Devigita (=Devibhagavata-Purana 7,31 - 40)


Input by Ursula Honegger





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







Devīgītā


atha prathamo 'dhyāyaḥ -
saptamaḥ skandhaḥ
atha ekatriṃśo 'dhyāyaḥ


janamejaya uvāca

dharādharādhīśa maulāvāvirāsītparaṃ mahaḥ /
yaduktaṃ bhavatā pūrvaṃ vistarāttadvadasva me // Dg_1.1 = DbhP_7,31.1 //

ko virajyeta matimānpibañchaktikathāmṛtam /
sudhāṃ tu pibatāṃ mṛtyuḥ sa naitacchṛṇvato bhavet // Dg_1.2 = DbhP_7,31.2 //


vyāsa uvāca

dhanyo 'si kṛtakṛtyo 'si śikṣito 'si mahātmabhiḥ /
bhāgyavānasi yaddevyāṃ nirvyājā bhaktirasti te // Dg_1.3 = DbhP_7,31.3 //

śṛṇu rājanpurā vṛttaṃ satīdehe 'gnibharjite /
bhrāntaḥ śivastu babhrāma kvaciddeśe sthiro 'bhavat // Dg_1.4 = DbhP_7,31.4 //

prapañcabhānarahitaḥ samādhigatamānasaḥ /
dhyāyandevīsvarūpaṃ tu kālaṃ ninye sa ātmavān // Dg_1.5 = DbhP_7,31.5 //

saubhāgyarahitaṃ jātaṃ trailokyaṃ sacarācaram /
śaktihīnaṃ jagatsarvaṃ sābdhidvīpaṃ saparvatam // Dg_1.6 = DbhP_7,31.6 //

ānandaḥ śuṣkatāṃ yātaḥ sarveṣāṃ hṛdayāntare /
udāsīnāḥ sarvalokāścintājarjaracetasaḥ // Dg_1.7 = DbhP_7,31.7 //

sadā duḥkhodadhau magnā rogagrastāstadābhavan /
grahāṇāṃ devatānāṃ ca vaiparītyena vartanam // Dg_1.8 = DbhP_7,31.8 //

adhibhūtādhidaivānāṃ satyabhāvānnṛpābhavan /
atha 'sminneva kāle tu tārakākhyo mahasuraḥ // Dg_1.9 = DbhP_7,31.9 //

brahmadattavaro daityo 'bhavattrailokyanāyakaḥ /
śivaurasastu yaḥ putraḥ sa te hantā bhaviṣyati // Dg_1.10 = DbhP_7,31.10 //

iti kalpitamṛtyuḥ sa devadevairmahāsuraḥ /
śivairasasutābhāvājjagarja ca nananda ca // Dg_1.11 = DbhP_7,31.11 //

tena copadrutāḥ sarve svasthānātpracyutāḥ surāḥ /
śivairasasutābhāvāccintāmāpurduratyayām // Dg_1.12 = DbhP_7,31.12 //

nāṅganā śaṅkarasyāsti kathaṃ tatsutasambhāvaḥ /
asmākaṃ bhāgyahīnānāṃ kathaṃ kāryaṃ bhaviṣyati // Dg_1.13 = DbhP_7,31.13 //

iti cintāturāḥ sarve jagmurvaikuṇṭhamaṇḍale /
śaśaṃsurharimekānte sa copāyaṃ jagāda ha // Dg_1.14 = DbhP_7,31.14 //

kutaścintāturāḥ sarve kāmakalpadrumā śivā /
jāgarti bhūvaneśānī maṇidvīpādhivāsinī // Dg_1.15 = DbhP_7,31.15 //

asmākamanayādeva tadupekṣāsti nānyathā /
śikṣaiveyaṃ jaganmātrā kṛtāsmacchikṣaṇāya // Dg_1.16 = DbhP_7,31.16 //

lālane tāḍane māturnā kāruṇyaṃ yathārbhake /
tadvadeva jaganmāturniyantrā guṇadoṣayoḥ // Dg_1.17 = DbhP_7,31.17 //

aparādho bhavatyeva tanayasya pade pade /
ko 'paraḥ sahate loke kevalaṃ mātaraṃ vinā // Dg_1.18 = DbhP_7,31.18 //

tasmadyūyaṃ parāmbāṃ tāṃ śaraṇaṃ yāta mā ciram /
nirvyājayā cittavṛttyā sā vaḥ kāryaṃ vidhāsyati // Dg_1.19 = DbhP_7,31.19 //

ityādiśya surānsarvānmahāviṣṇuḥ svajāyayā /
saṃyuto nirjagāmāśu devaiḥ saha surādhipaḥ // Dg_1.20 = DbhP_7,31.20 //

ājagāma mahāśailaṃ himavantaṃ nagādhipam /
abhavaṃśca surāḥ sarve puraścaraṇakarmiṇaḥ // Dg_1.21 = DbhP_7,31.21 //

ambāyajñavidhānajñā ambāyajñaṃ ca cakrire /
tṛtīyādivratānyāśu cakruḥ sarve surā nṛpa // Dg_1.22 = DbhP_7,31.22 //

kecitsamādhiniṣṇātāḥ kecinnāmaparāyaṇāḥ /
kecitsūktaparāḥ kecinnāmapārāyaṇotsukāḥ // Dg_1.23 = DbhP_7,31.23 //

mantrapārāyaṇaparaḥ kecitkṛcchrādi kāriṇaḥ /
antaryāgaparāḥ kecitkecinnyāsaparāyaṇāḥ // Dg_1.24 = DbhP_7,31.24 //

hṛllekhayā parāśakteḥ pūjāṃ cakruratandritāḥ /
ityevaṃ bahuvarṣāṇi kālo 'gājjanamejaya // Dg_1.25 = DbhP_7,31.25 //

akasmāccaitramāsīyanavamyāṃ ca bhṛgordine /
prādurbabhūva puratastanmahaḥ śrutibodhitam // Dg_1.26 = DbhP_7,31.26 //

caturdikṣu caturvedairmūrtimadbhirabhiṣṭutam /
koṭisūrypratīkāśaṃ candrakoṭisuśītalam // Dg_1.27 = DbhP_7,31.27 //

vidyutkoṭisamānābhamaruṇaṃ tatparaṃ mahaḥ /
naiva cordhvaṃ na tiryakca na madhye parijagrabhat // Dg_1.28 = DbhP_7,31.28 //

ādyantarahitaṃ tattu na hastādyaṅgasaṃyutam /
na ca strīrūpamathavā na puṃrūpamathobhayam // Dg_1.29 = DbhP_7,31.29 //

dīptyā pidhānaṃ netrāṇāṃ teṣāmāsīnmahīpate /
punaśca dhairyamālambya yāvatte dadṛśuḥ surāḥ // Dg_1.30 = DbhP_7,31.30 //

tāvattadeva strīrūpeṇābhāddivyaṃ manoharam /
atīva ramaṇīyāṅgīṃ kumārīṃ navayauvanām // Dg_1.31 = DbhP_7,31.31 //

udyatpīnakucadvandvaninditāmbhojakuḍmalām /
raṇatkiṅkiṇikājālasiñjanmañjīramekhalām // Dg_1.32 = DbhP_7,31.32 //

kanakāṅgadakeyūragraiveyakavibhūṣitām /
anarghyamaṇisambhinnagalabandhavirājitām // Dg_1.33 = DbhP_7,31.33 //

tanuketakasaṃrājannīlabhramarakuntalām /
nitambabimbasubhagāṃ romarājivirājitām // Dg_1.34 = DbhP_7,31.34 //

karpūraśakalonmiśratāmbūlapūritānanām /
kanatkanakatāṭaṅkaviṭaṅkavadanāmbujām // Dg_1.35 = DbhP_7,31.35 //

aṣṭamīcandrabimbābhalalāṭāmāyatabhruvam /
raktāravindanayanāmunnasāṃ madhurādharām // Dg_1.36 = DbhP_7,31.36 //

kundakuḍmaladantāgrāṃ muktāhāravirājitām /
ratnasambhinnamukuṭāṃ candrarekhāvatāmsinīm // Dg_1.37 = DbhP_7,31.37 //

mallikāmālatīmālākeśapāśavirājitām /
kāśmīrabinduniṭilāṃ netratrayavilāsinīm // Dg_1.38 = DbhP_7,31.38 //

pāśāṅkuśavarābhīticaturbāhuṃ trilocanām /
raktavastraparīdhānāṃ dāḍimīkusumaprabhām // Dg_1.39 = DbhP_7,31.39 //

sarvaśṛṅgāraveṣāḍhyāṃ sarvadevanamaskṛtām /
sarvāśāpūrikāṃ sarvamātaraṃ sarvamohinīm // Dg_1.40 = DbhP_7,31.40 //

prasādasumukhīmambāṃ mandasmitamukhāmbujām /
avyājakaruṇāmūrtiṃ dadṛśuḥ purataḥ surāḥ // Dg_1.41 = DbhP_7,31.41 //

dṛṣṭvā tāṃ karuṇāmurtiṃ praṇemuḥ sakalāḥ surāḥ /
vaktuṃ nāśaknuvan kiñcidvāṣpasaṃruddhaniḥsvanāḥ // Dg_1.42 = DbhP_7,31.42 //


kathañcitsthairyamālambya bhaktyā cānatakandharāḥ /
premāśrupūrṇanayanāstuṣṭuvurjagadambikām // Dg_1.43 = DbhP_7,31.43 //


devā ūcuḥ

namo devyai mahādevyai śivāyai satataṃ namaḥ /
namaḥ prakṛtyai bhadrāyai niyatāḥ praṇatāḥ sma tām // Dg_1.44 = DbhP_7,31.44 //

tām agnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām /
durgāṃ devīṃ śaraṇamahaṃ prapadye sutarasi tarase namaḥ // Dg_1.45 = DbhP_7,31.45 //

devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti /
sā no mandreṣamūrjaṃ duhānā dhenur vāgasmānupasuṣṭutaitu // Dg_1.46 = DbhP_7,31.46 //

kālarātrīṃ brahmastutāṃ vaiṣṇavīṃ skandamātaram /
sarasvatīmaditiṃ dakṣaduhitaraṃ namāmaḥ pāvanāṃ śivām // Dg_1.47 = DbhP_7,31.47 //

mahālakṣmyai ca vidmahe sarvaśaktyai ca dhīmahi /
tanno devī pracodayāt // Dg_1.48 = DbhP_7,31.48 //

namo virāṭsvarūpiṇyai namaḥ sūtrātmamūrtaye /
namo 'vyākṛtarūpiṇyai namaḥ śrībrahma mūrtaye // Dg_1.49 = DbhP_7,31.49 //

yadajñānājjagaddhāti rajjusarpasragādivat /
yajjñānāllayamāpnoti numastāṃ bhuvaneśvarīm // Dg_1.50 = DbhP_7,31.50 //

numastatpadalakṣyārthāṃ cidekarasarūpiṇīm /
akhaṇḍānandarūpāṃ tāṃ vedatātparyabhūmikām // Dg_1.51 = DbhP_7,31.51 //

pañcakośātiriktāṃ tām avasthātrayasākṣiṇīm /
punastvampadalakṣyārthāṃ pratyagātmasvarūpiṇīm // Dg_1.52 = DbhP_7,31.52 //

namaḥ praṇavarūpāyai namo hrīṅkāramūrtaye /
nānāmantrātmikāyai te karuṇāyai namo namaḥ // Dg_1.53 = DbhP_7,31.53 //

iti stutā tadā devair maṇidvīpādhivāsinī /
prāha vācā madhurayā mattakokilaniḥsvanā // Dg_1.54 = DbhP_7,31.54 //


śrīdevyuvāca

vedantu vibudhāḥ kāryaṃ yadarthamiha saṅgatāḥ /
varadāhaṃ sadā bhaktakāmakalpadrumāsmi ca // Dg_1.55 = DbhP_7,31.55 //

tiṣṭhantyāṃ mayi kā cintā yuṣmākaṃ bhaktiśālinām /
samuddharāmi madbhaktānduḥkhasaṃsārasāgarāt // Dg_1.56 = DbhP_7,31.56 //

iti pratijñāṃ me satyāṃ jānītha vibudhottamāḥ /
iti premākulāṃ vāṇīṃ śrutvā santuṣṭamānasāḥ // Dg_1.57 = DbhP_7,31.57 //

nirbhayā nirjarā rājannūcurduḥkhaṃ svakīyakam /


devā ūcuḥ

nājñātaṃ kiñcidapyatra bhvatyāsti jagastraye // Dg_1.58 = DbhP_7,31.58 //

sarvajñayā sarvasākṣirūpiṇyā parmeśvari /
tārakeṇāsurendreṇa pīḍitāḥ smo divāniśam // Dg_1.59 = DbhP_7,31.59 //

śivāṅgajādvadhastasya nirmito brahmaṇāśive /
śivāṅganā tu naivāsti jānāsi tvaṃ maheśvari // Dg_1.60 = DbhP_7,31.60 //

sarvajñapurataḥ kiṃ vā vaktavyaṃ pāmarairjanaiḥ /
etaduddeśataḥ proktamaparaṃ tarkayāmbike // Dg_1.61 = DbhP_7,31.61 //

sarvadā caraṇāmbhoje bhaktiḥ syāttava niścalā /
prārthanīyamidaṃ mukhyamaparaṃ dehahetave // Dg_1.62 = DbhP_7,31.62 //

iti teṣāṃ vacaḥ śrutvā provāca parameśvarī /
mama śaktistu yā gaurī bhaviṣyati himālaye // Dg_1.63 = DbhP_7,31.63 //

