Brahmanda-Purana
Part 3 (44 Adhyayas)


Based on the edition Bombay : Venkatesvara Steam Press (or a reprint thereof)


Input by members of the SANSKNET-project
(www.sansknet.org)




This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.
The Nagari e-text follows the layout and graphic appearance of the printed
edition very closely. It even adds blanks when a line break cuts through
a word or compound.
These and other irregularities cannot be standardized at present.

The text is in need of further proof reading!
Mistakes may stem from the Devanagari version, or they may have occured during
conversion. In case of doubt, they may be checked against the online Devanagari
files avaible from the SANSKNET server.
Please report possible conversion errors.
This will help improve the routine for future tasks.



THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm








athottarabhāgaprāramabhaḥ

śrutvā pādaṃ tṛtīyaṃ tu krāntaṃ sūtena dhīmatā /
tataścaturthaṃ papracchuḥ pādaṃ vai ṛṣisattamāḥ // BndP_3,1.1 //
pādaḥ krāntastṛtīyo 'yamanuṣaṅgeṇa nastvayā /
caturthaṃ vistarātpādaṃ saṃhāraṃ pārikīrttaya // BndP_3,1.2 //
manvantarāṇi sarvāṇi pūrvāṇyevāparaiḥ saha /
saptarṣīṇāmathaiteṣāṃ sāṃpratasyāntare manoḥ // BndP_3,1.3 //
vistarāvayavaṃ caiva nisargasya mahātmanaḥ /
vistareṇānupūrvyā ca sarvameva bravīhi naḥ // BndP_3,1.4 //
sūta uvāca
bhavatāṃ kathayiṣyāmi sarvametadyathātatham /
pādaṃ tvimaṃ sasaṃhāraṃ caturthaṃ munisattamāḥ // BndP_3,1.5 //
manorvaivasvatasyemaṃ sāṃpratasya mahātmaṃnaḥ /
vistareṇānupūrvyā ca nisargaṃ śṛṇuta dvijāḥ // BndP_3,1.6 //
manvantarāṇāṃ saṃkṣepaṃ bhaviṣyaiḥ saha saptabhiḥ /
pralayaṃ caiva lokānāṃ bruvato me nibodhata // BndP_3,1.7 //
etānyuktāni vai samyaksaptasaptasu vai prajāḥ /
manvantarāṇi saṃkṣepācchṛṇutā nāgatāni me // BndP_3,1.8 //
sāvarṇasya pravakṣyāmi manorvaivasvatasya ha /
bhaviṣyasya bhaviṣyaṃ tu samāsāttannibodhata // BndP_3,1.9 //
anāgatāśca saptaiva smṛtāstviha maharṣayaḥ /
kauśiko gālavaścaiva jāmadagnyaśca bhārgavaḥ // BndP_3,1.10 //
dvaipāyano vaśiṣṭaśca kṛpaḥ śāradvatastathā /
ātreyo dīptimāṃścaiva ṛṣayaśṛṅgastu kāśyapaḥ // BndP_3,1.11 //
bharadvājastathā drauṇiraśvatthāmā mahāyaśāḥ /
ete sapta mahātmāno bhaviṣyāḥ paramarṣayaḥ /
sutapāścāmitābhāśca sukhāścaiva gaṇāstrayaḥ // BndP_3,1.12 //
teṣāṃ gaṇastu devānāmekaiko viṃśakaḥ smṛtaḥ /
nāmatastu pravakṣyāmi nibodhadhvaṃ samāhitāḥ // BndP_3,1.13 //
ṛtustapaśca śukraśca kṛtirnemiḥ prabhākaraḥ /
prabhāso māsakṛddharmastejoraśmiḥ kraturvirāṭ // BndP_3,1.14 //
arciṣmān dyotano bhānuryaśaḥ kīrttirbudho dhṛtiḥ // BndP_3,1.15 //
viṃśatiḥ sutapā hyete nāmabhiḥ parikīrttitāḥ /
prabhurvibhurvibhāsaśca jetā hantā rihā ṛtuḥ // BndP_3,1.16 //
sumatiḥ pramatirdīptiḥ samākhyāto maho mahān /
dehī munirinaḥ poṣṭā samaḥ satyaśca viśrutaḥ // BndP_3,1.17 //
ityetehyamitābhāstu viṃśatiḥ parikīrttitāḥ /
dāmo dānī ṛtaḥ somo vittaṃ vaidyo yamo nidhiḥ // BndP_3,1.18 //
homo havyaṃ hutaṃ dānaṃ deyaṃ dātā tapaḥ śamaḥ /
dhruvaṃ sthānaṃ vidhānaṃ ca niyamaśceti viṃśatiḥ // BndP_3,1.19 //
sukhā hyete samākhyātāḥ sāvarṇye pratharmetare /
mārīcasyaiva te putrāḥ kaśyapasya mahātmanaḥ // BndP_3,1.20 //
sāṃpratasya bhaviṣyanti ṣaṣṭirdevāstadantare /
sāvarṇasya manoḥ putrā bhaviṣyanti navaiva tu // BndP_3,1.21 //
virajāścārvarīvāṃśca nirmokādyāstathā pare /
nava cānyeṣu vakṣyāmi sāvarṇeṣvantareṣu vai // BndP_3,1.22 //
sāvarṇamanavaścānye bhaviṣyā brahmaṇaḥ sutāḥ /
merusāvarṇitaste vai catvāro divyadṛṣṭayaḥ // BndP_3,1.23 //
dakṣasya te hi vauhitrāḥ kriyāyā duhituḥ sutāḥ /
mahatā tapasā yuktā merupṛṣṭhe mahau jasaḥ // BndP_3,1.24 //
brahmādibhistejanitā dakṣeṇaiva ca dhīmatā /
maharlokaṃ gatā vṛttā bhaviṣyā merumāśritāḥ // BndP_3,1.25 //
mahānubhāvāste pūrvaṃ jajñire cākṣuṣentare /
jajñire manavaste hi bhaviṣyānāgatāntare // BndP_3,1.26 //
prācetasasya dakṣasya dauhitrā manavastu ye /
sāvarṇā nāmataḥ pañca catvāraḥ paramarṣijāḥ // BndP_3,1.27 //
saṃjñāputrastu sāvarṇireko vaivasvatastathā /
jyeṣṭhaḥ saṃjñāsuto nāma murvaivasvataḥ prabhuḥ // BndP_3,1.28 //
vaivasvateṃ'tare prāpte samutpattistayoḥ śubhā /
caturdaśaite manavaḥ kīrtitā kīrtivarddhanāḥ // BndP_3,1.29 //
vede smṛtau purāṇe ca sarve te prabhaviṣṇavaḥ /
prajānāṃ patayaḥ sarve bhūtānāṃ patayaḥ sthitāḥ // BndP_3,1.30 //
tairiyaṃ pṛthivī sarvā saptadvīpā sapattanā /
pūrṇaṃ yugasahasraṃ vai paripālyā nareśvaraiḥ // BndP_3,1.31 //
prajābhistapasā caiva vistarasteṣu vakṣyate /
caturddaśaite vijñeyāḥ sargāḥ svāyaṃbhuvādayaḥ // BndP_3,1.32 //
manvantarādhikāreṣu varttante 'tra sakṛtsakṛt /
vinivṛttādhikārāste mahārlokaṃ samāśritāḥ // BndP_3,1.33 //
samatītāstu ye teṣāmaṣṭau ṣaṭ ca tathāpare /
pūrveṣu sāṃprataścāyaṃ śāsti vaivasvataḥ prabhuḥ // BndP_3,1.34 //
ye śiṣṭāstānpravakṣyāmi saha devarṣidānavaiḥ /
saha prajā nisargeṇa sarvāṃste 'nāgatāndvijaḥ // BndP_3,1.35 //
vaivasvata nisargeṇa teṣāṃ jñeyastu vistaraḥ /
anūnā nātiriktāste yasmātmarve vivasvataḥ // BndP_3,1.36 //
punaruktabahutvāttu na vakṣye teṣu vistaram /
manvantareṣu bhāvyeṣu bhūteṣvapi tathaiva ca // BndP_3,1.37 //
kulekule nisargāstu tasmājjñeyā vibhāgaśaḥ /
teṣāmeva hi siddhyarthaṃ vistareṇa krameṇa ca // BndP_3,1.38 //
dakṣasya kanyā dharmiṣṭhā suvratā nāma viśrutā /
sarvakanyāvariṣṭhā tu jyeṣṭhā yā vīriṇīsutā // BndP_3,1.39 //
gṛhītvā tāṃ pitā kanyāṃ jagāma brahmaṇo 'tike /
vairājasthamupāsīnaṃ dharmeṇa ca bhavena ca // BndP_3,1.40 //
bhavadharmasamīpasthaṃ dakṣaṃ brahmābhyabhāṣata /
dakṣa kanyā taveyaṃ vai janayiṣyati suvratā // BndP_3,1.41 //
caturo vai manūnputrāṃścāturvarṇyakarāñchubhān /
brahmaṇo vacanaṃ śrutvā dakṣo dharmo bhavastadā // BndP_3,1.42 //
tāṃ kanyāṃ manasā jagmustrayaste brahmaṇā saha /
satyābhidhyāyināṃ teṣāṃ sadyaḥ kanyā vyajāyata // BndP_3,1.43 //
sadṛśānūpatasteṣāṃ caturo vai kumārakān /
saṃsiddhāḥ kāryakaraṇe saṃbhūtāste śriyānvitāḥ // BndP_3,1.44 //
upabhogāsamarthaiśca sadyojātaiḥ śarīrakaiḥ /
te dṛṣṭvā tānsvayaṃbhūtānbrahmavyāhāriṇastadā // BndP_3,1.45 //
saraṃbdhā vai vyakarṣanta mama putro mametyuta /
abhidhyāyātmanotpannānūcurvai te parasparam // BndP_3,1.46 //
yo yasya vapuṣā tulyo bhajatāṃ satataṃ sutam /
yasya yaḥ sadṛśaścāpi rūpe vīrye ca mānataḥ // BndP_3,1.47 //
taṃ gṛhṇātu sa bhadraṃ vo varṇato yasya yaḥ samaḥ /
dhruvaṃ rūpaṃ pituḥ putraḥ so 'nurudhyati sarvadā // BndP_3,1.48 //
tasmādātmasamaḥ putraḥ piturmātuśca vīryataḥ /
evaṃ te samayaṃ kṛtvā sarveṣāṃ jagṛhaḥ sutān // BndP_3,1.49 //
cākṣuṣasyāntare 'tīte prāpte vaivasvatasya ha /
ruceḥ prajāpateḥ putro raucyo nāmābhavatsutaḥ // BndP_3,1.50 //
bhūtyāmutpādito yastu bhautyo nāma kaveḥ sutaḥ /
vaivasvateṃ'tare jātau dvau manū tu vivasvataḥ // BndP_3,1.51 //
vaivasvato manuryaśca sāvarṇo yaśca vai śrutaḥ /
jñeyaḥ saṃjñāsuto vidvānmanurvaivasvataḥ prabhuḥ // BndP_3,1.52 //
savarṇāyāḥ sutaścānyaḥ smṛto vaivasvato manuḥ /
sāvarṇama navo ye ca catvārastu maharṣijāḥ // BndP_3,1.53 //
tapasā saṃbhṛtātmānaḥ sveṣu manvantareṣu vai /
bhaviṣyeṣu bhaviṣyanti sarvakāryārthasādhakāḥ // BndP_3,1.54 //
prathame merusāvarṇedakṣaputrasya vai manoḥ /
parāmarīcigarbhāśca sudharmāṇaśca te trayaḥ /
saṃbhūtāśca mahātmānaḥ sarve vaivasvatentare // BndP_3,1.55 //
dakṣaputrasya putrāste rohitasya prajāpateḥ /
bhaviṣyanti bhaviṣyāstu ekaiko dvādaśo gaṇaḥ // BndP_3,1.56 //
aiśvaraśca graho rāhurvākurvaṃśastathaiva ca /
pārā dvādaśa vijñeyā uttarāṃstu nibodhata // BndP_3,1.57 //
vājipo vājijiccaiva prabhūtiśca kakudyatha /
dadhikrāvā vipakvaśca praṇīto vijayo madhuḥ // BndP_3,1.58 //
utathyottamakau dvau tu dvādaśaite marīcayaḥ /
sudharmāṇastu vakṣyāmi nāmatastānnibodhata // BndP_3,1.59 //
varṇastathāthagarviśca bhuraṇyo vrajano 'mitaḥ /
amito dravaketuśca jaṃbho 'thājastu śakrakaḥ // BndP_3,1.60 //
sunemirdyutayaścaiva sudharmāṇaḥ prakīrtitāḥ /
teṣāmindrastadā bhāvyo hyadbhuto nāma nāmataḥ // BndP_3,1.61 //
skando 'sau pārvatīyo vai kārtikeyastu pāvakiḥ /
medhātithiśca paulastyo vasuḥ kāśyapa evaṃ ca // BndP_3,1.62 //
jyotiṣmānbhārgavāścaiva dyutimānaṅgirāstathā /
vasinaścaiva vāsiṣṭha ātreyo havyavāhanaḥ // BndP_3,1.63 //
sutapāḥ paulahaścaiva saptaite rohitetare /
dhṛtiketurdīptiketuḥ śāpahastanirāmayāḥ // BndP_3,1.64 //
pṛthuśravāstathānīko bhūridyumno bṛhadyaśaḥ /
prathamasya tu sāvarṇernava putrāḥ prakīrtitāḥ // BndP_3,1.65 //
daśame tvatha paryāye dharmaputrasya vai manoḥ /
dvītīyasya tu sāvarṇerbhāvyasyaivāntare manoḥ // BndP_3,1.66 //
sudhāmāno viruddhāśca dvāveva tu gaṇau smṛtau /
dīptimantaśca te sarve śatasaṃkhyāśca te samāḥ // BndP_3,1.67 //
prāṇānāṃ yacchataṃ proktaṃ ṛṣibhiḥ puraṣeti vai /
