Garuda-Purana
Part 2

Based on the edition Bombay : Venkatesvara Steam Press (or a reprint thereof)


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.
The Nagari e-text follows the layout and graphic appearance of the printed
edition very closely. It even adds blanks when a line break cuts through
a word or compound.
These and other irregularities cannot be standardized at present.

After many corrections, the text is in need of further proof reading!




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








śrīgaruḍamahāpurāṇam

śrīgaṇeśāya namaḥ /

tatrādime dvitīyāṃśe pretakāṇḍo dharmakāṇḍanāmārabhyate /
oṃ namo bhagavate vāsudevāya /

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam /
devīṃ sarasvatīṃ caiva tato jayamudīrayet // GarP_2,1.Mang //

dharmandṛḍhabaddhamūlo vedaskandhaḥ purāṇaśākhāḍhyaḥ /
kratukusumo mokṣaphalo madhusūdanapādapo jayati // GarP_2,1.1 //
naimiṣe 'nimiṣakṣetre śaunakādyā munīśvarāḥ /
karmaṇāmantare sūtaṃ svāsīnamidamabruvan // GarP_2,1.2 //
sūta jānāsi sakalaṃ vastu vyāsaprasādataḥ /
tena naḥ sandihānānāṃ sandehaṃ chettumarhasi // GarP_2,1.3 //
yathā tṛṇajalauketi nyāyamā śritya kañcana /
dehino 'nyatanuprāptiṃ kecittvevaṃ vadanti hi // GarP_2,1.4 //
kecitpunaryātanānāṃ yāmīnāmupabhogataḥ /
paścāddehāntaraprāptiṃ vadanti kimu tatrasat // GarP_2,1.5 //
sūta uvāca /
sādhu pṛṣṭaṃ mahābhāgāḥ śṛṇudhvaṃ bhavatāṃ punaḥ /
sandeho nopapadyeta lokārthaṃ kila pṛcchatām // GarP_2,1.6 //
tadahaṃ kṛṣṇagaruḍasaṃvādadvārakaṃ dvijāḥ /

apākariṣye sandehaṃ bhavatāṃ bhāvitātmanām // GarP_2,1.7 //
namaḥ kṛṣṇāya munaye ya enaṃ samupāśritāḥ /
añjastaranti saṃsārasāgaraṃ kunadīmiva // GarP_2,1.8 //
ekadā vainateyasya lokānāṃ lokanaspṛhā /
babhūva so 'tha babhrāma teṣu nāma harergṛṇan // GarP_2,1.9 //
sa pātālaṃ bhuvaṃ svargaṃ bhrāntvālabdhaśamāśayaḥ /
lokaduḥ khenātiduḥ khī punarvaikuṇṭhamāgamat // GarP_2,1.10 //
na rajo na tamaścaiva sattvaṃ tābhyāṃ ca miśritam /
yatra pravartate naiva sattvameva pravartate // GarP_2,1.11 //
na yatra māyā nāśaśca na cai rāgādayo malāḥ /
śyāmāvadātāḥ surucaḥ śatapatravilocanāḥ // GarP_2,1.12 //
surāsurārcitā yatra gaṇā viṣṇoḥ supeśasaḥ /
piśaṅgavastrābhāraṇā maṇiyuṅniṣkabhūṣitāḥ // GarP_2,1.13 //
caturbhujāḥ kuṇḍalino maulino mālinastathā /
bhrājiṣṇubhirvimānānāṃ paṅkibhirye mahātmanām // GarP_2,1.14 //
dyotante dyotamānānāṃ pramadānāṃ ca paṅktibhiḥ /
śrīryatra nānāvibhavairhareḥ pādau mudārcati // GarP_2,1.15 //
hariṃ gāyati dolāsthaṃ gīyamānālibhiḥ svayam /
dadarśa śrīhariṃ tatra śrīpatiṃ sātvatāṃ patim // GarP_2,1.16 //
jagatpatiṃ yajñapatiṃ pārṣadaiḥ pariṣevitam /
sunandanandaprabalārhaṇamukhyairnirantaram // GarP_2,1.17 //
bhṛtyaprasādasumukhamāyatāruṇalocanam /
kirīṭinaṃ kuṇḍalinaṃ śriyā vakṣasi lakṣitam // GarP_2,1.18 //
pītāṃśukaṃ caturbāhuṃ prasannahasitānanam /
abhyarhaṇāsanāsīnaṃ tābhiḥ śaktibhirāvṛtam // GarP_2,1.19 //
pradhānapuruṣābhyāṃ ca mahatā cāhamā tathā /
ekādaśondriyaiścaiva pañcabhūtaistathaiva ca // GarP_2,1.20 //
svarūperamamāṇaṃ tamīśvaraṃ vinatāsutaḥ /
taddarśanāhlādayutasvānto hṛṣyattanūruhaḥ // GarP_2,1.21 //
locanābhyāmaśru muñcanpremamagno nanāma ha /
namāgataṃ nataṃ svīya vāhanaṃ viṣṇurabravīt /
bhūmiḥ kā laṅghitā pakṣiṃstvayeyantamanehasam // GarP_2,1.22 //
garuḍa uvāca /
tava prasādādvaikuṇṭha trailokyaṃ sacarācaram // GarP_2,1.23 //
mayā vilokitaṃ sarvaṃ jagatsthāvarajaṅgamam /
bhūrlokātsatyaparyantaṃ puraṃ yāmyaṃ vinā prabho // GarP_2,1.24 //
bhūrlokaḥ sarvalokānāṃ pracuraḥ sarvajantuṣu /
mānuṣyaṃ sarvabhūtānāṃ bhuktimuktyālayaṃ śubham // GarP_2,1.25 //
ataḥ sukṛtināṃ loko na bhūto na bhaviṣyati // GarP_2,1.26 //
gāyanti devāḥ kila gītakāni dhanyāstu ye bhāratabhūmibhāge /
svargāpavargasya phalārjanāya bhavanti bhūyaḥ puruṣāḥ suratvāt // GarP_2,1.27 //
pretaḥ kaukṣipyate kasmātpañcaratnaṃ mukhe katham /
adhastāccālitā darbhāḥ pādau yāmyāṃ vyavasthitau // GarP_2,1.28 //
kimarthaṃ putrapautrāśca tasya tiṣṭhanti cāgrataḥ /
kimarthaṃ dīyate dānaṃ godānamapi keśava // GarP_2,1.29 //
bandhumitrāṇyamitrāśca kṣamāpayanti tatkatham /
tilālohaṃ hiraṇyaṃ ca karpāsaṃ lavaṇaṃ tathā // GarP_2,1.30 //
saptadhānyaṃ kṣitirgāvo dīyante kenahetunā /
kathaṃ hi mriyate janturmṛto vai kutra gacchati // GarP_2,1.31 //
ativāhaśarīraṃ ca kathaṃ hi śrayate tadā /
śavaṃ skandhe vahetputro agnidātā ca pautrakaḥ // GarP_2,1.32 //
ājyenābhyañjanaṃ kasmātkuta ekāhutikriyā /
vasundharā kimarthaṃ ca kutaḥ strīśabdakīrtanam // GarP_2,1.33 //
yamasūktaṃ kimarthaṃ ca udīcyā diśamāharet /
pānīyamekavastreṇa sūryabimbanirīkṣaṇam // GarP_2,1.34 //
yavasarṣapadūrvāstu pāṣāṇe nimbapatrakam /
vastraṃ naraśca nārī ca vidadhyādadharottaram // GarP_2,1.35 //
annādyaṃ gṛhamāgatya na bhoktavyaṃ janaiḥ saha /
navakāṃścaiva piṇḍāṃśca kimarthaṃ dadate sutāḥ // GarP_2,1.36 //
kimarthaṃ catvare dugdhaṃ yātre pakve ca mṛnmaye /
kāṣṭhatrayaṃ gaṇābaddhaṃ kṛtvā rātrau catuṣpathe // GarP_2,1.37 //
niśāyāṃ dīyate dīpo yāvadabdaṃ dinedina /
dāhodakaṃ kimarthaṃ ca kimarthaṃ ca janaiḥ saha // GarP_2,1.38 //
bhagavannāti vāhaśca nava piṇḍāḥ pradāpayet /
kathaṃ deyaṃ pitṛbhyaśca vāhasyāvāhanaṃ katham // GarP_2,1.39 //
idañcetkriyate deva kasmātpiṇḍaṃ pradāpayet /
kiṃ tatpradīyate tasya piṇḍadānādyanantaram // GarP_2,1.40 //
asthisañcayanaṃ caiva ghaṭasphoṭaṃ tathaiva ca /
dvitīye 'hni kutaḥ snānaṃ caturthe sāgnike dvije // GarP_2,1.41 //
daśame kiṃ malasnānaṃ kāryaṃ sarvajanaiḥ saha /
kasmāttailodvartanaṃ ca skandhavāhagṛhaṃ nayet // GarP_2,1.42 //
tailodvartanakaṃ cāpi dadhuḥ sthūlajalāśaye /
daśame 'hani yatpiṇḍaṃ taddadyā dāmiṣeṇa tu // GarP_2,1.43 //
piṇāñcaikādaśe kasmādvṛṣotsargādipūrvakam /
bhājanopānahau cchatraṃ vāsāṃsi tvaṅgulīyakam // GarP_2,1.44 //
trayodaśe 'hni deyaṃ syātpadadānaṃ kimarthakam /
śrāddhāni ṣoḍaśaitāni abdaṃ yāvatkuto ghaṭaḥ // GarP_2,1.45 //
annādyenodakenaiva ṣaṣṭyādhikaśatatrayam /
dinedine ca dātavyaṃ ghaṭānnaṃ pretatṛptaye // GarP_2,1.46 //
prāpte kāle vai mriyate anityā mānavāḥ prabho // GarP_2,1.47 //
chidraṃ tu naiva paśyāmi kuto jīvaḥ sa nirgataḥ /
kuto gacchanti bhūtāni pṛthivyāpo manastathā /
tejo vadasva me nātha vāyurākāśameva ca // GarP_2,1.48 //
kutaḥ karmendriyāṇīha pañcabuddhīndriyāṇi ca /
vāyavaścaiva pañcaite kathaṃ gacchanti cātyayam // GarP_2,1.49 //
lobhamohādayaḥ pañca śarīre caiva taskarāḥ /
tṛṣṇā kāmo hyahaṅkāraḥ kuto yānti janārdanā // GarP_2,1.50 //
puṇyaṃ vāpyathavāpuṇyaṃ yatkiñcitsukṛtaṃ tathā /
naṣṭe dehe kuto yānti dānāni vividhāni ca // GarP_2,1.51 //
sapiṇḍanaṃ kimarthaṃ ca pūrṇe saṃvatsare 'pi vā /
pretasya melanaṃ keṣāṃ kiṃvidhaṃ tatra kārayet // GarP_2,1.52 //
mūrchanātpananādvāpi vipattiryadi jāyate /
ye dagdhā ye tvadagdhāśca patitā ye narā bhuvi // GarP_2,1.53 //
yāni cānyāni bhūtāni teṣāmante bhavecca kim /
pāpino ye durācārā ye cānye gatabuddhayaḥ // GarP_2,1.54 //
ātmaghātī brahmahā ca steyī viśvāsaghātakaḥ /
kapilāyāḥ pibecchūdro yaḥ paṭhedidamakṣaram // GarP_2,1.55 //
dhārayedbrahmasūtraṃ vā kā gatistasya mādhava /
śūdrasya brāhmaṇī bhāryā saṃgṛhītā yadā bhavet // GarP_2,1.56 //
bhīto 'haṃ pāpinastasmāttanme vada jagatprabho /
anyacca śṛṇu viśvātmanmayā kautukinā rayāt // GarP_2,1.57 //
lokāṃllokayatā loke jagāhe viśvamaṇḍalam /
tatrājani janāndṛṣṭvā duḥ kheṣveva nimajjataḥ // GarP_2,1.58 //
svānte me durdharā pīḍā tatpīḍāto garīyasī /
tridive ditijātebhyo bhūmau mṛtyurugādibhiḥ // GarP_2,1.59 //
iṣṭavastuviyo gaiśca pātāle māmakaṃ bhayam /
evaṃ na nirbhayaṃ sthānamanyadīśa bhavatpadāt // GarP_2,1.60 //
asatyaṃ svapnamāyāvatkālena kavalīkṛtam /
tatrāpi bhārate varṣe bahuduḥ khasya bhāginaḥ // GarP_2,1.61 //
janā dṛṣṭā mayā rāgadveṣamohādiviplutāḥ /
kecidandhāḥ kekarākṣāskhaladvācastu paṅgavaḥ // GarP_2,1.62 //
khañjāḥ kāṇāśca badhirā mūkāḥ kuṣṭhāśca lomaśāḥ /
nānārogaparītāśca khapuṣpāccābhimāninaḥ // GarP_2,1.63 //
teṣāṃ doṣasya vaicitryaṃ mṛtyorgocaratāmapi /
dṛṣṭvā prasumanāḥ prāptaḥ ko mṛtyuścitratā katham // GarP_2,1.64 //
mṛtiryasya vidhānena maraṇādapyanantaram /
vidhinābdakriyā yasya na sa durgatimāpnuyāt // GarP_2,1.65 //
ṛṣibhyastu mayā pūrvamiti sāmānyataḥ śrutam /
jñānāya taddviśeṣasya pṛcchāmīdamiti prabho // GarP_2,1.66 //
mriyamāṇasya kiṃ kṛtyaṃ kiṃ dānaṃ vāsavānuja /
vāhamṛtyorantarāle ko vidhirdahanasya ca // GarP_2,1.67 //
sadyo vilambato vā kiṃ dehamanyaṃ prapadyate /
saṃyamanyāṃ kramyamāṇamāvarṣaṃ kā mṛtikriyā // GarP_2,1.68 //
prāyaścittaṃ durmateḥ kiṃ pañcakādimṛtasya ca /
prasādaṃ kuru me mohaṃ chettumarhasyaśeṣataḥ // GarP_2,1.69 //
sarvamantemayā pṛṣṭaṃ brūhi lokahitāya vai // GarP_2,1.70 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśākhye dharmakāṇḍe (pretakhaṇḍe) śrīkṛṣṇagaruḍasaṃvāde praśraprapañco nāma prathamo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 2
śrīkṛṣṇa uvāca /
sādhu pṛṣṭaṃ tvayā bhadra mānuṣāṇāṃ hitāya vai /
śṛṇuṣvāvahito bhūtvā sarvamevaurdhvadaihikam // GarP_2,2.1 //
samyagvibhedarahitaṃ śrutismṛtisamuddhṛtam /
yanna dṛṣṭaṃ suraiḥ sendrairyogibhiryogacintakaiḥ // GarP_2,2.2 //
guhyadguhyataraṃ tacca nākhyātaṃ kasyacitkvacit /
bhaktastvaṃ hi mahābhāga vainateyaṃ bravīmi te // GarP_2,2.3 //
aputrasya gatirnāstu svargo naiva ca naiva ca /
yena kenāpyupāyena kāryaṃ janma sutasya hi // GarP_2,2.4 //
tārayennarakātputtro yadi mokṣo na vidyate /
skandhaḥ putreṇa kartavyo hyagnidātā ca pautrakaḥ // GarP_2,2.5 //
tiladarbhaiśca bhūmyāṃ vai kuṭī ṛtumatī bhavet /
pañca ratnāni vaktre tu yena jīvaḥ prarohati // GarP_2,2.6 //
yadā puṣpaṃ pranaṣṭaṃ hi kva tadā garbhadhāraṇam /
ādarācca tato bhūmau yena garbhaṃ pradhāryate // GarP_2,2.7 //
lepyā tu gomayairbhūmistilāndarbhānviniḥ kṣipet /
tasyāmevāturo muktaḥ sarvaṃ dahati kilbiṣam // GarP_2,2.8 //
darbhatūlī nayetsvargamāturasya na saṃśayaḥ /
darbhāṃstatra kṣipedvātha tūlīgendukamadhyataḥ // GarP_2,2.9 //
sarvatra vasudhāpūtā yatra lepo na vidyate /
yatra lepaḥ sthitastatra punarlepena śudhyati // GarP_2,2.10 //
yātudhānāḥ piśācāśca rākṣasāḥ krūrakarmiṇaḥ /
alepaṃ hyāturaṃ muktaṃ viśantyete viyonayaḥ // GarP_2,2.11 //
nityahomastathā śrāddhaṃ pādaśaucaṃ dvije tathā /
maṇḍalena vinā bhūmyāmāturo mucyate na hi // GarP_2,2.12 //
brahmā viṣṇuśca rudraśca śrīrhutāśastathaiva ca /
maṇḍale copatiṣṭhanti tasmātkurvīta maṇḍalam // GarP_2,2.13 //
anyathā mriyate vālo vṛddhastārkṣyayuvāthavā /
yonyantaraṃ na gacchetsa krīḍate vāyunā saha // GarP_2,2.14 //
miśritaṃ lohitāmiśraṃ tadevaṃ janma jīyate /
tasyaiva vāyubhūtasya na śrāddhaṃ nodakakriyā // GarP_2,2.15 //
mama svedasamudbhūtāstilāstārkṣya pavitrakāḥ /
asurā dānavā daityā vidravanti tilaistathā // GarP_2,2.16 //
tilāḥ śvetāstilā kṛṣṇāstilā gomūtrasaṃnnibhāḥ /
dahantu te me pāpāni śarīreṇa kṛtāni vai // GarP_2,2.17 //
eka eva tilo datto hemadroṇatilaiḥ samaḥ /
tarpaṇe dānahomeṣu datto bhavati cākṣayaḥ // GarP_2,2.18 //
darbhā romasamudbhūtāstilāḥ svedeṣu nānyathā /
devatā dānavāstṛptāḥ śrāddhena pitarastathā // GarP_2,2.19 //
prayogavidhinā brahmā viśvaṃ cāpyupajīvanām /
apasavyādito brahmā pitaro devadevatāḥ // GarP_2,2.20 //
tena te pitarastṛptā apasavye kṛte sati /
darbhamūle sthito brahmā madhye devo janārdanaḥ // GarP_2,2.21 //
darbhāgre śaṅkaraṃ vidyāttrayo devāḥ kuśe smṛtāḥ /
viprā mantrāḥ kaśā vahnistulasī ca khageśvara // GarP_2,2.22 //
naite nirmālyatāṃ yānti kriyamāṇāḥ punaḥ punaḥ /
tulasī brāhmaṇā gāvo viṣṇurekādaśī khaga // GarP_2,2.23 //
pañca pravahaṇānye bhavābdhau majjatāṃ nṛṇām /
viṣṇurekādaśī gītā tulasī vipradhenavaḥ // GarP_2,2.24 //
asāre durgasaṃsāre ṣaṭpadī muktidāyinī /
tilāḥ pavitramatulaṃ darbhāścāpi tulasyatha // GarP_2,2.25 //
nivārayanti caitāni durgatiṃ yāntamāturam /
hastābhyāmuddhareddarbhāṃstoyena prokṣayedbhuvi // GarP_2,2.26 //
mṛtyukāle kṣipeddarbhānkarayorāturasya ca /
darbhaistu kṣipyate yo 'sau darbhaistu pariveṣṭitaḥ // GarP_2,2.27 //
viṣṇuloke sa vai yāti mantrahīno 'pi mānavaḥ /
tūlīṃ kṛtvā kṛtau pādau saṃsthitau kṣitipṛṣṭhataḥ // GarP_2,2.28 //
prāyāścittaṃ viśuddhāgnau saṃsāre 'sārasāgare /
gomayenopalimpettu darbhāstaraṇasaṃsthite // GarP_2,2.29 //
yane dattena dānena sarvaṃ pāpaṃ vyapohati /
lavaṇaṃ tadrasaṃ divyaṃ sarvakāmapradaṃ nṛṇām // GarP_2,2.30 //
yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā /
pitṝṇāṃ ca priyaṃ bhavyaṃ tasmātsvargapradaṃ bhavet // GarP_2,2.31 //
viṣṇudehasamudbhūto yato 'yaṃ lavaṇo rasaḥ /
etatsalavaṇaṃ dānaṃ tena śaṃsanti yoginaḥ // GarP_2,2.32 //
brāhmaṇakṣattriyaviśāṃ strīṇāṃ śūdrajanasya ca /
āturasya yadā prāṇā na yānti vasudhātale // GarP_2,2.33 //
lavaṇaṃ tu tadā deyaṃ dvārasyodvāṭanaṃ divaḥ /
anyacca śṛṇu pakṣīndra mṛtyo rūpaṃ prapañcataḥ // GarP_2,2.34 //
yasya kālena no yāyādviyogaḥ prāṇadehayoḥ /
prāṇinaśca svasamaye mṛtyuratyantavismṛtiḥ // GarP_2,2.35 //
yathā vāyurjaladharānvikarṣati yatastataḥ /
tadvajjaladavattārkṣya kālasyaiva vaśānugāḥ // GarP_2,2.36 //
sāttvikā rājasāścaiva tāmasā ye ca kecana /
bhāvāḥ kālātmakāḥ sarve pravartante hi jantuṣu // GarP_2,2.37 //
ādityaścandramāḥ śambhurāpo vāyuḥ śatakratuḥ /
agniḥ khaṃ pṛthivī mitra oṣadhyo vasavastathā // GarP_2,2.38 //
saritaḥ sāgarāścaiva bhāvābhāvau ca sarpahan /
sarve kālena sṛjyante saṃkṣipyante yathā punaḥ // GarP_2,2.39 //
kālena saṃhriyante ca nṛnaṃ mṛtyāvupasthite /
daivayogāttdā vyādhiḥ kaścidutpadyate khaga // GarP_2,2.40 //
vaikalyamindriyāṇāṃ ca balau joraṃhasāṃ bhavet /
yugapadvaścikakoṭiśūkadaṃśo bhavedyadi // GarP_2,2.41 //
tadānumīyate tena pīḍā mṛtyubhavā khaga /
tataḥ kṣaṇena caitanye vikale jaḍatāṃ gate // GarP_2,2.42 //
pricālyante tataḥ prāṇā yāmyairnikaṭavartibhiḥ /
bībhatsaṃ tu tadā rūpaṃ prāṇaiḥ kaṇṭhagatairbhavet // GarP_2,2.43 //
phemudgirate so 'tha mukhaṃ lālākulaṃ bhavet /
aṅguṣṭhamātrapuruṣo hāhā kurvaṃstatastanoḥ // GarP_2,2.44 //
tadaiva nīyate dvatairyāmyairvokṣansvakaṃ gṛham /
bhūya eva hite tāta mṛtyukāladaśāmimām // GarP_2,2.45 //
aṣmā prakupitaḥ kāye tīvravāyusamīritaḥ /
bhinatti marmasthānāni dīpyamāno nirindhanaḥ // GarP_2,2.46 //
udāno nāma pavanastataścordhvaṃ pravartate /
bhaktānāmabubhukṣāṇāmadhogatinirodhakṛt // GarP_2,2.47 //
yairnānṛtāni coktāni prītibhedaḥ kṛto na ca /
āstikaḥ śraddadhānaśca sa sukhaṃ mṛtyumṛcchati // GarP_2,2.48 //
yo na kāmānna saṃraṃbhānna dveṣāddharmamutsṛjet /
yathoktakārī saumyaśca sa sukhaṃ mṛtyumṛcchati // GarP_2,2.49 //
mohajñānapradātāraḥ prāpnuvanti mahattamaḥ /
kūṭasākṣī mṛṣāvādī ye ca viśvāsaghātakāḥ // GarP_2,2.50 //
te mohaṃ mṛtyumṛcchanti tathā ye vedanindakāḥ /
vibhīṣakāḥ pūtigandhā yaṣṭimudgarapāṇayaḥ // GarP_2,2.51 //
āgacchanti durātmāno yamasya puruṣāstadā /
prāpte tvīdṛkpathe ghore jāyate tasya vepathuḥ // GarP_2,2.52 //
krandatyavirataṃ so 'pi pitṛmātṛsutānapi /
sāsya vāgasphuṭā yatnenaikavarṇā vibhāsate // GarP_2,2.53 //
dṛṣṭirvai bhrāmyate trāsācchvāsācchuṣyati cānanam /
sa tato vedanāviṣṭastaccharīraṃ vimuñcati // GarP_2,2.54 //
aspṛśyaṃ kutsanīyaṃ ca tatkṣaṇādeva jāyate /
uktaṃ mṛtyoḥ svarūpaṃ tu prasaṅgādanyadapyatha // GarP_2,2.55 //
vaicitryasyottaraṃ praśre dvitīyasya vadāmi te /
karmaṇāṃ prāktanānāṃ tu tadasattvenaṃ bhadetaḥ // GarP_2,2.56 //
bhavedbhogasya vaicitryaṃ bhrāmyatāṃ prāṇināmiha /
devatvamasuratvaṃ ca yakṣatvādisukhapradam // GarP_2,2.57 //
mānuṣatvaṃ paśutvaṃ ca pakṣitvādyatiduḥ khadam /
karmaṇāṃ tāratamyena bhavatīha khageśvara // GarP_2,2.58 //
atra te kīrtayiṣyāmi vipākaṃ karmaṇāmaham /
vaicitryasya spuṭatvāyayairjovaḥ saṃsaratyayam // GarP_2,2.59 //
mahāpātakajānghorānnarakānprāpya dāruṇān /
karmakṣayātprajāyante mahāpātakinaḥ kṣitau // GarP_2,2.60 //
jāyante lakṣaṇairyaistutāni me śṛṇu sattama /
mṛgāśvasūkaroṣṭrāṇāṃ brahmahā yonimṛcchati // GarP_2,2.61 //
kṛmikīṭapataṅgatvaṃ svarṇahārī samāpnuyāt /
tṛṇagulmatātvaṃ ca kramaśo gurutalpagaḥ // GarP_2,2.62 //
brahmahā kṣayarogī syātsurāpaḥ śyāvadantakaḥ /
hemahārī tu kunakhī duścarmā gurutalpagaḥ // GarP_2,2.63 //
yo yena saṃvasatyeṣāṃ sa talliṅgo 'bhijāyate /
saṃvatsareṇa patati patitena sahācaran // GarP_2,2.64 //
saṃlāpasparśaniḥ śvāsasahayānāśanāsanāt /
yājanādhyāpanādyaunātpāpaṃ saṃkramate nṛṇām // GarP_2,2.65 //
gatvā dārānpareṣāñca brahmasvamapahṛtya ca /
araṇye nirjane deśe jāyate brahmarākṣasaḥ // GarP_2,2.66 //
hīnajātau prajāyeta ratnānāmapahārakaḥ /
patraṃ ca śākhino hṛtvā gandhāṃśchucchundarī pumān // GarP_2,2.67 //
mūṣako dhānyahārī syādyānamuṣṭraḥ phalaṃ kapiḥ /
nirmantrabhojanātkāko gṛdhro hṛtvā hyupaskaram // GarP_2,2.68 //
madhudaṃśaḥ phalaṃ gṛdhro gāṃ godhāgniṃ bakastathā /
syācchvetakuṣṭhī strīvastra hyarucī rasahārakaḥ // GarP_2,2.69 //
kāṃsyahārī tu haṃsaḥ syātparasvasya ca hārakaḥ /
apasmārī gurorhantā krūrakṛdvāmano bhavet // GarP_2,2.70 //
dharmapatnīṃ tyajañchabdavedhī prāṇī bhavetkṣitau /
devaviprasvāpahārī pāṇḍuraḥ paramāṃsabhuk // GarP_2,2.71 //
bhakṣyābhakṣyo gaṇḍamālī mahārogī prajāyate /
nyāsāpahārī kāṇaḥ syāstrījīvaḥ khañjako bhavet // GarP_2,2.72 //
kaumāradāratyāgī ca durbhago 'thai kamiṣṭabhuk /
vātagulmī viprayoṣidgāmī vā jambuko bhavet // GarP_2,2.73 //
śayyāhartā kṣapaṇakaḥ pataṅgo vastrahārakaḥ /
mātsaryādapi jātyandho kapālī dīpahārakaḥ // GarP_2,2.74 //
kauśiko mitrahantā ca kṣayī pitrādinindakaḥ /
skhaladvāganṛtavādī kūṭasākṣī jalodarī // GarP_2,2.75 //
maśakaḥ so 'tha cachinnoṣṭho vivāhe vighnakṛdbhavet /
syādvātha vṛṣalaḥ so 'yaṃ catvare vai viṇmūtrakṛt // GarP_2,2.76 //
mūtrakṛcchrī dūṣakastu kanyāyāḥ klībatāmiyāt /
dvīpī syādvedavikretā varāho 'yājyayājakaḥ // GarP_2,2.77 //
yatastato 'śranmārjāro khadyoto vahadāhakaḥ /
kṛmiḥ paryuṣitādaḥ syānmatsarī bhramaro bhavet // GarP_2,2.78 //
agnyutsādī tu kuṣṭhī syādadattā'dānato vṛṣaḥ /
sarpo gohārako 'nnasya hārakaḥ syādajīrṇavān // GarP_2,2.79 //
jalahārī tu matsyaḥ syātkṣīrahārī balākikā /
annaṃ paryuṣitaṃ vipre pradadatkubjatāṃ vrajet // GarP_2,2.80 //
phalāni harate yastu santatirmriyate khaga /
adattvā bhakṣyamaśrāti hyanapatyo bhavennaraḥ // GarP_2,2.81 //
pravajyāgamanādrājan bhavenmarupiśācakaḥ /
cātako jalahartā syājjanmāndhaḥ puṃstakaṃ haran // GarP_2,2.82 //
pratiśrutya dvijebhyor'thamadadajjambuko bhavet /
parivādādijātīnāṃ labhate kācchapīṃ tanum // GarP_2,2.83 //
durbhagaḥ phalavikretā vṛkaśca vṛṣalīpatiḥ /
mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk // GarP_2,2.84 //
jalaprastravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ /
hareḥ kathāṃ na śṛṇvanti ye na sādhujanastavam // GarP_2,2.85 //
tānnarānkarṇamūlo 'yaṃ vyāpnuyānnetarāñjanān /
parasyānanasaṃsthaṃ yo grāsaṃ hari mandadhīḥ // GarP_2,2.86 //
devopakaraṇānyenaṃ gaṇḍamālinamīhate /
dambhenācarate dharmaṃ gajacarmā bhavettu saḥ // GarP_2,2.87 //
śiro 'rtipramukhā rogā yānti viśvāsaghātakam /
liṅgapīḍī śivasvaṃ ca śivanirmālyameva ca // GarP_2,2.88 //
striyo 'pyanena mārgeṇa hṛtvā doṣamavāpnuyuḥ /
eteṣāmeva jantūnāṃ bhāryātvamupajāyate // GarP_2,2.89 //
bhogānte narakasyaitatsarvamityavadhāraya /
khagha pradarśyametattu mayoktaṃ te samāsataḥ /
dravyaprakārā hi yathā tathaiva prāṇijātayaḥ // GarP_2,2.90 //
evaṃ vicitrairnijakarmabhirnṛṇāṃ sukhasya duḥ khasya ca janmanāmapi /
vaicitryamuktaṃ śubhakarmataḥ śubhaṃ tathāśubhāccāśubhamīrayanti // GarP_2,2.91 //
etatte sarvaṃmākhyātaṃ yatpṛṣṭo 'hamiha tvayā // GarP_2,2.92 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe pratakā(kha)ṇḍe śrīkṛṣṇagaruḍasaṃvāde aurdhvadehikavidhikarmavipākayorvarṇanaṃ nāma dvitīyo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 3
sūta uvāca /
evamutsāhitaḥ pakṣī svarūpaṃ nirayasya tu /
papracchanarakāṇyevaṃ śrutvā cotkūlitāntaraḥ // GarP_2,3.1 //
garuḍa uvāca /
narakāṇāṃ svarūpaṃ me vada yeṣu vikarmiṇaḥ /
pātyante duḥ khabhūyiṣṭhāsteṣāṃ bhedāṃśca kīrtaya // GarP_2,3.2 //
śrībhagavānuvāca /
narakāṇāṃ sahasrāṇi vartante hyaruṇānuja /
śakyaṃ vistarato naiva vaktuṃ prādhānyato bruve // GarP_2,3.3 //
rauravaṃ nāma narakaṃ mukhyaṃ tadvainibodha me /
raurave kūṭasākṣī tu yāti yaścānṛtī naraḥ // GarP_2,3.4 //
yojanānāṃ sahasre dve rauravo hi pramāṇataḥ /
jānumātrapramāṇaṃ tu tatra gartaṃ sudustaram // GarP_2,3.5 //
tatrāṅgāracayaughena kṛtaṃ taddharaṇīsamam /
tatrāgninā sutīvreṇa tāpitāṅgārabhūminā // GarP_2,3.6 //
tanmadhye pāpakarmāṇaṃ vimuñcanti yamānugāḥ /
sa dahyamānastīvreṇa vahninā paridhāvati // GarP_2,3.7 //
padepade ca pādo 'sya sphuṭyate śīryate punaḥ /
ahorātreṇoddharaṇaṃ pādanyāsena gacchati // GarP_2,3.8 //
evaṃ sahasraṃ vistīrṇaṃ yojanānāṃ vimucyate /
tato 'nyatpāpaśuddhyarthaṃ tādṛṅnirayamṛcchati // GarP_2,3.9 //
rauravaste samākhyātaḥ prathamo narako mayā /
mahārauravasaṃjñaṃ tu śṛṇuṣva narakaṃ khaga // GarP_2,3.10 //
yojanānāṃ sahasrāṇi santi pañca samantataḥ /
tatra tāmramayī bhūmiradhastasyā hutāśanaḥ // GarP_2,3.11 //
tayā tapantyā sā sarvā prodyadvidyutsamaprabhā /
vibhāvyate mahāraudrā pāpināṃ darśanādiṣu // GarP_2,3.12 //
tasyāṃ baddhakarābhyāṃ ca padbhyāṃ caiva yamānugaiḥ /
mucyate pāpakṛnmadhye luṇṭhamānaḥ sa gacchati // GarP_2,3.13 //
kākairbakairvṛkolūkairmaśakairvṛścikaistathā /
bhakṣyamāṇaistathā raudrairgato mārge vikṛṣyate // GarP_2,3.14 //
dahyamāno gatamatirbhrāntastāteti cākulaḥ /
vadatyasakṛdudvagno na śāntimadhigacchati // GarP_2,3.15 //
evaṃ tasmānnarairmokṣastvatikrāntairavāpyate /
varṣāyutāyutaiḥ pāpaṃ yaiḥ kṛtaṃ duṣṭabuddhibhiḥ // GarP_2,3.16 //
tathānyastu tato nāma so 'tiśītaḥ svabhāvataḥ /
mahārauravavaddīrghastathāndhatamasā vṛtaḥ // GarP_2,3.17 //
śītārtāstatra badhyante narāstamasi dāruṇe /
parasparaṃ samāsādya parirabhyāśrayanti te // GarP_2,3.18 //
dantāsteṣāṃ ca bhajyante śītārtiparikampitāḥ /
kṣutṛṣātibalāḥ pakṣinnatha tatrāpyupadavāḥ // GarP_2,3.19 //
himakhaṇḍavaho vāyubhinattyasthīni dāruṇaḥ /
majjāsṛgasthigalitamaśrantyatra kṣudhānvitāḥ // GarP_2,3.20 //
āliṅgyamānā bhrāmyante parasparasamāgame /
evaṃ tatrāpi sumahānkleśastamasi mānavaiḥ // GarP_2,3.21 //
prāpyate śakuniśreṣṭha yo bahūkṛtasañcayaḥ /
nikṛntana iti khyātastato 'nyo narakottamaḥ // GarP_2,3.22 //
kulālacakrāṇi tatra bhrāmyantyavirataṃ khaga /
teṣvāpāṣye nikṛṣyante kālasūtreṇa mānavāḥ // GarP_2,3.23 //
yamānumāṅgulisthena āpādatalamastakam /
na caiṣāṃ jīvitabhraṃśo jāyate pakṣisattama // GarP_2,3.24 //
chinnāni teṣāṃ śataśaḥ khaṇḍānyaikyaṃ vrajanti hi /
evaṃ varṣasahasrāṇi bhrāmyante pāpakarmiṇaḥ // GarP_2,3.25 //
tāvadyāvadaśeṣaṃ ca tatpāpaṃ saṃkṣayaṃ gatam /
aprātaṣṭhaṃ ca narakaṃ śṛṇuṣva gadato mama // GarP_2,3.26 //
tatrasthairnārakairduḥ khamasahyamanubhūyate /
tānyeva tatra cakrāṇi ghaṭīyantrāṇi cānyataḥ // GarP_2,3.27 //
duḥ khasya hetubhūtāni pāpakarmakṛtāṃ nṛṇām /
cakreṣvāropitāḥ kecidbhāmyante tatra mānavāḥ // GarP_2,3.28 //
yāvadvarṣasahasrāṇi na teṣāṃ sthitirantarā /
ghaṭīyantreṣu badvā ye baddhā toyavaṭī yathā // GarP_2,3.29 //
bhrāmyante mānavā raktamudgirantaḥ punaḥ punaḥ /
antrairmukhaviniṣkrāntairnetrairantrāvalambibhaiḥ // GarP_2,3.30 //
duḥ khāni prāpnuvantīha yānyasahyāni jantubhiḥ /
asipatravanaṃ nāma narakaṃ śṛṇu cāparam // GarP_2,3.31 //
yojanānāṃ sahasraṃ yo jvalatyagnyāśṛtāvaniḥ /
saptatīvrakarāścaiṇḍaryatra tīvra sudāruṇe // GarP_2,3.32 //
pratapanti sadā tatra prāṇino narakaukasaḥ /
tanmadhye caraṇaṃ śītasnigdhapatraṃ vibhāṣyate // GarP_2,3.33 //
patrāṇi yatra khaṇḍāni phalānāṃ pakṣisattama /
śvānaśca tatra subalāścarantyāmiṣabhojanāḥ // GarP_2,3.34 //
mahāvaktrā mahādaṃṣṭrā vyāghrā iva mahābalāḥ /
tataśca vanamālokya śiśiracchāyamagrataḥ // GarP_2,3.35 //
prayānti prāṇinastatra kṣuttāpaparipīḍitāḥ /
mātarbhrātastāta iti krandamānāḥ suduḥ khitāḥ // GarP_2,3.36 //
dahyamānāṅghriyugalā dharaṇisthena vahninā /
teṣāṃ gatānāṃ tatrāpi ati śītiḥ samīraṇaḥ // GarP_2,3.37 //
pravāti tena pātyante teṣāṃ khaḍgāstathopari /
chinnāḥ patanti te bhūmau jvalatpāvakasaṃcaye // GarP_2,3.38 //
lelihyamāne cānyatra taptāśeṣamahītale /
sārameyāśca te śīghraṃ śātayanti śarīrataḥ // GarP_2,3.39 //
teṣāṃ khaṇḍānyanekāni rudatāmatibhīṣaṇe /
asipatravanaṃ tāta mayaitatparikīrtitam // GarP_2,3.40 //
ataḥ paraṃ bhīmataraṃ taptakuṃbhaṃ nibodha me /
samantatastaptakumbhā vahnijvālāsamanvitāḥ // GarP_2,3.41 //
jvaladagnicayāstaptatailāyaścūrṇapūritāḥ /
eṣu duṣkṛtakarmāṇo yāmyaiḥ kṣiptā hyadhomukhāḥ // GarP_2,3.42 //
kvāthyante visphuṭadgātrā galanmajjājalānvitāḥ /
sphuṭatkapālenatrāsthicchidyamānā vibhīṣaṇaiḥ // GarP_2,3.43 //
gṛdhrairutpāṭya mucyante punasteṣveva vegitaiḥ /
punaścimacimāyante tailanaikyaṃ vrajanti ca // GarP_2,3.44 //
dravībhūtaiḥ śirogātraiḥ snāyumāṃsatvagāsthibhiḥ /
tato yāmyairnarairāśu darvyāghaṭṭanaghaṭṭitāḥ // GarP_2,3.45 //
kṛtāvarte mahātaile kvāthyante pāpakarmiṇaḥ /
eṣa te vistareṇoktastaptakumbho mayā khaga // GarP_2,3.46 //
ādimo rauravaḥ prokto mahārauravako 'paraḥ /
atiśītastṛtīyastu caturtho hi nikṛntanaḥ // GarP_2,3.47 //
apratiṣṭhaḥ pañcamaḥ syādasipatravano 'paraḥ /
saptamastaptakumbhastu saptaite narakā matāḥ // GarP_2,3.48 //
śrūyantenyānyapi tathā narakāṇi narādhamāḥ /
karmaṇāṃ tāratamyena teṣuteṣu patanti hi // GarP_2,3.49 //
tathā hi narako rodhaḥ śūkarastāla eva ca /
taptakumbho mahājvālaḥ śabalo 'tha vimohanaḥ // GarP_2,3.50 //
krimiśca krimabhakṣaśca lālābhakṣo viṣañjanaḥ /
adhaḥ śirāḥ pūyavaho rudhirāndhaśca viḍrabhujaḥ // GarP_2,3.51 //
tathā vaitaraṇī sū (mū) masipatravanaṃ tathā /
agnijvālo mahāghoraḥ sandaṃśo vāpyabhojanaḥ // GarP_2,3.52 //
tamaśca kālasūtraṃ ca lohaścāpyabhidastathā /
apratiṣṭho 'pyavīciśca narakā evamādayaḥ // GarP_2,3.53 //
tāmasā narakāḥ sarve yamasya viṣaye sthitāḥ /
yeṣu duṣkṛtakarmāṇaḥ patanti hi pṛthakpṛthak // GarP_2,3.54 //
bhūmeradhastātte sarve rauravādyāḥ prakīrtitāḥ /
rogho goghno bhrūṇahā ca agnidātā naraḥ patet // GarP_2,3.55 //
sūkare brahmahā majjetsurāpaḥ svarṇataskaraḥ /
tāle patetkṣattrahantā hatvā vaiśyaṃ ca durgatiḥ // GarP_2,3.56 //
brahmahatyāṃ ca yaḥ kuryādyaśca syādgurutalpagaḥ /
svasṛgāmī taptakumbhī tathā rājabhaṭo 'nṛtī // GarP_2,3.57 //
taptalohaiśca vikretā tathā bandhanarakṣitā /
mādhvī vikrayakartāṃ ca yastu bhaktaṃ parityajet // GarP_2,3.58 //
mahājvālī duhitaraṃ snuṣāṃ gacchati yastu vai /
vedo vikrīyate yaiśca vedaṃ dūṣayate tu yaḥ // GarP_2,3.59 //
guruṃ caivāvamanyante vākśaraistāḍayanti ca /
agamyāgāmī ca naro narakaṃ śabalaṃ vrajet // GarP_2,3.60 //
vimohe patate śūre maryādāṃ yo bhinatti vai /
duriṣṭaṃ kurute yastu kṛmibhakṣaṃ prapadyate // GarP_2,3.61 //
devabrāhmaṇavidveṣṭā lālābhakṣe patatyapi /
kuṇḍakartā kulālaśca nyāsahartā cikitsakaḥ // GarP_2,3.62 //
ārāmeṣvagnidātā ca ete yānti viṣañjane /
asatpratigrahī yastu tathaivāyājyayājakaḥ // GarP_2,3.63 //
na kṣattrairjovate yastu naro gacchedadhomukham /
kṣīraṃ surāṃ ca māsaṃ lākṣāṃ gandhaṃ rasaṃ tilān // GarP_2,3.64 //
evamādīni vikrīṇan ghore pūyavahe patet /
yaḥ kukkuṭānnibadhnāti mārjārān sūkarāṃśca tān /
pakṣiṇaśca mṛgāṃśchā gānso 'pyevaṃ narakaṃ vrajet // GarP_2,3.65 //
ājāviko māhiṣikastathā cakrī dhvajī ca yaḥ /
raṅgopajīviko vipraḥ śākunirgrāmayājakaḥ // GarP_2,3.66 //
agāradāhī garadaḥ kuṇḍāśī somavikrayī /
surāpo māṃsabhakṣī ca tathā ca paśughātakaḥ // GarP_2,3.67 //
rudhirāndhe patantyete patantyete evamāhurmanīṣiṇaḥ /
upaviṣṭantvekapaṅktyāṃ viṣaṃ sambhojayanti ye // GarP_2,3.68 //
patanti niraye ghore viḍbhuje nātra saṃśayaḥ /
madhugrāho vaitaraṇīmākrośī mūtrasaṃjñake // GarP_2,3.69 //
asipatravane 'saucī krodhanaśca etedapi /
agnijvālāṃ mṛgavyādho bhojyate yatra vāyasaiḥ // GarP_2,3.70 //
ijyāyāṃ vratalopācca sandaṃśe narake patet /
skandante yadi vā svapne yatino brahmacāriṇaḥ // GarP_2,3.71 //
putrairadhyāpitā ye ca putrairājñāpitāśca ye /
te sarve narakaṃ yānti nirayaṃ cāpyabhojanam // GarP_2,3.72 //
varṇāśramaviruddhāni krodhaharṣasamanvitāḥ /
karmāṇi ye tu kurvanti sarve nirayavāsinaḥ // GarP_2,3.73 //
upariṣṭātsthito ghora uṣṇātmā rauravo mahān /
sudāruṇaḥ suśītātmā tasyā dhastāmasaḥ smṛtaḥ // GarP_2,3.74 //
evamādikrameṇaiva sarve 'dho 'dhaḥ paristhitāḥ /
duḥ khotkarṣaśca sarveṣu karmasvapi nimittataḥ // GarP_2,3.75 //
sukhotkarṣaśca sarvatra dharmasyehanimitataḥ /
paśyantinarakāndevā hyadhovaktrānsudāruṇān // GarP_2,3.76 //
nārakāścāpi te devānsarvānpaśyanti ūrdhvagān /
etānyānyāni śataśo narakāṇi viyadgate // GarP_2,3.77 //
dinedine tu narake pacyate dahyatenyataḥ /
śīryate bhidyate 'nyatra cūryate klidyatenyataḥ // GarP_2,3.78 //
kvathyate dīpyate 'nyatra tathā vātahato 'nyataḥ /
ekaṃ dinaṃ varṣaśatapramāṇaṃ narake bhavet // GarP_2,3.79 //
tataḥ sarveṣu nistīrṇaḥ pāpī tiryaktvamaśnate /
kṛmikīṭapataṅgeṣu sthāvaraikaśapheṣu ca // GarP_2,3.80 //
gatvā vanagajāḍhyeṣu goṣvaṣu tathaiva ca /
kharo 'śvo 'śvataro gauraḥ śarabhaścamarī tathā // GarP_2,3.81 //
ete caikaśaphāḥ ṣaṭ ca śṛṇu pañcanakhānataḥ /
anyāsu bahupāpāsu duḥ khadāsu ca yo niṣu // GarP_2,3.82 //
mānuṣyaṃ prāpyate kubjo kutsito vāmano 'pi vā /
caṇḍālapukkasādyāsu narayoniṣu jāyate // GarP_2,3.83 //
muhurgarbhe vasantyeva mriyante ca muhurmuhuḥ /
avaśiṣṭena pāpena puṇyena ca samanvitaḥ // GarP_2,3.84 //
tataścārohiṇīṃ yoniṃ śūdravaiśyanṛpādikam /
vipradevendratāṃ cāpi kadācidadhirohati // GarP_2,3.85 //
evaṃ tu pāpakarmāṇo nirayeṣu patantyadhaḥ /
yathā puṇyakṛto yānti tanme nigadataḥ śṛṇu // GarP_2,3.86 //
te yamena vinirdiṣṭāṃ yoniṃ puṇyagatiṃ narāḥ /
pragītagandharvagaṇā nṛtyotsavasamākulāḥ // GarP_2,3.87 //
hāranūpuramādhuryaiḥ śobhitānyamalāni tu /
prayāntyāśu vimānāni divyagandhasragujjvalāḥ // GarP_2,3.88 //
tasmācca pracyutā rājñāmanyeṣāṃ ca mahātmanām /
jāyante nīrujāṃ gehe sa dvṛttipīrapālakāḥ // GarP_2,3.89 //
bhogānsamprāpnuvantyugrāṃstato yāntyūrdhvamanyathā /
avarohiṇīṃ samprāpya pūrvavadyanti mānavāḥ // GarP_2,3.90 //
jātasya mṛtyuloke vai prāṇino maraṇaṃ dhruvam /
pāpiṣṭhānāmadomārgājjīvo niṣkramate dhruvam // GarP_2,3.91 //
pṛthivyāṃ līyate pṛthvī āpaścaiva tathāpsu ca /
tejastejasi līyate samīre ca samīraṇaḥ // GarP_2,3.92 //
ākāśe ca tathākāśaṃ sarvavyāpi niśākare /
tatra kāmastathā krodhaḥ kāye pañcendriyāṇi ca // GarP_2,3.93 //
ete tārkṣya samākhyātā dehe tiṣṭhanti taskarāḥ /
kāmaḥ krodho hyahaṅkāro manastatraiva nāyakaḥ // GarP_2,3.94 //
saṃhāraścaiva kālo 'sau puṇyapāpena saṃyutaḥ /
pañcendriyasamāyuktaḥ sakalairvibudhaiḥ saha // GarP_2,3.95 //
praviśetsa nave dehe pṛhe daradhe guhī yathā /
śarīre ye samāsīnāḥ sarve vai sapta dhātavaḥ // GarP_2,3.96 //
ṣāṭkauśiko hyayaṃ kāyaḥ sarve vātāśca dehinām /
mūtraṃ purīṣaṃ tadyogādye cānye vyādhayastathā // GarP_2,3.97 //
pittaṃ śleṣmā tathā majjā māṃsaṃ vai meda eva ca /
asthi śukraṃ tathā snāyurdehena saha dahyati // GarP_2,3.98 //
eṣa te kathitastārkṣya vināsaḥ sarvadehinam /
kathayāmi punasteṣāṃ śarīraṃ ca yathā bhavet // GarP_2,3.99 //
ekastambaṃsnāyubaddhaṃ sthūṇātrayavibhūṣaṇam /
indriyaiśca samāyuktaṃ navadvāraṃ śarīrakam // GarP_2,3.100 //
viṣayaiśca samākrāntaṃ kāmakrodhasamākulam /
rāgadveṣasamākīrṇaṃ tṛṣṇādurgamataskaram // GarP_2,3.101 //
lobhajālaparicchinnaṃ mohavastreṇa veṣṭitam /
subaddhaṃ māyayā caitallobhenādhiṣṭhitaṃ puram // GarP_2,3.102 //
etadguṇasamākīrṇaṃ śarīraṃ sarvadehinām /
ātmānaṃ ye na jānanti te narāḥ paśavaḥ smṛtāḥ // GarP_2,3.103 //
evameva samākhyātaṃ śarīraṃ te caturvidham /
caturaśītilakṣāṇi nirmitā yonayaḥ purā // GarP_2,3.104 //
udbhijjāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ /
etatte sarvamākhyātaṃ nirayasya prapañcataḥ // GarP_2,3.105 //
athayāmi kramaprāptaṃ praṣṭu vā vartate spṛhā // GarP_2,3.106 //

iti śrīgāruḍe mahāpurāṇe dharmakāṇḍe dvitīyāṃśe pretakalpe śrīkṛṣṇagaruḍasaṃvāde narakatatpraveśanirgamanādivarṇanaṃ nāma tṛtīyo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 4
śrīkṛṣṇa uvāca /
jñānato 'jñānato vāpiyannaraiḥ kaluṣaṃ kṛtam /
tasya pāpasya śuddhyarthaṃ vidheyā niṣkṛtirnaraiḥ // GarP_2,4.1 //
bhasmādisnānadaśakamādau kuryādvicakṣaṇaḥ /
yathāśakti ṣaḍabdādipratyāmnāyāccaredapi // GarP_2,4.2 //
tadardhaṃ vā tadardhaṃ vā tadardhārdhamathāpi vā /
yathāśaktyā tataḥ kuryāddaśa dānāni vai śṛṇu // GarP_2,4.3 //
gobhūtilahiraṇyājyavāsodhanyaguḍāstathā /
rajataṃ lavaṇaṃ caiva dānāni daśa vai viduḥ // GarP_2,4.4 //
prāyaścitte tvāgatā ye tebhyo dadyānnaro daśa /
tato yamadvārapathe pūyaśoṇitasaṃkule // GarP_2,4.5 //
nadīṃ vaitaraṇīṃ tartuṃ dadyādvaitaraṇīṃ ca gām /
kṛṣṇastanī sakṛṣṇāṅgī sā vai vaitaraṇī smṛtā // GarP_2,4.6 //
tilā lohaṃ hiraṇyaṃ ca karpāsaṃ lavaṇaṃ tathā /
saptadhānyaṃ kṣitirgāva ekaikaṃ pāvanaṃ smṛtam // GarP_2,4.7 //
etānyaṣṭau mahādānānyuttamāya dvijātaye /
ātureṇa tu deyāni padarūpāṇi me śṛṇu // GarP_2,4.8 //
chatro pānahavastrāṇi mudrikā ca kamaṇḍaluḥ /
āsanaṃ bhājanaṃ padaṃ cāṣṭavidhaṃ smṛtam // GarP_2,4.9 //
tilāpātraṃ sarpiḥ pātraṃ śayyā sopaskarā tathā /
etatsarvaṃ pradātavyaṃ yadiṣṭaṃ cātmano 'pi tat // GarP_2,4.10 //
aśvo rathaśca mahīṣī vyañjanaṃ vastrameva ca /
brāhmaṇebhyaḥ pradātavyaṃ brahmapūrvamapi svayam // GarP_2,4.11 //
dānā nyanyānyapi khaga tarpayetsvīyaśaktitaḥ /
prāyāścittaṃ kṛtaṃ yena daśa dānānyapi kṣitau // GarP_2,4.12 //
dānaṃ gorvaitaraṇyāśca dānānyaṣṭau tathāpi vā /
tilapātraṃ sarpiḥ pātraṃ śayyādānaṃ tathaiva ca // GarP_2,4.13 //
padadānaṃ ca vidhivannāsau nirayagarbhagaḥ /
svātantryeṇāpi lavaṇadānamicchanti sūrayaḥ // GarP_2,4.14 //
viṣṇudehasamutpanno yato 'yaṃ lavaṇo rasaḥ /
āturasya yadā prāṇā na yānti vasudhātale // GarP_2,4.15 //
lavaṇaṃ ca tadā deyaṃ dvārasyodvāṭanaṃ divaḥ /
yānikāni ca dānāni svayaṃ dattāni mānavaiḥ // GarP_2,4.16 //
tānitāni ca sarvāṇi upatiṣṭhanti cāgrataḥ /
prāyaścittaṃ kṛtaṃ yena sāṅgaṃ khaga sa vai pumān // GarP_2,4.17 //
pāpāni bhasmasātkṛtvā svargaloke mahīyate /
amṛtaṃ tu gavāṃ kṣīraṃ yataḥ patagasattam // GarP_2,4.18 //
tasmāddadāti yo dhenumamṛtatvaṃ sa gacchati /
dānānyaṣṭau tu dattvā vai gandharvanilaye vaset // GarP_2,4.19 //
ālayastatra raudre hi dahyate yena mānavaḥ /
chatradānena succhāyā jāyate pathi tuṣṭidā // GarP_2,4.20 //
asipatravanaṃ dhāramatikrāmati vai sukham /
aśvārūḍhaśca vrajati dadate yadyupānahau // GarP_2,4.21 //
bhojanāsanadānena sukhaṃ mārge bhunakti vai /
pradeśe nirjale dātā sukhī syādvai kamaṇḍaloḥ // GarP_2,4.22 //
yamadūtā mahāraudrāḥ karālāḥ kṛṣṇapiṅgalāḥ /
na pīḍayanti dākṣiṇyādvastrābharaṇadānataḥ // GarP_2,4.23 //
tilapātraṃ tu viprāya dattaṃ patraratha dhruvam /
nāśayettrividhaṃ ṣāpaṃ vāṅmanaḥ kāyasambhavam // GarP_2,4.24 //
ghṛtapātrapradāne rudraloke vasennaraḥ /
sarvopaskarasaṃyuktāṃ śayyāṃ dattvā dvijātaye // GarP_2,4.25 //
nānāpsarobhirākīrṇaṃ vimānamadhirohati /
ṣaṣṭivarṣasahasrāṇi krīḍitvā śakramandire // GarP_2,4.26 //
indralokātparibhraṣṭa iha loke nṛpo bhavet /
sarvopaskaraṇopetaṃ yuvānaṃ doṣavarjitam // GarP_2,4.27 //
yo 'śvaṃ dadāti viprāya svargaloke ca tiṣṭhati /
yāvanti romāṇi haye bhavanti hi khageśvara // GarP_2,4.28 //
tāvato rājitāṃllokānāpnuvanti hi puṣkalān /
caturbhisturagairyuktaṃ sarvopakaraṇairyutam // GarP_2,4.29 //
rathaṃ dvijātaye dattvā rājasūyaphalaṃ labht // GarP_2,4.30 //
dugdhādhikāṃ ca mahiṣīṃ navameghavarṇāṃ santuṣṭatarṇakavalīṃ jaghanābhirāmām /
dattvā suvarṇatilakāṃ dvijapuṅgavāya lokodayaṃ sa jayatīti kimatra citram // GarP_2,4.31 //
tālavṛntasya dānena vāyunā vījyate pathi /
kāntiyuk subhagaḥ śrīmān bhavatyambaradānataḥ // GarP_2,4.32 //
rasānnopaskarayutaṃ gṛhaṃ viprāya yor'payet /
na hīyate tasya vaṃśaḥ svargaṃ prāpnotyanuttamam // GarP_2,4.33 //
bhavatyatra khagaśreṣṭha phalagaukhalāghavam /
śraddhāśraddhāvibhedena dānagauravalāghavāt // GarP_2,4.34 //
tato yenāmbudānāni kṛtānyatra rasāstathā /
tadā khaga tathāhlādamāpadi pratipadyate // GarP_2,4.35 //
annāni yena dattāni śraddhāpūtena cetasā /
so 'pi tṛptimavāpnoti vināpyannena vai tadā // GarP_2,4.36 //
āsanne maraṇe kuryātsaṃnyāsaṃ cedvidhānataḥ /
āvarteta punarnāsau brahmabhūyāya kalpate // GarP_2,4.37 //
āsannamaraṇo matyaścettīrthaṃ pratinayite /
tīrthaprāptau bhavenmuktirmriyate yadi mārgagaḥ /
padepade kratusamaṃ bhavettasya na saṃśayaḥ // GarP_2,4.38 //
gṛhṇīyāccedanaśanaṃ vrataṃ vidhivadāgate /
mṛtyau na so 'pi saṃsāre bhūyaḥ paryaṭati dvija // GarP_2,4.39 //
kiṃ dānamiti turyasya praśnasyottaramīritam /
dāhamṛtyorantare kimitipraśnottaraṃ śṛṇu // GarP_2,4.40 //
gataprāṇaṃ tato jñātvā snātvā putrādirāśu tam /
śavaṃ jalena śuddhena kṣālayedavicārayan // GarP_2,4.41 //
paridhāpyāhate vastre candanaiḥ prokṣayettanum /
tato mṛtasya sthāne vai ekoddiṣṭaṃ samācaret // GarP_2,4.42 //
prayogapūrvaṃ dāhasya yogyatādiryathā bhavet /
āṃsanaṃ prākṣaṇa ca syānna syādetaccatuṣṭayam // GarP_2,4.43 //
āvāhanārcana caiva pāntrālambhāvagāhane /
bhaveddānānnasaṅkalpaḥ piṇḍadānaṃ sadā bhavet // GarP_2,4.44 //
padārthapañcakaṃ na syādrekhā pratyavanejanam /
dadyādakṣayyamudakaṃ na syādetattrayaṃ punaḥ // GarP_2,4.45 //
svadhāvācanamāśīśca tilakaṃ ca khagottama /
ghaṭaṃ dadyātsamāṣānnaṃ dadyāllohasya dakṣiṇām // GarP_2,4.46 //
piṇḍasya cālanaṃ proktaṃ naiva proktamidaṃ trikam /
pracchādanavisargau ca svastivācanakaṃ tathā // GarP_2,4.47 //
eṣu ṣaṭsu vidhiḥ proktaḥ śrāddheṣu malineṣu te /
ṣaḍeva maraṇasthāne dvāri cātvarike tathā // GarP_2,4.48 //
viśrāme kāṣṭhacayane tathā sañcayane khaga /
mṛtisthāne śavo nāma bhūmistuṣyati devatā // GarP_2,4.49 //
pāntho dvāri bhavettena prītā syādvāstudevatā /
catvare khecarastena tuṣyedbhṛtādidevatā // GarP_2,4.50 //
viśrāme bhūtasaṃjño 'yaṃ tuṣṭastena diśo daśa /
citāyāṃ sādhaka iti sañcitau preta ucyate // GarP_2,4.51 //
tiladarbhaghṛtedhāṃsi gṛhītvā tu sutādayaḥ /
gāthāṃ yamasya sūktaṃ vāpyadhīyānā vrajanti hi // GarP_2,4.52 //
aharaharnīyamāno gāmaśvaṃ puruṣaṃ vṛṣam /
vaivasvato na tṛpyeta surayā tviva durmatiḥ // GarP_2,4.53 //
imāṃ gāthamapeteti sūktaṃ vā pathi saṃpaṭhet /
dakṣiṇasyāṃ diśyaraṇyaṃ vrajeyuḥ sarvabāndhavāḥ // GarP_2,4.54 //
pathi śrāddhadvayaṃ kuryātpūrvoktavidhinā khaga /
tataḥ śanairbhūtale vai dakṣiṇāśirasaṃ śavam // GarP_2,4.55 //
sthāpayitvā citābhūmau pūrvoktaṃ śrāddhamācaret /
tṛṇakāṣṭhatilājyādi svayaṃ ninyuḥ sutādayaḥ // GarP_2,4.56 //
śūdrānītaiḥ kṛtaṃ karma sarvaṃ bhavati niṣphalam /
prācīnāvītinā bhāvyaṃ dakṣiṇābhimukena ca // GarP_2,4.57 //
vedī tatra prakartavyā yathāśāstramathāṇḍaja /
pratevastraṃ dvidhā kṛtvārdhena taṃ chādayettataḥ // GarP_2,4.58 //
ardhaṃ śmaśānavāsārthaṃ bhūmāveva viniḥ kṣipet /
tataḥ pūrvoktavidhinā piṇḍaṃ pretakare nyaset // GarP_2,4.59 //
ājyenābhyañjanaṃ kāryaṃ sarvāṅgeṣu śavasya ca /
dāhamṛtyorantarāle vidhiḥ piṇḍasya taṃ śṛṇu // GarP_2,4.60 //
pūrvoktaiḥ pañcabhiḥ piṇḍaiḥ śavasyāhutiyogyatā /
anyathā copaghātācca rākṣasādyā bhavanti hi // GarP_2,4.61 //
saṃmṛjya copalipyātha ullikhyoddhṛtya vedikām /
abhyukṣyopasamādhāya vahniṃ tatra vidhānataḥ // GarP_2,4.62 //
puṣpākṣataiśca saṃpūjya devaṃ kravyādasaṃjñakam /
śrautena tu vidhānena hyāhitāgniṃ dahedvudhaḥ // GarP_2,4.63 //
caṇḍālāgniṃ citāgniṃ ca patitāgniṃ parityajet /
tvaṃ bhūtakṛjjagadyonistvaṃ lokaparipālakaḥ // GarP_2,4.64 //
upasaṃhara tasmāttvamenaṃ svargaṃ nayāmṛtam /
iti kravyādamabhyarcya śarīrāhutimācaret // GarP_2,4.65 //
ardhadagdhe tathā dehe dadyādājyāhutiṃ tataḥ /
asmāttvamadhijāto 'si tvadayaṃ jāyatāṃ punaḥ // GarP_2,4.66 //
asau svargāya lokāya svāhetyuktvā tu nāmataḥ /
evamājyāhutiṃ dattvā tilamiśrāṃ samantrakam // GarP_2,4.67 //
roditavyaṃ tato gāḍhamevaṃ tasya sukhaṃ bhavet /
dāhasyānantaraṃ tatra kṛtvā sañcayanikriyām // GarP_2,4.68 //
pretapiṇḍaṃ pradadyācca dāhārtiśamanaṃ khaga /
tataḥ pradakṣiṇaṃ kṛktvā citāprasthānavīkṣakāḥ // GarP_2,4.69 //
kaniṣṭhapūrvāḥ snānārthaṃ gaccheyuḥ sūktajāpakāḥ /
tato jālasamīpe tu gatvā prakṣālya cāṃśukam // GarP_2,4.70 //
paridhāya punastacca brṛyustaṃ puruṣaṃ prati /
udakaṃ tu kariṣyāmaḥ sacailaṃ puruṣāstataḥ // GarP_2,4.71 //
kurudhvamityeva vadecchatavarṣāvare mṛte /
putrādyā vṛddhapūrvāste ekavastrāḥ śikhāṃ vinā // GarP_2,4.72 //
prācīnāvītinaḥ sarve viśeyurmaunino jalam /
apanaḥ śośucadaghamanena pitṛdiṅmukhāḥ // GarP_2,4.73 //
jalāvaghaṭṭanaṃ cava na kuryuḥ snānakārakāḥ /
tatastaṭe samāgatya śikhāṃ baddhvā ṛjūn kuśān // GarP_2,4.74 //
dakṣiṇāgrahastayostu kṛtvātha satilaṃ jalam /
ādāyāñjalinā yāmyāṃ duḥ khī paitṛkatīrthataḥ // GarP_2,4.75 //
ekavāraṃ trivāraṃ vā daśavāramathāpi vā /
bhūmāvaśmani vā sarve kṣipeyurvāgyatāḥ khaga // GarP_2,4.76 //
tṛpyantu tṛpyatāṃ vāpi tarpayāmyupatiṣṭhatām /
pretaitadamukagotretyukteṣvevaṃ samuccaret // GarP_2,4.77 //
jalāñjalau kṛte paścādvidheyaṃ dantadhāvanam /
tyajanti gotriṇaḥ sarve dināni nava kāśyapa // GarP_2,4.78 //
tata uttīryodakādvai vastrāṇi paridhāya ca /
snānavastraṃ sakṛtpīḍya viśeyuḥ śucibhūtale // GarP_2,4.79 //
aśrupātaṃ na kurvīta dattvā dāhajalāñjalim /
śleṣmāśru bāndhavairmuktaṃ preto bhuṅkte yato 'vaśaḥ // GarP_2,4.80 //
ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ /
tatasteṣūpaviṣṭeṣu purāṇajñaḥ sukṛtsvakaḥ // GarP_2,4.81 //
śokāpanodaṃ kurvīta saṃsārānityatāṃ bruvan /
mānuṣye kadalīstanbhe asāre sāramārgaṇam // GarP_2,4.82 //
karoti yaḥ sa saṃmūḍho jalabudvadrasannibhe /
pañcadhā saṃbhṛtaḥ kāyo yadi pañcatvamāgataḥ // GarP_2,4.83 //
karmabhiḥ svaśarīrotthaistatra kā paridevanā /
gantrī vasumatī nāśamudadhirdaivatāni ca // GarP_2,4.84 //
phenaprakhyaḥ kathaṃ nāśaṃ martyaloko na yāsyati /
evaṃ saṃśrāvayettatra mṛduśādvalasaṃsthitān // GarP_2,4.85 //
te 'yi saṃśrutya gaccheyurgṛhaṃ bālapuraḥ sarāḥ /
vidaśya rnibapatrāṇi niyatā dvāri veśmanaḥ // GarP_2,4.86 //
ācamya vahnisalilaṃ gomayaṃ gaurasarṣapān /
dūrvāpravālaṃ vṛṣabhamanyadapyatha maṅgalam // GarP_2,4.87 //
praviśeyuḥ samālabhya kṛtvāśmani padaṃ śanaiḥ /
śrautena tu vidhānena āhitāgniṃ dehadvadhaḥ // GarP_2,4.88 //
ūnadvivarṣaṃ nikhanenna kuryādudakaṃ tataḥ /
yoṣitpativratā yā syādbhartāraṃ yānugacchati // GarP_2,4.89 //
prayoga pūrvaṃ bhartāraṃ namaskṛtyāruheccitim /
citibhraṣṭā tu yā mohātsā prājāpatyamācaret // GarP_2,4.90 //
tisraḥ koṭyordhakoṭī ya yāni lomāni mānuṣe /
tāvatkālaṃ vasetsvarge bhartāraṃ yānugacchati // GarP_2,4.91 //
vyālagrāhī yathā vyālaṃ bilāduddharate balāt /
tadvaduddhṛtya sā nārī tenaiva saha modate // GarP_2,4.92 //
tatra sā bhartṛparamā stūyamānāpsarogaṇaiḥ /
krīḍate patinā sārdhaṃ yāvadindrāścaturdaśa // GarP_2,4.93 //
brahmaghno vā kṛghno vā mittrighno vā bhavetpatiḥ /
punātyavidhavā nārī tamādāya mṛtā tu yā // GarP_2,4.94 //
mṛte bhartari yā nārī samāroheddhutāśanam /
sārandhatīsamācārā svargaloke mahīyate // GarP_2,4.95 //
yāvaccāgnau mṛte patyau strī nātmānaṃ pradāhayet /
tāvanna mucyate sā hi strīśarīrātkathañcana // GarP_2,4.96 //
mātṛkaṃ paitṛkaṃ caiva yatra caiva pradīyate /
kulatrayaṃ punātyeṣā bhartāraṃ yānugacchati // GarP_2,4.97 //
ārtārte mudite hṛṣṭā proṣite malinā kṛśā /
mṛte mriyeta yā patyau sā strī jñeyā pativratā // GarP_2,4.98 //
pṛthak citāṃ samāruhya na priyā gantumarhati /
kṣattriyādyāḥ savarṇāśca āroheyurapīha tāḥ // GarP_2,4.99 //
cāṇḍālīmavadhiṃ kṛtvā brāhmaṇītaḥ samo vidhiḥ /
agarbhiṇīnāṃ sarvāsāmabālatākme(kā)nāmapi // GarP_2,4.100 //
dahanasya vidhiḥ proktaḥ sāmānyena mayā khaga /
viśeṣamapi tasyāsya kañcitkiṃ śrotumicchati // GarP_2,4.101 //
garuḍa uvāca /
proṣite tu mṛte svāminyasthnināśamupeyuṣi /
kathaṃ dāhaḥ prakartavyastanme vada jagatpate // GarP_2,4.102 //
śrīkṛṣṇa uvāca /
asthīni cenna labhyante proṣitasya narasya ca /
teṣāñca hi gatisthānaṃ vidhānaṃ kathayāmyaham // GarP_2,4.103 //
śṛṇu tārkṣya paraṃ gopyaṃ patyurdurmaraṇeṣu yat /
laṅghanairye mṛtā jīvāṃ daṃṣṭribhiścābhighātitāḥ // GarP_2,4.104 //
kaṇṭhagrahe vilagnānāṃ kṣīṇānāṃ tuṇḍaghātinām /
viṣāgnivṛṣaviprebhyo viṣūcyā cātmaghātakāḥ // GarP_2,4.105 //
patanodbandhanajalairmṛtānāṃ śṛṇu saṃsthitim /
sarpavyāghraiḥ śṛṅgibhiśca upasargopalodakaiḥ // GarP_2,4.106 //
brāhmaṇaiḥ śvāpadaiścaiva patanairvṛkṣavaidyutaiḥ /
nakhairlohairgireḥ pātairbhittipātairbhṛgostathā // GarP_2,4.107 //
kaṭvāyāmantarikṣe ca cauracāṇḍālatastathā /
udakyāśunakīśūdrarajakādivibhūṣitāḥ // GarP_2,4.108 //
ūrdhvocachiṣṭādharocchiṣṭobhayocchiṣṭāstu ye mṛtāḥ /
śastraghātairmṛtā ye cāsyaśvaspṛṣṭāstathaiva ca // GarP_2,4.109 //
tattu durmaraṇaṃ jñeyaṃ yacca jātaṃ vidhaiṃ vinā /
tena pāpena narakān bhuktvā pretatvabhāginaḥ // GarP_2,4.110 //
na teṣāṃ kārayeddāhaṃ sūtakaṃ nodakakriyām /
na vidhānaṃ mṛtādyañca na kuryā daurdhvadaihikam // GarP_2,4.111 //
na piṇḍadānaṃ kartavyaṃ pramādāccetkaroti hi /
nopatiṣṭhati tatsarvamantarikṣe vinaśyati // GarP_2,4.112 //
atastasya sutaiḥ pauttraiḥ sapiṇḍaiḥ śubhamicchubhiḥ /
nārāyaṇabaliḥ kāryo lokagarhābhiyā khaga // GarP_2,4.113 //
tathā teṣāṃ bhavecchaucaṃ nānyathetyabravīdyamaḥ /
kṛte nārāyaṇabalāvaurdhvadehikayogyatā // GarP_2,4.114 //
tasya suddhikaraṃ karma tadbhavenna tadanyathā /
nārāyaṇabaliṃ samyak tīrthe sarvaṃ prakpayet // GarP_2,4.115 //
kṛṣṇāgre kārayedbiprairyena pūto bhavennaraḥ /
pūrvantu tarpaṇaṃ kāryaṃ vipraiḥ paurāṇavaidikaiḥ // GarP_2,4.116 //
sarvauṣadhyakṣatairmiśrairviṣṇumuddiśya tarpayet /
kāryaṃ puruṣasūktena mantrairvā vaiṣṇavairapi // GarP_2,4.117 //
dakṣiṇābhimukho bhūtvā pretaṃ viṣṇumiti smaran /
anādinidhano devaḥ śaṅkhacakragadādharaḥ // GarP_2,4.118 //
akṣayaḥ puṇḍarīkākṣaḥ pretamokṣaprado bhava /
tarpaṇasyāvasāne syādvītarāgo vimatsaraḥ // GarP_2,4.119 //
jitendriyamanā bhūtvā śuciṣmāndharmatatparaḥ /
bhaktyā tatra prakurvīta śrāddhānyekādaśaiva tu // GarP_2,4.120 //
sarvakarmavidhāne ekaikāgre samāhitaḥ /
toyavrīhiyavāndadyādgodhūmāṃśca priyaṅgavaḥ // GarP_2,4.121 //
haviṣyānnaṃ śubhaṃ mudrāṃ chatroṣṇīṣe ca dāpayet /
dāpayetsarvasaṃsyāni kṣīraṃ kṣaudrasamānvitam // GarP_2,4.122 //
vastropānahasaṃyuktaṃ dadyādaṣṭavidhaṃ padam /
dpayetsarvapāpebhyo na kuryātpaṅktivañcanam // GarP_2,4.123 //
bhūmau sthiteṣu piṇḍeṣu gandhapuṣpākṣatānvitam /
dātavyaṃ sarvaṃviprebhyo vedaśāstravidhānataḥ // GarP_2,4.124 //
śaṅkhe khaḍge 'tha vā tāmre tarpaṇañca pṛthakpṛthak /
dhyānadhāraṇasaṃyukto jānubhyāmavanīṃ gataḥ // GarP_2,4.125 //
ṛcā vai dāpayedarghamarghoddiṣṭaṃ pṛthakpṛthak /
brahmā viṣṇuśca rudraśca yamaḥ pretaśca pañcamaḥ // GarP_2,4.126 //
pṛthakkumbhe tataḥ sthāpyāḥ pañcaratnasamanvitāḥ /
vastrayajñopavītāni pṛthaṅmudgāḥ padāni ca // GarP_2,4.127 //
pañca śrāddhāni kurvīta devatānāṃ yathāvidhi /
jaladhārāṃ tataḥ kuryātpiṇḍepiṇḍe pṛthakpṛthak // GarP_2,4.128 //
śaṅkhe vā tāmrapātre vā alābhe mṛnmaye pi vā /
tilodakaṃ samādāya sarvoṣadhimasanvitam // GarP_2,4.129 //
tāmrapātraṃ tilaiḥ pūrṇaṃ sahiraṇyaṃ sadakṣiṇam /
dadyādbrāhmaṇamukhyāya padadānaṃ tathaica // GarP_2,4.130 //
yamoddeśetilāṃllauhaṃ tato dadyācca dakṣiṇām /
evaṃ viṣṇubaliṃ dattvā yathāśaktyā vidhānataḥ // GarP_2,4.131 //
samuddharati tatkṣipraṃ nātra kāryā vicāraṇa nāgadaṃśānmṛto yastu viśeṣastantu me śṛṇu // GarP_2,4.132 //
suvarṇabhāraniṣpannaṃ nāgaṃ kṛtvā tathaiva gām /
viprāya dattvā vidhivatpiturānṛṇyamāpnuyāt // GarP_2,4.133 //
evaṃ sarpabaliṃ dattvā sarpadoṣādvimucyate /
paścātputtalakaṃ kāryaṃ sarvoṣadhisamanvitam // GarP_2,4.134 //
palāśasya ca vṛntānāṃ vibhāgaṃ śṛṇu kāśyapa /
kṛṣṇājinaṃ samāstīrya kuśaiśca puruṣākṛtim // GarP_2,4.135 //
śatatrayeṇa ṣaṣṭyā ca vṛntaiḥ prokto 'sthisañcayaḥ /
vinyasya tāni vṛntāni aṅgeṣveṣu pṛthak pṛthak // GarP_2,4.136 //
catvāriṃśacchirobhāge grīvāyāṃ daśa vinyaset /
viṃśatyuraḥ sthale dadyādviṃśatiñjaṭhare tathā // GarP_2,4.137 //
bāhudvaye śataṃ dadyātkaṭideśe ca viṃśatim /
ūrudvaye śatañcāpi triṃśajjaṅghādvaye nyaset // GarP_2,4.138 //
dadyāccatuṣṭayaṃ śiśne ṣaḍ dadyādvṛṣāṇadvaye /
daśa pādāṅgulībhāge evamasthīni vinyaset // GarP_2,4.139 //
nārikelaṃ śiraḥ sthāneṃ tumbaṃ dadyācca tāluke /
pañcaratnaṃ mukhe dadyājjihvāyāṃ kadalīphalam // GarP_2,4.140 //
antreṣu nālikaṃ tadyādvālukāṅghrāṇe eva ca /
vasāyāṃ mṛttikāṃ dadyāddharitālamanaḥ śilāḥ // GarP_2,4.141 //
pāradaṃ retasaḥ sthāne purīṣe pittalaṃ tathā /
manaḥ śilā tathā gātre tilapakvantu sandhiṣu // GarP_2,4.142 //
yavapiṣṭaṃ yathā māṃse madhu śoṇitameva ca /
keśeṣu ca jaṭājūṭaṃ tvacāyāñca mṛgatvacam // GarP_2,4.143 //
karṇayostālapatrañca stanayoścaiva guñjikāḥ /
nāsāyāṃ śatapatrañca kamalaṃ nābhimaṇḍale // GarP_2,4.144 //
vṛntākaṃ vṛṣaṇadvandve liṅge syādgṛñjanaṃ śubham /
ghṛtaṃ nābhyāṃ pradeyaṃ syātkau pīne ca trapusmṛtam // GarP_2,4.145 //
mauktikaṃ stanayormūrdhni kuṅkumeva vilepanam /
karpūrāgurudhūpaiśca śubhairmālyaiḥ sugandhibhiḥ // GarP_2,4.146 //
paridhānaṃ paṭṭasūtraṃhṛdaye caiva vinyaset /
ṛddhivṛddhī bhujau dvau ca cakṣurbhyāñca kapardakam // GarP_2,4.147 //
danteṣu dāḍimībījānyaṅgulīṣu ca campakam /
sindūraṃ netrakoṇe ca tāmbūlādyupahārakam // GarP_2,4.148 //
sarvauṣadiyutaṃ pretaṃ kṛtvā pūjāṃ yathoditām /
sāgnike cāpi vidhinā yajñapātraṃ nyasyetkramāt // GarP_2,4.149 //
striyaḥ punantu ma śira imaṃ me varuṇena ca /
pretasya pāvanaṃ kṛtvā śālagrāmaśilodakaiḥ // GarP_2,4.150 //
viṣṇumuddiśya dātavyā suśīlā gauḥ payasvinī /
tilā lauhaṃ hiraṇyañca karpāsaṃ lavaṇaṃ tathā // GarP_2,4.151 //
saptadhānyaṃ kṣitirgāva ekaikaṃ pāvanaṃ smṛtam /
tilapātraṃ tato dadyātpadadānaṃ tathaiva ca // GarP_2,4.152 //
kartavyaṃ vaiṣṇavaṃ śrāddhaṃ pretamuktyarthamātmanaḥ /
pretamokṣaṃ tataḥ kuryāddhṛdi viṣṇuṃ prakalpyaca // GarP_2,4.153 //
evaṃ puttalakaṃ kṛtvā dāhayedvidhipūrvakam /
tacchruddhaye tu saṃskartā putrādirniṣkṛtiṃ caret // GarP_2,4.154 //
trīnkṛcchrānṣaḍdvādaśa ca tathā pañcadaśāpi ca /
prāyaścittanimittānusāreṇa vipravatsmṛtaḥ // GarP_2,4.155 //
aśaktau gohiraṇyādi pratyāmnāyaṃ caredapi /
ātmano 'nadhikāritve śuddhimevaṃ caredvundhaḥ // GarP_2,4.156 //
aśuddhena tu yaddattamuddiśyāśuddhimeva ca /
nopatiṣṭhati tatsarvamantarikṣe vinaśyati // GarP_2,4.157 //
śuddhiṃ sampādya kartavyaṃ dahanādyaurdhvadehikam /
akṛtvā niṣkṛtiṃ yastu kurute dahanādikam // GarP_2,4.158 //
matipūrvamamatyā ca kramāttaniṣkṛtiṃ śṛṇu /
kṛtvāgnimudakaṃ snānaṃ sparśanaṃ vahanaṃ kathām // GarP_2,4.159 //
rajjucchedāśrupātañca taptakṛcchreṇa śudhyati /
eṣāmanyatamaṃ pretaṃ yo vahettu dehata vā // GarP_2,4.160 //
kaṭodakakriyāṃ kṛtvā kṛcchra sāntapanaṃ caret /
nimitte laghuni svalpaṃ mahanmahati kalpayet // GarP_2,4.161 //
garuḍa uvāca /
kṛcchrasya taptakṛcchrasya tathā sāntapanasya ca /
lakṣaṇaṃ brūhi me svāmiṃstrayāṇāmapi suvrata // GarP_2,4.162 //
śrīkṛṣṇa uvāca /
tryahaṃ prātastryahaṃ sāyaṃ tryahamadyādayācitam /
upavāsastryahañcaiva eṣa kṛcchra udāhṛtaḥ // GarP_2,4.163 //
taptakṣīraghṛtāmbūnāmekaikaṃ pratyahaṃ pibet /
ekarātropavāsaśca taptakṛcchra udāhṛtaḥ // GarP_2,4.164 //
gomūtraṃ gomayaṃ kṣīraṃ dadhi sarpiḥ kuśodakam /
jagdhvā pare 'hnyupavasetkṛcchraṃ sāntapanañcaran // GarP_2,4.165 //
mayā te 'yaṃ samākhyāto durmṛtasya vidhiḥ khaga /
tadā mṛtaṃ vijānīyāddīpanirvāṇamāgataḥ // GarP_2,4.166 //
agnidāhaṃ tataḥ kuryātsūtakañca dinatrayam /
daśāhaṃ gartapiṇāḍañca kartavyaṃ pretapūrvakam // GarP_2,4.167 //
evaṃ vidhiṃ tataḥ kuryāttataḥ pretaśca muktibhāk /
mṛtabhrāntyā pratikṛteḥ kṛte dāhe sa vai yadi // GarP_2,4.168 //
āyāti tena kartavyaṃ majjanaṃ ghṛkuṇḍake /
jātakarmādisaṃskārāḥ kartavyāḥ punareva tu // GarP_2,4.169 //
ūḍhāmeva svakāṃ bhāryāmudvahedvidhivatpumān /
varṣe pañcadaśe pakṣin dvādaśe vā gate sati // GarP_2,4.170 //
ajñātasya proṣitasya kṛtvā pratikṛtiṃ dahet /
rajasvalāsūtikayorviśeṣaṃ maraṇe śṛṇu // GarP_2,4.171 //
sūtikāyāṃ mṛtāyāntu evaṃ kurvanti yājñikāḥ /
kumbhe salilamādāya pañcagavyaṃ tathaiva ca // GarP_2,4.172 //
puṇyābhirabhimantryāpo vācā śuddhiṃ labhettataḥ /
śatasūrpodakenādau snāpayitvā yathāvidhi // GarP_2,4.173 //
tenaiva snāpayitvā tu dāhaṃ kuryātsvageśvara /
pañcabhiḥ snāpayitvā tu gavyaiḥ pretāṃ rajasvalām // GarP_2,4.174 //
vastrāntarākṛtiṃ kṛtvā dāhayedvidhipūrvakam /
mṛtasya pañcake dāhavidhiṃ vacmi śṛṇuṣva me // GarP_2,4.175 //
ādau kṛtvā dhaniṣṭhārdhametannakṣatrapañcakam /
revatyantaṃ sadā dūṣyamaśubhaṃ sarvadā bhavet // GarP_2,4.176 //
dāhastatra na kartavyo viṣādaḥ sarvajantuṣu /
na jalaṃ dīyate teṣu aśubhaṃ sarvadā bhavet // GarP_2,4.177 //
pañcakānantaraṃ sarvaṃ kāryaṃ kartavyamanyathā /
puttrāṇāṃ gotriṇāṃ tasya santāpo 'pyupajāyate // GarP_2,4.178 //
gṛhe hānirbhavatyeva ṛkṣeṣveṣu mṛtasya ca /
atha vā ṛkṣamadye ca dāhastu vidhipūrvakaḥ // GarP_2,4.179 //
kriyate mānuṣāṇāntu sa vā āhutipūrvakaḥ /
viprairvidhirataḥ kāryo mantraistu vidhipūrvakam // GarP_2,4.180 //
śavasthānasamīpe tu kṣeptavyāḥ puttalāstataḥ /
darbhakḷptāstu catvāra ṛkṣamantrābhimantritāḥ // GarP_2,4.181 //
tato dāhaḥ prakartavyastaiśca puttalakaiḥ saha /
sūtakānte tadā puttraiḥ kāryaṃ śāntikapauṣṭikam // GarP_2,4.182 //
pañcakeṣu mṛto yo 'sau na satiṃ labhate naraḥ /
tilān gāñca suvarṇañca tamuddiśya ghṛtaṃ dadet // GarP_2,4.183 //
viprāṇāṃ dāpayeddānaṃ sarvavighnavināśanam /
bhojanopānahaucchattraṃ hemamudrā ca vāsasī // GarP_2,4.184 //
dakṣiṇā dīyate vipre pātakasya pramocanaḥ /
mayāte 'yaṃ samākhyāto vidhiḥ pañcaharaḥ sthitaḥ /
saṃyaminyāṃ yathāyānaṃ yathāvarṣaṃ mṛtakriyā // GarP_2,4.185 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde dahanavidhikṛcchralakṣaṇadagdhāgamanarajasvalāmaraṇavidhipañcakamaraṇaprāyaścittanirūpaṇaṃ nāma caturtho 'dhyāyaḥ


