Devigita (=Devibhagavata-Purana 7,31 - 40) Input by Ursula Honegger ___________________________________________________________________ THIS TEXT FILE IS FOR REFERENCE PURPOSES ONLY! COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE. Text converted to Ronald E. Emmerick's encoding for WordPerfect 5.1 DOS and related utility programmes BHELA, CARAKA etc. (DOS versions): description character =ASCII long a à 195 long A ù 249 long i Å 197 long I ý 253 long u Æ 198 long U ô 244 vocalic r ­ 173 vocalic R ã 227 long vocalic r Ì 204 vocalic l Ê 202 long vocalic l Ë 203 velar n Ç 199 velar N § 167 palatal n ¤ 164 palatal N ¥ 165 retroflex t  194 retroflex T è 232 retroflex d ¬ 172 retroflex D Ö 214 retroflex n ï 239 retroflex N × 215 palatal s Ó 211 palatal S Á 193 retroflex s « 171 retroflex S å 229 anusvara æ 230 capital anusvara õ 245 visarga ÷ 247 capital visarga ê 234 Other characters of the REE encoding table are not included. Unless indicated otherwise, accents have been dropped in order to facilitate word search. For a comprehensive list of REE and other GRETIL encodings and formats see: www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdiac.pdf and www.sub.uni-goettingen.de/ebene_1/fiindolo/gretil/gretdias.pdf ___________________________________________________________________ देवीगीता अथ प्रथमो ऽध्यायः - सप्तमः स्कन्धः अथ एकत्रिंशो ऽध्यायः जनमेजय उवाच धराधराधीश मौलावाविरासीत्परं महः । यदुक्तं भवता पूर्वं विस्तरात्तद्वदस्व मे ॥ Dg_1.1 = DbhP_7,31.1 // को विरज्येत मतिमान्पिबञ्छक्तिकथामृतम् । सुधां तु पिबतां मृत्युः स नैतच्छृण्वतो भवेत् ॥ Dg_1.2 = DbhP_7,31.2 // व्यास उवाच धन्यो ऽसि कृतकृत्यो ऽसि शिक्षितो ऽसि महात्मभिः । भाग्यवानसि यद्देव्यां निर्व्याजा भक्तिरस्ति ते ॥ Dg_1.3 = DbhP_7,31.3 // शृणु राजन्पुरा वृत्तं सतीदेहे ऽग्निभर्जिते । भ्रान्तः शिवस्तु बभ्राम क्वचिद्देशे स्थिरो ऽभवत् ॥ Dg_1.4 = DbhP_7,31.4 // प्रपञ्चभानरहितः समाधिगतमानसः । ध्यायन्देवीस्वरूपं तु कालं निन्ये स आत्मवान् ॥ Dg_1.5 = DbhP_7,31.5 // सौभाग्यरहितं जातं त्रैलोक्यं सचराचरम् । शक्तिहीनं जगत्सर्वं साब्धिद्वीपं सपर्वतम् ॥ Dg_1.6 = DbhP_7,31.6 // आनन्दः शुष्कतां यातः सर्वेषां हृदयान्तरे । उदासीनाः सर्वलोकाश्चिन्ताजर्जरचेतसः ॥ Dg_1.7 = DbhP_7,31.7 // सदा दुःखोदधौ मग्ना रोगग्रस्तास्तदाभवन् । ग्रहाणां देवतानां च वैपरीत्येन वर्तनम् ॥ Dg_1.8 = DbhP_7,31.8 // अधिभूताधिदैवानां सत्यभावान्नृपाभवन् । अथ 'स्मिन्नेव काले तु तारकाख्यो महसुरः ॥ Dg_1.9 = DbhP_7,31.9 // ब्रह्मदत्तवरो दैत्यो ऽभवत्त्रैलोक्यनायकः । शिवौरसस्तु यः पुत्रः स ते हन्ता भविष्यति ॥ Dg_1.10 = DbhP_7,31.10 // इति कल्पितमृत्युः स देवदेवैर्महासुरः । शिवैरससुताभावाज्जगर्ज च ननन्द च ॥ Dg_1.11 = DbhP_7,31.11 // तेन चोपद्रुताः सर्वे स्वस्थानात्प्रच्युताः सुराः । शिवैरससुताभावाच्चिन्तामापुर्दुरत्ययाम् ॥ Dg_1.12 = DbhP_7,31.12 // नाङ्गना शङ्करस्यास्ति कथं तत्सुतसम्भावः । अस्माकं भाग्यहीनानां कथं कार्यं भविष्यति ॥ Dg_1.13 = DbhP_7,31.13 // इति चिन्तातुराः सर्वे जग्मुर्वैकुण्ठमण्डले । शशंसुर्हरिमेकान्ते स चोपायं जगाद ह ॥ Dg_1.14 = DbhP_7,31.14 // कुतश्चिन्तातुराः सर्वे कामकल्पद्रुमा शिवा । जागर्ति भूवनेशानी मणिद्वीपाधिवासिनी ॥ Dg_1.15 = DbhP_7,31.15 // अस्माकमनयादेव तदुपेक्षास्ति नान्यथा । शिक्षैवेयं जगन्मात्रा कृतास्मच्छिक्षणाय ॥ Dg_1.16 = DbhP_7,31.16 // लालने tìane मातुर्ना कारुण्यं यथार्भके । तद्वदेव जगन्मातुर्नियन्त्रा गुणदोषयोः ॥ Dg_1.17 = DbhP_7,31.17 // अपराधो भवत्येव तनयस्य पदे पदे । को ऽपरः सहते लोके केवलं मातरं विना ॥ Dg_1.18 = DbhP_7,31.18 // तस्मद्यूयं पराम्बां तां शरणं यात मा चिरम् । निर्व्याजया चित्तवृत्त्या सा वः कार्यं विधास्यति ॥ Dg_1.19 = DbhP_7,31.19 // इत्यादिश्य सुरान्सर्वान्महाविष्णुः स्वजायया । संयुतो निर्जगामाशु देवैः सह सुराधिपः ॥ Dg_1.20 = DbhP_7,31.20 // आजगाम महाशैलं हिमवन्तं नगाधिपम् । अभवंश्च सुराः सर्वे पुरश्चरणकर्मिणः ॥ Dg_1.21 = DbhP_7,31.21 // अम्बायज्ञविधानज्ञा अम्बायज्ञं च चक्रिरे । तृतीयादिव्रतान्याशु चक्रुः सर्वे सुरा नृप ॥ Dg_1.22 = DbhP_7,31.22 // केचित्समाधिनिष्णाताः केचिन्नामपरायणाः । केचित्सूक्तपराः केचिन्नामपारायणोत्सुकाः ॥ Dg_1.23 = DbhP_7,31.23 // मन्त्रपारायणपरः केचित्कृच्छ्रादि कारिणः । अन्तर्यागपराः केचित्केचिन्न्यासपरायणाः ॥ Dg_1.24 = DbhP_7,31.24 // हृल्लेखया पराशक्तेः पूजां चक्रुरतन्द्रिताः । इत्येवं बहुवर्षाणि कालो ऽगाज्जनमेजय ॥ Dg_1.25 = DbhP_7,31.25 // अकस्माच्चैत्रमासीयनवम्यां च भृगोर्दिने । प्रादुर्बभूव पुरतस्तन्महः श्रुतिबोधितम् ॥ Dg_1.26 = DbhP_7,31.26 // चतुर्दिक्षु चतुर्वेदैर्मूर्तिमद्भिरभिष्टुतम् । कोटिसूर्य्प्रतीकाशं चन्द्रकोटिसुशीतलम् ॥ Dg_1.27 = DbhP_7,31.27 // विद्युत्कोटिसमानाभमरुणं तत्परं महः । नैव चोर्ध्वं न तिर्यक्च न मध्ये परिजग्रभत् ॥ Dg_1.28 = DbhP_7,31.28 // आद्यन्तरहितं तत्तु न हस्ताद्यङ्गसंयुतम् । न च स्त्रीरूपमथवा न पुंरूपमथोभयम् ॥ Dg_1.29 = DbhP_7,31.29 // दीप्त्या पिधानं नेत्राणां तेषामासीन्महीपते । पुनश्च धैर्यमालम्ब्य यावत्ते ददृशुः सुराः ॥ Dg_1.30 = DbhP_7,31.30 // तावत्तदेव स्त्रीरूपेणाभाद्दिव्यं मनोहरम् । अतीव रमणीयाङ्गीं कुमारीं नवयौवनाम् ॥ Dg_1.31 = DbhP_7,31.31 // उद्यत्पीनकुचद्वन्द्वनिन्दिताम्भोजकुड्मलाम् । रणत्किङ्किणिकाजालसिञ्जन्मञ्जीरमेखलाम् ॥ Dg_1.32 = DbhP_7,31.32 // कनकाङ्गदकेयूरग्रैवेयकविभूषिताम् । अनर्घ्यमणिसम्भिन्नगलबन्धविराजिताम् ॥ Dg_1.33 = DbhP_7,31.33 // तनुकेतकसंराजन्नीलभ्रमरकुन्तलाम् । नितम्बबिम्बसुभगां रोमराजिविराजिताम् ॥ Dg_1.34 = DbhP_7,31.34 // कर्पूरशकलोन्मिश्रताम्बूलपूरिताननाम् । कनत्कनकताटङ्कविटङ्कवदनाम्बुजाम् ॥ Dg_1.35 = DbhP_7,31.35 // अष्टमीचन्द्रबिम्बाभललाटामायतभ्रुवम् । रक्तारविन्दनयनामुन्नसां मधुराधराम् ॥ Dg_1.36 = DbhP_7,31.36 // कुन्दकुड्मलदन्ताग्रां मुक्ताहारविराजिताम् । रत्नसम्भिन्नमुकुटां चन्द्ररेखावताम्सिनीम् ॥ Dg_1.37 = DbhP_7,31.37 // मल्लिकामालतीमालाकेशपाशविराजिताम् । काश्मीरबिन्दुनिटिलां नेत्रत्रयविलासिनीम् ॥ Dg_1.38 = DbhP_7,31.38 // पाशाङ्कुशवराभीतिचतुर्बाहुं त्रिलोचनाम् । रक्तवस्त्रपरीधानां dìimÅkusumaprabhÃm // Dg_1.39 = DbhP_7,31.39 // सर्वशृङ्गारवेषाढ्यां सर्वदेवनमस्कृताम् । सर्वाशापूरिकां सर्वमातरं सर्वमोहिनीम् ॥ Dg_1.40 = DbhP_7,31.40 // प्रसादसुमुखीमम्बां मन्दस्मितमुखाम्बुजाम् । अव्याजकरुणामूर्तिं ददृशुः पुरतः सुराः ॥ Dg_1.41 = DbhP_7,31.41 // दृष्ट्वा तां करुणामुर्तिं प्रणेमुः सकलाः सुराः । वक्तुं नाशक्नुवन् ki¤cidvëpasaæruddhani÷svanÃ÷ // Dg_1.42 = DbhP_7,31.42 // कथञ्चित्स्थैर्यमालम्ब्य भक्त्या चानतकन्धराः । प्रेमाश्रुपूर्णनयनास्तुष्टुवुर्जगदम्बिकाम् ॥ Dg_1.43 = DbhP_7,31.43 // देवा ऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ Dg_1.44 = DbhP_7,31.44 // ताम् अग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् । दुर्गां देवीं शरणमहं प्रपद्ये सुतरसि तरसे नमः ॥ Dg_1.45 = DbhP_7,31.45 // देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर् वागस्मानुपसुष्टुतैतु ॥ Dg_1.46 = DbhP_7,31.46 // कालरात्रीं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् । सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ Dg_1.47 = DbhP_7,31.47 // महालक्ष्म्यै च विद्महे सर्वशक्त्यै च धीमहि । तन्नो देवी प्रचोदयात् ॥ Dg_1.48 = DbhP_7,31.48 // नमो विराट्स्वरूपिण्यै नमः सूत्रात्ममूर्तये । नमो ऽव्याकृतरूपिण्यै नमः श्रीब्रह्म मूर्तये ॥ Dg_1.49 = DbhP_7,31.49 // यदज्ञानाज्जगद्धाति रज्जुसर्पस्रगादिवत् । यज्ज्ञानाल्लयमाप्नोति नुमस्तां भुवनेश्वरीम् ॥ Dg_1.50 = DbhP_7,31.50 // नुमस्तत्पदलक्ष्यार्थां चिदेकरसरूपिणीम् । अखण्डानन्दरूपां तां वेदतात्पर्यभूमिकाम् ॥ Dg_1.51 = DbhP_7,31.51 // पञ्चकोशातिरिक्तां ताम् अवस्थात्रयसाक्षिणीम् । पुनस्त्वम्पदलक्ष्यार्थां प्रत्यगात्मस्वरूपिणीम् ॥ Dg_1.52 = DbhP_7,31.52 // नमः प्रणवरूपायै नमो ह्रीङ्कारमूर्तये । नानामन्त्रात्मिकायै ते करुणायै नमो नमः ॥ Dg_1.53 = DbhP_7,31.53 // इति स्तुता तदा देवैर् मणिद्वीपाधिवासिनी । प्राह वाचा मधुरया मत्तकोकिलनिःस्वना ॥ Dg_1.54 = DbhP_7,31.54 // श्रीदेव्युवाच वेदन्तु विबुधाः कार्यं यदर्थमिह सङ्गताः । वरदाहं सदा भक्तकामकल्पद्रुमास्मि च ॥ Dg_1.55 = DbhP_7,31.55 // तिष्ठन्त्यां मयि का चिन्ता युष्माकं भक्तिशालिनाम् । समुद्धरामि मद्भक्तान्दुःखसंसारसागरात् ॥ Dg_1.56 = DbhP_7,31.56 // इति प्रतिज्ञां मे सत्यां जानीथ विबुधोत्तमाः । इति प्रेमाकुलां वाणीं श्रुत्वा सन्तुष्टमानसाः ॥ Dg_1.57 = DbhP_7,31.57 // निर्भया निर्जरा राजन्नूचुर्दुःखं स्वकीयकम् । देवा ऊचुः नाज्ञातं किञ्चिदप्यत्र भ्वत्यास्ति जगस्त्रये ॥ Dg_1.58 = DbhP_7,31.58 // सर्वज्ञया सर्वसाक्षिरूपिण्या पर्मेश्वरि । तारकेणासुरेन्द्रेण pŬitÃ÷ स्मो दिवानिशम् ॥ Dg_1.59 = DbhP_7,31.59 // शिवाङ्गजाद्वधस्तस्य निर्मितो ब्रह्मणाशिवे । शिवाङ्गना तु नैवास्ति जानासि त्वं महेश्वरि ॥ Dg_1.60 = DbhP_7,31.60 // सर्वज्ञपुरतः किं वा वक्तव्यं पामरैर्जनैः । एतदुद्देशतः प्रोक्तमपरं तर्कयाम्बिके ॥ Dg_1.61 = DbhP_7,31.61 // सर्वदा चरणाम्भोजे भक्तिः स्यात्तव निश्चला । प्रार्थनीयमिदं मुख्यमपरं देहहेतवे ॥ Dg_1.62 = DbhP_7,31.62 // इति तेषां वचः श्रुत्वा प्रोवाच परमेश्वरी । मम शक्तिस्तु या गौरी भविष्यति हिमालये ॥ Dg_1.63 = DbhP_7,31.63 // शिवाय सा प्रदेया स्यात् सा वः कार्यं विधास्यति । भक्तिर्यच्चरणाम्भोजे भूयाद्युष्माकमादरात् ॥ Dg_1.64 = DbhP_7,31.64 // हिमालयो हि मनसा मामुपास्ते ऽतिभक्तितः । ततस्तस्य गृहे जन्म मम प्रियकरं मतम् ॥ Dg_1.65 = DbhP_7,31.65 // व्यास उवाच हिमालयो ऽपि तच्छ्रुत्वात्यनुग्रहकरं वचः । bëpai÷ संरुद्धकण्ठाक्षो महाराज्ञीं वचो ऽब्रवीत् ॥ Dg_1.66 = DbhP_7,31.66 // महत्तरं तं कुरुषे यस्यानुग्रहमिच्छसि । नोचेत्क्वाहं जडः स्थाणुः क्व त्वं सच्चित्स्वरूपिणी ॥ Dg_1.67 = DbhP_7,31.67 // असम्भाव्यं जन्मशतैस्त्वत्पितृत्वं ममानघे । अश्वमेधादि पुण्यैर्वा पुण्यैर्वा तत्समाधिजैः ॥ Dg_1.68 = DbhP_7,31.68 // अद्य प्रपञ्चे कीर्तिः स्याज्जगन्माता सुताभवत् । अहो हिमालयस्यास्य धन्यो ऽसौ भाग्यवानिति ॥ Dg_1.69 = DbhP_7,31.69 // यस्यास्तु जठरे सन्ति ब्रह्माण्डानां च कोटयः । सैव यस्य सुता जाता को वा स्यात्तत्समो भुवि ॥ Dg_1.70 = DbhP_7,31.70 // न जाने ऽस्मत्पितॄणां किं स्थानं स्यान्निर्मितं परम् । एतादृशानां वासाय येषां वंशे ऽस्ति मादृशः ॥ Dg_1.71 = DbhP_7,31.71 // इदं यथा च दत्तं मे कृपया प्रेमपूर्णया । सर्ववेदान्तसिद्धं च त्वद्रूपं ब्रूहि मे तथा ॥ Dg_1.72 = DbhP_7,31.72 // योगं च भक्तिसहितं ज्ञानं च श्रुतिसम्मतम् । वदस्व परमेशानि त्वमेवाहं यतो भवेः ॥ Dg_1.73 = DbhP_7,31.73 // व्यास उवाच इति तस्य वचः प्रसन्नमुखपङ्कजा । वक्तुमारभताम्बा सा रहस्यं श्रुतिगूहितम् ॥ Dg_1.74 = DbhP_7,31.74 // इति देवीगीतायां प्रथमो ऽध्यायः - इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायामेकत्रिंशो ऽध्यायः ______________________________________________________________________ अथ द्वितीयो ऽध्यायः - सप्तमः स्कन्धः अथ द्वात्रिंशो ऽध्यायः श्रीदेव्युवाच शृण्वन्तु निर्जराः सर्वे व्याहरन्त्या वचो मम । यस्य श्रवणमात्रेण मद्रूपत्वं प्रपद्यते ॥ Dg_2.1 = DbhP_7,32.1 // अहम् एवास पूर्वं तु नान्यत्किञ्चिन्नगाधिप । तदात्मरूपं चित्संवित् परब्रह्मैकनामकम् ॥ Dg_2.2 = DbhP_7,32.2 // अप्रतर्क्यम् अनिर्देश्यमनौपम्यमनामयम् । तस्य काचित्स्वतः सिद्धा शक्तिर्मायेति विश्रुता ॥ Dg_2.3 = DbhP_7,32.3 // न सती सा नासती सा नोभयात्मा विरोधतः । एतद्विलक्षणा काचिद्वस्तुभूतास्ति सर्वदा ॥ Dg_2.4 = DbhP_7,32.4 // पावकस्योष्णतेवेयमुष्णांशोरिव दीधितिः । चन्द्रस्य चन्द्रिकेवेयं ममेयं सहजा ध्रुवा ॥ Dg_2.5 = DbhP_7,32.5 // तस्यां कर्मणि जीवानां जीवाः कालाश्च सञ्चरे । अभेदेन विलीनाः स्युः सुषुप्तौ व्यवहारवत् ॥ Dg_2.6 = DbhP_7,32.6 // स्वशक्तेश् च समायोगादहं बीजात्मतां गता । स्वाधारावरणात्तस्या दोषत्वं च समागतम् ॥ Dg_2.7 = DbhP_7,32.7 // चैतन्यस्य समायोगान्निमित्तत्वं च कथ्यते । प्रपञ्चपरिणामाच्च समवायित्वमुच्यते ॥ Dg_2.8 = DbhP_7,32.8 // केचित्तां तप इत्याहुस्तमः केचिज्जडं परे । ज्ञानं मायां प्रधानं च प्रकृतिं शक्तिमप्यजाम् ॥ Dg_2.9 = DbhP_7,32.9 // विमर्श इति तां प्राहुः शैवशास्त्रविशारदाः । अविद्यामितरे प्राहुर्वेदतत्त्वार्थचिन्तकाः ॥ Dg_2.10 = DbhP_7,32.10 // एवं नानाविधानि स्युर्नामानि निगमादिषु । तस्या जडत्वं दृश्यत्वाज्ज्ञाननाशात्ततो ऽसती ॥ Dg_2.11 = DbhP_7,32.11 // चैतन्यस्य न दृश्यत्वम् दृश्यत्वे जडमेव तत् । स्वप्रकाशं च चैतन्यं न परेण प्रकाशितम् ॥ Dg_2.12 = DbhP_7,32.12 // अनवस्थादोषसत्त्वान्न स्वेनापि प्रकाशितम् । कर्मकर्त्रीविरोधः स्यात्तस्मात्तद्दीपवत्स्वयम् ॥ Dg_2.13 = DbhP_7,32.13 // प्रकाशमानमन्येषां भासकं विद्धि पर्वत । अत एव च नित्यत्वं सिद्धसंवित्तनोर्मम ॥ Dg_2.14 = DbhP_7,32.14 // जाग्रत्स्वप्नसुषुप्त्यादौ दृश्यस्य व्यभिचारतः । संविदो व्यभिचारश्च नानुभूतो ऽस्ति कर्हिचित् ॥ Dg_2.15 = DbhP_7,32.15 // यदि तस्याप्यनुभवस्तर्ह्ययं येन साक्षिणा । अनुभूतः स एवात्र शिष्टः संविद्वपुः पुरा ॥ Dg_2.16 = DbhP_7,32.16 // अत एव च नित्यत्वं प्रोक्तं सच्छास्त्रकोविदैः । आनन्दरूपता चास्याः परप्रेमास्पदत्वतः ॥ Dg_2.17 = DbhP_7,32.17 // मा न भूवं हि भूयासमिति प्रेमात्मनि स्थितम् । सर्वस्यान्यस्य मिथ्यात्वादसङ्गत्वं स्फुटं मम ॥ Dg_2.18 = DbhP_7,32.18 // अपरिच्छिन्नताप्येवमत एव मता मम । तच्च ज्ञानं नात्मधर्मा धर्मत्वे जडतात्मनः ॥ Dg_2.19 = DbhP_7,32.19 // ज्ञानस्य जडशेषत्वं न दृष्टं न च संभवि । चिद्धर्मत्वं तथा नास्ति चितश्चिन्न हि भिद्यते ॥ Dg_2.20 = DbhP_7,32.20 // तस्मादात्मा ज्ञानरूपः सुखरूपश्च सर्वदा । सत्यः पूर्णो ऽप्य् असङ्गश्च द्वैतजालविवर्जितः ॥ Dg_2.21 = DbhP_7,32.21 // स पुनः कामकर्मादियुक्तया स्वीयमायया । पूर्वानुभूतसंस्कारात्कालकर्मविपाकतः ॥ Dg_2.22 = DbhP_7,32.22 // अविवेकाच्च तत्त्वस्य सिसृक्षावान्प्रजायते । अबुद्धिपूर्वः सर्गो ऽयं कथितस्ते नगाधिप ॥ Dg_2.23 = DbhP_7,32.23 // एतद्धि यन्मया प्रोक्तं मम रूपमलौकिकम् । अव्याकृतं तदव्यक्तं मायाशबलमित्यपि ॥ Dg_2.24 = DbhP_7,32.24 // प्रोच्यते सर्वशास्त्रेषु सर्वकारणकारणम् । तत्त्वानामादिभूतं च सच्चिदानन्दविग्रहम् ॥ Dg_2.25 = DbhP_7,32.25 // सर्वकर्मघनीभूतमिच्छाज्ञानक्रियाश्रयम् । ह्रीङ्कारमन्त्रवाच्यं तदादितत्त्वं तदुच्यते ॥ Dg_2.26 = DbhP_7,32.26 // तस्मादाकाश उत्पन्नः शब्दतन्मात्ररूपकः । भवेत्स्पर्शात्मको वायुस्तेजोरूपात्मकं पुनः ॥ Dg_2.27 = DbhP_7,32.27 // जलं रसात्मकं पश्चात्ततो गन्धात्मिका धरा । शब्दैकगुण आकाशो वायुः स्पर्शरवान्वितः ॥ Dg_2.28 = DbhP_7,32.28 // शब्दस्पर्शरूपगुणं तेज इत्युच्यते बुधैः । शब्दस्पर्शरूपरसैरापो वेदगुणाः स्मृताः ॥ Dg_2.29 = DbhP_7,32.29 // शब्दस्पर्शरूपरसगन्धैः पञ्चगुणा धरा । तेभ्यो ऽभवन्महत्सूत्रं यल्लिङ्गं परिचक्षते ॥ Dg_2.30 = DbhP_7,32.30 // सर्वात्मकम् तत्सम्प्रोक्तं सूक्ष्मदेहो ऽयमात्मनः । अव्यक्तं कारणो देहः स चोक्तः पूर्वम् एव हि ॥ Dg_2.31 = DbhP_7,32.31 // यस्मिञ्जगद्बीजरूपं स्थितं लिङ्गोद्भवो यतः । ततः स्थूलानि भूतानि पञ्चीकरणमार्गतः ॥ Dg_2.32 = DbhP_7,32.32 // पञ्चसंख्यानि जायन्ते तत्प्रकारस्त्वथोच्यते । पूर्वोक्तानि च भूतानि प्रत्येकं विभजेद् द्विधा ॥ Dg_2.33 = DbhP_7,32.33 // एकैकं भागमेकस्य चतुर्धा विभजेद्गिरे । स्वस्वेतरद्वितीयांशे योजनात्पञ्च पञ्च ते ॥ Dg_2.34 = DbhP_7,32.34 // तत्कार्यम् च virìdeha÷ स्थूलदेहो ऽयमात्मनः । पञ्चभूतस्थसत्त्वांशैः श्रोत्रादीनां समुद्भवः ॥ Dg_2.35 = DbhP_7,32.35 // ज्ञानेन्द्रियाणां राजेन्द्र प्रत्येकं मिलितैस्तु तैः । अन्तःकरणमेकं स्याद् वृत्तिभेदाच्चतुर्विधम् ॥ Dg_2.36 = DbhP_7,32.36 // यदा तु सङ्कल्पविकल्पकृत्यं तदा भवेत्तन्मन इत्यभिख्यम् । स्याद् बुद्धिसंज्ञं च यदा प्रवेत्ति सुनिश्चितं संशयहीनरूपम् ॥ Dg_2.37 = DbhP_7,32.37 // अनुसन्धानरूपं तच्चित्तम् च परिकीर्तितम् । अहङ्कृत्यात्मवृत्त्या तु तदहङ्कारतां गतम् ॥ Dg_2.38 = DbhP_7,32.38 // तेषां रजोंशैर्ज्ञातानि क्रमात्कर्मेन्द्रियाणि च । प्रत्येकं मिलितैर्तैर्तु प्राणो भवति पञ्चधा ॥ Dg_2.39 = DbhP_7,32.39 // हृदि प्राणो गुदे ऽपानो नाभिस्थस्तु समानकः । कण्ठदेशे ऽप्युदानः स्याद्व्यानः सर्वशरीरगः ॥ Dg_2.40 = DbhP_7,32.40 // जानेन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च । प्राणादिपञ्चकं चैव धियाच सहितं मनः ॥ Dg_2.41 = DbhP_7,32.41 // एतत्सूक्ष्मशरीरं स्यान्मम लिण्गं यदुच्यते । तत्र या प्रकृतिः प्रोक्ता सा राजन्द्विदिधा स्मृता ॥ Dg_2.42 = DbhP_7,32.42 // सत्त्वात्मिका तु माया स्यादविद्या गुणमिश्रिता । स्वाश्रयं या तु संरक्षेत्सा मायेति निगद्यते ॥ Dg_2.43 = DbhP_7,32.43 // तस्यां यत्प्रतिबिम्बं स्याद्बिम्बभूतस्य चेशितुः । स ईश्वरः समाख्यातः स्वाश्रयज्ञानवान्परः ॥ Dg_2.44 = DbhP_7,32.44 // सर्वज्ञः सर्वकर्ता च सर्वानुग्रहकारकः । अविद्यायां तु यत्किञ्चित्प्रतिबिम्बं नगाधिप ॥ Dg_2.45 = DbhP_7,32.45 // तदेव जीवसंज्ञं स्यात्सर्वदुःखाश्रयं पुनः । द्वयोरपीह सम्प्रोक्तं देहत्रयमविद्यया ॥ Dg_2.46 = DbhP_7,32.46 // देहत्रयाभिमानाच्चाप्यभून्नामत्रयं पुनः । प्राज्ञस्तु कारणात्मा स्यात्सूक्ष्मदेही तु तैजसः ॥ Dg_2.47 = DbhP_7,32.47 // स्थूलदेही तु विश्वाख्यस्त्रिविधः परिकीर्तितः । एवमीशो ऽपि सम्प्रोक्त ईशसूत्रविराट्पदैः ॥ Dg_2.48 = DbhP_7,32.48 // प्रथमो व्यष्टिरूपस्तु समष्ट्यात्मा परः स्मृतः । स हि सर्वेश्वरः साक्षाज्जीवानुग्रहकाम्यया ॥ Dg_2.49 = DbhP_7,32.49 // करोति विविधं विश्वं नानाभोगाश्रयं पुनः । मच्छक्तिप्रेरितो नित्यं मयि राजन्प्रकल्पितः ॥ Dg_2.50 = DbhP_7,32.50 // इति देवीगीतायां द्वितीयो ऽध्यायः - इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां द्वात्रिंशो ऽध्यायः ______________________________________________________________________ अथ तृतीयो ऽध्यायः - सप्तमः स्कन्धः अथ त्रयस्त्रिंशो ऽध्यायः देव्युवाच मन्मायाशक्तिसंक्लृप्तं जगत्सर्वं चराचरम् । सापि मत्तः पृथङ्माया नास्त्येव परमार्थतः ॥ Dg_3.1 = DbhP_7,33.1 // व्यवहारदृशा सेयं विद्या मायेति विश्रुता । तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् ॥ Dg_3.2 = DbhP_7,33.2 // साहं सर्वं जगत्सृष्ट्वा तदन्तः प्रविशाम्यहम् । मायाकर्मादिसहिता गिरे प्राणपुरःसरा ॥ Dg_3.3 = DbhP_7,33.3 // लोकान्तरगतिर्नो चेत्कथं स्यादिति हेतुना । यथा यथा भवन्त्येव मायाभेदास्तथा तथा ॥ Dg_3.4 = DbhP_7,33.4 // उपाधिभेदाद्भिन्नाहं घटाकाशादयो यथा । उच्चनीचादिवस्तूनि भासयन्भास्करः सदा ॥ Dg_3.5 = DbhP_7,33.5 // न दुष्यति तथैवाहं दोषैर्लिप्ता कदापि न । मयि बुद्ध्यादिकर्तृत्वमध्यस्यैवापरे जनाः ॥ Dg_3.6 = DbhP_7,33.6 // वदन्ति चात्मा कर्मेति vimƬhà न सुबुद्धयः । अज्ञानभेदतस्तद्वन्मायाया भेदतस्तथा ॥ Dg_3.7 = DbhP_7,33.7 // जीवेश्वरविभागश्च कल्पितो माययैव तु । घटाकाशमहाकाशविभागः कल्पितो यथा ॥ Dg_3.8 = DbhP_7,33.8 // तथैव कल्पितो भेदो जीवात्मपरमात्मनोः । यथा जीवबहूत्वं च माययैव न च स्वतः ॥ Dg_3.9 = DbhP_7,33.9 // तथेश्वरबहूत्वं च मायया न स्वभावतः । देहेन्द्रियादिसङ्घातवासनाभेदभेदिता ॥ Dg_3.10 = DbhP_7,33.10 // अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः । गुणानां वासनाभेदभेदिता या धराधर ॥ Dg_3.11 = DbhP_7,33.11 // माया सा परभेदस्य हेतुर्नान्यः कदाचन । मयि सर्वमिदं प्रोतमोतं च धरणीधर ॥ Dg_3.12 = DbhP_7,33.12 // ईश्वरो ऽहं च सूत्रात्मा virìÃtmÃhamasmi च । ब्रह्माहं विष्णुरुद्रौ च गौरी ब्राह्मी च वैष्णावी ॥ Dg_3.13 = DbhP_7,33.13 // सूर्यो ऽहं तारकाश्चाहं तारकेशस्तथास्म्यहम् । पशुपक्षिस्वरूपाहं चाण्डालो ऽहं च तस्करः ॥ Dg_3.14 = DbhP_7,33.14 // व्याधो ऽहं क्रूरकर्माहं सत्कर्माहं महाजनः । स्त्रीपुन्नपुंसकाकारो ऽप्यहमेव न संशयः ॥ Dg_3.15 = DbhP_7,33.15 // यच्च किञ्चित्क्वचिद्वस्तु दृश्यते श्रूयते ऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्याहं सर्वदा स्थिता ॥ Dg_3.16 = DbhP_7,33.16 // न तदस्ति मया त्यक्तं वस्तु किञ्चिच्चराचरम् । यद्यस्ति चेत्तच्छून्यं स्याद्वन्ध्यापुत्रोपमं हि तत् ॥ Dg_3.17 = DbhP_7,33.17 // रज्जुर्यथा सर्पमालाभेदैरेका विभाति हि । तथैवेशादिरूपेण भाम्यहं नात्र संशयः ॥ Dg_3.18 = DbhP_7,33.18 // अधिष्ठानातिरेकेण कल्पितं तन्न भासते । तस्मान्मत्सत्तयैवैतत् सत्तावन्नान्यथा भवेत् ॥ Dg_3.19 = DbhP_7,33.19 // हिमालय उवाच यथा वदसि देवेशि समष्ट्यात्मवपुस्त्विदम् । तथैव द्रष्टुमिच्छामि यदि देवि कृपा मयि ॥ Dg_3.20 = DbhP_7,33.20 // व्यास उवाच इति तस्य वचः श्रुत्वा सर्वे देवाः सविष्णवः । ननन्दुर्मुदितात्मानः पूजयन्तश्च तद्वचः ॥ Dg_3.21 = DbhP_7,33.21 // अथ देवमतं ज्ञात्वा भक्तकामदुघा शिवा । अदर्शयन्निजं रूपं भक्तकामप्रपूरिणी ॥ Dg_3.22 = DbhP_7,33.22 // अपश्यंस्ते महादेव्या virìrÆpaæ परात्परम् । द्यौर्मस्तकं भवेद्यस्य चन्द्रमूर्यौ च चक्षुषी ॥ Dg_3.23 = DbhP_7,33.23 // दिशः श्रोत्रे वचो देवाः प्राणो वायुः प्रकीर्तितः । विश्वं हृदयमित्याहुः पृथिवी जघनं स्मृतम् ॥ Dg_3.24 = DbhP_7,33.24 // नभस्तलं नाभिसरो ज्योतिश्चक्रमुरः स्थलम् । महर्लोकस्तु ग्रीवा स्याज्जनोलोको मुखं स्मृतम् ॥ Dg_3.25 = DbhP_7,33.25 // तपोलोको रराटिस्तु सत्यलोकादधः स्थितः । इन्द्रादयो बाहवः स्युः शब्दः श्रोत्रं महेशितुः ॥ Dg_3.26 = DbhP_7,33.26 // नासत्यदस्रौ नासे स्तो गन्धो घ्राणं स्मृतितः । मुखमग्निः समाख्यातो दिवारात्री च पक्ष्मणी ॥ Dg_3.27 = DbhP_7,33.27 // ब्रह्मस्थानं भ्रूविजृम्भो ऽप्यापस्तालुः प्र्कीर्तिताः । रसो जिह्वा समाख्याता यमो दंष्ट्राः प्रकीर्तिताः ॥ Dg_3.28 = DbhP_7,33.28 // दन्ताः स्नेहकला यस्य हासो माया प्रकीर्तिता । सर्गस्त्वपाङ्गमोक्षः syÃdvŬordhvo«Âho महेशितुः ॥ Dg_3.29 = DbhP_7,33.29 // लोभः स्यादधरोष्ठो ऽस्या धर्ममार्गस्तु पृष्ठभूः । प्रजापतिश्च मेढ्रं स्याद्यः स्रष्टा जगतीतले ॥ Dg_3.30 = DbhP_7,33.30 // कुक्षिः समुद्रा गिरयो ऽस्थीनि देव्या महेशितुः । नद्यो nìya÷ समाख्याता वृक्षाः केशः प्रकीर्तिताः ॥ Dg_3.31 = DbhP_7,33.31 // कौमारयौवनजरावयो ऽस्य गतिरुत्तमा । बलाहकास्तु केशाः स्युः सन्ध्ये ते वाससी विभो ॥ Dg_3.32 = DbhP_7,33.32 // राजञ्छ्रीजगदम्बायाश्चन्द्रमास्तु मनः स्मृतः । विज्ञानशक्तिस्तु हरी रुद्रो ऽन्तःकरणं स्मृतम् ॥ Dg_3.33 = DbhP_7,33.33 // अश्वा हि जातयः सर्वाः श्रोणिदेशे स्थिता विभोः । अतलादिमहालोकाः कट्यधोभागताम् गताः ॥ Dg_3.34 = DbhP_7,33.34 // एतादृशं महारूपं ददृशुः सुरपुङ्गवाः । jvÃlÃmÃlÃsahasrìhyaæ लेलिहानं च जिह्वया ॥ Dg_3.35 = DbhP_7,33.35 // दंष्ट्राकटकटारावं वमन्तं वह्निमक्षिभिः । नानायुधधरं वीरं ब्रह्मक्षत्रौदनं च यत् ॥ Dg_3.36 = DbhP_7,33.36 // सहस्रशीर्षनयनं सहस्रचरणं तथा । कोटिसूर्यप्रतीकाशं विद्युत्कोटिसमप्रभम् ॥ Dg_3.37 = DbhP_7,33.37 // भयङ्करं महाघोरं हृदक्ष्णोस्त्रासकारकम् । ददृशुस्ते सुराः सर्वे हाहाकारं च चक्रिरे ॥ Dg_3.38 = DbhP_7,33.38 // विकम्पमानहृदया मूर्च्छामापुर्दुरत्ययाम् । स्मरणं च गतं तेषां जगदम्बेयमित्यपि ॥ Dg_3.39 = DbhP_7,33.39 // अथ ते ये स्थिता वेदाश्चतुर्दिक्षु महाविभोः । बोधयामासुरत्युग्रं मूर्छातो मूर्च्छितान्सुरान् ॥ Dg_3.40 = DbhP_7,33.40 // अथ ते धैर्यमालम्ब्य लब्ध्वा च श्रुतिमुत्तमाम् । प्रेमाश्रुपूर्णनयना रुद्धकण्ठास्तु निर्जराः ॥ Dg_3.41 = DbhP_7,33.41 // bëpagadnadayà वाचा स्तोतुं समुपचक्रिरे । देवा ऊचुः उपराधं क्षमस्वाम्ब पाहि दीनांस्त्वदुद्भवान् ॥ Dg_3.42 = DbhP_7,33.42 // कोपं संहर देवेशि सभया रूपदर्शनात् । का ते स्तुतिः प्रकर्तव्या पामरैर्निर्जरैरिह ॥ Dg_3.43 = DbhP_7,33.43 // स्वस्याप्यज्ञेय एवासौ यावान्यश्च स्वविक्रमः । तदर्वाग्जायमानानां कथं स विषयो भवेत् ॥ Dg_3.44 = DbhP_7,33.44 // नमस्ते भुवनेशानि नमस्ते प्रणवात्मिके । सर्ववेदान्तसंसिद्धे नमो ह्रीङ्कारमूर्तये ॥ Dg_3.45 = DbhP_7,33.45 // यस्मादग्निः समुत्पन्नो यस्मात्सूर्यश्च चन्द्रमाः । यस्मादोषधयः सर्वास्तस्मै सर्वात्मने नमः ॥ Dg_3.46 = DbhP_7,33.46 // यस्माच्च देवाः सम्भूताः साध्याःपक्षिण एव च । पशवश्च मनुष्याश्च तस्मै सर्वात्मने नमः ॥ Dg_3.47 = DbhP_7,33.47 // प्राणापानौ व्रीहियवौ तपः श्रद्धा ऋतं तथा । ब्रह्मचर्यं विधिश्चैव यस्मात्तस्मै नमो नमः ॥ Dg_3.48 = DbhP_7,33.48 // सप्त प्राणार्चिषो यस्मात्समिधः सप्त एव च । होमाः सप्त तथा लोकास्तस्मै सर्वात्मने नमः ॥ Dg_3.49 = DbhP_7,33.49 // यस्मात्समुद्रा गिरयः सिन्धवः प्रचरन्ति च । यस्मादोषधयः सर्वा रसास्तस्मै नमो नमः ॥ Dg_3.50 = DbhP_7,33.50 // यस्मात्यज्ञः समुद्भूतो दीक्षा यूपश्च दक्षिणाः । ऋचो यजूंषि सामानि तस्मै सर्वात्मने नमः ॥ Dg_3.51 = DbhP_7,33.51 // नमः पुरस्तात्पृष्ठे च नमस्ते पार्श्वयोर्द्वयोः । अध ऊर्ध्वं चतुर्दिक्षु मातर्भूयो नमो नमः ॥ Dg_3.52 = DbhP_7,33.52 // उपसंहर देवेशि रूपमेतदलौकिकम् । तदेव दर्शयास्माकं रूपं सुन्दरसुन्दरम् ॥ Dg_3.53 = DbhP_7,33.53 // व्यास उवाच इति भीतान्सुरान्दृष्ट्वा जगदम्बा कृपार्णवा । संहृत्य रूपं घोरं तद्दर्शयामास सुन्दरम् ॥ Dg_3.54 = DbhP_7,33.54 // pÃÓìkuÓavarÃbhÅtidharaæ सर्वङ्गकोमलम् । करुणापूर्णनयनं मन्दस्मितमुखाम्बुजम् ॥ Dg_3.55 = DbhP_7,33.55 // दृष्ट्वा तत्सुन्दरं रूपं तदा भीतिविवर्जिताः । शान्तचित्ताः प्रणेमुस्ते हर्षगद्नदनिःस्वनाः ॥ Dg_3.56 = DbhP_7,33.56 // इति देवीगीतायां तृतीयो ऽध्यायः - इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां त्रयस्त्रिंशो ऽध्यायः ______________________________________________________________________ अथ चतुर्थो ऽध्यायः - सप्तमः स्कन्धः अथ चतुस्त्रिंशो ऽध्यायः श्री देव्युवाच क्व यूयं मन्दभाग्या वै क्वेदं रूपं महाद्भुतम् । तथापि भक्तवात्सल्यादीदृशं दर्शितं मया ॥ Dg_4.1 = DbhP_7,34.1 // न वेदाध्ययनैर्योगैर् न दानैस्तपसेज्यया । रूपं द्रष्टुम् इदं शक्यं केवलं मत्कृपां विना ॥ Dg_4.2 = DbhP_7,34.2 // प्रकृतं शृणु राजेन्द्र परमात्मात्र जीवताम् । उपाधियोगात् सम्प्राप्तः कर्तृत्वादिकम् अप्युत ॥ Dg_4.3 = DbhP_7,34.3 // क्रियाः करोति विविधा धर्माधर्मैक हेतवः । नाना योनीस्ततः प्राप्य सुखदुःखैश्च युज्यते ॥ Dg_4.4 = DbhP_7,34.4 // पुनस्तत्संस्कृतिवशान्नाना कर्मरतः सदा । नाना देहान् समाप्नोति सुखदुःखैश्च युज्यते ॥ Dg_4.5 = DbhP_7,34.5 // घटीयन्त्रवदेतस्य न विरामः कदापि हि । अज्ञानम् एव मूलं स्यात् ततः कामः क्रियास्ततः ॥ Dg_4.6 = DbhP_7,34.6 // तस्माद् अज्ञाननाशाय यतेत नियतं नरः । एतद्धि जन्मसाफल्यं यदज्ञानस्य नाशनम् ॥ Dg_4.7 = DbhP_7,34.7 // पुरुषार्थसमाप्तिश्च जीवन्मुक्तदशापि च । अज्ञाननाशने शक्ता विद्यैव तु पटीयसी ॥ Dg_4.8 = DbhP_7,34.8 // न कर्म तज्जन्नोपास्तिर्विरोधाभावतो गिरे । प्रत्युताशाज्ञाननाशे कर्मणा नैव भाव्यताम् ॥ Dg_4.9 = DbhP_7,34.9 // अनर्थदानि कर्माणि पुनः पुनरुशन्ति हि । ततो रागस्ततो दोषस्ततो ऽनर्थो महान्भवेत् ॥ Dg_4.10 = DbhP_7,34.10 // तस्मात् सर्व प्रयत्नेन ज्ञानं सम्पादयेन्नरः । कुर्वन्नेवेह कर्माणीत्यतः कर्माप्यवश्यकम् ॥ Dg_4.11 = DbhP_7,34.11 // ज्ञानादेव हि कैवल्यम् अतः स्यात् तत्समुच्चयः । सहायतां व्रजेत् कर्म ज्ञानस्य हितकारि च ॥ Dg_4.12 = DbhP_7,34.12 // इति केचिद्वदन्त्यत्र तद्विरोधान्न सम्भवेत् । ज्ञानाधृद्ग्रन्थिभेदः स्याधृद्ग्रन्थौ कर्मसम्भवः ॥ Dg_4.13 = DbhP_7,34.13 // यौगपद्यं न सम्भाव्यं विरोधात् तु ततस्तयोः । तमः प्रकाशयोर्यद्वद्यौगपद्यं न सम्भवि ॥ Dg_4.14 = DbhP_7,34.14 // तस्मात् सर्वाणि कर्माणि वैदिकानि महामते । चित्तशुद्ध्यन्तम् एव स्युस्तानि कुर्यात् प्रयत्नतः ॥ Dg_4.15 = DbhP_7,34.15 // शमो दमस्तितिक्षा च वैराग्यं सत्त्वसम्भवः । तावत् पर्यन्तम् एव स्युः कर्माणि न ततः परम् ॥ Dg_4.16 = DbhP_7,34.16 // तदन्ते चैव संन्यस्य संश्रयेद्गुरुम् आत्मवान् । श्रोत्रियं ब्रह्मनिष्ठं च भक्त्या निर्व्याजया पुनः ॥ Dg_4.17 = DbhP_7,34.17 // वेदान्तश्रवणं कुर्यान्नित्यम् एवम् अतन्द्रितः । तत् त्वम् अस्यादि वाक्यस्य नित्यम् अर्थं विचारयेत् ॥ Dg_4.18 = DbhP_7,34.18 // तत् त्वम् अस्यादि वाक्यं तु जीवब्रह्मैक्यबोधकम् । ऐक्ये ज्ञाते निर्भयस्तु मद्रूपो हि प्रजायते ॥ Dg_4.19 = DbhP_7,34.19 // पदार्थावगतिः पूर्वं वाक्यार्थावगतिस्ततः । तत् पदस्य च वाक्यार्थो गिरे ऽहं परिकीर्तितः ॥ Dg_4.20 = DbhP_7,34.20 // त्वं पदस्य च वाक्यार्थो जीव एव न संशयः । उभयोर् ऐक्यम् असिना पदेन प्रोच्यते बुधैः ॥ Dg_4.21 = DbhP_7,34.21 // वाच्यार्थयोर्विरुद्धत्वात् ऐक्यं नैव घटेत ह । लक्षणातः प्रकर्तव्या तत्त्वमोः श्रुतिसंस्थयोः ॥ Dg_4.22 = DbhP_7,34.22 // चिन्मात्रं तु तयोर्लक्ष्यं तयोरैक्यस्य सम्भवः । तयोरैक्यं तथा ज्ञात्वा स्वाभेदेनाद्वयो भवेत् ॥ Dg_4.23 = DbhP_7,34.23 // देवदत्तः स एवायम् इति वल्लक्षणा स्मृता । स्थूलादि देहरहितो ब्रह्म सम्पद्यते नरः ॥ Dg_4.24 = DbhP_7,34.24 // पञ्चीकृतमहाभूतसम्भूतः स्थूलदेहकः । भोगालयो जराव्याधिसंयुतः सर्वकर्मणाम् ॥ Dg_4.25 = DbhP_7,34.25 // मिथ्या भूतो ऽयम् आभाति स्फुटं मायामयत्वतः । सो ऽयं स्थूल उपाधिः स्यादात्मनो मे नगेश्वर ॥ Dg_4.26 = DbhP_7,34.26 // ज्ञानकर्मेन्द्रिययुतं प्राणपञ्चकसंयुतम् । मनोबुद्धियुतं चैतत् सूक्ष्मं तत्कवयो विदुः ॥ Dg_4.27 = DbhP_7,34.27 // अपञ्चीकृतभूतोत्थं सूक्ष्मदेहो ऽयम् आत्मनः । द्वितीयो ऽयम् उपाधिः स्यात् सुखादेरवबोधकः ॥ Dg_4.28 = DbhP_7,34.28 // अनाद्यनिर्वाच्यम् इदम् अज्ञानं तु तृतीयकः । देहो ऽयम् आत्मनो भाति कारणात्मा नगेश्वर ॥ Dg_4.29 = DbhP_7,34.29 // उपाधिविलये जाते केवलात्मावशिष्यते । देहत्रये पञ्चकोशा अन्तःस्थाः सन्ति सर्वदा ॥ Dg_4.30 = DbhP_7,34.30 // पञ्चकोशपरित्यागे ब्रह्म पुच्छं हि लभ्यते । नेति नेति इति आदिवाक्यैर् मम रूपं यदुच्यते ॥ Dg_4.31 = DbhP_7,34.31 // न जायते म्रियते तत् कदाचिन्नायं भूत्वा न बभूव कश्चित् । अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ Dg_4.32 = DbhP_7,34.32 // हतं चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतौ नायं हन्ति न हन्यते ॥ Dg_4.33 = DbhP_7,34.33 // अणोरणीयान् महतो महीयान् आत्मास्य जन्तोर्निहितो गुहायाम् । तम् अक्रतुः पश्यति वीतशोको धातुः प्रसादान् महिमानम् अस्य ॥ Dg_4.34 = DbhP_7,34.34 // आत्मानं रथिनं विद्धि शरीरं रथम् एव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहम् एव च ॥ Dg_4.35 = DbhP_7,34.35 // इन्द्रियाणि हयान् आहुर् विषयांस् तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः ॥ Dg_4.36 = DbhP_7,34.36 // यस्त्वविद्वान् भवति चामनस्कश्च सदाशुचिः । न तत्पदम् अवाप्नोति संसारं चाधिगच्छति ॥ Dg_4.37 = DbhP_7,34.37 // यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्पदम् आप्नोति यस्माद् भूयो न जायते ॥ Dg_4.38 = DbhP_7,34.38 // विज्ञानसारथिर्यस्तु मनः प्रग्रहवान् नरः । सो ऽध्वनः पारम् आप्नोति मदीयं यत्परं पदम् ॥ Dg_4.39 = DbhP_7,34.39 // इत्थं श्रुत्या च मत्या च निश्चित्यात्मानम् आत्मना । भावयेन्माम् आत्मरूपां निदिध्यासनतो ऽपि ॥ Dg_4.40 = DbhP_7,34.40 // योगवृत्तेः पुरा स्वस्मिन् भावयेदक्षरत्रयम् । देवीप्रणवसञ्ज्ञस्य ध्यानार्थं मन्त्रवाच्ययोः ॥ Dg_4.41 = DbhP_7,34.41 // हकारः स्थूलदेहः स्याद् रकारः सूक्ष्मदेहकः । ईकारः कारणात्मासौ ह्रीङ्कारो ऽहं तुरीयकम् ॥ Dg_4.42 = DbhP_7,34.42 // एवं समष्टिदेहे ऽपि ज्ञात्वा बीजत्रयम् क्रमात् । समष्टिव्यष्ट्योरेकत्वं भावयेन्मतिमान् नरः ॥ Dg_4.43 = DbhP_7,34.43 // समाधिकालात्पूर्वं तु भावयित्वैवम् आदृतः । ततो ध्यायेन्निलीनाक्षो देवीं मां जगदीश्वरीम् ॥ Dg_4.44 = DbhP_7,34.44 // प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ । निवृत्तविषयाकाङ्क्षो वीतदोषो विमत्सरः ॥ Dg_4.45 = DbhP_7,34.45 // भक्त्या निर्व्याजया युक्तो गुहायां निःस्वने स्थले । हकारम् विश्वम् आत्मानं रकारे प्रविलापयेत् ॥ Dg_4.46 = DbhP_7,34.46 // रकारं तैजसं देवम् ईकारे प्रविलापयेत् । ईकारं प्राज्ञम् आत्मानं ह्रीङ्कारे प्रविलापयेत् ॥ Dg_4.47 = DbhP_7,34.47 // वाच्यवाचकताहीनं द्वैतभावविवर्जितम् । अखण्डं सच्चिदानन्दं भावयेत् तच्छिखान्तरे ॥ Dg_4.48 = DbhP_7,34.48 // इति ध्यानेन मां राजन् साक्षात्कृत्य नरोत्तमः । मद्रूप एव भवति द्वयोरप्येकता यतः ॥ Dg_4.49 = DbhP_7,34.49 // योगयुक्त्यानया दृष्ट्वा माम् आत्मानं परात्परम् । अज्ञानस्य सकार्यस्य तत् क्षणो नाशको भवेत् ॥ Dg_4.50 = DbhP_7,34.50 // इति देवीगीतायां चतुर्थो ऽध्यायः - इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां चतुस्त्रिंशो ऽध्यायः ______________________________________________________________________ अथ पञ्चमो ऽध्यायः - सप्तमः स्कन्धः अथ पञ्चत्रिंशो ऽध्यायः हिमालय उवाच योगं वेद महेशानि साङ्गं संवित्प्रदायकम् । कृतेन येन योग्यो ऽहं भवेयं तत्त्वदर्शने ॥ Dg_5.1 = DbhP_7,35.1 // श्रीदेव्युवाच न योगो नभसः पृष्ठे न भूमौ न रसातले । ऐक्यं जीवात्मनोर् आहुर् योगं योगविशारदाः ॥ Dg_5.2 = DbhP_7,35.2 // तत्प्रत्यूहाः षडाख्याता योगविघ्नकरानघ । कामक्रोधौ लोभमोहौ मदमात्सर्यसञ्ज्ञकौ ॥ Dg_5.3 = DbhP_7,35.3 // योगाङ्गैरेव भित्त्वा तान्योगिनो योगमाप्नुयुः । यमं नियममासनप्राणायामौ ततः परम् ॥ Dg_5.4 = DbhP_7,35.4 // प्रत्याहारं धारणाख्यं ध्यानं सार्धं समाधिना । अष्टाङ्गान्याहुरेतानि योगिनां योगसाधने ॥ Dg_5.5 = DbhP_7,35.5 // अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयार्जवम् । क्षमा धृतिर्मिताहारः शौचं चेति यमा दश ॥ Dg_5.6 = DbhP_7,35.6 // तपः सन्तोष आस्तिक्यं दानं देवस्य पूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो हुतम् ॥ Dg_5.7 = DbhP_7,35.7 // दशैते नियमाः प्रोक्ता मया पर्वतनायक । पद्मासनं स्वस्तिकं च भद्रं वज्रासनं तथा ॥ Dg_5.8 = DbhP_7,35.8 // वीरासनमिति प्रोक्तं क्रमादासनपञ्चकम् । ऊर्वोरुपरि विन्यस्य सम्यक्पादतले शुभे ॥ Dg_5.9 = DbhP_7,35.9 // अङ्गुष्ठौ च निबध्नीयाद्धस्ताभ्यां व्युत्क्रमात् ततः । पद्मासनमिति प्रोक्तं योगिनां हृदयङ्गमम् ॥ Dg_5.10 = DbhP_7,35.10 // जानूर्वोरन्तरे सम्यक् कृत्वा पादतले शुभे । कृजुकायो विशेद्योगी स्वस्तिकं तत्प्रचक्षते ॥ Dg_5.11 = DbhP_7,35.11 // सीवन्याः पार्श्वयोर्न्यस्य गुल्फयुग्मं सुनिश्चितम् । वृषणाधः पादपार्ष्णी पार्ष्णिभ्यां परिबन्धयेत् ॥ Dg_5.12 = DbhP_7,35.12 // भद्रासनमिति प्रोक्तं योगिभिः परिपूजितम् । उर्वोः पादौ क्रमान्न्यस्य जान्वोः प्रत्यङ्मुखाङ्गुली ॥ Dg_5.13 = DbhP_7,35.13 // करौ विदध्यादाख्यातं वज्रासनमनुत्तमम् । एकं पादमधः कृत्वा विन्यस्योरुं तथोत्तरे ॥ Dg_5.14 = DbhP_7,35.14 // कृजुकायो विशेद्योगी वीरासनमितीरितम् । इडयाकर्षयेत् वायुं बाह्यं षोडशमात्रया ॥ Dg_5.15 = DbhP_7,35.15 // धारयेत्पूरितं योगी चतुःषष्ट्या तु मात्रया । सुषुम्नामध्यगं सम्यग्द्वात्रिंशन्मात्रया शनैः ॥ Dg_5.16 = DbhP_7,35.16 // nìyà पिङ्गलया चैव रेचयेद्योगवित्तमः । प्राणायाममिमं प्राहूर्योगशास्त्रविशारदाः ॥ Dg_5.17 = DbhP_7,35.17 // भूयोभूयः क्रमात् तस्य बाह्यमेवं समाचरेत् । मात्रावृद्धिः क्रमेणैव सम्यग्द्वादश षोडश ॥ Dg_5.18 = DbhP_7,35.18 // जपध्यानादिभिः सार्धं सगर्भं तं विदुर्बुधाः । तदपेतं विगर्भं च प्राणायामं परे विदुः ॥ Dg_5.19 = DbhP_7,35.19 // क्रमादभ्यस्यतः पुंसो देहे स्वेदोद्गमो ऽधमः । मध्यमः कम्पसंयुक्तो भूमित्यागः परो मतः ॥ Dg_5.20 = DbhP_7,35.20 // उत्तमस्य गुणावाप्तिर्यावच्छीलनम् इष्यते । इन्द्रियाणां विचरतां विषयेषु निरर्गलम् ॥ Dg_5.21 = DbhP_7,35.21 // बलादाहरणं तेभ्यः प्रत्याहारो ऽभिधीयते । अङ्गुष्ठगुल्फजानूरुमूलाधारलिङ्गनाभिषु ॥ Dg_5.22 = DbhP_7,35.22 // हृद्ग्रीवाकण्ठदेशेषु लम्बिकायां ततो नसि । भ्रूमध्ये मस्तके मूर्ध्नि द्वादशान्ते यथाविधि ॥ Dg_5.23 = DbhP_7,35.23 // धारणं प्राणमरुतो धारणेति निगद्यते । समाहितेन मनसा चैतन्यान्तरवर्तिना ॥ Dg_5.24 = DbhP_7,35.24 // आत्मन्यभीष्टदेवानां ध्यानं ध्यानमिहोच्यते । समत्वभावना नित्यं जीवात्मपरमात्मनोः ॥ Dg_5.25 = DbhP_7,35.25 // समाधिमाहुर्मुनयः प्रोक्तम् अष्टाङ्गलक्षणम् । इदानीं कथये ते ऽहं मन्त्रयोगमनुत्तमम् ॥ Dg_5.26 = DbhP_7,35.26 // विश्वं शरीरमित्युक्तं पञ्चभूतात्मकं नग । चन्द्रसूर्याग्नितेजोभिर्जीवब्रह्मैक्यरूपकम् ॥ Dg_5.27 = DbhP_7,35.27 // तिस्रः कोट्यस्तदर्धेन शरीरे nìayo मताः । तासु मुख्या दश प्रोक्तास्ताभ्यस्तिस्रो व्यवस्थिताः ॥ Dg_5.28 = DbhP_7,35.28 // प्रधाना मेरुदण्डे ऽत्र चन्द्रसूर्याग्ररूपिणी इडा वामे स्थिता nìŠÓubhrà तु चन्द्ररूपिणी ॥ Dg_5.29 = DbhP_7,35.29 // शक्तिरूपा तु सा nìŠsÃk«Ãdam­tavigrahà / दक्षिणे या पिङ्गलाख्या पुंरूपा सूर्यविग्रहा ॥ Dg_5.30 = DbhP_7,35.30 // सर्वतेजोमयी सा तु सुषुम्ना वह्निरूपिणी । तस्या मध्ये विचित्राख्ये इच्छाज्ञानक्रियात्मकम् ॥ Dg_5.31 = DbhP_7,35.31 // मध्ये स्वयंभूलिङ्गं तु कोटिसूर्यसमप्रभम् । तदूर्ध्वं मायाबीजं तु हरात्मा बिन्दुनादकम् ॥ Dg_5.32 = DbhP_7,35.32 // तदूर्ध्वं तु शिखाकारा कुण्डली रक्तविग्रहा । देव्यात्मिका तु सा प्रोक्ता मदभिन्ना नगाधिप ॥ Dg_5.33 = DbhP_7,35.33 // तद्बाह्ये हेमरूपाभं वादिसान्तचतुर्दलम् । द्रुतहेमसमप्रख्यं पद्मं तत्र विचिन्तयेत् ॥ Dg_5.34 = DbhP_7,35.34 // तदूर्ध्वं त्वनलप्रख्यं षड्दलं हीरकप्रभम् । बादिलान्तषड्वर्णेन स्वाधिष्ठानमनुत्तमम् ॥ Dg_5.35 = DbhP_7,35.35 // मूलमाधारषट्कोणं मूलाधारं ततो विदुः । स्वशब्देन परं लिङ्गं स्वाधिष्ठानं ततो विदुः ॥ Dg_5.36 = DbhP_7,35.36 // तदूर्ध्वं नाभिदेशे तु मणिपूरं महाप्रभम् । मेघाभं विद्युदाभं च बहुतेजोमयं ततः ॥ Dg_5.37 = DbhP_7,35.37 // मणिवद्भिन्नं तत्पद्मं मणिपद्मं तथोच्यते । दशभिश्च दलैर्युक्तं डादिफान्ताक्षरान्वितम् ॥ Dg_5.38 = DbhP_7,35.38 // विष्णुनाधिष्ठितं पद्मं विष्ण्वालोकनकारणम् । तदूर्ध्वे ऽनाहतं पद्ममुद्यदादित्यसन्निभम् ॥ Dg_5.39 = DbhP_7,35.39 // कादिठान्तदलैरेकं पत्रैश्च समधिष्ठितम् । तन्मध्ये बाणलिङ्गं तु सूर्यायुतसमप्रभम् ॥ Dg_5.40 = DbhP_7,35.40 // शब्दब्रह्ममयं शब्दानाहतं तत्र दृश्यते । अनाहताख्यं तत्पद्मं मुनिभिः परिकीर्तितम् ॥ Dg_5.41 = DbhP_7,35.41 // आनन्दसदनं तत्तु पुरुषाधिष्ठितं परम् । तदूर्ध्वं तु विशुद्धाख्यं दलं षोडशपङ्कजम् ॥ Dg_5.42 = DbhP_7,35.42 // स्वरैः षोडशभिर्युक्तं धूम्रवर्णम् महाप्रभम् । विशुद्धं तनुते यस्माज्जीवस्य हंसलोकनात् ॥ Dg_5.43 = DbhP_7,35.43 // विशुद्धं पद्ममाख्यातमाकाशाख्यं महाद्भुतम् । आज्ञाचक्रं तदूर्ध्वे तु आत्मनाधिष्ठितं परम् ॥ Dg_5.44 = DbhP_7,35.44 // आज्ञासंक्रमणं तत्र तेनाज्ञेति प्रकीर्तितम् । द्विदलं हक्षसंयुक्तं पद्मं तत्सुमनोहरम् ॥ Dg_5.45 = DbhP_7,35.45 // कैलासाख्यं तदूर्ध्वं तु रोधिनी तु तदूर्ध्वतः । एवं त्वाधारचक्राणि प्रोक्तानि तव सुव्रत ॥ Dg_5.46 = DbhP_7,35.46 // सहस्रारयुतं बिन्दुस्थानं तदूर्ध्वमीरितम् । इत्येतत्कथितं सर्वम् योगमार्गमनुत्तमम् ॥ Dg_5.47 = DbhP_7,35.47 // आदौ पूरकयोगेनाप्याधारे योजयेन्मनः । गुदमेढ्रान्तरे शक्तिस्तामाकुञ्च्य प्रबोधयेत् ॥ Dg_5.48 = DbhP_7,35.48 // लिङ्गभेदक्रमेणैव बिन्दुचक्रं च प्रापयेत् । शम्भुना तां परां शक्तिमेकीभूतां विचिन्तयेत् ॥ Dg_5.49 = DbhP_7,35.49 // तत्रोत्थितामृतम् यत्तु द्रुतलाक्षारसोपमम् । पाययित्वा तु तां शक्तिं मायाख्यां योगसिद्धिदम् ॥ Dg_5.50 = DbhP_7,35.50 // षड्चक्रदेवतास्तत्र सन्तर्प्यामृतधारया । आनयेत्तेन मार्गेण मूलाधारं ततः सुधी ॥ Dg_5.51 = DbhP_7,35.51 // एवमभ्यस्यमानस्याप्यहन्यहनि निश्चितम् । पूर्वोक्तदूषिता मन्त्राः सर्वे सिध्यन्ति नान्यथा ॥ Dg_5.52 = DbhP_7,35.52 // जरामरणदुःखाद्यैर्मुच्यते भवबन्धनात् । ये गुणाः सन्ति देव्या मे जगन्मातुर्यथा तथा ॥ Dg_5.53 = DbhP_7,35.53 // ते गुणाः साधकवरे भवन्त्येव न चान्यथा । इत्येवं कथितं तात वायुधारणमुत्तमम् ॥ Dg_5.54 = DbhP_7,35.54 // इदानीं धारणाख्यं तु शृणुष्वावहितो मम । दिक्कालाद्यनवच्छिन्नदेव्यां चेतो विधाय च ॥ Dg_5.55 = DbhP_7,35.55 // तन्मयो भवति क्षिप्रं जीवब्रह्मैक्ययोजनात् । अथवा समलं चेतो यदि क्षिप्रं न सिद्ध्यति ॥ Dg_5.56 = DbhP_7,35.56 // तदावयवयोगेन योगी योगान्समभ्यसेत् । मदीयहस्तपादादावङ्गे तु मधुरे नग ॥ Dg_5.57 = DbhP_7,35.57 // चित्तं संस्थापयेन्मन्त्री स्थानस्थानजयात्पुनः । विशुद्धचित्तः सर्वस्मिन्रूपे सम्स्थापयेन्मनः ॥ Dg_5.58 = DbhP_7,35.58 // यावन्मनो लयं याति देव्यां संविदि पर्वत । तावदिष्टमनुं मन्त्री जपहोमैः समभ्यसेत् ॥ Dg_5.59 = DbhP_7,35.59 // मन्त्राभ्यासेन योगेन ज्ञेयज्ञानाय कल्पते । न योगेन विना मन्त्रो न मन्त्रेण विना हि सः ॥ Dg_5.60 = DbhP_7,35.60 // द्वयोरभ्यासयोगो हि ब्रह्मसंसिद्धिकारणम् । तमः परिवृते गेहे घटो दीपेन दृश्यते ॥ Dg_5.61 = DbhP_7,35.61 // एवं मायावृतो ह्यात्मा मनुना गोचरीकृतः । इति योगविधिः कृत्स्नः साङ्गः प्रोक्तो मया 'धुना ॥ Dg_5.62 = DbhP_7,35.62 // गुरूपदेशतो ज्ञेयो नान्यथा शास्त्रकोटिभिः ॥ Dg_5.63 = DbhP_7,35.63 // इति देवीगीतायां पञ्चमो ऽध्यायः - इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां पञ्चत्रिंशो ऽध्यायः ______________________________________________________________________ अथ षष्ठो ऽध्यायः - सप्तमः स्कन्धः अथ षट्त्रिंशो ऽध्यायः देव्युवाच इत्यादियोगयुक्तात्मा ध्यायेन्मां ब्रह्मरूपिणीम् । भक्त्या निर्व्याजया राजन्नासने समुपस्थितः ॥ Dg_6.1 = DbhP_7,36.1 // आविः सन्निहितं गुहाचरं नाम महत्पदम् । अत्रैतत् सर्वम् अर्पितम् एजत् प्राणन्निमिषच्च यत् ॥ Dg_6.2 = DbhP_7,36.2 // एतज्जानथ सदसद्वरेण्यं परं विज्ञानाद्यद्वरिष्ठं प्रजानाम् । यदर्चिमद्यदणुभ्यो ऽणु च यस्मिंल्लोका निहिता लोकिनश्च ॥ Dg_6.3 = DbhP_7,36.3 // तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः । तदेतत् सत्यम् अमृतं तद्वेद्धव्यं सौम्य विद्धि ॥ Dg_6.4 = DbhP_7,36.4 // धनुर्गृहीत्वौपनिषदं महास्त्रं शरं ह्युपासानिशितं सन्धयीत । आयम्य तद्भावगतेन चेतसा लक्ष्यं तदेवाक्षरं सौम्य विद्धि ॥ Dg_6.5 = DbhP_7,36.5 // प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यम् उच्यते । अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ॥ Dg_6.6 = DbhP_7,36.6 // यस्मिन् द्यौश्च पृथिवी चान्तरिक्षम् ओतं मनः सह प्राणैश्च सर्वैः । तम् एवैकं जानथात्मानम् अन्या वाचो विमुञ्चथामृतस्यैष सेतुः ॥ Dg_6.7 = DbhP_7,36.7 // अरा इव रथनाभौ संहता यत्र nìya÷ / स एषो ऽन्तश्चरते बहुधा जायमानः ॥ Dg_6.8 = DbhP_7,36.8 // ओमित्येवं ध्यायथात्मानं स्वस्ति वः पाराय तमसः परस्तात् । दिव्ये ब्रह्मपुरे व्योम्नि आत्मा सम्प्रतिष्ठितः ॥ Dg_6.9 = DbhP_7,36.9 // मनोमयः प्राणशरीरनेता प्रतिष्ठितो ऽन्ने हृदयं सन्निधाय । तद्विज्ञानेन परिपश्यन्ति धीरा आनन्दरूपम् अमृतं यद्विभाति ॥ Dg_6.10 = DbhP_7,36.10 // भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ Dg_6.11 = DbhP_7,36.11 // हिरण्मये परे कोशे विराजं ब्रह्म निष्कलम् । तच्छुभ्रं ज्योतिषां ज्योतिस् तद्यदात्मविदो विदुः ॥ Dg_6.12 = DbhP_7,36.12 // न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतो ऽयम् अग्निः । तमेव भान्तम् अनुभाति सर्वं तस्य भासा सर्वम् इदं विभाति ॥ Dg_6.13 = DbhP_7,36.13 // ब्रह्मैवेदम् अमृतं पुरस्ताद्ब्रह्म पश्चाद्ब्रह्म दक्षिणतश्चोत्तरेण । अधश्चोर्ध्वं च प्रसृतं ब्रह्मैवेदं विश्वं वरिष्ठम् ॥ Dg_6.14 = DbhP_7,36.14 // एतादृगनुभवो यस्य स कृतार्थो नरोत्तमः । ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति ॥ Dg_6.15 = DbhP_7,36.15 // द्वितीयाद्वै भयं राजंस्तदभावाद्बिभेति न । न तद्वियोगो मे ऽप्यस्ति मद्वियोगो ऽपि तस्य न ॥ Dg_6.16 = DbhP_7,36.16 // अहम् एव स सो ऽहं वै निश्चितं विद्धि पर्वत । मद्दर्शनं तु तत्र स्याद्यत्र ज्ञानी स्थितो मम ॥ Dg_6.17 = DbhP_7,36.17 // नाहं तीर्थे न कैलासे वैकुण्ठे वा न कर्हिचित् । वसामि किन्तु मज्ज्ञानिहृदयाम्भोजमध्यमे ॥ Dg_6.18 = DbhP_7,36.18 // मत्पूजाकोटिफलदं सकृन्मज्ज्ञानिनो ऽर्चनम् । कुलं पवित्रं तस्यास्ति जननी कृतकृत्यका ॥ Dg_6.19 = DbhP_7,36.19 // विश्वम्भरा पुण्यवती चिल्लयो यस्य चेतसः । ब्रह्मज्ञानं तु यत्पृष्टं त्वया पर्वत सत्तम ॥ Dg_6.20 = DbhP_7,36.20 // कथितं तन्मया सर्वं नातो वक्तव्यम् अस्ति हि । इदं ज्येष्ठाय पुत्राय भक्तियुक्ताय शीलिने ॥ Dg_6.21 = DbhP_7,36.21 // शिष्याय च यथोक्ताय वक्तव्यं नान्यथा क्वचित् । यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ॥ Dg_6.22 = DbhP_7,36.22 // तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः । येनोपदिष्टाविद्येयं स एव परमेश्वरः ॥ Dg_6.23 = DbhP_7,36.23 // यस्यायं सुकृतं कर्तुम् असमर्थस्ततो ऋणी । पित्रोरप्यधिकः प्रोक्तो ब्रह्मजन्मप्रदायकः ॥ Dg_6.24 = DbhP_7,36.24 // पितृजातं जन्म नष्टं नेत्थं जातं कदाचन । तस्मै न द्रुह्येदित्यादि निगमो ऽप्यवदन्नग ॥ Dg_6.25 = DbhP_7,36.25 // तस्माच्छास्त्रस्य सिद्धान्तो ब्रह्मदाता गुरुः परः । शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न शङ्करः ॥ Dg_6.26 = DbhP_7,36.26 // तस्मात् सर्वप्रयत्नेन श्रीगुरुं तोषयेन्नग । कायेन मनसा वाचा सर्वदा तत्परो भवेत् ॥ Dg_6.27 = DbhP_7,36.27 // अन्यथा तु कृतघ्नः स्यात् कृतघ्ने नास्ति निष्कृतिः । इन्द्रेणाथर्वणायोक्ता शिरश्छेद प्रतिज्ञया ॥ Dg_6.28 = DbhP_7,36.28 // अश्विभ्यां कथने तस्य शिरश्छिन्नं च वज्रिणा । अश्वीयं तच्छिरो नष्टं दृष्ट्वा वैद्यौ सुरोत्तमौ ॥ Dg_6.29 = DbhP_7,36.29 // पुनः संयोजितं स्वीयं ताभ्यां मुनिशिरस्तदा । इति सङ्कटसम्पाद्या ब्रह्मविद्या नगाधिप ॥ Dg_6.30 = DbhP_7,36.30 // लाब्धा येन स धन्यः स्यात् कृतकृत्यश्च भूधर इति देवीगीतायां षष्टो ऽध्यायः इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां षट्त्रिंशो ऽध्यायः ______________________________________________________________________ अथ सप्तमो ऽध्यायः - सप्तमः स्कन्धः अथ सप्तत्रिंशो ऽध्यायः हिमालय उवाच स्वीयां भक्तिं वदस्वाम्ब येन ज्ञानं सुखेन हि । जायेत मनुजस्यास्य मध्यमस्याविरागिणः ॥ Dg_7.1 = DbhP_7,37.1 // देव्युवाच मार्गास्त्रयो मे विख्याता मोक्षप्राप्तौ नगाधिप । कर्मयोगो ज्ञानयोगो भक्तियोगश्च सत्तम ॥ Dg_7.2 = DbhP_7,37.2 // त्रयाणामप्ययं योग्यः कर्तुं शक्यो ऽस्ति सर्वथा । सुलभत्वान्मानसत्वात् kÃyacittÃdyapŬanÃt // Dg_7.3 = DbhP_7,37.3 // गुणभेदान्मनुष्याणां सा भक्तिस्त्रिविधा मता । parapŬÃæ समुद्दिश्य दम्भं कृत्वा पुरःसरम् ॥ Dg_7.4 = DbhP_7,37.4 // मात्सर्यक्रोधयुक्तो यस्तस्य भक्तिस् तु तामसी । parapŬÃdirahita÷ स्वकल्याणार्थम् एव च ॥ Dg_7.5 = DbhP_7,37.5 // नित्यं सकामो हृदयं यशोर्थी भोगलोलुपः । तत्तत्फलसमावाप्त्यै मामुपास्ते ऽतिभक्तितः ॥ Dg_7.6 = DbhP_7,37.6 // भेदबुद्ध्या तु मां स्वस्मादन्यां जानाति पामरः । तस्य भक्तिः समाख्याता नगाधिप तु राजसी ॥ Dg_7.7 = DbhP_7,37.7 // परमेशार्पणं कर्म पापसङ्क्षालनाय च । वेदोक्तत्वादवश्यं तत्कर्तव्यं तु मयानिशम् ॥ Dg_7.8 = DbhP_7,37.8 // इति निश्चितबुद्धिस्तु भेदबुद्धिम् उपाश्रितः । करोति प्रीतये कर्म भक्तिः सा नग सत्त्विकी ॥ Dg_7.9 = DbhP_7,37.9 // परभक्तेः प्रापिकेयं भेदबुद्ध्यवलम्बनात् । पूर्वप्रोक्ते ह्युभे भक्ती न परप्रापिके मते ॥ Dg_7.10 = DbhP_7,37.10 // अधुना परभक्तिं तु प्रोच्यमानां निबोध मे । मद्गुणश्रवणं नित्यं मम नामानुकीर्तनम् ॥ Dg_7.11 = DbhP_7,37.11 // कल्याणगुणरत्नानामाकरायां मयि स्थिरम् । चेतसो वर्तनं चैव तैलधारासमं सदा ॥ Dg_7.12 = DbhP_7,37.12 // हेतुस्तु तत्र को वापि न कदाचिद्भवेदपि । सामीप्यसार्ष्टिसायुज्यसालोक्यानां न चैषणा ॥ Dg_7.13 = DbhP_7,37.13 // मत्सेवातो ऽधिकं किञ्चिन्नैव जानाति कर्हिचित् । सेव्यसेवकताभावात् तत्र मोक्षं न vächati ॥ Dg_7.14 = DbhP_7,37.14 // परानुरक्त्या माम् एव चिन्तयेद्यो ह्यतन्द्रितः । स्वाभेदेनैव मां नित्यं जानाति न विभेदतः ॥ Dg_7.15 = DbhP_7,37.15 // मद्रूपत्वेन जीवानां चिन्तनं कुरुते तु यः । यथा स्वस्यात्मनि प्रीतिस्तथैव च परात्मनि ॥ Dg_7.16 = DbhP_7,37.16 // चैतन्यस्य समानत्वान्न भेदं कुरुते तु यः । सर्वत्र वर्तमानानां सर्वरूपां च सर्वदा ॥ Dg_7.17 = DbhP_7,37.17 // नमते यजते चैवाप्याचाण्डालान्तम् ईश्वर । न कुत्रापि द्रोहबुद्धिं कुरुते भेदवर्जनात् ॥ Dg_7.18 = DbhP_7,37.18 // मत्स्थानदर्शने श्रद्धा मद्भक्तदर्शने तथा । मच्छास्त्रश्रवणे श्रद्धा मन्त्रतन्त्रादिषु प्रभो ॥ Dg_7.19 = DbhP_7,37.19 // मायि प्रेमाकुलमती romäcitatanu÷ सदा । प्रेमाश्रुजलपूर्णाक्षः कण्ठगद्नदनिस्वनः ॥ Dg_7.20 = DbhP_7,37.20 // अनन्येनैव भावेन पूजयेद्यो नगाधिप । मामीश्वरीं जगद्योनिं सर्वकारणकारणम् ॥ Dg_7.21 = DbhP_7,37.21 // व्रतानि मम दिव्यानि नित्यनैमित्तिकान्यपि । नित्यं यः कुरुते भक्त्या वित्तशाठ्यविवर्जितः ॥ Dg_7.22 = DbhP_7,37.22 // मदुत्सवदिदृक्षा च मदुत्सवकृतिस्तथा । जायते यस्य नियतं स्वभावदेव भूधर ॥ Dg_7.23 = DbhP_7,37.23 // उच्चैर्गायंश्च नामानि ममैव खलु नृत्यति । अहङ्कारादिरहितो देहतादात्म्यवर्जितः ॥ Dg_7.24 = DbhP_7,37.24 // प्रारब्धेन यथा यच्च क्रियते तत्तथा बह्वेत् । न मे चिन्तास्ति तत्रापि देहसंरक्षणादिषु ॥ Dg_7.25 = DbhP_7,37.25 // इति भक्तिस्तु या प्रोक्ता परभक्तिस्तु सा स्मृता । यस्यां देव्यतिरिक्तं तु न किञ्चिदपि भाव्यते ॥ Dg_7.26 = DbhP_7,37.26 // इत्थं जाता परा भक्तिर्यस्य भूधर तत्त्वतः । तदैव तस्य चिन्मात्रे मद्रूपे विलयो भवेत् ॥ Dg_7.27 = DbhP_7,37.27 // भक्तेस्तु या परा këÂhà सैव ज्ञानं प्रकीर्तितम् । वैराग्यस्य च सीमा सा ज्ञाने तदुभयं यतः ॥ Dg_7.28 = DbhP_7,37.28 // भक्तौ कृतायां यस्यापि प्रारब्धवशतो नग । न जायते मम ज्ञानं मणिद्वीपं स गच्छति ॥ Dg_7.29 = DbhP_7,37.29 // तत्र गत्वाखिलान्भोगाननिच्छन्नपि चर्च्छति । तदन्ते मम चिद्रूपज्ञानं सम्यग्भवेन्नग ॥ Dg_7.30 = DbhP_7,37.30 // तेन मुक्तः सदैव स्याज्ज्ञानान्मुक्तिर्न चान्यथा । इहैव यस्य ज्ञानं स्याद्धृद्गतप्रत्यगात्मनः ॥ Dg_7.31 = DbhP_7,37.31 // मम संवित्परतनोस्तस्य प्राणा व्रजन्ति न । ब्रह्मैव संस्तदाप्नोति ब्रह्मैव ब्रह्म वेद यः ॥ Dg_7.32 = DbhP_7,37.32 // कण्ठचामीकरसमम् अज्ञानात्तु तिरोहितम् । ज्ञानादज्ञाननाशेन लब्धमेव हि लभ्यते ॥ Dg_7.33 = DbhP_7,37.33 // विदिताविदितादन्यन्नगोत्तम वपुर्मम । यथादर्शे तथात्मनि यथा जले तथा पितृलोके ॥ Dg_7.34 = DbhP_7,37.34 // छायातपौ यथा स्वच्छौ विविक्तौ तद्वदेव हि । मम लोके भवेज्ज्ञानं द्वैतभावविवर्जितम् ॥ Dg_7.35 = DbhP_7,37.35 // यस्तु वैराग्यवानेव ज्ञानहीनो म्रियेत चेत् । ब्रह्मलोके वसेन्नित्यं यावत्कल्पं ततः परम् ॥ Dg_7.36 = DbhP_7,37.36 // शुचीनां श्रीमतां गेहे भवेत्तस्य जनिः पुनः । करोति साधनं पश्चात्ततो ज्ञानं हि जायते ॥ Dg_7.37 = DbhP_7,37.37 // अनेकजन्मभी राजञ्ज्ञानं स्यान्नैकजन्मना । ततः सर्वप्रयत्नेन ज्ञानार्थं यत्नमाश्रयेत् ॥ Dg_7.38 = DbhP_7,37.38 // नोचेन्महान्विनाशः स्याज्जन्मैतद्दुर्लभं पुनः । तत्रापि प्रथमे वर्णे वेदप्राप्तिश्च दुर्लभा ॥ Dg_7.39 = DbhP_7,37.39 // शमादिषट्कसम्पत्तिर्योगसिद्धिस्तथैव च । तथोत्तमगुरुप्राप्तिः सर्वमेवात्र दुर्लभम् ॥ Dg_7.40 = DbhP_7,37.40 // तथेन्द्रियाणां पटुता संस्कृतत्वं तनोस्तथा । अनेकजन्मपुण्यैस्तु मोक्षेच्छा जायते ततः ॥ Dg_7.41 = DbhP_7,37.41 // साधने सफले ऽप्येवं जायमाने ऽपि यो नरः । ज्ञानार्थं नैव यतते तस्य जन्म निरर्थकम् ॥ Dg_7.42 = DbhP_7,37.42 // तस्माद्राजन्यथाशक्त्या ज्ञानार्थं यत्नमाश्रयेत् । पदेपदे ऽश्वमेधस्य फलमाप्नोति निश्चितम् ॥ Dg_7.43 = DbhP_7,37.43 // घृतमिव पयसि nigƬhaæ भूते भूते च वसति विज्ञानम् । सततं मन्थयितव्यं मनसा मन्थानभूतेन ॥ Dg_7.44 = DbhP_7,37.44 // ज्ञानं लब्ध्वा कृतार्थः स्यादिति वेदान्तडिण्डिमः । सर्वमुक्तं समासेन किं भूयः श्रोतुमिच्छसि ॥ Dg_7.45 = DbhP_7,37.45 // इति देवीगीतायां सप्तमो ऽध्यायः - इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां सप्तत्रिंशो ऽध्यायः ______________________________________________________________________ अष्टमो ऽध्यायः सप्तमः स्कन्धः athëÂatriæÓo ऽध्यायः हिमालय उवाच कति स्थानानि देवेशि द्रष्टव्यानि महीतले । मुख्यानि च पवित्राणि देवीप्रियतमानि च ॥ Dg_8.1 = DbhP_7,38.1 // व्रतान्यपि तथा यानि तुष्टिदान्युत्सवा अपि । तत्सर्वं देव मे मातः कृतकृत्यो यतो नरः ॥ Dg_8.2 = DbhP_7,38.2 // श्रीदेव्युवाच सर्वं दृश्यं मम स्थानं सर्वे काला व्रतात्मकाः । उत्सवाः सर्वकालेषु यतो ऽहं सर्वरूपिणी ॥ Dg_8.3 = DbhP_7,38.3 // तथापि भक्तवात्सल्यात् किञ्चित्किञ्चिदथोच्यते । शृणुष्वावहितो भूत्वा नगराज वचो मम ॥ Dg_8.4 = DbhP_7,38.4 // कोलापुरं महास्थानं यत्र लक्ष्मीः सदा स्थिता । मातुः पुरं द्वितीयं च रेणुकाधिष्ठितं परम् ॥ Dg_8.5 = DbhP_7,38.5 // तुलजापुरं तृतीयं स्यात्सप्तशृङ्गं तथैव च । हिङ्गुलाया महास्थानं ज्वालामुख्यास्तथैव च ॥ Dg_8.6 = DbhP_7,38.6 // शकम्भर्याः परं स्थानं भ्रामर्याः स्थानमुत्तमम् । श्रीरक्तदन्तिकास्थानं दुर्गास्थानं तथैव च ॥ Dg_8.7 = DbhP_7,38.7 // विन्ध्याचलनिवासिन्याः स्थानं सर्वोत्तमोत्तमम् । अन्नपूर्णमहास्थानं käcÅpuramanuttamam // Dg_8.8 = DbhP_7,38.8 // भीमादेव्याः परं स्थानं विमलास्थानमेव च । श्रीचन्द्रलामहास्थानं कौशिकीस्थानमेव ॥ Dg_8.9 = DbhP_7,38.9 // नीलाम्बायाः परं स्थानं नीलपर्वतमस्तके । जाम्बूनदेश्वरीस्थानं तथा श्रीनगरं शुभम् ॥ Dg_8.10 = DbhP_7,38.10 // गुह्यकाल्या महास्थानं नेपाले यत्प्रतिष्ठितम् । मीनाक्ष्याः परं स्थानं यच्च प्रोक्तं चिदम्बरे ॥ Dg_8.11 = DbhP_7,38.11 // वेदारण्यं महास्थानं सुन्दर्याः समधिष्ठितम् । एकाम्बरं महास्थानं परशक्त्या प्रतिष्ठितम् ॥ Dg_8.12 = DbhP_7,38.12 // महालसापरं स्थानं योगेश्वर्यास्तथैव च । तथा नीलसरस्वत्याः स्थानं चीनेषु विश्रुतम् ॥ Dg_8.13 = DbhP_7,38.13 // वैद्यनाथे तु बगलास्थानं सर्वोत्तमं मतम् । श्रीमच्छ्रीभुवनेश्वर्या मणिद्वीपं मम स्मृतम् ॥ Dg_8.14 = DbhP_7,38.14 // श्रीमत्त्रिपुरभैरव्याः कामाख्यायोनिमण्डलम् । भूमण्डले क्षेत्ररत्नं महामायाधिवासितम् ॥ Dg_8.15 = DbhP_7,38.15 // नातः परतरं स्थानं क्वचिदस्ति धरातले । प्रतिमासं भवेद्देवी यत्र साक्षाद्रजस्वला ॥ Dg_8.16 = DbhP_7,38.16 // तत्रत्या देवताः सर्वाः पर्वतात्मकतां गताः । पर्वतेषु वसन्त्येव महत्यो देवता अपि ॥ Dg_8.17 = DbhP_7,38.17 // तत्रत्या पृथिवी सर्वा देवीरूपा स्मृता बुधैः । नातः परतरं स्थानं कामाख्यायोनिमण्डलात् ॥ Dg_8.18 = DbhP_7,38.18 // गायत्र्याश्च परं स्थानम् स्रीमत्पुष्करमीरितम् । अमरेशे चण्डिका स्यात्प्रभासे पुष्करेक्षिणी ॥ Dg_8.19 = DbhP_7,38.19 // नैमिषे तु महास्थाने देवी सा लिङ्गधारिणी । पुरुहूता पुष्कराक्षे अषाढइ च रतिस्तथा ॥ Dg_8.20 = DbhP_7,38.20 // चण्डमुण्डीमहास्थाने दण्डिनी परमेश्वरी । भारभूतौ भवेद्भूतिर्नाकुले नकुलेश्वरी ॥ Dg_8.21 = DbhP_7,38.21 // चन्द्रिका तु हरिश्चन्द्रे श्रीगिरौ शाङ्करी स्मृता । जप्येश्वरे त्रिशूला स्यात्सूक्ष्मा चाम्रातकेश्वरे ॥ Dg_8.22 = DbhP_7,38.22 // शाङ्करी तु महाकाले शर्वाणी मध्यमाभिधे । केदाराख्ये महाक्षेत्रे देवी सा मार्गदायिनी ॥ Dg_8.23 = DbhP_7,38.23 // भैरवाख्ये भैरवी सा गयायां मङ्गला स्मृता । स्थाणुप्रिया कुरुक्षेत्रे स्वायम्भुव्यपि नाकुले ॥ Dg_8.24 = DbhP_7,38.24 // कनखले भवेदुग्रा विश्वेशा विमलेश्वरे । अट्टहासे महानन्दा महेन्द्रे तु महान्तका ॥ Dg_8.25 = DbhP_7,38.25 // भीमे भीमेश्वरी प्रोक्ता स्थाने वस्त्रापथे पुनः । भवानी शाङ्करी प्रोक्ता रुद्राणी त्वर्धकोटिके ॥ Dg_8.26 = DbhP_7,38.26 // अविमुक्ते विशालाक्षी महाभागा महालये । गोकर्णे भद्रकर्णी स्याद्भद्रा स्याद्भद्रकर्णके ॥ Dg_8.27 = DbhP_7,38.27 // उत्पलाक्षी सुवर्णाक्षे स्थाण्वीशा स्थाणुसञ्ज्ञिके । कमलालये तु कमला प्रचण्डा छगलण्डके ॥ Dg_8.28 = DbhP_7,38.28 // कुरण्डले त्रिसन्ध्या स्यान्माकोटे मुकुटेश्वरी । मण्डलेशे शाण्डकी स्यात्काली कालञ्जरे पुनः ॥ Dg_8.29 = DbhP_7,38.29 // शङ्कुकर्णे ध्वनिः प्रोक्ता स्थूला स्यात्स्थूलकेश्वरे । ज्ञानिनां हृदयाम्भोजे हृल्लेखा परमेश्वरी ॥ Dg_8.30 = DbhP_7,38.30 // प्रोक्तानीमानि स्थानानि देव्याः प्रियतमानि च । तत्तत्क्षेत्रस्य माहात्म्यं श्रुत्वा पूर्वं नगोत्तम ॥ Dg_8.31 = DbhP_7,38.31 // तदुक्तेन विधानेन पश्चाद्देवीं प्रपूजयेत् । अथवा सर्वक्षेत्राणि काश्यां सन्ति नगोत्तम ॥ Dg_8.32 = DbhP_7,38.32 // तत्र नित्यं वसेन्नित्यं देवीभक्तिपरायणः । तानि स्थानानि सम्पश्यञ्जपन्देवीं निरन्तरम् ॥ Dg_8.33 = DbhP_7,38.33 // ध्यायंस्तच्चरणाम्भोजं मुक्तो भवति बन्धनात् । इमानि देवीनामानि प्रातरुत्थाय यः पठेत् ॥ Dg_8.34 = DbhP_7,38.34 // भस्मीभवन्ति पापानि तत्क्षणान्नग सत्वरम् । श्राद्धकाले पठेदेतान्यमलानि द्विजाग्रतः ॥ Dg_8.35 = DbhP_7,38.35 // मुक्तास्तत्पितरः सर्वे प्रयान्ति परमां गतिम् । अधुना कथयिष्यामि व्रतानि तव सुव्रत ॥ Dg_8.36 = DbhP_7,38.36 // नारीभिश्च नरैश्चैव कर्तव्यानि प्रयत्नतः । व्रतमनन्ततृतीयाख्यं रसकल्याणिनीव्रतम् ॥ Dg_8.37 = DbhP_7,38.37 // आर्द्रानन्दकरं नाम्ना तृतीयाया व्रतम् च यत् । शुक्रवारव्रतं चैव तथा कृष्णचतुर्दशी ॥ Dg_8.38 = DbhP_7,38.38 // भौमवारव्रतं चैव प्रदोषव्रतमेव च । यत्र देवो महादेवो देवीं संस्थाप्य विष्टरे ॥ Dg_8.39 = DbhP_7,38.39 // नृत्यं करोति पुरतः सार्धं देवैर्निशामुखे । तत्रोपोष्य रजन्यादौ प्रदोषे पूजयेच्छिवाम् ॥ Dg_8.40 = DbhP_7,38.40 // प्रतिपक्षं विशेषेण तद्देवीप्रीतिकारकम् । सोमवारव्रतं चैव ममातिप्रियकृन्नग ॥ Dg_8.41 = DbhP_7,38.41 // तत्रापि देवीं सम्पूज्य रात्रौ भोजनमाचरेत् । नवरात्रद्वयं चैव व्रतं प्रीतिकरं ॥ Dg_8.42 = DbhP_7,38.42 // एवमन्यान्यपि विभो नित्यनैमित्तिकानि च । व्रतानि कुरुते यो वै मत्प्रीत्यर्थं विमत्सरः ॥ Dg_8.43 = DbhP_7,38.43 // प्राप्नोति मम सायुज्यं स मे भक्तः स मे प्रियः । उत्सवानपि कुर्वीत् दोलोत्सवसुखान्विभो ॥ Dg_8.44 = DbhP_7,38.44 // शयनोत्सवं यथा कुर्यात्तथा जागरणोत्सवम् । रथोत्सवं च मे कुर्याद्दमनोत्सवमेव च ॥ Dg_8.45 = DbhP_7,38.45 // पवित्रोत्सवमेवापि श्रावणो प्रीतिकारकम् । मम भक्तः सदा कुर्यादेवमन्यान्महोत्सवान् ॥ Dg_8.46 = DbhP_7,38.46 // मद्भक्तान्भोजयेत्प्रीत्या तथा चैव सुवासिनीः । कुमारीर्बटुकांश्चापि मद्बुद्ध्या तद्गतान्तरः ॥ Dg_8.47 = DbhP_7,38.47 // वित्तशाठ्येन रहितो यजेदेतान्सुमादिभिः । य एवं कुरुते भक्त्या प्रतिवर्षमतन्द्रितः ॥ Dg_8.48 = DbhP_7,38.48 // स धन्यः कृतकृत्यो ऽसौ मत्प्रीतेः पात्रमञ्जसा । सर्वमुक्तं समासेन मम प्रीतिप्रदायकम् ॥ Dg_8.49 = DbhP_7,38.49 // नाशिष्याय प्रदातव्यं नाबक्ताय कदाचन ॥ Dg_8.50 = DbhP_7,38.50 // इति देवीगीतायामष्टमो ऽध्याय - इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायामष्टत्रिंशो ऽध्यायः ______________________________________________________________________ नवमो ऽध्यायः सप्तमः स्कन्धः अथैकोनचत्वारिंशो ऽध्यायः हिमालय उवाच देवदेवि महेशानि करुणासागरे ऽम्बिके । ब्रूहि पूजाविधिं सम्यग्यथावदधुना निजम् ॥ Dg_9.1 = DbhP_7,39.1 // श्रीदेव्युवाच वक्ष्ये पूजाविधिं राजन्नम्बिकाया यथा प्रियम् । अत्यन्तश्रद्धया सार्धं शृणु पर्वतपुङ्गव ॥ Dg_9.2 = DbhP_7,39.2 // द्विविधा मम पूजा स्याद् वाह्या चाभ्यन्तरापि च । बाह्यापि द्विविधा प्रोक्ता वैदिकी तान्त्रिकी तथा ॥ Dg_9.3 = DbhP_7,39.3 // वैदिक्यर् चापि द्विविधा मूर्तिभेदेन भूधर । वैदिकी वैदिकैः कार्या वेददीक्षासमन्वितैः ॥ Dg_9.4 = DbhP_7,39.4 // तन्त्रोक्तदीक्षावद्भिस्तु तान्त्रिकी संश्रिता भवेत् । इत्थं पूजारहस्यं च न ज्ञात्वा विपरीतकम् ॥ Dg_9.5 = DbhP_7,39.5 // करोति यो नरो mƬha÷ स पतत्येव सर्वथा । तत्र या वैदिकी प्रोक्ता प्रथमा तां वदाम्यहम् ॥ Dg_9.6 = DbhP_7,39.6 // यन्मे साक्षात्परं रूपं दृष्टवानसि भूधर । अनन्तसीर्षनयनमनन्तचरणं महत् ॥ Dg_9.7 = DbhP_7,39.7 // सर्वशक्तिसमायुक्तं प्रेरकं यत्परात्परम् । तदेव पूजयेन्नित्यं नमेद्ध्यायेत्स्मरेदपि ॥ Dg_9.8 = DbhP_7,39.8 // इत्येतत्प्रथमार्चायाः स्वरूपं कथितं नग । शान्तः समाहितमना दम्भाहङ्कारवर्जितः ॥ Dg_9.9 = DbhP_7,39.9 // तत्परो भव तद्याजी तदेव शरणं व्रज । तदेव चेतसा पश्य जप ध्यायस्व सर्वदा ॥ Dg_9.10 = DbhP_7,39.10 // अनन्यया प्रेमयुक्तभक्त्या मद्भावम् आश्रितः । यज्ञैर्यज तपोदानैर्मामेव परितोषय ॥ Dg_9.11 = DbhP_7,39.11 // इत्थं ममानुग्रहतो मोक्ष्यसे भवबन्धनात् । मत्परा ये मदासक्तचित्ता भक्तवरा मताः ॥ Dg_9.12 = DbhP_7,39.12 // प्रतिजाने भवादस्मादुद्धराम्यचिरेण तु । ध्यानेन कर्मयुक्तेन भक्तिज्ञानेन वा पुनः ॥ Dg_9.13 = DbhP_7,39.13 // प्राप्याहं सर्वथा राजन्न तु केवलकर्मभिः । धर्मात्सञ्जायते भक्तिर्भक्त्या सञ्जायते परम् ॥ Dg_9.14 = DbhP_7,39.14 // श्रुतिस्मृतिभ्यामुदितं यत्स धर्मः प्रकीर्तितः । अन्यशास्त्रेण यः प्रोक्तो धर्माभासः स उच्यते ॥ Dg_9.15 = DbhP_7,39.15 // सर्वज्ञात्सर्वशक्तेश्च मत्तो वेदः समुत्थितः । अज्ञानस्य ममाभावादप्रमाणा न च श्रुतिः ॥ Dg_9.16 = DbhP_7,39.16 // स्मृतयश्च श्रुतेरर्थं गृहीत्वैव च निर्गताः । मन्वादीनां श्रुतीनां च ततः प्रामाण्यमिष्यते ॥ Dg_9.17 = DbhP_7,39.17 // क्वचित्कदाचित्तन्त्रार्थकटाक्षेण परोदितम् । धर्मं वदन्ति सोंशस्तु नैवग्राह्यो ऽस्ति वैदिकैः ॥ Dg_9.18 = DbhP_7,39.18 // अन्येषां शास्त्रकर्तृणामज्ञानप्रभवत्वतः । अज्ञानदोषदुष्टत्वात्तदुक्तेर्न प्रमाणता ॥ Dg_9.19 = DbhP_7,39.19 // तस्मान्मुमुक्षुर्धर्मार्थं सर्वथा वेदमाश्रयेत् । राजाज्ञा च यथा लोके हन्यते न कदाचन ॥ Dg_9.20 = DbhP_7,39.20 // सर्वेशान्या ममाज्ञा सा श्रुतिस्त्याज्या कथं नृभिः । मदाज्ञारक्षणार्थं तु ब्रह्मक्षत्रियजातयः ॥ Dg_9.21 = DbhP_7,39.21 // मया सृष्टास्ततो ज्ञेयं रहस्यं मे श्रुतेर्वचः । यदा यदा हि धर्मस्य ग्लानिर्भवति भूधर ॥ Dg_9.22 = DbhP_7,39.22 // अभ्युत्थानमधर्मस्य तदा वेषान्बिभर्म्यहम् । देवदैत्यविभागश्चाप्यत एवाभवन्नृप ॥ Dg_9.23 = DbhP_7,39.23 // ये न कुर्वन्ति तद्धर्मं तच्छिक्षार्थं मया सदा । सम्पादितास्तु नरकास्त्रासो यच्छ्रवणाद्भवेत् ॥ Dg_9.24 = DbhP_7,39.24 // यो वेदधर्मम् उज्झित्य धर्ममन्यं समाश्रयेत् । राजा प्रवासयेद्देशान्निजादेतानधर्मिणः ॥ Dg_9.25 = DbhP_7,39.25 // ब्राह्मणैर्न च sambhëyÃ÷ पङ्क्तिग्राह्या न च द्विजैः । अन्यानि यानि शास्त्राणि लोके ऽस्मिन्विविधानि च ॥ Dg_9.26 = DbhP_7,39.26 // श्रुतिस्मृतिविरुद्धानि तामसान्येव सर्वशः । वामं कापालकं चैव कौलकं भैरवागमः ॥ Dg_9.27 = DbhP_7,39.27 // शिवेन मोहनार्थाय प्रणीतो नान्यहेतुकः । दक्षशापाद्भृगोः शापाद्दधीचस्य च शापतः ॥ Dg_9.28 = DbhP_7,39.28 // दग्धा ये ब्राह्मणवरा वेदमार्गबहिष्कृताः । तेषामुद्धरणार्थाय सोपानक्रमतः सदा ॥ Dg_9.29 = DbhP_7,39.29 // शैवाश्च वैष्णवाश्श्चैव सौराः शाक्तास्तथैव च । गाणपत्या आगमाश्च प्रणीताः शङ्करेण तु ॥ Dg_9.30 = DbhP_7,39.30 // तत्र वेदाविरुद्धांशो ऽप्युक्त एव क्वचित्क्वचित् । वैदिकैस्तद्ग्रहे देषो न भवत्येव कर्हिचित् ॥ Dg_9.31 = DbhP_7,39.31 // सर्वथा वेदभिन्नार्थे नाधिकारी द्विजो भवेत् । वेदाधिकारहीनस्तु भवेत्तत्राधिकारवान् ॥ Dg_9.32 = DbhP_7,39.32 // तस्मात्सर्वप्रयत्नेन वैदिको वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ Dg_9.33 = DbhP_7,39.33 // सर्वैषणाः परित्यज्य मामेव शरणं गताः । सर्वभूतदयावन्तो मानाहङ्कारवर्जिताः ॥ Dg_9.34 = DbhP_7,39.34 // मच्चित्ता मद्गतप्राणा मत्स्थानकथने रताः । संन्यासिनो वनस्थाश्च गृहस्था ब्रह्मचारिणः ॥ Dg_9.35 = DbhP_7,39.35 // उपासन्ते सदा भक्त्या योगमैश्वरसञ्ज्ञितम् । तेषां नित्यावियुक्तानामहमज्ञानजं तमः ॥ Dg_9.36 = DbhP_7,39.36 // ज्ञानसूर्यप्रकाशेन नाशयामि न संशयः । इत्थं वैदिकपूजायाः प्रथमाया नगाधिप ॥ Dg_9.37 = DbhP_7,39.37 // स्वरूपमुक्तं सम्क्षेपाद् द्वितीयाया अथो ब्रुवे । मूर्तौ वा स्थण्डिले वापि तथा सूर्येन्दुमण्डले ॥ Dg_9.38 = DbhP_7,39.38 // जले ऽथवा बाणलिङ्गे यन्त्रे वापि महापटे । तथा श्रीहृदयाम्भोजे ध्यात्वा देवीं परात्पराम् ॥ Dg_9.39 = DbhP_7,39.39 // सगुणां करुणापूर्णां तरुणीमरुणारुणाम् । सौन्दर्यसारसीमान्तां सर्वावयवसुन्दराम् ॥ Dg_9.40 = DbhP_7,39.40 // शृङ्गाररससम्पूर्णां सदा भक्तार्तिकातराम् । प्रसादसुमुखीमम्बां चन्द्रखण्डशिखण्डिनीम् ॥ Dg_9.41 = DbhP_7,39.41 // पाशाङ्कुशवराभीतिधरामानन्दरूपिणीम् । पूजयेदुपचारैश्च यथावित्तानुसारतः ॥ Dg_9.42 = DbhP_7,39.42 // यावदान्तरपूजायामधिकारो भवेन्न हि । तावद्बाह्यामिमां पूजां श्रयेज्जाते तु तां त्यजेत् ॥ Dg_9.43 = DbhP_7,39.43 // आभ्यन्तरा तु या पूजा सा तु संविल्लयः स्मृतः । संविदेव परं रूपमुपाधिरहितं मम ॥ Dg_9.44 = DbhP_7,39.44 // अतः संविदि मद्रूपे चेतः स्थाप्यं निराश्रयम् । संविद्रूपातिरिक्तं तु मिथ्या मायामयं जगत् ॥ Dg_9.45 = DbhP_7,39.45 // अतः संसारनाशाय साक्षिणीमात्मरूपिणीम् । भावयेन्निर्मनस्केन योगयुक्तेन चेतसा ॥ Dg_9.46 = DbhP_7,39.46 // अतः परं बाह्यपूजाविस्तारः कथ्यते मया । सावधानेन मनसा ӭणु पर्वतसत्तम ॥ Dg_9.47 = DbhP_7,39.47 // इति देवीगीतायां नवमो ऽध्यायः - इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायामेकोनचत्वारिंशो ऽध्यायः ______________________________________________________________________ दशमो ऽध्यायः सप्तमः स्कन्धः अथ चत्वारिंशो ऽध्यायः श्री देव्युवाच प्रातरुत्थाय शिरसि संस्मरेत्पद्ममुज्ज्वलम् । कर्पूराभं स्मरेत्तत्र श्रीगुरुं निजरूपिणम् ॥ Dg_10.1 = DbhP_7,40.1 // सुप्रसन्न् अं लसद्भूषाभूषितं शक्तिसंयुतम् । नमस्कृत्य ततो देवीं कुण्डलीं संस्मरेद्बुधः ॥ Dg_10.2 = DbhP_7,40.2 // प्रकाशमानां प्रथमे प्रयाणे प्रतिप्रयाणे ऽप्यमृतायमानाम् । अन्तः पदव्यामनुसञ्चरन्तीमानन्दरूपामबलां प्रपद्ये ॥ Dg_10.3 = DbhP_7,40.3 // ध्यात्वैवं तच्छिखामध्ये सच्चिदानन्दरूपिणीम् । मां ध्यायेदथ शौचादित्रियाः सर्वाः समापयेत् ॥ Dg_10.4 = DbhP_7,40.4 // अग्निहोत्रं ततो हूत्वा मत्प्रीत्यर्थं द्विजोत्तमः । होमान्ते स्वासने स्थित्वा पूजासङ्कल्पमाचरेत् ॥ Dg_10.5 = DbhP_7,40.5 // भूतशुद्धिं पुरा कृत्वा मातृकान्यासमेव च । हृल्लेखामातृकान्यासं नित्यमेव समाचरेत् ॥ Dg_10.6 = DbhP_7,40.6 // मूलाधारे हकारं च हृदये च रकारकम् । भ्रूमध्ये तद्वदीकारं ह्रीङ्कारं मस्तके न्यसेत् ॥ Dg_10.7 = DbhP_7,40.7 // तत्तन्मन्त्रोदितानन्यान्न्यासान्सर्वान्समाचरेत् । कल्पयेत्स्वात्मनो देहे पीठं धर्मादिभिः पुनः ॥ Dg_10.8 = DbhP_7,40.8 // ततो ध्यायेन्महादेवीं प्राणायामैर्विजृम्भिते । हृदम्भोजे मम स्थाने पञ्चप्रेतासने बुधः ॥ Dg_10.9 = DbhP_7,40.9 // ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । एते पञ्च महाप्रेताः पादमूले मम स्थिताः ॥ Dg_10.10 = DbhP_7,40.10 // पञ्चभूतात्मका ह्येते पञ्चावस्थात्मका अपि । अहं त्वव्यक्तचिद्रूपा तदतीतास्ति सर्वथा ॥ Dg_10.11 = DbhP_7,40.11 // ततो विष्टरतां याताः शक्तितन्त्रेषु सर्वदा । ध्यात्वैवं मानसैर्भोगैः पूजयेन्मां जपेदपि ॥ Dg_10.12 = DbhP_7,40.12 // जपं समर्प्य श्रीदेव्यै ततो ऽर्घ्यस्थापनं चरेत् । पात्रासादनकं कृत्वा पूजाद्रव्याणि शोधयेत् ॥ Dg_10.13 = DbhP_7,40.13 // जलेन तेन मनुना चास्त्रमन्त्रेण देशिकः । दिग्बन्धं च पुरा कृत्वा गुरून् नत्वा ततः परम् ॥ Dg_10.14 = DbhP_7,40.14 // तदनुज्ञां समादाय बाह्यपीठे ततः परम् । हृदिस्थां भवितां मूर्तिं मम दिव्यां मनोहराम् ॥ Dg_10.15 = DbhP_7,40.15 // आवाहयेत्ततः पीठे प्राणस्थापनविद्यया । असनावाहने चार्घ्यं पाद्याद्याचमनं तथा ॥ Dg_10.16 = DbhP_7,40.16 // स्नानं वासोद्वयं चैव भूषणानि च सर्वशः । गन्धपुष्पं यथायोग्यं दत्त्वा देव्यै स्वभक्तितः ॥ Dg_10.17 = DbhP_7,40.17 // यन्त्रस्थानामावृतीनीं पूजनं सम्यगाचरेत् । प्रतिवारमशक्तानां शुक्रवारो नियम्यते ॥ Dg_10.18 = DbhP_7,40.18 // मूलदेवीप्रभारूपाः स्मर्तव्या अङ्गदेवताः । तत्प्रभापटलव्याप्तं त्रैलोक्यं च विचिन्तयेत् ॥ Dg_10.19 = DbhP_7,40.19 // पुनरावृत्तिसहितां मूलदेवीं च पूजयेत् । गन्धादिभिः सुगन्धैस्तु तथा पुष्पैः सुवासितैः ॥ Dg_10.20 = DbhP_7,40.20 // नैवेद्यैस्तर्पणैश्चैव ताम्बूलैर्दक्षिणादिभिः । तोषयेन्मां त्वत्कृतेन नाम्नां साहस्रकेण च ॥ Dg_10.21 = DbhP_7,40.21 // कवचेन च सूक्तेनाहं रुद्रेभिरिति प्रभो । देव्यथर्वशिरोमन्त्रैर्हृल्लेखोपनिषद्भवैः ॥ Dg_10.22 = DbhP_7,40.22 // महाविद्यामहामन्त्रैस्तोषयेन्मां मुहुर्मुहुः । क्षमापयेज्जगद्धात्रीं प्रेमार्द्रहृदयो नरः ॥ Dg_10.23 = DbhP_7,40.23 // pulakÃÇkitasarvÃÇgairbëparuddhÃk«ini÷svana÷ / नृत्यगीतादिघोषेण तोषयेन्मां मुहुर्मुहुः ॥ Dg_10.24 = DbhP_7,40.24 // वेदपारायनैश्चैव पुराणैः सकलैरपि । प्रतिपाद्या यतो ऽहं वै तस्मात्तैस्तोषयेत्तु माम् ॥ Dg_10.25 = DbhP_7,40.25 // निजं सर्वस्वमपि मे सदेहं नित्यशो ऽर्पयेत् । नित्यहोमं ततः कुर्याद्ब्राह्मणांश्च सुवासिनीः ॥ Dg_10.26 = DbhP_7,40.26 // बटुकान्पामरानन्यान्देवीबुद्ध्या तु भोजयेत् । नत्वा पुनः स्वहृदये व्युत्क्रमेण विसर्जयेत् ॥ Dg_10.27 = DbhP_7,40.27 // सर्वं हृल्लेखया कुर्यात् पूजनं मम सुब्रत । हृल्लेखा सर्वमन्त्राणां नायिका परमा स्मृता ॥ Dg_10.28 = DbhP_7,40.28 // हृल्लेखादर्पणे नित्यमहं तत्प्रतिबिम्बिता । तस्माद् हृल्लेखया दत्तं सर्वमन्त्रैः समर्पितम् ॥ Dg_10.29 = DbhP_7,40.29 // गुरुं सम्पूज्य भूषाद्यैः कृतकृत्यत्वमावहेत् । य एवं पूजयेद्देवीं श्रीमद्भुवनसुन्दरीम् ॥ Dg_10.30 = DbhP_7,40.30 // न तस्य दुर्लभं किञ्चित् कदाचित् क्वचिदस्ति हि । देहान्ते तु मणिद्वीपं मम यात्येव सर्वथा ॥ Dg_10.31 = DbhP_7,40.31 // ज्ञेयो देवीस्वरूपो ऽसौ देवा नित्यं नमन्ति तम् । इति ते कथितं राजन् महादेव्याः प्रपूजनम् ॥ Dg_10.32 = DbhP_7,40.32 // विमृश्यैतदशेषेणाप्यधिकारानुरूपतः । कुरु मे पूजनं तेन कृतार्थस्त्वं बविष्यसि ॥ Dg_10.33 = DbhP_7,40.33 // इदं तु गीताशास्त्रं मे नाशिष्याय वदेत् क्वचित् । नाभक्ताय प्रदातव्यं न धूर्ताय च दुर्हृदे ॥ Dg_10.34 = DbhP_7,40.34 // एतत्प्रकाशनं मातुरुद्धाटनमुरोजयोः । तस्मादवश्यं यत्नेन गोपनीयमिदं सदा ॥ Dg_10.35 = DbhP_7,40.35 // देयं भक्ताय शिष्याय ज्येष्ठपुत्राय चैव हि । सुशीलाय सुवेषाय देवीभक्तियुताय च ॥ Dg_10.36 = DbhP_7,40.36 // श्राद्धकाले पठेदेतद् ब्राह्मणानाम् समीपतः । तृप्तास्तत्पितरः सर्वे प्रयान्ति परमं पदम् ॥ Dg_10.37 = DbhP_7,40.37 // व्यास उवाच इत्युक्त्वा सा भगवती तत्रैवान्तरधीयत । देवाश्च मुदिताः सर्वे देवीदर्शनतो ऽभवन् ॥ Dg_10.38 = DbhP_7,40.38 // ततो हिमालये जज्ञे देवी हैमवती तु सा । या गौरीति प्रसिद्धासीद्दत्ता सा शङ्कराय च ॥ Dg_10.39 = DbhP_7,40.39 // ततः स्कन्दः समुद्भूतस्तारकस्तेन पातितः । समुद्रमन्थने पूर्वं रत्नान्यासुर्नराधिप ॥ Dg_10.40 = DbhP_7,40.40 // तत्र देवैः स्तुता देवी लक्ष्मीप्राप्त्यर्थमादरात् । तेषामनुग्रहार्थाय निर्गता तु रमा ततः ॥ Dg_10.41 = DbhP_7,40.41 // वैकुण्ठाय सुरैर्दत्ता तेन तस्य शमो ऽभवत् । इति ते कथितं राजन् देवीमाहात्म्यमुत्तमम् ॥ Dg_10.42 = DbhP_7,40.42 // गौरीलक्ष्म्योः समुद्भूतिविषयं सर्वकामदम् । न वाच्यं त्वेतदन्यस्मै रहस्यं कथितं यतः ॥ Dg_10.43 = DbhP_7,40.43 // गीता रहस्यभूतेयं गोपनीया प्रयत्नतः । सर्वमुक्तं स्मसेन यत्पृष्टं तत्त्वयानघ ॥ Dg_10.44 = DbhP_7,40.44 // पवित्रं पावनं दिव्यं किं भूयः श्रोतुमिच्छसि ॥ Dg_10.45 = DbhP_7,40.45 // इति देवीगीतायां दशमो ऽध्यायः देवीगीता समाप्ता - इति श्रीदेवीभागवते महापुराणे सप्तमस्कन्धे देवीगीतायां चत्वारिंशो ऽध्यायः