādīnāṃ jananī kā vadasva /
yataḥ sadā yāti jagattatto hariḥ sadā pitā viṣṇurajaḥ purāṇaḥ // GarP_3,26.13 //
sadā pitā mukhyapitā yadi syādgarbhasthabāle pālakaḥ ko vadasva /
mātāpitroḥ pālakatvaṃ yadi syātkūrmādīnāṃ pālakau kau vadasva // GarP_3,26.14 //
mātāpitroḥ pālakatvaṃ yadi syātkṛpādīnāṃ rakṣakau kau vadasva /
punnāmakānnārakāddeha bhajāntasmāttrātāputraviṣṇuḥ purāṇaḥ // GarP_3,26.15 //
na tārakohaṃ narakācca subhrūrna vai bhartā nāpi pitrādayaśca /
na vai mātā nānujādiśca sarvaḥ sarvatrātā viṣṇurato na cānyaḥ // GarP_3,26.16 //
māyāṃ madīyāṃ jñānaśastreṇa cchitvā bhaktyā hareḥ smaraṇaṃ tvaṃ kuruṣva /
yadbhaktirūpūrvaṃ smaraṇaṃ nāma viṣṇostatsarvathā pāpaharaṃ ca mātaḥ // GarP_3,26.17 //
yo vā bhaktyā smaraṇaṃ nāma viṣṇoḥ karotyasau pāpaharo bhaviṣyati /
ayaṃ deho durllabhaḥ karmabhūmau tatrāpi madhye bhajanaṃ viṣṇumūrteḥ // GarP_3,26.18 //
āyurgataṃ vyarthameva tvadīyaṃ śīghraṃ bhajeḥ śrīnivāsasya pādam /
upadiśyaivaṃ mātaraṃ putravaryo daityāveśātsobhavadvai tapasvī // GarP_3,26.19 //
caturmukhaṃ prīṇayitvaiva bhaktyā hyavadhyatvaṃ prāpa tasmānmahātmā /
tato bhūmiṃ karavadveṣṭayitvā ninye tadā daityavaryo mahātmā // GarP_3,26.20 //
śrīmuṣṭadeśe prādurāsīddharistu vārāhaviṣṇustvajanaḥ purāṇaḥ /
bhittvācābdhiṃ viviśe taṃ mahātmā rasātale saṃsthitaṃ bhūtalaṃ ca // GarP_3,26.21 //
svadaṃṣṭrāgre sthāpayitvā'jagāma tadāgamādāgato daityavaryaḥ /
taṃ karṇamūle tāḍayitvā jaghāna prasādayāmāsa ca pūrvavadbhuvam // GarP_3,26.22 //
sudiggajānsthāpayitvā ca viṣṇuḥ śrīmuṣṭe vai saṃsthitaḥ śrīvarāhaḥ /
tadā hariścintayāmāsa viṣṇurbhaktyā madīyaṃ mānuṣaṃ dehamadya // GarP_3,26.23 //
ārādhayiṣyanti ca māṃ kva ete teṣāṃ dayāṃ kutra vāhaṃ kariṣye /
evaṃ hariścintayitvā sukanye vaikuṇṭhalokādacalaṃ śeṣa saṃjñam /
vīndraskandhe sthāpayitvā svayaṃ ca samāgatobhūdbhūtalaṃ bhūtaleśaḥ // GarP_3,26.24 //
suvarṇamukharītīramārabhya garuḍadhvajaḥ /
śrīkṛṣṇaveṇīparyantaṃ sthāpayā māsa taṃ girim // GarP_3,26.25 //
gireḥ pucche tu śrīśailaṃ madhyame 'hobalaṃ smṛtam /
mukhaṃ ca śrīnivāsasya kṣetraṃ ca samudāhṛtam // GarP_3,26.26 //
alpena tapasābhīṣṭaṃ sidhyatyasminnahobale /
gaṅgādisarvatīrthāni puṇyāni hyatra saṃti vai // GarP_3,26.27 //
ya enaṃ sevate nityaṃ śraddhābhaktisamanvitaḥ /
jñānārthī jñānamāpnoti dravyārthī dravyamāpruyāt // GarP_3,26.28 //
putrārthī putramāpnoti nṛpo rājyaṃ ca vindati /
yaṃyaṃ kāmayate martyastantamāpnoti sarvathā // GarP_3,26.29 //
cintitaṃ sādhyate yasmāttasmāccintāmaṇiṃ viduḥ /
puṣkariṇyāśca bāhulyādgirāvasminsaraḥ su ca /
puṣkarādririti prāhurevaṃ tattvārthavedinaḥ // GarP_3,26.30 //
śātakuṃbhasvarūpatvātkanakādriṃ ca taṃ viduḥ /
vaikuṇṭhādāgatenaiva vaikuṇṭhādririti smṛtaḥ // GarP_3,26.31 //
amṛtaiśvaryasaṃyukto vyaṅkaṭādririti smṛtaḥ /
vyaṅkaṭeśasya śailasya māhātmyaṃ yāvadasti hi // GarP_3,26.32 //
tāvadvaktuṃ samagreṇa na samarthaścaturmukhaḥ /
vyaṅkaṭādrau parāṃ bhaktiṃ ye kurvanti dinedine /
paṅgarjaṅghāla eva syādacakṣuḥ padmalocanaḥ // GarP_3,26.33 //
mūko vāgmī bhavedeva badhiraḥ śrāvako bhavet /
vandhyā syādbahuputrā ca nirdhanaḥ sadhano bhavet // GarP_3,26.34 //
etatsarvaṃ girau bhaktimātreṇaiva bhaveddhruvam /
tattvato vyaṅkaṭādrestu svarūpaṃ vetti ko bhuvi // GarP_3,26.35 //
yasmādasya gireḥ puṇyaṃ māhātmyaṃ vetti yaḥ pumān /
māyāvī paramānandaṃ tyaktvā vaikuṇṭhamuttamam /
svāmipuṣkariṇītīre ramayā sahamodate // GarP_3,26.36 //
kalyāṇādbhutagātrāya kāmitārthapdāyine /
śrīmadvyaṅkaṭanāthāya śrīnivāsāya te namaḥ // GarP_3,26.37 //
śrīsvāmipuṣkariṇyāśca māhātmyaṃ śṛṇu kanyake /
svāmipuṣkariṇīmadhye śrīnivāsosti sarvadā // GarP_3,26.38 //
snānaṃ kurvanti ye tatra teṣāṃ muktiḥ kare sthitā /
tisraḥ koṭyordhakoṭiśca tīrthāni bhuvanatraye /
tāni sarvāṇi tatraiva saṃti tīrthe hareḥ sadā // GarP_3,26.39 //
tattīrthaṃ śrīnivāsākhyaṃ sarvadevanamaskṛtam /
tadeva śrīnivāsasya mandiraṃ parikīrtitam // GarP_3,26.40 //
taddarśanādeva kanye yānti pāpāni bhasmasāt /
ekaikasnānamātreṇa satsaṃgo bhavati dhruvam // GarP_3,26.41 //
satsaṃgājjñānamāsādya jñānānmokṣaṃ ca vindati /
adhikāriṇāṃ bhavedevaṃ viparītamayoginām // GarP_3,26.42 //
tīrthānāṃ snānamātreṇa mokṣaṃ yāntīti ye viduḥ /
te sarve asurā jñeyāste yānti hyadhamāṃ gatim // GarP_3,26.43 //
śrīnivāsasya tīrthesminvāyukoṇe ca kanyake /
āste vāyuḥ sadā viṣṇoḥ pūjāṃ kartumanuttamām // GarP_3,26.44 //
vāyutīrthaṃ ca tatproktaṃ hastadvādaśakāntaram /
hastaṣaṭkapramāṇaṃ ca paścime samudāhṛtam /
uttare hastaṣaṭkaṃ tu vāyutīrthamudāhṛtam // GarP_3,26.45 //
ye veṣṇavā vaiṣṇavadāsavaryāḥ snānaṃ suryustatra pūrvaṃ sukanye /
madhvāntasthāḥ śrīnivāsastu nityamatra snānātprīyatāṃ me dayāluḥ // GarP_3,26.46 //
ye madhvatīrthe snātumicchanti devi rudrādayo vāyubhaktā mahāntaḥ /
sadā snānaṃ tatra kurvanti devi prātaḥ kāle codayātpūrvameva // GarP_3,26.47 //
ye vāyutīrthe visṛjanti dehajaṃ malaṃ mūtraṃ vamanaṃ śleṣmakaṃ ca /
ye 'pānaśuddhiṃ liṅgaśuddhiṃ ca kanye kurvanti te hyasurā rākṣasāśca // GarP_3,26.48 //
śṛṇvanti ye bhāgavataṃ purāṇaṃ kiṃ varṇaye tasya puṇyaṃ tu devi /
ye kṛṣṇamantraṃ tu japanti devi hyaṣṭā kṣaraṃ mantravaraṃ sugopyam // GarP_3,26.49 //
teṣāṃ hariḥ prīyate keśavolaṃ madhvāntastho nātra vicāryamasti /
evaṃ dānaṃ tatra kurvanti ye vai dvijāgryāṇāṃ vaiṣṇavānāṃ vidāṃ ca // GarP_3,26.50 //
teṣāṃ puṇyaṃ naiva jānanti devā jānātyevaṃ śrīnivāso haristu /
śālagrāmaṃ vāyutīrthe dadante teṣāṃ puṇyaṃ vetti sa vyaṅkaṭeśaḥ // GarP_3,26.51 //
sudurlabho vāyutīrthe 'bhiṣeko niṣkāmabuddhyā vaiṣṇavānāṃ ca devi /
tatrāpi tīrthe labhyate bhāgyayogādbhāgavatasya śravaṇaṃ viṣṇudāsaiḥ // GarP_3,26.52 //
tathaiva tīrthe durlabhaṃ tatra devi śālagrāmasya dvijavarye ca dānam /
jaṃbūphalākārasunīlavarṇaṃ mukhadvayaṃ cakracatuṣṭayānvitam // GarP_3,26.53 //
sukesaraiḥ saṃyutaṃ svarṇacihnadhvajāṃ kuśairvajracihnairyavaiśca /
jānārdanīṃ mūrtimāhurmahānto dānaṃ tasyā durlabhaṃ tatra tīrthe // GarP_3,26.54 //
atyuttamaṃ mūrtidānaṃ tu bhadre sudurllabhaṃ paramaṃ nātra lobhaḥ /
sudurlabhaṃ bahudogdhyāśca gṛṣṭerdānaṃ tathā vastraratnādikānām // GarP_3,26.55 //
atyuttamaṃ dravyadānaṃ ca devi svāpekṣitaṃ dānamāhurmahāntaḥ /
svasyānapekṣaṃ phaladānaṃ ca vastrādānaṃ tasya vyarthamāhurmahāntaḥ // GarP_3,26.56 //
atyuttamaṃ gṛṣṭidānaṃ ca puṇyaṃ naivāpyate dugdhadohāśca gāvaḥ /
atyuttame vastradāne subuddhiḥ sudurghaṭā paramā vai janānām // GarP_3,26.57 //
atyuttamaṃ bhāgavatasya pustakaṃ sudurghaṭaṃ vāyutīrthaṃ ca kanye /
atyuttamaṃ dravyadānaṃ ca devi sudurghaṭaṃ vāyutīrthaṃ nṛṇāṃ hi /
sudurlabho vaiṣṇavaistattvavidbhirharervicāro vāyutīrthe ca kanye // GarP_3,26.58 //
śrīnivāsasya tīrthasya uttarasyāṃ diśi sthitam /
candratīrtha miti proktaṃ tatrāste candramāḥ sadā // GarP_3,26.59 //