devāste vai bhaviṣyanti dharmaputrasya vai manoḥ // BndP_3,1.68 //
teṣāmindrastathā vidvānbhaviṣyaḥ śāntirucyate /
haviṣmānpaulahaḥ śrīmānsukīrtiścātha bhārgavaḥ // BndP_3,1.69 //
āpomūrtistathātreyo vasiṣṭhaścāpavaḥ smṛtaḥ /
paulastyo 'pratimaścāpi nābhāgaścaiva kāśyapaḥ // BndP_3,1.70 //
abhimanyuścāṅgirasaḥ saptaite paramarṣayaḥ /
sukṣetraścottamaujāśca bhūrisenaśca vīryavān // BndP_3,1.71 //
śatānīko nirāmitro vṛṣaseno jayadrathaḥ /
bhūridyumnaḥ suvarcāśca daśaitemānavāḥ smṛtāḥ // BndP_3,1.72 //
ekādaśe tu paryāye sāvarṇe vai tṛtīyake /
nirvāṇaratayo devāḥ kāmagā vai manojavāḥ // BndP_3,1.73 //
gaṇāstvete trayaḥ khyātā devātānāṃ mahātmanām /
ekaikastriṃśatasteṣāṃ gaṇastu tridivaukasām // BndP_3,1.74 //
māsasyāhāni triṃśattu yāni vai kavayo viduḥ /
nirvāṇaratayo devā rātrayastu vihaṅgamāḥ // BndP_3,1.75 //
gaṇastṛtīyo yaḥ prokte devatānāṃ bhaviṣyati /
manojavā mūrūrttāstu iti devāḥ prakīrtitāḥ // BndP_3,1.76 //
ete hi brahmaṇaḥ putrā bhaviṣyā mānavāḥ smṛtāḥ /
teṣāmidro vṛṣā nāma bhaviṣyaḥ surarāṭ tataḥ // BndP_3,1.77 //
teṣāṃ saptaṛṣīṃścāpi kīrtyamānānnivaudhata /
haviṣmānkāśyapaścāpi vapuṣmāṃścaiva bhārgavaḥ // BndP_3,1.78 //
āruṇiśca tathātreyo vasiṣṭho naga eva ca /
puṣṭirāṅgiraso jñeyaḥ paulastyo niścarastathā // BndP_3,1.79 //
paulaho hyatitejaśca devā hyekādaśentare /
sarvavegaḥ sudharmā ca devānīkaḥ purovahaḥ // BndP_3,1.80 //
kṣemadharmā graheṣuśca ādarśaḥ paiṇḍrako maruḥ /
sāvarṇasya tu te putrāḥ prājāpatyasya vai nava // BndP_3,1.81 //
dvādaśe tvatha paryāye rudraputrasya vai manoḥ /
caturtho rudrasāvarṇo devāṃstasyāntare śṛṇu // BndP_3,1.82 //
pañcaiva tugaṇāḥ proktā devatānāmanāgatāḥ /
haritā rohitāścaiva devāḥ sumanasastathā // BndP_3,1.83 //
sukarmāṇaḥ sutaraśca vidvāṃścaiva sahasradaḥ /
parvato 'nu caraścaiva apāśuśca manojavaḥ // BndP_3,1.84 //
ūrjā svāhā svadhā tārā daśete haritāḥ smṛtāḥ /
tapo jñānī mṛtiścaiva varcā bandhuśca yaḥ smṛtaḥ // BndP_3,1.85 //
rajaścaiva tu rājaśca svarṇapādastathaiva ca /
puṣṭirvidhiśca vai devā daśaite rohitāḥ smṛtāḥ // BndP_3,1.86 //
tuṣtādyāstu ye devāstraya striṃśatprakīrtitāḥ /
te vai sumanaso vedyānnibodhata sukarmaṇaḥ // BndP_3,1.87 //
suparvā vṛṣabhaḥ pṛṣṭā kapidyumnavipaścitaḥ /
vikramaśca kramaścaiva vibhṛtaḥ kānta eva ca // BndP_3,1.88 //
ete devāḥ sukarmāṇaḥ sutarāṃśca nibodhata /
varṣo divyastathāñjiṣṭho varcasvī dyutimānkaviḥ // BndP_3,1.89 //
śubho haviḥ kṛtaprāptirvyāpṛto daśamastathā /
sutārā nāmatastvete devā vai saṃprakīrtitāḥ // BndP_3,1.90 //
teṣāmindrastu vijñeyo ṛtadhāmā mahāyaśāḥ /
dyutirvasiṣṭhaputrastu ātreyaḥ sutapāstathā // BndP_3,1.91 //
tapomūrtistvāṅgirasastapasvī kāśyapastathā /
tapodhanaśca paulastyaḥ paulahaśca taporatiḥ // BndP_3,1.92 //
bhārgavaḥ saptamasteṣāṃ vijñeyastu tapodhṛtiḥ /
ete saptarṣayaḥ siddhā antye sāvarṇikeṃ'tare // BndP_3,1.93 //
devavānupadevaśca devaśreṣṭho vidūrathaḥ /
mitravān mitraseno 'tha citraseno hyamitrahā // BndP_3,1.94 //
mitrabāhuḥ suvarcāśca dvādaśasya manoḥ sutāḥ /
trayodaśetu paryāye bhāvye raucyentare punaḥ // BndP_3,1.95 //
traya eva gaṇāḥ proktā devānāṃ tu svayaṃbhuvā /
brahmaṇo mānasāḥ putrāste hi sarve mahātmanaḥ // BndP_3,1.96 //
sutrāmāṇaḥ sudharmāṇaḥ sukarmāṇaśca te trayaḥ /
tridaśānāṃ gaṇāḥ proktā bhaviṣyāḥ somapāyinām // BndP_3,1.97 //
trayastriśaddevatā yāḥ pṛthagijyāstu yājñikaiḥ /
ājyena pṛṣadājyena grahaśreṣṭena caiva ha // BndP_3,1.98 //
ye vai devāstrayastriṃśatpṛthaktvena nibodhata /
sutrāmāṇaḥ prayājyāstu ājyāśā ye tu sāṃpratam // BndP_3,1.99 //
sukarmāṇo 'nuyājyākhyāḥ pṛṣadājyāśinastu ye /
upayājyāḥ sudharmāṇa iti devāḥ prakīrttitāḥ // BndP_3,1.100 //
divaspatirmahāsatvasteṣāmindro bhaviṣyati /
pulahātmajaputrāste vijñeyāstu ruceḥ sutāḥ // BndP_3,1.101 //
aṅgirāścaiva dhṛtimān paulastyo 'pyavyayastu saḥ /
paulahastattvadarśī cha bhārgavaśca nirupsukaḥ // BndP_3,1.102 //
niṣprakaṃpyastathātreyo nirmohaḥ kāśyapastathā /
sutapāścaiva vāsiṣṭhaḥ saptaite tu trayodaśa // BndP_3,1.103 //
citraseno vicitraśca nayo dharmo dhṛto bhavaḥ /
anekaḥ kṣatraviddhaśca suraso nirbhayo daśa // BndP_3,1.104 //
raucyasyaite manoḥ putrā hyantare tu trayodaśe /
caturdaśe tu paryāye bhautyasyāpyantare manoḥ // BndP_3,1.105 //
devatānāṃ gaṇāḥ pañca proktā ye tu bhaviṣyati /
cākṣuṣāśca pavitrāśca kaniṣṭhā bhrājitāstathā // BndP_3,1.106 //
vācāvṛddhāśca ityete pañca devagaṇāḥ smṛtāḥ /
niṣādādyāḥ svarāḥ sapta sapta tānviddhi cākṣuṣān // BndP_3,1.107 //
bṛhadādyāni sāmāni kaniṣṭhānsapta tānviduḥ /
sapta lokāḥ pavitrāste bhrājitāḥ saptasiṃdhavaḥ // BndP_3,1.108 //
vācāvṛddhānṛṣīnviddhi manoḥ svāyabhuvasya ye /
sarve manvantaredrāśca vijñeyāstulyalakṣaṇāḥ // BndP_3,1.109 //
tejasā tapasā vuddhyā balaśrutaparākramaiḥ /
trailokye yāni sattvāni gatimanti dhruvāṇi ca // BndP_3,1.110 //
sarvaśaḥ sarvairguṇaistāni indrāste 'bhibhavanti vai /
bhūtāpavādino hṛṣṭā madhyasthā bhūtavādinaḥ // BndP_3,1.111 //
bhūtābhavādinaḥ śaktāstrayo vedāḥ pravādinām /
agnīdhraḥ kāśyapaścaiva paulastyo māgadhaśca yaḥ // BndP_3,1.112 //
bhārgavo hyagnivāhuśca śucirāṅgirasastathā /
śukraścaiva tu vāsiṣṭhaḥ paulaho mukta eva ca // BndP_3,1.113 //
ātreyaḥ śvājitaḥ prokto manuputrānataḥ śṛṇu /
ururguruśca gaṃbhīro buddhaḥ śuddhaḥ śuciḥ kṛtī // BndP_3,1.114 //
ūrjasvī subalaścaiva bhautyasyaite manoḥ sutāḥ /
sāvarṇā manavo hyete catvāro brahmaṇaḥ sutāḥ // BndP_3,1.115 //
eko vaivasvataścaiva sāvarṇo manurucyate /
raucyo bhautyaśca yau tau tu matau paulahabhārgavau /
bhautyasyaivādhipatye tu tūrṇaṃ kalpastu pūryate // BndP_3,1.116 //
sūta uvāca
niḥśeṣeṣu tu sarveṣu tadā manvantareṣviha // BndP_3,1.117 //
ante 'nekayuge tasminkṣīṇe saṃhāra ucyate /
saptaite bhārgavā devā ante manvantare tadā // BndP_3,1.118 //
bhuktvā trailokyama dhyasthā yugākhyā hyekasaptatīḥ /
pitṛbhirmanubhiḥ sārddhaṃ kṣīṇe manvantare tadā // BndP_3,1.119 //
anādhāramidaṃ sarvaṃ trailokyaṃ vai bhaviṣyati /
tataḥ sthānā ni śubhrāṇi sthānināṃ tāni vai tadā // BndP_3,1.120 //
prabhraśayante vimuktāni tārā ṛkṣagrahaistathā /
tatasteṣu vyatīteṣu trailokyasyeśvareṣviha // BndP_3,1.121 //
saṃprapteṣu maharlokaṃ yasmiṃste kalpavāsinaḥ /
ajitādyā gaṇā yatra āyuṣmantaścaturdaśa // BndP_3,1.122 //
manvantareṣu sarveṣu devāste vai caturddaśa /
saśarīrāśca śrūyante janaloke sahānugāḥ // BndP_3,1.123 //
evaṃ deveṣvatīteṣu maharlokājjanaṃ prati /
bhūtādiṣvavaśiṣṭeṣu sthāvarāṃ teṣu teṣu vai // BndP_3,1.124 //
śūnyeṣu lokasthāneṣu mahānteṣu bhuvādiṣu /
deveṣu ca gateṣvūrddhvaṃ sāyujyaṃ kalpavāsinām // BndP_3,1.125 //
saṃhṛtya tāstato brahmā devarṣipitṛdānavān /
saṃsthāpayati vai sargamahardṛṣṭvā yugakṣaye // BndP_3,1.126 //
caturyugasahasrāntamaharyadbrahmaṇo viduḥ /
rātriṃ yugasahasrāntāṃ te 'horātravido janāḥ // BndP_3,1.127 //
naimittikaḥ prākṛtiko yaścaivātyantikor'thataḥ /
trividhiḥ sarvabhūtānāmityeṣa pratisaṃcaraḥ // BndP_3,1.128 //
brāhmo naimittikastasya kalpadāhaḥ prasaṃyamaḥ /
pratisarge tu bhūtānāṃ prākṛtaḥ karaṇakṣayaḥ // BndP_3,1.129 //
jñānāccātyantikaḥ proktaḥ kāraṇānāmasaṃbhavaḥ /
tataḥ saṃhṛtya tānbrahmā devāṃstrailokyavāsinaḥ // BndP_3,1.130 //
praharati prakurute sargasya pralayaṃ punaḥ /
suṣupsurbhagavānbrahmā prajāḥ saṃharate tadā // BndP_3,1.131 //
tato yugasahasrānte saṃprāpte ca yugakṣaye /
tatrātmasthāḥ prajāḥ kartuṃ prapede sa prajāpatiḥ // BndP_3,1.132 //
tadā bhavatyanāvṛṣṭiḥ saṃtatā śatavārṣikī /
tayā yānyalpasārāṇi sattvāni vṛthivītale // BndP_3,1.133 //
tānyevātra pralīyante bhūmitvamupayānti ca /
saptaraśmiratho bhūtvā udattiṣṭhadvibhāvasuḥ // BndP_3,1.134 //
asahyaraśmirbhagavānpibatyaṃbho ganastibhiḥ /
harītāraśmayastasyadīpyamānāstu saptatiḥ // BndP_3,1.135 //
bhūya eva vivarttante vyāpnuvantoṃbaraṃ śanaiḥ /
bhaumaṃ kāṣṭhendhanaṃ tejo bhṛśamadbhistu dīpyate // BndP_3,1.136 //
tasmādudakabhṛtsūryastapatīti hi kathyate /
nāvṛṣṭyā tapate sūryyo nāvṛṣṭyā pariṣicyate // BndP_3,1.137 //
nāvṛṣṭyā pariviśyeta vāriṇā dīpyate raviḥ /
tasmādapaḥ pibanyo vai dīpyate raviraṃbare // BndP_3,1.138 //
tasya te raśmayaḥ sapta pibantyaṃbho mahārṇavāt /
tenāhāreṇa saṃdīptāḥ sūryāḥ sapta bhavantyuta // BndP_3,1.139 //
tataste raśmayaḥ sapta sūryabhūtāścaturddiśam /
caturlokamimaṃ sarvaṃ dahanti śikhinastadā // BndP_3,1.140 //
prāpnuvanti ca tābhistu hyūrddhvaṃ cādhaśca raśmibhiḥ /
dīpyante bhāskarāḥ sapta yugāntāgnipratāpinaḥ // BndP_3,1.141 //
te vāriṇā pradīptāśca bahusāhasraraśmayaḥ /
svaṃ samāvṛtya tiṣṭhanti nirdahanto vasuṃdharām // BndP_3,1.142 //
tatasteṣāṃ pratāpena dahyamānā vasuṃdharā /
sādrinadyarṇavā pṛthvī nisnehā samapadyata // BndP_3,1.143 //