_____________________________________________________________


śrīgaruḍamahāpurāṇam- 5
śrīkṛṣṇa uvāca /
evaṃ dagdhvā naraṃ pretaṃ snātvā kṛtvā tilodakam /
agrataḥ strījano gacchedvrajeyuḥ pṛṣṭhato narāḥ // GarP_2,5.1 //
prāśayennimbapatrāṇi rudanto nāmapūrvakam /
vidhātavyaṃ cācamanaṃ pāṣāṇopari saṃsthite // GarP_2,5.2 //
te praviśya gṛhaṃ sarve sutādyāśca sapiṇḍakāḥ /
bhaveyurdaśarātraṃ vai yata āśaucakaṃ khaga // GarP_2,5.3 //
krītalabdhāśanāḥ sarve svapeyuste pṛthakpṛthak /
akṣāralavaṇānnāḥ syurnimajjeyuśca te tryaham // GarP_2,5.4 //
amāṃsabhojanāścādhaḥ śayīranbrahmacāriṇaḥ /
parasparaṃ na saṃspṛṣṭā dānādhyayanavarjitāḥ // GarP_2,5.5 //
malināścādhomukhāśca dīnā bhogavivarjitāḥ /
aṅgasaṃvāhanaṃ keśamārjanaṃ varjayanti te // GarP_2,5.6 //
mṛnmaye patraje vāpi bhuñjīraṃste ca bhājane /
uvāsantu te kuryurekāhamatha vā tryaham // GarP_2,5.7 //
garuḍa uvāca /
āśaucina iti proktamāśaucasya ca vai prabho /
lakṣaṇaṃ kiṃ kiyatkālaṃ bhāvyaṃ vā tadyutairnaraiḥ // GarP_2,5.8 //
śṛkṛṣṇa uvāca /
apanodyantvidaṃ kālādibhirāśu niṣedhakṛt /
piṇḍādhyayanadānādeḥ puṅgato 'tiśayo hi tat // GarP_2,5.9 //
daśāhaṃ śāvamāśaucaṃ sapiṇḍeṣu vidhīyate /
janane 'pyevameva syānnipuṇaṃ śuddhimicchatām // GarP_2,5.10 //
janmanyekodakānāntutrirātrācchuddhiriṣyate /
śāvasya śeṣācchudhyanti tryahādudakadāyinaḥ // GarP_2,5.11 //
ādantajananatsadya ā caulānnaiśikī smṛtā /
trirātramā vratādeśāddaśarātramataḥ param // GarP_2,5.12 //
āśaucaṃ te samākhyātaṃ saṃkṣepātprakṛtaṃ bruve /
jalaṃ tridivamākāśe sthāpyaṃ kṣīrañca mṛnmaye // GarP_2,5.13 //
atra snāhi pibātreti mantreṇānena kāśyapa /
kāṣṭhatraye guṇairbaddhe prītyai rātrau catuṣpathe // GarP_2,5.14 //
prathame 'hni tṛtīye vā saptame navame tathā /
asthisaṃcayanaṃ kāryaṃ dine tadgotrajaiḥ saha // GarP_2,5.15 //
tadūrdhvamaṅgasaṃsparśaḥ sapiṇḍānāṃ vidhīyate /
yogyāḥ sarvakriyāṇāṃ ca samānasalilāstathā // GarP_2,5.16 //
pretapiṇḍaṃ bahirdadyāddarbhamātravivarjitam /
prāgudīcyāṃ caruṃ kṛtvā snātvā prayatamānasaḥ // GarP_2,5.17 //
bhūmāvasaṃskṛtānāṃ ca saṃskṛtānāṃ kuśeṣu ca /
navabhirdivasaiḥ piṇḍānnava dadyātsamāhitaḥ // GarP_2,5.18 //
daśamaṃ piṇḍamutsṛjya rātriśeṣe śucirbhavet /
asagotraḥ sagotro vā yadi strī yati vā pumān // GarP_2,5.19 //
prathame 'hani yo dadyātsa daśāhaṃ samāpayet /
śālinā saktubhirvāpi śākairvāpyatha nirvapet // GarP_2,5.20 //
prathame 'hani yaddravyaṃ tadeva syāddaśāhikam /
yāvadāśaucamekaikasyāñjalerdānamucyate // GarP_2,5.21 //
yadvā yasmindine dānaṃ tasmiṃstaddinasaṃkhyayā /
daśāhe 'ñjalayaḥ pakṣinpañcāśadantime // GarP_2,5.22 //
dvivṛddhyā vā bhavetpakṣinnañjalīnāṃ śataṃ punaḥ /
yadāhi tryahamāśaucaṃ tadā vāñjalayo daśa // GarP_2,5.23 //
trayo 'ñjalaya evaṃ tu prathame 'hanivai tadā /
catvārastu dvitīye 'hni tṛtīye syustrayastathā // GarP_2,5.24 //
śatāñjali yadā pakṣinnādye triṃśattadāhani /
catvāriṃśaddvitīye 'hni triṃśadahni tṛtīyake // GarP_2,5.25 //
evaṃ jalasyāñjalayo vibhājyāḥ pakṣayordvayoḥ /
sarveṣu pitṛkāryeṣu putro mukyo 'dhikāravān // GarP_2,5.26 //
piṇḍaprasekastūṣṇīñca puṣpadhūpādikaṃ tathā /
daśame 'hani samprāpte snānaṃ grāmādvahiścaret // GarP_2,5.27 //
tatra tyājyāni vāsāṃsi keśaśmaśrunakhāni ca /
vipraḥ śudhyatyapaḥ spṛṣṭvā kṣattriyo vāhanaṃ tathā // GarP_2,5.28 //
vaiśyaḥ pratodaṃ raśmīnvā śūdro yaṣṭiṃ kṛtakriyaḥ /
mṛtādalpavayobhiśca sapiṇḍaiḥ parivāpanam // GarP_2,5.29 //
kāryantu ṣoḍaśī ṣaḍbhiḥ piṇḍairdaśabhiraiva ca /
prathamā malinā hyetairādaśāhaṃ mṛterbhavet // GarP_2,5.30 //
dināni daśa yānṣiṇḍānkurvantyatra sutādayaḥ /
pratyahaṃ te vibhajyante caturbhāgaiḥ khagottama // GarP_2,5.31 //
bhāgadvayena dehaḥ syāttṛtīyena yamānugāḥ /
tṛpyanti hi caturthena svayamapyupajīvati // GarP_2,5.32 //
ahorātraistu navabhirdeho niṣpattimāpnuyāt /
śirastvādyena piṇḍena pretasya kriyate tathā // GarP_2,5.33 //
dvitīyena tu karṇākṣināsikaṃ tu samāsataḥ /
galāṃsabhujavakṣaśca tṛtīyena tathā kramāt // GarP_2,5.34 //
caturthena ca piṇḍena nābhiliṅgagudaṃ tathā /
jānujaṅghaṃ tathā pādau pañcamena tu sarvadā // GarP_2,5.35 //
sarvamarmāṇi ṣaṣṭhena saptamena tu nāḍayaḥ /
dantalomānyaṣṭamena vīryantu navamena ca // GarP_2,5.36 //
daśamena tu pūrṇatvaṃ tṛptatā kṣudviparyayaḥ /
madhyamāṃ ṣoḍaśīṃ vacmi vainateya śṛṇuṣva me // GarP_2,5.37 //
viṣṇavādiviṣṇuparyantānyekādaśa tathā khaga /
śrāddhāni pañca devānāmityeṣāṃ madhyaṣīḍaśī // GarP_2,5.38 //
nimittaṃ durmatiṃ kṛtvā yadi nārāyaṇo baliḥ /
ekādaśāhe kartavyo vṛṣotsargo 'pi tatra vai // GarP_2,5.39 //
ekādaśāhe pretasya yasyātsṛjyeta no vṛṣaḥ /
pretatvaṃ susthiraṃ tasya dattaiḥ śrāddhaśatairapi // GarP_2,5.40 //
akṛtvā yadvṛṣotsargaṃ kṛtaṃ vai piṇḍapātanam /
niṣphalaṃ sakalaṃ vidyātpramītāya na tadbhavet // GarP_2,5.41 //
vṛṣotsargādṛte nānyatkiñcidasti mahītale /
putraḥ patnyatha dauhitraḥ pitā vā duhitātha vā // GarP_2,5.42 //
mṛtādanantaraṃ tasya dhruvaṃ kāryo vṛṣotsavaḥ /
caturvatsatarīyukto yasyotsṛjyeta vā vṛṣaḥ // GarP_2,5.43 //
alaṅkṛto vidhānena pretatvaṃ tasya no bhavet /
ekādaśe 'hni samprāpte vṛṣālābho bhavedyadi // GarP_2,5.44 //
darbhaiḥ piṣṭaistu sampādya taṃ vṛṣaṃ mocayedvudhaḥ /
vṛṣotsarjanavelāyāṃ vṛṣābhāva (lābha) kathañcana // GarP_2,5.45 //
mṛttikābhistu darbhairvā vṛṣaṃ kṛtvā vimocayet /
yadiṣṭaṃ jīvatastasya dadyādekādaśe 'hani // GarP_2,5.46 //
mṛtamuddiśya dātavyaṃ śayyādhenvādikaṃ tathā /
viprānbahūn bhojayīta pretasya kṣudviśāntaye // GarP_2,5.47 //
tṛtīyāṃ ṣoḍaśīṃ vacmi vainateya śṛṇuṣva tām /
dvādaśa pratimāsyāni ādyaṃ ṣāṇmāsikaṃ tathā // GarP_2,5.48 //
sapiṇḍīkaraṇaṃ caiva tṛtīyā ṣoḍaśī matā /
dvādaśāhe tripakṣe ca ṣaṇmāse māsike 'bdike // GarP_2,5.49 //
tṛtīyāṃ ṣoḍaśīmenāṃ vadanti matabhedataḥ /
yasyaitā ni na dattāni pretaśrāddhāni ṣoḍaśa // GarP_2,5.50 //
piśācatvaṃ sthiraṃ tasya dattaiḥ śrāddhaśatairapi /
ekādaśe dvādaśe vā dine ādyaṃ prakīrtitam // GarP_2,5.51 //
māsādau pratimāsañca śuddhaṃ mṛtatithau khaga /
ekenāhnā tribhirvāpi hīneṣu vinatāsuta // GarP_2,5.52 //
māsaṣaṇmāsavarṣeṣu tripakṣeṣu bhavanti hi /
śrāddhānyathasyātsāpiṇḍyaṃ pūrṇe varṣe tadardhake // GarP_2,5.53 //
tripakṣe 'bhyudaye vāpi dvādaśāhe 'tha vā nṛṇām /
ānantyātkuladharmāṇāṃ puṃsāñcaivāyuṣaḥ kṣayāt // GarP_2,5.54 //
asthiratvāccharīrasya dvādaśāhe praśasyate /
sapiṇḍīkaraṇeṣvevaṃ vidhiṃ pakṣīndra me śṛṇu // GarP_2,5.55 //
ekoddiṣṭavidhānena kāryaṃ tadapi kāśyapa /
tilagandhodakairyuktaṃ kuryātpātracatuṣṭayam // GarP_2,5.56 //
pātraṃ pretasya tatraikaṃ pitryaṃ pātratrayaṃ tathā /
secayetpitṛpātreṣu pretapātraṃ khaga triṣu // GarP_2,5.57 //
caturo nirvapetpiṇḍānpūrvanteṣu samāpayet /
tataḥ prabhṛti vai pretaḥ pitṛsāmānyamaśnute // GarP_2,5.58 //
tataḥ pitṛtvamāpanne tasminprete khageśvara /
śrāddhadharmairaśeṣaistu tatpūrvānarcayetpitṝn // GarP_2,5.59 //
ekacityārohaṇe ca ekāhni maraṇe tathā /
sāpiṇḍyantu striyā nāsti mṛte bhartuḥ striyo bhavet // GarP_2,5.60 //
pākaikyamatha kālaikyaṃ kartraikyañca bhavetkhaga /
śrāddhādau saha dāhe ca patipatnyorna saṃśayaḥ // GarP_2,5.61 //
bharturmṛtatitheranyatithau citimathāruhet /
tāṃmṛtāhani tu samprāpte pṛthak piṇḍena yojayet // GarP_2,5.62 //
pratyabdañca yugapattu samāpayet // GarP_2,5.63 //
yasya saṃvatsarādarvāk sapiṇḍīkaraṇaṃ bhavet /
māsikañcodakumbhañca deyaṃ tasyāpi vatsaram // GarP_2,5.64 //
navaśrāddhaṃ sapiṇḍatvaṃ śrāddhānyapi ca ṣoḍaśa /
ekenaiva tu kāryāṇi saṃvibhaktadhaneṣvapi // GarP_2,5.65 //
pitāmahībhiḥ sāpiṇḍyaṃ tathā mātāmahaiḥ saha /
uktaṃ bhartrāpi sāpiṇḍyaṃ striyā veṣayabhedataḥ // GarP_2,5.66 //
navaśrāddhasya te kālaṃ vakṣyāmi śṛṇu kāśyapa /
maraṇāhni mṛtisthāne śrāddhaṃ pakṣinprakalpayet // GarP_2,5.67 //
dvitīyañca tato mārge viśrāmo yatra kāritaḥ /
tataḥ sañcayanasthāne tṛtīyaṃ śrāddhamucyate // GarP_2,5.68 //
pañcame saptame tadvadaṣṭame navame tathā /
daśamaikādaśe caiva nava śrāddhāni vai khaga // GarP_2,5.69 //
śrāddhāni nava caitāni tṛtīyā ṣoḍaśī smṛtā /
ekoddiṣṭavidhānena kāryāṇi manujaistathā // GarP_2,5.70 //
prathame 'hni tṛtīye vā pañcame saptame tathā /
navamaikādaśe caiva navaśrāddhaṃ prakīrtitam // GarP_2,5.71 //
ucyante ṣaḍimānīha nava syurapi yāgetaḥ /
uktāni te mayā tāni ṛṣīṇāṃ matabhedataḥ // GarP_2,5.72 //
rūḍhipakṣo mamābhīṣṭo yogaḥ kaiścidiheṣyate /
ādye dvitīye dātavyastathaivaikaṃ pavitrakam // GarP_2,5.73 //
pretāya piṇḍo dātavyo bhuktavatsu dvijātiṣu /
praśrastatrābhiraṇyeti yajamānadvijanmanā // GarP_2,5.74 //
akṣayyamamukasyeti vaktavyaṃ viratau tathā /
ekoddiṣṭaṃ me nibodha cetthamāvatsaraṃ smṛtam // GarP_2,5.75 //
sapiṇḍīkaraṇādūrdhvaṃ yāni śrāddhāni ṣoḍaśa /
ekoddiṣṭavidhānena caredvā pārvaṇādṛte // GarP_2,5.76 //
pratyabdaṃ yo yathā kuryāttathā kuryātsa tānyapi /
ekādaśe dvādaśe 'hni preto bhuṅkte dinadvayam // GarP_2,5.77 //
yoṣitaḥ puruṣasyāpi piṇḍaṃ preteti nirvapet /
sāpiṇḍye tu kṛte tasya pretaśabdo nivartate // GarP_2,5.78 //
dīpadānaṃ prakartavyamāvarṣantu gṛhādbahiḥ /
annaṃ dīpo jalaṃ vastramanyadvādīyate ca yat // GarP_2,5.79 //
tṛptidaṃ pretaśabdena sapiṇḍīkaraṇāvadhi /
abdakṛtyaṃ mayoktante samāsādvinatāsuta // GarP_2,5.80 //
vaivasvatagṛhe yānaṃ yathā tattu nibodhameḥ /
trayodaśe 'hni śravaṇākarmaṇonantarantu saḥ // GarP_2,5.81 //
tvaggṛhītāhivattārkṣya gṛhīto yamakiṅkaraiḥ /
tasminmārge vrajatyeko gṛhīta iva markaṭaḥ // GarP_2,5.82 //
vāyvagrasārivadrūpaṃ dehamanyatprapadyate /
tatpiṇḍajaṃ pātanārthamanyattu pitṛsambhavam // GarP_2,5.83 //
tatpramāṇavayo 'vasthāsaṃsthānāṃ pragbhavo yathā /
ṣaḍaśīti sahasrāṇi yojanānāṃ pramāṇataḥ // GarP_2,5.84 //
adhvāntarāliko jñeyo yamamānuṣalokayoḥ /
sādhikārdhakrośayutaṃ yojanānāṃ śatadvayam // GarP_2,5.85 //
catvāriṃ śattathā sapta pratyahaṃ yāti tatra saḥ /
aṣṭācatvāriṃśatā ca traiṃśatā divasairiti // GarP_2,5.86 //
vaivasvatapuraṃ yāti kṛṣyamāṇo yamānugaiḥ /
evaṃ krameṇa yātabye mārge pāparataistu yat // GarP_2,5.87 //
jāyate saprapañcaṃ tacchṛṇu tvamaruṇānuja /
trayodaśadine dattaḥ pāśairbaddhvātidāruṇaiḥ // GarP_2,5.88 //
yamasyāṅkuśahasto vai bhṛkuṭīkuṭilānanaḥ /
daṇḍaprahārasambhrāntaḥ kṛṣyate dakṣiṇāṃ diśam // GarP_2,5.89 //
kuśakaṇṭakavalmīkaśaṅkupāṣāṇakarkaśe /
tathā pradīptajvalane kvacicchvabhraśatotkaṭe // GarP_2,5.90 //
pradīptādityatapte ca dahyamānaḥ sadaṃśake /
kṛṣyate yamadūtaiśca śivāvannādabhīṣaṇaiḥ // GarP_2,5.91 //
prayātiḥ dāruṇe mārge pāpakarmā yamālaye /
kalevare dahyamāne mahāntaṃ kṣayamṛcchati // GarP_2,5.92 //
bhakṣyamāṇe tathaivāṅge bhidyamāne ca dāruṇam /
chidyamāne cirataraṃ janturduḥ khamavāpnute // GarP_2,5.93 //
svena karmavi pākena dehāntaragato 'pi san /
purāṇi ṣoḍaśāmuṣmanmārge tāni ca me śṛṇu // GarP_2,5.94 //
yāmyaṃ sauripuraṃ nagedvabhavanaṃ gandharvaśailāgamau krauñcaṃ krūrapuraṃ vicitrabhavanaṃ bahvāpadaṃ duḥ khadam /
nānākrandapuraṃ sutaptabhavanaṃ raudraṃ payovarṣaṇaṃ śītāḍhyaṃ bahubhītiṣoḍaśapurāṇyetānyadṛṣṭani te // GarP_2,5.95 //
tatra yāmya puraṃ gacchanputraputreti ca bruvan /
hāheti krandate nityaṃ svakṛtaṃ duṣkṛtaṃ smaran // GarP_2,5.96 //
aṣṭādaśodine tārkṣya tatpura prāpnuyādasau /
puṣpabhadrā nadī yatra nyagrodhaḥ priyadarśanaḥ // GarP_2,5.97 //
viśrāmecchāṃ karotyatra kārayanti na te bhaṭāḥ /
kṣitau dattaṃ sutaistasya snehādvā kṛpayā tathā // GarP_2,5.98 //
māsikaṃ piṇḍamaśnāti tataḥ sauripuraṃ vrajet /
vrajannevaṃ pralapate mudgarāhatipīḍitaḥ // GarP_2,5.99 //
jalāśayo naiva kṛto mayā tadā manuṣyatṛptyai paśupakṣitṛptaya /
gotṛptihetorna ca gocaraḥ kṛtaḥ śarīra he nistara yattvayā kṛtam // GarP_2,5.100 //
tatra nāmnā tu rājāsau jaṅgamaḥ kāmarūpadhṛk /
bhayāt taddarśanājjātādbhuṅkte piṇḍaṃ sa śaṅkitaḥ // GarP_2,5.101 //
tripakṣe jalasaṃyuktaṃ kṣitau dattaṃ tato vrajet /
vrajannevaṃ pralapate khaḍgāghātaprapīḍitaḥ // GarP_2,5.102 //
na nityadānaṃ na gavāhnikaṃ kṛtaṃ pustaṃ ca dattaṃ na hi vedaśāstrayoḥ /
purāṇadṛṣṭo na hi sevito 'dhvā śarīra he nistara yattvayā kṛtam // GarP_2,5.103 //
nagendranagaraṃ gatvā bhuktvā cānnaṃ tathāvidham /
māsi dvitīye yaddattaṃ bāndhavaistu tato vrajet // GarP_2,5.104 //
vrajannevaṃ pralapate kṛpāṇatsarutāḍitaḥ /
parādhānamabhūtsarvaṃmama mūrkhaśiromaṇeḥ // GarP_2,5.105 //
mahatā puṇyayogena mānuṣyaṃ labdhavānaham /
tṛtīye māsi samprāpte gandharvanagare śubham // GarP_2,5.106 //
tṛtīyamāsikaṃ piṇḍaṃ tatra bhuktvā brajatyasau /
vrajannevaṃ vilapate tadagreṇāhataḥ pathi // GarP_2,5.107 //
mayā na dattaṃ na hutaṃ hutāśane tapo na taptaṃ himaśailagahvare /
na sevitaṃ gāṅgamaho mahājalaṃ śarīra he nistara yattvayā kṛtam // GarP_2,5.108 //
turye śailāgamaṃ māsi prāpnuyāttatra varṣaṇam /
tasyopari bhavetpakṣinpāṣāṇānāṃ nirantaram // GarP_2,5.109 //
caturthamāsikaṃ śrāddhaṃ bhuktvā tatra prasarpati /
sa patanneva vilapanpāṣāṇādyatipīḍitaḥ // GarP_2,5.110 //
na jñānamārgo na ca yogamārgo na karmamārgo na ca bhaktimārgaḥ /
na sādhusaṅgātkimapi śrutaṃ mayā śarīra he nistara yattvayā kṛtam // GarP_2,5.111 //
tataḥ krūrapura māsi pañcame yāti kāśyapa /
bhuvi dattaṃ piṇḍajalaṃ bhuktvā krūrapuraṃ vrajet // GarP_2,5.112 //
vrajannevaṃ vilapate paṭṭiśaiḥ pātitaḥ pathi /
hā mātarhāpitarbhrātaḥ sutā hā hā mama striyaḥ // GarP_2,5.113 //
yuṣmābhirnopadiṣṭo 'hamavasthāṃ prāpta īdṛśīm /
evaṃ lālapyamānaṃ te yamadūtā vadantihi // GarP_2,5.114 //
kva mātā kva pitā mūḍha kva jāyā kva sutaḥ suhṛt /
svakarmopārjite bhuṅkṣvaṃ mūrkha yātāściraṃ pathi // GarP_2,5.115 //
jānāsi śambalamalaṃ balamadhvagānāṃ no 'śambalaḥ prayatate paralokagatyai /
gantavyamasti tava niścitameva tena mārgeṇa yena na bhavet krayavikrayo 'pi // GarP_2,5.116 //
ūnaṣāṇmāsike krauñce bhuktvā piṇḍantu sodakam /
ghaṭīmātrantu viśramya vicitranagaraṃ vrajet // GarP_2,5.117 //
vrajannevaṃ vilapate śūlāgreṇa vidāritaḥ // GarP_2,5.118 //
kutra yāmi na hi gāmi jīvitaṃ hā mṛtasya maraṇaṃ punarna vai /
itthameva vilapan prayātyasau yātanārhadhṛtavigrahaḥ pati // GarP_2,5.119 //
vicitranagare tatra vicitro nāma pārithivaḥ /
tatra ṣaṇmāsapiṇḍena tṛptaḥ san vrajate puraḥ // GarP_2,5.120 //
vrajannevaṃ vilapate prāsāgreṇa prapīḍitaḥ // GarP_2,5.121 //
mātā bhrātā pitā putraḥ ko 'pi me vartate na vā /
yo māmuddharate pāpaṃ patantaṃ duḥ khasāgare // GarP_2,5.122 //
vrajatastatra mārge tu tatra vaitaraṇī śubhā /
śatayojanavistīrṇā pūyaśoṇitasaṃkulā // GarP_2,5.123 //
āyāti tatra dṛśyante nāvikā dhīvarādayaḥ /
te vadanti pradattā gauryadi vaitaraṇī tvayā /
nāvamenāṃ samāroha sukenottara vai nadīm // GarP_2,5.124 //
tatra yena pradattā gauḥ sa sukhenaiva tāṃ taret /
adāyī tatra ghṛṣyeta karagrāhantu nāvikaiḥ // GarP_2,5.125 //
ukhaiḥ kākairbakolūkaistīkṣṇatuṇḍairvitudyate /
manujānāṃ hitaṃ dānamante vaitaraṇī khaga // GarP_2,5.126 //
dattā pāpaṃ dahet sarvaṃ mama lokantu sā nayet /
maptame māsi samprāpte puraṃ bahvāpadaṃ mṛtaḥ // GarP_2,5.127 //
vrajettu sodakaṃ bhuktvā piṇḍaṃ vai saptamāsikam /
vrajannevaṃ vilapate parighāhatipīḍitaḥ // GarP_2,5.128 //
na dattaṃ na hutaṃ taptaṃ na snātaṃ na kṛtaṃ hitam /
yādṛśaṃ caritaṃ karma mūḍhātman bhuṅkṣva tādṛśam // GarP_2,5.129 //
māsyaṣṭame duḥ khade tu pare bhuktvātha sodakam /
piṇḍaṃ prayātsayau tārkṣya nānākrandapuraṃ tataḥ // GarP_2,5.130 //
prayāṇe ca pravadate musalāghātapīḍitaḥ /
kva jāyācaṭulaiścāṭupaṭubhirvacanairmama // GarP_2,5.131 //
bhojanaṃ bhallabhallībhirmusalaiśca kva māraṇam /
navame māsi dattaṃ vai nānākrandapure tataḥ // GarP_2,5.132 //
piṇḍamaśrāti karuṇaṃ nānākrandān karotyapi /
daśame māsi dattaṃ vai sutaptabhavanaṃ tataḥ // GarP_2,5.133 //
sarannevaṃ vilapate halāhatihataḥ pathi /
kva sūnupeśalakaraiḥ pādasaṃvāhanaṃ mama // GarP_2,5.134 //
kva dūtavajrapratimakairmatpadakarṣaṇam /
daśame māsi piṇḍādi tatra bhuktvā prasarpati // GarP_2,5.135 //
māse caikādaśe pūrṇe puraṃ raudraṃ sa gacchati /
gacchanneva vilapate yathā pṛṣṭhe prapīḍitaḥ // GarP_2,5.136 //
kvāhaṃ satūlīśayane parivartan kṣaṇe kṣaṇe /
bhaṭahastabhraṣṭayaṣṭikṛṣṭapṛṣṭhaḥ kva vā punaḥ // GarP_2,5.137 //
kṣitau dattañca piṇḍādi bhuktvā tatra tato vrajet /
payovarṣaṇamityetannāmakaṃ puramaṇḍaja // GarP_2,5.138 //
vrajannevaṃ vilapate kuṭhārairmūrdhni tāḍitaḥ /
kva bhṛtyakomalakarairgandhatailāvasecanam // GarP_2,5.139 //
kva kīnāśānugaiḥ krodhātkuṭhāraiḥ śirasi vyathā /
ūnābdikañca yacchrāddhaṃ tatra bhuṅkte suduḥ khitaḥ // GarP_2,5.140 //
saṃpūrṇe tu tato varṣe śītāḍhyaṃ nagaraṃ vrajet /
gacchannevaṃ churikayā cchinnajihvastu roditi // GarP_2,5.141 //
priyālāpaiḥ kva ca sasamadhuratvasya varṇanam /
uktamātre 'sipatrādijihvācchedaḥ kva caiva hi // GarP_2,5.142 //
vārṣikaṃ piṇḍadānādi bhuktvā tatra prasarpati /
bahubhītikaraṃ tattat piṇḍajaṃ devamāsthitaḥ // GarP_2,5.143 //
prakāśayati pāppānamātmānañca vinindati /
yoṣidapyevametasmin mārge vai paridevati // GarP_2,5.144 //
tato yāmyaṃ nātidūre nagaraṃ sa hi gacchati /
catvāriṃśadyojanāni caturyuktānivistṛtam // GarP_2,5.145 //
trayodaśa pratīhārāḥ śravaṇā nāma tatra vai /
śravaṇākarmatastuṣyantyanyathā krodhamāpnuyuḥ // GarP_2,5.146 //
tatastatrāśu raktākṣaṃ bhinnāñjanacayopamam /
mṛtyukālāntakādīnāṃ madhye paśyati vai yamam // GarP_2,5.147 //
daṃṣṭrākarālavadanaṃ bhṛkuṭīdāruṇākṛtim /
virūpairbhoṣaṇairvaktrairvṛtaṃ vyādhiśataiḥ prabhum // GarP_2,5.148 //
daṇḍāsaktamahābāhuṃ pāśahastaṃ subhairavam /
tannirdiṣṭāṃ tato janturgatiṃ yāti śubhāśubhām // GarP_2,5.149 //
pāpī pāpāṃ gatiṃ yāti yathā te kathitaṃ purā /
chatropānahadātāro ye ca veśmapradāyakāḥ // GarP_2,5.150 //
ye tu puṇyakṛtastatra te paśyanti yamaṃ tadā /
saumyākṛtiṃ kuṇḍalinaṃ maulimantaṃ dhṛtaśriyam // GarP_2,5.151 //
ekādaśe dvādaśe hi ṣaṇmāse ābdike tathā /
viprān bahūn bhojayet tatra yanmahatī kṣudhā // GarP_2,5.152 //
jīvan putrakalatrādipradiṣṭamitaraiḥ khaga /
yo na sādhayati svārthamevaṃ paścāddhikhidyate // GarP_2,5.153 //
etat te sarvamākhyātaṃ saṃyaminyāṃ yathāgati /
proktamāvarṣakṛtyaṃ te kimanyacchrotumicchasi // GarP_2,5.154 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde varṣakṛtyayamalokamārgayātanādinirūpaṇaṃ nāma pañcamo 'dhyāyaḥ