śrīnivāsasya pūjāṃ ca tatra sthitvā karotyayam /
tatra snānaṃ prakurvanti puṇyadeśe ca kanyake // GarP_3,26.60 //
gurutalpādipāpebhyo mucyante nātra saṃśayaḥ /
tatra snātvā pūrvabhāge śālagrāmaṃ dadāti yaḥ // GarP_3,26.61 //
jñānadvārā mokṣameti nātra kāryā vicāraṇā /
dadhivāmanamūrteśca dānaṃ tatra sudurlabham // GarP_3,26.62 //
badarīphalamātraṃ tu vatulaṃ nīlavarṇakam /
prasannavadanaṃ sūkṣmaṃ susnigdhaṃ kanyake śubhe // GarP_3,26.63 //
cakradvayasamāyuktaṃ gaupūraiḥ pañcabhiryutam /
cāpabāṇasamāyuktamanataṃ kuṇḍalākṛtim // GarP_3,26.64 //
vanamāla sukhayutaṃ mūrdhnasāhasrasaṃyutam /
raupyabindusamāyuktaṃ savye bhadrārdhamātrakam // GarP_3,26.65 //
candreṇa sahitaṃ devi dadhivāmanamucyate /
etādṛśaṃ kalau nṝṇāṃ durlabhaṃ bahubhāgyadam /
lakṣmīnārāyaṇasamāṃ tāṃ mūrtiṃ viddhi bhāmini // GarP_3,26.66 //
sudurlabhaṃ tasya mūrteśca dānaṃ taccandratīrthe śravaṇaṃ durghaṭaṃ ca /
samyak svarūpaṃ dadhivāmanasya sudurghaṭaṃ śravaṇaṃ vaiṣṇavācca // GarP_3,26.67 //
tatra snātvā vāmanasya svarūpaśravaṇādvidurdānaphalaṃ samaṃ ca /
daśahastapramāṇaṃ tu candratīrthamudāhṛtam // GarP_3,26.68 //
madhyāhne durlabhaṃ snānaṃ nṛṇāṃ tatra sumaṅgale /
tatra sthitvā dhanyanaraḥ sadā bhajati vai harim // GarP_3,26.69 //
varāhamūrtidānaṃ tu śālagrāmasya durlabham /
jaṃbūphalapramāṇaṃ tu etadvai kukkuṭāṇḍavat // GarP_3,26.70 //
vadanaṃ valayākāraṃ pramāṇaṃ caṇakādivat /
devasya vāmabhāge ca madhyadeśaṃ vihāya ca // GarP_3,26.71 //
cakradvayasamāyuktaṃmūrdhadeśe ca bhāmini /
suvarṇabindunā yuktaṃ bhūvarāhākhyamucyate // GarP_3,26.72 //
pūjāṃ kṛtvā bhūvarāhasya marterdānaṃ dattvā śravaṇaṃ cāpi kṛtvā /
tatra sthitaṃ bhūvarāhaṃ ca dṛṣṭvā sa vai naraḥ kṛtakṛtyo hi loke // GarP_3,26.73 //
tatra snātvā bhūvarāhasya marteḥ śṛṇoti yo lakṣaṇaṃ samyageva /
sa tena puṇyaṃ samupaiti devi sa muktibhāṅ nātra vicāryamasti // GarP_3,26.74 //
īśānakoṇe śrīnivāsasya devi raudraṃ tīrthaṃ paramaṃ pāvanaṃ ca /
tatra sthitvā rudradevo mahātmā pūjāṃ karoti śrīnivāsasya nityam // GarP_3,26.75 //
hastāṣṭakaṃ tatpramāṇaṃ vadanti tatra snānaṃ vaiṣṇavaiḥ kāryameva /
tatra snātvā prayato vai murāreḥ kathāṃ divyāṃ śṛṇuyādādareṇa /
snānaṃ pānaṃ tatra dānaṃ ca kuryāllakṣmīnṛsiṃhaprīyate devi nityam3,26.76 //
badarīphalamātraṃ ca vartulaṃ bindusaṃyutam // GarP_3,26.77 //
devasya vāmabhāge tu cakradvayasamanvitam /
suvarṇarekhāsaṃyuktaṃ kiñcidraktasamanvitam // GarP_3,26.78 //
vaiśyavarṇaṃ savadanaṃ padmarekhādicihnitam /
lakṣmīnṛsiṃhaṃ taṃ viddhi bhuktimuktipradāyakam // GarP_3,26.79 //
etā dṛśaṃ gaṇḍikāyāḥ śilāyā mūrterdānaṃ durghaṭaṃ viddhi vīndra /
tatra snātvā śrīnṛsiṃhasvarūpaṃ lakṣmīpateḥ śṛṇuyādbhaktiyuktaḥ // GarP_3,26.80 //
mūrterdānātphalamāpnoti devi satyaṃsatyaṃ nātra vicāryamasti // GarP_3,26.81 //
īśānaśakrayormadhye brahmatīrthamudāhṛtam /
durlabhaṃ mānuṣāṇāṃ tu snānaṃ sarvārthasādhakam // GarP_3,26.82 //
śālagrāmasya dānaṃ tu durlabhaṃ tatra vai nṛṇām /
lakṣmīnārāyaṇasyaiva mūrterdānaṃ sudurlabham // GarP_3,26.83 //
sthalamauduṃbarasamaṃ tatpramāṇamudāhṛtam /
chattrākāraṃ vartulaṃ ca prasannavadanaṃ śubham // GarP_3,26.84 //
caṇakapradeśamātraṃ ca vadanaṃ samudāhṛtam /
savye dakṣiṇapārśve ca samayoḥ puṣkalānvitam // GarP_3,26.85 //
goyūthavatsavarṇaṃ ca catuścakrasamanvitam /
gokhuraiśca samāyuktaṃ suvarṇakiṇasaṃyutam // GarP_3,26.86 //
vanamālābhisaṃyuktaṃ vajrapuṅkhaiśca saṃyutam /
etādṛśīṃ darermūrti lakṣmīnārāyaṇaṃ viduḥ // GarP_3,26.87 //
kalau nṛṇāṃ tasya lābho durlabhaḥ saṃsmṛto bhuvi /
dānaṃ ca sutarāṃ devi darlabhaṃ kiṃ vadāmi te // GarP_3,26.88 //
brahmatīrthe ca saṃsnāya śrotavyā vai hareḥ kathā /
gaṇḍikāyāḥ śilāyāśca lakṣmīnārāyaṇasya tu // GarP_3,26.89 //
lakṣaṇaṃ yo vijānāti tadā tatsadṛśaṃ phalam /
prāpnotyeva na saṃdeho nātra kāryā vicāraṇā // GarP_3,26.90 //
śrīnivāsasya tīrthasya pūrve syādindratīrthakam /
śrīnivāsasya pūjāṃ tu kartumāste śacīpatiḥ // GarP_3,26.91 //
śālagrāmaśilādānaṃ kartavyaṃ śrotriyāyavai /
śālagrāmaśilādānaṃ hatyākoṭivināśanam // GarP_3,26.92 //
tasmiṃstīrthe tu yo devi sītārāmaśilābhidhām /
dadāti bhūtale bhadre bhūpateḥ sadṛśo bhavet // GarP_3,26.93 //
sītārāmaśilā devi dvividhā saṃprakīrtitā /
pañcacakrayutā kācitṣaṭracakreṇa ca saṃyutā // GarP_3,26.94 //
tatrāpi ṣaṭracakrayutā hyuttamā saṃprakīrtitā /
pañcacakrayutāyāśca phalaṃ dviguṇamīritam // GarP_3,26.95 //
kukkuṭāṇḍapramāṇaṃ ca susigdhaṃ nīlavarṇakam /
vadanatrayasaṃyuktaṃ saṭcakraiḥ kesarairyutam // GarP_3,26.96 //
svarṇarekhāsamāyuktaṃ dhvajavajrāṅkuśairyutam /
etādṛśaṃ tu vai bhadre sītārāmābhidhaṃ smṛtam // GarP_3,26.97 //
vadanevandane devi sītārāmasya kośakam /
durlabhaṃ tu kalau nṝṇāṃ svasāmrājyapradaṃ śubham // GarP_3,26.98 //
indratīrthe mahādevi sītārāma bhidhāśilā /
yā taddānaṃ durlabhaṃ tannālpasya tapasaḥ phalam // GarP_3,26.99 //
dānasya śaktyabhāve tu śrotavyaṃ lakṣaṇaṃ hareḥ /
śālagrāma śilādānādyatphalaṃ tatphalaṃ labhet // GarP_3,26.100 //
āgneyakoṇe śrīnivāsasya devi tīrthaṃ tvāste vahnisaṃjñaṃ suśastam /
sa vahnidevaḥ śrīnivāsasya pūjāṃ kartuṃ hyāste sarvadā tīrthamadhye // GarP_3,26.101 //
yo vā tīrthe vahnisaṃjñe ca devi bhaktyā snānaṃ kurute 'jaṃ smaranhi /
jñānadvārā mokṣamāpnoti devi tatra snānaṃ durllabhaṃ vai nṛṇāṃ ca // GarP_3,26.102 //
jñātvā snānaṃ duṣkaraṃ tīrtharāje bhaktistasmindurllabhā caiva devi /
śālagrāme tacchilāyāśca dānaṃ sudurlabhaṃ vāsudevābhidhāyāḥ // GarP_3,26.103 //
hrasvaṃ tathā vartulaṃ nīlavarṇaṃ sūkṣmaṃ mukhaṃ mukhacakraṃ suśuddham /
suveṇuyuktaṃ vāsudevābhidheyaṃ dānaṃ kalau durlabhaṃ tasya bhadre // GarP_3,26.104 //
dāne tasyāḥ śaktya bhāve ca devi snātvā tīrthe vāsudevābhidhasya /
samyak śrāvyaṃ lakṣaṇaṃ vai śilāyāstayostulyaṃ phalamāhurmahāntaḥ // GarP_3,26.105 //
dakṣiṇe śrīnivāsasya yamatīrthaṃ ca saṃsmṛtam /
tatrāste yamarājastu pūjāṃ kartuṃ hareḥ sadā // GarP_3,26.106 //
tatra snānaṃ ca dānaṃ cāpyakṣayaṃ paramaṃ smṛtam /
śālagrāmaśilādānaṃ kāryaṃ tatra mahāmune // GarP_3,26.107 //
paṭṭābhirāmasaṃjñāyāḥ śilāyā dānamiṣyate /
taccūtaphalavatsthūlaṃ vadanatrayasaṃyutam // GarP_3,26.108 //
śiraścakreṇa rahitaṃ saptacakraiḥ samanvitam /
nīlavarṇaṃ svarṇarekhaṃ gośurādyaiḥ samanvitam // GarP_3,26.109 //
paṭṭavardhanarāmaṃ tu durlabhaṃ bahubhāgyadam /
paṭṭavardhanarāmaṃ tu yo dadāti ca tatra vai /
paṭṭābhiṣikto bhavati nātra kāryā vicāraṇā // GarP_3,26.110 //
śrīnivāsasya nairṛtye nairṛtaṃ tīrthamuttamam /
āste hi nirṛtistatra pūjāṃ kurtuṃ ca sarvadā // GarP_3,26.111 //
tatra snānaṃ prakartavyaṃ punarjanma na vidyate /
śālagrāmaśilāyāścaḥ puruṣottamasaṃjñikām // GarP_3,26.112 //
mūrtiṃ dadāti yo martyaḥ sa yāti paramāṃ gatim /
auduṃbaraphalākāraṃ prasannavadanaṃ śubham // GarP_3,26.113 //