śivāya sā pradeyā syāt sā vaḥ kāryaṃ vidhāsyati /
bhaktiryaccaraṇāmbhoje bhūyādyuṣmākamādarāt // Dg_1.64 = DbhP_7,31.64 //

himālayo hi manasā māmupāste 'tibhaktitaḥ /
tatastasya gṛhe janma mama priyakaraṃ matam // Dg_1.65 = DbhP_7,31.65 //


vyāsa uvāca

himālayo 'pi tacchrutvātyanugrahakaraṃ vacaḥ /
bāṣpaiḥ saṃruddhakaṇṭhākṣo mahārājñīṃ vaco 'bravīt // Dg_1.66 = DbhP_7,31.66 //

mahattaraṃ taṃ kuruṣe yasyānugrahamicchasi /
nocetkvāhaṃ jaḍaḥ sthāṇuḥ kva tvaṃ saccitsvarūpiṇī // Dg_1.67 = DbhP_7,31.67 //

asambhāvyaṃ janmaśataistvatpitṛtvaṃ mamānaghe /
aśvamedhādi puṇyairvā puṇyairvā tatsamādhijaiḥ // Dg_1.68 = DbhP_7,31.68 //

adya prapañce kīrtiḥ syājjaganmātā sutābhavat /
aho himālayasyāsya dhanyo 'sau bhāgyavāniti // Dg_1.69 = DbhP_7,31.69 //

yasyāstu jaṭhare santi brahmāṇḍānāṃ ca koṭayaḥ /
saiva yasya sutā jātā ko vā syāttatsamo bhuvi // Dg_1.70 = DbhP_7,31.70 //

na jāne 'smatpitṝṇāṃ kiṃ sthānaṃ syānnirmitaṃ param /
etādṛśānāṃ vāsāya yeṣāṃ vaṃśe 'sti mādṛśaḥ // Dg_1.71 = DbhP_7,31.71 //

idaṃ yathā ca dattaṃ me kṛpayā premapūrṇayā /
sarvavedāntasiddhaṃ ca tvadrūpaṃ brūhi me tathā // Dg_1.72 = DbhP_7,31.72 //

yogaṃ ca bhaktisahitaṃ jñānaṃ ca śrutisammatam /
vadasva parameśāni tvamevāhaṃ yato bhaveḥ // Dg_1.73 = DbhP_7,31.73 //


vyāsa uvāca

iti tasya vacaḥ prasannamukhapaṅkajā /
vaktumārabhatāmbā sā rahasyaṃ śrutigūhitam // Dg_1.74 = DbhP_7,31.74 //

iti devīgītāyāṃ prathamo 'dhyāyaḥ -
iti śrīdevībhāgavate mahāpurāṇe saptamaskandhe devīgītāyāmekatriṃśo 'dhyāyaḥ

______________________________________________________________________


atha dvitīyo 'dhyāyaḥ -
saptamaḥ skandhaḥ
atha dvātriṃśo 'dhyāyaḥ


śrīdevyuvāca

śṛṇvantu nirjarāḥ sarve vyāharantyā vaco mama /
yasya śravaṇamātreṇa madrūpatvaṃ prapadyate // Dg_2.1 = DbhP_7,32.1 //

aham evāsa pūrvaṃ tu nānyatkiñcinnagādhipa /
tadātmarūpaṃ citsaṃvit parabrahmaikanāmakam // Dg_2.2 = DbhP_7,32.2 //

apratarkyam anirdeśyamanaupamyamanāmayam /
tasya kācitsvataḥ siddhā śaktirmāyeti viśrutā // Dg_2.3 = DbhP_7,32.3 //

na satī sā nāsatī sā nobhayātmā virodhataḥ /
etadvilakṣaṇā kācidvastubhūtāsti sarvadā // Dg_2.4 = DbhP_7,32.4 //

pāvakasyoṣṇateveyamuṣṇāṃśoriva dīdhitiḥ /
candrasya candrikeveyaṃ mameyaṃ sahajā dhruvā // Dg_2.5 = DbhP_7,32.5 //

tasyāṃ karmaṇi jīvānāṃ jīvāḥ kālāśca sañcare /
abhedena vilīnāḥ syuḥ suṣuptau vyavahāravat // Dg_2.6 = DbhP_7,32.6 //

svaśakteś ca samāyogādahaṃ bījātmatāṃ gatā /
svādhārāvaraṇāttasyā doṣatvaṃ ca samāgatam // Dg_2.7 = DbhP_7,32.7 //

caitanyasya samāyogānnimittatvaṃ ca kathyate /
prapañcapariṇāmācca samavāyitvamucyate // Dg_2.8 = DbhP_7,32.8 //

kecittāṃ tapa ityāhustamaḥ kecijjaḍaṃ pare /
jñānaṃ māyāṃ pradhānaṃ ca prakṛtiṃ śaktimapyajām // Dg_2.9 = DbhP_7,32.9 //

vimarśa iti tāṃ prāhuḥ śaivaśāstraviśāradāḥ /
avidyāmitare prāhurvedatattvārthacintakāḥ // Dg_2.10 = DbhP_7,32.10 //

evaṃ nānāvidhāni syurnāmāni nigamādiṣu /
tasyā jaḍatvaṃ dṛśyatvājjñānanāśāttato 'satī // Dg_2.11 = DbhP_7,32.11 //

caitanyasya na dṛśyatvam dṛśyatve jaḍameva tat /
svaprakāśaṃ ca caitanyaṃ na pareṇa prakāśitam // Dg_2.12 = DbhP_7,32.12 //

anavasthādoṣasattvānna svenāpi prakāśitam /
karmakartrīvirodhaḥ syāttasmāttaddīpavatsvayam // Dg_2.13 = DbhP_7,32.13 //

prakāśamānamanyeṣāṃ bhāsakaṃ viddhi parvata /
ata eva ca nityatvaṃ siddhasaṃvittanormama // Dg_2.14 = DbhP_7,32.14 //

jāgratsvapnasuṣuptyādau dṛśyasya vyabhicārataḥ /
saṃvido vyabhicāraśca nānubhūto 'sti karhicit // Dg_2.15 = DbhP_7,32.15 //

yadi tasyāpyanubhavastarhyayaṃ yena sākṣiṇā /
anubhūtaḥ sa evātra śiṣṭaḥ saṃvidvapuḥ purā // Dg_2.16 = DbhP_7,32.16 //

ata eva ca nityatvaṃ proktaṃ sacchāstrakovidaiḥ /
ānandarūpatā cāsyāḥ parapremāspadatvataḥ // Dg_2.17 = DbhP_7,32.17 //

mā na bhūvaṃ hi bhūyāsamiti premātmani sthitam /
sarvasyānyasya mithyātvādasaṅgatvaṃ sphuṭaṃ mama // Dg_2.18 = DbhP_7,32.18 //

aparicchinnatāpyevamata eva matā mama /
tacca jñānaṃ nātmadharmā dharmatve jaḍatātmanaḥ // Dg_2.19 = DbhP_7,32.19 //

jñānasya jaḍaśeṣatvaṃ na dṛṣṭaṃ na ca saṃbhavi /
ciddharmatvaṃ tathā nāsti citaścinna hi bhidyate // Dg_2.20 = DbhP_7,32.20 //

tasmādātmā jñānarūpaḥ sukharūpaśca sarvadā /
satyaḥ pūrṇo 'py asaṅgaśca dvaitajālavivarjitaḥ // Dg_2.21 = DbhP_7,32.21 //

sa punaḥ kāmakarmādiyuktayā svīyamāyayā /
pūrvānubhūtasaṃskārātkālakarmavipākataḥ // Dg_2.22 = DbhP_7,32.22 //

avivekācca tattvasya sisṛkṣāvānprajāyate /
abuddhipūrvaḥ sargo 'yaṃ kathitaste nagādhipa // Dg_2.23 = DbhP_7,32.23 //

etaddhi yanmayā proktaṃ mama rūpamalaukikam /
avyākṛtaṃ tadavyaktaṃ māyāśabalamityapi // Dg_2.24 = DbhP_7,32.24 //

procyate sarvaśāstreṣu sarvakāraṇakāraṇam /
tattvānāmādibhūtaṃ ca saccidānandavigraham // Dg_2.25 = DbhP_7,32.25 //

sarvakarmaghanībhūtamicchājñānakriyāśrayam /
hrīṅkāramantravācyaṃ tadāditattvaṃ taducyate // Dg_2.26 = DbhP_7,32.26 //

tasmādākāśa utpannaḥ śabdatanmātrarūpakaḥ /
bhavetsparśātmako vāyustejorūpātmakaṃ punaḥ // Dg_2.27 = DbhP_7,32.27 //

jalaṃ rasātmakaṃ paścāttato gandhātmikā dharā /
śabdaikaguṇa ākāśo vāyuḥ sparśaravānvitaḥ // Dg_2.28 = DbhP_7,32.28 //

śabdasparśarūpaguṇaṃ teja ityucyate budhaiḥ /
śabdasparśarūparasairāpo vedaguṇāḥ smṛtāḥ // Dg_2.29 = DbhP_7,32.29 //

śabdasparśarūparasagandhaiḥ pañcaguṇā dharā /
tebhyo 'bhavanmahatsūtraṃ yalliṅgaṃ paricakṣate // Dg_2.30 = DbhP_7,32.30 //

sarvātmakam tatsamproktaṃ sūkṣmadeho 'yamātmanaḥ /
avyaktaṃ kāraṇo dehaḥ sa coktaḥ pūrvam eva hi // Dg_2.31 = DbhP_7,32.31 //

yasmiñjagadbījarūpaṃ sthitaṃ liṅgodbhavo yataḥ /
tataḥ sthūlāni bhūtāni pañcīkaraṇamārgataḥ // Dg_2.32 = DbhP_7,32.32 //

pañcasaṃkhyāni jāyante tatprakārastvathocyate /
pūrvoktāni ca bhūtāni pratyekaṃ vibhajed dvidhā // Dg_2.33 = DbhP_7,32.33 //

ekaikaṃ bhāgamekasya caturdhā vibhajedgire /
svasvetaradvitīyāṃśe yojanātpañca pañca te // Dg_2.34 = DbhP_7,32.34 //

tatkāryam ca virāḍdehaḥ sthūladeho 'yamātmanaḥ /
pañcabhūtasthasattvāṃśaiḥ śrotrādīnāṃ samudbhavaḥ // Dg_2.35 = DbhP_7,32.35 //

jñānendriyāṇāṃ rājendra pratyekaṃ militaistu taiḥ /
antaḥkaraṇamekaṃ syād vṛttibhedāccaturvidham // Dg_2.36 = DbhP_7,32.36 //

yadā tu saṅkalpavikalpakṛtyaṃ tadā bhavettanmana ityabhikhyam /
syād buddhisaṃjñaṃ ca yadā pravetti suniścitaṃ saṃśayahīnarūpam // Dg_2.37 = DbhP_7,32.37 //

anusandhānarūpaṃ taccittam ca parikīrtitam /
ahaṅkṛtyātmavṛttyā tu tadahaṅkāratāṃ gatam // Dg_2.38 = DbhP_7,32.38 //

teṣāṃ rajoṃśairjñātāni kramātkarmendriyāṇi ca /
pratyekaṃ militairtairtu prāṇo bhavati pañcadhā // Dg_2.39 = DbhP_7,32.39 //

hṛdi prāṇo gude 'pāno nābhisthastu samānakaḥ /
kaṇṭhadeśe 'pyudānaḥ syādvyānaḥ sarvaśarīragaḥ // Dg_2.40 = DbhP_7,32.40 //

jānendriyāṇi pañcaiva pañca karmendriyāṇi ca /
prāṇādipañcakaṃ caiva dhiyāca sahitaṃ manaḥ // Dg_2.41 = DbhP_7,32.41 //

etatsūkṣmaśarīraṃ syānmama liṇgaṃ yaducyate /
tatra yā prakṛtiḥ proktā sā rājandvididhā smṛtā // Dg_2.42 = DbhP_7,32.42 //

sattvātmikā tu māyā syādavidyā guṇamiśritā /
svāśrayaṃ yā tu saṃrakṣetsā māyeti nigadyate // Dg_2.43 = DbhP_7,32.43 //

tasyāṃ yatpratibimbaṃ syādbimbabhūtasya ceśituḥ /
sa īśvaraḥ samākhyātaḥ svāśrayajñānavānparaḥ // Dg_2.44 = DbhP_7,32.44 //

sarvajñaḥ sarvakartā ca sarvānugrahakārakaḥ /
avidyāyāṃ tu yatkiñcitpratibimbaṃ nagādhipa // Dg_2.45 = DbhP_7,32.45 //

tadeva jīvasaṃjñaṃ syātsarvaduḥkhāśrayaṃ punaḥ /
dvayorapīha samproktaṃ dehatrayamavidyayā // Dg_2.46 = DbhP_7,32.46 //

dehatrayābhimānāccāpyabhūnnāmatrayaṃ punaḥ /
prājñastu kāraṇātmā syātsūkṣmadehī tu taijasaḥ // Dg_2.47 = DbhP_7,32.47 //

sthūladehī tu viśvākhyastrividhaḥ parikīrtitaḥ /
evamīśo 'pi samprokta īśasūtravirāṭpadaiḥ // Dg_2.48 = DbhP_7,32.48 //

prathamo vyaṣṭirūpastu samaṣṭyātmā paraḥ smṛtaḥ /
sa hi sarveśvaraḥ sākṣājjīvānugrahakāmyayā // Dg_2.49 = DbhP_7,32.49 //

karoti vividhaṃ viśvaṃ nānābhogāśrayaṃ punaḥ /
macchaktiprerito nityaṃ mayi rājanprakalpitaḥ // Dg_2.50 = DbhP_7,32.50 //

iti devīgītāyāṃ dvitīyo 'dhyāyaḥ -
iti śrīdevībhāgavate mahāpurāṇe saptamaskandhe devīgītāyāṃ dvātriṃśo 'dhyāyaḥ