dīptābhiḥ saṃtatābhiśca citrābhiśca samantataḥ /
adhaścordhvaṃ ca tiryak ca saṃrūddhā sūryaraśmibhiḥ // BndP_3,1.144 //
sūryāgnīnāṃ pravṛddhānāṃ saṃsṛṣṭānāṃ parasparam /
ekatvamupayātānāmekajvālā bhavatyuta // BndP_3,1.145 //
sarvalokapraṇāśaśca so 'gnirbhūtvānumaṇḍalī /
caturlokamidaṃ sarvaṃ nirdahatyāśu tejasā // BndP_3,1.146 //
tataḥ pralīne sarvasmiñjaṅgame sthāvare tathā /
nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhasamā bhavet // BndP_3,1.147 //
aṃbarīṣamivābhāti sarvamapyakhilaṃ jagat /
sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate ghanaḥ // BndP_3,1.148 //
bhūtale yāni sattvāni mahodadhigatāni ca /
tatastāni pralīyante bhūmitvamupayānti ca // BndP_3,1.149 //
dvīpāśca parvatāścaiva varṣāṇyatha mahodadhiḥ /
sarvaṃ tadbhasmasāccakre sarvātmā pāvakastu saḥ // BndP_3,1.150 //
samudrebhyo nadībhyaśca pātālebhyaśca sarvaśaḥ /
pibatyapaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan // BndP_3,1.151 //
tataḥ saṃvarddhitaḥ śailānati kramya grahāṃstathā /
lokānsaṃharate dīpto ghoraḥ saṃvarttako 'nalaḥ // BndP_3,1.152 //
tataḥ sa pṛthivīṃ bhittvā rasātalamaśoṣyat /
nirdahyānte tu pātālaṃ vāyulokamathādahat // BndP_3,1.153 //
adhastātpṛthivīṃ dagdhvā tūrddhvaṃ sa dahato divam /
yojanānāṃ sahasrāṇi prayutānyarbudāni ca // BndP_3,1.154 //
udatiṣṭhañśikhāstasya bahvyaḥ saṃvarttakasya tu /
gandharvāṃśca piśācāṃśca samahoragarākṣasān // BndP_3,1.155 //
tadā dahati saṃdīpto golakaṃ caiva sarvaśaḥ /
bhūrlokaṃ ca bhuvarllokaṃ svarlokaṃ ca mahastathā // BndP_3,1.156 //
ghoro dahati kālāgnirevaṃ lokacatuṣṭayam /
vyāpteṣu teṣu lokeṣu tiryagūrddhvamathāgninā // BndP_3,1.157 //
tattejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ /
ayoguḍanibhaṃ sarvaṃ tadā hyevaṃ prakāśate // BndP_3,1.158 //
tato gajakulākārāstaḍidbhiḥ samalaṅkṛtāḥ /
uttiṣṭhanti tadā ghorā vyomni saṃvartakā ghanāḥ // BndP_3,1.159 //
kecinnīlotpalaśyāmāḥ kecitkumudasannibhāḥ /
kecidvaiḍūryasaṃkāśā indranīlanibhāḥ pare // BndP_3,1.160 //
śaṅkhakundanibhāścānye jātyañjananibhāstathā /
dhūmravarṇā ghanāḥ kecitkecitpītāḥpayodharāḥ // BndP_3,1.161 //
kecidrāsabhavarṇābhā lākṣārasanibhāstathā /
manaśilābhāstvapare kapotābhāstathāṃbudāḥ // BndP_3,1.162 //
indragopanibhāḥ keciddharitālanibhāstathā /
cāṣapatranibhāḥ keciduttiṣṭhanti ghanā divi // BndP_3,1.163 //
kecitpuravarākārāḥ kecidgajakulopamāḥ /
kecitparvatasaṃkāśāḥ kecitsthalanibhā ghanāḥ // BndP_3,1.164 //
krīḍāgāranibhāḥ kecitkecinmīnakulopamāḥ /
bahurūpā ghorarūpā ghorasvaraninādinaḥ // BndP_3,1.165 //
tadā jaladharāḥ sarve pūrayanti nabhastalam /
tataste jaladā ghorarāviṇo bhāskarātmakāḥ // BndP_3,1.166 //
saptadhā saṃvṛtātmānastamagniṃ śamayantyuta /
tataste jaladā varṣaṃ muñcanti ca mahaughavat // BndP_3,1.167 //
sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam /
pravṛṣṭaiśca tathātyarthaṃ vāriṇā pūryate jagat // BndP_3,1.168 //
adbhistejobhibhūtaṃ ca tadāgniḥ praviśatyapaḥ /
naṣṭe cāgnau varṣagate payodāḥ pāvakodbhavāḥ // BndP_3,1.169 //
plāvayanto jagatsarvaṃ bṛhajjalaparisravaiḥ /
dhārābhiḥ pūrayantīmaṃ codyamānāḥ svayaṃbhuvā // BndP_3,1.170 //
anye tu salilaughaistu velāmabhibhavantyapi /
sādridvīpāntaraṃ pītaṃ jalamanneṣu tiṣṭhati // BndP_3,1.171 //
punaḥ patati bhūmau tatpayodhastānnabhastale /
saṃveṣṭayati ghorātmā divi vāyuḥ samatataḥ // BndP_3,1.172 //
tasminnekārmave ghore naṣṭe sthāvārajaṅgame /
pūrme yugasahasre vai niḥśeṣaḥ kalpa ucyate // BndP_3,1.173 //
athāṃbhasa''vṛte loke prāhurekārmavaṃ budhāḥ /
atha bhūmirjalaṃ khaṃ ca vāyuścaikārmave tadā // BndP_3,1.174 //
naṣṭe 'nale 'ndhabhūte tu prājñāyata na kiñcana /
pārthivāstvatha sāmudrā āpo daivyāśca sarvaśaḥ // BndP_3,1.175 //
asarantyo vrajantyaikyaṃ salilākhyāṃ bhajantyuta /
āgatāgatike caiva tadā tatsalilaṃ smṛtam // BndP_3,1.176 //
pracchādyati mahīmetāmarṇavākhyaṃ tu tajjalam /
ābhāti yasmāttadbhābhirbhāśabdo vyāptidīptiṣu // BndP_3,1.177 //
bhasma sarvamanuprāpya tasmādaṃbho nirucyate /
nānātve caiva śīghre ca dhāturvai ara ucyate // BndP_3,1.178 //
ekārmave tadā hyo vai na śīghrastena tā narāḥ /
tasminyugasahasrānte divase brahmaṇo gate // BndP_3,1.179 //
tāvantaṃ kālamevaṃ tu bhavatyekārmavaṃ jagat /
tadā tu sarve vyāpārā nivarttante prajāpateḥ // BndP_3,1.180 //
ekamekārṇave tasminnaṣṭe sthāvarajaṅgame /
tadā sa bhavati brahmā sahasrākṣaḥ sahasrapāt // BndP_3,1.181 //
sahasraśīrṣā sumanāḥ sahasrapātsahasracakṣurvadanaḥ sahasravāk /
sahasrabāhuḥ prathamaḥ prajāpatistrayī mayo yaḥ puruṣo nirucyate // BndP_3,1.182 //
ādityavarmā bhuvanasya goptā apūrva ekaḥ prathamasturāṣāṭ /
hiraṇyagarbhaḥ puruṣo mahānvai saṃpaṭhyate vai rajasaḥ parastāt // BndP_3,1.183 //
caturyugasahasrānte sarvataḥ salilāplute /
suṣupsuraprakāśepsuḥ sa rātriṃ kurute prabhuḥ // BndP_3,1.184 //
caturvidhā yadā śete prajāḥ sarvā layaṃ gatāḥ /
paśyanti taṃ mahātmānaṃ kālaṃ sapta maharṣayaḥ // BndP_3,1.185 //
janalokaṃ vivarttāste tapasā labdhacakṣuṣaḥ // BndP_3,1.185 //
bhṛgvādayo mahātmānaḥ pūrve vyākhyātalakṣaṇāḥ // BndP_3,1.186 //
satyādīnsaptalokānvai te hi paśyanti cakṣuṣā /
brahmāṇaṃ te tu paśyanti sadā brāhmīṣu rātriṣu // BndP_3,1.187 //
saptarṣayaḥ prapaśyanti svapnaṃ kālaṃ svarātriṣu /
kalpānāṃ parameṣṭi tvāttasmādādyaḥ sa paṭhyate // BndP_3,1.188 //
sa sraṣṭā sarvabhūtānāṃ kalpādiṣu punaḥ punaḥ /
evameśāyitvā tu hyātmanyeva prajāpatiḥ // BndP_3,1.189 //
athātmani mahātejāḥ sarvamādāya sarvakṛt /
tataḥ sa vasate rātriṃ tamasyekārṇave jale // BndP_3,1.190 //
tato rātrikṣaye prāpte prati buddhaḥ prajāpatiḥ /
manaḥ sisṛkṣayā yuktaḥ sargāya nidadhe punaḥ // BndP_3,1.191 //
evaṃ sa loke nirvṛtta upaśānte prajāpatau /
brāhme naimittike tasminkalpite vai prasaṃyame // BndP_3,1.192 //
dehairviyogaḥ sattvānāṃ tasminvai kṛtsnaśaḥ smṛtaḥ /
tato dhagdheṣu bhūteṣu sarveṣvādityaraśimabhiḥ // BndP_3,1.193 //
devarṣimanuvaryeṣu tasminnaṃbuplave tadā /
gandharvādīni sattvāni piśāyāntāni sarvaśaḥ // BndP_3,1.194 //
kalpādāvaprataptāni janamevāśrayanti vai /
tiryagyonīni narake yāni yāni gatānyapi // BndP_3,1.195 //
tadā tānyāpi dagdhāni dhūtapāpāni sarvaśaḥ /
jale tānyupapadyante yāvatsaṃplavate jagat // BndP_3,1.196 //
vyuṣṭāyāṃ ca racanyāṃ tu brahmaṇo 'vyaktayonitaḥ /
jāyante hi punastāni sarvabhūtāni kṛtasnaśaḥ // BndP_3,1.197 //
ṛṣayo manavo devāḥ prajāḥ sarvāścaturvidhāḥ /
teṣāmapi ca siddhānāṃ nidhanotpattirucyate // BndP_3,1.198 //
yathāsūryasya loke 'sminnudayāstamane smṛte /
tathā janmanirodhaśca bhūtānāmiha dṛśyate // BndP_3,1.199 //
ābhūtasaṃplavāttasmādbhavaḥ saṃsāra ucyate /
yathā sarvāṇi bhūtānāṃ jāyante varṣaṇeṣviha // BndP_3,1.200 //
sthāvarādīni niyamātkalpe kalpe tathā prajāḥ /
yathārttāvṛtuliṅgāni nānārūpāṇi paryaye // BndP_3,1.201 //
dṛśyante tāni tānyeva tathā brahmadyurātriṣu /
pratyāhāre visarge ca gatimanti dhruvāṇi ca // BndP_3,1.202 //
niṣkramante viśante ca prajāḥ kāle prajāpatim /
brahmāṇaṃ sarvabhūtāni mahāyogaṃ maheśvaram // BndP_3,1.203 //
sa sraṣṭā sarvabhūtānāṃ kalpādiṣu punaḥ punaḥ /
vyakto 'vyakto mahādevastasya sarvamidaṃ jagat // BndP_3,1.204 //
yenaiva sṛṣṭāḥ prathamaṃ prayātā āpo hi mārgeṇa mahītale 'smin /
pūrvaṃ prayātena yathātvathāpastenaiva tenaiva tu svarvrajanti // BndP_3,1.205 //
yathā śūbhena tvaśubhena caiva tatraiva tatraiva vivarttamānāḥ /
martyāstu dehāntarabhāvitatvādravervaśādūrdhvamadhaścaranti // BndP_3,1.206 //
ye cāpi devā manavaḥ prajeśā anye 'pi ye svargagatāśca siddhāḥ /
tadbhāvitāḥ khyātivaśāśca dharmyāḥ punarvisargeṇa bhavanti sattvāḥ // BndP_3,1.207 //
ata ūrdhvaṃ pravakṣyāmi kālamābhūtasaṃplavam /
manvantarāṇi yāni syurvyākhyātāni mayā dvijāḥ // BndP_3,1.208 //
saha prajānisargeṇa saha devaiścaturddaśa /
sā yugākhyā sahasraṃ tu sarvāṇyevāntarāṇi vai // BndP_3,1.209 //
asyāḥ sahasre dva pūrṇa viśeṣaḥ kalpa ucyate /
etadbrāhmamaharjñeyaṃ tasya sakhyāṃ nibodhata // BndP_3,1.210 //
nimeṣatulyamātrā hi kṛtā labdakṣaṇena tu /
mānuṣākṣinimeṣāstu kāṣṭhā pañcadaśa smṛtāḥ // BndP_3,1.211 //
nava kṣaṇastu pañjaiva viṃśatkāṣṭhā tu te trayaḥ /
prasthā sapto dakāścaiva sādhikāktu lavaḥ smṛtaḥ // BndP_3,1.212 //
lavāstriṃśatkalā jñeyā muhūrttastriṃśataḥ kalāḥ /
muhūrttāstu punastriṃśadahorātramiti sthitiḥ // BndP_3,1.213 //
ahorātraṃ kalānāṃ tu adhikāni śatāni ṣaṭ /
tāścaiva saṃkhyāyā jñeyāścandrādityagatiryathā // BndP_3,1.214 //
nimeṣā daśapañcaivaṃ kāṣṭhā stāstriṃśataḥ kalā /
triṃśatkalā muhūrttaṃ tu daśabhāgaṃ kalā smṛtam // BndP_3,1.215 //
catvāriṃśatkalāḥ pañca muhūrtta iti saṃjñitaḥ /
muhūrttāśca lavāścāpi pramāṇajñaiḥ prakalpitāḥ // BndP_3,1.216 //
tathānenāṃbhasaścāpiṃ palānyatha trayodaśa /