cakradvyasamāyuktaṃ śiraścakrasamanvitam /
suvarṇabindusaṃyuktaṃ vajrāṅkuśasamānvatam // GarP_3,26.114 //
tanmūrtidānaṃ durlabhaṃ tatra devaḥ prīṇāti yasmācchrīnivāso mahātmā /
yadā dānaṃ durghaṭaṃ syācca devi tadā śrotavyaṃ lakṣaṇaṃ tasya mūrteḥ // GarP_3,26.115 //
pāśinairṛtayormadhye śeṣatīrthaṃ paraṃ smṛtam /
tatra snātvā śeṣamūrtiṃ pradadāti dvijātaye // GarP_3,26.116 //
sa yāti paramaṃ lokaṃ punarāvṛttivarjitam /
auduṃbaraphalākāraṃ kuṇḍalākṛtimeva ca // GarP_3,26.117 //
śeṣavadvadanaṃ tasya tasmiṃścakradvayaṃ smṛtam /
phalaṃ tamekacakreṇa saṃyutaṃ valmikānvitam // GarP_3,26.118 //
kiñcidvarṇasamāyuktaṃ śeṣamūrti matisphuṭam /
suptā prabuddhā dvividhā śeṣamūrtirudāhṛtā // GarP_3,26.119 //
phaṇonnatā prabuddhā syātsaptalakṣaphaṇānvitā /
tatrāpi durlabhā suptā mahābhāgyakarīsmṛtā // GarP_3,26.120 //
iha loke paratrāpi mokṣadā nātra saṃśayaḥ /
navacakrādupakramya viṃśatyantaṃ ca yatra saḥ // GarP_3,26.121 //
ananta iti vijñeyo hyanantaphaladāyakaḥ /
viśvaṃbharaḥ sa vijñeyo viṃśatyūrdhvaṃ varānane // GarP_3,26.122 //
tatrāpi kesaraiścaikrarlakṣaṇaiśca samanvitam /
kalau tu durlabhaṃ naṇāṃ taddānaṃ cātidurlabham // GarP_3,26.123 //
snānaṃ kṛtvā śeṣatīrthe viśuddhenaiva cetasā /
eteṣāṃ lakṣaṇaṃ śrutvā prayāti paramāṃ gatim // GarP_3,26.124 //
tataḥ paraṃ mahābhāge vāruṇaṃ tīrthamuttamam /
tatrāste varuṇo devaḥ pūjāṃ kartuṃ hareḥ sadā // GarP_3,26.125 //
tatra snānaṃ prakartavyaṃ dātavyaṃ dānamuttamam /
śiśumāraṃ ca matsyaṃ ca trivikramamathāpi vā /
dātavyaṃ bhūtikāmena tīrthesminviravarṇini // GarP_3,26.126 //
jaṃbūphalasamākārā pucche sūkṣmā sabindukā /
cakratrayā ca vadane pucchopari sacakrakā // GarP_3,26.127 //
śrīvatsabindumālāḍhyā matsyamūrtirudāhṛtā /
pucchādadhaścakrayutaṃ śiśumāramudāhṛtam // GarP_3,26.128 //
vakracakrayutaścetsyāttrivikrama udāhṛtaḥ /
eteṣāṃ lakṣaṇaṃ śrutvā vāruṇe tīrtha uttame // GarP_3,26.129 //
etaddānaphalaṃ prāpya modate viṣṇumandire /
pūrvauktā mūrtayo yasmin gṛhe tiṣṭhanti bhāmini /
bhāgīrathī tīrthavarā saṃnidhatte na saṃśayaḥ // GarP_3,26.130 //
svāmi puṣkariṇīsnānaṃ durghaṭaṃ tu kalau nṛṇām /
tatra sthitānāṃ tīrthānāṃ snānaṃ cāpyatidurghaṭam // GarP_3,26.131 //
śālagrāmaśilādānaṃ durghaṭaṃ ca tathā smṛtām /
svāmipuṣkariṇītīre kanyādānaṃ sudurghaṭam // GarP_3,26.132 //
durghaṭaṃ kapilādānaṃ bhakṣyadānaṃ sudurghaṭam /
svāmipuṣkariṇītīrthe tīrtheṣvanyeṣu bhāmini // GarP_3,26.133 //
snānaṃ kuru yathānyā yaṃ śayyādānaṃ tathā kuru /
jaigīṣavyena muninā tvevamuktā ca kanyakā // GarP_3,26.134 //
svāmipuṣkariṇīsnānaṃ sā cakāra dhṛtavratā /
tīrtheṣveteṣu susnātā dānaṃ cakre subhāminī // GarP_3,26.135 //
uvāsa tatra sā davī triḥ saptakandināni ca /
svāmipuṣkaraṇītīramahimānaṃ śṛṇoti yaḥ /
sa yāti paramāṃ bhaktiṃ śrīnivāse jaganmaye // GarP_3,26.136 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe vyaṅkaṭagirimāhātmye svāmipuṣkariṇyāditīrthatatratyadevatadīyaśālagrāmalakṣaṇa taddānādivarṇanaṃ nāma ṣaḍviṃśodhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 27
śrīkṛṣṇa uvāca /
sā gatā snātukāmātha nandāṃ pāpanivāriṇīm /
papraccha taṃ guruṃ vipraṃ vinayāvanatā sudhīḥ // GarP_3,27.1 //
kinnāmeyaṃ nadī vipra kiṃ kāryaṃ cātra me vada /
jaigīṣavyastvevamukto vākyametaduvāca ha // GarP_3,27.2 //
jaigīṣavya uvāca /
śṛṇu bhadre pravakṣyāmi māhātmyaṃ pāpanāśanam /
iyaṃ nadī mahābhāge sadā pāpavināśinī // GarP_3,27.3 //
brahmahatyādipāpaugho yatra snānena naśyati /
pratyakṣaṃ dṛśyate hyatra snānaṃ kartuṃ samudyataiḥ // GarP_3,27.4 //
jalaṃ cāśubhrarūpeṇa pāpaiśca paridṛśyate /
yāvacchubhrodakaṃ devi tāvatsanānaṃ ca kārayet // GarP_3,27.5 //
yāvacchubhrodakaṃ naiva tāvatpāpaṃ na naśyati /
śuddhodake samāyāte pāpaṃ naṣṭamiti dhruvam // GarP_3,27.6 //
kalāvitthaṃ viśālākṣi mahimā dṛśyate bhuvi /
atra snānaṃ prakartavyaṃ dātavyaṃ dāna muttamam /
tataśca jñānamāsādya viviṣṇulokaṃ sa gacchati // GarP_3,27.7 //
gurustrīgamanāccandra ahalyāyāṃ gato hariḥ /
surāpānācca śukrastu suvarṇaharaṇādbaliḥ // GarP_3,27.8 //
brahmahatyāyāśca rudro nāgo dattāpahārakaḥ /
sūtasya hananādrāmo nirmukto hyatra bhāmini // GarP_3,27.9 //
nānena sadṛśaṃ tīrthaṃ na bhūtaṃ na bhaviṣyati /
snānaṃ kuru mahābhāge tena siddhiṃ hyavāpsyasi // GarP_3,27.10 //
jaigīṣavyeṇa muninā pitrā saha ca kanyakā /
snānaṃ cakāra vidhivadudatiṣṭhacca bhāmini // GarP_3,27.11 //
yāvacca pauruṣaṃ sūktaṃ tāvatkālaṃ hi tiṣṭhati /
paścājjaptvā mahāmantraṃ veṅkaṭeśābhidhaṃ param // GarP_3,27.12 //
dvijātīnprīṇayitvā sā vastradravyādibhūṣaṇaiḥ /
tasmācca prayayau devī kamārītīrthamuttamam // GarP_3,27.13 //
kumārīmahimānaṃ ca śrutvā snānaṃ cakāra sā /
punarāvṛtya sā devī hyantarā virajānadīm // GarP_3,27.14 //
dṛṣṭvā papraccha sā devī jaigīṣavyaṃ guruṃ prabhum /
kiṃ saṃjñikeyaṃ viprendra kiṃ kāryaṃ hyatra me vada // GarP_3,27.15 //
jaigīṣavyaḥ pṛṣṭa eva muvāca karuṇānidhiḥ /
iyaṃ bhāgīrathī kanye āyāti hyantareṇa tu // GarP_3,27.16 //
ataḥ sā procyate hyantargaṅgeti paramarṣibhiḥ /
kanye tvasyāstu salilaṃ śrīninivāsapriyaṃ sadā // GarP_3,27.17 //
atra snānaṃ yaḥ karoti sa yāti paramāṃ gatim /
snānaṃ cakāra sā kanyā jale paramapāvane // GarP_3,27.18 //
dānādikaṃ tathā jñātvā jajāpa paramaṃ manum /
śrīnivāsasamīpaṃ tu punarāgatya bhāminī // GarP_3,27.19 //
aṅgapradakṣiṇaṃ cakre bhaktyā veṅkaṭanāyakam /
brāhmaṇādīnprīṇayitvā vastragandhādibhūṣaṇaiḥ // GarP_3,27.20 //
punaḥ paradine prātaḥ svāmipuṣkariṇījale /
snānaṃ kṛtvā mahābhāgā yayau tuṃburusaṃjñikām // GarP_3,27.21 //
papraccha taṃ guruṃ devī nāthaṃ kinnāmikā tvayam /
jaigīṣavya uvāca /
iyaṃ tuṃbarukābhijñā nārī vai varavarṇinī // GarP_3,27.22 //
purā tuṃ buruṇā sākaṃ nāradastapasi sthitaḥ /
atra prādurabhūdviṣṇurnāradasya hitāya ca // GarP_3,27.23 //
snānaṃ yaḥ kurute hyatra sa yāti paramāṃ gatim /
atra snānaṃ manuṣyāṇāṃ sarveṣāṃ durlabhaṃ kalau // GarP_3,27.24 //
atra snānaṃ manuṣyāṇāṃ nālpasya tapasaḥ phalam /
tatra snātvā ca pītvā ca dattvā dānānyakeśaḥ // GarP_3,27.25 //
punarāgatya sā devī śrīnivāsaṃ nanāma ha /
tasmimandine brāhmaṇāṃśca tarpayāmāsa bhamini // GarP_3,27.26 //
svāmipuṣkariṇīṃ prāpya dīpānprājvālayatsatī /
sopāneṣu mahābhāgā dīpāvalibhirañjasā /
prīṇayāmāsa deveśaṃ śrīnivāsaṃ jagadgurum // GarP_3,27.27 //
punaḥ paradine prāpte śakratīrthamanuttamam /
kapilākhyordhvadeśe tu tattīrthaṃ pāvanaṃ smṛtam // GarP_3,27.28 //
tatra snātvā mahābhāgā tadūrdhvaṃ snāpayetsvayam /
viṣvasenasarastatra sarvapāpavināśanam // GarP_3,27.29 //
tata ūrdhvaṃ mahābhāgā yayau tatra dadarśa sā /
pañcāyudhānāṃ tīrthāni teṣu snānaṃ cakāra sā // GarP_3,27.30 //
tadūrdhvaṃ cāgnikuṇḍaṃ syāddurārohaṃ tatogrataḥ /
tasyopari brahmatīrthaṃ brahmahatyāvimocanam // GarP_3,27.31 //