_____________________________________________________________
śrīgaruḍamahāpurāṇam- 6
garuḍa uvāca /
api sādhanayuktasya tīrthadānaratasya ca /
akṛte tu vṛṣotsarge paralokagatirna hi // GarP_2,6.1 //
tasmāt kṛṣṇa vṛṣotsargaḥ kartavya iti me śrutam /
kiṃ phalaṃ vṛṣayajñasya purā kena kṛto hare // GarP_2,6.2 //
anaḍvān kīdṛśaḥ proktaḥ kasmin kāle viśeṣataḥ /
ko vidhistasya nirdiṣṭaḥ sarvaṃ me kṛpayā vada // GarP_2,6.3 //
śrīkṛṣṇa uvāca /
itihāsaṃ mahāpuṇyaṃ pravakṣyāmi khageśvara /
brahmaputreṇa yat proktaṃ rājānaṃ vīravāhanam // GarP_2,6.4 //
virādhanagare rājā vīravāhananāmakaḥ /
dharmātmā satyasandhaśca vadānyo vipratuṣṭikṛt // GarP_2,6.5 //
sa kadācidvanaṃ vīro mahātmākheṭakaṃ gataḥ /
kiñcit praṣṭumanāstārkṣya vasiṣṭhasyāśramaṃ yayau // GarP_2,6.6 //
namaskṛtya muniṃ tatra kṛtāsanaparigrahaḥ /
paśrayāvanato rājā papraccha ṛṣisaṃsadi // GarP_2,6.7 //
rājovāca /
mune mayā kṛto dharmo yathāśakti prayatnataḥ /
yamasya śāsanaṃ śrutvā bibhemi nitarāṃ hṛdi // GarP_2,6.8 //
yamañca yamadūtāṃśca nirayān ghoradarśanān /
na paśyāmi mahābhāga tathā vada dayānidhe // GarP_2,6.9 //
vasiṣṭha uvāca /
dharmā bahuvidhā rājan varṇyante śāstrakovidaiḥ /
sūkṣmatvānna vijānanti karmamārgavimohitāḥ // GarP_2,6.10 //
dānaṃ tīrthaṃ tapo yajñāḥ saṃnyāsaḥ paitṛko mahaḥ /
dharmeṣu gṛhyamāṇeṣu vṛṣotsargo viśeṣitaḥ // GarP_2,6.11 //
eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet /
yajeta vāśvamedhena nīlaṃ vā vṛṣamutsṛjet // GarP_2,6.12 //
brahmahatyādipāpāni jñānājñānakṛtāni ca /
nīlodvāhena śudhyettu samudraplavanena vā // GarP_2,6.13 //
ekādaśāhe rājendra yasya notsūjyate vṛṣaḥ /
pretatvaṃ niścalaṃ tasya kṛtaiḥ śrāddhaistu kiṃ bhavet // GarP_2,6.14 //
yathākathañcit kartavyastīrthe vā pattane 'tha vā /
vṛṣayajñaiḥ pramucyate nānyathā sādhanaiḥ khaga // GarP_2,6.15 //
vṛṣabhaṃ pañcakalyāṇaṃ yuvānaṃ kṛṣṇakaṃbalam /
goyūthamadhye nitarāṃ vicarantaṃ vidhānataḥ // GarP_2,6.16 //
catasṛbhirvatsakābhirdvābhyāñcaivaikayā khaga /
vivāhya maṅgaladravyairmantravattaṃ samutsṛjet // GarP_2,6.17 //
iha ratīti ṣaḍṛgbhirhemaṃ kuryādvibhāvasoḥ /
kārtikyāṃ māghavaiśākhyāṃ saṃkrame pātaparvasu // GarP_2,6.18 //
tīrthe pitryekṣayāhe ca viśeṣeṇa praśasyate /
lohito yastu varṇena mukhe pucche ca pāṇḍuraḥ // GarP_2,6.19 //
pītaḥ khuraviṣāṇeṣu sa nīlo vṛṣa ucyate /
śvetavarṇo bhavedvipro lohitaḥ kṣattra ucyate // GarP_2,6.20 //
pītavarṇo bhavedvaiśyaḥ śūdraḥ kṛṣṇaḥ smṛto budhaiḥ /
yathāvarṇaṃ samuddiṣṭo varṇeṣu brāhmaṇādiṣu // GarP_2,6.21 //
atha vā raktavarṇastu sarveṣāmeva śasyate /
pitā pitāmahaścaiva tathaiva prapitāmahaḥ // GarP_2,6.22 //
āśāsate sutaṃ jātaṃ vṛṣotsargaṃ kariṣyati /
dharmastvaṃ vṛṣarūpeṇa jagadānandadāyakaḥ // GarP_2,6.23 //
aṣṭamūrteradhiṣṭhānamataḥ śāntiṃ prayaccha me /
gaṅgāyamunayoḥ peyamantarvedi tṛṇaṃ cara // GarP_2,6.24 //
dharmarājasya purato vācyaṃ me sukṛtaṃ vṛṣa /
dakṣiṇāṃse triśūlāṅkaṃ vāmorau cakracihnitam // GarP_2,6.25 //
iti saṃprārthya vṛṣabhaṃ gandhapuṣpākṣatādibhiḥ /
vṛṣaṃ tatsatarīyuktaṃ pūjayitvā samutsṛjet // GarP_2,6.26 //
tasmādrājan vidhānena vṛṣotsargaṃ samācara /
bahusādhanayuktasya nānyathā sadgatistava // GarP_2,6.27 //
āsīttretāyuge pūrvaṃ videhanagare nṛpa /
brāhmaṇo dharmavatseti svakarmanirataḥ sudhīḥ // GarP_2,6.28 //
viṣṇubhakto 'titejasvī yathālābhena tuṣṭikṛt /
pitṛparvaṇi saṃprāpte kuśāryo kānanaṃ yayau // GarP_2,6.29 //
aṭannitastatastatra cinvan kuśapalāśakam /
sahasopetya puruṣāścātvāraścārudarśanāḥ // GarP_2,6.30 //
vibhrāntamanasaṃ gṛhya pratyagjagmurvihāyasā /
bahuvṛkṣasamākīrṇaṃ giridurgabhayānakam // GarP_2,6.31 //
vanādvanāntaraṃ ninyurnadīnadasamākulam /
sa tatra nagaraṃ rājan dadarśa bahuvistaram // GarP_2,6.32 //
gopuradvāraracitaṃ saudhaprāsādamaṇḍitam /
catvarāpaṇapaṇyādinaranārīsamākulam // GarP_2,6.33 //
tūryadvandvābhinirghoṣavīṇāpaṭahanāditam /
kāṃścitkṣudhārditāndīnānmalinānvigataujasaḥ // GarP_2,6.34 //
tato 'tituṣṭānmalinānvastrakhaṇḍasamāvṛtān /
agrato hṛṣṭapuṣṭāṃśca svarṇavastropaśobhitān // GarP_2,6.35 //
tato 'pi surasaṃkāśānsa dṛṣṭvā vismito 'bhavat /
kiṃ svapna uta māyā vai madīyo mānaso bhramaḥ // GarP_2,6.36 //
sandihānaṃ dvijaṃ ninyuḥ puruṣā rājasannidhim /
sataddadarśa viprastu svarṇaprāsādamandire // GarP_2,6.37 //
siṃhāsanaṃmahādivyaṃ chatracāmaravījitam /
tatropa viṣṭaṃ rājānaṃ kirīṭakanakojjvalam // GarP_2,6.38 //
mahatyā ca śriyā yuktaṃ stūyamānaṃ suvandibhiḥ /
rājāpi dṛṣṭvā taṃ vipraṃ pratyutthāya kṛtāñjaliḥ // GarP_2,6.39 //
pūjayāmāsa vidhivanmadhuparkāsa nādibhiḥ /
santuṣṭamanasaṃ devamastauṣītparayā mudā // GarP_2,6.40 //
adya me saphalaṃ janma pāvitañca kulaṃ prabho /
viṣṇubhaktasya dharmasya yatte dṛggocaraṃ gataḥ // GarP_2,6.41 //
natvā stutvā bahuvidhamuvācānuvasannṛpaḥ /
yataḥ samāgato devaḥ punastatraiva nīyatām // GarP_2,6.42 //
iti śrutvā vaco rājñaḥ papraccha dvijapuṅgavaḥ /
brāhmaṇa uvāca /
ko 'yaṃ deśa- kuto lokā uttamā madhyamādhamāḥ // GarP_2,6.43 //
kena puṇyena tu bhavānpārameṣṭyavibhūṣitaḥ /
kimarthamahamānītaḥ punastatraiva nīyate // GarP_2,6.44 //
apūrvamiva paśyāmi sarvaṃ svapnagato yathā /
rājovāca /
svadharmanirato yastu haribhaktirataḥ sadā // GarP_2,6.45 //
virakta indriyārthebhyaḥ sa me pūjyo na saṃśayaḥ /
tīrthayātrāparo nityaṃ vṛṣotsargaviśeṣavit // GarP_2,6.46 //
satyadānaparo yastu sa namasyo divaukasām /
darśanārthamihānītaḥ pūjārhaśca parantapa // GarP_2,6.47 //
anugṛhāṇa māṃ deva kṣamasva mama sāhasam /
ityuktvā darśayāmāsa mantriṇāṃ saṃjñayā bhruvaḥ // GarP_2,6.48 //
vadiṣyati samagraṃ te svayaṃ vaktuṃ na sāmpratam /
sāmantaḥ sarvavedajño jñātvā hārdaṃ nṛpasya ca // GarP_2,6.49 //
vipaściduvāca /
pūrvajanmani vaiśyo 'yaṃ viśvambhara iti śrutaḥ /
virādhanagare vipra dvijadevavibhūṣite // GarP_2,6.50 //
vaiśyavṛttyā sadā jīvankuṭumbaparipālakaḥ /
gavāṃ śuśrūṣako nityaṃ brāhmaṇānāñca pūjakaḥ // GarP_2,6.51 //
pātradānaparo nityamātitheyāgnisevakaḥ /
gārhasthyaṃ vidhivaccakre bhāryayā satyamedhayā // GarP_2,6.52 //
smārtena lokānajayacchrautena ta havirbhujaḥ /
kadācidbandhubhiḥ sākaṃ kṛtvā tīrthāni bhūriśaḥ // GarP_2,6.53 //
yāvadāyāti sadanaṃ dṛṣṭavālloṃmaśaṃ pathi /
daṇḍavatpraṇipatyāśu kṛtāñjalipuṭaṃ sthitam // GarP_2,6.54 //
papraccha vinayopetaṃ karuṇāvārivāridhiḥ /
ṛṣiruvāca /
kuta āgamyate sādho brāhmaṇairbandhubhiryutaḥ // GarP_2,6.55 //
dṛṣṭvā tvāṃ dharmanilayaṃ praklinnaṃ mānasaṃ mama /
viśvambhara uvāca /
śīryamāṇaṃ śarīraṃ hi jñātvā mṛtyuṃ puraḥ sthitam // GarP_2,6.56 //
bharyayā dharmacāriṇyā tīrthayātrāṃ vinirgataḥ /
kṛtvā tīrthāni vidhivadviśrāṇya vipulaṃ vasu // GarP_2,6.57 //
yāvadbrajāmyahaṃ veśma bhavān dṛṣṭipathaṃ gataḥ /
lomaśa uvāca /
tīrthāni santi bhūrīṇi varṣai'smin bhārate śubhe // GarP_2,6.58 //
yattvayā hyupacīrṇāni tāni sarvāṇi me vada /
vaiśya uvāca /
gaṅgā ca sūrya tanayā mahāpuṇyā sarasvatī // GarP_2,6.59 //
daśāśvamedhairayajadyatra brahmā sureśvaraḥ /
tīrtharājastataḥ kāśī mahādevo dayānidhiḥ // GarP_2,6.60 //
mṛtānāṃ yatra jantūnāṃ karṇe japati tārakam /
pulahasyāśramaṃ puṇyaṃ phalgutīrthañca gaṇḍakī // GarP_2,6.61 //
cakratīrthaṃ naimiṣañca śivatīrthamanantakam /
gopratārakanāgeśamayodhyābindusaṃjñitam // GarP_2,6.62 //
yatrāsta muktidaḥ sākṣādrāmo rājīvalocanaḥ /
āgneyaṃ vāyukauberaṃ kaumāraṃ bhūruhāṃ punaḥ // GarP_2,6.63 //
saukaraṃ mathurā yatra nityaṃ sannihato hariḥ /
puṣkaraṃ satyatīrthañca jvālatīrthaṃ dineśvaram // GarP_2,6.64 //
indratīrthaṃ kurukṣetraṃ yatra prācī sarasvatī /
tāpī payoṣṇī nirvindhyā malayaḥ kṛṣṇaveṇikā // GarP_2,6.65 //
godāvarī daṇḍakañca tāmracūḍaṃ sadodakam /
dyāvābhūmīśvaraṃ dṛṣṭvā śrīśailaḥ parvateśvaraḥ // GarP_2,6.66 //
asaṃkhyaliṅgatīrthāni yatra santi sadā mune /
veṅkaṭādrau mahātejāḥ śrīraṅgākhyaḥ svayaṃ hariḥ // GarP_2,6.67 //
veṅkaṭī nāma tatraiva devī mahiṣamardinī /
candratīrthaṃ bhadravaṭaḥ kāverīkuṭilācalau // GarP_2,6.68 //
avaṭodā tāmraparṇo trikṛṭaḥ kollako giriḥ /
vāsiṣṭhaṃ brahmatīrthañca jñānatīrthaṃ mahodadhiḥ // GarP_2,6.69 //
hṛṣīkeśaṃ virājañca viśālaṃ nīlaparvataḥ /
bhīmakūṭaḥ śvetagirī rudratīrthamumāvanam // GarP_2,6.70 //
avāpa girijā devī tapasā yatra śaṅkaram /
vāruṇaṃ sūryatīrthañca haṃsatīrthaṃ mahodayam // GarP_2,6.71 //
nimajjya yatra kākolā rājahaṃsatvamāyayuḥ /
asuro yatra devatvamavāpa snānamātrataḥ // GarP_2,6.72 //
viśvarūpaṃ vanditīrthaṃ ratneśaḥ kuhakācalaḥ /
naranārāyaṇaṃ dṛṣṭvā mucyate pāpakoṭibhiḥ // GarP_2,6.73 //
sarasvatīdṛṣadvatyau narmadā śarmadā nṛṇām /
nīlakaṇṭhaṃ mahākālaṃ puṇyaṃ cāmarakaṇṭakam // GarP_2,6.74 //
candrabhāgā vetravatī vīrabhadraṃ gaṇeśvaram /
gokarṇaṃ bilvatīrthañca karmakuṇḍaṃ satārakam // GarP_2,6.75 //
snānamātreṇa yatrāśu mucyate karmabandhanāt /
anyānyapi ca tīrthāni kṛtāni kṛpayā tava // GarP_2,6.76 //
utpadyate śubhā buddhiḥ sādhūnāṃ yadanugrahaḥ /
ekataḥ sarvatīrthāni karuṇāḥ sādhavo 'nyataḥ // GarP_2,6.77 //
anugrahāya bhūtānāṃ caranti caritavratāḥ /
tvaṃ guruḥ sarvarṇānāṃ vidyayā vayasādhikaḥ // GarP_2,6.78 //
ataḥ pṛcchāmyahaṃ kiñcidādhibhūtaṃ cirantanam /
kiṃ kuryāṃ kaṃ nu pṛcche 'haṃ mano me 'ticalaṃ mune // GarP_2,6.79 //
niḥ spṛhaṃ brahmaviṣaye viṣayeṣvatilālasam /
manāgapi na sahate virahaṃ timiraṃ bruvat // GarP_2,6.80 //
mohitaṃ vividhairbhāvaiḥ karmaṇāṃ kṣetramuttamam /
śāntiṃ yathā samāyāti sampannamiva bhūsura // GarP_2,6.81 //
vivekapravaṇaṃ śuddhaṃ yathā syātkṛpayā vada /
ṛṣiruvāca /
manastu prabalaṃ nityaṃ savikāraṃ svabhāvataḥ // GarP_2,6.82 //
vaśaṃ nayanti kariṇaṃ pramattamapi hastipāḥ /
tathāpi sādhusaṅgatyā sādhanairapyatandritaḥ // GarP_2,6.83 //
tīvreṇa bhaktiyogena vicāreṇa vaśaṃ nayet /
itihāsaṃ pravakṣyāmi tava pratyayakārakam // GarP_2,6.84 //
nārado 'kathayanmahyaṃ svavṛttagatajanmanaḥ /
nārada uvāca /
kasyaciddvijamukhyasya dāsīputtraḥ purā mune // GarP_2,6.85 //
śikṣito bālabhāve 'pi pāṭhito nitarāmaham /
tatrāpi saṅgatirjātā mahatāṃ puṇyakarmaṇām // GarP_2,6.86 //
prāvṛṭkāle mama gṛhe sthitānāṃ bhāgyayogataḥ /
śuśrūṣaṇānuvṛttyā ca praśrayeṇa damena ca // GarP_2,6.87 //
santoṣaṃ paramaṃ prāpya kṛpayā tvidamabruvan /
manīṣā nirmalā yena jātā mama śubhārthinī // GarP_2,6.88 //
yayā viṣṇumayaṃ sarvamtmanyeva dadṛśivān /
munaya ūcuḥ /
śṛṇu vatsa pravakṣyā mo hitāya tava bālaka // GarP_2,6.89 //
yena vai dhriyamāṇena ihāmutra sukhaṃ bhavet /
devatiryaṅmanuṣyāśca saṃsāre vividhā janāḥ // GarP_2,6.90 //
nibaddhāḥ karmapaśaiste bhuñjan bhogān pṛthagvidhān /
devatvaṃ yāti sattvena rajasā ca manuṣyatām // GarP_2,6.91 //
tiryaktvaṃ tamasā janturvāsanānugato 'budhaḥ /
māturlabdhvā punarjanma mriyate ca punaḥ punaḥ // GarP_2,6.92 //
evaṃ gatvā hyasaṃkhyātā yonīstāḥ karmabhūrapi /
mānuṣyaṃ durlabhaṃ labdhvā kadāciddaivayogataḥ // GarP_2,6.93 //
anugraheṇa mahatāṃ hariṃ jñātvā vimucyate /
rogagrāhaṃ mohajālamapāraṃ bhavasāgaram // GarP_2,6.94 //
na paśyāmi titīrṣoranyad rāmasmaraṇaṃ vinā /
navanīyaṃ yathā dadhno jyotiḥ kāṣṭhādapi kvacit // GarP_2,6.95 //
manthanaiḥ sādhanairevaṃ paraṃ jñātvā sukhī bhavet /
ātmā nityo 'vyayaḥ satyaḥ sarvagaḥ sarvabhṛnmahān // GarP_2,6.96 //
aprameyaḥ svayañjyotiragrāhyo manasāpi yaḥ /
saccidānandarūpo 'sau sarvaprāṇihṛdi sthitaḥ // GarP_2,6.97 //
vinaśyatsvapi bhāveṣu na vinaśyati karhicit /
ākāśaḥ sarvabhūteṣu sthitastejojale tathā // GarP_2,6.98 //
ātmā sarvatra nirlepaḥ pārthiveṣu yathānilaḥ /
bhaktānukampī bhagavān sādhūnāṃ rakṣaṇāya ca // GarP_2,6.99 //
āvirbhavati lokeṣuguṇīvājñaiḥ pratīyate /
evaṃvivekatvayā yo buddhyā saṃśīlayeddhṛdi // GarP_2,6.100 //
bhaktiyogena santuṣṭa ātmānaṃ darśayedajaḥ /
tataḥ kṛtārtho bhavati sadā sarvatra niḥ spṛhaḥ // GarP_2,6.101 //
ato 'haṅkāramutsṛjya sānubandhe kalevare /
caredasaṃgo lokeṣu svapnaprāyeṣu nirmamaḥ // GarP_2,6.102 //
kva svapne niyataṃ dhairyamindrajāle kva satyatā /
kva nityatā śaranmeghe kva vā satyaṃ kalevare // GarP_2,6.103 //
avidyākarmajanitaṃ dṛśyamānaṃ carā caram /
jñātvācāravaśī yogī tataḥ siddhimavāpsyasi // GarP_2,6.104 //
ityuktvā te gatāḥ sarve sādhavo dīnavatsalāḥ /
so 'haṃ taduktamārgeṇa tathaivācaramanvaham // GarP_2,6.105 //
tato 'cireṇātmanīdaṃ dṛṣṭavānahamadbhutam /
jyotirmayaṃ sadānandaṃ śaracchītāṃśunirmalam // GarP_2,6.106 //
niṣicya sukhasandohairmāṃ kṛtvādhikasaspṛham /
antarhitaṃ mahatejo yathā saudāminī divi // GarP_2,6.107 //
bhaktyā tadeva manasi bhāvayannahamadbhutam /
kāle kalevaraṃ tyaktvā gatavān harimavyayam // GarP_2,6.108 //
tasyecchayā punarbrahman brahmaṇo me 'bhavajjaniḥ /
anugrahādbhagavatastriṣu lokeṣu niḥ spṛhaḥ // GarP_2,6.109 //
āpīḍayan muhurvoṇāṃ gāyamānaścarāmyaham /
ityuktvā me svānubhavaṃ yayau yādṛcchiko muniḥ // GarP_2,6.110 //
mamāpi paramāścaryaṃ santoṣaśca mahānabhūt /
ataste sādhusaṅgatyā bhaktyā ca paramātmanaḥ // GarP_2,6.111 //
viśuddhaṃ nirmalaṃ śāntaṃ mano nirvṛtimeṣyati /
anekajanmajanitaṃ pātakaṃ sādhusaṃgame // GarP_2,6.112 //
kṣipraṃ naśyati dharmajña jalānāṃ śarado yathā /
vaiśya uvāca /
pītvā te vākyapīyūṣaṃ svāntaṃ me śāntimāgamat // GarP_2,6.113 //
sarvatīrthaphalaṃ me 'dhya sañjātaṃ tava darśanāt /
iti śrutvā vacastasya provāca ṛpisattamaḥ // GarP_2,6.114 //
lomaśa uvāca /
hitāya tava rājendra trivargaphalamicchataḥ /
yattvayā sukṛtaṃ bhūrivṛṣotsargaṃ vinā kṛtam // GarP_2,6.115 //
manye 'kiñcatkaraṃ sarvaṃ nīhārasalilaṃ yathā /
vṛṣotsargasamaṃ kiñcit sādhanaṃ na mahītale // GarP_2,6.116 //
anāyāsena gacchanti gatiṃ te puṇyakarmaṇām /
vṛṣotsargaḥ kṛto yena aśvamedhasya yājakaḥ // GarP_2,6.117 //
ubhau samau mayā dṛṣṭau divyau tau śakrasannidhau /
atastvaṃ puṣkaraṃ gatvā vṛṣotsargaṃ vidhāya ca // GarP_2,6.118 //
tato yāhi gṛhaṃ sādho yena sarvaṃ kṛtaṃ bhavet /
vipaściduvāca /
tataḥ sa punarāgatya kārtikyāṃ puṣkare vare // GarP_2,6.119 //
varāharūpī bhagavān yatrāste yajñapūrakaḥ /
cakāra vidhivat sarvaṃ yudkamṛṣisattamaiḥ // GarP_2,6.120 //
gatāni bahutīrthāni tato lomaśasaṃgatiḥ /
tato 'dhikataraṃ jātaṃ puṇyaṃ nīlavivāhajam // GarP_2,6.121 //
sabhuktvā viṣayān divyān vimānavaramāśritaḥ /
tena rājakule janma vīrasenasya dharmataḥ // GarP_2,6.122 //
vīrapañcānanākhyātañcaturvargaikasādhakam /
prakurvato vṛṣotsargaṃ tatra ye paricārakāḥ // GarP_2,6.123 //
divyarūpābhavan spṛṣṭā gopucchodakaśīkaraiḥ /
surūpāḥ puṣṭavapuṣaḥ paśyanto dūrasaṃsthitāḥ // GarP_2,6.124 //
tato dūratarā ye ca dṛśyante malinā janāḥ /
durbhagā malinā rūkṣāḥ kṛśā vigatavāsasaḥ // GarP_2,6.125 //
vṛṣayajñamapaśyanto ye cāsūyāṃ prakurvate /
sarvaṃ niveditaṃ rājñaścaritaṃ pūrvajanmanaḥ // GarP_2,6.126 //
dharmyaṃ vicitramākhyānaṃ śrutaṃ me yat parāśarāt /
atastvaṃ svagṛhaṃ gaccha kṛpāṃ kṛtvā mamopari // GarP_2,6.127 //
śrutvā vipaścidvākyaṃ sa vismayaṃ paramaṃ gataḥ /
gṛhaṃ jagāma vipro 'sau prāpito rājasevakaiḥ // GarP_2,6.128 //
vasiṣṭha uvāca /
tasmādrājan vṛṣotsargaṃ variṣṭhaṃ sarvakarmaṇām /
samācara vidhānena yadi bhīto yamādapi // GarP_2,6.129 //
vṛṣotsargasamaṃ kiñcit sādhanaṃ nadivaḥ param /
mayā dharmarahasyaṃ te kathitaṃ rājasattama // GarP_2,6.130 //
patiputravatī nārī bharturagre mṛtā yadi /
vṛṣotsargaṃ na kurvīta gāṃ dadyācca payasviḥ nīm // GarP_2,6.131 //
śrīkṛṣṇa uvāca /
śrutvā vākyaṃ vasiṣṭhasya rājā madhupurīṃ gataḥ /
cakāra vidhivat sarvaṃ vṛṣotsargamahaṃ khaga // GarP_2,6.132 //
gṛhaṃ gatvā sa ātmānaṃ kṛtakṛtyamamanyata /
kālena nidhanaṃ prāpto nīto vaivasvatānugaiḥ // GarP_2,6.133 //
sa kālanagaraṃ hitvā gato dūrataraṃ pathi /
śrāddhadevapuraṃ kutretyevaṃ dūtānapṛcchata // GarP_2,6.134 //
pāpino yatra pātyante yāmyai pāpaviśuddhaye /
yatra devaḥ sa dharmādharmavicetanaḥ // GarP_2,6.135 //
gataṃ pāpapuraṃ tattu na draṣṭavyaṃ bhavādṛśaiḥ /
agre dṛṣṭvā dharmarājamūcuste paramādarāt // GarP_2,6.136 //
divyarūpastadā devo devagandharvasaṃyutaḥ /
ātmānaṃ darśayā māsa tasya rājño mahātmanaḥ // GarP_2,6.137 //
praṇamya daṇḍavadrājā kṛtāñjaliḥ puraḥ sthitaḥ /
tuṣṭāva bahudhā devaṃ harṣapuritamānasaḥ // GarP_2,6.138 //
dharmarājo 'pi rājānaṃ praśasyedamuvāca ha /
nīyatāṃ devalokāya yatra bhogāḥ supuṣkalāḥ // GarP_2,6.139 //
tadvīravāhanaḥ śrutvā papracchasamavartinam /
na jāne kena puṇyena svargaṃ nayasi māṃ vibho // GarP_2,6.140 //
dharmarāja uvāca /
tvayā kṛtāni puṇyāni dānaṃ yajñāḥ savistarāḥ /
mathurāyāṃ vṛṣotsargo vasiṣṭhavacanāt kila // GarP_2,6.141 //
dharmaḥ svalpo 'pi nṛpate yadi samyagupāsitaḥ /
dvijadevaprasādena sa yāti bahuvistaram // GarP_2,6.142 //
ityuktvā yamunābhrātā kṣaṇādantardhimāyayau /
vīrabāhurdivaṃ gatvā devaiḥ saha mumoda ha // GarP_2,6.143 //
śrīkṛṣṇa uvāca /
mayā te kathitaṃ pakṣin vṛṣayajñaḥ suvistaraḥ /
prāṇināṃ karmanirhāraṃ śrutvā pāpaiḥ pramucyate // GarP_2,6.144 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvidṛ dhadṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde vṛṣotsargamāhātmyanirūpaṇaṃ nāma ṣaṣṭho 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 7
garuḍa uvāca /
śrutaṃ me mahādākhyānaṃ vṛṣotsargaphalaṃ hare /
punaranyāṃ kathāṃ brūhi yatra te mahimādbhutaḥ // GarP_2,7.1 //
śrīkṛṣṇa uvāca /
ahaṃ te kathayāmyadya saṃvādaṃ paramādbhutam /
santaptakasya ca pretaistadrūpajñāpanāya vai // GarP_2,7.2 //
vipraḥ santaptakaḥ kaścit tapasādagdhakilbiṣaḥ /
saṃsārāsāratāṃ jñātvāraṇyaṣveva cacāra ha // GarP_2,7.3 //
vaikhānasamunivrātaiḥ prāṇipātakṛtekṣaṇaḥ /
sa kadācit tīrthayātrāmuddiśya smāṭatidvijaḥ // GarP_2,7.4 //
pratyākṛṣṭendriyatvācca bahirvṛttinirodhakaḥ /
saṃskāramātragamano mārgabhraṣṭo babhūva ha // GarP_2,7.5 //
calannevaṃ snānakāle madhyāhne 'thābhilāṣukaḥ /
jalasyonmīlya nayane diśaḥ sarvā nyabhīlayat // GarP_2,7.6 //
sa dadarśa tadā gulmairvorudvṛkṣaśataiścitam /
tvaksāraiḥ śākhiśākhābhiḥ saṃkulaṃ gahanaṃvanam // GarP_2,7.7 //
tatra tālāstamālāśca priyālāḥ panasāstathā /
śrīparṇo śālaśākhoṭasyandanāstindukāstathā // GarP_2,7.8 //
sarjārjunāmrātakāśca śleṣmā takabhibhītakau /
picumardaściñciṇī ca karkandhūkarṇikārakāḥ // GarP_2,7.9 //
ete cānye ca bahavo vṛkṣāsteṣu na dṛśyate /
pakṣiṇāmapi vai panthā manuṣyasya kutaḥ punaḥ // GarP_2,7.10 //
tasmin vane mahāghore siṃhavyāghrasamākule /
tarakṣugavayairṛkṣairmahiṣaiśca niṣevite // GarP_2,7.11 //
kuñja rairurubhirnāgairmarkaṭaiśca tathāmṛgaiḥ /
śvāpadaiśca tathā cānyaiḥ piśācai rākṣasairvṛte // GarP_2,7.12 //
santaptako dvijaḥ kiñcidbhayasantrastamānasaḥ /
kāndiśīkaḥ samabhavaḍh yadbhaviṣyo yayau punaḥ // GarP_2,7.13 //
jhaṅkāreṣu ca jhillīnāṃ ghūkānāṃ ghūtkṛteṣvapi /
dattakarṇaḥ kunīlāṅgaścacāla padapañcakam // GarP_2,7.14 //
sa tatra vaṭavṛkṣāgre snāyuvaddhaṃ śavaṃ tathā /
dadarśa tadbhujaścaiva pañca pretān sudāruṇām // GarP_2,7.15 //
śirāsthicarmaśeṣāṅgān pṛṣṭhalagnodarān khaga /
tyaktānnāsikayā netrakūpapātabhayādiva // GarP_2,7.16 //
sūcīkrakakacakavrātaghātapātitakīkasān /
vasāktanavamastiṣkasvādanityamahotsavān // GarP_2,7.17 //
raṇatkoṭimahādaṃṣṭrānasthigranthyavaghaṭṭitān /
tāndṛṣṭvā trastahṛdayo gatimākuñcya saṃsthitaḥ // GarP_2,7.18 //
te vilokyāgataṃ vipramaṭavīṃ janavarjitām /
ahaṃ pūrvamahaṃ pūrvaṃ yāmītyāktvā pradudruvuḥ // GarP_2,7.19 //
teṣu dvaudvāvagṛhṇītāmasya hastāvathāpare /
dvaudvau pādāvagṛhṇītāṃ mūrdhānaṃ pañcamo 'grahīt // GarP_2,7.20 //
svajātyucitavākyena sphuṭavarṇavatābruvan /
ahaṃ jakṣāmyahaṃ bhakṣāmīti karṣaṇatatparāḥ // GarP_2,7.21 //
sahasaiva sahaivāmuṃ gṛhātvā vyagamanviyam /
kiyatsthitaṃ baṭau māṃsaṃ kriyannetinyabhālayan // GarP_2,7.22 //
te 'paśyannijadaṃṣṭrāyaḥ pāṭitāntramimaṃ śavam /
avatīrya tato vyomno gṛhītvā caraṇaiḥ // GarP_2,7.23 //
svakhaṇḍitaśarīrantu punarvyomaiva cakramuḥ /
sa nīyamānamātmānaṃ vilokya viyati dvijaḥ // GarP_2,7.24 //
jagāma manasā māṃ sa śaraṇaṃ bhayavihvalaḥ /
namaścakre cakradharaṃ cetasā cinmayaṃ samam // GarP_2,7.25 //
vakraṃ nakraṃ cakrapātena dūre kṛtvā hṛtvā tasya duḥ khaṃ mukundaḥ /
mātaṅgaṃ yo 'mūmucannakravaktrātpāśaṃso 'sau karmaṇāṃ me lunātu // GarP_2,7.26 //
ruddhāñśuddhān bhūpatīnmāgadhena bhīmenainaṃ ghātayitvā murāriḥ /
nirbaddhānyo bhargayajñāya muktaścakro me 'sau karmapāśaṃ lunātu // GarP_2,7.27 //
manasaivaiha māmastautstūyamāno 'hamutthitaḥ /
agacchaṃ sahasā tatra yatra pretaiḥ sa nīyate // GarP_2,7.28 //
dṛṣṭvā tairnoyamānantu kautukaṃ me 'bhavatkhaga /
papraccha na kiyantaṃ vai kālaṃ tānpṛṣṭhato 'nvagām // GarP_2,7.29 //
mama sannidhimātreṇa dvijātiṃ tañca sarpahan /
tatkālaṃ śivikāsuptabhūpālasukhamāviśat // GarP_2,7.30 //
maṇibhadrāstato meruṃ gacchandṛṣṭo mayā pathi /
nikocyākṣi svapārśvaṃ sa nīto vai yakṣarāṇmayā // GarP_2,7.31 //
tamavocaṃ mahāyakṣaṃ tvaṃ hi pratibhaṭo bhava /
pretānnāśaya tadbhūyaḥ śavañca hara tadgatam // GarP_2,7.32 //
ityuktaḥ sa mahāghoraṃ kṛtvā roṣaṃ suduḥ saham /
jagrāha pretarūpaṃ tatpretānāmapi duḥ khadam // GarP_2,7.33 //
sa vivṛtya svakau bāhū sṛkkiṇī parilelihan /
bhedayannuruvātena pretāṃstānsaṃmukho yayau // GarP_2,7.34 //
bāhubhyāṃ dvau dvau ca padbhyāṃ mūrdhnaikaṃ ca samāharat /
pretānathāpi sahasā jaghāna dṛḍhamuṣṭinā // GarP_2,7.35 //
te vivarṇamukhāḥ sarve taṃ dvijañca śavaṃ tathā /
ekaikaṃ hastapādaiśca gṛhītvā yuddhamārabhan // GarP_2,7.36 //
te nakhaistalaghātaiśca pādaghātaistathaiva ca /
daṃṣṭrāghātaiśca sarve tamekaṃ pretaṃ vyadārayan // GarP_2,7.37 //
teṣāṃ prahārānviphalānkṛtvā saṃprati tānatha /
jīvaṃ na tu śavaṃ teṣāṃ jahre prāṇamivāntakaḥ // GarP_2,7.38 //
hṛtamātre śave te tu pāriyātre girau dvijam /
muktvādhamātre pramuditā ekaṃ pretaṃ sudāruṇāḥ // GarP_2,7.39 //
sa vāyugamanaḥ pretaḥ prāptastaiḥ kṣaṇamātrataḥ /
adṛśyatāṃ yayau te 'tha hatāśā vipramāgaman // GarP_2,7.40 //
prārabdhamātre viprasya pāṭane tatra parvate /
mama sthānasya viprasya mahimneva ca tatkṣaṇe // GarP_2,7.41 //
sadyaḥ smṛtiḥ samutpannā teṣāṃ pūrvasya janmanaḥ /
vipraṃ pradakṣiṇīkṛtyadvijarṣabhamathābruvan // GarP_2,7.42 //
adya naḥ kṣantumarhe 'sītyuktvā te suradāmbhikāḥ /
gireriva parāvartaṃ samudrasyeva śoṣaṇam // GarP_2,7.43 //
teṣāṃ tadvacanaṃ śrutvāpṛcchatkeyūyamityatha /
kiṃ māyā kimu vā svapna utāho cittavibhramaḥ // GarP_2,7.44 //
pretā ūcuḥ /
avehi tattvamevaitatpretā vai karmajā vayam /
brāhmaṇa uvāca /
kiṃnāmānaḥ kimācārāḥ kathañcemāṃ daśāṃ gatāḥ // GarP_2,7.45 //
avinītāḥ kathaṃ pūrvaṃ vinītāḥ sāmprataṃ katham /
pretā ūcuḥ /
śṛṇu viprendra vakṣyāmaḥ praśrānāmanupūrvaśaḥ // GarP_2,7.46 //
uttarāṇi mahāyogiṃstvaddarśanagatāṃhasaḥ /
ahaṃ paryuṣito nāmnā eṣa sūcīmukhaḥ smṛtaḥ // GarP_2,7.47 //
tṛtīyaḥ śīghragasturyorodhako lekhakaḥ paraḥ /
brāhmaṇa uvāca /
pretānāṃ karmajātānāṃ kuto nāma nirarthakam // GarP_2,7.48 //
niruktimeṣāṃ nāmnāṃ vai pretā vadata mā ciram /
śrīkṛṣṇa uvāca /
evamuktāstu vipreṇa pṛthaguttaramabruvan // GarP_2,7.49 //
paryuṣita uvāca /
kadācicchrāddhakāle vai mayā vipro nimantritaḥ // GarP_2,7.50 //
sa ca kṛtvā vilambena vṛddho madgṛhamāgataḥ /
akṛtaśrāddhakarmāhaṃ taṃ pākaṃ bhuktavān kṣudhā // GarP_2,7.51 //
adadāmannamākṛṣya vipre paryuṣitaṃ kiyat /
tasmāt pāpānmṛtaḥ pāpo yoniṃ vai kutsitāṃ gataḥ // GarP_2,7.52 //
yataḥ paryuṣitaṃ dattaṃ tataḥ paryuṣitaḥ smṛtaḥ /
sūcīmukha uvāca /
kadācidbrāhmaṇī kācittīrthaṃ bhadravaṭaṃ yayau // GarP_2,7.53 //
pañcavarṣasutā vṛddhā putramātraikajīvitā /
ahaṃ kṣattriyadāyādastasyā rodhamakāriṣam // GarP_2,7.54 //
vane tu vijane tatra pāpādhvagagatiṃ gataḥ /
tasyāḥ savastraṃ pātheyaṃ tatsūnorvasanāni ca // GarP_2,7.55 //
gṛhītāni mayā vipra śirasyāpīḍya muṣṭinā /
tṛṣārtastatkṣaṇaṃ bālaḥ pātrasaṃsthaṃ jalaṃpiban // GarP_2,7.56 //
tāvanmātrodake deśe mayā huṅkṛtya vāritaḥ /
mayātha sakalaṃ pītaṃ jalaṃ pātrāttṛṣāvatā // GarP_2,7.57 //
bālo 'pi bhayasantrastaḥ pipāsurvyasurāpatat /
putraśokānmṛtā mātā kūpe prāsya nijaṃ vapuḥ // GarP_2,7.58 //
etasmātpātakādvipra pretatvaṃ prāptavānaham /
sūcyagraprāyavivaramukhaḥ parvatadehavān // GarP_2,7.59 //
yadyapi prāpnuyāṃ bhakṣyaṃ bhakṣituntu na śakyate /
mayā kṣudhānalenāpi jvalatāsyaṃ nikocitam // GarP_2,7.60 //
ata āsye tu vivaraṃ sūcyagreṇa samaṃmama /
etasmātkāraṇādvipre nāmnā sūcīmukho 'smyaham // GarP_2,7.61 //
śīghraga uvāca /
purāhaṃ vaiśyajātīyaḥ sākaṃ sakhyā ca kenacit /
vāṇijyaṃ kartumagamaṃ deśamanyaṃ mahādhanaḥ // GarP_2,7.62 //
mitraṃ ca me bahudhanaṃ tasya lobho mahāṃstataḥ /
jāto 'pyadṛṣṭavaimukhyānme naṣṭaṃ mūlamapyuta // GarP_2,7.63 //
tatastasmāttu niṣkrāntāvāvāṃ nāvātha nimnagām /
mārgagāṃ tartumārabdhau lohitāyati bhāskare // GarP_2,7.64 //
sakhā sa ca madutsaṅge suṣvāpādhvaklamākulaḥ /
abhūttadāti pāpasya krūrā matiratīva me // GarP_2,7.65 //
tamutsaṅgagataṃ sūre naṣṭe pūre 'kṣipaṃ tadā /
katkṛtyaṃ kurvato nāvi lokaistu jñātameva na // GarP_2,7.66 //
tasya yadvastu tatsarvaṃ maṇimuktādikāñcanam /
ādāya śīgragastasmāddeśātsvagṛhamāgataḥ // GarP_2,7.67 //
tatsarvaṃ svagṛhe muktvā tasya patnyai nyavedayam /
dasyubhirme hato bhrātā dhanamācchidya vai pathi // GarP_2,7.68 //
prajāvati pradruto 'haṃ mā rodītyevamabravam /
śokārtā sāpi tatkālaṃ mamatvaṃ gṛhabandhuṣu // GarP_2,7.69 //
tyaktvā cāti priyānprāṇāñjuhāvāgnau yathāvidhi /
tato niṣkaṇṭakaṃ taddhi vīkṣya hṛṣṭo gato gṛham // GarP_2,7.70 //
abhuñjaṃ sarvamāgatya yāvajjīvaṃ tu taddhanam /
mitraṃ pūre hi niḥ kṣipya yadahaṃ śīghramāgataḥ // GarP_2,7.71 //
etasmātkāraṇātpretaḥ śīghrago 'haṃ tu nāmataḥ /
rodhaka uvāca /
ahantu śūdrajātīyaḥ purābhūvaṃ munīśvara // GarP_2,7.72 //
rājaprasādāptamahāśatagrāmādhikāravān /
vṛddhau me pitarāvāstāṃ laghurekaḥ sahodaraḥ // GarP_2,7.73 //
śīghraṃ sa ca mayā bhrātā lubdhenaikaḥ pṛthakkṛtaḥ /
āptavānparamaṃ duḥkhaṃ sonnavastravivarjitaḥ // GarP_2,7.74 //
adattāṃ pitarau cchannaṃ kiñcitkiñcittu tasya ca /
tasmai pitṛbhyāṃ yaddattamāptebhyastanmayā śrutam // GarP_2,7.75 //
tatsarvaṃ tattvato jñātvā pitro rodhamakārayam /
śūnyamandira ekasminbaddhvā tu nigaḍairdṛḍhaiḥ // GarP_2,7.76 //
tatastau jahatuḥ prāṇānduḥ khitau viṣapānataḥ /
sosau bālo 'pi babhrāma pitṛbhyāṃ rahito dvija // GarP_2,7.77 //
puraḥ pattanakharvācān kheṭānapi mṛtaḥ kṣudhā /
etasmātpātakādvipra mṛtaḥ pretatvamāgataḥ // GarP_2,7.78 //
ruddhau tu pitarau yasmānnāmnāhaṃ rodhakastataḥ /
lekhaka uvāca /
ahaṃ vipra purābhūvamavantyāṃ dvijalasattamaḥ // GarP_2,7.79 //
bhadrasya rājño devānāṃ pūjane 'dhikṛto hyaham /
bahvyastu pratimāstatra babhūvurbahunāmikāḥ // GarP_2,7.80 //
hemnastadaṅgeṣu bahu ratnajātaṃ babhūva ha /
tāsāṃ me kurvataḥ pūjāṃ pāpā matirajāyata // GarP_2,7.81 //
akhilaṃ tīkṣṇalohena tāsāmaṅgaṃ viśīrya ca /
ullekhanañca ratnānāṃ netrādibhyaḥ kṛtaṃ mayā // GarP_2,7.82 //
tathākṛtānyathāṅgāni pratimānāṃ nirīkṣya ca /
netrāṇi ca viratnāni nṛpaścukrodha vahnivat // GarP_2,7.83 //
pratijajñe nṛpaḥ paścādeṣa brāhmaṇapuṅgavaḥ /
ābhyo ratnaṃ suvarṇañca hṛtaṃ yena bhaviṣyati // GarP_2,7.84 //
jñātaśca sa hi me vadhyo bhaviṣyati na saṃśayaḥ /
ahaṃ tatsakalaṃ jñātvā rātrāvasidharo gṛham // GarP_2,7.85 //
rājñaḥ praviśya rājānaṃ paśumāramamārayam /
gṛhītvātha maṇīn svarṇaṃ niśīthe 'haṃ gato 'nyataḥ // GarP_2,7.86 //
vyāghreṇa mahātāraṇye nakhaṭaṅkairviṭaṅkitaḥ /
lekhanātpratimāyā yanmayā lohena kartitam // GarP_2,7.87 //
etasmātpātakātpreto lekhako nāmato 'smyaham /
āsīnnarakabhogānte naḥ pretatvamidaṃ dvija // GarP_2,7.88 //
brāhmaṇa uvāca /
saṃjñāstādṛśya ākhyātā yathaitā bhavatā daśāḥ /
vadantvācāramātraṃ me pretā āhāramapyuta // GarP_2,7.89 //
pretā ūcuḥ /
vedamārgānusaraṇaṃ lajjā dharmo damaḥ kṣamā /
dhṛtirjñānaṃ naiva yatra vayaṃ tatra vasāmahe // GarP_2,7.90 //
tasya pīḍāṃ vapaṃ kurmo naiva śrāddhaṃ na tarpaṇam /
yasya gehe tadaṅgāttu māṃsañca rudhiraṃ kramāt // GarP_2,7.91 //
jakṣāmaśca pibāmaśca ukta ācāra eṣa naḥ /
śṛṇu cāhāramasmākaṃ sarvalokavigarhitam // GarP_2,7.92 //
dṛṣṭastvayā ca kiñcidvai brūmojñātaṃ tvayānagha /
vamanaṃ viḍū dūṣikā ca śleṣmā mūtrāśruṇī tathā // GarP_2,7.93 //
etadbhakṣyañca pānañca mā pṛcchātaḥ paraṃ dvija /
lajjā no jāyate svāminnāhāraṃ vadatāṃ svakam // GarP_2,7.94 //
ajñānāstāmasā mandā kāndiśīkā vayaṃ vibho /
akasmājjanmanāṃ vipra smṛtiḥ prāptā tu paurvikī // GarP_2,7.95 //
vinītatvāvinītatve jānīmo naiva naḥ prabho /
śrīkṛṣṇa uvāca /
evaṃ vadatsu preteṣu tathā śrutavati dvije // GarP_2,7.96 //
adarśayamahaṃ rūpaṃ tadā tārkṣyedameva vai /
sa tu dṛṣṭvā dvijaśreṣṭho hṛdgataṃ puruṣaṃ puraḥ // GarP_2,7.97 //
stotraistuṣṭāva pakṣīśa daṇḍavatpraṇanāma mām /
te 'pi tepustataḥ pretā āścaryotphullacakṣuṣaḥ // GarP_2,7.98 //
praṇayena skhaladvācaḥ khaga nocuḥ kimapyuta /
rajasā goracittānāṃ tamasā mūḍhacetasām /
kṛpayā yaḥ samuddhāraṃ kuruṣe vai namo 'sta te // GarP_2,7.99 //
evaṃ dvijātau bruvati prabhū taprabhaiśca mukhyāṃbaracāriyuktaiḥ /
tadā madicchāprabhavairvimānaiḥ ṣaḍbhiḥ samantādruruce giriḥ saḥ // GarP_2,7.100 //
itthaṃ vimānena madīyalokaṃ gato dvijaraso 'pyatha pañcamistaiḥ /
pretā yayuḥ svargamagaṇyapuṇyaṃ satsaṅgasaṃsargavaśātsuparṇam // GarP_2,7.101 //
pretāḥ saṃgavaśena nākamavansantaptako brāhmaṇo viṣvaksana iti prasiddhavibhavo nāmnā gaṇe me 'bhavat /
etatte sakalaṃ mayā nigāditaṃ yaścaitadutkīrtayedyaścedaṃ śṛṇuyānna so 'pi puruṣaḥ pretatvamāpnoti hi // GarP_2,7.102 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe śrīkṛṣṇagaruḍasaṃvāde pretakalpe pañcapretopākhyānaṃ nāma saptamo 'dyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 8
garuḍa uvāca /
svāminkasyādhikāro 'tra sarva evaurdhvadehike /
kriyāḥ katividhāḥ proktā vadaitatsarvameva me // GarP_2,8.1 //
śrīkṛṣṇa uvāca /
putraḥ pautraḥ prapautro vā tadbhrātā bhrātṛsantatiḥ /
sapiṇḍasantatirvāpi kriyārhāḥ khaga jñātayaḥ // GarP_2,8.2 //
teṣāmabhāve sarveṣāṃ samānodakasantatiḥ /
kuladvaye 'pi cocchinne strībhiḥ kāryāḥ kriyāḥ khaga // GarP_2,8.3 //
icchayocchinnabandhaśca kārayedavanīpatiḥ /
pūrvāḥ kriyā madhyamāśca tathā caivottarāḥ kriyāḥ // GarP_2,8.4 //
pratisaṃvatsaraṃ pakṣinnekoddiṣṭavidhānataḥ /
śrāddhaṃ tatra prakartavyaṃ phalaṃ tasya śṛṇuṣva me // GarP_2,8.5 //
brahmendrarudranāsatyasūryāgnivasumārutān /
viśvedevānpitṛ gaṇānvayāṃsi manujānpaśūn // GarP_2,8.6 //
sarīsṛpānmātṛgaṇānyaccānyadbhūtasaṃjñitam /
śrāddhaṃ śraddhānvitaḥ kurvanprīṇayatyakhilaṃ jagat // GarP_2,8.7 //
te tṛptāstarpayantyenaṃ putradāradhanaistathā /
adhikāraḥ kriyābhedaḥ samāsātte nirūpitaḥ // GarP_2,8.8 //
garuḍa uvāca /
ukteṣveko 'pi cenna syādadhikārī surottama /
kartavyaṃ kiṃ tadā viṣṇo puruṣeṇa vijānatā // GarP_2,8.9 //
śrīkṛṣṇa uvāca /
adhikāro yadā nāsti yadi nāsti ca niścayaḥ /
jīvite sati jīvāya dadyācchrāddhaṃsvayaṃ naraḥ // GarP_2,8.10 //
kṛtopavāsaḥ susnātaḥ kṛṣṇāsaṅgaḥ samāhitaḥ /
kartāramatha bhoktāraṃ viṣṇuṃ sarveśvaraṃ yajet // GarP_2,8.11 //
sadakṣiṇāśca satilāstistraśca jaladhenavaḥ /
nivedayetpitṛbhyaśca svadheti susamāhitaḥ // GarP_2,8.12 //
agnaye kavyavāhanāya svadhā nama iti smaran /
somāyatvā pitṛmate svadhā nama iti smaran // GarP_2,8.13 //
dakṣiṇena tu dadyācca tṛtīyāṃ dakṣiṇāyutām /
yamāyāṅgirase cātha svadhā nama iti smaran // GarP_2,8.14 //
tayormadhye tu niḥ kṣipya viprānsaṃmantrya bho jayet /
prathamāmuttare nyasya dvitīyāṃ dakṣiṇe nyaset // GarP_2,8.15 //
madhye tṛtīyāṃ vinyasya paścādāvāhanādikam /
āvāhanādinā pūrvaṃ viśvedevānprapūjyaca // GarP_2,8.16 //
vasubhyastvāmahaṃ vipra rudrebhyastvāmahaṃ tataḥ /
sūryebhyastvāmahaṃ vipra bhojayāmīti tānvadet // GarP_2,8.17 //
āvāhanādikaṃ śeṣaṃ kuryācca pitṛśeṣavat /
sāmyāṃ dhenuṃ tato dadyādvasūddeśaṃ dvijāya tu // GarP_2,8.18 //
āgneyyāṃ cātha raudrāya yāmyāṃ sūryadvijāya tu /
viśvebhyaścātha devebhyastilapātraṃ nivedayet // GarP_2,8.19 //
svastītyeva tathākṣayyaṃ jalaṃ dattvātha tāndvijān /
visarjayetsmaranviṣṇuṃ devamaṣṭākṣaraṃ vibhum // GarP_2,8.20 //
tataḥ kāmaṃ kuleśānīṃ śivaṃ nārāyaṇaṃ smaret /
caturdaśyāṃ tato gacchedyathāprāptāṃ saridvarām // GarP_2,8.21 //
vastrāṇi lohakhaṇḍāni jitaṃ ta iti saṃjapan /
dakṣiṇābhimukho vahniṃ jvālayettatra ca svayam // GarP_2,8.22 //
pañcāśatā kuśairbrāhmīṃ kṛtvā pratikṛtiṃ dahet /
hutvā śmāśānikaṃ homaṃ pūrṇāhutyantameva hi // GarP_2,8.23 //
niragrimatha vā bhūmiṃ yamaṃ rudrañca saṃsmaret /
hutvā prādhānike sthāne paścādāvāhayecca tam // GarP_2,8.24 //
śrapayeccāparaṃ vahnau mudgamiśraṃ caruṃ tataḥ /
tilataṇḍulamiśrañca dvitīyaṃ sapavitrakam // GarP_2,8.25 //
oṃ pṛthivyai namastubhyamiti caikaṃ nivedayet /
oṃ yamāya namaśceti dvitīyaṃ tadanantaram // GarP_2,8.26 //
oṃ namaścātha rudrāya śmāśānapataye namaḥ /
tato dīpte samiddhe 'gnau bhūmau prakṛtidāruṇe // GarP_2,8.27 //
saptabhyo yamasaṃjñebhyo dadyātsapta jalāñjalīn /
yamāya dharmarājāya mṛtyave cāntakāya ca // GarP_2,8.28 //
vaivasvatāya kālāya sarvaprāṇaharāya ca /
svadhākāranamaskārapraṇavaiḥ saha saptadhā // GarP_2,8.29 //
amukāmukagautraitattubhyamastu tilodakam /
pradadyāddaśa piṇḍāṃstu arghapuṣpasamanvitān // GarP_2,8.30 //
dhūpo dīpo balirgandhaḥ sarveṣāmastu cākṣayaḥ /
daśa piṇḍāṃstu dāndattvā viṣṇoḥ saumyaṃ mukhaṃ smaret // GarP_2,8.31 //
kuryācca māsikaṃ māsi sapiṇḍīkaraṇaṃ tataḥ /
āśaucānte tataḥ kuryādātmano vā marasya tu // GarP_2,8.32 //
kuryādasthiratāṃ jñātvā śaktyārogyadhanāyuṣam /
etatte sarvamākhyātaṃ jīvacchrāddhaṃ mayā khaga // GarP_2,8.33 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇa garuḍasaṃvāde śrāddhakartrātmaśrāddhayornirūpaṇaṃ nāmāṣṭamo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 9
garuḍa uvāca /
uktamādyāṃ kriyāṃ yāvannṛpo 'pītitvayānagha /
kasyacitkenacidrājñā kimādyā sā kṛtā purā // GarP_2,9.1 //
śrīkṛṣṇa uvāca /
suparṇa śṛṇu vakṣyāmi yathā rājñā kriyā kṛtā /
āsīt kṛtayuge rājā vāṅgo vai babhruvāhanaḥ // GarP_2,9.2 //
pṛthivyāścaturantāyā goptā pakṣīndra dharmataḥ /
caturbhāgāṃ bhuvaṃ kṛtsnāṃ sa bhuṅke vasudhādhipaḥ // GarP_2,9.3 //
na pāpakṛtkaścidāsīttasminrājyaṃ praśāsati /
nāsīccaurabhayaṃ tārkṣya na kṣudrabhayameva hi // GarP_2,9.4 //
nāsīdvyādhibhayañcāpi tasmiñjanapadeśvare /
svadharme remire cāsīttejasā bhāskaropamaḥ // GarP_2,9.5 //
akṣubdhatver'calasamaḥ sahiṣṇutve dharāsamaḥ /
sa kadācinmahābāhuḥ prabhūtabalavāhanaḥ // GarP_2,9.6 //
vanaṃ jagāma gahanaṃ hayānāñca śatairvṛtaḥ /
siṃhanādaiśca yodhānāṃ śaṅkhadundubhiniḥ svanaiḥ // GarP_2,9.7 //
āsītkilakilāśabdastasmin gacchatī pārthive /
tatratatra ca viprendraiḥ stūyamānaḥ samantataḥ // GarP_2,9.8 //
niryayau parayā prītyā vanaṃ mṛgajighāṃsayā /
sa gacchandadṛśe dhīmānnandanapratimaṃ vanam // GarP_2,9.9 //
bilvārkakhadirākīrṇaṃ kapitthadhvajasaṃyutam /
viṣamaiḥ parvataiścaiva sarvataśca samanvitam // GarP_2,9.10 //
nirjalaṃ nirmanuṣyañca bahuyojanamāyatam /
mṛgasiṃhairmahāghorainyaiścāpi vanecaraiḥ // GarP_2,9.11 //
tadvanaṃ manuja vyāghraḥ sabhṛtyabalavāhanaḥ /
līlayā loḍayāmāsa sūdayanvividhānmṛgān // GarP_2,9.12 //
mṛgasya kasyacitkukṣiṃ tato vivyādha bhūmipaḥ /
rājā mṛgaprasaṅgena tamanu prāviśadvanam // GarP_2,9.13 //
ekākī vai hṛtabalaḥ kṣutpripāsāsamanvitaḥ /
sa vanasyāntamāsādya mahaccāraṇyamāsadat // GarP_2,9.14 //
tṛṣayā parayāviṣṭo 'nviṣyajjalamitastataḥ /
sa dūrātpūracakrāhvaṃ haṃsasārasanāditaiḥ // GarP_2,9.15 //
sūcitaṃ sara āgatya sāśva eva vyagāhata /
padmānāñca parāgeṇa utpalānāṃ rajena ca // GarP_2,9.16 //
sugandhamamalaṃ śītaṃ pītvāmbho nirjagāma ha /
mārgaśramapariśrāntastaḍāgataṭamaṇḍapam // GarP_2,9.17 //
nyagrodhaṃ vīkṣya tasyāśu jaṭāsvaśvaṃ babandha ha /
sa tatrāstaramāstīrya kheṭakānupadhāya ca // GarP_2,9.18 //
sūṣvāpa vāyunā tatra sevyāmātastadā kṣaṇam /
kṣaṇaṃ supte nṛpe tatra preto vai pretavāhanaḥ // GarP_2,9.19 //
kaścidatrājagāmātha yuktaḥ pretaśatena ca /
asthicarmaśirāśeṣaśarīraḥ parivibhraman // GarP_2,9.20 //
bhakṣyaṃpeyaṃ mārgamāṇo na badhnāti dhṛtiṃ kvacit /
tamapūrvaṃ nṛpo dṛṣṭvākarodastraṃ śarāsane // GarP_2,9.21 //
dṛṣṭvā so 'pi ciraṃ bhūpaṃ tasthau sthāṇupivāgrataḥ /
tamavasthitamālokya rājā prāptakutūhalaḥ // GarP_2,9.22 //
papraccha tañca ko 'sīti kuto vā vikṛtiṃ gataḥ /
preta uvāca /
pretabhāvo mayā tyakto gatiṃ prāpto 'ramyahaṃ parām // GarP_2,9.23 //
tvatsaṃyogānmahābāho nāsti dhanyataro mayā /
babhruvāhana uvāca /
kimetatdipine ghore sarvatrātibhayānake // GarP_2,9.24 //
dodhūyamāne vātena vātyārūpeṇa koṇapa /
pataṅgā maśakāḥ kṣudrāḥ kavandhāśca śirāṃsi ca // GarP_2,9.25 //
matsyāḥ kūrmāḥ kṛkalāsā vṛścikā bhramarāhayaḥ /
adhomukhordhvapādāste krandamānāḥ sudāruṇam // GarP_2,9.26 //
pravānti vāyavo rūkṣā jvalanto vidyudagnayaḥ /
itastato bhramantīva vāyunā tṛṇasantatiḥ // GarP_2,9.27 //
dṛśyante vividhā jīvā nāgāśca śalabhavrajāḥ /
śrūyante bahudhā rāvā na dṛśyante kvacitkvacit // GarP_2,9.28 //
dṛṣṭvedaṃ vikṛtaṃ sarvaṃ vepate hṛdayaṃmama /
prate uvāca /
yeṣāṃ naivāgnisaṃskāro na śrāddhaṃ nodakakriyāḥ // GarP_2,9.29 //
ṣaṭ piṇḍā daśa gātrāṇi sapiṇḍīkaraṇaṃ na hi /
viśvāsaghātino ye ca surāpāḥ svarṇahāriṇaḥ // GarP_2,9.30 //
mṛtā durmaraṇādye ca ye cāsūyāparā janāḥ /
prāyaścittavihīnā ye agamyāgamane ratāḥ // GarP_2,9.31 //
karmabhirbhrāmyamāṇāste prāṇinaḥ svakṛtairiha /
durlabhāhārapānīyā dṛśyante pīḍitā bhṛśam // GarP_2,9.32 //
eteṣāṃ kṛpayā rājaṃstvaṃ kuruṣvaurdhvadehikam /
yeṣāṃ na mātā na pitā na putro na ca bāndhavāḥ // GarP_2,9.33 //
teṣā rājā svayaṃ kuryātkarmāṇi tu yato nṛpaḥ /
ātmanaśca śubhaṃ karma kartavyaṃ pāralaukikam // GarP_2,9.34 //
vimuktaḥ sarvaduḥ khebhyo yenāñjo durgātiṃ taret /
bhrātaraḥ kasya ke putrāstriyo 'pi svārthakovidāḥ // GarP_2,9.35 //
na kāryasteṣu viśrambha svakṛtaṃ bhujyateyataḥ /
gṛheṣvarthā nivarnttante śmaśāne caiva bāndhavāḥ // GarP_2,9.36 //
śarīraṃ kāṣṭhāmādatte pāpaṃ puṇyaṃ saha vrajet /
tasmādāśu tvayā samyagātmanaḥ śreya icchatā // GarP_2,9.37 //
asthireṇa śarīreṇa kartavyañcaurdhvadohikam /
rājovāca /
kṛśarūpaḥ karālākṣastvaṃ preta iva lakṣyase // GarP_2,9.38 //
kathayasvaḥ mama prītyā pretarāja yathātatham /
tathā pṛṣṭaḥ sa vai rājñā uvāca sakalaṃ svakam // GarP_2,9.39 //
preta uvāca /
kathayāmi nṛpaśreṣṭha sarvamevāditastava /
pretatve kāraṇaṃ śrutvā dayāṃ kartumihārhasi // GarP_2,9.40 //
vaidiśaṃ nāma nagaraṃ sarvasampatsukhāvaham /
nānājanapadākīrṇaṃ nānāratnasamākulam // GarP_2,9.41 //
nānāpuṣpavanākīrṇaṃ nānāpuṇyajanāvṛtam /
tatrāhaṃ nyavasaṃ bhūpa devārcanarataḥ sadā // GarP_2,9.42 //
vaiśyajātiḥ sudevo 'haṃ nāmnā viditamastu te /
havyena tarpitā devāḥ kavyena pitaro mayā // GarP_2,9.43 //
vividhairdānayogaiśca viprāḥ santarpitā mayā /
āhāraśca vihāraśca mayā vai suniveśitaḥ // GarP_2,9.44 //
dīnānāthaviśiṣṭebhyo mayā dattamanekadhā /
tatsarvaṃ niṣphalaṃ jātaṃ mama daivādupāgatam // GarP_2,9.45 //
na me 'sti santatistāta na suhṛnna ca bāndhavāḥ /
na ca mitraṃ hitastādṛgyaḥ kuryādaurdhvadaihikam // GarP_2,9.46 //
pretatvaṃ susthiraṃ tena mama jātaṃ nṛpottama /
ekādaśaṃ tripakṣañca ṣāṇmāsikamathābdikam // GarP_2,9.47 //
pratimāsyāni cānyā ni hyevaṃ śrāddhāni ṣoḍaśa /
yasyaitāni na dīyante pretaśrāddhāni bhūpate // GarP_2,9.48 //
pretatvaṃ susthiraṃ tasyaḥ dattaiḥ śrāddhaśatairapi /
evaṃ jñātvā mahārāja pretatvāduddharasva mām // GarP_2,9.49 //
varṇānāñcaiva sarveṣāṃ rājā bandhurihocyate /
tanmāṃ tāraya rājendra maṇiratnaṃ dadāmi te // GarP_2,9.50 //
yathā mama śubhāvāptirbhavennṛpavarottama /
tathā kāryaṃ mahīpāla dayāṃ kṛtvā mayi prabho // GarP_2,9.51 //
sapiṇḍairvā sagotrairvā niṣṭurairna kṛto hime /
vṛṣotsargastato duṣṭaṃ pretatvaṃ prāptavānaham // GarP_2,9.52 //
kṣuttṛṣāviṣṭadehaśca bhakṣyaṃ pānaṃ na cāpnuyām /
ato vikṛtireṣā vai kṛśātvādiramāṃsakā // GarP_2,9.53 //
kṣuttṛḍjanyaṃ mahāduḥ khamanubhavāmi punaḥ punaḥ /
akalyāṇaṃ hi pretatvaṃ vṛṣotsargaṃ vinā kṛtam // GarP_2,9.54 //
tasmādrājandayāsindho prārthayāmi tavāgrataḥ /
rājovāca /
vartate matkule preta iti jñeyaṃ kathaṃ naraiḥ // GarP_2,9.55 //
tanmamācakṣva hi preta pretatvānmucyate katham /
preta uvāca /
liṅgena pīḍayā preto 'numātavyo naraiḥ sadā // GarP_2,9.56 //
vakṣyāmi pīḍāstā rājanyā vai pretakṛtā bhuvi /
ṛtuḥ syādaphalaḥ strīṇāṃ yadā vaṃśo na vardhate // GarP_2,9.57 //
miyante cālpavayasaḥ sā pīḍā petasambhavā /
akasmādvṛttiharaṇamapratiṣṭhā janeṣu vai // GarP_2,9.58 //
akasmādgahadāhaḥ syātsā pīḍā pretasambhavā /
svagehe kalaho nityaṃ syācca mithyābhiśaṃsanapa // GarP_2,9.59 //
gajayakṣmādisambhūtiḥ sā pīḍā pretasambhavā /
api svayaṃ dhanaṃ muktaṃ prayatnādanave pathi // GarP_2,9.60 //
naiva labhyeta naśyetaḥ sā pīḍā pretasaṃmavā /
suvṛṣṭau kṛṣināśaḥ syādvāṇijyādvṛttināśanam // GarP_2,9.61 //
kalatraṃ patikūlaṃ syātsā pīḍā pretasambhavā /
evantu pīḍayā rājanpretajñānaṃ bhavennṛṇām // GarP_2,9.62 //
vṛṣotsargo yadi bhavetpretatvānmucyate tadā /
tasmānnapa tvamapyevaṃ vṛṣotsargaṃ kuru prabho // GarP_2,9.63 //
māmuddiśya nṛpe 'pyatrādhikāro 'tyanukampayā /
rājaputro hataḥ kaścinmayaivāptastato mayā // GarP_2,9.64 //
kuruṣva tvaṃ gṛhītvā me taddhanena vṛṣotsavam /
kārtikyāṃ paurṇamāsyāṃ vā'śvayuṅmadhye 'thavā nṛpa // GarP_2,9.65 //
revatīyuktadivase kṛṣīṣṭhā me vṛṣotsavam /
puṇyānviprānsamāhūya vahniṃ sthāpya vidhānataḥ // GarP_2,9.66 //
mantrairhemastathā kāryaḥ ṣaḍbhirnṛpa vidhānataḥ /
bahūnviprān bhojayethāstadratnāptadhanena vai /
evaṃ kṛte mahīpāla mama muktirbhaviṣyati // GarP_2,9.67 //
śrīkṛṣṇa uvāca /
tatheti pratijagrāha maṇiṃ rājā tataḥ khaga // GarP_2,9.68 //
kriyādhikārastasyaiva yo dhanagrāhako bhavet /
kurvatostu tayorvārtāmevaṃ pretamahīkṣitoḥ // GarP_2,9.69 //
jhaṇatkārastu ghaṇṭānāṃ bherīṇāṃ bhāṅkṛtistathā /
jātastadā rājasenā caturaṅgā samāpatat // GarP_2,9.70 //
tasyāmāgatamātrāyāṃ pretaścādṛśyatāṃ gataḥ /
tasmādvanādviniḥ sṛtya rājāpi puramāgamat // GarP_2,9.71 //
sa kārtikyāṃ pūrṇimāyāṃ pretamuddiśya saṃvyadhāt /
vṛṣotsargaṃ vidhānena tanmaṇyāptadhanena ca // GarP_2,9.72 //
preto 'pyayaṃ sapadilabdhasuvarṇadehaḥ karmānta āgata iti praṇanāma bhūpam /
deva tvadīyamahimāyamiti stuvan sa yāto divaṃ garuḍa bhūpatinā kṛtajñaḥ // GarP_2,9.73 //
etatte sarvamākhyātaṃ yathā bhūpatināpi saḥ /
uddhṛtaḥ pretabhāvādvai kimanyacchrotumicchasi // GarP_2,9.74 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde rājakṛtavṛṣotsargakriyādinirūpaṇaṃ nāma navamo 'dhyāyaḥ


_____________________________________________________________


śrīgaruḍamahāpurāṇam- 10
garuḍa uvāca /
sapiṇḍīkaraṇa jāte ābdike ca svakarmabhiḥ /
devatvaṃ vā manuṣyatvaṃ pakṣitvaṃ vāpnuyurnarāḥ // GarP_2,10.1 //
teṣāṃ vibhinnāhārāṇāṃ śrāddhaṃ vai tṛptidaṃ katham /
yadapyanyairdvijairbhuktaṃ hūyate yadi vānale // GarP_2,10.2 //
śubhāśubhātmakaiḥ pretastaddattaṃ bhujyate katham /
śrāddhasyāvaśyakatvantu āmāvāsyādiṣu śrutam // GarP_2,10.3 //
śrībhagavānuvāca /
pretānāṃ śṛṇu pakṣīndra yathā śrāddhantu tṛptidam /
devo yadapi jāto 'yaṃ manuṣyaḥ karmayogataḥ // GarP_2,10.4 //
tasyānnamamṛtaṃ bhūtvā devatve 'pyanuyāti ca /
gāndhavye bhogarūpeṇa paśutve ca tṛṇaṃ bhavet // GarP_2,10.5 //
śrāddhaṃ hi vāyurūpeṇa nāgatve 'pyanugacchati /
phalaṃ bhavati pakṣitve rākṣaseṣu tathāmiṣam // GarP_2,10.6 //
dānavatve tathā māṃsaṃ pretatverudhiraṃ tathā /
manuṣyatve 'nnapānādi bālye bhogaraso bhavet // GarP_2,10.7 //
garuḍa uvāca /
kathaṃ kavyāni dattāni havyāni ca janairiha /
gacchanti pitṛlokaṃ vā prāpakaḥ ko 'tra gadyate // GarP_2,10.8 //
mṛtānāmapi jantūnāṃ śrāddhamāpyāyanaṃ yadi /
nirvāṇasya pradīpasya tailaṃ saṃvardhayecchikhām // GarP_2,10.9 //
mṛtāśca puruṣāḥ svāmin svakarmajanitāṃ gatim /
gāhantaḥ ke kathaṃ svasya sutasya śreya āpnuyuḥ // GarP_2,10.10 //
śrībhagavānuvāca /
śruteḥ pratyakṣatastārkṣya prāmāṇyaṃ balavattaram /
śrutyā tuḥ bodhitārthasya pīyūṣatvādirūpatā // GarP_2,10.11 //
nāmagotraṃ pitṝṇāṃ vai prāpakaṃ havyakavyayoḥ /
śrāddhasya mantrāstadvattu prāpakāścaiva bhaktitaḥ // GarP_2,10.12 //
acetanāni caitāni prāpayanti kathantviti /
suparṇa nāvagantavyaṃ prāpakaṃ vacmi te 'param // GarP_2,10.13 //
agniṣvāttādayasteṣā mādhipatye vyavasthitāḥ /
kāle nyāyāgataṃ pātre vidhinā pratipāditam // GarP_2,10.14 //
annaṃ nayanti tatraite janturyatrāvatiṣṭhate /
nāma gotrañca mantrāśca dattamannaṃ nayanti te // GarP_2,10.15 //
api yoniśataṃ prāptāṃstāṃstṛptirupatiṣṭhati /
teṣāṃ lokāntarasthānāṃ vividhairnāmagotrakaiḥ // GarP_2,10.16 //
apasavyaṃ kṣitau darbhe dattāḥ piṇḍāstrayastu vai /
yānti tāṃstarpayantyevaṃ pretasthānasthitānpitṝn // GarP_2,10.17 //
aprāptayātanāsthānāḥ śreṣṭhā ye bhuvi pañcadhā /
nānārūpāstu jātā ye tiryagyonyādijātiṣu // GarP_2,10.18 //
yadāhārā bhavantyete pitaro yatra yoniṣu /
tāsutāsu tadāhāraḥ śrāddhā avatiṣṭhati // GarP_2,10.19 //
yathā goṣu pranaṣṭāsu vatso vindati mātaram /
tathānnaṃ nayate vipra janturyatrāvatiṣṭhate // GarP_2,10.20 //
pitaraḥ śrāddhamoktāro viśverdevaiḥ sadā saha /
ete śrāddhaṃ sadā bhuktvā pitṝnsantarpayantyataḥ // GarP_2,10.21 //
vasurudrāditisutāḥ pitaraḥ śrāddhadevatāḥ /
prīṇayāte manuṣyāṇāṃ pitṝñśrāddheṣu tarpitāḥ // GarP_2,10.22 //
ātmānaṃ gurviṇī garbhamapi prīṇāti vai yathā /
dohadena tathā devāḥ śrāddhaiḥ svāṃśca pitṝnnṛṇām // GarP_2,10.23 //
hṛṣyanti pitaraḥ śrutvā śrāddhakālamupasthitam /
anyonyaṃ manasā dhyātvā sampatanti manojavam // GarP_2,10.24 //
brāhmaṇaiḥ saha cāśranti pitaro hyantarikṣagāḥ /
vāyubhūtāśca tiṣṭhanti bhuktvā yānti parāṃ gatim // GarP_2,10.25 //
nimantritāstu ye viprāḥ śrāddhapūrvadineḥ khaga /
praviśya pitarasteṣu bhuktvā yānti svamālayam // GarP_2,10.26 //
śrāddhakartrā tu yadyekaḥ śrāddhe vipro nimantritaḥ /
udarasthaḥ pitā tasya vāmapārśve pitāmahaḥ // GarP_2,10.27 //
prapitāmaho dakṣiṇataḥ pṛṣṭhataḥ piṇḍabhakṣakaḥ /
śrāddhakāle yamaḥ pretānpitṝṃścāpi yamālayāt // GarP_2,10.28 //
visarjayati mānuṣye nirayasthāṃśca kāśyapa /
kṣudhārtāḥ kīrtayantaśca duṣkṛtañca svayaṅkṛtam // GarP_2,10.29 //
kāṅkṣanti putrapautrebhyaḥ pāyasaṃ madhusaṃyutam /
tasmāttāṃstatra vidhinā tarpayetpāyasena tu // GarP_2,10.30 //
garuḍa uvāca /
svāminkenāpi te dṛṣṭā āgatāḥ pitaro dvija /
lokādamuṣmādāgatya bhuñjanto bhuvi mānada // GarP_2,10.31 //
śrībhagavānuvāca /
garutmañchṛṇu vakṣyāmi yathā dṛṣṭāstu sītayā /
pitaro vipradehe vai śvaśurādyāstrayaḥ kvacit // GarP_2,10.32 //
gṛhītvā piturājñāṃ vai rāmo vanamupāgamat /
tataḥ puṣkarayātrārthaṃ rāmo 'yātsītayā saha // GarP_2,10.33 //
tīrthaṃ cāpi samāgatya śrāddhaṃ prārabdha vāṃstu saḥ /
phalaṃ pakvantu jānakyā siddhaṃ rāme niveditam // GarP_2,10.34 //
snātapriyoktavākyāttu susnātā namapālayat /
nabhomadhyagate sūrye kāle kutupa āgate // GarP_2,10.35 //
ayātā ṛḥṣayaḥ sarve ye rāmeṇa nimantritāḥ /
tānmunīnāgatāndṛṣṭvā vaidehī janakātmakā // GarP_2,10.36 //
rāmājñayānnamādāya pariveṣṭumupāgatā /
apāsarpattato dūre vipramadhye tu saṃsthitā // GarP_2,10.37 //
gulmairācchādya cātmānaṃ nigūḍhaṃ sā sthitā tadā /
ekānte tu tadā sītāṃ jñātvā rāghavanandanaḥ // GarP_2,10.38 //
vimṛśya suciraṃ kālamidaṃ kimiti satvaram /
kiñcitkvacidgatā sādhvī trapāyāḥ kāraṇena hi // GarP_2,10.39 //
kiṃ vā na bhojayanviprānsī tāmanveṣayāmyaham /
vimṛśannevamevaṃ sa svayaṃ viprānabhojayat // GarP_2,10.40 //
gateṣu dvijamukhyeṣu priyāṃ rāmo 'bravīdidam /
kathaṃ talāsu līnā tvaṃ munīndṛṣṭvā samāgatān // GarP_2,10.41 //
tatsarvaṃ mama tanvaṅgi kāraṇaṃ vada mā ciram /
evamuktā tadā bhartrā sītā sādhomukhī sthitā /
muñcantī cāśrusaṃghātaṃ rāghavaṃ vākyamabravīt // GarP_2,10.42 //
sītovāca /
śṛṇu tvaṃ nātha yaddṛṣṭamāścaryamiha yādṛśam // GarP_2,10.43 //
pitā tava mayā dṛṣṭo brāhmaṇāgre tu rāghavaḥ /
sarvābharaṇasaṃyuktodvau cānyau ca tathāvidhau // GarP_2,10.44 //
dṛṣṭvā tvatpitarañcāhamapakrāntā tavāntikāt /
valkalājinasaṃvītā kathaṃ rājñaḥ puraḥ prabho // GarP_2,10.45 //
bhavāmi ripuvīraghna satyametaduhāhṛtam /
svahastena kathaṃ deyaṃ rājñe vā bhojanaṃ mayā // GarP_2,10.46 //
dāsānāmapi ye dāsā nopabhuñjanti karhicit /
tṛṇapātre kathaṃ tasmai annaṃ dātuṃ hi śakruyām // GarP_2,10.47 //
yāhaṃ rājñā purā dṛṣṭā sarvābharaṇabhūṣitā /
sā svedamaladigdhāṅgī kathaṃ yāsyāmi bhūpatim /
apakṛṣṭāsmi tenāhaṃ trapayā raghunandana /
śrībhāgavānuvāca // GarP_2,10.48 //
iti śrutvā priyāvākyaṃ rāmo vismitamānasaḥ // GarP_2,10.49 //
āścaryamiti tajjñātvā tadā svasthānamāgamat /
sītayā pitaro dṛṣṭā yathā tatte niveditam // GarP_2,10.50 //
aparaṃ śrāddhamāhātmyaṃ kiñcicchṛṇu samāsataḥ /
amāvasyādine prāpte gṛhadvāre samāsthitāḥ // GarP_2,10.51 //
vāyubhūtāḥ pravāñchanti śrāddhaṃ pitṛgaṇā nṛṇām /
yāvadastamayaṃ bhānoḥ kṣutpipāsāsamākulāḥ // GarP_2,10.52 //
tataścāstaṃ gate sūrye nirāśā duḥ khasaṃyutāḥ /
niḥ śvasantaściraṃ yānti garhayantastu vaṃśajam // GarP_2,10.53 //
tasmācchrāddhaṃ prayatnena amāyāṃ kartumarhati /
yadi śrāddhaṃ prakurvanti putrādyāstasya bāndhavāḥ // GarP_2,10.54 //
uddhṛtā ye gayāśrāddhe brahmalokañca taiḥ saha /
bhajante kṣutpipāsā vā na teṣāṃ jāyate kvacit // GarP_2,10.55 //
tasmācchrāddhaṃ prayatnena samyakkuryādvicakṣaṇaḥ /
tasmācchrāddhaṃ caredbhaktyā śākairapi yathāvidhi // GarP_2,10.56 //
kurvīta samaye śrāddhaṃ kule kaścinna sīdati /
āyuḥ putrānyaśaḥ svargaṃ kīrtiṃ puṣṭiṃ balaṃ śriyam // GarP_2,10.57 //
paśūnsāraivyaṃ dhanaṃ dhānyaṃ prāpnuyātpitṛpūjanāt /
devakāryādapi sadā pitṛkāryaṃ viśiṣyate // GarP_2,10.58 //
devatābhyaḥ pitṝṇāṃ hi pūrvamāpyāyanaṃ śubham /
ye yajanti pitṝndevānbrāhmaṇāṃśca hutāśanam // GarP_2,10.59 //
sarvabhūtāntarātmānaṃ māmeva hi yajanti te /
smārtena vidhinā śrāddhaṃ kṛtvā svavibhavocitam // GarP_2,10.60 //
ābrāhmastambaparyantaṃ jagatprīṇāti mānavaḥ /
annaprakiraṇaṃ yattu manuṣyaiḥ kriyate bhuvi // GarP_2,10.61 //
tena tuptimupāyānti ye piśācatvamāgatāḥ /
yaccāmbuḥ snānavastrebhyo bhūmau patati khecara // GarP_2,10.62 //
tena ye tarutāṃ prāptāsteṣāṃ tṛptiḥ prajāyate /
yāni gandhāmbūni caiva patanti dharaṇītale // GarP_2,10.63 //
tena cāpyāyanaṃ teṣāṃ ye devatvamupāgatāḥ /
ye cāpi svakulādbāhyāḥ kriyāyogyā hyasaṃskṛtāḥ // GarP_2,10.64 //
vipannāste tu vikirasaṃmārjanajalāśinaḥ /
bhuktvā cācamanaṃ yacca jalaṃ yaccāhni sevitam // GarP_2,10.65 //
brāhmaṇānāṃ tathaivānyattena tṛptiṃ prayānti vai /
piśācatvamanuprāptāḥ kṛmikīṭatvameva ye // GarP_2,10.66 //
uddhṛteṣvannapiṇḍeṣu bhuvi ye cānnakāṅkṣiṇaḥ /
tairevāpyāyanaṃ teṣāṃ ye manuṣyatvamāgatāḥ // GarP_2,10.67 //
evaṃ vai kriyamāṇānāṃ teṣāṃ caiva dvijanmanām /
kaścijjalānnavikṣepaḥ śucirucchiṣṭa eva vā // GarP_2,10.68 //
tenānnena kule teṣāṃ ye vai jātyantaraṃ gatāḥ /
bhavatyāpyāyanaṃ teṣāṃ samyak śrāddhe kṛte sati // GarP_2,10.69 //
anyāyopārjitairdravyairyacchrāddhaṃ kriyate naraiḥ /
takṛpyanti tena caṇḍālāḥ pukkasādyupayoniṣu // GarP_2,10.70 //
evaṃ saṃprāpyate pakṣin yaddattamiha bāndhavaiḥ /
śrāddhaṃ kurvadbhirannāmvuśākaistṛptirhi jāyate // GarP_2,10.71 //
etatte sarvamākhyātaṃ yanmāṃ tvaṃ paripṛcchasi /
sadyo dehāntaraprāptirvilaṃbenāvanītale // GarP_2,10.72 //
pṛṣṭavānasi tatte 'haṃ pravakṣyāmi samāsataḥ /
sadyo vilambatañcaivobhayathāpi kalevaram // GarP_2,10.73 //
yato hi martyaḥ prāpnoti tadviśeṣañca me śṛṇu /
adhūmakajyotirivāṅguṣṭhamātraḥ pumāṃstataḥ // GarP_2,10.74 //
dehamekaṃ sadya eva vāyavīyaṃ prapadyate /
yathā nṛṇajalaukā hi paścatpādaṃ tadoddharet // GarP_2,10.75 //
sthitiragryasya pādasya yadā jātā dṛḍhā bhavet /
evaṃ dehī pūrvadehaṃ samutsṛjati taṃ yadā // GarP_2,10.76 //
bhogārthamagre syāddeho vāyavīya upasthitaḥ /
viṣayagrāhakaṃ yadvanmriyamāṇasya cendriyam // GarP_2,10.77 //
nirvyāpāraṃ tacca dehe vāyunaiva sa gacchati /
śarīraṃ yadavāpnoti taccāpyutkvamyati svayam // GarP_2,10.78 //
gṛhītvā svaṃ viniryāti jīvo garbha īvāśayāt /
utkrāmantaṃ sthitaṃ vāpi bhuñjānaṃ vā guṇānvitam // GarP_2,10.79 //
vimūḍhā nānupaśyanti paśyanti jñānacakṣuṣaḥ /
ātivāhikamityevaṃ vāyavīyaṃ vadanti hi // GarP_2,10.80 //
evaṃ tu yātudhānānāṃ tameva ca vadanti hi /
suparṇa īdṛśo deho nṛṇāṃ bhavati piṇḍajaḥ // GarP_2,10.81 //
putrādibhiḥ kṛtāścetsyuḥ piṇḍā daśa daśāhikāḥ /
piṇḍajena tu dehena vāyujaścaikatāṃ vrajet // GarP_2,10.82 //
piṇḍajo yadi naiva syādvāyujor'hati yātanām /
dehino 'sminyathā dehe kaumāraṃ yauvanaṃ jarā /
tathā dehāntaraprāptiḥ pakṣīndretyavadhāraya // GarP_2,10.83 //
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naroparāṇi /
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī // GarP_2,10.84 //
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ /
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ // GarP_2,10.85 //
vāyavīyāṃ tanuṃ yāti sadya ityuktameva te /
prāptirvilaṃbato yasya taṃ dehaṃ khalu me śṛṇu // GarP_2,10.86 //
kvacidvilaṃbato dehaṃ piṇḍajaṃ sa samāpnuyāt /
atho gato yāmyalokaṃ svīyakarmānusārataḥ // GarP_2,10.87 //
citraguptasyavākyena nirayāṇi bhunakti saḥ /
yātanāḥsamavāpyātha paśupakṣyādikīṃ tanum // GarP_2,10.88 //
yā gṛhṇāti naraḥ sā syānmohena mamatāspadam /
śubhāśubhaṃ karmaphalaṃ bhuktvā mucyate mānavaḥ // GarP_2,10.89 //
garuḍa uvāca /
tīrtvā duḥ khabhavāmbhodhiṃ bhavantaṃ kathamāpnuyāt /
bahupātakayukto 'pi tadvadasva dayānidhe // GarP_2,10.90 //
bhūyo duḥ khasya saṃsargo narasya na bhavedyathā /
brūhi śuśrūṣamāṇasya pṛcchato me ramāpate // GarP_2,10.91 //
śrīkṛṣṇa uvāca /
svesve karmaṇyabhirataḥ saṃsiddhiṃ labhate naraḥ /
svakarmanirataḥ siddhiṃ yathā vindati tacchṛṇu // GarP_2,10.92 //
karmavibhraṣṭakāluṣyo vāsudevānucintayā /
buddhyā viśuddhayā yukto dhṛtyātmānaṃ niyamya ca // GarP_2,10.93 //
śabdādīnviṣayāṃstyaktvā rāgadveṣau vyudasya ca /
viraktasevī labdhvāśī yatavākkāyamānasaḥ // GarP_2,10.94 //
dhyānayogaparo nityaṃ vairagyaṃ samupāśritaḥ /
ahaṅkāraṃ balaṃ darpaṃ kāmaṃ krodhaṃ parigraham // GarP_2,10.95 //
vimucya nirmamaḥ śānto brahmabhūyāya kalpate /
ataḥ paraṃ nṛṇāṃ kṛtyaṃ nāsti kaśyapanandana // GarP_2,10.96 //

iti śrīgāruḍe mahāpu- uttarakhaṇḍe dvitīdṛdharmadṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde śrāddhasya tṛptidatvādinirūpaṇaṃ nāma daśamo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 11
garuḍa uvāca /
mānuṣatvaṃ labhetkasmānmṛtyumāpnoti tatkatham /
mriyate kaḥ suraśreṣṭha dehamāśritya kutracit // GarP_2,11.1 //
indriyāṇi kuto yānti hyaspṛśyaḥ sa kathaṃ bhavet /
kva karmāṇi kṛtānīha kathaṃ bhuṅkte prasarpati // GarP_2,11.2 //
prasādaṃ kuru me mohaṃ chettumarhasyaśeṣataḥ /
kāśyapo 'haṃ suraśreṣṭha vinatāgarbha saṃbhavaḥ /
yamalokaṃ kathaṃ yānti viṣṇulokaṃ ca mānavāḥ // GarP_2,11.3 //
śrīkṛṣṇa uvāca /
parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca // GarP_2,11.4 //
araṇye nirjane deśe jāyate brahmarākṣasaḥ /
hīnajātau prajāyeta ratnānāmapahārakaḥ // GarP_2,11.5 //
yaṃyaṃ kāmamabhidhyāyetsa talliṅgo 'bhijāyate /
nainaṃ chindanti śastrāṇi nainaṃ dahati pāvakaḥ // GarP_2,11.6 //
na cainaṃ kledayantyāpo na śoṣayati mārutaḥ /
vāk cakṣurnāsikā karṇau gudaṃ mūtrasya sañcaraḥ // GarP_2,11.7 //
aṇḍajādikajantūnāṃ chidrāṇyetāni sarvaśaḥ /
ānābhermūrdhaparyantamūrdhvacchidrāṇi cāṣṭa vai // GarP_2,11.8 //
santaḥ sukṛtino martyā ūrdhvacchidreṇa yānti vai /
mṛtāhe vārṣikaṃ yāvadyathoktavidhinā khaga // GarP_2,11.9 //
kuryātsarvāṇi karmāṇi nirdhano 'pi hi mānavaḥ /
dehe yatra vasejjantustatra bhuṅkte śubhāśubham // GarP_2,11.10 //
manovākkāyajāndoṣāṃstathāṃ bhuṅkte khageśvara /
mṛtaḥ sa sukhamāpnoti māyāpāśairna badhyate /
pāśabaddho naro yastu vikarmanirato bhavet // GarP_2,11.11 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāhe ūrdhvādhogatijñāpakotkramaṇadvāranirūpaṇaṃ nāmaikādaśo 'dhyyāḥ