māgadhenaiva mānena jalaprastho vidhīyate // BndP_3,1.217 //
ete vārāplutaprasthāścatvāro nālikoccayaḥ /
hemamāṣaiḥ kṛtacchidraścaturbhiścaturaṅgulaiḥ // BndP_3,1.218 //
samāhani ca rātrau ca muhūrttā vai dvinālikāḥ /
ravergativiśeṣeṇa sarveṣveteṣu nityaśaḥ // BndP_3,1.219 //
adhikaṃ ṣaṭśataṃ yacca kalānāṃ pravidhīyate /
tadaharmānuṣaṃ jñeyaṃ nākṣatraṃ tu daśādhikam // BndP_3,1.220 //
sāvanena tu mānena abdo 'yaṃ mānuṣaḥ smṛtaḥ /
etaddivyamahorātramiti śāstraviniścayaḥ // BndP_3,1.221 //
ahlānena tu yā saṃkhyā māsartvayanavārṣikī /
tadā baddhamidaṃ jñānaṃ saṃjñayā hyupalakṣitam // BndP_3,1.222 //
kalānāṃ tu parimāṇaṃ kalā ityabhidhīyate /
yadaho brahmaṇaḥ proktaṃ divyā koṭī tu sā smṛtā // BndP_3,1.223 //
śatānāṃ ca sahasrāṇi daśadviguṇitāni ca /
navatiṃ ca sahasrāṇi tathaivānyāni yāni tu // BndP_3,1.224 //
etacchrutvā tu ṛṣayo vismayaṃ paramādbhutam /
saṃkhyāsaṃbhajanaṃ jñānamapṛcchansutarāṃ tadā // BndP_3,1.225 //
ṛṣaya ūcuḥ
saṃprakālana mānaṃ tu mānuṣeṇaiva sammatam /
mānena śrotumicchāmaḥ saṃkṣepārthapādākṣaram // BndP_3,1.226 //
teṣāṃ śrutvā sa devastu vāyurlokahite rataḥ /
saṃkṣepāddivyacakṣuṣṭvā tprovāca vacanaṃ prabhuḥ // BndP_3,1.227 //
ete rātryahanī pūrvaṃ kīrtite tviha laukike /
tāsāṃ saṃkhyātha varṣāgraṃ brāhme vakṣyāmyahaḥkṣaye // BndP_3,1.228 //
koḍīśatāni catvāri varṣāṇi mānuṣāṇi tu /
dvātriṃśacca tathā koṭyaḥ saṃkhyātāḥ saṃkhyayā dvijaiḥ // BndP_3,1.229 //
tathā śatasahasrāṇi ekonanavatiḥ punaḥ /
aśītiśca sahasrāṇi eṣa kālaḥ plavasya tu // BndP_3,1.230 //
mānuṣākhyena saṃkhyātaḥ kālo hyābhūtasaṃ plavaḥ /
saptasūryapradagdheṣu tadā lokeṣu teṣu vai /
mahābhūtaṣu līyanta prajāḥ sarvāścaturvidhāḥ // BndP_3,1.231 //
salilenāplute loke naṣṭe sthāvarajaṅgame // BndP_3,1.232 //
vinivṛtte ca saṃhāre upaśānte prajāpatau /
nirāloke pradagdhe tu naiśena tamasā vṛte // BndP_3,1.233 //
īśvarādhiṣṭhite tvasmiṃ stadā hyekārmave kila /
tāvadekārmave jñeyaṃ yāvadāsīdahaḥ prabhoḥ // BndP_3,1.234 //
rātristu salilāvasthā nivṛttau vāpyahaḥ smṛtam /
ahorātrastathaivāsya krameṇa parivartate // BndP_3,1.235 //
ābhūtasaṃplavo hyeṣa ahorātraḥ smṛtaḥ prabhoḥ /
trailokye yāni sattvāni gatimantidhruvāṇi ca // BndP_3,1.236 //
ābhūtebhyaḥ pralīyante tasmādābhūtasaṃplavaḥ /
atītā vartamānāśca tathaivānāgatāḥ prajāḥ // BndP_3,1.237 //
divyasaṃkhyā prasaṃkhyātā aparārdhaguṇīkṛtāḥ /
parārddhaṃ dviguṇaṃ cāpi paramāyuḥ prakīrttatam // BndP_3,1.238 //
etāvānsthitikālastu hyajasyeha prajāpateḥ /
sthityantaṃ pratisargaśca brahmaṇaḥ parameṣṭhinaḥ // BndP_3,1.239 //
yathā vāyupravegena dīpārcirupaśamyati /
tathaiva pratisargeṇa brahmā samupaśāmyati // BndP_3,1.240 //
tathā svapratisaṃsṛṣṭe mahadādau maheśvare /
mahatpralīyate vyakte guṇasāmyaṃ tato bhavet // BndP_3,1.241 //
ityeṣa vaḥ samākhyāto mayā hyābhūtasaṃplavaḥ /
brahmanaimittiko hyeṣa saṃprakṣālanasaṃyamaḥ /
samāsena samākhyāto bhūyaḥ kiṃ varmayāmi vaḥ // BndP_3,1.242 //
ya idaṃ dhārayennityaṃ śṛṇuyādvāpyabhīkṣṇaśaḥ /
kīrttayedvarṇayedvāpi mahatīṃ siddhimāpnuyāt // BndP_3,1.243 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte uttarabhāge caturtha upasaṃhārapāde ābhūtasaṃplavākhyavarṇanaṃ nāma prathamo 'dhyāyaḥ


_____________________________________________________________

vāyuruvāca
asādhāraṇavṛttaistu hutaśeṣādibhirjanaiḥ /
dharmā vaiśeṣikāścaiva ācīrṇāḥ sūkṣmadarśibhiḥ // BndP_3,2.1 //
te devaiḥ saha tiṣṭhanti maharlokanivāsinaḥ /
caturdaśaite manavaḥ kīrtitāḥ kīrtivarddhanāḥ // BndP_3,2.2 //
atītā varttamānāśca tathaivānāgatāśca ye /
devāśca ṛṣayaścaiva manavaḥ pitarastathā // BndP_3,2.3 //
sarve hyuktā mayātīta maharlokaṃ samāśritāḥ /
brāhmaṇaiḥ kṣatriyairvaiśyairdhārmikaiḥ sahitaiḥ saraiḥ // BndP_3,2.4 //
taistathākāribhiryuktaiḥ śraddhāvadbhiradarpitaiḥ /
varṇāśramāṇāndharmeṣu śrautasmārtteṣu saṃsthitaiḥ /
vinivṛttādhikārāste yāvanmanvantarakṣayaḥ // BndP_3,2.5 //
ṛṣaya ūcuḥ
maharlloketi yatproktaṃ mātariśvaṃstvayā vibhoḥ // BndP_3,2.6 //
pratiloke tu karttavyaṃ tatrakiṃ samadhiṣṭhitam /
provāca madhuraṃ vākyaṃ yathā tattvena tattvavit // BndP_3,2.7 //
vāyuruvāca
catardaśaiva sthānāni nirmitāni maharṣibhiḥ /
lokākhyāni tu yāni syuryeṣāṃ tiṣṭhanti mānavāḥ // BndP_3,2.8 //
sapta teṣu kṛtānyāhurakṛtāni tu sapta vai /
bhūrādayastu satyāntāḥ sapta lokāḥ kṛtāstviha // BndP_3,2.9 //
akṛtāni tu saptaiva prākṛtāni tu yāni vai /
sthānāni sthānibhiḥ sārddhaṃ kṛtāni tu nibandhanam // BndP_3,2.10 //
pṛthivī cāntarīkṣaṃ ca divyaṃ yacca mahaḥ smṛtam /
sthānānyetāni catvāri smṛtānyāvarṇakāni ca // BndP_3,2.11 //
kṣayātiśayayuktāni tathāyuktāni cakṣate /
yāni naimittikāni syustiṣṭhantyābhūtasaṃplavāt // BndP_3,2.12 //
janastapaśca satyaṃ ca sthānānyetāni trīṇi tu /
ekāntikāni tāni syustiṣṭhantīhāprasaṃyamāt // BndP_3,2.13 //
vyaktāni tu pravakṣyāmi sthānānyetāni sapta vai /
bhūrlokaḥ prathamasteṣāṃ dvitīyastu bhuvaḥ smṛtaḥ // BndP_3,2.14 //
svastṛtīyastu vijñeyaścaturtho vai mahaḥ smṛtaḥ /
janastu pañcamo lokastapaḥ ṣaṣṭho vibhāvyate // BndP_3,2.15 //
satyastu saptamo loko nirālokastataḥ param /
bhūriti vyāhṛteḥ pūrva bhūrlokaśca tato 'bhavat // BndP_3,2.16 //
dvītīyo bhuva ityukta antarikṣaṃ tato 'bhavat /
tṛtīyaṃ svaritītyukto divaṃ prādurbabhūva ha // BndP_3,2.17 //
vyāhāraistribhiretaistu brahmā lokamakalpayat /
tato bhūḥ pārthivo loko hyantarikṣaṃ bhūvaḥ smṛtam // BndP_3,2.18 //
svarlokaṃ vai divaṃ hyeṣa purāṇe niścayo gataḥ /
bhūtasyādhipatiścāgnistato bhūtapatiḥ smṛtaḥ // BndP_3,2.19 //
vāyurbhuvaścādhipatistena vāyurbhuvaspatiḥ /
divasya sūryo 'dhipatistena sūryo divaspatiḥ // BndP_3,2.20 //
maheti vyātdṛtenaiva maharlokastato 'bhavat /
vinivṛttādhikāraṇāṃ devānāṃ tatra vai kṣayaḥ // BndP_3,2.21 //
janastu pañcamo lokastasmājjāyanti vai janāḥ /
tāsāṃ svāyaṃbhuvādyānāṃ prajānāṃ jananājjanaḥ // BndP_3,2.22 //
ye te svāyaṃbhuvādyā hi purastātparikīrttitāḥ /
kalpa ete yadā loke pratiṣṭhanti tadā tapaḥ // BndP_3,2.23 //
ṛbhuḥ sanatkumārādyā yatrāsannūrddhvaretasaḥ /
tapasā bhāvitātmānastatra saṃtīti vā tapaḥ // BndP_3,2.24 //
satyeti brahmaṇaḥ śabdaḥ sattāmātrastu sa smṛtaḥ /
brahmalokastataḥ satyaḥ saptamaḥ sa tu bhāsvaraḥ // BndP_3,2.25 //
gandharvāpsaraso yakṣā guhyakāstu sarākṣasāḥ /
sarvabhūtapiśācāśca nāgāśca saha mānuṣaiḥ // BndP_3,2.26 //
svarlokavāsinaḥ sarve devā bhuvi nivāsinaḥ /
maruto mātariśvāno rudrā devāstathāśvinau // BndP_3,2.27 //
aniketāntarikṣāste bhuvarlokā divaukasaḥ /
ādityā ṛbhavo viśve sādhyāśca pitarastathā // BndP_3,2.28 //
ṛṣayoṅgira saścaiva bhuvarlokaṃ samāśritāḥ /
ete vaimānikā devāstārāgrahanivāsinaḥ // BndP_3,2.29 //
āraṃbhante tu tanmātraiḥ śuddhāsteṣāṃ parasparam /
śukrādyāścakṣuṣāntāśca ye vyatītā bhuvaṃ śritāḥ // BndP_3,2.30 //
maharlokaścaturthastu tasmiṃste kalpavāsinaḥ /
ityete kramaśaḥ proktā brahmavyāhārasaṃbhavāḥ // BndP_3,2.31 //
bhūrlokaprathamā lokā maharantāśca te smṛtāḥ /
tānsarvānsaptasūryāste arcibhirnirdahanti vai // BndP_3,2.32 //
mārīciḥ kaśyapo dakṣastathā svāyaṃbhuvoṅgirāḥ /
bhṛguḥ pulastyaḥ pulahaḥ kraturityevamādayaḥ // BndP_3,2.33 //
prajānāṃ patayaḥ sarve varttaṃnne tatra taiḥ saha /
niḥsattvā nirmamāścaiva tatra te hyūrdvaretasaḥ // BndP_3,2.34 //
ṛbhuḥ sanatkumārādyā vairājāste tapodhanāḥ /
manvantarāṇāṃ sarveṣāṃ sāvarṇānāṃ tataḥ smṛtāḥ // BndP_3,2.35 //
caturdaśānāṃ sarveṣāṃ punarāvṛttihetavaḥ /
yogaṃ tapaśca sattvaṃ ca samādhāya tadātmani // BndP_3,2.36 //
ṣaṣṭhe kāle nivarttate tadā prāhurviparyayāt /
satyastu saptamo loko hyapunarmārgagāminām // BndP_3,2.37 //
brahmalokaḥ samākhyāto hyapratīghātalakṣaṇaḥ /
paryāsaparimāṇena bhūrlokaḥ samabhismṛtaḥ // BndP_3,2.38 //
bhūmyantaraṃ yadādityādantarikṣaṃ bhuvaḥ smṛtam /
sūryadhruvāntaraṃ yacca svargaloko divaḥ smṛtaḥ // BndP_3,2.39 //
dhruvājjanāntaraṃ yacca maharlokaḥ sa ucyate /
vyākhyātāḥ saptalokāstu teṣāṃ vakṣyāmi siddhayaḥ // BndP_3,2.40 //
bhūrlokavāsinaḥ sarve unnādāstu rasātmakāḥ /
bhuvi svarge ca ye sarve somapā ājyapāśca te // BndP_3,2.41 //
caturthe ye 'pi varttante maharlokaṃ samāśritāḥ /
vijñeyā mānasī teṣāṃ siddhirvai pañcalakṣaṇā // BndP_3,2.42 //
sadyaścotpadyate teṣāṃ manasā sarvamīpsitam /
ete devā yajante vai yajñaiḥ sarvaiḥ parasparam // BndP_3,2.43 //
atītā varttamānāśca tathā ye cāpyanāgatāḥ /
prathamānantaroddiṣṭā antarāḥ sāṃprataiḥ punaḥ // BndP_3,2.44 //
nivarttate hi saṃbandho 'tīte devagaṇe tapaḥ /
vinivṛttādhikārāṇāṃ siddhasteṣāṃ tu mānasī // BndP_3,2.45 //
taṣāṃ tu mānasī jñeyā śuddhā siddhiḥ parasparāt /
uktā lokāstu catvāro janasyānuvidhistathā /
samāsena mayā viprā bhūyastaṃ varttayāmi vaḥ // BndP_3,2.46 //
vāyuruvāca
marīciḥ kaśyapo dakṣo vasiṣṭhaścāṅgirā bhṛguḥ // BndP_3,2.47 //