______________________________________________________________________


atha tṛtīyo 'dhyāyaḥ -
saptamaḥ skandhaḥ
atha trayastriṃśo 'dhyāyaḥ


devyuvāca

manmāyāśaktisaṃklṛptaṃ jagatsarvaṃ carācaram /
sāpi mattaḥ pṛthaṅmāyā nāstyeva paramārthataḥ // Dg_3.1 = DbhP_7,33.1 //

vyavahāradṛśā seyaṃ vidyā māyeti viśrutā /
tattvadṛṣṭyā tu nāstyeva tattvamevāsti kevalam // Dg_3.2 = DbhP_7,33.2 //

sāhaṃ sarvaṃ jagatsṛṣṭvā tadantaḥ praviśāmyaham /
māyākarmādisahitā gire prāṇapuraḥsarā // Dg_3.3 = DbhP_7,33.3 //

lokāntaragatirno cetkathaṃ syāditi hetunā /
yathā yathā bhavantyeva māyābhedāstathā tathā // Dg_3.4 = DbhP_7,33.4 //

upādhibhedādbhinnāhaṃ ghaṭākāśādayo yathā /
uccanīcādivastūni bhāsayanbhāskaraḥ sadā // Dg_3.5 = DbhP_7,33.5 //

na duṣyati tathaivāhaṃ doṣairliptā kadāpi na /
mayi buddhyādikartṛtvamadhyasyaivāpare janāḥ // Dg_3.6 = DbhP_7,33.6 //

vadanti cātmā karmeti vimūḍhā na subuddhayaḥ /
ajñānabhedatastadvanmāyāyā bhedatastathā // Dg_3.7 = DbhP_7,33.7 //

jīveśvaravibhāgaśca kalpito māyayaiva tu /
ghaṭākāśamahākāśavibhāgaḥ kalpito yathā // Dg_3.8 = DbhP_7,33.8 //

tathaiva kalpito bhedo jīvātmaparamātmanoḥ /
yathā jīvabahūtvaṃ ca māyayaiva na ca svataḥ // Dg_3.9 = DbhP_7,33.9 //

tatheśvarabahūtvaṃ ca māyayā na svabhāvataḥ /
dehendriyādisaṅghātavāsanābhedabheditā // Dg_3.10 = DbhP_7,33.10 //

avidyā jīvabhedasya heturnānyaḥ prakīrtitaḥ /
guṇānāṃ vāsanābhedabheditā yā dharādhara // Dg_3.11 = DbhP_7,33.11 //

māyā sā parabhedasya heturnānyaḥ kadācana /
mayi sarvamidaṃ protamotaṃ ca dharaṇīdhara // Dg_3.12 = DbhP_7,33.12 //

īśvaro 'haṃ ca sūtrātmā virāḍātmāhamasmi ca /
brahmāhaṃ viṣṇurudrau ca gaurī brāhmī ca vaiṣṇāvī // Dg_3.13 = DbhP_7,33.13 //

sūryo 'haṃ tārakāścāhaṃ tārakeśastathāsmyaham /
paśupakṣisvarūpāhaṃ cāṇḍālo 'haṃ ca taskaraḥ // Dg_3.14 = DbhP_7,33.14 //

vyādho 'haṃ krūrakarmāhaṃ satkarmāhaṃ mahājanaḥ /
strīpunnapuṃsakākāro 'pyahameva na saṃśayaḥ // Dg_3.15 = DbhP_7,33.15 //

yacca kiñcitkvacidvastu dṛśyate śrūyate 'pi vā /
antarbahiśca tatsarvaṃ vyāpyāhaṃ sarvadā sthitā // Dg_3.16 = DbhP_7,33.16 //

na tadasti mayā tyaktaṃ vastu kiñciccarācaram /
yadyasti cettacchūnyaṃ syādvandhyāputropamaṃ hi tat // Dg_3.17 = DbhP_7,33.17 //

rajjuryathā sarpamālābhedairekā vibhāti hi /
tathaiveśādirūpeṇa bhāmyahaṃ nātra saṃśayaḥ // Dg_3.18 = DbhP_7,33.18 //

adhiṣṭhānātirekeṇa kalpitaṃ tanna bhāsate /
tasmānmatsattayaivaitat sattāvannānyathā bhavet // Dg_3.19 = DbhP_7,33.19 //


himālaya uvāca

yathā vadasi deveśi samaṣṭyātmavapustvidam /
tathaiva draṣṭumicchāmi yadi devi kṛpā mayi // Dg_3.20 = DbhP_7,33.20 //


vyāsa uvāca

iti tasya vacaḥ śrutvā sarve devāḥ saviṣṇavaḥ /
nanandurmuditātmānaḥ pūjayantaśca tadvacaḥ // Dg_3.21 = DbhP_7,33.21 //

atha devamataṃ jñātvā bhaktakāmadughā śivā /
adarśayannijaṃ rūpaṃ bhaktakāmaprapūriṇī // Dg_3.22 = DbhP_7,33.22 //

apaśyaṃste mahādevyā virāḍrūpaṃ parātparam /
dyaurmastakaṃ bhavedyasya candramūryau ca cakṣuṣī // Dg_3.23 = DbhP_7,33.23 //

diśaḥ śrotre vaco devāḥ prāṇo vāyuḥ prakīrtitaḥ /
viśvaṃ hṛdayamityāhuḥ pṛthivī jaghanaṃ smṛtam // Dg_3.24 = DbhP_7,33.24 //

nabhastalaṃ nābhisaro jyotiścakramuraḥ sthalam /
maharlokastu grīvā syājjanoloko mukhaṃ smṛtam // Dg_3.25 = DbhP_7,33.25 //

tapoloko rarāṭistu satyalokādadhaḥ sthitaḥ /
indrādayo bāhavaḥ syuḥ śabdaḥ śrotraṃ maheśituḥ // Dg_3.26 = DbhP_7,33.26 //

nāsatyadasrau nāse sto gandho ghrāṇaṃ smṛtitaḥ /
mukhamagniḥ samākhyāto divārātrī ca pakṣmaṇī // Dg_3.27 = DbhP_7,33.27 //

brahmasthānaṃ bhrūvijṛmbho 'pyāpastāluḥ prkīrtitāḥ /
raso jihvā samākhyātā yamo daṃṣṭrāḥ prakīrtitāḥ // Dg_3.28 = DbhP_7,33.28 //

dantāḥ snehakalā yasya hāso māyā prakīrtitā /
sargastvapāṅgamokṣaḥ syādvīḍordhvoṣṭho maheśituḥ // Dg_3.29 = DbhP_7,33.29 //

lobhaḥ syādadharoṣṭho 'syā dharmamārgastu pṛṣṭhabhūḥ /
prajāpatiśca meḍhraṃ syādyaḥ sraṣṭā jagatītale // Dg_3.30 = DbhP_7,33.30 //
kukṣiḥ samudrā girayo 'sthīni devyā maheśituḥ /
nadyo nāḍyaḥ samākhyātā vṛkṣāḥ keśaḥ prakīrtitāḥ // Dg_3.31 = DbhP_7,33.31 //

kaumārayauvanajarāvayo 'sya gatiruttamā /
balāhakāstu keśāḥ syuḥ sandhye te vāsasī vibho // Dg_3.32 = DbhP_7,33.32 //

rājañchrījagadambāyāścandramāstu manaḥ smṛtaḥ /
vijñānaśaktistu harī rudro 'ntaḥkaraṇaṃ smṛtam // Dg_3.33 = DbhP_7,33.33 //

aśvā hi jātayaḥ sarvāḥ śroṇideśe sthitā vibhoḥ /
atalādimahālokāḥ kaṭyadhobhāgatām gatāḥ // Dg_3.34 = DbhP_7,33.34 //

etādṛśaṃ mahārūpaṃ dadṛśuḥ surapuṅgavāḥ /
jvālāmālāsahasrāḍhyaṃ lelihānaṃ ca jihvayā // Dg_3.35 = DbhP_7,33.35 //

daṃṣṭrākaṭakaṭārāvaṃ vamantaṃ vahnimakṣibhiḥ /
nānāyudhadharaṃ vīraṃ brahmakṣatraudanaṃ ca yat // Dg_3.36 = DbhP_7,33.36 //

sahasraśīrṣanayanaṃ sahasracaraṇaṃ tathā /
koṭisūryapratīkāśaṃ vidyutkoṭisamaprabham // Dg_3.37 = DbhP_7,33.37 //

bhayaṅkaraṃ mahāghoraṃ hṛdakṣṇostrāsakārakam /
dadṛśuste surāḥ sarve hāhākāraṃ ca cakrire // Dg_3.38 = DbhP_7,33.38 //

vikampamānahṛdayā mūrcchāmāpurduratyayām /
smaraṇaṃ ca gataṃ teṣāṃ jagadambeyamityapi // Dg_3.39 = DbhP_7,33.39 //

atha te ye sthitā vedāścaturdikṣu mahāvibhoḥ /
bodhayāmāsuratyugraṃ mūrchāto mūrcchitānsurān // Dg_3.40 = DbhP_7,33.40 //

atha te dhairyamālambya labdhvā ca śrutimuttamām /
premāśrupūrṇanayanā ruddhakaṇṭhāstu nirjarāḥ // Dg_3.41 = DbhP_7,33.41 //

bāṣpagadnadayā vācā stotuṃ samupacakrire /


devā ūcuḥ

uparādhaṃ kṣamasvāmba pāhi dīnāṃstvadudbhavān // Dg_3.42 = DbhP_7,33.42 //
kopaṃ saṃhara deveśi sabhayā rūpadarśanāt /
kā te stutiḥ prakartavyā pāmarairnirjarairiha // Dg_3.43 = DbhP_7,33.43 //

svasyāpyajñeya evāsau yāvānyaśca svavikramaḥ /
tadarvāgjāyamānānāṃ kathaṃ sa viṣayo bhavet // Dg_3.44 = DbhP_7,33.44 //

namaste bhuvaneśāni namaste praṇavātmike /
sarvavedāntasaṃsiddhe namo hrīṅkāramūrtaye // Dg_3.45 = DbhP_7,33.45 //

yasmādagniḥ samutpanno yasmātsūryaśca candramāḥ /
yasmādoṣadhayaḥ sarvāstasmai sarvātmane namaḥ // Dg_3.46 = DbhP_7,33.46 //

yasmācca devāḥ sambhūtāḥ sādhyāḥpakṣiṇa eva ca /
paśavaśca manuṣyāśca tasmai sarvātmane namaḥ // Dg_3.47 = DbhP_7,33.47 //

prāṇāpānau vrīhiyavau tapaḥ śraddhā ṛtaṃ tathā /
brahmacaryaṃ vidhiścaiva yasmāttasmai namo namaḥ // Dg_3.48 = DbhP_7,33.48 //

sapta prāṇārciṣo yasmātsamidhaḥ sapta eva ca /
homāḥ sapta tathā lokāstasmai sarvātmane namaḥ // Dg_3.49 = DbhP_7,33.49 //

yasmātsamudrā girayaḥ sindhavaḥ pracaranti ca /
yasmādoṣadhayaḥ sarvā rasāstasmai namo namaḥ // Dg_3.50 = DbhP_7,33.50 //

yasmātyajñaḥ samudbhūto dīkṣā yūpaśca dakṣiṇāḥ /
ṛco yajūṃṣi sāmāni tasmai sarvātmane namaḥ // Dg_3.51 = DbhP_7,33.51 //

namaḥ purastātpṛṣṭhe ca namaste pārśvayordvayoḥ /
adha ūrdhvaṃ caturdikṣu mātarbhūyo namo namaḥ // Dg_3.52 = DbhP_7,33.52 //

upasaṃhara deveśi rūpametadalaukikam /
tadeva darśayāsmākaṃ rūpaṃ sundarasundaram // Dg_3.53 = DbhP_7,33.53 //


vyāsa uvāca

iti bhītānsurāndṛṣṭvā jagadambā kṛpārṇavā /
saṃhṛtya rūpaṃ ghoraṃ taddarśayāmāsa sundaram // Dg_3.54 = DbhP_7,33.54 //

pāśāḍkuśavarābhītidharaṃ sarvaṅgakomalam /
karuṇāpūrṇanayanaṃ mandasmitamukhāmbujam // Dg_3.55 = DbhP_7,33.55 //

dṛṣṭvā tatsundaraṃ rūpaṃ tadā bhītivivarjitāḥ /
śāntacittāḥ praṇemuste harṣagadnadaniḥsvanāḥ // Dg_3.56 = DbhP_7,33.56 //

iti devīgītāyāṃ tṛtīyo 'dhyāyaḥ -
iti śrīdevībhāgavate mahāpurāṇe saptamaskandhe devīgītāyāṃ trayastriṃśo 'dhyāyaḥ

______________________________________________________________________


atha caturtho 'dhyāyaḥ -
saptamaḥ skandhaḥ
atha catustriṃśo 'dhyāyaḥ


śrī devyuvāca

kva yūyaṃ mandabhāgyā vai kvedaṃ rūpaṃ mahādbhutam /
tathāpi bhaktavātsalyādīdṛśaṃ darśitaṃ mayā // Dg_4.1 = DbhP_7,34.1 //

na vedādhyayanairyogair na dānaistapasejyayā /
rūpaṃ draṣṭum idaṃ śakyaṃ kevalaṃ matkṛpāṃ vinā // Dg_4.2 = DbhP_7,34.2 //

prakṛtaṃ śṛṇu rājendra paramātmātra jīvatām /
upādhiyogāt samprāptaḥ kartṛtvādikam apyuta // Dg_4.3 = DbhP_7,34.3 //

kriyāḥ karoti vividhā dharmādharmaika hetavaḥ /
nānā yonīstataḥ prāpya sukhaduḥkhaiśca yujyate // Dg_4.4 = DbhP_7,34.4 //

punastatsaṃskṛtivaśānnānā karmarataḥ sadā /
nānā dehān samāpnoti sukhaduḥkhaiśca yujyate // Dg_4.5 = DbhP_7,34.5 //

ghaṭīyantravadetasya na virāmaḥ kadāpi hi /
ajñānam eva mūlaṃ syāt tataḥ kāmaḥ kriyāstataḥ // Dg_4.6 = DbhP_7,34.6 //

tasmād ajñānanāśāya yateta niyataṃ naraḥ /
etaddhi janmasāphalyaṃ yadajñānasya nāśanam // Dg_4.7 = DbhP_7,34.7 //

puruṣārthasamāptiśca jīvanmuktadaśāpi ca /
ajñānanāśane śaktā vidyaiva tu paṭīyasī // Dg_4.8 = DbhP_7,34.8 //

na karma tajjannopāstirvirodhābhāvato gire /
pratyutāśājñānanāśe karmaṇā naiva bhāvyatām // Dg_4.9 = DbhP_7,34.9 //

anarthadāni karmāṇi punaḥ punaruśanti hi /
tato rāgastato doṣastato 'nartho mahānbhavet // Dg_4.10 = DbhP_7,34.10 //

tasmāt sarva prayatnena jñānaṃ sampādayennaraḥ /
kurvanneveha karmāṇītyataḥ karmāpyavaśyakam // Dg_4.11 = DbhP_7,34.11 //

jñānādeva hi kaivalyam ataḥ syāt tatsamuccayaḥ /
sahāyatāṃ vrajet karma jñānasya hitakāri ca // Dg_4.12 = DbhP_7,34.12 //

iti kecidvadantyatra tadvirodhānna sambhavet /
jñānādhṛdgranthibhedaḥ syādhṛdgranthau karmasambhavaḥ // Dg_4.13 = DbhP_7,34.13 //

yaugapadyaṃ na sambhāvyaṃ virodhāt tu tatastayoḥ /
tamaḥ prakāśayoryadvadyaugapadyaṃ na sambhavi // Dg_4.14 = DbhP_7,34.14 //

tasmāt sarvāṇi karmāṇi vaidikāni mahāmate /
cittaśuddhyantam eva syustāni kuryāt prayatnataḥ // Dg_4.15 = DbhP_7,34.15 //