_____________________________________________________________
śrīgaruḍamahāpurāṇam- 12
śrīkṛṣṇa uvāca /
evaṃ te kathitastārkṣya jīvitasya vinarṇayaḥ /
mānuṣāṇāṃ hitārthāya pretatvavinivṛttaye // GarP_2,12.1 //
caturaśītilakṣāṇi caturbhedāśca jantavaḥ /
aṇḍajāḥ svedajāścaiva udbhijjāśca jārāyujāḥ // GarP_2,12.2 //
ekaviṃśatilakṣāṇi aṇḍajāḥ parikīrtitāḥ /
svedajāśca tathā proktā udbhijjāśca krameṇa tu // GarP_2,12.3 //
jarāyujāstathā proktā manuṣyādyāstathā pare /
sarveṣāmeva jantūnāṃ mānuṣatvaṃ hi durlabham // GarP_2,12.4 //
pañcendriyanidhānatvaṃ mahāpuṇyairavāpyate /
brāhmaṇāḥ kṣattriyā vaiśyāḥ śūdrāstatparajātayaḥ // GarP_2,12.5 //
rajakaścarmakāraśca naṭo buruḍa eva ca /
kaivartamedabhillāśca saptaite hyantyajāḥ smṛtāḥ // GarP_2,12.6 //
mlecchatumbavibhedena jātibhedāstvanekaśaḥ /
jantūnāmeva sarveṣāṃ jātibhedāḥ sahasraśaḥ // GarP_2,12.7 //
jantūnāmeva sarveṣāṃ bhedāścaiva sahasraśaḥ /
āhāro maithunaṃ nidrā bhayaṃ krodhastathaiva ca // GarP_2,12.8 //
sarveṣā meva jantūnāṃ viveko durlabhaḥ paraḥ /
ekapādādirūpeṇa dehabhedāstvanekaśaḥ // GarP_2,12.9 //
kṛṣṇasāro mṛgo yatra dharmadaśaḥ sa ucyate /
brahmādyā devatāḥ sarvāstatra tiṣṭhanti sarvaśaḥ // GarP_2,12.10 //
bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ matijīvinaḥ /
matimatsu narāḥ śreṣṭhā nareṣu brāhmaṇāḥ smṛtāḥ // GarP_2,12.11 //
mānuṣyaṃ yaḥ samāsādya svargamekṣaikasādhakam /
tayorna sādhayedekaṃ tenātmā vañcito dhruvam // GarP_2,12.12 //
icchati śatī sahasraṃ sahasrī lakṣamīhate kartum /
lakṣādhipatī rājyaṃ rājāpi sakalāṃ dharāṃ labdhum // GarP_2,12.13 //
cakradharo 'pi suratvaṃ surabhāve sakalasurapatirbhavitum /
surapatirūrdhvagatitvaṃ tathāpi nanivartate tṛṣṇā // GarP_2,12.14 //
tṛṣṇayā cābhibhūtastu narakaṃ pratipadyate /
tṛṣṇāmuktāstu ye kecitsvargavāsaṃ labhanti te // GarP_2,12.15 //
ātmādhīnaḥ pumāṃlloke sukhī bhavati niścitam /
śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca tadguṇāḥ // GarP_2,12.16 //
tathā ca viṣayādhīno duḥ khī bhavati niścitam // GarP_2,12.17 //
kuraṅgamatāṅgapataṅgabhṛṅgamīnā hatāḥ pañcabhireva pañca /
ekaḥ pramādī sa kathaṃ na hanyate yaḥ sevate pañcabhireva pañca // GarP_2,12.18 //
pitṛmātṛmayo bālye yauvane dayitāmayaḥ /
putrapautramayaścānte mūḍho nātmamayaḥ kvacit // GarP_2,12.19 //
lohadārumayaiḥ pāśaiḥ pumānbaddho vimucyate /
putradāramayaiḥ pāśairnaiva baddho vimucyate // GarP_2,12.20 //
ekaḥ karoti pāpāni phalaṃ bhuṅkte mahājanaḥ /
bhoktāro viprayujyante kartā doṣeṇa lipyate // GarP_2,12.21 //
ko 'pi mṛtyuṃ na jayati bālo vṛddho yuvāpi vā /
sukhaduḥ khādiko vāpi punarāyāti yāti ca // GarP_2,12.22 //
sarveṣāṃ paśyatāmeva mṛtaḥ sarvaṃ parityajet /
ekaḥ prajāyate jantureka eva pralīyate // GarP_2,12.23 //
eko 'pi bhuṅkte sukṛtameka eva ca duṣkṛtam /
mṛtaṃ śarīramutsṛjya kāṣṭhaloṣṭasamaṅkṣitau // GarP_2,12.24 //
bāndhavā vimukhā yānti dharmastamanugacchati /
gṛheṣvarthā nivartante śmaśānānmitrabāndhavāḥ // GarP_2,12.25 //
śarīraṃ vahnirādatte sukṛtaṃ duṣkṛtaṃ vrajet /
śarīraṃ vahninā dagdhaṃ puṇyaṃ pāpaṃ saha sthitam // GarP_2,12.26 //
śubhaṃ vā yadi vā pāpaṃ bhuṅkte sarvatra mānavaḥ /
yadanastamite sūrye na dattaṃ dhanamarthinām // GarP_2,12.27 //
na jāne tasya tadvittaṃ prātaḥ kasya bhaviṣyati /
rāraṭīti dhanaṃ tasya ko me bhartā bhaviṣyati // GarP_2,12.28 //
na dattaṃ dvijamukhyebhyaḥ paropakṛtaye tathā /
pūrvajanmakṛtātpuṇyādyallabdhaṃ bahu cālpakam // GarP_2,12.29 //
tadīdṛśaṃ parijñāya dharmārthe dīyate dhanam /
dhanena dhāryate dharmaḥ śraddhāpūtena cetasā // GarP_2,12.30 //
śraddhāvirahito dharmo nehāmutra ca tatphalam /
dharmācca jāyate hyartho dharmātkāmo 'pi jāyate // GarP_2,12.31 //
dharma evāpavargāya tasmāddharmaṃ samācaret /
śraddhayā sādhyate dharmo bahubhirnārtharāśibhiḥ // GarP_2,12.32 //
akiñcanā hi munayaḥ śraddhāvanto divaṃ gatāḥ /
aśraddhayā hutaṃ dattaṃ tapastaptaṃ kṛtaṃ ca yat /
asadityucyate pakṣinpretya ceha na tatphalam // GarP_2,12.33 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakādṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde mṛtasya dharmamātrānuyāyitvanirūpaṇaṃ nāma dvādaśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 13
garuḍa uvāca /
karmaṇā kena deveśa pretatvaṃ naiva jāyate /
pṛthivyāṃ sarvajantūnāṃ tad brūhi parameśvara // GarP_2,13.1 //
śrīkṛṣṇa uvāca /
atha vakṣyāmi saṃkṣepātkṣayāhādaurdhvadaihikam /
kvahastenaiva kartavyaṃ mokṣakāmaistu mānavaiḥ // GarP_2,13.2 //
strīṇāmapi viśeṣeṇa pañcavarṣādhike śiśau /
vṛṣotsargādikaṃ karma pretatvavinivṛttaye /
vṛṣotsargādṛte nānyatkiñcidasti mahītale // GarP_2,13.3 //
jīvanvāpi mṛto vāpi vṛṣotsargaṃ karoti yaḥ /
pretatvaṃ na bhavettasya vinā dānamakhavrataiḥ // GarP_2,13.4 //
garuḍa uvāca /
kasminkāle vṛṣotsargaṃ jīvanvāpi mṛto 'pi vā /
kuryātsuravaraśreṣṭha brūhi me madhusūdana // GarP_2,13.5 //
kiṃ phalaṃ tu bhavedante kṛtaiḥ śrāddhaistu ṣoḍaśaiḥ // GarP_2,13.6 //
śrīkṛṣṇa uvāca /
akṛtvā tu vṛṣotsargaṃ kurute piṇḍapātanam /
nopatiṣṭhati tacchreyo dātuḥ pretasya niṣphalam // GarP_2,13.7 //
ekādaśāhe pretasya yasya notsṛjyate vṛṣaḥ /
pretatvaṃ susthiraṃ tasya dattaiḥ śrāddhaśatairapi // GarP_2,13.8 //
garuḍa uvāca /
sarpāddhi prāptamṛtyūnāmagnidāhādi na kriyā /
jalena śṛṅgiṇā vāpi śastrādyairmriyate yadi // GarP_2,13.9 //
asanmṛtyumṛtānāṃ ca kathaṃ śuddhirbhavatprabho /
etanme saṃśayaṃ deva cchettumarhasyaśeṣataḥ // GarP_2,13.10 //
śrīkṛṣṇa uvāca /
ṣaṇmāsairbrāhmaṇaḥ śudhyedyugme sārdhe tu bāhujaḥ /
sārdhamāsena vaiśyastu śūdro māsena śudhyati // GarP_2,13.11 //
dattvā dānānyaśeṣāṇi sutīrthe mriyate yadi /
brahmacārī śucirbhūtvā na sa yātīha durgatim // GarP_2,13.12 //
vṛṣotsargādikaṃ kṛtvā yatidharmaṃ samācaret /
yatitve mṛtyumāpnoti sa gacchedbrahmaśākhvatam // GarP_2,13.13 //
vikarma kurute yastu śiṣṭācāravivarjitaḥ /
vṛṣotsargādikaṃ kṛtvā na gacchedyamaśāsanam // GarP_2,13.14 //
puttro vā sodaro vāpi pautro bandhujanastathā /
gotriṇaścārthabhāgī ca mṛte kuryād vṛṣotsavam // GarP_2,13.15 //
putrābhāve tu patnī syāddauhittro duhītāpi vā /
puttreṣu vidyamāneṣu vṛṣaṃ nānyena kārayet // GarP_2,13.16 //
garuḍa uvāca /
puttrā yasya na vidyante narā nāryaḥ sureśvara /
etanme saṃśayaṃ deva cchetumarhasyaśeṣataḥ // GarP_2,13.17 //
śrīkṛṣṇa uvāca /
aputtrasya gatirnāsti svargo naiva ca naiva ca /
tasmātkenāpyupāyena puttrasya jananaṃ caret // GarP_2,13.18 //
yāni kāni ca dānāni svayaṃ dattāni mānavaiḥ /
tānitāni ca sarvāṇi tūpatiṣṭhanti cāgrataḥ // GarP_2,13.19 //
vyañjanāni vicitrāṇi bhakṣyabhojyāni yāni ca /
svahastena pradattāni dehānte cākṣayaṃ phalam // GarP_2,13.20 //
gobhūhiraṇyavāsāṃsi bhojanāni pādani ca /
yatrayatra vasejjantustatratatropatiṣṭhati // GarP_2,13.21 //
yāvatsvasthaṃ śarīraṃ hi tāvaddharmaṃ samācaret /
asvasthaḥ preritaścānyairnākiñcitkartumarhati // GarP_2,13.22 //
jīvato 'pi mṛtasyeha na bhūtaṃ caurdhvadaihikam /
vāyubhūtaḥ kṣudhāviṣṭo bhramate ca divāniśam // GarP_2,13.23 //
kṛmiḥ kīṭaḥ pataṅgo vā jāyate mriyate punaḥ /
asadgarbhe bhavetso 'pi jātaḥ sadyo vinaśyati // GarP_2,13.24 //
yāvatsvasthamidaṃ śarīramarujaṃ yāvajjarā dūrato yāvaccendriyaśaktirapratihatā yāvatkṣayo nāyuṣaḥ /
ātmaśreyasi tāvadeva viduṣā kāryaḥ prayatno mahānsandīpte bhavane tu kūpakhananaṃ pratyudyamaḥ kīdṛśaḥ // GarP_2,13.25 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde vṛṣotsargadānadharmaputrādipraśaṃsanaṃ nāma trayodaśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 14
garuḍa uvāca /
ārtena mriyamāṇena yaddattaṃ tatphalaṃ vada /
svasthāvasthena dattena vidhihīnena vā vibho // GarP_2,14.1 //
śrīkṛṣṇa uvāca /
ekā gauḥ svasthacittasya hyāturasya ca gośatam /
sahasraṃ mriyamāṇasya dattaṃ vittavivarjitam // GarP_2,14.2 //
mṛtasyaiva punarlakṣaṃ vidhipūtaṃ ca tatsamam /
tīrthapātrasamāyogādekā gaurlakṣapuṇyadā // GarP_2,14.3 //
pātre datte khagaśreṣṭha ahanyahani vardhate /
dāturdānamapāpāya jñānināṃ ca pratigrahaḥ // GarP_2,14.4 //
viṣaśītāpaho mantravahniḥ kiṃ doṣabhājanam /
dātavyaṃ pratyahaṃ pātre nimitteṣu viśeṣataḥ // GarP_2,14.5 //
nāpātre viduṣā kiñcidātmanaḥ śreya icchatā /
apātre jātu gaurdattā dātāraṃ narakaṃ nayet // GarP_2,14.6 //
kulaikaviṃśatiyutaṃ grahītāraṃ ca pātayet /
dehāntaraṃ pariprāpya svahastena kṛtaṃ ca yat // GarP_2,14.7 //
dhanaṃ bhūmigataṃ yadvatsvahastena niveśitam /
tadvatphalamavāpnoti hyahaṃ vacmi khageśvara // GarP_2,14.8 //
aputro 'pi viśeṣeṇa kriyāṃ caivāndhvadauhikīm /
prakuryānmokṣakāmaśca nirdhanaśca viśeṣataḥ // GarP_2,14.9 //
svalpenāpi hi vittena svayaṃ hastena yatkṛtam /
akṣayaṃ yāti tatsarvaṃ yathājyaṃ ca hutāśane // GarP_2,14.10 //
ekā caikasya dātavyā śayyā kanyā payasvinī /
sā vikrītā vā dahatyāsaptamaṃ kulam // GarP_2,14.11 //
tasmātsarvaṃ prakurvīta cañcale jīvite sati /
gṛhītadānapātheyaḥ sukhaṃ yāti mahādhvani // GarP_2,14.12 //
anyathā kliśyate jantuḥ pātheyarahitaḥ pathi /
evaṃ jñātvā khagaśreṣṭha vṛṣayajñaṃ samācaret // GarP_2,14.13 //
akṛtvā mriyate yastu aputro naiva muktibhāk /
aputro 'pi hi yaḥ kuryātsukhaṃ yāti mahāpathe // GarP_2,14.14 //
agnihotrādhibhiryajñairdānaiśca vividhairapi /
na tāṃ gatimavāpnoti vṛṣotsargeṇa yā gatiḥ // GarP_2,14.15 //
yajñānāṃ caiva sarveṣāṃ vṛṣayajñastathottamaḥ /
tasmātsarvaprayatnena vṛṣayajñaṃ samācaret // GarP_2,14.16 //
garuḍa uvāca /
kathayasva prasādena kṣayāhaṃ caurdhvadaihikam /
kasminkāle tithau kasyāṃ vidhinā kena tadbhavet // GarP_2,14.17 //
kṛtvā kiṃ phalamāpnoti etanme vada sāmpratam /
tvatprasādena govinda mukte bhavati mānavaḥ // GarP_2,14.18 //
śrīkṛṣṇa uvāca /
kārtikādiṣu māseṣu yāmyāyatagate ravau /
śuklapakṣe tathā pakṣindvādaśyāditithau śubhe // GarP_2,14.19 //
śubhe lagne muhūrte vā śucau deśe samāhitaḥ /
brāhmaṇaṃ tu samāhūya vidhijñaṃ śubhalakṣaṇam // GarP_2,14.20 //
japahomaistathā dānaiḥ kuryāddahesya śodhanam /
puṇye 'bhijitsunakṣatre grahāndevānsamarcayet // GarP_2,14.21 //
homaṃ kuryādyathāśakti mantraiśca vividhairapi /
grahāṇāṃ sthāpanaṃ kuryātpūrvaṃ caiva khageśvara // GarP_2,14.22 //
mātṝṇāṃ pūjanaṃ kāryaṃ vasordhārāṃ ca pātayet /
vahniṃ saṃsthāpya tatraiva pūrṇaṃ homaṃ tu kārayet // GarP_2,14.23 //
śālagrāmaṃ ca saṃsthāpya vaiṣṇavaṃ śrāddhamācaret /
vṛṣaṃ sampūjya tatraiva vastrālaṅkārabhūṣaṇaiḥ // GarP_2,14.24 //
catasro vatsataryaśca pūrvaṃ samadhivāsayet /
pradakṣiṇaṃ tataḥ kuryāddhomānte ca visarjanam // GarP_2,14.25 //
imaṃ mantraṃ samuccārya uttarābhimukhaḥ sthitaḥ /
dharma tvaṃ vṛṣarūpeṇa brahmaṇā nirmitaḥ purā // GarP_2,14.26 //
tavotsargaprabhāvānmāmuddharasvabhavārṇāvāt /
abiṣicya śubhairmantraiḥ pāvanairvidhipūrvakam // GarP_2,14.27 //
tanakrīḍantimantreṇa vṛṣotsargaṃ tu kārayet /
abhiṣiñcettato nīlaṃ rudrakumbho dakena tu // GarP_2,14.28 //
nābhimūle samāsthāya tadambu mūrdhani nyaset /
anna (ātma) śrāddhaṃ tataḥ kuryāddadyāddānaṃ dvijottame // GarP_2,14.29 //
udakecaiva gantavyaṃ jalaṃ tatra pradāpayet /
yadiṣṭaṃ jīvatastvāsīttacca dadyātsvaśaktitaḥ // GarP_2,14.30 //
nyūnaṃ saṃpūrṇatāṃ yāti vṛṣotsarge kṛte sati /
sutṛpto dustare mārge mṛto yāti na saṃśayaḥ // GarP_2,14.31 //
yamalokaṃ na paśyanti sadā dānaratā narāḥ /
yāvanna dīyate jantoḥ śrāddhaṃ caikādaśāhikam // GarP_2,14.32 //
svadattaṃ paradattaṃ vā nehāmutropatiṣṭhati /
trayodaśā tathā sapta pañca trīṇī krameṇa tu // GarP_2,14.33 //
padadānāni kurvīta śraddhābhaktisamanvitaḥ /
tilapātrāṇi kurvīta sapta pañca yathākramam // GarP_2,14.34 //
brāhmaṇān bhojayetpaścādekāṃ gāṃ ca pradāpayet /
vṛṣaṃ hi śannodevīti vedoktavidhinā tataḥ // GarP_2,14.35 //
catasṛbhirvatsatarībhiḥ pariṇayanamācaret /
vāme cakraṃ pradātavyaṃ triśūlaṃ dakṣiṇe tathā // GarP_2,14.36 //
mūlyaṃ dadyād vṛṣasyāpi taṃ vṛṣaṃ ca visarjayet /
ekoddiṣṭavidhānena svāhākāreṇa vuddhimān // GarP_2,14.37 //
kuryādekādaśāhaṃ ca dvādaśāhaṃ ca yatnataḥ /
sapiṇḍīkaraṇādarvākkuryācchrāddhāni ṣoḍaśa // GarP_2,14.38 //
brāhmaṇān bhojayitvā tu padadānāni dāpayet /
kāposopari saṃsthāpya tāmrapātre tathācyutam // GarP_2,14.39 //
vastreṇācchādya tatrasthamarghaṃ dadyācchubhaiḥ phalaiḥ /
nāvamikṣumayīṃ kṛtvā paṭṭasūtreṇa veṣṭayet // GarP_2,14.40 //
kāṃsyapātre ghṛtaṃ sthāpya vaitaraṇyā nimittataḥ /
nāvārohaṇaṃ kuryātpūjayedgaruḍadhvajam // GarP_2,14.41 //
ātmavittānusāreṇa tacca dānamanantakam /
bhavasāgaramagnānāṃ śokatāpārtiduḥ khinām // GarP_2,14.42 //
dharmaplavavihīnānāṃ tārako hi janārdanaḥ /
tilā lohaṃ hiraṇyaṃ ca kārpāsaṃ lavaṇaṃ tathā // GarP_2,14.43 //
saptadhānyaṃ kṣitirgāvo hyekaikaṃ pāvanaṃ smṛtam /
tilapātrāṇi kurvīta śayyādānaṃ ca dāpayet // GarP_2,14.44 //
dīnānāthaviśiṣṭebhyo dadyācchaktyā ca dakṣiṇām /
evaṃ yaḥ kurute tārkṣya putravānapyaputravān // GarP_2,14.45 //
sa siddhiṃ samavāpnoti yathā te brahmacāriṇaḥ /
nityaṃ naimittikaṃ kuryādyāvajjīvati mānavaḥ // GarP_2,14.46 //
yaḥ kaścitkriyate dharmastatphalaṃ cākṣayaṃ bhavet /
tīrthayātrāvratādīnāṃ śrāddhaṃ saṃvatsarasya hi // GarP_2,14.47 //
devatānāṃ gurūṇāṃ ca mātāpitrostathaiva ca /
puṇyaṃ deyaṃ prayatnena pratyahaṃ vardhate khaga // GarP_2,14.48 //
asminyajñeḥ hiyaḥ kaścidbhūridānaṃ prayacchati /
tattasya cākṣayaṃ sarvaṃ vedikāyāṃ yathā kila // GarP_2,14.49 //
yathā pūjyatamā loke yatayo brahmacāriṇaḥ /
tathaiva pratipūjyante loke sarve ca nityaśaḥ // GarP_2,14.50 //
varado 'haṃ sadā tasya caturvaktrastathā haraḥ /
te yānti paramāṃllokāniti satyaṃ vaco mama // GarP_2,14.51 //
utsṛṣṭo vṛṣabho yatra pibatyapo jalāśaye /
śṛṅgeṇālikhate vāpi bhūmiṃ nityaṃ praharṣitaḥ // GarP_2,14.52 //
pitṝṇāmannapānaṃ ca prabhūtamupatiṣṭhati /
paurṇamāsyāmamāyāṃ vā tilapātrāṇi dāpayet // GarP_2,14.53 //
saṃkrāntīnāṃ sahasrāṇi sūryaparvaśatāni ca /
dattvā yatphalamāpnoti tadvai nīlavisarjane // GarP_2,14.54 //
vatsataryaḥ pradātavyā brāhmaṇebhyaḥ padāni ca /
tilapātrāṇi deyāni śivabhaktadvijeṣu ca // GarP_2,14.55 //
umāmaheśvaraṃ caikaṃ paridhāpya pridāpayet /
atasīpuṣpasaṅkāśaṃ pītavāsasamacyutam // GarP_2,14.56 //
ye namasyanti govindaṃ na teṣāṃ vidyate bhayam /
pretatvānmokṣamicchanto ye kariṣyanti satkriyām // GarP_2,14.57 //
yāsyanti te parāṃllokāniti satyaṃ vaco mama /
etatte sarvamākhyātaṃ mayā caivordhvadaihikam // GarP_2,14.58 //
yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ /
śrutvā mahātmyamatulaṃ garuḍo harṣamāgataḥ /
mānuṣāṇāṃ hitārthāya punaḥ prapacchakeśavam // GarP_2,14.59 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde godānavṛṣotsargadaśadānabhūridānādinirūpaṇaṃ nāma caturdaśo 'dhyāyaḥ

_____________________________________________________________

śrīgaruḍamahāpurāṇam- 15
garuḍa uvāca /
bagavanbrūhi me sarvaṃ yamalokasya nirṇayam /
jantoḥ prayāṇamārabhya māhātmyaṃ vartmavistaram // GarP_2,15.1 //
śrībhagavānuvāca /
śṛṇu tārkṣya pravakṣyāmi yamamārgasya nirṇayam /
prayāṇakāni sarvāṇi nagarāṇi ca ṣoḍaśa // GarP_2,15.2 //
ṣāḍaśītisahasrāṇi yojanānāṃ pramāṇataḥ /
yamalokasya cordhvaṃ vai antarā mānuṣasya ca // GarP_2,15.3 //
kukṛtaṃ duṣkṛtaṃ vāpi bhuktvā loke yathārjitam /
karmayogādyadā kaścidvyādhirutpadyate khaga // GarP_2,15.4 //
nimittamātraṃ sarveṣāṃ kṛtakarmānusārataḥ /
yasya yo vihito mṛtyuḥ sa taṃ dhruvamavāpnuyāt // GarP_2,15.5 //
karmayogādyadā dehī muñcatyatra nijaṃ vapuḥ /
tadā bhūmigataṃ kuryādgomayenopalipya ca // GarP_2,15.6 //
tilāndarbhānvikīryātha mukhe svarṇaṃ viniḥ kṣipet /
tulasīṃsannidhau kṛtvā śālagrāmaśilāṃ tathā // GarP_2,15.7 //
setu (evaṃ) sāmādisūktaistu maraṇaṃ muktidāyakam /
śalākāsvarṇavikṣapaiḥ prataprāṇigṛheṣuca // GarP_2,15.8 //
ekā vaktre tu dātavyā ghrāṇayugme tathā punaḥ /
akṣṇośca karṇayoścaiva dvedve deye yathākramam // GarP_2,15.9 //
atha liṅge tathā caikā tvekāṃ brahmāṇḍakekṣipet /
karayugme ca kaṇṭhe ca tulasīṃ ca pradāpayet // GarP_2,15.10 //
vastrayugmaṃ ca dātavyaṃ kaṅkumaiścākṣatairyajet /
puṣpamālāyutaṃ kuryādanyadvāreṇa sannayet // GarP_2,15.11 //
putrastu bāndhavaiḥ sārdhaṃ viprastu puravāsibhiḥ /
pituḥ pretaṃ svayaṃ putraḥ skandhamāropya bāndhavaiḥ // GarP_2,15.12 //
gatvā śmaśānadeśe tu prāḍmukhaścottarāmukham /
adagdhapūrvā yā bhūmiścitāṃ tatraiva kārayet // GarP_2,15.13 //
śrīkhaṇḍatulasīkāṣṭhasamitpālāśasaṃbhṛtām /
vikalendriyasaṅghāte caitanye jaḍatāṃ gate // GarP_2,15.14 //
pracalanti tataḥ prāṇā yāmyairnikaṭavartibhiḥ /
ekībhūtaṃ jagatpaśyeddaivī dṛṣṭiḥ prajāyate // GarP_2,15.15 //
bībhatsaṃ dāruṇaṃ rūpaṃ praṇaiḥ kaṇṭhaṃ samāśritaiḥ /
phenamudgirate kopi mukhaṃ lālākulaṃ bhavet // GarP_2,15.16 //
durātmānaśca tāḍyante kiṅkaraiḥ pāśabandhanaiḥ /
sukhena kṛtinastatra nīyante nākanāyakaiḥ // GarP_2,15.17 //
duḥ khena pāpino yānti yamamārge ca durgame /
yamaścaturbhujo bhūtvā śaṅkhacakragadādibhṛt // GarP_2,15.18 //
puṇyakarmaratānsamyak śubhānmitravadācaret /
āhūya pāpinaḥ sarvānyamo daṇḍena rajjayet // GarP_2,15.19 //
pralayāmbudanirghoṣastvañjanādrisamaprabhaḥ /
mahiṣastho durārādhyo vidyuttejaḥ samadyutiḥ // GarP_2,15.20 //
yojanatrayavistāradeho raudro 'tibhīṣaṇaḥ /
lohadaṇḍadharo bhīmaḥ pāśapāṇirdurākṛtiḥ // GarP_2,15.21 //
vakranetro 'tibhayado darśanaṃ yāti pāpinām /
aṅguṣṭhamātraḥ puruṣo hāhā kurvan kalevarāt // GarP_2,15.22 //
tadaiva nīyate dūtairyāmyairvokṣansvakaṃ gṛham /
nirviceṣṭaṃ śarīraṃ tu prāṇairmuktaṃ jugupsitam // GarP_2,15.23 //
aspṛśyaṃ jāyate tūrṇaṃ durgandhaṃ sarvaninditam /
tridhāvasthā hi dehasya kṛmiviḍmasmasaṃjñitā // GarP_2,15.24 //
ko garvaḥ kriyate tārkṣya kṣaṇavidhvaṃsibhirnaraiḥ /
dānaṃ vittādṛtā vācaḥ kīrtidharmau tathāyuṣaḥ // GarP_2,15.25 //
paropakaraṇaṃ kāyādasataḥ sāramuddhṛtam /
tasyaivaṃ nīyamānasya dūtāḥ santarjayanti hi // GarP_2,15.26 //
darśayanto bhayaṃ tīvraṃ narakāya punaḥ punaḥ /
śīghraṃ pracala duṣṭātman gato 'sitvaṃ yamālaye // GarP_2,15.27 //
kuṃbhīpākādinarakāṃstvāṃ neṣyāmaśca mā ciram /
evaṃ vācastadā śṛṇvanbandhūnāṃ ruditaṃ tathā // GarP_2,15.28 //
uccairhāheti vilapannīyate yamakiṅkaraiḥ /
sthāne śrāddhaṃ prakurvīta tathā cekādaśe 'hani // GarP_2,15.29 //
mṛsyotkrāntisamayātṣaṭ piṇḍānkramaśo dadet /
mṛtasthāne tathā dvāre catvare tārkṣya kāraṇāt // GarP_2,15.30 //
viśrāme kāṣṭhacayane tathā sañcayane ca ṣaṭ /
śṛṇu tatkāraṇaṃ tārkṣya ṣaṭ piṇḍaparikalpane // GarP_2,15.31 //
mṛtasthāne śavo nāma tena nāmnā pradīyate /
tena dattena tṛpyanti gṛhavāstvadhidevatāḥ // GarP_2,15.32 //
tena bhūmirbhavettuṣṭātadadhiṣṭhātṛdevatā /
dvāre tu piṇḍaṃ deyaṃ ca pānthamityabhidhāya tu // GarP_2,15.33 //
dattena tena prīṇanti dvārasthā gṛhadevatāḥ /
catvare khecaro nāma tamuddiśya pradāpayet // GarP_2,15.34 //
na copaghātaṃ kurvanti bhūtādyā devayonayaḥ /
viśrāme bhūtasaṃjño 'yaṃ tena tatra pradāpayet // GarP_2,15.35 //
piśācā rākṣasā yakṣā ye cānye diśi vāsinaḥ /
tasya hotavyadehasyanaivāyogyatvakārakāḥ // GarP_2,15.36 //
citāpiṇḍhaprabhṛtitaḥ pretatvamupajāyate /
citāyāṃ sādhakaṃ nāma vadantyeke khageśvara // GarP_2,15.37 //
kecittaṃ pretamevāhuryathā kalpavido budhāḥ /
tadādi tatratatrāpi pretanāmnā pradīyate // GarP_2,15.38 //
ityevaṃ pañcabhiḥ piṇḍaiḥ śavasyāhutiyogyatā /
anyathā copaghātāya pūrvoktāste bhavanti hi // GarP_2,15.39 //
utkrāme prathamaṃ piṇḍaṃ tathā cārdhapayepi ca /
citāyāṃ tu tṛtīyaṃ syāttrayaḥ piṇḍāśca kalpitāḥ // GarP_2,15.40 //
vidhātā prathame piṇḍe dvitīye garuḍadhvajaḥ /
tṛtīye yamadūtāśca prayogaḥ parikīrtitaḥ // GarP_2,15.41 //
datte tṛtīye piṇḍe 'smindehadoṣaiḥ pramucyate /
ādhārabhūtajīvaścajvalanairjvālayeccitām // GarP_2,15.42 //
saṃmṛjya copalipyātha ullikhyoddhṛtya vedikām /
abhyukṣyopasamādhāya vahniṃ tatraḥ vidhānataḥ // GarP_2,15.43 //
puṣpākṣataiśca sampūjya devaṃ kravyādasaṃjñakam /
tvaṃ bhūtakṛjjagadyone tvaṃ lokaparipālakaḥ // GarP_2,15.44 //
upasaṃhārakastasmādenaṃ svargaṃ mṛtaṃ naya /
iti kravyādamabhyarcya śarīrāhutimācaret // GarP_2,15.45 //
ardhadagdhe tathā dehe dadyādājyāhutiṃ tataḥ /
lomabhyaḥ svotivākyena kuryāddhomaṃ yathāvidhi // GarP_2,15.46 //
citāmāropya taṃ pretaṃ hunedājyāhutiṃ tataḥ /
yamāya cāntakāyeti mṛtyave brahmaṇe tathā // GarP_2,15.47 //
jātavedomuke deyā ekā pretamukhe tathā /
ūrdhvaṃ tu jvālayedvahniṃ pūrvabhāge citāṃ punaḥ // GarP_2,15.48 //
asmāttvamadhijātosi tvadayaṃ jāyatāṃ punaḥ /
asau svargāya lokāya svāhā jvalati pāvakaḥ // GarP_2,15.49 //
evamājyāhutiṃ dattvā tilamiśrāṃ samantrakām /
tato dāhaḥ prakartavyaḥ putreṇa kila niścitam // GarP_2,15.50 //
roditavyaṃ tato gāḍhamevaṃ tasya sukhaṃ bhavet /
dāhasyānantaraṃ tatra kṛtvā sañcayanakriyām // GarP_2,15.51 //
pretapiṇḍaṃ pradadyācca dāhārtiśamanaṃ khaga /
tāvadbhūtāḥ pratīkṣante taṃ pretaṃ bāndhavārthinam // GarP_2,15.52 //
dāhasyānantaraṃ kāryaṃ putraiḥ snānaṃ sacailakam /
tilodakaṃ tato dadyānnāmagotreṇa tiṣṭhatu // GarP_2,15.53 //
tato janapadaiḥ sarvairdātavyā karatālikā /
viṣṇurviṣṇuriti brūyādguṇaiḥ pretamudīrayet // GarP_2,15.54 //
janāḥ sarve samāstasya gṛhamāgatya sarvaśaḥ /
dvārasya dakṣiṇe bhāge gomayaṃ gaurasarṣapān // GarP_2,15.55 //
nidhāya varuṇaṃ devamantardhāya svaveśmani /
bhakṣayennimbapatrāṇi ghṛtaṃ prāśya gṛhaṃ vrajet // GarP_2,15.56 //
keciddugdhena siñcanti citāsthānaṃ khageśvara /
aśrupātaṃ na kurvīta dadyādasmai jalāñjalīn // GarP_2,15.57 //
śleṣmāśru bāndhavairmuktaṃ preto bhuṅkte yato 'vaśaḥ /
ato na roditavyaṃ hi kriyāḥ kāryāḥ svaśaktitaḥ // GarP_2,15.58 //
dugdhaṃ ca mṛnmaye pātre toyaṃ dadyāddinatrayam /
sūrye cāstaṃ gate tārkṣya valabhyāṃ catvare 'pi vā // GarP_2,15.59 //
baddhaḥ saṃmūḍhahṛdayo dehamicchankṛtānugaḥ /
śmaśānaṃ catvaraṃ gehaṃ vīkṣanyāmyaiḥ sa nīyate // GarP_2,15.60 //
garte piṇḍā daśāhaṃ ca dātavyāśca dinedine /
jalāñjalīḥ pradātavyāḥ pretamuddiśya nityaśaḥ // GarP_2,15.61 //
tāvadvṛddhiśca kartavyā yāvatpiṇḍaṃ daśāhikam /
puttreṇa hi kriyā kāryā bhāryayā tadabhāvataḥ // GarP_2,15.62 //
tadabhāve ca śiṣyeṇa tadabhāve sahodaraḥ /
śmaśāne cānyatīrthe vā jalaṃ piṇḍaṃ ca dāpayet // GarP_2,15.63 //
odanāni ca saktūṃśca śākamūlaphalādinā /
prathame 'hani yaddadyāttaddadyāduttare 'hani // GarP_2,15.64 //
dināni daśa piṇḍāṃśca kurvantyatra sutādayaḥ /
pratyahaṃ te vibhajyante caturbhāgāḥ khageśvara // GarP_2,15.65 //
bhāgadvayaṃ tu dehārthaṃ prītidaṃ bhūtapañcake /
tṛtīyaṃ yamadūtānāṃ caturthaṃ copajīvyati // GarP_2,15.66 //
ahorātraistu navabhiḥ preto niṣpattimāpnuyāt /
jantorniṣpannadehasya daśame valavatkṣudhā // GarP_2,15.67 //
na vidhirnaiva mantraśca na svadhāvāhanāśiṣaḥ /
nāma gotraṃ samuccārya yaddattaṃ taddaśāhikam // GarP_2,15.68 //
dagdhe dehe punardehamevamutpadyate khaga /
prathame 'hani yaḥ piṇḍastena mūrdhā prajāyate // GarP_2,15.69 //
grīvā skandhau dvitīye ca tṛtīye hṛdayaṃ bhavet /
caturthena bhavetpṛṣṭhaṃ pañcame nābhireva ca // GarP_2,15.70 //
ṣaṭ saptame kaṭī guhyamṛrū cāpyaṣṭame tathā /
tālū pādau ca navame daśame 'hni kṣudhā bhavet // GarP_2,15.71 //
dehaṃ prāptaḥ kṣudhāviṣṭo gṛhe dvāre ca tiṣṭhati /
daśame 'hani yaḥ piṇḍastaṃ dadyādāmiṣeṇa tu // GarP_2,15.72 //
yato dehe samutpanne preto 'tīva kṣudhānvitaḥ /
atastvāmiṣabāhyena kṣudhā tasya na naśyati // GarP_2,15.73 //
ekādaśe dvādaśāhe preto bhuṅkte dinadvayam /
yoṣitaḥ puruṣāsyāpi pretaśabdaṃ samuccaret // GarP_2,15.74 //
dīpamannaṃ jalaṃ vastraṃ yatkiñcidvastu dīyate /
pretaśabdena taddeyaṃ mṛsyānandadāyakam // GarP_2,15.75 //
trayodaśe 'hni sa preto nīyate ca mahāpathe /
piṇḍajaṃ dehamāśritya divā naktaṃ bubhukṣitaḥ // GarP_2,15.76 //
śītoṣṇaśaṅkukravyādavahnimārgastu pāpinām /
kṣudhā tṛṣṇātmikā caiva savva saumyaṃ kṛtātmanām // GarP_2,15.77 //
mārge caitāni duḥ khāni asipatravanānvite /
kṣutpipāsārdito nityaṃ yamadṛtaiḥ prapīḍitaḥ // GarP_2,15.78 //
ahanyahani vai preto yojanānāṃ śatadvayam /
catvāriṃśattathā sapta ahorātreṇa gacchati // GarP_2,15.79 //
gṛhīto yamapāśaiśca hāheti rudite tu saḥ /
svagṛhaṃ tu parityajya yāmyaṃ puramanuvrajet // GarP_2,15.80 //
krameṇa yāti sa pretaḥ puraṃ yāmyaṃ śubhāśubham /
atītya tānitānyeva mārge puravarāṇi ca // GarP_2,15.81 //
yāmyaṃ sauripuraṃ nagendrabhavanaṃ gandharvaśailāgamau /
kroñcaṃ krūrapuraṃ vicitrabhavanaṃ bahvāpadaṃ duḥ khadam // GarP_2,15.82 //
nānākrandapuraṃ sutaprabhavanaṃ raudraṃ payovarṣaṇaṃ śītāḍhyaṃ bahudharmabhītabhavanaṃ yāmyaṃ puraṃ cāgrataḥ // GarP_2,15.83 //
trayodaśe 'hni sa preto gṛhīto yamakiṅkaraiḥ /
tasminmārge brajatyeko gṛhīta iva markaṭaḥ // GarP_2,15.84 //
tathava sa vrajanmārge putraputreti ca bruvan /
hāheti krandate nityaṃ kīdṛśaṃ tu mayā kṛtam // GarP_2,15.85 //
mānuṣyaṃ labhyate kasmāditi brūte prasarpati /
mahatā puṇyayogena mānuṣyaṃ janma labhyate // GarP_2,15.86 //
na tatprāpya pradattaṃ hi yācakebhyaḥ svakaṃ dhanam /
parādhīnaṃ tadabhavaditi brūte (rauti) sagadgadaḥ // GarP_2,15.87 //
kiṅkaraiḥ pīḍyate 'tyarthaṃ smarate pūrvadaihikam // GarP_2,15.88 //
sukhasya duḥ khasya na kopi dātā paro dadātīti kubuddhireṣā /
purā kṛtaṃ karma sadaiva bhujyate dehinkvacinnistara yattvayā kṛtam // GarP_2,15.89 //
mayā na dattaṃ na hutaṃ hutāśane tapo na taptaṃ himaśailagahvare /
na sevitaṃ gāṅgamaho mahājalaṃ dehinkvacinnistara yattvayā kṛtam // GarP_2,15.90 //
na nityadānaṃ na gāvāhnikaṃ kṛtaṃ na vedadānaṃ na ca śāstrapustakam /
purā nadṛṣṭaṃ na ca sevito 'dhvā dehinkvacinnistara yattvayā kṛtam // GarP_2,15.91 //
jalāśayo naiva kṛto hi nirjale manuṣyahetoḥ paśupakṣihetave /
gotṛptihetorna kṛtaṃ hi gocaraṃ dehinkvacinnastara yattvayā kṛtam // GarP_2,15.92 //
mayā na bhuktaṃ patisaṅgasaukhyaṃ vahnipraveśo na kṛto mṛte sati /
tasminmṛte tadvratapālanaṃ vā dehinkvacinnistara yattvayā kṛtam // GarP_2,15.93 //
māsopavāsairna viśoṣitaṃ vapuścāndrāyaṇairvā niyamaiśca saṃhataiḥ /
nārīśarīraṃ bahuduḥ khabhājanaṃ labdhaṃ mayā pūrvakṛtairvikarmabhiḥ // GarP_2,15.94 //
uktāni vācyāni mayā narāṇāmataḥ śṛṇuṣvāvahito 'pi pakṣin /
strīṇāṃ śarīraṃ pratilabhya dehī bravīti karmāṇi kṛtāni pūrvam // GarP_2,15.95 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmadṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde yamalokavistāratanmāhātmyatadyānanirūpaṇaṃ nāma pañcadaśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 16
śrībhagavānuvāca /
evaṃ vilapatastasya pretasyaivaṃ khageśvara /
krandamānasya nitarāṃ pīḍitasya ca kiṅkaraiḥ // GarP_2,16.1 //
saptadaśa dinānyeko vāyumārge vikṛṣyate /
aṣṭādaśe tvahorātre pūrvaṃ yāmyapuraṃ vrajet // GarP_2,16.2 //
tasminpuravare ramye pretānāṃ ca gaṇo mahān /
puṣpabhadrā nadī tatranyagrodhaḥ priyadarśanaḥ // GarP_2,16.3 //
pure sa tatra viśrāmaṃ prāpyate yamakiṅkaraiḥ /
jāyāputrādikaṃ saukhyaṃ smarettatra suduḥ khitaḥ // GarP_2,16.4 //
rudate karuṇairvākyai stṛṣārtaḥ śramapīḍitaḥ /
svadhanaṃ svakalatrāṇi gṛhaṃ putrāḥ sukhāni ca // GarP_2,16.5 //
bhṛtyamitrāṇi cānyacca sarvaṃ śocati vai tadā /
kṣudhārtasya pure tasminkiṅkaraistasya cocyate // GarP_2,16.6 //
kiṅkarā ūcuḥ /
kva dhanaṃ kva sutā jāyā kva gṛhaṃ kva tvamīdṛśaḥ /
svakarmopārjitaṃ bhuṅkṣva ciraṃ gaccha mahāpathe // GarP_2,16.7 //
jānāsi śaṃbalavaśaṃ balamadhvagānāṃ no śaṃbalaḥ prayatate paralokapāntha /
gantavyamasti tava niścitameva tena mārgeṇa yatra bhavataḥ krayavikrayau na // GarP_2,16.8 //
yamadūtoditaṃ vākyaṃ pakṣinnaivaṃ tvayā śrutam /
evamuktastataḥ sarvairhanyamānaḥ sa mudgaraiḥ // GarP_2,16.9 //
atra dattaṃ sutaiḥ pātre (traiḥ) snehādvā kṛpayātha vā /
māsikaṃ piṇḍamaśrāti tataḥ sauripuraṃ vrajet // GarP_2,16.10 //
tatra nāmnā tu rājā vai jaṅgamaḥ kālarūpadhṛk /
taṃ dṛṣṭvā bhayabhītastu viśrāme kurute matim // GarP_2,16.11 //
udakaṃ cānnasaṃyuktaṃ bhuṅkte tasminpure gataḥ /
traipakṣike tu yaddattaṃ tatpuraṃ sa vyatikramet // GarP_2,16.12 //
nagendranagare ramye preto yāti divāniśam /
gacchanvanāni raudrāṇi dṛṣṭvā krandati tatra saḥ // GarP_2,16.13 //
bhīṣaṇaiḥ kliśyamānastu rudate ca punaḥ punaḥ /
māsadvayāvasāne tu tatpuraṃ so 'tigacchati // GarP_2,16.14 //
bhuktvā cānnaṃ jalaṃ pītvā yaddattaṃ vāndhavairiha /
kliśyamānastataḥ pāśairnoyate yamakiṅkaraiḥ // GarP_2,16.15 //
tṛtīye māsi samprāpte gandharvanagaraṃ śubham /
tṛtīyaṃ māsikaṃ bhuktvā tatra gacchatyasau puraḥ // GarP_2,16.16 //
śailāgamaṃ caturthe sa māse prāpnoti vai puram /
pāṣāṇāstatra varṣanti pretasyopari saṃsthitāḥ // GarP_2,16.17 //
caturthamāsike śrāddhaṃ bhukte tatra sukhī bhavet // GarP_2,16.18 //
tato yāti puraṃ pretaḥ krūraṃ māse tu pañcame /
iha dattaṃ sutairbhuṅkte preto vai tatpure sthitaḥ /
ṣaṣṭhe māsi tataḥ preto yāti krauñcābidhaṃ puram // GarP_2,16.19 //
tatra dattena piṇḍena śrāddhenāpyāyitaḥ pure /
muhūrtārdhaṃ tu viśramya kampamānaḥ suduḥ khitaḥ // GarP_2,16.20 //
tatpuraṃ sa vyatikramya tarjito yamakiṅkaraiḥ /
prayāti citranagaraṃ vicitro yatra pārthivaḥ // GarP_2,16.21 //
yamasyaivānujaḥ sauriryatra rājyaṃ praśāsti hi /
māsaistu pañcabhiḥ sārdhairūpaṣāṇmāsikaṃ bhavet // GarP_2,16.22 //
ūnaṣāṇmāsikaṃ tatra bhuṅkte yāmyasamāhataḥ /
mārge punaḥ punastasya bubhukṣā pīḍayatyalam // GarP_2,16.23 //
santiṣṭhate mṛte ko 'pi madīyaḥ sutabāndhavaḥ /
saukhyaṃ yo me janayati patataḥ śokasāgare // GarP_2,16.24 //
evaṃ mārge vilapati vāryamāṇaśca kiṅkaraiḥ /
āyānti saṃmukhāstatra kaivartāstu sahasraśaḥ // GarP_2,16.25 //
vayaṃ te tartukāmāya mahāvaitaraṇīṃ nadīm /
śatayojanavistīrṇāṃ pūyaśoṇitasaṃkulām // GarP_2,16.26 //
nānājhaṣasamākīrṇāṃ nānāpakṣigaṇairvṛtām /
vayaṃ tvāṃ tārayiṣyāmaḥ sukheneti vadanti te // GarP_2,16.27 //
antaraṃ dehi bho pāntha bahulā cedrucistava /
tena tatra pradattā gaustayā nāvā prasarpati /
manujānāṃ hitaṃ dānamante vaitaraṇī smṛtā // GarP_2,16.28 //
parāpāpaṃ dahetsarvaṃ viṣṇulokaṃ ca sā nayet /
na dattā cetkhagaśreṣṭha tāṃ sametya samajjati // GarP_2,16.29 //
svasthāvasthe śarīre 'tra vaitaraṇyā vrataṃ caret /
deyā ca viduṣe dhenustāṃ nadīṃ tartumicchatā // GarP_2,16.30 //
avadanmajjamānastu nindatyātmānamātmanā /
pātheyārthaṃ mayā kiñcinna pradattaṃ dvijāyaca // GarP_2,16.31 //
na dattaṃ na hutaṃ japtaṃ na snātaṃ na kṛtaṃ stutam /
yādṛśaṃ karma caritaṃ mūḍha bhuṅkṣveti tādṛśam // GarP_2,16.32 //
tadaiva hṛdi saṃmūḍhastāḍito bhāṣate bhaṭaiḥ /
vaitaraṇyāḥ parataṭe bhuṅkte dattaṃ ghaṭādikam // GarP_2,16.33 //
ūnaṣāṇmāsikaśrāddhaṃ bhuktvā gacchati cāgrataḥ /
tārkṣya tatra viśeṣeṇa bhojayīta dvijāñchubhān // GarP_2,16.34 //
catvāriṃśattathā sapta yojanāni śatadvayam /
prayāti pratyahaṃ tārkṣya ahorātreṇa karśitaḥ // GarP_2,16.35 //
saptame māsi samprāpte puraṃ bahvāpadaṃ vrajet /
tatra bhuktva pradattaṃ yacchrāddhaṃ saptamamāsikam // GarP_2,16.36 //
aṣṭame māsi samprāpte nānākrandapuraṃ vrajet /
nānākrandagaṇāndṛṣṭvā krandamānānsudāruṇam // GarP_2,16.37 //
svayaṃ ca śūnyahṛdayaḥ samākrandati duḥ khitaḥ /
tanmāsikaṃ ca yacchrāddhaṃ bhuktvā tatra sukhī bhavet // GarP_2,16.38 //
vihāya tatpuraṃ preto yāti taptapuraṃ prati /
sutaptanagaraṃ prāpya navame māsi so 'śnute /
dvijabhojyaṃ piṇḍadānaṃ kṛtaṃ śrāddhaṃ sutena yat // GarP_2,16.39 //
māsi vai daśame prāpte raudraṃ sthānaṃ sa gacchati /
daśame māsi yaddattaṃ tadbhuktvā ca prayāti saḥ // GarP_2,16.40 //
daśaikamāsikaṃ bhuktvā payovarṣaṇamṛcchati /
meghāstatra pravarṣanti pretānāṃ duḥ khadāyakāḥ // GarP_2,16.41 //
(tataḥ pracalito poto bahurghamatṛṣārditaḥ) /
dvādaśe māsi yacchrāddhaṃ tatra bhuṅkte suduḥ śitaḥ // GarP_2,16.42 //
kiñcinnyūne tato varṣe sārdhe caikādaśe 'tha vā /
yāti śītapuraṃ tatra śītaṃ yatrātiduḥ khadam // GarP_2,16.43 //
śītārtaḥ kṣudhitaḥ so 'tha vīkṣate hi diśo daśa /
tiṣṭhettu bāndhavaḥ ko 'pi yo me duḥkhaṃ vyapohati // GarP_2,16.44 //
kiṅkarāstaṃ vadantyevaṃ kva te puṇyaṃ hi tādṛśam /
śrutvā teṣāṃ tu tadvākyaṃ hā daiva iti bhāṣate // GarP_2,16.45 //
daivaṃ hi pūrvasukṛtaṃ tanmayā naiva sañcitam /
evaṃ sañcintya bahuśo dhairyamālambate punaḥ // GarP_2,16.46 //
catvāriṃśadyojanāni caturyuktāni vai tataḥ /
dharmarājapuraṃ ramyaṃ gandharvāpsarākulam // GarP_2,16.47 //
caturaśītilakṣaiśca mūrtāmūrtairadhiṣṭhitam /
trayodaśa pratīhārā dharmarājapure sthitāḥ // GarP_2,16.48 //
śubhāśubhaṃ tu yatkarma te vicārya punaḥ punaḥ /
śravaṇā brahmaṇaḥ putrā manuṣyāṇāṃ ca ceṣṭitam /
kathayanti tadā loke pūjitāḥ pūjitāḥ svayam // GarP_2,16.49 //
naraistuṣṭaiśca puṣṭaiśca yatproktaṃ ca kṛtaṃ ca yat /
sarvamāvedayanti sma citragupte yame ca tat // GarP_2,16.50 //
dūrācchravaṇavijñānā dūrāddarśanagocarāḥ /
evañceṣṭāstu te hyaṣṭau svarbhūpātālacāriṇaḥ // GarP_2,16.51 //
teṣāṃ patnyastathai vogrā śravaṇyaḥ pṛthagāhvayāḥ /
evaṃ teṣāṃ śaktirasti yartye martyādhikāriṇaḥ // GarP_2,16.52 //
vratairdānaistavairyaśca pūjayediha mānavaḥ /
jāyante tasya te saumyāḥ sukhamṛtyupradāyinaḥ // GarP_2,16.53 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde pretayātrādinirūpaṇaṃ nāma ṣoḍaśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamāhāpurāṇam- 17
garuḍa uvāca /
eko me saṃśayo deva hṛdaye samprabādhate /
śramaṇāḥ kasya putrāśca kathaṃ yamapure sthitāḥ // GarP_2,17.1 //
mānuṣaiśca kṛtaṃ karma kasmājjānanti te prabho /
kathaṃ śṛṇvanti te sarve kasmājjñānaṃ samāgatam // GarP_2,17.2 //
kutra bhuñjanti deveśa krathayasva prasādataḥ /
pakṣirājavacaḥ śrutvā bhagavānvākyamabravīt // GarP_2,17.3 //
śrīkṛṣṇa uvāca /
śṛṇuṣva vacanaṃ satyaṃ sarveṣāṃ saukhyadāyakam /
tadahaṃ kathayiṣyāmi śravaṇānāṃ viceṣṭitam // GarP_2,17.4 //
ekībhūtaṃ yadā sarvaṃ jagatsthāvarajaṅgamam /
kṣīrodasāgare pūrvaṃ mayi supte jagatpatau // GarP_2,17.5 //
nābhisthojastapastepe varṣāṇi subahūnyapi /
ekībhūtaṃ jagatsṛṣṭaṃ bhūtagrāmacaturvidham // GarP_2,17.6 //
brahmaṇā nirmitaṃ pūrvaṃ viṣṇunā pālitaṃ tadā /
rudraḥ saṃhāramūrtiśca nirmito brahmaṇā tataḥ // GarP_2,17.7 //
vāyuḥ sarvagataḥ sṛṣṭaḥ sūryastejobhivṛddhimān /
dharmarājastataḥ sṛṣṭaścitraguptena saṃyuta) // GarP_2,17.8 //
sṛṣṭvaitadādikaṃ sarvaṃ tapastepe tu padmajaḥ /
gatāni bahuvarṣāṇi brahmaṇo nābhipaṅkaje // GarP_2,17.9 //
yoyo hi nirmitaḥ pūrvaṃ tattatkarma samācaret /
kasmiṃścitsamaye tatra brahmā lokasamanvitaḥ // GarP_2,17.10 //
rudro viṣṇustathā dharmaḥ śāsayanti vasundharām /
na jānīmo vayaṃ kiñcillokakṛtyamihocyatām // GarP_2,17.11 //
iti cintāparāḥ sarve devā vimamṛśustadā /
saṃcintya brahmaṇo mantraṃ vibudhaiḥ preritastadā // GarP_2,17.12 //
gṛhītvā puṣpapatrāṇi sosṛjaddvādaśātmajān /
tejorāśīnviśālākṣānbrahmaṇo vacanāttu te // GarP_2,17.13 //
yoyaṃ vadati lokesmiñchubhaṃ vā yadi vāśubham /
prāpayanti tataḥ śīghraṃ brahmaṇaḥ karṇagocaram // GarP_2,17.14 //
dūrācchravaṇavijñānaṃ dūrāddarśanagocaram /
sarve śṛṇvanti yatpakṣiṃstenaiva śravaṇā matāḥ // GarP_2,17.15 //
sthitvā caiva tathākāśe jantūnāṃ ceṣṭitaṃ ca yat /
tajjñātvā dharmarājāgre mṛtyukāle vadanti ca // GarP_2,17.16 //
dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca kathayanti te /
eko hi dharmamārgaśca dvitīyaścārthamārgakaḥ // GarP_2,17.17 //
aparaḥ kāmamārgaśca mokṣamārgaścaturthakaḥ /
uttamā dhamamārgeṇa vainateya prayānti hi // GarP_2,17.18 //
arthadātā vimānaistu aśvaiḥ kāmapradāyakaḥ /
haṃsayuktavimānaiśca mokṣākāṅkṣī visarpati // GarP_2,17.19 //
itaraḥ pādacāreṇa tvasipatravanāni ca /
pāṣāṇaiḥ kaṇṭakaiḥ kliṣṭaḥ pāśabaddho 'tha yāti vai // GarP_2,17.20 //
yaḥ kaścinmānuṣe loke śravaṇānpūjayediha /
vardhanyā jalapātrema pakvānnaparipūrṇayā // GarP_2,17.21 //
śravaṇānpūjayettatra mayā saha khageśvara /
tasyāhaṃ tatpradāsyāmi yatsurairapi durlabham // GarP_2,17.22 //
saṃbhojya brāhmaṇān bhaktyā tvekādaśa śubhāñchucīn /
dvādaśaṃ sakalatraṃ ca mama prītyai prapūjayet // GarP_2,17.23 //
devaiḥ sarvaiśca saṃpūjya svargaṃ yānti sukhepsayā /
taiḥ pūjitairaha tuṣṭaścitraguptena dharmarāṭ // GarP_2,17.24 //
taistuṣṭairmatpuraṃ yānti lokā dharmapārāyaṇāḥ /
śravaṇānāṃ ca māhātmyamutpattiṃ ceṣṭitaṃ śubham // GarP_2,17.25 //
śṛṇoti pakṣiśārdūla sa ca pāpairna lipyate /
iha loke sukhaṃ bhuktvā svargaloke mahīyate // GarP_2,17.26 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretaklape śravaṇamahātmyanirūpaṇaṃ nāma saptadaso 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 18
śrīkṛṣṇa uvāca /
śravaṇānāṃ vacaḥ śrutvā kṣaṇaṃ dhyātvā punastataḥ /
yatkṛtaṃ tu manuṣyaiścapuṇyaṃ pāpamaharniśam // GarP_2,18.1 //
tatsarvaṃ ca parijñāya citragupto nivedayet /
citraguptastataḥ sarvaṃ karma tasmai vadatyatha // GarP_2,18.2 //
vācaiva yatkṛtaṃ karma kṛtaṃ caiva tu kāyikam /
mānasaṃ ca tathā karma kṛtaṃ bhuṅkte śubhāśubham // GarP_2,18.3 //
evaṃ te kathitastārkṣya pretamārgasya nirṇayaḥ /
viśrānti dāni sarvāṇi sthānāni kathitāni te // GarP_2,18.4 //
tamuddiśya dadātyannaṃ sukhaṃ yāti mahādhvani /
divā rātrau tamuddiśya sthāne dīpaprado bhavet // GarP_2,18.5 //
andhakāre mahāghore śvapūrṇe lakṣyavarjite /
dīpte 'dhvani ca te yānti dīpo dattaśca yairnaraiḥ // GarP_2,18.6 //
kārtike ca caturdaśyāṃ dīpadānaṃ sukhāya vai /
atha vakṣyāmi saṃkṣepādyamamārgasya niṣkṛtim // GarP_2,18.7 //
vṛṣotsargasya puṇyena pitṛlokaṃ sa gacchati /
ekādaśāhapiṇḍena śuddhadeho bhavettataḥ // GarP_2,18.8 //
udakumbhapradānena kiṅkarāstṛptimāpnuyuḥ // GarP_2,18.9 //
śayyādānādbimānastho yāti svargeṣu mānavaḥ /
tadahni dīyate sarvaṃ dvādaśāhe viśeṣataḥ // GarP_2,18.10 //
padāni sarvavastūni variṣṭhāni trayodaśe /
yo dadāti mṛtasyeha jīvannapyātmahetave // GarP_2,18.11 //
tadāśrito mahāmārge vainateya sa gacchati /
eka evāsti sarvatre vyavahāraḥ khagādhipa // GarP_2,18.12 //
uttamādhamamadhyānāṃ tattadāvarjanaṃ bhavet /
yāvadbhāgyaṃ bhavedyasya tāvanmārge 'tiricyate // GarP_2,18.13 //
svayaṃ svasyena yaddattaṃ tattatrādhikaroti tam /
mṛte yadbāndhavairdattaṃ tadāśritya sukhī bhavet // GarP_2,18.14 //
garuḍa uvāca /
kasmātpadāni deyāni kiṃvidhāni trayodaśa /
dīyate kasya deveśa tadvadasva yathātatham // GarP_2,18.15 //
śrībhagavānuvāca /
chattropānahavastrāṇi mudrikā ca kamaṇḍaluḥ /
āsanaṃ bhājanaṃ caiva padaṃ saptavidhaṃ smṛtam // GarP_2,18.16 //
ātapastatra yo raudro dahyate yena mānavaḥ /
chatradānena succhāyā jāyate pretatuṣṭidā // GarP_2,18.17 //
asipatravanaṃ ghoraṃ so 'tikrāmati vai dhruvam /
aśvārūḍhāśca gacchanti dadate ya upānahau // GarP_2,18.18 //
āsane svāgate (bhojane) caiva dattaṃ tasmai dvijāyate /
sukhena bhuṅkte sa pretaḥ pathi gacchañchanaiḥ śanaiḥ // GarP_2,18.19 //
bahudharmasamākīrṇe nirvāte toyavarjite /
kamaṇḍalupradānena sukhī bhavati niścitam // GarP_2,18.20 //
mṛtoddeśena yo dadyādudapātraṃ tu tāmrajam /
prapādānasahasrasya tatphalaṃ so 'śnute dhruvam // GarP_2,18.21 //
yamadūtā mahāraudrāḥ karālāḥ kṛṣṇapiṅgalāḥ /
na pīḍayanti dākṣiṇyādvastrābhāraṇadānataḥ // GarP_2,18.22 //
sāyudhā dhāvamānāśca na mārge dṛṣṭigocarāḥ /
prayānti yamadūtāste mudrikāyāḥ pradānataḥ // GarP_2,18.23 //
bhājanāsanadānena āmānnabhojanena ca /
ājyayajñopavītābhyāṃ padaṃ sampūrṇatāṃ vrajet // GarP_2,18.24 //
evaṃ mārge gacchamānastṛṣārtaḥ śramapīḍitaḥ /
mahiṣīratha (dugdha) dānācca sukhī bhavati niścitam // GarP_2,18.25 //
garuḍa uvāca /
mṛtoddeśena yatkiñciddīyate svagṛhe vibho /
sa gacchati mahāmārge taddattaṃ kena gṛhyate // GarP_2,18.26 //
śrībhagavānuvāca /
gṛhṇāti varuṇo dānaṃ mama haste prayacchati /
ahaṃ ca bhāskare deve bhāskarātso 'śnute sukham // GarP_2,18.27 //
vikarmaṇaḥ prabhāveṇa vaṃśacchede kṣitāviha /
sarve te narakaṃ yānti yāvatpāpasya saṃkṣayaḥ // GarP_2,18.28 //
kasmiṃścitsamaye pūrṇe mahiṣāsanasaṃsthitaḥ /
narakānvīkṣya dharmātmā nānākrandasamākulān // GarP_2,18.29 //
caturaśītilakṣāṇāṃ narakāṇāṃ sa īśvaraḥ /
teṣāṃ madhye śreṣṭhatamā ghorā yā ekaviṃśatiḥ // GarP_2,18.30 //
tāmistraṃ lohaśaṅkuśca mahārauravaśālmalī /
rauravaṃ kuḍvalaṃ kālasūtrakaṃ pūtimṛtikā // GarP_2,18.31 //
saṅghātaṃ lohatodaṃ ca saviṣaṃ sampratāpanam /
mahānarakakālolaḥ sajīvanamahāpathaḥ // GarP_2,18.32 //
avīcirandhatā mistraḥ kumbhopākastathaiva ca /
asipatravanaṃ caiva patanaścaikaviṃśatiḥ // GarP_2,18.33 //
yeṣāṃ tu narake ghore bahvabdāni gatāni vai /
santātarnaiva vidyate dūtatvaṃ te tu (pretya) yānti hi // GarP_2,18.34 //
yamena preṣitāste vai mānuṣasya mṛtasya tu /
dinedine pragṛhṇanti dattamannādyapānakam // GarP_2,18.35 //
pretasyaiva viluṇṭhanti madhye mārge bubhukṣitāḥ /
māsānte bhojanaṃ piṇḍameke yacchanti tatra vai // GarP_2,18.36 //
tṛptiṃ prayānti te sarve pratyahaṃ caiva vatsaram /
evamādikṛtaiḥ puṇyaiḥ kramātsauripuraṃ vrajet // GarP_2,18.37 //
tataḥ saṃvatsarasyānte pratyāsanne yamālaye /
bahubhītakare preto hastamātraṃ samutsṛjet // GarP_2,18.38 //
divasairdaśabhirjātaṃ taṃ dehaṃ daśapiṇḍajam /
jāmadagnyasyeva rāmaṃ dṛṣṭvā tejaḥ prasarpati // GarP_2,18.39 //
karmajaṃ dehamāśritya pūrvadehaṃ samutsajet /
aṅguṣṭhamātro vāyuśca śamīpatraṃsamāruhet // GarP_2,18.40 //
vrajaṃstiṣṭhanpadaikena yathaivaikena gacchati /
yathā tṛṇajalaukeva dehī karmānugo 'vaśaḥ // GarP_2,18.41 //
vāsāṃsi jīrṇāni yathā vihāya navāni gṛhṇāti naro 'parāṇi /
tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī // GarP_2,18.42 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmadṛpretadṛśrīkṛṣṇagaruḍa saṃvāde vṛṣotsarganānādānaphalayamalokagamanakarmajadehaprāptinirūpaṇaṃ nāmāṣṭādaśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 19
śrībhagavānuvāca /
vāyubhūtaḥ kṣadhāviṣṭaḥ karmajaṃ dehamāśritaḥ /
te dehaṃ sa samāsādya yamena saha gacchati // GarP_2,19.1 //
citraguptapuraṃ tatra yojanānāṃ tu viṃśatiḥ /
kāyasthāstatra paśyanti pāpapuṇyāni sarvaśaḥ // GarP_2,19.2 //
mahādāneṣudatteṣu gatastatra sukhī bhavet /
yojanānāṃ caturviṃśatpuraṃ vaivasvataṃ śubham // GarP_2,19.3 //
lohaṃ lavaṇakārpāsaṃ tilapātraṃ ca yairnaraiḥ /
dattaṃ tenaiva tṛpyanti yamasya puracāriṇaḥ // GarP_2,19.4 //
gatvā ca tatra te sarve pratīhāraṃ vadanti hi /
dharmadhvajapratīhārastatra tiṣṭhati sarvadā // GarP_2,19.5 //
saptadhānyasya dānena prīto dharmadhvajo bhavet /
tatra gatvā pratīhāro brūte tasya śubhāśubham // GarP_2,19.6 //
dharmarājasya yadrūpaṃ santaḥ sukṛtino janāḥ /
paśyanti ca durātmāno yamarūpaṃ subhīṣaṇam // GarP_2,19.7 //
taṃ dṛṣṭvā bhayabhītastu hāheti vadate janaḥ /
kṛtaṃ dānaṃ ca yairmartyaisteṣāṃ nāsti bhayaṃ kvacit // GarP_2,19.8 //
prāptaṃ sukṛtinaṃ dṛṣṭvā sthānācca lati sūryajaḥ /
eṣa me maṇḍalaṃ bhittvā brahmalokaṃ prayāsyati // GarP_2,19.9 //
dānena sulabho dharmo yamamārgaḥ sukhāvahaḥ /
eṣa mārgo viśālo 'tra na kenāpya nugamyate /
dānapuṇyaṃ vinā vatsa na gaccheddharmamandiram // GarP_2,19.10 //
tasminmārge tu raudre vai bhīṣaṇā yamakiṅkarāḥ /
ekaikasya purasyāgre tiṣṭhatyekasahasrakam // GarP_2,19.11 //
pacanti pāpinaṃ prāpya udake yātanākarāḥ /
gṛhṇanti māsamāsānte pādaśeṣaṃ tu tadbhavet // GarP_2,19.12 //
aurdhvadaihikadānāni yairna dattāni kāśyapa /
mahākaṣṭena te yānti tasmāddeyāni śaktitaḥ /
adattvā paśuvadyānti gṛhīto vandhabandhanaiḥ // GarP_2,19.13 //
evaṃ kṛtena sampaśyetsa naraḥ bhūtakarmaṇā /
daivikīṃ paitṛkīṃ yoniṃ mānuṣīṃ vātha nārakīm // GarP_2,19.14 //
dharmarājasya vacanānmuktirbhavati vā tataḥ /
mānuṣyaṃ tattvataḥ prāpya sa puttraḥ puttratāṃ vrajet // GarP_2,19.15 //
yathāyathā kṛtaṃ karma tāntāṃ yoniṃ vrajennaraḥ /
tattathaiva ca bhuñjāno vicaretsarvalokagaḥ // GarP_2,19.16 //
aśāśvataṃ parijñāya sarvalokottaraṃ sukham /
yadā bhavati mānuṣyaṃ tadā dharmaṃ samācaret // GarP_2,19.17 //
kṛmayo bhasma viṣṭhā vā dehānāṃ prakṛtiḥ sadā /
andhakūpe mahāraudre dīpahastaḥ pātettu vai // GarP_2,19.18 //
mahāpuṇyaprabhāveṇa mānuṣyaṃ janma labhyate /
yastatprāpya careddharmaṃ sa gacchetparamāṃ gatim // GarP_2,19.19 //
api jānanvṛthā dharmaṃ duḥ khamāyāti yāti ca // GarP_2,19.20 //
jātīśatena labhate kila mānuṣatvaṃ tatrāpi durlabhataraṃ khaga bho dvijatvam /
yastatra pālayati lālayati vratāni tasyāmṛtaṃ bhavati hastagataṃ prasādāt // GarP_2,19.21 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde yamamandirapraveśatadājñālabdhamanuṣyādi dehāṃntaraprāptinirūpaṇaṃ nāmaikonaviṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 20
garuḍa uvāca /
ye kecitpretarūpeṇa kutra vāsaṃ labhanti te /
pretalokādvinirmuktāḥ kathaṃ kutra vrajanti te // GarP_2,20.1 //
caturyuktāśīti lakṣairnarakaiḥ paryupāsitāḥ /
yamena rakṣitāstatra bhūtaiścaiva sahasraśaḥ // GarP_2,20.2 //
vicaranti kathaṃ loke narakācca vinirgatāḥ /
garuḍodīritaṃ śrutvā lakṣmīnātho 'bravīdidam // GarP_2,20.3 //
śrīkṛṣṇa uvāca /
pakṣirāja śṛṇuṣva tvaṃ yatra pretāścaranti vai /
parārthadāragrahaṇāccha (ba) lāddrohānniśācarāḥ // GarP_2,20.4 //
tathaiva sarvapāpiṣṭhaḥ svātmajānveṣaṇe ratāḥ /
vicarantyaśarīrāste kṣuptipāsārditā bhṛśam // GarP_2,20.5 //
bandīgṛhavi nirmuktā yebhyo naśyanti jantavaḥ /
te vyavasyanti ca pretā vadhopāyaṃ ca bandhuṣu // GarP_2,20.6 //
pitṛdvadārāṇi rundhanti tanmārgocchedakāstathā /
pitṛbhā gānvigṛhṇanti pānthebhyastaskarā iva // GarP_2,20.7 //
svaṃ veśma punarāgatya mitrasthāne viśanti te /
tatra sthitā nirīkṣante rogaśokādibandhanāḥ // GarP_2,20.8 //
pīḍayanti jvarībhūya ekāntaramiṣeṇa tu /
tṛtīyakajvarā bhūtvā śītavātādipīḍayā // GarP_2,20.9 //
anyāṃśca vividhānrogāñchiro 'rtiṃ ca viṣūcikām /
cinta yanti sadā teṣāmucchiṣṭādisthalasthitāḥ // GarP_2,20.10 //
ātmajānāṃ chalāllokā bhūtasaṅghaiśca rakṣitāḥ /
pibanti te ca pānīyaṃ bhojanocchiṣṭayojitam // GarP_2,20.11 //
evaṃ pretāḥ pravartante nānādoṣairvikarmiṇaḥ // GarP_2,20.12 //
garuḍa uvāca /
kathaṃ kurvanti te pretāḥ kena rūpeṇa kasya kim /
jñāyate kena vidhinā jalpanti na vadanti vā // GarP_2,20.13 //
enaṃ chindhi manomohaṃ mama cedicchasi priyam /
kalikāle hṛṣīkeśa pretatvaṃ jāyate bahu // GarP_2,20.14 //
śrīviṣṇuruvāca /
svakulaṃ pīḍayetpetaḥ paracchidreṇa pīḍayet /
jīvansa dṛśyate snehī mṛto duṣṭatvamāpnuyāt // GarP_2,20.15 //
rudrajāpī dharmarato devatātithipūjakaḥ /
satyavāk priyavādī ca na pretaiḥ sa hi pīḍyate // GarP_2,20.16 //
sarvakriyāparibhraṣṭo nāstiko dharmanindakaḥ /
asatyavādanirato naraḥ pretaiḥ sa pīḍyate /
kalau pretatvamāpnoti tārkṣyāśuddhakriyāparaḥ // GarP_2,20.17 //
kṛtādau dvāparānte ca na preto naiva pīḍanam /
bahūnāmekajātānāmekaḥ saukhyaṃ samaśnute // GarP_2,20.18 //
eko duṣkṛtakarmā ca ekaḥ santatimāñjanaḥ /
ekaḥ sampīḍyate pretairekaḥ sutadhanānvitaḥ // GarP_2,20.19 //
ekasya putranāśaḥ syādeko duhitṛmān bhavet /
virodho bandhubhiḥ sārdhaṃ pretadoṣeṇa kāśyapa // GarP_2,20.20 //
santatirdṛśyate naiva samutpannā vinaśyati /
paśudravyavināśaśca sā pīḍā pretasambhavā // GarP_2,20.21 //
prakṛteḥ parivartaḥ syādvidveṣaḥ saha bandhubhiḥ /
akasmādvyasanaprāptiḥ sā pīḍā pretasambhavā // GarP_2,20.22 //
nāstikyaṃ vṛttilopaśca mahālobhastathaiva ca /
syāddhantakalaho nityaṃ sā pīḍā pretasambhavā // GarP_2,20.23 //
pitṛmātṛnihantā ca devabrāhmaṇanindakaḥ /
ityādoṣamavāpnoti sā pīḍā pretasambhavā // GarP_2,20.24 //
nityakarmaviniṃmukto japahomavivarjitaḥ /
paradravyāṇāṃ ca hartā sā pīḍā pretasambhavā // GarP_2,20.25 //
suvṛṣṭau kṛṣināśaśca vyavahāro vinaśyati /
loke kalahakārī ca sā pīḍā pretasambhavā // GarP_2,20.26 //
mārge jaṅgamyamānaṃ taṃ pīḍayedvātamaṇḍalī /
pretapīḍā tu sā jñeyā satyaṃsatyaṃ khageśvara // GarP_2,20.27 //
hīnajātyā ca sambandho hīnakarma karoti yaḥ /
adharme ramate nityaṃ sā pīḍā pretasambhavā // GarP_2,20.28 //
vyasanairdravyanāśaḥ syādupakrāntaṃ vinaśyati /
caurāgnirājabhirhāniḥ sā pīḍā pretasambhavā // GarP_2,20.29 //
mahārogopalabdhiśca bālakānāṃ ca pīḍanam /
jāyā saṃpīḍhyate yacca sā pīḍā pretasambhavā // GarP_2,20.30 //
śrutismṛtipurāṇeṣu dharmaśāstrasamudbhave /
abhāvo jāyate dharme sā pīḍā pretasambhavā // GarP_2,20.31 //
devatīrthadvijānāṃ tu nindāṃyaḥ kurute naraḥ /
pratyakṣaṃ vā parokṣaṃ vā sā pīḍā pretasambhavā // GarP_2,20.32 //
svavṛttiharaṇaṃ yacca svapratiṣṭhāhatistathā /
vaṃśacchedaḥ nadṛśyeta pretadoṣādvinānyathā // GarP_2,20.33 //
strīṇāṃ garbhavināśaḥ syānna puṣpaṃ dṛśyate tathā /
bālānāṃ maraṇaṃ yatra sā pīḍā pretasambhavā // GarP_2,20.34 //
bhāvaśuddhyā na kurute śrāddhaṃ sāṃvatsarādikam /
svayameva na kurvīta sā pīḍā pretasambhavā // GarP_2,20.35 //
tīrthe gattvā parāsaktaḥ svakṛtyaṃ ca parityajet /
dharmakārye na sampattiḥ sā pīḍā pretasambhavā // GarP_2,20.36 //
dampatyoḥ kalahaścaiva bhojane kopasaṃyutaḥ /
paradrohe matiścaiva sā pīḍā pretasaṃbhavā // GarP_2,20.37 //
puṣpaṃ yatra na dṛśyena phalaṃ tathā /
viraho bhāryayā yatra sā pīḍā pretasagbhavā // GarP_2,20.38 //
yeṣāṃ vai jāyate cihnaṃ sadoccāṭaparaṃ nṛṇām /
svakṣetre niṣphalaṃ tejaḥ sā pīḍā pretasambhavā // GarP_2,20.39 //
svagotraghātakaścaiva hanti śatrumivātmajam /
na prītirnāpi saukhyaṃ ca sā pīḍā pretasambhavā // GarP_2,20.40 //
pitṛvākyaṃ na kurute svapatnīṃ ca na sevate /
sadā krūramatirvyagraḥ sā pīḍā pretasambhavā // GarP_2,20.41 //
vikarmā jāyate preto hyavidhikriyayā tathā /
tatkāladuṣṭasaṃsargādvṛṣotsargādṛte tathā // GarP_2,20.42 //
dṛṣṭagṛtyuvaśādvāpi adagdhavapuṣastathā /
pretatvaṃ jāyate tārkṣya pīḍyante yena jantavaḥ // GarP_2,20.43 //
evaṃ jñātvā khagaśreṣṭha pretamuktiṃ samācaret /
yo vai na manyate pretānmṛtaḥ pretatvamāpnuyāt // GarP_2,20.44 //
pretadoṣaḥ kule yasya sukhaṃ tasya na vidyate /
matiḥ prītī ratirbuddhirlakṣmīḥ pañcavināśanam // GarP_2,20.45 //
tṛtīye pañcame puṃsi vaṃśacchedo hi jāyate /
daridro nirdhanaścaiva pāpakarmā bhavebhave // GarP_2,20.46 //
ye kecitpetarūpā vikṛtamukhadṛśo raudrarūpāḥ karālā manyante naiva gotraṃ sutaduhitṛpitṝn bhrātṛjāyāṃ vadhūṃ vā /
kṛtvā kāmyaṃ ca rūpaṃ sukhagatirahitā bhāṣamāṇā yatheṣṭaṃ hā kaṣṭaṃ bhoktukāmā vidhivaśapatitāḥ saṃsmaranti svapākam // GarP_2,20.47 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pratakalpe śrīkṛṣṇagaruḍasaṃvāde pretāvāsatadbādhāprakāranirūpaṇaṃ nāma viṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 21
garuḍa uvāca /
muktiṃ yānti kathaṃ pretāstadahaṃ praṣṭumutsukaḥ /
yanmuktau ca manuṣyāṇāṃ na pīḍā jāyate punaḥ // GarP_2,21.1 //
etaiśca lakṣaṇairdeva pīḍoktā pretajā tvayā /
teṣāṃ kadā bhavenmuktiḥ pretatvaṃ na kathaṃ bhavet // GarP_2,21.2 //
pretatve hi pramāṇaṃ ca kati varṣāṇi saṃkhyayā /
ciraṃ pretatvamāpannaḥ kathaṃ muktimavāpnuyāt // GarP_2,21.3 //
śrīkṛṣṇa uvāca /
muktiṃ prāyanti te pretāstadahaṃ kathayāmi te /
yadaiva manujo 'vaiti mama pīḍā kṛtā tviyam // GarP_2,21.4 //
pṛcchārthaṃ hitamanvicchandai vajñe vinivadayet /
svapne dṛṣṭaḥ śubho vṛkṣaḥ phalitaścūtacampakaḥ // GarP_2,21.5 //
vipro vā vṛṣabho devo bhramate tīrthago yadi /
evaṃ dṛṣṭo yadā svapno mṛtaḥ ko 'pisvagotrajaḥ // GarP_2,21.6 //
svapne satyaṃ parijñāya dṛṣṭaṃ pretaprabhāvataḥ /
adbhutāni pradṛśyante pretadoṣādviniścitam // GarP_2,21.7 //
tīrthasnāne matiryāvaccittaṃ dharmaparāyaṇam /
dharmāpāyaṃ prakurute pretapīḍā tadā vrajet // GarP_2,21.8 //
tadā tatra vināśāya cittabhaṅgaṃ karoti sā /
śreyāṃsi bahuvighnāni sambhavanti padepade // GarP_2,21.9 //
aśreyasi pravṛtti ca prerayanti punaḥ punaḥ /
uccāṭanaṃ ca krūratvaṃ sarvaṃ pretakṛtaṃ khaga // GarP_2,21.10 //
sarvavighnāni santyajya muktyupāyaṃ karoti yaḥ /
tasya karmaphalaṃ sādhu pretavṛttiśca śāśvatī // GarP_2,21.11 //
sa bhavettena muktastu dattaṃ śreyaskaraṃ param /
svayaṃ tṛpyati bhoḥ pakṣinyasyoddeśena dīyate // GarP_2,21.12 //
śṛṇu satyamidaṃ tārkṣya yaddadāti bhunakti saḥ /
ātmānaṃ śreyasā yuñjyātpretastṛptiṃ ciraṃ vrajet // GarP_2,21.13 //
te tṛptāḥ śubhamicchanti nijabandhuṣu sarvadā /
ajñātayastu ye duṣṭāḥ pīḍayanti svavaṃśajān // GarP_2,21.14 //
nivārayanti tṛptāste jāyamānānukampakāḥ /
paścātte muktimāyanti kāle prāpte svaputrataḥ /
sadā bandhuṣu yacchanti vṛddhimṛddhiṃ khagādhipa // GarP_2,21.15 //
darśanādbhāṣaṇādyastu ceṣṭātaḥ pīḍanādgatim /
na prāpayati mūḍhātmā pretaśāpaiḥ sa lipyate // GarP_2,21.16 //
aputrako 'paśuścaiva daridro vyādhitastathā /
vṛttihīnaśca hīnaśca bhavejjanmanijanmani // GarP_2,21.17 //
evaṃ bruvanti te pretāḥ punaryābhyaṃ samāśritāḥ /
tatrasthānāṃ bhavenmuktiḥ svakāle karmasaṃkṣaye // GarP_2,21.18 //
garuḍa uvāca /
nāma gotraṃ na dṛśyeta pratītirnaiva jāyate /
kecidvadanti daivajñāḥ pīḍāṃ pretasamudbhavām // GarP_2,21.19 //
na svapnaścaiṣṭitaṃ naiva darśanaṃ na kadācana /
kiṃ kartavyaṃ suraśreṣṭha tatra me brūhi niścitam // GarP_2,21.20 //
śrībhagavānuvāca /
satyaṃ vāpyanṛtaṃ vāpi vadanti kṣitidevatāḥ /
tadā sañcintya hṛdaye satyametaddvijeritam // GarP_2,21.21 //
bhāvabhaktiṃ puraskṛtya pitṛbhaktiparāyaṇaḥ /
kṛtvā kṛṣṇabaliṃ caiva puraścaraṇa pūrvakam // GarP_2,21.22 //
japahomaistathā dānaiḥ prakuryāddehasodhanam /
kṛtena tena vighnāni vinaśyanti khageśvara // GarP_2,21.23 //
bhūtapretapiśācairvā sa cedanyaiḥ prapīḍyate /
pitruddeśena vai kuryānnārāyaṇabaliṃ tadā /
vimuktaḥ sarvapīḍābhya iti satyaṃ vaco mama // GarP_2,21.24 //
pitṛpīḍā bhavedyatra kṛtyairanyairna mucyate /
tasmātsarvaprayatnena pitṛbhaktiparo bhavet // GarP_2,21.25 //
navame daśame varṣe pikṣuddeśena vai pumān /
gāyattrīmayutaṃ japtvā daśāṃśena ca homayet // GarP_2,21.26 //
kṛtvā kṛṣṇabaliṃ pūrvaṃ vṛṣotsargādikāḥ kriyāḥ /
sarvopadravahīnastu sarvasaukhyamavāpnuyāt /
uttamaṃ lokamāpnoti jñātiprādhānyameva ca // GarP_2,21.27 //
pitṛmā tṛsamaṃ loke nāstyanyaddaivataṃ param /
tasmātsarvaprayatnena pūjayetpitarau sadā // GarP_2,21.28 //
hitānāmupadeṣṭā hi pratyakṣaṃ daivataṃ pitā /
anyā yā devatā loke na dehaprabhavo hi tāḥ // GarP_2,21.29 //
śarīrameva jantūnāṃ svargamokṣaikasādhanam /
deho datto hi yenaivaṃ ko 'nyaḥ pūjyatamastataḥ // GarP_2,21.30 //
iti sañcintyahṛdaye pakṣinyadyatprayacchati /
tatsarvamātmanā bhuṅkte dānaṃ vedavido viduḥ // GarP_2,21.31 //
punnāmanarakādyasmātpitaraṃ trāyate sutaḥ /
tasmātputtra iti prokta iha cāpi paratra ca // GarP_2,21.32 //
apamṛtyumṛtau syātāṃ pitarau kasyacitkhaga /
vratatīrthāvivāhādiśrāddhaṃ saṃvatsaraṃ tyajet // GarP_2,21.33 //
svapnādhyāyamimaṃ yastu preta liṅganidarśakam /
yaḥ paṭhecchṛṇuyādvāpi pretacihnaṃ na paśyati // GarP_2,21.34 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakādṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde svapnādhyāyo nāmaikaviṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 22
garuḍa uvāca /
sambhavanti kathaṃ pretāḥ kena teṣāṃ gatirbhavet /
kīdṛkteṣāṃ bhavedrūpaṃ bhojanaṃ kiṃ bhavetprabho // GarP_2,22.1 //
suprītāste kathaṃ pretāḥ kva tiṣṭhanti sureśvara /
prasannaḥ kṛpayā deva praśramenaṃ vadasva me // GarP_2,22.2 //
śrībhagavānuvāca /
pāpakarmaratā ye vai pūrvakarmavaśānugāḥ /
jāyante te mṛtāḥ pretāstāñchṛṇuṣva vadāmyaham // GarP_2,22.3 //
vāpīkūpataḍāgāṃśca ārāmaṃ suramandiram /
prapāṃ sadma suvṛkṣāṃśca tathā bhojanaśālikāḥ // GarP_2,22.4 //
pitṛpaitāmahaṃ dharmaṃ kikrīṇāti sa pāpabhāk /
mṛtaḥ pretatvamāpnoti yāvadābhūtasaṃplavam // GarP_2,22.5 //
gocaraṃ grāmasīmāṃ taḍāgārāmagahvaram /
karṣayanti ca ye lobhātpretāste vai bhavanti hi // GarP_2,22.6 //
caṇḍālādudakātsarpādbrāhmaṇādbaidyutāgnitaḥ /
daṃṣṭribhyaśca paśubhyaśca maraṇaṃ pāpakarmiṇām // GarP_2,22.7 //
udbandhanamṛtā ye ca viṣaśastrahatāśca ye /
ātmopaghātino ye ca viṣūcyādihatāstathā // GarP_2,22.8 //
mahārogairmṛtā ye ca pāparogaiśca dasyubhiḥ /
asaṃskṛtapramītā ye vihitācāravarjitāḥ // GarP_2,22.9 //
vṛṣotsargādiluptāścaluptamāsikapiṇḍakāḥ /
yasyānayati śūdrogniṃ tṛṇakāṣṭhahavīṃṣi saḥ // GarP_2,22.10 //
patanātparvatānāṃ ca bhittipātena ye mṛtāḥ /
rajasvalādidoṣaiśca na ca bhūmau matāśca ye // GarP_2,22.11 //
antarikṣe mṛtā ye ca viṣṇusmaraṇavarjitāḥ /
sūtakaiḥ śvādisaṃparkaiḥ pretabhāvā iha kṣitau // GarP_2,22.12 //
evamādibhiranyaiśca kumṛtyuvaśagāśca ye /
te sarve pretayonisthā vicaranti marusthale // GarP_2,22.13 //
mātaraṃ bhaginīṃ bhāryāṃ snuṣāṃ duhitaraṃ tathā /
adṛṣṭadoṣāṃ tyajati sa preto jāyatedhruvam // GarP_2,22.14 //
bhrātṛdhrugbrahmahā goghnaḥ surāpo gurutalpagaḥ /
hemakṣaumaharastārkṣya sa vai pretatvamāpnuyāt // GarP_2,22.15 //
nyāsāpahartā mitradhruk paradāraratastathā /
viśvāsaghātī krūrastu sa preto jāyate dhruvam // GarP_2,22.16 //
kulamārgāṃśca santyajya paradharmaratastathā /
vidyāvṛttavihīnaśca sa preto jāyatedhruvam // GarP_2,22.17 //
atraivodāharantīmamitihāsaṃ purātanam /
yudhiṣṭhirasya saṃvādaṃ bhīṣmeṇa saha suvrata /
tadahaṃ kathayiṣyāmi yacchrutvā saukhyamāpnuyāt // GarP_2,22.18 //
yudhiṣṭhira uvāca /
kena karmavipākena pretatvamupajāyate /
kena vā mucyate kasmāttanme brūhi pitāmaha /
yacchrutvā na punarmohamevaṃ yāsyā mi suvrata // GarP_2,22.19 //
bhīṣma uvāca /
yenaiva jāyate preto yenaiva sa vimucyate /
prāpnoti narakaṃ ghoraṃ dustaraṃ daivatairapi // GarP_2,22.20 //
satataṃ śravaṇādyasya puṇyaśravaṇakīrtanāt /
mānavā vipramucyante āpannāḥ pretayoniṣu // GarP_2,22.21 //
śrūyate hi purā vatsa brāhmaṇaḥ śaṃsitavrataḥ /
nāmnā santaptakaḥ khyāta stapor'the vanamāśritaḥ // GarP_2,22.22 //
svādhyāyayukto homena yo (yā) gayukto dayānvitaḥ /
yajansa sakalānyajñānyuktyā kālaṃ ca vikṣipan // GarP_2,22.23 //
brahāmacaryasamāyukto yuktastapasi mārdave /
paralokabhayopetaḥ satyaśaucaiśca nirmalaḥ // GarP_2,22.24 //
yukto 'hi guruvākyena yuktaścātithipūjane /
ātmayoge sadodyuktaḥ sarvadvandvavivarjitaḥ // GarP_2,22.25 //
yogābhyāse sadā yuktaḥ saṃsāravijigīṣayā /
evaṃvṛttaḥ sadācāro mokṣakāṅkṣī jitendriyaḥ // GarP_2,22.26 //
bahūnyabdāni vijane vane tasya gatāni vai /
tasya buddhistato jātā tīrthānugamanaṃ prati // GarP_2,22.27 //
puṇyaistīrthajalaireva śoṣayiṣye kalevaram /
sa tīrthetvaritaṃ snātvā tapasvī bhāskarodaye /
kṛtajāpyanamaskāro hyadhvānaṃ pratyapadyata // GarP_2,22.28 //
ekasmindivase vipro mārgabhraṣṭo mahātapāḥ /
dadarśādhvani gacchansa pañca pretān sudāruṇān // GarP_2,22.29 //
araṇye nirjane deśe saṃkaṭe vṛkṣavarjite /
pañcaitānvikṛtākārāndṛṣṭvā vai ghoradarśanān /
īṣatsantrastahṛdayo 'tiṣṭhadunmīlya locane // GarP_2,22.30 //
avalambya tato dhairyaṃ bhayamutsṛjya dūrataḥ /
papraccha madhurābhāṣī ke yūyaṃ vikṛtānanāḥ // GarP_2,22.31 //
kiñcāśubhaṃ kṛtaṃ karma yena prāptāḥ stha vaikṛtam /
kathaṃ vā caikataḥ karma prasthitāḥ kutra niścitam // GarP_2,22.32 //
pretarāja uvāca /
svaiḥ svaistu karmabhiḥ prāptaṃ pretatvaṃ hi dvijottama /
paradroharatāḥ sarve pāpamṛtyuvaśaṃ gatāḥ // GarP_2,22.33 //
kṣutpipāsārditā nityaṃ pretatvaṃ samupāgatāḥ /
hatavākyā hataśrīkā hata saṃjñā vicetasaḥ // GarP_2,22.34 //
na jānīmo diśaṃ tāta vidiśaṃ cātiduḥ khitāḥ /
kva nu gacchāmahe mūḍhāḥ piśācāḥ karmajā vayam // GarP_2,22.35 //
na mātā na pitāsmākaṃ pretatvaṃ karmabhiḥ svakaiḥ /
prāptāḥ sma sahasā jātaduḥ khodvegasamākulam // GarP_2,22.36 //
darśanena ca te brahmanmuditāpyāyitā vayam /
muhūrtantiṣṭha vakṣyāmi vṛttāntaṃ sarvamāditaḥ // GarP_2,22.37 //
ahaṃ paryuṣito nāma eṣa sūcīmukhastathā /
śīghrago rogha (ha) kaścaiva pañcamo lekhakaḥ smatṛtaḥ // GarP_2,22.38 //
evaṃ nāmnā ca sarve vai saṃprāptāḥ pretatāṃ vayam /
brāhmaṇa uvāca /
pretānāṃ karmajātānāṃ kathaṃ vai nāmasambhavaḥ /
kiñcitkāraṇamudiśya yena brūyāḥ svanāmakān // GarP_2,22.39 //
pretarāja uvāca /
mayā svādu sadā bhuktaṃ dattaṃ paryuṣitaṃ dvija // GarP_2,22.40 //
śīghraṃ gacchati vipreṇa yācitaḥ kṣudhitena vai /
etatkāraṇamuddiśya nāma paryuṣitaṃ mama // GarP_2,22.41 //
śīghraṃ gacchati vipreṇa yācitaḥ kṣudhitena vai /
etatkāraṇamuddiśya śīghrago 'yaṃ dvijottama // GarP_2,22.42 //
sūcitā bahavo 'nena viprā annādhikāṅkṣayā /
etatkāraṇamuddiśya eṣa sūcimukhaḥ smṛtaḥ // GarP_2,22.43 //
ekākī miṣṭamaśrāti poṣyavargamṛte sadā /
brāhmaṇānāmabhāvena rodha (ha) kastena cocyate // GarP_2,22.44 //
purāyaṃ maunamāsthāya yācito vilikhedbhuvam /
tena karmavipākena lekhako nāma cocyate // GarP_2,22.45 //
pretatvaṃ karmabhāvena prāptaṃ nāmāni ca dvija /
meṣānano lekhako 'yaṃ rodha (ha) kaḥ parvatānanaḥ // GarP_2,22.46 //
śīghragaḥ puśuvaktraśca sūcakaḥ sūcivaktravān /
duḥkhitā nitarāṃ svaminpaśya rūpaviparyayam // GarP_2,22.47 //
kṛtvā māyāmayaṃ rūpaṃ vicarāmo mahītale /
sarve ca vikṛtākārā lamboṣṭhā vikṛtānanāḥ // GarP_2,22.48 //
bṛhaccharīriṇo raudrā jātāḥ svenaiva karmaṇā /
etatte sarvamākhyātaṃ pretatve kāraṇaṃ mayā // GarP_2,22.49 //
jñānino 'pi vayaṃ sarve jātāḥ sma tava darśanāt /
yatra te śravaṇe śraddhā tatpṛccha kathayāmi te // GarP_2,22.50 //
brāhmaṇa uvāca /
ye jīvā bhuvi jīvanti sarve 'pyāhāramūlakāḥ /
yuṣmākamapicāhāraṃ śrotumicchāmi tattvataḥ // GarP_2,22.51 //
pretā ūcuḥ /
yadi te śravaṇe śraddhā āhārāṇāṃ dvijottama /
asmākaṃ tu mahībhāga śṛṇutvaṃ susamāhitaḥ // GarP_2,22.52 //
brāhmaṇa uvāca /
kathayantu mahāpretā āhāraṃ ca pṛthakpṛthak /
ityuktāṃ brāhmaṇenemamūcuḥ pretāḥ pṛthakapṛthak // GarP_2,22.53 //
pretā ūcuḥ /
śṛṇu cāhāramasmākaṃ sarvasattbavigarhitam /
yacchrutvā garhase brahman bhūyobhūyaśca garhitam // GarP_2,22.54 //
śleṣmamūtrapurīṣotthaṃ śarīrāṇāṃ malaiḥ saha /
ucchiṣṭaiścaiva cānyaiśca pretānāṃ bhojanaṃ bhavet // GarP_2,22.55 //
gṛhāṇi cāpyaśaucāni prakīrṇopaskarāṇi ca /
malināni prasūtāni pretā bhuñjanti tatra vai // GarP_2,22.56 //
nāsti satyaṃ gṛhe yatra na śaucaṃ na ca saṃyamaḥ /
patitairdasyubhiḥ saṅgaḥ pretā bhuñjanti tatra vai // GarP_2,22.57 //
balimantravihīnāni homahīnāni yāni ca /
svādhyāya vratahīnāni pretā bhuñjanti tatra vai // GarP_2,22.58 //
na lajjā na ca maryādā yadātra strījito gṛhī /
guravo yatra pūjyā na pretā bhuñjanti tatra vai // GarP_2,22.59 //
yatra lobhastathā krodho nidrā śoko bhayaṃ madaḥ /
ālasyaṃ kalaho nityaṃ pretā bhuñjanti tatra vai // GarP_2,22.60 //
bhartṛhīnā ca yā nārī paravīryaṃ niṣevate /
bījaṃ mūtrasamāyurkta pretā bhuñjanti tattu vai // GarP_2,22.61 //
lajjā me jāyate tāta vadato bhojanaṃ svakam /
yatstrīrajo yonigataṃ pretā bhuñjanti tattu vai // GarP_2,22.62 //
nirviṇṇāḥ pretabhāvena pṛcchāmi tvāṃ dṛḍhavrata /
yathā na bhavitā pretastanme vada tapodhana /
nityaṃ mṛtyurvaraṃ jantoḥ pretatvaṃ mā bhavetkvacit // GarP_2,22.63 //
brāhmaṇa uvāca /
upavāsaparo nityaṃ kṛcchracāndrāyaṇe rataḥ /
vrataiśca vividhaiḥ pūto na preto jāyate naraḥ // GarP_2,22.64 //
ekādaśyāṃ vrataṃ kurvañjāgareṇa samanvitam /
aparaiḥ sukṛtaiḥ pūto na preto na preto jāyate naraḥ // GarP_2,22.65 //
iṣṭvā vai vāśvamedhādīndadyāddānāni yo naraḥ /
ārāmodyānavāpyādeḥ prapāyāścaiva kārakaḥ // GarP_2,22.66 //
kumārīṃ brāhmaṇānāṃ tu vivāhayati śaktitaḥ /
vidyādo 'bhayadaścaiva na preto jāyate naraḥ // GarP_2,22.67 //
śūdrānnena tu bhuktena jaṭharasthena yo mṛtaḥ /
durmṛtyunā mṛto yaśca sa preto jāyate naraḥ // GarP_2,22.68 //
ayājyayājakaścaiva yājyānāṃ ca vivarjakaḥ /
kārubhiśca rato nityaṃ sa preto jāyate naraḥ // GarP_2,22.69 //
kṛtvā madyapasamparkaṃ madyapastrīniṣevaṇam /
ajñānādbhakṣayanmāṃsaṃ sa preto jāyate naraḥ // GarP_2,22.70 //
devadravyaṃ ca brahmasvaṃ gurudravyaṃ tathaiva ca /
kanyāṃ dadāti śulkena sa preto jāyate naraḥ // GarP_2,22.71 //
mātaraṃ bhaginīṃ bhāryāṃ snuṣāṃ duhitaraṃ tathāḥ /
adṛṣṭadoṣāstyajati sa preto jādṛ // GarP_2,22.72 //
nyāsāpahartā mitradhrukparadārarataḥ sadā /
viśvāsaghātī kūṭaśca sa predṛ // GarP_2,22.73 //
bhrātṛdhrugbrahmahā goghnaḥ surāpo gurutalpagaḥ /
kulamārgaṃ parityajya hyanṛtoktau sadā rataḥ /
hartā hemnaśca bhūmeśca sa predṛ // GarP_2,22.74 //
bhīṣma uvāca /
evaṃ bruvati vai vipre ākāśe dundubhisvanaḥ /
apatatpuṣpavarṣaṃ ca devarmuktaṃ dvijopari // GarP_2,22.75 //
pañca devavimānāni pretānāmāgatāni vai /
svargaṃ gatā vimānaiste divyaiḥ saṃpṛcchya taṃ munim // GarP_2,22.76 //
jñānaṃ viprasya sambhāṣātpuṇyasaṃkīrtanena ca /
pretāḥ pāpavinirmuktāḥ paraṃ padamavāpnuyuḥ // GarP_2,22.77 //
sūta uvāca /
idamākhyānakaṃ śrutvā kampito 'śvatthapatravat /
mānuṣāṇāṃ hitārthāya garuḍaḥ pṛṣṭavānpunaḥ // GarP_2,22.78 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe bhīṣma yudhiṣṭhirasaṃvāde pretatvotpattitanmuktipeñcapretopākhyāna nirūpaṇaṃ nāma dvāviṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 23
garuḍa uvāca /
kiṅkiṃ kurvanti vai pretāḥ piśācatvevyavasthitāḥ /
vadanti vā kadācitkiṃ tadvadasva sureśvara // GarP_2,23.1 //
śrībhagavānuvāca /
teṣāṃ svarūpaṃ vakṣyāmi cihnaṃ svapnaṃ yathātatham /
kṣutpipāsārditāste vai praviśeyuḥ svaveśmani // GarP_2,23.2 //
pratiṣṭhā vāyudeheṣu śayānāṃstu svavaṃśajān /
tatra yacchanti liṅgāni darśayanti khageśvara // GarP_2,23.3 //
svaputrasvakalatrāṇi svabandhuntatra gacchati /
hayo gajo vṛṣo martyodṛśyate vikṛtānanaḥ // GarP_2,23.4 //
śayānaṃ viparītaṃ tu ātmānaṃ ca viparyayam /
utthitaḥ paśyati yastu tadvindyātpretanirmitam // GarP_2,23.5 //
svapne narau hi nigaḍairbadhyate bahudhā yadi /
annaṃ ca yācate svapne kuveṣaḥ pūrvajo mṛtaḥ // GarP_2,23.6 //
svapne yo bhujyamānasya gṛhītvānnaṃ palāyate /
ātmanastu paro vāpi tṛṣārtastu jalaṃ pibet // GarP_2,23.7 //
vṛṣabhārohaṇaṃ svapne vṛṣabhaiḥ saha gacchati /
utpatya gaganaṃ yāti tīrthe yāti kṣudhāturaḥ // GarP_2,23.8 //
svavācā vadate yastu govṛṣadvijāvājiṣu /
liṅge gaje tathā deve bhūte prete niśācare // GarP_2,23.9 //
svapnamadhye tu pakṣīndra pretaliṅgānyanekadhā /
svakalatraṃ svabandhuṃ vā svasutaṃ svapatiṃ vibhum /
vidyamānaṃ mṛtaṃ paśyetpretadoṣeṇa niścitam // GarP_2,23.10 //
yācate yaḥ paraṃ svapne kṣuttṛḍbhyāṃ ca pariplutaḥ /
tīrthe gatvā dahetpiṇḍānpretadauṣairna saṃśayaḥ // GarP_2,23.11 //
nirgacchedvā gṛhādvāpi svapne putrastathā paśuḥ /
pitā bhrātā kalatraṃ ca pretadoṣaistu paśyati // GarP_2,23.12 //
cihnānyetāni pakṣīndra prāyaścittaṃ nivedayet /
kṛtvā snānaṃ gṛhe tīrthe śrīvṛkṣe tarpaṇaṃ jalaiḥ // GarP_2,23.13 //
kṛṣṇadhānyāni pūjāṃ ca pradadyādvedapārage /
homaṃ kuryādyathāśakti sampūrṇaṃ vācayetsudhīḥ // GarP_2,23.14 //
etaddhi śraddhayā yastu pretaliṅganidarśanam /
paṭhate śṛṇute vāpi pretacihnaṃ vinaśyati // GarP_2,23.15 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde pretakṛtitaduktitaccihnatadvimuktyupāyanirūpaṇaṃ nāma trayoviṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 24
garuḍa uvāca /
nākāle mriyate kaściditi vedānuśāsanam /
kasmānmṛtyumavāpnoti rājā vā śrotriyopi vā // GarP_2,24.1 //
yaduktaṃ brāhmaṇā pūrvamanṛtaṃ taddhi dṛśyate /
vedairuktaṃ tu yadvākyaṃ śataṃ jīvati mānuṣe // GarP_2,24.2 //
jīvanti mānuṣe loke sarve varṇā dvijātayaḥ /
antyajāmlecchajāścaiva khaṇḍe bhāratasaṃjñake // GarP_2,24.3 //
na dṛśyate kalau tacca kasmāddeva samādiśa /
(ādhānānmṛtyumāpnoti bālo vā sthaviro yubā // GarP_2,24.4 //
sadhano nirdhano vāpi sukumāraḥ surūpavān /
avidvāṃścaiva vidvāṃśca brāhmaṇastvitaro janaḥ // GarP_2,24.5 //
taporato yogaśīlo mahājñānī ca yo naraḥ /
sarvajñānarataḥ śrīmāndharmātmātulavikramaḥ // GarP_2,24.6 // )
sarvametadaśaṣeṇa jāyate vasudhātale /
kasmānmṛtyumavāpnoti rājā vā śrotriyo 'pi vā // GarP_2,24.7 //
śrībhagavānuvāca /
sādhusādhu mahāprājña yastvaṃ bhakto 'si me priyaḥ /
śrūyatāṃ vacanaṃ guhyaṃ nānādeśavināśanam // GarP_2,24.8 //
vidhātṛvihito mṛtyuḥ śīghramādāya gacchati /
tato vakṣyāmi pakṣīndra kāśyapeya mahādyute // GarP_2,24.9 //
mānuṣaḥ śatajīvīti purā vedena bhāṣitam /
vikarmaṇaḥ prabhāveṇa śīghraṃ cāpi vinaśyati // GarP_2,24.10 //
vedānabhyasanenaiva kulācāraṃ na sevate /
ālasyātkarmaṇāṃ tyāgo niṣiddhe 'pyādaraḥ sadā // GarP_2,24.11 //
yatra tatra gṛhe 'śrāti parakṣetraratastathā /
etairanyairmahādoṣairjāyate cāyuṣaḥ kṣayaḥ // GarP_2,24.12 //
aśraddadhānamaśuciṃ nāstikaṃ tyaktamaṅgalam /
paradrohānṛtaraṃ brāhmaṇaṃ yata (ma) mandiram // GarP_2,24.13 //
arakṣitāraṃ rājānaṃ nityaṃ dharmavivarjitam /
krūraṃ vyasaninaṃ mūrkhaṃ vedavādabahiṣkṛtam /
prajāpīḍanakartāraṃ rājānaṃ yamaśāsanam // GarP_2,24.14 //
prāpayanti vaśaṃ mṛtyostato yāti ca yātanām /
svakarmāṇi parityajya mukhyavṛttāni yāni ca // GarP_2,24.15 //
parakarmarato nityaṃ yamalokaṃ sa gacchati /
śūdraḥ karotiḥ yatkiñcidvijaśuśrūṣaṇaṃ vinā // GarP_2,24.16 //
uttamādhamamadhye vā yamaloke sa pacyate /
snānaṃ dānaṃ japo homo svādhyāyo davartāccanam // GarP_2,24.17 //
yasmindine na sevyante sa vṛthā divaso nṛṇām /
anityamadhruvaṃ dehamanādhāraṃ rasodbhavam // GarP_2,24.18 //
annodakamaye dehe guṇānetānvadāmyaham /
yatprātaḥ saṃskṛtaṃ sāyaṃ nūnamannaṃ vinaśyati // GarP_2,24.19 //
tadīyarasasampuṣṭakāye kā bata nityatā /
gataṃ jñātvā tu pakṣīndra vapurardhaṃ svakarmabhiḥ // GarP_2,24.20 //
naraḥ pāpavināśāya kurvīta paramauṣadham /
dehaḥ kimannadātuḥ svinniṣekturmātureva vā // GarP_2,24.21 //
ubhayorvā prabhorvāpi bālanogneḥ śuno 'pi vā /
kastatra paramo yajñaḥ kṛmiviḍbhasmasaṃjñake // GarP_2,24.22 //
kartavyaḥ paramo yatnaḥ pātakasya vināśane /
anekabhavasambhūtaṃ pātakaṃ tu tridhā kṛtam // GarP_2,24.23 //
yadā prāpnoti mānuṣyaṃ tadā sarvaṃ tapatyapi /
sarvajanmāni saṃsmṛtya viṣādī kṛtacetanaḥ // GarP_2,24.24 //
avekṣya garbhavāsāṃśca karmajā gatayastathā /
mānuṣodaravāsī cettadā bhavati pātakī // GarP_2,24.25 //
aṇḍajādiṣu bhūteṣu yatrayatra prasarpati /
ādhayo vyādhayaḥ kleśā jarārūpaviparyayaḥ // GarP_2,24.26 //
garbhavāsādvinirmuktastvajñānatimirāvṛtaḥ /
na jānātiḥ khagaśreṣṭha bālabhāvaṃ samāśritaḥ // GarP_2,24.27 //
yauvane timirāndhaśca yaḥ paśyati sa muktibhāk /
ādhānānmṛtyumāpnoti bālo vā sthaviro yuvā // GarP_2,24.28 //
sadhano nirdhanaścaiva sukumāraḥ kurūpavān /
avidvāṃścaiva vidvāṃśca brāhmaṇāstvitaro janaḥ // GarP_2,24.29 //
taporato yogaśīlo mahājñānī ca yo naraḥ /
mahādānarataḥ śrīmāndharmātmātulavikramaḥ /
vinā mānupadehaṃ tu sukhaṃ duḥ khaṃ na vindati // GarP_2,24.30 //
prākṛtaiḥ karmapāśaistu mṛtyumāpnoti mānavaḥ /
ādhānātpañca varṣāṇi svalpapāpairvipacyate // GarP_2,24.31 //
pañcavarṣādhiko bhūtvā mahāpāpairvipacyate /
yoniṃ pūrayate yasmānmṛto 'pyāyāti yāti ca // GarP_2,24.32 //
mṛto dānaprabhāveṇa jīvanmartyaściraṃ bhuvi /
sūta uvāca /
iti kṛṣṇavacaḥ śrutvā garuḍo vākyamabravīt // GarP_2,24.33 //
garuḍa uvāca /
mṛte bāle kathaṃ kuryātpiṇḍadānādikāḥ kriyāḥ /
garbheṣu ca vipannānāmācūḍākaraṇācchiśoḥ // GarP_2,24.34 //
kathaṃ kiṃ kena dātavyaṃ mṛtānte ko vidhiḥ smṛtaḥ /
garuḍoktamiti śrutvā viṣṇurvākyamathābravīt // GarP_2,24.35 //
śrīviṣṇuruvāca /
yadi garbho vipadyate stravate vāpi yoṣitaḥ /
yāvanmāsaṃ sthito garbhastāvaddinamaśaucakam // GarP_2,24.36 //
tasya kiñcinna kartavyamātmanaḥ śreya icchatā /
tato jāte vipanne tu ā cūḍākaraṇācchiśoḥ // GarP_2,24.37 //
dugdhaṃ bhojyaṃ tāśakti bālānāṃ ca pradīyate /
ā cūḍātpañcavarṣe tu dehadāho vidhīyate // GarP_2,24.38 //
dugdhaṃ tasya pradeyaṃ syādbālānāṃ bhojanaṃ śubham /
pañcavarṣādhike prete svajātivihitāni ca // GarP_2,24.39 //
kuryātkarmāṇi sarvāṇi codakumbhādi pāyasam /
dātavyaṃ tu khagaśreṣṭha ṛṇasambandhakastu saḥ // GarP_2,24.40 //
jātasya hi dhruvo mṛtyurdhruvaṃ janma mṛtasya ca /
kartavyaṃ pakṣiśārdūla punardehakṣayāya vai // GarP_2,24.41 //
tasmai yadrocate deyamadattvā nirdhane kule /
svalpāyurnirdhano bhūtvā ratibhaktivivarjitaḥ // GarP_2,24.42 //
punarjanmāpnuyānmartyastasmāddeyamṛte śiśoḥ /
purāṇe gīyate gāthā sarvathā pratibhāti me // GarP_2,24.43 //
miṣṭānnaṃ bhojanaṃ deyaṃ dāne śaktistu durlabhā /
bhojye bhojanaśaktiśca ratiśaktirvarastriyaḥ // GarP_2,24.44 //
vibhave dānaśaktiśca nālpasya tapasaḥ phalam /
dānādbhogānavāpnoti saukhyaṃ tīrthasya sevanāt /
subhāṣaṇānmṛto yastu sa vidvāndharmavittamaḥ // GarP_2,24.45 //
adattadānācca bhaveddaridro daridrabhāvācca karotipāpam /
pāpaprabhāvānnarakaṃ prayāti punardaridraḥ punareva pāpī // GarP_2,24.46 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśākhye dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde 'lpāyurmaraṇahe tubālāntyeṣṭyornirūpaṇaṃ nāma caturviśo 'dhyāyaḥ