saptarṣīṇāṃ tadūrdhvaṃ tu puṇyatīrthaṃ ca satphalam /
daśādhikaphalaṃ teṣā tīrthānāmuttarottaram // GarP_3,27.32 //
eteṣāṃ caiva māhātmyaṃ ko vā vaktumihārhati /
ṛṣitīrtheṣu sā kanyā cacāra tapa uttamam // GarP_3,27.33 //
mamāvatāraparyantaṃ caritvā tapa uttamam /
yogadhāraṇa yā dehaṃ tyaktvā jāṃbavato gṛhe // GarP_3,27.34 //
jātā jāṃbavatī nāma vavṛdhe tasya veśmani /
tasyāḥ pitā jāṃbavānsa samādātkanyakāṃ tadā /
rukmyā anaṃ tarā saiṣā mama bhāryā khageśvara // GarP_3,27.35 //
idaṃ hi paramākhyānaṃ veṅkaṭādrermahāgireḥ /
ko vā varṇayituṃ śakto madanyaḥ puruṣo bhuvi // GarP_3,27.36 //
veṅkaṭeśasya naivedyaṃ sadā lakṣmīḥ karoti vai /
brahmā pūjayate nityamevaṃ śāstrasya nirṇayaḥ // GarP_3,27.37 //
naivedyabhakṣiṇāṃ puṃsāmupahāsaṃ na kārayet /
svasya prāśastyabhāve tu naivedyādi guḍādikam /
grāhyameva na saṃdeho anyathā nārakī bhavet // GarP_3,27.38 //
śrīnivāsātparo devo na bhūto na bhaviṣyati /
svayaṃ ca pācayitvātvaṃ ghṛtapakvādikaṃ tathā /
śrīnivāsasya naivedyaṃ dattvā bhojanamācaret // GarP_3,27.39 //
idaṃ tu paramaṃ gopyaṃ tavoktaṃ ca khageśvara /
na kasyāpi ca vaktavyaṃ gopyatvātkhagasattama /
itaḥ paraṃ pravakṣyāmi tāratamyaṃ śṛṇu prabho // GarP_3,27.40 //

iti śrīgāruḍe mahāpurāṇe utta dṛ tṛ dṛ brahma dṛ kanyākṛtanānātīrthayātrādinirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 28
yā pūrvasarge dakṣaputrī satī tu rudrasya patnī dakṣayajñe svadeham /
visṛjya sā menakāyāṃ ca jajñe dharādharāddhemavato vai sakāśāt // GarP_3,28.1 //
sā pārvatā rudrapatnī khagendra yā śeṣapatnī vāruṇī nāma pūrvā /
saivāgatā balabhadreṇa rantuṃ dvirūpamāsthāya mahāpativratā // GarP_3,28.2 //
śrīrityākhyā indirāveśayuktā tasyā dvitīyā pratimā megharūpā /
śeṣaṇa rūpeṇa yadā hi vīndra tapaścacāra viṣṇunā sārdhameva // GarP_3,28.3 //
tadaiva devī vāruṇī śeṣapatnī tapaśca kre indirāprītaye ca /
tadā prītā indirā suprasannā uvāca tāṃ vāruṇīṃ śeṣapatnīm // GarP_3,28.4 //
yadā rāmo vaiṣṇavāṃśena yuktaḥ saṃpatsyate bhūtale rauhiṇeyaḥ /
mayyāveśātsaṃyutā tvaṃ tu bhadre śrīrityākhyā valabhadrasya rantum // GarP_3,28.5 //
saṃpatsyase nātra vicāryamastītyuktvā sā vai prayayau viṣṇuloke /
śrīlakṣmyaṃśācchrīritīḍyāṃ samākhyāṃ labdhvā loke śeṣapatnī babhūva // GarP_3,28.6 //
yadāhīśo vipulāmuddharecca tadā rāmaḥ śrībhidāsaṃgame ca /
karoti toṣatsarvadā vai ramāyāstasyāpyāveśo vyaṃstritamonasaṃgam // GarP_3,28.7 //
yā revatī raivatasyaiva putrī sā vāruṇī balabhadrasya patnī /
sauparṇanāmnī balapatnī khagendra yāstāstisraḥ ṣaḍviṣṇośca strībhyaḥ /
dviguṇādhamā rudraśeṣādikebhyo daśādhamā tvaṃ vijānīhi pautra // GarP_3,28.8 //
garuḍa uvāca /
rāmeṇa rantuṃ sarvadā vāruṇī tu putrītvamāpe revatasyaiva subhrūḥ /
evaṃ trirūpā vāruṇī śeṣapatnī dvirūpabhūtā pārvatī rudrapatnī // GarP_3,28.9 //
nīcāyā jāṃbavatyāśca śeṣasāmyaṃ ca kutracit /
śrūyate ca mayā kṛṣṇa nimittaṃ brūhi me prabho // GarP_3,28.10 //
umāyāśca tathā rudraḥ sadā bahuguṇādhikaḥ /
evaṃ tvayoktaṃ bhagavanniścayārthaṃ mama prabho // GarP_3,28.11 //
revatī śrīyutā śrīśca śeṣarūpā ca vāruṇī /
sauparṇi pārvatī caiva tisraḥ śeṣāśato varāḥ // GarP_3,28.12 //
ityapi śrūyate kṛṣṇa kutracinmadhusūdana /
nimittaṃ brūhi me kṛṣṇa tavaśiṣyāya suvrata // GarP_3,28.13 //
śrīkṛṣṇa uvāca /
vijñāya jāṃbavatyāśca tadanyeṣāṃ khagādhipa /
uttamānāṃ ca sāmyaṃ tu uttamāveśato bhavet // GarP_3,28.14 //
avarāṇāṃ guṇasyāpi hyuttamānāmadhīnatā /
astīti dyotanāyaiva śatāṃśādhikamucyate // GarP_3,28.15 //
yathā mayocyate vīndra tathā jānīhi nānyathā /
tadanantarajānvakṣye śṛṇu kāśyapajottama // GarP_3,28.16 //
caturdaśasu cendreṣu saptamo yaḥ purandaraḥ /
vṛtrādīnāṃ śarīraṃ tu puramityucyate budhaiḥ // GarP_3,28.17 //
taṃ dārayati vajreṇa yasmāttasmātpurandaraḥ /
caturdaśasu cendreṣu mantradyumnastu ṣaṣṭhakaḥ // GarP_3,28.18 //
mantrānaṣṭa mahāvīndra devo dyotayate yataḥ /
mantradyumnastato loke ubhāvapyeka eva tu // GarP_3,28.19 //
mantradyumnāvatārobhūtkuntīputrorjuno bhuvi /
viṣṇorvāyoranantasya cendrasya khagasattama // GarP_3,28.20 //
pārthaścaturbhiḥ saṃyukta indra eva prakīrtitaḥ /
caturthepi ca vāyośca viśeṣosti sadārjuna // GarP_3,28.21 //
vālirnāmā vānarastu purandara iti smṛtaḥ /
candravaṃśe samutpanno gādhirājo vicakṣaṇaḥ // GarP_3,28.22 //
mantradyumnāvatāraḥ sa viśvāmitrapitā smṛtaḥ /
vedoktamantrā gāḥ proktā dhiyā saṃdhārayedyataḥ // GarP_3,28.23 //
ato gādhiriti proktastadarthaṃ bhūtale hyabhūt /
ikṣvākuputro vīndra vikukṣiriti viśrutaḥ // GarP_3,28.24 //
sa evendrāvatārobhūddharisevārthameva ca /
viśeṣeṇa hariṃ kukṣau vijñānācca hariḥ sadā // GarP_3,28.25 //
ato vikukṣināmāsau bhūloke viśrutaḥ sadā /
rāmaputraḥ kuśaḥ prokta indra eva prakīrtitaḥ // GarP_3,28.26 //
vālmīkiṛṣiṇā yasmātkuśenaiva vinirmitaḥ /
ataḥ kuśa iti prokto jānakīnandanaḥ prabhuḥ // GarP_3,28.27 //
indradyumnaḥ puredrastu gādhī vālī tathārjunaḥ /
vikukṣiḥ kuśa evaite sapta cendrāḥ prakīrtitāḥ // GarP_3,28.28 //
yaḥ kṛṣṇaputtraḥ pradyumnaḥ kāma eva prakīrtitaḥ /
prakṛṣṭaprakāśarūpatvātpradyumna iti nāmavān // GarP_3,28.29 //
yā rāmabhrātā bharataḥ kāma evābhavadbhuvi /
rāmājñāṃ bharate yasmāttasmādbharatanāmakaḥ // GarP_3,28.30 //
cakrābhimāni kāmastu sudarśana iti smṛtaḥ /
brahmaiva kṛṣṇaputrastu sāṃbo jāmbavatīsutaḥ // GarP_3,28.31 //
kāmāvatāro vijñeyaḥ saṃdeho nātra vidyate /
yo rudraputraḥ skandastu kāma eva prakīrtitaḥ // GarP_3,28.32 //
ripūnāskaṃ date nityamataḥ skanda iti smṛtaḥ /
yo vā sanatkumārastu brahmaputraḥ khagādhipa /
kāmāvatāro vijñeyo nātra kāryā vicāraṇā // GarP_3,28.33 //
sudarśanaśca paramaḥ pradyumnaḥ sāṃba eva ca /
sanatkumāraḥ sāṃbaścaṣaḍete kāmarūpakāḥ // GarP_3,28.34 //
tataśca indrakāmāvapyumādibhyo daśāvarau /
tayormadhye tu garuḍa kāma indrādhamaḥ smṛtaḥ // GarP_3,28.35 //
prāṇastvahaṅkāra eva ahaṅkārakasaṃjñakaḥ /
garutmadaṃśo vijñeyaḥ kāmendrābhyāṃ daśādhamaḥ // GarP_3,28.36 //
tadanantarajānvakṣye śṛṇu vīndra samāhitaḥ /
śravaṇānmokṣamāpnoti mahāpāpādvimucyate // GarP_3,28.37 //
kāmaputroniruddho 'pi hareranyaḥ prakīrtitaḥ /
sa evābhūddhareḥ sevāṃ kartuṃ rāmānujo bhuvi // GarP_3,28.38 //
śatrughna iti vikhyātaḥ śatrūnsūdayate yataḥ /
aniruddhaḥ kṛṣṇaputro pradyumnādyo 'janiṣṭa ha // GarP_3,28.39 //
saṃkarṣaṇādirūpaistu tribhirāviṣṭa eva saḥ /
evaṃ dvirūpo vijñeyo hyaniruddho mahāmatiḥ // GarP_3,28.40 //
kāmabhāryā ratiryā tu dvirūpā saṃprakīrtitā /
rugmaputrī rugmavatī kāmabhāryā prakīrtitā // GarP_3,28.41 //
atiprakāśayuktatvāttasmādrugmavatī smṛtā /
duryodhanasya yā putrī lakṣaṇā sā ratiḥ smṛtā // GarP_3,28.42 //
kāṣṭhā sāṃbasya bhāryā sā lakṣaṇaṃ saṃyunaktyataḥ /
lakṣaṇābhidhayābhūmau duṣṭa vīryodbhavā hyapi // GarP_3,28.43 //
evaṃ dvirūpā vijñeyā kāmabhāryā ratiḥ smṛtā /
svāyaṃbhuvo brahmaputro manustvādyo gurau samaḥ /