śamo damastitikṣā ca vairāgyaṃ sattvasambhavaḥ /
tāvat paryantam eva syuḥ karmāṇi na tataḥ param // Dg_4.16 = DbhP_7,34.16 //

tadante caiva saṃnyasya saṃśrayedgurum ātmavān /
śrotriyaṃ brahmaniṣṭhaṃ ca bhaktyā nirvyājayā punaḥ // Dg_4.17 = DbhP_7,34.17 //

vedāntaśravaṇaṃ kuryānnityam evam atandritaḥ /
tat tvam asyādi vākyasya nityam arthaṃ vicārayet // Dg_4.18 = DbhP_7,34.18 //

tat tvam asyādi vākyaṃ tu jīvabrahmaikyabodhakam /
aikye jñāte nirbhayastu madrūpo hi prajāyate // Dg_4.19 = DbhP_7,34.19 //

padārthāvagatiḥ pūrvaṃ vākyārthāvagatistataḥ /
tat padasya ca vākyārtho gire 'haṃ parikīrtitaḥ // Dg_4.20 = DbhP_7,34.20 //

tvaṃ padasya ca vākyārtho jīva eva na saṃśayaḥ /
ubhayor aikyam asinā padena procyate budhaiḥ // Dg_4.21 = DbhP_7,34.21 //

vācyārthayorviruddhatvāt aikyaṃ naiva ghaṭeta ha /
lakṣaṇātaḥ prakartavyā tattvamoḥ śrutisaṃsthayoḥ // Dg_4.22 = DbhP_7,34.22 //

cinmātraṃ tu tayorlakṣyaṃ tayoraikyasya sambhavaḥ /
tayoraikyaṃ tathā jñātvā svābhedenādvayo bhavet // Dg_4.23 = DbhP_7,34.23 //

devadattaḥ sa evāyam iti vallakṣaṇā smṛtā /
sthūlādi deharahito brahma sampadyate naraḥ // Dg_4.24 = DbhP_7,34.24 //

pañcīkṛtamahābhūtasambhūtaḥ sthūladehakaḥ /
bhogālayo jarāvyādhisaṃyutaḥ sarvakarmaṇām // Dg_4.25 = DbhP_7,34.25 //

mithyā bhūto 'yam ābhāti sphuṭaṃ māyāmayatvataḥ /
so 'yaṃ sthūla upādhiḥ syādātmano me nageśvara // Dg_4.26 = DbhP_7,34.26 //

jñānakarmendriyayutaṃ prāṇapañcakasaṃyutam /
manobuddhiyutaṃ caitat sūkṣmaṃ tatkavayo viduḥ // Dg_4.27 = DbhP_7,34.27 //

apañcīkṛtabhūtotthaṃ sūkṣmadeho 'yam ātmanaḥ /
dvitīyo 'yam upādhiḥ syāt sukhāderavabodhakaḥ // Dg_4.28 = DbhP_7,34.28 //

anādyanirvācyam idam ajñānaṃ tu tṛtīyakaḥ /
deho 'yam ātmano bhāti kāraṇātmā nageśvara // Dg_4.29 = DbhP_7,34.29 //

upādhivilaye jāte kevalātmāvaśiṣyate /
dehatraye pañcakośā antaḥsthāḥ santi sarvadā // Dg_4.30 = DbhP_7,34.30 //

pañcakośaparityāge brahma pucchaṃ hi labhyate /
neti neti iti ādivākyair mama rūpaṃ yaducyate // Dg_4.31 = DbhP_7,34.31 //

na jāyate mriyate tat kadācinnāyaṃ bhūtvā na babhūva kaścit /
ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre // Dg_4.32 = DbhP_7,34.32 //

hataṃ cenmanyate hantuṃ hataścenmanyate hatam /
ubhau tau na vijānītau nāyaṃ hanti na hanyate // Dg_4.33 = DbhP_7,34.33 //

aṇoraṇīyān mahato mahīyān ātmāsya jantornihito guhāyām /
tam akratuḥ paśyati vītaśoko dhātuḥ prasādān mahimānam asya // Dg_4.34 = DbhP_7,34.34 //

ātmānaṃ rathinaṃ viddhi śarīraṃ ratham eva tu /
buddhiṃ tu sārathiṃ viddhi manaḥ pragraham eva ca // Dg_4.35 = DbhP_7,34.35 //

indriyāṇi hayān āhur viṣayāṃs teṣu gocarān /
ātmendriyamanoyuktaṃ bhoktetyāhurmanīṣiṇaḥ // Dg_4.36 = DbhP_7,34.36 //

yastvavidvān bhavati cāmanaskaśca sadāśuciḥ /
na tatpadam avāpnoti saṃsāraṃ cādhigacchati // Dg_4.37 = DbhP_7,34.37 //

yastu vijñānavān bhavati samanaskaḥ sadā śuciḥ /
sa tu tatpadam āpnoti yasmād bhūyo na jāyate // Dg_4.38 = DbhP_7,34.38 //

vijñānasārathiryastu manaḥ pragrahavān naraḥ /
so 'dhvanaḥ pāram āpnoti madīyaṃ yatparaṃ padam // Dg_4.39 = DbhP_7,34.39 //

itthaṃ śrutyā ca matyā ca niścityātmānam ātmanā /
bhāvayenmām ātmarūpāṃ nididhyāsanato 'pi // Dg_4.40 = DbhP_7,34.40 //

yogavṛtteḥ purā svasmin bhāvayedakṣaratrayam /
devīpraṇavasañjñasya dhyānārthaṃ mantravācyayoḥ // Dg_4.41 = DbhP_7,34.41 //

hakāraḥ sthūladehaḥ syād rakāraḥ sūkṣmadehakaḥ /
īkāraḥ kāraṇātmāsau hrīṅkāro 'haṃ turīyakam // Dg_4.42 = DbhP_7,34.42 //

evaṃ samaṣṭidehe 'pi jñātvā bījatrayam kramāt /
samaṣṭivyaṣṭyorekatvaṃ bhāvayenmatimān naraḥ // Dg_4.43 = DbhP_7,34.43 //

samādhikālātpūrvaṃ tu bhāvayitvaivam ādṛtaḥ /
tato dhyāyennilīnākṣo devīṃ māṃ jagadīśvarīm // Dg_4.44 = DbhP_7,34.44 //

prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau /
nivṛttaviṣayākāṅkṣo vītadoṣo vimatsaraḥ // Dg_4.45 = DbhP_7,34.45 //

bhaktyā nirvyājayā yukto guhāyāṃ niḥsvane sthale /
hakāram viśvam ātmānaṃ rakāre pravilāpayet // Dg_4.46 = DbhP_7,34.46 //

rakāraṃ taijasaṃ devam īkāre pravilāpayet /
īkāraṃ prājñam ātmānaṃ hrīṅkāre pravilāpayet // Dg_4.47 = DbhP_7,34.47 //

vācyavācakatāhīnaṃ dvaitabhāvavivarjitam /
akhaṇḍaṃ saccidānandaṃ bhāvayet tacchikhāntare // Dg_4.48 = DbhP_7,34.48 //

iti dhyānena māṃ rājan sākṣātkṛtya narottamaḥ /
madrūpa eva bhavati dvayorapyekatā yataḥ // Dg_4.49 = DbhP_7,34.49 //

yogayuktyānayā dṛṣṭvā mām ātmānaṃ parātparam /
ajñānasya sakāryasya tat kṣaṇo nāśako bhavet // Dg_4.50 = DbhP_7,34.50 //

iti devīgītāyāṃ caturtho 'dhyāyaḥ -
iti śrīdevībhāgavate mahāpurāṇe saptamaskandhe devīgītāyāṃ catustriṃśo 'dhyāyaḥ

______________________________________________________________________


atha pañcamo 'dhyāyaḥ -
saptamaḥ skandhaḥ
atha pañcatriṃśo 'dhyāyaḥ


himālaya uvāca

yogaṃ veda maheśāni sāṅgaṃ saṃvitpradāyakam /
kṛtena yena yogyo 'haṃ bhaveyaṃ tattvadarśane // Dg_5.1 = DbhP_7,35.1 //


śrīdevyuvāca

na yogo nabhasaḥ pṛṣṭhe na bhūmau na rasātale /
aikyaṃ jīvātmanor āhur yogaṃ yogaviśāradāḥ // Dg_5.2 = DbhP_7,35.2 //

tatpratyūhāḥ ṣaḍākhyātā yogavighnakarānagha /
kāmakrodhau lobhamohau madamātsaryasañjñakau // Dg_5.3 = DbhP_7,35.3 //

yogāṅgaireva bhittvā tānyogino yogamāpnuyuḥ /
yamaṃ niyamamāsanaprāṇāyāmau tataḥ param // Dg_5.4 = DbhP_7,35.4 //

pratyāhāraṃ dhāraṇākhyaṃ dhyānaṃ sārdhaṃ samādhinā /
aṣṭāṅgānyāhuretāni yogināṃ yogasādhane // Dg_5.5 = DbhP_7,35.5 //

ahiṃsā satyamasteyaṃ brahmacaryaṃ dayārjavam /
kṣamā dhṛtirmitāhāraḥ śaucaṃ ceti yamā daśa // Dg_5.6 = DbhP_7,35.6 //

tapaḥ santoṣa āstikyaṃ dānaṃ devasya pūjanam /
siddhāntaśravaṇaṃ caiva hrīrmatiśca japo hutam // Dg_5.7 = DbhP_7,35.7 //

daśaite niyamāḥ proktā mayā parvatanāyaka /
padmāsanaṃ svastikaṃ ca bhadraṃ vajrāsanaṃ tathā // Dg_5.8 = DbhP_7,35.8 //

vīrāsanamiti proktaṃ kramādāsanapañcakam /
ūrvorupari vinyasya samyakpādatale śubhe // Dg_5.9 = DbhP_7,35.9 //

aṅguṣṭhau ca nibadhnīyāddhastābhyāṃ vyutkramāt tataḥ /
padmāsanamiti proktaṃ yogināṃ hṛdayaṅgamam // Dg_5.10 = DbhP_7,35.10 //

jānūrvorantare samyak kṛtvā pādatale śubhe /
kṛjukāyo viśedyogī svastikaṃ tatpracakṣate // Dg_5.11 = DbhP_7,35.11 //

sīvanyāḥ pārśvayornyasya gulphayugmaṃ suniścitam /
vṛṣaṇādhaḥ pādapārṣṇī pārṣṇibhyāṃ paribandhayet // Dg_5.12 = DbhP_7,35.12 //

bhadrāsanamiti proktaṃ yogibhiḥ paripūjitam /
urvoḥ pādau kramānnyasya jānvoḥ pratyaṅmukhāṅgulī // Dg_5.13 = DbhP_7,35.13 //

karau vidadhyādākhyātaṃ vajrāsanamanuttamam /
ekaṃ pādamadhaḥ kṛtvā vinyasyoruṃ tathottare // Dg_5.14 = DbhP_7,35.14 //

kṛjukāyo viśedyogī vīrāsanamitīritam /
iḍayākarṣayet vāyuṃ bāhyaṃ ṣoḍaśamātrayā // Dg_5.15 = DbhP_7,35.15 //

dhārayetpūritaṃ yogī catuḥṣaṣṭyā tu mātrayā /
suṣumnāmadhyagaṃ samyagdvātriṃśanmātrayā śanaiḥ // Dg_5.16 = DbhP_7,35.16 //

nāḍyā piṅgalayā caiva recayedyogavittamaḥ /
prāṇāyāmamimaṃ prāhūryogaśāstraviśāradāḥ // Dg_5.17 = DbhP_7,35.17 //

bhūyobhūyaḥ kramāt tasya bāhyamevaṃ samācaret /
mātrāvṛddhiḥ krameṇaiva samyagdvādaśa ṣoḍaśa // Dg_5.18 = DbhP_7,35.18 //

japadhyānādibhiḥ sārdhaṃ sagarbhaṃ taṃ vidurbudhāḥ /
tadapetaṃ vigarbhaṃ ca prāṇāyāmaṃ pare viduḥ // Dg_5.19 = DbhP_7,35.19 //

kramādabhyasyataḥ puṃso dehe svedodgamo 'dhamaḥ /
madhyamaḥ kampasaṃyukto bhūmityāgaḥ paro mataḥ // Dg_5.20 = DbhP_7,35.20 //

uttamasya guṇāvāptiryāvacchīlanam iṣyate /
indriyāṇāṃ vicaratāṃ viṣayeṣu nirargalam // Dg_5.21 = DbhP_7,35.21 //

balādāharaṇaṃ tebhyaḥ pratyāhāro 'bhidhīyate /
aṅguṣṭhagulphajānūrumūlādhāraliṅganābhiṣu // Dg_5.22 = DbhP_7,35.22 //

hṛdgrīvākaṇṭhadeśeṣu lambikāyāṃ tato nasi /
bhrūmadhye mastake mūrdhni dvādaśānte yathāvidhi // Dg_5.23 = DbhP_7,35.23 //

dhāraṇaṃ prāṇamaruto dhāraṇeti nigadyate /
samāhitena manasā caitanyāntaravartinā // Dg_5.24 = DbhP_7,35.24 //