_____________________________________________________________


śrīgaruḍamahāpurāṇam- 25
śrīviṣṇuruvāca /
ataḥ paraṃ pravakṣyāmi puruṣastrī vinirṇayam /
jīvanvāpi mṛto vāpi pañcavarṣādhiko 'pi vā // GarP_2,25.1 //
pūrṇe tu pañcame varṣe pumāṃścaiva pratiṣṭhitaḥ /
sarvaindriyāṇi jānāti rūpārūpaviparyayau // GarP_2,25.2 //
pūrvakarmavipākena prāṇināṃ vadhabandhanam /
viprādīnantyajānsarvānpāpaṃ mārayati dhruvam // GarP_2,25.3 //
garbhe naṣṭe kriyā nāsti dugdhaṃ deyaṃ mṛte śiśau /
paraṃ ca pāyasaṃ kṣīraṃ dadyādvalavipattitaḥ // GarP_2,25.4 //
ekādaśāhaṃ dvādaśāhaṃ vṛṣaṃ vṛṣavidhiṃ vinā /
mahādānavihīnaṃ ca kumāre kṛtyamādiśet // GarP_2,25.5 //
kumārāṇāṃ caiva bālānāṃ bhojanaṃ vastraveṣṭanam /
bāle vā taruṇe vṛddhe ghaṭo bhavati vai mṛte // GarP_2,25.6 //
bhūmau viniḥ kṣipedbālaṃ dvimāsonaṃ dvivārṣikam /
tataḥ paraṃ khagaśreṣṭha dehadāho vidhoyate // GarP_2,25.7 //
śiśurā dantajananādbālaḥ syādyāvadāśikham /
kathyate sarvaśāstreṣu kumāro mauñjibandhanāt // GarP_2,25.8 //
śūdrādīnāṃ kathaṃ kuryātsaṃśayo mauñjivarjanāt /
garbhācca navamaṃ hitvā śiśurāmāsaṣoḍaśam // GarP_2,25.9 //
bālaścātha parañjñeya āmāsasaptaviṃśati /
ā pañca varṣātkaumāraḥ paugaṇḍo navahāṃyanaḥ // GarP_2,25.10 //
kiśoraḥ ṣoḍaśābdaḥ syāttato yauvanamādiśet /
mṛto 'pi pañcame varṣe avṛtaḥ savṛto 'pi vā // GarP_2,25.11 //
pūrvoktameva kartavyamīhate daśapiṇḍakam /
svalpakarmaprasaṅgācca svalpādviṣayabandhanāt // GarP_2,25.12 //
svalṣādvapuṣi vastrācca kriyāṃ svalpāmapīcchati /
yāvadupacayo janturyāvadviṣayaveṣṭitaḥ // GarP_2,25.13 //
yadyadyasyopajīvyaṃ syāttattaddeyamihecchati /
brahmabījodbhavāḥ putrā devarṣoṇāṃ ca vallabhāḥ // GarP_2,25.14 //
yamena yamadūtaiśca śāsyante niścitaṃ khaga /
bālo vṛddho yubā vāpi ghaṭamicchanti dehinaḥ // GarP_2,25.15 //
sukhaṃ duḥ khaṃ sadā vetti dehī vai sarvagastviha /
parityajya tadātmānaṃ jīrṇāṃ tvacamivoragaḥ // GarP_2,25.16 //
aṅguṣṭhamātraḥ puruṣo vāyubhṛtaḥ kṣudhānvitaḥ /
tasmāddeyāni dānāni mṛte bāle suniścitam // GarP_2,25.17 //
janmataḥ pañca varṣāṇi bhuṅkte dattamasaṃskṛtam /
pañcavarṣādhike bāle vipattiryadi jāyate // GarP_2,25.18 //
vṛṣotsargādikaṃ karma sapiṇḍīkaraṇaṃ vinā /
dvādaśe hani samprāpte kuryācchrāddhāni ṣoḍaśa // GarP_2,25.19 //
pāyasena guḍenāpi piṇḍāndadyādyathākramam /
udakumbhapradānaṃ ca pada (upa) dānāni yāni ca // GarP_2,25.20 //
bhojanāni dvije dadyānmahādānādi śaktitaḥ /
dīpadānādi yatkiñcitpañcavarṣādhike sadā // GarP_2,25.21 //
kartavyaṃ ca khagaśreṣṭha vratātprāk pretatṛptaye /
yadā nakriyate sarvaṃ mudgalatvaṃ sa gacchati // GarP_2,25.22 //
vratātprāṅgeva deyaṃ tu tataḥ pitṛgaṇasya ca /
svāhākāreṇa vai kuryādekoddiṣṭāni ṣoḍaśa // GarP_2,25.23 //
ṛjudarbhaistilaiḥ śuklaiḥ prācīnāvīti niścitam /
apasavyaṃ ca kartavyaṃ kṛte yānti parāṃ gatim // GarP_2,25.24 //
punaścirāyuṣo bhūtvā jāyante svakule dhruvam /
sarvasaukhyapradaḥ putraḥ pitroḥ prītivivardhanaḥ // GarP_2,25.25 //
ākāśamekaṃ hi yathā candrādityau yathaikataḥ /
ghaṭādiṣu pṛthak sarvaṃ paśya rūpaṃ ca tatsamam // GarP_2,25.26 //
ātmā tathaiva sarveṣu puttreṣu vicaretsadā /
yā yasya prakṛtiḥ pūrvaṃ śukraśoṇitasaṅgame // GarP_2,25.27 //
sā (sa) tena bhāvayogena puttrāstatkarmakāriṇaḥ /
pitṛrūpaṃ samādāya kasyacijjāyate sutaḥ // GarP_2,25.28 //
pitṛtaḥ ko 'pi rūpāḍhyo guṇajño dānatatparaḥ /
sadṛśaḥ ko 'pi loke 'sminna bhūto na bhaviṣyati // GarP_2,25.29 //
andhādandho na bhavati mūkānmūko na jāyate /
badhirādbadhiro naiva vidyāvānviduṣo na hi /
anurūpā na dṛśyante madīyaṃ vacanaṃ śṛṇu // GarP_2,25.30 //
garuḍa uvāca /
aurasakṣetrajādyāśca puttrā daśavidhāḥ smṛtāḥ /
saṃgṛhītaḥ suto yastu dāsīputtraśca tena kim // GarP_2,25.31 //
kāṅkāṃ gatimavāpnoti jāyo mṛtyuvaśaṃ gataḥ /
bhavenna duhitā yasya na dauhitro na vā sutaḥ // GarP_2,25.32 //
śrāddhaṃ tasya kathaṃ kāryaṃ vidhinā kena tadbhavet /
śrībhagavānuvāca /
mukhaṃ dṛṣṭvā tu putrasya mucyate paitṛkādṛṇāt // GarP_2,25.33 //
pauttrasya darśanājjanturmucyate caḥ ṛṇatrayāt /
lokānantyaṃ divaḥ prāptiḥ puttrapauttra prapauttrakaiḥ // GarP_2,25.34 //
anyakṣetrodbhavādyā ye bhuktimātrapradāḥ sutāḥ /
kurvīta pārvaṇaṃ śrāddhamāraiso vidhivatsutaḥ // GarP_2,25.35 //
kurvantyanye sutāḥ śrāddhame koddiṣṭaṃ na pārvaṇam /
brāhmoḍhājastūnnayati saṃgṛhītastvadho nayet /
śrāddhaṃ sāṃvatsaraṃ kurvañjāyate narakāya vai // GarP_2,25.36 //
sarvadānāni deyāni hyanna dānādṛte khaga /
saṃgṛhītaḥ sutaḥ kuryādekoddiṣṭaṃ na pārvaṇam // GarP_2,25.37 //
pratyabdaṃ pitṛmātṛbhyāṃ śrāddhaṃ dattvā na lipyate /
ekoddiṣṭaṃ parityajya pārvaṇaṃ kurute yadi // GarP_2,25.38 //
ātmānaṃ ca pitṝṃścaiva sa nayedyamamandiram /
saṃgṛhītastu yaḥ keciddāsīputtrādayaśca ye // GarP_2,25.39 //
tīrthe kuryuḥ pitṛśrāddhaṃ dānaṃ (māsaṃ) dadyurdvijanmane /
saṃgṛhītasuto bhūtvā pākaṃ vā yaḥ prayacchati // GarP_2,25.40 //
vṛthā śrāddhaṃ vijānīyācchūdrānnena yathā dvijaḥ /
na prīṇayati tacchrāddhaṃ pitāmahamukhānpitṝn /
evaṃ jñātvā svagaśreṣṭha hīnajātīnsutāṃstyajet // GarP_2,25.41 //
(brāhmaṇyāṃ brāhmaṇājjātaścāṇḍālādadhamaḥ smṛtaḥ ) /
yastu pravrajitājjāto brāhmaṇyāṃ śūdrataśca yaḥ // GarP_2,25.42 //
dvāvetau viddhi cāṇḍālau sagotrādyastu jāyate /
svaryātivihitānputraḥ samutpādya khageśvara // GarP_2,25.43 //
taiḥ suvṛttaiḥ sukhaṃ prāpyaṃ kuvṛttairnarakaṃ vrajet /
hīnajātisamudbhūtaiḥ suvṛttaiḥ sukhamedhate // GarP_2,25.44 //
kalikaluṣavimuktaḥ pūjitaḥ siddhasaṅghairamaracamaramālāvījyamāno 'psarobhiḥ /
pitṛśatamapi bandhūnputtrapauttraprapauttrānapi narakanimagnānuddharedeka eva // GarP_2,25.45 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dhamakāṇḍe pretakalpe śrīkṛṣṇagaruḍasavāde mṛtabālāntyeṣṭibhinnābhinnasutakṛtāntyeṣṭyorvarṇanaṃ nāma pañcaviṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamāhapurāṇam- 26
garuḍa uvāca /
satyaṃ brūhi suraśreṣṭha kṛpāṃ kṛtvā mayi prabho /
mṛtānāṃ caiva jantūnāṃ kadā kuryātsapiṇḍanam // GarP_2,26.1 //
sapiṇḍatve kuto yānti asapiṇḍe kuto gatiḥ /
kenaiva sahapiṇḍatvaṃ strīpusorvaktumarhasi // GarP_2,26.2 //
strīpumāṃśau sahaikatvaṃ pāpnutaḥ kathamuttamam /
jīvedbhartari nārīṇāṃ sapiṇḍīkaraṇaṃ kutaḥ // GarP_2,26.3 //
bhartṛlokaṃ kathaṃ yānti svargalokaṃ sureśvara /
agnyārohe kathaṃ śrāddhaṃ vṛṣotsargaḥ kathaṃ bhavet // GarP_2,26.4 //
ghaṭadānaṃ kathaṃ kāryaṃ sapiṇḍīkaraṇe kṛte /
kathayasva prasādena hītāya jagatāṃ prabho // GarP_2,26.5 //
śrībhagavānuvāca /
yathāvatkathayiṣyāmi sapiṇḍīkaraṇaṃ khaga /
varṣaṃ yāvatkhagaśreṣṭha yadācarati mānavaḥ // GarP_2,26.6 //
sapiṇḍane tato vṛtte pitṛlokaṃ sa gacchati /
tasmātputtreṇa kartavyaṃ sapiṇḍīkaraṇaṃ pituḥ // GarP_2,26.7 //
saṃvatsare tu sampūrṇe kuryātpiṇḍa praveśanam /
piṇḍapraveśavidhanā tasya nityaṃ mṛtāhnikam // GarP_2,26.8 //
niścitaṃ pakṣiśārdūla varṣānte piṇḍamelanam /
sahapiṇḍe kṛte pretastato yāti parāṃ gatim /
tannāma samparityajya tataḥ pitṛgaṇo bhavet // GarP_2,26.9 //
tripakṣe vāpi ṣaṇmāse melayetprapitāmahaiḥ /
jñātvā vṛddhivivāhādi svagotravihitāni ca // GarP_2,26.10 //
vivāhaṃ naiva kurvīta mṛte ca gṛhamedhini /
bhikṣurbhikṣāṃ na gṛhṇāti yāvatkuryātsapiṇḍanam // GarP_2,26.11 //
svagotre 'pyaśucistāvadyāvatpiṇḍaṃ na melayet /
melanātpretaśabdastu nivarteta khageśvara // GarP_2,26.12 //
ānantyātkuladharmāṇāṃ puṃsāñcaivāyuṣaḥ kṣayāt /
asthiratvāccharīrasya dvādaśāhaḥ praśasyate // GarP_2,26.13 //
niragnikaḥ sāgniko vā dvādaśāhe sapiṇḍayet // GarP_2,26.14 //
dvādaśāhe tripakṣe vā ṣaṇmāse vatsare 'pi vā /
sapiṇḍīkaraṇaṃ proktamṛṣibhistattvadarśibhiḥ // GarP_2,26.15 //
saputtrasya na kartavyamekoddiṣṭaṃ kadācana /
sapiṇḍīkaraṇādūrdhvaṃ yatrayatra pradīyate // GarP_2,26.16 //
tatratatra trayaṃ kāryamanyathā pitṛghātakaḥ /
tribhiḥ kuryādaśaktaśca pārvaṇaṃ muninoditam // GarP_2,26.17 //
taddine taddine kuryātpitāmahamukhānyataḥ /
ajñānāddinamāsānāṃ tasmātpārvaṇamiṣyate // GarP_2,26.18 //
anutpannaśarīrasya na dānaṃ pitṛbhiḥ saha /
etaiḥ ṣoḍaśabhiḥ śrāddhaiḥ preto muktastu jāyate // GarP_2,26.19 //
aputtrasya sapiṇḍatvaṃ naiva kuryātstriyo 'pi vā /
yāvajjīva ca sadbhatryā na kuryātsahapiṇḍatām // GarP_2,26.20 //
brāhmādiṣu vivāheṣu yā vadhūriha saṃskṛtā /
bhartṛgotreṇa kartavyāstasyāḥ piṇḍodakakriyāḥ // GarP_2,26.21 //
āsurādivivā heṣu yā vyūḍhā kanyakā bhavet /
tasyāstu pitṛgotreṇa kuryātpiṇḍodakakriyāḥ // GarP_2,26.22 //
pituḥ puttreṇa kartavyaṃ sapiṇḍīkaraṇaṃ sadā /
puttrābhāve tu patnī syātpatnyabhāve sahodaraḥ // GarP_2,26.23 //
bhrātā vā bhrātṛputtro vā sapiṇḍaḥ śiṣya eva vā /
sapiṇḍanakriyāṃ kṛtvā kuryānnāndīmukhaṃ tataḥ // GarP_2,26.24 //
jyeṣṭhasyaiva kaniṣṭhena bhrātṛputtreṇa bhāryayā /
sapiṇḍīkaraṇaṃ kāryaṃ putrahīne nare khaga // GarP_2,26.25 //
bhrātṝṇāmekajātānāmekaścetputravān bhavet /
sarvete tena putreṇa putriṇo manurabravīt // GarP_2,26.26 //
sarveṣāṃ putrahīnānāṃ patnī kuryātsapiṇḍanam /
ṛtvijā kārayedvāpi purohitamathāpi vā // GarP_2,26.27 //
kṛtacūḍopanītaśca pituḥ śrāddhaṃ samācaret /
uccārayetsvadhākāraṃ na tu vedākṣarāṇyasau // GarP_2,26.28 //
bhartrādibhistribhiḥ kāryaṃ sapiṇḍīkaraṇaṃ striyāḥ /
pitṛvyabhrātṛputreṇa sodareṇa kanīyasā // GarP_2,26.29 //
arvāk saṃvatsarātsandhau pūrṇe saṃvatsare 'pi vā /
ye sapiṇḍīkṛtāḥ pretāsteṣāṃ na syātpṛthak kriyā // GarP_2,26.30 //
sapiṇḍane kṛte vatsa pṛthaktvaṃ tu vigarhitam /
yastu kuryātpṛthak piṇḍaṃ pitṛhā so 'bhijāyate // GarP_2,26.31 //
sapiṇḍīkaraṇe vṛtte pṛthaktvaṃ nopapadyate /
pṛthak piṇḍe kṛte paścātpunaḥ kuryātsapiṇḍanam // GarP_2,26.32 //
sapiṇḍīkaraṇaṃ kṛtvā ekoddiṣṭaṃ karoti yaḥ /
ātmānaṃ ca tathā pretaṃ sa nayeddamaśāsanam // GarP_2,26.33 //
varṣaṃ yāvaktriyā kāryā nāmagotreṇa dhīmatā /
ghaṭādi bhojanaṃ nityaṃ padadānāni yāni ca /
sapiṇḍīkaraṇe vṛtte ekasyaiva tu dāpayet // GarP_2,26.34 //
annaṃ pānīyasahitaṃ saṃkhyāṃ kṛtvābdikasya ca /
dātavyaṃ brāhmaṇe pakṣiñjalapūrṇaghaṭādikam // GarP_2,26.35 //
piṇḍānte tasya sakalā varṣavṛttiḥ svaśaktitaḥ /
divyadeho vimānasthaḥ sukhaṃ yāti yamālayam // GarP_2,26.36 //
jīvamāne ca pitari na hi puttre sapiṇḍatā /
strīṇāṃ sapiṇḍanaṃ nāsti tathā bhartari jīvati // GarP_2,26.37 //
hutāśaṃ yā samārūḍhā caturthe 'hni pativratā /
tasyā bhartṛdine kāryaṃ vṛṣotsargādikaṃ ca yat // GarP_2,26.38 //
puttrikā patigotrā syādadhastātputrajanmanaḥ /
putrotpatteḥ parastātsā pitṛgotraṃ vrajetpunaḥ // GarP_2,26.39 //
patipatnyoḥ sadaikatvaṃ hutāśaṃ yādhirohati /
putreṇaiva pṛthak śrāddhaṃ kṣayākhye tasya vāsare // GarP_2,26.40 //
aputtrau cenmṛtau syātāmekacityāṃ same 'hani /
pṛthak śrāddhāni kurvīta sāpiḍyaṃ patinā saha // GarP_2,26.41 //
pṛthakpṛthak ca piṇḍena dampatī patinā saha /
na lipyate mahādoṣairetatsatyaṃ vaco mama // GarP_2,26.42 //
ekacityāṃ samārūḍhau dampatī nidhanaṃ gatau /
ekapākaṃ prakurvīta piṇḍāndadyātpṛthakpṛthak // GarP_2,26.43 //
ekādaśe vṛṣotsargaṃ pretaśrāddhāni ṣoḍaśa /
ghaṭādipadadānāni mahādānāni yāni ca /
varṣaṃ yāvatpṛthakkuryātpretastṛptiṃ vrajecciram // GarP_2,26.44 //
ekagotre mṛtānāṃ tu striyā vā puruṣasya vā /
sthaṇḍilaṃ caikataḥ kuryāddhomaṃ kuryātpṛthakpṛthak // GarP_2,26.45 //
ekādaśe 'hni yacchrāddhaṃ pṛthak piṇḍāśca bhojanam /
pākairena patistrīṇāmanyeṣāṃ ca vigarhitam // GarP_2,26.46 //
ekenaiva tu pākena śrāddhāni kurute sutaḥ /
ekaṃ tu vikiraṃ kuryātpiṇḍāndadyadbahūnapi /
tīrthe cāparapakṣe vā candrasūryagrahe 'pi vā // GarP_2,26.47 //
nārī bhartāramāsādya kuṇapaṃ dahate yadā /
agnirdahati gātrāṇi ātmānaṃ naiva pīḍayet // GarP_2,26.48 //
dahyate dhmāyamānānāṃ dhātūnāṃ hi yathā malam /
tathā nārī daheddehaṃ hutāśe hyamṛtopame // GarP_2,26.49 //
divyādau divyadehastu śuddho bhavati pūruṣaḥ /
taptatailena lohena vahninā naiva dahyate // GarP_2,26.50 //
tathā sā patisaṃyuktā dahyate na kadācana /
antarātmā mṛte tasminmṛto 'pyekatvamāgataḥ // GarP_2,26.51 //
bhartṛsaṃgaṃ parityajya anyatra mriyate yadi /
bhartṛlokaṃ na sā yāti yāvadābhūtasaṃplavam // GarP_2,26.52 //
lakṣmīyutānparityajya mātaraṃ pitaraṃ tathā /
mṛtaṃ patimanuvrajya sā ciraṃ sukhamedhate // GarP_2,26.53 //
divyavarṣapramāṇena tisraḥ koṭyor'ddhakoṭayaḥ /
tāvatkālaṃ vasetsvarge nakṣatraiḥ saha sarvadā // GarP_2,26.54 //
tadante carate loke kule bhavati bhoginām /
sā hi labdhamahāprītirbhartrā saha pativratā // GarP_2,26.55 //
evaṃ na kurute nārī dharmoḍhā patisaṃgamam /
janmajanmani duḥ khārtāduḥ śīlāpriyavādinī // GarP_2,26.56 //
valgulī gṛhasodhā vā godhā vā dvimukhī bhavet /
svabhartāraṃ parityajya parapuṃsonuvartinī // GarP_2,26.57 //
tasmātsarvaprayatnena svapatiṃ strī niṣevate /
manasā karmaṇā vācā mṛtaṃ jīvantameva vā // GarP_2,26.58 //
jīvamāne mṛte vāpi kilbiṣaṃ kurute tu yā /
sa ca vaidhavyamāpnoti janmajanmani durbhagā // GarP_2,26.59 //
yaddevebhyo yatpitṛbhyaḥ śraddhayaiva pradīyate /
tatphalaṃ bhartṛpūjātaḥ kuryādbhartrarcanaṃ tataḥ // GarP_2,26.60 //
evaṃ kṛte khagaśreṣṭha pitṛloke ciraṃ vaset /
yāvadādityacandrau ca tāvaddevasamā divi // GarP_2,26.61 //
punaścirāyuṣo bhūttvā jāyante vipule kule /
pativratā yathā nārī bhartṛduḥkhaṃ na vindati // GarP_2,26.62 //
sarvametaddhi kathitaṃ mayā tava khageśvara /
viśeṣaṃ kathayiṣyāmi mṛtasyaiva sukhapradam // GarP_2,26.63 //
dvādaśāhe kṛtaṃ sarvaṃ varṣaṃ yāvatsapiṇḍanam /
punaḥ kuryātsadā nityaṃ ghaṭānnaṃ pratimāsikam // GarP_2,26.64 //
kṛtasya karaṇaṃ nāsti pretakāryādṛte khaga /
yaḥ karoti naraḥ kaścitkṛt pūrvaṃ vinaśyati // GarP_2,26.65 //
mṛtasyaiva punaḥ kuryātpreto 'kṣayyamavāpnuyāt /
pratimāsaṃ ghaṭā deyā sodanā jalapūritāḥ // GarP_2,26.66 //
arvākca vṛddheḥ karaṇācca tārkṣya sapiṇḍanaṃ yaḥ kurute hi putraḥ /
tathāpi māsaṃ pratipiṇḍamekamannaṃ ca kumbhaṃ sajalaṃ ca dadyāt // GarP_2,26.67 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍedvitīyāṃśe dharmakāṇḍe śrīkṛṣṇagaruḍasaṃvāde pretakalpe sapiṇḍananirūpaṇaṃ nāma ṣaḍviṃśo 'dhyāyaḥ

_____________________________________________________________

śrīgaruḍamahāpurāṇam- 27
tārkṣya uvāca /
kathaṃ pretā vasantyatra kīdṛgrūpā bhavanti te /
mahāpretāḥ piśācāśca kaiḥkaiḥ karmaphalairvibho /
sarveṣāmanukampārthaṃ brūhi me madhusūdana // GarP_2,27.1 //
pretatvānmucyate yena dānena ca śubhe na ca /
tanme kathaya deveśa mama cedicchasi priyam // GarP_2,27.2 //
śrīkṛṣṇa uvāca /
sādhu pṛṣṭaṃ tvayā tārkṣya mānuṣāṇāṃ hitāya vai /
śṛṇucāvahito bhūtvā yadvacmi pretalakṣaṇam // GarP_2,27.3 //
guhyadguhyataraṃ hyetannākhyeyaṃ yasya kasyacit /
bhaktastvaṃ hi mahābāho tena te kathayāmyaham // GarP_2,27.4 //
purā tretāyuge tāta rājāsīdbabhruvāhanaḥ /
mahodayapure ramye dharmaniṣṭho mahābalaḥ // GarP_2,27.5 //
yajvā dānapatiḥ śrīmānbrahmaṇyaḥ sādhusaṃmataḥ /
śīlācāraguṇopeto dayādākṣiṇyasaṃyutaḥ // GarP_2,27.6 //
prajāḥ pālayate nityaṃ putrāniva mahābalaḥ /
kṣattradharmarato nityaṃ sa daṇḍyāndaṇḍayannṛpaḥ // GarP_2,27.7 //
sa kadācinmahābāhuḥ sasainyomṛgayāṃ gataḥ /
vanaṃ viveśa gahanaṃ nānāvṛkṣasamanvitam // GarP_2,27.8 //
śārdūlaśatasaṃjuṣṭaṃ nānāpakṣinināditam /
vanamadhye tadā rājā mṛgaṃ dūrādapaśyata // GarP_2,27.9 //
tena viddho mṛgo 'tīva bāṇena sudṛḍhena ca /
bāṇamādāya taṃ tasya sa vane 'darśanaṃ yayau // GarP_2,27.10 //
kakṣe tacchoṇitastrāvātsa rājānujagāma tam /
tato mṛgaprasaṅgena vanamanyadviveśa saḥ // GarP_2,27.11 //
kṣutkṣāmakaṇṭho nṛpatiḥ śramasantāpamūrchitaḥ /
jalasthānaṃ samāsādya sāśva evāvagāhata // GarP_2,27.12 //
pītvā tadu dakaṃ śītaṃ padmagandhādhivāsitam /
tata uttīrya salilādvimalādbabhruvāhanaḥ // GarP_2,27.13 //
nyagrodhavṛkṣamāsādya śītacchāyaṃ manoharam /
mahāviṭapinaṃ hṛdyaṃ pakṣisaṅghātanāditam // GarP_2,27.14 //
vanasya tasya sarvasya ketubhūtamivocchritam /
taṃ mahātarumāsādya niṣasāda mahīpatiḥ // GarP_2,27.15 //
atha pretaṃ dadarśāsau kṣuttṛṣṇāvyākulendriyam /
utkacaṃ malinaṃ kubjaṃ (rūkṣaṃ) nirmāṃsaṃ bhīmadarśanam // GarP_2,27.16 //
snāyubaddhāsthicaraṇaṃ dhāvamānamitastataḥ /
anyaiśca bahubhiḥ pretaiḥ samantātparivāritam // GarP_2,27.17 //
taṃ dṛṣṭvā vikṛtaṃ ghoraṃ vismito babhruvāhanaḥ /
preto 'pi dṛṣṭvā tāṃ ghorāmaṭavīmāgataṃ nṛpam // GarP_2,27.18 //
tadā hṛṣṭamanā bhūtvā tasyāntikamupāgataḥ /
abravītsa tadā tārkṣya pretarājo nṛpaṃ vacaḥ // GarP_2,27.19 //
pretabhāvo mayā tyaktaḥ prāpto 'smi paramāṃ gatim /
tvatsaṃyogānmahābāho nāstidhanyataro mama // GarP_2,27.20 //
nṛpatiruvāca /
kṛṣṇavarṇaḥ karālāsyastvaṃ preta iva lakṣyase /
kathayasva mama prītyā yathaivaṃ cāsi tattvataḥ // GarP_2,27.21 //
tathā pṛṣṭaḥ sa vai rājñā provāca sakalaṃ svakam // GarP_2,27.22 //
preta uvāca /
kathayāmi nṛpaśreṣṭha sarvamevāditastava /
pretatve kāraṇaṃ śrutvā dayāṃ kartuṃ mamārhasi // GarP_2,27.23 //
vaidiśaṃ nāma nagaraṃ sarvasampatsamanvitam /
nānājanapadākīrṇaṃ nānāratnasamākulam /
nānāpuṇyasamāyuktaṃ nānāvṛkṣasamākulam // GarP_2,27.24 //
tatrāhaṃ nyavasaṃ bhūyo devārcanarataḥ sadā /
vaiśyo jātyā sudevo 'haṃ nāmnā viditamastu te // GarP_2,27.25 //
havyena tarpitā devāḥ kavyena pitarastathā /
vividhairdānayogaiśca viprāḥ santarpitā mayā // GarP_2,27.26 //
āvāhāśca vivāhāśca mayā vai suniveśitāḥ /
dīnānāthaviśiṣṭebhyo mayā dattamanekadhā // GarP_2,27.27 //
tatsarvaṃ viphalaṃ tāta mama daivādupāgatam /
yathā me niṣphalaṃ jātaṃ sukṛtaṃ tadvadāmi te // GarP_2,27.28 //
na me 'sti santatistāta na suhṛnna ca bāndhavaḥ /
na ca mitraṃ hi me tādṛgyaḥ kuryādaurdhvadaihikam // GarP_2,27.29 //
pretatvaṃ susthiraṃ tena mama jātaṃ nṛpottama /
ekādaśaṃ tripakṣaṃ ca ṣāṇmāsikamathābdikam /
pratimāsyāni cānyāni evaṃ śrāddhāni ṣoḍaśa // GarP_2,27.30 //
yasyaitāni na dīyante pretaśrāddhāni bhūpate /
pretatvaṃ susthiraṃ tasya dattaiḥ śrāddhaśatairapi // GarP_2,27.31 //
evaṃ jñātvā mahārāja pretatvāduddharasva mām /
varṇānāṃ cāpi sarveṣāṃ rājā bandhurihocyate // GarP_2,27.32 //
tanmāṃ tāraya rājendra maṇiratnaṃ dadāmi te /
yathā mama śubhāvāptirbhavennṛpavarottama // GarP_2,27.33 //
tathā kāryaṃ mahābāho kṛpā yadi mayīṣyate /
ātmanaśca kuru kṣipraṃ sarvamevaurdhvedaihikam // GarP_2,27.34 //
nṛpatiruvāca /
kathaṃ pretā bhavantīha kṛtairapyaurdhvadaihikaiḥ /
piśācāśca bhavantīha karmabhiḥ kaiśca tadvada // GarP_2,27.35 //
preta uvāca /
devadravyaṃ ca brahmasvaṃ strībāladhanasañcayam /
ye haranti nṛpaśreṣṭha pretayoniṃ vrajanti te // GarP_2,27.36 //
tāpasīṃ ca sagotrāṃ ca agamyāṃ ye bhajanti hi /
bhavanti te mahāpretā ambujāni haranti ye // GarP_2,27.37 //
pravālavajrahartāro ye ca vastrāpahārakāḥ /
tathā hiraṇyahartāraḥ saṃyuge 'sanmukhāgatāḥ // GarP_2,27.38 //
kṛtaghnā nāstikā raudrāstathā sāhasikā narāḥ /
pañcayajñavinirmuktā mahādānaratāśca ye // GarP_2,27.39 //
svāmidrohakarā mitrabrāhmadrohakarāśca ye /
tīrthapāpakarā rājañjāyante pretayonayaḥ /
evamādyā mahārāja jāyante pretayonayaḥ // GarP_2,27.40 //
rājovāca /
kathaṃ muktā bhavantīha pretatvāttvaṃ ca te 'pi ca /
kathaṃ cāpi mayā kāryamaurdhvadaihikamātmanaḥ /
vidhinā kena tatkāryaṃ sarvametadvadasva me // GarP_2,27.41 //
preta uvāca /
śṛṇu rājendra saṃkṣepādvidhiṃ nārāyaṇātmakam /
sacchāstraśravaṇaṃ viṣṇoḥ pūjā sajjanasaṃgatiḥ // GarP_2,27.42 //
pretayonivināśāya bhavantīti mayā śrutam /
ato vakṣyāmi te viṣṇupūjāṃ pretatvanāśinīm // GarP_2,27.43 //
suvarṇadvayamāhṛtya mūrtiṃ bhūpa prakalpayet /
nārāyaṇasya devasya sarvābharaṇabhūṣitām // GarP_2,27.44 //
pītavastrayugācchannāṃ candanāgurucarcitām /
snāpayedvividhaistoyairadhivāsya yajettataḥ // GarP_2,27.45 //
pūrve tu śrīdharaṃ devaṃ dakṣiṇe madhusūdanam /
paścime vānamaṃ devamuttare ca gadādharam // GarP_2,27.46 //
madhye pitāmahaṃ pūjya tathā devaṃ maheśvaram /
pūjayecca vidhānena gandhapuṣpādibhiḥ pṛthak // GarP_2,27.47 //
tataḥ pradakṣiṇīkṛtya agnau santarpya devatāḥ /
ghṛtena dadhnā kṣīreṇa viśvāndevāṃstathā nṛpa // GarP_2,27.48 //
tataḥ snāto vinītātmā yajamānaḥ samāhitaḥ /
nārāyaṇāgre vidhivatsvakriyāmaurdhvadaihikīm // GarP_2,27.49 //
ārabheta vinītātmā krodhalobhavivarjitaḥ /
śrāddhāni kuryātsarvāṇi vṛṣasyotsarjanaṃ tathā // GarP_2,27.50 //
trayodaśānāṃ viprāṇāṃ vastracchatrāṇyupānahau /
aṅgulīyakamuktāni bhājanāsanabhojanaiḥ // GarP_2,27.51 //
sānnāśca sodakā deyā ghaṭāḥ pretahitāya vai /
śayyādānamatho dattvā ghaṭaṃ pretasya nirvapet // GarP_2,27.52 //
nārāyaṇeti sannāma saṃpuṭasthaṃ samarcayet /
evaṃ kṛtvātha vidhivacchubhāśubhaphalaṃ labhet // GarP_2,27.53 //
rājovāca /
kathaṃ pretaghaṭaṃ kuryāddadyātkena vidhānataḥ /
brūhi sarvānukampārthaṃ ghaṭaṃ pretavimuktidam // GarP_2,27.54 //
preta uvāca /
sādhu pṛṣṭaṃ mahārāja kathayāmi nibodha te /
pretatvaṃ na bhavedyena dānena sudṛḍhena ca // GarP_2,27.55 //
dānaṃ pretaghaṭaṃ nāma sarvāśubhavināśanam /
durlabhaṃ sarvalokānāṃ durgatikṣayakārakam // GarP_2,27.56 //
santaptahāṭakamayaṃ tu ghaṭaṃ vidhāya brahmośakeśavayutaṃ saha lokapālaiḥ /
kṣīrājyapūrṇavivaraṃ praṇipatya bhaktyā viprāya dehi tava dānaśataiḥ kimanyaiḥ // GarP_2,27.57 //
brahmā madhye tathā viṣṇuḥ śaṅkaraḥ śaṅkaro 'vyayaḥ /
prācyādiṣu ca tatkaṇṭhe lokapālānkrameṇa tu // GarP_2,27.58 //
sampūjya vidhivadrājandhūpaiḥ kusumacandanaiḥ /
tato dugdhājyasahitaṃ ghaṭaṃ deyaṃ hiraṇmayam // GarP_2,27.59 //
sarvadānādhikañcaitanmahāpātakanāśanam /
kartavyaṃ śraddhayā rājanpretatvavinivṛttaye // GarP_2,27.60 //
śrībhāgavānuvāca /
evaṃ saṃjalṣatastasya pretena niyatātmanaḥ /
senājagāmānupadaṃ hastyaśvarathasaṃkulā // GarP_2,27.61 //
tato bale samāyāte dattvā rājñe mahāmaṇim /
namaskṛtya punaḥ prārthya preto 'darśanamīyivān // GarP_2,27.62 //
tasmādvanādviniṣkramya rājāpi svapuraṃ yayau /
svapuraṃ sa samāsādya sarvaṃ tatpretabhāṣitam // GarP_2,27.63 //
cakāra vidhivatpakṣinnaurdhvadehādikaṃ vidhim /
tasya puṇyapradānena preto mukto divaṃ yayau // GarP_2,27.64 //
śrāddhena paradattena gataḥ preto 'pi sadgatim /
kiṃ punaḥ putradattena pitā yātīti cātbhutam // GarP_2,27.65 //
itihāsamimaṃ puṇyaṃ śṛṇoti śrāvayecca yaḥ /
na tau pretatvamāyātaḥ pāpācārayutāvapi // GarP_2,27.66 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde babhruvāhanapretasaṃvāde pretatvahetutannivṛttyupāyanirūpaṇaṃ nāma saptaviṃśo 'dhyāyaḥ