rājadharmeṇa viṣṇośca jātaḥ prīṇayituṃ hareḥ // GarP_3,28.44 //
bṛhaspatirdevāgururmahātmā tasyāvatārāstraya āsan khagendra /
rāmāvatāre bharatākhyo babhūva hyaṃbhojajāveśayuto bṛhaspatiḥ // GarP_3,28.45 //
devāvatārānvānarāṃstārayitvā śrīrāmadivyā'caritānyavādīt /
ato hyasau nāranāmā babhūva hyaṅgatvamāptuṃ rāmadevasya bhūmyām // GarP_3,28.46 //
kṛṣṇāvatāre droṇanāmā babhūva aṃbhojajāveśayuto bṛhasyapatiḥ /
yasmāddoṇātsaṃbhabhūva guruśca tasmādasau droṇasaṃjño babhūva // GarP_3,28.47 //
bhūbhārabhūtādyuddhṛtau hyaṅgabhūto viṣṇoḥ sevāṃ kartumevāsa bhūmau /
bṛhaspatiḥ pavanāveśapuktā sa uddhavaścetyamidhānamāpa // GarP_3,28.48 //
yasmādutkṛṣṭo hariratra samyagato hyasau budhavannāma cāpa /
sakhā hyabhūtkṛṣṇadevasya nityaṃ mahāmatiḥ sarvalokeṣu pujvaḥ // GarP_3,28.49 //
dakṣiṇāṅguṣṭhajo dakṣo brahmaputro mahāmatiḥ /
kanyāṃ sṛṣṭvā hareḥ prīṇannāsa bhūmā prajāpatiḥ /
putrānudapādayaddakṣastvato dakṣa iti smṛtaḥ // GarP_3,28.50 //
śacīṃ bharyāṃ devarājasya viddhi tasyā hyavatāraṃ śṛṇu samyak khagendra /
rāmāvatāre nāma tārā babhūva sā vālipatnī śacīsajakā ca // GarP_3,28.51 //
rāmānmṛte vālisaṃjñe patau hi sugrīvasaṃgaṃ sā cakārātha tārā /
ato nāgātsvargalokaṃ ca tārā kva vā yāyādantarikṣe na pāpā // GarP_3,28.52 //
kṛṣṇāvatāre saiva tārā ca vīndra babhūva bhūmau vijayasya patnī /
piśaṅgadeti hyabhidhā syācca tasyāḥ sāmīpyamasyāstvajuṃnaveva cāsīt // GarP_3,28.53 //
utpādayitvā babhruvāhaṃ ca putraṃ tasyāṃ tyaktvā hyarjuno vai mahātmā /
ataścobhe vāracitrāṅgade ca śacīrūpe nātra vivāryamasti // GarP_3,28.54 //
pulomajā mantradyumnasya bhāryā yā kāśikā gādhirājasya bhāryā /
vikukṣibhāryā sumatiśceti saṃjñā kuśasya patnī kāntimatīti saṃjñā // GarP_3,28.55 //
etā hi sapta hyavarāśca śacyā jānīhi vai nāsti vicāraṇātra /
śacī ratiścāniruddho manurdakṣo bṛhaspatiḥ /
ṣaḍanyonyasamāḥ proktā ahaṅkārāddaśādhamāḥ // GarP_3,28.56 //
atha yaḥ pravaho vāyurmukhyavāyoḥ suto balī /
sa vāyuṣu mahānadya sa vai koṇādhipastathā // GarP_3,28.57 //
nāsikāsu sa evokto bhautikastulya eva ca /
ativāhaḥ sa evoktaḥ yato gamyo mumukṣubhiḥ // GarP_3,28.58 //
dakṣādibhyaḥ pañcaguṇādadhamaḥ saṃprakīrtitaḥ /
garuḍa uvāca /
pravahaśceti saṃjñāṃ sa kimarthaṃ prāpa tadvada // GarP_3,28.59 //
arthaḥ kaścāsti tannāmnaḥ pratītastaṃ vadasva me /
garuḍenaivamuktastu bhagavāndevakīsutaḥ /
uvāca paramaprītaḥ saṃstūya garuḍaṃ hariḥ // GarP_3,28.60 //
kṛṣṇa uvāca /
praharṣeṇa harestulyānsarvadā vahate yataḥ /
ataḥ pravahanāmāsau kīrtitaḥ pakṣisattama // GarP_3,28.61 //
sarvottamo viṣṇurevāsti nāmnā brahmādayastadadhīnāḥ sadāpi /
mayoktametattu satyaṃ na mithyā gṛhṇāmi hastenoragaṃ kopayuktam // GarP_3,28.62 //
sarvaṃ nu satyaṃ yadi mithyā bhavettu tadā tvasau māṃ daśatuhyahīndraḥ /
evaṃ bruvannuragaṃ kopayuktaṃ samagrahīnnādaśatsopyuraṅgaḥ // GarP_3,28.63 //
etasya saṃdhāraṇādeva vīndra sa vāyuputraḥ pravahetyāpa saṃjñām /
yo vā loke viṣṇumūrtiṃ vihāya daityasvarūpā reṇukādyāḥ kudevāḥ // GarP_3,28.64 //
teṣāṃ tathā matpitṝṇāṃ ca pūjā vyarthā satyaṃ satyametadbravīmi /
etatsarvaṃ yadi mithyā bhavettu tadā tvasau māṃ daśatu hyahīndraḥ // GarP_3,28.65 //
pitryaṃ nayāmi pravihāyaiva ye tu pitruddeśātkevalaṃ yaḥ karoti /
sa pāpātmā narakānvai prayātītyetadvākyaṃ satyametadbravīmi // GarP_3,28.66 //
na śrīḥ svatantrā nāpi vidhiḥ svatantro na vāyudevo nāpi śivaḥ svatantraḥ /
tadanye no gauripuloma jādyāḥ kiṃ vaktavyaṃ nātra loke svatantraḥ // GarP_3,28.67 //
bravīmi satyaṃ puruṣo viṣṇureva satyaṃ satya bhujamuddhṛtya satyam /
etatsarvaṃ yadi mithyā bhavettu tadā tvasau māṃ daśatu hyahīndra // GarP_3,28.68 //
jīvaśca satyaḥ paramātmā ca satyastayorbhedaḥ satye e tatsadāpi /
jaḍaścasatyo jīvajaḍayośca bhedo bhedaḥ satyaḥ kiṃ ca jaḍaiśayorbhidā // GarP_3,28.69 //
bhedaḥ satyaḥ sarvajīveṣu nityaṃ satyā jaḍānāṃ ca bhedā sadāpi /
etatsarvaṃ yadi mithyā bhavettu tadā tvasau daśatu māṃ hyahīndraḥ // GarP_3,28.70 //
evaṃ bruvannuragaṃ kopayuktaṃ samagrahīnnādaśatsopyuraṅgaḥ /
etasya saṃdhāraṇādevavīdre sā vāyuputraḥ pravahetyāpa saṃjñām // GarP_3,28.71 //
dvayaṃ svarūpaṃ praviditvaiva pūrvaṃ tvaṃ svīkuruṣva dvayameva nityam /
snānādikaṃ ca prakaroti nityaṃ pāpī sa ātmā naiva mokṣaṃ prayāti // GarP_3,28.72 //
tasmāddvayaṃ pravicāryaiva nityaṃ sukhī bhavennātra vicāryamasti /
etatsarvaṃ yadi mithyā bhavettu tadā tvasau māṃ daśatu hyahīndraḥ // GarP_3,28.73 //
garuḍa uvāca /
kiṃ taddvayaṃ devadeveśa kiṃ vā tatkāraṇaṃ kīdṛśaṃ me vadasva /
dvayostyāgaṃ kīdṛśaṃ me vadasva tyāgātsukhaṃ kīdṛśaṃ me vadasva // GarP_3,28.74 //
śrīkṛṣṇa uvāca /
dvayaṃ cāhustvindriye dve baliṣṭhe dehe hyasmiñ śrotranetre susṛṣṭe /
avāntare śrotranetre khagendra dvayaṃ cāhustatsvarūpaṃ ca vakṣye // GarP_3,28.75 //
śrotrasvabhāvo loka vārtāśrutau ca hyatīva modastvādarāsvādanena /
harervārtāśravaṇe duḥ khajālaṃ śrotrasvabhāvo jaḍatā damaśca // GarP_3,28.76 //
netrasvabhāvo darśane strīnarāṇāṃ hyatyādarānnāsti nidrādikaṃ ca /
harerbhaktānāṃ darśane duḥ kharūpo viṣṇoḥ pūjādarśane duḥ khajālam // GarP_3,28.77 //
tayoḥ svarūpaṃ praviditvaiva pūrvaṃ punaḥ punaḥ svīkarotyeva mūḍhaḥ /
śiśraṃ maurkhyāccaiva kutrāpi yonau praveśayetsarvadā hyādareṇa // GarP_3,28.78 //
bhayaṃ ca lajjā naiva cāste vadhūnāṃ tathā nṛṇāṃ vanitānāṃ yatīnām /
svasāraṃ te hyaviditvā dinepi suvāma yajñena svābhāvaśca vīndra // GarP_3,28.79 //
rasāsvabhāvo bhakṣaṇe sarvadāpi hyanarpitasyānnabhakṣyasya viṣṇoḥ /
tatho pahārasya ca tatsvabhāvaḥ abhakṣyāṇāṃ bhakṣaṇe tatsvabhāvaḥ // GarP_3,28.80 //
alehyalehasya ca tatsvabhāvaḥ pātuṃ tvapeyasya ca tatsvabhāvaḥ /
dvayoḥ svarūpaṃ ca vihāya mūḍhaḥ punaḥ punaḥ svīkarotyeva nityam // GarP_3,28.81 //
tasya snānaṃ vyarthamāhuśca yasmāttasmāttyājyaṃ na dvayoḥ kāryameva /
abhiprāyaṃ hyetamevaṃ khagendra jānīhi tvaṃ prahasyaiva nityam // GarP_3,28.82 //
bhāryādvayaṃ hyaviditvā svarūpaṃ svīkṛtya caikāṃ pravihāyaiva caikām /
snānādikaṃ kurute mūḍhabūddhiḥ vyarthaṃ cāhurmokṣabhogau ca naiva /
etatsarvaṃ yadi mithyā bhavettu tadā tvasau māṃ daśatu hyahīndraḥ // GarP_3,28.83 //
garuḍa uvāca /
bhāryādvayaṃ kiṃ vada tvaṃ mamāpi tayoḥ svarūpaṃ kiṃ vada tvaṃ murāre /
tayormadhye grāhyabhāryāṃ vada tvamagrāhyabhāryāṃ cāpi samyagvada tvam // GarP_3,28.84 //
śrīkṛṣṇa uvāca /
buddhiḥ patnī sā dvirūpā khagendra duṣṭā caikā tvaparā suṣṭhurūpā /
tayormadhye duṣṭarūpā kaniṣṭhā jyeṣṭhā tu yā suṣṭhubuddhisvarūpā // GarP_3,28.85 //
kaniṣṭhayā naṣṭatāṃ yāti jīvaḥ sutiṣṭhantyā yāti yogyāṃ pratiṣṭhām /
kaniṣṭhāyāḥ śṛṇu vakṣye svarūpaṃ śrutvā tasyāstyāgabuddhiṃ kuruṣva // GarP_3,28.86 //
jīvaṃ yaṃ vai prerayantī kaniṣṭhā kāmyaṃ dharmaṃ kurute sarvadāpi /
kva brāhmaṇāḥ kva ca viṣṇurmahātmā kva vai kathā kva ca yajñāḥ kvagāvaḥ // GarP_3,28.87 //