ātmanyabhīṣṭadevānāṃ dhyānaṃ dhyānamihocyate /
samatvabhāvanā nityaṃ jīvātmaparamātmanoḥ // Dg_5.25 = DbhP_7,35.25 //

samādhimāhurmunayaḥ proktam aṣṭāṅgalakṣaṇam /
idānīṃ kathaye te 'haṃ mantrayogamanuttamam // Dg_5.26 = DbhP_7,35.26 //

viśvaṃ śarīramityuktaṃ pañcabhūtātmakaṃ naga /
candrasūryāgnitejobhirjīvabrahmaikyarūpakam // Dg_5.27 = DbhP_7,35.27 //

tisraḥ koṭyastadardhena śarīre nāḍayo matāḥ /
tāsu mukhyā daśa proktāstābhyastisro vyavasthitāḥ // Dg_5.28 = DbhP_7,35.28 //

pradhānā merudaṇḍe 'tra candrasūryāgrarūpiṇī
iḍā vāme sthitā nāḍī śubhrā tu candrarūpiṇī // Dg_5.29 = DbhP_7,35.29 //

śaktirūpā tu sā nāḍī sākṣādamṛtavigrahā /
dakṣiṇe yā piṅgalākhyā puṃrūpā sūryavigrahā // Dg_5.30 = DbhP_7,35.30 //

sarvatejomayī sā tu suṣumnā vahnirūpiṇī /
tasyā madhye vicitrākhye icchājñānakriyātmakam // Dg_5.31 = DbhP_7,35.31 //

madhye svayaṃbhūliṅgaṃ tu koṭisūryasamaprabham /
tadūrdhvaṃ māyābījaṃ tu harātmā bindunādakam // Dg_5.32 = DbhP_7,35.32 //

tadūrdhvaṃ tu śikhākārā kuṇḍalī raktavigrahā /
devyātmikā tu sā proktā madabhinnā nagādhipa // Dg_5.33 = DbhP_7,35.33 //

tadbāhye hemarūpābhaṃ vādisāntacaturdalam /
drutahemasamaprakhyaṃ padmaṃ tatra vicintayet // Dg_5.34 = DbhP_7,35.34 //

tadūrdhvaṃ tvanalaprakhyaṃ ṣaḍdalaṃ hīrakaprabham /
bādilāntaṣaḍvarṇena svādhiṣṭhānamanuttamam // Dg_5.35 = DbhP_7,35.35 //

mūlamādhāraṣaṭkoṇaṃ mūlādhāraṃ tato viduḥ /
svaśabdena paraṃ liṅgaṃ svādhiṣṭhānaṃ tato viduḥ // Dg_5.36 = DbhP_7,35.36 //

tadūrdhvaṃ nābhideśe tu maṇipūraṃ mahāprabham /
meghābhaṃ vidyudābhaṃ ca bahutejomayaṃ tataḥ // Dg_5.37 = DbhP_7,35.37 //

maṇivadbhinnaṃ tatpadmaṃ maṇipadmaṃ tathocyate /
daśabhiśca dalairyuktaṃ ḍādiphāntākṣarānvitam // Dg_5.38 = DbhP_7,35.38 //

viṣṇunādhiṣṭhitaṃ padmaṃ viṣṇvālokanakāraṇam /
tadūrdhve 'nāhataṃ padmamudyadādityasannibham // Dg_5.39 = DbhP_7,35.39 //

kādiṭhāntadalairekaṃ patraiśca samadhiṣṭhitam /
tanmadhye bāṇaliṅgaṃ tu sūryāyutasamaprabham // Dg_5.40 = DbhP_7,35.40 //

śabdabrahmamayaṃ śabdānāhataṃ tatra dṛśyate /
anāhatākhyaṃ tatpadmaṃ munibhiḥ parikīrtitam // Dg_5.41 = DbhP_7,35.41 //

ānandasadanaṃ tattu puruṣādhiṣṭhitaṃ param /
tadūrdhvaṃ tu viśuddhākhyaṃ dalaṃ ṣoḍaśapaṅkajam // Dg_5.42 = DbhP_7,35.42 //

svaraiḥ ṣoḍaśabhiryuktaṃ dhūmravarṇam mahāprabham /
viśuddhaṃ tanute yasmājjīvasya haṃsalokanāt // Dg_5.43 = DbhP_7,35.43 //

viśuddhaṃ padmamākhyātamākāśākhyaṃ mahādbhutam /
ājñācakraṃ tadūrdhve tu ātmanādhiṣṭhitaṃ param // Dg_5.44 = DbhP_7,35.44 //

ājñāsaṃkramaṇaṃ tatra tenājñeti prakīrtitam /
dvidalaṃ hakṣasaṃyuktaṃ padmaṃ tatsumanoharam // Dg_5.45 = DbhP_7,35.45 //

kailāsākhyaṃ tadūrdhvaṃ tu rodhinī tu tadūrdhvataḥ /
evaṃ tvādhāracakrāṇi proktāni tava suvrata // Dg_5.46 = DbhP_7,35.46 //

sahasrārayutaṃ bindusthānaṃ tadūrdhvamīritam /
ityetatkathitaṃ sarvam yogamārgamanuttamam // Dg_5.47 = DbhP_7,35.47 //

ādau pūrakayogenāpyādhāre yojayenmanaḥ /
gudameḍhrāntare śaktistāmākuñcya prabodhayet // Dg_5.48 = DbhP_7,35.48 //

liṅgabhedakrameṇaiva binducakraṃ ca prāpayet /
śambhunā tāṃ parāṃ śaktimekībhūtāṃ vicintayet // Dg_5.49 = DbhP_7,35.49 //

tatrotthitāmṛtam yattu drutalākṣārasopamam /
pāyayitvā tu tāṃ śaktiṃ māyākhyāṃ yogasiddhidam // Dg_5.50 = DbhP_7,35.50 //

ṣaḍcakradevatāstatra santarpyāmṛtadhārayā /
ānayettena mārgeṇa mūlādhāraṃ tataḥ sudhī // Dg_5.51 = DbhP_7,35.51 //

evamabhyasyamānasyāpyahanyahani niścitam /
pūrvoktadūṣitā mantrāḥ sarve sidhyanti nānyathā // Dg_5.52 = DbhP_7,35.52 //

jarāmaraṇaduḥkhādyairmucyate bhavabandhanāt /
ye guṇāḥ santi devyā me jaganmāturyathā tathā // Dg_5.53 = DbhP_7,35.53 //

te guṇāḥ sādhakavare bhavantyeva na cānyathā /
ityevaṃ kathitaṃ tāta vāyudhāraṇamuttamam // Dg_5.54 = DbhP_7,35.54 //

idānīṃ dhāraṇākhyaṃ tu śṛṇuṣvāvahito mama /
dikkālādyanavacchinnadevyāṃ ceto vidhāya ca // Dg_5.55 = DbhP_7,35.55 //

tanmayo bhavati kṣipraṃ jīvabrahmaikyayojanāt /
athavā samalaṃ ceto yadi kṣipraṃ na siddhyati // Dg_5.56 = DbhP_7,35.56 //

tadāvayavayogena yogī yogānsamabhyaset /
madīyahastapādādāvaṅge tu madhure naga // Dg_5.57 = DbhP_7,35.57 //

cittaṃ saṃsthāpayenmantrī sthānasthānajayātpunaḥ /
viśuddhacittaḥ sarvasminrūpe samsthāpayenmanaḥ // Dg_5.58 = DbhP_7,35.58 //

yāvanmano layaṃ yāti devyāṃ saṃvidi parvata /
tāvadiṣṭamanuṃ mantrī japahomaiḥ samabhyaset // Dg_5.59 = DbhP_7,35.59 //

mantrābhyāsena yogena jñeyajñānāya kalpate /
na yogena vinā mantro na mantreṇa vinā hi saḥ // Dg_5.60 = DbhP_7,35.60 //

dvayorabhyāsayogo hi brahmasaṃsiddhikāraṇam /
tamaḥ parivṛte gehe ghaṭo dīpena dṛśyate // Dg_5.61 = DbhP_7,35.61 //

evaṃ māyāvṛto hyātmā manunā gocarīkṛtaḥ /
iti yogavidhiḥ kṛtsnaḥ sāṅgaḥ prokto mayā 'dhunā // Dg_5.62 = DbhP_7,35.62 //

gurūpadeśato jñeyo nānyathā śāstrakoṭibhiḥ // Dg_5.63 = DbhP_7,35.63 //

iti devīgītāyāṃ pañcamo 'dhyāyaḥ -
iti śrīdevībhāgavate mahāpurāṇe saptamaskandhe devīgītāyāṃ pañcatriṃśo 'dhyāyaḥ

______________________________________________________________________


atha ṣaṣṭho 'dhyāyaḥ -
saptamaḥ skandhaḥ
atha ṣaṭtriṃśo 'dhyāyaḥ


devyuvāca

ityādiyogayuktātmā dhyāyenmāṃ brahmarūpiṇīm /
bhaktyā nirvyājayā rājannāsane samupasthitaḥ // Dg_6.1 = DbhP_7,36.1 //

āviḥ sannihitaṃ guhācaraṃ nāma mahatpadam /
atraitat sarvam arpitam ejat prāṇannimiṣacca yat // Dg_6.2 = DbhP_7,36.2 //


etajjānatha sadasadvareṇyaṃ paraṃ vijñānādyadvariṣṭhaṃ prajānām /
yadarcimadyadaṇubhyo 'ṇu ca yasmiṃllokā nihitā lokinaśca // Dg_6.3 = DbhP_7,36.3 //

tadetadakṣaraṃ brahma sa prāṇastadu vāṅmanaḥ /
tadetat satyam amṛtaṃ tadveddhavyaṃ saumya viddhi // Dg_6.4 = DbhP_7,36.4 //

dhanurgṛhītvaupaniṣadaṃ mahāstraṃ śaraṃ hyupāsāniśitaṃ sandhayīta /
āyamya tadbhāvagatena cetasā lakṣyaṃ tadevākṣaraṃ saumya viddhi // Dg_6.5 = DbhP_7,36.5 //

praṇavo dhanuḥ śaro hyātmā brahma tallakṣyam ucyate /
apramattena veddhavyaṃ śaravattanmayo bhavet // Dg_6.6 = DbhP_7,36.6 //

yasmin dyauśca pṛthivī cāntarikṣam otaṃ manaḥ saha prāṇaiśca sarvaiḥ /
tam evaikaṃ jānathātmānam anyā vāco vimuñcathāmṛtasyaiṣa setuḥ // Dg_6.7 = DbhP_7,36.7 //

arā iva rathanābhau saṃhatā yatra nāḍyaḥ /
sa eṣo 'ntaścarate bahudhā jāyamānaḥ // Dg_6.8 = DbhP_7,36.8 //

Omityevaṃ dhyāyathātmānaṃ svasti vaḥ pārāya tamasaḥ parastāt /
divye brahmapure vyomni ātmā sampratiṣṭhitaḥ // Dg_6.9 = DbhP_7,36.9 //

manomayaḥ prāṇaśarīranetā pratiṣṭhito 'nne hṛdayaṃ sannidhāya /
tadvijñānena paripaśyanti dhīrā ānandarūpam amṛtaṃ yadvibhāti // Dg_6.10 = DbhP_7,36.10 //

bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ /
kṣīyante cāsya karmāṇi tasmin dṛṣṭe parāvare // Dg_6.11 = DbhP_7,36.11 //

hiraṇmaye pare kośe virājaṃ brahma niṣkalam /
tacchubhraṃ jyotiṣāṃ jyotis tadyadātmavido viduḥ // Dg_6.12 = DbhP_7,36.12 //

na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
tameva bhāntam anubhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // Dg_6.13 = DbhP_7,36.13 //

brahmaivedam amṛtaṃ purastādbrahma paścādbrahma dakṣiṇataścottareṇa /
adhaścordhvaṃ ca prasṛtaṃ brahmaivedaṃ viśvaṃ variṣṭham // Dg_6.14 = DbhP_7,36.14 //

etādṛganubhavo yasya sa kṛtārtho narottamaḥ /
brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati // Dg_6.15 = DbhP_7,36.15 //

dvitīyādvai bhayaṃ rājaṃstadabhāvādbibheti na /
na tadviyogo me 'pyasti madviyogo 'pi tasya na // Dg_6.16 = DbhP_7,36.16 //

aham eva sa so 'haṃ vai niścitaṃ viddhi parvata /
maddarśanaṃ tu tatra syādyatra jñānī sthito mama // Dg_6.17 = DbhP_7,36.17 //

nāhaṃ tīrthe na kailāse vaikuṇṭhe vā na karhicit /
vasāmi kintu majjñānihṛdayāmbhojamadhyame // Dg_6.18 = DbhP_7,36.18 //

matpūjākoṭiphaladaṃ sakṛnmajjñānino 'rcanam /
kulaṃ pavitraṃ tasyāsti jananī kṛtakṛtyakā // Dg_6.19 = DbhP_7,36.19 //

viśvambharā puṇyavatī cillayo yasya cetasaḥ /
brahmajñānaṃ tu yatpṛṣṭaṃ tvayā parvata sattama // Dg_6.20 = DbhP_7,36.20 //

kathitaṃ tanmayā sarvaṃ nāto vaktavyam asti hi /
idaṃ jyeṣṭhāya putrāya bhaktiyuktāya śīline // Dg_6.21 = DbhP_7,36.21 //