_____________________________________________________________
śrīgaruḍamahāpurāṇam- 28
garuḍa uvāca /
sarvepāmanukampārthaṃ brūhi me madhusūdana /
pretatvānmucyate yena dānena sukṛtena vā // GarP_2,28.1 //
śṛkṛṣṇa uvāca /
śṛṇu dānaṃ pravakṣyāmi sarvāśu bhavināśanam /
santaptahāṭakamayaṃ ghaṭakaṃ vidhāya brahmeśakeśavayutaṃ saha lokapālaiḥ /
kṣīrājyapūrṇaviviraṃ praṇipatya bhaktyā viprāya dehi tava dānaśataiḥ kimanyaiḥ // GarP_2,28.2 //
garuḍa uvāca /
kimetkathitaṃ deva vistareṇa vadasva me /
āmuṣmikīṃ krīyāṃ deva utkrāntisamayādanu // GarP_2,28.3 //
saṃsāre sādhu me nātha brūhi kṛtyaṃ janārdana /
yathā kāryā naraiḥ samyak kriyā caivaurdhvadaihikī // GarP_2,28.4 //
kathaṃ pretā mahākāyā raudrarūpā bhayānakāḥ /
kambhavanti suraśreṣṭha karmabhiḥ kaiḥ śubhāśubhaiḥ // GarP_2,28.5 //
piśācāḥ sambhavantīha kasyedaṃ karmaṇaḥ phalam /
tanme kathaya deveśa ahamicchāmi veditum // GarP_2,28.6 //
bhūmyāṃ prakṣipyate kasmātpañcaratnaṃ kuto mukhe /
adhastācca tilā darbhāḥ pādau yāmyāṃ vyavasthitāḥ // GarP_2,28.7 //
kimarthaṃ maṇḍalaṃ bhūmau gomayenopalipyate /
kimarthaṃ smaryate viṣṇuḥ viṣṇusūktañca paṭhyate // GarP_2,28.8 //
kimarthaṃ putraputrāśca tasya tiṣṭhanti cāgrataḥ /
kimarthaṃ dīpadānañca kimarthaṃ viṣṇupūjanam // GarP_2,28.9 //
kimarthamāturo dānaṃ dadāti dvijapuṅgave /
bandhūnmitrāṇyamitrāṃśca kṣamāpayati tatkatham // GarP_2,28.10 //
tilā lohaṃ hiraṇyaṃ ca kārpāsaṃ lavaṇaṃ tathā /
saptadhānyaṃ kṣitirgāvo dīyate kena he tunā // GarP_2,28.11 //
kathaṃ ca mriyate janturmṛtasya ca kuto gatiḥ /
ativāhaśarīraṃ ca kathaṃ viśramate tadā // GarP_2,28.12 //
śaṃva skandhe vahetputro vahnidātā ca pautrakaḥ /
kimarthaṃ deva deveśa ājyenābhyañjanaṃ kutaḥ // GarP_2,28.13 //
yamasūktaṃ kimarthaṃ ca udīcīṃ diśamāharet /
pānīyamekavastreṇa sūryabimbanirīkṣaṇam // GarP_2,28.14 //
yavasarṣapadūrvāścapāṣāṇe nimbacarvaṇam /
vastraṃ naraśca nārī ca vidadhyādadharottaram // GarP_2,28.15 //
annādyaṃ gṛhamāgatya bhoktavyaṃ gotribhiḥ saha /
navakāni ca piṇḍāni kimarthaṃ vitaretsutaḥ // GarP_2,28.16 //
kimarthaṃ catvare dugdhaṃ pātre pakve ca mṛnmaye /
kāṣṭhatrayaṃ guṇe baddhvā kṛtvā rātrau catuṣpathe // GarP_2,28.17 //
niśāyāṃ dīyate dīpo yāvadabdaṃ dinedine /
dāhodakaṃ kimarthaṃ ca saṃvādaḥ svajanaiḥ saha // GarP_2,28.18 //
bhagavannativāhasya navapiṇḍaistu kiṃ bhavet /
kathaṃ devapitṛbhyaśca vāhasyāvāhanaṃ katham /
idaṃ ca kriyate deva kasmātpiṇḍaṃ pradāpayet // GarP_2,28.19 //
kiṃ tatpradīyate tasya piṇḍadānādanantaram /
asthisañcayanaṃ caiva śayyādānaṃ kimarthakam // GarP_2,28.20 //
dvitīye 'hni kutaḥ snānaṃ caturthe sāgnike dvije /
daśame kiṃ malasnānaṃ kāryaṃ sarvajanaiḥ saha // GarP_2,28.21 //
kasmāttailodvartanaṃ ca skandhavāhān gṛhaṃ nayet /
taiḥ samudvartanaṃ cāpi dadyuḥ sthalajalāśraye // GarP_2,28.22 //
deśame 'hani yaḥ piṇḍastaṃ dadyādāmiṣeṇa tu /
piṇḍaṃ caikādaśe kasmād vṛṣotsargaḥ kathaṃ bhavet // GarP_2,28.23 //
śrāddhāni ṣoḍaśaitāni abdaṃ yāvatkuto vada /
annādicodakenaiva ṣaṣṭyadhikaśatatrayam // GarP_2,28.24 //
dinedine ca dātavyaṃ ghaṭānnaṃ pretatṛptaye /
prāpte kāle ca mriyate anityo mānavaḥ prabho // GarP_2,28.25 //
chidraṃ tu naiva paśyāmi kuto jīvaḥ sa nirgataḥ /
kuto gacchanti bhūtāni pṛthivyāpo manastathā // GarP_2,28.26 //
tejo vadasva me nātha vāyurākāśameva ca /
vāyavaścaiva pañcaite kathaṃ gacchanti cāptaye // GarP_2,28.27 //
lobhamohādayaḥ pañca śarīre caiva taskarāḥ /
tṛṣṇā kāmo 'pyahaṅkāraḥ kuto yānti janārdana // GarP_2,28.28 //
puṇyaṃ vāpyatha vāpuṇyaṃ yatkiñcitsukṛtaṃ tathā /
naṣṭe dehe kuto yānti dānāni vividhāni ca // GarP_2,28.29 //
sapiṇḍanaṃ kimarthaṃ ca pūrṇe saṃvatsare 'pi vā /
pretasya melanaṃ sārdhaṃ kaiḥ samaṃ tatra ko vidhiḥ // GarP_2,28.30 //
ye dagdhā ye tvadagdhāśca patitā ye narābhuvi /
yāni cānyāni bhūtāni teṣāmante bhavecca kim // GarP_2,28.31 //
pāpino ye durācārā mudgalatvaṃ ca ye gatāḥ /
ātmaghātī brahmahā ca steyī viśvāsaghātakaḥ // GarP_2,28.32 //
kapilāṃ yaḥ pibecchūdro yaḥ paṭhedvaidikākṣaram /
dhārayedvā brahmasūtraṃ kā gatistasya mādhava // GarP_2,28.33 //
viprasya brāhmaṇī bhāryā saṃgṛhī tā yadā bhavet /
tasmātpāpācca bhīto 'haṃ tanme vada jagatpate /
sarvametanmayā pṛṣṭo vada lokahitāya vai // GarP_2,28.34 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde aurdhvadahikakarmakālakriyamāṇanānādānādiphalapraśranirūpaṇaṃ nāmāṣṭāviṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 29
śrīkṛṣṇa uvāca /
sādhu pṛṣṭaṃ tvayā bhadra mānuṣāṇāṃ hitāya vai /
śṛṇuṣvāvahito bhūtvā sarvamevaurdhvadaihikam // GarP_2,29.1 //
kamyagvibhedarahitaṃ śrutismṛtisamuddhṛtam /
yanna dṛṣṭaṃ suraiḥ sendrairyogibhiryogacintakaiḥ // GarP_2,29.2 //
guhyādguhyataraṃ vatsa nākhyātaṃ kasyacitkvacit /
bhaktastvaṃ hi mahābhāga sarvaṃ te kathayāmyaham // GarP_2,29.3 //
aputrasya gatirnāsti svargo naiva ca naiva ca /
yena kenāpyupāyena kāryaṃ janma sutasya ca // GarP_2,29.4 //
tārayennarakātputro yadi mokṣo na vidyate /
dāhaḥ putreṇa kartavyo deyaḥ pautreṇa pāvakaḥ // GarP_2,29.5 //
tilairdarbhaiśca bhūmyāṃ vai kuṭī dhātumatī bhavet /
pañcaratnāni vaktre tu yena jīvaḥ prarohati // GarP_2,29.6 //
lipyāttu gomayairbhūmiṃ tilāndarbhāṃśca niḥ kṣipet /
tasyāmevāturo muktaḥ sarvaṃ dahati pātakam // GarP_2,29.7 //
darbhamūlīnayetsvargaṃ saṃsthitaṃ nātra saṃśayaḥ /
darbhāṃstatra hi ye bhūmyāṃ tilayuktāna saṃśayaḥ // GarP_2,29.8 //
sarvatra vasudhā pūtā yatra lepo na vidyate /
yatra lepaḥ sthitastatra punarlepena śudhyati // GarP_2,29.9 //
yātudhānāḥ piśācāśca rākṣasāḥ krūrakarmiṇaḥ /
alipte āturaṃ muktaṃ viśantyete na saṃśayaḥ // GarP_2,29.10 //
nityahomaṃ tathā śrāddhaṃ viprāṇāṃ pādaśodhanam /
maṇḍalena vinā bhūmyāṃ kurvantyetacca niṣphalam // GarP_2,29.11 //
āturo mucyate naiva maṇḍalena vinā bhuvi /
brahmā rudraśca viṣṇuśca śrīrhutāśana eva ca /
maṇḍale copatiṣṭhantastasmātkurvīta maṇḍalam // GarP_2,29.12 //
anyathā mriyate yastu bālo vṛddho yuvāpi vā /
yonyantaraṃ sa vai gacchetkrīḍate vāyunā saha // GarP_2,29.13 //
miśritaṃ lohatāmraṃ tu tathaiva janma jāyate /
tasmaivaṃ vāyubhūtasya na śrāddhaṃ nodaka kriyā // GarP_2,29.14 //
mama svedasamudbhūtāstilāstārkṣya pavitrakāḥ /
asurā dānavā daityāstṛpyanti tiladānataḥ // GarP_2,29.15 //
tilāḥ śvetāstilāḥ kṛṣṇāstilā gomūtrasannibhāḥ /
te me dahantu pāṣāni śarīreṇa kṛtāni ca // GarP_2,29.16 //
eka eva tiladroṇo hemadroṇatilaiḥ samaḥ /
tarpaṇe dānahome ca datto bhavati cākṣayaḥ // GarP_2,29.17 //
darbhā mallomasambhūtāstilāḥ svedasamudbhavāḥ /
tṛptāḥ syurdevatā dānaiḥ śrāddhena pitarastathā /
prayogavidhinā brahmā viśvañcāpyupajīvanāt // GarP_2,29.18 //
savyayajñopavītena brahmādyāstṛptimānpuyuḥ /
apasavyena tṛpyanti pitaro dividevatāḥ // GarP_2,29.19 //
apasavyādito brahmā darbhamadhye tu keśavaḥ /
darbhāgre śaṅkaraṃ vidyāttrayo devāḥ kuśe sthitāḥ // GarP_2,29.20 //
viprā mantrāḥ kuśā vahnistulasī ca khageśvara /
naite nirmālyatāṃ yānti kriyamāṇāḥ punaḥ punaḥ // GarP_2,29.21 //
kuśāḥ piṇḍeṣu nirmālyāḥ brāhmaṇāḥ pretabhojane /
mantrāḥ śūdreṣu patitāścitāyāśca hutāśanaḥ // GarP_2,29.22 //
tulasī brāhmaṇā gāvo viṣṇurekādaśī khaga /
pañca pravahaṇānyeva bhavābdhau majjatāṃ satām // GarP_2,29.23 //
viṣṇurekādaśī gītā tulasīvipradhenavaḥ /
apāre durgasaṃkāre ṣaṭpadī muktidāyinī // GarP_2,29.24 //
tilāḥ pavitrāstrividhā darbhāśca tulasīdālam /
nivārayanti caitāni durgatiṃ yāntamāturam // GarP_2,29.25 //
hastābhyāmuddhṛtairdarbhaistoyena prokṣayedbhuvam /
mṛtyukāle kṣipeddarbhānāturasya karadvaye // GarP_2,29.26 //
darbheṣu kṣipyate yo 'sau dabhastu pariveṣṭitaḥ /
viṣṇulokaṃ sa vai yāti mantrahīno 'pi mānavaḥ // GarP_2,29.27 //
darbhamūlīgato bhūmau darbhapāṇistu yo mṛtaḥ /
prāyaścittaviśuddho 'sau saṃsārepārasāgare // GarP_2,29.28 //
gomayenopalipte tu darbhasyāstaraṇe sthitaḥ /
tatra dattena dānena sarvaṃ pāpaṃ vyapohati // GarP_2,29.29 //
lavaṇaṃ tadrasaṃ divyaṃ sarvakāmapradaṃ nṛṇām /
yasmādannarasāḥ sarve notkaṭā lavaṇaṃ vinā // GarP_2,29.30 //
pitṝṇāṃ ca priyaṃ bhavyaṃ tasmātsvargapradaṃ bhavet /
viṣṇudehasamudbhūto yato 'yaṃ lavaṇo rasaḥ // GarP_2,29.31 //
viśeṣāllavaṇaṃ dānaṃ tena śaṃsanti yoginaḥ /
brāhmaṇa kṣattriyaviśāṃ strīṇāṃ śūdrajanasya ca // GarP_2,29.32 //
āturāṇāṃ yadā prāṇāḥ prayānti vasudhātale /
lavaṇaṃ tu tadā deyaṃ dbārasyoddhāṭanaṃ divaḥ // GarP_2,29.33 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe pretakalpe dharmakāṇḍe śrīkṛṣṇagaruḍasaṃvāde aurdhvadehikakarmaṇi putradarbhatilatulasīgobhūlepatāmrapātradānā dīnāmāvaśyakatvanirūpaṇaṃ nāmaikonatriśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 30
śrīkṛṣṇa uvāca /
śṛṇu tārkṣya paraṃ guhyaṃ dānānāṃ dānamuttamam /
paramaṃ sarvadānānāṃ paraṃ gopyaṃ divaukasām // GarP_2,30.1 //
deyamekaṃ mahādānaṃ kārpāsaṃ cottamottamam /
yena dattena prīyante bhūrbhuvaḥ svariti kramāt // GarP_2,30.2 //
brahmādyā devatāḥ sarvāḥ kāryācca prītimāpnuyuḥ /
deyametanmahādānaṃ pretoddharaṇahetave // GarP_2,30.3 //
ciraṃ vasedrudraloke tato rājā bhavediha /
rūpavānsubhago vāgmī śrīmānatula vikramaḥ /
yamalokaṃ vinirjitya svargaṃ tākṣya sa gacchati // GarP_2,30.4 //
gāṃ tilāṃśca kṣitaṃ hema yo dadāti dvijanmane /
tasya janmārjirta pāpaṃ tatkṣaṇādevanaśyati // GarP_2,30.5 //
tilā gāvo mahādānaṃ mahāpātakanāśanam /
taddvayaṃ dīyate vipre nānyavarṇe kadācana // GarP_2,30.6 //
kalpitaṃ dīyate dānaṃ tilā gāvaścamedinī /
anyeṣu naiva varṇeṣu poṣyavarge kadācana // GarP_2,30.7 //
poṣyavarge tathā strīṣu dānaṃ deyamakalpitam /
āture voparāge ca dvayaṃ dānaṃ viśiṣyate /
āture dīyate dānaṃ tatkāle copatiṣṭhati // GarP_2,30.8 //
jīvatastu punardattamupatiṣṭhatyasaṃskṛtam /
satyaṃsatyaṃ punaḥ satyaṃ yaddattaṃ vikalendriye // GarP_2,30.9 //
yaccānu modate putrastacca dānamanantakam /
ato dadyāt sa putro vā yāvajjīvatsasau ciram /
ativāhastathā preto bhogāṃśca labhate yataḥ // GarP_2,30.10 //
asvasthā turakāle tu dehapāte kṣitisthite /
dehe tathātivāhasya parataḥ prīṇanaṃ bhavet // GarP_2,30.11 //
paṅgāvandhe ca kāṇe ca hyardhonmīlitalocane /
tileṣu darbhānsaṃstīrya dānamuktaṃ tadakṣayam // GarP_2,30.12 //
tilā lauhaṃ hiraṇyañca kārpāsaṃ lavaṇaṃ tathā /
saptadhānyaṃ kṣitirgāva ekaikaṃ pāvanaṃ smṛtam // GarP_2,30.13 //
lohadānādyamastuṣyeddharma rājastilārpaṇāt /
lavaṇe dīyamāne tu na bhayaṃ vidyate yamāt // GarP_2,30.14 //
karpāsasya tu dānena na bhūtebhyo bhayaṃ bhavet /
tārayanti naraṃ gāvastrividhāścaiva pātakāt // GarP_2,30.15 //
hemadānātsukhaṃ svarge bhūmidānānnṛpo bhavet /
hemabhūmipradānācca na pīḍā narake bhavet // GarP_2,30.16 //
sarve 'pi yamadūtāśca yamarūpā vibhīṣaṇāḥ /
sarve te varadā yānti saptadhānyena prīṇitāḥ // GarP_2,30.17 //
viṣṇoḥ smaraṇamātreṇa prāpyate paramā gatiḥ /
etatte sarvamākhyātaṃ martyairyā gatirāpyate // GarP_2,30.18 //
tasmāt putraṃ praśaṃsanti dadāti piturājñayā /
bhūmiṣṭhaṃ pitaraṃ dṛṣṭvā hyardhonmīlitalocanam // GarP_2,30.19 //
tasmin kāle suto yastu sarvadānāni dāpayet /
gayāśrāddhādviśiṣyeta sa putraḥ kulanandanaḥ // GarP_2,30.20 //
svasthānāccalitaścāsau vikalasya pitustadā /
putrairyatnena kartavyā pitaraṃ tārayanti te // GarP_2,30.21 //
kiṃ dattairbahubhirdānaiḥ piturantyeṣṭimācaret /
aśvamedho mahāyajñaḥ kalāṃ nārhati ṣoḍaśīm // GarP_2,30.22 //
dharmātmā sa nu putro vaidevairapi supūjyate /
dāpayedyastu dānāni hyāturaṃ pitaraṃ bhuvi // GarP_2,30.23 //
lohadānañca dātavyaṃ bhūmiyuktena pāṇinā /
yamaṃ bhīmañca nāpnoti na gacchet tasya veśmani // GarP_2,30.24 //
kuṭhāro musalo daṇḍaḥ khaḍgaśca cchurikā tathā /
etāni yamahasteṣu dṛśyāni pāpakarmiṇām // GarP_2,30.25 //
tasmāllohasya dānantu brāhmaṇāyāturo dadet /
yamāyudhānāṃ santuṣṭyai dānametadudāhṛtam // GarP_2,30.26 //
garbhasthāḥ śiśavo ye ca yuvānaḥ sthavirāstathā /
ebhirdānaviśeṣaistu nirdaheyuḥ svapātakam // GarP_2,30.27 //
churiṇaḥ śyāmaśabalau ṣaṇḍāmarkā udumbarāḥ /
śabalā śyāmadūtā ye lohadānena prīṇitāḥ // GarP_2,30.28 //
putrāḥ pautrāstathā bandhuḥ sagotrāḥ suhahṛdastathā /
dadate nāture dānaṃ brahmaghnaistu samā hi te // GarP_2,30.29 //
pañcatve bhūmiyuktasya śṛṇu tasya ca yā gatiḥ /
ativāhaḥ punaḥ pretovarṣordhvaṃ sukṛtaṃ labhet // GarP_2,30.30 //
agnitrayaṃ trayo lokāstrayo vedāstrayo 'marāḥ /
kālatrayaṃ trisandhyaṃ ca trayo varṇāstriśaktayaḥ // GarP_2,30.31 //
pādādūrdhvaṃ kaṭiṃ yāvat tāvadbrahyādhitiṣṭhati /
grīvāṃ yāvaddharirnābheḥ śarīre manujasya ca // GarP_2,30.32 //
mastake tiṣṭhatīśāno vyaktāvyakto maheśvaraḥ /
ekamūrtestrayo bhāgā brahmā viṣṇuheśvarāḥ // GarP_2,30.33 //
ahaṃ prāṇaḥ śarīrastho bhūtagrāmacatuṣṭaye /
dharmādharme matiṃ dadyāt sukhaduḥkhe kṛtākṛte // GarP_2,30.34 //
jantorvuddhiṃ samāsthāya pūrvamarmādhivāsitām /
ahameva tathā jīvānprerayāmi ca karmasu /
svargaṃ ca narakaṃ mokṣaṃ prayānti prāṇino dhruvam // GarP_2,30.35 //
svargasthaṃ narakasthaṃ vā śrāddhe vāpyāyanaṃ bhavet /
tasmācchrāddhāni kurvīta trividhāni vicakṣaṇaḥ // GarP_2,30.36 //
matsyaṃ karmaṃ ca vārāhaṃ nārasiṃhañca vāmanam /
rāmaṃ rāmaṃ ca kṛṣṇaṃ ca buddhaṃ caiva sakalkinam /
etāni daśa nāmāni smartavyāni sadā budhaiḥ // GarP_2,30.37 //
svargaṃ jīvāḥ sukhaṃ yānti cyutāḥ svargācca mānavāḥ /
labdhvā sukhaṃ ca vittaṃ ca dayādākṣiṇyasaṃyutāḥ /
putrapautrairdhanairāḍhyā jīveyuḥ śaradāṃ śatam // GarP_2,30.38 //
āture ca dadeddānaṃ viṣṇupūjāñca kārayet /
aṣṭākṣaraṃ tathā mantraṃ japedvā dvādaśākṣaram // GarP_2,30.39 //
pūjayecchuklapuṣpaiśca naivedyairghṛtapācitaiḥ /
tathā gandhaiśca dhūpaiśca śrutismṛtimanūditaiḥ // GarP_2,30.40 //
viṣṇurmātā pitā viṣṇurviṣṇuḥ svajanabāndhavāḥ /
yatra viṣṇuṃ na paśyāmi tena vāsena kiṃ mama // GarP_2,30.41 //
jale viṣṇuḥ sthale viṣṇurviṣṇuḥ parvatamastake /
jvālāmālākule viṣṇuḥ sarvaṃ viṣṇumayaṃ jagat // GarP_2,30.42 //
vayamāpo vayaṃ pṛthvī vayaṃ darbhā vayaṃ tilāḥ /
vayaṃ gāvo vayaṃ rājā vayaṃ vāyurvayaṃ prajāḥ // GarP_2,30.43 //
vayaṃ hema vayaṃ dhānyaṃ vayaṃ madhu vayaṃ ghṛtam /
vayaṃ viprā vayaṃ devā vayaṃ śambhuśca bhūrbhuvaḥ // GarP_2,30.44 //
ahaṃ dātā ahaṃ grāhī ahaṃ yajvā ahaṃ kratuḥ /
ahaṃ hartā ahaṃ dharmo ahaṃ pṛthvī hyahaṃ jalam // GarP_2,30.45 //
dharmādharme matiṃ dadyāṃ karmabhistu śubhāśubhaiḥ /
yat karma kriyate kvāpi pūrvajanmārjitaṃ khaga // GarP_2,30.46 //
dharme matimahaṃ dadyāmadharme 'pyahameva ca /
yātanāṃ kurute so 'pi dharme muktiṃ dadāmyaham // GarP_2,30.47 //
manujānāṃ hitā tārkṣya ante vaitaraṇī smṛtā /
tayāvamatya pāpaughaṃ viṣṇulokaṃ sa gacchati // GarP_2,30.48 //
bālatve yacca kaumāre yacca pariṇatau ca yat /
sarvāvamthākṛtaṃ pāpaṃ yacca janmāntareṣvapi // GarP_2,30.49 //
yanniśāyāṃ tathā prātaryanmadhyāhnāparāhnayoḥ /
sandhyayoryat kṛtaṃ karma karmaṇā manasā girā // GarP_2,30.50 //
dattvā varāṃ sakṛdapi kapilāṃ sarvakāmikām /
uddharedantakāle sa ātmānaṃ pāpasañcayāt // GarP_2,30.51 //
gāvo mamāgrataḥ santu pṛṣṭhataḥ pārśvatastathā /
gāvo me hṛdaye santu gavāṃ madhye vasāmyaham // GarP_2,30.52 //
yā lakṣmīḥ sarvabhūtānāṃ yā ca deve vyavasthitā /
dhenurūpeṇa sā devī mama pāpaṃ vyapohatu // GarP_2,30.53 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde nānādānanirūpaṇaṃ nāma triṃso 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 31
śrīviṣṇuruvāca /
ye narāḥ pāpasaṃyuktāste gacchanti yamālayam /
nṛṇāṃ matsākṣikaṃ dattamanantaphaladaṃ bhavet // GarP_2,31.1 //
yāvadrajaḥ pramāṇābdaṃsvarge tiṣṭhati bhūmidaḥ /
aśvārūḍhāśca te yānti dadate ye hyupānahau // GarP_2,31.2 //
ātape śramayogena na dahyante ca kutracit /
chattradānena vai pretā vicaranti sukhaṃ pathi // GarP_2,31.3 //
yamuddiśya dadātyannaṃ tena cāpyāyito bhavet // GarP_2,31.4 //
andhakāre mahāghore amūrte lakṣyavarjite /
uddyotenaiva te yānti dīpadānena mānavāḥ // GarP_2,31.5 //
āśvine kartike vāpi māghe mṛtatithāvapi /
caturdaśyāñca dīyeta dīpadānaṃ sukhāya vai // GarP_2,31.6 //
pratyahañca pradātavyaṃ mārge suviṣame naraiḥ /
yāvat saṃvatsaraṃ vāpi pretasya sukhalipsayā // GarP_2,31.7 //
kule dyotati śuddhātmā prakāśatvaṃ sa gacchati /
jyotirmayo 'sau pūjyo 'sau dīpadānaprado naraḥ // GarP_2,31.8 //
prāṅmukhodaṅmukhaṃ dīpaṃ devāgāre dvijātaye /
kuryādyāmyamukhaṃ pitre adbhiḥ saṅkalpya susthiram // GarP_2,31.9 //
sarvopahārayuktāni padānyatra trayodaśa /
yo dadāti mṛtasyeha jīvannapyātmahetave /
sa gacchati mahāmārge mahākaṣṭavivarjitaḥ // GarP_2,31.10 //
āsanaṃ bhājanaṃ bhojyaṃ dīyate yaddvijāyate /
sukhe na bhuñjamānastu dena gacchatyalaṃ pathi // GarP_2,31.11 //
kamaṇḍalupradānena tṛṣitaḥ pibate jalam // GarP_2,31.12 //
bhājanaṃ vastradānañca kusumañcāṅgulīyakam /
ekādaśā he dātavyaṃ pretoddharaṇahetave // GarP_2,31.13 //
trayodaśa padānītthaṃ pretasya śubhamicchatā /
dātavyāni yathāśaktyā preto 'sau prīṇito bhavet // GarP_2,31.14 //
bhojanā ni tilāṃścaiva udakumbhāṃstrayodaśa /
mudrikāṃ vastrayugmañca tayā yāti parāṃ gatim // GarP_2,31.15 //
yo 'śvaṃ nāvaṃ gajaṃ vāpi brāhmaṇe pratipādayet /
sa mahimno 'nusāreṇa tattatsukhamupāśnute // GarP_2,31.16 //
nānālokān vicarati mahiṣīñca dadāti yaḥ /
yamaputtrasya yā mātā mahiṣī sugatipradā // GarP_2,31.17 //
tāmbūlaṃ kusumaṃ deyaṃ yāmyānāṃ harṣavardhanam /
tena samprīṇitāḥ sarve tasmin kleśaṃ na kurvate // GarP_2,31.18 //
go-bhū-tila-hiraṇyāni dānānyāhuḥ svaśaktitaḥ // GarP_2,31.19 //
mṛtoddeśena yo yadyājjalapātrañca mṛnmayam /
udapātrasahasrasya phalamāpnoti mānavaḥ // GarP_2,31.20 //
yamadūtā mahāraudrāḥ karālāḥ kṛṣṇapiṅgalāḥ /
na bhīṣayanti taṃ yāmyā vastradāne kṛte sati // GarP_2,31.21 //
mārge hi gacchamānastu tṛṣṇārtaḥ śramapīḍitaḥ /
ghaṭānnadānayogena sukhī bhavati niścitam // GarP_2,31.22 //
śayyā dakṣiṇayā yuktā āyudhāmbarasaṃyutā /
haimaśrīpatinā yuktā deyā viprāya śarmaṇe /
tathā pretatvamukto 'sau modate saha daivataiḥ // GarP_2,31.23 //
etat te kathitaṃ tārkṣya dānamantyeṣṭikarmajam /
adhunā kathayiṣye 'hamanyadehapraveśanam // GarP_2,31.24 //
jātasya mṛtyuloke vai prāṇino maraṇaṃ dhruvam /
mṛtiḥ kuryāt svadharmeṇa yāsyataśca parantapa // GarP_2,31.25 //
pūrvakāle mṛtānāñca prāṇināñca khageśvara /
sūkṣmobhūtvā tvasau vāyurnirgacchatyāsyamaṇḍalāt // GarP_2,31.26 //
navadvārai romabhiśca janānāṃ tālurandhrake /
pāpiṣṭhānāmapānena jīvo niṣkrāmati dhruvam // GarP_2,31.27 //
śarīrañca patet paścānnirgate marutīśvare /
vātāhataḥ patatyeva nirādhāro yathā drumaḥ // GarP_2,31.28 //
pṛthivyāṃ līyate pṛthvī āpaścaiva tathāpsu ca /
tejastejasi līyate samīraṇaḥ samīraṇe /
ākāśe ca tathā kāśaḥ sarvavyāpī ca śaṅkare // GarP_2,31.29 //
tatra kāmastathā krodhaḥ kāye pañcendriyāṇi ca /
ete tārkṣya samākhyātā dehe tiṣṭhanti taskarāḥ // GarP_2,31.30 //
kāmaḥ krodho hyahaṅkāro manastatraiva nāyakaḥ /
saṃhārakaśca kālo 'yaṃ puṇyapāpasamanvitaḥ // GarP_2,31.31 //
jagataśca svarūpantu nirmitaṃ svena karmaṇā /
punardehāntaraṃ yāti sukṛtairduṣkṛtairnaraḥ // GarP_2,31.32 //
pañcendriyasamāyuktaṃ sakalairviṣyaiḥ saha /
praviśet sa navaṃ dehaṃ gṛhe dagdhe yathā gṛhī // GarP_2,31.33 //
śarīre ye samāsīnā sambhavet sarvadhātavaḥ /
ṣāṭkauśiko hyayaṃ kāyo mātā pitrośca dhātavaḥ // GarP_2,31.34 //
sambhaveyustathā tārkṣya sarve vātāśca dehinām /
mūtraṃ purīṣaṃ tadyogā ye cānye vyādhayastathā // GarP_2,31.35 //
asthi śukraṃ tathā snāyuḥ dehena saha dahyate /
eṣa te kathitastārkṣya vināśaḥ sarvadehinām // GarP_2,31.36 //
kathayāmi punasteṣāṃ śarīrañca yathā bhavet /
ekastambhaṃ snāyubaddhaṃ sthūṇādvayasamuddhṛtam // GarP_2,31.37 //
indriyaiśca samāyuktaṃ navadvāraṃ śarīrakam /
viṣayaiśca samākrāntaṃ kāma-krodhasamākulam // GarP_2,31.38 //
rāga-dveṣasamākīrṇaṃ tṛṣṇādurgasudustaram /
lobhajālasamāyuktaṃ puraṃ puruṣasaṃjñitam // GarP_2,31.39 //
etadguṇasamāyuktaṃ śarīraṃ sarvadehinām /
tiṣṭhanti devatāḥ sarvā bhuvanāni caturdaśa // GarP_2,31.40 //
ātmānaṃ ye na jānanti te narāḥ paśavaḥ smṛtāḥ /
evametanmayākhyātaṃ śarīraṃ te caturvidham // GarP_2,31.41 //
caturaśītilakṣāṇi nirmitā yonayaḥ purā /
udbhijjāḥ svedajāścaiva aṇḍajāśca jarāyujāḥ // GarP_2,31.42 //
etatte sarvamākhyātaṃ yatpṛṣṭohaṃ tvayānagha // GarP_2,31.43 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe pretakalpe śrīkṛṣṇagaruḍasaṃvāde dānapha lānyadehapraveśādinirūpaṇaṃ nāmai katriṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 32
tārkṣya uvāca /
kathamutpadyate janturbhūtagrāme caturvidhe /
tvacā raktaṃ tathā māṃsaṃ medo majjāsthi jīvitam // GarP_2,32.1 //
pādau pāṇī tathā guhyaṃ jihvā-keśa-nakhāḥ śiraḥ /
sandhimārgāśca bahuśo rekhā naikavidhāstathā // GarP_2,32.2 //
kāmaḥ krodho bhayaṃ lajjā mano harṣaḥ sukhāsukham /
citritaṃ chidritañcāpi nānājālena veṣṭitam // GarP_2,32.3 //
indrajālamidaṃ manye saṃsāre 'sārasāgare /
kartā ko 'tra hṛṣīkeśa saṃsāre duḥ khasaṃkule // GarP_2,32.4 //
śrīviṣṇuruvāca /
kathayāmi paraṃ gopyaṃ kośasyāsya vinirṇayam /
yasya vijñānamātreṇa sarvajñatvaṃ prajyate // GarP_2,32.5 //
sādhu pṛṣṭaṃ tvayā loke sadayaṃ jīvakāraṇam /
vainateya śṛṇuṣva tvamekāgrakṛtamānasaḥ // GarP_2,32.6 //
ṛtukāle ca nārīṇāṃ varjyaṃ dinacatuṣṭayam /
yatastasmin brahmahatyāṃ purā vṛtrasamutthitām // GarP_2,32.7 //
brahmā śakrāt samuttārya caturthāṃśena dattavān /
tāvannālokyate vaktraṃ pāpaṃ yāvadvapuḥ sthitam // GarP_2,32.8 //
prathame 'hani cāṇḍālī dvitīye brahmaghātinī /
tṛtīye rajakī jñeyā caturthe 'hani śudhyati // GarP_2,32.9 //
saptāhāt pitṛdevānāṃ bhavedyogyā kṛtārcane /
saptāhamadhye yo garbhastatsaṃmbhūtirmalimlucā // GarP_2,32.10 //
niṣakasamaye pitroryādṛk cittavikalpanā /
tādṛggarbhasamutpattirjāyate nātra saṃśayaḥ // GarP_2,32.11 //
yugmāsu puttrā jāyante striyo 'yugmāsu rātriṣu /
pūrvasaptamamutsṛjya tasmādyugmāsu saṃviśet // GarP_2,32.12 //
ṣoḍaśarturniśāḥ strīṇāṃ sāmānyāt samudāhṛtaḥ /
yā caturdaśamī rātrirgarbhastiṣṭhati tatra cet // GarP_2,32.13 //
guṇabhāgyanidhiḥ putrastatra jāyeta dhārmikaḥ /
sā niśā tatra sāmānyairna labhyeta khagādhipa // GarP_2,32.14 //
prāyaśaḥ sambhavatyatra garbhastvaṣṭāhamadhyataḥ /
pañcame 'hani nārīṇāṃ kāryaṃ mādhuryabhojanam // GarP_2,32.15 //
kaṭukṣārañca tīkṣṇañca tyājyamuṣṇañca dūrataḥ /
tatkṣetramoṣadhīpātraṃ bījañcāpyamṛtāyitam // GarP_2,32.16 //
tasminnuptvā naraḥ svāmī samyak phalamavāpnuyāt /
tasyāścaivātapo varjya śītalaṃ kevalaṃ caret // GarP_2,32.17 //
tāmbūlapuṣpaśrīkhaṇḍaiḥ saṃyuktaḥ śucivastrabhṛt /
dharmamādāya manasi sutalpaṃ saṃviśet pumān // GarP_2,32.18 //
niṣekasamaye yādṛṅnaracittavikalpanā /
tādṛksvabhāvasambhūtirjanturviśati kukṣigaḥ // GarP_2,32.19 //
śukrasoṇitasaṃyoge piṇḍotpattiḥ prajāyate /
vardhate jaṭhare jantustārāpatirivāmbare // GarP_2,32.20 //
caitanyaṃ bījarūpaṃ hi śukre nityaṃ vyavasthitam /
kāmaścittañca śukrañca yadā hyekatvamāpnuyuḥ // GarP_2,32.21 //
tadā drāvamavāpnoti yoṣāgarbhāśaye naraḥ /
raktādhikye bhavennārī śukrādhikye bhavet pumān // GarP_2,32.22 //
śukrasoṇitayo sāmye garbhāḥ ṣaṇḍatvamāpnuyuḥ /
ahorātreṇa kalilaṃ budvadaṃ pañcabhidinaiḥ // GarP_2,32.23 //
caturdaśe bhavenmāṃsaṃ miśradhātusamanvitam /
ghanaṃ māṃsañca viṃśāhe garbhastho vardhate kramāt // GarP_2,32.24 //
pañcaviṃśatime cāhni balaṃ puṣṭiśca jāyate /
tathā māse tu sampūrṇe pañcatattvaṃ nidhārayet // GarP_2,32.25 //
māsadvaye tu sañjāte tvacā medaśca jāyate /
majjāsthīni tribhirmāsaiḥ keśāṅgulyaścaturthake // GarP_2,32.26 //
karṇau ca nāsike vakṣo jāyeran māsi pañcame /
kaṇṭharandhrodaraṃ ṣaṣṭhe guhyādirmāsi saptame // GarP_2,32.27 //
aṅgapratyaṅgasampūrṇo garbho māsairathāṣṭabhiḥ /
aṣṭame calate jīvo dhātrīgarbhe punaḥ punaḥ /
navamemāsi samprāpte garbhasthaujau dṛḍhaṃ bhavet // GarP_2,32.28 //
cikitsā jāyate tasya garbhavāsaparikṣaye /
nārī vātha naro vātha napuṃstvaṃ vābhijāyate // GarP_2,32.29 //
śaktitrayaṃ viśālākṣaṃ ṣāṭkauśikasamāyutam /
pañcendriyasamopetaṃ daśanāḍīvibhūṣitam // GarP_2,32.30 //
daśaprāṇaguṇopetaṃ yo jānāti sa yogavit /
majjāsthiśukramāṃsāni roma raktaṃ balaṃ tathā // GarP_2,32.31 //
ṣāṭkauśikamidaṃ piṇḍaṃ syājjantoḥ pāñcabhautikam /
navame daśame māsi jāyate pāñcabhautikaḥ // GarP_2,32.32 //
sūtivātaiḥ samākṛṣṭaḥ pīḍayā vihvalīkṛtaḥ /
puṣṭo nāḍyāḥ suṣumṇāyā yoṣidgarbhasthitastvaran // GarP_2,32.33 //
kṣitirvāri havirbhoktā pavanākāśameva ca /
ebhirbhūtaiḥ pīḍitastu nibaddhaḥ snāyubandhanaiḥ // GarP_2,32.34 //
mūlabhūtā ime proktāḥ sapta nāḍyantare sthitāḥ /
tvacāsthināḍyo romāṇi māṃsañcaivātra pañcamam // GarP_2,32.35 //
ete pañca guṇāḥ proktā mayā bhūmeḥ khageśvara /
yathā pañca guṇāścāpastathā tacchṛṇu kāśyapa // GarP_2,32.36 //
lālā mūtraṃ tathā śukraṃ majjāra raktañca pañcamam /
āpaḥ pañcaguṇāḥ proktā jñātavyāste prayatnataḥ // GarP_2,32.37 //
kṣudhā tṛṣā tathā nidrā ālasyaṃ kāntireva ca /
tejaḥ pañcaguṇaṃ proktaṃ tārkṣya sarvatrayogibhiḥ // GarP_2,32.38 //
rāgadveṣau tathā lajjā bhayaṃ mohastathaiva ca /
ityetat kathitaṃ tārkṣya vāyujaṃ guṇapañcakam // GarP_2,32.39 //
ākuñcanaṃ dhāvanañca laṅghanañca prasāraṇam /
nirodhaḥ pañcamaḥ prokto vāyoḥ pañca guṇāḥ smṛtāḥ // GarP_2,32.40 //
ghoṣaścintā ca gāmbhīryaṃ śravaṇaṃ satyasaṃkramaḥ /
ākāśasya guṇāḥ pañca jñāta vyāstārkṣya yatnataḥ // GarP_2,32.41 //
śrotraṃ tvak cakṣuṣī jihvā nāsā buddhīndriyāṇi ca /
pāṇī pādau gudaṃ prāk ca guhyaṃ karmendriyāṇi ca // GarP_2,32.42 //
iḍāca piṅgalā caiva suṣumṇā ca tṛtīyakā /
gāndhārī gajajihvā ca pūṣā caiva yasā tathā // GarP_2,32.43 //
alamvuśā kuhūścaiva śaṅkhinī daśamī smṛtā /
piṇḍa madhye sthitā hyetāḥ pradhānā daśa nāḍayaḥ // GarP_2,32.44 //
prāṇāpānau samānaśca udāno vyāna eva ca /
nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ // GarP_2,32.45 //
ityete vāyavaḥ proktā daśa deheṣu susthitāḥ /
kevalaṃ bhuktamannañca puṣṭidaṃ sarvadehinām // GarP_2,32.46 //
nayate prāṇado vāyuḥ śarīre sarvasandhiṣu /
āhāro bhuktamātrastu vāyunā kriyate dvidhā // GarP_2,32.47 //
sa praviśya guhe samyak pṛthagannaṃ pṛthagjalam /
ūrdhvamagnerjalaṃ kṛtvā tadannañca jalopari // GarP_2,32.48 //
agneścādhaḥ svayaṃ prāṇastamagniñca dhamecchanaiḥ /
vāyunā dhamyamāno 'gniḥ pṛthakkiṭṭaṃ pṛthagrasam // GarP_2,32.49 //
malairdvādaśabhiḥ kiṭṭaṃ bhinnaṃ dehāt pṛthagbhavet /
karṇākṣināsikā jihvā dantanābhivapurgudam // GarP_2,32.50 //
nakhā malāśrayā hyete viṇmūtrañcetyanantakam /
śukraśoṇitasaṃyogādetat ṣāṭkauśikaṃ smṛtam // GarP_2,32.51 //
romṇāṃ koṭyastathā tisro 'pyardhakoṭi samanvitāḥ /
dvātriṃśaddaśanāḥ proktāḥ sāmānyādvinatāsuta // GarP_2,32.52 //
sapta lakṣāṇi keśāḥ syurnakhāḥ proktāstu viṃśatiḥ /
māṃsaṃ palasahasraikaṃ sāmānyāddehasaṃsthitam // GarP_2,32.53 //
raktaṃ palaśataṃ tārkṣyaṃ buddhameva purātanaiḥ /
palāni daśa medaśca tvacā caiva tu tatsamā // GarP_2,32.54 //
paladvādaśakaṃ majjā mahāraktaṃ palatrayam /
śukraṃ dvikuḍavaṃ jñeyaṃ śoṇitaṃ kuḍavaṃ smṛtam // GarP_2,32.55 //
śleṣmāṇaśca ṣaḍūrdhvañca viṇmūtraṃ tatpramāṇataḥ /
asthnāṃ hi hyadhikaṃ proktaṃ ṣaṣṭyuttaraśatatrayāt // GarP_2,32.56 //
evaṃ piṇḍaḥ samākhyāto vaibhavaṃ sampracakṣmahe /
sukhaṃ duḥ khaṃ bhayaṃ kṣemaṃ karmaṇaiva hi prāpyate // GarP_2,32.57 //
adhomukhaṃ cordhvapādaṃ garbhādvāyuḥ prakarṣati /
tale tu karayornyasya vardhate jānupārśvayoḥ // GarP_2,32.58 //
aṅguṣṭhau copari nyastau jānvāretha karāṅgulī /
jānupṛṣṭhe tathā netre jānumadhye ca nāsikā // GarP_2,32.59 //
evaṃ vṛddhiṃ kramādyāti jantuḥ strīgarbhasaṃsthitaḥ /
kāṭhinyamasthīnyāyānti bhuktapītena jīvati // GarP_2,32.60 //
nāḍī vāpyāyanī nāma nābhyāṃ tatra nibadhyate /
strīṇāṃ tathāntrasuṣire sa nibaddhaḥ prajāyate // GarP_2,32.61 //
krāmanti bhuktapītāni strīṇāṃ garbhodare tathā /
tairāpyāyitadeho 'sau janturvṛddhimupaiti ca // GarP_2,32.62 //
smṛtyastatra prayāntyasya bahvyaḥ saṃsārabhūtayaḥ /
tato nirvedamāyāti pīḍyamāna itastataḥ // GarP_2,32.63 //
punarnaivaṃ kariṣyāmi bhuktamātra ihodarāt /
tathātathā yatiṣyāmi garbhaṃ nāpnomyahaṃ yathā // GarP_2,32.64 //
iti sañcintayañjīvo smṛtvā janmaśatāni vai /
yāni pūrvānubhūtāni devabhūtātmajāni vai // GarP_2,32.65 //
tataḥ kālakramājjantuḥ parivartyatvadhomukhaḥ /
navame daśame vāpi māsi saṃjāyate tataḥ // GarP_2,32.66 //
niṣkramyamāṇo vātena prājāpatyena pīḍyate /
niṣkramate ca vilapaṃstadā duḥkhanipīḍitaḥ // GarP_2,32.67 //
niṣkrāmaṃścodarānmūrchāmasahyāṃ pratipadyate /
prāpnoti cetanāṃ cāsau vāyusparśasukhānvitaḥ // GarP_2,32.68 //
tatastaṃ vaiṣṇavī māyā samāskandati mohinī /
tayā vimohitātmāsau jñānabhraṃśamavāpnute // GarP_2,32.69 //
bhraṣṭajñānaṃ bālabhāve tato jantuḥ prapadyate /
tataḥ kaumārakāvasthāṃ yauvanaṃ vṛddhatāmapi // GarP_2,32.70 //
punaśca tadvanmaraṇaṃ janma prāpnoti mānavaḥ /
tataḥ saṃsāracakre 'smin bhrāmyate ghaṭayantravat // GarP_2,32.71 //
kadācitsvargamāpnoti kadācinnirayaṃ naraḥ /
svargaṃ ca nirayaṃ caiva svakarmaphalamaśnute // GarP_2,32.72 //
kadācidbhuktakarmā ca bhuvaṃ svalpena gacchati /
svarloke narake caiva bhuktaprāye dvijottamāḥ // GarP_2,32.73 //
narakeṣu mahadduḥkhametadyatsvargavāsinaḥ /
dṛśyate nātra modante pātyamānāstu nārakaiḥ // GarP_2,32.74 //
svarge 'pi duḥ khamatulaṃ yadārohaṇakālataḥ /
prabhṛtyahaṃ patiṣyāmītyetanmanasi vartate // GarP_2,32.75 //
nāra kāṃścaiva samprekṣya mahadduḥ khamavāpyate /
evaṃ gatimahaṃ gantetyaharniśamanirvṛtaḥ // GarP_2,32.76 //
garbhavāse mahadduḥ khaṃ jāyamānasya yonijam /
jātasya bālabhāve 'pi vṛddhatve duḥkhameva ca // GarP_2,32.77 //
kāmerṣyākrodhasambandhādyauvane 'pi ca duḥ saham /
duḥsvapnaṃ yā vṛddhatā ca maraṇe duḥ khamutkaṭam // GarP_2,32.78 //
kṛṣyamāṇaśca yāmyaiḥ sa narake 'pi ca yātyadhaḥ /
punaśca garbhājjanma syānmaraṇaṃ duṣkaraṃ tathā // GarP_2,32.79 //
evaṃ saṃsāracakre 'smijjantavo ghaṭayantravat /
bhrāmyante prāktanairbadhairbaddhā vidhyanti cāsakṛt // GarP_2,32.80 //
nāsti pakṣinsukhaṃ kiñcitkṣetre duḥ khaśatākule /
vinatāsuta mokṣāya yatitavyaṃ tato naraiḥ // GarP_2,32.81 //
etatte sarvamākhyātaṃ yathā garbhasya saṃsthitiḥ /
kathayāmi kramapraśraṃ pṛṣṭaṃ vā vartate spṛhā // GarP_2,32.82 //
garuḍa uvāca /
madhye kṛtamahāpraśradvayasyāptaṃ mayottaram /
praśrasyāpi tṛtīyasya uttaraṃ ca vidhīyatām // GarP_2,32.83 //
śrīkṛṣṇa uvāca /
mriyamāṇasya kiṃ kṛtyamiti tvaṃ pṛṣṭavānasi /
śṛṇu tatrottaraṃ tūktaṃ kathayāmi samāsataḥ // GarP_2,32.84 //
āsannamaraṇaṃ jñātvā puruṣaṃ snāpayettataḥ /
gomūtragomayasumṛttīrthodakakuśodakaiḥ // GarP_2,32.85 //
vāsasī paridhāryātha dhaute tu śuci nī śubhe /
darbhāṇyādau samāstīrya dakṣiṇāgrānvikīrya ca // GarP_2,32.86 //
tilān gomayaliptāyāṃ bhūmau tatra niveśayet // GarP_2,32.87 //
prāgudakśirasaṃ vāpi mukhe svarṇaṃ viniḥ kṣepet /
śālagrāmaśilā tatra tulasī ca khageśvara // GarP_2,32.88 //
vidheyā sannidhau sarpirdīpaṃ prajvālayetpunaḥ /
namo bhagavate vāsudevāyeti japastathā // GarP_2,32.89 //
ādau tu praṇavaṃ kṛtvā pūjādāne tataḥ smṛte /
samabhyarcya hṛṣīkeśaṃ puṣpadhūpādibhistataḥ // GarP_2,32.90 //
praṇipātaiḥ stavaiḥ puṇyairdhyā nayogena pūjayet /
dattvā dānaṃ ca viprebhyo dīnānāthebhya eva ca // GarP_2,32.91 //
puttre mitre kalatre ca kṣetradhānyadhanādiṣu /
nivartayenmamatvaṃ ca viṣṇoḥ pādau hṛdi smaran // GarP_2,32.92 //
uccaiḥ puruṣasūktaṃ ca yadi śreṣṭhāpadastadā /
puttrādyāḥ prapaṭheyuste mriyamāṇe nije jane // GarP_2,32.93 //
etatte sarvamākhyātaṃ kṛtyaṃ mṛtyāvupasthite /
phalamapyasya kṛtsnasya samāsātte vadāmyaham // GarP_2,32.94 //
snānena śucitāprāptirapāvitryahṛtistataḥ /
tato viṣṇoḥ smṛtistasya jñānātsarvaphalapradā // GarP_2,32.95 //
darbhatūlī nayetsvargamāturaṃ tu na saṃśayaḥ /
tilairdarbhaiśca niḥ kṣiptaiḥ snānaṃ kratumayaṃ bhavet // GarP_2,32.96 //
brahmā viṣṇuśca rudraśca śrīrhutāśastathaiva ca /
maṇḍale copatiṣṭhanti tasmātkurvīta maṇḍalam // GarP_2,32.97 //
prāgudagvā kṛteneha śirasā lokamuttamam /
vrajate yadi pāpasyālpatvaṃ puṃso bhavetkhaga // GarP_2,32.98 //
pañcaratne mukhe mukte jive jñānaṃ prarohati /
tulasī brāhmaṇā gāvo viṣṇurekādaśī khaga // GarP_2,32.99 //
pañca pravahaṇānyeva bhavābdhau majjatāṃ nṛṇām /
viṣṇurekādaśī gītā tulasī vipradhenavaḥ // GarP_2,32.100 //
asāre durgasaṃsāre ṣaṭpadī bhaktidāyinī /
namo bhagavate vāsudevāyeti japannaraḥ // GarP_2,32.101 //
oṅkārapūrvaṃ sāyujyaṃ prāpnuyānnātra saṃśayaḥ /
pūjayāpi ca mallokaprāptirārāddivaṃ vrajet // GarP_2,32.102 //
bandhābhāve mamatvetu jñānaṃ puruṣasūktataḥ /
yasyayasyādhikatvaṃ tu sādhaneṣveṣu kāśyapa // GarP_2,32.103 //
tattatphalasyāpyādhikyaṃ bhavatītyavadhāraya /
dātavyāni yathāśaktyā prīto 'sau sarvadā bhavet // GarP_2,32.104 //
etatte sarvamākhyātaṃ snānādiṣu phalaṃ mayā /
brahmāṇḍe ye guṇāḥ santi śarīre te vyavasthitāḥ // GarP_2,32.105 //
pātālabhūdharā lokāstathānye dvīpasāgarāḥ /
ādityādigrahāḥ sarve piṇḍamadhye vyavasthitāḥ // GarP_2,32.106 //
pādādhastu talaṃ jñeyaṃ pādordhvaṃ vitalaṃ tathā /
jānubhyāṃ sutalaṃ viddhi sakthideśe mahātalam // GarP_2,32.107 //
tathā talātalañcorau guhyadeśe rasātalam /
pātālaṃ kaṭisaṃsthantu pādādau lakṣayedbudhaḥ // GarP_2,32.108 //
bhūrlokaṃ nābhimadhye tu bhuvarlokaṃ tadūrdhvataḥ /
svargalokaṃ hṛdaye vidyāt kaṇṭhadeśe mahastathā // GarP_2,32.109 //
janalokaṃ vaktradeśe tapolokaṃ lalāṭake /
satyalokaṃ mahārandhre bhuvanāni caturdaśa // GarP_2,32.110 //
trikoṇe saṃsthito meruradhaḥ koṇe ca mandaraḥ /
dakṣiṇe ceva kailāso vāmabhāge himācalaḥ // GarP_2,32.111 //
niṣadhaścordhvabhāge ca dakṣiṇe gandhamādanaḥ /
malayo (ramaṇo) vāmarekhāyāṃ saptaite kulaparvatāḥ // GarP_2,32.112 //
asthisthāne sthito jambūḥ śāko majjāsu saṃsthitaḥ /
kuśadvīpaḥ sthito māṃse krauñcadvīpaḥ śirāsthitaḥ // GarP_2,32.113 //
tvacāyāṃ śālmalidvāpo plakṣaḥ romṇāṃ ca sañcaye /
nakhasthaḥ puṣkaradvīpaḥ sāgarāstadanantaram // GarP_2,32.114 //
kṣārodaśca tathā mūtre kṣāre kṣīrodasāgaraḥ /
surodadhiśca śleṣmasthaḥ majjāyāṃ ghṛtasāgaraḥ // GarP_2,32.115 //
rasodadhiṃ rase vidyācchoṇite dadhisagaram /
svādulaṃ lambikāsthāne garbhodaṃ śukrasaṃsthitam // GarP_2,32.116 //
nādacakre sthitaḥ sūryo binducakre ca candramāḥ /
locanasthaḥ kujo jñeyo hṛdaye ca budhaḥ smṛtaḥ // GarP_2,32.117 //
viṣṇusthāne guruṃ vidyācchrukre śukro vyavasthitaḥ /
nābhisthāne sthito mando mukhe rāhuḥ sthitaḥ sadā // GarP_2,32.118 //
pāyu (da) sthāne sthitaḥ ketuḥ śarīre grahamaṇḍalam /
vibhaktañca samākhyātamāpādatalamastakam // GarP_2,32.119 //
utpannā ye hi saṃsāre mriyante te na saṃśayaḥ /
bubhukṣā ca tṛṣā raudrā dāhodbhūtā ca mūrchanā // GarP_2,32.120 //
yatra pīḍāstvimā raudrāstā vai vṛścikadaṃśajāḥ /
vināśaḥ pūrṇakāle ca jāyate sarvadehinām // GarP_2,32.121 //
agre agre hi dhāvanti yamalokagatasyavai /
taptavālukamadhyena prajvaladvahnimadhyataḥ // GarP_2,32.122 //
keśagrāhaiḥ samākrāntā nīyante yamakiṅkaraiḥ /
pāpiṣṭhāstvadhamāstārkṣya dayādharmavivirjitāḥ // GarP_2,32.123 //
yamaloke vasantyete kuṭyāṃ janma na vidyate /
evaṃ sañjāyate tārkṣya martye jantuḥ svakarmabhiḥ // GarP_2,32.124 //
utpannā ye hi saṃsāre mriyante te na saṃśayaḥ /
āyuḥ karma ca vittañca vidyā nidhanameva ca // GarP_2,32.125 //
pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ /
karmaṇā jāyate jantuḥ karmaṇaiva pralīyate // GarP_2,32.126 //
sukhaṃ duḥ khaṃ bhayaṃ kṣemaṃ karmaṇaivābhipadyate /
adhomukhaṃ cordhvapādaṃ garbhādvāyuḥ prakarṣati // GarP_2,32.127 //
janmato vaiṣṇavī māyā saṃmohayati satvaram /
svakarmakṛtasambandho janturjanma prapadyate // GarP_2,32.128 //
sukṛtāduttamo bhogabhogyavān sukule bhavet /
yathāyathā duṣkṛtaṃ tat kule hīne prajāyate // GarP_2,32.129 //
daridro vyādhito mūrkhaḥ pāpakṛdduḥ khabhājanam /
ataḥ paraṃ kimarthaṃ te kathayāmi khageśvara // GarP_2,32.130 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīdṛ dharmadṛpretadṛśrīkṛṣṇagaruḍasaṃvāde jantūtpattitadgadhātvādivibhāgabhuvanādivibhāgavarṇanaṃ nāma dvātriṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 33
garuḍa uvāca /
utpattilakṣaṇaṃ jantoḥ kathitaṃ mayi puttrake /
yamalokaḥ kiyanmātrastrailokye sacarācare /
vistaraṃ tasya me brūhi adhvā caiva kiyān smṛtaḥ // GarP_2,33.1 //
kaiśca pāpaiḥ kṛtairdeva kena vā śubhakarmaṇā /
gacchanti mānavāstatra kathayasva viśeṣataḥ // GarP_2,33.2 //
śrībhagavānuvāca /
ṣaṭaśītisahasrāṇi yojanānāṃ pramāṇataḥ /
yamalokasya cādhvānamantarā mānuṣasya ca // GarP_2,33.3 //
dhmātatāmramivātapto jvaladdurgo mahāpathaḥ /
tatra gacchanti pāpiṣṭhā mānavā mūḍhacetasaḥ // GarP_2,33.4 //
kaṇṭakāśca sutīkṣṇā vai vividhā ghoradarśanāḥ /
taistuvālukṣitirvyāptā hutāśaśca tatholbaṇaḥ // GarP_2,33.5 //
vṛkṣacchāyā na tatrāsti yatra viśramate naraḥ /
gṛhītaḥ kālapāśaiśca kṛtaiḥ karmabhirulbaṇaiḥ // GarP_2,33.6 //
tasmin mārge na cānnādyaṃ yena prāṇān prapoṣayet /
na jalaṃ dṛśyate tatra tṛṣā yena vilīyate // GarP_2,33.7 //
kṣudhayā pīḍito yāti tṛṣṇayā ca mahāpathe /
śītena kampate kvāpi yamamārge 'tidurgame // GarP_2,33.8 //
yadyasya yādṛśaṃ pāpaṃ sa panthāstasya tādṛśaḥ /
sudīnāḥ kṛpaṇā mūḍhā duḥ khairvyāptāstaranti tam // GarP_2,33.9 //
rudanti dāruṇaṃ kecit keciddrohaṃ vadanti ca /
ātmakarmakṛtairdeṣaiḥ pacyamānā muhurmuhuḥ // GarP_2,33.10 //
īdṛgvidhaḥ sa vai panthā vijñeyo dāruṇaḥ khaga /
vitṛṣṇā ye narā loke sukhaṃ tasmin vrajanti te // GarP_2,33.11 //
yāniyāni ca dānāni dattāni bhuvi mānavaiḥ /
tānitānyupatiṣṭhanti yamaloke puraḥ pathi // GarP_2,33.12 //
pāpino nopatiṣṭhanti dāhaśrāddhajalāñjali /
bhramanti vāyubhūtāste ye kṣudrāḥ pāpakarmiṇaḥ // GarP_2,33.13 //
īdṛśaṃ vartma tadraudraṃ kathitaṃ tava suvrata /
punaśca kathayiṣyāmi yamamārgasya yā sthitiḥ // GarP_2,33.14 //
yāmyanairṛtayormadhye puraṃ vaivasvatasya tu /
sarvaṃ vajramayaṃ divyamabhedyaṃ tat surāsuraiḥ // GarP_2,33.15 //
caturaśraṃ caturdvāraṃ saptaprākāratoraṇam /
svayaṃ tiṣṭhati vai yasyāṃ yamo dūtaiḥ samanvitaḥ // GarP_2,33.16 //
yojanānāṃ sahasraṃ vai pramāṇena taducyate /
sarvaratnamayaṃ divyaṃ vidyujjvālārkataijasam // GarP_2,33.17 //
tadguhaṃ dharmarājasya vistīrṇaṃ kāñcanaprabham /
yojanānāṃ pañcaśatapramāṇena samucchritam // GarP_2,33.18 //
vṛtaṃ stambhasahasraistu vaidūryamaṇimaṇḍitam /
muktājālagavākṣaṃ ca patākāśatabhūṣitam // GarP_2,33.19 //
ghaṇṭāśataninādāḍhyaṃ toraṇānāṃ śatairvṛtam /
evamādibhiranyaiśca bhūṣaṇairbhūṣitaṃ sadā // GarP_2,33.20 //
tatrastho bhagavān dharma āsane tu same śubhe /
daśayo janavistīrṇe nīlajīmūtasannibhe // GarP_2,33.21 //
dharmajño dharmaśīlaśca dharmayukto hito yamaḥ /
bhayadaḥ pāpayuktānāṃ dhārmikāṇāṃ sukhapradaḥ // GarP_2,33.22 //
mandamāru tasaṃyogairutsavairvividhaistathā /
vyākhyānairvividhairyuktaḥ śaṅkhavāditraniḥ svanaiḥ // GarP_2,33.23 //
puramadhyapraveśe tu citraguptasya vai gṛham /
pañcaviṃśatisaṃkhyānāṃ yojanānāṃ suvistaram // GarP_2,33.24 //
daśocchritaṃ mahādivyaṃ lohaprākāravoṣṭitam /
pratolīśatasaṃcāraṃ patatākāśataśobhitam // GarP_2,33.25 //
dīpikāśatasaṅkīrṇaṃ gītadhvanisamākulam /
vicitracitrakuśalaiścitraguptasya vai gṛham // GarP_2,33.26 //
maṇimuktāmaye divye āsane paramādbhute /
tatrastho gaṇayatyāyurmānuṣeṣvitareṣu ca // GarP_2,33.27 //
na muhyati kadācit sa sukṛte duṣkṛte 'pi vā /
yadyenopārjitaṃ yāvat tāvadvai vetti tasya tat // GarP_2,33.28 //
daśāṣṭadoṣarahitaṃ kṛta karma likhatyasau /
citraguptālayāt ācyāṃ jvarasyāsti mahāgṛham // GarP_2,33.29 //
dakṣiṇe cāpi śūlasya latāvisphoṭakasya ca /
paścime kāla pāśasya ajīrṇasyārucestathā // GarP_2,33.30 //
madhyapīṭhottare jñeyo tathā cānyā viṣacikā /
aiśanyāṃ vai śiro 'rtiśca āgneyyāñcaiva mṛkatā // GarP_2,33.31 //
atisāraśca nairṛtyāṃ vāyavyāṃ dāhasaṃjñakaḥ /
ebhiḥ parivṛto nityaṃ citraguptaḥ sa tiṣṭhati // GarP_2,33.32 //
yat karma kurute kaścittat sarvaṃ vilakhatyasau /
dharmarājagṛhadvāri dūtāstārkṣya tathā niśi /
tiṣṭhanti pāpakarmāṇaḥ pacyamānā narādhamāḥ // GarP_2,33.33 //
yamadūtairmahāpāśairhanyamānāśca mudgaraiḥ /
vadhyante vividhaiḥ pāpaiḥ pūrvakarmakṛtairnarāḥ // GarP_2,33.34 //
nānāprahāraṇāgraiśca nānāyantraistathā pare /
chidyante pāpakarmāṇaḥ krakacaiḥ kāṣṭhavaddvidhā // GarP_2,33.35 //
anye jvaladbhiraṅgārairveṣṭitāḥ parito bhṛśam /
pūrvakarmavipākena dhmāyante lohapiṇḍavat // GarP_2,33.36 //
kṣiptvānye ca dharāpṛṣṭhe kuṭhāreṇāvakartitāḥ /
krandamānāśca dṛśyante pūrvakarmavipākataḥ // GarP_2,33.37 //
kecidguḍamayaiḥ pākaistailapākaistathā pare /
pīḍyante yamadūtaiśca pāpiṣṭhāḥ subhṛśaṃ narāḥ // GarP_2,33.38 //
kṣaṇāhni prārthayantyanye dehidehīti koṭiśaḥ /
yamaloke mayā dṛṣṭā mamasvaṃ bhakṣitaṃ tvayā // GarP_2,33.39 //
ityevaṃ bahuśastārkṣya narakāḥ pāpināṃ smṛtāḥ /
karmabhirbahubhiḥ proktaiḥ sarvaśāstreṣu bhāṣitaiḥ /
dānopakāraṃ vakṣyāmi yathā tatra sukhaṃ bhavet // GarP_2,33.40 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pratakalpe śrīkṛṣṇagaruḍasaṃvāde yamalokavistṛtidṛvarṇanaṃ nāma trayastriṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 34
śrīkṛṣṇa uvāca /
śṛṇu tārkṣya yathānyāyaṃ dharmādharmsya lakṣaṇam /
sukṛtaṃ duṣkṛtaṃ nṝṇāmagre dhāvati dhāvatām // GarP_2,34.1 //
kṛte tapaḥ praśaṃsanti tretāyāṃ jñānasādhanam /
dvāpare yajñadāne ca dānamekaṃ kalau yuge // GarP_2,34.2 //
gṛhasthānāṃ smṛto dharma uttamānāṃ vicakṣaṇaiḥ /
iṣṭāpūrte svaśaktyā hi kurvatāṃ nāsti pātakam // GarP_2,34.3 //
vṛkṣastu ropito yena khanikūpajalāśayāḥ /
yamamārge sukhaṃ tasya vrajato nitarāṃ bhavet // GarP_2,34.4 //
agnitāpapradātāre yaiḥ śītapīḍite dvije /
tapyamānāḥ sukhaṃ yānti sarva kāmaiḥ prapūritāḥ // GarP_2,34.5 //
suvarṇamaṇimuktādi vastrāṇyābharaṇāni ca /
tena sarvamidaṃ dattaṃ yena dattā vasundharā // GarP_2,34.6 //
yāniyāni ca bhūtāni dattāni bhuvi mānavaiḥ /
yamalokapathe tāni tiṣṭhantyeṣāṃ samīpataḥ // GarP_2,34.7 //
vyañjanāni vicitrāṇi bhakṣyabhojyāni yāni ca /
dadāti vidhinā putra prete tadu patiṣṭhati // GarP_2,34.8 //
ātmā vai putranāmāsti putrastrātā yamālaye /
tārayet pitaraṃ ghorāt tena puttraḥ pravakṣyate // GarP_2,34.9 //
ato deyañca putreṇa śrāddhamājī vitāvadhi /
ativāhastadā preto bhogān vai labhate hi saḥ // GarP_2,34.10 //
dahyamānasya pretasya svajanairyo jalāñjaliḥ /
dīyate pretarūpo 'sau prīto yāti yamālaye // GarP_2,34.11 //
apakve mṛnmaye pātre dugdhaṃ dattaṃ dinatrayam /
kāṣṭhatrayaṃ guṇairbaddhvā prītyai rātrau catuṣpathe // GarP_2,34.12 //
prathame 'hni dvitīye ca tṛtīye ca tathā khaga /
ākāśasthaṃ pibeddugdhaṃ preto vāyuvapurdharaḥ // GarP_2,34.13 //
caturthe sañcayaḥ kāryaḥ caturthe?vāpi sāgnike /
asthisañcayanaṃ kāryaṃ dadyādāpāñjaliṃ tataḥ // GarP_2,34.14 //
na pūrvāhne na madhyāhne nāparāhne na sandhiṣu /
yāte prathamayāme tu dadyādāpajalāñjaṃlīn // GarP_2,34.15 //
puttreṇa datte te sarve gotriṇo hitabāndhavāḥ /
svajātyaiḥ parajātyaiśca deyo nadyāṃ jalāñjaliḥ // GarP_2,34.16 //
gantavyaṃ naiva vipreṇa dātuṃ śīghraṃ jalāñjalim /
nivṛttāśca yadā nāryo lokācāraḥ sadābhavet // GarP_2,34.17 //
pañcatvañca gate śūdre yaḥ kāṣṭhaṃ nayate citām /
anuvrajedyadā viprastrirātramaśucirbhavet // GarP_2,34.18 //
trirātre ca tataḥ pūrṇe nadīṃ gacchet samudragām /
prāṇāyāmaśataṃ kṛtvā ghṛtaṃ prāśya viśudhyati // GarP_2,34.19 //
śūdro gacchati sarvatra vaiśyastriṣu dvayoḥ paraḥ /
gacchati svīyavarṇeṣu dātuṃ prete jalāñjalim // GarP_2,34.20 //
datte jalāñjalau paścādvidadhyāddantadhāvanam /
tyajanti gotriṇaḥ sarve dināni nava kāśyapa // GarP_2,34.21 //
jalāñjaliṃ tathā dātuṃ gacchanti dvijasattamāḥ /
yatra sthāne mṛto yastu adhvanyapi gṛhe 'pi vā /
viśleṣastu tataḥ sthānānna kvacidvihito budhaiḥ // GarP_2,34.22 //
strījanaścāgrato gacchet pṛṣṭhato navasañcayaḥ /
ācamanaṃ vidhātavyaṃ pāṣāṇopari saṃsthitaiḥ // GarP_2,34.23 //
yavāṃśca sarṣapān dūrvāḥ pūrṇapātre vilokayet /
prāśayennimbapatrāṇi snehasnānaṃ samācaret // GarP_2,34.24 //
gotribhirna ca kartavyaṃ gṛhānnañca na bhojayet /
bhuñjīta mṛnmaye pātre uttānañca vivarjayet // GarP_2,34.25 //
mṛtakasya guṇā grāhyā yamagāthāṃ samudgiret /
śubhāśubhe ca dhyātavye pūrvakarmopasañcite // GarP_2,34.26 //
labdhenaiva ca dehena bhuṅkte sukṛtaduṣkṛte /
vāyurūpo bhramatyeva vāyurūrdhvaṃ sa gacchati // GarP_2,34.27 //
daśāhakarmakriyayā kuṭī niṣpādyate dhruvam /
navakaiḥ ṣoḍaśaśrāddhaiḥ prayāti hi kuṭīṃ naraḥ // GarP_2,34.28 //
tilairdarbhaiśca bhūmyāṃ vai kuṭī dhātumayī bhavet /
pañca ratnāni vaktre tu yena jīvaḥ prarohati // GarP_2,34.29 //
yadā puṣpaṃ pranaṣṭaṃ hi tadā garbhaṃ na dhārayet /
ādarācca tato bhūmau tiladarbhānviniḥ kṣipet // GarP_2,34.30 //
paśutve sthāvaratve ca yatra kvāpi sa jāyate /
tatraiva janturutpannaḥ śrāddhaṃ tatropatiṣṭhati // GarP_2,34.31 //
dhanvinā lakṣyamuddiśya mukto bāṇastadāpnuyāt /
yathā śrāddhaṃ yamuddiśya kṛtaṃ tasyopatiṣṭhati // GarP_2,34.32 //
yāvannotpādito dehastāvacchrāddhairna prīṇanam /
kṣudhāvibhramamāpanno daśāhena ca tarpitaḥ // GarP_2,34.33 //
piṇḍadānaṃ na yasyābhūdākāśe bhramate tu saḥ /
dinatrayaṃ vasaṃstoye agnāvapi dinatrayam /
ākāśe vasate trīṇi dinamekantu vāsake // GarP_2,34.34 //
dagdhe dehe ca vahnau ca jalenaiva tu tarpitaḥ /
snehasnānaṃ jalenaiva pūpakaiḥ kṛśarairgṛhe // GarP_2,34.35 //
prathame 'hni tṛtīye ca pañcame saptame 'pi vā /
navamaikādaśe caiva śrāddhaṃ navakamucyate // GarP_2,34.36 //
gṛhadvāre śmaśāne vā tīrthe devālaye 'pi vā /
yatrādyo dīyate piṇḍastatra sarvān samāpayet // GarP_2,34.37 //
ekādaśāhe yacchrāddhaṃ tat sāmānyamudāhṛtam /
caturṇāmekavarṇānāṃ śuddhyarthaṃ snānamucyate // GarP_2,34.38 //
kṛtvā caikādaśāhañca punaḥ snātvā śucirbhavet /
dadyādviprāya yaḥ śayyāṃ yathoktaṃ pretamokṣadām // GarP_2,34.39 //
na bhavet yadā sa gotro paro 'pi vidhimācaret /
bhāryā vā puruṣaḥ kaścit tuṣṭaśca kurute striyaḥ // GarP_2,34.40 //
prathame 'hani yaḥ piṇḍo dīyate vidhipūrvakam /
annādyena ca tenaiva sarvaśrāddhāni kārayet // GarP_2,34.41 //
amantraṃ kārayecchrāddhaṃ daśāhaṃ nāmagotrataḥ /
śrāddhaṃ kṛtantu yairvastraistāni tyaktvā gṛhaṃ viśet // GarP_2,34.42 //
asagotraḥ sagotro vā yadi strī yadi vā pumān /
prathame 'hani yaḥ kuryāt sa daśāhaṃ samāpayet // GarP_2,34.43 //
jīvasya daśabhiḥ piṇḍairdeho niṣpādyate dhruvam /
vṛddhiśca daśabhirmāsairgarbhasthasya yathā bhavet // GarP_2,34.44 //
āśaucaṃ yāvadetasya tāvat piṇḍodakakriyā /
caturṇāmapi varṇānāmeṣa eva vidhiḥ smṛtaḥ // GarP_2,34.45 //
yatra trirātramāśaucaṃ tatrādau trīn pradāpayet /
caturastu dvitīye 'hni tṛtīye trīṃśtathaiva ca // GarP_2,34.46 //
pṛthak śarāvayordadyādekāhaṃ kṣīramambu ca /
ekoddiṣṭantu vai śrāddhaṃ caturthe 'hani kārayet // GarP_2,34.47 //
prathame 'hani yaḥ piṇḍastena mūrdhā prajāyate /
cakṣuḥ śrotrañca nāsā ca dvitīye 'hni prajāyate // GarP_2,34.48 //
gaṇḍau vaktraṃ tathā grīvā tṛtīye 'hani jāyate /
hṛdayaṃ kukṣirudaraṃ caturthe tadvadeva hi // GarP_2,34.49 //
kaṭipṛṣṭhaṃ gudañcāpi pañcame 'hani jāyate /
ṣaṣṭhe ūrū ca vijñeye saptame gulphasambhavaḥ // GarP_2,34.50 //
aṣṭame divase prāpte jaṅghe ca bhavato 'ṇḍaja /
pādau ca navame jñeyau daśame balavatkṣudhā // GarP_2,34.51 //
ekādaśāhe yaḥ piṇḍastaṃ dadyādāmiṣeṇa tu /
siddhānnaṃ tasya dātavyaṃ kṛśarāḥ pūpakāḥ payaḥ /
prakṣālya vipracaraṇāvarghyaṃ dhūpañca dīpakram // GarP_2,34.52 //
dvādaśa pratimāsyāni śrāddhānyaikādaśe tathā /
tripakṣañcāpi ṣaṇmāse dve śrāddhāni ca ṣoḍaśa // GarP_2,34.53 //
prati māsaṃ pradātavyaṃ mṛtāhe yā tithirbhavet /
sa māsaḥ prathamo jñeya iti vedavido viduḥ // GarP_2,34.54 //
śavahaste ca yacchrāddhaṃ mṛtisthāne dvijāsane /
tadeva prathamaṃ śrāddhaṃ tat syādekādaśe 'hani // GarP_2,34.55 //
sā tithirmāsike śrāddhe mṛto yasmin dine naraḥ /
riktayośca tripakṣe ca sā tithirnādriyeta vai // GarP_2,34.56 //
paurṇamāsyāṃ mṛto yo 'sau caturthī tasya conakā /
caturthyāntu mṛto yastu navamī tasya conakā // GarP_2,34.57 //
navamyāñca mṛto yaśca riktā tasya caturdaśī /
etā riktāśca vijñeyā antyeṣṭau kuśalena ca // GarP_2,34.58 //
ekādaśāhe yacchrāddhaṃ navakaṃ tat prakīrtitam /
catuṣpathe tyajedannaṃ punaḥ snānaṃ samācaret // GarP_2,34.59 //
ekādaśāhādārabhya ghaṭasyānnaṃ jalānvitam /
dinedine ca dātavyamabdaṃ yāvaddvijottame // GarP_2,34.60 //
mānuṣasya śarīre tu vidyate hyasthisañcayaḥ /
tatsaṃkhyaḥ sarvadeheṣu ṣaṣṭyadhikaśatatrayam // GarP_2,34.61 //
udakumbhena puṣṭāni tānyasthīni bhavanti hi /
etasmāddīyate kumbhaḥ prītiḥ pretasya jāyate // GarP_2,34.62 //
yasmin dine mṛto janturaṭavyāṃ viṣame 'pi vā /
yadā tadā bhaveddāhaḥ sūtakaṃ mṛtavāsarāt // GarP_2,34.63 //
tilapātraṃ tathānnādyaṃ gandhadhapādikañca yat /
ekādaśāhe dātavyaṃ tena śūddho dvijo bhavet // GarP_2,34.64 //
kṣattriyo dvādaśāhe tu vaiśyaḥ pañcadaśe tathā /
śuddhiḥ śūdrasya māsena mṛtake jātasūtake // GarP_2,34.65 //
māsatraye trirātraṃ syāt ṣaṇmāsena tu pakṣiṇī /
ahaḥ saṃvatsarādarbvāk pūrṇe dattvodakaṃ śuciḥ /
anenaivā nusāreṇa śuddhiḥ syāt sārvavarṇikī // GarP_2,34.66 //
ekādaśāhaprabhṛti purataḥ prativatsaram /
viśvedevāṃstu sampūjya piṇḍamekañca nirvapet // GarP_2,34.67 //
yathā tārāgaṇāḥ sarve cchādyante raviraśmibhiḥ /
evaṃ pracchādyate sarvaṃ na preto bhavati kvacit // GarP_2,34.68 //
śayyādānaṃ praśaṃsanti sarvadaiva dvijottamāḥ /
anityaṃ jīvanaṃ ysamāt paścāt ko nu pradāsyati // GarP_2,34.69 //
tāvadvandhuḥ pitā tāvadyāvajjīvati mānavaḥ /
mṛte mṛta iti jñātvā kṣaṇāt sneho nivartate // GarP_2,34.70 //
ātmaiva hyātmano bandhurevaṃ jñātvā muhurmuhuḥ /
jīvannapīti sañcintya svīyaṃ hitamanustamaret // GarP_2,34.71 //
mṛtānāṃ kaḥ suto dadyāddvijeśayyāṃ satūlikām /
evaṃ jānannidaṃ sarvaṃ svahastenaiva dāpayet // GarP_2,34.72 //
tasmācchayyāṃ samāsādya sāradārumaryo dṛḍhām /
dantādirucirāṃ ramyāṃ hemapaṭṭai ralaṅkṛtām /
tasyāṃ saṃsthāpya haimañca hariṃ lakṣmyā samanvitam // GarP_2,34.73 //
ghṛtapūrṇañca kalaśaṃ parikalpayet /
vijñeyo garuḍa prītyai sa nidrākalaśo budhaiḥ // GarP_2,34.74 //
tāmbūlakuṅkumakṣodakarpūrāgurucandanam /
dīpikopānahacchatracāmarāsanabhājanam // GarP_2,34.75 //
pārśveṣu sthāpayecchaktyā saptadhānyāni caivahi /
śayanasthasya bhavati yaccānyadupakārakam // GarP_2,34.76 //
bhṛṅgārakarakādarśaṃ pañcavarṇaṃ vitānakam /
śayyāmevaṃvidhāṃ kṛtvā brāhmaṇāya nivedayet // GarP_2,34.77 //
sapatnīkāya sampūjya svarlokasukhadāyinīm /
vastraiḥ suśobhanaiḥ pūjya cailakaṃ paridhāpayet // GarP_2,34.78 //
karṇakaṇṭhāṅgulībāhubhūṣaṇaiścitrabhūṣaṇaiḥ /
gṛhopakaraṇairyuktaṃ gṛhaṃ dhenvā samanvitam // GarP_2,34.79 //
tator'ghaḥ sampradātavyaḥ pañcaratnaphalākṣataiḥ // GarP_2,34.80 //
yathā na kṛṣṇaśayanaṃ śūnyaṃ sāgarakanyayā /
śayyā mamāpyaśūnyāstu tathā janmanijanmani // GarP_2,34.81 //
dattvaivaṃ talpamamalaṃ kṣamāpya ca visarjayet /
tathā caikādaśāhe tu vidhireṣa prakīrtitaḥ // GarP_2,34.82 //
dadāti yo hi dharmārthe bāndhavo bāndhave mṛte /
viśeṣamatra pakṣe tu kathyamānaṃ mayā śṛṇu // GarP_2,34.83 //
upayuktañca tasyāsīt yat kiñcit svagṛhe purā /
tasya yadgātrasaṃ lagnaṃ vastraṃ bhājanavāhanam /
yadabhīṣṭañca tasyāsīt tat sarvaṃ parikalpayet // GarP_2,34.84 //
sthāpayet puruṣaṃ haimaṃ śayyopari śubhaṃ budhaḥ /
pūjayitvā pradātavyā mṛtaśayyā yathoditā // GarP_2,34.85 //
purandaragṛhe sarvaṃ sūryaputrālaye tathā /
upatiṣṭhet sukhaṃ jantoḥ śayyādānaprabhāvataḥ // GarP_2,34.86 //
pīḍayanti na taṃ yāmyāḥ puruṣā bhīṣaṇānanāḥ /
na gharmeṇa na śītena bādhyate sa naraḥ kvacit // GarP_2,34.87 //
śayyādānaprabhāveṇa preto mucyate bandhanāt /
apiḥ pāpasamāyuktaḥ svargalokaṃ sa gacchati // GarP_2,34.88 //
vimānavaramārūḍhaḥ sevyamāno 'psarogaṇaiḥ /
ābhūtasaṃplavaṃ yāvat tiṣṭhet pātakavarjitaḥ // GarP_2,34.89 //
navakaṃ ṣoḍaśaśrāddhaṃ śayyā sāṃvatsaraṃ tathā /
bharturyā kurute nārī tasyāḥ śreyo hyanantakam // GarP_2,34.90 //
upakārāya sā bharturjīvantī na mṛtā tathā /
uddharejjīvamānā sā satī satyavatī priyam // GarP_2,34.91 //
striyā dadhyannaśayane hemakuṅkumamañjanam /
vastrabhūṣā tathā śayyā sarvametaddhi dāpayet // GarP_2,34.92 //
upakārakaraṃ strīṇāṃ yadbhavodiha kiñcana /
bhūṣaṇaṃ gātralagnañca vastu bhogyādikañca yat // GarP_2,34.93 //
tat sarvaṃ melayitvā tu svesve sthāne niyojayet /
pūjayellokapālāṃśca grahān devīṃ vināyakam // GarP_2,34.94 //
tataḥ śuklāmbaradharo gṛhītakusumāñjaliḥ /
imamuccārayenmantraṃ viprasya purato budhaḥ // GarP_2,34.95 //
pretasya pratimā hyeṣā sarvopakaraṇairyutā /
sarvaratnasamāyuktā tava vipraniveditā // GarP_2,34.96 //
ātmā śambhuḥ śivā gaurī śakraḥ suragaṇaiḥ saha /
tasmācchayyāpradānena saiṣa ātmā prasīdatu // GarP_2,34.97 //
ācāryāya pradātavyā brāhmaṇāya kuṭumbine /
gṛhīte brāhmaṇastatra ko 'dāditi ca kīrtayet // GarP_2,34.98 //
tataḥ pradakṣiṇīkṛtya praṇipatya visarjayet /
vidhinānena vai pakṣin dānamekasya dāpayet // GarP_2,34.99 //
bahubhyo na pradeyāni gaurgṛhaṃ śayanaṃ striyaḥ /
vibhaktadakṣiṇā hyete dātāraṃ pātayanti hi // GarP_2,34.100 //
evaṃ yo vitaret tārkṣya śṛṇu tasya ca yat phalam /
sāgraṃ varṣaśataṃ divyaṃ svargaloke mahīyate // GarP_2,34.101 //
yat puṇyantu vyatīpāte kārtikyāmayanadvaye /
dvārakāyāntu yat puṇyaṃ candrasūryagrahe tathā // GarP_2,34.102 //
prayāge naimiṣe yacca kurukṣetre tarthābude /
gaṅgāyāṃ yamunāyāñca sindhusāgarasaṃgame // GarP_2,34.103 //
teṣu yaddīyate dānaṃ tasmādapyadhikantvidam /
etacchayyāpradānasya nāpnoti ṣoḍaśīṃ kalām // GarP_2,34.104 //
yatrāsau jāyate prāṇī bhuṅkte tatraiva tat phalam /
karmakṣaye kṣitau yāti mānuṣaḥ śubhadarśanaḥ // GarP_2,34.105 //
mahādhanī ca dharmajñaḥ sarvaśāstraviśāradaḥ /
punaḥ sa yāti vaikuṇṭhaṃ mṛto 'sau narapuṅgavaḥ // GarP_2,34.106 //
divyaṃ vimānamāruhya apsarobhiḥ samāvṛtaḥ /
aho 'sau havyakavyeṣu pitṛbhiḥ saha modate // GarP_2,34.107 //
aṣṭakāsu kṛtaṃ śrāddhamamāvāsyādine tathā /
maghāsu pitṛparvāṇi yāniyāni ca teṣu ca // GarP_2,34.108 //
śṛṇu tārkṣya yathānyāyaṃ pretatve pitaro yadi /
nopatiṣṭhanti śrāddhāni sapiṇḍīkaraṇaṃ vinā // GarP_2,34.109 //
sapiṇḍīkaraṇaṃ kāryaṃ pūrṇe varṣe na saṃśayaḥ /
ādyantu śavaśuddhyarthaṃ kṛtvā caivākṣa ṣoḍaśīm // GarP_2,34.110 //
pitṛpāṅktiviśurdhyaṃ śatārdhena? tu yojayet /
vṛddhiṃ prāpyāgrataḥ kuryācchūdrasya svacchayaiva hi // GarP_2,34.111 //
sāmprataṃ sāgnike kāryaṃ dvādaśāhe sapiṇḍanam /
na cāsau kurute yāvat preta eva sa vahnimān /
dvādaśāhe tataḥ kāryaṃ sāgnikena sapiṇḍanam // GarP_2,34.112 //
asthipokṣe gayāśrāddhaṃ śrāddhañcāparapakṣikam /
abdamadhye na kurvīta sapiṇḍīkaraṇaṃ vinā // GarP_2,34.113 //
sapatnyo yadi bahvyaḥ syurekā putravatī bhavet /
sarvāstāḥ putravatyaḥ syustenaikenātmajena hi // GarP_2,34.114 //
nāsapiṇḍognimān putraḥ pitṛyajñaṃ samācaret /
samācārādbhavet pāpī pitṛhā cāpi jāyate // GarP_2,34.115 //
mṛte bhartari yā nārī prāṇāṃścaiva parityajet /
bhartraiva hi samaṃ tasyāḥ prakurvīta sapiṇḍanam // GarP_2,34.116 //
asthānikāpi yā vyūḍhā vaiśyā vā kṣattriyāpi vā /
yāḥ patnyo vai pituḥ kaścit kuryāt putraḥ sapiṇḍanam // GarP_2,34.117 //
vipreṇaiva yadā śūdrā pariṇītā pramādataḥ /
ekoddiṣṭantu tacchrāddha sā tu tenaiva yujyate // GarP_2,34.118 //
anye tu daśa ye putrā jātā varṇa catuṣṭaye /
te tāsutāsu yoktvayāḥ sapiṇḍīkaraṇe sadā // GarP_2,34.119 //
anvaṣṭakāsu yacchrāddha yacchrāddhaṃ vṛddhihetukam /
pituḥ pṛthak pradāvyaṃ striyāḥ piṇḍaṃ sapiṇḍane // GarP_2,34.120 //
pitāmahyā samaṃ mātuḥ pituḥ sahapitāmahaiḥ /
sapiṇḍīkaraṇaṃ kāryamiti tārkṣya mataṃ mama // GarP_2,34.121 //
aputrāyāṃ mṛtāyāṃ tu patiḥ kuryāt sapiṇḍanam /
mātrāditisṛbhiḥ sārdhamevaṃ dharmeṇa yojayet // GarP_2,34.122 //
putro nāsti na bhartā ca strīṇāṃ tārkṣya sapiṇḍanam /
kārayedvṛddhisamaye bhrātṛdāyādadevaraiḥ // GarP_2,34.123 //
patiputravihīnānāṃ gotrī nāsti na devaraḥ /
ekoddiṣṭena dātavyaṃ pareṇa saha bhrātṛbhiḥ // GarP_2,34.124 //
ajñānādvighnato vāpi na kṛtañcet sapiṇḍanam /
navakaṃ ṣoḍaśaśrāddhamābdikaṃ kārayet tataḥ // GarP_2,34.125 //
adāhe na ca kartavyaṃ sadāhe kārayedbudhaḥ /
darbhaputtalakaṃ kṛtvā vahninā dāhayecchavam // GarP_2,34.126 //
pituḥ putreṇa kartavyaṃ na kurbvīta pitā sute /
atisnehānna kartavyaṃ sapiṇḍīkaraṇaṃ sate // GarP_2,34.127 //
bahavo 'pi yadā putrā vidhimekaḥ samācaret /
navaśrāddhaṃ sapiṇḍatvaṃ śrāddhānyanyāni ṣoḍaśa // GarP_2,34.128 //
ekenaiva tu kāryāṃṇi avibhaktadhaneṣvapi /
antyeṣṭiṃ kurute hyeko munibhaiḥ samudāhṛtam // GarP_2,34.129 //
vibhaktaiśca pṛthak kāryā kriyā sāṃvatsarādikā /
ekaikena ca kartavyā putreṇa ca svayaṃsvayam // GarP_2,34.130 //
yasyaitāni na dattāni pretaśrāddhāni ṣoḍaśa /
piśācatvaṃsthiraṃ tasya kṛtaiḥ śrāddhaśatairapi // GarP_2,34.131 //
bhrātā vā bhrātṛputro vā sapiṇḍaḥ śiṣya eva vā /
sapiṇḍīkaraṇaṃ kuryāt putrahīne khageśvara // GarP_2,34.132 //
sarveṣāṃ putrahīnānāṃ patrī kuryāt sapiṇḍanam /
ṛtvijaṃ karāyedvātha purohitamathāpi vā // GarP_2,34.133 //
mṛte pitaryabdamadhye hyuparāgo yadā bhavet /
pārvaṇaṃ na sutaiḥ kāryaṃ śrāddhaṃ nāndīmukhaṃ na ca // GarP_2,34.134 //
tīrthaśrāddhaṃ gayāśrāddhaṃ śrāddhamanyacca paitṛkam /
abdamadhye na kurvīta mahāguruvipattiṣu // GarP_2,34.135 //
yamake ca gajacchāyāmanvādiṣu yugādiṣu /
pitṛpiṇḍo na dātavyaḥ sapiṇḍīkaraṇaṃ vinā // GarP_2,34.136 //
yajñapuruṣasya yaddānaṃ devādīnāñca yat tathā /
apūrṇe 'pyabdamadhyepi kartavyamiti ke ca na // GarP_2,34.137 //
pitṛbhyopi hi yaddattamarghapiṇḍavivarjitam /
kartavyaṃ tacca vai sarvameṣa eva vidhiḥ smṛtaḥ // GarP_2,34.138 //
devānāṃ pitaro devā pitṝṇāmṛṣayastathā /
ṛṣīṇāṃ pitaro devāḥ pitā jayati tena vai // GarP_2,34.139 //
pitṛdevamanuṣyāṇāṃ yajñanatho vibhurbhavet /
yajñanāthasya yaddattaṃ taddattaṃ sarvadehinām // GarP_2,34.140 //
mṛte pitaryabdamadhye yaḥ śrāddhaṃ kārayet sutaḥ /
saptajanmakṛtā dharmāt hīyate nātra saṃśayaḥ // GarP_2,34.141 //
pretībhūtāstu pitaro luptapiṇḍodakakriyāḥ /
bhramanti vāyunā sarve kṣuttṛḍbhyāṃ paripīḍitāḥ // GarP_2,34.142 //
pitari pretatāpanne lupyate paitṛkī kriyā /
atha māturvipattiḥ syāt pitṛkāryaṃ na lupyate // GarP_2,34.143 //
mṛtā mātā pitā tiṣṭhejjīvantī ca pitāmahī /
sapiṇḍanantu kartavyaṃ pitāmahyā sahaiva tu // GarP_2,34.144 //
satyaṃsatyaṃ punaḥ satyaṃ śrūyatāṃ vacanaṃ mama /
na piṇḍo milito yeṣāṃ mṛtānāntu nṛṇāṃ bhuvi // GarP_2,34.145 //
upatiṣṭhenna ve teṣāṃ putrairdattamanekadhā /
hantakārastaduddeśe śrāddhaṃ naiva jalāñjaliḥ // GarP_2,34.146 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde aurdhvadehikādinirūpaṇaṃ nāma catustriṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 35
tarkṣya uvāca /
aparaṃ mama sandehaṃ kathayasva janārdana /
puruṣasya ca kasyāpi matā pañcatvamāgatā // GarP_2,35.1 //
pitāmahī jīvati ca tathā ca prapitāmahī /
vṛddhaprapitāmahī tadvanmātṛsaktaḥ pitā tathā // GarP_2,35.2 //
pramātāmahaśca tathā vṛddhapramātāmahastathā /
kena sā melyate mātā etat kathaya me prabho // GarP_2,35.3 //
śrīkṛṣṇa uvāca /
punaruktaṃ pravakṣyāmi sapiṇḍīkaraṇaṃ khaga /
umā lakṣmīśca sāvitrītyatābhirmelayeddhruvam // GarP_2,35.4 //
trayaḥ piṇḍabhujo jñeyāstyajākāśca trayaḥ smṛtāḥ /
trayaḥ piṇḍānulepāśca daśamaḥ paṅktisaṃnnidhaḥ // GarP_2,35.5 //
ityete puruṣāḥ khyātāḥ pitṛmātṛkuleṣu ca /
tārayedyajamānastu daśa pūrvān daśāvarān // GarP_2,35.6 //
sapiṇḍaḥ sa bhavedādau sapiṇḍīkaraṇe kṛte /
antyastu tyājako jñeyo yo vṛddhaprapitāmahaḥ // GarP_2,35.7 //
antimastyājako jñeyo lepakaḥ prathamo bhavet /
lepakastvantimo yastu sa bhavet paṅktisannidhaḥ // GarP_2,35.8 //
yajamāno bhavedeko daśa pṛrtve daśāvare /
ityete pitaro jñeyā ekaviṃśati saṃkhyakāḥ // GarP_2,35.9 //
vidhinā kurute yastu saṃsāre śrāddhamuttamam /
jāyate 'tra na sandehaḥ śṛṇu tasyāpi yat phalam // GarP_2,35.10 //
pitā dadāti puttrān vai vicchinnasantatiḥ khaga /
homadātā bhavetsopi yastasya prapitāmahaḥ // GarP_2,35.11 //
kṛte śrāddhe guṇā hyete pitṝṇāṃ tapeṇe smṛtāḥ /
dadyādvipulamannādyaṃ vṛddhastu prapitāmahaḥ // GarP_2,35.12 //
yasya puṃsaśca martye vai vicchinnā santatiḥ khaga /
sa vasennarake ghore paṅke magnaḥ karī yathā // GarP_2,35.13 //
yonyantareṣu jāyate yatra vṛkṣasarīsṛpāḥ /
na santatiṃ vinā so 'tra mucyate narakāddhruvam // GarP_2,35.14 //
ācāryastasya śiṣyo vā yo dūre 'pi hi gātrejaḥ /
nārāyaṇabaliṃ kuryāt tasyāddeśena bhaktitaḥ // GarP_2,35.15 //
viśuddhaḥ sarvapāpebhyo muktaḥ sa narakāddhruvam /
nivasennākaloke ca nātra kāryā vicāraṇā // GarP_2,35.16 //
ādau kṛtvā dhaniṣṭhāñca etannakṣatrapañcakam /
revatyantaṃ sadā dūṣyamaśubhaṃ sarvadā bhavet // GarP_2,35.17 //
dāha (bali) statra na kartavyo vipradisarvajātiṣu /
dīyate na jalaṃ tatra aśubhaṃ jāyate dhruvam /
lokayātrā na kartavyā duḥ khārtaḥ svajano yadi // GarP_2,35.18 //
pañcakānantaraṃ tasya kartavyaṃ sarvamanyathā /
putrāṇāṃ gotriṇāṃ tasya santāpo 'pyupajāyate // GarP_2,35.19 //
gṛhe hānirbhavettasya ṛkṣeṣveṣu mṛtaśca yaḥ /
athavā ṛkṣamadhye 'pi dāhastasya vidhīyate // GarP_2,35.20 //
kriyate mānuṣāṇāntu sadya āhutikāraṇāt /
sadyāhutikaraṃ puṇyaṃ tīrthe taddāha uttamaḥ // GarP_2,35.21 //
viprairniyamataḥ kāryaḥ samantro vidhipūrvakaḥ /
śavasya ca samīpe tu kṣipyante puttalāstataḥ // GarP_2,35.22 //
darbhamayāśca catvāro viprā mantrābhimantritāḥ /
tato dāhaḥ prakartavyaḥ taiśca puttalakaiḥ saha // GarP_2,35.23 //
sūtakānte tataḥ putraḥ kuryācchāntikamuttamam // GarP_2,35.24 //
pañcakeṣu mṛto yo 'sau na gatiṃ labhate naraḥ /
tilān gāśca suvarṇaṃ ca tamuddiśya ghṛtaṃ dadet // GarP_2,35.25 //
viprāṇāṃ dīyate dānaṃ sarvopadravanāśanam /
sūtakānte ca satputraiḥ sa preto labhate gatim // GarP_2,35.26 //
bhājanopānahau cchatraṃ hemamudrāca vāsasī /
dakṣiṇā dīyate vipra sarvapātakamocanī // GarP_2,35.27 //
bālavṛddhāturāṇāñca mṛtānāṃ pañcakeṣu hi /
vidhānaṃ yo na kurvīta vighnastasya prajāyate // GarP_2,35.28 //
aṣṭādaśaiva vastūni pretaśrāddhe vivarjayet /
āśiṣo dviguṇān darbhān praṇavān naikapiṇḍatām // GarP_2,35.29 //
agnaukaraṇamucchiṣṭaṃ śrāddhaṃ vai vaiśvadaivikam /
vikiraṃ ca svadhākāraṃ pitṛśabdaṃ na coccaret // GarP_2,35.30 //
anuśabdaṃ na kurvīta nāvāhanamatholmukam /
āsīmāntaṃ na kurvīta pradakṣiṇavisarjanam // GarP_2,35.31 //
na kuryāt tilahomañca dvijaḥ pūrṇāhutiṃ tathā /
na kuryādvaiśvadevaṃ cetkartā gacchatyadhogatim // GarP_2,35.32 //
malinaśrāddhasaṃjñānaṃ pūrvaṣoḍaśakaṃ tathā /
sthāne dvāre cārdhamārge citāyāṃ śavahastake // GarP_2,35.33 //
śmaśānavāsibhūtebhyaḥ pañcamaṃ prativeśyakam /
ṣaṣṭhaṃ sañcayane proktaṃ daśa piṇḍā daśāhikāḥ /
śrāddhaṣoḍaṣakañcaitat prathamaṃ parikīrtitam // GarP_2,35.34 //
anyacca ṣoḍaśaṃ madhye dvitīyaṃ tārkṣya me śṛṇu /
kartavyānīha vidhinā śrāddhānyekādaśaiva tu // GarP_2,35.35 //
brahmaviṣṇuśivādyañca tathānyacchrāddhapañcakam /
evaṃ ṣoḍaśakaṃ prāhuretat tattvavido janāḥ // GarP_2,35.36 //
dvādaśa pratimāsyāni śrāddhamekādaśe tathā /
tripakṣasambhavañcaiva dve rikte khaga ṣoḍaśa // GarP_2,35.37 //
ādyaṃ śavaviśuddhyarthaṃ kṛtvānyacca triṣoḍaśam /
pitṛpāṅktiviśuddhyarthaṃ śatāddhaiṃna tu yojayet // GarP_2,35.38 //
śatārdhena vihīno yo militaḥ paṅktibhāṅna hi /
catvāriṃśat tathaivāṣṭaśrāddhaṃ pretatvanāśanam // GarP_2,35.39 //
sakṛdūnaśatārdhena sambhavet paṅktisannidhaḥ /
melanīyaḥ śatārdhena sandhiḥ śrāddhena tattvataḥ // GarP_2,35.40 //
(atha śavāvidhiḥ) /
śavasya śibikāyāṃ karacaraṇabandhanaṃ tatra kartavyam /
evaṃ cenna vidhānaṃ vidhīyate tatpiśācaparibhavanam // GarP_2,35.41 //
saṃjāyate rajanyāñca śavanirgamane rāṣṭraṃ bhayaśūnyam /
śavaṃ na muñceta mucyate cet duḥ sparśāddurgatirbhavet // GarP_2,35.42 //
grāmamadhye sthite prete śrute bhuṅkte yadṛcchayā /
tadannaṃ māṃsavajjñeyaṃ tattoyaṃ rudhiropamam // GarP_2,35.43 //
tāmbūlaṃ dantakāṣṭhañca bhojanaṃ ṛtusevanam /
grāmamadhye sthite prete varjayet piṇḍapātanam // GarP_2,35.42 // (35.44)
snānaṃ dānaṃ japo homastarpaṇaṃ surapūjanam /
grāmamadhye sthite prete śuddhyarthaṃ jñātidharmataḥ // GarP_2,35.43 // (35.45)
jñātisambandhināmevaṃ vyavahāraḥ khageśvara /
vilupya jñātidharmañca pretapāpena lipyate // GarP_2,35.44 // (35.46)