kva cāśvatthaḥ kva ca snānaṃ kva śaucametatsarvaṃ nāma nāśaṃ karoti /
mūḍhaṃ patiṃ reṇukāṃ pūjayasva māyādevyā dīpadānaṃ kuruṣva // GarP_3,28.88 //
subhairavādīn bhaja mūḍha tvamandha hāridracūrṇandhārayeḥ sarvadāpi /
jyeṣṭhāṣṭamyāṃ jyeṣṭhadevīṃ bhajasva bhaktyā sūtraṃ galabandhaṃ kuruṣva // GarP_3,28.89 //
marigandhāṣṭamyāṃ marigandhaṃ bhajasva tathā sūtraṃ svagale dhārayasva /
dīpastaṃbhaṃ sudine pūjayasva tatsūtrameva svagale dhārayasva // GarP_3,28.90 //
mahālakṣmīṃ cādyalakṣmīṃ ca samyak pūjāṃ kuru tvaṃ hi bhaktyātha jīva /
lakṣmīsūtraṃ svāgale dhārayasva mahālakṣmīvān bhavasītyuttaratra // GarP_3,28.91 //
vihāya mauñjīdivase bhāgyakāmaḥ suguggulāndhārayasvātibhaktyā /
suvāsinīḥ pūjayasvāśu bhaktyā gandhaiḥ puṣpairdhūpadīpaiḥ pratoṣya // GarP_3,28.92 //
varārtikyaṃ kāṃsyapātre nidhāya kurvārtikyaṃ devatādevatānām /
picumandapatrāṇi vitatya bhūmau namasva tvaṃ kṣamyatāṃ ceti coktvā // GarP_3,28.93 //
mahādevīṃ pūjayasvādya bhaktyā sadvaiṣṇavānāṃ mā dadasvāpyathānnam /
sadvaiṣṇavānāṃ yadi vānnaṃ dadāsi bhāgyaṃ ca te paśyato nāśameti // GarP_3,28.94 //
svavāmahaste veṇupātre nidhāya dīpaṃ dhṛtvā savyahaste pate tvam /
uttiṣṭha bhoḥ pañcagṛheṣu bhikṣāṃ kuruṣva samyak pravihāyaiva lajjām // GarP_3,28.95 //
ādau gṛhe ṣaḍrasānnaṃ ca kutvā jagadgopyaṃ bhojanaṃ tvaṃ kuruṣva /
taccheṣānnaṃ bhojayitvā pate tvaṃ tāsāṃ ca re śaraṇaṃ tvaṃ kuruṣva // GarP_3,28.96 //
tāsaṃ hastaṃ pustake stāpayitvā trāhityevaṃ tanmukhairvācayasva /
tvaṃ khaḍgadevaṃ pūjayasvādyabhartastatsevakānpūjayasvādya samyak // GarP_3,28.97 //
taiḥ sārdhaṃ tvaṃ śvānaśabdaṃ kuruṣva haridrācūrṇaṃsarvadā tvaṃ dadhasva /
kuruṣva tvaṃ bhīmasenasya pūjāṃ pañcāmṛtaiḥ ṣoḍaśabhiścopacāraiḥ // GarP_3,28.98 //
tatkaupīnaṃ raupyajaṃ kārayitvā samarpayitvā dīpamālāṃ kuruṣva /
taddāsavaryān bhojayasvādya bhaktyā garjasva tvaṃ bhīmabhīmeti suṣṭhu // GarP_3,28.99 //
taddāsavaryānmodayasva svavastrairmadyairmāṃsadravyajālena nityam /
mahādevaṃ pūjayasvādya samyag mahārudrairatirudraiśca samyak // GarP_3,28.100 //
haretyuktvā jaṅgamānpūjayasvaśaivāgame nipuṇāñchūdrajātān /
śākaṃbharīṃ vivisaḥ sarvaśākānsupācayitvā ca gṛhe gṛhe ca // GarP_3,28.101 //
dadasva bhaktyā paramādareṇa svalaṅkṛtya prāstuvaṃstadguṇāṃśca /
kulādevaṃ pūjayasvādya bhaktyā tvaṃ dṛgbhyāṃ vai taddine śaṃbhubuddhyā // GarP_3,28.102 //
tadbhaktavaryānpūjayasvādya samyak tatpādamūle vandanaṃ tvaṃ kuruṣva /
supañcamyāṃ mṛnmayīṃ śeṣamūrtiṃ pūjāṃ kuruṣva kṣīralājādikaiśca // GarP_3,28.103 //
sunāgapāśaṃ hi gale ca baddhvā taccheṣānnaṃ bhojayerbhoḥ punastvam /
dine caturthe bhoja yasvādya bhaktyā naivedyānnaṃ bhojayasvādya suṣṭhu // GarP_3,28.104 //
ityādikaṃ prerayitvā patiṃ sā jīvena naṣṭaṃ prikarotyeva nityam /
tasyāḥ saṃgājjīvarūpaḥ patistvāṃ samyagdaṣṭāmihaloke paratra // GarP_3,28.105 //
tasyāḥ saṃgaṃ suvidūraṃ visṛjyaceṣṭvā samagraṃ kuru sarvadā tvam /
subuddhirūpā tvīrayantī jagāda bhajasva viṣṇuṃ paramādareṇa // GarP_3,28.106 //
hariṃ vinānyaṃ na bhajasva nityaṃ sā reṇukā tvāṃ tu na pālayiṣyati /
adṛṣṭanāmā haririve hi nityaṃ phalaprado yadi na syātkhagendra // GarP_3,28.107 //
jugupsitāṃ śrutyanuktāṃ ca devīṃ patidruhāṃ sarvadā sevayitvā /
tasyāḥ prasādātkuṣṭhabhagandarādyairbhuktvā duḥ khaṃ saṃyaminīṃ prayāhi // GarP_3,28.108 //
tadā kudavī kutra gatā vadasvame hyataḥ pate tvaṃ na bhajasva devīm /
pate bhaja tvaṃ brāhmaṇānvaiṣṇavāṃśca saṃsāraduḥ khāttāransuṣṭhurūpān // GarP_3,28.109 //
sevādikaṃ pravīhāyaiva svacchaṃ māyādevyā bhajanātkiṃ vadasva /
jyeṣṭhāṣṭamyāṃ jyeṣṭhadevīṃ hyalakṣmīṃ lakṣmīti buddhyā pūjayitvā ca samyak // GarP_3,28.110 //
tasyāḥ sūtraṃ galabaddhaṃ ca kṛtvā nānāduḥ khaṃ hyanubhūyāḥ pate tvam /
yadā pate yamādūtaiśca pāśairbaddhvā ca samyak tāḍyamānaiḥ kaśābhiḥ // GarP_3,28.111 //
tadā hyalakṣmīḥ kutra palāyate 'sāvato mūlaṃ viṣṇupādaṃ bhajasva /
pate bhaja tvaṃ sarvadā vāyutattvaṃ na cāśrayestvaṃ sūkṣmaskandaṃ ca mūḍha // GarP_3,28.112 //
tadvattaṃ tvaṃ navanītaṃ ca bhaktyā taducchiṣṭaṃ bhakṣayitvā pate hi /
tasyāśca sūtraṃ galabaddhaṃ ca kṛtvā ihaiva duḥ khānyanubhūyāḥ pate tvam // GarP_3,28.113 //
yadā pate yamadūtaiśca pāśairbaddhvā ca samyak tāḍyamānaḥ kaśābhiḥ /
tadā skandaḥ kutra palāyate 'sāvato mūlaṃ viṣṇupādaṃ bhajasva // GarP_3,28.114 //
dīpastaṃbhaṃ dāpayitvā pate tvaṃ sūtraṃ ca baddhvā svagale ca bhaktyā /
tadā baddhvā yamadūtaiśca pāśairdīpastaṃbhaistāḍyamānastu samyak // GarP_3,28.115 //
dīpastaṃbhaḥ kutra palāyitobhūdato mūlaṃ viṣṇupādaṃ bhajasva /
lakṣmīdine pūjayitvā ca lakṣmīṃ sūtraṃ tasyāḥ svagale dhāraya tvam // GarP_3,28.116 //
yadā pate yamadūtaiśca pāśairbadhvā samyak tāḍyamānaḥ kaśābhiḥ /
tadā lakṣmīḥ kutra palāyate 'sāvato mūlaṃ viṣṇupādaṃ bhajasva // GarP_3,28.117 //
vivāhamaiñjīdivase mūḍhabuddhe jugusitāndhārayitvā subhaktyā /
varārārtikaṃ kāṃsyapātre nidhāya kṛtvārtikyaṃ udaudaiti śabdam // GarP_3,28.118 //
tathaiva daṣṭvā picumandasya patraṃ sunartayitvā paramādareṇa /
yadā tadā yamadūtaiśca pāśairbaddhvābaddhvā tāḍyamānaśca samyak // GarP_3,28.119 //
tava svāminkuladevo mahātmanpalāyitaḥ kutra me tadvadasva /
svadehānāṃ pūjayitvā ca samyakkaṇṭhābharaṇairvidhurāṇāṃ ca keśaiḥ // GarP_3,28.120 //
saṃtiṣṭhamāne yamadūtā baliṣṭhā saṃtāḍyamāne musalairbhindipālaiḥ /
yadā tadā kutra palāyitā sā keśairvihīnā laṃbakarṇaṃ ca kṛtvā // GarP_3,28.121 //
svavāmahaste veṇupātraṃ nidhāya dīpaṃ dhṛtvā savyahaste ca mūḍhaḥ /
gṛhegṛhe bhaikṣacaryāṃ ca kṛtvā saṃtiṣṭhamāne svagṛhaṃ caiva devī // GarP_3,28.122 //
yadā tadā yamadūtaiśca mūḍha dīpaiḥ sahasrairdahyamānaśca samyak /
nirnāsikā reṇukā mūḍhabuddhe palāyitā kutra sā me vadasva // GarP_3,28.123 //
sadā mūḍhaṃ khaḍgadevaṃ ca bhaktyā taṃ bhaktavatpūjayitvā ca samyak /
taiḥ sārdhaṃ tvaṃ śvānavadgarjayitvā saṃtiṣṭhamāne svagṛhe caiva nityam // GarP_3,28.124 //
yadā tadā yamadūtaiśca samyak saṃtāḍyamānastatra śabdaṃ prakurvan /
saṃtiṣṭhamāne bhaktavaryaṃ vihāya tadā devaḥ kutra palāyitobhūt // GarP_3,28.125 //
sa pārthakyādbhīmasenapratīkaṃ pañcāmṛtaiḥ pūjayitvā ca samyak /
suvyañjane cānnakaupīnameva dattvā mūḍhastiṣṭhamāne svagehe // GarP_3,28.126 //
yadā tadā yamadūtaiśca samyak saṃtāḍyamāne yamamārge ca mūḍhaḥ /
bhīmaḥ sa vai kutra palāyitobhūto mūlaṃ viṣṇupādaṃ bhajasva // GarP_3,28.127 //
mahādevaṃ pūjayitvā ca samyak haretyuktvā svagṛhe vidyamāne /
yadā gṛhaṃ dahyate vahninā tu tadā haraḥ kutra palāyitobhūt // GarP_3,28.128 //
śākaṃ bharīdivase sarvameva śākaṃbharī sā ca devī mahātman /
palāyitā kutra me tvaṃ vadasva kulāladevaṃ pūjayitvā ca bhaktyā // GarP_3,28.129 //
kārpāsaṃ vai tena dattaṃ gṛhītvā saṃtiṣṭhamāne yamadūtaiśca samyak /