pulastyaḥ pulahaschaiva kraturityevāmādayaḥ /
pūrvaṃ te saṃprasūyante brahmaṇo mānasā iha // BndP_3,2.48 //
tataḥ prajāḥ pratiṣṭhāpya janamevāśrayanti te /
kalpadāheṣu tu sadā tathā kāleṣu teṣu vai // BndP_3,2.49 //
bhūrādiṣu mahānteṣu bhṛśaṃ vyāpte yathāgninā /
śikhāḥ saṃvarttakāgneryāḥ prāpnuvanti savāsanāḥ // BndP_3,2.50 //
yāmādayo gaṇāḥ sarve maharlokanivāsinaḥ /
maharlokeṣu dīpteṣu janamevāśrayanti te // BndP_3,2.51 //
sarve sūkṣmaśarīrāste tatrasthāśca bhavanti te /
teṣāṃ te tulyasāmarthyā stulyamūrttidharāstathā // BndP_3,2.52 //
janaloke vivarttante saṃvarttaḥ plavate jagat /
vyuṣṭāyāṃ tu rajanyāṃ vai brahmaṇo 'vyaktayonitaḥ // BndP_3,2.53 //
aharādau prasūyante pūrvavatkramaśastviha /
svāyaṃbhuvādayaḥ sarve marīcyantāstu sādhakāḥ // BndP_3,2.54 //
devāste vai punasteṣāṃ jāyante nidhaneṣviha /
yāmādayaḥ krameṇaiva kaniṣṭhādyāḥ prajāpateḥ // BndP_3,2.55 //
pūrvaṃ pūrve prasūyante paścime paścimāstathā /
devānvaye devatā hi sapta saṃbhūta yaḥ smṛtāḥ // BndP_3,2.56 //
vyatītāḥ kalpajāsteṣāṃ tisraḥ śiṣṭāstathāpare /
āvarttamānā devāste krameṇaitena sarvaśaḥ // BndP_3,2.57 //
gatvā java javībhāvaṃ daśakṛtvāḥ punaḥ punaḥ /
tataste vai gaṇāḥ sarve dṛṣṭvā bhāveṣvanityatām // BndP_3,2.58 //
bhāvinor'thasya ca balātpuṇyakhyātibalena ca /
nivṛttavṛttyaḥ sarve 'trasthāḥ sumanasastathā // BndP_3,2.59 //
vairājamupapadyante lokānutsṛjya taṃ gatāḥ /
tato 'nenaiva kālena nityayuktāstapasvinaḥ // BndP_3,2.60 //
kathanāccaiva dharmasya teṣāṃ te jajñire 'nvaye /
ihotpannāstataste vai sthānānyāpūrayantyuta // BndP_3,2.61 //
devatve ca ṛṣitve ca manuṣyatve ca sarvaśaḥ /
evaṃ devagaṇāḥ sarve daśakṛtvo nivartyavai // BndP_3,2.62 //
vairājeṣūpapannāste daśa tiṣṭhantyupaplavān /
pūrṇopūrṇo tataḥ kalpesthitvā vairājake punaḥ // BndP_3,2.63 //
brahmaloke vivarttante pūrvapūrvakrameṇa tu /
etasminbrahmaloke tu kalpe vairājake gate // BndP_3,2.64 //
vairājaḥ punaravyakte kalpasthānamakalpayat /
evaṃ pūrvānupūrvyeṇa brahmalokagatena vai // BndP_3,2.65 //
vairājeṣūpapadyante daśakṛtvo vivartyata /
evaṃ devayugānīha vyatītāni sahasraśaḥ // BndP_3,2.66 //
nidhanaṃ brahmaloke tu gatānāmṛṣibhiḥ saha /
na śakyamānupūrvyeṇa teṣāṃ vaktuṃ pravistaram // BndP_3,2.67 //
anāditvācca kālasya hyasaṃkhyānācca sarvaśaḥ /
evameva na saṃdeho yathāvatkathitaṃ mayā // BndP_3,2.68 //
tadupaśrutya vākyārthamṛṣayaḥ saṃśayānvitāḥ /
sūtamāhuḥ purāṇajñaṃ vyāsaśiṣyaṃ mahāmatim // BndP_3,2.69 //
ṛṣaya ūcuḥ
vairājāste yadāhārā yatsattvāśca yadāśrayāḥ /
tiṣṭhanti caiva yatkālaṃ tanno brūhi yathātatham // BndP_3,2.70 //
taduktamṛṣibhirvākyaṃ śrutvā lokārthatattvavit /
sūtaḥ paurāṇiko vākyaṃ vinayenedama bravīt // BndP_3,2.71 //
tataḥ prāpya tu sarveśaṃ śuddhabuddhiṃ tamāśrayat /
ābhūtasaṃplavāstatra daśa tiṣṭhanti te 'jvarāḥ // BndP_3,2.72 //
sarve sūkṣmaśarīrāste vidvāṃso ghanamūrtayaḥ /
sthitalokasthitatvācca teṣāṃ bhūtaṃ na vidyate // BndP_3,2.73 //
ūcuḥ sanatkumārādyāḥ siddhāste yogadharmiṇaḥ /
evameva mahābhāgāḥ praṇavaṃ saṃpraviśya ha // BndP_3,2.74 //
brahmaloke pravarttāmastannaḥ śreyo bhaviṣyate /
evamuktvā tadā sarve brahmāṇḍādhyavasāyi naḥ // BndP_3,2.75 //
yājayitvā tadātmāno varttante yogadharmiṇaḥ /
tatraiva saṃpralīyante śāntā dīparciṣo yathā // BndP_3,2.76 //
brahmakāyamavarttanta puna rāvṛttidurlabham /
lokaṃ taṃ samanuprāpya sarve te bhāvanāmayam // BndP_3,2.77 //
ānandaṃ brahmaṇaḥ prāpya amṛtatvāya te gatāḥ /
vairājebhyastathaivorddhva mantare ṣaḍguṇe tataḥ // BndP_3,2.78 //
brahmalokaḥ samākhyāto yatra brahmā purohitaḥ /
te sarve praṇavātmāno buddhiśuddhatayā sthitāḥ // BndP_3,2.79 //
ānandaṃ brahmaṇaḥ prāpya hyamṛtatvaṃ bhajantyuta /
dvandvaiste nābhibhūyante bhāvatrayavivarjitāḥ // BndP_3,2.80 //
ādhipatyaṃ vinā tulyā brahmaṇaste mahaujasaḥ /
prabhāvavijayaiśvaryasthitivairāgyadarśanaḥ // BndP_3,2.81 //
te brahmalaukikāḥ sarve gatiṃ prāpyānivarttinīm /
brahmaṇā sahadevaiśca saṃprāpte pratisaṃcare // BndP_3,2.82 //
tapasoṃ'te kriyātmāno buddhāvasthā manīṣiṇaḥ /
avyakte saṃpralīyante sarve te kṣaṇadarśinaḥ // BndP_3,2.83 //
ityetadamṛtaṃ śukraṃ nityamakṣayavyayam /
devarṣayo brahmasatraṃ sanātanamupāsate // BndP_3,2.84 //
apunarmārakādīnāṃ teṣāṃ caivoddhvaretasām /
karmābhyāsakṛtāṃ śraddhāṃ vedānteṣūpalakṣyate // BndP_3,2.85 //
tatra te 'bhyāsino yuktāḥ parāṃ kāṣṭhāmupāsate /
hitvā śarīraṃ pāpmānamamṛtatvāya te gātāḥ // BndP_3,2.86 //
vītarāgā jitakrodhā nirmohāḥ satyavādinaḥ /
śāntāḥ praṇihitātmāno dayāvanto jitendriyāḥ // BndP_3,2.87 //
niḥsaṃgāḥ śucayaścaiva brahmasāyujyagāḥ smṛtāḥ /
akāmayuktairye vīrāstapobhirdagdhakilbiṣāḥ // BndP_3,2.88 //
teṣāṃmabhraṃśino lokā aprameyasukhāḥ smṛtāḥ /
etadbrahmapadaṃ divyaṃ parame vyomni bhāsvaram /
yatra gatvā na śocanti hyamarā brahmaṇā saha // BndP_3,2.89 //
ṛṣaya ūcuḥ
kasmādeṣu parārddhaṃśca kaścaiva para ucyate /
etadveditumicchāmastanno nigada sattama // BndP_3,2.90 //
sūta uvāca
śṛṇudhvaṃ me parārddhasya parisaṃkhyāṃ parasyaca // BndP_3,2.91 //
ekaṃ daśaśataṃ caiva sahasraṃ caiva saṃkhyāyā /
vijñeyamāsahasraṃ tu sahasrāṇi daśāyutam // BndP_3,2.92 //
ekaṃ śatasahasraṃ tu niyutaṃ procyate budhaiḥ /
tathā śatasahasrāṇāṃ daśaprayutamucyate // BndP_3,2.93 //
tathā daśasahasrāṇāmayutaṃ koṭirucyate /
arbudaṃ daśakoṭyastu hyabjaṃ koṭiśataṃ viduḥ // BndP_3,2.94 //
sahasramāpi koṭīnāṃ kharvamāhurmanīṣiṇaḥ /
daśakoṭisahasrāṇi nikharvamiti taṃ viduḥ // BndP_3,2.95 //
śataṃ koṭi sahasrāṇāṃ śaṅkurityabhidhīyate /
sahasraṃ tu sahasrāṇāṃ koṭīnāṃ padmamucyate // BndP_3,2.96 //
sahasrāṇi sahasrāṇāṃ koṭīnāṃ daśadhā punaḥ /
guṇitāni samudraṃ vai prāhuḥ saṃkhyāvido janāḥ // BndP_3,2.97 //
koṭīsahasraniyutamantyamityabhidhīyate /
koṭīsahasraprayutaṃ madhyamityabhisaṃjñitam // BndP_3,2.98 //
koṭikoṭisahasraṃ tu parārddha iti kīrtyate /
parārddhaṃ dviguṇaṃ cāpi paramāhurmanīṣiṇaḥ // BndP_3,2.99 //
śatamāhuḥ parivṛḍhaṃ sahasraṃ paripadmakam /
vijñeyamayutaṃ tasmānniyutaṃ prayutaṃ tataḥ // BndP_3,2.100 //
arbudaṃ nyarbudaṃ caiva kharbudaṃ ca tataḥ smṛtam /
kharvaṃ caiva nikharvaṃ ca śaṅkuḥ padmantathaiva ca // BndP_3,2.101 //
samudramantyaṃ madhyaṃ ca parārddhaṃ ca paraṃ tataḥ /
evamaṣṭādaśaitāni sthānāni gaṇanāvidhau // BndP_3,2.102 //
śatādīni vijānīyātsaṃjñitāni maharṣibhiḥ /
kalpasaṃkhyāpravṛttasya parārddho brahmamaḥ smṛtaḥ // BndP_3,2.103 //
tāvaccheṣo 'pi kālo 'sya tasyānte pratitiṣṭhate /
para eva parārddhaśca saṃkhyātaḥ saṃkhyāyā mayā // BndP_3,2.104 //
yasmādasya paraṃ viryaṃ paramāyuḥ paraṃ tapaḥ /
parā śaktiḥ paro dharmaḥ parāvidyā parā dhṛtiḥ // BndP_3,2.105 //
paraṃ brahma paraṃ jñānaṃ paramaiśvaryameva ca /
tasmātparataraṃ bhūtaṃ brahmaṇo yanna vidyate // BndP_3,2.106 //
pare sthito hyeṣa paraḥ sarvārthevu tataḥ param /
saṃkhyātastu paro brahmā tasyārddhasya parārddhatā // BndP_3,2.107 //
saṃkhyeyaṃ cāpyasaṃkhyeyaṃ satataṃ cāpi tāntrikam /
saṃkhyeyaṃ saṃkhyayā dṛṣṭamaparārddhādvibhāṣyate // BndP_3,2.108 //
rāśau dṛṣṭe na saṃkhyāsti tadasaṃkhyāstu lakṣṇam /
ānantyaṃ sikatā dyeṣu hṛṣṭaṃ cānyaṃ tvalakṣaṇam // BndP_3,2.109 //
īśvaraistatprasaṃkhyānaṃ śuddhatvāddivyadṛṣṭibhiḥ /
evaṃ jñānapratiṣṭhatvātsarvaṃ brahmānupaśyati // BndP_3,2.110 //
etacchrutvā tu te sarve naimiṣeyāstapasvinaḥ /
bāṣpaparyākulākṣāstu praharṣādgadgadasvarāḥ // BndP_3,2.111 //
papracchurmātāriśvānaṃ sarve te brahmavādinaḥ /
brahmalokastu bhagavanyāvanmātrāntare prabho // BndP_3,2.112 //
yojanāgreṇa saṃkhyātaḥ sādhanaṃ yojanasya tu /
krośasya ca parīmāṇaṃ śrotumīcchāma tattvataḥ // BndP_3,2.113 //
teṣāṃ tadvacanaṃ śrutvā mātariśvā vinītavat /
uvāca madhuraṃ vākyaṃ yathādṛṣṭaṃ yathākramam // BndP_3,2.114 //
vāyuruvāca
etadvo 'haṃ pravakṣyāmi śruṇudhvaṃ me vivakṣitam /
avyaktādvyaktabhāgo vai mahānsthūlo vibhāṣyate // BndP_3,2.115 //
daśaiva mahato bhāgā bhūtādiḥ sthūla ucyate /
daśabhāgādhikaṃ cāpi bhūtādiparimāṇakam // BndP_3,2.116 //
paramāṇuḥ susūkṣmastu bhāvagrāhyo na cakṣuṣā /
yadabhedyatamaṃ loke vijñeyaṃ paramāṇuvat // BndP_3,2.117 //
jālāntaragate bhānaiṃ yatsūkṣmaṃ dṛśyate rajaḥ /
prathamaṃ tatpramāṇānāṃ paramāṇuṃ pracakṣate // BndP_3,2.118 //
aṣṭānāṃ paramāṇūnāṃ samāvāyo yadā bhavet /
trasareṇuḥ samākhyātastatpadmaraja ucyate // BndP_3,2.119 //
trasareṇavo 'tha ye 'pyaṣṭau rathareṇustu sasmṛtaḥ /
te 'pyaṣṭau samavāyasthā bālāgraṃ tatsmṛtaṃ budhaiḥ // BndP_3,2.120 //
bālāgrāṇyaṣṭalikṣā syādyūkālikṣāṣṭakaṃ bhavet /
yūkāṣṭakaṃ yavaprāhuraṅgulaṃ tu yavāṣṭakam // BndP_3,2.121 //
dvādaśāṅgulaparvāṇi vitastisthānamucyate /
ratniścāguliparvāṇi vijñeyo hyekaviṃśatiḥ // BndP_3,2.122 //
catvāro viṃśatiścaiva hastaḥ syādaṅgulāni tu /