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīdṛ dhadṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde sapiṇḍanaśavavidhyornirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 36
tārkṣyauvāca /
kasmādanaśanaṃ puṇyamakṣayyagatidāyakam /
svagṛhantu parityajya tīrthe vai mriyate yadi // GarP_2,36.1 //
aprāpya tīrthaṃ mriyate gṛhe vā mṛtyu māgataḥ /
būtvā kuṭīcaro yastu sa kāṃ gatimavāpnuyāt // GarP_2,36.2 //
saṃnyāsaṃ kurute yastu tīrthe vāpi gṛhe 'pi vā /
kathaṃ tasya prakartavyamaprāptanidhane 'pi vā // GarP_2,36.3 //
niyame cet kṛte deva cittabhaṅgo hi jāyate /
kena tasya bhavet siddhiḥ kṛtenāpyakṛtena vā // GarP_2,36.4 //
śrīkṛṣṇa uvāca /
kṛtvā niraśanaṃ yo vai mṛtyumāpnoti ko 'pi cet /
mānupīṃ tanumutsṛjya mama tulyo virājate // GarP_2,36.5 //
yāvantyahāni jīvet vrate niraśane kṛte /
kratubhistāni tulyāni samagravadakṣiṇaiḥ // GarP_2,36.6 //
tīrthe gṛhe vā saṃnyāsaṃ nītvā cenmriyate yadi /
pratyahaṃ labhate so 'pi pūrvoktaṃ dviguṇaṃ phalam // GarP_2,36.7 //
mahārogopapattau ca gṛhīte 'naśane kṛte /
punarna jāyate rogo devavaddhi virājate // GarP_2,36.8 //
ya āturaḥ san sannyāsaṃ gṛhṇāti yadi mānavaḥ /
punarna jāyate bhūmau saṃsāre duḥ khasāgare // GarP_2,36.9 //
ahanyahani dātavyaṃ brāhmaṇānāñca bhojanam /
tilapātraṃ yathāśakti dīpadānaṃ surārcanam // GarP_2,36.10 //
evaṃ vṛttasya dahyante pāpānyuccāvacāni ca /
mṛto muktimavāpnoti yathā sarve maharṣayaḥ // GarP_2,36.11 //
tasmādanaśanaṃ nṝṇāṃ vaikuṇṭhapadadāyakam /
tasmāt svasthe cottare vā sādhayenmokṣalakṣaṇam // GarP_2,36.12 //
puttradravyādi santyajya tīrthaṃ vrajati yo naraḥ /
brahmādyā devatāstasya bhaveyustuṣṭipuṣṭidāḥ // GarP_2,36.13 //
yastīrthasaṃmukho bhūtvā vrate hyanaśane kṛte /
cenmriyetāntarāle 'pi ṛṣīṇāṃ maṇḍale vaset // GarP_2,36.14 //
vrataṃ niraśana kṛtvā svagṛhe 'pi mṛto yadi /
svakulāni parityajya ekākī vicareddivi // GarP_2,36.15 //
annañcaiva tathā toyaṃ parityajya naro yadi /
pītamatpādatoyaśca na punarjāyate kṣitau // GarP_2,36.16 //
kṛttyāsīnantattīrthagataṃ rakṣanti vanadevatāḥ /
yamadūtā viśeṣeṇa na yāmyāstasya pārśvagāḥ // GarP_2,36.17 //
tīrthasevī naro yastu sarvakilbiṣavarjitaḥ /
tatra mriyate dahyeta tattīrthaphalabhāgbhavet // GarP_2,36.18 //
sevite 'pi sadā tathi hyanyatra mriyate yadi /
śubhe deśe kule dhīmān sa bhavedvedaviddvijaḥ // GarP_2,36.19 //
kṛtvā niraśanaṃ tārkṣya punarjīvati mānavaḥ /
brāhmaṇān sa samāhūya sarvasvaṃ yat parityajet // GarP_2,36.20 //
cāndrāyaṇaṃ caret kṛtsnamanujñātaśca tairdvijaiḥ /
anṛtaṃ na vadet paścāddharmameva samācaret // GarP_2,36.21 //
tīrthe gatvā ca yaḥ ko 'pi punarāyāti vai gṛham /
anujñātaḥ sa vai vipraiḥ prāyaścittamathācaret // GarP_2,36.22 //
dattvā vā svarṇadānāni go-mahī-gaja-vājinaḥ /
tīrthaṃ yadi labhed yastu mṛtyukāle sa bhāgyavān // GarP_2,36.23 //
gṛhāt pracalitastīrthaṃ maraṇe samupasthite /
padepade tu godānaṃ yadi hiṃsā na jāyate // GarP_2,36.24 //
gṛhe tu yat kṛtaṃ pāpaṃ tīrthasnānena śudhyati /
kurute tatra pāpañcedvajralepasamaṃ hi tat // GarP_2,36.25 //
kliśyet sa nātra sandeho yāvaccandrārkatārakam /
tatra dattāni dānāni jāyante cākṣayāṇi vai // GarP_2,36.26 //
āture sati dātavyaṃ nirdhanairapi mānavaiḥ /
gāvastilā hiraṇyañca saptadhānyaṃ viśeṣataḥ // GarP_2,36.27 //
dānavantaṃ naraṃ dṛṣṭvā hṛṣṭāḥ sarve divaukasaḥ /
ṛṣibhiḥ saha dharmaṇa citraguptena sarvadā // GarP_2,36.28 //
ātmāyattaṃ dhanaṃ yāvat tāvadvipre samarpayet /
parādhīnaṃ mṛte sarvaṃ kṛpayā kaḥ pradāsyati // GarP_2,36.29 //
pitruddeśena yaḥ puttrairdhanaṃ viprakare 'rpitam /
ātmānaṃ sadhanaṃ tena cakre putraprapautrakaiḥ // GarP_2,36.30 //
pituḥ śataguṇaṃ dattaṃ sahasraṃ māturucyate /
bhaginyā śatasāhasraṃ sodarye dattamakṣayam // GarP_2,36.31 //
yadi lobhānna yacchanti pramādānmohato 'pi vā /
mṛtāḥ śocanti te sarve kadaryāḥ pāpinastviti // GarP_2,36.32 //
atikleśena labdhasya prakṛtyā cañcalasya ca /
gatirekaiva vittasya dānamanyā vipattayaḥ // GarP_2,36.33 //
mṛtyuḥ śarīgoptāraṃ vasurakṣaṃ vasundharā /
duścāriṇīva hasati svapatiṃ putravatsalam // GarP_2,36.34 //
udāse dhārmikaḥ saumyaḥ prāpyāpi vipulaṃ dhanam /
tṛṇavanmanyate tārkṣya ātmānaṃ vittamapyatha // GarP_2,36.35 //
na caivopadravāstasya mohajālo na caiva hi /
mṛtyukāle na ca bhayaṃ yamadūtasamudbhavam // GarP_2,36.36 //
samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau pavane ca ṣoḍaśa /
mahāhave paṣṭiraśītirgogṛhe anāśake kāśyapa cākṣayā gatiḥ // GarP_2,36.37 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde 'naśanamṛta gatinirūpaṇaṃ nāma ṣaṭtriṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 37
tārkṣya uvāca /
udakumbhapradānaṃ me kathayasva yathātatham /
vidhinā kena kartavyā kṛtireṣā janārdana // GarP_2,37.1 //
kiṃlakṣaṇāḥ kena pūrṇāḥ kasya deyā janārdana /
kasmin kāle pradātavyā pretatṛptiprasādhakāḥ // GarP_2,37.2 //
śrīkṛṣṇa uvāca /
satyaṃ punaḥ pravakṣyāmi udakumbhapradānakam /
pretoddeśena dātavyā annapānīyasaṃyutāḥ /
viśeṣeṇa mahāpakṣin pretamuktipradāyakāḥ // GarP_2,37.3 //
dvādaśāhe ca paṇmāse traipakṣe vāpi vatsare /
udakumbhāḥ pradātavyā mārge tasya sukhāya vai // GarP_2,37.4 //
ahanyahani dātavyā udakumbhāstilairyutāḥ /
sulipte bhūmibhāge tu pakkānnajalapūritāḥ // GarP_2,37.5 //
pretasya tatra dātavyaṃ bhājanañca yadṛcchayā /
suprītastena dattena preto yāmyaiḥ sa gacchati // GarP_2,37.6 //
dvādaśāhe viśeṣeṇa udakambhān pradāpayet /
vidhinā tatra saṅkalpaya ghaṭān dvādaśasaṃkhyakān // GarP_2,37.7 //
ekāṣi bardhanī tatra pakvānnaphalapūritā /
viṣṇumuddiśya dātavyā saṃkalpya brāhmaṇe śubhe // GarP_2,37.8 //
eko vai dharmarājāya tena tuṣṭena muktibhāk /
citraguptāya caikaṃ tu gatastatra sukhī bhavet // GarP_2,37.9 //
ṣoḍaśādyāḥ pradātavyā māṣānnajalapūritāḥ // GarP_2,37.10 //
uktrāntiśrāddhamārabhya śrāddhaṣoḍaṣoḍaśakasya tu /
ṣoḍaśabrāhmaṇānāntu ekaikaṃ vinivadayet // GarP_2,37.11 //
ekādaśāhātprabhṛti deyo nityaṃ dṛḍhāhvayaḥ /
pakvānnajalapūrṇo hi yāvat saṃvatsaraṃ dinam // GarP_2,37.12 //
jalapātrāṇi vṛddhāni dattānighaṭakāni ca /
ekā vai vardhanī tatra tasyāṃ pātrantu vaṃśajam // GarP_2,37.13 //
vastreṇācchādayet tāntu pūjayitvā sugandhibhiḥ /
brāhmaṇebhyo viśeṣeṇa jalapūrṇāni dāpayet // GarP_2,37.14 //
ahanyahani saṅkalpya vidhipūrvaṃ khageśvara /
brāhmaṇāya kulīnāya vedavṛttayutāya ca // GarP_2,37.15 //
vidyāvṛttavate deyaṃ mūrkhe tanna kadācana /
samartho vedavṛttāḍhyastāraṇe taraṇe 'pi ca // GarP_2,37.16 //