saṃhanyamānastīkṣaṇadhāraiḥ kuṭhāraiḥ kulāladevaṃ ca sudaṃṣṭranetram /
vihāya vai kutra palāyitobhūnna jñāyate 'nveṣaṇāccāpi kena // GarP_3,28.1130 //
yadā pañcamyāṃ mṛnmayīṃ śeṣamūrtiṃ saṃpūjya bhaktyā vidyamāne svagehe /
tadā baddhvā yamadūtāśca samyak saṃnahyamāne nāgapāśaiścabaddhvā // GarP_3,28.131 //
svabhaktavaryaṃ pravihāya nāgaḥ palāyitaḥ kutra vai saṃvada tvam /
dūrvāṅkurairmodakaiḥ pūjayitvā vināyakaṃ pañcakhādyaistathaiva // GarP_3,28.132 //
saṃtiṣṭhaṃmāne yamadūtaiśca samyak saṃtāḍyamāne taptadaṇḍaiśca mūḍha /
dantaṃ vihāyaiva ca vighnarājaḥ palāyitaḥ kutra me taṃ vadatvam // GarP_3,28.133 //
vivāhakāle piṣṭadevīṃ subhaktyā saṃpūjayitvā vidyamāno gṛhe sve /
yadā tadā yamadūtaiśca baddhvā saṃpīḍyamāno yamamārge sa mūḍhaḥ // GarP_3,28.134 //
viṣṭhādevī pīḍyamānaṃ ca bhaktaṃ vihāya sā kutra palāyitābhūt /
vivāhakāle rajakasya gehaṃ gatvā samyak prārthayitvā ca mūḍhaḥ // GarP_3,28.135 //
yastaṃbhasūtraṃ kalaśe parītya pūjāṃ kṛtvā vidyamāno gṛhe sve /
yadā tadā yamadūtaśca samyak taṃ staṃbhasūtraṃ tasya mukhe nidhāya // GarP_3,28.136 //
saṃtāḍyamāne saṃtabhasūtrasthadevī palāyitā kutra me saṃvadasva /
vivāhakāle pūjayitvā ca samyak caṇḍāladevīṃ bhaktavaśyāṃ ca tasyāḥ // GarP_3,28.137 //
tadbhaktavaryaiḥ śūrpamadhye ca tīre saṃsevayitvā vidyamāno gṛhesve /
yadā tadā yamadūtaiśca baddhvā saṃtāḍyamāno yamamārge mahadbhiḥ // GarP_3,28.138 //
cūledavī kva palāyitābhūtsumūḍhabuddhe viṣṇupādaṃ bhajasva /
jvarādibhiḥ pīḍyamāne svaputre gṛhe sthitaṃ brahmadevaṃ ca samyak // GarP_3,28.139 //
dhūrpairdīpairbhakṣyabhojyaiśca puṣpaiḥ pūjāṃ kṛtvā vidyamānaśca gehe /
yadā tadā yamadūtaiśca baddhvā saṃtāḍyamāne veṇupāśādibhiśca // GarP_3,28.140 //
sa brahmadevaḥ kva palāyitobhūtsumūḍhabuddhe viṣṇupādaṃ bhajasva /
santānārthaṃ bṛhatīṃ pūjayitvā galena baddhvā bṛhatīṃ vai phalaṃ ca // GarP_3,28.141 //
saṃtiṣṭhamāne yamadūtaiśca baddhvā saṃtāḍyamāne bṛhatīkaṇṭakaiśca /
tadā devī bṛhatī mūḍhabuddhe palāyitā kutra me tadvada tvam // GarP_3,28.142 //
bhajasva mūḍha paradaivataṃ ca nārāyaṇaṃ tārakaṃ sarvaduḥ khāt /
sukṣudradeveṣu matiṃ ca mā kuru na ca śṛṇu tvaṃ phalguvākyaṃ tathaiva // GarP_3,28.143 //
sukṣudradevān bhindipāle nidhāya visarjayitvā dūradeśe mahātman /
saṃdhārya tvaṃ svakulācāradharmaṃ saṃpātane narakaṃ hetubhūtam // GarP_3,28.144 //
punīhi gātraṃ sarvadā mūḍhabuddhe mantrāṣṭakairjanmatīrthe pavitre /
hṛdi sthitāṃmārairvyamudrāṃ vihāya kṛtvābhūṣāṃ viṣṇumudrābhiragryām // GarP_3,28.145 //
sadā mūḍho harivārtāṃ bhajasva hyāyurgataṃ vyarthamevaṃ kubuddhyā /
sadvaiṣṇavānāṃ saṃgamo durlabhaśca kṣubdhaṃ jñānaṃ tāratamyasvarūpam // GarP_3,28.146 //
hariṃ guruṃ hyanusṛtyaiva satyaṃ gatiṃ svakīyāṃ tena jānīhi mūḍha /
dagdhvā duṣṭāṃ buddhimevaṃ ca mūḍha subuddhirūpaṃ mā bhajasvaiva nityam // GarP_3,28.147 //
mayā sārdhaṃ sadguruṃ prāpya samyagvairāgyapūrvaṃ tattvamātraṃ viditvā /
tenaiva mokṣaṃ prāpnumo nārjavairyattāryā viṣṇoḥ saṃprasādācca lakṣmyāḥ // GarP_3,28.148 //
ityāśayaṃ manasā sannidhāya tathā coktaṃ bhaktavaryo madīyaḥ /
ato bhaktaḥ pravahetyeva saṃjñāmavāpa vīndra prakṛtaṃ taṃ śṛṇu tvam // GarP_3,28.149 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe tāratamyanirūpaṇadvārā viṣṇorevopāsyatvamityarthanirūpaṇaṃ nāmāṣṭāviṃśatamodhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 29
pravahānantarānvakṣye śṛṇu pakṣīndrasattama /
yo dharmo brahmaṇaḥ putro hyādisṛṣṭau tvagudbhavaḥ // GarP_3,29.1 //
sajjanānsaumyarūpeṇa dhāraṇāddharmanāmakaḥ /
sa eva sūryaputrobhūdyamasaṃjñāmavāpa saḥ /
pāpināṃ śikṣakattvātsa yama ityucyate budhaiḥ // GarP_3,29.2 //
śrīkṛṣṇa uvāca /
prahlādānantaraṃ gaṅgā bhāryā vai varuṇasya ca /
prahlādādadhamā jñeyā mahimnā varuṇādhikā // GarP_3,29.3 //
svarūpādadhamā jñeyā nātra kāryā vicāraṇā /
jñānasvarūpadaṃ viṣṇuṃ yamo jānāti sarvadā // GarP_3,29.4 //
ato gaṅgeti sā jñeyā sarvadā lokapāvanī /
bhaktyā viṣṇupadītyeva kīrtitā nātra saṃśayaḥ // GarP_3,29.5 //
yā pūrvakāle yajñaliṅgasya viṣṇoḥ sākṣāddharervikramataḥ khagendra /
vāmasya pādasya nakhāgrataśca nirbhidya cordhvāṇḍakaṭāhakhaṇḍam // GarP_3,29.6 //
tadudaramativegātsampraviśyāvahantīṃ jagadaghatatihantuḥ pādakiñjalkaśuddhām /
nikhilamalanihantrīṃ darśanātsparśanācca sakṛdavagahanādvā bhaktidāṃ viṣṇupāde /
śaśikaravaragaurāṃ mīnanetrāṃ supūjyāṃ smarati haripadotthāṃ mokṣameti krameṇa // GarP_3,29.7 //
indropi vāyukaramarditavāyukūṭabinduṃ ca prāśya śirasi hyasahiṣṇumānaḥ /
bhāgīrathī haripadāṅkamiti sma nityaṃ jānanmahāparamabhāgavatapradhānaḥ /
bhaktyā ca khinnahṛdayaḥ paramādareṇa dhṛtvā svamūrdhni paramo hyaśivaḥ śivo 'bhūt // GarP_3,29.8 //
bhāgīrathyāśca catvāri rūpāṇyāsankhageśvara /
mahābhiṣagjanendrasya bhāryā tu hyabhiṣecanī // GarP_3,29.9 //
dvitīyenaiva rūpeṇa gaṅgā bhāryā ca śantanoḥ /
suṣeṇā vai suṣeṇasya bhāryā sā vānarī smṛtā // GarP_3,29.10 //
maṇḍūkabhāryā gaṅgā tu saiva maṇḍūkinī smṛtā /
evaṃ catvārī rūpāṇi gaṅgāyā iti kirtitamam // GarP_3,29.11 //
ādityāccaiva gaṅgātaḥ parjanyaḥ samudāhṛtaḥ /
pravarṣati suvairāgyaṃ hyataḥ parjanyanāmakam // GarP_3,29.12 //
śaraṃvarāya pañcajanyācca pañca hitvā jagdhvā garvakaṃ ṣaṭkrameṇa /
svabāṇasya svahṛdi saṃsthitasya bhajetsadā naiva bhaktiṃ viṣaṃ ca // GarP_3,29.13 //
liṅgaṃ puṣṭaṃ naiva kāryaṃ sadaiva liṅgaṃ puṣṭaṃ kāryamevaṃ sadāpi /
yonau saktirnaiva kāryā sadāpi yonau mukte 'saṃgato yāti muktim // GarP_3,29.14 //
vairāgyamevaṃ prakārotyeva nityamataḥ parjanyastvantakaḥ pakṣivarya /
etāvatā śarabhākhyo mahātmā sa cāntaro sa tu parjanya eva // GarP_3,29.15 //
śaśvatkeśā yasya gātre khagendra prabhāsyante śarabhākhyo payotaḥ /
yamasya bhāryā śyāmalā yā khagendra yasmātsadā kalibhāryāpiyā ca // GarP_3,29.16 //
matvā samyak mānasaṃ yā karoti hyataśca sā śyāmalāsaṃjñakābhūt /
malaṃ vakṣye haribhaktervirodhī sulohapātre sannidhānaṃ ca tasya // GarP_3,29.17 //
tadvaiṣṇavaistyājyamevaṃ sadaiva vastraṃ dagdhaṃ sandhijaṃ caiva janyam // GarP_3,29.18 //
cikitsitaṃ paraduḥ khaṃ khagendra darerbhaktaistyājyamevaṃ sadaiva // GarP_3,29.18 //
noccāśca te haribhaktervihīnāsteṣāṃ saṃgo naiva kāryaḥ sadāpi /
purāṇasaṃparkavisarjinaṃ ca purāṇatālaṃ ca purāṇavastram // GarP_3,29.19 //
sujīrṇakanthājinamekhalaṃ ca yajñopavītaṃ ca kalipriyaṃ ca /
priyaṃ gṛhaṃ corṇavitā nakaṃ ca samitkuśaiḥ pūritaṃ kutsitaṃ ca // GarP_3,29.20 //
sarvaṃ cetkalibhāryāpriyaṃ ca naiva priyaṃ śārṅgapāṇeḥ kadācit /
kāṃsye supakvaṃ yāvanālasya cānnaṃ tuṣaḥ piṇyākaṃ tumbabilve palāṇḍuḥ // GarP_3,29.21 //
dīrghaṃ takraṃ svāduhīnaṃ kaḍūṣṭaṇamete sarve kalibhāryāpriyāśca /
sudurmukhaṃ nindanaṃ cāryajānāṃ satovamatyātmajānāṃ prasahya // GarP_3,29.22 //
supīḍanaṃ sarvadā bhartṛvarge gṛhasthitavrīhivastrādicauryāt /