śiṣyāya ca yathoktāya vaktavyaṃ nānyathā kvacit /
yasya deve parā bhaktiryathā deve tathā gurau // Dg_6.22 = DbhP_7,36.22 //

tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ /
yenopadiṣṭāvidyeyaṃ sa eva parameśvaraḥ // Dg_6.23 = DbhP_7,36.23 //

yasyāyaṃ sukṛtaṃ kartum asamarthastato ṛṇī /
pitrorapyadhikaḥ prokto brahmajanmapradāyakaḥ // Dg_6.24 = DbhP_7,36.24 //

pitṛjātaṃ janma naṣṭaṃ netthaṃ jātaṃ kadācana /
tasmai na druhyedityādi nigamo 'pyavadannaga // Dg_6.25 = DbhP_7,36.25 //

tasmācchāstrasya siddhānto brahmadātā guruḥ paraḥ /
śive ruṣṭe gurustrātā gurau ruṣṭe na śaṅkaraḥ // Dg_6.26 = DbhP_7,36.26 //

tasmāt sarvaprayatnena śrīguruṃ toṣayennaga /
kāyena manasā vācā sarvadā tatparo bhavet // Dg_6.27 = DbhP_7,36.27 //

anyathā tu kṛtaghnaḥ syāt kṛtaghne nāsti niṣkṛtiḥ /
indreṇātharvaṇāyoktā śiraścheda pratijñayā // Dg_6.28 = DbhP_7,36.28 //

aśvibhyāṃ kathane tasya śiraśchinnaṃ ca vajriṇā /
aśvīyaṃ tacchiro naṣṭaṃ dṛṣṭvā vaidyau surottamau // Dg_6.29 = DbhP_7,36.29 //

punaḥ saṃyojitaṃ svīyaṃ tābhyāṃ muniśirastadā /
iti saṅkaṭasampādyā brahmavidyā nagādhipa // Dg_6.30 = DbhP_7,36.30 //

lābdhā yena sa dhanyaḥ syāt kṛtakṛtyaśca bhūdhara

iti devīgītāyāṃ ṣaṣṭo 'dhyāyaḥ
iti śrīdevībhāgavate mahāpurāṇe saptamaskandhe devīgītāyāṃ ṣaṭtriṃśo 'dhyāyaḥ

______________________________________________________________________


atha saptamo 'dhyāyaḥ -
saptamaḥ skandhaḥ
atha saptatriṃśo 'dhyāyaḥ


himālaya uvāca

svīyāṃ bhaktiṃ vadasvāmba yena jñānaṃ sukhena hi /
jāyeta manujasyāsya madhyamasyāvirāgiṇaḥ // Dg_7.1 = DbhP_7,37.1 //


devyuvāca

mārgāstrayo me vikhyātā mokṣaprāptau nagādhipa /
karmayogo jñānayogo bhaktiyogaśca sattama // Dg_7.2 = DbhP_7,37.2 //

trayāṇāmapyayaṃ yogyaḥ kartuṃ śakyo 'sti sarvathā /
sulabhatvānmānasatvāt kāyacittādyapīḍanāt // Dg_7.3 = DbhP_7,37.3 //

guṇabhedānmanuṣyāṇāṃ sā bhaktistrividhā matā /
parapīḍāṃ samuddiśya dambhaṃ kṛtvā puraḥsaram // Dg_7.4 = DbhP_7,37.4 //

mātsaryakrodhayukto yastasya bhaktis tu tāmasī /
parapīḍādirahitaḥ svakalyāṇārtham eva ca // Dg_7.5 = DbhP_7,37.5 //

nityaṃ sakāmo hṛdayaṃ yaśorthī bhogalolupaḥ /
tattatphalasamāvāptyai māmupāste 'tibhaktitaḥ // Dg_7.6 = DbhP_7,37.6 //

bhedabuddhyā tu māṃ svasmādanyāṃ jānāti pāmaraḥ /
tasya bhaktiḥ samākhyātā nagādhipa tu rājasī // Dg_7.7 = DbhP_7,37.7 //

parameśārpaṇaṃ karma pāpasaṅkṣālanāya ca /
vedoktatvādavaśyaṃ tatkartavyaṃ tu mayāniśam // Dg_7.8 = DbhP_7,37.8 //

iti niścitabuddhistu bhedabuddhim upāśritaḥ /
karoti prītaye karma bhaktiḥ sā naga sattvikī // Dg_7.9 = DbhP_7,37.9 //

parabhakteḥ prāpikeyaṃ bhedabuddhyavalambanāt /
pūrvaprokte hyubhe bhaktī na paraprāpike mate // Dg_7.10 = DbhP_7,37.10 //

adhunā parabhaktiṃ tu procyamānāṃ nibodha me /
madguṇaśravaṇaṃ nityaṃ mama nāmānukīrtanam // Dg_7.11 = DbhP_7,37.11 //

kalyāṇaguṇaratnānāmākarāyāṃ mayi sthiram /
cetaso vartanaṃ caiva tailadhārāsamaṃ sadā // Dg_7.12 = DbhP_7,37.12 //

hetustu tatra ko vāpi na kadācidbhavedapi /
sāmīpyasārṣṭisāyujyasālokyānāṃ na caiṣaṇā // Dg_7.13 = DbhP_7,37.13 //

matsevāto 'dhikaṃ kiñcinnaiva jānāti karhicit /
sevyasevakatābhāvāt tatra mokṣaṃ na vāñchati // Dg_7.14 = DbhP_7,37.14 //

parānuraktyā mām eva cintayedyo hyatandritaḥ /
svābhedenaiva māṃ nityaṃ jānāti na vibhedataḥ // Dg_7.15 = DbhP_7,37.15 //

madrūpatvena jīvānāṃ cintanaṃ kurute tu yaḥ /
yathā svasyātmani prītistathaiva ca parātmani // Dg_7.16 = DbhP_7,37.16 //

caitanyasya samānatvānna bhedaṃ kurute tu yaḥ /
sarvatra vartamānānāṃ sarvarūpāṃ ca sarvadā // Dg_7.17 = DbhP_7,37.17 //

namate yajate caivāpyācāṇḍālāntam īśvara /
na kutrāpi drohabuddhiṃ kurute bhedavarjanāt // Dg_7.18 = DbhP_7,37.18 //

matsthānadarśane śraddhā madbhaktadarśane tathā /
macchāstraśravaṇe śraddhā mantratantrādiṣu prabho // Dg_7.19 = DbhP_7,37.19 //

māyi premākulamatī romāñcitatanuḥ sadā /
premāśrujalapūrṇākṣaḥ kaṇṭhagadnadanisvanaḥ // Dg_7.20 = DbhP_7,37.20 //

ananyenaiva bhāvena pūjayedyo nagādhipa /
māmīśvarīṃ jagadyoniṃ sarvakāraṇakāraṇam // Dg_7.21 = DbhP_7,37.21 //

vratāni mama divyāni nityanaimittikānyapi /
nityaṃ yaḥ kurute bhaktyā vittaśāṭhyavivarjitaḥ // Dg_7.22 = DbhP_7,37.22 //

madutsavadidṛkṣā ca madutsavakṛtistathā /
jāyate yasya niyataṃ svabhāvadeva bhūdhara // Dg_7.23 = DbhP_7,37.23 //

uccairgāyaṃśca nāmāni mamaiva khalu nṛtyati /
ahaṅkārādirahito dehatādātmyavarjitaḥ // Dg_7.24 = DbhP_7,37.24 //

prārabdhena yathā yacca kriyate tattathā bahvet /
na me cintāsti tatrāpi dehasaṃrakṣaṇādiṣu // Dg_7.25 = DbhP_7,37.25 //

iti bhaktistu yā proktā parabhaktistu sā smṛtā /
yasyāṃ devyatiriktaṃ tu na kiñcidapi bhāvyate // Dg_7.26 = DbhP_7,37.26 //

itthaṃ jātā parā bhaktiryasya bhūdhara tattvataḥ /
tadaiva tasya cinmātre madrūpe vilayo bhavet // Dg_7.27 = DbhP_7,37.27 //

bhaktestu yā parā kāṣṭhā saiva jñānaṃ prakīrtitam /
vairāgyasya ca sīmā sā jñāne tadubhayaṃ yataḥ // Dg_7.28 = DbhP_7,37.28 //

bhaktau kṛtāyāṃ yasyāpi prārabdhavaśato naga /
na jāyate mama jñānaṃ maṇidvīpaṃ sa gacchati // Dg_7.29 = DbhP_7,37.29 //

tatra gatvākhilānbhogānanicchannapi carcchati /
tadante mama cidrūpajñānaṃ samyagbhavennaga // Dg_7.30 = DbhP_7,37.30 //

tena muktaḥ sadaiva syājjñānānmuktirna cānyathā /
ihaiva yasya jñānaṃ syāddhṛdgatapratyagātmanaḥ // Dg_7.31 = DbhP_7,37.31 //

mama saṃvitparatanostasya prāṇā vrajanti na /
brahmaiva saṃstadāpnoti brahmaiva brahma veda yaḥ // Dg_7.32 = DbhP_7,37.32 //

kaṇṭhacāmīkarasamam ajñānāttu tirohitam /
jñānādajñānanāśena labdhameva hi labhyate // Dg_7.33 = DbhP_7,37.33 //

viditāviditādanyannagottama vapurmama /
yathādarśe tathātmani yathā jale tathā pitṛloke // Dg_7.34 = DbhP_7,37.34 //

chāyātapau yathā svacchau viviktau tadvadeva hi /
mama loke bhavejjñānaṃ dvaitabhāvavivarjitam // Dg_7.35 = DbhP_7,37.35 //

yastu vairāgyavāneva jñānahīno mriyeta cet /
brahmaloke vasennityaṃ yāvatkalpaṃ tataḥ param // Dg_7.36 = DbhP_7,37.36 //

śucīnāṃ śrīmatāṃ gehe bhavettasya janiḥ punaḥ /
karoti sādhanaṃ paścāttato jñānaṃ hi jāyate // Dg_7.37 = DbhP_7,37.37 //

anekajanmabhī rājañjñānaṃ syānnaikajanmanā /
tataḥ sarvaprayatnena jñānārthaṃ yatnamāśrayet // Dg_7.38 = DbhP_7,37.38 //

nocenmahānvināśaḥ syājjanmaitaddurlabhaṃ punaḥ /
tatrāpi prathame varṇe vedaprāptiśca durlabhā // Dg_7.39 = DbhP_7,37.39 //

śamādiṣaṭkasampattiryogasiddhistathaiva ca /
tathottamaguruprāptiḥ sarvamevātra durlabham // Dg_7.40 = DbhP_7,37.40 //

tathendriyāṇāṃ paṭutā saṃskṛtatvaṃ tanostathā /
anekajanmapuṇyaistu mokṣecchā jāyate tataḥ // Dg_7.41 = DbhP_7,37.41 //

sādhane saphale 'pyevaṃ jāyamāne 'pi yo naraḥ /
jñānārthaṃ naiva yatate tasya janma nirarthakam // Dg_7.42 = DbhP_7,37.42 //

tasmādrājanyathāśaktyā jñānārthaṃ yatnamāśrayet /
padepade 'śvamedhasya phalamāpnoti niścitam // Dg_7.43 = DbhP_7,37.43 //

ghṛtamiva payasi nigūḍhaṃ bhūte bhūte ca vasati vijñānam /
satataṃ manthayitavyaṃ manasā manthānabhūtena // Dg_7.44 = DbhP_7,37.44 //

jñānaṃ labdhvā kṛtārthaḥ syāditi vedāntaḍiṇḍimaḥ /
sarvamuktaṃ samāsena kiṃ bhūyaḥ śrotumicchasi // Dg_7.45 = DbhP_7,37.45 //

iti devīgītāyāṃ saptamo 'dhyāyaḥ -
iti śrīdevībhāgavate mahāpurāṇe saptamaskandhe devīgītāyāṃ saptatriṃśo 'dhyāyaḥ


______________________________________________________________________


aṣṭamo 'dhyāyaḥ
saptamaḥ skandhaḥ
athāṣṭatriṃśo 'dhyāyaḥ


himālaya uvāca

kati sthānāni deveśi draṣṭavyāni mahītale /
mukhyāni ca pavitrāṇi devīpriyatamāni ca // Dg_8.1 = DbhP_7,38.1 //

vratānyapi tathā yāni tuṣṭidānyutsavā api /
tatsarvaṃ deva me mātaḥ kṛtakṛtyo yato naraḥ // Dg_8.2 = DbhP_7,38.2 //


śrīdevyuvāca

sarvaṃ dṛśyaṃ mama sthānaṃ sarve kālā vratātmakāḥ /
utsavāḥ sarvakāleṣu yato 'haṃ sarvarūpiṇī // Dg_8.3 = DbhP_7,38.3 //

tathāpi bhaktavātsalyāt kiñcitkiñcidathocyate /
śṛṇuṣvāvahito bhūtvā nagarāja vaco mama // Dg_8.4 = DbhP_7,38.4 //

kolāpuraṃ mahāsthānaṃ yatra lakṣmīḥ sadā sthitā /
mātuḥ puraṃ dvitīyaṃ ca reṇukādhiṣṭhitaṃ param // Dg_8.5 = DbhP_7,38.5 //

tulajāpuraṃ tṛtīyaṃ syātsaptaśṛṅgaṃ tathaiva ca /
hiṅgulāyā mahāsthānaṃ jvālāmukhyāstathaiva ca // Dg_8.6 = DbhP_7,38.6 //

śakambharyāḥ paraṃ sthānaṃ bhrāmaryāḥ sthānamuttamam /
śrīraktadantikāsthānaṃ durgāsthānaṃ tathaiva ca // Dg_8.7 = DbhP_7,38.7 //

vindhyācalanivāsinyāḥ sthānaṃ sarvottamottamam /
annapūrṇamahāsthānaṃ kāñcīpuramanuttamam // Dg_8.8 = DbhP_7,38.8 //

bhīmādevyāḥ paraṃ sthānaṃ vimalāsthānameva ca /
śrīcandralāmahāsthānaṃ kauśikīsthānameva // Dg_8.9 = DbhP_7,38.9 //

nīlāmbāyāḥ paraṃ sthānaṃ nīlaparvatamastake /
jāmbūnadeśvarīsthānaṃ tathā śrīnagaraṃ śubham // Dg_8.10 = DbhP_7,38.10 //

guhyakālyā mahāsthānaṃ nepāle yatpratiṣṭhitam /
mīnākṣyāḥ paraṃ sthānaṃ yacca proktaṃ cidambare // Dg_8.11 = DbhP_7,38.11 //

vedāraṇyaṃ mahāsthānaṃ sundaryāḥ samadhiṣṭhitam /
ekāmbaraṃ mahāsthānaṃ paraśaktyā pratiṣṭhitam // Dg_8.12 = DbhP_7,38.12 //

mahālasāparaṃ sthānaṃ yogeśvaryāstathaiva ca /
tathā nīlasarasvatyāḥ sthānaṃ cīneṣu viśrutam // Dg_8.13 = DbhP_7,38.13 //

vaidyanāthe tu bagalāsthānaṃ sarvottamaṃ matam /
śrīmacchrībhuvaneśvaryā maṇidvīpaṃ mama smṛtam // Dg_8.14 = DbhP_7,38.14 //