kiṣkurdviratnirvijñeyo dvicatvāriṃśadaṅgulaḥ // BndP_3,2.123 //
ṣaṇṇavatyaṅgulaṃ caiva dhanurāhurmanīṣiṇaḥ /
etadgavyūtisaṃkhyāyāmādānaṃ dhanuṣaḥ smṛtam // BndP_3,2.124 //
dhanurdaṇḍayugaṃ nālī tulyānyastaistathāṅgulaiḥ /
dhanuṣāṃ triśataṃ nalvamāhuḥ saṃkhyāvido janāḥ // BndP_3,2.125 //
dhanuḥ sahasre dve cāpi gavyūtirupadiśyate /
aṣṭau dhanuḥ sahasrāṇi yojanaṃ tu vidhīyate // BndP_3,2.126 //
etena dhanuṣā caiva yojanaṃ tu samāpyate /
etatsahasraṃ vijñeyaṃ śakrakośāntaraṃ tathā // BndP_3,2.127 //
yojanānāṃ ca saṃkhyātaṃ saṃkhyājñānaviśāradaiḥ /
etena yojanāgreṇa śṛṇudhvaṃ brahmaṇoṃ'tare // BndP_3,2.128 //
mahītalātsahasrāṇāṃ rātādūrdhvaṃ divākaraḥ /
divākarātsahasre tu śate caurddhvaṃ niśākaraḥ // BndP_3,2.129 //
pūrṇaṃ śatasahasraṃ tu yojanānāṃ niśākarāt /
nakṣatramaṇḍalaṃ kṛtsnamupariṣṭātprakāśata // BndP_3,2.130 //
śataṃ sahasraṃ saṃkhyātametaddviguṇitaṃ punaḥ /
grahāntaramathaikaikamūrddhvaṃ nakṣatramaṇḍarāt // BndP_3,2.131 //
tārāgrahāṇāṃ sarveṣāmadhyastāccarate budhaḥ /
tasyorddhvaṃ carate śukrastasmādūrddhvaṃ ca lohitaḥ // BndP_3,2.132 //
tato bṛhaspatiścorddhvaṃ tasmādūrddhvaṃ śanaiścaraḥ /
urddhvaṃ śatasahasraṃ tu yojanānāṃ śanaiścarāt // BndP_3,2.133 //
saptarṣimaṇḍalaṃ kṛtsnamupariṣṭātprakāśate /
ṛṣibhyastu sahasrāṇāṃ śatādūrddhvaṃ vibhāṣyate // BndP_3,2.134 //
yo 'sau tārāmaye divye vimāne hrasvarūpake /
uttānapādaputro 'sau meḍhībhūto dhruvo divi // BndP_3,2.135 //
trailokyasyaiṣa utsedho vyākhyāto yojanairmayā /
manvantareṣu devānāmijyā yatraiva laukikī // BndP_3,2.136 //
varṇāśramebhya iṣṭā tu loke 'sminsaṃpravarttate /
sarvāsāṃ devayonīnāṃ sthitihetuḥ sa vai smṛtaḥ // BndP_3,2.137 //
trailokyametadvyākhyātamata ūrddhvaṃ nibodhata /
dhruvādūrddhvaṃ maharloko yasmiṃste kalpavāsinaḥ // BndP_3,2.138 //
ekāyojanakoṭīśā ityevaṃ niścayogataḥ /
dvīkoṭyāṃ tu maharlokājjanaloko vyavasthitaḥ // BndP_3,2.139 //
yatra te brahmaṇaḥ putrā dakṣādyāḥ sādhakāḥ smṛtāḥ // BndP_3,2.140 //
vai rājā yatra te devā bhūtadāhavivarjitāḥ /
ṣaḍguṇaṃ tu tapolokātsatyalokāntaraṃ smṛtam // BndP_3,2.141 //
apunarmārako nāma brahmalokaḥ sa ucyate /
yasminna cyavate bhūyo brahmaṇaṃ ya upāsate // BndP_3,2.142 //
ekakoṭiryojanānāṃ pañcāśanniyutāni tu /
ūrddhvabhāgastatoṃ'ḍasya brahmalokātparaḥ smṛtaḥ // BndP_3,2.143 //
caturdaśaiva koṭyastu niyutāni ca pañca ṣaṭ /
sa caurddhva saṃpracāro 'sya gatyantaścaparaḥ smṛtaḥ // BndP_3,2.144 //
dhruvāgrametadvyākhyātaṃ yojanagrādyathāśrutam /
adhogatīnāṃ vakṣyāmi bhūtānāṃ sthānakalpanām // BndP_3,2.145 //
gacchanti ghorakarmāṇaḥ prāṇino yatra karmabhiḥ /
narako rauravo ghoraḥ śūkarastāla evaṃ ca // BndP_3,2.146 //
taptakumbho mahājvālaḥ śabalo 'tha vimohanaḥ /
kṛmī ca kṛmibhakṣaśca lālābhakṣo viśaṃsanaḥ // BndP_3,2.147 //
adhaḥśirāḥ pūyavaho rudhirāndhustathaivaca /
viṣṭākīrṇaśca narako mūtrakīrṇa stathaiva ca // BndP_3,2.148 //
tathā vaitaraṇī kṛṣṇamasipatravanaṃ tathā /
agnijvālo mahāghoraḥ saṃdaṃśo 'thāśvabhojanaḥ // BndP_3,2.149 //
tamaścakṛṣṇasūtraśca lohaścāpyabhijastathā /
apratiṣṭho 'tha vīciśca narakā hyevamādayaḥ // BndP_3,2.150 //
tāmasā narakāḥ sarve yamasya viṣaye sthitāḥ /
yeṣu duṣkṛtakarmāṇaḥ patantīha vṛthakpṛthak // BndP_3,2.151 //
bhūmeradhastātte sarve rauravādyaḥ prakīrttitāḥ /
raurave kūṭasākṣe tumithyā yaścābhiśasati // BndP_3,2.152 //
krūragraha pakṣavādī hyasaktaḥ patate naraḥ /
rādho godhro bhrūṇahā ca hyagnidātā purasya ca // BndP_3,2.153 //
śūkare brahmahā majjetsurāpaḥ svarṇataskaraḥ /
tāle patetkṣatriyahā hatvā vaiśyaṃ ca majjati // BndP_3,2.154 //
brahmahatyā ca yaḥ kuryādyaśca syādgurutalpagaḥ /
saptakumbheṣvasau gāmī tathā rājabhaṭaśca yaḥ // BndP_3,2.155 //
saṃtāpyate vāśvaṇiktathāca dhanarakṣitā /
sādhvīvikrayakarttā ca yastu bhaktaṃ parityajet // BndP_3,2.156 //
mahājvāle duhitaraṃ snuṣāṃ gacchati yastu vai /
vedaṃ vikrīṇateye ca vedaṃ vai dūṣayanti ye // BndP_3,2.157 //
guruṃścaivāvamanyante vākśaraistāḍayanti ca /
agamyagāmī ca naro narakaṃ śabalaṃ vrajet // BndP_3,2.158 //
vimohe patate ghore maryādāṃ yobhinatti vai /
duriṣṭaṃ kurute yastu kīḍalohaṃ prapadyate // BndP_3,2.159 //
devabrāhmaṇavidveṣṭā gurūṇāṃ vāpyapūjakaḥ /
ratnaṃ dūṣayate yastu kṛmibhakṣe prapadyate // BndP_3,2.160 //
paryaśnāti ya eko 'nnaṃ brāhmaṇānsuhṛdo vinā /
lālābhakṣe sa tiṣṭhettu durgandhe narake gataḥ // BndP_3,2.161 //
kāṇḍakarttā kulālaśca niṣkahartā cikitsakaḥ /
ārāme 'pyagnidātā yaḥ patate sa viśaṃsani // BndP_3,2.162 //
asatpratigrahī yaśca tathaivāyājyayājakaḥ /
nakṣatrairjīvate yaśca naro gacchatyadhomukham // BndP_3,2.163 //
kṣīraṃ surāṃ ca lavaṇaṃ lākṣāṃ gandhaṃ rasaṃ tilān evamādīni vikrīṇanghore pūyavahe patet // BndP_3,2.164 //
yaḥ kukkuṭānnibadnāti mārjārānsūkarāṃstathā /
pakṣiṇaśca mṛgāñchāgānso 'pyenaṃ narakaṃ vrajet // BndP_3,2.165 //
ajāviko māhiṣikastathā cakradhvajī ca yaḥ /
raṅgopajīvako vipraḥ śākanirgrāmayājakaḥ // BndP_3,2.166 //
agāradāhī garadaḥ kuṇḍāśī somavikrayī /
surāpo māsabhakṣaśca tathā ca paśughātakaḥ // BndP_3,2.167 //
viśastā mahiṣādīnāṃ mṛgahantā tathaiva ca /
parvakāraśca mūcī ca yaśca syānmitraghātakaḥ // BndP_3,2.168 //
rudhirāndhau patantyete hyevamāhurmanīṣiṇaḥ /
upaviṣṭaṃ bhoktumatha paṅktyāṃ vai vañcayanti ye // BndP_3,2.169 //
patanti narake ghore viḍbhuje nātra saṃśayaḥ /
mṛṣāvādī naro yaśca tathā prākrośako 'śubhaḥ // BndP_3,2.170 //
patate narake ghore mūtrākīrṇe sa pāpakṛta /
madhugrāhābhihantāro yānti vaitagṇīṃ narāḥ // BndP_3,2.171 //
unmattāścittabhagnāścaśaucācāravivarjitāḥ /
krodhanā duḥkhadā ye ca kuhakāḥ kṛṣṇagāminaḥ // BndP_3,2.172 //
asipatra vanacchadakṛto hyorabhrikāśca ye /
karttanaṣu vikṛtyanta mṛgavyādhaḥ sudāruṇaiḥ // BndP_3,2.173 //
āśrama pratyavasitā hyagnijvāle patanti vai /
bhakṣyante śyāmaśabalairayastuḍaśva vāyasaiḥ // BndP_3,2.174 //
iṣṭāpūrtavratālopātsaṃdaṃśe narake patet /
skandante ye divāsvapne vratino brahmacāriṇaḥ // BndP_3,2.175 //
putrairadhyāpitā ye ca putrairākṣāpitāśca ye /
te sarva narakaṃ yānti niyataṃ tu śvabhojanam // BndP_3,2.176 //
varṇāśramaviruddhā ye krodhaharṣasamanvitāḥ /
karmāṇi ye tu kurvanti sarve nirayavāsinaḥ // BndP_3,2.177 //
upariṣṭātsthito ghora uṣṇātmā rauravo mahān /
sudāruṇastu śītātmā tasyādhastāttapaḥ smṛtaḥ // BndP_3,2.178 //
evamādikrameṇaiva varṇyamānānnibodhata /
bhūmeradhastātsaptaiva narakāḥ parikīrttitāḥ // BndP_3,2.179 //
adharmasūtayaste syurandhatāmisrakādayaḥ /
rauravaḥ prathamasteṣāṃ mahāraurava eva ca // BndP_3,2.180 //
asyādhaḥ punarapyanyaḥ śītastapa iti smṛtaḥ /
tṛtīyaḥ kālasūtraḥ syānmahāhirvividhaḥ smṛtaḥ // BndP_3,2.181 //
apratiṣṭhaścaturthaḥ syāda vīciḥ pañcamaḥ smṛtaḥ /
lohaḥ ṣaṣṭhaḥ smṛtasteṣāmavidheyastu saptamaḥ // BndP_3,2.182 //
ghorātvādrauravaḥ proktaḥ soṣṇako dahanaḥ smṛtaḥ /
sudāruṇastu śītātmā tsyādhastāttapo 'dhamaḥ // BndP_3,2.183 //
savāṃ nikṛntanaḥ prokto kālasūtro 'tidāruṇaḥ /
apratiṣṭhe sthitirnāsti bhramastasminsadā smṛtaḥ // BndP_3,2.184 //
avīcirdāruṇaḥ prokto yantrasaṃpīḍanācca saḥ /
tasmātsudāruṇo lohaḥ karmaṇāṃ śrayaṇācca saḥ // BndP_3,2.185 //
tathābhūtaśarītvādavidheyastu sa smṛtaḥ /
pīḍābandhavadhāsaṃgādapratīkāralakṣaṇaḥ // BndP_3,2.186 //
ūrddhvādhaḥ saṃgatāste tu nirālokāśca te smṛtāḥ /
duḥkhotkarṣastu sarveṣu hyadharmasya nimittataḥ // BndP_3,2.187 //
ūrddhvalokaiḥ samāvetau nirālokau ca tāvubhau /
kūṭāgārapra māṇaiśca śarīraistatra nārakāḥ // BndP_3,2.187 //
upabhogasamarthaistu sadyo jāyanti karmabhiḥ /
duḥkhaprakarṣaścograstu teṣu sarveṣu vai smṛtaḥ // BndP_3,2.188 //
upabhogasamarthaistu sadyo jāyanti karmabhiḥ /
duḥkhaprakarṣaścograstu teṣu sarveṣu vai smṛtaḥ // BndP_3,2.189 //
yātanāścāpyasaṃkhyeyā nārakāṇāṃ tathā smṛtāḥ /
tatrānubhūyate duḥkhaṃ kṣīṇe karmaṇi vai punaḥ // BndP_3,2.190 //
tiryagyonau prasūyante karmaśeṣeṇa teṃ'tataḥ /
devāṃśca tārakāścaiva hyūrddhvaṃ cādhaśca saṃsthitāḥ // BndP_3,2.191 //
dharmādharmanimittena sadyo jāyanti mūrttayaḥ /
upabhogārthamutpattiraupapattikakarmataḥ // BndP_3,2.192 //
paśyanti nārakāndevā hyadhovaktrā hyaghogatān /
nārakāṃśca tathā devānsarvānpaśyaṃ tyadhemukhān // BndP_3,2.193 //
anayostulyatā yasmāddhāramāśca svabhāvataḥ /
tasmādūrddhvamadhobhāvo lokāloke na vidyate // BndP_3,2.194 //
eṣā svābhāvikī saṃjñā lokāloke pravarttate /
athābruvanpunarvāyuṃbrāhmaṇāḥ satriṇastadā // BndP_3,2.195 //
ṛṣaya ūcuḥ
sarveṣāmeva bhūtānāṃ lokālokanivāsinām /
saṃsāre saṃsarantīha yāvantaḥ prāṇinaśca te // BndP_3,2.196 //
saṃkhyāyā parisaṃkhyāya tānnaḥ prabrūhi kṛtsnaśaḥ /
ṛṣīṇāṃ tadvacaḥ śrutvā maruto vākyamabravīt // BndP_3,2.197 //
vāyuruvāca
na śakyaṃ divyayā dṛṣṭyā jñātuṃ jñānena vā punaḥ /