iti śrīgāruḍe mahāpurāṇe dvitīyāṃśe pretakalpe dharmakāṇḍe sodakumbhaśrāddhanirūpaṇaṃ nāma saptatriṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 38
tārkṣya uvāca /
dānatīrthārthitaṃ mokṣaṃ svargañca vada me prabho /
kena mokṣamavāpnoti kena svarge vasecciram // GarP_2,38.1 //
kena gacchati tejastu svarlokāt satyalokataḥ /
mānuṣyaṃ kena labhate narakeśu nimajjati // GarP_2,38.2 //
etanme vadaniścitya bhaktānāṃ mokṣadāyaka /
brūhi kasmin mṛte svarge punarjanma na vidyate // GarP_2,38.3 //
śrīviṣṇuruvāca /
mānuṣyaṃ bhārate varṣe trayodaśasu jātiṣu // GarP_2,38.4 //
tat prāpya mriyate kṣetre punarjanma na vidyate /
ayodhyā mathurā māyā kāśī kāñcī avantikā // GarP_2,38.5 //
purī dvāravatī jñeyā saptaitā mokṣadāyikāḥ /
sannyastamiti yo bruyāt prāṇaiḥ kaṇṭhagatairapi // GarP_2,38.6 //
mṛto viṣṇupuraṃ yāti na punarjāyate kṣitau /
sakṛduccaritaṃ yena harirityakṣaradvayam // GarP_2,38.7 //
baddhaḥ parikarastena mokṣāya gamanaṃ prati /
kṛṣṇakṛṣṇeti kṛṣṇeti yo māṃ smarati nityaśaḥ // GarP_2,38.8 //
jala bhittvā yathā padmaṃ narakāduddharāmyaham /
śālagrāmajilā yatra yatra dvāravatī śilā // GarP_2,38.9 //
ubhayoḥ saṅgamo yatra muktistatra na saṃśayaḥ /
śālagrāmaśilā yatra pāpadoṣakṣayāvahā // GarP_2,38.10 //
tatsannidhānamaraṇānmuktirjantoḥ suniścatā /
ropaṇāt pālanāt sekāddhyānasparśanakīrtanāt /
tulasī dahate pāpaṃ nṛṇāṃ janmārjitaṃ khaga // GarP_2,38.11 //
jñānahṛde satyajale rāgadveṣamalāpahe /
yaḥ snāto mānase tīrthe na sa lipyeta pātakaiḥ // GarP_2,38.12 //
na kāṣṭhe vidyate devo na śilāyāṃ kadācana /
bhāve hi vidyate devastasmādbhāvaṃ samācaret // GarP_2,38.13 //
prātaḥ prātaḥ prapaśyanti narmadāṃ matsyaghātinaḥ /
na te śivapurīṃ yānti cittavṛttirgarīyasī // GarP_2,38.14 //
yādṛk cittapratītiḥ syāt tādṛk karmaphalaṃ nṛṇām /
paralokagatistādṛka sūcīsūtravicāravat // GarP_2,38.15 //
brāhmaṇārthe gavārthe ca strīṇāṃ balavadheṣu ca /
prāṇatyāgaparo yastu sa vai mokṣamavāpnuyāt // GarP_2,38.16 //
anāśake mṛtau yastu sa vai mokṣamavāpnuyāt /
anāśake mṛto yastu sa muktaḥ sarvabandhanaiḥ // GarP_2,38.17 //
dattvā dānāni viprebhyastato mokṣamavāpnuyāt /
ete vai mokṣamārgāśca svargamārgāstathaiva ca // GarP_2,38.18 //
gograhe deśavidhvaṃse maraṇaṃ raṇatīrthayoḥ /
uttamādhamamadhyasya bādhyamānasya dehinaḥ /
ātmānaṃ tatra santyajya svargavāsaṃ labhecciram // GarP_2,38.19 //
jīvitaṃ maraṇañcaiva dvayaṃ śikṣeta paṇḍitaḥ /
jīvitaṃ dānabhogābhyāṃ maraṇaṃ raṇatīrthayoḥ // GarP_2,38.20 //
harikṣetre kurukṣetre bhṛgukṣetre tathaiva ca /
prabhāse śrīsthale caiva arbude ca tripuṣkare // GarP_2,38.21 //
bhūteśvare mṛto yastu svarge vasati mānavaḥ /
brahmaṇo divasaṃ yāvat tataḥ patati bhūtale // GarP_2,38.22 //
varṣavṛttintu yo dadyādbrāhmaṇe doṣavarjite /
sarvaṃ kalaṃ sa muddhṛtya svargaloke mahīyate // GarP_2,38.23 //
kanyāṃ vivāhayedyastu brāhmaṇaṃ vedapāragam /
indraloke vaset so 'pi svakulaiḥ pariveṣṭitaḥ // GarP_2,38.24 //
mahādānāni datvā ca narastatphalamāmuyāt // GarP_2,38.25 //
vāpī kūpataḍāgānāmārāmasurasadmanām /
jīrṇoddhāraṃ prakurvāṇaḥ pūrvakartuḥ phalaṃ labhet /
jīrṇoddhāreṇa vā teṣāṃ tat puṇyaṃ dviguṇaṃ bhavet // GarP_2,38.26 //
śītavā tātapaharamapi parṇakuṭīrakam /
kṛtvā viprāya viduṣe pradadāti kuṭumbine // GarP_2,38.27 //
tisraḥ koṭyordhakoṭī ca naraḥ svarge mahīyate // GarP_2,38.28 //
yā strī savarṇā saṃśubā mṛtaṃ patimanuvrajet /
sā mṛtā svargamāpnoti varṣāṇāṃ romasaṃkhyatā // GarP_2,38.29 //
putrapautrādikaṃ tyaktvā svapatiṃ yānugacchati /
svargaṃ labhetāṃ tau cobhau divyastrībhiralaṅkṛtau // GarP_2,38.30 //
kṛtvā pāpānyanekāni bhartṛdrohamatiḥ sadā /
prakṣālayati sarvāṇi yā svaṃ patimanuvrajet // GarP_2,38.31 //
mahāpāpasamācāro bhartā cedduṣkṛtī bhavet /
tasyāpyanuvratā nārī nārāyet sarvakilbiṣam // GarP_2,38.32 //
grāsamātraṃ niyamato nityadānaṃ karoti yaḥ /
catuścāmarasaṃyuktavimānenādhigacchati // GarP_2,38.33 //
yat kṛtaṃ hi manuṣyeṇa pāpamāmaraṇāntikam /
tat sarvaṃ nāśamāyāti varṣavṛttipradānataḥ // GarP_2,38.34 //
bhūtaṃ bhavyaṃ baviṣyañca pāpaṃ janmatrayārjitam /
pakṣālayati tat sarvaṃ viprakanyopanāyanāt // GarP_2,38.35 //
daśakūpasamā vāpi daśavāpīsamaṃ saraḥ /
saro bhirdaśabhistulyā yā prapā nirjale vane // GarP_2,38.36 //
yā vāpī nirjale deśe yaddānaṃ nirdhane dvije /
prāṇināṃ yo dayāṃ dhatte sa bhavennākanāyakaḥ // GarP_2,38.37 //
evamādibhiranyaiśca sukṛtaiḥ svargabhāgbhavet /
sa tat sarvaṃ phalaṃ prāpya pratiṣṭhāṃ paramāṃ labhet // GarP_2,38.38 //
phalgu kāryaṃ parityajya satataṃ dharmavān bhavet /
dānaṃ damo dayā ceti sārametat trayaṃ bhuvi // GarP_2,38.39 //
dānaṃ sādhordaridrasya śūnyaliṅgasya pūjanam /
anāthapretasaṃskāraḥ koṭiyajñaphalapradaḥ // GarP_2,38.40 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde uttamalokagatyāgatimokṣamānuṣyahetunirūpaṇaṃ nāmāṣṭātriṃśattamo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 39
tārkṣya uvāca /
sūtakānāṃ vidhiṃ brūhi dayāṃ kṛtvā mayiprabho /
vivekāya hi cittasya mānavānāṃ hitāya ca // GarP_2,39.1 //
śrīkṛṣṇa uvāca /
mṛte janmanī pakṣīndra sūtakaṃ syāccaturvidham /
caturṇāmapi varṇānāṃ sāmānyate vivarjitam // GarP_2,39.2 //
ubhayatra daśāhāni kulasyānnaṃ vivarjiyet /
dānaṃ pratigraho homaḥ svādhyāyaśca nivartate // GarP_2,39.3 //
deśaṃ kālaṃ tathātmānaṃ dravyaṃ dravyaprayājanam /
upapattiṃvmavasthāñca jñātvāṃ karma samācaret // GarP_2,39.4 //
guhāvahnipravese ca deśāntaramṛteṣu ca /
snānaṃ sacelaṃ kartavyaṃ sadyaḥ śaucaṃ vidhīyate // GarP_2,39.5 //
āmagarbhāśca ye jīvā ye ca garbhādviniḥ sṛtāḥ /
na teṣāmagnisaṃskāro nāśaucaṃ nodakakriyā // GarP_2,39.6 //
śilpinaḥ kāravo vaidyā dāsīdāsāstathaiva ca /
rājānaḥ śrotiyāścaiva sadyaḥ śaucāḥ prakīrtitāḥ // GarP_2,39.7 //
satrī ca (vratī) mantrapūtaśca āhitāgnirnṛpastathā /
eteṣāṃ sūtakaṃ nāsti yasya cecchanti pārthivāḥ // GarP_2,39.8 //
prasave ca sapiṇḍānāṃ na kuryāt saṅkaraṃ dvijaḥ /
daśāhācchrudhyate mātā avagāhya pitā śuciḥ // GarP_2,39.9 //
vivāhotsavayajñeṣu antarā mṛtasūtake /
pūrvasaṅkalpitaṃ vittaṃ bhojyaṃ tanmanurabravīt // GarP_2,39.10 //
sarveṣāmevamāśaucaṃ mātāpitrostu sūtakam /
sūkataṃ māturevasyādupaspṛśya pitā śuciḥ // GarP_2,39.11 //
antardaśāhe syātāñcet punarmaraṇajanmanī /
tāvat syādaśucirvipro yāvat tat syādanirdaśam // GarP_2,39.12 //
udite niyame dāne ārte vipre nivedayet /
tathaiva ṛṣibhiḥ proktaṃ yathākālaṃ na duṣyati // GarP_2,39.13 //
mṛnmayena tu pātreṇa tilairmiśrajalaiḥ saha /
mṛttikayā tathānte ca naraḥ snātvā śucirbhavet // GarP_2,39.14 //
dānaṃ pariṣade dadyāt suvarṇaṃ govṛṣaṃ dvije /
kṣattriyo dviguṇaṃ caiva vaiśyastu triguṇaṃ tathā // GarP_2,39.15 //
caturguṇantu śūdreṇa dātavyaṃ brāhmaṇe dhanam /
eva manukrameṇaiva cāturvarṇyaṃ viśudhyati // GarP_2,39.16 //
saptāṣṭamāntarai śīrṇe gṛhyasaṃskāravarjite /
ahastu sūtakaṃ tasya tvabdānāṃ saṃkhyayā smṛtam // GarP_2,39.17 //
brāhmaṇārthe vipannā ye nārīṇāṃ gograheṣu ca /
āhaveṣu vipannānāmekarāttramaśaucakam // GarP_2,39.18 //
na teṣāmaśubhaṃ kiñcidviprāṇāṃ śubhakarmaṇi /
anāthapretasaṃskāraṃ ye kurvantu narottamaḥ // GarP_2,39.19 //
na teṣāmaśubhaṅkiñcidvipreṇa sahakāriṇā /
jalāvagāhanātteṣāṃ sadyaḥ śuddhirudāhṛtā // GarP_2,39.20 //
vinivṛttā yadā śūdrā udakāntamupasthitāḥ /
tadāvipreṇadraṣṭavyā iti vedavidoviduḥ // GarP_2,39.21 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīdṛ dhadṛpretakalpe śrīkṛṣṇagaruḍasaṃvāde sūtakakālādinirūpaṇaṃ nāmai konacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 40
tārkṣya uvāca /
bhagavanbrāhmaṇāḥ kecidapamṛtyuvaśaṃ gatāḥ /
kathaṃ teṣāṃ bhavenmārgaḥ kiṃ sthānaṃ kā gatirbhavet // GarP_2,40.1 //
kiñca yuktaṃ bhavetteṣāṃ vidhānaṃ vāpi kīdṛśam /
tadahaṃ śrotumicchāmi brūhi me madhusūdana // GarP_2,40.2 //
śrīkṛṣṇa uvāca /
pretībhūtādvijātīnāṃ sambhūte mṛtyuvaikṛte /
teṣāṃ mārgagatisthānaṃ vidhānaṃ kathayāmyaham // GarP_2,40.3 //
śṛṇu tārkṣya paraṃ gopyaṃ jāte durmaraṇe sati /
laṅghanairye mṛtā viprā daṃṣṭribhiścābhighātitāḥ // GarP_2,40.4 //
kaṇṭhagrāha vimagnānāṃ kṣīṇānāṃ tuṇḍaghātinām /
viṣāgnivṛṣaviprebhyo viṣūcyā cātmaghātakāḥ // GarP_2,40.5 //
patanodvandhanajalairmṛtānāṃ śṛṇu saṃsthitim /
yānti te narakeghore ye ca mlecchādibhirhatāḥ // GarP_2,40.6 //
śvaśṛgālādisaṃspṛṣṭā adagdhāḥ kṛmisaṃṅkulāḥ /
ullaṅghitā mṛtā ye ca mahārogaiśca pīḍitāḥ // GarP_2,40.7 //
abhisastāstathāvyaṅgā ye ca pāpānnapoṣitāḥ /
caṇḍālādudakātsarpādbrāhmaṇādvaidyutāgnitaḥ // GarP_2,40.8 //
daṣṭribhyaśca paśubhyaśca vṛkṣādipatanānmṛtāḥ /
udakyāmūtakīśūdrārajakīsaṅgadūṣitāḥ // GarP_2,40.9 //
tena pāpena narakānmuktāḥ pretatvabhāginaḥ /
na teṣāṃ kārayeddāhaṃ sūtakaṃ nodakakriyām // GarP_2,40.10 //
na vidhānaṃ mṛtādyaṃ ca na kuryādaurdhvadaihikam /
teṣāṃ tārkṣya prakurvīta nārāyaṇabalikriyām // GarP_2,40.11 //
sarvalokahitārthāya śṛṇu pāpabhayāpahām /
ṣaṇmāsaṃ brāhmaṇe dāhastrimāsaṃ kṣattriye mataḥ // GarP_2,40.12 //
sārdha māsaṃ tu vaiśyasya sadyaḥ śūdre vidhīyate /
gaṅgāyāṃ yamunāyāñca naimiṣe puṣkare 'tha ca // GarP_2,40.13 //
taḍāge jalūpūrṇe vā hrade vā vimalodake /
vāpyāṃ kūpe gavāṃ goṣṭhe gṛhe vā pratimālaye // GarP_2,40.14 //
kṛṣṇāgre kārayedvipra baliṃ nārāyaṇāhvayam /
pretāya tarpaṇaṃ kāryaṃ mantraiḥ paurāṇavaidikaiḥ // GarP_2,40.15 //
sarvauṣadhyakṣatairmiśrairviṣṇumuddiśya tarpayet /
kāryaṃ puruṣasūktena mantrairvā vaiṣṇavairapi // GarP_2,40.16 //
dakṣiṇābhimukho bhūtvā pretaṃ viṣṇuriti smaret /
anādinidhano devaḥ śaṅkhacakragadādharaḥ // GarP_2,40.17 //
avyayaḥ puṇḍarīkākṣaḥ pretamokṣaprado bhavet /
tarpaṇasyāvasāne ca vītarāgo vimatsaraḥ // GarP_2,40.18 //
jitendriyamanā bhūtvā śucipmāndharmatatparaḥ /
dānadharmarataḥ śāntaḥ praṇamya vāgyataḥ śuciḥ // GarP_2,40.19 //
yajamāno bhabettatra śucirvandhusamanvitaḥ /
bhaktyā tatra prakurvīta śrāddhatyekādaśaiva tu // GarP_2,40.20 //
sarvakarmavipākena ekaikāgre samāhitaḥ /
toyavrīhiyavān ṣaṣṭyā godhūmāṃśca priyaṅgukān // GarP_2,40.21 //
haviṣyānnaṃ śubhaṃ mudrāṃ chatroṣṇīṣe ca calekam /
dāpayetsarvasasyāni kṣīrakṣaudrayutāni ca // GarP_2,40.22 //
vastropānahasaṃyuktaṃ dadyādaṣṭavidhaṃ padam /
dāpayetsarvaviprebhyo na kuryātpaṅktibandhanam // GarP_2,40.23 //
bhūmau sthiteṣu piṇḍeṣu gandhapuṣpākṣatānvitam /
śaṅkhapātre tathā tāmre tarpaṇañca pṛthakpṛthak // GarP_2,40.24 //
dhyānadhāraṇasaṃyukto jānubhyāmavaniṃ gataḥ /
dātavyaṃ sarvaviprebhyo vedaśāstravidhānataḥ // GarP_2,40.25 //
ṛcā vai dāpayedarghyamekoddiṣṭe pṛthakpṛthak /
āpodevīrmadhumatīrādipīṭhe prakalpitam // GarP_2,40.26 //
upayāmagṛhīto 'si dvitīyer'ghaṃ nivedayet /
yenāpāvakacakṣuṣā tṛtīye ca kasalpitam // GarP_2,40.27 //
ye devāsaścaturthe tu samudraṃ gaccha pañcame /
agnirjyoti stathā ṣaṣṭhe hiraṇyagarbhaḥ saptame // GarP_2,40.28 //
yamāya tvāṣṭame jñeyaṃ yajjagrannavame tathā /
taśame yāḥ phalinīti piṇḍe caikādaśe tataḥ // GarP_2,40.29 //
bhadraṃ karṇebhiriti ca kuryātpiṇḍavisarjanam /
kṛtvaikādaśadevatyaṃ śrāddhaṃ kuryātpare 'hani // GarP_2,40.30 //
viprānāvāhayetpañca caturvedaviśāradān /
vidyāśīlaguṇopetānsva kīyāñchīlasattamān /
abyaṅgānsapraśastāṃśca na t varjyānkadācana // GarP_2,40.31 //
viṣṇuḥ svarṇamayaḥ kāryo rudastāmramayastathā /
brahmā rūpyamayastadvadyamo lohamayo bhavet // GarP_2,40.32 //
sīsakaṃ tu bhavetpretaṃ tvatha vā darbhakaṃ tathā /
śannodevīti mantreṇa govindaṃ paścime nyaset // GarP_2,40.33 //
agna āyāhīti rudramuttaratraiva vinyaset /
agnimīḷeti mantreṇa pūrveṇaiva prajāpatim // GarP_2,40.34 //
iṣetvorjoti mantreṇa dakṣiṇe sthāpayedyamam /
madhye maṇḍalakaṃ kṛtvā sthāpyo darbhamayo naraḥ // GarP_2,40.35 //
brahmā viṣṇustathā rudro yamaḥ pretaśca pañcamaḥ /
pṛthakkumbhe tataḥ sthāpyāḥ pañcaratnasamanvitāḥ // GarP_2,40.36 //
vastrayajñopavītāni pṛthaṅmudrāparāṇi ca /
japaṃ karyātpṛthaktatra brahmādau devatāsu ca // GarP_2,40.37 //
pañca śrāddhāni kurvīta devatānāṃ yathāvidhi /
jaladhārāṃ tato dadyatpīṭhepīṭhe pṛthakpṛthak // GarP_2,40.38 //
śaṅkhe vā tāmrapātre vā alābhe mṛnmaye 'pi vā /
tilodakaṃ samādāya sarvauṣadhisamanvitam // GarP_2,40.39 //
āsanopānahau cchatraṃ mudrikā ca kamaṇḍaluḥ /
bhājanaṃ bhājanādhāraṃ vastrāṇyaṣṭavidhaṃ padam // GarP_2,40.40 //
tāmrapātraṃ tilaiḥ pūrṇaṃ sahiraṇyaṃ sadakṣiṇam /
dadyādbrāhmaṇamukhyāya vidhiyuktaṃ khageśvara // GarP_2,40.41 //
ṛgvedapārage dadyājjātasasyāṃ vasundharām /
yajurvedamaye vipre gāñca dadyātpayasvinīm // GarP_2,40.42 //
sāmagāya śivoddeśātpradadyātkaladhautakam /
yamoddeśāttilāṃllohaṃ tato dadyācca dakṣiṇām // GarP_2,40.43 //
paścātputtalakaṃ kāryaṃ sarvauṣadhisamanvitam /
palāśasya ca vṛntānāṃ vibhāgaṃ śṛṇu kāśyapa // GarP_2,40.44 //
kṛṣṇājinaṃ samāstīrya kuśaiśca puruṣākṛtim /
śatatrayeṇa ṣaṣṭyā ca vṛntaiḥ prokto 'sthisañcayaḥ // GarP_2,40.45 //
vinyasya tāni vṛntāni aṅgeṣveṣu pṛthakpṛthak /
catvāriṃśacchirodeśe grīvāyāṃ daśa vinyaset // GarP_2,40.46 //
viṃśatyuraḥ sthale dadyādviṃśatiṃ jaṭhare 'pi ca /
bāhuyugme śataṃ dadyātkaṭi deśe ca viṃśatim // GarP_2,40.47 //
ūrudvaye śatañcāpi triṃśajjaṅghādvaye nyaset /
dadyāccatuṣṭayaṃ śiśre ṣaḍ dadyād vṛṣaṇadvaye /
daśa pādāṅgulībhāge evamasthīni vinyaset // GarP_2,40.48 //
nārikelaṃ śiraḥ sthāne tumbaṃ dadyācca tāluke /
pañcaratnaṃ mukhe dadyājjihvāyāṃ kadalīphalam // GarP_2,40.49 //
antreṣu nālakaṃ dadyādbālakaṃ prāṇa eva ca /
vasāyīṃ medakaṃ dadyādgomūtreṇa tu mūtrakam // GarP_2,40.50 //
gandhakaṃ dhātavo deyo haritālaṃ manaḥ śilā /
retaḥ sthāne pāradañca purīṣe pittalaṃ tathā // GarP_2,40.51 //
manaḥ śilāṃ tathā gātre tilakalkañca sandhiṣu /
yavapiṣṭaṃ tathā māṃse madhu vai kṣaudrameva ca // GarP_2,40.52 //
keśeṣu vai vaṭajaṭātvaci dadyānmṛgatvacam /
karṇayostālapattrañca stanayoścaiva guñjikāḥ // GarP_2,40.53 //
nāsāyāṃ śatapattraṃ ca kamalaṃ nābhimaṇḍale /
vṛntākaṃ vṛṣaṇadvandve liṅge syādgṛñjanaṃ śubham // GarP_2,40.54 //
ghṛtaṃ nābhyāṃ pradeyaṃ syātkaupīne ca trapu smṛtam /
mauktikaṃ stanayormūrdhni kuṅkumena vilepanam // GarP_2,40.55 //
karpūrāgurudhūpaiśca śubhairmālyaiḥ sugandhibhiḥ /
paridhānaṃ paṭṭasūtraṃ hṛdaye rukmakaṃ nyaset // GarP_2,40.56 //
ṛddhivṛddhī bhujau dvau ca cakṣuṣośca kapardakau /
sindūraṃ netrakoṇe ca tāmbūlādyupahārakaiḥ // GarP_2,40.57 //
sarvauṣadhiyutaṃ pretaṃ kṛtvā pūjā yathoditā /
sāgnike (kaiścā) cāpi vidhinā yajñapātraṃ nyasetkramāt // GarP_2,40.58 //
śirome śrīriti ṛcā punantu varuṇeti ca /
pretasya pāvanaṃ kṛtvā śāliśālaśilodakaiḥ // GarP_2,40.59 //
viṣṇumuddiśya dātavyā suśīlāgauḥ payasvinī // GarP_2,40.60 //
(tilā lohaṃ hiraṇyaṃ ca kārpāsaṃ lavaṇaṃ tathā /
saptadhānyaṃ kṣitirgāva ekaikaṃ pānaṃ samṛtam // GarP_2,40.61 //
tilapātraṃ tato dattvā padadānaṃ tathaiva ca // GarP_2,40.61*1 //
mahādānāni deyāni tilapātraṃ tatheti ca /
tato vaitaraṇī deyā sarvābharaṇabhūṣitā // GarP_2,40.62 //
kartavyaṃ vaiṣṇavaṃ śrāddhaṃ pretamuktyartha mātmavān /
pretaṃmokṣaṃ tataḥ kuryāddhṛdi viṣṇuṃ prakalpya ca // GarP_2,40.63 //
oṃ viṣṇuriti saṃsmṛtya pretaṃ tanmṛtyumeva ca /
agnidāhaṃ tataḥ kuryātsūtakantu dinatrayam // GarP_2,40.64 //
daśāhakartrā piṇḍāśca kartavyāḥ pretabhuktaye /
sarvaṃ varṣavidhiṃ kuryādevaṃ pretaśca muktibhāk // GarP_2,40.65 //
iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde 'pamṛtyau sukhaduḥ khalābhālābhanirūpaṇaṃ nāma catvāriṃśattamo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 41
śrīviṣṇuruvāca /
vṛṣotsargaṃ prakurvīta vidhipūrvaṃ khageśvara /
kārtikādiṣu māseṣu paurṇamāsyāṃ śubhe dine // GarP_2,41.1 //
vivāhotsarjanaṃ śrāddhaṃ nāndīmukhamupakramet /
kuryādbhuvaśca saṃskārānagnisthāpanameva ca // GarP_2,41.2 //
vāpyāṃ kūpe gavāṃ goṣṭhe sthāpyāgniṃ vidhivattataḥ /
vivāhavidhinā sarvaṃ kuryādbrāhmaṇavācanam // GarP_2,41.3 //
pātrāsādanaṃ śrapaṇamupayamanakuśādikam /
puryukṣaṇānte homaṃ ca karyā dvai brāhmaṇena tu // GarP_2,41.4 //
āghārāvājyabhāgau ca cakṣuṣī ca pradā payet /
prathame 'hariti mantreṇa hotavyāśca ṣaḍāhutīḥ (tayaḥ) // GarP_2,41.5 //
āghārāvājyabhāgau tu pāyasenāṅgadevatāḥ /
agnaye rudrāya śarvāya paśupataye ugrāya śivāya /
bhavāya mahādevāyeśānāya yamāya ca // GarP_2,41.6 //
piṣṭakena sakṛddhomaṃ pūṣāgā iti mantrataḥ /
ubhayoḥ sviṣṭikūddhomaścaruṇā pāyasena ca // GarP_2,41.7 //
prathamaṃ vyāhṛtihomaḥ prāyaścittaṃ prajāpatiḥ /
saṃstravaprāśanaṃ kuryātpraṇītāparimokṣaṇam // GarP_2,41.8 //
pavitrapratipattiśca brāhmaṇe dakṣaiṇā tataḥ /
ṣaḍaṅgarudrajāpyena proto mokṣamavāpnuyāt // GarP_2,41.9 //
ekavarṇaṃ vṛṣañcaiva sakṛdvatsatarīṃ khaga /
snāpayitvā tataḥ kuryātsarvālaṅkārabhūṣitam // GarP_2,41.10 //
pratiṣṭhāpya ca tadyugmaṃ preto mokṣamavāpnuyāt /
puccheca tarpaṇaṃ kāryamucchrite mantrapūrvakam /
brāhmaṇān bhojayetpaścāddakṣiṇābhiśca toṣayet // GarP_2,41.11 //
tataḥ śrāddhaṃ samuddiṣṭamekoddiṣṭaṃ yathāvidhi /
jalamannaṃ tathā deyaṃ pretoddharaṇahetave // GarP_2,41.12 //
dvādaśāhe tataḥ kuryānmāsemāse pṛthakpathak /
evaṃ vidhiḥ samāyuktaḥ pretamokṣe karoti hi // GarP_2,41.13 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde vṛṣotsarganirūpaṇaṃ nāmai kacatvāriṃśattamo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 42
śrīviṣṇuruvāca /
yathā dhenusahasreṣu vatso vindati mātaram /
tathā pūrvakṛtaṃ karma kartāramanugacchati // GarP_2,42.1 //
ādityo varuṇo viṣṇurbrahmā somo hutāśanaḥ /
śūlapāṇiśca bhagavānabhinandati bhūmidam // GarP_2,42.2 //
nāsti bhamisamaṃ dānaṃ nāsti bhamisamo nidhiḥ /
nāsti satyasamo dharmo nānṛtātpātakaṃ param // GarP_2,42.3 //
agnerapatyaṃ prathamaṃ suvarṇaṃ bhūrvaiṣṇavī sūryasutāśca gāvaḥ /
lokatrayaṃ tena bhavetpradattaṃ yaḥ kāñcanaṃ gāṃ ca mahīṃ ca dadyāt // GarP_2,42.4 //
trīṇyāhuratidānāni gāvaḥ pṛthvī sarasvatī /
narakāduddharantyete japapūjanahomataḥ // GarP_2,42.5 //
kṛtvā bahūni pāpāni raudrāṇi vipulāni ca /
api gocarmamātreṇa bhūmidānena śudhyati // GarP_2,42.6 //
harantamapi lobhena nirudhyainaṃ nivārayet /
sa yāti narake ghore yastaṃ na parirakṣati // GarP_2,42.7 //
akartavyaṃ na kartavyaṃ prāṇaiḥ kaṇṭhagatairapi /
kartavyameva kartavyamiti dharmavido viduḥ // GarP_2,42.8 //
ākārapravartane pāpaṃ gosahasravadhaiḥsamam /
vṛtticchede tathā vṛtteḥ karaṇaṃ lakṣadhenukam // GarP_2,42.9 //
varamekāpyapahṛtā na tu dattaṃ gavāṃ śatam /
ekāṃ hṛtvā śataṃ dattvā na tena samatā bhavet // GarP_2,42.10 //
svayameva tu yo dattvā svayameva prabādhate /
sa pāpī narakaṃ yāti yāvadābhūtasaṃplavam // GarP_2,42.11 //
na cāśvamedhena tathā vidhivaddakṣiṇāvatā /
avṛttikarśite dīne brāhmaṇe gakṣite yathā // GarP_2,42.12 //
na tadbhavati vedeṣu yajñe subahudakṣiṇe /
yatpuṇyaṃ durbale traste brāhmaṇe parirakṣite // GarP_2,42.13 //
brahmasvaiścasupuṣṭāni vāhanāni balāni ca /
yuddhakāle viśīryante saikatāḥ setavo yathā // GarP_2,42.14 //
svadattāṃ paradattāṃ vā yo harecca vasundharām /
ṣaṣṭivarṣasahasrāṇi viṣṭhāyāṃ jāyate kṛmiḥ // GarP_2,42.15 //
brahmasvaṃ praṇayādbhuktaṃ dahatyāsaptamaṃ kulam /
tadeva cauryarūpeṇa dahatyācandratārakam // GarP_2,42.16 //
lohacūrṇāśmacūrṇāni kadācijjarayetpumān /
brahmasvantriṣu lokeṣu kaḥ pumāñjarayiṣyati // GarP_2,42.17 //
devadravyavināśena brahmasvaharaṇena ca /
kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca // GarP_2,42.18 //
brāhmaṇāti kramo nāsti vipre vidyāvivarjite /
jvalantamagnimutsṛjya na hi bhasmani hūyate // GarP_2,42.19 //
saṃkrāntau yāni dānāni havyakavyāni yāni ca /
saptakalpakṣayaṃ yāvaddadātyarkaḥ punaḥ punaḥ // GarP_2,42.20 //
pratigrahādhyāpanayājaneṣu pratigrahaṃ sveṣṭatamaṃ vadanti /
pratigrahācchrudhyati jāpyahomaṃ na yājanaṃ karma punanti vedāḥ // GarP_2,42.21 //
sadā jāpī sadā homī parapākavivarjitaḥ /
ratnapūrṇāmapi mahīṃ pratigṛhṇanna lipyate // GarP_2,42.22 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde bhūdānādinirūpaṇaṃ nāma dvicatvāriṃśatamo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 43
śrīviṣṇuruvāca /
jalāgnibandhanabhraṣṭā pravrajyānāśakacyutāḥ /
aindavābhyāṃ viśudhyanti dattvā dhenuṃ tathā vṛṣam // GarP_2,43.1 //
ūnadvādaśavarṣasya caturvarṣādhikasya ca /
prāyaścittaṃ carenmātā pitā vānyo 'pi bāndhavaḥ // GarP_2,43.2 //
ato bālanarasyāpi nāparādho na pātakam /
rājadaṇḍo na tasyāsti prāyaścittaṃ na vidyate // GarP_2,43.3 //
raktasya darśane daṣṭe āturā strī bhaved yadi /
caturthe 'hni padādīṃśca tyaktvā snātvā viśudhyati // GarP_2,43.4 //
āture snāna utpanne daśakṛtvo hyanāturaḥ /
snātvāsnātvāspṛśedenaṃ tataḥ śudhyet sa āturaḥ // GarP_2,43.5 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde śuddhinirūpaṇaṃ nāma tricatvāriṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 44
śrīviṣṇuruvāca /
svecchayā tārkṣya maraṇaṃ śṛṅgidaṃṣṭrisarīsṛpaḥ /
cāṇḍālādyātmaghātaiśca viṣādyaistāḍanaistathā // GarP_2,44.1 //
jalāgnipātavātaiśca nirāhārādibhistathā /
yeṣāmeva bhavenmṛtyuḥ proktāste pāpakarmiṇaḥ // GarP_2,44.2 //
pāṣaḍyanāśramāścaiva mahāpātakinastathā /
striyaśca vyabhicāriṇya ārūḍhapatitāstathā // GarP_2,44.3 //
na teṣāṃ syānnava śrāddhaṃ na saṃskāraḥ sapiṇḍanam /
śrāddhāni ṣoḍaśoktāni na bhavanti ca tānyapi // GarP_2,44.4 //
vetanaṃ yat kṣipedapsu gṛhyāgniśca catuṣpathe /
pātrāṇinirdahedagnau sāgnike pāpakarmaṇi // GarP_2,44.5 //
pūrṇe saṃvatsare teṣāmitthaṃ kāryaṃ dayālubhiḥ /
ekādaśīṃ samāsādya śuklapakṣe ca kāśyapa // GarP_2,44.6 //
viṣṇuṃ yamaṃ ca sampūjya gandhapuṣpākṣatādibhiḥ /
daśa piṇḍān ghṛtāktāṃśca darbheṣu madhusaṃyutān // GarP_2,44.7 //
yajñopavīti satilān dhyāyan viṣṇuṃ yamaṃ tathā /
dakṣiṇābhimukhastūṣṇīmekaikaṃ nirvapet tutān // GarP_2,44.8 //
uddhṛtya miśritān paścāt tīrthe 'bhmaḥ su viniḥ kṣipet /
kṣipan saṃkīrtayennāma gotraṃ ca mṛtakasya ca // GarP_2,44.9 //
punarapyarcayedviṣṇuṃ yamaṃ kusumacandanaiḥ /
dhūpadīpaiḥ sanaivedyairbhakṣyabhojyasamanvitaiḥ // GarP_2,44.10 //
tasminnupavasedahni viprāṃśceva nimantrayet /
kulavidyātapoyuktān sādhuśīlasamanvitān // GarP_2,44.11 //
nava saptāthavā pañca svasāmarthyānusārataḥ /
apare 'hani madhyāhne yamaṃ viṣṇuṃ tathārcayet // GarP_2,44.12 //
udaṅmukhāṃstathā viprāṃstān samyagupaveśayet /
āvāhanārghadānādau viṣṇuṃ yamasamanvitam // GarP_2,44.13 //
yajñopavītī kurvīta pretanāma prakīrtayet /
pretaṃ yamaṃ ca viṣṇuṃ ca smaran śrāddhaṃ samāpayet // GarP_2,44.14 //
anyebhyaścāpi sarvebhyaḥ piṇḍadānārthamuddharet /
pṛthagvā daśa piṇḍāṃśca pañca dadyāt krameṇa tu // GarP_2,44.15 //
prathamaṃ viṣṇave dadyādbrahmaṇe ca śivāya ca /
sabhṛtyāya śivāyātha pretāyāpi ca pañcamam // GarP_2,44.16 //
nāma gotraṃ smaret tasya viṣṇuśabdaṃ prakīrtayet /
namaskāraśiraskantu pañcamaṃ piṇḍamuddharet // GarP_2,44.17 //
gobhūmipiṇḍadānādyaiḥ śaktyā pretaṃ smaraṃśca tam /
tilaistilāṃstu viprāṇāṃ darbhayukteṣu pāṇiṣu // GarP_2,44.18 //
dadyādannaṃ dvijānāṃ ca tāmbūlaṃ dakṣiṇāṃ tathā /
evaṃ śiṣṭatamaṃ vipraṃ hariṇyena prapūjayet // GarP_2,44.19 //
nāma gotraṃ smaran dadyādviṣṇuprītostviti bruvan /
anuvrajya dvijān paścāt tyaktāmbho dakṣiṇāmukhaḥ // GarP_2,44.20 //
kīrtayannāmagotre tu bhuvi prītostviti kṣipet /
mitrabandhujanaiḥ sārdhaṃ śeṣaṃ bhuñjīta vāgyataḥ /
pratisaṃvatsarādi syādekoddiṣṭavidhānataḥ // GarP_2,44.21 //
evaṃ kṛte gamiṣyanti svarlokaṃ pāpakarmiṇaḥ /
sapiṇḍīkaraṇādau tu kṛte caivāpnuvantite // GarP_2,44.22 //
atha kaścit pramādena mriyate hyudakādibhiḥ /
saṃsārapramukhastasya sarvaṃ kuryādyathāvidhi // GarP_2,44.23 //
pramādādicchayā martyo na gacchetsarpasaṃmukhaḥ /
pakṣayorubhayornāgaṃ pañcamīṣu prapūjayet // GarP_2,44.24 //
kuryāt piṣṭamayīṃ lekhāṃ nāgānāmākṛtiṃ bhuvi /
arcayet tāṃ sitaiḥ puṣpaiḥ sugandhaiścandanenaca // GarP_2,44.25 //
pradadyāddhūpadīpantu taṇḍulāṃśca sitān kṣipet /
āmapiṣṭaṃ tathaivānnaṃ kṣīrañca vinivedayet // GarP_2,44.26 //
upasthāya vadedevaṃ muñcan mudrāṃśukāni ca /
madhuraṃ taddine 'śrīyāddevaśrāddhaṃ samāpayet // GarP_2,44.27 //
sauvarṇaṃ śaktito nāgaṃ tato dadyāddvijottame /
dhenuṃ dattvā tato brūyāt prīyatāṃ nāgarāḍiti // GarP_2,44.28 //
yathāvibhavyaṃ kurvīta karmāṇyanyāni pūrvavat /
svaśākhoktavidhānena itthaṃ kuryādyathātatham /
pretatvānmocayet tāṃstu svargamārgaṃ nayet ca // GarP_2,44.29 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśākhye dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde durmaraṇe kāryākāryakriyādinirūpaṇaṃ nāma catuścatvāriṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 45
śrīviṣṇuruvāca /
pratyabdaṃ śrāddhamevaṃ te kathayāmi khageśvara /
pratyabdaṃ pārvaṇenaiva kuryātāṃ kṣetrajorasau // GarP_2,45.1 //
vidhinācetarairevamekoddiṣṭaṃ na pārvaṇam // GarP_2,45.2 //
anagneśca sutau syātāmanagnī kṣetrajorasau /
ekoddiṣṭaṃ na kuryātāṃ pratyabdaṃ tau tu pārvaṇam // GarP_2,45.3 //
yadā tvanyataraḥ sāgniḥ putro vāpyathavā pitā /
pratyabdaṃ pārvaṇaṃ tatra kuryātāṃ kṣetrajaurasau // GarP_2,45.4 //
anagnayaḥ sāgnayo vā putrā vā pitaro 'pi vā /
ekoddiṣṭaṃ sutaiḥ kāryaṃ kṣayāha iti kecana // GarP_2,45.5 //
darśakāle kṣayo yasya pretapakṣe 'tha vā punaḥ /
pratyabdaṃ pārvaṇaṃ kāryaṃ tasya sarvaiḥ sutairapi // GarP_2,45.6 //
ekoddiṣṭamaputrāṇāṃ puṃsāṃ syādyopitāmapi /
ekoddiṣṭe kuśā grāhyāḥ samūlā yajñakarmaṇi /
bahirlūnāḥ sakṛllanāḥ śrāddhaṃ vṛddhimṛte sadā // GarP_2,45.7 //
kartavye pārvaṇe śrāddhe āśaucaṃ yadi jāyate /
āśaucāvagame kuryācchrāddhaṃ hi tadanantaram // GarP_2,45.8 //
ekoddiṣṭe tu samprāpte yadi vighnaḥ prajāyate /
māsenyasmin tithau tasyāṃ kuryācchrāddhaṃ tadaiva hi // GarP_2,45.9 //
tūṣṇīṃ śrāddhāntu śūdrasya bhāryāyāstatsutasya ca /
kanyāyāśca dvijātīnāmanupetadvijasya ca // GarP_2,45.10 //
ekakāle gatā sūnāṃ bahūnāmatha vā dvayoḥ /
tantreṇa śrapaṇaṃ kuryācchrāddhaṃ kuryāt pṛthakpṛthak // GarP_2,45.11 //
dadyāt pūrvaṃ mṛtasyādau dvitīyasya tataḥ punaḥ /
tṛtīyasya tataḥ kuryāt saṃnipāte tvayaṃ vidhiḥ (kramaḥ) // GarP_2,45.12 //
pratyabdamevaṃ yaḥ kuryādyathātathamatandritaḥ /
tārayitvā pitṝn sarvān prāpnoti paramāṃ gatim // GarP_2,45.13 //
na jñāyate mṛtāhaścet prasthānadinameva ca /
māsaścet syāt parijñātastaddarśe syānmṛtāhikam // GarP_2,45.14 //
yadā māso na vijñāto vijñātaṃ dinameva ca /
tadā mārgaśire māsi māghe vā taddinaṃ bhavet // GarP_2,45.15 //
dinamāsāvavijñātau maraṇasya yadā punaḥ /
prasthānadinamāsau tu grāhyau śrāddhe mayoditau // GarP_2,45.16 //
prasthānasyāpi na jñātau dinamāsau yadā punaḥ /
mṛtavārtāśrutau grāhyau pūrvaproktakrameṇa tu // GarP_2,45.17 //
pravāsamantareṇāpi syātāṃ tau vismṛtau yadā /
tadānīmapi tau grāhyau pūrvavat tu mṛtāhike // GarP_2,45.18 //
gṛhasthe proṣite yacca kaścittu mriyate gṛhe /
āsaucāpagame yatra prārabdhe śrāddhakarmaṇi // GarP_2,45.19 //
pratyāgataścejjānāti tatra vṛttaṃ gṛhī tathā /
āśaucaṃ gṛhiṇasteṣāṃ na dravyādestadā bhavet // GarP_2,45.20 //
putrādinā yadārabdhaṃ śrāddhaṃ tattvena vākhilam /
samāpanīyaṃ tatrāpi śrāddhaṃ gṛhītu dūrataḥ // GarP_2,45.21 //
dātrā boktrā ca na jñātaṃ sūtakaṃ mṛtakaṃ tathā /
ubhayorapi taddoṣaṃ nāropayati karhicit // GarP_2,45.22 //
yadā tvanyatarajñātaṃ sūtakaṃ mṛtakaṃ tathā /
bhoktureva tadā doṣo nānyo dātā praduṣyati // GarP_2,45.23 //
ityuktena prakāreṇa yaḥ kuryānmṛtavāsaram /
avijñātamṛtāhasya satataṃ tārayatyasau // GarP_2,45.24 //
nityaśrāddhe 'tha gandhādyairdvijānabhyarcya bhaktitaḥ /
sarvān pitṛgaṇān samyak sahaivoddiśya yojayet // GarP_2,45.25 //
āvāhanaṃ svadhākāro piṇḍāgnaukaraṇādikam /
brahmacaryādiniyamā viśvadevāstathaiva ca // GarP_2,45.26 //
nityaśrāddhe tyajedetān bhojyamannaṃ prakalpayet /
dattvā tu dakṣiṇāṃ śaktyā namaskārairvisarjayet // GarP_2,45.27 //
devānuddiśya viśvādīn yaddadyāddvijabhojanam /
tannityaśrāddhavat kāryaṃ devaśrāddhaṃ taducyate // GarP_2,45.28 //
mātṛśrāddhantu pūrveṇa karmādau paitṛkaṃ tathā /
uttare 'hani vṛddhau syānmātāmahagaṇasya tu // GarP_2,45.29 //
śrāddhatrayaṃ prakurrvīta vaiśvadevantutāntrikam // GarP_2,45.30 //
mātṛbhyaḥ kalpayetpūrvaṃ pitṛbhyastadanantaram /
mātāmahebhyaśca tathā dadyāditthaṃ krameṇa tu // GarP_2,45.31 //
mātṛśrāddhe tu viprāṇāmabhāve sukulodgatāḥ /
patiputrānvitāḥ sādhvyo yoṣito 'ṣṭau ca bhāvayet // GarP_2,45.32 //
iṣṭāpūrtādike śrāddhaṃ kuryādābhyudayaṃ tathā /
utpātādinimitteṣu nitya śrāddhavadeva tu // GarP_2,45.33 //
nityaṃ daivañca vṛddhiñca kāmyaṃ naimittikaṃ tathā /
śrāddhānyuktaprakāreṇa kurvan siddhimavāpnuyāt /
iti te kathitaṃ tārkṣya kimanyatparipṛcchasi // GarP_2,45.34 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde pratyābdikādiśrāddhanirūpaṇaṃ nāma pañcacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 46
tārkṣya uvāca /
sukṛtasya prabhāveṇa svargo nānāvidho naṇām /
bhogāḥ saukhyāti rūpañca balaṃ buddhaiḥ parākramaḥ // GarP_2,46.1 //
satyaṃ puṇyavatāṃ deva jāyate 'tra paratra ca /
satyaṃsatyaṃ punaḥ satyaṃ vedavākyaṃ na cānyathā // GarP_2,46.2 //
dharmo jayati nādharmaḥ satyaṃ jayāte nānṛtam /
kṣamā jayati na krodho viṣṇurjayati nāsuraḥ // GarP_2,46.3 //
tadvatsatyaṃ mayā jñātaṃ sukṛtācchobhanaṃ bhavet /
yatotkṛṣṭatamaṃ puṇyaṃ tathotkṛṣṭataronaraḥ // GarP_2,46.4 //
evantu śrotumicchāmi jāyante pāpino yathā /
yena karmavipākena yathā niyamabhāgbhavet // GarP_2,46.5 //
yāṃyāṃ yonimavāpnoti yathārūpaśca jāyate /
tanme vada suraśreṣṭha samāsenāpi kāṅkṣitam // GarP_2,46.6 //
śrīkṛṣṇa uvāca /
śubhāśubhaphalaistārkṣya bhuktabhogā narāstviha /
jāyante lakṣaṇairyaistutāni me śṛṇu kāśyapa // GarP_2,46.7 //
gururātmavatāṃ śāstā rājā śāstā durātmanām /
iha pracchannapāpānāṃ śāstā vaivasvato yamaḥ // GarP_2,46.8 //
prāyaścitteṣvacīrṇeṣu yamalokā hyanekadhā /
yātanābhirvimuktā ye yānti te jīvasantatīm // GarP_2,46.9 //
gatvā mānuṣabhāve tu pāpacihnā bhavanti te /
tānyahaṃ tava cihnāni kathayiṣye khagottama // GarP_2,46.10 //
soḍhvā vai yātanāḥ sarvā gatvā vaivasvatakṣayam /
nistīrṇayātanāste tu lokamāyānti cihnitāḥ // GarP_2,46.11 //
gadgado 'natavādī syānmūkaścaiva gavānṛte /
brahmahā jāyate kuṣṭhī śyāvadantaśca madyapaḥ // GarP_2,46.12 //
kunakhī svarṇaharaṇādduścarmā gurutalpagaḥ /
saṃyogī hīnayoniḥ syāddaridro 'dattadānataḥ // GarP_2,46.13 //
ayājyayājako yāti grāhamasūkaratāṃ dvijaḥ /
kharo vai bahuyājī syātkāko nirmantrabhojanāt // GarP_2,46.14 //
aparīkṣitabhoktāro vyāghrāḥ syurnirjane vane /
bahutarjako mārjaraḥ khadyotaḥ kakṣadāhakaḥ // GarP_2,46.15 //
pātre vidyāpradātā yo balīvardo bhavettasaḥ /
annaṃ paryuṣitaṃ vipre pradadatkukkaro bhavet // GarP_2,46.16 //
mātsaryādapi jātyandho janmāndhaḥ pustakaṃ haran /
phalānyāharato 'patyaṃ mriyate nātra saṃśayaḥ // GarP_2,46.17 //
mṛto vānaratāṃ yāti tanmukho gaṇḍavān bhavet /
adattvā bhakṣyamaśrāti anapatyo bhavettu saḥ // GarP_2,46.18 //
haranvastraṃ bhavedgodhā garadaḥ pavanāśanaḥ /
pravajyāgamanādrājan bhavenmarupiśācakaḥ // GarP_2,46.19 //
cātako jalahartā syāddhānyahartā ca mūṣikaḥ /
aprāptayauvanāṃ sevan bhavetsarpa iti śrutiḥ // GarP_2,46.20 //
gurudārābhilāṣī ca kṛkalāso bhaveddhruvam /
jalaprastravaṇaṃ yastu bhindyānmatsyo bhavennaraḥ // GarP_2,46.21 //
avikreyakrayāccaiva bako gṛdhro bhavennaraḥ /
ayonigo vṛko hi syādulūkaḥ krayavañcanāt // GarP_2,46.22 //
mṛtasyaikādaśāhe tu bhuñjānaścābhijāyate /
pratiśrutya dvijebhyor'thamadadajjambuko bhavet // GarP_2,46.23 //
rājñariṃ gatvā bhaveddaṃṣṭrī taskaro viṅvarāhakaḥ /
śārivā phalavikretā vṛṣaśca vṛṣalīpatiḥ // GarP_2,46.24 //
mārjaro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk /
udakyāgamanātṣaṇḍo durgandhaśca sugandhahṛt // GarP_2,46.25 //
yadvā tadvāpi pārakyaṃ svalpaṃ vā harate bahu /
hṛtvā vai yonimāpnoti tiraścāṃ nātra saṃśayaḥ // GarP_2,46.26 //
evamādīni cihnāni anyānyapi khageśvara /
svakarmavitatānyeva? dṛśyante yaistu mānavaiḥ // GarP_2,46.27 //
evaṃ duṣkṛtakarmā hi bhuktvā ca narakānkramāt /
jāyate karmaśeṣeṇa uktāsvetāsu yoniṣu // GarP_2,46.28 //
tato janmaśataṃ martye sarvajantuṣu kāśyapa /
jāyate nātra sandehaḥ samībhūte śubhāśubhe // GarP_2,46.29 //
strīpuṃsayo prasaṅgena niruddhe śukrasoṇite /
samupetaḥ pañcabhūtairjāyate pāñcabhautikaḥ // GarP_2,46.30 //
indriyāṇi manaḥ prāṇā jñānamāyuḥ sukhaṃ dhṛtiḥ /
dhāraṇā preraṇaṃ duḥ khaṃ mithyāhaṅkāra eva ca // GarP_2,46.31 //
prayatākṛtivarṇastu rāgadveṣau bhavābhavau /
tasyedamātmanaḥ sarvamanāderādimicchataḥ // GarP_2,46.32 //
svakarma baddhasya tadā garbhavṛddhirbhavediti /
purā yathā mayā proktaṃ tava jantorhi lakṣaṇam // GarP_2,46.33 //
evaṃ pravartitaṃ cakraṃ bhūtagrāme caturvidhe /
samutpattirvināśaśca jāyate tārkṣya dehinām // GarP_2,46.34 //
svadharmeṇaivordhvagatiradharmeṇāpyadhogatiḥ /
jāyate sarvavarṇānāṃ svadharmacalanāt khaga // GarP_2,46.35 //
devatve mānuṣatve ca dānabhogādikāḥ kriyāḥ /
yā dṛśyante vainateya tatsarvaṃ karmajaṃ phalam // GarP_2,46.36 //
akarmavihite ghore kāmakrodhārjite 'śubhe /
patedvai narake bhūyo tasyottāro na vidyate // GarP_2,46.37 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe jīvasya śubhāśubhagatinirūpaṇaṃ nāma ṣaṭcatvāriṃśodhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 47
garuḍa uvāca /
bhagavandevadeveśa kṛpayā parayā vada /
dānaṃ dānasya māhātmyaṃ vaitaraṇyāḥ pramāṇakam // GarP_2,47.1 //
śrīkṛṣṇa uvāca /
yā sā vaitaraṇī nāma yamamārge mahāsarit /
agādhā dustarā pāpairdṛṣṭamātrā bhayāvahā // GarP_2,47.2 //
pūyaśoṇitatoyāḍhyā māṃsakardamasakuṃlā /
pāpinañcāgatāndṛṣṭvā nānābhayasamāvṛtā // GarP_2,47.3 //
kvāthyate satvaraṃ toyaṃ pātramadhye ghṛtaṃ yathā /
krimibhiḥ saṅkulaṃ pūyaṃ vajratuṇḍaiḥ samāvṛtam // GarP_2,47.4 //
śiśumāraiśca makarairvajrakartarikāyutaiḥ /
anyaiśca jalajīvaiśca hiṃsakairmāṃsabhedibhiḥ // GarP_2,47.5 //
udyānti dvādaśādityāḥ pralayānte tathā hi te /
tapanti tatra vai martyāḥ kranda mānāstu pāpinaḥ // GarP_2,47.6 //
hā bhrātaḥ putra tāteti pralapanti muhurmuhuḥ /
vicaranti nimajjanti glāniṃ gacchanti jantavaḥ // GarP_2,47.7 //
caturvidhaiḥ prāṇigaṇairdṛṣṭā vyāptā mahānadī /
taranti gopradānena tvanyathā ca patanti te // GarP_2,47.8 //
māṃ narā ye 'vamanyante cācāryaṃ gurumeva ca /
vṛddhānanyāṃścāpi mūḍhāsteṣāṃ vāsastu tatra vai // GarP_2,47.9 //
pativratāṃ sādhuśīlāmūḍhāṃ dharmeṣu niścalām /
parityajanti ye mūḍhāsteṣāṃ vāsastu santatam // GarP_2,47.10 //
viśvāsapratipannānāṃ svāmimitratapasvinām /
strībālavikalādīnāṃ vadhaṃ kṛtvā patanti hi /
pacyante tatra madhye tu krandamānāstu pāpinaḥ // GarP_2,47.11 //
śāntaṃ bubhukṣitaṃ vipraṃyo vighnāyopasarpati /
krimibhirbhakṣyate tatra yāvadābhūtasaṃplavam // GarP_2,47.12 //
brāhmaṇāya pratīśrutya yamārthaṃ na dadāti tam /
āhūya nāsti yo brūyāttasya vāsastu tatra vai // GarP_2,47.13 //
agnido garadaścaiva kūṭasākṣī ca madyapaḥ /
yajñavidhvaṃsakaścaiva rājñīgāmī ca paiśunaḥ // GarP_2,47.14 //
kathābhaṅgakaraścaiva svayandattā pahārakaḥ /
kṣetrasetuvibhedī ca paradārapradharṣakaḥ // GarP_2,47.15 //
brāhmaṇo rasavikretā tathā yo vṛṣalīpatiḥ /
godhanasya tṛṣārtasya vāpyā bhedaṃ karoti yaḥ // GarP_2,47.16 //
kanyāvidūṣakaścaiva dānaṃ dattvānutāpakaḥ /
śūbadrastu kapilāpāyī brāhmaṇo māṃsabhojanaḥ // GarP_2,47.17 //
ete vasanti satataṃ mā vicāraṃ kṛthāḥ kvacit /
kṛpaṇo nāstikaḥ kṣudraḥ sa tasyāṃ nivasetkhaga // GarP_2,47.18 //
sadāmarṣo sadā krodhī nijavākyapramāṇakṛt /
paroktyucchedako nityaṃ vaitaraṇyā vasecciram // GarP_2,47.19 //
yastvahaṅkāravānpāpī svavikatthanakārakaḥ /
kṛtaghno garbhasantāpī vaitaraṇyāṃ sa majjati // GarP_2,47.20 //
kadāpi bhāgyayogena taraṇecchā bhavedyadi /
sānukūlā bhavedyena tadākarṇaya kāśyapa // GarP_2,47.21 //
ayane viṣuve puṇye vyatīpāte dinodaye /
candrasūryoparāge vā saṃkrāntau darśavāsare // GarP_2,47.22 //
anyeṣu puṇyakāleṣu dīyate dānamuttamam /
yadā tadā bhavedvāpi śrāddhā dānaṃ prati dhruvam // GarP_2,47.23 //
tadaiba dānakālaḥ syādyataḥ sampattirasthirā /
anityāni śarīrāṇi vibhavo naiva śāśvataḥ // GarP_2,47.24 //
nityaṃ sannihito mṛtyuḥ kartavyo dharmasaṃgahaḥ /
kṛṣṇāṃ vā pāṭalāṃ vāpi kuryādvaitaraṇīṃ śubhām // GarP_2,47.25 //
svarṇaśṛṅgīṃ raupyakhurāṃ kāṃsyapātropadohanīm /
kṛṣṇavastrayugācchannāṃ saptadhānyasamanvitām // GarP_2,47.26 //
kārpāsadroṇaśikhare āsīnaṃ tāmrabhājane /
yamaṃ haimaṃ prakurvīta lohadaṇḍasamanvitam /
ikṣudaṇḍamayaṃ baddhvā plavaṃ sudṛḍhabandhanaiḥ // GarP_2,47.27 //
uḍupopari tāṃ dhenuṃ sūryadehasamudbhavām /
kṛtvā prakalpayedvipraśchatropānahasaṃyutam // GarP_2,47.28 //
aṅgulīyakavāsāṃsi brāhmaṇāya nivedayet /
imamuccārayenmantraṃ saṃgṛhya sajalānkuśān // GarP_2,47.29 //
yamadvāre mahāghore śrutvā vaitaraṇīṃ tadīm /
tartukāmo dadāmyenāṃ tubhyaṃ vaitaraṇīṃ namaḥ // GarP_2,47.30 //
gāvo me agrataḥ santu gāvo me santu pārśvataḥ /
gāvo me hṛdaye santu gavāṃ madhye vasāmyaham // GarP_2,47.31 //
viṣṇurūpa dvijaśreṣṭha māmuddhara mahīsura /
sadakṣiṇā mayā dattā tubhyaṃ vaitaraṇīnamaḥ // GarP_2,47.32 //
dharmarājañca sarveśaṃ vaitaraṇyākhyadhenukām /
sarvaṃ pradakṣiṇīkṛtya brāhmaṇāya nivedayet // GarP_2,47.33 //
pucchaṃ saṃgṛhya dhenvāśca agre kṛtvā tu vai vdijam /
dhenuke tvaṃ pratīkṣasva yamadvāre mahābhaye // GarP_2,47.34 //
uttāraṇāya deveśi vaitaraṇye namo 'stu te /
anuvrajettu gacchantaṃ sarvaṃ tasya gṛhaṃ nayet // GarP_2,47.35 //
evaṃ kṛte vainateya sā saritsutarā bhavet /
sarvānkāmānavāpnoti yo dadyādbhuvi mānavaḥ // GarP_2,47.36 //
sukṛtasya prabhāveṇa sukhañceha paratra ca /
svasthe sahasraguṇitamāture śatasaṃmitam // GarP_2,47.37 //
mṛtasyaiva tu yaddānaṃ parokṣe tatsamaṃ smṛtam /
svahastena tato deyaṃ mṛte kaḥ kasya dāsyatī // GarP_2,47.38 //
dānadharmavihīnānāṃ kṛpaṇairjīvetakṣitaiḥ /
asthireṇa śarīreṇa sthiraṃ karma samācaret // GarP_2,47.39 //
avaśyameva yāsyanti prāṇāḥ prāghuṇi (ghūrṇi) kā iva // GarP_2,47.40 //
itīdamuktaṃ tava pakṣirāja viḍambanaṃ jantugaṇasya sarvam /
pretasya mokṣāya tadauddhvandaihikaṃ hitāya lokasya carecchubhāya tu // GarP_2,47.41 //
sūta uvāca /
evaṃ viprāḥ samāddiṣṭo viṣṇunā prabhaviṣṇunā /
garuḍa pretacaritaṃ śrutvā santuṣṭimāgataḥ // GarP_2,47.42 //
vratatīrthādikaṃ sarvaṃ punaḥ papraccha keśavam /
dhyātvā manasi sarveśaṃ sarvakāraṇakāraṇam // GarP_2,47.43 //
ṛṣayaḥ sarvamevaitajjantūnāṃ prabhavādikam /
maraṇaṃ janma ca tathā pretatvañcaurdhvadaihikam // GarP_2,47.44 //
mayā proktaṃ vai muktyai nidānaṃ caiva sarvaśaḥ /
lābhasteṣāṃ jayasteṣāṃ kutasteṣāṃ parājayaḥ /
yeṣāmindīvaraśyāmo hṛdayastho janārdanaḥ // GarP_2,47.45 //
dharmo jayati nādharmaḥ satyaṃ jayati nānṛtam /
kṣamā jayati na krodho viṣṇurjayati nāsurāḥ // GarP_2,47.46 //
viṣṇurmātā pitā viṣṇurviṣṇuḥ svajanabāndhavāḥ /
yeṣāmeva sthirā buddhirna teṣāṃ durgatirbhavet // GarP_2,47.47 //
maṅgalaṃ bhagavānviṣṇurmaṅgalaṃ garuḍadhvajaḥ /
maṅgalaṃ puṇḍarīkākṣo maṅgalāyatanaṃ hariḥ // GarP_2,47.48 //
harirbhāgīrathī viprā viprā bhāgīrathī hariḥ /
bhāgīrathī harirviprāḥ sārametajjagattraye // GarP_2,47.49 //
iti sūtamukhodgīrṇāṃ sarvaśāstrārthamaṇḍitām /
vaiṣṇaviṃ vāksudhāṃ pītvā ṛṣayastuṣṭimāyayuḥ // GarP_2,47.50 //
praśaśaṃsustathānyonyaṃ sūtaṃ sarvārthadarśinam /
praharṣamatulaṃ prāpurmunayaḥ śaunakādayaḥ // GarP_2,47.51 //
apavitraḥ pavitro vā sarvāvasthāṃ gatopi vā /
yaḥ smaretpuṇḍarīkākṣaṃ sa bāhyābhyantaraṃ śuciḥ // GarP_2,47.52 //

iti śrīgāruḍe mahāpu- uttarakhaṇḍe dvitīdṛ dharmakādṛpretadṛśrīkṛṣṇagaruḍasaṃvāde karmavipākādinirūpaṇaṃ nāma saptacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 48
tārkṣya uvāca /
ye martyaloke nivasanti mānavāste sarvajātau nidhanaṃ prayānti /
kāle svakīye nijapuṇyasaṃkhyayā vadanti lāka kathasva tanme // GarP_2,48.1 //
gacchanti mārgeṇa sudustareṇa vidhātṛniṣpāditavartmani sthitāḥ /
kenaiva puṇyena mudaṃ prayānti tiṣṭhanti kenaiva kulaṃ balaṃ vayaḥ // GarP_2,48.2 //
sūta uvāca /
śrutvātha devo garuḍaṃ tvavocat smṛtvā vapuḥ karmabhayañca rūpam /
sṛṣṭā dharā yena carācaraṃ jagatsa yena śastā vihito yamo vibhuḥ // GarP_2,48.3 //
śrībhagavānuvāca /
dharmārthakāmaṃ ciramokṣasañcayamanyaṃ dvitīyaṃ yamamārgagāminām /
praviśyacāṅguṣṭhasame sa tatra vai taṃ prāpya dehaṃ svamandiram? // GarP_2,48.4 //
gṛhītapāśo rudate punaḥ punardeśe supuṇye dvija dehasaṃsthitaḥ /
devendrapūjā pitṛdevatṛptidaṃ mohānna ceṣṭaṃ na ca puttrasantatiḥ // GarP_2,48.5 //
na me 'sti bandhuryamamārgagāmino mayā na kṛtyaṃ dvijadehalipsayā /
samprāpya vipratvamatīva durlabhaṃ nādhītavānvedapurāṇasaṃhitāḥ /
prāptaṃ suratnaṃ karasaṃsthitaṃ gataṃ dehankvacinnistara yattvayā kṛtam // GarP_2,48.6 //
yaḥ kṣattriyo bāhubalena saṃyuge lalāṭadeśādrudhiraṃ mukhe papau /
tatsomapānaṃ hi kṛtaṃ mahāmakhe jīvanmṛtaḥ so 'pi hi yāti muktik // GarP_2,48.7 //
sthānānyanekāni kṛtāni tāni pītānyanekānyapi garhitāni /
śastraṃ gṛhītvā samare ripūṇāṃ yaḥ saṃmukhaṃ yāti sa muktapāpaḥ // GarP_2,48.8 //
kṣattrānvayo vāpi viśonvayo vā śūdrānvayo vāpi hi nīcavarṇaḥ /
saṃgrāmadevadvijabālaghātī strīvṛddhahā dīnatapasvihantā // GarP_2,48.9 //
upadruteṣveṣu parāṅmukho yaḥ syustasya devāḥ sakalāḥ parāṅmukhāḥ /
tilodakaṃ naiva pibanti pūrve hutaṃ na gṛhṇāti hutāśanopi tat // GarP_2,48.10 //
dveṣādbhayādvā samare samāgate śastraṃ gṛhītvā parasainyasaṃmukhaḥ /
na yāti pakṣīndra mṛśca paścātkṣāttraṃ balaṃ tasya gataṃ tathaiva /
dvijāya dattvā kanakaṃ mahīmimāṃ bhūyaḥ sa paścādbhavatīha loke // GarP_2,48.11 //
dānaṃ pradattaṃ grahaṇe dvijendre snānaṃ kṛtaṃ tena sadā sutīrthe /
gatvā gayāyāṃ pitṛpiṇḍadānaṃ kṛtaṃ sadā yo mriyate tu yuddhe // GarP_2,48.12 //
yaḥ kṣāttradehantu vihāya śocate raṇāṅgaṇe svāmivadhe ca gograhe /
strībālaghāte pathi sārthahetave mayā svakośaṃ na hataṃ na pātitam // GarP_2,48.13 //
vaiśyaḥ svakarmāṇi viśocate tadā gṛhītapāśo na mayāpi sañcitam /
satyaṃ na coktaṃ kraya vikrayeṇa mohādvimūḍhena kuṭumbahetave // GarP_2,48.14 //
śūdraṃ vapuḥ prāpya yaśaskaraṃ sadā dānaṃ dvijebhyo na kṛtaṃ dvijārcanam /
cdṛdadyatdadvaḍḍha ḍhaddhadṛthr dadṛdhḍḍhathrḍaḍḍhaddha
jalāśayo naiva kṛto dharātale asaṃskṛto vipravaro na saṃskṛtaḥ // GarP_2,48.15 //
tyaktvā svakarmāṇi madena susthitaṃ mayā sutīrthe svavapurna cojjhitam /
dharmorjito naiva na devapūjanaṃ kṛtaṃ mayā caiva vimuktihetave // GarP_2,48.16 //
dehaṃ samāsādya tathaiva piṇḍajaṃ varṇāṃstathaivāntyajamlecchasaṃjñitān /
marunmayaṃ dehamime viśanti naivehamānāḥ pathi dharmasaṃkule // GarP_2,48.17 //
parasparaṃ dharmakṛntaṃ svakīyaṃ sampādya lakṣyaṃ pathi sañcarantsvam /
pakṣīndra vākyāni śṛṇuṣva tāni manoramāṇi pravadanti yāni // GarP_2,48.18 //
sārā hi lokeṣu bhavettrilokī dvīpeṣu sarveṣu ca jambukākhyam /
deśeṣu sarveṣvapi devadeśaḥ jīveṣu sarveṣu manuṣya eva // GarP_2,48.19 //
varṇāśca catvāra iha praśastāḥ varṇeṣu dharmiṣṭhanarāḥ praśastāḥ /
dharmeṇa saukhyaṃ samupaiti sarvaṃ jñānaṃ samāpnoti mahāpathe sthitaḥ // GarP_2,48.20 //
dehaṃ parityajya yadā gatāyuḥ pakṣin sthito 'haṃ kṛmikīṭasaṃsthitaḥ /
sarīsṛpo 'haṃ maśako vinirmitaścatuṣpado 'haṃ vanasūkaro 'ham // GarP_2,48.21 //
sarvaṃ vijānāti hi garbhasaṃsthito jātaśca sadyastadidañca vismaret /
yaccintitaṃ garbhasamāgatena vai bālo yuvā vṛddhavayā babhūva // GarP_2,48.22 //
mohādvināṣṭaṃ yadi garbhacintitaṃ smṛtaṃ punarmṛtyugate cadehe /
tasminpranaṣṭe hṛdi cintitaṃ gataṃ smṛtaṃ punargarbhagate ca dehe // GarP_2,48.23 //
tasminpranaṣṭe hṛdi cintitaṃ punarmayā svakośe paravañcanaṃ kṛtam /
dyūtaiśchalenāpi ca cauryavṛttyā dharmaṃ vyatikramya śarīrarakṣaṇe // GarP_2,48.24 //
kṛcchreṇa lakṣmīḥ samupārjitā svayaṃ mayā na bhuktaṃ manasepsitaṃ dhanam /
tāmbūlamannaṃ madhuraṃ sagorasaṃ dattvāgnidevātithibandhuvarge // GarP_2,48.25 //
somagrahe sūryasamāgamepi vā na sevitaṃ tīrthavariṣṭhamuttamam /
kośaṃ svakīyaṃ malamūtrapūritaṃ dehinkvacinnistara yattvayā kṛtam // GarP_2,48.26 //
mayā na dṛṣṭā na natā na pūjitā traivikramī mūrtiriha sthitā bhuvi /
prabhāsanātho na ca bhaktisaṃstuto dehinkvacinnistara yattvayā kṛtam // GarP_2,48.27 //
gatvā variṣṭhe bhuvi tīrthasannidhau dhanaṃ na dattaṃ viduṣāṃ kare mayā /
āplutya dehaṃ vidhinā dvije gurau dihinkvacinnistara yattvayā kṛtam // GarP_2,48.28 //
na mātṛpūjā na ca viṣṇuśaṅkarau gaṇeśacaṇaḍyau na ca bhāskaro 'pi vā /
yañcopacārairbaliyuktacandanairdehinkvacinnistara yattvayā kṛtam // GarP_2,48.29 //
labdhā mayā mānavadevatopamā mohādgatā sarvamidañca pārthiva /
gatiṃ na vīkṣeta sa vai vimūḍhadhīrdehinkvacinnistara yattvayā kṛtam // GarP_2,48.30 //
etāni pakṣinmanasā vicintya vākyāni dharmārthayaśaskarāṇi /
muktiṃ samāyānti manuṣyaloke vasanti ye dharmaratāḥ sudeśe // GarP_2,48.31 //
iti bruvāṇairyamadhūtavargairvihanyate kālamayaiśca mudgaraiḥ /
hā daiva hā daiva iti smaran vai dhanaṃ na dattaṃ svayamarjitaṃ yat // GarP_2,48.32 //
na bhūmidānaṃ na ca gopradānaṃ na vāridānaṃ na ca vastradānam /
phalaṃ satāmbūlavilepanaṃ vā tvayā na dattaṃ bhuvi śocase katham // GarP_2,48.33 //
pitā mṛtaste ca pitāmahaḥ sā yayā dhṛto vāpyudare svakīye /
mṛto 'pyasau bandhujanaḥ samasto dṛṣṭaṃ tvayā sarvamidaṃ gatāyaḥ // GarP_2,48.34 //
kośaṃ tvadīyaṃ jvalitañca vahninā puttrairgṛhīto dhanadhānya sañcayaḥ /
subhāṣitaṃ dharmacayaṃ kṛtañca yattadeva gacchettava pṛṣṭhasaṃstham // GarP_2,48.35 //
na dṛśyate ko 'pi mṛtaḥ samāgato rājā yatirvā dvijapuṅgavo 'pi vā /
yo vai mṛtaḥ sāhasikaḥ sa martyako nāśaṃ yo 'pi dharātale sthitaḥ // GarP_2,48.36 //
evaṃ gaṇāste bruvate sakinnarā dhairyaṃ samālambya vipādapūritaḥ /
śrutvā gaṇānāṃ vacanaṃ mahādbhutaṃ bravīti pakṣīndra manuṣyatāṃ gataḥ // GarP_2,48.37 //
dānaprabhāveṇa vimānasaṃsthito dharmaḥ pitā mātṛdayānurūpiṇī /
vāṇī kalatraṃ madhurārthabhāṣiṇī snānaṃ sutīrthe ca subandhavargaḥ // GarP_2,48.38 //
karārpitaṃ yatsukṛtaṃ samastaṃ svargastadā syāttava kiṅkaropamaḥ /
yo dharmavān prāpsyati so 'tisaukhyaṃ pāpī samastaṃ vividhañca duḥkham // GarP_2,48.39 //

yo dharmaśīlo jitamānaroṣo vidyāvinīto na paropatāpī /
svadāratuṣṭaḥ paradāradūraḥsa vai naro no bhuvi vandanīyaḥ // GarP_2,48.40 //
miṣṭānnadātā caritāgnihotro vedāntaviccandrasahasrajīvī /
māsopavāsī ca pativratā caṣaḍ jīvaloke mama vandanīyāḥ // GarP_2,48.41 //
evaṃ samācārayuto naro 'pi vāpīṃ sakūpāṃ sajalaṃ taḍāgam /
prapāśubhaṃ hṛdgṛhadevamandiraṃ kṛtaṃ nareṇaiva sa dharmauttamaḥ // GarP_2,48.42 //
varṣāśanaṃ vedavide ca dattaṃ kanyāvivāhastvṛṇamocanaṃ dvije /
bhūmiḥ sukṛṣṭāpi tṛṣārtihetostadevametaṃ sukṛtat samastam // GarP_2,48.43 //
adhyāyamenaṃ sukṛtasya sāraṃ śṛṇoti gāyatyapi bhāvaśuddhyā /
sa vai kulīnaḥ sa ca dharmayukto viśvālayaṃ yāti paraṃ sa nūnam // GarP_2,48.44 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe dvitīyāṃśe dharmakāṇḍe pretakalpe śrīkṛṣṇagaruḍasaṃvāde manuṣyasya sukhaduḥ khaprāpakadharmādharmanirūpaṇaṃ nāmāṣṭacatvāriṃśattamo 'dhyāyaḥ


_____________________________________________________________

śrīgaruḍamahāpurāṇam- 49
garuḍa uvāca /
śrutā mayā dayāsindho hyajñānājjīvasaṃsṛtiḥ /

adhunā śrotumicchāmi mokṣopāyaṃ sanātanam // GarP_2,49.1 //
bhagavandevadeveśa śaraṇāgatavatsala /
asāre ghorasaṃsāre sarvaduḥ khamalīmase // GarP_2,49.2 //
nānāvidhaśarīrasthā anantā jīvarāśayaḥ /
jāyante ca mriyante ca teṣāmanto na vidyate // GarP_2,49.3 //
sadā duḥ khāturā eva na sakhī vidyate kkacit /
kenopāyena mokṣeśa mucyante vada me prabho // GarP_2,49.4 //
śrībhagavānubāca /
śṛṇu tārkṣya pravakṣyāmi yanmāṃ tvaṃ paripṛcchasi /
yasya śravaṇamātreṇa saṃsārānmucyate naraḥ // GarP_2,49.5 //
asti devaḥ parabrahmasvarūpo niṣkalaḥ śivaḥ /
sarvajñaḥ sarvakartā ca sarveśo nirmalo 'dvayaḥ // GarP_2,49.6 //
svayañjyotiranādyanto nirvikāraḥ parātparaḥ /
nirguṇaḥ saccidānandastadaṃśā jīvasaṃjñakāḥ // GarP_2,49.7 //
anādyavidyopahatā yathāgnau visphuliṅgakāḥ /
dehādyupādhisambhinnāste karmabhiranādibhiḥ // GarP_2,49.8 //
sukhaduḥ khapradaiḥ puṇyapārūpairniyantritāḥ /
tattajjātiyutaṃ dehamāyurbhogañca karmajam // GarP_2,49.9 //
pratijanma prapadyante teṣāmapi paraṃ punaḥ /
sasūkṣmaliṅgaśarīramāmokṣādakṣaraṃ khaga // GarP_2,49.10 //
sthāvarāḥ kṛmayaścājāḥ pakṣiṇaḥ paśavo nagaḥ /
dhārmikāstridaśāstadvanmokṣiṇaśca yathākramam // GarP_2,49.11 //
caturvidhaśarīrāṇi dhṛtvā muktvā sahasraśaḥ /
sukṛtānmā navo bhūtvā jñānī cenmokṣamāpnuyāt // GarP_2,49.12 //
caturaśītilakṣeṣu śarīreṣu śarīriṇām /
na mānuṣaṃ vinānyatra tattvajñānantu labhyate // GarP_2,49.13 //
atra janmasahasrāṇāṃ sahasrairapi koṭibhiḥ /
kadācillabhate janturmānuṣyaṃ puṇyasañcayāt // GarP_2,49.14 //
sopānabhūtaṃ mokṣasya mānuṣyaṃ prāpya durlabham /
yastāra yati nātmānaṃ tasmātpāpataro 'tra kaḥ // GarP_2,49.15 //
naraḥ prāpyetarajjanma labdhvā cendriyasauṣṭhavam /
na vettyātmahitaṃ yastu sa bhavedbrahmaghātakaḥ // GarP_2,49.16 //
vinā dehena kasyāpi puruṣārtho na vidyate /
tasmāddehaṃ dhanaṃ rakṣetpuṇyakarmāṇi sādhayet // GarP_2,49.17 //
rakṣeccasarvadātmānamātmā sarbvasya bhājanam /
rakṣaṇe yatnamātiṣṭhejjīvan bhadrāṇi paśyati // GarP_2,49.18 //
punargrāmaḥ punaḥ kṣetra punarvittaṃ punargṛham /
punaḥ śubhāśubhaṃ karma na śarīraṃ punaḥ punaḥ // GarP_2,49.19 //
śarīrarakṣaṇopāyāḥ kri yante sarvadā budhaiḥ /
necchanti ca punastyāgamapi kuṣṭhādirogiṇaḥ // GarP_2,49.20 //
tadgopitaṃ syāddharmārthaṃ dharmo jñānārthameva ca /
jñānaṃ tu dhyānayogārthamacirātpravimucyate // GarP_2,49.21 //
ātmaiva yadi nātmānamahītebhyo nivārayet /
ko 'nyo hitakarastasmādātmānaṃ sukhayiṣyati // GarP_2,49.22 //
ihaiva narakavyādheścikitsāṃ na karoti yaḥ /
gatvā nirauṣadhaṃ deśaṃ vyādhimthaḥ kiṃ kariṣyati // GarP_2,49.23 //
vyāghrīvāste jarā cāyuryāti bhinnaghaṭāmbuvat /
nighnanti ripuvadrogāstasmācchreyaḥ samabhyaseta // GarP_2,49.24 //
yāvannāśrayate duḥ khaṃ yāvannāyānti cāpadaḥ /
yāvannendriyavaikalyaṃ tāvacchreyaḥ samabhyaset // GarP_2,49.25 //
yāvattiṣṭhati deho 'yaṃ tāvattattvaṃ samabhyaset /
sandīptakośabhavane kūpaṃ khanati durmatiḥ // GarP_2,49.26 //
kālo na jñāyate nānākāryaiḥ saṃsārasambhavaiḥ /
sukhaṃ duḥkhaṃ jano hanta na vetti hitamātmanaḥ // GarP_2,49.27 //
jātānārtānmṛtānāpadbhaṣṭāndṛṣṭvā ca duḥ khitān /
loko mohasurāṃ pītvā na bibheti kadācana // GarP_2,49.28 //
sampadaḥ svapnasaṃkāśā yauvanaṃ kusumopamam /
taḍiccapalamāyuṣyaṃ kasya syājjānato dhṛtiḥ // GarP_2,49.29 //
śataṃ jīvitamatyalpaṃ nidrālasyaistadardhakam /
bālyarogajarāduḥ khairalpaṃ tadapi niṣphalam // GarP_2,49.30 //
prārabdhavye nirudyogī jāgartavye prasuptakaḥ /
viśvastaśca bhayasthāne hā naraḥ ko na hanyate // GarP_2,49.31 //
toyaphenasame dehe jīvenākramya saṃsthite /
anityāprayasavāse katha tiṣṭhati nirbhayaḥ // GarP_2,49.32 //
ahite hitasaṃjñaḥ syādadhruve dhruvasaṃjñakaḥ /
anarthe cārthavijñānaḥ svamarthaṃ yo na vetti saḥ // GarP_2,49.33 //
paśyannapi praskhalati śṛṇvannapi na budhyati /
paṭhannapi na jānāti devamāyāvimohitaḥ // GarP_2,49.34 //
tannimajjajjagadidaṃ gambhīre kālasāgare /
mṛtyurogajarāgrāhairna kaścidapi budhyate // GarP_2,49.35 //
pratikṣaṇabhayaṃ kālaḥ kṣīyamāṇo na lakṣyate /
āmakuṃbha ivāṃbhaḥ stho viśīrṇo na vibhāvyate // GarP_2,49.36 //
yujyate veṣṭanaṃ vāyorākāśasya ca khaṇḍanam /
grathanañca taraṅgāṇāmāsthā nāyuṣi yujyate // GarP_2,49.37 //
pṛthivī dahyate yena meruścāpi viśīryate /
śuṣyate sāgarajalaṃ śarīrasya ca kā kathā // GarP_2,49.38 //
apatyaṃ me kalatraṃ me dhanaṃ me bāndhavāśca me /
jalpantamiti martyājaṃ hanti kālavṛko balāt // GarP_2,49.39 //
idaṃ kṛtamidaṃ kāryamidamanyatkṛtākṛtam /
evamīhāsamāyuktaṃ kṛtāntaḥ kurute vaśam // GarP_2,49.40 //
śvaḥ kāryamadya kurvīta pūrvāhne cāparāhnikam /
na hi mṛtyuḥ pratīkṣeta kṛtaṃ vāpyatha vākṛtam // GarP_2,49.41 //
jarādarśitapanthānaṃ pracaṇḍavyādhisainikam /
adhiṣṭhito mṛtyuśatruṃ trātāraṃ kiṃ na paśyati // GarP_2,49.42 //
tṛṣṇāsūcīvinirbhinnaṃ siktaṃ viṣayasarpiṣā /
rāgadveṣānale pakvaṃ mṛtyuraśrāti mānavam // GarP_2,49.43 //
bālāṃśca yauvanasthāṃśca vṛddhāna garbhagatānapi /
sarvānāviśate mṛtyurevambhūmidaṃ jagat // GarP_2,49.44 //
svadehamapi jīvo 'yaṃ muktvā yāti yamālayam /
strīmātṛpitṛputtrādisambandhaḥ kena hetunā // GarP_2,49.45 //
duḥ khamūlaṃ hi saṃsāraḥ sa yasyāsti sa duḥ khitaḥ /
tasya tyāgaḥ kṛto yena sa sukhī nāparaḥ kvacit // GarP_2,49.46 //
prabhavaṃ sarvaduḥ khānāmālayaṃ sakalāpadām /
āśrayaṃ sarvapāpānāṃ saṃsāraṃ varjayetkṣaṇāt // GarP_2,49.47 //
lohadārumayaiḥ pāśaiḥ pumānbaddho vimucyate /
puttradāramayaiḥ pāśairmucyate na kadācana // GarP_2,49.48 //
yāvataḥ kurute jantuḥ sambandhānmanasaḥ priyān /
tāvanto 'sya nikhanyante hṛdaye śokaśaṅkavaḥ // GarP_2,49.49 //
vañcitāśeṣavittaistairnityaṃ loko vināśitaḥ /
hā hanta viṣayāhārairdehasthondriyataskaraiḥ // GarP_2,49.50 //
māṃsalubdho yathā matsyo lohaśaṅkuṃ na paśyati /
sukhalubdhastathā dehī yamavādhāṃ na paśyati // GarP_2,49.51 //
hitāhitaṃ na jānanto nityamunmārgagāminaḥ /
kukṣipūraṇaniṣṭhā ye te narā nārakāḥ khaga // GarP_2,49.52 //
nidrābhīmaithunāhārāḥ sarveṣāṃ prāṇināṃ samāḥ /
jñānavānmānavaḥ prokto jñānahīnaḥ paśuḥ smṛtaḥ // GarP_2,49.53 //
prabhāte malamūttrābhyāṃ kṣuttṛḍbhyāṃ madhyage ravau /
rātrau madananidrābhyāṃ bādhyante mūḍhamānavāḥ // GarP_2,49.54 //
svadehadhanadārādiniratāḥ sarvajantavaḥ /
jāyante ca mriyante ca hā hantājñānamohitāḥ // GarP_2,49.55 //
tasmātsaṅgaḥ sadā tyājyaḥ sacettyaktuṃ na śakyate /
mahadbhiḥ saha kartavyaḥ santaḥ saṅgasya bheṣajam // GarP_2,49.56 //
satsaṅgaśca vivekaśca nirmalaṃ nayanadvayam /
yasya nāsti naraḥ so 'ndhaḥ kathaṃ na syādamārgagaḥ // GarP_2,49.57 //
svasvavarṇāśramācāraniratāḥ sarvamānavāḥ /
na jānanti paraṃ dharmaṃ vṛthā naśyanti dāmbhikāḥ // GarP_2,49.58 //
kimāyāsaparāḥ kecidvratacaryādisaṃyutāḥ /
ajñānasaṃvṛtātmānaḥ sañcaranti pracārakāḥ // GarP_2,49.59 //
nāmamātreṇa santuṣṭāḥ karmakāṇḍaratā narāḥ /
mantroccāraṇahomādyairbhrāmitāḥ kratuvistaraiḥ // GarP_2,49.60 //
ekabhuktopavāsādyairniyamaiḥ kāyaśoṣaṇaiḥ /
mūḍhāḥ parokṣamicchanti mama māyāvimohitāḥ // GarP_2,49.61 //
dehadaṇḍanamātreṇa kā muktiravivekinām /
valmīkatāḍanādeva mṛtaḥ kinnu mahoragaḥ // GarP_2,49.62 //
jaṭābhārājinairyuktā dāmbhikā veṣadhāriṇaḥ /
bhramanti jñānivalloke bhrāmayanti janānapi // GarP_2,49.63 //
saṃsārajasukhāsaktaṃ brahmajño 'smītivādinam /
karmabrahmobhayabhraṣṭaṃ taṃ tyajedantyajaṃ yathā // GarP_2,49.64 //
gṛhāraṇyasamā loke gatavrīḍā digambarāḥ /
caranti gardabhādyāśca viraktāste bhavanti kim // GarP_2,49.65 //
mṛdbhasmoddhūlanādeva muktāḥ syuryadi mānavāḥ /
mṛdbhasmavāsī nityaṃ śvā sa kiṃ mukto bhaviṣyati // GarP_2,49.66 //
tṛṇaparṇodakāhārāḥ satataṃ vanavāsinaḥ /
jambūkākhumṛgādyāśca tāpasāste bhavanti kim // GarP_2,49.67 //
ājanmamaraṇāntañca gaṅgāditaṭinīsthitāḥ /
maṇḍūkamatsyapramukhā yoginaste bhavanti kim // GarP_2,49.68 //
pārāvatāḥ śilāhārāḥ kadācidapi cātakāḥ /
na pibanti mahītoyaṃ vratinaste bhavanti kim // GarP_2,49.69 //
tasmānnityādikaṃ karma lokarañjanakārakam /
mokṣasya kāraṇaṃ sākṣātattvajñāna khageśvara // GarP_2,49.70 //
ṣarḍśanamahākūpe patitāḥ paśavaḥ khaga /
paramārthaṃ na jānanti paśupāśaniyantritāḥ // GarP_2,49.71 //
vedaśāstrārṇavairgherairuhyamānā itastataḥ /
ṣaḍūrminigrahagrastāstiṣṭhanti hi kutārkikāḥ // GarP_2,49.72 //
vedāgamapurāṇajñaḥ paramārthaṃ na vetti yaḥ /
viḍambakasya tasyaiva tatsarvaṃ kākabhāṣitam // GarP_2,49.73 //
idaṃ jñānamidaṃ jñeyamiti cintāsamākulāḥ /
paṭhantyaharniśaṃ śāstraṃ paratattvaparāṅmukhāḥ // GarP_2,49.74 //
vākyacchandonibandhena kāvyālaṅkāraśobhitāḥ /
cintayā duḥkhitā mūḍhāstiṣṭhanti vyākulendriyāḥ // GarP_2,49.75 //
anyathā paramaṃ tattvaṃ janāḥ kliśyanti cānyathā /
anyathā śāstrasadbhāvo vyākhyāṃ kurvanti cānyathā // GarP_2,49.76 //
kathayantyuvanmanībhāvaṃ svayaṃ nānubhavanti ca /
ahaṅkārastāḥ kecidupadeśādivārjitāḥ // GarP_2,49.77 //
paṭhanti vedaśāstrāṇi bodhayanti parasparam /
na jānanti paraṃ tattvaṃ darvī pākarasaṃ yathā // GarP_2,49.78 //
śiro vahati puṣpāṇi gandhaṃ jānāti nāsikā /
paṭhanti vedaśāstrāṇi durlabho bhāvabodhakaḥ // GarP_2,49.79 //
tattvamātmasthamajñātvā mūḍhaḥ śāstreṣu muhyati /
gopaḥ kakṣāgate cchāge kūpaṃ paśyati durmatiḥ // GarP_2,49.80 //
saṃsāramohanāśāya śābdabodho na hi kṣamaḥ /
na nivarteta timiraṃ kadāciddīpavārtayā // GarP_2,49.81 //
prajñāhīnasya paṭhanaṃ yathāndhasya ca darpaṇam /
ataḥ prajñāvatāṃ śāstraṃ tattvajñānasya lakṣaṇam // GarP_2,49.82 //
idaṃ jñānamidaṃ jñeyaṃ sarvantu śrotumicchati /
divyavarṣasahasrācca śāstrāntaṃ naiva gacchati // GarP_2,49.83 //
anekāni ca śāstrāṇi svalpāyurvighnakoṭayaḥ /
tasmātsāraṃ vijānīyātkṣīraṃ haṃsa ivāmbhasi // GarP_2,49.84 //
abhyasya vedaśāstrāṇi tattvaṃ jñātvātha budbhimān /
palālamiva dhānyārthī sarvaśāstrāṇi santyajet // GarP_2,49.85 //
yathāmṛtena tṛptasya nāhāreṇa prayojanam /
tattvajñasya tathā tārkṣya na śāstreṇa prayojanam // GarP_2,49.86 //
na vedādhyayanānmuktirna śāstrapaṭhanādapi /
jñānādeva hi kaivalyaṃ nānyathā vinatātmajaḥ // GarP_2,49.87 //
nāśramaḥ kāraṇaṃ mukterdarśanāni na kāraṇam /
tathaiva sarvakarmāṇi jñānameva hi kāraṇam // GarP_2,49.88 //
muktidā guruvāgekā vidyāḥ sarvā viḍambikāḥ /
śāstrabhārasahasreṣu hyekaṃ sañjīvanaṃ param // GarP_2,49.89 //
advaitaṃ hi śivaṃ proktaṃ kriyayāparivarjitam /
guruvaktreṇa labhyeta nādhītāgamakoṭibhiḥ // GarP_2,49.90 //
āgamoktaṃ vivekotthaṃ dvidhā jñānaṃ pracakṣate /
śabdavrahmāgamamayaṃ paraṃ brahma vivekajam // GarP_2,49.91 //
advaitaṃ kecidicchanti dvaitamicchanti cāpare /
samaṃ tattvaṃ na jānanti dvaitāddvaitavivarjitam // GarP_2,49.92 //
dve pade bandhamokṣāya namameti mameti ca /
mameti badhyate janturnamameti pramucyate // GarP_2,49.93 //
tatkarma yanna bandhāya sā vidyā yā vimuktidā /
āyāsāyāparaṃ karma vidyānyā śilpanaipuṇam // GarP_2,49.94 //
yāvatkarmāṇi dīpyante yāvatsaṃsāravāsanā /
yāvadindriyacāpalyaṃ tāvattattvakathā kutaḥ // GarP_2,49.95 //
yāvaddehābhimānaśca mamatā yāvadeva hi /
yāvatprayatnavego 'sti yāvatsaṃkalpakalpanā // GarP_2,49.96 //
yāvanno manasaḥ sthairyaṃ na yāvacchāstracintanam /
yāvanna gurukāruṇyaṃ tāvattattvakathā kutaḥ // GarP_2,49.97 //
tāvattapo vrataṃ tīrthaṃ japahomārcanādikam /
vedaśāstrāgamakathā yāvattattvaṃ na vindati // GarP_2,49.98 //
tasmātsarvaprayatnena sarvāvasthāsu sarvadā /
tattvaniṣṭho bhavettārkṣya yadīcchenmokṣamātmanaḥ // GarP_2,49.99 //
dharmajñānaprasūnasya svargamokṣaphalasya ca /
tāpatrayādisantaptaśchāyāṃ mokṣataroḥ śrayet // GarP_2,49.100 //
tasmājjñānenātmatattvaṃ vijñeyaṃ śrīgurormukhāt /
sukhena mucyate janturghorasaṃsārabandhanāt // GarP_2,49.101 //
tattvajñasyāntimaṃ kṛtyaṃ śṛṇu vakṣyāmi te 'dhunā /
yena mokṣamavāpnoti brahma nirvāṇasaṃjñakam // GarP_2,49.102 //
antakāle tu puruṣa āgate gatasādhvasaḥ /
chindyādasaṃgaśastreṇa spṛhāṃ dehe 'nu yā ca tam // GarP_2,49.103 //
gṛhātpravrājito dhīraḥ puṇyatīrthajalāplutaḥ /
śucau vivikta āsīno vidhivatkalpitāsane // GarP_2,49.104 //
abhyasenmanasā śuddhaṃ trivṛdbrahmākṣaraṃ param /
mano yaṣchejjitaśvāso brahma bījamavismaran // GarP_2,49.105 //
niyacchedviṣayebhyo 'kṣānmanasā buddhi sārathiḥ /
manaḥ karmabhirākṣiptaṃ śubhārthe dhārayeddhiyā // GarP_2,49.106 //
ahaṃ brahma paraṃ dhāma brahmāhaṃ paramaṃ padam /
evaṃ samīkṣya cātmānamātmanyādhāya niṣkale // GarP_2,49.107 //
omityekākṣaraṃ brahma vyāharanmāmanusmaran /
yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim // GarP_2,49.108 //
na yatra dāmbhikā yānti jñānavairāgyavarjitāḥ /
sudhiyastāṃ gatiṃ yānti tānahaṃ kathayāmi te // GarP_2,49.109 //
nirmānamohā jitasaṃgadoṣā adhyātmanityā vinivṛttakāmāḥ /
dvandvairvimuktāḥ sukhaduḥ khasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat // GarP_2,49.110 //
jñānahrade satyajale rāgadveṣamalāpahe /
yaḥ snāti mānase tīrthe sa vai mokṣamavāpnuyāt // GarP_2,49.111 //
prauḍhavairāgyamāsthāya bhajate māmananyabhāk /
pūrṇadṛṣṭiḥ prasannātmā sa vai mokṣamavāpnuyāt // GarP_2,49.112 //
tyaktvā gṛhaṃ ca yastīrthe nivasenmaraṇotsukaḥ /
muktikṣetreṣu mriyate sa vai mokṣamavāpnuyāt // GarP_2,49.113 //
ayodhyā mathurā māyā kāśī kāñcī avantika /
purī dvāravatī jñeyāḥ saptaitā mokṣadāyikāḥ // GarP_2,49.114 //
iti te kathitaṃ tārkṣya mokṣadharmaṃ sanātanam /
jñānavairāgyasahitaṃ śrutvā mokṣamavāpnuyāt // GarP_2,49.115 //
mokṣaṃ gacchanti tattvajñā dhārmikāḥ svargatiṃ narāḥ /
pāpino durgatiṃ yānti saṃsaranti khagādayaḥ // GarP_2,49.116 //
sūta uvāca /
svapraśrottararāddhāntamevaṃ bhagavato mukhāt /
śrutvā hṛṣṭatanustārkṣyo nanāma jagadīśvaram // GarP_2,49.117 //
sandeho me mahānnaṣṭo bhavadvākyavirocanāt /
ityuktvā viṣṇumāmantrya sa gataḥ kaśyapāśramam // GarP_2,49.118 //
sadyo dehāntaraṃ yāti yathā yāti vilambataḥ /
anayorubhayoścaiva na virodhastathaiva vaḥ // GarP_2,49.119 //
sarvamākhyātavāṃstāta śruto bhagavato yathā /
mārīco 'pi mudaṃ lebhe śrutvā vākyaṃ ramāpateḥ // GarP_2,49.120 //
apākṛtastu sandeho brāhmaṇā bhavatāṃ mayā /
uktaṃ suparṇasaṃjñantu purāṇaṃ paramādbhutam // GarP_2,49.121 //
idamāpa harestārkṣyastārkṣyādāpa tato bhṛguḥ /
bhṛgorvasiṣṭhaḥ saṃprāpa vāmadevastataḥ punaḥ // GarP_2,49.122 //
parāśaramuniḥ prāpa tasmādvyāsastato hyaham /
mayā tu bhavatāṃ proktaṃ paraṃ guhyaṃ hareridam // GarP_2,49.123 //
ya idaṃ śṛṇuyānmartyo yo vāpyabhidadhāti ca /
ihāmutra ca loke sa sarvatra sukhamāpnuyāt // GarP_2,49.124 //
vrajataḥ saṃyamanyāṃ yadduḥ khamatra nirūpitam /
asya śravaṇataḥ puṇyaṃ tanmukto jāyate tataḥ // GarP_2,49.125 //
atroktakarmapākādiśravaṇācca nṛṇāmiha /
vairāgyamāvahedyasmāttasmācchrotavyameva ca // GarP_2,49.126 //
bhajata jitahṛṣīkāḥ kṛṣṇamenaṃ munīśaṃ samajani bata yasmādgīḥ sudhāsāradhārā /
pṛṣatamapi yadīyaṃ varṇarūpaṃ nipīya śrutipuṭaculukena prāpnuyādātmanaikyam // GarP_2,49.127 //
vyāsa uvāca /
iti sūtamukhodgīrṇāṃsarvaśāstrārthamaṇḍitām /
vaiṣṇavīṃ vāksudhāṃ pītvā ṛṣayastuṣṭimāyayuḥ // GarP_2,49.128 //
praśaśaṃsustathānyonyaṃ sūtaṃ sarvārthadarśinam /
praharṣamatulaṃ prāpurmunayaḥ śaunakādayaḥ // GarP_2,49.129 //
iti harivacanāni sūtavācā khagapatisaṃśayabhedakāni yāni /
sa munirapi niśamya śaunakendro bahutaramānayati sma cātmani svam // GarP_2,49.130 //
apūjayaṃste munayastadānīmudākhāgbhirmuhureva sūtam /
dhanyo 'si sūta tvamihetyudairayanvyasarjayaṃstaṃ ca nivartite 'dhvare // GarP_2,49.131 //purāṇaṃ gāruḍaṃ puṇyaṃ pavitraṃ pāpanāśanam //
śṛṇvatāṃ kāmanāpūraṃ śrotavyaṃ sarvadaiva hi // GarP_2,49.132 //
śrutvā dānāni deyāni vācakāyākhilāni ca /
pūrvoktaśayanādīni nānyathā saphalaṃ bhavet // GarP_2,49.133 //
purāṇaṃ pūjayetpūrvaṃ vācakaṃ tadanantaram /
vastrālaṅkāragodānairdakṣiṇābhiśca sādaram // GarP_2,49.134 //
annadānairhemadānairbhamidānaiśca bhūribhiḥ /
pūjayedvācakaṃ bhaktyā bahupuṇyaphalāptaye // GarP_2,49.135 //
yaścedaṃ śṛṇuyānmartyo yathāpi parikīrtayet /
vihāya yātanāṃ ghorāṃ dhūtapāpo divaṃ vrajet // GarP_2,49.136 //

iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe śrīkṛṣṇagaruḍasaṃvāde dvitīyāṃśe dharmakāṇḍe pretakalpe mokṣopāyanirūpaṇaṃ nāmaikonapañcāśattamo 'dhyāyaḥ

iti śrīgāruḍe mahāpurāṇe dvitīyo dharmakāṇḍaḥ samāptaḥ