śrīmattripurabhairavyāḥ kāmākhyāyonimaṇḍalam /
bhūmaṇḍale kṣetraratnaṃ mahāmāyādhivāsitam // Dg_8.15 = DbhP_7,38.15 //

nātaḥ parataraṃ sthānaṃ kvacidasti dharātale /
pratimāsaṃ bhaveddevī yatra sākṣādrajasvalā // Dg_8.16 = DbhP_7,38.16 //

tatratyā devatāḥ sarvāḥ parvatātmakatāṃ gatāḥ /
parvateṣu vasantyeva mahatyo devatā api // Dg_8.17 = DbhP_7,38.17 //

tatratyā pṛthivī sarvā devīrūpā smṛtā budhaiḥ /
nātaḥ parataraṃ sthānaṃ kāmākhyāyonimaṇḍalāt // Dg_8.18 = DbhP_7,38.18 //

gāyatryāśca paraṃ sthānam srīmatpuṣkaramīritam /
amareśe caṇḍikā syātprabhāse puṣkarekṣiṇī // Dg_8.19 = DbhP_7,38.19 //

naimiṣe tu mahāsthāne devī sā liṅgadhāriṇī /
puruhūtā puṣkarākṣe aṣāḍhai ca ratistathā // Dg_8.20 = DbhP_7,38.20 //

caṇḍamuṇḍīmahāsthāne daṇḍinī parameśvarī /
bhārabhūtau bhavedbhūtirnākule nakuleśvarī // Dg_8.21 = DbhP_7,38.21 //

candrikā tu hariścandre śrīgirau śāṅkarī smṛtā /
japyeśvare triśūlā syātsūkṣmā cāmrātakeśvare // Dg_8.22 = DbhP_7,38.22 //

śāṅkarī tu mahākāle śarvāṇī madhyamābhidhe /
kedārākhye mahākṣetre devī sā mārgadāyinī // Dg_8.23 = DbhP_7,38.23 //

bhairavākhye bhairavī sā gayāyāṃ maṅgalā smṛtā /
sthāṇupriyā kurukṣetre svāyambhuvyapi nākule // Dg_8.24 = DbhP_7,38.24 //

kanakhale bhavedugrā viśveśā vimaleśvare /
aṭṭahāse mahānandā mahendre tu mahāntakā // Dg_8.25 = DbhP_7,38.25 //

bhīme bhīmeśvarī proktā sthāne vastrāpathe punaḥ /
bhavānī śāṅkarī proktā rudrāṇī tvardhakoṭike // Dg_8.26 = DbhP_7,38.26 //

avimukte viśālākṣī mahābhāgā mahālaye /
gokarṇe bhadrakarṇī syādbhadrā syādbhadrakarṇake // Dg_8.27 = DbhP_7,38.27 //

utpalākṣī suvarṇākṣe sthāṇvīśā sthāṇusañjñike /
kamalālaye tu kamalā pracaṇḍā chagalaṇḍake // Dg_8.28 = DbhP_7,38.28 //

kuraṇḍale trisandhyā syānmākoṭe mukuṭeśvarī /
maṇḍaleśe śāṇḍakī syātkālī kālañjare punaḥ // Dg_8.29 = DbhP_7,38.29 //

śaṅkukarṇe dhvaniḥ proktā sthūlā syātsthūlakeśvare /
jñānināṃ hṛdayāmbhoje hṛllekhā parameśvarī // Dg_8.30 = DbhP_7,38.30 //

proktānīmāni sthānāni devyāḥ priyatamāni ca /
tattatkṣetrasya māhātmyaṃ śrutvā pūrvaṃ nagottama // Dg_8.31 = DbhP_7,38.31 //

taduktena vidhānena paścāddevīṃ prapūjayet /
athavā sarvakṣetrāṇi kāśyāṃ santi nagottama // Dg_8.32 = DbhP_7,38.32 //

tatra nityaṃ vasennityaṃ devībhaktiparāyaṇaḥ /
tāni sthānāni sampaśyañjapandevīṃ nirantaram // Dg_8.33 = DbhP_7,38.33 //

dhyāyaṃstaccaraṇāmbhojaṃ mukto bhavati bandhanāt /
imāni devīnāmāni prātarutthāya yaḥ paṭhet // Dg_8.34 = DbhP_7,38.34 //

bhasmībhavanti pāpāni tatkṣaṇānnaga satvaram /
śrāddhakāle paṭhedetānyamalāni dvijāgrataḥ // Dg_8.35 = DbhP_7,38.35 //

muktāstatpitaraḥ sarve prayānti paramāṃ gatim /
adhunā kathayiṣyāmi vratāni tava suvrata // Dg_8.36 = DbhP_7,38.36 //

nārībhiśca naraiścaiva kartavyāni prayatnataḥ /
vratamanantatṛtīyākhyaṃ rasakalyāṇinīvratam // Dg_8.37 = DbhP_7,38.37 //

ārdrānandakaraṃ nāmnā tṛtīyāyā vratam ca yat /
śukravāravrataṃ caiva tathā kṛṣṇacaturdaśī // Dg_8.38 = DbhP_7,38.38 //

bhaumavāravrataṃ caiva pradoṣavratameva ca /
yatra devo mahādevo devīṃ saṃsthāpya viṣṭare // Dg_8.39 = DbhP_7,38.39 //

nṛtyaṃ karoti purataḥ sārdhaṃ devairniśāmukhe /
tatropoṣya rajanyādau pradoṣe pūjayecchivām // Dg_8.40 = DbhP_7,38.40 //

pratipakṣaṃ viśeṣeṇa taddevīprītikārakam /
somavāravrataṃ caiva mamātipriyakṛnnaga // Dg_8.41 = DbhP_7,38.41 //

tatrāpi devīṃ sampūjya rātrau bhojanamācaret /
navarātradvayaṃ caiva vrataṃ prītikaraṃ // Dg_8.42 = DbhP_7,38.42 //

evamanyānyapi vibho nityanaimittikāni ca /
vratāni kurute yo vai matprītyarthaṃ vimatsaraḥ // Dg_8.43 = DbhP_7,38.43 //

prāpnoti mama sāyujyaṃ sa me bhaktaḥ sa me priyaḥ /
utsavānapi kurvīt dolotsavasukhānvibho // Dg_8.44 = DbhP_7,38.44 //

śayanotsavaṃ yathā kuryāttathā jāgaraṇotsavam /
rathotsavaṃ ca me kuryāddamanotsavameva ca // Dg_8.45 = DbhP_7,38.45 //

pavitrotsavamevāpi śrāvaṇo prītikārakam /
mama bhaktaḥ sadā kuryādevamanyānmahotsavān // Dg_8.46 = DbhP_7,38.46 //

madbhaktānbhojayetprītyā tathā caiva suvāsinīḥ /
kumārīrbaṭukāṃścāpi madbuddhyā tadgatāntaraḥ // Dg_8.47 = DbhP_7,38.47 //

vittaśāṭhyena rahito yajedetānsumādibhiḥ /
ya evaṃ kurute bhaktyā prativarṣamatandritaḥ // Dg_8.48 = DbhP_7,38.48 //

sa dhanyaḥ kṛtakṛtyo 'sau matprīteḥ pātramañjasā /
sarvamuktaṃ samāsena mama prītipradāyakam // Dg_8.49 = DbhP_7,38.49 //

nāśiṣyāya pradātavyaṃ nābaktāya kadācana // Dg_8.50 = DbhP_7,38.50 //

iti devīgītāyāmaṣṭamo 'dhyāya -
iti śrīdevībhāgavate mahāpurāṇe saptamaskandhe devīgītāyāmaṣṭatriṃśo 'dhyāyaḥ

______________________________________________________________________


navamo 'dhyāyaḥ
saptamaḥ skandhaḥ
athaikonacatvāriṃśo 'dhyāyaḥ


himālaya uvāca

devadevi maheśāni karuṇāsāgare 'mbike /
brūhi pūjāvidhiṃ samyagyathāvadadhunā nijam // Dg_9.1 = DbhP_7,39.1 //


śrīdevyuvāca

vakṣye pūjāvidhiṃ rājannambikāyā yathā priyam /
atyantaśraddhayā sārdhaṃ śṛṇu parvatapuṅgava // Dg_9.2 = DbhP_7,39.2 //

dvividhā mama pūjā syād vāhyā cābhyantarāpi ca /
bāhyāpi dvividhā proktā vaidikī tāntrikī tathā // Dg_9.3 = DbhP_7,39.3 //

vaidikyar cāpi dvividhā mūrtibhedena bhūdhara /
vaidikī vaidikaiḥ kāryā vedadīkṣāsamanvitaiḥ // Dg_9.4 = DbhP_7,39.4 //

tantroktadīkṣāvadbhistu tāntrikī saṃśritā bhavet /
itthaṃ pūjārahasyaṃ ca na jñātvā viparītakam // Dg_9.5 = DbhP_7,39.5 //

karoti yo naro mūḍhaḥ sa patatyeva sarvathā /
tatra yā vaidikī proktā prathamā tāṃ vadāmyaham // Dg_9.6 = DbhP_7,39.6 //

yanme sākṣātparaṃ rūpaṃ dṛṣṭavānasi bhūdhara /
anantasīrṣanayanamanantacaraṇaṃ mahat // Dg_9.7 = DbhP_7,39.7 //

sarvaśaktisamāyuktaṃ prerakaṃ yatparātparam /
tadeva pūjayennityaṃ nameddhyāyetsmaredapi // Dg_9.8 = DbhP_7,39.8 //

ityetatprathamārcāyāḥ svarūpaṃ kathitaṃ naga /
śāntaḥ samāhitamanā dambhāhaṅkāravarjitaḥ // Dg_9.9 = DbhP_7,39.9 //

tatparo bhava tadyājī tadeva śaraṇaṃ vraja /
tadeva cetasā paśya japa dhyāyasva sarvadā // Dg_9.10 = DbhP_7,39.10 //

ananyayā premayuktabhaktyā madbhāvam āśritaḥ /
yajñairyaja tapodānairmāmeva paritoṣaya // Dg_9.11 = DbhP_7,39.11 //

itthaṃ mamānugrahato mokṣyase bhavabandhanāt /
matparā ye madāsaktacittā bhaktavarā matāḥ // Dg_9.12 = DbhP_7,39.12 //

pratijāne bhavādasmāduddharāmyacireṇa tu /
dhyānena karmayuktena bhaktijñānena vā punaḥ // Dg_9.13 = DbhP_7,39.13 //

prāpyāhaṃ sarvathā rājanna tu kevalakarmabhiḥ /
dharmātsañjāyate bhaktirbhaktyā sañjāyate param // Dg_9.14 = DbhP_7,39.14 //

śrutismṛtibhyāmuditaṃ yatsa dharmaḥ prakīrtitaḥ /
anyaśāstreṇa yaḥ prokto dharmābhāsaḥ sa ucyate // Dg_9.15 = DbhP_7,39.15 //

sarvajñātsarvaśakteśca matto vedaḥ samutthitaḥ /
ajñānasya mamābhāvādapramāṇā na ca śrutiḥ // Dg_9.16 = DbhP_7,39.16 //

smṛtayaśca śruterarthaṃ gṛhītvaiva ca nirgatāḥ /
manvādīnāṃ śrutīnāṃ ca tataḥ prāmāṇyamiṣyate // Dg_9.17 = DbhP_7,39.17 //

kvacitkadācittantrārthakaṭākṣeṇa paroditam /
dharmaṃ vadanti soṃśastu naivagrāhyo 'sti vaidikaiḥ // Dg_9.18 = DbhP_7,39.18 //

anyeṣāṃ śāstrakartṛṇāmajñānaprabhavatvataḥ /
ajñānadoṣaduṣṭatvāttadukterna pramāṇatā // Dg_9.19 = DbhP_7,39.19 //

tasmānmumukṣurdharmārthaṃ sarvathā vedamāśrayet /
rājājñā ca yathā loke hanyate na kadācana // Dg_9.20 = DbhP_7,39.20 //

sarveśānyā mamājñā sā śrutistyājyā kathaṃ nṛbhiḥ /
madājñārakṣaṇārthaṃ tu brahmakṣatriyajātayaḥ // Dg_9.21 = DbhP_7,39.21 //

mayā sṛṣṭāstato jñeyaṃ rahasyaṃ me śrutervacaḥ /
yadā yadā hi dharmasya glānirbhavati bhūdhara // Dg_9.22 = DbhP_7,39.22 //

abhyutthānamadharmasya tadā veṣānbibharmyaham /
devadaityavibhāgaścāpyata evābhavannṛpa // Dg_9.23 = DbhP_7,39.23 //

ye na kurvanti taddharmaṃ tacchikṣārthaṃ mayā sadā /
sampāditāstu narakāstrāso yacchravaṇādbhavet // Dg_9.24 = DbhP_7,39.24 //

yo vedadharmam ujjhitya dharmamanyaṃ samāśrayet /
rājā pravāsayeddeśānnijādetānadharmiṇaḥ // Dg_9.25 = DbhP_7,39.25 //

brāhmaṇairna ca sambhāṣyāḥ paṅktigrāhyā na ca dvijaiḥ /
anyāni yāni śāstrāṇi loke 'sminvividhāni ca // Dg_9.26 = DbhP_7,39.26 //

śrutismṛtiviruddhāni tāmasānyeva sarvaśaḥ /
vāmaṃ kāpālakaṃ caiva kaulakaṃ bhairavāgamaḥ // Dg_9.27 = DbhP_7,39.27 //

śivena mohanārthāya praṇīto nānyahetukaḥ /
dakṣaśāpādbhṛgoḥ śāpāddadhīcasya ca śāpataḥ // Dg_9.28 = DbhP_7,39.28 //

dagdhā ye brāhmaṇavarā vedamārgabahiṣkṛtāḥ /
teṣāmuddharaṇārthāya sopānakramataḥ sadā // Dg_9.29 = DbhP_7,39.29 //