cakṣuṣā vai prasaṃkhyātumato hyante na ca dvijāḥ // BndP_3,2.198 //
anādhyānādameyatvānnaiva praśno vidhīyate /
brahmaṇā saṃjñitaṃ yattu saṃkhyayā tannibodhata // BndP_3,2.199 //
yaḥ sahasratamo bhāgaḥ sthāvarāṇāṃ bhavediha /
pārthivāḥ kṛmayastāvatsaṃsekādyeṣu saṃbhavaḥ // BndP_3,2.200 //
saṃsekajānāṃ bhāgena sahasreṇaiva saṃmitāḥ /
audakā jantavaḥ sarve niścayāttannidhāryatām // BndP_3,2.201 //
sahasreṇaiva bhāgena sattvānāṃ salilaukasām /
vihaṅgamāstu vijñeyā laukikāste ca sarvaśaḥ // BndP_3,2.202 //
yaḥ sahasratamo bhāgasteṣāṃ vai pakṣimāṃ bhavet /
paśavastatsamā jñeyā laukikāstu catuṣpadāḥ // BndP_3,2.203 //
catuṣpadānāṃ sarveṣāṃ sahasreṇaiva saṃmitāḥ /
dvipadāstatsahasreṇa saṃmitā dhārmikāḥ punaḥ // BndP_3,2.204 //
sahasreṇaiva bhāgena dhārmikebhyo divaṃ gatāḥ /
yaḥ sahasratamo bhāgo dhārmikāṇāṃ bhaveddivi // BndP_3,2.205 //
saṃmitāstena bhāgena mokṣiṇastāvadeva hi /
svargopapādakaistulyā yātanāsthānavāsinaḥ // BndP_3,2.206 //
patitādharmavidveṣāddurātmāno mriyanti ye /
raurave tamasi hyete śītoṣṇaṃ prāpnuvanti te // BndP_3,2.207 //
vedanāḥ kaṭukāḥ stabdhā yātanāsthānamāgatāḥ /
uṣṇastu rauravo jñeyastejoghorarasātmakaḥ // BndP_3,2.208 //
tatoṃ'dhanāmakaścāpi śītānmā satataṃ tapaḥ /
evaṃ sudurlabhāḥ saṃtaḥ svarge vā dhārmikā narāḥ // BndP_3,2.209 //
eṣā saṃjñīkṛtā saṃkhyā ceśvareṇa svayaṃbhuvā /
gaṇānā dinivṛttaiṣā saṃkhyā brāhmī tvamānuṣī // BndP_3,2.210 //
ṛṣaya ūcuḥ
mahāñjanastapaḥ satyo bhūto bhavyo bhavastathā /
uktā hyete tvayā lākā lākānāmantaraṇa ca // BndP_3,2.211 //
lokāntaraṃ ca yādṛk ca tanno brūhi yathā tathā /
teṣāṃ tadvacana śrutvā ṛṣīṇāmūrddhvaretasām /
sa vāyurdṛṣṭatattvārtha idaṃ tattvamuvāca ha // BndP_3,2.212 //
vāyuruvāca
vyaktaṃ tarkeṇa paśyanti yogātpratyakṣadarśinaḥ // BndP_3,2.213 //
pratyāhāreṇa dhyānena tapasā kṣayamātmanaḥ /
ṛbhuḥ sanatkumārādyāḥ saṃbuddhāḥ śuddhabuddhayaḥ // BndP_3,2.214 //
vyapetakośā virajāḥ saṃto brahmaiva sattamāḥ /
akṣayāḥ prītisaṃyuktā brāhme tiṣṭhanti yoginaḥ // BndP_3,2.215 //
ṛṣīṇāṃ bālaśilyānāṃ tairyathākṛtamīśvaraiḥ /
yathātraiva sayā dṛṣṭaṃ sāṃnidhyaṃ tatra kurvatā // BndP_3,2.216 //
agrāhyamakṛtārthānāmālayaṃ ceśvarasya yat /
īśvaraḥ paramāṇutvādbhāvagrāhyo manīṣiṇām // BndP_3,2.217 //
jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ /
draṣṭṛtvamātmasaṃbandhamadhiṣṭātṛtvameva ca // BndP_3,2.218 //
avyayāni daśaitāni tasmistiṃṣṭhanti śaṅkare /
vibhutvātkhalu yogāḍhyo brahmaṇo 'nugrahe rataḥ // BndP_3,2.219 //
sa lokavigraho bhūtvā sāhāyyamupatiṣṭhate /
akṣaraṃ dhruvamavyagramaṣṭamaṃ tvaupasargikam // BndP_3,2.220 //
tasyeśvarasya cinmātraṃ sthānaṃ māyāmayaṃ param /
māyayā kṛtamācaṣṭe māyī devo maheśvaraḥ // BndP_3,2.221 //
devānāmupasaṃhārastatpramāṇaṃ hi kīrtyate /
vistareṇānupūrvyā ca bruvato me nibodhata // BndP_3,2.222 //
trayodaśaiva koṭyastu niyutāni daśeṣavaḥ /
bhūlokādbrahmaloko vai yojanaiḥ saṃprakīrtyate // BndP_3,2.223 //
ekā yojanakoṭī tu pañcāśanniyutāni ca /
ūrddhva bhāgavato 'ḍaṃ tu brahmalokātparaṃ smṛtam // BndP_3,2.224 //
eṣorddhvagaḥ pracārastu gatyantaśca tataḥ smṛtaḥ /
nityā hyaparisaṃkṣātāḥ parasparaguṇāśrayāt // BndP_3,2.225 //
sūkṣmāḥ prasavadharmiṇyastataḥ prakṛtayaḥ smṛtāḥ /
yebhyo 'dhikarttā saṃjajñe kṣetrajño brahmasaṃjñitaḥ // BndP_3,2.226 //
tāsu prakṛtimatsūkṣmamadhiṣṭhātṛtvamavyayam /
anutpādyaṃ paraṃ dhāma paramāṇu pareśayam // BndP_3,2.227 //
akṣayaścāpyanūhyaśca tvamūrttirmūrttimānasau /
prādurbhāvastirobhāvaḥ sthitiścaivāpyanugrahaḥ // BndP_3,2.228 //
vidhiranyairanaupamyaḥ paramāṇumaheśvaraḥ /
satejā eṣa tamaso yaḥ purastātprakāśakaḥ // BndP_3,2.229 //
yadaṇḍamāsītsauvarmaṃ prathamaṃ tvaupasargikam /
bṛhattu sarvato vṛttamīśvarāttadvyajāyate // BndP_3,2.230 //
īśvarādbījanirbhedaḥ kṣetrajño bījamiṣyate /
yoniṃ prakṛti mācaṣṭe sā ca nārāyaṇātmikā // BndP_3,2.231 //
vibhurlokasya sṛṣṭyarthaṃ lokasaṃsthānameva ca /
sannisargaḥ satattvācca lokadhāturmahātmanaḥ // BndP_3,2.232 //
purastādbrahmalokasya hyaṇḍādarvāk ca brahmaṇaḥ /
tyormadhye puraṃ divyaṃ mana mayamanāmayam // BndP_3,2.233 //
tadvigrahavataḥ sthānamīśvarasyāmitaujasaḥ /
śivaṃ nāma puraṃ tatra śaraṇaṃ janmabhīruṇām // BndP_3,2.234 //
sahasrāṇāṃ śataṃ pūrvaṃ yojanānāṃ dvijottamāḥ /
abhyantaraṃ tu vistīrṇaṃ mahīmaṇḍalasaṃsthitam // BndP_3,2.235 //
madhyāhnārkaprakāśena paratejo 'bhimardinā /
śāta kaiṃbhena mahatā prākāreṇārkavarcasā // BndP_3,2.236 //
dvāraiścaturbhiḥ sauvarṇairmuktādāmavibhūṣitaiḥ /
tapanīyanibhaiḥ śubhrairgāḍhaṃ sukṛtaveṣṭanam // BndP_3,2.237 //
taccākāśe puraṃ ramyaṃ divyaṃ ghaṇṭādināditam /
ramye puravaraśreṣṭhe tasminvaihāyabhūmiṣu // BndP_3,2.238 //
nānāratnavicitreṣu patākābahuleṣu ca /
sarvakāmasamṛddheṣu vanopavanaśobhiṣu // BndP_3,2.239 //
rājateṣu gṛhānteṣu śātakaiṃbhamayeṣu ca /
saṃdhyābhrasannikāśeṣu kailāsapratimeṣu ca // BndP_3,2.240 //
hṛṣṭaiḥ śabdādibhirbhogairye bhaviṣyānusāriṇaḥ /
prāsādavarapṛṣṭheṣu teṣu modanti suvratāḥ // BndP_3,2.241 //
brahmaghoṣairaviratāḥ kathāśca vividhāḥ śubhāḥ /
gītavāditraghoṣāśca saṃsravāśca samantataḥ // BndP_3,2.242 //
saṃhatāścaivamatulā janāśrayakṛtastathā /
evamādīni vartante teṣāṃ prāsādamūrddhani // BndP_3,2.243 //
sahasrapādaḥ prāsādastapanīyamayaḥ śubhaḥ /
anaupamyairvarai ratnaiḥ sarvataḥ saṃvibhūṣitaḥ // BndP_3,2.244 //
sphāṭikaiścandrasaṃkāśairvaiḍūryamaṇisaprabhaiḥ /
bālasuryamayaiścāpi sauvarṇaiścāgnisaprabhaiḥ // BndP_3,2.245 //
cukruśurmunayaḥ śrutvā naimiṣeyāstapasvinaḥ /
āpannasaṃśayāścemaṃ vākyamūcuḥ samīraṇam // BndP_3,2.246 //
ṛṣaya ūcuḥ
ke tu tatra mahātmāno ye bhavasyānusāriṇaḥ /
anugrāhyatamāḥ samyakpramodante purottame // BndP_3,2.247 //
ṛṣīṇāṃ vacanaṃ śrutvā vāyurvākyamudairayat /
vāyuruvāca
śrūyatāṃ devadevasya bhaktiryairanukalpitā // BndP_3,2.248 //
hrīmantasphūrjitā dāntāḥ śauryayuktā hyalolupāḥ /
karmaṇā manasā vācā viśuddhenāntarātmanā // BndP_3,2.249 //
ananyamanaso bhūtvā prapannā ye maheśvaram /
tairlabdhaṃ rudrasālokyaṃ śāśvataṃ padamavyayam // BndP_3,2.250 //
bhavasya rūpasādṛśyaṃ gatāścaiva hyanuttamam /
vaiśvānāramukhāḥ sarve viśvarūpāḥ kapardinaḥ // BndP_3,2.251 //
nīlakaṇṭhāḥ śitagrīvāstīkṣṇadaṃṣṭāstrilocanāḥ /
arddhacandrakṛtoṣṇīṣā jaṭāmukuṭa dhāriṇaḥ // BndP_3,2.252 //
sarve daśabhujā vīrāḥ padmāntarasugandhinaḥ /
taruṇādityasaṃkāśāḥ sarve te pītavāsasaḥ // BndP_3,2.253 //
pinākapāṇayaḥ sarveśveta govṛṣavāhanāḥ /
śriyānvitāḥ kuṇḍalino muktāhāravibhūṣitāḥ // BndP_3,2.254 //
tejasābhyadhikairdahaiḥ sarvajñāḥ sarvadarśinaḥ /
vibhajya bahudhātmānaṃ jarāmṛtyuvivarjitāḥ // BndP_3,2.255 //
krīḍante vividhairbhāvairbhogānprāpya sudurlabhān /
svacchandagatayaḥ siddhāḥ siddhaiścanyairvibodhitāḥ // BndP_3,2.256 //
ekādaśānāṃ rudrāṇāṃ koṭyo naikā mahātmanām /
ebhiḥ saha mahātmā vai devadevo maheśvaraḥ // BndP_3,2.257 //
bhaktānukaṃpī bhagavānmodate pārvatīpriyaḥ /
nāhaṃ teṣāṃ tu rudrāṇāṃ bhavasya ca mahātmanaḥ // BndP_3,2.258 //
nānātvamanupaśyāmi satyametadbravīmi vaḥ /
mātāriśvābravītpuṇyamityetāmīśvarācchrutām // BndP_3,2.259 //
atha te ṛṣayaḥ sarve divākarasamaprabhāḥ /
śrutvemāṃ paramāṃ puṇyāṃ kathāṃ traiyaṃbakīntataḥ // BndP_3,2.260 //
bhṛśaṃ cānugrahaṃ prāpya harṣaṃ caivāpyanuttamam /
saṃbhājayitvā cāpyenaṃ vāyumūcurmahābalam // BndP_3,2.261 //
ṛṣaya ūcuḥ
samīraṇa mahābhāga tvasmākaṃ ca tvayā vibho /
īśvarasyottamaṃ puṇyamaṣṭamaṃ tvaupasārgikam // BndP_3,2.262 //
tasya sthānaṃ pramāṇaṃ ca cathāvatparikīrtitam /
yogadharmasamṛddhaṃ vai paramaṃ paramātmanaḥ // BndP_3,2.263 //
mahādevasya māhātmyaṃ durvijñeyaṃ surairapi /
svena māhātmyayogena sahasrasyāmitaujasaḥ // BndP_3,2.264 //
yasya bhaktaṃṣu saṃmoho hyanukaṃpārthameva ca /
brāhmī lakṣmyā svayaṃ juṣṭā yā sāpratimaśālinī // BndP_3,2.265 //
vyāpyajyotsneva candrasya vinyastā viśvarūpiṇaḥ /
vibhūtirbhrājate 'tyarthaṃ devadevasya veśmani // BndP_3,2.266 //
mahādevasya tulyānāṃ rudrāṇāṃ tu mahātmanām /
tatsarvaṃ nikhilenedaṃ vaktrādamṛtanisravaḥ // BndP_3,2.267 //
āpītaṃ khalu śarvasya bhaktyāsmābhistu suvrata /
nāsti kiñcidavijñeya manyaccaivānugāminaḥ /
praśnaṃ devavaraprāṇa yathāvadvaktumarhasi // BndP_3,2.268 //
sūta uvāca
sa khalūvāca bhagavānkiṃ bhūyo varttayāmyaham /
yanmayā caiva vaktavyaṃ tadvadiṣyāmi suvratāḥ // BndP_3,2.269 //
ṛṣaya ūcuḥ
ādityāḥ paripārśve ye siṃhā vai krodhavikramāḥ /
vaiśvānarā bhūtagaṇa vyāghrāscaivānugāminaḥ // BndP_3,2.270 //
ābhutasaṃplave ghore sarvaprāṇibhṛtāṃ kṣaye /
kimāvasthā bhavantyete tanno brūhi yathārthavat // BndP_3,2.271 //
vijñāyeśvarasadbhāvamavyaktaṃ prabhavaṃ tathā /
vāyuruvāca
yatra pūrvaṃ gatāste tu kumārā brahmaṇaḥ sutāḥ // BndP_3,2.272 //
sanandanaśca sanakastṛtīyaśca sanātanaḥ /