prakīrṇabhūtānmūrdhajānsaṃdadhānaṃ karairyutaṃ devakalipriyaṃ ca // GarP_3,29.23 //
ityādi sarvaṃ kalibhāryāpriyañca sunirmalaṃ prikarotyeva sarvam /
ataśca sā śyāmaleti svasaṃjñāmavāpa sā devakī saṃbabhūva // GarP_3,29.24 //
yudhiṣṭhirasyaiva babhūva patnīsaṃbhāvitā tatra ca devakī sā /
candrasya bhāryā rohiṇī vai tadeyamaśvinyādibhyo 'hyadhikā sarvadaiva // GarP_3,29.25 //
roṇīṃ dhṛtvā rohati yogyasthānaṃ tasmācca sā rohiṇīti prasiddhā /
ādityabhāryā nāma saṃjñā khagendra jñeyā sā nārāyaṇasya svarūpā // GarP_3,29.26 //
saṃjānātītyeva saṃjñāmavāpa saṃjñeti loke sūrya bhāryā khagendra /
brahmaṇḍasya hyabhimānī tu devo virāḍiti hyabhidhāmāpa tena // GarP_3,29.27 //
gaṅgādiṣaṭkaṃ samameva nityaṃ parasparaṃ nottamaṃ nādhamaṃ ca /
pradhānāgneḥ pāvikānyaiva gaṅgā sadā śubhā nātra vicāryamasti // GarP_3,29.28 //
āsāṃ jñānatpuṇyamāpnoti nityaṃ sadā hariḥ prīyate keśavolam /
gaṅgādibhyo hyavarāhyagnijāyā svāhāsaṃjñādhiguṇā naiva hīnā // GarP_3,29.29 //
svāhākāro mantrarūpābhimānī svāheti saṃjñāmāpa sadaiva vīndra /
agnerbhāryāto buddhimān saṃbabhūva brahmābhimānī candraputro budhaśca // GarP_3,29.30 //
buddhyāharadvai rāṣṭrajātaṃ ca sarvaṃ dhṛtaṃ tvato budhasaṃjñāmavāpa /
evaṃ cābhūdabhimanyurmahātmā subhadrāyā jaṭhare hyarjunācca // GarP_3,29.31 //
kṛṣṇasya candrasya yamasya cāṃśaiḥ sa saṃyutastvaśvinorvai harasya /
svāhādhamaścandraputro budhastu pādāravinde viṣṇudevasya bhaktaḥ // GarP_3,29.32 //
nāmātmikā tvaśvibhāryā uṣā nāma prakīrtitā /
budhādhamā sā vijñeyā svāhā daśaguṇādhamā // GarP_3,29.33 //
nakulasya bhāryā māgadhasyaiva putrī śalyātmajā sahadevasya bhāryā /
ubhe hyete aśvibhāryā hyuṣāpi upāsate ṣaḍguṇaṃ viṣṇumādyam /
ato 'pyuṣāsaṃjñakā sā khagendra anantarāñchṛṇu vakṣye mahātman // GarP_3,29.34 //
tataḥ śaktiḥ pṛthivyātmā śanaiścarati sarvadā /
ataḥ śanaiścaro nāma uṣāyāśca daśādhamāḥ // GarP_3,29.35 //
karmātmā puṣkaro jñeyaḥ śanaratha yamo mataḥ /
nayābhimānī puruṣaḥ kiñcinnamno daśāvaraḥ // GarP_3,29.36 //
hariprītikaro nityaṃ puṣkare krīḍate yataḥ /
atastu puṣkalo nāma loke sa parikīrtitaḥ // GarP_3,29.37 //
hari prītikarāndharmānvakṣye śṛṇu khagādhipa /
prātaḥ kāle samutthāya smarennārāyaṇaṃ harim // GarP_3,29.38 //
tulasīvandanaṃ kuryācchrīviṣṇuṃ saṃsmaretkhaga /
viṇmūtrotsargakāle ca hyapānātmakakeśavam // GarP_3,29.39 //
trivikramaṃ śaucakāle gaṅgāpānakaraṃ harim /
dantadhāvanakāle tu candrāntaryāmiṇaṃ harim // GarP_3,29.40 //
mukhaprakṣālane kāle mādhavaṃ saṃsmaretkhaga /
gavāṃ kaṇḍūyane caiva smaredgovardhanaṃ harim // GarP_3,29.41 //
sadā godohane kāle smaredgopālavallabham /
anantapuṇyārjitajanmakarmaṇāṃ supakvakāle ca khagendrasattama // GarP_3,29.42 //
sparśe gavāṃ caiva sadā nṛṇāṃ vai bhavatyato nātra vicāryamasti /
yasmin gṛhe nāsti sadottamā ca gauryaṅgaṇe śrītulasī ca nāsti // GarP_3,29.43 //
yasmin gṛhe devamahotsavaśca yasmin gṛhe śravaṇaṃ nāsti viṣṇoḥ /
tatsaṃsargādyāti duḥ khādikaṃ ca tasya sparśo naiva kāryaḥ kadāpi // GarP_3,29.44 //
gosparśanavihīnasya godohanamajānataḥ /
gopoṣaṇavihīnasya prāhurjanma nirarthakam // GarP_3,29.45 //
gogrāsamapradātuśca gopuṣṭiṃ cāpyakurvataḥ /
gatirnāstyeva nāstyeva grāmacāṇḍālavatsmṛtaḥ // GarP_3,29.46 //
vatsyasya stanapāne ca bālakṛṣṇaṃ tu saṃsmaret /
dadhinirmanthane caiva manthādhāraṃ smareddharim // GarP_3,29.47 //
mṛttikāsnāna kāle tu varāhaṃ saṃsmareddharim /
puṇḍrāṇāṃ dhāraṇe caiva keśavādīṃśca dvādaśa // GarP_3,29.48 //
mudrāṇāṃ dhāraṇe caiva śaṅkhacakragadādharam /
padmaṃ nārāyaṇīṃ mudrāṃ kruddholkādīṃśca saṃsmaret // GarP_3,29.49 //
śrīrāmasaṃsmṛtiṃ caiva saṃdhyākāle khagottama /
acyutānantagovindāñchrāddhakāle ca saṃsmaret // GarP_3,29.50 //
prāṇādikapañcahomecānirūddhādīṃśca saṃsmaret /
annādyarpaṇakāle tu vāsudevaṃ ca saṃsmaret // GarP_3,29.51 //
apośanasya kāle tu vāyorantargataṃ harim /
bastradhāraṇakākāle tu upendraṃ saṃsmareddharim // GarP_3,29.52 //
yajñopavītasya ca dhāraṇe tu nārāyaṇaṃ vāmanākhyaṃ smarettu /
ārtikyakāle ca tathaiva viṣṇoḥ samyak smaretparśurāmākhyaviṣṇum // GarP_3,29.53 //
apośanevaiśvadevasya kāle tadanyahomādiṣu bhasmadhāraṇe /
smarettu bhaktyā paramādareṇa nārāyaṇaṃ jāmadagnyākhyarāmam // GarP_3,29.54 //
trivāratīrthagrahaṇasya kāle kṛṣṇaṃ rāmaṃ vyāsadevaṃ krameṇa /
śaṅkhodakasyoddharaṇe caiva kāle mukundarūpaṃ saṃsmaretsarvadaiva // GarP_3,29.55 //
grāsegrāse smaraṇaṃ caiva kāryaṃ govindasaṃjñasya viśuddhamannam /
ekaikabhakṣyagrahaṇasya kāle samyak smaredacyutaṃ vai khagendra // GarP_3,29.56 //
śākādīnāṃ bhakṣaṇe caiva kāle dhanvantariṃ smareccaiva nityam /
tathā parānnasya ca bhogakāle smarecca samyak pāṇḍuraṅgaṃ ca viṣṇum // GarP_3,29.57 //
haiyaṅgavīnasya ca bhakṣaṇe vai samyak smarettāṇḍavākhyaṃ ca kṛṣṇam /
dadhyannabhakṣe paramaṃ purāṇaṃ gopālakṛṣṇaṃ saṃsmareccaiva nityam // GarP_3,29.58 //
dugdhānnabhoge ca tathaiva kāle samyak smarecchrīnivāsaṃ hariṃ ca /
sutailasarpiḥ ṣu vipakvabhakṣasaṃbhojane saṃsmaredvyaṅkaṭeśam // GarP_3,29.59 //
drākṣāsujambūkadalīrasālanāriṅgadāḍimbaphalāni cāru /
smarettu rambhottamanārikeladhātrīsubhoge khalu bālakṛṣṇam // GarP_3,29.60 //
supānakasyaiva ca pānakāle samyak smarennārasiṃhākhyaviṣṇum /
gaṅgāmṛtasyaiva ca pānakāle gaṅgātātaṃ saṃsmaredviṣṇumeva // GarP_3,29.61 //
prayāṇakāle saṃsmarettārkṣyavāhaṃ nārāyaṇaṃ nirguṇaṃ viśvamūrtim /
putrādīnāṃ cuṃbane caiva kāle suveṇuhastaṃ saṃsmaretkṛṣṇameva // GarP_3,29.62 //
sukhaṅgakāle svastriyaścaiva nityaṃ gopi kucadvandvavilāsinaṃ harim /
tāṃbūlakāle saṃsmaraiccaiva nityaṃ pradyumnākhyaṃ vāsudevaṃ hariṃ ca // GarP_3,29.63 //
śayyākāle saṃsmareccaiva nityaṃ saṃkarṣaṇākhyaṃ viṣṇurūpaṃ hariṃ ca /
nidrākāle saṃsmaretpadmanāmaṃ kathākāle vyāsarūpaṃ hariṃ ca // GarP_3,29.64 //
sugānakāle saṃsmaredveṇugītaṃ hariṃ hariṃ pravadetsarvadaiva /
śrīmattulasyāśchedane caiva kāle śrīrāmarāmeti ca saṃsmarettu // GarP_3,29.65 //
puṣpādīnāṃ chedane caiva kāle samyaka smaredetkapilākhyaṃ hariṃ ca /
pradakṣiṇegāruḍāntargataṃ ca hariṃ smaretsarvadā vai khagendra // GarP_3,29.66 //
praṇamakāle devadevasya viṣṇoḥ śeṣāntasthaṃ saṃsmareccaiva viṣṇum /
sunītikāle saṃsmarennārasiṃhaṃ nārāyaṇaṃ saṃsaṃmaretsarvadāpi // GarP_3,29.67 //
pūrtiryadā kriyate karmaṇāṃ ca samyak smaredvāsudevaṃ hariṃ ca /
evaṃ kṛtāni karmāṇi hariprītikarāṇi ca // GarP_3,29.68 //
samyak prakurvannetāni puṣkaro harivallabhaḥ // GarP_3,29.69 //
etasmādeva pakṣīśa karma yatsamudāhṛtam puṣkarākhyānamatulaṃ śṛṇoti śraddhayānvitaḥ /
hariprītikare dharme prītiyukto bhavetsadā // GarP_3,29.70 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe tṛtīyāṃśe brahmakāṇḍe kṛṣṇagaruḍasaṃvāde tattvarahasyaṃ nāmaikonatriṃśodhyāyaḥ

samāptamidaṃ garuḍamahāpurāṇam /

iti śrīgaruḍamahāpurāṇaṃ samāptam /