śaivāśca vaiṣṇavāśścaiva saurāḥ śāktāstathaiva ca /
gāṇapatyā āgamāśca praṇītāḥ śaṅkareṇa tu // Dg_9.30 = DbhP_7,39.30 //

tatra vedāviruddhāṃśo 'pyukta eva kvacitkvacit /
vaidikaistadgrahe deṣo na bhavatyeva karhicit // Dg_9.31 = DbhP_7,39.31 //

sarvathā vedabhinnārthe nādhikārī dvijo bhavet /
vedādhikārahīnastu bhavettatrādhikāravān // Dg_9.32 = DbhP_7,39.32 //

tasmātsarvaprayatnena vaidiko vedamāśrayet /
dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet // Dg_9.33 = DbhP_7,39.33 //

sarvaiṣaṇāḥ parityajya māmeva śaraṇaṃ gatāḥ /
sarvabhūtadayāvanto mānāhaṅkāravarjitāḥ // Dg_9.34 = DbhP_7,39.34 //

maccittā madgataprāṇā matsthānakathane ratāḥ /
saṃnyāsino vanasthāśca gṛhasthā brahmacāriṇaḥ // Dg_9.35 = DbhP_7,39.35 //

upāsante sadā bhaktyā yogamaiśvarasañjñitam /
teṣāṃ nityāviyuktānāmahamajñānajaṃ tamaḥ // Dg_9.36 = DbhP_7,39.36 //

jñānasūryaprakāśena nāśayāmi na saṃśayaḥ /
itthaṃ vaidikapūjāyāḥ prathamāyā nagādhipa // Dg_9.37 = DbhP_7,39.37 //

svarūpamuktaṃ samkṣepād dvitīyāyā atho bruve /
mūrtau vā sthaṇḍile vāpi tathā sūryendumaṇḍale // Dg_9.38 = DbhP_7,39.38 //

jale 'thavā bāṇaliṅge yantre vāpi mahāpaṭe /
tathā śrīhṛdayāmbhoje dhyātvā devīṃ parātparām // Dg_9.39 = DbhP_7,39.39 //

saguṇāṃ karuṇāpūrṇāṃ taruṇīmaruṇāruṇām /
saundaryasārasīmāntāṃ sarvāvayavasundarām // Dg_9.40 = DbhP_7,39.40 //

śṛṅgārarasasampūrṇāṃ sadā bhaktārtikātarām /
prasādasumukhīmambāṃ candrakhaṇḍaśikhaṇḍinīm // Dg_9.41 = DbhP_7,39.41 //

pāśāṅkuśavarābhītidharāmānandarūpiṇīm /
pūjayedupacāraiśca yathāvittānusārataḥ // Dg_9.42 = DbhP_7,39.42 //

yāvadāntarapūjāyāmadhikāro bhavenna hi /
tāvadbāhyāmimāṃ pūjāṃ śrayejjāte tu tāṃ tyajet // Dg_9.43 = DbhP_7,39.43 //

ābhyantarā tu yā pūjā sā tu saṃvillayaḥ smṛtaḥ /
saṃvideva paraṃ rūpamupādhirahitaṃ mama // Dg_9.44 = DbhP_7,39.44 //

ataḥ saṃvidi madrūpe cetaḥ sthāpyaṃ nirāśrayam /
saṃvidrūpātiriktaṃ tu mithyā māyāmayaṃ jagat // Dg_9.45 = DbhP_7,39.45 //

ataḥ saṃsāranāśāya sākṣiṇīmātmarūpiṇīm /
bhāvayennirmanaskena yogayuktena cetasā // Dg_9.46 = DbhP_7,39.46 //

ataḥ paraṃ bāhyapūjāvistāraḥ kathyate mayā /
sāvadhānena manasā śṛṇu parvatasattama // Dg_9.47 = DbhP_7,39.47 //

iti devīgītāyāṃ navamo 'dhyāyaḥ -
iti śrīdevībhāgavate mahāpurāṇe saptamaskandhe devīgītāyāmekonacatvāriṃśo 'dhyāyaḥ

______________________________________________________________________


daśamo 'dhyāyaḥ
saptamaḥ skandhaḥ
atha catvāriṃśo 'dhyāyaḥ


śrī devyuvāca

prātarutthāya śirasi saṃsmaretpadmamujjvalam /
karpūrābhaṃ smarettatra śrīguruṃ nijarūpiṇam // Dg_10.1 = DbhP_7,40.1 //

suprasann aṃ lasadbhūṣābhūṣitaṃ śaktisaṃyutam /
namaskṛtya tato devīṃ kuṇḍalīṃ saṃsmaredbudhaḥ // Dg_10.2 = DbhP_7,40.2 //

prakāśamānāṃ prathame prayāṇe pratiprayāṇe 'pyamṛtāyamānām /
antaḥ padavyāmanusañcarantīmānandarūpāmabalāṃ prapadye // Dg_10.3 = DbhP_7,40.3 //

dhyātvaivaṃ tacchikhāmadhye saccidānandarūpiṇīm /
māṃ dhyāyedatha śaucāditriyāḥ sarvāḥ samāpayet // Dg_10.4 = DbhP_7,40.4 //

agnihotraṃ tato hūtvā matprītyarthaṃ dvijottamaḥ /
homānte svāsane sthitvā pūjāsaṅkalpamācaret // Dg_10.5 = DbhP_7,40.5 //

bhūtaśuddhiṃ purā kṛtvā mātṛkānyāsameva ca /
hṛllekhāmātṛkānyāsaṃ nityameva samācaret // Dg_10.6 = DbhP_7,40.6 //

mūlādhāre hakāraṃ ca hṛdaye ca rakārakam /
bhrūmadhye tadvadīkāraṃ hrīṅkāraṃ mastake nyaset // Dg_10.7 = DbhP_7,40.7 //
tattanmantroditānanyānnyāsānsarvānsamācaret /
kalpayetsvātmano dehe pīṭhaṃ dharmādibhiḥ punaḥ // Dg_10.8 = DbhP_7,40.8 //

tato dhyāyenmahādevīṃ prāṇāyāmairvijṛmbhite /
hṛdambhoje mama sthāne pañcapretāsane budhaḥ // Dg_10.9 = DbhP_7,40.9 //

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ /
ete pañca mahāpretāḥ pādamūle mama sthitāḥ // Dg_10.10 = DbhP_7,40.10 //

pañcabhūtātmakā hyete pañcāvasthātmakā api /
ahaṃ tvavyaktacidrūpā tadatītāsti sarvathā // Dg_10.11 = DbhP_7,40.11 //

tato viṣṭaratāṃ yātāḥ śaktitantreṣu sarvadā /
dhyātvaivaṃ mānasairbhogaiḥ pūjayenmāṃ japedapi // Dg_10.12 = DbhP_7,40.12 //

japaṃ samarpya śrīdevyai tato 'rghyasthāpanaṃ caret /
pātrāsādanakaṃ kṛtvā pūjādravyāṇi śodhayet // Dg_10.13 = DbhP_7,40.13 //

jalena tena manunā cāstramantreṇa deśikaḥ /
digbandhaṃ ca purā kṛtvā gurūn natvā tataḥ param // Dg_10.14 = DbhP_7,40.14 //

tadanujñāṃ samādāya bāhyapīṭhe tataḥ param /
hṛdisthāṃ bhavitāṃ mūrtiṃ mama divyāṃ manoharām // Dg_10.15 = DbhP_7,40.15 //

āvāhayettataḥ pīṭhe prāṇasthāpanavidyayā /
asanāvāhane cārghyaṃ pādyādyācamanaṃ tathā // Dg_10.16 = DbhP_7,40.16 //

snānaṃ vāsodvayaṃ caiva bhūṣaṇāni ca sarvaśaḥ /
gandhapuṣpaṃ yathāyogyaṃ dattvā devyai svabhaktitaḥ // Dg_10.17 = DbhP_7,40.17 //

yantrasthānāmāvṛtīnīṃ pūjanaṃ samyagācaret /
prativāramaśaktānāṃ śukravāro niyamyate // Dg_10.18 = DbhP_7,40.18 //

mūladevīprabhārūpāḥ smartavyā aṅgadevatāḥ /
tatprabhāpaṭalavyāptaṃ trailokyaṃ ca vicintayet // Dg_10.19 = DbhP_7,40.19 //

punarāvṛttisahitāṃ mūladevīṃ ca pūjayet /
gandhādibhiḥ sugandhaistu tathā puṣpaiḥ suvāsitaiḥ // Dg_10.20 = DbhP_7,40.20 //

naivedyaistarpaṇaiścaiva tāmbūlairdakṣiṇādibhiḥ /
toṣayenmāṃ tvatkṛtena nāmnāṃ sāhasrakeṇa ca // Dg_10.21 = DbhP_7,40.21 //

kavacena ca sūktenāhaṃ rudrebhiriti prabho /
devyatharvaśiromantrairhṛllekhopaniṣadbhavaiḥ // Dg_10.22 = DbhP_7,40.22 //

mahāvidyāmahāmantraistoṣayenmāṃ muhurmuhuḥ /
kṣamāpayejjagaddhātrīṃ premārdrahṛdayo naraḥ // Dg_10.23 = DbhP_7,40.23 //

pulakāṅkitasarvāṅgairbāṣparuddhākṣiniḥsvanaḥ /
nṛtyagītādighoṣeṇa toṣayenmāṃ muhurmuhuḥ // Dg_10.24 = DbhP_7,40.24 //

vedapārāyanaiścaiva purāṇaiḥ sakalairapi /
pratipādyā yato 'haṃ vai tasmāttaistoṣayettu mām // Dg_10.25 = DbhP_7,40.25 //

nijaṃ sarvasvamapi me sadehaṃ nityaśo 'rpayet /
nityahomaṃ tataḥ kuryādbrāhmaṇāṃśca suvāsinīḥ // Dg_10.26 = DbhP_7,40.26 //

baṭukānpāmarānanyāndevībuddhyā tu bhojayet /
natvā punaḥ svahṛdaye vyutkrameṇa visarjayet // Dg_10.27 = DbhP_7,40.27 //

sarvaṃ hṛllekhayā kuryāt pūjanaṃ mama subrata /
hṛllekhā sarvamantrāṇāṃ nāyikā paramā smṛtā // Dg_10.28 = DbhP_7,40.28 //

hṛllekhādarpaṇe nityamahaṃ tatpratibimbitā /
tasmād hṛllekhayā dattaṃ sarvamantraiḥ samarpitam // Dg_10.29 = DbhP_7,40.29 //

guruṃ sampūjya bhūṣādyaiḥ kṛtakṛtyatvamāvahet /
ya evaṃ pūjayeddevīṃ śrīmadbhuvanasundarīm // Dg_10.30 = DbhP_7,40.30 //

na tasya durlabhaṃ kiñcit kadācit kvacidasti hi /
dehānte tu maṇidvīpaṃ mama yātyeva sarvathā // Dg_10.31 = DbhP_7,40.31 //

jñeyo devīsvarūpo 'sau devā nityaṃ namanti tam /
iti te kathitaṃ rājan mahādevyāḥ prapūjanam // Dg_10.32 = DbhP_7,40.32 //

vimṛśyaitadaśeṣeṇāpyadhikārānurūpataḥ /
kuru me pūjanaṃ tena kṛtārthastvaṃ baviṣyasi // Dg_10.33 = DbhP_7,40.33 //

idaṃ tu gītāśāstraṃ me nāśiṣyāya vadet kvacit /
nābhaktāya pradātavyaṃ na dhūrtāya ca durhṛde // Dg_10.34 = DbhP_7,40.34 //

etatprakāśanaṃ māturuddhāṭanamurojayoḥ /
tasmādavaśyaṃ yatnena gopanīyamidaṃ sadā // Dg_10.35 = DbhP_7,40.35 //

deyaṃ bhaktāya śiṣyāya jyeṣṭhaputrāya caiva hi /
suśīlāya suveṣāya devībhaktiyutāya ca // Dg_10.36 = DbhP_7,40.36 //

śrāddhakāle paṭhedetad brāhmaṇānām samīpataḥ /
tṛptāstatpitaraḥ sarve prayānti paramaṃ padam // Dg_10.37 = DbhP_7,40.37 //


vyāsa uvāca

ityuktvā sā bhagavatī tatraivāntaradhīyata /
devāśca muditāḥ sarve devīdarśanato 'bhavan // Dg_10.38 = DbhP_7,40.38 //

tato himālaye jajñe devī haimavatī tu sā /
yā gaurīti prasiddhāsīddattā sā śaṅkarāya ca // Dg_10.39 = DbhP_7,40.39 //

tataḥ skandaḥ samudbhūtastārakastena pātitaḥ /
samudramanthane pūrvaṃ ratnānyāsurnarādhipa // Dg_10.40 = DbhP_7,40.40 //

tatra devaiḥ stutā devī lakṣmīprāptyarthamādarāt /
teṣāmanugrahārthāya nirgatā tu ramā tataḥ // Dg_10.41 = DbhP_7,40.41 //

vaikuṇṭhāya surairdattā tena tasya śamo 'bhavat /
iti te kathitaṃ rājan devīmāhātmyamuttamam // Dg_10.42 = DbhP_7,40.42 //

gaurīlakṣmyoḥ samudbhūtiviṣayaṃ sarvakāmadam /
na vācyaṃ tvetadanyasmai rahasyaṃ kathitaṃ yataḥ // Dg_10.43 = DbhP_7,40.43 //

gītā rahasyabhūteyaṃ gopanīyā prayatnataḥ /
sarvamuktaṃ smasena yatpṛṣṭaṃ tattvayānagha // Dg_10.44 = DbhP_7,40.44 //

pavitraṃ pāvanaṃ divyaṃ kiṃ bhūyaḥ śrotumicchasi // Dg_10.45 = DbhP_7,40.45 //

iti devīgītāyāṃ daśamo 'dhyāyaḥ devīgītā samāptā -
iti śrīdevībhāgavate mahāpurāṇe saptamaskandhe devīgītāyāṃ catvāriṃśo 'dhyāyaḥ