Garuda-Purana Part 3 Based on the edition Bombay : Venkatesvara Steam Press (or a reprint thereof) Input by members of the SANSKNET-project (www.sansknet.org) This GRETIL version has been converted from a custom Devanagari encoding. Consequently, many word boundaries are not marked by spaces. The Nagari e-text follows the layout and graphic appearance of the printed edition very closely. It even adds blanks when a line break cuts through a word or compound. These and other irregularities cannot be standardized at present. After many corrections, the text is in need of further proof reading! ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ श्रीगरुडमहापुराणम् श्रीगणेशायनमः । श्रीलक्ष्मीनृसिंहाय नमः । श्रीदत्तात्रेयाय नमः । श्रीवेदव्यासाय नमः । श्रीहयग्रीवाय नमः । अथ गारुडे ब्रह्मकाण्डस्तृतीय आरभ्यते । ओं मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् गोपानां स्वजनो ऽसतां क्षितिभृतां शास्ता स्वपित्रोः शिशुः । मृत्युर्भोजपतेर्विधातृविहित स्तत्त्वं परं योगिनां वृष्णीनां च पतिः सदैव शुशुभे रङ्गे ऽच्युतः साग्रजः ॥ GarP_3,1.1 ॥ नमो नारायणायेति तस्मै वै मूलरूपिणे । नमस्कृत्य प्रवक्ष्यामि नारायणकथामिमाम् ॥ GarP_3,1.2 ॥ शौनकाद्या महात्मानो ह्यृषयो ब्रह्मवादिनः । नैमिषाख्ये महापुण्ये तपस्तेपुर्महत्तरम् ॥ GarP_3,1.3 ॥ जितेन्द्रिया जिताहाराः संतः सत्यपरायणाः । यजन्तः परया भक्त्या विष्णुमाद्यं जगद्गुरुम् ॥ GarP_3,1.4 ॥ गृणन्तः परमं ब्रह्म जगच्चक्षुर्महौजसः । सर्वशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिष कानने ॥ GarP_3,1.5 ॥ यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परम् । केचित्परमया भक्त्या नारायणमपूजयन् ॥ GarP_3,1.6 ॥ एकदा तु महात्मानः समाजं चक्रुरुत्तमाः । धर्मार्थकाममोक्षाणामुपायं ज्ञातुमिच्छवः ॥ GarP_3,1.7 ॥ षद्विंशतिसहस्राणि मुनीनामूर्ध्वरेतसाम् । तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शङ्क्यते ॥ GarP_3,1.8 ॥ मुनयो भावितात्मानो मिलितास्ते महोजसः । लोकानुग्रहकर्तारो वीतरागा विमत्सराः ॥ GarP_3,1.9 ॥ कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी । केन सिध्येत्तु सकलं कर्म त्रिविधमात्मनः ॥ GarP_3,1.10 // इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः । सांज लिर्वाक्यमाह स्म विनयावनतः सुधीः ॥ GarP_3,1.11 // शौनक उवाच । आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः । स एतदखिलं वेत्ति व्यासशिष्यो यतीश्वरः ॥ GarP_3,1.12 // तस्मात्तमेव पृच्छाम इत्येवं शौनको मुनिः । अथ ते ऋषयो जग्मुः पुण्यं सिद्धाश्रमं ततः ॥ GarP_3,1.13 // पप्रच्छुस्ते सुखासीनं नैमिषारण्यवासिनः । ऋषय ऊचुः । वयं त्वतिथयः प्राप्तास्त्वातिथेयोसि सुव्रत ॥ GarP_3,1.14 // स्नानदानोपचारेण पूजयित्वा यथाविधि । केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ॥ GarP_3,1.15 // मुक्तिसाधनभूतं च ब्रूहि तत्त्वविनिर्णयम् । सूत उवाच । शृणुध्वमृष्यः सर्वे हरिं तत्त्वविनिर्णयम् ॥ GarP_3,1.16 // नत्वा विष्णुं श्रियं वायुं भारतीं शेषसंज्ञकम् । द्वैपायनं गुरुं कृष्णं प्रवक्ष्यामि यथामति ॥ GarP_3,1.17 // नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम् ॥ GarP_3,1.18 // शौनक उवाच । किमर्थं नमनं विष्णोर्ग्रन्थादौ मुनिसत्तम । कर्तव्यं ब्रूहि मे ब्रह्मन्कृपया मम सुव्रत ॥ GarP_3,1.19 // ततः श्रियं ततो वायुं भारतीं च ततः परम् । अन्ते व्यासं किमर्थं च त्वं नमस्कृतवानसि । सूतसूत महाभाग ब्रूहि कारणमत्र च ॥ GarP_3,1.20 // सूत उवाच । आदौ वन्द्यः सर्ववेदैकवेद्यो वेदे शास्त्रे सेतिहासे पुराणे । सत्तां प्रायो विष्णुरेवैक एव प्रकाशते ऽतो नम्य एको हरिर्हि ॥ GarP_3,1.21 // सर्वत्र मुख्यस्त्वधिकोन्यतोपि स एव नम्यो न च शङ्कराद्याः । नमन्ति ये ऽविनयाच्छङ्करं तु विनायकं चण्डिकां रेणुकां च ॥ GarP_3,1.22 // तथा सूर्यं भैरवं मातारश्व तथा वाणीं गिरिजां वै श्रियं च । सर्वेपि ते वैष्णवा नैव लोके न तद्भक्ता वेति चार्या वदन्ति ॥ GarP_3,1.23 // न पार्थिक्यान्नमनं कार्यमेव प्रीणन्ति नैता देवताः पूजनेन । पूजां गृहीत्वा देवताश्चैव सर्वाः किञ्चिद्दत्वा फलदानेन तांश्च ॥ GarP_3,1.24 // संतर्प्य तुष्टैः स्वमनोनु सारात्तैः कारितां काम्यपूजां तथैव । निवेदयित्वा परदेवतायां विष्णौ हरौ श्रीपुरुषादिवन्द्ये ॥ GarP_3,1.25 // इहापरत्रापि सुखेतराणि दास्यन्ति पश्चादधरं वै तमश्च । अतो ह्येते नैव पूज्या न नम्या मोक्षेच्छुभिर्ब्राह्मणाद्यैर्द्विजेन्द्र ॥ GarP_3,1.26 // तथैव सर्वाश्रमिभिश्च नित्यं महाविपत्तावपि विप्रवर्याः । श्रीकाम्य या ये तु भजन्ति नित्यं श्रीब्रह्मरुद्रेद्रयमादिदेवान् ॥ GarP_3,1.27 // इहेव भुञ्जन्ति महच्च दुः खं महापदः कुष्ठभगन्दरादीन् । नमन्ति ये ऽवैष्णवान्ब्रह्मरुद्रवायु प्रतीकान्नैव ते विष्णुभक्ताः ॥ GarP_3,1.28 // अभिप्रायं त्वत्र वक्ष्ये मुनीन्द्राः परं गोप्यं हृदि धार्यं हि तद्धि । वायोः प्रतीकं पूज्यमेवेह विप्रा न ब्रह्मरुद्रादिप्रतीकमेव ॥ GarP_3,1.29 // पूजाकाले देवदेवस्य विष्णोर्वायोः प्रतीकं योग्यभागे निधाय । अन्तर्गतं तस्य वायोर्हरिं च लक्ष्मीपतिं पूजयित्वा हि सम्यक् ॥ GarP_3,1.30 // पश्चाद्वायोः सुप्रतीकं च सम्यङ् निर्माल्यशेषेण हरेः समर्चयेत् । पृथक्च स्रग्धूपविलेपनादिपूजां प्रकुर्वन्ति च ये vimƬha÷ ॥ GarP_3,1.31 // तेषां दुः खमिह लोके परत्र भविष्यते नात्र विचार्यमस्ति । प्रायश्चित्तं स्वस्ति विप्राः कथञ्चित्तत्कुर्वन्तु स्मरणं नाम विष्णोः ॥ GarP_3,1.32 // pëaï¬arudrÃdikasaæ प्रतिष्ठितान्हरेर्वायोः शङ्करस्य प्रतीकान् । नमन्ति ये फलबुद्ध्या vibhƬhÃste«Ãæ फलं शाश्वतं दुः खमेव ॥ GarP_3,1.33 // वायोः प्रतीकं यदि विप्रवर्यैः प्रतिष्ठितं चेन्नमनं हि कार्यम् । नैवेद्यशेषेण हरेश्च विष्णोः पूजा कृता चेन्न हि दोषलेशः ॥ GarP_3,1.34 // गुरुर्हि मुख्यो हनुमज्जनिर्महान्रामाङ्घ्रिभक्तो हनुमान्सदैव । एवं विदित्वा परमं हरिं च पुत्रं पुनर्मुख्यदेवस्य वायोः ॥ GarP_3,1.35 // नमस्कारो नान्यथा विप्रवर्या आधीयतां हृदि सर्वै रहस्यमम् । ये वैष्णवा वैष्ण वदासभृत्याः सर्वेपि ते सर्वदा विष्णुमेव ॥ GarP_3,1.36 / नमन्ति ये वै प्रतिपादयन्ति तथैव पुण्यानि च सात्त्विकानि । नमन्ति ये वासुदेवं हरिं च सम्यक् स्वशक्त्या प्रतिपादयन्ति ॥ GarP_3,1.37 // प्रवृत्तिमार्गेण न पूजयन्ति ह्यापत्काले परदैवं तदन्यम् । ते वैष्णवा वैष्णवदासभृत्या अन्ये च सर्वे ऽवैष्णवमात्रकाः स्मृताः ॥ GarP_3,1.38 // उपक्रमैरुपसंहारस्य लिङ्गैर्हरिं गुरुं ह्यन्तरेणैव यान्ति । तानेवाहुः सत्पुराणानि विप्राः कलौ युगे नाभ्यसूयन्ति सर्वे ॥ GarP_3,1.39 // यतो हितान्ये प्रतिपादयन्ति प्रवृत्तिधर्मान्स्वस्ववर्णानुरूपान् । अतो ह्यसूयन्ति सदा vimƬhÃ÷ कलौ हि विप्राः प्रचुरा हि तेपि ॥ GarP_3,1.40 // न चास्ति विष्णोः सदृशं च दैवतं न चास्ति वायोः सदृशो गुरुश्च । न चास्ति तीर्थं सदृशं विष्णुपद्याः न विष्णुभक्तेन समोस्ति भक्तः ॥ GarP_3,1.41 // अन्यानि विष्णोः प्रतिपादकानि सर्वाणि ते सात्त्विकानीति चाहुः । श्राव्याणि तान्येव मनुष्यलोके श्राव्याणि नान्यानि च दुः खदानि ॥ GarP_3,1.42 // कलौ युगे सर्व पुराणमध्ये त्रीण्येव मुख्यानि हरिप्रियाणि । मुख्यं पुराणं हि कलौ नृणां च श्रेयस्करं भागवतं पुराणम् ॥ GarP_3,1.43 // पूर्वं हि सृष्टिः प्रतिपाद्यते त्र यतो ह्यतो भागवतं परं स्मृतम् । यस्मिन्पुराणे कथयन्ति सृष्टिं ह्यादौ विष्णोर्ब्रह्मरुद्रादिकानाम् ॥ GarP_3,1.44 // नानार्थमेवं कथयन्ति विप्र नीचोच्चरूपं ज्ञानमाहुर्महान्तः । तेनैव सिद्धं प्रवदन्ति सर्वं ह्यतः परं भागवतं पुराणम् ॥ GarP_3,1.45 // ततः परं विष्णुपुराणमाहुस्ततः परं गारुडसंज्ञकं च । त्रीण्येव मुख्या नि कलौ नृणां तु तथा विशेषो गारुडे किञ्चिदस्ति ॥ GarP_3,1.46 // शृणुध्वं वै तं विशेषं च विप्रास्त्र्यंशैर्युक्तं गारुडाख्यं पुराणम् । आद्यांशं वै कर्मकाण्डं वदन्ति द्वितीयांशं धर्मकाण्डं तमाहुः ॥ GarP_3,1.47 // तृतीयांशं ब्रह्मकाण्डं वदन्ति तेषां मध्ये त्वन्तिमोयं वरिष्ठः । तृतीयांशश्रवणात्पुण्यमाहुस्तुल्यं पुण्यं भागवतस्य विप्राः ॥ GarP_3,1.48 // तृतीयांशे पठिते वेदतुल्यं फलं भवेन्नात्र विचार्यमस्ति । तृतीयांशश्रवणादेव विप्राः फलं प्रोक्तं पठतोप्यर्थमेवम् ॥ GarP_3,1.49 // तृतीयांशश्रवणादर्थतश्च पुण्यं चाहुः पठतो वै दशांशम् । ततो वरं मत्स्यपुराणमाहुस्ततो वरं कूर्मपूराणमाहुः ॥ GarP_3,1.50 // तथैव वै वायुपुराणमाहुस्त्रीण्येव चाहुः सात्त्विकानीति लोके । तत्रापि किञ्चिद्वेदितव्यं भवेच्च पुराणषट्के सत्त्वरूपे मुनीन्द्राः ॥ GarP_3,1.51 // सत्त्वाधमे मात्स्यकौर्मे तथाहुर्वायु चाहुः सात्त्विकं मध्यमं च । विष्णोः पुराणं भागवतं पुराणं सत्त्वोत्तमं गारुडं चाहुरार्याः ॥ GarP_3,1.52 // स्कान्दं पाद्मं वामनं वै वराहं तथाग्रेयं भविष्यं पर्वसृष्टौ । एतान्याहू राजसानीति विप्रास्तत्रैकदेशः सात्त्विकस्तामसश्च ॥ GarP_3,1.53 // रजः प्राचुर्याद्राजसानीति च हुः श्राव्याणि नैतानि मुमुक्षुभिः सदा । तेषां मध्ये सात्त्विकांशाश्च संति तेषां श्रुतेर्गारुडीयं फलं च ॥ GarP_3,1.54 // ब्रह्माण्डलैङ्ग्ये ब्रह्मवैवर्तकं वै मार्कंण्डेयं ब्राह्ममादित्यकं च । एतान्या हुस्तामसानीति विप्रास्तत्रैकदेशः सात्त्विको राजसश्च ॥ GarP_3,1.55 // श्राव्याणि नैतानि मनुष्यलोके तत्त्वेच्छुभिस्तामसानीत्यतो हि । तेषु स्थिताः सात्त्विकांशा मुनीन्द्रास्तेषां श्रुतिर्गारुडैकाङ्घ्रितुल्या ॥ GarP_3,1.56 // अल्पान्युपपुराणानि वदन्त्यष्टादशानि च । विष्णुधर्मोतरं चैव तन्त्रं भागवतं तथा ॥ GarP_3,1.57 // तत्त्वसारं नारसिंहं वायुप्रोक्तं तथैव च । तथा हंसपुराणं च षडेतानि मुनीश्वराः ॥ GarP_3,1.58 // सात्त्विकान्येव जानीध्वं प्रायशो नात्र संशयः । एतेषां श्रवणादेव गारुडार्धफलं श्रुतम् ॥ GarP_3,1.59 // भविष्योत्तरनामानं बृहन्नारदमेव च । यमनारदसंवादं लघुनारदमेव च ॥ GarP_3,1.60 // विनायकपुराणं च बृहद्ब्रह्माण्डमेव च । एतानि राजसान्याहुः श्रवणाद्भुक्तरुत्तमा ॥ GarP_3,1.61 // गारुडात्पादतुल्यं च फलं चाहुर्मनीषिणः । पुराणं भागवतं शैवं नन्दिप्रोक्तं तथैव च ॥ GarP_3,1.62 // पाशुपत्यं रैणुकं च भैरवं च तथैव च । एतानि तामसान्याहुर्हरितत्त्वार्थवेदिनः ॥ GarP_3,1.63 // एतेषां श्रवणाद्विप्रागारुडाङ्घ्यर्ध्मेव च । सर्वेष्वपि पुराणेषु श्रेष्ठं भागवतं स्मृतम् ॥ GarP_3,1.64 // वेदैस्तुल्य सम पाठे श्रवणे च तदर्धकम् । अर्थतः श्रवणे चास्य पुण्यं दशगुणं स्मृतम् ॥ GarP_3,1.65 // वक्तुः स्याद्द्विगुणं पुण्यं व्याख्यातुश्च तथाधिकम् । अनन्तवेदैःसाम्यमाहुर्महान्तः भारान्महत्त्वाद्भारतस्यापि विप्राः ॥ GarP_3,1.66 // वेदोभ्योस्य त्वर्थतश्चाधिकत्वं वदन्ति बै विष्णुरहस्यवेदिनः ॥ GarP_3,1.67 // तत्र श्रेष्ठां गीतिकामाहुरार्यास्तथैव विष्णोर्नामसाहस्रक च । तयोस्तत्र श्रवणाद्भारतस्य दशाधिकं फलमाहुर्महान्तः ॥ GarP_3,1.68 // दैत्याः सर्व विप्रकुलेषु भूत्वा कृते युगे भारते षट्सहस्र्याम् । निष्कास्य कांश्चिन्नवनिर्मितानां निवेशनं तत्र कुर्वन्ति नित्यम् ॥ GarP_3,1.69 // मत्वा हरिं भगवान्व्यासरूपी चक्रे तदा भागवतं पुराणम् । तथा समाख्याय च वैष्णवं तत्ततः परं गारुडाख्यं स चक्रे ॥ GarP_3,1.70 // अतो हि गारुडं मुख्यं पुराणं शास्त्रसंमतम् । गारुडेन समं नास्ति विष्णुधर्मप्रदर्शने ॥ GarP_3,1.71 // यथा सुराणां प्रवरो जनार्दनो यथायुधानां प्रवरः सुदर्शनम् । यथाश्वमेधः प्रवरः क्रतूनां छिन्नेषु भक्तेषु तथैव रुद्रः ॥ GarP_3,1.72 // नदीषु गङ्गा जलजेषु पद्ममच्छिन्नभक्तेषु तथैव वायुः । तथा पुराणेषु च गारुडं च मुख्यं तदाहुर्हरितत्त्वदर्शने ॥ GarP_3,1.73 // गारुडाख्यपुराणे तु प्रतिपाद्यो हरिः स्मृतः । अतो हरिर्नमस्कार्यो गम्यो योग्यो हरिः स्मृतः ॥ GarP_3,1.74 // भाग्यात्मकत्वाच्छ्रीदेव्या नमनं नदनु स्मृतम् । परो नरोत्तमो वा स साधकेशोपि च स्मृतः ॥ GarP_3,1.75 // अतो नम्यो वायुरपि पुराणादौ द्विजोत्तमाः । भारती वाक्यरूपत्वान्नम्या वायोरनन्तरम् ॥ GarP_3,1.76 // उपसाधको नरः प्रोक्तो यतोतस्तदनन्तरम् । नम्य इत्यच्यते सद्भिस्तारतम्येन सर्वदा ॥ GarP_3,1.77 // अतो व्यासं नमस्कुर्याद्ग्रन्थकर्तृत्वहेतुतः । शौनक उवाच । व्यासस्य नमनं ह्यन्ते कथं कार्यं महात्मनः ॥ GarP_3,1.78 // अन्ते च वन्दने तस्य कारणं ब्रूहि सुव्रत । सूत उवाच । विष्णोरनन्तरं व्यासनमनं मुख्यमेव हि ॥ GarP_3,1.79 // हरिरेव यतो व्यासो वाच्यचक्रस्वरूपकः । व्यासो नैव समत्वेन प्रोक्तो भगवतो हरेः ॥ GarP_3,1.80 // तत्रापि कारणं वक्ष्ये सादरेण मुनीश्वराः । व्यासस्तु कश्चन ऋषिः पुराणे तामसे स्मृतः ॥ GarP_3,1.81 // इति ज्ञाना वलंबेन दैत्या दैत्यानुगैः समाः । प्रविशन्ति ह्यन्धतम इति त्वन्ते नमस्कृतः ॥ GarP_3,1.82 // यदिदं परमं गोप्यं हृदि धार्यं न संशयः । पराणां नम्यमेवोक्तं प्रतिपाद्यं यतोत्र हि ॥ GarP_3,1.83 // समासव्यासभावाद्धि पराणां तत्प्रतीयते । वास्तवं तं न जानीयुरुपजीव्यो यतो हरिः ॥ GarP_3,1.84 // हरिर्व्यासस्त्वेक एव व्यासस्तु हरिवत्स्मृतः । उपजीव्यतदीशत्वे तयोरेव न संशयः ॥ GarP_3,1.85 // ईशकोटिप्रविष्टत्वाच्छ्रियः स्वामित्वमीरितम् । त्रयाणामुपजीव्यत्वात्सेव्यत्वात्स्वामिता स्मृताः ॥ GarP_3,1.86 // वाय्वादीनां त्रयाणां च सेव्यत्वात्सेव्यता स्मृता । भूभारहरणे विष्णोः प्रधानाङ्गं हि मारुतिः ॥ GarP_3,1.87 // वाक्यरूपा भारती तु द्वितीयाङ्गं हि सा स्मृता । तृतीयाङ्ग हरेः शेषो न नम्याः साम्यतो हरेः ॥ GarP_3,1.88 // प्रतिपाद्या मुख्यतया नम्या एव समीरिताः । अवान्तराश्च वाय्वाद्या न नम्यास्तेन ते स्मृताः ॥ GarP_3,1.89 // भीष्मद्रोणादिनामानि भीमादिष्वेव मुख्यतः । वाचकानि यतो नित्यं तन्नम्यास्ते मुनीश्वराः ॥ GarP_3,1.90 // पराणामेव नम्यत्वं प्रतिपाद्यत्वमेव हि । एतत्सर्वं मयाख्यातं किमन्यच्छ्रोतुमिच्छथ ॥ GarP_3,1.91 // इति श्रीगारुडे महापुराणे सूतशौनकसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे सात्त्विकादिपुराणविभागनम्यानम्यदेवविभागादिविषयनिरूपणं नाम प्रथमो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 2 श्रीशौनक उवाच । कथं ससर्ज भगवांस्तत्तत्तत्त्वाभिमानिनः । सृष्टिक्रमं न जानामि देवानां ह्यन्तरं मुने ॥ GarP_3,2.1 ॥ शौनकेनैव मुक्तस्तु सूतो वचनमब्रवीत् । शूत उवाच । सम्यग्व्यवसिता बुद्धिस्तव ब्रह्मर्षिसत्तम ॥ GarP_3,2.2 ॥ एवमेव कृतः प्रश्रो हरौ तु गरुडेन वै । यदुक्तवान्हरिस्तस्मैतद्वक्ष्यामि तवानघ । गरुड उवाच । सृष्टिं व्रूहि महाभाग सच्चिदानन्दविग्रह ॥ GarP_3,2.3 ॥ सृष्टौ ज्ञाते तवोत्कर्षो ज्ञातप्रायो भविष्यति । ब्रह्मादीनां तारतम्यज्ञानं मम भविष्यति ॥ GarP_3,2.4 ॥ मोक्षोपायम्यः स वोक्त मिततरत्तस्य साधनम् । गरुडेनैव मुक्तस्तु कृष्णो वचनमब्रवीत् ॥ GarP_3,2.5 ॥ शृकृष्ण उवाच मूलरूपे ह्यतो ज्ञेयो विष्णुत्वाद्विष्णुरव्ययः ॥ GarP_3,2.6 ॥ अवतारमिदं प्रोक्तं पूर्णत्वादेव सुव्रत । अनेको ह्येकतां प्राप्य संशेते प्रलयाय वै ॥ GarP_3,2.7 ॥ तत्रापि च विशेषोस्ति ज्ञातव्यं तत्वमेव सः ॥ GarP_3,2.8 ॥ भेदेन दर्शनाद्वापि भेदाभेदेन दर्शनात् । विष्णोर्गुणानां रूपाणां तदङ्गानां सुखादिनाम् । तत्रैव दशनाद्वापि क्षिप्रमेव तमो व्रजेत् ॥ GarP_3,2.9 ॥ पुरुषान्तरमारभ्य कल्पिता ये द्विजोत्तम । हरिरूपास्तु ते ज्ञेया एकीभूता हि तेन ते ॥ GarP_3,2.10 // प्रलेय समनुप्राप्ते जीवाः स यान्ति मामकाः । विराजृपे हरेः संति तदा ते च ह्यनेकधा ॥ GarP_3,2.11 // एकीभावं प्राप्नुवन्ति मूलेन प्रलये द्विज । बिंबेन तु स्वयं विष्णुरेकीभावं व्रजेद्यदि ॥ GarP_3,2.12 // प्रतिबिंबः कथं जीवो भवेन्नारायणस्य च । तदधीनस्तत्सदृशो हरेर्जीवो न संशयः ॥ GarP_3,2.13 // प्रतिबिंबस्य शब्दार्थो ह्ययमेवमुदाहृतः । तस्माच्च बिंबरूपाणामेकीभावं न चिन्तयेत् ॥ GarP_3,2.14 // कृष्णरामादिवच्चैव त्वेकी भावो विवक्षितः । बिंबानां मूलरूपस्य भेदो नात्र विवक्षितः ॥ GarP_3,2.15 // तत्रापि च विशेषोस्ति ज्ञातव्यस्तत्त्वमिच्छुभिः । एकांशेन तु बिंबैस्तु चैकीभावं व्रजन्ति ते ॥ GarP_3,2.16 // एकांशेन तु जीवत्वे संस्थिता नात्र संशयः । बिंबमूलं न जानन्ति ते जना ह्यसुराः स्मृताः ॥ GarP_3,2.17 // एक एव हरिः पूर्वं ह्यविद्यावशतः स्वयम् । अनेको भवति ह्यारादादर्शप्रतिर्बिबवत् ॥ GarP_3,2.18 // एवं वदन्ति ये mƬhà स्तेपि यान्त्यधरं तमः । उपाधिर्द्विविधः प्रोक्तः स्वरूपो बाह्य एव च ॥ GarP_3,2.19 // बाह्योपाधिर्लये याति मुक्तावन्यस्य संश्थितिः । सर्वोपाधिवि नाशे हि प्रतिबिंबः कथं भवेत् ॥ GarP_3,2.20 // चिद्रूपाख्यो ह्युपाधिस्तु मोक्षे येप्यधिकारिणः । दुः खरूपो ह्युपाधिस्तु तमसो येधिकारिणः ॥ GarP_3,2.21 // मिश्ररूपो ह्युपाधिस्तु नित्यसंसारिणां मतः । बाह्योपाधिर्लिङ्गदेहः सर्वेषां नात्र संशयः ॥ GarP_3,2.22 // दैत्याः दुः खायते यस्मात्तस्मादुः खी हरिः स्वयम् । तत्तद्दुः खस्वरूपत्वाद्दैत्यानां बिंबरूपकः ॥ GarP_3,2.23 // दैत्यस्थितानां बिंबानां मूलरूपस्य वै प्रभोः । परस्परं तथा भेदं ह्यन्तरं वा न चिन्तयेत् ॥ GarP_3,2.24 // श्रीभूदुर्गादिरूपाणां तथा सीतादिरूपिणाम् । अन्योन्यं नाणुमात्रं च भेदो बाह्यान्तरेपि च ॥ GarP_3,2.25 // चिन्तनीयः कथमपि ज्ञात्वा यान्त्यधरं तमः । प्रतिबिंबस्थितो बिंबः स्त्रीरूपो ह्यस्ति सर्वदा ॥ GarP_3,2.26 // प्रलये समनुप्राप्ते लक्ष्म्या सह खगोत्तम । एकीभावं नाप्नुवन्ति विंबेन सह संस्थिताः ॥ GarP_3,2.27 // बिंवस्थितानां रूपाणां लक्ष्म्याश्च विनतासुत । भेदस्तु नाणुमात्रं च शङ्कनीयः कथञ्चन ॥ GarP_3,2.28 // यदा हि शेते प्रलयार्णवे विभुर्जीवांश्च सर्वानुदरे निवेश्य । मुक्तांश्च ब्रह्मेन्द्रमरुद्गणादीन्प्रात्पव्यमुक्तींश्च सुतौ? च संस्थितान् ॥ GarP_3,2.29 // प्राप्तान्धकूपादिसमस्तजीवांस्तथैव प्राप्तव्यकलीनथापरान् । तथैव नित्यं s­tisaæsthitäjanÃnacetanÃn­k«arÆpÃdijÅvÃn // GarP_3,2.30 // एवं janäjaÂhare संनिधाय सम्यकूशेते ह्यंभसि वै स कल्पे । लक्ष्मीस्तु सा सर्ववेदात्मिका च भक्त्या हरौ नित्यसंवर्धितापि ॥ GarP_3,2.31 // अत्यादरं दर्शयतीव सा तु Ŭe विष्णुं भक्तिसंवर्धितापि । चेष्टादिरूपेण तदा न किञ्चिदासीद्विना विष्णुमथ श्रियं च ॥ GarP_3,2.32 // पर्यङ्करूपेण वभूव देवी वासस्वरूपेण रमा विरेजे । सर्वं रमा सैव तदैव चासीत्सैका देवी बहुरूपा babhëe ॥ GarP_3,2.33 // त्वमुत्कृष्टः सर्वदेवोत्तमत्वान्न त्वत्समः कश्चिदेवाधिको वा । त्वं ब्रह्म एको न चतुर्मुखश्च नाहं रुद्रो न बृहस्पतिश्च ॥ GarP_3,2.34 // विष्णावेव ब्रह्मशब्दो हि मुख्यो ह्यन्येष्वमुख्यो ब्रह्मरुद्रादिकेषु । अनन्तगुणपूर्णत्वाद्ब्रह्मेति हरिरुच्यते ॥ GarP_3,2.35 // गुणादिपूर्णताभावान्नान्ये ब्रह्मेत्युदाहृताः । देशानन्त्यं गुणतः कालतो वा नास्त्यानन्त्यं क्वापि देशे च काले ॥ GarP_3,2.36 // यदा नन्त्यं किमु वक्तव्यमत्र गुणानन्त्यं नास्ति ब्रह्मादिकेषु । यद्यप्यहं देशतः कालतश्च समस्तदा वासुदेवेन सार्धम् ॥ GarP_3,2.37 // तथापि मे गुणतो नास्त्यनन्तं ततो धर्मा गुणतोनन्ततश्च । संति श्रुतावविरुद्धाश्च देवे चिन्त्या ह्यचिन्त्या बहुधा ते ह्यनन्ताः ॥ GarP_3,2.38 // अतो गुणांस्तव देवस्य विष्णो स्तोतुं सदा स्मो न हरेः कदापि । नाहं न केशौ न च गीर्न रुद्रो न दक्षकन्या न च मेनकासुता ॥ GarP_3,2.39 // न वै बिडौजा न च वा पुलोमजा न चेध्मवाहो न यमो न चान्यः । न नारदो नापि भृगुर्वसिष्ठो न विघ्नपो नापि बल्यादयश्च ॥ GarP_3,2.40 // न वै विराटो नापि भीमः शनिश्च न पुष्करो न कशेरुस्तथैव । न किन्नराः पितरो नैव देवा गन्धर्वमुख्या नापि वा तुष्यसंज्ञाः ॥ GarP_3,2.41 // न वै क्षितीशा न च मानुषाश्च विष्णोर्न जानन्ति किमत्र चान्ये । मत्तोधमः कोचिगुणेन ब्रह्मा समो हि तस्य ब्रह्मणो मातरिश्व ॥ GarP_3,2.42 // तौ वै विरागे हरिभक्तिभावे धृतिस्तितिप्राणबलेषुयोगे । बुद्धौ समानौ संसृतौ मोक्षकाले परस्पराधारसमन्वितौ च ॥ GarP_3,2.43 // अन्नाभिमानं ब्रह्म चाहुर्मुरारिं जीवाभिमानं वायुमाहुर्महान्तः । न शक्तोसौ ब्रह्मदेवो विवस्तुं वायुं विना संसृतावेव नित्यम् ॥ GarP_3,2.44 // न तं विना मातरिश्वा च वस्तुमन्योन्यमाप्तिः कालतो न्यूनता च । यदा महत्तत्त्वनि यामकोभूद्ब्रह्माण्डान्तस्थूलसृष्टौ महात्मा ॥ GarP_3,2.45 // तदा वायुर्नाशकद्वै महात्मा बाह्ये सृष्टौ कालभेदेन चास्ति । सरस्वती भारती ब्रह्मणस्तु संवत्सरानन्तरं संबभूव ॥ GarP_3,2.46 // यदा दशाब्दाः समतीता महात्मा तदा वायुः समभूल्लोकपूज्यः । किञ्चिन्न्यूनत्वं स्थूलसृष्टौ महात्मन्नैतावता वानयोः सौम्यहानिः ॥ GarP_3,2.47 // सरस्वती वत्सरात्संबभूव ह्यनन्तरं ब्रह्मणो जन्मकालात् । गिरः सकाशात्कालतो न्यूनतास्ति वायोस्तदा ह्यधमत्त्वे क्षतिः का ॥ GarP_3,2.48 // वायोरनन्तरं वाणी ह्यभूत्संवत्सरात्परम् । यावत्पश्चाज्जनिस्तावत्पूर्वदेहक्षयो भवेत् ॥ GarP_3,2.49 // शेषस्त्विन्द्रो रुद्र एते त्रयश्च समा ह्येते ज्ञानबलादिकेष्वपि तथापि तेषां कालतो न्यूनतास्ति कालोपि तेषां द्विव्येसहस्रवर्षम् ॥ GarP_3,2.50 // अनन्तरुद्रो ब्रह्मवायू यथा वा तथा ज्ञेयो नैव हानिः स्वरूपे । स्थूलस्य सृष्टौ बाह्यसृष्टौ महात्मन्कालान्न्यूनत्वं स मया नैव चिन्त्यः ॥ GarP_3,2.51 // तेषां सकाशाद्वारुणी पार्वती च सौपर्णीनाम्नी तिस्त्र एता महात्मन् । दशाब्देभ्योनन्तरं संबभूवुः सरस्वती भारतीवच्च बोध्या ॥ GarP_3,2.52 // इन्द्रो वरो रुद्रभार्यादिकेभ्य एवं ज्ञानं सर्वदा देह्यमन्दम् । एवं ज्ञानं यस्य भवेच्च लोके स वै ज्ञानी वेदवेद्यः स एव ॥ GarP_3,2.53 // न वै ज्ञानीत्यन्तरं यो न वेद स वेदवादी न च वेदपाठकः ॥ GarP_3,2.54 // वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः । तावन्ति हरिनामानि प्रियाणि च हरेःसदा ॥ GarP_3,2.55 // मम स्वामी हरिर्नित्यं दासोहं सर्वदा हरेः । ब्रह्माद्या देवताः सर्वा गुरवो मे यथाक्रमम् ॥ GarP_3,2.56 // एतेषां च हरिः स्वामी वेदे सर्वत्र गीयते । एवं जानंस्तु यो वेदान्संपठेत्स द्विजोत्तमः ॥ GarP_3,2.57 // स वेदपाठको ज्ञेयस्तदन्ये वेदवादिनः । वेदभारभराक्रान्तः स वै ब्राह्मणगर्दभः ॥ GarP_3,2.58 // ज्ञानाभिमानी वेदमानी उभौ तु परस्परं ह्यूचतुः सर्वदैव । जलं वेदो यत्र वासो मुरारेराचार्याणां संगदोषाद्द्विजानाम् ॥ GarP_3,2.59 // महापराधाः संति लोके महात्मन्सहस्रशः शतशः कोटिशश्च । हरिश्च तान्क्षमते सर्वदैव नामत्रयस्मरणाद्वै कुपालुः ॥ GarP_3,2.60 // सर्वापराधाद्रहितं दानमानैर्युक्तं सदा तारतम्याच्च हीनम् । दृष्ट्वापराधं तस्य विष्णुर्महात्मा हाहाकारं कुरुते क्रोधबुद्ध्या ॥ GarP_3,2.61 // उत्तिष्ठ गोविन्द सुवेदवेद्य सोव्यात्कृताख्यो मयि सम्यक् प्रसीद । भो केशवोत्तिष्ठ सुखस्वरूप सृष्टौ व्यये वर्तयितुं समर्थः ॥ GarP_3,2.62 // सृष्ट्वा ब्रह्माणं प्रेरयेत्पूज्यसृष्टौ सृष्ट्वा रुद्रं प्रेरयेत्संहृतौ च । प्राप्तव्ययोग्यान्ब्रह्मशेषादिदेवान्दृष्ट्वादृष्ट्वा देहि मोक्षं च सम्यक् ॥ GarP_3,2.63 // हरे मुरारे स्वापहीनाद्य तिष्ठ कल्पा दिकानन्तरज्ञान (रं बुद्धि) (जान) हीनात् । सम्यग् दृष्ट्वा कर्मदृष्ट्या महात्मल्लंब्धं तमो दाहि दुः खस्वरूपम् ॥ GarP_3,2.64 // दैत्यादिकान्दुः खमतीन्ह यस्मात्तमस्यन्धेसर्वदा चित्स्वरूपी । तस्मादाहुर्दुः स्वरूपी हरिस्त्वं दुः खस्वरूपात्त्वं च दुः खी हरे त्वम् ॥ GarP_3,2.65 // उत्तिष्ठ नारायण वासुदेव ह्युत्तिष्ठ कृष्णाच्युत माधवेति । उत्तिष्ठ वैकुण्ठ दयार्द्रमूर्ते उत्तिष्ठ लक्ष्मीश नमोनमस्ते ॥ GarP_3,2.66 // उत्तिष्ठ मध्वेश सरस्वतीश उत्तिष्ठ रुद्रेश तथांबिकेश । उत्तिष्ठ चन्द्रेश तथा शचीश विप्रेश भक्तेश गवेश नित्यम् ॥ GarP_3,2.67 // शास्त्रप्रियोत्तिष्ठ ऋचि प्रियस्त्वं यजुः प्रियोत्तिष्ठ निदानमूर्ते । सामप्रियस्त्वं च तथा मुरारे अथर्ववेदप्रिय सर्वदा त्वम् ॥ GarP_3,2.68 // गद्यप्रियस्त्वं च पुराणमूर्ते स्तुतिप्रियोत्तिष्ठ विचित्रमूर्ते । सुगायनप्रीतिकरस्त्वमेव ह्युतिष्ठ शीघ्रं कमला पतिस्त्वम् ॥ GarP_3,2.69 // एवं स्तुतो विष्णुरजः पुराणो ह्यतित्वरावानुत्थितो नित्यबद्धः ॥ GarP_3,2.70 // इति श्रीगारुडे महापुराणे कृष्णगरुडसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे ब्रह्माविष्णुमहेश्वरादिदेवतातारम्यनिरूपणं नाम द्वितीयो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 3 श्रीकृष्ण उवाच । बभूवेच्छा मम देवस्य विष्णोः स्रष्टुं सृज्यान्मोक्षयोग्यांश्च मोक्तुम् । इच्छाशक्तिः सर्वदैवास्ति विष्णोस्तथापि तद्व्याहरणं च लौकिकम् ॥ GarP_3,3.1 ॥ तदा हरिर्जगृहे लौकिकं च तमः पानं तेन रूपेण चक्रे । तद्रूपमाहुः प्राकृतं वै तदज्ञा ह्यन्धं तमः प्रविशन्त्येव सर्वे ॥ GarP_3,3.2 ॥ अवतारा महाविष्णोः सर्वे पूर्णाः प्रकीर्तिताः । पूर्णं च तत्परं रूपं पूर्णात्पूर्णाः समुद्गताः ॥ GarP_3,3.3 ॥ परावरत्वं तेषां तु व्यक्तिमात्रविशेषतः । न देशकालसामर्थ्यात्पारावर्यं कथञ्चन ॥ GarP_3,3.4 ॥ पूर्वरूपं च पूर्णं च पूर्णं पदवितारगम्? / रूपं तदात्मन्यादाय पूर्णमेवावशिष्यते ॥ GarP_3,3.5 ॥ लौकिकव्यवहारोयं भूभारक्षपणादिकः । तस्य दृर्ष्टि विना नान्यो लयः कृष्णादिना क्वचित् ॥ GarP_3,3.6 ॥ तत्त्वे pŬà न कर्तव्या तया दुः खानि विन्दति । atyantapŬanÃttasya रोगस्तस्य न संशयः ॥ GarP_3,3.7 ॥ ज्ञातव्यांशे तु pŬà तु कर्तव्या गुरुणा सह । तमन्तेवासिनं चाहुः स एव चु गुरुः स्मृतः ॥ GarP_3,3.8 ॥ ये कुर्वन्ति हरेस्तत्त्वविचारं तु परस्परम् । तावेव गुरुशिष्यौ तु विनतानन्दसंयुत ॥ GarP_3,3.9 ॥ गुरुणापि समं हास्यं कर्तव्यं कुटिलं विना । हर्षामर्षयुतः शिष्यो गुरुः कौटिल्यसंयुतः ॥ GarP_3,3.10 // उभौ तौ निरयं यातो यावदाचन्द्रतारकम् । साक्षाद्धरिः पुरुषः पिङ्गलाक्षः स्वमायायां गुणमय्यां महात्मा । स्वपौरुषेणैव सुमङ्गलेन अधात्तु वीर्यं भगवान्वीर्यवांश्च ॥ GarP_3,3.11 // गरुड उवाच । वीर्यस्वरूपं ब्रूहि मे वासुदेव वीर्ये त्वदीये संशयो मे विभाति । किं वीर्यमीशस्य स्वरूपभूतं किं वा विभिन्नं वद साधु वेत्सि ॥ GarP_3,3.12 // श्रीकृष्ण उवाच । यद्वीर्यमाधत्त हरिः स्वयं प्रभुर्मायाभिधायां विनतातनूज । तद्वीर्यमाहुर्नृहरेः स्वरूपं विपश्चितो निश्चिततत्त्वदर्शिनः ॥ GarP_3,3.13 // भिन्नं तदाहुः प्राकृतमेव चाहुः स्वनाभिपद्मादिकवच्च बोध्यम् । नैतावता ज्ञानरूपस्य विष्णोर्न वीर्यहानिरिति चिन्तनीयम् ॥ GarP_3,3.14 // वीर्यस्वरूपी भगवान्वा सुदेवः सर्वत्र देशेपि च सर्वकाले । सर्वार्थवान्यदि न स्यात्खगेन्द्र तर्हीश्वरः पुरुषो नैव स स्यात् ॥ GarP_3,3.15 // अचिन्त्यवीर्यैश्चिन्त्यवीर्यैर्द्विरूपः स्त्रीरूपमेकं पुरुषं तथा परम् । उभे रूपे वीर्यवती खगेन्द्र तयोरभेदश्चिन्तनीयो हि सम्यकू ॥ GarP_3,3.16 // स्त्रीरूपवान्यदि न स्यात्खर्गेद्रस्त्रीणां कथं प्रतिबिंबत्वमेव ॥ GarP_3,3.17 // स्त्रीरूपमस्माद्ब्रह्मजं (द्वास्तवं) चिन्तनीयं स्वरूपमेतन्नान्यथा चिन्तनीयम् । स्त्रीरूपवन्नैव विचिन्तनीयं नपुंसकं त्बस्य जन्यं हि विद्धि ॥ GarP_3,3.18 // नपुंसकं नवैव स्वरूपभूतमतो हरौ नास्ति विचिन्तनीयम् । स्त्रीबिंबभूते हरिरूपे खगेन्द्र श्रीरूपमस्तीति विचिन्तनीयम् ॥ GarP_3,3.19 // गरुड उवाच । स्त्रिया स्त्रियश्च संयोगं व्यर्थमहुर्मनीषिणः । स्त्रीरूपभूते विंबे तु स्त्रीरूपाः सन्ति सर्वदा ॥ GarP_3,3.20 // स्थितौ तत्र निमित्तं च ब्रूहि कृष्ण मम प्रभो ॥ GarP_3,3.21 // श्रीकृष्ण उवाच । स्त्रीबिंबभूतस्त्रीरूपे लक्ष्मीर्न स्यात्खगेश्वर । नित्यावियोगिनी देवी कथं स्यात्परमात्मनः ॥ GarP_3,3.22 // हरेरनन्तरूपाणां स्त्रीरूपाणां खगेश्वर । अनन्तानन्तरूपेण नित्यं शुश्रूषणे रता ॥ GarP_3,3.23 // अतो लक्ष्म्या वियोगस्तु शङ्कनीयः कथञ्चन । नारायणो नाम हरिः स्वतन्त्रः श्रिया विना नास्ति कदापि तार्क्ष्य । हरेर्मुकुन्दस्य पदारविन्दे शुश्रूषमाणा परमादरेण ॥ GarP_3,3.24 // हरिं विना श्रीरपि देशकाले नास्तीति मोक्षेच्छुभिरेव वेद्यम् । यस्यामधाद्वीर्यमनुक्षणं च सा मामिका चेन्द्रजाला त्मिकेति ॥ GarP_3,3.25 // वदन्ति ये असुरा mƬharÆpà अधंमतः प्रविशन्त्येव सर्वे । माया नाम प्रकृतिस्त्वेमाहुः सुसूक्ष्मरूपा न तु चेन्द्रजालिका ॥ GarP_3,3.26 // तस्याभिमानः श्रीरिति वेदितव्यो वीर्याधानं तत्र तेषां च मेलः । कार्योन्मुखं मेलनं चाहुरार्या इतो रूपं नाहुराय्याश्च विष्णोः ॥ GarP_3,3.27 // सानादि नित्या सत्यरूपा च विष्णोर्मिथ्या रूपा सा कथं स्यात्खगेन्द्र । सत्या तनुः prak­testannigƬhà सत्यत्वमाहुर्व्यवहारार्थरूपम् ॥ GarP_3,3.28 // व्यवहाररूपा सत्यता चेत्प्रकृत्यास्तदा कथं स्याद्यदनादिभूता । अनादिनित्या यदि न स्यात्खगेन्द्र सुशूक्ष्मरूपेण न कारणं स्यात् ॥ GarP_3,3.29 // सूक्ष्मेण रूपेण च कारणं स्यात् तर्हि प्रपञ्चस्य च कारणं वद । अविद्याया वशतो विष्णुरेव नानारूपैर्दृश्यते विष्णुरेव ॥ GarP_3,3.30 // शास्त्रज्ञानान्नाशमेति ह्यविद्या न संशयो हरिणा चैक्यमेति । एवं ब्रूषे यदि वादत्खगेन्द्र वक्ष्येहं ते तत्र युक्तिं शृणु त्वम् ॥ GarP_3,3.31 // सर्वज्ञरूपस्य हि मे मुरारेः कथं हरेर्घटते ह्यज्ञता च । सूर्ये यथा तमो नास्ति तथा नारायणे हरौ । अज्ञानं नास्ति पक्षीद्र कथं तत्वं ब्रवीष्यहो ॥ GarP_3,3.32 // अतो नाहं ब्राह्मणस्त्वादिकालादुपाधिसंबन्धवशादज्ञताचेत् । सर्वज्ञोसौ कुत्र पक्षीन्द्र विष्णुरल्पज्ञजीवो ज्ञानशून्यश्च कुत्र ॥ GarP_3,3.33 // विरुद्धयोश्चानयोः सर्वदैव कथं चैक्यं संवादिष्यन्ति वेदाः । देशे काले सर्वदा द्दुः खहीनो जगत्कर्ता पूर्णशक्तिः सदैव ॥ GarP_3,3.34 // जीवः सदा स्वल्पकर्तास्ति पूर्णः संसाररूपे दुः खरूपे च नित्यम् । विरुद्धयोश्चानयोरैक्यमाहुरीशस्य मायावशतो मायिनश्च ॥ GarP_3,3.35 // ये वैष्णवा वैष्णवदासवश्यास्तेषां द्रोहं सर्वदा संचरेद्यः । हरिप्रीतिस्तेन भवेन्न नित्यमानन्दवृद्धिस्तेन भवेन्न मुक्तौ ॥ GarP_3,3.36 // मायी सदा मायिभृत्यस्तथापि भेदज्ञानान्निन्द्यते कार्यते च । तेनापि तेषां दुः खवृद्धिर्भवेच्च ह्यधं तमः पुनरावृत्तिहीनम् ॥ GarP_3,3.37 // खगेन्द्रातः प्रकृतिः सूक्ष्मरूपा सा नित्या सा सत्यभूता सदैव । एवं स्वयं कालवाय्वादिकानां परा (रमा)णवः सत्यरूपाश्च सन्ति ॥ GarP_3,3.38 // परा (माणू)नां लक्षणं वेदितव्यं ज्ञानेच्छुभिर्नान्यथा वेदितव्यम् । पदार्थानां पार्थिवानां खगेन्द्र विशेषाणां चरमाख्यो विशेषः ॥ GarP_3,3.39 // स एवः स्यात्परमाणुर्द्विजेन्द्र योन्त्योवि (व) शेषोवयवश्च स स्मृतः ॥ GarP_3,3.40 // गरुड उवाच । हे कृष्ण हे माधव सात्त्वतां पते पदार्थानां चरमांशः पराणु ॥ GarP_3,3.41 // इति प्रोक्तं तत्र मे संशयोस्ति योन्त्यो विशेषः स तु नांशयुक्तः । यो ह्यंशयुक्तो न तु सोंत्यो विशेष एवं ममाभाति वचस्तु तथ्यम् ॥ GarP_3,3.42 // श्रीकृष्ण उवाच । य एव लोके संस्थिता मानुषास्तु विशेषाणां दर्शने शक्तियुक्ताः । तथापि ते यस्य चांशित्वमेव विशेषं वै नैव द्रष्टुं समर्थाः ॥ GarP_3,3.43 // तमेवाहुश्चरमांशं विशेषं ये चैवमाहुर्मुनयस्तेन चान्ये । ये काणादा गौतमाद्याः खगेन्द्र निरंशकं परमाणुं वदन्ति ॥ GarP_3,3.44 // अनन्तांशैः संयुतत्वेपि तांश्च निरंशिनो भ्रान्तिदृष्ट्या वदन्ति । तस्मात्परा (रमा) णोः परमाणुत्वमस्ति तदंशानां विनतागर्भजात ॥ GarP_3,3.45 // परा (रमा) णूनामेकदेशे खगेन्द्र तन्नो संति प्राणिनां राशयश्च । प्रत्येकश संति रूपा हरेश्च ह्यतश्च तत्परमाणोरणीयः ॥ GarP_3,3.46 // यो वा त्वणीयान्परमस्य विष्णोः स एव रूपो महतो महीयान् । तेषामन्योन्यं न विशेषोस्ति कश्चिदचिन्त्यरूपे च विचिन्तनीयः ॥ GarP_3,3.47 // कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः । देशकोटिविहीनत्वं देशानन्त्यं विदुर्बुधाः ॥ GarP_3,3.48 // गुणानामप्रमेयत्वे गुणानन्त्यं विदुर्बुधाः । आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥ GarP_3,3.49 // तस्य सर्वस्वरूपेषु चानन्त्यं तु त्रिलक्षणम् । तथापि देशतस्तस्य परिच्छेदोपि युज्यते ॥ GarP_3,3.50 // परिच्छेदस्तथा व्याप्तेरेकरूपेपि युज्यते । तस्याचिन्त्याद्भुतैश्वर्यं व्यवहारार्थमेव च ॥ GarP_3,3.51 // गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् । व्याप्तत्वं देशतो ह्यस्ति सर्वभूतेषु यद्यापि ॥ GarP_3,3.52 // न च भेदः क्वचित्तस्य ह्यणुमात्रेपि युज्यते । तथापि विद्यतेणुत्वं तस्मादैश्वर्ययोगतः ॥ GarP_3,3.53 // तस्माद्विद्ध्यवतारार्थं व्याप्तत्वं चापि भण्यते । यत्तस्य व्यापकं रूपं परं नारायणं विदुः ॥ GarP_3,3.54 // अतश्च परमाणूनां पार्थिवाऽनन्त्यवादिनाम् । भेदः परस्परं ज्ञेयस्तथेशस्य महात्मनः ॥ GarP_3,3.55 // जडेशयोर्जडानां च जीवानां च परस्परम् । तथैव जडजीवानां नित्यं भेदो जडेशयोः ॥ GarP_3,3.56 // पञ्च भेदा इमे नित्यं सर्वावस्थासु सर्वशः । एतादृश्यां तु मायायां वीर्यमाधत्त वीर्यवान् ॥ GarP_3,3.57 // पुरुषाख्यो हरिस्तस्मात्त्रिगुणानसृजत्प्रभुः ॥ GarP_3,3.58 // इति श्रीगारुडे महापुराणे तृतीयांशे ब्रह्मकाण्डे भगवद्वीर्यस्वरूपतदाधानद्वारकगुणत्रय सृष्टिजडेशभेदादिनिरूपणं नाम तृतीयो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 4 श्रीकृष्ण उवाच । यथा ससर्ज भगवांस्त्रीन् गुणान्प्रकृतेस्तदा । लक्ष्मीस्त्रिरूपा संभूता श्रीर्भूर्दुर्गोति संज्ञिता ॥ GarP_3,4.1 ॥ सत्त्वाभिमानिनी श्रीस्तु भूर्देवी रजमानिनी । तमोभिमानिनी दुर्गा ह्येवमाहुर्मनीषिणः ॥ GarP_3,4.2 ॥ अन्तरं न विजानीयाद्रूपाणां च परस्परम् । गुणानां चैव संबन्धाद्दुर्गादीनां खगेश्वर ॥ GarP_3,4.3 ॥ अन्तरं ये विजानन्ति ते यान्त्यन्धन्तमः परम् । पुरुषस्तु त्रिरूपोभूद्विष्णुर्ब्रह्मा भवेतिसः ॥ GarP_3,4.4 ॥ सत्त्वेन लोकान्वर्धयितुं विष्णुः साक्षाद्धरिः स्वयम् । सृष्टिं कर्तुं च रजसा ब्रह्मणि प्राविशद्धरिः ॥ GarP_3,4.5 ॥ आद्यो ब्रह्मा स विज्ञेयो न तु साक्षाद्धरिः स्वयम् । तमसापि समान्हन्तुं रुद्रे च प्राविशद्धरिः ॥ GarP_3,4.6 ॥ रुद्रे स्थितो रुद्रसंज्ञो न रुद्रस्तु हरिः स्वयम् । विष्णुरेव हरिः साक्षात्तावुभौन हरी स्मृतौ ॥ GarP_3,4.7 ॥ आविष्टरूपौ विज्ञेयौ ब्रह्मरुद्राभिधायकौ । एवं ज्ञात्वा मोक्षमेति नान्यथा तु कथञ्चन ॥ GarP_3,4.8 ॥ विष्णुब्रह्मादिरूपाणामैक्यं जानन्ति ये द्विजाः । ते यान्ति नरकं घोरं पुनरावृत्तिवर्जितम् ॥ GarP_3,4.9 ॥ गुणत्रयं प्रविष्टस्तु पुरुषो हरिरव्ययः । कार्योन्मुखं यथा भूयात्क्षोभयामास वै तथा ॥ GarP_3,4.10 // जातक्षोभाद्भगवतो महानासीद्गुणत्रयात् । गुणत्रये विद्यमानाद्भागादेव न संशयः ॥ GarP_3,4.11 // महतो ब्रह्मवायू च जज्ञाते खाभिमानिनौ । तस्य संवत्सरात्पश्चाद्यमलौ संबभूवतुः ॥ GarP_3,4.12 // रजः प्रधानं यत्तत्वं महत्तत्तवमितीरितम् । सर्गं त्विमं विजानीयाद्गुणवैषम्यनामकम् ॥ GarP_3,4.13 // गरुड उवाच । महत्तत्तवस्वरूपस्य ज्ञानार्थं देवकीसुत । त्वयोक्ता गुणवैषम्यनामिका सृष्टिरुत्तमा ॥ GarP_3,4.14 // गुणवैषम्यशब्दार्थं मम ब्रूहि महाप्रभो । श्रीकृष्ण उवाच । गुणवैषम्यशब्दार्थज्ञापनाय खगेश्वर ॥ GarP_3,4.15 // अपिक्षितं च तत्रादौ गुणसाम्यं न संशयः । सम्यग्ज्ञापयितुं तत्र खादौ तावत्स्वगेश्वर ॥ GarP_3,4.16 // राशिभूतं गुणानां तु दर्शयिष्ये स्थितिं च वै । राशीभूतस्य तसमः सकाशाद्विनतासुत ॥ GarP_3,4.17 // राशीभूतं रजो ज्ञेयन्द्विगुणं तत्तु नान्यथा । राशीभूतस्य रजसः सकाशाद्विनतासुत ॥ GarP_3,4.18 // राशीभूतं तथा सत्त्वं द्विगुणं समुदाहृतम् । मूलप्रकृतिजा ह्येते न मूला प्रकृतिः स्मृता ॥ GarP_3,4.19 // यतः प्रकृतिरूपाणां परिच्छेदो न विद्यते । अतः प्रकृतिजा ज्ञेया न मूलास्ते खगेश्वर ॥ GarP_3,4.20 // एवं तव guïÃnäca परिमाणं खगेश्वर । उक्तं स्वरूपं तेषां तु तव सम्यक् खगेश्वर ॥ GarP_3,4.21 // तत्र राशित्रये सत्त्वं केवलं समुदाहृतम् । रजस्तमोभ्यां गरुड ह्यविमिश्रं ह्यतस्तु तत् ॥ GarP_3,4.22 // केवलं सत्त्वमित्युक्तं न तु श्रेष्ठत्वतः प्रभो । सृष्टिकाले केवलं स्यात्प्रलये मिश्रितं भवेत् ॥ GarP_3,4.23 // सर्वदाप्यविमिश्रं च सत्त्वराशिं खगेश्वर । सर्वदापि विमिश्रं च सत्त्वराशिं द्विजोत्तम ॥ GarP_3,4.24 // ये विजानन्ति ते सर्वे विशन्ति ह्यधरं तमः । रजस्तमोगुणौ वीन्द्र इतराभ्यां विमिश्रितौ ॥ GarP_3,4.25 // सृष्टौ प्रलयकालेपि मिश्रावेव खगेश्वर । राशिभूतेपि रजसि रजोभागाच्छताधिकम् ॥ GarP_3,4.26 // सत्त्वं च मिश्रितं ज्ञेयं नान्यथा पक्षिसत्तम । रजसः शतभागानां मध्ये तु विनतासुत ॥ GarP_3,4.27 // य एको भाग उद्दिष्टस्तावत्परिमितं तमः । राशिभूतेपि रजसि मिश्रितं परिकीर्तितम् ॥ GarP_3,4.28 // रजोराशिस्थितिस्त्वेवं तात व्याप्तं तमोगुणैः । राशिभूतेपि तमसि सत्त्वं च विनतासुत ॥ GarP_3,4.29 // तमः सकाशाद्गरुड दशभागाधिकेन च । मिश्रितं भवतीत्येवं ज्ञातव्यं नात्र संशयः ॥ GarP_3,4.30 // तमसो दशभागानां मध्ये तु विनतासुत । य एको भाग उद्दिष्टस्तावत्परिमितं रजः ॥ GarP_3,4.31 // राशिभूतेपि तमसि मिश्रितं भवति ध्रुवम् । तमोराशिस्थितिस्त्वेवं ज्ञातव्या पक्षिसत्तम ॥ GarP_3,4.32 // गरुड उवाच । रशिभूतेपि रजसि राशिभूते तमस्यपि । सत्त्वांशा ह्यधिकाः संतीत्येवमुक्तं मयानघ ॥ GarP_3,4.33 // तत्र मे संशयो ह्यस्ति शृणु त्वं सात्त्वतां पते । यद्राश्यां यद्रा शिभागा ह्यधिकाः संति यावता ॥ GarP_3,4.34 // तावता व्यवहारः स्यात्क्षीरनीरमिव प्रभो । श्रुत्वा स गरुडेनोक्तं भगवान्पुरुषोत्तमः ॥ GarP_3,4.35 // उवाच पर मप्रीत्या संस्तुवन् गरुडं हरिः । श्रीकृष्ण उवाच । रजोराश्या तमोराश्या सत्त्वराश्यधिका सदा ॥ GarP_3,4.36 // मिश्रितं चापि पक्षीन्द्र न सत्तवमिति कीर्त्यते । रजोराशिस्तमोराशिरित्येवं विबुधा विदुः ॥ GarP_3,4.37 // विषं तु चरुदुग्धस्थं विषमित्युच्यते यथा । एवं मयोक्ता गरुड गुणानां निजसंस्थितिः ॥ GarP_3,4.38 // साम्यावस्थां गुणानां च शृण्विदानीं खगेश्वर । राशीकृताच्च रजसः जन्यं यच्च कगेश्वर ॥ GarP_3,4.39 // महत्तत्त्वे प्रविष्टं च यद्रजः परिकीर्तितम् । प्रलये समनुप्राप्ते महत्तत्त्वे स्थितं रजः ॥ GarP_3,4.40 // द्वादशांशेन तु ह्यद्धा विभक्तं भवतिं प्रभो । राशीभूते हि सत्त्वे तु दशभागेन मिश्रितम् ॥ GarP_3,4.41 // सम्यक् भवति पक्षीन्द्र तथैकांशेन चाण्डज । तमोराश्या मिश्रितं च भवत्येव न संशयः ॥ GarP_3,4.42 // अन्येनैकेन भागेन रजोराश्या खगेश्वर । मिश्रितं भवतीत्येवं ज्ञातव्यं नान्यथा क्वचित् ॥ GarP_3,4.43 // गुणत्रयेपि भगवान्महत्तत्त्वस्य चाण्डज । एवं लयस्तु ज्ञातव्यो हृदि तत्त्वार्थवोदिभिः ॥ GarP_3,4.44 // एवं गुणत्रयाणां च मिश्रितत्त्वात्खगेश्वर । गुणसाम्यमिति प्राहुरेवं जानीहि वै खग ॥ GarP_3,4.45 // अन्यथा ये विजानन्ति ते यान्ति ह्यधरं तमः । गरुड उवाच । राशीकृतगुणानां च त्रयाणां परमेश्वर ॥ GarP_3,4.46 // विशालानां परं ब्रह्मन्प्रलये गुणसाम्यता । कथं ब्रूहि महाभाग एतत्तत्त्वं समासतः ॥ GarP_3,4.47 // श्रीकृष्ण उवाच । राशीभूतगुणानां तु त्रयणामपि सत्तम । तदा विमिश्रितत्वेन ह्यवस्थानं विदुर्बुधाः ॥ GarP_3,4.48 // इदानीं गुणवैषम्यं शृणु सम्यङ् मम प्रिय । सृष्टिकाले तु संप्राप्ते यत्पूर्वं प्रलये खग ॥ GarP_3,4.49 // दशभागैश्च सत्त्वे तु मिश्रितं यद्र जस्तथा । तमस्यप्येकभागेन प्रविष्टं यत्तु तद्रजः ॥ GarP_3,4.50 // रजस्यप्येकभागेन प्रविष्टं यच्च तद्रजः । एवं द्वादशभागैश्च प्रविष्टं सर्वशो रजः ॥ GarP_3,4.51 // सत्त्वस्तैर्दशभागैश्च तथैकेन रजोंशिना । एवमेकादशैर्भागैस्तमस्थांशेन वै व्दिज ॥ GarP_3,4.52 // मिश्रितं भवति ह्यद्धा महत्तत्त्वं तदा स्मृतम् । एतदन्यो विशेषश्च मन्तध्यो विनतासुत ॥ GarP_3,4.53 // एकांशस्तामसो ज्ञेयो महत्तत्त्वे न संशयः । एवं त्रयोदशैर्भागैर्मिश्रितं तच्च सत्तम ॥ GarP_3,4.54 // एवमेतद्विजानीयान्नान्यथा तु कथञ्चन । गरुड उवाच । चतुर्मुखाच्छ्रुतं पूर्वं भगवन्सात्त्वतां पते ॥ GarP_3,4.55 // चतुर्भागात्समुत्पन्नं महत्तत्त्वमिति प्रभो । तत्रैकांशस्तमः प्रोक्तः त्रिभागो रज एव च ॥ GarP_3,4.56 // तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम् । चतुर्भागात्मकं प्रोक्तं महत्तत्त्वं श्रुतं मया ॥ GarP_3,4.57 // त्रयोदशांशैः संभूतमिति प्रोक्तं त्वयानघ । तदेतत्संशयं छिन्धि कृपालो भक्तवत्सल ॥ GarP_3,4.58 // श्रीकृष्ण उवाच । ब्रह्मोक्तम्य मयोक्तस्य विवादो नास्ति सर्वथा । मूलसत्त्वे मिश्रितं च दशभागेन यद्रजः ॥ GarP_3,4.59 // तत्सर्वं च मिलित्वैव त्वेको भागस्तु कीर्तितः । मूले रजसि यच्चोक्तो रजोभागः खगेश्वर ॥ GarP_3,4.60 // भागे द्वितीये विज्ञेयस्तद्रजो नात्र संशयः । मूले तमसि यच्चोक्तो रजोभागस्तथैव च ॥ GarP_3,4.61 // तृतीयभागो विज्ञेयो नात्र कार्या विचारणा । तथा मूले च तमसि ह्येको भागस्तमः स्मृतः ॥ GarP_3,4.62 // एवं त्रिभागो रजसः एकांशस्तमसः स्मृतः । तदाहुर्ब्रह्मणो देहं गुणवैषम्यनामकम् ॥ GarP_3,4.63 // गरुड उवाच । महत्तत्त्वस्य चत्वारो भागास्तेषु रजस्त्रयः । तमसस्त्वेक एवेति त्वयोक्तं गरुडध्वज ॥ GarP_3,4.64 // रजोभागात्मको देहोः ब्रह्मणः परमेष्ठिनः । इति प्रतीयते ब्रह्मन्वचनात्तव माधव ॥ GarP_3,4.65 // शुद्धसत्त्वात्मको देहो ब्रह्मणः परमेष्ठिनः । एवं हि श्रूयते कृष्ण संशयो मेत्र बाधते ॥ GarP_3,4.66 // तमेवं संशयं छिन्धि यद्धि तच्छ्रोतुमर्हति । श्रीकृष्ण उवाच । त्रिभागभूते रजसि तथा द्वादशधापि च ॥ GarP_3,4.67 // रजसोपेक्षया सत्त्वं दशांशाधिकमेव च । प्रविष्टमस्तीति खग ज्ञातव्यं तच्छणु द्विज ॥ GarP_3,4.68 // तमसोपेक्षया सत्त्वं दशांशाधिकमेव वै । प्रविष्टमस्तीति खग वक्तव्यं नात्र संशयः ॥ GarP_3,4.69 // तमसोपेक्षया तत्र तम एकादशं स्मृतम् । एकांशस्तु रजो ज्ञेयमेवमाहुर्मनीषिणः । एवं च मिलितान्भागान्वक्ष्ये शृणु महामते ॥ GarP_3,4.70 // महत्तत्त्वसमुत्पत्ता उपादानं खगेश्वर । त्रयोदशांशा विज्ञेया द्वादशाशं रजः स्मृतम् ॥ GarP_3,4.71 // एकांशस्तमसो ज्ञेयस्तत्र bhÃgäch­ïu द्विजा । आदौ तु द्वादशांशेषु भागान्वक्ष्यामि तच्छृणु ॥ GarP_3,4.72 // एकांशस्तमसो ज्ञेयस्तद्दशां शाधिकं रजः । तच्छतांशाधिकं सत्त्वमेवमाहुर्मनीषिणः ॥ GarP_3,4.73 // एकांशतमसि ह्येवं vibhÃgäch­ïu सत्तम । एकांशस्तु रजो ज्ञेयस्तमो ह्येका दशाधिकम् ॥ GarP_3,4.74 // तमोभागास्तु विज्ञेयास्तद्दशांशाधिकः स्मृतः । सत्त्वभाग इति ज्ञेयो महत्तत्त्वे खगेश्वर ॥ GarP_3,4.75 // सत्त्वांशो बहुलो यस्माच्छुद्धसत्त्वं चतुर्मुखः । उत्पत्तिर्महतश्चोक्ता एवं च विनतासुत ॥ GarP_3,4.76 // तज्ज्ञानान्मोक्षमाप्नोति नान्यथा तु कथञ्चन ॥ GarP_3,4.77 // इति श्रीगारुडे महापुराणे उत्तरखण्डे कृष्ण गरुडसंवादे तृतीयांशे ब्रह्मकाण्डे गुणवैषम्यभेदब्रह्मदेहस्वरूपगुणसाम्यनिरूपणं नाम चतुर्थो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 5 एतादृशे महत्तत्त्वे लक्ष्म्या सह हरिः स्वयम् । प्रविवेश महाभाग क्षोभयामास वै हरिः ॥ GarP_3,5.1 ॥ अहन्तत्त्वमभूत्तस्माज्ज्ञानद्रव्यक्रियात्मकम् । अहङ्कारसमुत्पत्तावेकांशस्तमसि स्मृतः ॥ GarP_3,5.2 ॥ तद्दशांशाधिकरजस्तद्दशांशाधिकं प्रभो । सत्त्वमित्युच्यते सद्भिर्ह्येतदात्मा त्वहं स्मृतम् ॥ GarP_3,5.3 ॥ अहन्तत्त्वाभिमानी तु आदौ शेषो बभूवह । सहस्राब्दाच्च पश्चात्तौ जातौ खगहरौ द्विज ॥ GarP_3,5.4 ॥ अहन्तत्त्वे खग ह्येषु प्रविष्टो हरिरव्ययः । क्षोभयामास भगवाल्लङ्क्ष्म्या सह हरिः स्वयम् ॥ GarP_3,5.5 ॥ वैकारिकस्तामसश्च तैजसश्चेत्यहं त्रिधा । त्रिधा बभूव रुद्रोपि यतस्तेषां नियामकः ॥ GarP_3,5.6 ॥ वैकारिकस्थितो रुद्रो वैकारिक इति स्मृतः । तामसे तु स्थितो रुद्रस्तामसो ह्यभिधीयते ॥ GarP_3,5.7 ॥ तैजसे तु स्थितो रुद्रो लोके वै तैजसः स्मृतः । तैजसे तु ह्यहन्तत्त्वे लक्ष्म्या सह हरिः स्वयम् ॥ GarP_3,5.8 ॥ विशित्वा क्षोभयामास तदासौ दशधा त्वभूत् । श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च ॥ GarP_3,5.9 ॥ वाक्पाणिपादं पायुश्च उपस्थेति दश स्मृताः । वैकारिके ह्यहन्तत्त्वे प्रविश्य क्षोभयद्धरिः ॥ GarP_3,5.10 // महत्तत्त्वादिमा अदाविन्द्रियाणां च देवताः । एकादशविधा आसन्क्रमेण तु खगेश्वर ॥ GarP_3,5.11 // मनोभिमानि नी ह्यादौ वारुणी त्वभवत्तदा । अनन्तरं च सौपर्णी गौरोजापि तथैव च ॥ GarP_3,5.12 // शेषादनन्तरास्तासां दशवर्षादनंरम् । उत्पत्तिरिति विज्ञेयं क्रमेण तु खगेश्वर ॥ GarP_3,5.13 // मनोभिमानिनावन्याविन्द्रकामौ प्रजज्ञतुः । तार्क्ष्य ह्यनन्तरौ ज्ञेयौ मुक्तौ संसार एव च ॥ GarP_3,5.14 // ततस्त्वगात्मा ह्यभवत्सोहं कारिक ईरितः । ततः पाण्यात्मकाश्चैव जज्ञिरे पक्षिसत्तम ॥ GarP_3,5.15 // शची रतिश्चानिरुद्धस्तथा स्वायंभुवो मनुः । बृहस्पतिस्तथा दक्ष एते पाण्यात्मकाः स्मृताः ॥ GarP_3,5.16 // दक्षस्यानन्तरं जज्ञे प्रवाहो नाम चाण्डज । स एवोक्तश्चातिंवाहो यापयत्यात्मचोदितः ॥ GarP_3,5.17 // हस्तादनन्तरं ज्ञेयो न तु शच्यादिवत्स्मृतः । ततोभवन्महाभाग चक्षुरिद्रियमात्मनः ॥ GarP_3,5.18 // स्वायंभुवमनोर्भार्या शतरूपा यमस्तथा । चन्द्रसूर्यौ तु चत्त्वारश्चक्षुरिन्द्रियमानिनः ॥ GarP_3,5.19 // चन्द्रः श्रोत्राभिमानीति तथा ज्ञेयः खगेश्वर । जिह्वेन्द्रियात्मा वरुणः सूर्यस्यानन्तरोभवत् ॥ GarP_3,5.20 // वागिन्द्रियाभिमानिन्यो ह्यभवन्वरुणादनु । दक्षपत्नी प्रसूतिश्च भृगुरग्निस्तर्थव च ॥ GarP_3,5.21 // तत्र वैते महात्मानो वागिन्द्रियनियामकाः । ये क्रव्यादादयश्चोक्तास्तेनन्तत्त्वनियामकाः ॥ GarP_3,5.22 // साम्यत्वाच्च तथैवोक्तिर्न तु तत्त्वाभिमानितः । उपस्थमानिनो वीन्द्र बभूवुस्तदनन्तरम् ॥ GarP_3,5.23 // विश्वामित्रो वसिष्टोत्रिर्मरीचिः पुलहः क्रतुः । पुलस्त्योङ्गिरसश्चैव तथा वैवस्वतो मनुः ॥ GarP_3,5.24 // मन्वादयोनन्तसंख्या उपस्थात्मान ईरिताः । पायोश्च मानिनो वीन्द्र जज्ञिरे तदनन्तरम् ॥ GarP_3,5.25 // सूर्येषु द्वादशस्वेको मित्रस्तारा गुरोः प्रिया । कोणाधिपो निरृतिश्च प्रवहप्रिया ॥ GarP_3,5.26 // चत्त्वार एते पक्षीन्द्र वायुतत्त्वाभिमानिनः । घ्राणाभिमानिनः सर्वे जज्ञिरे द्विजसत्तम ॥ GarP_3,5.27 // विष्ववसेनो वायुपुत्रौ ह्यश्विनौ गणपस्तथा । वित्तपः सप्त वसव उक्तो hyÃgnistathëÂama÷ // GarP_3,5.28 // सत्यानां शृणु नामानि द्रोणः प्राणो ध्रुवस्तथा । अर्के दोषस्तथा वस्कः सप्तमस्तु विभावसुः ॥ GarP_3,5.29 // दशरुद्रास्तथा ज्ञेया मूलरुद्रो भवः स्मृतः । दश रुद्रस्य नामानि शृणुष्व द्विजसत्तम ॥ GarP_3,5.30 // रैवन्तेयस्तथा भीमो वामदेवो वृषाकपिः । अजैकपादहिर्वुध्न्यो बहुरूपो महानिति ॥ GarP_3,5.31 // दश रुद्रा इति प्रोक्ताः «a¬Ãdityäch­ïu द्विज । उरुक्रमस्तथा शक्रो विवस्वान्वरुणस्तथा ॥ GarP_3,5.32 // पर्जन्योतिबाहुरेत उक्ताः पूर्वं द्विजोत्तम । पर्जन्यव्यतिरिक्तास्तु पञ्चैवोक्ता न संशयः ॥ GarP_3,5.33 // गङ्गासमस्तु पर्जन्य इति चोक्तः खगेश्वर । सविता ह्यर्यमा धाता पूषा त्वष्टा तथा भगः ॥ GarP_3,5.34 // चत्वारिंशत्तथा सप्त महतः परिकीर्तिताः । द्वावुक्ताविति विज्ञेयो प्रवहोतिवहस्तथा ॥ GarP_3,5.35 // तथा दशविधा ज्ञेया विश्वेदेवाः खगेश्वर । शृणु नामानि तेषां तु पुरूरवार्द्रवसंज्ञकौ ॥ GarP_3,5.36 // धूरिलोचनसंज्ञौ द्वौ क्रतुदक्षेतिसंज्ञकौ । द्वौ सत्यवसुसंज्ञौ च कामकालकसंज्ञकौ ॥ GarP_3,5.37 // एवं दशविधा ज्ञेया विश्वेदेवाः प्रकीर्तिताः । तथा ऋभुगणश्चोक्तस्तथा च पितरस्त्रयः ॥ GarP_3,5.38 // द्यावा पृथिव्यौ विज्ञेयौ एते च षडशीतयः । देवाः प्रजज्ञिरे सर्वे नासिकद्रियमानिनः ॥ GarP_3,5.39 // आकाशस्याभिमानी तु गणपः सुदाहृतः । उभयत्राभि मानीति ज्ञेयं तत्त्वार्थवेदिभिः ॥ GarP_3,5.40 // विष्वक्सेनं विना सर्वे जयाद्या विष्णुपार्षदाः । अभवन्समहीनाश्च विष्वक्सेनादनन्तरम् ॥ GarP_3,5.41 // एतेपि नासिकायाश्च अवान्तरनियामकाः । अतस्ते तत्त्वमानिभ्यो ह्यवरास्ते प्रकीर्तिताः ॥ GarP_3,5.42 // स्पर्शतत्त्वाभिमानी तु अपानश्चेत्युदाहृतः । रूपाभिमानी संजज्ञे व्यानो नाम महान्प्रभो ॥ GarP_3,5.43 // रसात्मक उदानश्च समानो गन्धनामकः । अपां नाथाश्च चत्वारो मरुतः परिकीर्तिताः ॥ GarP_3,5.44 // जयाद्यनन्तरान्वक्ष्ये समुत्पन्नान्खगेश्वर । प्रधानाग्रे प्रथमजः पावकः समुदाहृतः ॥ GarP_3,5.45 // भृगोर्महर्षेः पुत्रश्च च्यवनः समुदाहृतः । बृहस्पतेश्च पुत्रस्तु उतथ्यः परिकीर्तितः ॥ GarP_3,5.46 // रैवतश्चाक्षुषश्चैव तथा स्वारोचिषः स्मृतः । उत्तमो ब्रह्मसावर्णी रुद्रसावर्णिरेव च ॥ GarP_3,5.47 // देवसावर्णिसावर्णिरिन्द्रसावर्णिरेवच । तथैव दक्षसावर्णिर्धर्मभावर्णिरेव च ॥ GarP_3,5.48 // एकादशविधा ह्येवं मनवः परिकीर्तिताः । पितॄणां सप्तकं चैवेत्याद्याः संजज्ञिरे खग ॥ GarP_3,5.49 // तदनन्तरमुत्पन्नास्तेभ्यो नीचाः शृणु द्विज । वरुणस्य पत्नी गङ्गा पर्जन्याख्यो विभावसुः ॥ GarP_3,5.50 // यमभार्या श्यामला तु ह्यनिरुद्धप्रिया विरा/ ब्रह्माण्डमानिनी सैव ह्युषानाम्ना सुशब्दिता ॥ GarP_3,5.51 // रोहिणी चन्द्रभार्योक्ता सूर्यभार्या तु संज्ञका । एता गङ्गादिषटूसंख्या जज्ञिरे विनतासुत ॥ GarP_3,5.52 // गङ्गाद्यनन्तरं जज्ञे स्वाहा वै मन्त्रदेवता । स्वाहानामाग्निभार्योक्ता गङ्गादिभ्योधमा श्रुता ॥ GarP_3,5.53 // स्वाहानन्तरजो ज्ञेयो ज्ञानात्मा बुधनामकः । बुधस्तु चन्द्रपुत्रो यः स्वाहाया अधमः स्मृतः ॥ GarP_3,5.54 // उषा नाम तथा जज्ञे बुधस्यानन्तरं खग । उषानामा भिमानी तु ह्यश्विभार्या प्रकीर्तिता ॥ GarP_3,5.55 // बुधाधमा सा विज्ञेया नात्र कार्या विचारणा । ततः शनैश्चरो जज्ञे पृथिव्यात्मेति विश्रुतः ॥ GarP_3,5.56 // उषाधमस्तु विज्ञेयस्ततो जज्ञेथ पुष्करः । कर्माभिमानी विज्ञेयः शनैश्चर इतीरितः ॥ GarP_3,5.57 // तत्त्वाभिमानिनो देवानेवं सृष्ट्वा हरिः स्वयम् । प्रविवेश स देवेशस्तत्त्वेषु रमया सहा ॥ GarP_3,5.58 // इति श्रीगारुडे महापुराणे तृतीयांशे ब्रह्मकाण्डे तत्त्वाभिमानि देवतोत्पत्तितत्तारतम्यनिरूपणं नाम पञ्चमो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 6 श्रीकृष्ण उवाच । तत्रतत्र स्थितास्तत्त्वे तत्तत्तत्त्वाभिमानिनः । स्वेस्वे ह्यायतने स्वाङ्गे तदर्थं च खगेश्वर ॥ GarP_3,6.1 ॥ हरिं नारायणं सम्यक् स्तोतुं समुपचक्रिरे । चिन्त्याचिन्त्यगुणे विष्णौ विरुद्धाः संति सद्गुणाः ॥ GarP_3,6.2 ॥ एकैकशोह्यनन्तास्ते तद्गुणानां स्तुतौ मम । क्व शक्तिरिति बुद्ध्या सा vrŬayÃvanatÃbravÅt // GarP_3,6.3 // श्रीरुवाच । नतास्मि ते नाथ पदारविन्दं न वेद चान्यच्चरणादृते तव । त्वयीश्वरे संति गुणाः श्रुतास्तु तथाश्रुताः संति च देवदेव ॥ GarP_3,6.4 ॥ सम्यक् सृष्टं स्वायतनं च दत्वा गोविन्द दामोदर मां च पाहि । स्तुत्या मदीयश्च सुखकपूर्णः प्रियो जनो नास्ति तथा त्वदन्यः ॥ GarP_3,6.5 ॥ ब्रह्मोवाच । लक्ष्मीपते सर्वजगन्निवास त्वं ज्ञानसिंधुः क्व च विश्वमूर्ते । अहं क्व चाज्ञस्तव वै शक्तिरस्ति ह्यज्ञोहं वै ह्यल्पशक्तिर्ममास्ति ॥ GarP_3,6.6 ॥ लक्ष्म्याश्चैव ज्ञानवैराग्यभक्ति ह्यत्यल्पमद्धा मयि सर्वदैव । तव प्रसादादस्ति जगन्निवास तत्र स्वामित्वं नास्ति विष्णो सदैव ॥ GarP_3,6.7 ॥ न देहि त्वं सर्वदा मे मुरारे अहंममत्वं प्राप्यमेतावदेव । गम्यज्ञानं योग्यगुणे रमेश प्रमादो वा नास्तिनास्त्यद्य नित्य ॥ GarP_3,6.8 ॥ तन्मे हृषीकाणि पतन्त्यसत्पथे पदारविन्दे तु पतन्तु सर्वदा । लक्ष्म्या ह्यहं कोटिगुणेन हीनः स्तोतुं सामर्थ्यं नास्ति मे सुप्रसीद ॥ GarP_3,6.9 ॥ इति स्तवं विष्णुगुणान्विधाता तार्क्ष्यस्थितः präjalistasya चाग्रे । तदा वायुर्देवदेवो महात्मा दृष्ट्वा विष्णु भक्तिसंवर्धितात्मा ॥ GarP_3,6.10 // स्नहोत्थरावः स्खलिताक्षरस्तं mu¤cankaïÃnpräjalirÃbabhëe / वायुरुवाच । एते हि देवास्तव भृत्यभूताः पदारविन्दं परमं सुदुर्लभम् ॥ GarP_3,6.11 // चतुर्विधान्पुरुषार्थान्रमेश संप्रार्थये तच्च सदापि देव । दृष्ट्वा हरेः सैव मायैव तावत्सुकारणं किञ्चिदन्यन्न चास्ति ॥ GarP_3,6.12 // अतो नाहं प्रदयोपि भूमन् भवत्पदांभोजनिषवणोत्सुकः । लोकस्य कृष्णाद्विमुखस्य कर्मणा अपुण्यशीलस्य सुदुः खितस्य ॥ GarP_3,6.13 // अनुग्रहार्थं च तवावतारो नान्यश्च किञ्चित्पुरुषार्थस्तवेश । गोभूसुराणां च महीरुहाणां तथा सुराणां प्रवरावतारैः ॥ GarP_3,6.14 // क्षेमोपकाराणि च वासुदेव krŬanvidhatte न च किञ्चिदन्यत् । मनो न तृप्यत्यपि शंसतां नः सुकर्ममौलेश्चरितामृतानि ॥ GarP_3,6.15 // अच्छिन्नभक्तस्य हि मे मुकुन्द सदा भक्तिं देहि पादारविन्दे । सदा तदेवास्तु न किञ्चिदन्यद्यत्र त्वमासीः पुरुषे देवदेव ॥ GarP_3,6.16 // अहं च तत्रास्मि तव प्रसादाद्यत्रास्म्यहं तत्र भवान्महाप्रभो । व्यंसिर्ममेयं च शरीरमध्ये चतुर्मुखश्चैव न चैततदन्यैः ॥ GarP_3,6.17 // मदीयनिद्रा तव वन्दनं प्रभो मदीययामाचरणं प्रदक्षिणम् । मदीयव्याख्याहरणं स्तुतिः स्यादेवं विदित्वा च समर्पयामि ॥ GarP_3,6.18 // मद्ब्रृद्धियोग्यं च पदार्थजातं दृष्ट्वा हरेः प्रतिमा एव तच्च । इत्थं मत्वाहं सर्वदा देवदेव तत्रस्थितान्हरिरूपान् भजिष्ये ॥ GarP_3,6.19 // यच्चन्दनं यत्तु पुष्पं च धूपं वस्त्रं च यद्भक्ष्यभोज्यादिकं च । एतत्सर्वं विष्णुप्रीत्यर्थमेवेत्येतद्व्रतं सर्वदा वै करिष्ये ॥ GarP_3,6.20 // अवैष्णवान्दूषयिष्ये सदाहं सद्वैष्णवान्पा (ल्लां) लयिष्ये मुरारे । विष्णुद्रुहां छेदयिष्ये च जिह्वां तच्छृण्वतां पूरयिष्ये त्रपूल्काः ॥ GarP_3,6.21 // एतादृशी शक्तिर्ममास्ति देव तव प्रसादाद्ब्र लिनोपि विष्णो । अथापि नाहं स्तवने समर्थः लक्ष्म्या ह्यहं कोटिगुणैर्विहीनः ॥ GarP_3,6.22 // एतत्स्तोत्रं ह्यर्थयेच्चैव या नः तत्र प्रीतिर्ह्यक्षया मे सदा स्यात् । स्तोत्रं ह्येतत्पाठयन्तीह लोके ते वैष्णवास्ते च हरिप्रियाश्च ॥ GarP_3,6.23 // कुर्वन्ति ये पठनं नित्यमेव समर्पयिष्यति सदा हरौ च । तेषां हरिः प्रीयते केशवोलं हरौ प्रसन्ने किमलभ्यमस्ति ॥ GarP_3,6.24 // एवं स्तुत्वा वलदेवो महात्मा तूष्णीं स्थितः präjaliragrato हरेः । सरस्वत्युवाच । को वा रसज्ञो भगवन् मुरारे हरे गुणस्तवनात्कीर्तनाद्वा ॥ GarP_3,6.25 // अलंबुद्धिं प्राप्नुयाद्देवदेव ब्रह्मादिभिः सर्वदा स्तूयमान । यः karïanìÅæ पुरुषस्य यातो भवप्रदां देहरतिं छिनत्ति ॥ GarP_3,6.26 // न केवलं देहरतिं छिनत्त्यसद्गृहक्षेत्रभार्यासुतेषु नित्यम् । पश्वादिरूपेषु धनादिकेषु अनर्घ्यरत्नेषु प्रियं छिनात्ति ॥ GarP_3,6.27 // अनं तवेदप्रतिपादितोपि लक्ष्मीर्न वै वेद तव स्वरूपम् । चतुर्मुखो नैव वेद न वायुरसौ न वेत्तीति किमत्र चित्रम् ॥ GarP_3,6.28 // एतादृशस्य स्तवने क्वास्ति शक्तिर्मम प्रभो ब्रह्मवाय्वोः सकाशात् । शतैर्गुणैः सर्वदा न्यूनतास्ति अतो हरे दयया मां च पाहि ॥ GarP_3,6.29 // एवं स्तुत्वा हरिं सा तु तूष्णीमास खगश्वर । भारती तु तदा स्तोतुं हरिं समुपचक्रमे ॥ GarP_3,6.30 // भारत्युवाच । ब्रह्मेश लक्ष्मीश हरे मुरारे गुणांस्तव श्रद्दधानस्य नित्यम् । तथा स्तुवन्तोस्य विवर्धमानां मतिं च नित्यं विषयेष्वसत्सु ॥ GarP_3,6.31 // कुर्वन्ति वैराग्यममुत्र लोके ततः परं भक्तिदृढां तथैव । ततः परं चैव हरेः प्रसन्नतां कुर्वन्ति नित्यं तव देवदेव ॥ GarP_3,6.32 // तेनापरोक्षं च भवेच्च तस्य अतो गुणानां स्तवने च मे रतिः । सा तु प्रजाता पुरुषस्य नित्यं संसारदुः खं तु तदाच्छिनत्ति ॥ GarP_3,6.33 // विच्छिन्नदुः खस्य तदाधिकारिण आनन्दरूपाख्यफलं ददाति । हरेर्गुणानस्तुवतां च पापं तेषां हि पुण्यं च तथा क्षिणोति ॥ GarP_3,6.34 // एवं विदित्वा परमो गुरुर्मम वायुर्दयालुर्मम वल्लभश्च । हरेर्गुणान्सर्वगुणप्रसारान्ममैव योग्यान्सुखमुख्यभूतान् ॥ GarP_3,6.35 // उद्धृत्य पुण्येभ्य इवार्तबन्धुः शिवश्च नो द्रुह्यति पुण्यकीर्तिम् । तव प्रसादाच्च श्रियः प्रसादाद्वायोः प्रसादाच्च ममास्ति नित्यम् ॥ GarP_3,6.36 // यद्यत्करोत्येव सदैव वायुस्तत्तत्करोत्येव सदैव नित्यम् । वायोर्विरोधं न करोति देवः स तद्विरोधं च करोति नित्यम् ॥ GarP_3,6.37 // हरेर्विरोधं न करोति वायुर्वायोर्विरोधं न करोति विष्णुः । वायोः प्रसादान्ममनास्ति किञ्चिदतानभावश्च तव प्रसादात् ॥ GarP_3,6.38 // यथैव मूलं च तथावतारे दुः खादिकं नास्ति समीरणस्य । वायुस्तथान्ये च उभौ मुकुन्दस्तथावतारेषु न दुः खरूपौ ॥ GarP_3,6.39 // अशक्तवद्दृश्यते वायुदेवः युगानुसारांल्लोकधर्मांस्तु रक्षन् । नरावतारे तत्र देवे मुरारे ह्यशक्तता नेति विचं तनीयम् ॥ GarP_3,6.40 // अवताररूपे यमदुः खादिकं च न चिन्तनीयं ज्ञानिभिर्देवदेव । अहं कदाचित्सुखनाशप्रदेशे दैत्यांस्तथा मारयितुं गतोस्मि ॥ GarP_3,6.41 // नैतावता मम वायोश्च नित्यं दुः खातनं नैव संचितनीयम् । एतादृशोहं स्तवनेनु कास्ति शक्तिर्गुणानां मधुसूदन प्रभो । वायोः सकाशाच्च गुणेन हीना संसाररूपे मुक्तरूपे च देव ॥ GarP_3,6.42 // एवं स्तुत्वा भारती तु तूष्णीमास खगेश्वर । तदनन्तरजः शेषः präjali÷ प्राह केशवम् ॥ GarP_3,6.43 // शेष उवाच । नाहं च जाने तव पादमूलं रुद्रो न वेत्ति गरुडो न वेद । अहं वाण्याः शतगुणांशहीनो दत्त्वा ह्यायतनं पाहि मां वासुदेव ॥ GarP_3,6.44 // एवं स्तुत्वा सशेषस्तु तूष्णीमास खगेश्वर । तदनन्तरजो वीशः स्तोतुं समुपचक्रमे ॥ GarP_3,6.45 // गरुड उवाच । तव पदोः स्तुतिं किं करोम्यहं मम पदांबुजे ह्यर्पितं मनः । कथमहं मुखे पक्षियोनिजः कथमेवङ्गुणा nŬituæ क्षमः ॥ GarP_3,6.46 // एवं स्तुत्वा तु गरुडस्तूष्णीमास नयान्वितः । तदनन्तरजो रुद्रस्तोतुं समुपचक्रमे ॥ GarP_3,6.47 // रुद्र उवाच । या वै तवेश भगवन्न विदाम भूमन् भक्तिर्ममास्तु शिवपादसरोजमूले । छन्नापि सा ननु सदा न ममास्ति देव तेनाद्रुहं तव विरुद्धमतः करोमि ॥ GarP_3,6.48 // सर्वान्न बुद्धिसहितस्य हरे मुरारे का शक्तिरस्ति वचने मम mƬhabuddhe÷ / वाण्या सदा शतगुणेन विहीनमेनं मां पाहि चेश मम चायतनं च दत्त्वा ॥ GarP_3,6.49 // एवं स्तुत्वा स रुद्रस्तु तूष्णीमास द्विजोत्तमः । शेषानन्तरजा देवी वारुणी वाक्यमब्रवीत् ॥ GarP_3,6.50 // वारुण्युवाच । लक्ष्मीपते ब्रह्मपते मनोः पतेगिरः पते रुद्रपते नृणां पते । गुणांस्तव स्तोतुमहं समर्था न पार्वती नापि सुपर्णपत्नी ॥ GarP_3,6.51 // शेषादहं दशगुणैर्विहीना मां पाहि नित्यं जगतामधीश ॥ GarP_3,6.52 // एवं स्तुत्वा वारुणी तु तूष्णीमास खगेश्वर । तदनन्तरजा ब्राह्मी सौपर्णी ह्युपचक्रमे ॥ GarP_3,6.53 // सौपर्ण्युवाच । स्तोतुं गुणांस्तव हरे जगदी शवाचा श्रोतुं हरे तव कथां श्रवणे न शक्तिः । यस्तत्त्वनुं स्मरति देव तव स्वरूपं को वै नु वेद भुवि तं भगवत्पदार्थम् ॥ GarP_3,6.54 // अतो गुणस्तवने नास्ति शक्तिर्वीन्द्राहदं दशगुणैरवरा च नित्यम् ॥ GarP_3,6.55 // एवं स्तुत्वा तु सौपर्णी तूष्णीमास खगेश्वर । रुद्रानन्तरजा स्तोतुं गिरिजा तूपचक्रमे ॥ GarP_3,6.56 // पार्वत्युवाच गोविन्द नारायण वासुदेव त्वया हि मे किञ्चिदपि प्रयोजनम् । नास्त्येव स्वामिन्न च नाम वाचा सौभाग्यरूपः सर्वदा एक एव ॥ GarP_3,6.57 // नारायणेति तव नाम च एकमेव वैराग्यभक्तिविभवे परमं समर्थाम् । असंख्यब्रह्मादिकहत्यनाशाने गुर्वङ्गनाकोटिविनाशने च ॥ GarP_3,6.58 // नामाधिकारिणी चाहं गुणानां च महाप्रभो । स्तवने नास्ति मे शक्ती रुद्राद्दशगुणैरहम् ॥ GarP_3,6.59 // अवरा च सदास्म्येव नात्र कार्या विचारणा । एवं स्तुत्वा सा गिरिजा स्तूष्णीमास खगेश्वर ॥ GarP_3,6.60 // इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे उत्तर- तृतीयांशे ब्रह्मकाण्डे तत्त्वाभिमानितत्तद्देवताकृतविष्णुस्तुतितत्तद्देवतातारतम्यनिरूपणं नाम षष्ठो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 7 श्रीकृष्ण उवाच । पार्वत्यानन्तरोत्पन्न इन्द्रो वचनमब्रवीत् । इन्द्र उवाच । तव स्वरूपं हृदि संविजानन् समुत्सुकः स्यात्स्तवने यस्तु mƬha÷ / अजानतः स्तवनं देवदेव तदेवाहुर्हेलनं चक्रपाणे ॥ GarP_3,7.1 ॥ तथापि तद्वै तव नाम पूर्वं भवेत्तदा पुण्यकरं भवेदिति । रुद्रादि कानां स्तवने नास्ति शक्तिस्तदा वक्तव्यं मम नास्तीति किं वा ॥ GarP_3,7.2 ॥ गुणांशतो दशभी रुद्रतो वै सदा न्यूनो मत्समः कामदेवः । ज्ञाने बले समता सर्वदास्ति तथाः कामः किं च दूतः सदैव ॥ GarP_3,7.3 ॥ एवं स्तुत्वा देवदेवो हरिं च तूष्णीं स्थितः präjalirnamrabhÆrdhà / तदनन्तरजो ब्रह्मा अहङ्कारिक ऊचिवान् ॥ GarP_3,7.4 ॥ अहङ्कारिक उवाच । नमस्ते गणपूर्णाय नमस्ते ज्ञानमूर्तये । नमो ऽज्ञानविदूराय ब्रह्मणेनं तमूर्तये ॥ GarP_3,7.5 ॥ इन्द्रादहं दशगुणैः सर्वदा न्यून उक्तो न जनि त्वां सर्वदा ह्यप्रमेय । तथापि मां पाहि जगद्गुरो त्वं दत्त्वा दिव्यं ह्यायतनं च विष्णो ॥ GarP_3,7.6 ॥ आहङ्कारिक एवं तु स्तुत्वा तूष्णींबभूव ह । तदनन्तरजा स्तोतुं शची वचनमब्रवीत् ॥ GarP_3,7.7 ॥ शच्युवाच । संचिन्तयामि अनिशं तव पादपद्मं vajrÃÇkuÓadhvajasaroruhalächanìhyam / वागीश्वरैरपि सदा मनसापि धर्तुं नो शक्यमीश तव पादरजः स्मरामि ॥ GarP_3,7.8 ॥ आहङ्कारिकप्राणाच्च गुणैश्च दशभिः सदा । न्यूनभूतां च मां पाहि कृपालो भक्तवत्सल ॥ GarP_3,7.9 ॥ एवं स्तुत्वा शची देवी तूष्णीं भगवती ह्यभूत् । तदनन्तरजा स्तोतुं रतिः समुपचक्रमे ॥ GarP_3,7.10 // रतिरुवाच । संचिन्तयामि नृहरेर्वदनारविन्दं भृत्यानुकंपितधिया हि गृहीतमूर्तिम् । यच्छ्रीनिकेतमजरुद्ररमादिकैश्च संलालितं कुटिलङ्कुन्तलवृन्दजुष्टम् ॥ GarP_3,7.11 // एतादृशं तव मुखं नुवितुं न शक्तिः शच्या समापि भगवन्परिपाहि नित्यम् । कृत्वा स्तुतिं रतिरियं परमादरेण तूष्णीं स्थिता भगवतश्च समीप एव ॥ GarP_3,7.12 // रत्यनन्तरजो दक्षः स्तोतुं समुपचक्रमे ॥ GarP_3,7.13 // दक्ष उवाच । संचिन्तये भगवतश्चरणोदतीर्थं भक्त्या ह्यजेन परिषिक्तमजादिवन्द्यम् । यच्छौचनिः सृतमजप्रवरावतारं गङ्गाख्यतीर्थमभवत्सरितां वरिष्ठम् ॥ GarP_3,7.14 // रुद्रोपि तेनव विधृतेन जटाकलापपूतेन पादरजसा ह्यशिवः शिवोभूत् । एतादृशं ते चरणं करुणेश विष्णो स्तोतुं शक्तिर्मम नास्ति कृपावतार । रत्या समः श्रुतिगतो न गतोस्मि मोक्षमेतादृशं च परिपाहि निदानमूर्ते ॥ GarP_3,7.15 // एवं स्तुत्वा स दक्षस्तु तूष्णी मेव बभूव ह । तदनन्तरजः स्तोतुं बृहस्पतिरुपाक्रमीत् ॥ GarP_3,7.16 // बृहस्पतिरुवाच । संचिन्तयामि सततं तव चाननाब्जं त्वं देहि दुष्टविषयेषु विरक्तिमीश ॥ GarP_3,7.17 // एतेषु शक्तिर्यदि वै स जीवो कर्ता च भोक्ता च सदा च दाता । योषां च पुत्रसुहृदौ च पशूंश्च सर्वमेवं विनश्यति यतो हि तदाशु छिन्धि ॥ GarP_3,7.18 // संसारचक्रभ्रमणेनैव देव संसारदुः खमनुभूयेहागतोस्मि । शक्तिर्न चास्ति नवने मम देवदेव सत्या समं च सततं परिपाहि नित्यम् ॥ GarP_3,7.19 // एवं श्रुत्वा च परमं तूष्णीमेव स्थितो मुनिः । तदनन्तरजस्तोतुं ह्यनिरुद्धोपचक्रमे ॥ GarP_3,7.20 // अनिरुद्ध उवाच । एवं हरेस्तव कथां रसिकां विहाय स्त्रीणां भगे च वदने परिमुह्य नित्यम् । विष्ठान्त्रपूरितबिले रसिको हि नित्यं स्थायी च सूकरवदेव vimƬhabuddhi÷ ॥ GarP_3,7.21 // मज्जास्थिपित्तकफरफलादिपूर्णे चर्मान्त्रवेष्टितमुखे पतितं ह पीतम् । आस्वादने मम च पापगतेर्मुरारे मायाबलं तव विभो परमं निमित्तम् ॥ GarP_3,7.22 // संसारचक्रे भ्रमतश्च नित्यं सुदुः खरूपे सुखलेशवर्जिते । मलं वमन्तं नवभिश्च द्वारैः शरीरमारुह्य sumƬhabuddhi÷ ॥ GarP_3,7.23 // नमामि नित्यं तव तत्कथामृतं विहायदेव श्रुतिमूलनाशनम् । कुटुंबपोषं च सदा च कुर्वन्दानाद्यकुर्वन्निवसन् गृहे च ॥ GarP_3,7.24 // दूरे च संसारमलं त्विदं कुरु देहि ह्यदो दिव्यकथामृतं सदा । एतादृशोहं तव सद्गुणौघं स्तोतुं समर्थो नास्मि शचीसमश्च ॥ GarP_3,7.25 // एवं स्तुत्वानिरुद्धस्तु तूष्णीमास खगेश्वर । तदनन्तरजः स्तोत्रं मनः स्वायंभुवोब्रवीत् ॥ GarP_3,7.26 // स्वायंभुव उवाच । स्तोतुं ह्यनुप्रविशतोपि न गर्भदुः खं तस्मादहं परमपूज्यपदं गतस्ते ॥ GarP_3,7.27 // मनोर्भार्या मानवी च यमः संयमिनीपतिः । दिशाभिमानी चन्द्रस्तु सूर्यश्चक्षुर्नियामकः । परस्परसमा ह्येते मुक्त्वा संसारमेव च ॥ GarP_3,7.28 // प्रवाहाद्विगुणोनश्चेत्येवं जानीहि चाण्डज । सूर्यानन्तरजः स्तोतुं वरुणः संप्रचक्रमे ॥ GarP_3,7.29 // वरुण उवाच । त्वद्विच्छया रचिते देहगेहे पुत्त्रे कलत्रेपि धने द्रव्यजातौ । ममाहमित्यल्पधिया च mƬhà संसारदुः खे विनिमज्जन्ति सर्वे ॥ GarP_3,7.30 // अतो हरे तादृशीं मे कुबुद्धिं विनाश्य मे देहि ते पाददास्यम् । अहं मनोः पादपादार्धभूतगुणेन हीनः सर्वदा वै मुरारे ॥ GarP_3,7.31 // एवं स्तुत्वा तु वरुणः präjali÷ समुपस्थितः । वरुणानन्तरोत्पन्नो नारदो ह्यस्तुवद्धरिम् ॥ GarP_3,7.32 // नारद उवाच । यन्नामधेयश्रवणानुकीर्तनात्स्वाद्वन्यतत्त्वं मम नास्ति विष्णो । पुनीह्यतश्चैव परोवरायान्यज्जिह्वाग्रे वर्तते नाम तस्य ॥ GarP_3,7.33 // यज्जिह्वाग्रे हरिनामैव नास्ति स ब्राह्मणो नैव स एव गोखरः । अहं न जाने च तव स्वरूपं न्यूनो ह्यहं वरुणात्सर्वदैव ॥ GarP_3,7.34 // एवं स्तुत्वा नारदो वै खगेन्द्रस्तूष्णीमभूद्देवदेवस्य चाग्रे । यो नारदानन्तरं संबभूव भृगुर्महात्मा स्तोतुमुपप्रचक्रमे ॥ GarP_3,7.35 // भृगुरुवाच । किमासनं ते गरुडासनाय किं भूषणं कौस्तुभभूषणाय । लक्ष्मीकलत्राय किमस्ति देयं वागीश किं ते वचनीयमस्ति । अतो न जाने तव सद्गुणांश्च ह्यहं सदा वरुणा त्पादहीनः ॥ GarP_3,7.36 // एवं स्तुत्वा हरिं देवं भृगुस्तूष्णीं बभूव ह । तदनन्तरजो ह्यग्निरस्तावीत्पुरुषोत्तमम् ॥ GarP_3,7.37 // अग्निरुवाच । यत्तेजसाहं सुसमिद्धतेजा हव्यं वहाम्यध्वरे आज्यसिक्तम् ॥ GarP_3,7.38 // यत्तेजसाहं जठरे संप्रविश्य पचन्नन्नं सर्वदा पूर्णशक्तिः । अतो न जाने तव सद्गुणांश्च भृगोरहं सर्वदैवं समोस्मि ॥ GarP_3,7.39 // तदनन्तरजा स्तोतुं प्रसूतिरुपचक्रमे ॥ GarP_3,7.40 // प्रसूतिरुवाच । यन्नामार्थविचारणेपिमुनयो मुह्यति वै सर्वदा त्वद्भीता अपि देवता ह्यविरतं स्त्रीभिः सहैव स्थिताः । मान्धातृध्रुवनारदाश्च भृगवो वैवस्वताद्याखिलाः प्रेम्णा वै प्रणमाम्यहं हितकृते तस्मै नमो विष्णवे ॥ GarP_3,7.41 // अतो न जाने तव सद्गुणान्सदा एवं विधा का मम शक्तिरस्ति । स्तुत्वा ह्येवं प्रसूतिस्तु तूष्णीमासीत्खगेश्वर ॥ GarP_3,7.42 // अग्निर्वागात्मको ब्रह्मपुत्रो भृगु ऋषिस्तथा । तद्भार्या वै प्रसूतिस्तु त्रय एते समाः स्मृताः ॥ GarP_3,7.43 // वरुणात्पादहीनाश्च प्रवहाद्विगुणाधमाः । दक्षाच्छतावरा ज्ञेया मित्रात्तु द्विगुणाधिकाः ॥ GarP_3,7.44 // प्रसूत्यनन्तरं जातो वसिष्ठो ब्रह्मनन्दनः । विनयावनतो भूत्वा स्तोतुं समुपचक्रमे ॥ GarP_3,7.45 // वसिष्ठ उवाच । नमोस्तु तस्मै पुरुषाय वेधसे नमोनमो ऽसद्वृजिनच्छिदे नमः । नमोनमो स्वाङ्गभवाय नित्यं नतोस्मि हेनाथ तवाङ्घ्रिपङ्कजम् ॥ GarP_3,7.46 // मां पाहि नित्यं भगवन्वासुदेव ह्यग्नेरहं सर्वदा न्यून एव । मित्रादहं सर्वदा किञ्चिदूनः स्तुत्वा देव सोभवत्तत्र तूष्णीम् ॥ GarP_3,7.47 // यो वसिष्ठानन्तरजो मरीचिर्ब्रह्मनन्दनः । हरिन्तुष्टाव परया भक्त्या नारायणं गुरुम् ॥ GarP_3,7.48 // मरीचिरुवाच । देवेन चाहं हतधीर्भवनप्रसङ्गात्सर्वाशुभोपगमनाद्विमुखेद्रियश्च । कुर्वे च नित्यं सुखलेशलवादिना त्वद्दरं मनस्त्वशुभकर्म समाचरीष्ये ॥ GarP_3,7.49 // एतादृशोहं भगवाननन्तः सदा वसिष्ठस्य समान एव ॥ GarP_3,7.50 // एवं स्तुत्वा मरीचिस्तु तूष्णीमास तदा खग । tadatantarajohyatrirastÃvÅtpräjalirharim // GarP_3,7.51 // आविर्भवज्जगत्प्रभवायावतीर्णं तद्रक्षणार्थमनवद्यञ्च तथाव्ययाय । तत्त्वार्थमूलमविकारि तव स्वरूपं ह्यानन्दसारमत एव विकारशून्यम् ॥ GarP_3,7.52 // त्रैगुण्यशून्यमखिलेषु च संविभक्तं तत्र प्रविश्य भगवन्न हि पश्यतीव । अतो मरारेस्तव सद्गुणांश्च स्तोतुं न शक्रोमि मरीचेतुल्यः ॥ GarP_3,7.53 // एवं स्तुत्वा ह्यत्रिरपितूष्णीमास तदा खग । तदनन्तरजः स्तोतुमङ्गिरा वाक्यमब्रवीत् ॥ GarP_3,7.54 // अङ्गिरा उवाच । द्रष्टुं न शक्रोमि तव स्वरूपं ह्यनन्तबाहूदरमस्तकं च । अनन्तसाहस्रकिरीटजुष्टं महार्हनानाभरणैश्च शोभितम् । एतादृशं रूपमनन्तपारं स्तोतुं ह्यशक्तस्तु समोस्मि चात्रेः ॥ GarP_3,7.55 // एवं स्तुत्वा ह्यङ्गिराश्च तूष्णीमास खगेश्वर । तदनन्तरजः स्तोतुं पुलस्त्यो वाक्यमव्रवीत् ॥ GarP_3,7.56 // पुलस्त्य उवाच । यो वा हरिस्तु भगवान्स (स्व) उपासकानां संदर्शयेद्भुवनमङ्गलमङ्गलं च । (लश्च) यस्मै नमो भगवते पुरुपाय तुभ्यं यो वाविता निरयभागगमप्रसङ्गे ॥ GarP_3,7.57 // एतादृशांस्तव गुणान्नवितुं न शक्तं मां पाहि भगवन्सदृशो ह्यङ्गिरसा च ॥ GarP_3,7.58 // एवं स्तुत्वा पुलस्त्योपि स्तूष्णीमेव वभूव ह । तदनन्तरजः स्तोतुं पुलहो वाक्यमब्रवीत् ॥ GarP_3,7.59 // पुलह उवाच । निष्कामरूपरिहितस्य समर्पितं च स्नानावरोत्तमपयः फलपुष्पभोज्यम् । आराधनं भगवतस्तव सत्क्रियाश्च व्यर्थं भवेदिति वदन्ति महानुभावाः ॥ GarP_3,7.60 // तस्मै सदा भगवते प्रणमामि नित्यं निष्कामया तव समर्पणमात्रवुद्ध्या । वैकुण्ठनाथ भगवन्स्तवने न शक्तिः सोहं पुलसत्यसदृशोस्मि न संशयोत्र ॥ GarP_3,7.61 // एवं स्तुत्वा तु पुलहस्तूष्णीमास तदा खग । तदनन्तरजः स्तोतुं क्रतुः समुपचक्रमे ॥ GarP_3,7.62 // क्रतुरुवाच । प्राणप्रयाणसमये भगवंस्तवैव नामानि संसृतिजदुः खविनाशकानि । येनैकजन्मशमलं सहसैव हित्वा संयाति मुक्तिममलां तमहं प्रपद्ये ॥ GarP_3,7.63 // ये भक्त्या विवशा विष्णो नाममात्रैकदजल्पकाः । तेपि मुक्तिं प्रयान्त्याशु किमुत ध्यायिनः सदा ॥ GarP_3,7.64 // एवं स्तुत्वा क्रतुरपि तूष्णीमास खगेश्वर । तदनन्तरजः स्तोतुं मनुर्वैवस्वतोब्रवीत् ॥ GarP_3,7.65 // वैवलस्वत उवाच । सोहं हि कर्मकरणे निरतः सदैव स्त्रीणां भोगे च निरतश्च गुदे प्रमत्तः । जिह्वेन्द्रिये च निरतस्तव दर्शने च सम्यग्विरागसहितः परमो दरेण ॥ GarP_3,7.66 // मांसास्थिमज्जरुधिरैः सहिते च देहे भक्तिं सदैव भगवन्नपि तस्करे च । gurvagnibìabagavÃdi«u सत्सु दुः खात्सम्यग्विरक्तिमुपयामि सहस्व नित्यम् ॥ GarP_3,7.67 // लोकानुवादश्रवणे परमा च शक्तिर्नारायणस्य नमने न च मेस्ति शक्तिः । लोकानुयानकरणे परमा च शक्तिः क्षेत्रादिमार्गगमने परमा ह्यशक्तिः ॥ GarP_3,7.68 // वैश्यादिकेषु धनिकेषु परा च शक्तिः सद्ब्राह्मणेष्वपि न शक्तिरहो मुरारे ॥ GarP_3,7.69 // वैवस्वतमनुर्देवं स्तुत्वा तूष्णीं बभूव ह । तदनन्तरजः स्तोतुं विश्वामित्रोपचक्रमे ॥ GarP_3,7.70 // विश्वामित्र उवाच । न ध्याते चरणांबुजे भगवतो संध्यापि नानुष्ठिता ज्ञानद्वारकपाटपाटनपटुर्धर्मोपिनोपार्जितः । अन्तर्व्याफमलाभिघातकरणे पट्वी श्रुता ते कथा नो देव श्रवणेन पाहि भगवन्मामत्रितुल्यं सदा ॥ GarP_3,7.71 // विश्वामित्रऋषिस्त्वेवं स्तुत्वा तूष्णीं बभूव ह । भृगुनारदक्षांश्च विहाय ब्रह्मपुत्रकाः ॥ GarP_3,7.72 // सप्तसंख्या वसिष्ठाद्या विश्वामित्रस्तथैव च । वैवस्वतमनुस्त्वेते परस्परसमाः स्मृताः ॥ GarP_3,7.73 // वह्नेरप्यवरा नित्यं किञ्चिन्मित्राद्गुणाधिकाः । तदनन्तजस्तोत्रं वक्ष्ये शृणु खगेश्वर ॥ GarP_3,7.74 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे देवादिस्तुतितत्तत्तारतम्यनिरूपणं नाम सप्तमो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 8 क्रतोरनन्तरं जातो मित्रो (श्रो) नाम खगेश्वर । नारायणं जगद्योनिं स्तोतुं समुपचक्रमे ॥ GarP_3,8.1 ॥ मित्र उवाच । नतोस्म्यज्ञस्त्वच्चरणारविन्दं भवच्छिदं स्वस्त्ययनं भवच्छिदे । वेद स्वयं भगवान्वासुदेवो नाहं नाग्निर्न त्रिदेवा मुनीन्द्राः ॥ GarP_3,8.2 ॥ अथापरे भागवतप्रधाना यदा न जानीयुरथापरे कुतः । मां पाहि नित्यं परतोप्यधीश विश्वामित्रान्न्यून एवेति नित्यम् । अहं पर्जन्यार्द्विगुण एव नित्यमतो मम स्तवने नास्ति शक्तिः ॥ GarP_3,8.3 ॥ एवं स्तुत्वा हरिं मित्रस्तूष्णीमास तदा खग । तदनन्तरजा तारा स्तोतुं समुपचक्रमे ॥ GarP_3,8.4 ॥ तारोवाच अनन्येन तु भावेन भक्तिं कुर्वन्ति ये दृढाम् । त्वत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ GarP_3,8.5 ॥ त्वदाश्रयां कथां श्रुत्वा (दृष्ट्वा) शृण्वन्ति कथयन्ति च । तथैते साधवो विष्णो सर्वसंगविवर्जिताः ॥ GarP_3,8.6 ॥ तन्मध्ये पतितां पाहि सदा मित्रसमां प्रभो । तारानन्तरजः प्राह निरृतिश्च खगेश्वर ॥ GarP_3,8.7 ॥ निरृतिरुवाच । योगेन त्वय्यर्पितया च भक्त्या संयान्ति लोकाः परमां गतिं च । आसेवया सर्वगुणाधिकानां ज्ञानेन वैराग्ययुतेनदवे ॥ GarP_3,8.8 ॥ चित्तस्य निग्रहेणैव विष्णोर्यान्ति परं पदम् । अतो मां पाहि दयया सदा तारासमं प्रभो । तदनन्तरजा स्तोतुं प्रावही तं प्रचक्रमे ॥ GarP_3,8.9 ॥ प्रवाह्युवाच । सुताः प्रसंगेन भवन्ति वीर्यात्तव प्रसादात्परमाः सम्पदश्च । या ह्युत्तमश्लोकरसायनाः कथास्तत्सेवनादास्त्वपवर्गवर्त्मनि ॥ GarP_3,8.10 // भक्तिर्भवेत्सर्वदा देवदेव सदाप्यहं निरृतेः साम्यमेव । saharbhëyakomitra÷ त्कयीतारः प्रकीर्तिताः ॥ GarP_3,8.11 // कोणाधिपो निरृतिश्च प्रावही प्रवहप्रिया । चत्वार एते पर्जन्यात्त्रिगुणाः परिकीर्तिताः ॥ GarP_3,8.12 // तदनन्तरजान्वक्ष्ये täch­ïu त्वं खगेश्वर । प्रवाहभार्यानन्तरजो विष्वक्सेनोथपार्षदः । वायुपुत्रो महाभागः हरिं स्तोतुं प्रचक्रमे ॥ GarP_3,8.13 // विष्वक्सेन उवाच । भगवान्मोक्षदः कृष्णः पूर्णानन्दो सदायदि । यदि स्यात्परमा भक्तिर्ह्य परोक्षत्वसाधना ॥ GarP_3,8.14 // तथा स्वगुरुमारभ्य ब्रह्मान्तेषु च साधुषु । तद्योग्यतानुसारेण भक्तिर्निष्कपटा यदि ॥ GarP_3,8.15 // तुलस्यादिषु जीवेषु यदि स्यात्प्रीतिरण्डज । संस्मृतिश्च तदा नाशी भूयादेव न संशयः ॥ GarP_3,8.16 // एवं स्तुत्त्वा महाभागो विष्वक्से नो महाप्रभो । तूष्णीं बभूव गरुड präjalirnamrakandhara÷ / मित्रादहं न्यून एव नात्र कार्या विचारणा ॥ GarP_3,8.17 // इति श्रीगा- म- u- तृ- ध- विष्णुस्तुतिर्देवतारम्यादि- अष्टमो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 9 श्रीगरुड उवाच । अजानजस्वरूपं च ब्रूहि कृष्ण महामते । तदन्यांश्च क्रमेणेव वक्तुं कृष्ण त्वमर्हसि ॥ GarP_3,9.1 ॥ श्रीकृष्ण उवाच । अजानाख्या देवतास्तु तत्तद्देवकुले भवाः । अजानदेवतास्ता हि तेभ्योग्याः कर्मदेवताः ॥ GarP_3,9.2 ॥ विराधश्चारुदेष्णश्च तथा चित्ररथस्तथा । dh­tarëÂra÷ किशोरश्च हूहूर्हाहास्तथैव च ॥ GarP_3,9.3 ॥ विद्याधरश्चोग्रसेनो विश्वावसुपरावसू । चित्रसेनश्च गोपालो बलः पञ्चदश स्मृताः ॥ GarP_3,9.4 ॥ एवमाद्यश्च गन्धर्वाः शतसंख्याः खगेश्वर । अजानजसमा ज्ञेया मुक्तौ संसार एव च ॥ GarP_3,9.5 ॥ अज्ञानजास्तु मे देवाः कर्मजेभ्यः शतावराः । घृताची मेनका रंभा उर्वशी च तिलोत्तमा ॥ GarP_3,9.6 ॥ सुकेतुः शबरी चैव मञ्जुघोषा च पिङ्गला । इत्यादिकं यक्षरत्नं सह संपरिकीर्तितम् ॥ GarP_3,9.7 ॥ अजानजसमा ह्येते कर्मजेभ्यः शतावराः । विश्वामित्रो वसिष्ठश्च नारदश्च्यवनस्तथा ॥ GarP_3,9.8 ॥ उतथ्यश्च मुनिश्चैतान्द्राजपित्वा खगेश्वर । ऋषयश्च महात्मानो ह्यजानजसमाः स्मृताः ॥ GarP_3,9.9 ॥ शतर्चिः कश्यपो ज्ञेयो मध्यमश्च पराशरः । पावमान्यः प्रगाथश्च क्षुद्रसूक्तश्च देवलः ॥ GarP_3,9.10 // गृत्समदो ह्यासुरिश्च भरद्वाजोथ मुद्गलः । उद्दालको ह्यृ शृङ्गः शङ्खः सत्यव्रतस्तथा ॥ GarP_3,9.11 // सुयज्ञश्चैव बाभ्रव्यो माण्डूकश्चैव bëkala÷ / धर्माचार्यस्तथागस्त्यो दाल्भ्यो दार्ढ्यच्युतस्तथा ॥ GarP_3,9.12 // कवषो हरितः कण्वो विरूपो मुसलस्तथा । विष्णुवृद्धश्च आत्रेयः श्रीवत्सो वत्सलेत्यपि ॥ GarP_3,9.13 // भार्गवश्चाप्नवानश्च माण्डूकेयस्तथैव । मण्ड्कश्चैव जाबचलिः वीतिहव्यस्तथैव च ॥ GarP_3,9.14 // गृत्समदः शौनकश्च इत्याद्या ऋषयः स्मृताः । एतेषां श्रवणादेव हरिः प्रीणाति सर्वदा ॥ GarP_3,9.15 // ब्रुवे द्व्यष्टसहस्रं च शृणु तार्क्ष्य मम स्त्रियः । अग्निपुत्रास्तु यद्द्व्यष्टसहस्रञ्च मम स्त्रियः । अजानजसमा ह्येता (ते) नात्र कार्या विचारणा ॥ GarP_3,9.16 // त्वष्टुः पुत्री कशेरूश्च तासां मध्ये गुणाधिका । तदनन्तरजान्वक्ष्ये शृणु सम्यक् खगेश्वर ॥ GarP_3,9.17 // आजानेभ्यस्तु पितरः सप्तभ्योन्ये शतावराः । तथाधिका हि पितर इति वेदविदां मतम् ॥ GarP_3,9.18 // तदनन्तराजान्वक्ष्ये शृणु त्वं द्विजसत्तम । अष्टाभ्यो देवगन्धर्वा अष्टोत्तरशतं विना ॥ GarP_3,9.19 // तेभ्यः शतगुणानन्दा देवप्रेष्यास्तु मुख्यतः । स्वमुकेनेव देवैश्च आज्ञाप्याः सर्वदा गणाः ॥ GarP_3,9.20 // आख्याता देवगन्धर्वास्तेभ्यस्ते च शतावराः । तेभ्यस्तु क्षितिपा ज्ञेया अवराश्च शतैर्गुणैः ॥ GarP_3,9.21 // तेभ्यः शतगुणाज्ञेया मानुषेषूत्तमा गणाः । एवं प्रासंगिकानुक्त्वा प्रकृतं ह्यनुसराम्यहम् । एवं ब्रह्मादयो देवा लक्ष्म्याद्या अपि सर्वशः ॥ GarP_3,9.22 // स्तुत्वा तूष्णीं स्थिताः सर्वे präjalÅk­tya भो द्विज ॥ GarP_3,9.23 // इति स्तुतश्च देवेशो भगवान् हरिरव्ययः । तेषामायतनं दातुं मनसा समचिन्तयत् ॥ GarP_3,9.24 // इदं पवित्रमारोग्यं पुण्यं पापप्रणाशनम् । हरिप्रसादजनकं स्वरूपसुखसाधनम् ॥ GarP_3,9.25 // इदं तु स्तवनं विप्रा न पठन्तीह मानवाः । न शृण्वन्ति च ये नित्यं ते सर्वे चैव मायिनः ॥ GarP_3,9.26 // नस्मरन्तोन्तरं नित्यं ये भुञ्जन्ति नराधमाः । तैर्भुक्ता सततं विष्ठा सदा क्रिमिशतैर्युता ॥ GarP_3,9.27 // इति श्रीगारुडे महापुराणे तृती- उत्त- ब्रह्मकाण्डे देवकृतविष्णुस्तुतिदेवतातारतम्यनिरूपणं नाम नवमो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 10 गरुड उवाच । देवैरेवं स्तुतो विष्णुर्भगवान्सात्त्वतां पतिः । कीदृशं ह्याश्रयं दत्त्वैषां विवेश महाप्रभुः ॥ GarP_3,10.1 // एतद्वेदितुमिच्छामि कृष्णकृष्ण महाप्रभो । सम्यग् ब्रूहि दयालो त्वं यदि मच्छ्रोत्रमर्हति ॥ GarP_3,10.2 // श्रीकृष्ण उवाच । तेषु तत्त्वेषु भगवान्स विवेश महाप्रभुः । क्षोभयामास भगवान् संबन्धविधुरो हरिः ॥ GarP_3,10.3 // अदौ ससर्ज भगवान् ब्रह्माण्डं कन कात्मकम् । पञ्चाशत्कोटिविस्तीर्णं योजनानां समन्ततः ॥ GarP_3,10.4 // तदूर्ध्वमण्ववयवस्तावान्कनकरूपकः । वर्तते तत ऊर्ध्वं तु पञ्चाशत्कोटिभूतलम् ॥ GarP_3,10.5 // एवं कोटिशतं तस्यावयवः परिकीर्तितः । ततश्च सप्तावरणैः समतात्परिधीकृतम् ॥ GarP_3,10.6 // कबन्धावरणं ह्याद्यं कोट्या दशसहस्रकम् । द्वितीया वरणं ज्ञेयं पावकस्य महात्मनः ॥ GarP_3,10.7 // अपां दशगुणैर्युक्तं समन्तात्परिधी (खी) कृतम् । तृतीयावरणं ज्ञेयं हरस्यैव महात्मनः ॥ GarP_3,10.8 // दशाधिकं पावकाच्च समन्तात्परिवारितम् । चतुर्थावरणं ज्ञेयं नभसोपि महाप्रभो ॥ GarP_3,10.9 // हराद्दशगुणैरेवं समन्तात्परिवारितम् । पञ्चमावरणं ज्ञेयमहङ्काराख्यमेवच ॥ GarP_3,10.10 // व्योम्नो दशगुणैरेवं समन्तात्परिवारि तम् । षष्ठमावरणं प्रोक्तं महत्तत्त्वं खगेश्वर ॥ GarP_3,10.11 // अहङ्काराद्दशगुणं समन्तात्परिवारितम् । सप्तमावरणं प्रोक्तं त्रिगुणावरणं प्रभो ॥ GarP_3,10.12 // महत्तत्त्वाद्दशगुणैरधिकं परिकीर्तितम् । महत्तत्त्वानन्तरं च तमो ह्यावरणं स्मृतम् ॥ GarP_3,10.13 // महत्तत्त्वात्पञ्चगुणैरधिकं परिकीर्तितम् । तस्माच्च द्विगुणं ज्ञेयंरजो ह्यावरणं स्मृतम् ॥ GarP_3,10.14 // ततश्च द्विगुणं ज्ञेयं सत्त्वावरणमुत्तमम् । त्रयश्चैवं मिलित्वा तु एकावरणमीरितम् ॥ GarP_3,10.15 // अव्याकृताख्यमाकाशं तदनन्तरमीरितम् । मर्यादारहितश्चैवं तत्रास्ते हरिरव्ययः ॥ GarP_3,10.16 // अष्टमावरणं व्योम्नोरं तरा विरजा नदी । पञ्चयोजनविस्तीर्णा समन्तात्परीधीकृता ॥ GarP_3,10.17 // अस्ति पुण्यतमा ज्ञेया लोकसंसारनाशिनी । एवं चतुर्मुखेनैव तदा हृष्यं ति चाण्डज ॥ GarP_3,10.18 // ते सर्वे विरजानद्यां सम्यक् स्नात्वा विसर्ज्य च । लिङ्गदेहं ततः पश्चान्मोक्षं विन्दन्ति ते हरेः ॥ GarP_3,10.19 // अपरोक्षदृशामेवं ब्रह्मणा सह गामिनाम् । विरजातरणं विद्धि नान्येषां विनतासुत ॥ GarP_3,10.20 // अपरोक्षदृशां ब्रह्मन्व्यासादीनां खगेश्वर । विरजातरणं नास्ति भोक्तव्यत्वाच्च कर्मणः ॥ GarP_3,10.21 // विरिञ्चेनैव साकं तु कल्पेस्मिन्नधिकारिणाम् । तेषां तु नियमेनैव सर्वप्रारब्धसंक्षयः ॥ GarP_3,10.22 // भवत्येवं न संदेहो नान्येषां सर्वसंक्षयः । अतस्तु विरजातरणं तेषामेव भवेत्पटो ॥ GarP_3,10.23 // विरजातरणं नास्ति तेषां त (तयोस्त)त्संगिनां तथा । सर्वारब्धक्षयो नास्ति यतस्तेषां खगाधिप ॥ GarP_3,10.24 // अतश्च सर्वथा नास्ति विरजातरणं प्रभो । प्रलये विरजानद्या लयो नास्ति खगेश्वर ॥ GarP_3,10.25 // लक्ष्म्यात्मिका तु सा ज्ञेया लिङ्गदेहविदारिणी । ब्रह्मत्वयोग्या ऋजवो नाम देवाः प्रकीर्तिताः ॥ GarP_3,10.26 // तेपि प्रत्येकशः संति ह्यनन्ताश्च पृथग्गणाः । पृथक्पृथक् च तैः साकं मोक्षयोग्याः खगेश्वर ॥ GarP_3,10.27 // जीवाः संति ह्यनेके च प्रतिकल्पे सृजन्ति ते । द्वात्रिंशल्लक्षणैः सम्यग्युक्ता वायुत्वयोग्यकाः ॥ GarP_3,10.29 // (10.28) अष्टाविंशल्लक्षणैश्च गिरीशपदयोगिनः । caturviæÓatimÃrabhyëo¬aÓÃcca सुराः स्मृताः ॥ GarP_3,10.29 // अष्टका ऋषयः प्रोक्तास्तदूनाश्चक्रवर्तिनः । शतजन्म समारभ्य ब्रह्मणः परमेष्ठिनः ॥ GarP_3,10.30 // अपरोक्षमिति प्रोक्तं तथा ह्यारब्धसंक्षयः । एकेन शतकल्पेन वायुत्वं याति भो द्विज ॥ GarP_3,10.31 // शतजन्मनि ब्रह्मत्वं याति पश्चाद्धरेः पदम् । चत्वारिंशद्ब्रह्मकल्पं समारभ्य खगेश्वर ॥ GarP_3,10.32 // रुद्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः । एकचत्वारिंशकल्पे शेषत्वं याति सुव्रत ॥ GarP_3,10.33 // ब्रह्मणा सह मोक्षं च याति सम्यङ् न चान्यथा । कल्पविंशतिमारभ्य ब्रह्मणः परमेष्ठिनः ॥ GarP_3,10.34 // इन्द्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः । ब्रह्मणैव सहायाति हरिं नारायणं परम् ॥ GarP_3,10.35 // गरुड उवाच । पञ्चाशीतिब्रह्मकल्पं समारभ्य महाप्रभो । रुद्रस्याप्यापरोक्ष्यं स्यात्तथा प्रारब्धसंक्षयः ॥ GarP_3,10.36 // इति श्रुतं मया ब्रह्मन्ब्रह्मणोक्तं हरेः प्रियात् । इत्थं त्वयोक्तं श्रीकृष्ण संशयोबाधते मम ॥ GarP_3,10.37 // अतो मे संशयं छिन्धि यथा न स्यात्तथा पुनः । इति तद्वचनं श्रुत्वा कृष्णो वचनमब्रवीत् ॥ GarP_3,10.38 // श्रीकृष्ण उवाच । ब्रह्मोक्तस्य मयोक्तस्य विवादो नास्ति सर्वथा । संदेहस्त्वज्ञदृष्टीनां ज्ञानिनां नास्ति सर्वथा ॥ GarP_3,10.39 // अशीतिह्यष्टका प्रोक्ता अष्टपञ्च खगेश्वर । चत्वारिंशद्ब्रह्मकल्प एवं प्राह चतुर्मुखः ॥ GarP_3,10.40 // तत्त्वानां बहुगोप्यत्वात्तथोक्तं ब्रह्मणा पुरा । अभिप्रायस्त्वेवमेव ज्ञातव्यो नात्र संशयः ॥ GarP_3,10.41 // पञ्चा शीतिब्रह्मकल्पं ये विजानन्ति भो द्विज । तेन्धं तमः प्रविशन्ति सत्यंसत्यं मयोदितम् ॥ GarP_3,10.42 // विरजानन्तरं विप्रं तथा व्याकृतमंबरम् । अनन्तपारं तदपि लक्ष्मीस्तस्याभिमानिनी ॥ GarP_3,10.43 // संख्यानुगणनं नाम यस्य नास्ति महाप्रभो । न दानं जातिप्रोक्तं सर्वदा नास्ति संशयः ॥ GarP_3,10.44 // अण्डाभिमानी ब्रह्मा तु virìÃkhyo ह्यभूत्तदा । एवं मतं स निर्माय भगवान्हरिख्ययः ॥ GarP_3,10.45 // विशेषात्तत्र गरुड देवैस्तत्त्वाभिमानिभिः । अधश्चोर्ध्वं तदाक्रम्य हरिस्तिष्ठति सर्वदा ॥ GarP_3,10.46 // एवं प्राकृतसर्गोक्तिर्वैकृतं शृणु पक्षिरा॥ GarP_3,10.47 // गरुड उवाच । सृष्टिरुक्ता त्वया पूर्वं श्रुता सम्यङ् मया हरे ॥ GarP_3,10.48 // किं नाम प्राकृतं ज्ञेयं तथा किं वैकृतं प्रभो । एतद्विस्तीर्य मे ब्रूहि श्रोतुं कौतूहलं हि मे ॥ GarP_3,10.49 // श्रीकृष्ण उवाच । अव्यक्ताद्याः पृथिव्यन्ता अण्डाच्च बहिरुद्भवाः । ते सर्वे प्राकृताः प्रोक्तास्तेषां ज्ञानाद्विमच्यते ॥ GarP_3,10.50 // brahmìaæ विकृतं ज्ञेयं ब्रह्माण्डान्तः खगेश्वर । या सृष्टिरुच्यते सद्भिः सैवोक्ता विकृतेति च ॥ GarP_3,10.51 // सृष्टिश्च प्रलयश्चैव संसारो भक्तिरेव च । देवता ऋषिमुख्याश्च लोका भूरादयस्तथा ॥ GarP_3,10.52 // अनाद्यनन्तकालीनाः सर्वदैकप्रकारकाः । जगत्प्रवाहः सत्यो ऽयं नैव मिथ्या कथञ्चन ॥ GarP_3,10.53 // यत्त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते । जगत्प्रवाहः सत्यो ऽयं हरिसेवेतिसाथा ॥ GarP_3,10.54 // सत्यं सत्यं पुनः सत्यमुद्धत्य भुजमुत्यते । वेदाच्छास्त्रं परं नास्ति न देवः केशवात्परः ॥ GarP_3,10.55 // सर्वोत्कृष्टं केशवं च विहायान्यमुपासते । तेषामन्धं तमो ज्ञेयं पितॄणां गरुणामपि ॥ GarP_3,10.56 // इदानीं शृणु पक्षीन्द्र वैकृतं सर्गमुत्तमम् । सम्यग्जानाति यो लोके स याति परमं पदम् ॥ GarP_3,10.57 // इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे द्वितीयांशे धर्मकाण्डे प्रेतकल्पे ब्रह्माण्डादिवैकृतैकदेशप्राकृतसृष्टिनिरूपणं नाम दशमो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 11 श्रीकृष्ण उवाच । पुरुषाख्यो हरिः साक्षाद्भगवान्पुरुषोत्तमः । शिश्येत्वण्डोदक विष्णुर्नृणां साहस्रवत्सरम् । लक्ष्मीश्चोदकरूपेण शय्यारूपेण भोण्डजा ॥ GarP_3,11.1 // विद्या तरङ्गरूपेण वायुरूपेण भोण्डज ॥ GarP_3,11.2 // तमोरूपेण सैवासी न्नान्यदासीत्कथञ्चन । असीद्गर्भोदके चैव नान्यदासीत्कथञ्चन ॥ GarP_3,11.3 // लक्ष्मीस्तुष्टाव च हरिं गर्भोदे पक्षिसत्तम । लक्ष्मीधराभ्यां रूपाभ्यां प्रकृतिर्हरिणा तथा ॥ GarP_3,11.4 // शेत श्रुतिस्वरूपेण स्तौति गर्भोदके हरिम् । नारायण नमस्ते ऽस्तु शृणु विज्ञापनं मम ॥ GarP_3,11.5 // अजां जहि महाभाग योग्यानां मुक्तिमावह । अजा तु प्रकृतिः प्रोक्ता चापरा प्रकृतिः परा ॥ GarP_3,11.6 // शततोवरा तु ब्रह्माणी ब्रह्मपत्नी वरानना । उमा शच्यवरा तस्या अवराः संप्रकीर्तिताः ॥ GarP_3,11.7 // एतासां हननं नैव प्रार्थयामः सदा हरे । अस्ति प्रतिनृषु ब्रह्म प्रकृती द्वे व्यवस्थिते ॥ GarP_3,11.8 // एका तु नित्यसंसारा त्वजशब्दाभिधायिका । द्वितीया तु तमो ऽपोह्या अजशब्दाभिधायिका ॥ GarP_3,11.9 // अत एव त्वजे ज्येष्ठे इति लोके प्रकीर्तिते । सुखदुः खप्रदा चैव अपरा दुः खदैव तु ॥ GarP_3,11.10 // मोक्षाधिकारिणामेव ज्ञानैश्वर्यादयो गणाः । तेषामाच्छादिका होका तमोङ्गा सा प्रकीर्तिता ॥ GarP_3,11.11 // जीवं प्रति महाविष्णुं पाह्याच्छादयति प्रभो । सा परा प्रकृतिर्ज्ञेया परमाच्छादिका स्मृता ॥ GarP_3,11.12 // एवं सा परमा दुष्टा होका तमोङ्गा तु प्रकीर्तिता । जीववर्गेष्वेव खग ब्रह्मादेर्नास्ति सा क्वचित् ॥ GarP_3,11.13 // पिशाचवत्समुद्दिष्टा जीवस्येत्यधिकारिणः । प्रेरिका तु तयोर्देव्यो स्त्वहमाद्या सुखात्मिका ॥ GarP_3,11.14 // तत्र विष्णो महाभाग सगुणाच्छादको हितः । परमाच्छादिकां दुष्टां व्यामुच्यैव महाप्रभो ॥ GarP_3,11.15 // मोक्षं देहि महादेव त्वद्भक्तानां महाप्रभो । परमाच्छादिका ह्यस्मान्नित्य संसारिणो यतः ॥ GarP_3,11.16 // अत एव च नित्यत्वात्तस्मात्तदपसारणम् । कुरु देव महाभाग इति विज्ञायतां मम ॥ GarP_3,11.17 // एवं स्तुतो हरिः कृष्णो सुप्रबुद्धो ऽपि सर्बदा । उद्वुद्धवन्महा विष्णुरभूदज्ञपरीक्षया ॥ GarP_3,11.18 // तस्य नाभेरभूत्पद्मं सौवर्णं भुवनाश्रयम् । तत्प्राकृतं च विज्ञेयं भूदेवी त्वभिमानिनी ॥ GarP_3,11.19 // अनन्तसूर्यवच्चैव प्रकाशकरमीरितम् । चिदानन्दमयो विष्णुस्तस्माद्भिन्नो न संशयः ॥ GarP_3,11.20 // विष्णोः स्वरूपभूतं च ये विजानन्ति ते नराः । ते यान्ति ह्यधरं लोकं तथा तत्संगिसंगिनः ॥ GarP_3,11.21 // किरीटादिकवच्चैव ज्ञातव्यं च खगेश्वर । किरीटाद्या अपि हरेर्द्विधा संति न संशयः ॥ GarP_3,11.22 // स्वरूपा ह्यस्वरूपाश्च स्वस्वरूपनि दर्शने । गृहीता इति विज्ञेया न स्वरूपाः खगेश्वर ॥ GarP_3,11.23 // भ्माण्डं ह्यसृजत्तत्र सर्वलोकविधायकम् । प्रलये मुक्तिहीनश्च सुप्त इत्युच्यते बुधः ॥ GarP_3,11.24 // तस्य समिवस्त्रिवं च न ज्ञातव्या खगेश्वर । प्रलयोपि महाभाग ब्रह्मवाय्वोर्न चास्ति हि ॥ GarP_3,11.25 // वृत्तिरूपं परं ज्ञानं पाद्यार्घ्यं नात्र संशयः । इन्द्रियाणामुपरतिः सुप्तिरित्युच्यते बुधैः ॥ GarP_3,11.26 // ब्रह्मवाय्वोश्च पासग्नि वास्तवं स्यात्खगेश्वर । कथं तर्हि तयोर्वर्ते ह्यविलत्यत्वमुच्यते ॥ GarP_3,11.27 // तस्मात्तद्वास्तवं नास्ति ब्रह्मवाय्वोः खगेश्वर । स्वप्नावस्थायाः सदृशी ह्यवस्था सुप्तिसंज्ञिका ॥ GarP_3,11.28 // ब्रह्मण्यमुख्यया वृत्त्या ह्यस्तीत्येवं निबोध मे । अतो न वास्तवमिदमङ्गीकार्यं खगेश्वर ॥ GarP_3,11.29 // वास्तवं ये विजानन्ति तेषां नित्यं धनं तपः । श्रीगरुड उवाच । सुप्तिस्त्वज्ञानकार्यत्वात्सुप्तिर्नास्तीत्युदीरिता ॥ GarP_3,11.30 // यदा हि कारणं चास्ति तदा कार्यमिति प्रभो । इत्यभिप्रायगर्भेण त्वं समाधास्य ते यदि ॥ GarP_3,11.31 // तर्हि तस्य महाभाग कथं ब्रूहि भयादिकम् । भयादिकं ह्यस्तु नाम का वास्माकं क्षतिर्भवेत् ॥ GarP_3,11.32 // एवमुक्तस्तु गोविन्दोब्रवीत्तत्रापि कारणम् । भयं त्वज्ञानकार्यं स्यात्कार्याकारणमत्र हि ॥ GarP_3,11.33 // प्रीयते मत्वा ब्रह्म तस्मात्सुप्तिश्च तत्र हि । अज्ञादिकं यदि ब्रह्म तस्य न स्यात्कथञ्चन ॥ GarP_3,11.34 // कथं सुखी प्रदृश्येत न कथञ्चित्करिष्यति । कथं वा मुक्तिपर्यन्तं ज्ञानव्यक्तिर्वदस्व मे ॥ GarP_3,11.35 // यद्यज्ञानं तस्य सत्यं न स्यात्तर्हि महाप्रभो । अत्यादरात्कथं ब्रह्मञ्छ्रवणं कुरुते वद ॥ GarP_3,11.36 // इति तस्य वचः श्रुत्वा कृष्णो वचनमब्रवीत् । भयं च वास्तवं तस्य न जानीहि महामते ॥ GarP_3,11.37 // दृश्यते मद्भयं तस्य हरिप्रीत्यर्थमेव च । भयाकामवतीवानमुवास्तवमीरितम् ॥ GarP_3,11.38 // प्राप्तप्राब्धलेशस्त तस्य नास्ति खगेश्वर । दुः खाज्ञानादिकं किञ्चित्कथं तस्मिन् भविष्यति ॥ GarP_3,11.39 // विष्णोराज्ञानुसारेण भयायानुकरोत्यसौ । तेन प्रीणाति च हरिस्तस्य नास्त्यत्र संशयः ॥ GarP_3,11.40 // शृणोति सततं ब्रह्मा न चिन्त्यात्तावताज्ञता । कदाचिद्दृश्यते ब्रह्मा दुः खी न च खगेश्वर ॥ GarP_3,11.41 // यद्ब्रह्म च न जानीयाद्धरिप्रीत्यर्थमेव च । दुः खिवद्दृश्यते ब्रह्मा आज्ञानां मोहनाय च ॥ GarP_3,11.42 // योग्यतामनतिक्रम्य यावज्ज्ञानं च तिष्ठति । ब्रह्मणस्तावदेवास्ति नात्र कार्या विचारणा ॥ GarP_3,11.43 // ज्ञानस्य व्यक्तता नाम विद्यमानस्य चादरात् । ज्ञानस्यासादनं चैव ज्ञानव्यक्तिरिति स्मृता ॥ GarP_3,11.44 // अतो ज्ञानादिकं नास्ति ब्रह्मणः परमेष्ठिनः । पद्माद्धिरण्म याज्जातो ब्रह्मा तु चतुराननः ॥ GarP_3,11.45 // सर्वदाऽलोचनायुक्तस्तेन स्वालोचनं कृतम् । अज्ञानां मोहनार्थाय हरिप्रीत्यर्थमेव च ॥ GarP_3,11.46 // संकल्पोपि तथैवास्ति न ह्यज्ञानात्कृतस्तथा । को वा मां सृष्टवानत्र इति ह्यालोच्य स प्रभुः ॥ GarP_3,11.47 // तं विचारयितुं ब्रह्मा padmanìÅæ विवेश ह ॥ GarP_3,11.48 // इति श्रीगारुडे महापुराणे उत्तरखण्डे द्वितीयांशे धर्मकाण्डे श्रीकृथ्णगरुडसंवादे ऽज्ञानहेतुनिरूपणं नामैकादशो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 12 श्रीकृष्ण उवाच । nìÅæ समाविश्य महानुभावः श्रीविष्णुभक्तो त्वथ पुष्करस्थः । विचारयामास गुरुं स्वमूलं नारायणं निर्गुणमद्वितीयम् ॥ GarP_3,12.1 // एतावता हरिभक्तस्य तस्याप्यच्छिन्नभक्तस्य चतुर्मुखस्य । विचारकाले च विचिन्तनीयो ह्यज्ञानलेशस्तु खगेश्वरेश्वर ॥ GarP_3,12.2 // यथास्ति विष्णोर्मनः सङ्कल्प एव तथैव सोपि प्रकरोति नित्यम् । आलोचने तस्य सदास्ति भूमन्स्वयोग्यतामनतिक्रम्य चैव ॥ GarP_3,12.3 // हरेः स्वरूपे च तथा प्रपञ्चः स्वस्मिन्स्वरूपे च खगस्ति ज्ञानम् । यथापि नित्यं परिचारवारि च अज्ञातवद्दृश्यते विष्णुना च ॥ GarP_3,12.4 // हरेः प्रीत्यर्थं कुरुते सौ कदाच्चित्तत्रापि कश्चिद्विशेषो ऽस्ति वीन्द्र । शृणुष्व सम्यङ्निगृहीतचित्तो यथा प्रोवाच स विजानाति देवः ॥ GarP_3,12.5 // सदा त्वदोषं प्रविशेषेश्च मुक्तवेदास्तथा वा पविजानन्ति नित्यम् । तस्य स्वरूपं न तथा हरिं च स्वयोग्यतामनतिक्रम्य वेधाः ॥ GarP_3,12.6 // हरेः स्वरूपं न विजानाति सर्वं स्वयो ग्यरूपं सर्वदा वेत्ति विष्णोः । तत्राज्ञानं नास्ति किञ्चिद्द्विजेन्द्र यावत्स्वरूपं च तथैव लक्ष्म्याः ॥ GarP_3,12.7 // वेधा न जानाति कुतस्तदन्ये तयोः स्वरूपंन विजानाति सर्वम् । तथापि वेदानेकदेशेन वेद जानाति लक्ष्मीर्हरिरूपं च यावत् ॥ GarP_3,12.8 // तावन्न जानाति विधिः खगेन्द्र ज्ञाने विधातुश्च स्वयोग्यभूते । अतो विरिञ्चस्य न चिन्तनीयो ह्यज्ञानलेशः क्वापि देशे च काले ॥ GarP_3,12.9 // nìÅæ समाविश्य तदा विरिञ्चो न वेद नारायणमेकवच्च । तदा ӭणोत्तं कमलासनं प्रभुस्तपस्तप द्व्यक्षरं सादरेण ॥ GarP_3,12.10 // अभिप्रायं तस्य सम्यग्विदित्त्वा तपः कुरु त्वं हरितुष्ट्यर्थमेव । तपो ऽकरोद्धरिपादैक निष्ठो हरेः प्रीत्यर्थं दिव्यसहस्रवर्षम् ॥ GarP_3,12.11 // ततो हरिः प्रादुरासीत्खगेन्द्र वरं दातुं भक्तवरस्य दिव्यम् । सदा विष्णुं देवदेवो ददर्श चतुर्भुजं तं जलजायताक्षम् ॥ GarP_3,12.12 // श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं संपश्यन्तं सुप्रसन्नार्द्रदृष्ट्या । दृष्ट्वा हरिं ब्रह्म नारायणं च पुरः स्थितं भक्तवश्यं दयालुम् ॥ GarP_3,12.13 // समर्चयामास महाविभूत्या भक्त्या हरेः पादतीर्थं दधार । अस्तौन्महाभागवतप्रधानो हरिं गुरुं भक्तिविवर्धितात्मा ॥ GarP_3,12.14 // ब्रह्मोवाच । रमेश लोकेश जगन्निवास तव स्वरूपं न विजानाति देवी । तव प्रसादात्सुविजानाति देवी गुणान्वेदोक्तान्सर्वदा वीन्द्र सर्वान् ॥ GarP_3,12.15 // तथापि सा न विजानाति देवी साकल्येनाशेषितः सद्गुणांश्च । यद्यप्यनुक्तं पञ्चभिर्नास्ति वेदैस्तथापि देवे ऽत्र विशेष आस्ते ॥ GarP_3,12.16 // तत्त्वेच्छवः प्रविजानन्ति नित्यं वेदे सूक्तान्क्वाप्यनुक्तांश्च सर्वान् । आदौ जानन्त्यत्र वेदा मुरारे ऋगादयः सुष्ठु चत्वार एव ॥ GarP_3,12.17 // वेदा ह्येते वेदयन्तीति देव तथा पुराणं भारतं पञ्चरात्रम् । क्रमादितो विचिन्त्य सा विष्णुगुणान्स्वयोग्यान्सदा विजानाति रमापि देवी ॥ GarP_3,12.18 // विशेषतो ह्युक्तगुणा नृगादिषु स्वयोग्यभूतान्संविजानाति देवी । सामान्यतः प्रविजानाति देवी हरेर्गुणान्न विशेषाच्च नित्यम् ॥ GarP_3,12.19 // अहं विजानामि रमाप्र सादात्तव प्रसादाच्च गुणान्सदैव । svayogyabhÆtächrutipÆktÃn गुणांश्च कांश्चिद्विजानाति हरेर्न कश्चित् ॥ GarP_3,12.20 // तव प्रसादाच्च मम प्रसादात्कालान्तरे तांश्च जानाति शेषः । दुष्कर्मलेशान्न तिरोहितान् गुणान्यानेव पूर्वं विदितान् स्वयोग्यान् ॥ GarP_3,12.21 // तानेव ज्ञात्वा पुनरेव शेषस्तिरो हितांल्लब्धगुणस्ततः स्मृतः । सदा स्वयोग्यांश्च हरेर्गुणांश्च उमापतिश्चापि तव प्रसादात् ॥ GarP_3,12.22 // यदा विजानाति हरे मुरारे अप्राप्तलब्धेति तदोच्यते हरः । ममापि लोकं च यदा मुरारे तदा विजानाति तव स्वरूपम् ॥ GarP_3,12.23 // गोविन्द नित्याव्यय चित्सुपूर्ण तव प्रसादान्नास्ति शतेषु तन्ममयेये हि देवाश्च शरीरधारिणस्ते ज्ञानहीना विषयेषु निष्ठाः ॥ GarP_3,12.24 // येये देवा विषयेषु निष्ठास्तेते देवा बहिरर्थभावाः । येये देवा बहिरर्थभावा मोक्षा दन्ये प्रलपन्तः सदैव ॥ GarP_3,12.25 // तव स्वरूपे च जगत्स्वरूपे तवासमानं नास्ति विष्णो सदैव । यतस्तव प्राकृतो नास्ति देहो यतो ज्ञानं नास्ति नास्त्ये व नित्यम् ॥ GarP_3,12.26 // पूर्णानन्दज्ञानदेहो ऽपि नित्यं सदा शरीरी bhëyate भक्तिमद्भिः । यतस्तव प्राकृतो नास्ति देहो ह्यतोपि नित्यमशरीरीति च स्मृतः ॥ GarP_3,12.27 // नतो ऽहं सर्वदास्मिञ्शरीरे ऽहंममेत्यभिमानेन शून्यः । अत्तो ऽप्यहं त्वशरीरी सदैव तथैव नित्यं बहिरर्थैश्च शून्यः ॥ GarP_3,12.28 // स्वभोगभार्यासत्यलोकादिभोगः स्वयोग्यभोगो वस्त्रमाल्यादिभोगः । एते हि सर्वे बहिरर्थसंज्ञकाः नैसर्गकामाः सर्वदा मे हि विष्णो ॥ GarP_3,12.29 // तथाप्यहं कामहीनो हि नित्यं रुद्रादयः कामवन्तो यतोतः । शरीरिणस्ते बहिरर्थभावा अज्ञानवन्तो ऽपि च संस्मृताः खग ॥ GarP_3,12.30 // स्वदारभोगे केवलां प्रीतिमेवं हरेरेवं सर्वदाहं करोति । स्तम्बास्त्रादीन्धारियिष्ये सदैव विष्णोः प्रीत्यर्थं नैव गात्रार्थमेव ॥ GarP_3,12.31 // नित्यानन्दादन्यकामो न मेस्ति अतः सदा बहिरर्थैश्च शून्यः । ममापि भार्या बहिरर्थशून्या amƬhabhÃvà mƬhavatÅva दृश्यते ॥ GarP_3,12.32 // amƬhabhÆtà ज्ञानिनां सर्वदैव तथाज्ञानां ज्ञानहीनेति भाति । यावज्ज्ञानं चास्ति मे वास्तुदेव तावज्ज्ञानं वासुदेवस्य चास्ति ॥ GarP_3,12.33 // यावज्ज्ञानं वासुदेवस्य चास्ति तावज्ज्ञानं ज्ञानवतामृजूनाम् । क्रमेणैवाज्ञानिनां वानृजूनामस्पष्टरूपो ज्ञानगतो विशेषः ॥ GarP_3,12.34 // सौरिप्रकाशे च यथैव दर्शनं तथा मम ज्ञानगतो विशेषः । दीपप्रकाशे च यथैव दर्शनं तथा ज्ञानं वासुदेवस्य चास्ति ॥ GarP_3,12.35 // अस्पष्टपरूपा न्यूनता ह्यस्ति वायौ तथा ज्ञानं नैव संचिन्तनीयम् । एतादृशी ज्ञानशक्तिर्मुरारेर्वाय्वादीनां मोक्षपर्यन्तमस्ति ॥ GarP_3,12.36 // ज्ञानं त्वृजूनां मोक्षकाले पिपञ्चवाय्वादीनां प्रलयेनाद्रादीर्न । वायोर्मम प्रलये सृष्टिकाले तथा गायत्र्या नास्तिनास्त्येव मोहः ॥ GarP_3,12.37 // गायत्रीवद्भारत्या देवदेव ज्ञातव्यमेवं हरितत्त्ववेदिभिः । ममाज्ञानं दृश्यते यत्र कुत्र दैत्यादीनां मोहनार्थ सदैव ॥ GarP_3,12.38 // तेन प्रीतिर्देवदेवस्य विष्णर्भविष्यतीत्येव विनिश्चितात्मा । प्रश्रादिकं त्वज्ञवत्सर्वदैवं करिष्येहं मोहनायाधमानाम् ॥ GarP_3,12.39 // सूर्योदये नास्ति यथा तमश्च तथाज्ञानं नास्तिनास्त्येव देव । करोम्यहं श्रवणं सर्वदैव हरिप्रीत्यर्थं निश्चतार्थं सतां हि ॥ GarP_3,12.40 // शतजन्मगतानां त्वनृजूनां पूर्वमेव तु । अपरोक्षाभाव एव ह्यज्ञानं समुदीरितम् ॥ GarP_3,12.41 // अपरोक्षानन्तरं तु नास्त्यज्ञानं न संशयः । शतजन्मसु देवेश अपरोक्षेण सर्वदा ॥ GarP_3,12.42 // पूर्णज्ञानं ममास्त्येव नात्र कार्या विचारणा । शतजन्मसु पूर्वं तु परोक्षेण मम प्रभो ॥ GarP_3,12.43 // पूर्णं ज्ञानं सदाप्यस्तीत्येवमाहुर्महर्षयः । संज्ञाजन्मगतायाश्च सरस्वत्या महाप्रभो ॥ GarP_3,12.44 // नाज्ञानं चिन्तनीयं हि ब्रह्मय्वोश्च देव हि । अत्र कश्चिद्विशेषोस्ति ज्ञातव्यस्तत्वमिच्छुभिः ॥ GarP_3,12.45 // अवतारेषु भारत्याः कदाचिज्ज्ञानपूर्वकम् । सर्वदा ज्ञानरूपा सा सर्वदुः खविवर्जिता ॥ GarP_3,12.46 // दैत्यानां मोहनार्थाय अंशे दुः खीव दृश्यते । तस्या दुः खादिकं किञ्चिन्नास्तिनास्त्येव सर्वथा ॥ GarP_3,12.47 // अपरोक्षतिरोभाव ईषत्काले प्रदृश्यते । तावन्मात्रेण वाज्ञानं तस्यां नैवाहितं च यत् ॥ GarP_3,12.48 // मूलरूपे तु नास्त्येव भारत्या ज्ञानविस्मृतिः । भारत्यास्तु यथा नास्ति सरस्वत्यास्तु किं पुनः ॥ GarP_3,12.49 // अंशावतरणं नास्ति सरस्वत्याः कदाचन । अंशावतरणं नास्ति ममापि मधुसूदन ॥ GarP_3,12.50 // तथैव ज्ञानमस्त्येव हरेर्नारायणस्य च । वायोरंशावतारोस्ति यथा मूले तथैव च ॥ GarP_3,12.51 // बलज्ञाना दिकं सर्वं चिन्तनीयं न संशयः । तथापि वायौ दृश्यन्ते बलज्ञानादिव्यक्तयः ॥ GarP_3,12.52 // अवतारेषु वायोस्तु सम्यक् शक्त्यात्मनास्ति हि । अपरोक्षतिरोभावौ नांशावतरणेष्वपि ॥ GarP_3,12.53 // बलज्ञानादिकं यावन्मूलरूपे प्रदृश्यते । त्रेतायुगस्वरूपे च न दर्शयति तादृशम् ॥ GarP_3,12.54 // त्रेतायुगस्वरूपे च यादृक् चादर्शयत्प्रभो । द्वापरस्थे स्वरूपे तत्तद्दर्शयति तादृशम् । त्रेतायुगस्वरूपे च यादृक् चादर्शयत्प्रभो ॥ GarP_3,12.55 // द्वापरस्थे वायुरूपे यादृग्वा दर्शयत्प्रभुः । वायुः कलियुगे रूपे तद्दर्शयति तादृशम् ॥ GarP_3,12.56 // तथा दर्शयते वायुर्दैत्यानां मोहनाय च । अवतारेषु वायोश्च अन्तरं ये विदुः प्रभो ॥ GarP_3,12.57 // ते ऽधं तमः प्रविशन्ते ते दैत्या न च ते सुराः । वायावप्यन्तरं नास्ति हरितत्त्वविनिर्णये ॥ GarP_3,12.58 // निन्दां कुर्वन्ति ये विष्णोर्जिह्वाछेदं करोम्यहम् । तदर्थमेव वायोश्च अवतारः सदा भुवि ॥ GarP_3,12.59 // गुणपूर्णस्य विष्णोस्तु निर्गुणत्वविचिन्तनम् । जातानन्दादिपूर्णाङ्ख्यं सोहमित्यादिचिन्तनम् ॥ GarP_3,12.60 // चिदानन्दात्मके देहे उत्पत्त्यादिविचिन्तनम् । अच्छेद्याभेद्यगात्रेषु च्छेदभेदादिचिन्तनम् ॥ GarP_3,12.61 // देव्या नित्यावियोगिन्या वियोगादिविचिन्तनम् । क्लेशशोकादिशून्यस्य हरेः क्लेशादिचिन्तनम् ॥ GarP_3,12.62 // व्यासरामादिरूपेष्वनृषिविप्रत्वचिन्तनम् । कृष्णरामादिरूपेषु अन्तरस्य विचिन्तनम् ॥ GarP_3,12.63 // रामकृष्णादिरूपेषु अन्तरस्य विचिन्तनम् । रामकृष्णादिरूपेषु पराजयविचिन्तनम् ॥ GarP_3,12.64 // सन्तानार्थं तु कृष्णे न शिवपूजादिचिन्तनम् । रामेण दुः खयुक्तेन लिङ्गस्य स्थापनं कृतम् ॥ GarP_3,12.65 // पञ्चधातुमये कृष्णे हरिरूपविचिन्तनम् । स्वयं व्यक्तस्थले चापि चिदा नन्दत्वकल्पनम् ॥ GarP_3,12.66 // पितृमातृद्विजातीनां हरिरूपत्वचिन्तनम् । अस्वतन्त्रेण रुद्रेण हरेरैक्यदिचिन्तनम् ॥ GarP_3,12.67 // विष्णोः सूर्येण साकं च अभेदा दिविचिन्तनम् । सर्वोत्तमः सूर्य एव विष्ण्वाद्यास्तस्य किङ्कराः ॥ GarP_3,12.68 // इत्यादिचिन्तनं दोषो हरिनिन्देति चोच्यते । अस्वयं व्यक्तिलिङ्गेषु अश्वत्थतुलसीषु च ॥ GarP_3,12.69 // शालग्रामं विहायैव नमनं ये प्रकुर्वते । ते सर्वे हरिनिन्दायामविकारिण एव हि ॥ GarP_3,12.70 // मोक्षाधिकारिणो ये तु अज्ञानात्परमेश्वरम् । पार्थक्यनयनं येषु कुर्वन्ति यर्हि वा प्रभो ॥ GarP_3,12.71 // तर्हि तेषां हि कालेषु दुः खं याति न संशयः । अतः प्रार्थक्यनयनं ये कुर्वन्त्येषु सर्वदा ॥ GarP_3,12.72 // ते सर्वे त्वबुधा ज्ञेया नात्र कार्या विचारणा । अस्वयंव्यक्तलिङ्गेषु नमनं ये प्रकुर्वते ॥ GarP_3,12.73 // ते सर्वे ह्यसुरा ज्ञेया नान्यथा तु कथञ्चन । विहाय शून्यमश्वत्थं नमनं ये प्रकुर्वते ॥ GarP_3,12.74 // द्विमासहीनां तुलसीमप्रसूतां च गां नवाम् । ते सर्वे ह्यसुरा ज्ञेया नात्र कार्या विचारणा ॥ GarP_3,12.75 // गुल्माद्याश्च मनुष्यान्तास्ते ज्ञेया ब्रह्मबाहवः । अस्मच्छतायुः पर्यन्तमेक एव कलिः स्मृतः ॥ GarP_3,12.76 // कलौ संति कल्पमानं कलेरन्ते संति च । तस्मिन्दिने ब्रह्मरूपे गच्छन्ति च तमोन्तिकम् ॥ GarP_3,12.77 // तत्र स्थित्वा लोकमार्गं प्रतीक्षन्ते न संशयः । साधकैर्विष्णुकार्याणां वायुदासैः prapŬitÃ÷ ॥ GarP_3,12.78 // शतवर्षानन्तरं च सर्वेषां कलिना सह । वायोर्गदाप्रहारेण लिङ्गभङ्गो भविष्यति ॥ GarP_3,12.79 // तमोन्धं प्रविशन्त्येते तारतम्येन सर्वशः । तमस्यन्धेपि संसारे नात्र कार्या विचारणा ॥ GarP_3,12.80 // सर्वेषामुत्तमोन्ते यः कलिरेव न संशयः । दूषको विष्णुभक्तानां तत्समो नास्ति सर्वदा ॥ GarP_3,12.81 // संसारे वान्धतमसि सर्वत्र हरिदूषकः । मिथ्यादाने ज्ञानबुद्धिर्दुः खे च सुखबुद्धिमान् ॥ GarP_3,12.82 // तस्मात्कलिसमो लोके शिवभक्तो न कुत्रचित् । दुर्योधनः स एवोक्तो दुः खानन्त्यस्वरूपवान् ॥ GarP_3,12.83 // तस्माच्छतगुणांशेन कलिभार्या तु सर्वदा । अलक्ष्मीरिति विख्याता सा लोके मन्थरा स्मृता ॥ GarP_3,12.84 // तस्माद्दशगुणांशोनो विप्रचित्तिस्तु सर्वदा । जरासंधः स एवोक्तः कालनेमिस्ततः परम् ॥ GarP_3,12.85 // तस्माच्छतगुणांशोनः स तु कंसेति विश्रुतः । तस्मात्पञ्चगुणैर्हीनौ मधुक्रैटभसंज्ञकौ ॥ GarP_3,12.86 // तावेव हंसहिडंबकौ ज्ञेयौ तौ च जनार्दन । विप्रचित्तिसमो ज्ञेयो भौमो वै भूतले स्मृतः ॥ GarP_3,12.87 // तस्मादष्ट गुणैरुच्यो हरिण्यकशिषुः स्मृतः । तस्माच्च त्रिगुणैर्हीनो हिरण्याक्षो महासुरः ॥ GarP_3,12.88 // मणिमांस्तत्समो ज्ञेयः किञ्चिदूनो बकः स्मृतः । तस्माद्विंशद्गुणैर्हीनस्तारकाख्यो महासुरः ॥ GarP_3,12.89 // तस्मात्षड्गुणतो हीनः शंबरो लोककण्टकः । शंबरस्य समो ज्ञेयः शाल्वो दैत्येषु चाधमः ॥ GarP_3,12.90 // शंबरात्तु द्विगुणतो हिडिंबो न्यून उच्यते । बाणस्ततो ऽधमो ज्ञेयः स तु कीचकनामतः ॥ GarP_3,12.91 // द्वापारख्यो महाहासोबाणासुरसमः स्मृतः । तस्माद्दशगुणैर्हीनो नमुचिदैत्यसत्तमः ॥ GarP_3,12.92 // नमुचेस्तुसमौ ज्ञेयौ पाक इल्वल इत्युभौ । तस्माच्चतुर्गुणैर्हीनो वातापिर्दानवाधमः ॥ GarP_3,12.93 // तस्मात्सार्धगुणैर्हीनो धेनुको नाम दैत्यरा/ धेनुकादर्धगुणतः केशी दैत्यस्तु चावरः ॥ GarP_3,12.94 // केशीदैत्यसमो ज्ञेयस्तृणावर्तो महासुरः । तस्माद्दशगुणैर्हीनो हंसो नामरमापते ॥ GarP_3,12.95 // त्रिरिकस्तु समो ज्ञेयस्तत्समः पौरुकस्मृतः । वेतः स एव विज्ञेयः पूर्वजन्मनि सत्तम ॥ GarP_3,12.96 // तस्मादेकगुणैर्हीनौ कुंभाण्डककुपर्णकौ । दुः शासनस्तु विज्ञेयो जरासंधसमः प्रभो ॥ GarP_3,12.97 // कंसेन तुल्यो विज्ञेयो विकर्णो दैत्यसत्तमः । कुंभकर्णाच्छतगुणैर्हीनौ क्रध्येति विश्रुतः ॥ GarP_3,12.98 // तस्माच्छतगुणैर्हीनः शतधन्वा महासुरः । समानस्तस्य विज्ञेयः कर्मारिर्दैत्यसत्तमः ॥ GarP_3,12.99 // कालकेयस्तु विज्ञेयः सदा वेनसमो मतः । अधमानां तु दैत्यानामुत्तमैः साम्यमुच्यते ॥ GarP_3,12.100 // तत्रावेशाच्च विज्ञेयं देवानां नात्र संशयः । तस्माच्छतगुर्णइहीनश्चित्तमानसुरो महान् ॥ GarP_3,12.101 // तच्छरीराभिमानी तु तस्माच्छतगुणैर्वरः । तस्माच्छतगुणैहींनो हस्तमानसुरो महान् ॥ GarP_3,12.102 // तस्माच्छतगुणैर्हीनः पादमानसुरो महान् । नेत्रेन्द्रियाभिमानी तु तस्माच्छतगुणो वरः ॥ GarP_3,12.103 // चक्षुरिन्द्रियमानी तु तस्माच्छतगुणो वरः । तस्माच्छगुणैर्हीनः स्पर्शमानसुरो महान् ॥ GarP_3,12.104 // तस्माच्छतगुर्णइहीनश्चण्डमानसुरो महान् । तस्माच्छतगुर्णैर्हीनः शिश्रमानसुरो महान् ॥ GarP_3,12.105 // तस्माच्छतगुणैर्हीनः कर्ममानसुरः स्मृतः । कल्पाद्यैः प्रेरिताः सर्वे रुद्राद्या अधिकारिणः ॥ GarP_3,12.106 // कदाचित्सुविरुद्धं च कुर्वन्ति तव सत्तम । कदाप्यहं च वायुश्च विरुद्धं नाचरेव भोः ॥ GarP_3,12.107 // मूलेष्वंशावतारेषु रुद्रादीना महाप्रभो । बुद्धिर्विनश्यते यस्मात्तस्माच्छिन्ना हि ते ऽखिलाः ॥ GarP_3,12.108 // महीपते च मद्बुद्धिस्तस्मादच्छिन्नसंज्ञिकः । एतादृशोप्यहं देव न च शक्तिस्तु नस्तवे ॥ GarP_3,12.109 // मह्यमच्छिन्नभक्ताय दयां कुरु महाप्रभो । इति स्तुत्वा हरिं ब्रह्मा स्थितः präja लिरग्रतः ॥ GarP_3,12.110 // इति श्रीगारुडे महापुराणे द्वितीयांशे धर्मकाण्डे श्रीकृष्णगरुडसंवादे ब्रह्मस्तुतिवर्णनं नाम द्वादशो ऽद्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 13 श्रीकृष्ण उवाच । इति स्तुतः स भगवान् स्वपूत्रेण दयानिधिः । मेधगंभीरया वाचा प्रोवाच मधुसूदनः ॥ GarP_3,13.1 // सृज ब्रह्मन्निमान्देवान्मत्प्रसादात्क्रमेण च । यथा वै प्राक्क्षणेतद्वत्सृज सर्वं महाप्रभो ॥ GarP_3,13.2 // नास्ति प्रयोजनं तेन तव मत्प्रीतये सृज । एवमुक्तस्तु हारिणा ब्रह्मा स्तुत्वा हरिं परम् ॥ GarP_3,13.3 // सृष्टिं कर्तुं मनो दध्रे प्रीणयन्नेव माधवम् । महत्तत्वात्मको ब्रह्मा वायुं जीवभिमानिनम् ॥ GarP_3,13.4 // आदौ ससर्ज गरुड पुरुषात्मा स एव च । ततो दक्षिणहस्तात्तु ब्रह्माणीं भारन्ती तथा ॥ GarP_3,13.6 // (13.5) असृजत्ते महाभागे अव्यक्तस्य नियामिके । वामहस्तात्सत्यपुत्रो महत्तत्वात्मको ऽनलः ॥ GarP_3,13.6 // ब्रह्मणो दक्षिणाद्धस्तादहङ्कारात्मको हरः । आदौ शेषस्ततो जज्ञे गरुडतदनन्तरम् ॥ GarP_3,13.7 // तदनन्तरजो रुद्रः स एवं सृष्टवान्प्रभुः । स्वोत्पत्त्यनन्तरं ब्रह्मा दशवर्षान्महाप्रभुः ॥ GarP_3,13.8 // वायुमुत्त्पाद्रयामास वत्सरानन्तरे प्रभुः । गायत्रीं जनयामास वायोरुत्पत्त्यनन्तरम् ॥ GarP_3,13.9 // संवत्सरानन्तरे तु भारतीमसृजत्प्रभुः । भारत्यनन्तरं शें दिव्यसाहस्रवत्सरात् ॥ GarP_3,13.10 // अनन्तरं संबभूव गरुडस्तु ततः परम् । दिव्यसाहस्रवर्षात्तु तथा रुद्रञ्च सृष्टवान् ॥ GarP_3,13.11 // शेषस्यानन्तरं देवीं वारुणीं च महाप्रभुः । दशवर्षानन्तरं तु ह्यसृजत्कमलासनः ॥ GarP_3,13.12 // गरुडानन्तरं देवीं सौपर्णीमसृजत्प्रभुः । दशवर्षानन्तरं च पार्वतीं च तथैव सः ॥ GarP_3,13.13 // पार्वत्यनन्तरं चन्द्रं मनस्तत्त्वनियामकम् । दशवर्षानन्तरं तु वासवं ह्यसृजत्ततः ॥ GarP_3,13.14 // अभिमानी दक्षिणस्य बाहोश्च परमेष्ठिनः । दशवर्षानन्तरं तु शची तामसृजत्प्रभुः ॥ GarP_3,13.15 // इन्द्रस्यानन्तरं कामं त्रिंशद्वर्षादनन्तरम् । असृजद्वामबाहोश्चमनस्तत्वाभिमानिनम् ॥ GarP_3,13.16 // तदनन्तरजां देवीं दशवर्षादनन्तरम् । रतिं स जनयामास कामभार्यां महाप्रभुः ॥ GarP_3,13.17 // कामस्याप्यभिमानी तु स एव परिकीर्तितः । ब्रह्माहङ्कारिकं प्राणं कार्योत्पत्तेरनन्तरम् ॥ GarP_3,13.18 // दशवर्षानन्तरं तु निर्ममे नासिक ततः । तस्य भार्यां नासिकस्यः पञ्चवर्षादनन्तरम् ॥ GarP_3,13.19 // निर्ममे नासिकां वामां ब्रह्मा लोकपितामहः । अहङ्कारादनु ब्रह्मा सज्ञानं च बृहस्पतिम् ॥ GarP_3,13.20 // निर्ममे च वर्षयुग्मपञ्चवर्षादनन्तरम् । पञ्चवर्षानन्तरं तु तारां भार्यां विनिर्ममे ॥ GarP_3,13.21 // गुरोरनन्तरं ब्रह्मा पञ्चविंशादनन्तरम् । स्वायंभुवं मनुं चैव निर्ममे मनसा विभुः ॥ GarP_3,13.22 // पञ्चवर्षानन्तरं तु शतरूपां विनिर्ममे । शतरूपानन्तरं तु विंशद्वर्षदिनान्तरम् ॥ GarP_3,13.23 // दक्षः शिष्यात्मको जज्ञे दक्षिणाङ्गुष्ठतः प्रभोः । पञ्चवर्षानन्तरं तु वामाङ्गुष्ठाच्चतुर्मुखः ॥ GarP_3,13.24 // प्रसूतिमसृजद्ब्रह्मा सृष्ट्यर्थं परमादरात् । दक्षस्यानन्तरं ब्रह्मा पञ्चविंशादनन्तरम् ॥ GarP_3,13.25 // निर्ममे ह्यनिरुद्धं च मध्यमाङ्गुलिपर्वतः । पञ्चवर्षानन्तरं तु ससर्ज भगवानजः ॥ GarP_3,13.26 // विराजसंज्ञकां भार्यां मध्यमाङ्गुलिपर्वतः । अनिरुद्धानन्तर तु शतवर्षादनन्तरम् ॥ GarP_3,13.27 // निर्ममे प्रवहं वायुं कनिष्ठाङ्गुलिपर्वतः । दशवर्षानन्तरं तु प्रवाहीं निर्ममे प्रभुः ॥ GarP_3,13.28 // कनिष्ठाङ्गुलिपर्वाच्च वामदेवं न संशयः । प्रवहानन्तरं तब्रह्मा शतवर्षादनन्तरम् ॥ GarP_3,13.29 // यमं विनिर्ममे पृष्ठादष्टवर्षादनन्तरम् । तद्भार्यां शामलां देवीं तस्मादेव महाप्रभुः ॥ GarP_3,13.30 // यमस्यानन्तरं चन्द्रं त्रिंशद्वर्षादनन्तरम् । असृजद्दक्षिणाच्छोत्राच्छोत्रतत्त्वनियामकम् ॥ GarP_3,13.31 // नववर्षानन्तरं तु रोहिणीसमृजत्प्रभुः । वामश्रोत्राच्च गरुडं वामश्रोत्राभिमानिनम् ॥ GarP_3,13.32 // चन्द्रस्यानन्तरं सूर्यं विंशद्वर्षादनन्तरम् । सम्यग्विनिर्ममे ब्रह्मा दक्षिणाक्ष्णश्च देवताम् ॥ GarP_3,13.33 // वामाक्ष्णो निर्ममे संज्ञां षड्वर्षानन्तरं प्रभुः । सूर्यस्यानन्तरं ब्रह्मा शतवर्षादनन्तरम् ॥ GarP_3,13.34 // रसनेन्द्रियाच्च वरुणं निर्ममे तस्य मानिनम् । विंशद्वर्षानन्तरं तु तस्मादेवेद्रियात्प्रभुः ॥ GarP_3,13.35 // गङ्गां विनिर्ममे ब्रह्मा रसनेन्द्रियदेवताम् । वरुणस्यानन्तरं तु दशवर्षादनन्तरम् ॥ GarP_3,13.36 // उत्संगान्निर्ममे ब्रह्मा नारदं भगवत्प्रियम् । नारदस्यानन्तरं तु षष्टिवर्षादनन्तरम् ॥ GarP_3,13.37 // अग्निं विनिर्ममे ब्रह्मात्वगिन्द्रियतः प्रभुः । अतो वागभिमानी सं पञ्चवर्षादनन्तरम् ॥ GarP_3,13.38 // स्वाहां विनिर्ममे ब्रह्मा तामाहुर्मन्त्रदेवताम् । अग्नेरनन्तरं वीन्द्र भृगुं ब्रह्मर्षिसत्तमम् ॥ GarP_3,13.39 // दशवर्षानन्तरं तु भ्रुवोर्मध्याद्विनिर्ममे । संवत्सरानन्तरं तु भृगुभार्यां विनिर्ममे ॥ GarP_3,13.40 // भृगोरनन्तरं ब्रह्मा शतवर्षादनन्तरम् । कश्यपञ्जनयामास मनसा च स्वयं प्रभुः ॥ GarP_3,13.41 // संवत्सरानन्तरं तु अदितिं निर्ममे प्रभुः । कश्यपानन्तरं चात्रिं दशवर्षादनन्तरम् ॥ GarP_3,13.42 // अत्रेरनन्तरं ब्रह्मा दशवर्षादनन्तरम् । अजीजनद्भरद्वाजं वसिष्ठ तदनतरम् ॥ GarP_3,13.43 // दशवर्षानन्तरं तु तेषां भार्याः क्रमेण तु । संवत्सरानन्तरेण असृजत्कमलासनः ॥ GarP_3,13.44 // वसिष्ठस्यानन्तरं तु गौतमं ह्यसृजत्प्रभुः । दशवर्षानन्तरेण जमदग्निं ततो ऽसृजत् ॥ GarP_3,13.45 // दशवर्षानन्तरेण मनुर्वैवस्वतो ऽभवत् । मनोरनन्तरं जज्ञे शतवर्षादनन्तरम् ॥ GarP_3,13.46 // विष्वक्सेनो महाभागो वायुपुत्रो महाबलः । तस्माच्चतुर्दशे वर्षे गणपो ह्यभवद्विभोः ॥ GarP_3,13.47 // तदनन्तरजो वीन्द्र अष्टवर्षादनन्तरम् । धनपो ह्यभवत्तत्र तद्भार्या वत्सरे परे ॥ GarP_3,13.48 // विष्वक्सेनानन्तरं तु दशवर्षादनन्तरम् । जयादीन्भ गवद्भक्तान्सृष्टवान् कमलासनः ॥ GarP_3,13.49 // जयाद्यानन्तरं ब्रह्मा वल्लाद्याः कर्मदेवताः । शतवर्षानन्तरं तु s­«ÂavächivavÃhanam // GarP_3,13.50 // कर्मदेवानन्तरं तु त्रिंशद्वर्षादनन्तरम् । पर्जन्यमसृज्ब्रह्मा मन्त्रयन्त्राभिमानिनम् ॥ GarP_3,13.51 // पर्जन्यानन्तरं ब्रह्मा दशवर्षादनन्तरम् । पुष्करं जनयामास कर्मतत्त्वाभिमानिनम् ॥ GarP_3,13.52 // एवं विनिर्ममे ब्रह्मा मत्प्रसादात्खगेश्वर । एवं ज्ञात्वा मोक्षमेति नान्यथा तु कथञ्चन ॥ GarP_3,13.53 // इति श्रीगारुडे महापुराणे श्रीकृष्णगरुडसंवादे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे देवोत्पत्तिनिरूपणं नाम त्रयोदशो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 14 श्रीगरुड उवाच । अवतारान्हरे ब्रूहि तथा लक्ष्म्या दिवौकसाम् । गुणानामन्तर ब्रूहि शिष्यस्य मम सव्रत ॥ GarP_3,14.1 // श्रीकृष्ण उवाच । यो मूलरूपी भगवाननन्तो ब्रह्मादिभिः पुर्णगुणः स्वतन्त्रः । पुरातनः पूर्णतनुर्मदात्मा न तादृशाः संति कदापि वीद्र ॥ GarP_3,14.2 // पादश्च पूर्णः पादतलं च पूर्णं नखाश्च पूर्णाः कटिकण्ठौ च पूर्णौ । ऊरू च पूर्णे उदरं च पूर्णं लब्ध्वापि pÆrïäjag­he तथाप्युरः ॥ GarP_3,14.3 // स्कन्धः सुपूर्णाः सकलाश्च बाहवः पूर्णाः केशाः श्मश्रुदन्ताश्च पूर्णाः । लोमानि पूर्णानि तथैव रोमकूपाश्च पूर्णास्तु तथैव शिश्रः ॥ GarP_3,14.4 // अण्डश्च पूर्णो ह्यण्डरोमाणि कक्षाश्चक्षुश्च श्रोत्रे सर्व एते च पूर्णाः । किं वर्णये मूलरूपं हरेश्च यावद्वलं पूर्णं समग्रदेहे ॥ GarP_3,14.5 // तावद्ब्रलं ह्येकरोमादिकेषु संतित्विमे हि यतः स एव पूर्णः । स एव तु सर्वस्य कर्ता स एव हर्था स तु सारांशभोक्ता ॥ GarP_3,14.6 // असारांशं नैव भोक्ता हरिस्तु सारान्वक्ष्ये शृणु पक्षीन्द्र सम्यक् । द्राक्षेक्षुसारं नारिकेलस्य सारं चूतस्य सारं पनसस्यापि सारम् ॥ GarP_3,14.7 // नारङ्गसारं क्रमुकस्यापि सारं खर्जूरसारं कदलीफलस्य । नारायणो बीजरूपस्य सारं गृह्णाति नित्यं भक्तवर्यो दयालुः ॥ GarP_3,14.8 // ताम्बूलसारं खदिरस्य सारं पुष्पस्य सारं चन्दनस्यापि सारम् । गोधूमसारं यवानां च सारं mëasya सारं हरेणोश्च सारम् ॥ GarP_3,14.9 // शुद्धं तथा व्रीहिनीवारसारं श्यामाकसारं शुद्धधान्यस्य सारम् ॥ GarP_3,14.10 // निषिद्धान्सर्वशाकस्य सारांस्तथा निपिद्धाल्लांवणस्वापि सारान् । गृह्णाति विष्णुः परमादरेण अन्नस्य सारं भक्ष्यभोज्यस्य सारम् ॥ GarP_3,14.11 // सूपस्य सारं परमान्नस्य सारं दुग्धस्य सारं दधितक्रस्य सारम् । घृतस्य सारं रामठस्यापि सारं गृह्णाति विष्णुः सर्षपस्यापि सारम् ॥ GarP_3,14.12 // मरीचसारं जीरकस्यापि सारं तथा हविर्घृतपक्वस्य सारम् । तैलेषु पक्वस्य च भर्जितस्य गुडस्य सारं नवनीतस्य सारम् ॥ GarP_3,14.13 // लवङ्गसारं शर्करायाश्च सारमित्यादिसारान् वासुदेवस्तु भुक्ते । लक्ष्मीपतिः सर्वजगन्निवा सस्तस्याज्ञया वासुदेवोपि नित्यम् ॥ GarP_3,14.14 // तच्छेषसारानपि चावनीशो mahÃtmanoæÓäch­ïu शिष्यवर्य । एवं vimƬhà वासुदेवस्य भक्ताः किं वक्तव्यं विष्णुभक्ता हि लोके ॥ GarP_3,14.15 // कल्याणास्ते सारभोक्तार एव नैषां भवेत्तेन दुः खाभिवृद्धिः । भुञ्जन्ति ये वैश्वदेवं विहाय दुष्टांस्तान्वै भुक्तिचिन्त्तांश्च विद्धि ॥ GarP_3,14.16 // वक्ष्ये विशेषं वैश्वदेवे खगेन्द्र गोप्यं नो वदान्यत्र विद्वान् । सूर्यादीनां ये च दाने च दद्युर्विना वायोरन्तरस्थं हरिं च ॥ GarP_3,14.17 // ते वै सदा सारभोक्तार एव ज्ञेयास्त्वतो विष्णुरेको महात्मा । सारांशभोक्ता न तु सर्वस्य भोक्ता भुनक्ति सर्वं त्वविरुद्धशक्तिः ॥ GarP_3,14.18 // वक्ष्ये ह सारान्पुनरन्यान्खगेन्द्र शृणुष्व गुह्यं परमादरेण । द्राक्षादयः सर्व एव त्वसाराः कालादिदुष्टा भावदुष्टाः पदार्थाः ॥ GarP_3,14.19 // अतिपक्वानन्तरं तु तथा दिनचतुष्टये । असाराः कलुषा ज्ञेयास्तथा जंबूफलं स्मृतम् ॥ GarP_3,14.20 // मासस्यानन्तरं वीन्द्र त्वसारं पनसं स्मृतम् । षण्मासानन्तरं वीन्द्र खर्जूरं तिक्तवत्स्मृतम् ॥ GarP_3,14.21 // आर्द्रं पूतं नारिकेलं स्फोटनानन्तरं प्रभो । अहोरात्रानन्तरं तु असारं परिकीर्तितम् ॥ GarP_3,14.22 // शुष्कभूतं नारिकेलं खजूरं तु यथा तथा । पक्षस्यानन्तरं चूतमसारं परिकीर्तितम् ॥ GarP_3,14.23 // वर्षस्यानन्तरं वीन्द्र पूगीफलमुदाहृतम् । घटिकानन्तरं वीन्द्र तांबूलं परिकीर्तितम् ॥ GarP_3,14.24 // यामस्यानन्तरं चान्नं सूपान्नं पायसं तथा । भक्ष्यं च क्वथितं वीन्द्र असारं परिकीर्तितम् ॥ GarP_3,14.25 // त्रिपक्षानन्तरं वीन्द्र तैलपक्वं तथा स्मृतम् । चतुर्यामानन्तरं च त्वसारं घृतपक्वकम् ॥ GarP_3,14.26 // त्रियामानन्तरं शाका निः साराः परिकीर्तिताः । जंबीरं शृङ्गबेरे धात्री कर्पूरं च चूतकम् ॥ GarP_3,14.27 // वत्सरानन्तरं वीन्द्र निः सारं परिकीर्तितम् । पर्पटः पक्षमात्रेण निः सारः परिकीर्तितः ॥ GarP_3,14.28 // तुलसी सर्वदा सारा एकादश्यामपि द्विज । आर्द्रा वाप्यथवा शुष्का सार्द्रा सारवती स्मृता ॥ GarP_3,14.29 // एकादश्यां तु तुलसी सारा ग्राह्या मनीषिभिः । त्वचा नासेंद्रियेणापि न तु जिह्वेन्द्रियेण च ॥ GarP_3,14.30 // एकादश्यां हरेरन्नं निः सारं परिकीर्तितम् । एकादश्यां हरेस्तीर्थं मनुष्याणां खगेश्वर ॥ GarP_3,14.31 // एकवारे च सारं स्याद्द्विवारे च ततोधिकम् । एकादश्यां महाभाग तीर्थं गन्धादिमिश्रितम् ॥ GarP_3,14.32 // असारमिति संप्रोक्तं तथा स्वादूदमिश्रितम् । एकादश्यां हरेः सारं क्षीरं सर्पिर्मधूदकम् ॥ GarP_3,14.33 // निः सारं मनुजेन्द्राणामिति वेदविदां मतम् । ëìhamÃse गरुड शाको निः सार उच्यते ॥ GarP_3,14.34 // मासि भाद्रपदे वीन्द्र ह्यसारं दधि चोच्यते । क्षीरं तु ह्याश्विने मासे निः सारं परिकीर्तितम् ॥ GarP_3,14.35 // ऊर्ध्वपुण्ड्रगदाहीना नार्यसारेति गीयते । हरिभक्तिविहीना ये ह्यसुराः परिकीर्तिताः ॥ GarP_3,14.36 // हरिनामविहीनं तु मुखं निः सारमुच्यते । हरिनैवेद्यहीनस्तु पाको निः सार उच्यते ॥ GarP_3,14.37 // त्रिदिनैश्चातसीपुष्पं निः सारं परिकीर्तितम् । प्रहरं मल्लिका सारं जाती तु प्रहरार्धकम् ॥ GarP_3,14.38 // त्रियामं शतपत्रं स्यात्करवीरमहर्निशम् । घटिकावधि सारं स्यात्पारिजातं खगेश्वर ॥ GarP_3,14.39 // त्रिवर्षं केसरं फल्ग सारमित्युच्यते बुधैः । कस्तूरी दशवर्षं तु कर्पूरं वर्षमात्रकम् ॥ GarP_3,14.40 // ससारमिति संप्रोक्तं चन्दनं सर्वदा स्मृतम् । शुद्धन्निः सारभूतांश्च वक्ष्ये शृणु खगेश्वर ॥ GarP_3,14.41 // तुषा मेध्या आरनालं पुण्यकं भिः सटा तथा । उपोद्व्रजी अलाबूश्च बृहत्कोशातकी तथा ॥ GarP_3,14.42 // वृन्ताकं चुक्रशाकश्च बिल्वमौदुंवरं तथा । paläjurlaÓunaæ वृन्तं कलञ्जं च तथा द्विजा ॥ GarP_3,14.43 // एतत्सर्वत्र काले च निः सारमिति कीर्तितम् । एकादश्यां वैश्वदेवं श्राद्धं तर्पणमेव च ॥ GarP_3,14.44 // मन्त्रेण प्रेतदहनमसारं परिकीर्तितम् । हविर्नारायणो देवो एतांश्च ह्यशुभान्र सान् ॥ GarP_3,14.45 // न गृह्णाति न गृह्णाति न गृह्णाति हरिः स्वयम् । तथापि सर्वं जानाति जीवानां पापकर्मणाम् ॥ GarP_3,14.46 // आस्वादनं कारयति स्वयं नास्वादते हरिः । असारभोजनं चैव जीवानां कर्मजं फलम् ॥ GarP_3,14.47 // अमुख्यभोजिनो जीवाः कुन्त्याद्या मुख्यभोजिनः । शुभानि च पिबेद्विष्णुरशुभं नो पिबेद्विभुः ॥ GarP_3,14.48 // को वदेत्तस्य चेष्टां तु पूर्णानन्दो हरिः स्वयम् । न तेन सदृशः कोपि देशे काले च विद्यते । तस्यावतारान्वक्ष्यहं शृणु पक्षीन्द्रसत्तम ॥ GarP_3,14.49 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे वैश्वदेवार्थकसारासारवस्तुविवेको नाम चतुर्दशोध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 15 श्रीकृष्ण उवाच । अथावता रान्पुरुषाख्यो हरिश्च गतो ध्यानं कर्तुमीशो महात्मा । प्रादुर्बभूवाखिलसद्गुणार्णवः स एव विष्णुः स च बीजभूतः ॥ GarP_3,15.1 // यो बीजभूतः पुरुषाख्य विष्णुः स एवाभूद्वासुदेवो महात्मा । सृष्टिं कर्तुं पुरुषाख्यस्य वायोर्मायाख्यायां मूलरूपो यथाऽस ॥ GarP_3,15.2 // यो वासुदेवस्तु स एव जातः संकर्षणाख्यो खिलसद्गुणात्मा । सृष्टिं कर्तुं सूत्रभूतस्य वायोर्जयाख्यायं पूर्णसंवित्परात्मा ॥ GarP_3,15.3 // स एवं संकर्षणनामधेयः प्रद्युम्ननामा च स एव विश्रुतः । सरस्वतीभारतीसर्जनार्थं स एव देव्या मूलरूपो बभूव ॥ GarP_3,15.4 // सृष्ट्वा युक्तं षोडशभिः कलाभिर्महत्तत्त्वं सूक्ष्मरूपं स एव । साहङ्कारं krŬayÃmÃsa देवः शृणु त्वं वै षोडशाख्याः कलाश्च ॥ GarP_3,15.5 // भूतानि कर्मेन्द्रियपञ्चकानि ज्ञानेन्द्रियाणीह तथा मनश्च । ततो बभूव ह्यनिरुद्धसंज्ञको जीवांश्च संगृह्य सुपूर्णशक्तिः ॥ GarP_3,15.6 // सोयं विरिञ्च्यादिसमस्तदेवान् स्थूलेन देहेन ससर्ज नाथः । तथा स विष्णुः पुरुषाभिधस्तु सनत्कुमारत्वमवाप वीन्द्र ॥ GarP_3,15.7 // अनन्यसाध्यं ब्रह्मचर्यं च कर्तुं दशेन्द्रियाणां शोषणार्थं सदैव । सनन्दनादौ पठितः कुमारस्तस्मान्नान्यो नात्र विचार्यमस्ति ॥ GarP_3,15.8 // स एव विष्णुः सूकरत्वं ह्यवाप क्षोपणीमुद्धर्तुं दैत्यवपुर्निहन्तुम् । हिरण्याक्षं सज्जनानां खगेन्द्र तथा भूमेः स्थापनार्थं च देवः ॥ GarP_3,15.9 // ततो हरिर्मद्विदासत्वमापानृषेर्भार्यायां यामिन्यां यो महात्मा । तत्रावतारे पञ्चरात्रं समग्रमुपादेष्टुं नाप दानं स्वतन्त्रः ॥ GarP_3,15.10 // स एव विष्णुः समभूद्ब्रदर्यां नारायणाख्यः शमलापहश्च । तपस्तप्तुं शिक्षयितुं त्वृषीणां तिरस्कर्तुं ह्यप्सरसां सहस्रम् ॥ GarP_3,15.11 // ततो हरिः कपिलत्वं ह्यवाप्य तिरोहितान्कालबलेन तत्त्वान् । चतुर्विशतिं संशयं चोद्धरिष्यन्नुपादिशच्चासुरये महात्मा ॥ GarP_3,15.12 // स एव दतः समभूद्रमेशोनसूयायामत्रिरूपः परात्मा । आन्वीक्षिकिं नाम सुतर्कविद्यामलर्कनाम्ने प्रददात्तां महात्मा ॥ GarP_3,15.13 // स एव वंशेप्यभवद्रवेश्च आकूत्यां यः सच्चिदानन्दरूपः । स्वायंभुवं यत्तु मन्वन्तरं च देवैः साकं पालयामास वीन्द्र ॥ GarP_3,15.14 // स एव विष्णुः स उरुक्रमोभूदाग्नीध्रपुत्र्यां मेरुदेव्यां च नाभेः । विद्यारतानां मानिनां सर्वदैवमत्याश्चर्यं दर्शयितुं च वीन्द्र ॥ GarP_3,15.15 // ततो हरिर्जगृहे कूर्मरूपं सुरासुराणामुदधिं विमथ्नताम् । पृष्ठे धर्तुं मन्दरं पर्वतं च ब्रह्माण्डं वा धर्तुमीशो महात्मा ॥ GarP_3,15.16 // ततो हरिः प्रादुरभून्महात्मा धन्वन्तरिर्नाम हरिन्मणिद्युतिः । अपथ्यदोषान्परिहर्तुमेव हस्ते गृहीत्वा पूर्णकुभं सुधाभिः ॥ GarP_3,15.17 // ततो हरिर्जगृहे श्रीवपुश्च यन्मोहिनीति प्रवदन्ति लोके । उद्वृत्तानां दितिजानां महात्मा सम्यक्तेषां वञ्चयितुं हरिर्बलम् ॥ GarP_3,15.18 // ततो हरिः प्रादुरभून्महात्मा नृसिंहनामा भगवाननन्तः । दैत्यो हिरण्यकशिपुश्च तथोरुदेशे संस्थापितः करजैर्दारितश्च ॥ GarP_3,15.19 // ततो हरिर्भगवान्वामनोभूददित्यां वै कश्यपाद्दवदेवः । इन्द्रायेदं दातुकामः खगेन्द्र तदर्थं वै पावितुं सोवितुं च ॥ GarP_3,15.20 // ततो हरिर्जमदग्नेः सुतोभूल्लोके सर्वे पर्शुरामं वदन्ति । ब्रह्मद्विषां क्षत्रियाणां च वीन्द्र भूमिं निः क्षत्रां कर्तुकामो महेशः ॥ GarP_3,15.21 // ततोभवद्व्यासरूपी स विष्णुश्चतुर्वारं राघवास्यापि पूर्णः । पराशरात्सत्यवत्यां बभूव पैलादिभिर्वेदभागांश्च कर्तुम् ॥ GarP_3,15.22 // ततो हरी रघुवंशेवतीर्णः कौसल्यायां राघवः सूर्यवंशे । समुद्रादोर्विग्रहं कर्तुमीशो हं तुं भूम्यां रावणादींश्च वीन्द्र ॥ GarP_3,15.23 // ततो हरिर्व्यासरूपी बभूव अष्टाविंशे द्वपरे ज्ञानरूपी । पराशरात्सत्यवत्यां महात्मा स्वयं वेदान् संविभक्तुं च देवः ॥ GarP_3,15.24 // ततो हरिः कृष्णरूपी बभूव देवक्यां वै वसुदेवात्स विष्णुः । कंसादीन्वै नितरां हन्तुकामः सम्यक्पातुं पाण्डवांश्चापि वीन्द्र ॥ GarP_3,15.25 // ततः कलौ संप्रवृत्ते हरिस्तु संमोहनार्थं चासुराणां खगेन्द्र । नाम्ना बुद्धो कीकटेषु प्रजातो वेदप्रमाणं निराकर्तुमेव ॥ GarP_3,15.26 // ततो हरिः कल्किसंज्ञश्च वीन्द्र उत्पत्स्यते युगयोर्मध्यसंधौ । दस्युप्रायान्भूमिपान्वै निहन्तुं नाम्ना हरिर्विष्णुगुप्तस्य गेहे ॥ GarP_3,15.27 // केशवाद्याश्चतुर्विंशतिर्वै संकर्षणादयः । विश्वादय सहस्रं च पराद्या अमिताः स्मृताः ॥ GarP_3,15.28 // अवतारा ह्यसंख्याता विष्णोर्नारायणस्य च । स्वयं नारायणास्ते ते नाणुमात्रं विभिद्यते ॥ GarP_3,15.29 // बलतोरूपतश्चापि गुणतश्च कथञ्चन । अनन्तोनन्तगुणतः पूर्णो विष्णुर्न चान्यथा ॥ GarP_3,15.30 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे विष्णोरवतारनिरूपणं नाम पञ्चदशो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 16 श्रीकृष्ण उवाच । महालक्ष्म्याः स्वरूपं च अवतारान्खगेश्वर । शृणु सम्यङ् महाभाग तज्ज्ञानस्य विनिर्णयम् ॥ GarP_3,16.1 // ईशादन्यस्य जगतो ह्यात्मो लोचन एव तु । विषयीकुरुते तत्स्याज्ज्ञानं लक्ष्म्याः प्रकीर्तितम् ॥ GarP_3,16.2 // नित्यावियोगिनी देवी हरिपादैकसंश्रया । नित्यमुक्ता नित्यबुद्धा महालक्ष्मीः प्रकीर्तिता ॥ GarP_3,16.3 // मूलस्य च हरेर्भार्या लक्ष्मीः संप्रकीर्तिता । पुंसो हिभार्या प्रकृतिः प्रकृतेश्चा भिमानिनी ॥ GarP_3,16.4 // सृष्टिं कर्तुं गुणान्वीन्द्र पुरुषेण सह प्रभो । तमः पानं तथा कर्तुं प्रकृत्याख्या तदाभवत् ॥ GarP_3,16.5 // वासुदेवस्य भार्या तु माया नाम्नी प्रकीर्तिता । संकर्षणस्य भार्या तु जयेति परिकीर्तिता ॥ GarP_3,16.6 // अनिरुद्धस्य भार्या तु शान्ता नाम्नीति कीर्तिता । कृतिः प्रद्युम्नभार्यापिं सृष्टिं कर्तुं बभूवह ॥ GarP_3,16.7 // विष्णुपत्नी कीर्तिता च श्रीदेवी सत्त्वमानिनी । तमोभिमानिनी दुर्गा कन्यकेति प्रकीर्तिता ॥ GarP_3,16.8 // कृष्णावतारे कन्येव नन्दपुत्रानुजा हि सा । रजोभिमानिभूदेवी भार्या सा सूकरस्य च ॥ GarP_3,16.9 // वेदाभिमानिनी वीन्द्र अन्नपूर्णा प्रकीर्तिता । नारायणस्य भार्या तु लक्ष्मीरूपा त्वजा स्मृता ॥ GarP_3,16.10 // यज्ञाख्यस्य हरेर्भार्या दक्षिणा संप्रकीर्तिता ॥ GarP_3,16.11 // जयन्ती वृषभस्यैव पत्नी संपरिकीर्तिता । विदेहपुत्री सीता तु रामभार्या प्रकीर्तिता ॥ GarP_3,16.12 // रुक्मिणीसत्यभामा च भार्ये कृष्णस्य कीर्तिते । इत्यादिका ह्यनन्ताश्चाप्यावताराः पृथग्विधाः ॥ GarP_3,16.13 // रमायाः संति विप्रेन्द्र भेदहीनाः परस्परम् । अनन्तानन्तगुणकाद्विष्णोर्न्यूनाः प्रकीर्तिताः ॥ GarP_3,16.14 // अथ ब्रह्मा च वायुश्च श्रियः कोटिगुणाधमौ । वक्ष्ये च ब्रह्मणो रूपं शृणु पक्षीन्द्रसत्तम ॥ GarP_3,16.15 // वासुदेवात्समुत्पन्नो मायायां च खगेश्वर । स एव पुरुषोनाम विरिञ्च इति कीर्तितः ॥ GarP_3,16.16 // अनिरुद्धात्तु शान्तायां महत्तत्त्वतनुस्त्वभूत् । तदा महान्विरिञ्चेति संज्ञामाप खगेश्वर ॥ GarP_3,16.17 // रजसात्र समुत्पन्नो मायायां वासुदेवतः । विधिसंज्ञो विरिञ्चः स ज्ञातव्यः पक्षिसत्तम ॥ GarP_3,16.18 // ब्रह्माण्डान्तः पद्मनाभो यो जातः कमलासनः । स चर्तुमुखसंज्ञां चाप्यवाप खगसत्तम ॥ GarP_3,16.19 // एवं चत्वारिरूपाणि ब्रह्मणः कीर्तितानि च । वायोर्नामानि वक्ष्येहं शृणु पक्षीन्द्रसत्तम ॥ GarP_3,16.20 // संकर्षणाच्च गरुड जयायां यो वभूव ह । स वायुः प्रथमो ज्ञेयो प्रधान इति कीर्तितः ॥ GarP_3,16.21 // लोकचेष्टाप्रदत्वात्स सूत्रनाम्नापि कीर्तितः । बदरीस्थस्य विष्णोश्च धैर्येण स्तवनाय सः ॥ GarP_3,16.22 // धृतिरूपं ययौ वायुस्तस्माद्धृतिरिति स्मृतः । योग्यानां हरिभक्तानां धृतिरूपेण संस्थितः ॥ GarP_3,16.23 // यतो हृदि स्थितो वायुस्ततो वै धृतिसंज्ञकः । सर्वेषां च दृदि स्थित्वा स्मरते सर्वदा हरिम् ॥ GarP_3,16.24 // अतो वायुःस्थितिर्नाम बभूव खगसत्तम । अथवा वायुरेवैकः श्वेतद्वीपगतं हरिम् ॥ GarP_3,16.25 // सदा स्मरति वै वीन्द्र अतोसौ स्मृतिसंज्ञकः । सर्वेषां च हृदिस्थित्वा ज्ञातो विष्णोरुदीरणात् ॥ GarP_3,16.26 // अतो मे मुक्तिनामाभूद्वायुरेव न संशयः । ज्ञानद्वारेण भक्तानां मुक्तिदो मदनुज्ञया ॥ GarP_3,16.27 // यतो सौ वायुरेवैको मुक्तिनामा भूवह । विष्णौ भक्तिं वर्ध्यति भक्तानां हृदि संस्थितः ॥ GarP_3,16.28 // अतोसौ विष्णुभक्तश्च कीर्तितो नात्र संशयः । एषोसौ सर्वजीवानां चित्तसंज्ञानमेव च ॥ GarP_3,16.29 // चित्तरूपो यतो वायुरतश्चित्तमिति स्मृतः । प्रभुः प्रभूणां गरुड सोदराणां च सर्वशः ॥ GarP_3,16.30 // अतस्तु वायुरेवैको महाप्रभुरिति स्मृतः । सर्वेषां च हृहि स्थित्वा बलं पश्यति सत्तम ॥ GarP_3,16.31 // अतो बलमिति ह्याख्यामवाप विनतासुत । सर्वेषां च हृदि स्थित्वा पुत्रपौत्रादिकैर्जनैः ॥ GarP_3,16.32 // याजनं कुरुते नित्यमतोसौ यष्टृसंज्ञकः । अनन्तकल्पमारभ्य वायुपर्यन्तमेव च ॥ GarP_3,16.33 // वक्रत्वं नास्ति योगस्य ऋजुर्योग्य इति स्मृतः । योगस्य वक्रता नाम काम्यता हरिपूजने । ईशरुद्रादिकानां च काम्येन हरिपूजनम् ॥ GarP_3,16.34 // कस्यचित्त्वथ पक्षीन्द्र ह्यतस्त्वनृजवः स्मृताः ॥ GarP_3,16.35 // ऋष्यादीनां च मध्येपि काम्येन हरिपूजनम् । अतो न ऋजवो ज्ञेया मनुष्याणां च का कथा ॥ GarP_3,16.36 // यावत्काम्यसपर्यां वै न जहाति नरोत्तमः । तथा ऋष्यादयश्चैव मोक्षस्य परिपन्थिनीम् ॥ GarP_3,16.37 // अनादिकालमारभ्य कर्मजन्या च वासना । मोक्षाधिकारिणः सर्वे कुर्वते कस्य पूजनम् ॥ GarP_3,16.38 // नष्टप्रायं च तत्सर्वं गुरोः संज्ञानबोधकात् । प्राप्ययोगं समाचर्य अन्ते मोक्षमवाप्नुयात् ॥ GarP_3,16.39 // काम्येन पूजनं विष्णोरैश्वर्यं प्रददाति च । ज्ञानं च विपरीतं स्यात्तेन यात्यधरं तमः ॥ GarP_3,16.40 // तदेव विपरीतं चेज्ज्ञानाय परिकीर्तितम् । शिलायां विष्णुबुद्धिस्तु विष्णुबुद्धिर्द्विजे तथा ॥ GarP_3,16.41 // सलिले तीर्थबुद्धिस्तु रोणुकायां तथैव च । शिवे सूर्ये पण्मुखे च विष्णुबुद्धिः खगेश्वर ॥ GarP_3,16.42 // इत्याद्यमखिलं ज्ञानं विपरीतमिति स्मृतम् । शिलाद्येषु च सर्वेषु ऐक्येनव विचिन्तनम् ॥ GarP_3,16.43 // विष्णुबुद्धिरिति प्रोक्तं न तु तत्रस्थवेदनम् । अनाद्यनन्तकालेपि काम्येन हरिपूजनम् ॥ GarP_3,16.44 // यतो नास्ति ततो वायुरृजुर्योग्यः प्रकीर्तितः । अन्येषां सर्वदा नास्ति अतो न ऋजवः स्मृताः ॥ GarP_3,16.45 // हरिं दर्शयते वापि अपरोक्षेण सर्वदा । मोक्षाधिकारिणां काले अतः प्रज्ञेति कथ्यते ॥ GarP_3,16.46 // परोक्षेणापि सर्वेषां हरिं दर्शयते सदा । अतो वायुः सदा वीन्द्र ज्ञानमित्येव कीर्तितः ॥ GarP_3,16.47 // हिताहितोपदेष्टृत्वाद्भक्तानां हृदये स्थितः । ततश्च गुरुसंज्ञां चाप्यवाप स च मारुतः ॥ GarP_3,16.48 // योगिनां हृदये स्थित्वा सध्यायति हरिं परम् । पार्थक्येनापि तं ध्यायन्महाध्यातेति स स्मृतः ॥ GarP_3,16.49 // यद्योग्यतानुसारेण विजानाति परं हरिम् । रुद्रादौ विद्यमानांश्च guïäjÃnÃti सर्वदा ॥ GarP_3,16.50 // अतो वै विज्ञनामासौ प्रोक्तो हि खगसत्तम । काम्यानां कर्मणां त्यागाद्विराग इति स स्मृतः ॥ GarP_3,16.51 // अथवायोगिनां नित्यं हृदि स्थित्वा स मारुतः । वैराग्यं संजनयति विराग इति स स्मृतः ॥ GarP_3,16.52 // देवानां पुण्यपापाभ्यां सुखमेवोत्तरोत्तरम् । तत्सुखं तूत्तरेषां च वायुपर्यन्तमेव च ॥ GarP_3,16.53 // देवानां च ऋषीणां च उत्तमानां नृणां तथा । सुखांशं जनयेद्वायुर्यतोतः सुखसंज्ञकः ॥ GarP_3,16.54 // भुनक्ति सर्वदा वीद्रं तत्र मुख्यस्तु मारुतः । दुः खशोकादिकं किञ्चिद्देवानां भवति प्रभो ॥ GarP_3,16.55 // तच्चासुरावेशवशादित्यवेहि न संशयः । तज्जीवस्य भवेत्किञ्चिद्दैत्यानां क्रमशो भवेत् ॥ GarP_3,16.56 // यतः कलिश्चाधिकः स्यादतो दुः खीति स स्मृतः । दैत्यानां पुण्यपापाभ्यां दुः ख मेवोत्तरोत्तरम् ॥ GarP_3,16.57 // तद्दुः खमुत्तरेषां च कलिपर्यन्तमेव च । भुनक्ति सर्वदा वीन्द्र ततः कलिरिति स्मृतः ॥ GarP_3,16.58 // सुखहर्षादिकं किं चिद्दैत्यानां भवति प्रभो । देवावेशो भवेत्तस्य नात्र कार्या विचारणा ॥ GarP_3,16.59 // देवानां निरयो नास्ति दैत्यानां विनतासुत । सुखस्वरूपं तन्नास्ति विषयोत्थमपि द्विज ॥ GarP_3,16.60 // विषयोत्थं किञ्चिदपि देवावेशादुदीरितम् । तमो नास्त्येव देवानां दुः खं नास्ति स्वरूपतः ॥ GarP_3,16.61 // विषयोत्थं महादुः खं देवानां नास्ति सर्वदा । दुः खशोकादिकं किं चिदसुरावेशतो भवेत् ॥ GarP_3,16.62 // अतः कलिः सदा दुः खी सुखी वायुस्तु सर्वदा । मनुष्याणा मृषीणां च सुखं दुः खं खगेश्वर ॥ GarP_3,16.63 // भवेत्तत्पुण्यिपापाभ्यां पुण्यभोगी च मारुतः । कष्टभङ्गः कलिलयो नात्र कार्या विचारणा ॥ GarP_3,16.64 // प्राणादिसुखपर्यन्ता अंशा एकोनविंशतिः । प्रविष्टाः संति लोकेषु पृथक्संति खगेश्वर ॥ GarP_3,16.65 // मारुतरेवतारांश्च शृणु पक्षीन्द्रसत्तम । चतुर्दशसु चन्द्रेषु द्वितीयौयो विरोचनः ॥ GarP_3,16.66 // स वायुरिति संप्रोक्त इन्द्रादीनां खगेश्वर । हरितत्त्वेषु सर्वेषु स विष्वग्याव्यतेक्षणः ॥ GarP_3,16.67 // अतो रोचननामासौ मरुदंशः प्रकीर्तितः रामावतारे हनुमान्रामकार्यार्थसाधकः । स एव भीमसेनस्तु जातो भूम्यां महाबलः ॥ GarP_3,16.68 // कृष्णावतारे विज्ञेयो मरुदंशः प्रकीर्तितः ॥ GarP_3,16.69 // मणिमान्नाम दैत्यस्तु संराख्यो भविष्यति । सर्वेषां संकरं यस्तु करिष्यति न संशयः ॥ GarP_3,16.70 // तेन संकरनामासौ भविष्यति खगेश्वर । धर्मान्भागवतान्सर्वान्विनाशयति सर्वथा ॥ GarP_3,16.71 // तदा भूमौ वासुदेवो भविष्यति न संशयः । यज्ञार्थैः सदृशो यस्य नास्ति लोके चतुर्दशे ॥ GarP_3,16.72 // अतः स प्रज्ञया पूर्णो भविष्यति न संशयः । अवतारास्त्रयो वायोर्मतं भागवताभिधम् ॥ GarP_3,16.73 // स्थापनं दुष्टदमनं द्वयमेव प्रयोजनम् । नान्यत्प्रयोजनं वायोस्तथा वैरोचनात्मके ॥ GarP_3,16.74 // अवतारत्रये वीन्द्र दुः खं गर्भादिसंभवम् । नास्ति नास्त्येव वायोस्तु तथा वैरोचनादिके ॥ GarP_3,16.75 // शुक्रशोणितसंबन्धो ह्यवतारचतुष्टये । नास्ति नास्त्येव पक्षीन्द्र यतो नास्त्यशुभं ततः ॥ GarP_3,16.76 // पूर्वं गर्भं समाशोष्य समये प्रभवस्य च । प्रादुर्भवति देवेशी ह्यवतारचतुष्टये ॥ GarP_3,16.77 // त्रयोविंशतिरूपाणां वायोश्चैव खगेश्वर । रूपैरृजुस्वरूपैश्च ब्रह्मणः परमेष्ठिनः ॥ GarP_3,16.78 // सत्यमेव न संदेहो नित्यानन्दसुखादिषु । एवमेव विजानीयान्नान्यथा तु कथञ्चन ॥ GarP_3,16.79 // एतस्य श्रवणादेव मोक्षं यान्ति न संशयः । तदनन्तरजान्वक्ष्ये शृणु पक्षीन्द्रसत्तम ॥ GarP_3,16.80 // कृतौ प्रद्युम्नतश्चैव समुत्पन्ने खगेश्वर । स्त्रियौ द्वे यमले चैव तयोर्मध्ये तु यद्यिका ॥ GarP_3,16.81 // वाणीतिसंज्ञकां वीन्द्र ब्रह्माणीसंज्ञकां विदुः । पुरुषाख्यविरिञ्चस्य भार्या सावित्रिका मता । चतुर्मुखस्य भार्या तु कीर्तिता सा सरस्वती ॥ GarP_3,16.82 // एवं त्रिरूपं विज्ञेयं वाण्याश्च खगसत्तम । वक्ष्ये ऽवतारान् भारत्याः समाहितमनाः शृणु ॥ GarP_3,16.83 // सर्ववेदाभिमानित्वात्सर्ववेदात्मिका स्मृता । महाध्यातुश्च वायोस्तु भार्यासा परिकीर्तिता ॥ GarP_3,16.84 // ज्ञानरूपस्य वायोस्तु भार्या सा परिकीर्तिता । सदा सुखस्वरूपत्वाद्भारती तु सुखात्मिका ॥ GarP_3,16.85 // सुखस्वरूप वायोस्तु भार्या सा परिकीर्तिता । गुरुस्तु वायुरेवोक्तस्तस्मिन् भक्तियुता सती ॥ GarP_3,16.86 // ततस्तु भारती नित्या गुरुभक्तिरिति स्मृता । महागुरोर्हि वायोश्च भार्या वै परिकीर्तिता ॥ GarP_3,16.87 // हरौ स्नेहयुतत्वाच्च हरिप्रीतिरिति स्मृता । धृतिरूपस्य वायोश्च भार्या सा परिकीर्तिता ॥ GarP_3,16.88 // सर्वमन्त्राभिमानित्वात्सर्वमन्त्रात्मिका स्मृता । महाप्रभोश्च वायोश्च भार्या वै सा प्रकीर्तिता ॥ GarP_3,16.89 // भुज्यन्ते सर्वभोगास्तु विष्णुप्रीत्यर्थमेवच । अतस्तु भारती ज्ञेया भुजिनाम्ना प्रकीर्तिता ॥ GarP_3,16.90 // चित्ररूपस्य वायोस्तु भार्या सा परिकीर्तिता । रोचनेन्द्रस्य भार्या च श्रद्धाख्या परिकीर्तिता ॥ GarP_3,16.91 // हनुमांश्च तदा जज्ञे त्रेतायां पक्षिसत्तम । तदा शिवाख्यविप्राच्च जज्ञे सा भारती स्मृता ॥ GarP_3,16.92 // न केवलं भारती साशच्याद्यैश्चैव संयुता । तस्मिन्संजनिताः सर्वाः प्रापुर्योगं स्वभर्तृभिः ॥ GarP_3,16.93 // अन्यगेति च विज्ञेया कन्या तन्मतिसंज्ञिका । त्रेतान्ते सैव पक्षीन्द्र शच्याद्यैश्चैव संयुता ॥ GarP_3,16.94 // दमयन्त्यनलाज्जाता इन्द्रसेनेति चोच्यते । नलं नन्दयते यस्मात्तस्माच्च नलनन्दिनी ॥ GarP_3,16.95 // तत्र स्वभर्तृसंयोगं नैव चाप खगेश्वर । तत्रान्यगात्वं विज्ञेयं पुरुषस्थेन वायुना ॥ GarP_3,16.96 // किञ्चित्कालं तथा स्थित्वा कन्यैव मृति माप सा । शच्यादिसंयुता सैव द्रुपदस्य महात्मनः ॥ GarP_3,16.97 // वेदिमध्यात्समुद्भूता भीमसेनार्थमेव च । तत्रान्यगात्वं नास्त्येव योगश्च सह भर्तृभिः ॥ GarP_3,16.98 // केवला भारती ज्ञेया काशिराजस्य कन्यका । काली नाम्ना तु सा ज्ञेया भीमसेनप्रिया सदा ॥ GarP_3,16.99 // वाच्यादिभिः संयुतैवद्रौपदी द्रुपदात्मजा । देहं त्यक्त्वाविशिष्टैव कारटीग्रामसंज्ञकै ॥ GarP_3,16.100 // संकरस्य गृहे वीन्द्र भविष्यति कलौ युगे । वायोस्तृतीयरूपार्थं सा कन्यैव मृतिं गता ॥ GarP_3,16.101 // इत्याद्या वायुभार्याश्च ब्रह्मभार्याश्च सतम । स्वभर्तृभ्यां च पक्षीन्द्र गुणैश्चैव शताधमाः ॥ GarP_3,16.102 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे महालक्ष्म्यवतारादिनिरूपणं नाम षोडशो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 17 गरुड उवाच । चतुर्जन्मसु वै कृष्ण शच्याद्यैः सह भारती । एकदेह विशिष्टैव भुवि जातेति चोक्तवान् ॥ GarP_3,17.1 // कारणं ब्रूहि मे ब्रह्मन् शिष्याय तव सुव्रत । गरुडेनैवमुक्तस्तमुवाच मधुसूदनः ॥ GarP_3,17.2 // श्रीकृष्ण उवाच । विशिष्टदेहसं प्राप्तौ भारत्याः पक्षिसत्तम । वक्ष्यामि कारणं वीन्द्र सावधानमनाः शृणु ॥ GarP_3,17.3 // पुरा कृतयुगे वीन्द्र रुद्रभार्या च पार्वती । इन्द्रभार्या शची देवी यम भार्याच शामला ॥ GarP_3,17.4 // अश्विभार्या उषा देवी भर्तृभिः सहिता खग । ब्रह्मलोकं ययुस्तत्र ब्रह्माणं ददृशुस्तदा ॥ GarP_3,17.5 // हावं भावं विलासं च दर्शयामासुरञ्जसा । दृष्ट्वा ता उद्धता ब्रह्मा शशाप खगसत्तम ॥ GarP_3,17.6 // उद्धताश्च यतो यूयं मानुषीं योनिमाप्स्यथ । तत्र स्वभर्तृसंयोगमवाप्स्यथ खगेश्वर ॥ GarP_3,17.7 // एवं शप्तास्तु ताः सर्वा आजग्मुर्मेरुपर्वतम् । तत्रोपविष्टं ब्रह्माणं वञ्चयामासुरञ्जसा ॥ GarP_3,17.8 // तूष्णीमेव स्थिते वीन्द्र वञ्चयन्त्यः स्थिताः पुनः । ततस्तूष्णीं स्थितं वीन्द्र वञ्चयामासुरञ्जसा ॥ GarP_3,17.9 // त्रिवारानन्तरं ब्रह्मा शप्तवांस्ता महाप्रभुः । त्रिवारं वञ्चनं यस्मादेकवारं च दर्शनम् ॥ GarP_3,17.10 // किं चाश्रुत्वातः पश्चाच्चतुर्जन्मसु भूतले । एकदेहान्मानुषत्वं भविष्यति न संशयः ॥ GarP_3,17.11 // द्वितीये जन्मनि तथा अन्यगात्वमवाप्स्यथ । तृतीये जन्मनि तथा भर्तृसंयोग माप्स्यथ ॥ GarP_3,17.12 // जन्मन्याद्ये चतुर्थे च नान्यगात्वमवाप्स्यथ । तथा स्वभर्तृसंयोगं नावाप्स्यथ च सर्वशः ॥ GarP_3,17.13 // एवं शप्तास्तु ताः सर्वा ब्रह्मणा पक्षिसत्तम । तदा विचारयामासुर्मिलित्वा मेरुमूर्धनि ॥ GarP_3,17.14 // ब्रह्मशापस्त्वनिर्वाय उपायैः शतशोपि च । नीचैः समागमो निन्द्यस्तथैव च विपत्तिदः ॥ GarP_3,17.15 // उत्तमेन च संगेन दैवेनाप्यर्थदो भवेत् । देवानामुत्तमो वायुस्तदर्थं संगमाचरेत् ॥ GarP_3,17.16 // विचार्यैवमुमाद्या भारत्याः सेवां तु चक्रिरे । सहस्रवत्सरान्ते सा भारती तोषिताब्रवीत् ॥ GarP_3,17.17 // मत्सेवां च किमर्थं वै ह्याचरिष्यन्ति सुव्रताः । तस्यां रक्ताश्च ता देव्यस्त्वब्रुवन्स्वचिकीर्षितम् ॥ GarP_3,17.18 // पुरा वयं तु शप्ताः स्म ब्रह्मणा क्रोधरूपिणा । एकदेहान्मानुषत्वमवाप्स्यथ वराङ्गनाः ॥ GarP_3,17.19 // चतुर्थजन्मन्यप्येवं द्वितीये जन्मनि प्रभो । समाप्स्यथान्यगात्वं चेत्येवं शप्ता ह भामिनि ॥ GarP_3,17.20 // अस्माकं वायुना देवेनान्यगात्वं न दोषभाक् । अतस्त्वयैकदेहत्वमिच्छामो देवि जन्मसु ॥ GarP_3,17.21 // हत्युक्ता ताभिरथ च तथैत्युक्त्वा द्विजोत्तम । सा पार्वत्यादिभिर्युक्ता भारतीत्यभवद्भुवि ॥ GarP_3,17.22 // शिवनाम्नो द्विजस्यैव गृहे सा तु कुमारिका । कर्मैक्यार्थं तपश्चक्रेः विष्णोश्च शिवसंज्ञिनः ॥ GarP_3,17.23 // तपसा तोषिता विष्णुः शिव संज्ञो महाप्रभुः । वरं प्रादात्तृतीयेस्मिन्कृष्णजन्मनि भो स्त्रियः ॥ GarP_3,17.24 // सम्यक्त्वभर्तृसंयोगो भविष्यति विना भवम् । यतोनया च पार्वत्या प्रेरिता एव सर्वशः ॥ GarP_3,17.25 // विलासं दर्शयामास ब्रह्मणः परमेष्ठिनः । अतः सा पार्वाती श्रेष्ठा ब्रह्मदेहे न संशयः ॥ GarP_3,17.26 // कृष्णदेहेपि तस्यास्तु न भविष्यति संगमः । अन्यगात्वं द्वितीयेस्मिन्भविष्यति न संशयः ॥ GarP_3,17.27 // रुद्रान्तः स्थो हरिश्चैव वहं दत्त्वा स्त्रियां प्रभुः । अन्तर्धानं ययौ श्रीमान्स्वलोकं गतवानभूत् ॥ GarP_3,17.28 // विसृज्य ताश्च तं देहं बभूवुर्नलकन्यकाः । इन्द्रसेनेति संज्ञां च लब्ध्वा ताश्च तपोवनम् ॥ GarP_3,17.29 // ययुस्तत्र चरन्त्यस्ता ददृशुर्मुद्गलं त्वृषिम् । तस्य दर्शनमात्रेण बभूवुः काममोहिताः ॥ GarP_3,17.30 // मुद्गलस्याभिमानं हि नाशयित्वा च मारुतः । रमयामास तत्रस्था भारत्यादिवराङ्गनाः ॥ GarP_3,17.31 // तद्देहेन विसृष्टा सा बभूव द्रौपदीति च । यस्मात्सा द्रुपदाज्जाता तस्मात्सा द्रौपदी स्मृता ॥ GarP_3,17.32 // वेदिमध्यात्समुद्भूता तस्मात्सायोनिजा स्मृता । कृष्णवर्णा यतस्तस्मात्सा कृष्णा भूतले स्मृता ॥ GarP_3,17.33 // कृष्णादेहपि भारत्या अभिमानः सदा स्मृतः । शच्यादेरभिमानस्तु तस्मिन्देहे कदाचन ॥ GarP_3,17.34 // यस्याः स्वभर्तृसंयोगकाले च खगसत्तम । अभिमानस्तदैव स्यात्तस्या एव न चान्यथा ॥ GarP_3,17.35 // एतासां रमणे काले उमायाः पक्षिसत्तम । अभिमानश्च नास्त्येव स्वाप एव रताः सदा ॥ GarP_3,17.36 // पार्थस्य रमणे काले द्रौपद्याश्च कलेवरे । भारत्याश्च तथा शच्या अभिमानद्वयं स्मृतम् ॥ GarP_3,17.37 // उमादेः श्याम लादेश्च अभिमानक्षतिस्तदा । सर्वासां स्वाप एव स्यान्नात्र कार्या विचारणा ॥ GarP_3,17.38 // अर्जुनं वीररूपेण प्रविष्टो वायुरेव च । भारतीं रमते नित्यं शामलां च युधिष्ठिरः ॥ GarP_3,17.39 // सुंदरेण च रूपेण प्रविष्टो नकुले मरुत् । रमते भारतीं नित्यं नकुलश्चाप्युषां खग ॥ GarP_3,17.40 // नीतिरूपेण चाविष्टो सहदेवे च मारुतः । द्रौपदीं रमते नित्यं सहदेवोत्पयुषां खग ॥ GarP_3,17.41 // शच्याद्या द्रौपदीदेहे नापुः संगं च मारुतः । तासामतोन्यगामित्वं कृष्णादेहे न चिन्तयेत् ॥ GarP_3,17.42 // धर्मादिदेहसंगं च भारत्या नैव चिन्तयेत् । मनुजस्य च देहस्य तासां संगं चिन्तयेत् ॥ GarP_3,17.43 // अपरोक्षवतीनां तु तासां लेपो न सर्वथा । अथवा मुद्गलस्येव रतिकाले खगेश्वर ॥ GarP_3,17.44 // रमणं चक्रुरेवं ता अतो दोषो न विद्यते । एकस्मिन्दिवसे वीन्द्र धर्मो वायुश्च तावुभौ ॥ GarP_3,17.45 // रमणं चक्रतुः सम्यक्कृष्णादेहे ऽपि मानद । तथाप्यनन्यागामित्वं चिन्तनीयं न संशयः ॥ GarP_3,17.46 // सुराणां सुरभोग्याश्च भोगं जानन्ति देवताः । न जानन्त्येव मर्त्यांस्तु तेषु देहेषु ते पुनः ॥ GarP_3,17.47 // नीरक्षीरविविकं च हंसो वेत्ति न चापरः । अतः स्वभर्तृसंयोगं कृष्णादेहेन चिन्तयेत् कृष्णादेहेन्यगामित्वं नैव चिन्त्यं खगेश्वर ॥ GarP_3,17.48 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे भारत्या विशिष्टदेह संप्राप्त्यै कारणनिरूपणं नाम सप्तदशो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 18 श्रीकृष्ण उवाच । अथानन्तरजान्वक्ष्ये शृणु पक्षीन्द्रसत्तम । शृणु तान्सावधानेन श्रुत्वा तानवधारय ॥ GarP_3,18.1 // पुरुषाख्यविरिञ्चानुजातः शेषो महाबलः । हरे रमायाश्च यस्य स्वस्मिन्निद्रां प्रकुर्वतः ॥ GarP_3,18.2 // शयनार्थमभूदेष तेन कृत्यं हरेर्न तु । सर्वदा हरिदासोहं सर्वदा हरिपूजकः ॥ GarP_3,18.3 // हरे सदा नमामि त्वां बहु जन्मनि जन्मनि । एवं बुद्धा तु गरुडो ह्यभूच्च शयनं हरेः ॥ GarP_3,18.4 // सूत्रनाम्नस्तथा वायोः सदायं विनतासुत । कालनामा च गरुडो वाहनार्थं हरेरभूत् ॥ GarP_3,18.5 // ततो महत्तत्त्वतनोर्विरिञ्चात्तु खगेश्वर । अहं कारात्मको रुद्रः समभूत्सोवितुं हरिम् ॥ GarP_3,18.6 // त्रय एते महाभाग परस्परसमाः स्मृताः । गायत्रीभारतीभ्यां ते त्रयः शतगुणा वराः ॥ GarP_3,18.7 // शेषः स एव विज्ञेयो भक्तो नारायणस्य च । विष्णोर्वायोरनन्तस्य त्रिभिरंशैर्युतः सदा ॥ GarP_3,18.8 // सुमित्रांशो दशरथाज्जातो यो लक्ष्मणः खग । सोपि शेषस्तु विज्ञेयो वाय्वनन्तांशसंयुतः ॥ GarP_3,18.9 // रामस्य सेवां कर्तुं सा सीता भूम्यां खगाधिप । बलभद्रस्तु रोहिण्यां वसुदेवादभूत्खग ॥ GarP_3,18.10 // सोयमेप तु विज्ञेयस्त्वंशद्वयसमन्वितः । आविष्टः शुक्लकृष्णे हरिणा रोहिणीसुतः ॥ GarP_3,18.11 // त्रय एते माहाभागावताराः फणिनः स्मृताः । न वीन्द्रास्यावतारोस्ति भूम्यां चाज्ञा तथा हरेः ॥ GarP_3,18.12 // रुद्रावतारान्वक्ष्येहं täch­ïu त्वं समाहितः । योहङ्कारात्मको रुद्रः स एवाभूत्खगेश्वर ॥ GarP_3,18.13 // सदाशिव इति त्वाख्यामवाप स विनाशकः । तमोभिमानी स ज्ञेयस्त्वशिवत्वात्सदाशिवः ॥ GarP_3,18.14 // कपालमालामशिवां सदा धारयते यतः । अतः सदाशैवो ज्ञेयो न च भागवतः शिवः ॥ GarP_3,18.15 // गजाजिनं चापवित्रं यतो धारयते हरः । लोकानमङ्गलान्सर्वान्हरते च सदा हरः ॥ GarP_3,18.16 // हर्याज्ञया सदा लोकान्विपयासक्तचेतसः । विमुखान्कुरुते यस्माद्विष्णोस्तस्मात्सदाशिवः ॥ GarP_3,18.17 // कदाचिदसुरावेशाद्विरुद्धं कुरुते हरः । अतः सदाशिवो ज्ञेयो न च भागवतः शिवः ॥ GarP_3,18.18 // सोयं श्मशानवसतिं कर्तुमैच्छद्यतो हरः । अतः सदाशिवो ज्ञेयो न च भागवतः शिवः ॥ GarP_3,18.19 // दशवर्षं तपः कर्तुं विवेश लवणांभसि । अतो रुद्रस्तपः संज्ञामवाप च खगोत्तम ॥ GarP_3,18.20 // व्यासपुत्रः शुकः प्रोक्तो वायोरावेशसंयुतः । रुद्रावतारो विज्ञेयो ज्ञानार्थमभवद्भुवि ॥ GarP_3,18.21 // अत्रिपत्न्यनुसूयायां जज्ञे रुद्रो महातपाः । दुर्वासास्तु स विज्ञेयो मानभङ्गाय भूभृताम् ॥ GarP_3,18.22 // द्रोणाज्जातो द्रौणिसंज्ञो रुद्र एव प्रकीर्तितः । प्रारब्धं भोक्तुकामोसौ परपक्षप्रकाशकः ॥ GarP_3,18.23 // ईशानकोणे संस्थितो यस्तु रुद्रो ह्यवाप वै वामदेवेति संज्ञाम् । स्ववामभागे संस्थितं चैव वायुस्तं योग्यभक्तं सेवते सर्वदैव ॥ GarP_3,18.24 // अतो रुद्रो वामदेवेति संज्ञा मवाप शिष्टत्वमथोत्तमत्वम् । कालात्मकत्वं च बलात्मकत्वमवाप रुद्रो न तु सुंदरत्वतः ॥ GarP_3,18.25 // सदा रुद्रो त्रिपुरस्थांश्च दैत्यान्विष्णुदुहो हन्तु कामो महात्मा । अघोररूपं धृपवान्रुद्र एव ततस्त्वघोरेति स आप संज्ञाम् ॥ GarP_3,18.26 // सेवां कर्तुं त्विच्छतो दैत्यसंघान्किञ्चित्कालं तपसा क्लिश्यमानान् । वरान्दातुं सद्य एवाभिजातः सद्योजातेत्येव संज्ञामवाप ॥ GarP_3,18.27 // उरोः पुत्रस्तु और्वश्च रुद्र एव प्रकीर्तितः । इत्यकृष्टवाचित्वाद्रुस्तुरोदनवाचकः ॥ GarP_3,18.28 // उरू रुद्रो ह्यतः प्रोक्तस्तत्पुत्रश्चौर्वसंज्ञकः । रुद्रमुर्वरितं कर्तुमौर्वोभूद्रुद्र एव सः ॥ GarP_3,18.29 // गरुड उवाच । रोदनं कुरुते कस्मादुरुसंज्ञो हरे हरः । रुदमुर्वरितं कस्मात्कुरुते और्वाकारकः ॥ GarP_3,18.30 // एतद्विस्तार्य मेब्रूहि पौत्राय तव सुव्रत । इत्युक्तस्तेन स हरिरुवाच करुणानिधिः ॥ GarP_3,18.31 // श्रीकृष्ण उवाच । दृष्ट्वा स्वबिंबं सुगुणैस्तु पूर्णं संकर्षणाख्यं नतपादपद्म् । श्रीब्रह्मशेषैर्जिष्णुकामैस्तथान्यैर्भारत्या वै स्वस्ति पैश्चापि नित्यम् ॥ GarP_3,18.32 // दृष्ट्वा हरिं पुलकाङ्गस्तु रुद्रः sabhëpacak«Æ रुद्धकण्ठश्च हृष्टः । अनाद्यनन्तब्रह्मकल्पेषु नैव कृतं यया स्मरणं सर्वदैव ॥ GarP_3,18.33 // पादारविन्दे सुनखैर्विभूषिते दृष्टे मया केन पुण्येन देव । दृष्ट्वादृष्ट्वा पादपद्मं मुरारेः पुनः पुना रुद्धकण्ठो बभूव ॥ GarP_3,18.34 // रुरोद रुद्रो भयकंपिताङ्गः कथं पुनर्दर्शनं मे प्रभोः स्यात् । मुकुन्द नारायण विश्वमूर्ते वागिन्द्रियेण स्तवनं मे कथं स्यात् ॥ GarP_3,18.35 // मद्दर्शनं सर्वदा पापुयुक्तं तथा मद्वाक् सर्वदा पापयुक्ता । मद्दर्शनं सर्वदा स्त्रीषु सक्तमभूच्च ते दर्शनं मे ह्यसक्तम् ॥ GarP_3,18.36 // आसक्तता पुत्रदारादिकानां सम्यक् शक्तिस्तवने नास्ति विष्णोः । विष्णुस्तुतौ नावकाशोस्ति वाचो दृष्टोहं त्वं केन पुण्येन देव ॥ GarP_3,18.37 // अनन्तकर्णेश सुचन्द्रसंज्ञ श्रोत्रेण नित्यं न कथा श्रुता ते । श्रुता मया बहुधा लोकवार्ता दृष्टो मया त्वं केन पुण्येन देव ॥ GarP_3,18.38 // दृष्ट्वादृष्ट्वा पादपीठं हरेश्च पुनः पुना रुद्धङ्कठो बभूव । रुरोद रुद्रो भयकंपिताङ्गः कथं पुनः श्रवणं स्यात्कथायाः ॥ GarP_3,18.39 // त्वमीश वैकुण्ठ सुवायुसंज्ञस्त्वदर्पितं गन्धपुष्पादिकं च । सदा न लिप्तं च भुजैर्विलिप्तं तन्मूत्रविष्ठादिमकर्दमाम्बुभिः ॥ GarP_3,18.40 // स्त्रीणां कुचोदैश्च कचोदकैश्चकक्षोदकैर् गात्रजलैर्मुकुन्द । अनर्पितैर्वस्त्रगन्धादिकैश्च दृष्टो मया केन पुण्येन देव ॥ GarP_3,18.41 // स्पृष्ट्वास्पृष्ट्वा हरिनिर्माल्यगन्धं पुनः पुना रुद्धकण्ठो बभूव । रुरोद रुद्रो भयकंपिताङ्गः कथं पुनः स्पर्शनं स्यात्सदा मे ॥ GarP_3,18.42 // नृसिंह नासास्थित नासिकेश मन्नासया क्वापि सुपद्मसौरभम् । नाघ्रातमित्थं पुनराघ्रातमेव ह्यनर्पितं गन्धपुष्पादिकं च ॥ GarP_3,18.43 // सुनासिकं सुष्ठुदन्तं मुरारे दृष्टं मुखं केन पुण्येन देव । घ्रात्वा घ्रात्वा विष्णुनिर्माल्यगन्धं पुनः पुना रुद्धकण्ठो बभूव ॥ GarP_3,18.44 // रुरोद रुद्रो भयकंपिताङ्गो जिघ्रामि निर्माल्यमिदं कथं ते । जिह्वास्थितो जिह्व संज्ञो मुरारे जिह्वेन्द्रियेणापि तथार्पितं च ॥ GarP_3,18.45 // नैवेद्यशेषं तुलसीविमिश्रितं विशेषतः पादजलेन सिक्तम् । यो स्नाति नित्यं पुरतो मुरारेः प्राप्नोति यज्ञायुतकोटिपुण्यम् ॥ GarP_3,18.46 // एतादृशं तव नैवेद्यशेषं न भुक्तं वै सर्वदादित्यरूपम् । अनर्पितं तव देवस्य विष्णोर्भुक्तं मया बहुवारं मुकुन्द ॥ GarP_3,18.47 // पादारविन्दे नार्पितं भक्ष्यभोज्यं दृष्टो मया केन पुण्येन देव । भुक्त्वाभुक्त्वा हरिनैरवेद्यजातं सुखं त्वदीयं रमया लालितं च ॥ GarP_3,18.48 // द्युभ्वाश्रयं तव मूर्धानमाहुः किरीटयुक्तं कुटिलैः कुन्तलैश्च । अनेकजन्मार्जितपुण्यसंचयैर्दृष्टं मया सज्जनसंगमाच्च ॥ GarP_3,18.49 // अनेकजन्मार्जितपापसंचयैरदर्शनं यास्यति देवदेव । एवं सुभक्त्या च रुरोद रुद्रो दृष्ट्वा हरिं सुर्वगुणैः संपूर्णम् ॥ GarP_3,18.50 // पादारविन्दं तव विश्वमूर्ते योगीश्वरैर्हृदये संगृहीतम् । दृष्टं मया दयया वासुदेव द्रक्ष्ये कथं पुनरित्थं रुरोद ॥ GarP_3,18.51 // दृष्टं मया त्वरिवले भविनाशिशङ्खचक्रादिकैस्त्रिजगतापि च देव पूर्णम् । एतादृशं त्वदुदरं च कथं रमेश द्रक्ष्ये पुनः पुनरहं त्विति संरुरोद ॥ GarP_3,18.52 // आनन्दपूर्ण नखपूर्ण सुकेशपूर्ण लोमादिपूर्ण गुणपूर्ण सुघोणपूर्ण । वक्षः स्थलं तव विभोस्तु विशालभूतं सद्भूषणं विमलकौस्तुभशोभि लक्ष्म्या ॥ GarP_3,18.53 // सुकोमलं श्रीतुलस्यास्तथैव सुपुष्पितं चन्द नैश्चर्चितं च । एतादृशं तव वक्षः स्थलं च दृष्टं मया तव कारुण्यदृष्ट्या ॥ GarP_3,18.54 // पुनः पुनर्दर्शनं मे कथं स्यादेवं रुद्रः स च भक्त्या रुरोद । अतस्तूरुर्नाम संप्राप्य रुद्रस्तत्पुत्रोभूद्दौर्वसंज्ञः स एव ॥ GarP_3,18.55 // यस्माद्रुदं चोर्वरितं वै चकार तस्मात्स रुद्रस्त्वउर्वसंज्ञो बभूव । और्वस्तु लोकान्मोक्षयोग्यांश्च दृष्ट्वा ह्यत्यन्तं वै विषयेष्वेव निष्ठान् ॥ GarP_3,18.56 // स्तूद्दैव चौर्वो विष्णुपादारविदं स्मृत्वास्मृत्वा रुद्धकण्ठो बभूव । ते पापिष्ठाः पापरूपान्भजन्तो दिनेदिने दुर्विषयान्कदिन्द्रियैः ॥ GarP_3,18.57 // कदा चैतान्हेयबुद्ध्या विमुञ्चे न जानेहं चेति सम्यग् रुरोद । एते हि मूर्खा विषयानर्थलब्ध्यै कुर्वन्ति यत्नं परमादरेण ॥ GarP_3,18.58 // कदिन्द्रियार्थं हि धनादिकं च त्यजन्ति च सर्वे विषयेषु निष्ठाः । त्वन्मायया मोहितान्नष्टबुद्धीन्कदा चैतान्मुञ्चसे विश्वमूर्ते ॥ GarP_3,18.59 // स्मृत्वास्मृत्वा वासुदेवस्य मायां रुरोद चौर्वो भयकंपिताङ्गः । अतीव कष्टेन च लोकवृत्त्या श्रिता दैन्यं स्वीयकार्यं विहाय ॥ GarP_3,18.60 // अतीव दैन्येन धनादिकं च संपाद्य सर्वे ऽपि सुपापशीलाः । कष्टार्जितं द्रव्यधनादिकं च त्यजन्ति सर्वे पशवो व्यर्थमेव ॥ GarP_3,18.61 // सत्पात्रभूते विष्णुबुद्ध्या कदापि त्यजन्ति नैते मायया वै मुरारेः । एषामायुर्व्यर्थमाहुर्महान्तः कथं नष्टा इति सम्यग्रुरोद ॥ GarP_3,18.62 // एषामायुर्व्यर्थमेवं गतं च एषां दृष्ट्वा यौवनं तु ध्रुवं च । स्कन्धस्थमृत्युर्हसते कृष्ण विष्णो तं वै न जानन्ति vimƬhacetasa÷ ॥ GarP_3,18.63 // गृहं मदीयं शतवर्षं च जीवेत्पुत्रा मदीया शवतवर्षं तथैव । अहं च जीवे शतवर्षं सुखेन मदीयभार्यापि सुलक्षणाऽस्ते ॥ GarP_3,18.64 // गावश्च मे संति सदुग्धपूर्णा मित्राणि मे संति मुदा हि युक्ताः । दास्ये सुतं वारणार्थं तु वध्वै पुत्रीं विवाहार्थमहं ददामि ॥ GarP_3,18.65 // दास्ये चाहं सत्सु पुत्रीं धनं वा दास्ये चाहं धनिकेष्वेव नित्यम् । अदृष्टशून्यान् भगवान्वासुदेवो दृष्ट्वादृष्ट्वा हसते सर्वदैव ॥ GarP_3,18.66 // नाहं करिष्ये श्रवणं कथाया मद्भाग्यना शश्च भविष्यतीति । नाहं हरिं पूजयिष्ये सदैव पुत्रादिनाशश्च भविष्यतीति ॥ GarP_3,18.67 // कालेकाले दिष्टनामा हरिस्तु फलप्रदो वासुदेवो ऽखिलस्य । एतादृशान्मूर्खजनांश्च दृष्ट्वा रुरोद चौर्वो वासुदेवैकनिष्ठः ॥ GarP_3,18.68 // अतस्त्वउर्वो रुद्ररूपी खगेन्द्र जानीहि नित्यं कृष्णसुशिक्षितार्थः । यदा सती दक्षपुत्री खगेन्द्र दक्षाध्वरे स्वशरीरं विसृज्य ॥ GarP_3,18.69 // जज्ञे पुनर्मेनकायां हिमाद्रेस्तदा रुद्रस्त्वउर्वसंज्ञा मवाप । ऊर्ध्वरेता भवेत्युक्त्वा ऊर्ध्वरेता बभूव ह ॥ GarP_3,18.70 // पाणिग्राहं रुद्रदेवो महात्मा यदा हिमाद्रेः कन्यकायाश्चकार । तस्यां परं लंपटः संबभूव अतो रुद्रः परसंज्ञामवाप ॥ GarP_3,18.71 // सदाशिवाद्या दश रुद्रभ्रातरः सौमित्रेयो हौहिणेयस्त्रयश्च । समा एते मोक्षकाले सृतौ च शतैर्गुणैर्न्यूनभूताश्च ताभ्याम् ॥ GarP_3,18.72 // गरुड उवाच । आनन्दनिर्णयं ब्रूहि कृष्ण पूर्णदयानिघे । निर्णेतुं ज्ञानिनां यद्वज्ज्ञापनार्थं तथा मम ॥ GarP_3,18.73 // ब्रूहि शिष्याय दयया उद्धर्तुं मां च सर्वदा । पूर्णकामस्य ते कृष्ण का स्पृहा विद्यते प्रभो ॥ GarP_3,18.74 // एवमुक्तो हृषीकेशः पक्षीशेन महात्मना । उवाच कृपया कृष्णः प्रसन्नः कमलेक्षणः ॥ GarP_3,18.75 // श्रीकृष्ण उवाच । गायत्र्याश्च शतानन्द एकानन्दस्तु वेधसः एतादृशः शतानन्दो ब्रह्मणः परिकीर्तितः ॥ GarP_3,18.76 // शेषादेश्च शतानन्दः सरस्वत्याः खगोत्तम । एकानन्दस्तु विज्ञेयो भारत्या विनतासुत ॥ GarP_3,18.77 // एवं तु निर्णयो ज्ञेय आनन्दस्य सदा खग । एवमुक्तं मया सर्वं किमन्यच्छ्रोतुमिच्छसि ॥ GarP_3,18.78 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे रुद्ररोदनहेत्वाननन्तानन्दतारतम्यनिरूपणं nÃmëÂÃdaÓodhyÃya÷ _____________________________________________________________ श्रीगरुडमहापुराणम्- 19 गरुड उवाच । त्वयोक्तं कृष्ण गोविन्द रुद्राच्छतगुणादपि । ब्रह्माणी भारती चोभे अधिके देवसत्तम ॥ GarP_3,19.1 // मया श्रुतं विरिञ्चेन उमापर्यन्तमेव च । अनन्तांशैर्विहीनत्वं विरिञ्चोक्तं सुराधिप ॥ GarP_3,19.2 // सहस्रांशैर्विहीनत्वं त्वयोक्तं कृष्ण माधव । सर्वेषां चैव पूर्वेषामवेक्ष्यैव हरे विभो ॥ GarP_3,19.3 // ज्ञानानन्दबलादीनां वायुपर्यन्तमेव च । सहस्रांशैर्विहीनत्वं ज्ञानादीनां महेश्वर ॥ GarP_3,19.4 // निर्णयं ब्रृहि गोविन्द सर्वज्ञोसि न संशयः । गरुडेनैवमुक्तस्तु वासुदेवोब्रवीद्ध्रुवम् ॥ GarP_3,19.5 // श्रीकृष्ण उवाच । आनन्दांशैर्विहीनत्वमपेक्ष्यैव खगाधिप । उत्तरेषामुत्तरेषां योगादेवमिति स्फुटम् ॥ GarP_3,19.6 // परिमाणे शतगुणे आनन्दे स्फुटतावशात् । अनन्तगुणवत्त्वं च ब्रह्मणा समुदीरितम् ॥ GarP_3,19.7 // सहस्रगुणितत्वं च वायुना समुदीरितम् । यथानन्दे तथा ज्ञाने विष्णौ भक्तौ बलाधिके ॥ GarP_3,19.8 // सर्वे गुणैः शतगुणाः क्रमेणोक्ता नु ते ऽखिलाः । भारत्याश्च शतं ज्ञानं सुखं भक्तिबलाधिके ॥ GarP_3,19.9 // एवं ज्ञानं सुविज्ञेयं मारुतेस्तु बलादिकम् । एवं ज्ञानं शतं ज्ञेयं मारुते नात्र संशयः ॥ GarP_3,19.10 // भारत्याश्च शतं ज्ञानं बलं च समुदाहृतम् । एवमेव च वायोश्च ज्ञानं चैवमिति स्फुटम् ॥ GarP_3,19.11 // यथा दीपाच्छतगुणा अग्निज्वाला न दीपवत् । स्फुटीभवेद्यथैवाग्निर्बहुलोपि न सूर्यवत् ॥ GarP_3,19.12 // यथैव सूर्याद्द्विगुणश्चन्द्रो नैव स्फुटीभवेत् । आनन्दतारतम्यं च यथोक्तं तु मया तव ॥ GarP_3,19.13 // तथैव जानीहि खग नान्यथा तु कथञ्चन । अहं विजानामि मयि स्थितान् गुणान्सर्वैर्विशेषैश्च खगेन्द्र संयुतान् ॥ GarP_3,19.14 // सुसूक्ष्मरूपांश्च सदा खगेन्द्र मयाप्यदृष्टो नास्ति नास्त्येव कश्चित् ॥ GarP_3,19.15 // सर्वावतारेष्वपि विद्यमानं हरिं विजानाति रमापि देवी ॥ GarP_3,19.16 // हरेर्गुणान्सर्वविशेषसंयुतानखण्डरूपान्सा विजानाति देवी । सुसूक्ष्मरूपान्सा विजानाति देवी ब्रह्मादिभ्यो मत्प्रसादाधिकं च ॥ GarP_3,19.17 // स्वात्मस्वरूपं प्रविजानाति देवी सुसूक्ष्मरूपं सुविशेषैश्च युक्तम् । स्वान्यं प्रपञ्चं प्रविजानाति लक्ष्मीस्तथाप्यशेषैः सुविशेषैश्च युक्तम् ॥ GarP_3,19.18 // ब्रह्मापि पश्येत्सर्वगं वासुदेवं वाय्वादिभ्यो ह्यधिकान्सद्गुणांश्च । श्रोत्रं न जानाति हरेर्गुणांश्च सुसूक्ष्मरूपांश्च विशेषसंयुतान् ॥ GarP_3,19.19 // स्पष्टस्वरूपेण यथा विदुः सुरा मुक्त्वा ब्रह्माणं न तथा तेप्यमुक्ताः । स्वात्मानमन्यच्च सदा विशेषर्युक्तं विजानाति विधिश्च मारुतः ॥ GarP_3,19.20 // वाणी विजानाति हरेर्गुणांश्च स्वयंभुवो नैव तावद्विशेषान् । त्रैगुण्यरूपात्परतः सदैव पश्येद्विष्णुं कृष्णरूपं खगेन्द्र ॥ GarP_3,19.21 // शेषो रुद्रो वीन्द्र एतैश्च सर्वे तमो मात्रे प्रविजानन्ति संस्थम् । वाणीदृष्टान्सविशेषान् गुणांस्ते जानन्ति नो सत्यमेवोक्तमङ्ग ॥ GarP_3,19.22 // उमा सुपर्णा वारुणी चेति तिस्रः सहैव तः प्रविजानन्ति सुस्थम् । हरेर्विशेषानरुद्र दृष्टान्खगेन्द्र जानन्ति नैताः क्वापि देशे च काले ॥ GarP_3,19.23 // इन्द्रादयः प्रविजानन्ति वीन्द्र अहङ्कारे व्याप्तरूपं हरिं च । दक्षाद्या वै बुद्धितत्त्वे स्थितं तं जानन्ति ते सोमसूर्यादयश्च ॥ GarP_3,19.24 // विष्णुं हरिं भूततत्त्वे स्थितं च ये चान्ये च प्रविजानन्ति नित्यम् । अन्ये च पश्यन्ति यथा स्वयोग्यमण्डान्तरस्थं हरिरूपं खगेन्द्र ॥ GarP_3,19.25 // केचित्प्रपश्यन्ति हरेश्च रूपं त्वदीयहृत्स्थं हृदि केचित्सदैव । एवंप्रकारं प्रविजानीहि वीन्द्र ह्यथो शृणु त्वंमम भार्याः षडेताः ॥ GarP_3,19.26 // रुक्मिण्याद्याः षण्महिष्यो ममश्रीर्नीला च या मम भार्या खगेन्द्र । सर्गे पूर्वस्मिन्हव्यवाहस्य पुत्री तास्ता भजे सद्य एवा विशेषात् ॥ GarP_3,19.27 // कन्यैव सा कृष्णपत्नी च कामांस्तांस्तान् भजेन्मनसा चिन्तितांश्च । अतीव यत्नं कव्यवाहं खगेन्द्र पितृष्वेकः सर्वदा वै चकार ॥ GarP_3,19.28 // तथैव सा नैव भर्तारमाप यतस्तु सा कृष्णनिष्ठैकचित्ता ॥ GarP_3,19.29 // तदाब्रवीत्कव्यवाहश्च पुत्ररिं पतिं किमर्थं नेच्छसि mƬhabuddhe । तदाब्रवीत्कव्यवाहं च पुत्त्री हरिं विना सर्वगुणोपपन्ने । जन्मन्यस्मिन् भर्तृता नास्ति देव यतो भर्ता हरिरवैक एव ॥ GarP_3,19.30 // यतो लोके सुस्त्रियः सर्व एव संदा ज्ञेया विधवास्ते हि नित्यम् । अनादि नित्यं भुवनैकसारं सुसुंदरं मोक्षदं कामदं च ॥ GarP_3,19.31 // एतादृशं न विजानन्ति यास्तु सर्वास्ता वै विधवाः सर्वदैव । निमित्तभूतं भर्तृरूपं च जीवं दैवोपेतं हरिभक्त्या विहीनम् ॥ GarP_3,19.32 // सुकश्मलं नवरन्ध्रैः स्त्रवन्तं दुर्गन्धयुक्तं सर्वदा कुत्सितं च । एताः दृशे भर्तृजीवे नु तात प्रयोजनं नास्ति कृष्णं विहाय ॥ GarP_3,19.33 // देवस्त्रियो निजभर्तॄन्विहायु तत्र स्थितं प्रीणयन्त्येव नित्यम् । अतश्च ताः सधवाः सर्वदैव लोकैर्वन्द्या नात्र विचार्यमस्ति ॥ GarP_3,19.34 // भर्तास्ते हरिभक्ता यदि स्युरासां स्त्रीणां जन्मसाफल्यमेव । अनेकजन्मार्जितपुण्यसंचयैस्तद्भर्तारो हरिभक्ता भवेयुः ॥ GarP_3,19.35 // यद्भर्तारो हरिभक्ता न संति ताभिस्त्याज्यं स्वीयगात्रं भृशं हि । स्वभर्तृतं कृष्णरूपं हरिं च स्मृत्वा सम्यग् यदि गात्रं त्यजेयुः ॥ GarP_3,19.36 // तदा नैव ह्यात्महत्यादिदोषाः स्त्रीणामेवं निर्णयोयं हि शास्त्रे । यद्भर्तारो न विजानन्ति विष्णुं तासां संगो नैव कार्यः कदापि ॥ GarP_3,19.37 // अनेक जन्मार्जितपुण्यसंचयात्तद्भर्तारो विष्णुभक्ता भवेयुः । कलौ युगे दुर्लभा विष्णुभक्ता हरेभक्तिर्दुर्लभा सर्वदैव ॥ GarP_3,19.38 // हरेः कथा दुर्लभा मर्त्यलोके हरेर्दीक्षा दुर्लभा दुर्लभा च । हरेस्तत्त्वे निर्णयो दुर्लभो हि हरेर्दासैः संगमो दुर्लभश्च ॥ GarP_3,19.39 // प्रदक्षिणं दुर्लभं वै मुरारेर्नमस्कारो दुर्लभो वै कलौ च । तद्भक्तानां पालनं दुर्लभं च सद्वैष्णवानां दुर्लभं ह्यन्नदानम् ॥ GarP_3,19.40 // तन्त्रोक्तपूजा दुर्लभा वै मुरारेर्नामग्रहो दुर्लभश्चव विष्णोः । सुवैष्णवानां पुजनं दुर्लभं हि सद्वैष्णवानां bhëaïaæ दुर्लभं च ॥ GarP_3,19.41 // शालग्रामस्पर्शनं दुर्लभं च सद्वैष्णवानां दर्शनं दुर्लभं हि । गोस्पर्शनं दुर्लभं मर्त्यलोके सद्गायनं दुर्लभं सद्गुरुञ्च ॥ GarP_3,19.42 // सद्भार्याः सत्पुत्रका दुर्लभा हि शेषाचलस्थस्य हरेश्च दर्शनम् । सुदुर्लभं रङ्गनाथस्य तीरे कावेर्या वै दर्शनं विष्णुपद्याः ॥ GarP_3,19.43 // käcÅk«etre वरदराजस्य सेवा सुदुर्लभा दर्शनं चैव लोके । सुदुर्लभं दर्शनं रामसेतोः सुदुर्लभा मध्वशास्त्रे च शक्तिः ॥ GarP_3,19.44 // भीमातीरे संस्थितस्यापि विष्णोः सुदुर्लभं दर्शनं चाहुरार्याः । रेवातीरे संस्थितस्यापि विष्णोर्गयाक्षेत्रे विष्णुपादस्य चैव ॥ GarP_3,19.45 // तथा बद्रौ संस्थित स्यापि विष्णोः सुदुर्लभं मर्त्यलोके स्थितानाम् । शेषाचले श्रीनिवासाश्रमे च तपस्विनो दुर्लभा मर्त्यलोके ॥ GarP_3,19.46 // प्रयागाख्ये माधवस्यापि नित्यं सुदर्शनं दुर्लभं वै नृणां हि ॥ GarP_3,19.47 // अतो नेच्छामि भर्तारं कृष्णादन्यं कदाचन । एवमुक्त्वा सा पितरं ययौ शेषाचलं प्रति ॥ GarP_3,19.48 // कपिलाख्यमहातीर्थे आरुरोह महागिरिम् । तत्रस्थं श्रीनिवासं च दृष्ट्वा नत्वा महासती ॥ GarP_3,19.49 // त्रिदिनं समुपोष्याथ गत्वा पापविनाशनम् । तत्रस्नात्वा विवाहार्थमेकान्तं प्रययावथ ॥ GarP_3,19.50 // तस्या उत्तरदिग्भागे क्रोशयुग्मे महातले । गर्तभूते च एकान्ते चचार तप उत्तमम् ॥ GarP_3,19.51 // ध्यात्वा नारायणं देवं तत्रासीच्च कुमारिका । दिव्यवर्षसहस्रान्ते स्तोतुं समुपचक्रमे ॥ GarP_3,19.52 // कुमार्युवाच । त्वमेव माता च पिता त्वमेव भर्ता च सखात्वमेव । त्वमेव पुत्रश्च गुरुर्गरीयान्मित्रं स्वसा त्वं मम वल्लभश्च ॥ GarP_3,19.53 // अनाद्यनन्तेष्वपि जन्मसु प्रभो विचार्यमाणा न विजानेप्यहं च । एतै हि सर्वे च निमित्तमात्रतः पित्रादयस्त्वं ह्यनिमित्तमात्रतः ॥ GarP_3,19.54 // अतो मुरारेश्च तवैव भार्या भूयासमित्येव तदा व्रतं मे । दुः संगमात्रादिसमागमं न संसिद्धिरित्येव वदान्यमूर्ते ॥ GarP_3,19.55 // त्वद्दूषकाणां तव दासवर्य विदूषकाणां दर्शनं छिन्धि देव । गुरुद्रुहां दर्शनं छिन्धि विष्णो भक्तद्रुहां मित्रतां छिन्धि कृष्ण ॥ GarP_3,19.56 // तव dhrugbhirbhëaïaæ छिन्धि देव त्वं संगमं देहि पदारविन्दे । श्रीशैलवासाय नमोनमस्ते नमोनमः श्रीनिवासाय तुभ्यम् ॥ GarP_3,19.57 // स्वामिन् परावर रमेश निदानमूर्ते कालो महानपि गतश्च निदर्शनन्ते । अनन्तजन्मार्जितसाधनैश्च त्वद्दर्शनं स्याच्च चतुर्भुजस्य ॥ GarP_3,19.58 // कथं मम स्यात्तव दर्शनं प्रभो सर्वैश्च दोषैश्च सुसंगतायाः । दास्यास्पदायास्तव दासदास्याः प्रसीद देवेश जगन्निवास ॥ GarP_3,19.59 // एवं स्तुतस्तथा विष्णुः श्रीनिवासो दयानिधिः । प्रादुरासीद्वरदराभक्त्या तस्या जनार्दनः ॥ GarP_3,19.60 // वरं वरय भद्रं ते वरदोहमिहागतः । हरिणोदीरितं वाक्यं श्रुत्वा प्राह स्मितानना ॥ GarP_3,19.61 // उवाच परया भक्त्या श्रीनिवासं जगत्प्रभुम् । अहं हि भार्या भूयासं तव माधव सुंदर ॥ GarP_3,19.62 // इति तस्या वचः श्रुत्वा श्रीनिवासो ऽब्रवीद्वचः । श्रीभगवानुवाच । अहं कुमारि सुभगे कृष्णजन्मनि भूतले ॥ GarP_3,19.63 // भवामि तव भर्ताहं नात्र कार्या विचारणा । एवमुक्ता सुता कन्या पुरण्यराशिं हरिं परम् ॥ GarP_3,19.64 // उवाच परमप्रीता हर्षगद्गदया गिरा । कन्योवाच । कृष्णजन्मन्यहं पत्नी भूयासं प्रथमेहनि ॥ GarP_3,19.65 // संस्कारात्प्रथमं चाहमं गनाभ्यः समावृणे । ओमित्युक्तः पुनर्वाक्यमुवाच मधुसूदनः ॥ GarP_3,19.66 // श्रीभगवानुवाच । कुमार्या विधृतत्वाच्च मत्प्रदानाच्च भामिनि । तेषां मनोभीष्टसिद्धिर्भविष्यति न संशयः ॥ GarP_3,19.67 // इति तस्यै वरं दत्त्वा तत्रैवान्तरधीयत । देहं तत्रैव संत्यज्य कुमारी चैव पुत्रिका ॥ GarP_3,19.68 // कुम्भ कस्य गृहे जाता नीला नाम्ना तु सा स्मृता । कुंभकस्तु महाभाग नन्दशोभस्य शालकः ॥ GarP_3,19.69 // कल्पवाहः स विज्ञेयः पितॄणां प्रथमः स्मृतः । तस्य गत्वा गृहमहं वृषभाचलवासिनः । शिवस्य वरतश्चैव त्वजेयः खगसत्तम ॥ GarP_3,19.70 // दितिजान्विनिहत्यैव नीला प्राप्ता खगेश्वर । ततो नाग्निजितो राज्ञो गृहे जाता कुमारिका ॥ GarP_3,19.71 // नाग्निजित्कव्यवाहोभूत्कन्या नीलाह्वयाभवत् । तस्याः स्वयंवरे चाहं गोवृषान्सप्तसंख्यकान् ॥ GarP_3,19.72 // शिवस्य वरतश्चैवाप्यवध्यान्देवमानुषैः । बद्ध्वा v­«Ãnn­päjitvà प्राप्ता नीला महाखग ॥ GarP_3,19.73 // कुंभकस्य सुता नीला देहस्थाः प्राविशन् भृशम् । एकावयवतो यस्मात्तस्मात्तत्रैव साविशत् ॥ GarP_3,19.74 // भूमौ द्विधा संप्रजाता कुमार्येव न संशयः । भद्राजन्म प्रवक्ष्यामि शृणु पक्षीन्द्रसत्तम ॥ GarP_3,19.75 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे नीलाविवाहनिर्णयो नामैकोनविंशो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 20 श्रीकृष्ण उवाच । या पूर्वसर्गे नलसंज्ञस्य वीन्द्र पुत्री भूत्वा विष्णुपत्नी सकामा । प्रदक्षिणं भ्रमणं वै चकार गुणेन भद्रा भद्रसंज्ञा बभूव ॥ GarP_3,20.1 // कन्याभावे संस्थितां भद्रसंज्ञां पिता नलस्त्वब्रवीत्तां स पश्यन् । भद्रे किमर्थं gÃtrapŬÃæ करोषि फलं हि तन्नन्दिनि मे वदस्व ॥ GarP_3,20.2 // भद्रोवाच । शृणुत्वं मे तात नमस्क्रियादेः फलं वक्तुं का समर्था भवेच्च ॥ GarP_3,20.3 // तथाप्यहं तव वक्ष्यामि तात यथाशक्त्या ӭणु सम्यग्घिताय । सदा हरिमर्म नाथो दयालुरहं हरेस्तव दासानुदासी । मां पाहि विष्णोस्तव वन्दे पदे इत्युक्त्वा प्रणामं चाकरोद्दण्डरूपम् ॥ GarP_3,20.4 // हरेः प्रणामं त्विति कर्तव्यशून्यं व्यर्थं तमाहुर्ज्ञानिनस्तच्छृणु त्वम् । रमेश मध्वेश सरस्वतीशेत्येवं वदन्प्रणमेद्विष्णुदेवम् ॥ GarP_3,20.5 // यथा प्रसन्नो वन्दनाद्देवद्देव स्तथा न तुष्टः पूजनात्कर्मतश्च । यथा नामस्मरणाद्वन्दनाद्वा पापान्नियच्छेतु तथा न चान्यैः ॥ GarP_3,20.6 // देहं तु ये पोषयन्त्येव तात हरेः प्रणामैः शून्यभूतं च पुष्टम् । तदेवमाहुर्व्यर्थमेवेति तात तत्पोषकाणां नरके दुः खमाहुः ॥ GarP_3,20.7 // यमो ऽपि तं तत्र उलूखले तु निधाय पिष्टं सुखलैः करोति । यो वा परं न करोत्येव तात प्रदक्षिणं देवदेवस्य विष्णोः ॥ GarP_3,20.8 // तस्यैव पादौ तलयन्त्रे निधाय यमश्च नित्यं प्रकरोति पिष्टम् । एषां जिह्वा हरिकृष्णेति नाम न वक्ति नित्यं व्यर्थभूतां वदन्ति ॥ GarP_3,20.9 // तेषां जिह्वा यमलोके यमस्तु निष्कास्य पिष्टं प्रकरोति नित्यम् । काशीनिवासेन च किं प्रयोजनं किं वा प्रयागे मरणेन तात ॥ GarP_3,20.10 // किं वारणाग्रे मरणेन सौख्यं किं वा मखादेः समनुष्ठितेन । समस्ततीर्थेष्वटनेन किं किमधीतशास्त्रेण सुतीक्ष्णबुद्ध्या ॥ GarP_3,20.11 // येषां जिह्वाग्रे हरिनामैव नास्ति येषां गात्रैर्नमनं नापि विष्णोः । येषां पद्भ्यां नास्ति हरेः प्रदक्षिणं तेषां सर्वं व्यर्थमाहुर्महान्तः ॥ GarP_3,20.12 // हर्यर्पणाद्रिहितं नाम कस्मात्प्रदक्षिणं नमनं चाहुरर्घ्यम् । अतो विष्णोर्नमनं कार्यमेव हरेर्नामस्मरणं तात कार्यम् ॥ GarP_3,20.13 // जन्म ह्येतद्दुर्लभं नश्वरं तु यथा जलस्थं तत्तथैव । नो विस्वासं कुरु गात्रे त्वदीये जीवेष्वपि स्वः परश्चेति तात ॥ GarP_3,20.14 // सद्यः कृतं नमनं न त्वदीयं सद्यः कृतं स्मरणं न त्वदीयम् । कदा प्राप्स्ये मरणं तन्न जाने न विश्वासं कुरु गात्रे महात्मन् ॥ GarP_3,20.15 // एतच्छ्रुत्वा नलो वीन्द्र पुत्रीवाक्यं सुनिर्मलम् । नमस्कारं च कृतवान्यथाशक्त्या प्रदक्षिणम् ॥ GarP_3,20.16 // सापि प्रदक्षिणं चक्रे नमस्कारं सदा हरेः । एवं बहुदिनं कृत्वा ध्यात्वा नारायणं परम् ॥ GarP_3,20.17 // कलेवरं च तत्याज मरणे हरिचिन्तया । मत्पितुर्वसुदेवस्य भगिन्या उदरे खग ॥ GarP_3,20.18 // कैकेयीति च नाम्ना सा त्वभवद्भद्रसंज्ञका । यस्माद्भद्रगुणैर्युक्ता भद्रा सा भद्रनामिका ॥ GarP_3,20.19 // तस्यात्मजैश्च कैकेयैः पञ्चभिः खगसत्तम । प्रत्याहृतामिमां भद्रां प्राप्तवान् खगसत्तम ॥ GarP_3,20.20 // वक्ष्येहं मित्रविन्दायाः पाणिग्रहणकारणम् । सावधानमना भूत्वा ӭणु पक्षीन्द्र सत्तम ॥ GarP_3,20.21 // मित्रविन्दोवाच । यान्पूर्वसर्गेप्यवृणोन्निकामतो ह्यग्नीषोमान्नामिका मित्रविन्दा । मित्रं हरिं प्राप्तुकामा सदैक तत्रोपायं चिन्तयामासदेवी ॥ GarP_3,20.22 // हरिप्राप्तौ साधनाः संति तेषु मुख्यं कचिच्चिन्तयामास देवी । तेषां मध्ये श्रवणं श्रेष्ठमाहुः पुराणानां सात्त्विकानां सदापि ॥ GarP_3,20.23 // विष्णोरुत्कर्षो वर्तते यत्र वायोस्तथोत्कर्षः सज्जनानां पुराणे । श्राद्धं सदा विष्णुबुद्ध्या सदैव नान्यच्छ्राव्यं साधनं तत्र चैव ॥ GarP_3,20.24 // यस्मिन्दिने श्रवणं नास्ति विष्णोस्तेषां जन्म व्यर्थमाहुः कथायाम् । स्नान जपः पञ्चयज्ञं व्रतं च इष्टापूर्ते कृच्छ्रचान्द्रो च दत्तम् ॥ GarP_3,20.25 // सर्वं व्यर्थं वैष्णवानां च दीक्षा कथां विना सम्यगनुष्ठितां वै । यैर्न श्रुतं भागवतं पुराणं ससंप्रदायैर्गुरुभिः संयुतैश्च ॥ GarP_3,20.26 // यैर्न श्रुतं भागवतं पुराणं यैर्न श्रुतं ब्रह्मकाण्डं पुराणम् । तेषां जन्म व्यर्थमाहुर्ममहान्तस्तस्माच्छ्राव्या हरिवार्ता सदैव ॥ GarP_3,20.27 // न यत्र गोविन्दकथामहानदी न यत्र नारायणपादसंश्रयः । न यत्र विष्णोः सततं वचोस्ति न संवसेत्तत्क्षणमात्रं कथञ्चित् ॥ GarP_3,20.28 // यस्मिन् ग्रामे भागवतं न शास्त्रं न वर्तते भागवता रसज्ञाः । यस्मिन् गृहे नास्ति गीतार्थसारः यस्मिन् ग्रामे नाम सहस्रकं वा ॥ GarP_3,20.29 // तयो रसज्ञा यत्र न सन्ति तत्र न संवसेत्क्षणमात्रं कथञ्चित् । यस्मिन् दिने दिव्यकथा च विष्णोर्न वास्ति जन्तोस्तस्य चायुर्वृथैव ॥ GarP_3,20.30 // गर्भे गते नात्र विचार्यमस्ति तन्मन्यते दुर्लभं मर्त्यलोके । कर्णं कल्पैर्भूषितं सुंदरं च न सुंदरं चाहुरार्या रसज्ञाः ॥ GarP_3,20.31 // विष्णोः कथाख्याभरणैश्च युक्तं तदेव कर्णं सुंदरं चाहुरार्याः । तस्मात्सदा भागवतार्थसारं शृण्वन्ति ये सततं वाचयन्ति ॥ GarP_3,20.32 // तेषां जन्म स्वस्थमाहुर्महान्तो महत्फलं चास्ति तथैव तेषाम् । सोष्णीषकञ्चुकयुताश्च हरेः कथां वै शृण्वन्ति येपि च पठन्ति सदैव मर्त्याः ॥ GarP_3,20.33 // सर्वेपि ते पूजनीया हि लोके न वै शिश्रे चोदरे चैव सक्ताः । ये दाक्षिण्यादर्थलोभाद्वदन्ति सदा पुराणं भगवत्तत्त्वसारम् ॥ GarP_3,20.34 // प्रच्छादयन्ते तत्त्वगोप्यानि ये तु तेषां गतिः सूर्यसूनुः सदैव । ये धर्मकाण्डे कर्मकाण्डे सदैव उत्पादयन्ते सुरुचिं तत्र नित्यम् ॥ GarP_3,20.35 // मौल्येन ये कथयेयुः पुराणं तेषां गतिः सूर्य सुनः सदैव । मौल्येन ये भागवतं पुराणं शृण्वन्ति वै हरिशास्त्रार्थतत्त्वम् ॥ GarP_3,20.36 // मौल्येन वेदाध्ययनं प्रकुर्वते तेषां गतिः सूर्यसूनुः सदैव । यदृच्छया प्राप्तधनेन ये तु संतुष्टास्ते ह्यत्र योग्याः सदैव ॥ GarP_3,20.37 // धनार्जने ये त्वतितृष्णाभियुक्तास्तेषां न वै भागवतेधिकारः । मत्वा लोके हरिरेवति नित्यमन्तर्यामी नास्ति तदन्य ईशः ॥ GarP_3,20.38 // एवं सदा ये प्रविचिन्तयन्ति योगक्षेमं बिभृयाद्विष्णुरेषाम् । सद्वैष्णवानामशुभं नास्ति नास्ति प्रदृश्यते संशयज्ञानरूपात् ॥ GarP_3,20.39 // कर्मानुसारेण हरिर्ददाति फलं शुभानामशुभस्य चैव । अतस्तदर्थं नैव यत्नं च कुर्याद्धनार्थं वै हरितत्त्वे च कुर्यात् ॥ GarP_3,20.40 // अतः स्नात्वा दिव्यमन्त्रं जपित्वा विसर्जयित्वा विष्णुनिर्माल्यगन्धम् । शुचिर्भूत्वा भागवतं पुराणं संश्रावयेत्सर्ववेत्तापि नित्यम् ॥ GarP_3,20.41 // कर्मानुसारेण धनार्जनं च वेदार्जनं शास्त्रसमार्जनं च । भविष्यति श्रवणं चापि विष्णोरत्यादराच्छ्रवणं दुर्घटं च ॥ GarP_3,20.42 // अत्यादराद्भागवतस्य सारमास्वादयेद्दुर्घटं मर्त्यलोके । आस्वाद्य तद्भागवतं purÃïamÃnandabëpairyuktatà दुर्घटा च ॥ GarP_3,20.43 // श्रुत्वा तत्त्वा नां निर्णयं धारणं च सुदुर्घटं चाहुरार्याः समस्तम् । श्रुत्वा तत्त्वानां धारणानन्तरं च कामक्रुधोर्जारणं दुर्घटं च ॥ GarP_3,20.44 // श्रुत्वा तत्त्वानां धारणानं तरं त तथा योगे दुर्घटं संगतं च ॥ GarP_3,20.45 // श्रुत्वा तत्त्वानां धारणानन्तरं च कामक्रुधोर्जारणं दुर्घटं च । एते दोषा ज्ञानपूतानपीह कुर्वन्ति संदेहयुतान्सदैव ॥ GarP_3,20.46 // अतो ह्यहं श्रवणं सत्कथायाः सदा करिष्ये नात्र विचार्यमस्ति । तेनाप्यहं harinÃmÃbhivächà निश्चित्य चित्तं श्रवणे वै चकार । आदेहमेवं श्रवणं च कृत्वा त्यक्त्वा देहं भूतले संप्रजाता ॥ GarP_3,20.47 // निवस्तुं वसुदेवस्य भगिन्या उदरे खग । सुमित्रा संज्ञकायां च जाता वै मित्रविन्दिका ॥ GarP_3,20.48 // श्रवणेन हरिं मित्रं प्राप्ता सा मित्रविन्दिका । अतः सा मित्रविन्देति संज्ञया संबभूव ह ॥ GarP_3,20.49 // स्वयंवरे मित्रविन्दा राज्ञां मध्ये तु भामिनी । ममांसे व्यसृजन्मालां तां गृहीत्वा खगेश्वर । विधूय नृपतीन्सर्वान्पुरीं प्राप्ताः खगेश्वर ॥ GarP_3,20.50 // // 51 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे भद्राकृतभगवत्पतित्वप्रापकतपश्चर्यादिनिरूपणं नाम विंशोध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 21 श्रीकृष्ण उवाच । कालिन्द्या अपि चोत्पत्तिं प्रवक्ष्यामि खगेश्वर । विवस्वान्नाम सूर्योभत्तस्य पुत्री व्यजायत ॥ GarP_3,21.1 // कालिन्दीसंज्ञका वीन्द्र यमुना यानुजा स्मृता । कृष्णपत्नीत्वकामेन चचार तप उत्तमम् ॥ GarP_3,21.2 // तप आलोचनं प्रोक्तं तत्त्वानां च विनिर्णयः । पूर्वार्जितानां पापानामनुतापस्तपः स्मृतम् ॥ GarP_3,21.3 // प्रायो नाम तपः प्रोक्तं चित्तनिग्रह उच्यते । प्रायश्चित्तमिति प्रोक्तं न तु क्षौरं खगेश्वर ॥ GarP_3,21.4 // अनुतापयुतं भूतं तच्छणु त्वं खगेश्वर । पूर्वं न जप्तं दिव्यमन्त्रं मुकुन्द तप्तं सदा क्लेशदावानलेन ॥ GarP_3,21.5 // न वै स्मृतं हरिनामामृतं च सदा स्मृतं हरिदोषादिकं च । न तु स्मृतं हरितत्त्वामृतं च सम्यक् श्रुतं लोलवार्तादिकं च ॥ GarP_3,21.6 // न पूजितं हरिपादारविन्दं सुपूजिताः पुत्रमित्रादिकाश्च । न वन्दितं हरिपादारविन्दं सुवन्दितो मित्रपादः सुघोरः ॥ GarP_3,21.7 // न दृष्टं वै धूपधूम्रैरुपेतं हरेर्वक्रं कुन्तलैः संवृतं च । पुत्रादिकं लालितं वै मुकुन्द न लालितं तव वक्रं मुरारे ॥ GarP_3,21.8 // सुलालितं भूषणैः पुत्रमित्रं न लालितं सर्वपापापहारि । न भुक्तं वै हरिनैरवेद्यशेषं मित्रालये षड्रसान्नं च भुक्तम् ॥ GarP_3,21.9 // सुपुष्पगन्धा नार्पिता ते मुरारे समर्पिताः पुत्रमित्रादिकेभ्यः । सन्तप्तोहं पुत्रमित्रादिकेषु कदा द्रक्ष्ये तव वक्त्रं मुकुन्द ॥ GarP_3,21.10 // अवैष्णवान्नैः शिग्रुशाकादिकैश्च ह्यनर्पितान्नैश्च तथाप्यसंस्कृतैः । तथाप्यभक्ष्यै रसना च दग्धा कदा द्रक्ष्ये तव वक्त्रं मुकुन्द ॥ GarP_3,21.11 // अष्टाक्षरीपूजया दिव्यतीर्थैर्विष्णोः पुरा भ्रामितैः शङ्खतीर्थैः । न पावितं मच्छरीरं मुरारे कदा द्रक्ष्ये तव व क्त्रं मुकुन्द ॥ GarP_3,21.12 // अनर्पितैर्गन्धपुष्पादिकैश्च अनर्पितैर्भूषणैर्वस्त्रजातैः । अवैष्णवानां दिग्धगन्धादिदोषैर्गात्रं दग्धं कदा ह्युद्धरिष्ये मुकुन्द ॥ GarP_3,21.13 // दग्धौ च पादौ मम वासुदेव न गच्छन्तौ क्षेत्रपथं हरेश्च । नेत्रे च दग्धे मम सर्वदापि नालोकितं तव देव प्रतीकम् ॥ GarP_3,21.14 // दग्धौ च हस्तौ मम वासुदेव न पूजितं तव विष्णोः प्रतीकम् । मया कृतं पापजातं मुरारे कदा द्रक्ष्ये तव वक्रं मुकुन्द ॥ GarP_3,21.15 // मदीयदोषान्गणयन्न पूर्ण दयां कुरु त्वं सुद्धदास्यान्मुकुन्द । यावन्ति लोमानि मदीयगात्रे संति प्रभो सर्वदोर्षर्विदूर ॥ GarP_3,21.16 // तावन्ति पापानि मदीयगात्रे कदा द्रक्ष्ये तव वक्त्रं मुकुन्द । अनन्तदेहे पतिपुत्रैर्गृहैश्च मित्रैर्धनैः पशुभृत्यादिकैश्च ॥ GarP_3,21.17 // सुखं नाप्तं ह्यपुमात्रं मुकुन्द सेवा मुक्ता तव देवस्य विष्णोः । इतः परं पुत्रमित्रादिकं च यास्ये नाहं तव दासी भवामि ॥ GarP_3,21.18 // येये ब्रूयुः पुत्रमित्रादिकैश्च सम्यक् सुखं जायते मर्त्यलोके । तेषामास्ये मूत्रविष्ठादिकं च सम्यक् सदा पतितं चेति जाने ॥ GarP_3,21.19 // मित्रादीनां यत्कृतं द्रव्यजातं वृथा गतं मलरूपं च जातम् । सद्वैष्णवानां यत्कृतं द्रव्यजातं हरिप्राप्तेः कारणं स्यात्सदैव ॥ GarP_3,21.20 // एतादृशं तत्तु जातं मुकुन्द अलं ह्यलं तेन दुःखं च भुक्तम् । संगं दत्तात्सज्जनानां सदा त्वं विना च त्वं दुर्जनानां च संगात् ॥ GarP_3,21.21 // संगैः सदा दुर्जनानां मुरारे गात्रं दग्धं न विरागेण युक्तम् । एतादृशाहं कां गातिं वा मुकुन्द यास्ये न जाने दयया मां च पाहि ॥ GarP_3,21.22 // एतादृशो ह्यनुतापः खगेन्द्र प्रायश्चित्तं न च क्षौरादिकं च । भानोः कन्या ह्यनुतापं च कृत्वा विचारयामास हरेः सुतत्त्वम् ॥ GarP_3,21.23 // सर्वोत्तमो हरिरेकः सदैव यतः पूर्णः सर्वगुणैस्ततश्च । सृष्टौ यस्माज्जयते विश्वजातमतो हरिः सर्वगुणैश्च पूर्णः ॥ GarP_3,21.24 // यो देवानामाद्य अकार एव यतो ब्रह्माद्या नैव पूर्णाः समस्ताः । लक्ष्मीप्रसादाच्चिरपुण्येन जातो यथायोग्यं पूर्णगुणो विरिञ्चः ॥ GarP_3,21.25 // न लक्ष्मीवद्गुणपूर्णो विरिञ्चो न विष्णुवद्गुणपूर्णा रमापि । न वायुवद्भारती चापि पूर्णा न शेषवद्वारुणी चापि पूर्णा ॥ GarP_3,21.26 // न वै रुद्रवत्पार्वती पूर्णरूपा ह्यन्येप्येवं नैव पूर्णाः सदैव । आलोचनामेवमेषा हि कृत्वा तपश्चक्रे यमुनायाश्च तीरे ॥ GarP_3,21.27 // तदाचाहं यमुनायाश्च तीरं पार्थेन साकं मृगयां गतः खग । दृष्ट्वा च तां तत्र तपश्चरन्तीं तदाब्रुवं मत्सखायं च पार्थम् ॥ GarP_3,21.28 // हे पार्थ शीघ्रं व्रज कन्यासमीपं त्वं पृच्छ कस्मादत्र तपः करोषि । एवं प्रोक्तस्तत्समीपं स गत्वा पृष्ट्वा चैतत्कारणं शीघ्रमेव ॥ GarP_3,21.29 // आगत्य मामवदत्फाल्गुनोयं सर्वं वृत्तांन्तं त्वसौ मत्समीपे । ततस्त्वहं सुमुहूर्ते च तस्याः पाणिग्रहं कृतवांस्तत्र सम्यक् ॥ GarP_3,21.30 // तस्याश्च तापात्संततं मद्विचारात्प्रसन्नोहं सततं सुप्रसन्नः । पूर्णानन्दे रममाणास्य नित्यं तया च मे किं सुखंस्यात्खगेन्द्र ॥ GarP_3,21.31 // मया विवाहोनुग्रहार्थं हि तस्या अङ्गीकृतो न तु सौख्याय वीन्द्र । तथा वक्ष्ये लक्ष्मणायाश्च रूपं पाणिग्राहे कारणं चापि वीन्द्रा ॥ GarP_3,21.32 // शृणुष्व तत्तव वक्ष्यामि गोप्यं सच्छिष्यके नास्ति गोप्यं गुरोश्च ॥ GarP_3,21.33 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे भगवतः कालिन्द्या विवाहे हेतुनिरूपणं नामैकविंशो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 22 श्रीकृष्ण उवाच । या लक्ष्मणा पूर्वसर्गे खगेन्द्र पुत्री ह्यभूद्वह्निवेदस्य वेत्तुः । सुलक्षणैः संयुतत्वाद्यतः सा सुलक्ष्मणेति प्रथिता खगेन्द्र ॥ GarP_3,22.1 // यथा लक्ष्मीर्लक्षणैः सा सुपूर्णा यथा हरिर्लक्षणैर्वै सुपूर्णः । यथा वायुर्लक्षणैः पूर्ण एव यथा गायत्री लक्षणैः सा सुपूर्णा ॥ GarP_3,22.2 // यथा रुद्राद्या लक्षणैर्वै प्रपूर्णा रुद्रादिल्लक्ष्मणा चैव पूर्णा । गुणेनैवं धर्मतः किञ्चिदेव तथानुसंधानाद्व्रियते नाम चापि ॥ GarP_3,22.3 // तस्मा दाहुर्लक्ष्मणेत्येव सर्वे तल्लक्षणं शृणु चादौ खगेन्द्र । नारायणे पूर्णगुणे रमेशे द्वात्रिंशत्संख्यानि सुलक्षणानि ॥ GarP_3,22.4 // संत्येव पक्षीन्द्र वदाम्यनु क्रमान्मत्तः श्रुत्वा मोक्षमाप्नोति नित्यम् । यः सप्तपादः षण्णवत्यङ्गुलोङ्गश्चतुर्हस्तः पुरुषस्तीक्ष्णदन्तः ॥ GarP_3,22.5 // य एतत्सर्वं मिलितं चैकमेव हरेर्विष्णोर्लक्षणं चाहुरार्याः । मुखं स्त्रिग्धं वर्तुलं पुष्टिरूपं द्वितीयं तल्लक्षणं चाहुरार्याः ॥ GarP_3,22.6 // हनुर्यस्यानुन्नतं चास्ति वीन्द्र तल्लक्षणं प्राहुरार्यास्तृतीयम् । यद्दन्ता वै तीक्ष्णसूक्ष्माश्च संति तल्लक्षणं चाहुरार्याश्चतुर्थम् ॥ GarP_3,22.7 // यस्याधरे रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं पञ्चमं चाहुरार्याः । यस्य हस्ता अतिरक्ताः खगेन्द्र तल्लक्षणं प्राहुरार्याश्च पष्ठम् ॥ GarP_3,22.8 // यस्मिन्नखाः संति रक्ताः सुशोभास्तल्लक्षणं सप्तमं चाहुरार्याः । यस्मिन्कपोले रक्तिमा त्वस्ति वीन्द्र तल्लक्षणं ह्यष्टमं प्राहुरार्या ॥ GarP_3,22.9 // यस्मिन्करे शङ्खचक्रादिरेखा वर्तन्ते तन्नवमं प्राहुरार्याः । यस्यो दरं तन्तुरूपं सुपुष्टं वलित्रयैरङ्कितं सुंदरं च ॥ GarP_3,22.10 // तल्लक्षणं दशमं प्राहुरार्या एकादशं निम्ननाभिं तदाहुः । ऊरुद्वयं यस्य च मांसलं वै तल्लक्षणं द्वादशं प्राहुरार्याः ॥ GarP_3,22.11 // कटिर्हि दीर्घा पृथुलास्ति यस्य त्रयोदशं लक्ष्म तदाहुरार्याः । यस्यास्ति मुष्को सुपरिष्ठितो वै चतुर्दशं लक्ष्म तदाहुरार्याः ॥ GarP_3,22.12 // समुन्नतं शिश्रमथो हि लक्ष्म यस्यास्ति तत् पञ्चदशं वदन्ति । सुताम्रकं पादतलं खगेन्द्र तल्लक्षणं षोडशं प्राहुरार्याः ॥ GarP_3,22.13 // निम्नौ च गुल्फौ सप्तदशं तदाहुर्ग्री वारूपं प्राहुरष्टादशं च । एकोनविंशं त्वक्षिपद्मं सुरक्तं प्राहुर्बाहुं जानु विंशं तथैव ॥ GarP_3,22.14 // विस्तीर्णोरश्चैकविंशं तदाहुः सिंहास्कन्धं द्व्युत्तरं विंशमाहुः । त्रयोविंशं सूक्ष्ममास्यं तदाहुश्चतुर्विशं सुप्रसन्ने च दृष्टी ॥ GarP_3,22.15 // ह्रस्वं लिङ्गं मार्दवं चापि वीन्द्र तल्लक्षणं पञ्चविंशं वदन्ति । समौ च पादौ कटिजानु चोरू षड्विंशमाहुश्च समे च जङ्घे ॥ GarP_3,22.16 // समानहस्तौ समकर्णौ मिलित्वा द्वात्रिंशत्कं लक्षणं प्राहुरार्याः । द्वात्रिंशत्कं लक्षणं वै मुकुन्दे द्वात्रिंशत्कं लक्षणं वै रमायाम् ॥ GarP_3,22.17 // द्वात्रिंशत्कं लक्षणं ब्रह्मणोपि तद्भारत्याः प्रवदन्त्येव सत्यम् । तथा च शङ्का सममेव चक्रिणेत्येवं सदामा कुरु निर्णयं ब्रुवे ॥ GarP_3,22.18 // एकस्य वै लक्षणस्यापि विष्णोर्लक्ष्मीरन्तं नैव सम्यक् प्रपेदे । अतोनन्तैर्लक्षणैः संयुतं च हरिं चाहुर्लक्षणज्ञाः सदैव ॥ GarP_3,22.19 // जानाति लक्ष्मीर्लक्षणं वायुरूपे स्वापेक्षया ह्यतिरिक्तं खगेन्द्र । स्वलक्षणापेक्षया भारती तु शतैर्गुणैरधिका वेधसोपि ॥ GarP_3,22.20 // खगेन्द्र तस्माल्लक्षणे साम्यचित्तं विश्वादीनां सर्वदा मा कुरुष्व । अष्टाविंशतिं प्राहू रुद्रादिकानां भ्रूनेत्रयोर्लक्षणेनैव हीनाः ॥ GarP_3,22.21 // अलक्षणं मन्यते यद्धि तस्य दुर्लक्षणं नैव तच्चिन्तनीयम् । अष्टाविंशतिं लक्षणं वै हरस्य न भारतीवच्चिन्तनीयं खगेन्द्र ॥ GarP_3,22.22 // अतो हरः क्रोधरूपी सदैव तयोरभावात्सत्यमुक्तं तथैतत् । अतो द्वयं नास्ति रुद्रे खगेन्द्र शिश्रोदरे किञ्चिदाधिक्यमस्ति ॥ GarP_3,22.23 // सप्ताधिकैर्विशतिलक्षणैस्तु समायुताः स्वस्त्रियो लक्ष्मणाद्याः । षड्वविंशत्या लक्षणैश्चापि युक्ता वारुण्याद्या पञ्चविंशैश्च चन्द्रः ॥ GarP_3,22.24 // अर्थश्चतुर्विंशतिभिश्चैव युक्तो नासावायोर्द्व्यधिका विंशतिश्च लक्षणैश्चैकविंशत्या शची युक्ता न संशयः ॥ GarP_3,22.25 // प्रवाहा विंशकैर्युक्ता यम एकोनविंशकैः । पाश्यष्टादशभिर्युक्तो दशसप्तयुतो ऽनलः ॥ GarP_3,22.26 // वैवस्वतः षोडशभिमित्रः पञ्चदशैर्युतः । चत्रुर्विंशैस्तु धनपः पावकस्तु त्रयोदशैः ॥ GarP_3,22.27 // गङ्गा द्वादशभिर्युक्ता बुध एकादशैर्युतः । शनिस्तु दशसंख्याकैः पुष्करो नवभिर्युतः ॥ GarP_3,22.28 // अथ षोडशसाहस्रं भार्यारतु मम वल्लभाः । अष्टभिश्चैव संयुक्ताः सप्तभिः पितरस्तथा ॥ GarP_3,22.29 // षड्भिश्च देवगन्धर्वाः पञ्चभिस्तदनन्तराः । चतुर्भैः क्षितिपाः प्रोक्तास्त्रिभिरन्ये च संयुताः ॥ GarP_3,22.30 // उदरे किञ्चिदाधिक्ये ह्रस्वे पादे च कर्णयोः । शिखाधिक्यं विना विप्र भार्यायां च शिवस्य च ॥ GarP_3,22.31 // लक्ष्मणायां पञ्च दोषाः शिरोगुल्फादिकं विना । नाभ्याधिक्ये sahaivëÂau दोषाः संत्यतिवाहिके ॥ GarP_3,22.32 // जङ्घाधिक्ये sahaivëÂau दोषाः शच्याः सदा स्मृताः । एवमेव हि दोषाश्चाप्यूहनीयाः खगेश्वर ॥ GarP_3,22.33 // दुर्लक्षणैः सदा वीन्द्र संश्रुतैस्तत्त्वविद्भवेत् । महोदरो लंबनाभिरीषामात्रोग्रदंष्ट्रकः ॥ GarP_3,22.34 // अन्धकूपगभीराक्षो लंबकर्णौष्ठनासिकः । लंबगुल्फो वक्रपादः कुनखी श्यावदन्तकः ॥ GarP_3,22.35 // दीर्घजङ्घो दीर्घशिश्रस्त्वेकाण्डश्चैकनासिकः । रक्तश्मश्रू रक्तरोमा वक्रास्यः संप्रकीर्तितः ॥ GarP_3,22.36 // दग्धपर्व तसंकाशो रक्तपृष्ठः कलिः स्मृतः । अलोमांसो ऽलोमशिरा रक्तगण्डकपोलकः ॥ GarP_3,22.37 // ललाटे पाण्डुता नित्यं वामस्कन्धे करे खग । क्रूरदृष्टिर्दृष्टिपादस्तथा वै घर्घरस्वरः ॥ GarP_3,22.38 // अत्याशी चातिपानश्च स्तनौ शुष्कफलोपमौ । ऊरौ naväjikÃroma÷ तथा पृष्ठे च मस्तके ॥ GarP_3,22.39 // ललाटे त्रीणि दीर्घे तु समे द्वौ संप्रकीर्तितौ । सर्पाकारस्तु यो मत्स्यस्तस्य शिश्रे प्रकीर्तितः ॥ GarP_3,22.40 // पादत्राणोपमो मत्स्यो रसनाग्रे प्रकीर्तितः । शिश्राकारश्च यो मत्स्यो गुदे तस्य प्रशस्यते ॥ GarP_3,22.41 // वृश्चिकाकारमत्स्यस्तु पदोस्तस्य प्रशस्यते । श्वाकारश्चापि मत्स्यो वै मुखे तस्य प्रकीर्तितः ॥ GarP_3,22.42 // हस्ते तु बहुरेखाः स्युर्लोम नासापुटे स्मृतम् । अतिदीर्घं तु चाङ्गुष्ठं कनिष्ठं चातिदीर्घकम् ॥ GarP_3,22.43 // दुर्लक्षणं त्वे वमादि कलावस्ति ह्यनेकशः । सुलक्षणान्यनेकानि मयि संति खगेश्वर ॥ GarP_3,22.44 // द्वात्रिंशल्लक्षणं विष्णोर्ब्रह्माद्यापेक्षयैव तत् । सहाभिप्राय गर्भेण ब्रह्मणोक्तं तव प्रभो ॥ GarP_3,22.45 // ब्रह्मोक्तस्य मयोक्तस्य विरोधो नास्ति सत्तम । मयोक्तस्यैव स व्यासः कंबुग्रीवः प्रदर्श्यते ॥ GarP_3,22.46 // रक्ताधरं रक्त तालु चैकीकृत्य मयोदितम् । अतो विरोधो नास्त्येव तथा ज्ञानात्प्रतीयते ॥ GarP_3,22.47 // सप्ताधिकैर्विंशतिलक्षणैस्तु समायुता याः स्त्रियो लक्ष्मणाद्याः ॥ GarP_3,22.48 // भगे नेत्रे च हस्ते च स्तने कुक्षौ तथैव च । भारत्यपेक्षया पञ्चभिर्न्यूना त्वस्ति लक्षणैः ॥ GarP_3,22.49 // न रुद्रवन्न चान्यानि लक्षणानि खगेश्वर । षड्विंशत्या लक्षणैश्चापि युक्ता वारुण्याः षड्लक्षणैश्चैव हीना ॥ GarP_3,22.50 // कर्णे कुक्षौ नासिकाकेशपाशे गुल्फे भगे किञ्चिदाधिक्यमस्ति । इन्द्रो युक्तः पञ्चविंशत्या खगेन्द्र सदा हीनो लक्षणैः सप्तसंख्यैः ॥ GarP_3,22.51 // हस्ते पादे उदरे कर्णयोश्च शिश्रे गुल्फे त्वधरोष्ठेधिकं च । चतुर्विंशत्या लक्षणैश्चापि युक्तो nÃstikyavÃyustadvadevëÂabhiÓca // GarP_3,22.52 // नाभ्यां गुल्फे हनुरर्ङ्घ्योश्च स्कन्धे द्विजे नेत्रे त्वधरोष्ठेधिकं च । त्रयोविंशत्या लक्षणैश्चापि युक्ता शची तथा नवदोषैश्च युक्ता ॥ GarP_3,22.53 // भगे केशे ह्यधरोष्ठे च कर्णे जङ्घे गण्डे वक्षसि गुल्फयोश्च । तथोत्तरोष्ठे किञ्चिदाधिक्यमस्ति एवं विजानीहि खगेन्द्रसत्तम ॥ GarP_3,22.54 // द्वाविंशत्या लक्षणैः संयुतस्तु दशभिर्देषैः प्रवहो नाम वायुः । तथाङ्गुष्ठे किञ्चिदाधिक्यमस्ति विंशत्येकादशभिर्देषतोर्कः ॥ GarP_3,22.55 // तद्विंशत्या लक्षणैः संयुतस्तु तदा दोषेर्द्वादशभिश्च युक्तः । एकोनविंशत्या लक्षणैश्चापि युक्तस्त्रयोदशभिस्तदभावैर्युतोग्निः ॥ GarP_3,22.56 // अष्टादशभिर्लक्षणैः संयुतस्तु वैवस्वतस्तदभावैश्चतुर्दशभिः । मित्रस्तु सप्तदशभिर्लक्षणैः संयुतः खग ॥ GarP_3,22.57 // सदोषैः पञ्चदशभिः संयुक्तो नात्र संशयः । तैश्च षोडशभिर्युक्तो धनपो नात्र संशयः ॥ GarP_3,22.58 // तदभावैः षोडशभिः संयुक्तः संप्रकीर्तितः । तैः पञ्चदशभिश्चैव युक्तोग्रेज्यष्ठपुत्रकः ॥ GarP_3,22.59 // तैः सप्तदशभिर्देषैः संयुक्तो नात्र संशयः । तैश्चतुर्दशभिश्चैव गङ्गा संपरिकीर्तिता ॥ GarP_3,22.60 // tathëÂÃdaÓabhirde«ai÷ संयुता नात्र संशयः । तैस्त्रयोदशभिश्चैव संयुतो बुध एव तु ॥ GarP_3,22.61 // दोषैरेकोनविंशत्या संयुतो नात्र संशयः । शनिर्विंशतिदोषेण युतो द्वादशलक्षणैः ॥ GarP_3,22.62 // लक्षणैश्चैकादशभिः पुष्करः परिकीर्तितः । एकविंशतिसंख्याकैरसद्भावैः प्रकीर्तितः ॥ GarP_3,22.63 // दशभिर्लक्षणैर्युक्ताः पितरो ये चिराः खग । त्रयोविंशतिदोषैश्च संयुता नात्र संशयः ॥ GarP_3,22.64 // अष्टभिर्लक्षणैर्युक्ता देवगन्धर्वसत्तमाः । दोषैश्चतुर्विंशतिभिः संयुक्ताः परिकीर्तिताः ॥ GarP_3,22.65 // सप्तलक्षणसंयुक्ता गन्धर्वा मानुषातमकाः । यैस्तु पञ्चविंशतिभिर्देषैः संयुक्ताः प्रकीर्तिताः ॥ GarP_3,22.66 // षद्गुणैः क्षितिपा युक्ता षड्विंशत्या च दोषतः । तदन्ये पञ्चभिर्युक्ताश्चतुर्भिः केचिदेव च ॥ GarP_3,22.67 // त्रिभिः केच्चित्ततो हीना न संति खगसत्तम । यस्मिन्नरे क्षितिपे वा खगेन्द्र आधिक्यं यद्दृश्यते लक्षणस्य ॥ GarP_3,22.68 // न ते नरा नैव ते वै क्षितीशाः सर्वे नैव ह्युत्तमाः सर्वदैव । ये देवा ये च दैत्याश्च सर्वेप्येवं खगाधिप ॥ GarP_3,22.69 // लक्षणालक्षणैश्चैव क्रमेणोक्ता न संशयः । लक्षणैः सप्तविंशत्यालक्षणैः संयुताः खग ॥ GarP_3,22.70 // अतः सलक्षणा ज्ञेया द्वात्रिंशल्लक्षणैर्न हि । पितुर्गृहे वर्धमाना सदापि स्वकुटुंबं श्रेष्ठयितुं खगेन्द्र ॥ GarP_3,22.71 // उवाच सा पितरं दीयमानमन्नादिकं त्रमित्रादिकेषु । सदापि ये त्वनुसंधानेन युक्ता अन्तर्गते तत्रतत्र स्थिते च ॥ GarP_3,22.72 // अज्ञातत्वे चान्नपानादिकं च दत्तं संतो व्यर्थमेवं वदन्ति । हरिं वक्ष्ये तत्रतत्र स्थितं चं तं वै शृणु त्वादरेणाद्य नित्यम् ॥ GarP_3,22.73 // बालो हरिर्बालरूपेण कृष्णः क्षीरादिकं नवनीतं घृतं च । गृह्णाति नित्यं भूषणं वस्त्रजातमेवं दद्यात्सर्वदा विष्णुतुष्ट्यै ॥ GarP_3,22.74 // मित्रैर्हरिः केशवाख्यो मुकुन्दो भुङ्क्ते दत्तं त्वन्नप्रानादिकं च । पूर्वं दद्यात्सर्वदा वै गृहस्थो धन्यो भवेदन्यथा व्यर्थमेव ॥ GarP_3,22.75 // गृह्णाति नित्यं माधवाख्यो हरिश्चेत्येवं ज्ञात्वा देयमन्नादिकं च । एवं ज्ञात्वा दीयमानेन नित्यं प्रीणाति विष्णुर्नान्यथा व्यर्थमेव ॥ GarP_3,22.76 // गृहे नित्यं वासुदेवो हरिस्तु प्रीणाति नित्यं तत्र तिष्ठन्सुपर्ण । एवं ज्ञात्वा स्वगृहं सर्वदैव अलङ्कुर्याद्धातुरूपैः सदैव ॥ GarP_3,22.77 // गोविन्दाख्यस्तिष्ठति वष्णवानां पुत्रैर्युतस्तिष्ठति वासुदेवः । मित्रे मुकुन्दः शालके चानिरूद्धो नारायणो द्विजवर्ये सदास्ति ॥ GarP_3,22.78 // गोष्ठे च नित्यं विष्णुरूपी हरिस्तु अश्वे सदा तिष्ठति वामनाख्यः । संकर्षणः शूद्रवर्णे सदास्ति वैश्ये प्रद्युम्नस्तिष्ठति सर्वदैव ॥ GarP_3,22.79 // जनार्दनः क्षत्त्रजातौ सदास्ति दाशेषु नित्यं महिदासो हरिस्तु । मह्यां नित्यं तिष्ठति सर्वदैव ह्युपेन्द्राख्यो हरिरेकः सुपर्ण ॥ GarP_3,22.80 // गजे सदा तिष्ठति चक्रपाणिः सदान्तरे तिष्ठति विश्वरूपः । नित्यं शुनि तिष्ठति भूतभावनः पिपीलकायामपि सर्वदैव ॥ GarP_3,22.81 // त्रिविक्रमो हरिरूप्यन्तरिक्षे सर्वजातावनन्तरूपी हरिश्च । हरेर्न वर्णोस्ति न गोत्रमस्ति न जातिरीशे सर्वरूपे विचित्रे ॥ GarP_3,22.82 // एवं ज्ञात्वा सर्वदा लक्ष्मणा तु हरिं सदा प्रीणयामास देवी । सपर्यया वै क्रियमाणया हरिः पतिर्ममस्य दिति चिन्तयाना ॥ GarP_3,22.83 // तत्याज देहं विष्णुपतित्वकामा मद्रेषु वै वीन्द्र पुत्री प्रजाता । स्वयंवरे लक्ष्मणाया अहं च भित्त्वा लक्ष्यं भूपतीन्द्रावयित्वा ॥ GarP_3,22.84 // पाणिग्रहं लक्ष्मणायाश्च कृत्वा गत्वा पुरीं रमयामास देवी । तथैवाहं जांबवत्या विवाहं मत्पत्नीत्वे कारणं त्वां ब्रवीमि ॥ GarP_3,22.85 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे लक्ष्मणाविवाहहेतुनिरूपणं नाम द्वाविंशोध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 23 श्रीकृष्ण उवाच । सोमस्य पुत्री पूर्वसर्गे बभूव भार्या मदीया जाम्बवती मम प्रिया । तासां मध्ये ह्यधिका वीन्द्र किञ्चिद्रुद्रादिभ्यः पञ्चगुणैर्विहीना ॥ GarP_3,23.1 // यदावेशो बलवान्स्याद्रमायां तदानामस प्रियते केशवोलम् । यदावेशाद्ध्रासमुपैति काले तदा तासां साम्यमाहुर्महान्तः ॥ GarP_3,23.2 // लक्ष्म्यावेशः किञ्चिदस्त्येव नित्यमतस्ताभ्यः किञ्चिदाधिक्यमस्ति ॥ GarP_3,23.3 // गरुड उवाच । तासां मध्ये जाम्बवन्ती तु कृष्ण आराधनं कीदृशं सा चकार । तन्मे ब्रूहि कृपया विश्वमूर्ते आधिक्ये वै कारणं ताभ्य एव ॥ GarP_3,23.4 // गरुडेनैवमुक्तस्तु भगवान् देवकीसुतः । मेघगंभीरया वाचा उवाच विनतासुतम् ॥ GarP_3,23.5 // श्रीकृष्ण उवाच । या पूर्वसर्गे सोमपुत्री बभूव पितुर्गृहे वर्तमानापि साध्वी । जन्म स्वकीयं सार्थकं वै चकार पित्रा साकं विष्णुशुश्रूषणे न च ॥ GarP_3,23.6 // शुश्राव नित्यं सत्पुराणानि चैवं चक्रे सदा विष्णुपादप्रणामम् । चक्रे सदा तारकस्यापि विष्णोः प्रदक्षिणं स्मरणं कुर्वती सा ॥ GarP_3,23.7 // पित्रा साकं सा तु कन्या खगेन्द्र वैराग्ययुक्ता श्रवणात्संबभूव । केशं च मित्रं द्विरदादिकं च अनर्घ्यरत्नानि गृहादिकं च ॥ GarP_3,23.8 // सर्वं ह्येतन्नश्वरं चैव मेने ममाधीनं हरिणा वै कृतं च । येनैव दत्तं पुत्रमित्रादिकं च तेना हृतं वेदनां नैव चक्रे ॥ GarP_3,23.9 // अद्यैव विष्णुः परमो दयालुः दयां मयि कृतवांस्ते न सुष्ठु । पित्रा साकं कन्यका सा तु वीन्द्र सदात्मनि ह्यमले वासुदेवे ॥ GarP_3,23.10 // एकान्तत्वं सुष्ठु भक्त्या गता सा यदृच्छया सोपपन्नेन देवी । अकल्पयन्त्यात्मनो वीन्द्र वृत्तिं चकार यत्सावधिराधं प्रथैव ॥ GarP_3,23.11 // सा वै वित्तं विष्णुपादारविन्दे दुः खार्णवात्तराके संचकार । वागीन्द्रिद्रियं खग सम्यक् चकार हरेर्गुणानां वर्णने वा सदैव ॥ GarP_3,23.12 // हस्तौ च विष्णोर्गृहसंमार्जनादौ चकार देवी गात्रमलापहारम् । श्रोत्रं च चक्रे हरिसत्कथोदये मोक्षादिमार्गे ह्यमृतोपमे च ॥ GarP_3,23.13 // नेत्रं च चक्रे प्रतिमादिदर्शने अनादिकालीनमलापहरिणी । सद्वैष्णवानां स्पर्शने चैव संगे निर्माल्यगन्धानुविलेपने त्वक् ॥ GarP_3,23.14 // घ्रार्णेद्रियं सा हरिपादसारे चकार संसारविमुक्तिदे च । जिह्वेन्द्रियं हरिनैवेद्यशेषे श्रीमत्तुलस्यादिविमिश्रिते च ॥ GarP_3,23.15 // पादौ हरेः क्षेत्रपथानुसर्पणे शिरो हृषीकेशपदाभिवन्दने । कामं हृदास्ये तु हरिदास्यकाम्या तथोत्तमश्लोकजनाश्चरन्ति ॥ GarP_3,23.16 // निष्कामरूपे च मतिं चकार वागिन्द्रियं स्तवनं स्वीचकार । एवं सदा कार्यसमूहमात्मना समर्पयित्वा परमेशपादयोः ॥ GarP_3,23.17 // तीर्थाटनार्थं तु जगाम पित्रा साकं हरेः प्रीणनाद्यर्थमेव । आराधयित्वा ब्राह्मणान्विष्णुभक्तानादौ गृहे वस्त्रसंभूषणाद्यैः ॥ GarP_3,23.18 // पश्चात्कल्पं कारयामास देवी विष्णोरग्रे तीर्थयात्रार्थमेव । यावत्कालं तीर्थयात्रा मुकुन्द तावत्कालं तूर्ध्वरेता भवामि ॥ GarP_3,23.19 // यावत्कालं तीर्थयात्रां करिष्ये तावद्दत्ताद्वैष्णवानां च संगम् । हरेः कथाश्रवणं स्यान्मुकुन्द नावैष्णवानां संगिनामङ्गसंगम् ॥ GarP_3,23.20 // सुहृज्जनैः पुत्रमित्रादिकैश्च दीर्थाटनं नैव कुर्यां मुकुन्द । कुर्वन्ति ये काम्यया तीर्थयात्रां तेषां संगं कुरु दूरे मुकुन्द ॥ GarP_3,23.21 // शालग्रामं ये विहायैव यात्रां कुर्वन्ति तेषां किं फलं प्राहुरार्याः । यदा तीर्थानां दर्शनं स्यात्तदैव शालग्रामं पुरतः स्थापयित्वा ॥ GarP_3,23.22 // तीर्थाटनं पादचैरैः कृतं चेत्पूर्णं फलं प्राहुरार्याः खगेन्द्र । पादत्राणं पादरक्षां च कृत्वा तीर्थाटनं पादहीनं तदाहुः ॥ GarP_3,23.23 // यो वाहने तुरगे चोपविष्टस्तीर्थाटनं कुरुते चार्धहीनम् । वृषादीनां वाहने पादमाहुः परान्नानां भोजने व्यर्थमाहुः ॥ GarP_3,23.24 // महात्मनां वेदविदां यतीनां परान्नानां भोजने नैव दोषः । संकल्पयित्वा परमादरेण जगाम सा तीर्थयात्रार्थमेव ॥ GarP_3,23.25 // आदौ स्नात्वा हरिनिर्मात्यगन्धं विसर्जयित्वा श्रवणं वै चकार । पित्रा साकं भोजनं चापि कृत्वा अग्रे दिने क्रोशमेकं जगाम ॥ GarP_3,23.26 // तत्र द्विजान्पूजयित्वान्नपान रात्रौ तत्त्वं श्रावयामास देवी । एवं यात्रां ये प्रकुर्वन्ति नित्यं तेषां यात्रां सफलां प्राहुरार्याः ॥ GarP_3,23.27 // विना दयां तीर्थयात्रा खगेन्द्रव्यर्थेत्येवं वीन्द्र चाहुर्महान्तः । दिवा रात्रौ ये न शृण्वन्ति दिव्यां हरेः कथां तीर्थमार्गे खगेन्द्र ॥ GarP_3,23.28 // व्यर्थंव्यर्थं तस्य चाहुर्गतं वै अश्वादीनां वाहनानां च विद्धि । अश्वादीनामपराधं वदस्व गङ्गादीनां दर्शनात्पापनाशः ॥ GarP_3,23.29 // क्षेत्रस्थविष्णोर्दर्शनात्पापनाशो मार्जारस्याप्यपराधं वदस्व । क्षेत्रस्थविष्णोः पूजनात्पापनाशः पूजावतामपराधं वदस्व ॥ GarP_3,23.30 // जपादीनां कुर्वतां पापनाशो विष्णोर्ध्यानात्सद्य एवाधनाशः । अनुसंधानाद्रहितं सर्वमेव कृतं व्यर्थमेवेति चाहुः ॥ GarP_3,23.31 // अतो हरेः पापविनाशिनीं कथां श्रुत्वा विष्णोर्भक्तिमान्स्यात्वगन्द्र । दृष्ट्वादृष्ट्वा हरिपादाङ्कितं च स्मृत्वास्मृत्वा भक्तिमान्स्यात्खगेन्द्र ॥ GarP_3,23.32 // पित्रा साकं कन्यका सापि वीन्द्र शेषाचलस्थं श्रीनिवासं च द्रष्टुम् । जगाम सा मार्गमध्ये हरिं च सा चिन्तयामास रमापतिं च ॥ GarP_3,23.33 // कदा द्रक्ष्ये श्रीनिवासस्य वक्षः श्रीवत्सरत्नैर्भूषितं विस्तृतं च । कदा द्रक्ष्ये श्रीनिवासस्य तुन्दं वलित्रयेणाङ्कितं सुंदरं च ॥ GarP_3,23.34 // कदा द्रक्ष्ये श्रीनिवासस्य कण्ठं महर्लोकस्याश्रयं कंबुतुल्यम् । कदा द्रक्ष्ये श्रीनिवासस्य नाभिं सदान्तरिक्षस्याश्रयं वै सुपूर्णम् ॥ GarP_3,23.35 // कदा द्रक्ष्ये वदनं वै मुरारेर्जनलोकस्याश्रयं सर्वदैव ॥ GarP_3,23.36 // शिरः कदा श्रीनिवासस्य द्रक्ष्ये सत्यस्य लोकस्याश्रयं सर्वदैव । कटिं कदा श्रीनिवासस्य द्रक्ष्ये भूर्लोकस्याश्रयं सर्वदैव ॥ GarP_3,23.37 // कदा द्रक्ष्ये श्रीनिवासस्य चोरु तलातलस्याश्रयं सर्वदैव । कदा द्रक्ष्ये श्रीनिवासस्य जानु सुकोमलं सुतलस्याश्रयं च ॥ GarP_3,23.38 // कदा द्रक्ष्ये श्रीनिवासस्य जङ्घे रसातलस्याश्रयेः सर्वदैव । कदा द्रक्ष्ये पादतलं हरेश्च पाताललोकस्याश्रयं सर्वदैव ॥ GarP_3,23.39 // इत्थं मार्गे चिन्तयन्ती च देवी शेषाचले शेषदेवं ददर्श । फणैः सहस्रैः सुविराजमानं नानाद्रुमैर्वानरैर्वानरीभिः ॥ GarP_3,23.40 // अनन्त जन्मार्जितपुण्यसंचयान्मयाद्य दृष्टः परमाचलो हि । taddarÓanÃdvëpakalÃkulek«aïà सद्यः समुत्थाय ननाम मूर्ध्ना ॥ GarP_3,23.41 // मुखं च दृष्ट्वा नमनं च कार्यं पृष्ठादिभागे नमनं न कार्यम् । सापि द्विषट्कं नमनं च चक्रे शालग्रामं स्थापयित्वा पुरो ऽस्य ॥ GarP_3,23.42 // इत्थं कार्यं वैष्णवैः पर्वतस्य त्वं वैष्णवैर्विपरीतं च कार्यम् । मध्वान्तःस्थः पर्वताग्रेस्ति नित्यं रमाब्रह्माद्यैः पूजितः श्रीनिवासः ॥ GarP_3,23.43 // सुसत्तमं परमं श्रीनिवासं द्रक्ष्ये ऽथाहं ह्यारुरुक्षे ऽचलञ्च । इत्येवमुक्त्वा कपिलाख्यतीर्थे स्थानं चक्रे सा स्वपित्रा सहैव ॥ GarP_3,23.44 // अत्रैवास्ते श्रीनिवासो हरिस्तु द्रव्येण रूपेण न चान्यथेति । आदौस्नात्वा मुण्डनं तत्र कृत्वा तीर्थश्राद्धं कारयित्वा सुतीर्थे ॥ GarP_3,23.45 // गोभूहिरण्यादिसमस्तदानं दत्त्वा शैलं चारुरोहाथ साध्वी । शालग्रामं स्थापयित्वा स चाग्रे पुनः प्रणामं सापि चक्रे सुभक्त्या ॥ GarP_3,23.46 // सोपानानां शतपर्यन्तमेवमारुह्य सा ह्युपविष्टा तु तत्र । शुश्राव सा भागवतं पुराणं शुश्राव वैवेङ्कटाद्रेः प्रशंसाम् ॥ GarP_3,23.47 // जैगीषव्याद्गुरुपादात्सुभक्त्या सुश्राव तत्त्वं वेङ्कटाद्रेश्च सर्वम् ॥ GarP_3,23.48 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे वेङ्कटेशगिरियात्राक्रमनिरूपणं नाम त्रयोविंशोध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 24 जैगीषव्य उवाच । कन्ये शृणु त्वं वेङ्कटाख्याचलस्य स्मेराननां पुण्यमांरोहणे ऽस्य । श्रीगीतायाः पठनं चैव कुर्वन्नारोहणं कुरुते सर्वलोकः ॥ GarP_3,24.1 // पदेपदे श्रीनिवासश्च देवस्त्वलं ह्यलं प्रीयते भक्तवर्गः । तं प्रीणयन्मोक्षमायान्ति सर्वे हरौ तुष्टे किमलभ्यं च कन्ये ॥ GarP_3,24.2 // सोपानदेशे यः पुराणं शृणोति तदा कृता सर्वतीर्थादियात्रा । तदा दिवा प्रस्तुवन्तीह मार्गे सदा हरिं श्रीनिवासं गुरुं च ॥ GarP_3,24.3 // सोपानानां महिमानं च श्रुत्वा शालग्रामं स्थापयित्वा च तत्र । नमस्कृत्वा पुनरेवापि सा तु सोपानानि त्वारुरोहाथ साध्वी ॥ GarP_3,24.4 // सोपानानां वीन्द्र चारोहणेन त्ववैष्णवानां हरितोषो न चैव । तेनैव तेषां साधनं भूय एव तमस्यन्धे पातयितुं खगेन्द्र ॥ GarP_3,24.5 // स्थलेस्थले एवमेवापि कार्यं जैगीषव्यं पुनरेवाह देवी । कन्योवाच । जैगीषव्यः श्रीनिवासो हरिस्तु ब्रह्मादीनां दृश्यते श्रीनिवासः ॥ GarP_3,24.6 // जैगीषव्य कृपया त्वं वदस्व जैगीषव्यो ह्येवमुक्तो हरिं तु । उवाच कन्यां सोमपुत्रीं सतीं च ब्रह्मादीनां दृश्यते श्रीनिवासः ॥ GarP_3,24.7 // अनन्तरूपोधिककान्तकान्तिमान्रूद्रादीनां दृश्यते वेङ्कटेशः । ससूर्यलक्षाधिककान्तकान्तितो रुद्रादीनां दृश्यते श्रीनिवासः ॥ GarP_3,24.8 // सहस्रसूर्याधिककान्तिकान्तः सविद्युत्त्वान्मानुषाणां रमेशः । ऋष्यादीनां दृश्यते चन्द्रवच्च सन्मानुषाणामपरोक्षो हरिस्तु ॥ GarP_3,24.9 // नक्षत्रवद्दृश्यते श्रीनिवासः सदा ऋषीणामपरोक्षो हरिस्तु । स सूर्यवद्दृश्यते श्रीनिवासः संसारिणां वेङ्कटेशः खगेन्द्र ॥ GarP_3,24.10 // संदोहवद्दृश्यते वै प्रकाशो मिथ्यावतां दृश्यते श्रीनिवासः । pëÃïavannailyarÆpaprakÃÓa÷ शिलामात्रे दृष्यते वै कलौ च ॥ GarP_3,24.11 // नृणां सर्वेषां श्रीनिवासो हरिस्तु कलौ स्वरूपं श्रीनिवासस्य देवी । न मानुषाः प्रविजानन्ति सर्वे यतः कलौ तामसा राजसास्तु ॥ GarP_3,24.12 // तत्संगिनः सात्त्विकाः केचिदेव ह्यतो भक्ता दुर्लभा वै कलौ च । ये दृश्यन्ते भक्तवत्ते न भक्ताः शिश्रोदरयोर्भरणे चैव सक्ताः ॥ GarP_3,24.13 // कुर्वन्ति यात्रां च तदर्थमेव भक्तिज्ञानं दुर्लभं वै कलौ च । भक्ता ये वै न विरक्ताः सदैव तेषां हरेर्दर्शनं दुर्लभं च ॥ GarP_3,24.14 // भक्तस्वरूपं तव वक्ष्ये खगेन्द्र यो ज्ञानपूर्णः परमे स्निग्ध एव । न च द्वेषैर्बन्धुरो भक्तियुक्तस्तव द्वेषाञ्छृणु वक्ष्ये च सम्यक् ॥ GarP_3,24.15 // जीवाभिदा हरिणाप्राकृतेन स्वतन्त्रेण ह्यस्वतन्त्रस्य नित्यम् । ज्ञानानन्दैः परिपूर्णे हरौ च गुणैरपूर्णो हरिरित्येव चिन्ता ॥ GarP_3,24.16 // श्रीब्रह्मरुद्रादिदिवौकसां सदा तथा द्विजानां संमानायाश्च चिन्ता । विष्णोः सकाशाद्ब्रह्मरुद्रादिकानां सदाधिक्यालोचनं द्वेष एव ॥ GarP_3,24.17 // विष्णोर्भद्रे हस्तपादादिकानां भेदज्ञानं द्वेषमाहुर्महान्तः । अवताराणा छेदभेदादिकं च तथोच्यते मरणस्यापि चिन्ता ॥ GarP_3,24.18 // तद्भक्तानां द्वेषणं चाहुरार्यास्तद्वाक्यानां दूषणं द्वेष एव । नच द्वेषैः संयुता ये च लोके कन्ये दृश्यन्ते न तु भक्ताः कदाचित् ॥ GarP_3,24.19 // कन्योवाच । जैगीषव्य ब्रूहि मे के च भक्ता भक्तिं कथं दर्शयामासुरेते । तेषां हरिः श्रीनिवासो महात्मा त्राता सदा भक्तवर्गे दयालुः ॥ GarP_3,24.20 // जैगीषव्यस्त्वेवमुक्तो महात्मा उवाच कन्यां संस्मरन् भक्तवर्यः । जैगीषव्य उवाच । प्रहादाद्या श्रीनिवासस्य भक्ताः कृत्वा नृसिंहे चोत्तमां भक्तिमेव ॥ GarP_3,24.21 // अवाप साम्राज्यमनुत्तमं च ज्ञानं नृसिंहात्समवाप पश्चात् । पराशरः श्रीनिबासस्य भक्तो भक्तिं कृत्वा व्यासरूपं हरिं च ॥ GarP_3,24.22 // स्तुत्वा तेन ज्ञानतत्त्वं ह्यवाप्य जगाम मोक्षं भक्तिसंवर्धितात्मा । यो नारदः श्रीनिवासस्य भक्तो भक्तिं कृत्वा गर्भवासे हरौ च ॥ GarP_3,24.23 // तया भक्त्या ब्रह्मपुत्रत्वमाप ज्ञानप्राप्त्या तेन मुक्तिं जगाम । यो ह्यंबरीषः श्रीनिवासस्य भक्तः कृत्वा भक्तिं परदेव हरौ च ॥ GarP_3,24.24 // जप्त्वा ज्ञानं प्राप्य दुर्वासकश्चाप्यवाप मोक्षं तेन संवर्धितात्मा । मुचुकुन्दो वै श्रीनिवासस्य भक्तो वैराग्यतो भक्तिदार्ढ्यं च कृत्वा ॥ GarP_3,24.25 // तत्त्वज्ञानं प्राप्य विष्णोर्महात्मा ह्यवाप मोक्षं तेन संवर्धितात्मा । स पुण्डरीकः श्रीनिवासस्य भक्तः पित्रादिष्टो विष्णुभक्तिं च कृत्वा ॥ GarP_3,24.26 // हरिप्रासादाज्ज्ञानमनुत्तमं चाप्यवाप मोक्षं भक्तिसंवर्धितात्मा । ब्रह्मा च वायुश्च सरस्वती च ज्ञातव्याः सर्वे ऋजुयोगिनश्च ॥ GarP_3,24.27 // अच्छिन्नभक्ताश्च सदा मुरारेर्न काम्यरक्ताः शुद्धरूपा हि ते च । गिरीशनागेशखगेशसंज्ञा देवाः शुक्रारौ गुरुचन्द्रेन्दुसूर्याः ॥ GarP_3,24.28 // जलेशोग्निर्मनुधर्मौ कुबेरः विघ्नेशनासत्यमरुद्गणाश्च । पर्जन्यमित्रादय एव सर्वे सदा ह्येते श्रीनिवासस्य भक्ताः ॥ GarP_3,24.29 // विश्वामित्रो भृगुरौर्वश्च कुत्सो मरीचिरत्रिः पुलहः क्रतुश्च । शक्तिर्वसिष्ठो सौतमीयो पुलस्त्यो भारद्वाजः श्रीनिवासस्य भक्ताः ॥ GarP_3,24.30 // मान्धाता नहुषोंबरीषसगरौ राजा पृथुर्हैहयो इक्ष्वाकुर्भरतो ययातिसुतलौ धर्मो विकुक्षिस्तथा । उत्तानश्च बिभीषणो दशरथो ह्येते महाज्ञानिनः श्रीमद्वेङ्कटनायकस्य च गुरोर्भक्ताः सदा संस्मृताः ॥ GarP_3,24.31 // भागीरथी समुद्रश्च यमुना च सरस्वती । गोदावरी नर्मदा च कृष्णा भीमरथी तथा ॥ GarP_3,24.32 // सरयूफल्गुकावेरीगण्डकी कपिला स्तथा । इत्येताश्च हरेर्भक्ताः संति चात्रैव भामिनि ॥ GarP_3,24.33 // अभिप्रायं तत्र वक्ष्ये शृणु कन्ये मया सति । यत्र प्रवर्तते मार्गे कथा विष्णोर्महात्मनः ॥ GarP_3,24.34 // वर्तन्ते वैष्णवा यत्र हरितत्त्वार्थबोधकाः । तत्रैव भक्ताः सर्वेपि संति विष्णोस्तथैव च ॥ GarP_3,24.35 // ये देवयात्रां परमात्मचिन्तया कुर्वन्ति ते हरिभक्ताश्च नान्ये । यतो हरौ परमे वैष्णवानां सर्वं निष्ठामेति कृत्यं खगेन्द्र ॥ GarP_3,24.36 // शेषाचलं समासाद्य ह्यन्नवस्त्रादिभूषणम् । यो न दद्यादभक्तः स ततः को नु परः पशुः ॥ GarP_3,24.37 // भक्ता हरेः श्रीनिवासाचले च गङ्गादिरूपेण च तत्रतत्र । तिष्ठन्ति सेवार्थमुरुक्रमस्य तेषां पूजा नैव कार्या च देवि ॥ GarP_3,24.38 // अभिप्रायं तत्र वक्ष्ये शृणु त्वं तत्र स्थले वस्त्रगन्धादिधूपैः । पुराणोक्ता अपि भेदेन पूज्या दृष्ट्वा च तान्वन्दयेत्प्राज्ञ एव ॥ GarP_3,24.39 // सद्ब्राह्मणान्वन्दयेत्पादमूले हस्तौ च द्वौ संपुटीकृत्य देवि । sëÂÃÇgarupaæ वन्दनं चैव विष्णोः कुर्यात्तथा गुरवे विष्णुबुद्ध्या ॥ GarP_3,24.40 // गङ्गादीनां वन्दनं कार्यमेव sëÂÃÇgaæ वै तुलसीनां तथैव । अश्वत्थानां नमनं कार्यमेव गवादीनां नमनं मानसेन ॥ GarP_3,24.41 // पूजा सदा देवदेवस्य विष्णोः कार्या भक्त्या वैष्णवैरेव नान्यैः । ये नामका ज्ञानवन्तः सुभक्ताः सदैव कार्या विष्णुपूजा च कन्ये ॥ GarP_3,24.42 // ये नामका ज्ञानवन्तः सुभक्ताः सदैवं कार्या विष्णुपूजा च कन्ये । येनामका विष्णुभक्ताः सदैव पूजा विष्णोर्नैव कार्यात्र देवि ॥ GarP_3,24.43 // मोहाद्यो वै पूजयेद्देवदेवं महाधर्माद्याति चान्धं तमो वै । ब्रह्मादिनामानि हरेर्हि देवीं विष्णोः स्वनामानि ददौ दिवौकसाम् ॥ GarP_3,24.44 // नादाद्धीरः केशवादीनि कन्ये स्वकं पुरं प्रविहायैव राजा । एवं मयोक्तं कन्यके सर्वमेतदेतत्परं सम्यगारोहणीयम् ॥ GarP_3,24.45 // गोविन्द नारायण माधवेति यूयं मया सर्वमाराधितव्यम् । सर्वे मिलित्वा पुनरेवं खगेन्द्र समारुहन्वैङ्कटाद्रिं गृणन्तः ॥ GarP_3,24.46 // हरेर्नामान्यत्र पूर्वं गृणन्तस्त्वास्वादयन्तः श्रीनिवासस्य नाम । द्रष्टुं सर्वे श्रीनिवासं तथैव कुर्वन्तस्ते तलशब्दं नदन्तः ॥ GarP_3,24.47 // इति कृष्णवचः श्रुत्वा तार्क्ष्यः कृष्णमुवाचह कथमास्वादनं चक्रुरेतद्विस्तीर्यमे वद । श्रीकृष्ण उवाच । भो श्रीनिवास तव नामैव चैतन्नाम स्वामी ननु नामैव स्वामी । यां ब्रह्माद्या आश्रयन्तीत्ति यस्मात्तस्माद्रमा श्रीरिति नाम चाप ॥ GarP_3,24.48 // रमाश्रयत्वान्नितरां सर्वदा चेत्यतो हरिः श्रीनिवासाभिधानः । भो श्रीनिवासेति तु नर्तयन्तो romäcamÃtrÃstalaÓabdakÃriïa÷ // GarP_3,24.49 // अद्यैव पश्याम हरेस्तवास्यं कदा वयं कृत कृत्या भवामः । भोः केशवाद्यैव पदारविन्दं संदर्शयित्वा सुदयां कुरुष्व ॥ GarP_3,24.50 // ब्रह्माणमाहुश्च पुराणमाहुः कशब्दवाच्यं सर्वलोकेशमाहुः । ईशं चार्हं रुद्रमित्येव चाहुस्तत्प्रेरकं सृष्टिसंहारकार्ये ॥ GarP_3,24.51 // अतो हरिः केशवनामधेयो भोः केशवेति च नर्तयन्तः । आनन्दवापीं संस्त्रवन्तोभि जग्मुर्नारायणेति प्रवदन्तो हि जग्मुः ॥ GarP_3,24.52 // अतो दोषास्तद्विरुद्धा गुणाश्च नाराश्च तेषामाश्रयत्वान्मुरारिः । नारायणेति प्रवदन्तीह लोके नारानुबन्धात्सर्वमुक्ताः खगेन्द्र ॥ GarP_3,24.53 // नाराः प्रोक्ता आश्रयत्वाच्च तेषामतोपि नारायण एव वीन्द्र । मुक्ताश्च ये तु प्रपदंनु जग्मुरण्डोदकं यस्य कटाक्षमात्रात् ॥ GarP_3,24.54 // यदुत्पन्नं तेन नाराः खगेन्द्र तेषां सदाप्याश्रयत्वाच्च वीन्द्र । नारायणेति प्रवदन्तीह लोके ह्यनन्तब्रह्माण्डविसर्जकत्वात् ॥ GarP_3,24.55 // एवं ननृतुः परिशंसयन्तो गोविन्द नान्यो हि न चैव दर्शनम् । गोशब्दवाच्यास्तु समस्तवाचो गोभिश्च सर्वैः प्रतिपाद्यते यतः ॥ GarP_3,24.56 // अतो हि गोविन्द इति स्मृतः सदा भो वेदवेद्येति तथा न ननृतुः । ÃnandabëpaiÓca समन्विता हि हरे मुरारे तव दर्शनं हि ॥ GarP_3,24.57 // देहि प्रभो वै तवदासदासाश्चतुर्दशे भुवने सर्वदापि । यतस्त्वमेवं वसतीति वासुश्चात्रैव नित्यं krŬate सर्वदैव ॥ GarP_3,24.58 // यतो देवेत्येवमाहुर्महान्तस्त्वतो हरिं वासुदेवेति चाहुः । भो वासुदेवेति ननृतुः सर्वदैव भो माधवेति ननृतुश्चैव सर्वे ॥ GarP_3,24.59 // लक्ष्मीपते चेति वदन्ति सर्वे धनीति शब्दः स्वाभिवाची यतो हि । अतोप्यार्या माधवेति ब्रुवन्ति लक्ष्मीपते पाहि तथैव भक्तान् ॥ GarP_3,24.60 // ते वै ब्रुवन्तो ननृतुश्च जग्मुर्विष्णो सदास्मान्परिपाहि नित्यम् । सर्वत्र यस्माद्विततोसि तस्मादित्यादिनामानि गृणन्त एव । जग्मुश्च सर्वे ददृशुश्च तीर्थं भक्त्योपेताः श्रीनिवासं स्मरन्तः ॥ GarP_3,24.61 // कन्योवाच । किं नामकं तीर्थमिदं मुनीन्द्र किं कार्यमत्र प्रवदास्मान्कृतीश । कस्मै प्रसन्नो bhagavächrÅnivÃsastvasminsutÅrthaæ वद विस्तरेण ॥ GarP_3,24.62 // जैगीषव्य उवाच । कन्ये शृणु त्वं ह्यभवत्सुबुद्धिमान्प्रह्रादसंज्ञो हरिभक्तवर्यः । निष्कामबुद्ध्या तु यदा जगाम शेषाचलस्थं श्रीनिवासं च द्रष्टुम् ॥ GarP_3,24.63 // अस्मिंस्थले दैत्यकुमारकान्प्रति हरेश्च तत्त्वं परिपृष्टवान्प्रभुः । नृसिंहरूपं श्रीनिवासं भजस्व सुदुर्लभं मानुषं जन्म कन्ये ॥ GarP_3,24.64 // तत्रापि विष्णोर्नृहरे सुतत्त्वं सुदुर्लभं सुष्ठु यात्रा तथैव । यस्यां यात्रायां यत्र कुत्रापि देशे हरेः कथा वर्तते दैत्यवर्याः ॥ GarP_3,24.65 // तत्र स्थले हरिरास्ते सदैव यतो व्याप्तः सर्वतो वै नृसिंहः । एतच्छ्रुत्वा दैत्यकुमारकास्ते प्रह्लादमूचुर्भक्तवर्यं हरेश्च ॥ GarP_3,24.66 // व्याप्तो हरिश्चेत्कथमत्र वै सखे न दृश्यते जलरूपी नृसिंहः । स एवमुक्तो दानवानां सुतैश्च तुष्टाव विष्णुं परमादरेण ॥ GarP_3,24.67 // तव स्वरूपं मम दर्शयस्व स्वयोग्यरूपं दानवानां सुतानाम् । इति स्तुतः श्रीनिवासो हरिस्तु तस्मिन्नन्तर्जलरूपं समायात् ॥ GarP_3,24.68 // अस्मिन्स्नानं ये प्रकुर्वन्ति तीर्थे तेषां ज्ञानं परमं दृढं स्यात् । अत्र स्नाने मानुषाणां च तात बुद्धिर्न हि स्यात्कलिकाले विशेषात् ॥ GarP_3,24.69 // दत्त्वां वरं दैत्यवराय विष्णुरन्तर्दधे जलपूर्णे सुकुण्डे । अद्याप्यास्ते जलमध्ये नृसिंहः प्रह्लादोपि दैत्यकुमारकैः सह ॥ GarP_3,24.70 // तस्मिन् सुतीर्थे परितस्तत्रतत्र जयेति शब्दः श्रूयते चापराह्ने । इदं तीर्थं नारसिंहाभिधं च कन्येस्नानं ह्यत्र कार्यं मनुष्यैः ॥ GarP_3,24.71 // स्नानं कृत्वा तत्र तीर्थे च सम्यग्दीपं दत्त्वा द्विजवर्याय मुख्यम् । द्रष्टुं पुनः श्रीनिवासं प्रजग्मुर्गोविन्दगोविन्द इति ब्रुवन्तः ॥ GarP_3,24.72 // मुख्यप्राणाधिष्ठितं स्थानमाप्य अपाविशत्तत्र देवी ह्युवाच । जैगीषव्यः श्रीनिवासस्य विष्णोः कथं कार्यं दर्शनं तद्वदस्व ॥ GarP_3,24.73 // जैगीषव्यः प्राह संहृष्टचित्तो ब्रवीमि तन्त्रं शृणु कन्यके त्वम् । श्रुत्वा मत्तः कुरु सर्वं मयोक्तमाद्यं द्वारं श्रीनिवासस्य दृष्ट्वा ॥ GarP_3,24.74 // अपराधसहस्राणि क्रियन्ते ऽहर्निशं मया । तानि सर्वाणि मे देव क्षमस्व पुरुषोत्तम ॥ GarP_3,24.75 // मानसान्वाचिकान्दोषान्कायि कानपि सर्वशः । वैष्णवद्वेषहेतून्मे भस्मसात्कुरु माधव ॥ GarP_3,24.76 // आद्यद्वारं श्रीनिवासस्य देवि सम्यक् स्मरेद्विजयं वै जयं च । दक्षाध्वरे श्रीनिवासस्य देवि चण्डं प्रचण्डं संस्मरेत्सम्यगेव ॥ GarP_3,24.77 // पाश्चात्यभागे श्रीनिवासस्य देवि नन्दं सुनन्दं संस्मरेदेव भक्त्या । सव्यद्वारे श्रीनिवासस्य कन्ये स्मरेत्कुमुदाक्षं कुमुदन्तमेव ॥ GarP_3,24.78 // यश्चैव देहं प्रविशेद्भक्तिपूर्वं कदा द्रक्ष्ये सादरेणैव देवि । प्रदक्षिणद्वादशकं च कृत्वा पदे पदे संस्मरेच्छ्रीनिवासम् ॥ GarP_3,24.79 // श्रीस्वामितीर्थे सम्यगाचम्य नत्वा स्नात्वा नत्वा भूवराहं च देवि । अयुद्वारं प्रिवशेद्भक्तिपृर्वं गोविन्दगोविन्द इतिब्रुवन्वै ॥ GarP_3,24.80 // पश्चाद्धरेर्नमनं कार्यमेव sëÂÃÇgarÆpaæ प्रविशेद्देवगेहम् । पुनर्विशेद्वारतः संस्थितः स पीठस्थदेवान्मानसा चिन्तयीत ॥ GarP_3,24.81 // मध्ये पीठं श्रीनिवासं च देवी नारायणं प्रणमेत्पूर्णमेव । देवस्य सव्ये पीठभागाद्वहिश्च नमस्कार्यं गुरुदेवाय चैव ॥ GarP_3,24.82 // पीठस्याग्राच्चाप्यधस्तात्प्रदेशे आग्नेयकोणे प्रणमेद्वै खगेन्द्र । नैरृत्यभागे व्यासदेवाय देवि नमस्कार्यो वैष्णवः सर्वदापि ॥ GarP_3,24.83 // वायव्यकोणे भक्तिपूर्वं सुदुर्गां नमस्कुर्याद्भक्तिसंवर्धितात्मा । पीठस्योर्ध्वं ह्यग्निकोणेषु देवी धर्माधिभूताय नमो यमाय ॥ GarP_3,24.84 // पीठस्योर्ध्वं नैरृतस्योर्ध्वकोणे ज्ञानाधिपं प्रणमेद्वायुदेवम् । पीठस्योर्ध्वं वायुकोणे च सुभ्रूर्वैराग्यानामधिपं चैव रुद्रम् ॥ GarP_3,24.85 // पीठस्योर्ध्वं त्वीशकोणे च देवि ऐश्वर्याणामधिपं चेन्द्रदेवम् । पीठस्य पूर्वे प्रणमेन्नैरृतिं च अर्याम्णानामधिपं चात्र देवि ॥ GarP_3,24.86 // देवस्य पीठस्य च दक्षिणे च दुर्गां नमेदुग्ररूपाभिधां च । पीठस्य कन्ये प्रणमेत्पश्चिमे वै आरोग्याणा मधिपं कामदेवम् ॥ GarP_3,24.87 // देवस्य पीठस्योत्तरे रुद्रदेवमनैश्वर्याणामधिपं संस्मरेच्च । पीठस्य मध्ये प्रणमेद्वै वराहं सदा कन्ये परमं पूरुषाख्यम् ॥ GarP_3,24.88 // तस्योपरिष्टाच्छक्तिसंज्ञां च लक्ष्मीमाधाररूपां प्रणमेच्चैव नित्यम् । तस्योपरिष्टाद्वायुकूर्मौ नमेच्च तस्योपरिष्टाच्छेषकूर्मौ नमेच्च ॥ GarP_3,24.89 // तस्योपरिष्टादभिमानिनीं भुवो भूदेवतां प्रणमेच्चैव सुभ्रूः । तस्योपरिष्टाद्वरुणं संस्मरेच्च क्षीरोदधेरधिपं चैव देवम् ॥ GarP_3,24.90 // तस्योपरिष्टात्प्रणमेच्चैव लक्ष्मीं श्वेतद्वीपाख्यं कन्यके पूजयेच्च । तस्योपरिष्टात्प्रणमेच्चैव लक्ष्मीं महादिव्यां मण्डपसंज्ञकां च ॥ GarP_3,24.91 // पीठस्य मध्ये यमसंज्ञां च लक्ष्मीं समर्चयेद्यममध्ये च देवीम् । यमस्य देवस्य च दक्षिणे च सूर्यं नमेद्दीपरूपं च भद्रे ॥ GarP_3,24.92 // यमस्य देवस्य च वामभागे श्रियं नमेद्दीपरूपां च देवीम् । यमस्य देवस्य तु चाग्रभागे हुताशनं दीपरूपं नमेच्च ॥ GarP_3,24.93 // देवस्याग्रे भूमिनाम्नीं नमेच्च तत्त्वाभिमानां संस्मरेच्चैव नित्यम् । पर्यङ्करूपं श्रीनिवासस्य विष्णोस्तमोभिमानां सन्नमेच्चैव दुर्गाम् ॥ GarP_3,24.94 // पूर्वादिगं पीठसोपानरूपमात्मानमेकं प्रणमेच्च देवि । दक्षस्थदिक्पीठसोपानरूपं ज्ञानात्मकं प्रणमेच्चैव कन्ये ॥ GarP_3,24.95 // पद्मस्य पूर्वस्थदले च देवि स्त्रीरूपाख्यं विमलाख्यामिमां च । ब्रह्मादिदेवान्प्रणमेच्च देवि आग्नेयकोणस्थदले शृणुत्वम् ॥ GarP_3,24.96 // उत्कर्षनाम्नीं परमां च देवीं नमेद्रमां ब्रह्मवायू च शेषम् । दक्षस्थपद्मस्य dalëÂake च नारायणाकारशेषादिकानाम् ॥ GarP_3,24.97 // स्त्रीरूपेभ्यो नमनं कार्यमेव कन्ये मया पश्चिमस्थे दले च । गोपाख्यनारायणब्रह्मवायुविप्रादिकानां शेषरूद्रादिकानाम् ॥ GarP_3,24.98 // स्त्रीरूपेभ्यो नमनं कार्यमेव ईशान कोणस्थदलेषु चैव । ईशाननारायणमाविरिञ्चवायुर्वियच्छेषसुरादिकानाम् ॥ GarP_3,24.99 // स्त्रीरूपेभ्यो नमनं कार्यमेव तथैव पद्मस्य च मध्यभागे । अनुग्रहाख्या विष्णुलक्ष्मीश्च देवी वायुर्वियच्छेषरुद्रादिकानाम् ॥ GarP_3,24.100 // स्त्रीरूपाणां नमनं कार्यमेव सुयोगपीठस्य स्वरूप भूतम् । सदा नमेच्छ्रीमदनन्तसंज्ञमेवं न मेच्छ्रीनिवासं च देवम् ॥ GarP_3,24.101 // श्रीनिवासस्य वामे तु लक्ष्मीं च प्रणमेद्वुधः । श्रीनिवासस्य सव्ये तु धरायै प्रणमेच्छुभे ॥ GarP_3,24.102 // पीठाद्वहिः पूर्वभागे कृपोल्कं प्रणमेच्छुभम् । महोल्कं दक्षिणे चैव वीरोल्कं पश्चिमे नमेत् ॥ GarP_3,24.103 // उत्तरे च नमः कुर्याद्युल्काय च महात्मने । चतुर्ष्वपि च कोणेषु सहस्रोल्कं नमेत्सुधीः ॥ GarP_3,24.104 // पूर्वे तु वासुदेवाय नमस्कुर्याच्च दक्षिणे । संकर्षणाय देवाय प्रद्युम्नाय च पश्चिमे ॥ GarP_3,24.105 // उत्तरे ह्यनिरुद्ध्या नमस्कुर्यादतन्द्रितः । आग्नेये च नमस्कुर्यात्कन्ये मायां सदा शुभे ॥ GarP_3,24.106 // जयायै च नमस्कुर्यान्नैरृत्ये चापि वायवे । कृत्ये चैव नमस्कुर्यादीशान्ये शान्तिसंज्ञकाम् ॥ GarP_3,24.107 // केशवाय नमः पूर्वे तथा नारायणाय च । माधवाय नमस्कुर्यान्नैरृत्ये चापि वायवे ॥ GarP_3,24.108 // आग्नेये कन्यके नित्यं भक्त्या तु प्रयतः शुभे । गोविन्दाय नमस्कुर्याद्दक्षिणे विष्णवे तथा ॥ GarP_3,24.109 // मधुसूदनाय भोः कन्ये नमस्कुर्यात्तु नैरृतौ । पश्चिमे त्रिविक्रमाय वामनाय तथैव च ॥ GarP_3,24.110 // विष्णवे श्रीधरायाथ नमस्कुर्याच्च भामिति । उत्तरे तु महाकन्ये हृषीकेशाय वै नमः ॥ GarP_3,24.111 // तथा वै पद्मनाभाय नमस्कुर्यादतन्द्रितः । दामोदराय चैशान्ये नमस्कुर्याच्च भामिनि ॥ GarP_3,24.112 // चतुर्थावरणे पूर्वे महाकूर्माय वै नमः । वराहाय नमस्कुर्यादाग्नेये कन्यके शुभे ॥ GarP_3,24.113 // दक्षिणे नारसिंहाय वामनाय नमोनमः । भार्गवाय नमस्कुर्यान्नैरृत्ये शुद्धचेतसा ॥ GarP_3,24.114 // पश्चिमे माधवायाथ तथा कृष्णाय वै नमः । बुद्धाय च नमस्कुर्याद्वायव्ये कन्यके शुभे ॥ GarP_3,24.115 // उत्तरे ह्युल्करूपाय अनन्ताय नमोस्तु ते । ईशान्ये विश्वरूपाय नमस्कुर्यादतन्द्रितः ॥ GarP_3,24.116 // आग्नेये वारुणीं चैव गायत्रीं चैव नैरृते । वायव्ये भारतीं चैव ईशान्ये गिरिजां नमेत् ॥ GarP_3,24.117 // गिरिजां वामभागे तु सौपर्णै चैव संनमेत् । प्रागिन्द्राय नमस्कुर्यात्सायुधाय तथैव च ॥ GarP_3,24.118 // स परिग्रहाय श्रीविष्णोः पार्षदाय नमोनमः । आग्नेयेत्यग्नये तुभ्यं सायुधायेति पूर्ववत् ॥ GarP_3,24.119 // दक्षिणे तु यमायैव नैरृत्यां निरृतिं यजेत् । पश्चिमे वरुणायैव वायव्ये वायवे नमः ॥ GarP_3,24.120 // उत्तरे च कुबेराय ईशान्ये च शिवाय च । ईशानशक्रयोर्मध्ये ब्रह्मणे सायुधाय च ॥ GarP_3,24.121 // निरृत्यप्यतिमध्ये तु शेषाय च नमोनमः । एवं कृत्वा नमस्कारं प्रणमेच्च पुनः पुनः ॥ GarP_3,24.122 // इत्येतत्सर्वमाख्यातं विधिपूर्वं तु दर्शनम् । इतः परन्तु गन्तव्यं दर्शनार्थं रमापते ॥ GarP_3,24.123 // एवमुक्त्वा तु सा देवी तैः सार्धं तु ययौ मुदा । यदुक्तः श्रीनिवासस्य दर्शनस्य विधिः खग । कस्यचिन्नैव वक्तव्यो गोप्यत्वाच्च कदाचन ॥ GarP_3,24.124 // समागमो दुर्घट एव वीन्द्र सतां च सत्तत्त्वविबोधकानाम् । अनेकजन्मार्जितपुण्यसंचयादभूद्गुरोः संगम एव तस्य ॥ GarP_3,24.125 // पयो विकारं च निजं जहाति शेषस्य शेषं नलिनस्य षङ्कजम् । भावं चलं पङ्कजनाभयोगात्सत्संगयोगादशुभानि न स्युः ॥ GarP_3,24.126 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे श्रीवेङ्कटेशगिर्यारोहणक्रमतद्भक्ततत्पर्वतनामादिनिरूपणं नाम चतुर्विशो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 25 सा द्वारदेशे श्रीनिवासस्य देवी स्वामिपुष्करिणीं ददृशे कैश्च सार्धम् । स्वामिन्हरे श्रीनिवासेति सा तं ब्रह्मादीनां तारकं सम्प्रदध्यौ ॥ GarP_3,25.1 // देवैः सार्धं पालनार्थं च विष्णुरस्त्येव नित्यं पुष्करिण्यां जलेषु । अतः स्वामिपुष्करिणीति चाहुस्तत्र स्नानं कन्यकान्याश्च चक्रुः ॥ GarP_3,25.2 // शुचिर्भूत्वा श्रीनिवासं च देवास्तुप्तुं विविशुः शुद्धभक्त्या खगेन्द्र । यथोपदिष्टं गुरुणा तथैव चक्रे कन्याश्च सर्वं खगेन्द्र ॥ GarP_3,25.3 // तदा हरिं दर्शयामास तस्यै स्वकं रूपं सुप्रतीके सुपूर्णम् । सा कन्यका श्रीनिवासस्य रूपं ददर्श भक्त्या स्वमनोभिरामम् ॥ GarP_3,25.4 // सुवर्णचित्रं वसनं वसानं सोष्णीषकं कञ्चुकं संदधानम् ॥ GarP_3,25.5 // मृगोत्थमदगन्धेन सुरभीकृतदिङ्मुखम् । पुण्डरीकविशालाक्षं कंबुग्रीवं महाभुजम् ॥ GarP_3,25.6 // हेमयज्ञोपवीताङ्गं साक्षात्कन्दर्पसन्निभम् । जगन्मोहनसैन्दर्यं कोमलाङ्गं मनोहरम् ॥ GarP_3,25.7 // दृष्ट्वा च कन्या मुमुदे romäcitasugÃtrakà // GarP_3,25.8 // तद्दर्शनाह्लादपरिप्लुताशया प्रेम्णाथ रोमाश्रुकुलाकुलेक्षणा । ननर्त देवी पुरतस्तस्य विष्णोः सा ध्वस्तदोषा परमादरेण । आनन्द मां पाहि सुखं च दत्त्वा मुकुन्दा मां पाहि विमुक्तिदानात् ॥ GarP_3,25.9 // मां पाहि नित्यं ह्यरविन्दनेत्र प्रसन्नदृष्ट्या करुणासुधार्द्र । गोविन्द गोविन्द सुदुः खितां मां ज्ञानादिदानेन हि पाहि नित्यम् ॥ GarP_3,25.10 // जनार्दन त्वं हि सुदुष्टसंगान्कामादिरूपान्सततं वर्जयित्वा । हरे हरे मां सततं पाहि दैत्यान्समाहृत्य प्रबलान्विघ्नरूपान् ॥ GarP_3,25.11 // रमेश मां पाहि चतुर्मुखेश विश्वेश मां पाहि सरस्वतीश । रमेश मां पाहि निदानमूर्ते वृन्दारवृन्दैर्वन्दितपादपद्म ॥ GarP_3,25.12 // एवं तु नत्वा परमादरेण तुष्टाव विष्णुं परमं पुराणम् । लक्ष्म्या सदा ये ऽविदिता गुणाश्च असंख्याताः संति विष्णौ च वीश ॥ GarP_3,25.13 // तेषां सकाशादतिबाहुल्यसंख्या गुणा हरौ ते ऽविदिता वै रमायाः । अतो हरे स्तवने क्वास्ति शक्तिस्तथापि यत्नं स्तवने ते करिष्ये ॥ GarP_3,25.14 // तव प्रसादाच्च रमाप्रसादाद्विधिप्रसादात्भारतीशप्रसादात् । रुद्रप्रसादात्स्तवनं ते करिष्ये तथापि विष्णो मयि शान्तिं कुरुष्व ॥ GarP_3,25.15 // यदि प्रसन्नोसि मयि त्वमीश त्वत्पादमूले देहि भक्तिं सदैव । त्वद्दर्शनाद्देव शुभाशुभं च नष्टं मदीयं ह्यशुभं च नित्यम् ॥ GarP_3,25.16 // त्वन्मायया नष्टमिमं च लोकं मदेन मत्तं बधिरं चान्धभूतम् । ऐश्वर्ययोगेन च यो हि मूको जातः सदा दीनागुर्वादिकेषु ॥ GarP_3,25.17 // मा देहि ऐश्वर्यमनुत्तमं त्वत्पादारविन्दस्य विरुद्धभूतम् । त्वं देव मे देहि सतां च संगं तव स्वरूपप्रतिपादकानाम् ॥ GarP_3,25.18 // पुत्रादीनामैहिकं वासुदेव दग्ध्वा च मे देहि पादारविन्दे । सद्वष्णवे क्रियमाणं च कोपं दग्ध्वा च मे देहि पादरविन्दे ॥ GarP_3,25.19 // द्रव्यादिके क्रियमाणं च लोभं दग्ध्वा वै मे देहि पादाब्जमूले । पुत्रादिके क्रियमाणं च मोहं दग्ध्वा च मे देहि पादाब्जमूले ॥ GarP_3,25.20 // विद्यां पुत्रं द्रव्यजातं मदं च दग्ध्वा च मे देहि पादाब्जमूले । सद्वैष्णवासहमानस्वरूपं दग्ध्वा मात्सर्यं पाहि मां वेङ्कटेश ॥ GarP_3,25.21 // मन्त्रं च मे देहि निदानमूर्ते येनैव मे स्यात्तव संगश्च भूयः । नान्यं वृणे तव पादाब्जसंगात्तदेव मे देहि मम प्रसन्नः ॥ GarP_3,25.22 // इतीरितः श्रीनिवासः प्रसन्न उवाच देवो ह्यमृतस्त्रवं च । अत्रैव कन्ये प्रजपस्व मन्त्रं सुगोप्यरूपं परमादरेण ॥ GarP_3,25.23 // वक्ष्यामि मन्त्रं परमादरेण शृण्वद्य भक्त्या परमादरेण । अन्तः स्थमन्त्यं ह्याद्यसंयुक्तमेव सबिन्दु तद्वत्स्पर्शकाद्येन युक्तम् ॥ GarP_3,25.24 // एकारयुक्तं प्रथमान्तः स्थयुक्तं समत्रिकोणे चोष्मणा संयुतं च । तकारसक्तं स्वर्शमन्तः स्थयुक्तमाद्यन्त ओंकारसमन्वितं च ॥ GarP_3,25.25 // अनेन मन्त्रेण तवेप्सितं च भवेद्धि कन्ये नान्त्र विचार्यमस्ति । एवं स उक्त्वा श्रीनिवासो हरिस्तु प्रतीकवद्दर्शयामास रूपम् ॥ GarP_3,25.26 // नत्वा तु सा श्रीनिवासं च देवी उवास ह स्वामिसरः समीपे । तस्मिन्दिने ब्राह्मणादींश्च सर्वान्संतर्पयामास च षड्रसान्नैः ॥ GarP_3,25.27 // सायङ्काले श्रीनिवासस्य दृष्ट्वा उत्साहरूपैः श्रीनिवासप्रतीकैः । साकं भक्त्या संप्रणम्याथ देवी प्रदक्षिणं श्रीनिवासस्य सुष्ठु ॥ GarP_3,25.28 // ननर्त देवी सुप्रतीकस्य चाग्रे लज्जां त्यक्त्वा जय देवेति चोक्त्वा । आनृत्तकाले च हरेश्च वक्त्रं दृष्ट्वा च दृष्ट्या तु परं ननर्त ॥ GarP_3,25.29 // ममाद्य गात्रं पावितं श्रीनिवास ममाद्य नेत्रं सफलं संबभूव । ममाद्य पादौ सार्थकौ चैव जातौ प्रदक्षिणं श्रीनिवासेश कृत्वा ॥ GarP_3,25.30 // हस्तौ च मे सार्थकावद्य जातौ अग्रे कृत्वा हस्तशब्दं मुरारेः । एवं वदन्ती प्रीणयन्ती च देवं जगामसा स्तोत्रवचः कदम्बैः ॥ GarP_3,25.31 // देवास्तदा दुन्दुंभयो विनेदिरे तन्मस्तके पुष्पवृष्टिं च चक्रुः । तस्मिन्काले उभयोः पार्श्वयोश्च नृत्यं चक्रुर्देवतावारनार्यः ॥ GarP_3,25.32 // तथैव तास्तलशब्दं च कृत्वा तदा सर्वा नमनं चापि चक्रुः । आनन्दशैले सर्वदा त्वित्थमेव सा सर्वदा नर्तयन्ती च वीन्द्र ॥ GarP_3,25.33 // आनन्दमग्ना सापि देवी जगाम स्वमाश्रमं जैगिषव्येण सार्धम् । यात्रामेवं ये न कुर्वन्ति वीन्द्र तेषां च सर्वं निष्फलं चाहुरार्याः ॥ GarP_3,25.34 // गत्वाश्रमं जैगिषव्येण सार्धं गुरुं त्वपृच्छद्वेङ्कटेशस्य मन्त्रम् । मन्त्रस्यार्थं ब्रूहि मे जैगिषव्य मन्त्रावृत्तिं कुर्वतां वै फलाय ॥ GarP_3,25.35 // जैगीष्व्य उवाच । शृणुष्व भद्रे वेङ्कटे शस्य नाम्नस्त्वर्थं श्रुत्वा हृदये संनिधत्स्व ॥ GarP_3,25.36 // विति ह्युत्तमवाची स्याद्येति ज्ञानमुदाहृतम् । ककारः सुखवाची स्याट्टेति चित्तमुदाहृतम् ॥ GarP_3,25.37 // ईशत्वमात्मवाचि स्यादेवं ज्ञेयं तु कन्यके । पूर्णज्ञानं सुखं वित्तं व्याप्तत्वाद्व्यङ्कटाभिधः ॥ GarP_3,25.38 // व्य (वे) मिन्द्रियादिकं प्रोक्तं व्यङ्गभूतं हरौ यतः । कटश्च समुदायार्थो व्यं (वें) कटश्चेन्द्रियौघकः ॥ GarP_3,25.39 // स्वस्मिन्प्रेरयते यस्मात्तस्माद्व्यङ्कटनामकः । विषये प्रेषयेन्नित्यमतो व्यङ्कटनामकः ॥ GarP_3,25.40 // विशिष्टज्ञानरूपत्वाद्व्येति मुक्ताः सदा स्मृताः । मुक्तानां च समूहस्तु व्यङ्कटेति प्रकीर्तितः ॥ GarP_3,25.41 // सदा मुक्तसमूहानामीशत्वाद्व्यङ्कटाभिधः । लिङ्गदेहमतो जीवो व्यङ्कटेति समाहृतः ॥ GarP_3,25.42 // लिङ्गानां चैव स्वामित्वाद्व्यङ्कटेशेति संज्ञितः । दैत्यानां च समूहास्तु ज्ञानादिविधुरा यतः । अतो दैत्यसमूहस्तु व्यङ्कटेति प्रकीर्तितः ॥ GarP_3,25.43 // तेषां संहरणे ईशस्त्वतो व्यङ्कटनामकः । आनन्दस्य विरुद्धत्वात्कामक्रोधादयो गुणाः ॥ GarP_3,25.44 // व्यङ्कटा इति संप्रोक्तास्तेषां नाशयिता प्रभुः । अतस्तु व्यङ्कटेशाख्य एवं ज्ञात्वा जपं कुरु ॥ GarP_3,25.45 // एवं व्यङ्कटामाहात्म्यं श्रुत्वा देवी खगेश्वर । निद्रां चकार तत्रैव रात्रौ पित्रा सहैव च । ब्राह्मे मुहूर्ते चोत्थयि हृदि सस्मार कन्यका ॥ GarP_3,25.46 // (व्यङ्कटेशस्य प्रातः स्तुतिः) / श्रीव्यङ्कटेशश्च नृसिंहमूर्तिः श्रीवरदराजश्च वराहमूर्तिः । श्रीरङ्गशायी च अनन्तशायी कुर्वन्तु सर्वे मम सुप्रभातम् ॥ GarP_3,25.47 // श्रीकृष्णमूर्तिश्च गदाधरश्च श्रीविष्णुपादस्तु प्रयागवासः । नारायणः श्रीबदरीनिवासः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ GarP_3,25.48 // दामोदरो वै त्रिजगन्निवासः श्रीपाण्डुरङ्गश्च नृसिंहदेवः । श्रीरामदेवश्च अमोघवासः कुदृ ॥ GarP_3,25.49 // श्रीधर्मपुत्रश्च नृसिंहमूर्तिः श्रीपिप्पलस्थश्च मुहल्लवासः । कोलानृसिंहः शूर्पकारस्थ सिंहः कुर्वन्तुदृ ॥ GarP_3,25.50 // चतुर्मुखश्चारुसरस्वती च स्वभारती शर्वसुपर्णशेषाः । अमामहेद्रश्च शचीमुखास्ताः कुर्वन्तु दृ ॥ GarP_3,25.51 // द्वारावती काशिकावन्तिका च prayÃgakäcyau मथुरापुरी च । मायावती हस्तिमती पुरी च कुर्वन्तु स दृ ॥ GarP_3,25.52 // भागीरथी चैव सरस्वती च गोदावरी सिंधुकृष्ण च वेणी । कलिन्दकन्या यमुना च नर्मदा कुर्व दृ ॥ GarP_3,25.53 // वितस्तिकावेरिसतुङ्गभद्राः सुवञ्जरा भीमरथी विपाशा । सुताम्रपर्णी च पिनाकिनी च कु दृ ॥ GarP_3,25.54 // स्वामिपुष्करिणी चैव सुवर्णमुखरी तथा । श्रीपाण्डवी तौबरुश्च कपिला पापनाशनी ॥ GarP_3,25.55 // गुरुर्वसिष्ठः क्रतुरङ्गिराश्च मनुः पुलस्त्यः पुलहश्च गौतमः । रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम् ॥ GarP_3,25.56 // सप्तार्णवाः सप्त कुलाचलाश्च द्वीपाश्च सप्तोपवनानि सप्त । भूरादिकानि भुवनानि सप्त कुर्वन्तु स दृ ॥ GarP_3,25.57 // मान्धात्रा नहुषोंबरीषसगरौ राजा नलो धर्मराप्रह्लादः kraturì विभीषणगयौ व्यासो हनूमानपि । अश्वत्थाम कृपावुमा द्रुपदजा श्रीजानकी तारका मन्दोदर्यखिलाः प्रभातसुमहं कुर्वन्तु नित्यं हरे ॥ GarP_3,25.58 // अश्वत्थस्य वनानि किं च तुलसीधात्रीवनानि प्रभो पुन्नागस्य वनानि चंपकवनान्यन्यानि पुष्पाणि च । मन्दारस्य वनानि यानि च हरेः सौगन्धिकान्यप्यहो नित्यं तानि दिशन्तु मत्प्रमुदितं श्रीवेङ्कटेश प्रभो ॥ GarP_3,25.59 // एवं स्मृत्वा श्रीनिवासस्य देवी कृत्वा शौचं जैगिषव्येण साकम् । स्नातुं ययौ पुष्करिणीं हरेश्च स्नानं सम्यक् तत्र चकार देशे । सम्यग् जप्त्वा व्यङ्कटेशस्य मन्त्रमुवाच सा जैगिषव्यं गुरुं च ॥ GarP_3,25.60 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे देवी कृतवेङ्कटेशदर्शनतत्स्तुत्यादिवर्णनं नाम पञ्चविंशोध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 26 कन्योवाच । श्रीनिवासः किमर्थं वै आगतोत्र वदस्व मे । शेषाचलोपि कुत्रा भूत्कदायातश्च पापहा । स्वामिपुष्करिणी चात्र किमर्थं ह्यगता वद ॥ GarP_3,26.1 // जैगीषव्य उवाच शृणु भद्रे महाभागे व्यङ्कटेशस्य चागमम् । आवयोर्देवि पापानि विषमं यान्ति भामिनि ॥ GarP_3,26.2 // आसीत्पुरा हिरण्याक्षः काश्यपो दितिनन्दनः । सनकादेश्च वाग्दण्डाद्द्वितीयद्वारपालकः ॥ GarP_3,26.3 // बभूव दैत्ययोनौ च देवानां कण्टको बली । संजीवो विजयः प्रोक्तो हरिभक्तो महाप्रभुः ॥ GarP_3,26.4 // हरिण्याक्षः स्वयं दैत्यो हरिभक्तविदूषकः । एतादृशो हिरण्याक्षस्तपस्तप्तुं समुद्यतः ॥ GarP_3,26.5 // तदा माता दितिर्देवी हिरण्याक्षमुवाच सा । दितिरुवाच । वत्सलस्त्वं महाभागमा tapasvëÂahÃyana÷ // GarP_3,26.6 // त्वं मा ददस्व दुः खं मे पालयिष्यति कोविदः । क्षणमात्रं न जीवामि त्वां विना जीवनं न हि ॥ GarP_3,26.7 // मा तप त्वं महाभाग मम जीवनहेतवे । एवमुक्तस्तु मात्रा स विजयोवशतोब्रवीत् ॥ GarP_3,26.8 // हिरण्याक्षो मातरं प्राह जालं हित्वा विष्णोर्भजने ऽलं कुरुष्व । मयिस्नेहं putrahetorvirƬhaæ सुखदुः खे चेह लोके परत्र ॥ GarP_3,26.9 // यावत्स्नेहं मयि मातः करोषि तावत्क्लेशं शाश्वतं यास्यसि त्वम् । मातश्च ते मयि पुत्रत्वबुद्धिस्त्वय्यप्येषा मातृबुद्धिर्ममापि ॥ GarP_3,26.10 // ताते पूज्ये पितृबुद्धिर्ममास्ति तस्मिंस्तुते भर्तृबुद्धिर्हि मिथ्या । निर्माति यस्माद्धरिरेव सर्वं सम्यक् पाता नियतो ऽसौ मुरारिः ॥ GarP_3,26.11 // अतो हि माता हरिरेव सर्वदा त्वन्यासां वै मातृता चोपचारात् । निर्मातृत्वं यदि मुख्यं त्वयि स्याद्द्रोणादीनां जननी का वदस्व ॥ GarP_3,26.12 // मातृत्वं वै यदि मुख्यं त्वयि स्याद्धात्रादीनां जननी का वदस्व । यतः सदा याति जगत्तत्तो हरिः सदा पिता विष्णुरजः पुराणः ॥ GarP_3,26.13 // सदा पिता मुख्यपिता यदि स्याद्गर्भस्थबाले पालकः को वदस्व । मातापित्रोः पालकत्वं यदि स्यात्कूर्मादीनां पालकौ कौ वदस्व ॥ GarP_3,26.14 // मातापित्रोः पालकत्वं यदि स्यात्कृपादीनां रक्षकौ कौ वदस्व । पुन्नामकान्नारकाद्देह भजान्तस्मात्त्रातापुत्रविष्णुः पुराणः ॥ GarP_3,26.15 // न तारकोहं नरकाच्च सुभ्रूर्न वै भर्ता नापि पित्रादयश्च । न वै माता नानुजादिश्च सर्वः सर्वत्राता विष्णुरतो न चान्यः ॥ GarP_3,26.16 // मायां मदीयां ज्ञानशस्त्रेण च्छित्वा भक्त्या हरेः स्मरणं त्वं कुरुष्व । यद्भक्तिरूपूर्वं स्मरणं नाम विष्णोस्तत्सर्वथा पापहरं च मातः ॥ GarP_3,26.17 // यो वा भक्त्या स्मरणं नाम विष्णोः करोत्यसौ पापहरो भविष्यति । अयं देहो दुर्ल्लभः कर्मभूमौ तत्रापि मध्ये भजनं विष्णुमूर्तेः ॥ GarP_3,26.18 // आयुर्गतं व्यर्थमेव त्वदीयं शीघ्रं भजेः श्रीनिवासस्य पादम् । उपदिश्यैवं मातरं पुत्रवर्यो दैत्यावेशात्सोभवद्वै तपस्वी ॥ GarP_3,26.19 // चतुर्मुखं प्रीणयित्वैव भक्त्या ह्यवध्यत्वं प्राप तस्मान्महात्मा । ततो भूमिं करवद्वेष्टयित्वा निन्ये तदा दैत्यवर्यो महात्मा ॥ GarP_3,26.20 // श्रीमुष्टदेशे प्रादुरासीद्धरिस्तु वाराहविष्णुस्त्वजनः पुराणः । भित्त्वाचाब्धिं विविशे तं महात्मा रसातले संस्थितं भूतलं च ॥ GarP_3,26.21 // स्वदंष्ट्राग्रे स्थापयित्वाऽजगाम तदागमादागतो दैत्यवर्यः । तं कर्णमूले tìayitvà जघान प्रसादयामास च पूर्ववद्भुवम् ॥ GarP_3,26.22 // सुदिग्गजान्स्थापयित्वा च विष्णुः श्रीमुष्टे वै संस्थितः श्रीवराहः । तदा हरिश्चिन्तयामास विष्णुर्भक्त्या मदीयं मानुषं देहमद्य ॥ GarP_3,26.23 // आराधयिष्यन्ति च मां क्व एते तेषां दयां कुत्र वाहं करिष्ये । एवं हरिश्चिन्तयित्वा सुकन्ये वैकुण्ठलोकादचलं शेष संज्ञम् । वीन्द्रस्कन्धे स्थापयित्वा स्वयं च समागतोभूद्भूतलं भूतलेशः ॥ GarP_3,26.24 // सुवर्णमुखरीतीरमारभ्य गरुडध्वजः । श्रीकृष्णवेणीपर्यन्तं स्थापया मास तं गिरिम् ॥ GarP_3,26.25 // गिरेः पुच्छे तु श्रीशैलं मध्यमे ऽहोबलं स्मृतम् । मुखं च श्रीनिवासस्य क्षेत्रं च समुदाहृतम् ॥ GarP_3,26.26 // अल्पेन तपसाभीष्टं सिध्यत्यस्मिन्नहोबले । गङ्गादिसर्वतीर्थानि पुण्यानि ह्यत्र संति वै ॥ GarP_3,26.27 // य एनं सेवते नित्यं श्रद्धाभक्तिसमन्वितः । ज्ञानार्थी ज्ञानमाप्नोति द्रव्यार्थी द्रव्यमाप्रुयात् ॥ GarP_3,26.28 // पुत्रार्थी पुत्रमाप्नोति नृपो राज्यं च विन्दति । यंयं कामयते मर्त्यस्तन्तमाप्नोति सर्वथा ॥ GarP_3,26.29 // चिन्तितं साध्यते यस्मात्तस्माच्चिन्तामणिं विदुः । पुष्करिण्याश्च बाहुल्याद्गिरावस्मिन्सरः सु च । पुष्कराद्रिरिति प्राहुरेवं तत्त्वार्थवेदिनः ॥ GarP_3,26.30 // शातकुंभस्वरूपत्वात्कनकाद्रिं च तं विदुः । वैकुण्ठादागतेनैव वैकुण्ठाद्रिरिति स्मृतः ॥ GarP_3,26.31 // अमृतैश्वर्यसंयुक्तो व्यङ्कटाद्रिरिति स्मृतः । व्यङ्कटेशस्य शैलस्य माहात्म्यं यावदस्ति हि ॥ GarP_3,26.32 // तावद्वक्तुं समग्रेण न समर्थश्चतुर्मुखः । व्यङ्कटाद्रौ परां भक्तिं ये कुर्वन्ति दिनेदिने । पङ्गर्जङ्घाल एव स्यादचक्षुः पद्मलोचनः ॥ GarP_3,26.33 // मूको वाग्मी भवेदेव बधिरः श्रावको भवेत् । वन्ध्या स्याद्बहुपुत्रा च निर्धनः सधनो भवेत् ॥ GarP_3,26.34 // एतत्सर्वं गिरौ भक्तिमात्रेणैव भवेद्ध्रुवम् । तत्त्वतो व्यङ्कटाद्रेस्तु स्वरूपं वेत्ति को भुवि ॥ GarP_3,26.35 // यस्मादस्य गिरेः पुण्यं माहात्म्यं वेत्ति यः पुमान् । मायावी परमानन्दं त्यक्त्वा वैकुण्ठमुत्तमम् । स्वामिपुष्करिणीतीरे रमया सहमोदते ॥ GarP_3,26.36 // कल्याणाद्भुतगात्राय कामितार्थप्दायिने । श्रीमद्व्यङ्कटनाथाय श्रीनिवासाय ते नमः ॥ GarP_3,26.37 // श्रीस्वामिपुष्करिण्याश्च माहात्म्यं शृणु कन्यके । स्वामिपुष्करिणीमध्ये श्रीनिवासोस्ति सर्वदा ॥ GarP_3,26.38 // स्नानं कुर्वन्ति ये तत्र तेषां मुक्तिः करे स्थिता । तिस्रः कोट्योर्धकोटिश्च तीर्थानि भुवनत्रये । तानि सर्वाणि तत्रैव संति तीर्थे हरेः सदा ॥ GarP_3,26.39 // तत्तीर्थं श्रीनिवासाख्यं सर्वदेवनमस्कृतम् । तदेव श्रीनिवासस्य मन्दिरं परिकीर्तितम् ॥ GarP_3,26.40 // तद्दर्शनादेव कन्ये यान्ति पापानि भस्मसात् । एकैकस्नानमात्रेण सत्संगो भवति ध्रुवम् ॥ GarP_3,26.41 // सत्संगाज्ज्ञानमासाद्य ज्ञानान्मोक्षं च विन्दति । अधिकारिणां भवेदेवं विपरीतमयोगिनाम् ॥ GarP_3,26.42 // तीर्थानां स्नानमात्रेण मोक्षं यान्तीति ये विदुः । ते सर्वे असुरा ज्ञेयास्ते यान्ति ह्यधमां गतिम् ॥ GarP_3,26.43 // श्रीनिवासस्य तीर्थेस्मिन्वायुकोणे च कन्यके । आस्ते वायुः सदा विष्णोः पूजां कर्तुमनुत्तमाम् ॥ GarP_3,26.44 // वायुतीर्थं च तत्प्रोक्तं हस्तद्वादशकान्तरम् । हस्तषट्कप्रमाणं च पश्चिमे समुदाहृतम् । उत्तरे हस्तषट्कं तु वायुतीर्थमुदाहृतम् ॥ GarP_3,26.45 // ये वेष्णवा वैष्णवदासवर्याः स्नानं सुर्युस्तत्र पूर्वं सुकन्ये । मध्वान्तस्थाः श्रीनिवासस्तु नित्यमत्र स्नानात्प्रीयतां मे दयालुः ॥ GarP_3,26.46 // ये मध्वतीर्थे स्नातुमिच्छन्ति देवि रुद्रादयो वायुभक्ता महान्तः । सदा स्नानं तत्र कुर्वन्ति देवि प्रातः काले चोदयात्पूर्वमेव ॥ GarP_3,26.47 // ये वायुतीर्थे विसृजन्ति देहजं मलं मूत्रं वमनं श्लेष्मकं च । ये ऽपानशुद्धिं लिङ्गशुद्धिं च कन्ये कुर्वन्ति ते ह्यसुरा राक्षसाश्च ॥ GarP_3,26.48 // शृण्वन्ति ये भागवतं पुराणं किं वर्णये तस्य पुण्यं तु देवि । ये कृष्णमन्त्रं तु जपन्ति देवि ह्यष्टा क्षरं मन्त्रवरं सुगोप्यम् ॥ GarP_3,26.49 // तेषां हरिः प्रीयते केशवोलं मध्वान्तस्थो नात्र विचार्यमस्ति । एवं दानं तत्र कुर्वन्ति ये वै द्विजाग्र्याणां वैष्णवानां विदां च ॥ GarP_3,26.50 // तेषां पुण्यं नैव जानन्ति देवा जानात्येवं श्रीनिवासो हरिस्तु । शालग्रामं वायुतीर्थे ददन्ते तेषां पुण्यं वेत्ति स व्यङ्कटेशः ॥ GarP_3,26.51 // सुदुर्लभो वायुतीर्थे ऽभिषेको निष्कामबुद्ध्या वैष्णवानां च देवि । तत्रापि तीर्थे लभ्यते भाग्ययोगाद्भागवतस्य श्रवणं विष्णुदासैः ॥ GarP_3,26.52 // तथैव तीर्थे दुर्लभं तत्र देवि शालग्रामस्य द्विजवर्ये च दानम् । जंबूफलाकारसुनीलवर्णं मुखद्वयं चक्रचतुष्टयान्वितम् ॥ GarP_3,26.53 // सुकेसरैः संयुतं स्वर्णचिह्नध्वजां कुशैर्वज्रचिह्नैर्यवैश्च । जानार्दनीं मूर्तिमाहुर्महान्तो दानं तस्या दुर्लभं तत्र तीर्थे ॥ GarP_3,26.54 // अत्युत्तमं मूर्तिदानं तु भद्रे सुदुर्ल्लभं परमं नात्र लोभः । सुदुर्लभं बहुदोग्ध्याश्च गृष्टेर्दानं तथा वस्त्ररत्नादिकानाम् ॥ GarP_3,26.55 // अत्युत्तमं द्रव्यदानं च देवि स्वापेक्षितं दानमाहुर्महान्तः । स्वस्यानपेक्षं फलदानं च वस्त्रादानं तस्य व्यर्थमाहुर्महान्तः ॥ GarP_3,26.56 // अत्युत्तमं गृष्टिदानं च पुण्यं नैवाप्यते दुग्धदोहाश्च गावः । अत्युत्तमे वस्त्रदाने सुबुद्धिः सुदुर्घटा परमा वै जनानाम् ॥ GarP_3,26.57 // अत्युत्तमं भागवतस्य पुस्तकं सुदुर्घटं वायुतीर्थं च कन्ये । अत्युत्तमं द्रव्यदानं च देवि सुदुर्घटं वायुतीर्थं नृणां हि । सुदुर्लभो वैष्णवैस्तत्त्वविद्भिर्हरेर्विचारो वायुतीर्थे च कन्ये ॥ GarP_3,26.58 // श्रीनिवासस्य तीर्थस्य उत्तरस्यां दिशि स्थितम् । चन्द्रतीर्थ मिति प्रोक्तं तत्रास्ते चन्द्रमाः सदा ॥ GarP_3,26.59 // श्रीनिवासस्य पूजां च तत्र स्थित्वा करोत्ययम् । तत्र स्नानं प्रकुर्वन्ति पुण्यदेशे च कन्यके ॥ GarP_3,26.60 // गुरुतल्पादिपापेभ्यो मुच्यन्ते नात्र संशयः । तत्र स्नात्वा पूर्वभागे शालग्रामं ददाति यः ॥ GarP_3,26.61 // ज्ञानद्वारा मोक्षमेति नात्र कार्या विचारणा । दधिवामनमूर्तेश्च दानं तत्र सुदुर्लभम् ॥ GarP_3,26.62 // बदरीफलमात्रं तु वतुलं नीलवर्णकम् । प्रसन्नवदनं सूक्ष्मं सुस्निग्धं कन्यके शुभे ॥ GarP_3,26.63 // चक्रद्वयसमायुक्तं गौपूरैः पञ्चभिर्युतम् । चापबाणसमायुक्तमनतं कुण्डलाकृतिम् ॥ GarP_3,26.64 // वनमाल सुखयुतं मूर्ध्नसाहस्रसंयुतम् । रौप्यबिन्दुसमायुक्तं सव्ये भद्रार्धमात्रकम् ॥ GarP_3,26.65 // चन्द्रेण सहितं देवि दधिवामनमुच्यते । एतादृशं कलौ नॄणां दुर्लभं बहुभाग्यदम् । लक्ष्मीनारायणसमां तां मूर्तिं विद्धि भामिनि ॥ GarP_3,26.66 // सुदुर्लभं तस्य मूर्तेश्च दानं तच्चन्द्रतीर्थे श्रवणं दुर्घटं च । सम्यक् स्वरूपं दधिवामनस्य सुदुर्घटं श्रवणं वैष्णवाच्च ॥ GarP_3,26.67 // तत्र स्नात्वा वामनस्य स्वरूपश्रवणाद्विदुर्दानफलं समं च । दशहस्तप्रमाणं तु चन्द्रतीर्थमुदाहृतम् ॥ GarP_3,26.68 // मध्याह्ने दुर्लभं स्नानं नृणां तत्र सुमङ्गले । तत्र स्थित्वा धन्यनरः सदा भजति वै हरिम् ॥ GarP_3,26.69 // वराहमूर्तिदानं तु शालग्रामस्य दुर्लभम् । जंबूफलप्रमाणं तु एतद्वै कुक्कुटाण्डवत् ॥ GarP_3,26.70 // वदनं वलयाकारं प्रमाणं चणकादिवत् । देवस्य वामभागे च मध्यदेशं विहाय च ॥ GarP_3,26.71 // चक्रद्वयसमायुक्तंमूर्धदेशे च भामिनि । सुवर्णबिन्दुना युक्तं भूवराहाख्यमुच्यते ॥ GarP_3,26.72 // पूजां कृत्वा भूवराहस्य मर्तेर्दानं दत्त्वा श्रवणं चापि कृत्वा । तत्र स्थितं भूवराहं च दृष्ट्वा स वै नरः कृतकृत्यो हि लोके ॥ GarP_3,26.73 // तत्र स्नात्वा भूवराहस्य मर्तेः शृणोति यो लक्षणं सम्यगेव । स तेन पुण्यं समुपैति देवि स मुक्तिभाङ् नात्र विचार्यमस्ति ॥ GarP_3,26.74 // ईशानकोणे श्रीनिवासस्य देवि रौद्रं तीर्थं परमं पावनं च । तत्र स्थित्वा रुद्रदेवो महात्मा पूजां करोति श्रीनिवासस्य नित्यम् ॥ GarP_3,26.75 // hastëÂakaæ तत्प्रमाणं वदन्ति तत्र स्नानं वैष्णवैः कार्यमेव । तत्र स्नात्वा प्रयतो वै मुरारेः कथां दिव्यां शृणुयादादरेण । स्नानं पानं तत्र दानं च कुर्याल्लक्ष्मीनृसिंहप्रीयते देवि nityam3,26.76 ॥ बदरीफलमात्रं च वर्तुलं बिन्दुसंयुतम् ॥ GarP_3,26.77 // देवस्य वामभागे तु चक्रद्वयसमन्वितम् । सुवर्णरेखासंयुक्तं किञ्चिद्रक्तसमन्वितम् ॥ GarP_3,26.78 // वैश्यवर्णं सवदनं पद्मरेखादिचिह्नितम् । लक्ष्मीनृसिंहं तं विद्धि भुक्तिमुक्तिप्रदायकम् ॥ GarP_3,26.79 // एता दृशं गण्डिकायाः शिलाया मूर्तेर्दानं दुर्घटं विद्धि वीन्द्र । तत्र स्नात्वा श्रीनृसिंहस्वरूपं लक्ष्मीपतेः शृणुयाद्भक्तियुक्तः ॥ GarP_3,26.80 // मूर्तेर्दानात्फलमाप्नोति देवि सत्यंसत्यं नात्र विचार्यमस्ति ॥ GarP_3,26.81 // ईशानशक्रयोर्मध्ये ब्रह्मतीर्थमुदाहृतम् । दुर्लभं मानुषाणां तु स्नानं सर्वार्थसाधकम् ॥ GarP_3,26.82 // शालग्रामस्य दानं तु दुर्लभं तत्र वै नृणाम् । लक्ष्मीनारायणस्यैव मूर्तेर्दानं सुदुर्लभम् ॥ GarP_3,26.83 // स्थलमौदुंबरसमं तत्प्रमाणमुदाहृतम् । छत्त्राकारं वर्तुलं च प्रसन्नवदनं शुभम् ॥ GarP_3,26.84 // चणकप्रदेशमात्रं च वदनं समुदाहृतम् । सव्ये दक्षिणपार्श्वे च समयोः पुष्कलान्वितम् ॥ GarP_3,26.85 // गोयूथवत्सवर्णं च चतुश्चक्रसमन्वितम् । गोखुरैश्च समायुक्तं सुवर्णकिणसंयुतम् ॥ GarP_3,26.86 // वनमालाभिसंयुक्तं वज्रपुङ्खैश्च संयुतम् । एतादृशीं दरेर्मूर्ति लक्ष्मीनारायणं विदुः ॥ GarP_3,26.87 // कलौ नृणां तस्य लाभो दुर्लभः संस्मृतो भुवि । दानं च सुतरां देवि दर्लभं किं वदामि ते ॥ GarP_3,26.88 // ब्रह्मतीर्थे च संस्नाय श्रोतव्या वै हरेः कथा । गण्डिकायाः शिलायाश्च लक्ष्मीनारायणस्य तु ॥ GarP_3,26.89 // लक्षणं यो विजानाति तदा तत्सदृशं फलम् । प्राप्नोत्येव न संदेहो नात्र कार्या विचारणा ॥ GarP_3,26.90 // श्रीनिवासस्य तीर्थस्य पूर्वे स्यादिन्द्रतीर्थकम् । श्रीनिवासस्य पूजां तु कर्तुमास्ते शचीपतिः ॥ GarP_3,26.91 // शालग्रामशिलादानं कर्तव्यं श्रोत्रियायवै । शालग्रामशिलादानं हत्याकोटिविनाशनम् ॥ GarP_3,26.92 // तस्मिंस्तीर्थे तु यो देवि सीतारामशिलाभिधाम् । ददाति भूतले भद्रे भूपतेः सदृशो भवेत् ॥ GarP_3,26.93 // सीतारामशिला देवि द्विविधा संप्रकीर्तिता । पञ्चचक्रयुता काचित्षट्रचक्रेण च संयुता ॥ GarP_3,26.94 // तत्रापि षट्रचक्रयुता ह्युत्तमा संप्रकीर्तिता । पञ्चचक्रयुतायाश्च फलं द्विगुणमीरितम् ॥ GarP_3,26.95 // कुक्कुटाण्डप्रमाणं च सुसिग्धं नीलवर्णकम् । वदनत्रयसंयुक्तं सट्चक्रैः केसरैर्युतम् ॥ GarP_3,26.96 // स्वर्णरेखासमायुक्तं ध्वजवज्राङ्कुशैर्युतम् । एतादृशं तु वै भद्रे सीतारामाभिधं स्मृतम् ॥ GarP_3,26.97 // वदनेवन्दने देवि सीतारामस्य कोशकम् । दुर्लभं तु कलौ नॄणां स्वसाम्राज्यप्रदं शुभम् ॥ GarP_3,26.98 // इन्द्रतीर्थे महादेवि सीताराम भिधाशिला । या तद्दानं दुर्लभं तन्नाल्पस्य तपसः फलम् ॥ GarP_3,26.99 // दानस्य शक्त्यभावे तु श्रोतव्यं लक्षणं हरेः । शालग्राम शिलादानाद्यत्फलं तत्फलं लभेत् ॥ GarP_3,26.100 // आग्नेयकोणे श्रीनिवासस्य देवि तीर्थं त्वास्ते वह्निसंज्ञं सुशस्तम् । स वह्निदेवः श्रीनिवासस्य पूजां कर्तुं ह्यास्ते सर्वदा तीर्थमध्ये ॥ GarP_3,26.101 // यो वा तीर्थे वह्निसंज्ञे च देवि भक्त्या स्नानं कुरुते ऽजं स्मरन्हि । ज्ञानद्वारा मोक्षमाप्नोति देवि तत्र स्नानं दुर्ल्लभं वै नृणां च ॥ GarP_3,26.102 // ज्ञात्वा स्नानं दुष्करं तीर्थराजे भक्तिस्तस्मिन्दुर्ल्लभा चैव देवि । शालग्रामे तच्छिलायाश्च दानं सुदुर्लभं वासुदेवाभिधायाः ॥ GarP_3,26.103 // ह्रस्वं तथा वर्तुलं नीलवर्णं सूक्ष्मं मुखं मुखचक्रं सुशुद्धम् । सुवेणुयुक्तं वासुदेवाभिधेयं दानं कलौ दुर्लभं तस्य भद्रे ॥ GarP_3,26.104 // दाने तस्याः शक्त्य भावे च देवि स्नात्वा तीर्थे वासुदेवाभिधस्य । सम्यक् श्राव्यं लक्षणं वै शिलायास्तयोस्तुल्यं फलमाहुर्महान्तः ॥ GarP_3,26.105 // दक्षिणे श्रीनिवासस्य यमतीर्थं च संस्मृतम् । तत्रास्ते यमराजस्तु पूजां कर्तुं हरेः सदा ॥ GarP_3,26.106 // तत्र स्नानं च दानं चाप्यक्षयं परमं स्मृतम् । शालग्रामशिलादानं कार्यं तत्र महामुने ॥ GarP_3,26.107 // पट्टाभिरामसंज्ञायाः शिलाया दानमिष्यते । तच्चूतफलवत्स्थूलं वदनत्रयसंयुतम् ॥ GarP_3,26.108 // शिरश्चक्रेण रहितं सप्तचक्रैः समन्वितम् । नीलवर्णं स्वर्णरेखं गोशुराद्यैः समन्वितम् ॥ GarP_3,26.109 // पट्टवर्धनरामं तु दुर्लभं बहुभाग्यदम् । पट्टवर्धनरामं तु यो ददाति च तत्र वै । पट्टाभिषिक्तो भवति नात्र कार्या विचारणा ॥ GarP_3,26.110 // श्रीनिवासस्य नैरृत्ये नैरृतं तीर्थमुत्तमम् । आस्ते हि निरृतिस्तत्र पूजां कुर्तुं च सर्वदा ॥ GarP_3,26.111 // तत्र स्नानं प्रकर्तव्यं पुनर्जन्म न विद्यते । शालग्रामशिलायाश्चः पुरुषोत्तमसंज्ञिकाम् ॥ GarP_3,26.112 // मूर्तिं ददाति यो मर्त्यः स याति परमां गतिम् । औदुंबरफलाकारं प्रसन्नवदनं शुभम् ॥ GarP_3,26.113 // चक्रद्व्यसमायुक्तं शिरश्चक्रसमन्वितम् । सुवर्णबिन्दुसंयुक्तं वज्राङ्कुशसमान्वतम् ॥ GarP_3,26.114 // तन्मूर्तिदानं दुर्लभं तत्र देवः प्रीणाति यस्माच्छ्रीनिवासो महात्मा । यदा दानं दुर्घटं स्याच्च देवि तदा श्रोतव्यं लक्षणं तस्य मूर्तेः ॥ GarP_3,26.115 // पाशिनैरृतयोर्मध्ये शेषतीर्थं परं स्मृतम् । तत्र स्नात्वा शेषमूर्तिं प्रददाति द्विजातये ॥ GarP_3,26.116 // स याति परमं लोकं पुनरावृत्तिवर्जितम् । औदुंबरफलाकारं कुण्डलाकृतिमेव च ॥ GarP_3,26.117 // शेषवद्वदनं तस्य तस्मिंश्चक्रद्वयं स्मृतम् । फलं तमेकचक्रेण संयुतं वल्मिकान्वितम् ॥ GarP_3,26.118 // किञ्चिद्वर्णसमायुक्तं शेषमूर्ति मतिस्फुटम् । सुप्ता प्रबुद्धा द्विविधा शेषमूर्तिरुदाहृता ॥ GarP_3,26.119 // फणोन्नता प्रबुद्धा स्यात्सप्तलक्षफणान्विता । तत्रापि दुर्लभा सुप्ता महाभाग्यकरीस्मृता ॥ GarP_3,26.120 // इह लोके परत्रापि मोक्षदा नात्र संशयः । नवचक्रादुपक्रम्य विंशत्यन्तं च यत्र सः ॥ GarP_3,26.121 // अनन्त इति विज्ञेयो ह्यनन्तफलदायकः । विश्वंभरः स विज्ञेयो विंशत्यूर्ध्वं वरानने ॥ GarP_3,26.122 // तत्रापि केसरैश्चैक्रर्लक्षणैश्च समन्वितम् । कलौ तु दुर्लभं नणां तद्दानं चातिदुर्लभम् ॥ GarP_3,26.123 // स्नानं कृत्वा शेषतीर्थे विशुद्धेनैव चेतसा । एतेषां लक्षणं श्रुत्वा प्रयाति परमां गतिम् ॥ GarP_3,26.124 // ततः परं महाभागे वारुणं तीर्थमुत्तमम् । तत्रास्ते वरुणो देवः पूजां कर्तुं हरेः सदा ॥ GarP_3,26.125 // तत्र स्नानं प्रकर्तव्यं दातव्यं दानमुत्तमम् । शिशुमारं च मत्स्यं च त्रिविक्रममथापि वा । दातव्यं भूतिकामेन तीर्थेस्मिन्विरवर्णिनि ॥ GarP_3,26.126 // जंबूफलसमाकारा पुच्छे सूक्ष्मा सबिन्दुका । चक्रत्रया च वदने पुच्छोपरि सचक्रका ॥ GarP_3,26.127 // ÓrÅvatsabindumÃlìhyà मत्स्यमूर्तिरुदाहृता । पुच्छादधश्चक्रयुतं शिशुमारमुदाहृतम् ॥ GarP_3,26.128 // वक्रचक्रयुतश्चेत्स्यात्त्रिविक्रम उदाहृतः । एतेषां लक्षणं श्रुत्वा वारुणे तीर्थ उत्तमे ॥ GarP_3,26.129 // एतद्दानफलं प्राप्य मोदते विष्णुमन्दिरे । पूर्वौक्ता मूर्तयो यस्मिन् गृहे तिष्ठन्ति भामिनि । भागीरथी तीर्थवरा संनिधत्ते न संशयः ॥ GarP_3,26.130 // स्वामि पुष्करिणीस्नानं दुर्घटं तु कलौ नृणाम् । तत्र स्थितानां तीर्थानां स्नानं चाप्यतिदुर्घटम् ॥ GarP_3,26.131 // शालग्रामशिलादानं दुर्घटं च तथा स्मृताम् । स्वामिपुष्करिणीतीरे कन्यादानं सुदुर्घटम् ॥ GarP_3,26.132 // दुर्घटं कपिलादानं भक्ष्यदानं सुदुर्घटम् । स्वामिपुष्करिणीतीर्थे तीर्थेष्वन्येषु भामिनि ॥ GarP_3,26.133 // स्नानं कुरु यथान्या यं शय्यादानं तथा कुरु । जैगीषव्येन मुनिना त्वेवमुक्ता च कन्यका ॥ GarP_3,26.134 // स्वामिपुष्करिणीस्नानं सा चकार धृतव्रता । तीर्थेष्वेतेषु सुस्नाता दानं चक्रे सुभामिनी ॥ GarP_3,26.135 // उवास तत्र सा दवी त्रिः सप्तकन्दिनानि च । स्वामिपुष्करणीतीरमहिमानं शृणोति यः । स याति परमां भक्तिं श्रीनिवासे जगन्मये ॥ GarP_3,26.136 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे व्यङ्कटगिरिमाहात्म्ये स्वामिपुष्करिण्यादितीर्थतत्रत्यदेवतदीयशालग्रामलक्षण तद्दानादिवर्णनं नाम षड्विंशोध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 27 श्रीकृष्ण उवाच । सा गता स्नातुकामाथ नन्दां पापनिवारिणीम् । पप्रच्छ तं गुरुं विप्रं विनयावनता सुधीः ॥ GarP_3,27.1 // किन्नामेयं नदी विप्र किं कार्यं चात्र मे वद । जैगीषव्यस्त्वेवमुक्तो वाक्यमेतदुवाच ह ॥ GarP_3,27.2 // जैगीषव्य उवाच । शृणु भद्रे प्रवक्ष्यामि माहात्म्यं पापनाशनम् । इयं नदी महाभागे सदा पापविनाशिनी ॥ GarP_3,27.3 // ब्रह्महत्यादिपापौघो यत्र स्नानेन नश्यति । प्रत्यक्षं दृश्यते ह्यत्र स्नानं कर्तुं समुद्यतैः ॥ GarP_3,27.4 // जलं चाशुभ्ररूपेण पापैश्च परिदृश्यते । यावच्छुभ्रोदकं देवि तावत्सनानं च कारयेत् ॥ GarP_3,27.5 // यावच्छुभ्रोदकं नैव तावत्पापं न नश्यति । शुद्धोदके समायाते पापं नष्टमिति ध्रुवम् ॥ GarP_3,27.6 // कलावित्थं विशालाक्षि महिमा दृश्यते भुवि । अत्र स्नानं प्रकर्तव्यं दातव्यं दान मुत्तमम् । ततश्च ज्ञानमासाद्य विविष्णुलोकं स गच्छति ॥ GarP_3,27.7 // गुरुस्त्रीगमनाच्चन्द्र अहल्यायां गतो हरिः । सुरापानाच्च शुक्रस्तु सुवर्णहरणाद्बलिः ॥ GarP_3,27.8 // ब्रह्महत्यायाश्च रुद्रो नागो दत्तापहारकः । सूतस्य हननाद्रामो निर्मुक्तो ह्यत्र भामिनि ॥ GarP_3,27.9 // नानेन सदृशं तीर्थं न भूतं न भविष्यति । स्नानं कुरु महाभागे तेन सिद्धिं ह्यवाप्स्यसि ॥ GarP_3,27.10 // जैगीषव्येण मुनिना पित्रा सह च कन्यका । स्नानं चकार विधिवदुदतिष्ठच्च भामिनि ॥ GarP_3,27.11 // यावच्च पौरुषं सूक्तं तावत्कालं हि तिष्ठति । पश्चाज्जप्त्वा महामन्त्रं वेङ्कटेशाभिधं परम् ॥ GarP_3,27.12 // द्विजातीन्प्रीणयित्वा सा वस्त्रद्रव्यादिभूषणैः । तस्माच्च प्रययौ देवी कमारीतीर्थमुत्तमम् ॥ GarP_3,27.13 // कुमारीमहिमानं च श्रुत्वा स्नानं चकार सा । पुनरावृत्य सा देवी ह्यन्तरा विरजानदीम् ॥ GarP_3,27.14 // दृष्ट्वा पप्रच्छ सा देवी जैगीषव्यं गुरुं प्रभुम् । किं संज्ञिकेयं विप्रेन्द्र किं कार्यं ह्यत्र मे वद ॥ GarP_3,27.15 // जैगीषव्यः पृष्ट एव मुवाच करुणानिधिः । इयं भागीरथी कन्ये आयाति ह्यन्तरेण तु ॥ GarP_3,27.16 // अतः सा प्रोच्यते ह्यन्तर्गङ्गेति परमर्षिभिः । कन्ये त्वस्यास्तु सलिलं श्रीनिनिवासप्रियं सदा ॥ GarP_3,27.17 // अत्र स्नानं यः करोति स याति परमां गतिम् । स्नानं चकार सा कन्या जले परमपावने ॥ GarP_3,27.18 // दानादिकं तथा ज्ञात्वा जजाप परमं मनुम् । श्रीनिवाससमीपं तु पुनरागत्य भामिनी ॥ GarP_3,27.19 // अङ्गप्रदक्षिणं चक्रे भक्त्या वेङ्कटनायकम् । ब्राह्मणादीन्प्रीणयित्वा वस्त्रगन्धादिभूषणैः ॥ GarP_3,27.20 // पुनः परदिने प्रातः स्वामिपुष्करिणीजले । स्नानं कृत्वा महाभागा ययौ तुंबुरुसंज्ञिकाम् ॥ GarP_3,27.21 // पप्रच्छ तं गुरुं देवी नाथं किन्नामिका त्वयम् । जैगीषव्य उवाच । इयं तुंबरुकाभिज्ञा नारी वै वरवर्णिनी ॥ GarP_3,27.22 // पुरा तुं बुरुणा साकं नारदस्तपसि स्थितः । अत्र प्रादुरभूद्विष्णुर्नारदस्य हिताय च ॥ GarP_3,27.23 // स्नानं यः कुरुते ह्यत्र स याति परमां गतिम् । अत्र स्नानं मनुष्याणां सर्वेषां दुर्लभं कलौ ॥ GarP_3,27.24 // अत्र स्नानं मनुष्याणां नाल्पस्य तपसः फलम् । तत्र स्नात्वा च पीत्वा च दत्त्वा दानान्यकेशः ॥ GarP_3,27.25 // पुनरागत्य सा देवी श्रीनिवासं ननाम ह । तस्मिमन्दिने ब्राह्मणांश्च तर्पयामास भमिनि ॥ GarP_3,27.26 // स्वामिपुष्करिणीं प्राप्य दीपान्प्राज्वालयत्सती । सोपानेषु महाभागा दीपावलिभिरञ्जसा । प्रीणयामास देवेशं श्रीनिवासं जगद्गुरुम् ॥ GarP_3,27.27 // पुनः परदिने प्राप्ते शक्रतीर्थमनुत्तमम् । कपिलाख्योर्ध्वदेशे तु तत्तीर्थं पावनं स्मृतम् ॥ GarP_3,27.28 // तत्र स्नात्वा महाभागा तदूर्ध्वं स्नापयेत्स्वयम् । विष्वसेनसरस्तत्र सर्वपापविनाशनम् ॥ GarP_3,27.29 // तत ऊर्ध्वं महाभागा ययौ तत्र ददर्श सा । पञ्चायुधानां तीर्थानि तेषु स्नानं चकार सा ॥ GarP_3,27.30 // तदूर्ध्वं चाग्निकुण्डं स्याद्दुरारोहं ततोग्रतः । तस्योपरि ब्रह्मतीर्थं ब्रह्महत्याविमोचनम् ॥ GarP_3,27.31 // सप्तर्षीणां तदूर्ध्वं तु पुण्यतीर्थं च सत्फलम् । दशाधिकफलं तेषा तीर्थानामुत्तरोत्तरम् ॥ GarP_3,27.32 // एतेषां चैव माहात्म्यं को वा वक्तुमिहार्हति । ऋषितीर्थेषु सा कन्या चचार तप उत्तमम् ॥ GarP_3,27.33 // ममावतारपर्यन्तं चरित्वा तप उत्तमम् । योगधारण या देहं त्यक्त्वा जांबवतो गृहे ॥ GarP_3,27.34 // जाता जांबवती नाम ववृधे तस्य वेश्मनि । तस्याः पिता जांबवान्स समादात्कन्यकां तदा । रुक्म्या अनं तरा सैषा मम भार्या खगेश्वर ॥ GarP_3,27.35 // इदं हि परमाख्यानं वेङ्कटाद्रेर्महागिरेः । को वा वर्णयितुं शक्तो मदन्यः पुरुषो भुवि ॥ GarP_3,27.36 // वेङ्कटेशस्य नैवेद्यं सदा लक्ष्मीः करोति वै । ब्रह्मा पूजयते नित्यमेवं शास्त्रस्य निर्णयः ॥ GarP_3,27.37 // नैवेद्यभक्षिणां पुंसामुपहासं न कारयेत् । स्वस्य प्राशस्त्यभावे तु नैवेद्यादि गुडादिकम् । ग्राह्यमेव न संदेहो अन्यथा नारकी भवेत् ॥ GarP_3,27.38 // श्रीनिवासात्परो देवो न भूतो न भविष्यति । स्वयं च पाचयित्वात्वं घृतपक्वादिकं तथा । श्रीनिवासस्य नैवेद्यं दत्त्वा भोजनमाचरेत् ॥ GarP_3,27.39 // इदं तु परमं गोप्यं तवोक्तं च खगेश्वर । न कस्यापि च वक्तव्यं गोप्यत्वात्खगसत्तम । इतः परं प्रवक्ष्यामि तारतम्यं शृणु प्रभो ॥ GarP_3,27.40 // इति श्रीगारुडे महापुराणे उत्त दृ तृ दृ ब्रह्म दृ कन्याकृतनानातीर्थयात्रादिनिरूपणं नाम सप्तविंशो ऽध्यायः _____________________________________________________________ श्रीगरुडमहापुराणम्- 28 या पूर्वसर्गे दक्षपुत्री सती तु रुद्रस्य पत्नी दक्षयज्ञे स्वदेहम् । विसृज्य सा मेनकायां च जज्ञे धराधराद्धेमवतो वै सकाशात् ॥ GarP_3,28.1 // सा पार्वता रुद्रपत्नी खगेन्द्र या शेषपत्नी वारुणी नाम पूर्वा । सैवागता बलभद्रेण रन्तुं द्विरूपमास्थाय महापतिव्रता ॥ GarP_3,28.2 // श्रीरित्याख्या इन्दिरावेशयुक्ता तस्या द्वितीया प्रतिमा मेघरूपा । शेषण रूपेण यदा हि वीन्द्र तपश्चचार विष्णुना सार्धमेव ॥ GarP_3,28.3 // तदैव देवी वारुणी शेषपत्नी तपश्च क्रे इन्दिराप्रीतये च । तदा प्रीता इन्दिरा सुप्रसन्ना उवाच तां वारुणीं शेषपत्नीम् ॥ GarP_3,28.4 // यदा रामो वैष्णवांशेन युक्तः संपत्स्यते भूतले रौहिणेयः । मय्यावेशात्संयुता त्वं तु भद्रे श्रीरित्याख्या वलभद्रस्य रन्तुम् ॥ GarP_3,28.5 // संपत्स्यसे नात्र विचार्यमस्तीत्युक्त्वा सा वै प्रययौ विष्णुलोके । ÓrÅlak«myaæÓÃcchrÅritŬyÃæ समाख्यां लब्ध्वा लोके शेषपत्नी बभूव ॥ GarP_3,28.6 // यदाहीशो विपुलामुद्धरेच्च तदा रामः श्रीभिदासंगमे च । करोति तोषत्सर्वदा वै रमायास्तस्याप्यावेशो व्यंस्त्रितमोनसंगम् ॥ GarP_3,28.7 // या रेवती रैवतस्यैव पुत्री सा वारुणी बलभद्रस्य पत्नी । सौपर्णनाम्नी बलपत्नी खगेन्द्र यास्तास्तिस्रः षड्विष्णोश्च स्त्रीभ्यः । द्विगुणाधमा रुद्रशेषादिकेभ्यो दशाधमा त्वं विजानीहि पौत्र ॥ GarP_3,28.8 // गरुड उवाच । रामेण रन्तुं सर्वदा वारुणी तु पुत्रीत्वमापे रेवतस्यैव सुभ्रूः । एवं त्रिरूपा वारुणी शेषपत्नी द्विरूपभूता पार्वती रुद्रपत्नी ॥ GarP_3,28.9 // नीचाया जांबवत्याश्च शेषसाम्यं च कुत्रचित् । श्रूयते च मया कृष्ण निमित्तं ब्रूहि मे प्रभो ॥ GarP_3,28.10 // उमायाश्च तथा रुद्रः सदा बहुगुणाधिकः । एवं त्वयोक्तं भगवन्निश्चयार्थं मम प्रभो ॥ GarP_3,28.11 // रेवती श्रीयुता श्रीश्च शेषरूपा च वारुणी । सौपर्णि पार्वती चैव तिस्रः शेषाशतो वराः ॥ GarP_3,28.12 // इत्यपि श्रूयते कृष्ण कुत्रचिन्मधुसूदन । निमित्तं ब्रूहि मे कृष्ण तवशिष्याय सुव्रत ॥ GarP_3,28.13 // श्रीकृष्ण उवाच । विज्ञाय जांबवत्याश्च तदन्येषां खगाधिप । उत्तमानां च साम्यं तु उत्तमावेशतो भवेत् ॥ GarP_3,28.14 // अवराणां गुणस्यापि ह्युत्तमानामधीनता । अस्तीति द्योतनायैव शतांशाधिकमुच्यते ॥ GarP_3,28.15 // यथा मयोच्यते वीन्द्र तथा जानीहि नान्यथा । तदनन्तरजान्वक्ष्ये शृणु काश्यपजोत्तम ॥ GarP_3,28.16 // चतुर्दशसु चेन्द्रेषु सप्तमो यः पुरन्दरः । वृत्रादीनां शरीरं तु पुरमित्युच्यते बुधैः ॥ GarP_3,28.17 // तं दारयति वज्रेण यस्मात्तस्मात्पुरन्दरः । चतुर्दशसु चेन्द्रेषु मन्त्रद्युम्नस्तु षष्ठकः ॥ GarP_3,28.18 // मन्त्रानष्ट महावीन्द्र देवो द्योतयते यतः । मन्त्रद्युम्नस्ततो लोके उभावप्येक एव तु ॥ GarP_3,28.19 // मन्त्रद्युम्नावतारोभूत्कुन्तीपुत्रोर्जुनो भुवि । विष्णोर्वायोरनन्तस्य चेन्द्रस्य खगसत्तम ॥ GarP_3,28.20 // पार्थश्चतुर्भिः संयुक्त इन्द्र एव प्रकीर्तितः । चतुर्थेपि च वायोश्च विशेषोस्ति सदार्जुन ॥ GarP_3,28.21 // वालिर्नामा वानरस्तु पुरन्दर इति स्मृतः । चन्द्रवंशे समुत्पन्नो गाधिराजो विचक्षणः ॥ GarP_3,28.22 // मन्त्रद्युम्नावतारः स विश्वामित्रपिता स्मृतः । वेदोक्तमन्त्रा गाः प्रोक्ता धिया संधारयेद्यतः ॥ GarP_3,28.23 // अतो गाधिरिति प्रोक्तस्तदर्थं भूतले ह्यभूत् । इक्ष्वाकुपुत्रो वीन्द्र विकुक्षिरिति विश्रुतः ॥ GarP_3,28.24 // स एवेन्द्रावतारोभूद्धरिसेवार्थमेव च । विशेषेण हरिं कुक्षौ विज्ञानाच्च हरिः सदा ॥ GarP_3,28.25 // अतो विकुक्षिनामासौ भूलोके विश्रुतः सदा । रामपुत्रः कुशः प्रोक्त इन्द्र एव प्रकीर्तितः ॥ GarP_3,28.26 // वाल्मीकिऋषिणा यस्मात्कुशेनैव विनिर्मितः । अतः कुश इति प्रोक्तो जानकीनन्दनः प्रभुः ॥ GarP_3,28.27 // इन्द्रद्युम्नः पुरेद्रस्तु गाधी वाली तथार्जुनः । विकुक्षिः कुश एवैते सप्त चेन्द्राः प्रकीर्तिताः ॥ GarP_3,28.28 // यः कृष्णपुत्त्रः प्रद्युम्नः काम एव प्रकीर्तितः । प्रकृष्टप्रकाशरूपत्वात्प्रद्युम्न इति नामवान् ॥ GarP_3,28.29 // या रामभ्राता भरतः काम एवाभवद्भुवि । रामाज्ञां भरते यस्मात्तस्माद्भरतनामकः ॥ GarP_3,28.30 // चक्राभिमानि कामस्तु सुदर्शन इति स्मृतः । ब्रह्मैव कृष्णपुत्रस्तु सांबो जाम्बवतीसुतः ॥ GarP_3,28.31 // कामावतारो विज्ञेयः संदेहो नात्र विद्यते । यो रुद्रपुत्रः स्कन्दस्तु काम एव प्रकीर्तितः ॥ GarP_3,28.32 // रिपूनास्कं दते नित्यमतः स्कन्द इति स्मृतः । यो वा सनत्कुमारस्तु ब्रह्मपुत्रः खगाधिप । कामावतारो विज्ञेयो नात्र कार्या विचारणा ॥ GarP_3,28.33 // सुदर्शनश्च परमः प्रद्युम्नः सांब एव च । सनत्कुमारः सांबश्चषडेते कामरूपकाः ॥ GarP_3,28.34 // ततश्च इन्द्रकामावप्युमादिभ्यो दशावरौ । तयोर्मध्ये तु गरुड काम इन्द्राधमः स्मृतः ॥ GarP_3,28.35 // प्राणस्त्वहङ्कार एव अहङ्कारकसंज्ञकः । गरुत्मदंशो विज्ञेयः कामेन्द्राभ्यां दशाधमः ॥ GarP_3,28.36 // तदनन्तरजान्वक्ष्ये शृणु वीन्द्र समाहितः । श्रवणान्मोक्षमाप्नोति महापापाद्विमुच्यते ॥ GarP_3,28.37 // कामपुत्रोनिरुद्धो ऽपि हरेरन्यः प्रकीर्तितः । स एवाभूद्धरेः सेवां कर्तुं रामानुजो भुवि ॥ GarP_3,28.38 // शत्रुघ्न इति विख्यातः शत्रून्सूदयते यतः । अनिरुद्धः कृष्णपुत्रो प्रद्युम्नाद्यो ऽजनिष्ट ह ॥ GarP_3,28.39 // संकर्षणादिरूपैस्तु त्रिभिराविष्ट एव सः । एवं द्विरूपो विज्ञेयो ह्यनिरुद्धो महामतिः ॥ GarP_3,28.40 // कामभार्या रतिर्या तु द्विरूपा संप्रकीर्तिता । रुग्मपुत्री रुग्मवती कामभार्या प्रकीर्तिता ॥ GarP_3,28.41 // अतिप्रकाशयुक्तत्वात्तस्माद्रुग्मवती स्मृता । दुर्योधनस्य या पुत्री लक्षणा सा रतिः स्मृता ॥ GarP_3,28.42 // këÂhà सांबस्य भार्या सा लक्षणं संयुनक्त्यतः । लक्षणाभिधयाभूमौ दुष्ट वीर्योद्भवा ह्यपि ॥ GarP_3,28.43 // एवं द्विरूपा विज्ञेया कामभार्या रतिः स्मृता । स्वायंभुवो ब्रह्मपुत्रो मनुस्त्वाद्यो गुरौ समः । राजधर्मेण विष्णोश्च जातः प्रीणयितुं हरेः ॥ GarP_3,28.44 // बृहस्पतिर्देवागुरुर्महात्मा तस्यावतारास्त्रय आसन् खगेन्द्र । रामावतारे भरताख्यो बभूव ह्यंभोजजावेशयुतो बृहस्पतिः ॥ GarP_3,28.45 // देवावतारान्वानरांस्तारयित्वा श्रीरामदिव्याऽचरितान्यवादीत् । अतो ह्यसौ नारनामा बभूव ह्यङ्गत्वमाप्तुं रामदेवस्य भूम्याम् ॥ GarP_3,28.46 // कृष्णावतारे द्रोणनामा बभूव अंभोजजावेशयुतो बृहस्यपतिः । यस्माद्दोणात्संभभूव गुरुश्च तस्मादसौ द्रोणसंज्ञो बभूव ॥ GarP_3,28.47 // भूभारभूताद्युद्धृतौ ह्यङ्गभूतो विष्णोः सेवां कर्तुमेवास भूमौ । बृहस्पतिः पवनावेशपुक्ता स उद्धवश्चेत्यमिधानमाप ॥ GarP_3,28.48 // यस्मादुत्कृष्टो हरिरत्र सम्यगतो ह्यसौ बुधवन्नाम चाप । सखा ह्यभूत्कृष्णदेवस्य नित्यं महामतिः सर्वलोकेषु पुज्वः ॥ GarP_3,28.49 // दक्षिणाङ्गुष्ठजो दक्षो ब्रह्मपुत्रो महामतिः । कन्यां सृष्ट्वा हरेः प्रीणन्नास भूमा प्रजापतिः । पुत्रानुदपादयद्दक्षस्त्वतो दक्ष इति स्मृतः ॥ GarP_3,28.50 // शचीं भर्यां देवराजस्य विद्धि तस्या ह्यवतारं शृणु सम्यक् खगेन्द्र । रामावतारे नाम तारा बभूव सा वालिपत्नी शचीसजका च ॥ GarP_3,28.51 // रामान्मृते वालिसंज्ञे पतौ हि सुग्रीवसंगं सा चकाराथ तारा । अतो नागात्स्वर्गलोकं च तारा क्व वा यायादन्तरिक्षे न पापा ॥ GarP_3,28.52 // कृष्णावतारे सैव तारा च वीन्द्र बभूव भूमौ विजयस्य पत्नी । पिशङ्गदेति ह्यभिधा स्याच्च तस्याः सामीप्यमस्यास्त्वजुंनवेव चासीत् ॥ GarP_3,28.53 // उत्पादयित्वा बभ्रुवाहं च पुत्रं तस्यां त्यक्त्वा ह्यर्जुनो वै महात्मा । अतश्चोभे वारचित्राङ्गदे च शचीरूपे नात्र विवार्यमस्ति ॥ GarP_3,28.54 // पुलोमजा मन्त्रद्युम्नस्य भार्या या काशिका गाधिराजस्य भार्या । विकुक्षिभार्या सुमतिश्चेति संज्ञा कुशस्य पत्नी कान्तिमतीति संज्ञा ॥ GarP_3,28.55 // एता हि सप्त ह्यवराश्च शच्या जानीहि वै नास्ति विचारणात्र । शची रतिश्चानिरुद्धो मनुर्दक्षो बृहस्पतिः । षडन्योन्यसमाः प्रोक्ता अहङ्काराद्दशाधमाः ॥ GarP_3,28.56 // अथ यः प्रवहो वायुर्मुख्यवायोः सुतो बली । स वायुषु महानद्य स वै कोणाधिपस्तथा ॥ GarP_3,28.57 // नासिकासु स एवोक्तो भौतिकस्तुल्य एव च । अतिवाहः स एवोक्तः यतो गम्यो मुमुक्षुभिः ॥ GarP_3,28.58 // दक्षादिभ्यः पञ्चगुणादधमः संप्रकीर्तितः । गरुड उवाच । प्रवहश्चेति संज्ञां स किमर्थं प्राप तद्वद ॥ GarP_3,28.59 // अर्थः कश्चास्ति तन्नाम्नः प्रतीतस्तं वदस्व मे । गरुडेनैवमुक्तस्तु भगवान्देवकीसुतः । उवाच परमप्रीतः संस्तूय गरुडं हरिः ॥ GarP_3,28.60 // कृष्ण उवाच । प्रहर्षेण हरेस्तुल्यान्सर्वदा वहते यतः । अतः प्रवहनामासौ कीर्तितः पक्षिसत्तम ॥ GarP_3,28.61 // सर्वोत्तमो विष्णुरेवास्ति नाम्ना ब्रह्मादयस्तदधीनाः सदापि । मयोक्तमेतत्तु सत्यं न मिथ्या गृह्णामि हस्तेनोरगं कोपयुक्तम् ॥ GarP_3,28.62 // सर्वं नु सत्यं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतुह्यहीन्द्रः । एवं ब्रुवन्नुरगं कोपयुक्तं समग्रहीन्नादशत्सोप्युरङ्गः ॥ GarP_3,28.63 // एतस्य संधारणादेव वीन्द्र स वायुपुत्रः प्रवहेत्याप संज्ञाम् । यो वा लोके विष्णुमूर्तिं विहाय दैत्यस्वरूपा रेणुकाद्याः कुदेवाः ॥ GarP_3,28.64 // तेषां तथा मत्पितॄणां च पूजा व्यर्था सत्यं सत्यमेतद्ब्रवीमि । एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥ GarP_3,28.65 // पित्र्यं नयामि प्रविहायैव ये तु पित्रुद्देशात्केवलं यः करोति । स पापात्मा नरकान्वै प्रयातीत्येतद्वाक्यं सत्यमेतद्ब्रवीमि ॥ GarP_3,28.66 // न श्रीः स्वतन्त्रा नापि विधिः स्वतन्त्रो न वायुदेवो नापि शिवः स्वतन्त्रः । तदन्ये नो गौरिपुलोम जाद्याः किं वक्तव्यं नात्र लोके स्वतन्त्रः ॥ GarP_3,28.67 // ब्रवीमि सत्यं पुरुषो विष्णुरेव सत्यं सत्य भुजमुद्धृत्य सत्यम् । एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्र ॥ GarP_3,28.68 // जीवश्च सत्यः परमात्मा च सत्यस्तयोर्भेदः सत्ये ए तत्सदापि । जडश्चसत्यो जीवजडयोश्च भेदो भेदः सत्यः किं च जडैशयोर्भिदा ॥ GarP_3,28.69 // भेदः सत्यः सर्वजीवेषु नित्यं सत्या जडानां च भेदा सदापि । एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ दशतु मां ह्यहीन्द्रः ॥ GarP_3,28.70 // एवं ब्रुवन्नुरगं कोपयुक्तं समग्रहीन्नादशत्सोप्युरङ्गः । एतस्य संधारणादेववीद्रे सा वायुपुत्रः प्रवहेत्याप संज्ञाम् ॥ GarP_3,28.71 // द्वयं स्वरूपं प्रविदित्वैव पूर्वं त्वं स्वीकुरुष्व द्वयमेव नित्यम् । स्नानादिकं च प्रकरोति नित्यं पापी स आत्मा नैव मोक्षं प्रयाति ॥ GarP_3,28.72 // तस्माद्द्वयं प्रविचार्यैव नित्यं सुखी भवेन्नात्र विचार्यमस्ति । एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥ GarP_3,28.73 // गरुड उवाच । किं तद्द्वयं देवदेवेश किं वा तत्कारणं कीदृशं मे वदस्व । द्वयोस्त्यागं कीदृशं मे वदस्व त्यागात्सुखं कीदृशं मे वदस्व ॥ GarP_3,28.74 // श्रीकृष्ण उवाच । द्वयं चाहुस्त्विन्द्रिये द्वे बलिष्ठे देहे ह्यस्मिञ् श्रोत्रनेत्रे सुसृष्टे । अवान्तरे श्रोत्रनेत्रे खगेन्द्र द्वयं चाहुस्तत्स्वरूपं च वक्ष्ये ॥ GarP_3,28.75 // श्रोत्रस्वभावो लोक वार्ताश्रुतौ च ह्यतीव मोदस्त्वादरास्वादनेन । हरेर्वार्ताश्रवणे दुः खजालं श्रोत्रस्वभावो जडता दमश्च ॥ GarP_3,28.76 // नेत्रस्वभावो दर्शने स्त्रीनराणां ह्यत्यादरान्नास्ति निद्रादिकं च । हरेर्भक्तानां दर्शने दुः खरूपो विष्णोः पूजादर्शने दुः खजालम् ॥ GarP_3,28.77 // तयोः स्वरूपं प्रविदित्वैव पूर्वं पुनः पुनः स्वीकरोत्येव mƬha÷ / शिश्रं मौर्ख्याच्चैव कुत्रापि योनौ प्रवेशयेत्सर्वदा ह्यादरेण ॥ GarP_3,28.78 // भयं च लज्जा नैव चास्ते वधूनां तथा नृणां वनितानां यतीनाम् । स्वसारं ते ह्यविदित्वा दिनेपि सुवाम यज्ञेन स्वाभावश्च वीन्द्र ॥ GarP_3,28.79 // रसास्वभावो भक्षणे सर्वदापि ह्यनर्पितस्यान्नभक्ष्यस्य विष्णोः । तथो पहारस्य च तत्स्वभावः अभक्ष्याणां भक्षणे तत्स्वभावः ॥ GarP_3,28.80 // अलेह्यलेहस्य च तत्स्वभावः पातुं त्वपेयस्य च तत्स्वभावः । द्वयोः स्वरूपं च विहाय mƬha÷ पुनः पुनः स्वीकरोत्येव नित्यम् ॥ GarP_3,28.81 // तस्य स्नानं व्यर्थमाहुश्च यस्मात्तस्मात्त्याज्यं न द्वयोः कार्यमेव । अभिप्रायं ह्येतमेवं खगेन्द्र जानीहि त्वं प्रहस्यैव नित्यम् ॥ GarP_3,28.82 // भार्याद्वयं ह्यविदित्वा स्वरूपं स्वीकृत्य चैकां प्रविहायैव चैकाम् । स्नानादिकं कुरुते mƬhabÆddhi÷ व्यर्थं चाहुर्मोक्षभोगौ च नैव । एतत्सर्वं यदि मिथ्या भवेत्तु तदा त्वसौ मां दशतु ह्यहीन्द्रः ॥ GarP_3,28.83 // गरुड उवाच । भार्याद्वयं किं वद त्वं ममापि तयोः स्वरूपं किं वद त्वं मुरारे । तयोर्मध्ये ग्राह्यभार्यां वद त्वमग्राह्यभार्यां चापि सम्यग्वद त्वम् ॥ GarP_3,28.84 // श्रीकृष्ण उवाच । बुद्धिः पत्नी सा द्विरूपा खगेन्द्र दुष्टा चैका त्वपरा सुष्ठुरूपा । तयोर्मध्ये दुष्टरूपा कनिष्ठा ज्येष्ठा तु या सुष्ठुबुद्धिस्वरूपा ॥ GarP_3,28.85 // कनिष्ठया नष्टतां याति जीवः सुतिष्ठन्त्या याति योग्यां प्रतिष्ठाम् । कनिष्ठायाः शृणु वक्ष्ये स्वरूपं श्रुत्वा तस्यास्त्यागबुद्धिं कुरुष्व ॥ GarP_3,28.86 // जीवं यं वै प्रेरयन्ती कनिष्ठा काम्यं धर्मं कुरुते सर्वदापि । क्व ब्राह्मणाः क्व च विष्णुर्महात्मा क्व वै कथा क्व च यज्ञाः क्वगावः ॥ GarP_3,28.87 // क्व चाश्वत्थः क्व च स्नानं क्व शौचमेतत्सर्वं नाम नाशं करोति । mƬhaæ पतिं रेणुकां पूजयस्व मायादेव्या दीपदानं कुरुष्व ॥ GarP_3,28.88 // सुभैरवादीन् भज mƬha त्वमन्ध हारिद्रचूर्णन्धारयेः सर्वदापि । jye«ÂhëÂamyÃæ ज्येष्ठदेवीं भजस्व भक्त्या सूत्रं गलबन्धं कुरुष्व ॥ GarP_3,28.89 // marigandhëÂamyÃæ मरिगन्धं भजस्व तथा सूत्रं स्वगले धारयस्व । दीपस्तंभं सुदिने पूजयस्व तत्सूत्रमेव स्वगले धारयस्व ॥ GarP_3,28.90 // महालक्ष्मीं चाद्यलक्ष्मीं च सम्यक् पूजां कुरु त्वं हि भक्त्याथ जीव । लक्ष्मीसूत्रं स्वागले धारयस्व महालक्ष्मीवान् भवसीत्युत्तरत्र ॥ GarP_3,28.91 // विहाय मौञ्जीदिवसे भाग्यकामः सुगुग्गुलान्धारयस्वातिभक्त्या । सुवासिनीः पूजयस्वाशु भक्त्या गन्धैः पुष्पैर्धूपदीपैः प्रतोष्य ॥ GarP_3,28.92 // वरार्तिक्यं कांस्यपात्रे निधाय कुर्वार्तिक्यं देवतादेवतानाम् । पिचुमन्दपत्राणि वितत्य भूमौ नमस्व त्वं क्षम्यतां चेति चोक्त्वा ॥ GarP_3,28.93 // महादेवीं पूजयस्वाद्य भक्त्या सद्वैष्णवानां मा ददस्वाप्यथान्नम् । सद्वैष्णवानां यदि वान्नं ददासि भाग्यं च ते पश्यतो नाशमेति ॥ GarP_3,28.94 // स्ववामहस्ते वेणुपात्रे निधाय दीपं धृत्वा सव्यहस्ते पते त्वम् । उत्तिष्ठ भोः पञ्चगृहेषु भिक्षां कुरुष्व सम्यक् प्रविहायैव लज्जाम् ॥ GarP_3,28.95 // आदौ गृहे षड्रसान्नं च कुत्वा जगद्गोप्यं भोजनं त्वं कुरुष्व । तच्छेषान्नं भोजयित्वा पते त्वं तासां च रे शरणं त्वं कुरुष्व ॥ GarP_3,28.96 // तासं हस्तं पुस्तके स्तापयित्वा त्राहित्येवं तन्मुखैर्वाचयस्व । त्वं खड्गदेवं पूजयस्वाद्यभर्तस्तत्सेवकान्पूजयस्वाद्य सम्यक् ॥ GarP_3,28.97 // तैः सार्धं त्वं श्वानशब्दं कुरुष्व हरिद्राचूर्णंसर्वदा त्वं दधस्व । कुरुष्व त्वं भीमसेनस्य पूजां पञ्चामृतैः षोडशभिश्चोपचारैः ॥ GarP_3,28.98 // तत्कौपीनं रौप्यजं कारयित्वा समर्पयित्वा दीपमालां कुरुष्व । तद्दासवर्यान् भोजयस्वाद्य भक्त्या गर्जस्व त्वं भीमभीमेति सुष्ठु ॥ GarP_3,28.99 // तद्दासवर्यान्मोदयस्व स्ववस्त्रैर्मद्यैर्मांसद्रव्यजालेन नित्यम् । महादेवं पूजयस्वाद्य सम्यग् महारुद्रैरतिरुद्रैश्च सम्यक् ॥ GarP_3,28.100 // हरेत्युक्त्वा जङ्गमान्पूजयस्वशैवागमे nipuïächÆdrajÃtÃn / शाकंभरीं विविसः सर्वशाकान्सुपाचयित्वा च गृहे गृहे च ॥ GarP_3,28.101 // ददस्व भक्त्या परमादरेण स्वलङ्कृत्य प्रास्तुवंस्तद्गुणांश्च । कुलादेवं पूजयस्वाद्य भक्त्या त्वं दृग्भ्यां वै तद्दिने शंभुबुद्ध्या ॥ GarP_3,28.102 // तद्भक्तवर्यान्पूजयस्वाद्य सम्यक् तत्पादमूले वन्दनं त्वं कुरुष्व । सुपञ्चम्यां मृन्मयीं शेषमूर्तिं पूजां कुरुष्व क्षीरलाजादिकैश्च ॥ GarP_3,28.103 // सुनागपाशं हि गले च बद्ध्वा तच्छेषान्नं भोजयेर्भोः पुनस्त्वम् । दिने चतुर्थे भोज यस्वाद्य भक्त्या नैवेद्यान्नं भोजयस्वाद्य सुष्ठु ॥ GarP_3,28.104 // इत्यादिकं प्रेरयित्वा पतिं सा जीवेन नष्टं प्रिकरोत्येव नित्यम् । तस्याः संगाज्जीवरूपः पतिस्त्वां सम्यग्दष्टामिहलोके परत्र ॥ GarP_3,28.105 // तस्याः संगं सुविदूरं विसृज्यचेष्ट्वा समग्रं कुरु सर्वदा त्वम् । सुबुद्धिरूपा त्वीरयन्ती जगाद भजस्व विष्णुं परमादरेण ॥ GarP_3,28.106 // हरिं विनान्यं न भजस्व नित्यं सा रेणुका त्वां तु न पालयिष्यति । अदृष्टनामा हरिरिवे हि नित्यं फलप्रदो यदि न स्यात्खगेन्द्र ॥ GarP_3,28.107 // जुगुप्सितां श्रुत्यनुक्तां च देवीं पतिद्रुहां सर्वदा सेवयित्वा । तस्याः प्रसादात्कुष्ठभगन्दराद्यैर्भुक्त्वा दुः खं संयमिनीं प्रयाहि ॥ GarP_3,28.108 // तदा कुदवी कुत्र गता वदस्वमे ह्यतः पते त्वं न भजस्व देवीम् । पते भज त्वं ब्राह्मणान्वैष्णवांश्च संसारदुः खात्तारन्सुष्ठुरूपान् ॥ GarP_3,28.109 // सेवादिकं प्रवीहायैव स्वच्छं मायादेव्या भजनात्किं वदस्व । jye«ÂhëÂamyÃæ ज्येष्ठदेवीं ह्यलक्ष्मीं लक्ष्मीति बुद्ध्या पूजयित्वा च सम्यक् ॥ GarP_3,28.110 // तस्याः सूत्रं गलबद्धं च कृत्वा नानादुः खं ह्यनुभूयाः पते त्वम् । यदा पते यमादूतैश्च पाशैर्बद्ध्वा च सम्यक् tìyamÃnai÷ कशाभिः ॥ GarP_3,28.111 // तदा ह्यलक्ष्मीः कुत्र पलायते ऽसावतो मूलं विष्णुपादं भजस्व । पते भज त्वं सर्वदा वायुतत्त्वं न चाश्रयेस्त्वं सूक्ष्मस्कन्दं च mƬha ॥ GarP_3,28.112 // तद्वत्तं त्वं नवनीतं च भक्त्या तदुच्छिष्टं भक्षयित्वा पते हि । तस्याश्च सूत्रं गलबद्धं च कृत्वा इहैव दुः खान्यनुभूयाः पते त्वम् ॥ GarP_3,28.113 // यदा पते यमदूतैश्च पाशैर्बद्ध्वा च सम्यक् tìyamÃna÷ कशाभिः । तदा स्कन्दः कुत्र पलायते ऽसावतो मूलं विष्णुपादं भजस्व ॥ GarP_3,28.114 // दीपस्तंभं दापयित्वा पते त्वं सूत्रं च बद्ध्वा स्वगले च भक्त्या । तदा बद्ध्वा यमदूतैश्च pÃÓairdÅpastaæbhaistìyamÃnastu सम्यक् ॥ GarP_3,28.115 // दीपस्तंभः कुत्र पलायितोभूदतो मूलं विष्णुपादं भजस्व । लक्ष्मीदिने पूजयित्वा च लक्ष्मीं सूत्रं तस्याः स्वगले धारय त्वम् ॥ GarP_3,28.116 // यदा पते यमदूतैश्च पाशैर्बध्वा सम्यक् tìyamÃna÷ कशाभिः । तदा लक्ष्मीः कुत्र पलायते ऽसावतो मूलं विष्णुपादं भजस्व ॥ GarP_3,28.117 // विवाहमैञ्जीदिवसे mƬhabuddhe जुगुसितान्धारयित्वा सुभक्त्या । वरारार्तिकं कांस्यपात्रे निधाय कृत्वार्तिक्यं उदौदैति शब्दम् ॥ GarP_3,28.118 // तथैव दष्ट्वा पिचुमन्दस्य पत्रं सुनर्तयित्वा परमादरेण । यदा तदा यमदूतैश्च पाशैर्बद्ध्वाबद्ध्वा tìyamÃnaÓca सम्यक् ॥ GarP_3,28.119 // तव स्वामिन्कुलदेवो महात्मन्पलायितः कुत्र मे तद्वदस्व । स्वदेहानां पूजयित्वा च सम्यक्कण्ठाभरणैर्विधुराणां च केशैः ॥ GarP_3,28.120 // संतिष्ठमाने यमदूता बलिष्ठा saætìyamÃne मुसलैर्भिन्दिपालैः । यदा तदा कुत्र पलायिता सा केशैर्विहीना लंबकर्णं च कृत्वा ॥ GarP_3,28.121 // स्ववामहस्ते वेणुपात्रं निधाय दीपं धृत्वा सव्यहस्ते च mƬha÷ / गृहेगृहे भैक्षचर्यां च कृत्वा संतिष्ठमाने स्वगृहं चैव देवी ॥ GarP_3,28.122 // यदा तदा यमदूतैश्च mƬha दीपैः सहस्रैर्दह्यमानश्च सम्यक् । निर्नासिका रेणुका mƬhabuddhe पलायिता कुत्र सा मे वदस्व ॥ GarP_3,28.123 // सदा mƬhaæ खड्गदेवं च भक्त्या तं भक्तवत्पूजयित्वा च सम्यक् । तैः सार्धं त्वं श्वानवद्गर्जयित्वा संतिष्ठमाने स्वगृहे चैव नित्यम् ॥ GarP_3,28.124 // यदा तदा यमदूतैश्च सम्यक् saætìyamÃnastatra शब्दं प्रकुर्वन् । संतिष्ठमाने भक्तवर्यं विहाय तदा देवः कुत्र पलायितोभूत् ॥ GarP_3,28.125 // स पार्थक्याद्भीमसेनप्रतीकं पञ्चामृतैः पूजयित्वा च सम्यक् । सुव्यञ्जने चान्नकौपीनमेव दत्त्वा mƬhasti«ÂhamÃne स्वगेहे ॥ GarP_3,28.126 // यदा तदा यमदूतैश्च सम्यक् saætìyamÃne यममार्गे च mƬha÷ / भीमः स वै कुत्र पलायितोभूतो मूलं विष्णुपादं भजस्व ॥ GarP_3,28.127 // महादेवं पूजयित्वा च सम्यक् हरेत्युक्त्वा स्वगृहे विद्यमाने । यदा गृहं दह्यते वह्निना तु तदा हरः कुत्र पलायितोभूत् ॥ GarP_3,28.128 // शाकं भरीदिवसे सर्वमेव शाकंभरी सा च देवी महात्मन् । पलायिता कुत्र मे त्वं वदस्व कुलालदेवं पूजयित्वा च भक्त्या ॥ GarP_3,28.129 // कार्पासं वै तेन दत्तं गृहीत्वा संतिष्ठमाने यमदूतैश्च सम्यक् । संहन्यमानस्तीक्षणधारैः कुठारैः कुलालदेवं च सुदंष्ट्रनेत्रम् । विहाय वै कुत्र पलायितोभून्न ज्ञायते ऽन्वेषणाच्चापि केन ॥ GarP_3,28.1130 // यदा पञ्चम्यां मृन्मयीं शेषमूर्तिं संपूज्य भक्त्या विद्यमाने स्वगेहे । तदा बद्ध्वा यमदूताश्च सम्यक् संनह्यमाने नागपाशैश्चबद्ध्वा ॥ GarP_3,28.131 // स्वभक्तवर्यं प्रविहाय नागः पलायितः कुत्र वै संवद त्वम् । दूर्वाङ्कुरैर्मोदकैः पूजयित्वा विनायकं पञ्चखाद्यैस्तथैव ॥ GarP_3,28.132 // संतिष्ठंमाने यमदूतैश्च सम्यक् saætìyamÃne तप्तदण्डैश्च mƬha । दन्तं विहायैव च विघ्नराजः पलायितः कुत्र मे तं वदत्वम् ॥ GarP_3,28.133 // विवाहकाले पिष्टदेवीं सुभक्त्या संपूजयित्वा विद्यमानो गृहे स्वे । यदा तदा यमदूतैश्च बद्ध्वा saæpŬyamÃno यममार्गे स mƬha÷ ॥ GarP_3,28.134 // विष्ठादेवी pŬyamÃnaæ च भक्तं विहाय सा कुत्र पलायिताभूत् । विवाहकाले रजकस्य गेहं गत्वा सम्यक् प्रार्थयित्वा च mƬha÷ ॥ GarP_3,28.135 // यस्तंभसूत्रं कलशे परीत्य पूजां कृत्वा विद्यमानो गृहे स्वे । यदा तदा यमदूतश्च सम्यक् तं स्तंभसूत्रं तस्य मुखे निधाय ॥ GarP_3,28.136 // saætìyamÃne संतभसूत्रस्थदेवी पलायिता कुत्र मे संवदस्व । विवाहकाले पूजयित्वा च सम्यक् चण्डालदेवीं भक्तवश्यां च तस्याः ॥ GarP_3,28.137 // तद्भक्तवर्यैः शूर्पमध्ये च तीरे संसेवयित्वा विद्यमानो गृहेस्वे । यदा तदा यमदूतैश्च बद्ध्वा saætìyamÃno यममार्गे महद्भिः ॥ GarP_3,28.138 // चूलेदवी क्व palÃyitÃbhÆtsumƬhabuddhe विष्णुपादं भजस्व । ज्वरादिभिः pŬyamÃne स्वपुत्रे गृहे स्थितं ब्रह्मदेवं च सम्यक् ॥ GarP_3,28.139 // धूर्पैर्दीपैर्भक्ष्यभोज्यैश्च पुष्पैः पूजां कृत्वा विद्यमानश्च गेहे । यदा तदा यमदूतैश्च बद्ध्वा saætìyamÃne वेणुपाशादिभिश्च ॥ GarP_3,28.140 // स ब्रह्मदेवः क्व palÃyitobhÆtsumƬhabuddhe विष्णुपादं भजस्व । सन्तानार्थं बृहतीं पूजयित्वा गलेन बद्ध्वा बृहतीं वै फलं च ॥ GarP_3,28.141 // संतिष्ठमाने यमदूतैश्च बद्ध्वा saætìyamÃne बृहतीकण्टकैश्च । तदा देवी बृहती mƬhabuddhe पलायिता कुत्र मे तद्वद त्वम् ॥ GarP_3,28.142 // भजस्व mƬha परदैवतं च नारायणं तारकं सर्वदुः खात् । सुक्षुद्रदेवेषु मतिं च मा कुरु न च शृणु त्वं फल्गुवाक्यं तथैव ॥ GarP_3,28.143 // सुक्षुद्रदेवान् भिन्दिपाले निधाय विसर्जयित्वा दूरदेशे महात्मन् । संधार्य त्वं स्वकुलाचारधर्मं संपातने नरकं हेतुभूतम् ॥ GarP_3,28.144 // पुनीहि गात्रं सर्वदा mƬhabuddhe mantrëÂakairjanmatÅrthe पवित्रे । हृदि स्थितांमारैर्व्यमुद्रां विहाय कृत्वाभूषां विष्णुमुद्राभिरग्र्याम् ॥ GarP_3,28.145 // सदा mƬho हरिवार्तां भजस्व ह्यायुर्गतं व्यर्थमेवं कुबुद्ध्या । सद्वैष्णवानां संगमो दुर्लभश्च क्षुब्धं ज्ञानं तारतम्यस्वरूपम् ॥ GarP_3,28.146 // हरिं गुरुं ह्यनुसृत्यैव सत्यं गतिं स्वकीयां तेन जानीहि mƬha । दग्ध्वा दुष्टां बुद्धिमेवं च mƬha सुबुद्धिरूपं मा भजस्वैव नित्यम् ॥ GarP_3,28.147 // मया सार्धं सद्गुरुं प्राप्य सम्यग्वैराग्यपूर्वं तत्त्वमात्रं विदित्वा । तेनैव मोक्षं प्राप्नुमो नार्जवैर्यत्तार्या विष्णोः संप्रसादाच्च लक्ष्म्याः ॥ GarP_3,28.148 // इत्याशयं मनसा सन्निधाय तथा चोक्तं भक्तवर्यो मदीयः । अतो भक्तः प्रवहेत्येव संज्ञामवाप वीन्द्र प्रकृतं तं शृणु त्वम् ॥ GarP_3,28.149 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे तारतम्यनिरूपणद्वारा विष्णोरेवोपास्यत्वमित्यर्थनिरूपणं nÃmëÂÃviæÓatamodhyÃya÷ _____________________________________________________________ श्रीगरुडमहापुराणम्- 29 प्रवहानन्तरान्वक्ष्ये शृणु पक्षीन्द्रसत्तम । यो धर्मो ब्रह्मणः पुत्रो ह्यादिसृष्टौ त्वगुद्भवः ॥ GarP_3,29.1 // सज्जनान्सौम्यरूपेण धारणाद्धर्मनामकः । स एव सूर्यपुत्रोभूद्यमसंज्ञामवाप सः । पापिनां शिक्षकत्त्वात्स यम इत्युच्यते बुधैः ॥ GarP_3,29.2 // श्रीकृष्ण उवाच । प्रह्लादानन्तरं गङ्गा भार्या वै वरुणस्य च । प्रह्लादादधमा ज्ञेया महिम्ना वरुणाधिका ॥ GarP_3,29.3 // स्वरूपादधमा ज्ञेया नात्र कार्या विचारणा । ज्ञानस्वरूपदं विष्णुं यमो जानाति सर्वदा ॥ GarP_3,29.4 // अतो गङ्गेति सा ज्ञेया सर्वदा लोकपावनी । भक्त्या विष्णुपदीत्येव कीर्तिता नात्र संशयः ॥ GarP_3,29.5 // या पूर्वकाले यज्ञलिङ्गस्य विष्णोः साक्षाद्धरेर्विक्रमतः खगेन्द्र । वामस्य पादस्य नखाग्रतश्च निर्भिद्य चोर्ध्वाण्डकटाहखण्डम् ॥ GarP_3,29.6 // तदुदरमतिवेगात्सम्प्रविश्यावहन्तीं जगदघततिहन्तुः पादकिञ्जल्कशुद्धाम् । निखिलमलनिहन्त्रीं दर्शनात्स्पर्शनाच्च सकृदवगहनाद्वा भक्तिदां विष्णुपादे । शशिकरवरगौरां मीननेत्रां सुपूज्यां स्मरति हरिपदोत्थां मोक्षमेति क्रमेण ॥ GarP_3,29.7 // इन्द्रोपि वायुकरमर्दितवायुकूटबिन्दुं च प्राश्य शिरसि ह्यसहिष्णुमानः । भागीरथी हरिपदाङ्कमिति स्म नित्यं जानन्महापरमभागवतप्रधानः । भक्त्या च खिन्नहृदयः परमादरेण धृत्वा स्वमूर्ध्नि परमो ह्यशिवः शिवो ऽभूत् ॥ GarP_3,29.8 // भागीरथ्याश्च चत्वारि रूपाण्यासन्खगेश्वर । महाभिषग्जनेन्द्रस्य भार्या तु ह्यभिषेचनी ॥ GarP_3,29.9 // द्वितीयेनैव रूपेण गङ्गा भार्या च शन्तनोः । सुषेणा वै सुषेणस्य भार्या सा वानरी स्मृता ॥ GarP_3,29.10 // मण्डूकभार्या गङ्गा तु सैव मण्डूकिनी स्मृता । एवं चत्वारी रूपाणि गङ्गाया इति किर्तितमम् ॥ GarP_3,29.11 // आदित्याच्चैव गङ्गातः पर्जन्यः समुदाहृतः । प्रवर्षति सुवैराग्यं ह्यतः पर्जन्यनामकम् ॥ GarP_3,29.12 // शरंवराय पञ्चजन्याच्च पञ्च हित्वा जग्ध्वा गर्वकं षट्क्रमेण । स्वबाणस्य स्वहृदि संस्थितस्य भजेत्सदा नैव भक्तिं विषं च ॥ GarP_3,29.13 // लिङ्गं पुष्टं नैव कार्यं सदैव लिङ्गं पुष्टं कार्यमेवं सदापि । योनौ सक्तिर्नैव कार्या सदापि योनौ मुक्ते ऽसंगतो याति मुक्तिम् ॥ GarP_3,29.14 // वैराग्यमेवं प्रकारोत्येव नित्यमतः पर्जन्यस्त्वन्तकः पक्षिवर्य । एतावता शरभाख्यो महात्मा स चान्तरो स तु पर्जन्य एव ॥ GarP_3,29.15 // शश्वत्केशा यस्य गात्रे खगेन्द्र प्रभास्यन्ते शरभाख्यो पयोतः । यमस्य भार्या श्यामला या खगेन्द्र यस्मात्सदा कलिभार्यापिया च ॥ GarP_3,29.16 // मत्वा सम्यक् मानसं या करोति ह्यतश्च सा श्यामलासंज्ञकाभूत् । मलं वक्ष्ये हरिभक्तेर्विरोधी सुलोहपात्रे सन्निधानं च तस्य ॥ GarP_3,29.17 // तद्वैष्णवैस्त्याज्यमेवं सदैव वस्त्रं दग्धं सन्धिजं चैव जन्यम् ॥ GarP_3,29.18 // चिकित्सितं परदुः खं खगेन्द्र दरेर्भक्तैस्त्याज्यमेवं सदैव ॥ GarP_3,29.18 // नोच्चाश्च ते हरिभक्तेर्विहीनास्तेषां संगो नैव कार्यः सदापि । पुराणसंपर्कविसर्जिनं च पुराणतालं च पुराणवस्त्रम् ॥ GarP_3,29.19 // सुजीर्णकन्थाजिनमेखलं च यज्ञोपवीतं च कलिप्रियं च । प्रियं गृहं चोर्णविता नकं च समित्कुशैः पूरितं कुत्सितं च ॥ GarP_3,29.20 // सर्वं चेत्कलिभार्याप्रियं च नैव प्रियं शार्ङ्गपाणेः कदाचित् । कांस्ये सुपक्वं यावनालस्य चान्नं तुषः पिण्याकं तुम्बबिल्वे पलाण्डुः ॥ GarP_3,29.21 // दीर्घं तक्रं स्वादुहीनं कडूष्टणमेते सर्वे कलिभार्याप्रियाश्च । सुदुर्मुखं निन्दनं चार्यजानां सतोवमत्यात्मजानां प्रसह्य ॥ GarP_3,29.22 // supŬanaæ सर्वदा भर्तृवर्गे गृहस्थितव्रीहिवस्त्रादिचौर्यात् । प्रकीर्णभूतान्मूर्धजान्संदधानं करैर्युतं देवकलिप्रियं च ॥ GarP_3,29.23 // इत्यादि सर्वं कलिभार्याप्रियञ्च सुनिर्मलं प्रिकरोत्येव सर्वम् । अतश्च सा श्यामलेति स्वसंज्ञामवाप सा देवकी संबभूव ॥ GarP_3,29.24 // युधिष्ठिरस्यैव बभूव पत्नीसंभाविता तत्र च देवकी सा । चन्द्रस्य भार्या रोहिणी वै तदेयमश्विन्यादिभ्यो ऽह्यधिका सर्वदैव ॥ GarP_3,29.25 // रोणीं धृत्वा रोहति योग्यस्थानं तस्माच्च सा रोहिणीति प्रसिद्धा । आदित्यभार्या नाम संज्ञा खगेन्द्र ज्ञेया सा नारायणस्य स्वरूपा ॥ GarP_3,29.26 // संजानातीत्येव संज्ञामवाप संज्ञेति लोके सूर्य भार्या खगेन्द्र । ब्रह्मण्डस्य ह्यभिमानी तु देवो virìiti ह्यभिधामाप तेन ॥ GarP_3,29.27 // गङ्गादिषट्कं सममेव नित्यं परस्परं नोत्तमं नाधमं च । प्रधानाग्नेः पाविकान्यैव गङ्गा सदा शुभा नात्र विचार्यमस्ति ॥ GarP_3,29.28 // आसां ज्ञानत्पुण्यमाप्नोति नित्यं सदा हरिः प्रीयते केशवोलम् । गङ्गादिभ्यो ह्यवराह्यग्निजाया स्वाहासंज्ञाधिगुणा नैव हीना ॥ GarP_3,29.29 // स्वाहाकारो मन्त्ररूपाभिमानी स्वाहेति संज्ञामाप सदैव वीन्द्र । अग्नेर्भार्यातो बुद्धिमान् संबभूव ब्रह्माभिमानी चन्द्रपुत्रो बुधश्च ॥ GarP_3,29.30 // बुद्ध्याहरद्वै rëÂrajÃtaæ च सर्वं धृतं त्वतो बुधसंज्ञामवाप । एवं चाभूदभिमन्युर्महात्मा सुभद्राया जठरे ह्यर्जुनाच्च ॥ GarP_3,29.31 // कृष्णस्य चन्द्रस्य यमस्य चांशैः स संयुतस्त्वश्विनोर्वै हरस्य । स्वाहाधमश्चन्द्रपुत्रो बुधस्तु पादारविन्दे विष्णुदेवस्य भक्तः ॥ GarP_3,29.32 // नामात्मिका त्वश्विभार्या उषा नाम प्रकीर्तिता । बुधाधमा सा विज्ञेया स्वाहा दशगुणाधमा ॥ GarP_3,29.33 // नकुलस्य भार्या मागधस्यैव पुत्री शल्यात्मजा सहदेवस्य भार्या । उभे ह्येते अश्विभार्या ह्युषापि उपासते षड्गुणं विष्णुमाद्यम् । अतो ऽप्युषासंज्ञका सा खगेन्द्र anantaräch­ïu वक्ष्ये महात्मन् ॥ GarP_3,29.34 // ततः शक्तिः पृथिव्यात्मा शनैश्चरति सर्वदा । अतः शनैश्चरो नाम उषायाश्च दशाधमाः ॥ GarP_3,29.35 // कर्मात्मा पुष्करो ज्ञेयः शनरथ यमो मतः । नयाभिमानी पुरुषः किञ्चिन्नम्नो दशावरः ॥ GarP_3,29.36 // हरिप्रीतिकरो नित्यं पुष्करे krŬate यतः । अतस्तु पुष्कलो नाम लोके स परिकीर्तितः ॥ GarP_3,29.37 // हरि प्रीतिकरान्धर्मान्वक्ष्ये शृणु खगाधिप । प्रातः काले समुत्थाय स्मरेन्नारायणं हरिम् ॥ GarP_3,29.38 // तुलसीवन्दनं कुर्याच्छ्रीविष्णुं संस्मरेत्खग । विण्मूत्रोत्सर्गकाले च ह्यपानात्मककेशवम् ॥ GarP_3,29.39 // त्रिविक्रमं शौचकाले गङ्गापानकरं हरिम् । दन्तधावनकाले तु चन्द्रान्तर्यामिणं हरिम् ॥ GarP_3,29.40 // मुखप्रक्षालने काले माधवं संस्मरेत्खग । गवां कण्डूयने चैव स्मरेद्गोवर्धनं हरिम् ॥ GarP_3,29.41 // सदा गोदोहने काले स्मरेद्गोपालवल्लभम् । अनन्तपुण्यार्जितजन्मकर्मणां सुपक्वकाले च खगेन्द्रसत्तम ॥ GarP_3,29.42 // स्पर्शे गवां चैव सदा नृणां वै भवत्यतो नात्र विचार्यमस्ति । यस्मिन् गृहे नास्ति सदोत्तमा च गौर्यङ्गणे श्रीतुलसी च नास्ति ॥ GarP_3,29.43 // यस्मिन् गृहे देवमहोत्सवश्च यस्मिन् गृहे श्रवणं नास्ति विष्णोः । तत्संसर्गाद्याति दुः खादिकं च तस्य स्पर्शो नैव कार्यः कदापि ॥ GarP_3,29.44 // गोस्पर्शनविहीनस्य गोदोहनमजानतः । गोपोषणविहीनस्य प्राहुर्जन्म निरर्थकम् ॥ GarP_3,29.45 // गोग्रासमप्रदातुश्च गोपुष्टिं चाप्यकुर्वतः । गतिर्नास्त्येव नास्त्येव ग्रामचाण्डालवत्स्मृतः ॥ GarP_3,29.46 // वत्स्यस्य स्तनपाने च बालकृष्णं तु संस्मरेत् । दधिनिर्मन्थने चैव मन्थाधारं स्मरेद्धरिम् ॥ GarP_3,29.47 // मृत्तिकास्नान काले तु वराहं संस्मरेद्धरिम् । पुण्ड्राणां धारणे चैव केशवादींश्च द्वादश ॥ GarP_3,29.48 // मुद्राणां धारणे चैव शङ्खचक्रगदाधरम् । पद्मं नारायणीं मुद्रां क्रुद्धोल्कादींश्च संस्मरेत् ॥ GarP_3,29.49 // श्रीरामसंस्मृतिं चैव संध्याकाले खगोत्तम । acyutÃnantagovindächrÃddhakÃle च संस्मरेत् ॥ GarP_3,29.50 // प्राणादिकपञ्चहोमेचानिरूद्धादींश्च संस्मरेत् । अन्नाद्यर्पणकाले तु वासुदेवं च संस्मरेत् ॥ GarP_3,29.51 // अपोशनस्य काले तु वायोरन्तर्गतं हरिम् । बस्त्रधारणकाकाले तु उपेन्द्रं संस्मरेद्धरिम् ॥ GarP_3,29.52 // यज्ञोपवीतस्य च धारणे तु नारायणं वामनाख्यं स्मरेत्तु । आर्तिक्यकाले च तथैव विष्णोः सम्यक् स्मरेत्पर्शुरामाख्यविष्णुम् ॥ GarP_3,29.53 // अपोशनेवैश्वदेवस्य काले तदन्यहोमादिषु भस्मधारणे । स्मरेत्तु भक्त्या परमादरेण नारायणं जामदग्न्याख्यरामम् ॥ GarP_3,29.54 // त्रिवारतीर्थग्रहणस्य काले कृष्णं रामं व्यासदेवं क्रमेण । शङ्खोदकस्योद्धरणे चैव काले मुकुन्दरूपं संस्मरेत्सर्वदैव ॥ GarP_3,29.55 // ग्रासेग्रासे स्मरणं चैव कार्यं गोविन्दसंज्ञस्य विशुद्धमन्नम् । एकैकभक्ष्यग्रहणस्य काले सम्यक् स्मरेदच्युतं वै खगेन्द्र ॥ GarP_3,29.56 // शाकादीनां भक्षणे चैव काले धन्वन्तरिं स्मरेच्चैव नित्यम् । तथा परान्नस्य च भोगकाले स्मरेच्च सम्यक् पाण्डुरङ्गं च विष्णुम् ॥ GarP_3,29.57 // हैयङ्गवीनस्य च भक्षणे वै सम्यक् स्मरेत्ताण्डवाख्यं च कृष्णम् । दध्यन्नभक्षे परमं पुराणं गोपालकृष्णं संस्मरेच्चैव नित्यम् ॥ GarP_3,29.58 // दुग्धान्नभोगे च तथैव काले सम्यक् स्मरेच्छ्रीनिवासं हरिं च । सुतैलसर्पिः षु विपक्वभक्षसंभोजने संस्मरेद्व्यङ्कटेशम् ॥ GarP_3,29.59 // drÃk«ÃsujambÆkadalÅrasÃlanÃriÇgadìimbaphalÃni चारु । स्मरेत्तु रम्भोत्तमनारिकेलधात्रीसुभोगे खलु बालकृष्णम् ॥ GarP_3,29.60 // सुपानकस्यैव च पानकाले सम्यक् स्मरेन्नारसिंहाख्यविष्णुम् । गङ्गामृतस्यैव च पानकाले गङ्गातातं संस्मरेद्विष्णुमेव ॥ GarP_3,29.61 // प्रयाणकाले संस्मरेत्तार्क्ष्यवाहं नारायणं निर्गुणं विश्वमूर्तिम् । पुत्रादीनां चुंबने चैव काले सुवेणुहस्तं संस्मरेत्कृष्णमेव ॥ GarP_3,29.62 // सुखङ्गकाले स्वस्त्रियश्चैव नित्यं गोपि कुचद्वन्द्वविलासिनं हरिम् । तांबूलकाले संस्मरैच्चैव नित्यं प्रद्युम्नाख्यं वासुदेवं हरिं च ॥ GarP_3,29.63 // शय्याकाले संस्मरेच्चैव नित्यं संकर्षणाख्यं विष्णुरूपं हरिं च । निद्राकाले संस्मरेत्पद्मनामं कथाकाले व्यासरूपं हरिं च ॥ GarP_3,29.64 // सुगानकाले संस्मरेद्वेणुगीतं हरिं हरिं प्रवदेत्सर्वदैव । श्रीमत्तुलस्याश्छेदने चैव काले श्रीरामरामेति च संस्मरेत्तु ॥ GarP_3,29.65 // पुष्पादीनां छेदने चैव काले सम्यक स्मरेदेत्कपिलाख्यं हरिं च । प्रदक्षिणेगारुडान्तर्गतं च हरिं स्मरेत्सर्वदा वै खगेन्द्र ॥ GarP_3,29.66 // प्रणमकाले देवदेवस्य विष्णोः शेषान्तस्थं संस्मरेच्चैव विष्णुम् । सुनीतिकाले संस्मरेन्नारसिंहं नारायणं संसंमरेत्सर्वदापि ॥ GarP_3,29.67 // पूर्तिर्यदा क्रियते कर्मणां च सम्यक् स्मरेद्वासुदेवं हरिं च । एवं कृतानि कर्माणि हरिप्रीतिकराणि च ॥ GarP_3,29.68 // सम्यक् प्रकुर्वन्नेतानि पुष्करो हरिवल्लभः ॥ GarP_3,29.69 // एतस्मादेव पक्षीश कर्म यत्समुदाहृतम् पुष्कराख्यानमतुलं शृणोति श्रद्धयान्वितः । हरिप्रीतिकरे धर्मे प्रीतियुक्तो भवेत्सदा ॥ GarP_3,29.70 // इति श्रीगारुडे महापुराणे उत्तरखण्डे तृतीयांशे ब्रह्मकाण्डे कृष्णगरुडसंवादे तत्त्वरहस्यं नामैकोनत्रिंशोध्यायः समाप्तमिदं गरुडमहापुराणम् । इति श्रीगरुडमहापुराणं समाप्तम् ।