voḍhuśca kapilasteṣāmāsuriśca mahāyaśāḥ // BndP_3,2.273 //
muniḥ pañjaśikhaścaiva ye cānye 'pyevamādayaḥ /
tataḥ kāle vyatikrānte kalpānāṃ paryaye gate // BndP_3,2.274 //
mahābhūtavināśānte pralaye pratyupasthite /
anekarudrakoṭyastu yā prasannā maheśvarīm // BndP_3,2.275 //
śabdādīnviṣayānbhogānsaṃtyajyāṣṭavidhāśrayāt /
praviśya sarvabhūtāni jñānayuktena tejasā // BndP_3,2.276 //
vihāya padamavyagraṃ bhūtānāma nukaṃpayā /
tatra yānti mahātmānaḥ paramāṇuṃ maheśvaram // BndP_3,2.277 //
taranti sumahāvarttāṃ janmamṛtyūdakāṃ nadīm /
tataḥ paśyantyaparvāṇaṃ paraṃ brahmāṇāmeva ca // BndP_3,2.278 //
devyā vai sahitāḥ sapta yā devyaḥ parikīrttitāḥ /
yattatsahasraṃ siṃhānāmādityānāṃ tathaiva ca // BndP_3,2.279 //
vaiśvānarā bhūtagaṇā vyāghrāścaivānugāminaḥ /
āveśyātmani tānsarvān saṃkhyāyogyabhavāṃstathā // BndP_3,2.280 //
lokānsapta imānbhūyo mahābhūtāni pañca ca /
viṣṇunā saha saṃyuktaḥ karoti vikaroti ca // BndP_3,2.281 //
sa rudro yaḥ sāmamayastathaiva ca yajurmayaḥ /
sa eṣa otaḥ protaśca bahirantaśca niścayāt // BndP_3,2.282 //
eko hi bhagavānnāthaḥ prabhavaścāntakṛddvijāḥ /
tataste ṛṣayaḥ sarve divākarasamaprabhāḥ // BndP_3,2.283 //
susatyaṃ śravasaḥ samyagāropyāgniṃ tathātmani /
karmaṇā manasā vācā viśuddhenāntarātmanā // BndP_3,2.284 //
ananyamanaso bhūtvā prapadyante maheśvaram /
vratopavāsaniratāḥ sarvabhūtadayāparāḥ // BndP_3,2.285 //
yogaṃ tvanuyamaṃ divyaṃ prāptantaiśchinnasaṃśayaiḥ /
prapadya parayā bhaktyājñānayuktena tejasā // BndP_3,2.286 //
tairlabdhaṃ rudrasālokyaṃ śāśvataṃ padamavyayam /
yaḥ paṭhettapasā yukto vāyuproktāmimāṃ śrutim // BndP_3,2.287 //
brāhmaṇaḥ kṣatriyo vāpivaiśyo vā svakriyāparaḥ /
labhate rudralokaṃ vai kāraṇaṃ lokakāraṇam // BndP_3,2.288 //
vinivṛtte tadā sarge prakṛtyā vasthitena vai /
tadātyantaparokṣatvādadṛṣṭatvācca kasyacit // BndP_3,2.289 //
anākhyānādabodhyatvādajñānājjñānināmapi /
āgatāgatikatvācca grahaṇaṃ tanna vidyate // BndP_3,2.290 //
bhāvagrāhyānumānācca cintayitvedamucyate /
sthite tu kāraṇe tasminnitye sadasadātmake // BndP_3,2.291 //
anirdeśye pravṛttirvai svātmikākāraṇena tu /
evaṃ saptadvirabhyastāḥ kramātprakṛtayastu vai // BndP_3,2.292 //
pratyāhāre tadā sarge praviśanti parasparam /
yenedamāvṛtaṃ sarvamaṇḍamapsu pralīyate // BndP_3,2.293 //
saptadvīpasamudrāntaṃ saptalokaṃ saparvatam /
udakāvaraṇaṃ yacca jyotiṣyālīyate tu yat // BndP_3,2.294 //
yattejasaṃ cāvaraṇaṃ māruto grasate nu yat /
yadvāyavyaṃ cāvaraṇamākāśagrasate tu tat // BndP_3,2.295 //
ākāśāvaraṇaṃ yacca bhūtādirgrasate tu tat /
bhūtādiṃ grasate cāpi mahānvai buddhilakṣamaḥ // BndP_3,2.296 //
mahāntaṃ grasate 'vyaktaṃ guṇasāmyaṃ tataḥ param /
etau saṃhāravistārau brahmā vyaktau tataḥ punaḥ // BndP_3,2.297 //
sṛjate grasate caiva vikārātsargasaṃyame /
saṃsiddhakāryakaraṇāḥ saṃsiddhā jñāninastu ye // BndP_3,2.298 //
gatvā javaṃ javībhāve sthāne sveṣu prasaṃyamāt /
pratyāhāre 'dhiyujyante kṣetrajñāḥ karaṇaiḥ punaḥ // BndP_3,2.299 //
avyaktaṃ kṣetramityāhurbrahmā kṣetrajña ucyate /
sādharmyavaidharmyakṛtaḥ saṃyogo nādimāstayoḥ // BndP_3,2.300 //
evaṃ sargeṣu vijñeyaḥ kṣetrajñeṣviha brāhmaṇāḥ /
brahmaviccaiva vijñeyaḥ kṣetrajñānātpṛthak // BndP_3,2.301 //
viṣayāviṣayatvaṃ ca kṣetrakṣetrajñayoḥ smṛtam /
brahmā tvaviṣayo jñeyo viṣayaḥ kṣetramucyate // BndP_3,2.302 //
kṣetrajñādhiṣṭhitaṃ kṣetraṃ kṣetrajñārthaṃ pracakṣate /
bahutvācca śarīrāṇāṃ śarīrī bahudhā smṛtaḥ // BndP_3,2.303 //
avyūhāśaṅkarāccaiva jyotiryacca vyavasthitam /
yasmātpratiśarīraṃ hi sukhaduḥkho palabdhitā // BndP_3,2.304 //
tasmātpuruṣanānātvaṃ vijñeyaṃ tu vijānatā /
yadā pravarttate caiṣāṃ bhedānāṃ caiva saṃyamaḥ // BndP_3,2.305 //
svabhāvakāritāḥ sarve kālena mahatā tadā /
nivarttante tadā tasminsthitarāgāḥ svayaṃbhuvaḥ // BndP_3,2.306 //
saha sāyujyakaiḥ sarvairbrahmalokanivāsibhiḥ /
vinivṛttestadā teṣāṃ sthiterātmanivāsinām // BndP_3,2.307 //
tatkālavāsināṃ teṣāṃ tatra vai doṣadarśinām /
utpadyate 'tha vairāgyamātmavāda praṇāśanam // BndP_3,2.308 //
bhojyabhoktṛtvanānātvaisteṣāṃ tadbhāvadarśinām /
pṛthagjñānena kṣetrajñāstataste brahmalaukikāḥ // BndP_3,2.309 //
prakṛtau kāraṇātītāḥ sarve nānāpradarśinaḥ /
svātmanyevāvatiṣṭhante praśāntādarśanātmakāḥ // BndP_3,2.310 //
śuddhā nirañjanāḥ sarve cetanācetanāstathā /
tatraiva parinirvāṇāḥ smṛtānāgāminastu te // BndP_3,2.311 //
nirguṇatvāgnirātmānaḥ prakṛtyante vyatikramāt /
ityevaṃ prākṛtaḥ proktaḥ pratisargaḥ svayaṃbhuvā // BndP_3,2.312 //
varṇāśramācārayutaḥ pratisargaṃ śṛṇoti yaḥ /
sa vrajecchivasālokyaṃ bhaktimānvigatajvaraḥ // BndP_3,2.313 //
amadyapaśca ya śūdro bhavabhakto jitedriyaḥ /
ābhūtasaṃplavasthāyī apratīghātalakṣaṇaḥ // BndP_3,2.314 //
gāṇapatyaṃ sa labhate sthānaṃ vā sārvakālikam /
madyapo madyapaiḥ sārddhaṃ bhūtasaṃghaiśca modate // BndP_3,2.315 //
sevyamāno mahīpṛṣṭhe martyānāṃ varado bhavaḥ /
iti hovāca bhagavānvāyurvākyamidavaram // BndP_3,2.316 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte uttarabhāge caturtha upasaṃhārapāde śivapuravarṇanaṃ nāma dvitīyo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
pratyāhāraṃ pravakṣyāmi parasyānte svayaṃbhuvaḥ /
brahmaṇaḥ sthitikāle tu kṣīṇe tasmiṃstadā prabhoḥ // BndP_3,3.1 //
yathedaṃ kurute vyaktaṃ susūkṣmaṃ viśvamīśvaraḥ /
avyaktaṃ grasate vyaktaṃ pratyāhāre ca kṛtsnaśaḥ // BndP_3,3.2 //
purāntadvyaṇukādyānāṃ saṃpūrṇe kalpasaṃkṣaye /
upasthite mahāghore hyapratyakṣe tu kasyacit // BndP_3,3.3 //
ante drumasya saṃprāpte paścimāsya manostadā /
ante kaliyuge tasminkṣīṇe saṃhāra ucyate // BndP_3,3.4 //
saṃprakṣāle tadā vṛ-tte pratyāhāre hyupasthite /
pratyāhāre tadā tasminbhūtatanmātrasaṃkṣaye // BndP_3,3.5 //
mahadādivikārasya viśeṣāntasya saṃkṣaye /
svabhāvakārite tasminpravṛtte pratisaṃcare // BndP_3,3.6 //
āpo grasaṃti vai pūrvaṃ bhūmergandhātmakaṃ gumam /
āttagandhā tato bhūmiḥ pralayatvāya kalpate // BndP_3,3.7 //
praṇaṣṭe gandhatanmātre toyāvasthā dharā bhavet /
āpastadā praviṣṭāstu vegavatyo mahāsvanāḥ // BndP_3,3.8 //
sarvamāpūrayitvedaṃ tiṣṭhanti vicaranti ca /
apāmapi gaṇo yastu jyotiḥṣvālīyate rasaḥ // BndP_3,3.9 //
naśyantyāpastadā tatra rasatanmātrasaṃkṣayāt /
tīvratejohṛtarasājyotiṣṭvaṃ prāpnuvantyuta // BndP_3,3.10 //
graste ca salile tejaḥ sarvatomukhamīkṣate /
athāgniḥ sarvato vyāpta ādatte tajjalaṃ tadā // BndP_3,3.11 //
sarvamāpūryate 'rcirbhistadā jagadidaṃ śanaiḥ /
arcirbhiḥ saṃtate tasmiṃstaryagūrdhvamadhastataḥ // BndP_3,3.12 //
jyotiṣo 'pi guṇaṃ rūpaṃ vāyuratti prakāśakam /
pralīyate tadā tasmindīpārciriva mārute // BndP_3,3.13 //
pranaṣṭe rūpatanmātre hṛtarūpo vibhāvasuḥ /
upaśāmyati tejo hivāyurādhūyate mahān // BndP_3,3.14 //
nirāloke tadā loke vāyubhūte ca tejasi /
tatastu mūlamāsādya vāyuḥ saṃbandhamātmanaḥ // BndP_3,3.15 //
ūrdhvañcādhaśca tiryakca dodhavīti diśo daśa /
vāyorapi guṇaṃ sparśamākāśaṃ grasate ca tat // BndP_3,3.16 //
praśāmyati tadā vāyuḥ khantu tiṣṭhatyanāvṛtam /
arūpamarasasparśamagandhaṃ na ca mūrtimat // BndP_3,3.17 //
sarvamāpūrayacchabdaiḥ sumahattatprakāśate /
tasmiṃllīne tadā śiṣṭamākāśaṃ śabdalakṣaṇam // BndP_3,3.18 //
śabdamātraṃ tadākāśaṃ sarvamāvṛtya tiṣṭhati /
tatra śabdaṃ gumaṃ tasya bhūtadirgrasate punaḥ // BndP_3,3.19 //
bhūtendriyeṣu yugapadbhūtādau saṃsthiteṣu vai /
abhimānātmako hyeṣa bhūtādistāmasaḥ smṛtaḥ // BndP_3,3.20 //
bhūtādirgrasate cāpi mahānvai buddhilakṣaṇaḥ /
mahānātmā tu vijñeyaḥ saṃkalpo vyavasāyakaḥ // BndP_3,3.21 //
buddhirmanaśca liṅgaṃ ca mahānakṣara eva ca /
paryāyavācakaiḥ śabdaistamāhustattva cintakāḥ // BndP_3,3.22 //
saṃpralīneṣu bhūteṣu guṇasāmye tato mahān /
līyante guṇasāmyaṃ tu svātmanyevāvatiṣṭhate // BndP_3,3.23 //
līyante sarvabhūtānāṃ kāraṇāni prasaṃgame /
ityeṣa saṃyamaścaiva tattvānāṃ kāraṇaiḥ saha // BndP_3,3.24 //
tattvaprasaṃyamo hyeṣa smṛto hyāvartako dvijāḥ /
dharmādharmauṃ tapo jñānaṃ śubhaṃ satyānṛte tathā // BndP_3,3.25 //
ūrdhvabhāvo hyadhobhāvaḥ sukhaduḥkhe priyāpriye /
sarvametatprapañcasthaṃ guṇamātrātmakaṃ smṛtam // BndP_3,3.26 //
nirindriyāṇāṃ ca tadā jñānināṃ yacchubhāśubham /
prakṛtyāṃ caiva tatsarvaṃ puṇyaṃ pāpaṃ pratiṣṭhati // BndP_3,3.27 //
yātyavasthā tu sācaiva dehināṃ tu nirucyate /
jantūnāṃ pāpapuṇyaṃ tu prakṛtau yatpratiṣṭhitam // BndP_3,3.28 //
avasthāsthāni tānyeva puṇyapāpāni jantavaḥ /
yojayante punardehānparatvena tathaiva ca // BndP_3,3.29 //
dharmādharmauṃ tu jantūnāṃ guṇamātrātmakāvubhau /
kāraṇaiḥ svaiḥ pracīyete kāyatveneha jantubhiḥ // BndP_3,3.30 //
sacetanāḥ pralīyante kṣetrajñādhiṣṭhitā guṇāḥ /
sarge ca pratisarge ca saṃsāre caiva jantavaḥ // BndP_3,3.31 //
saṃyujyante viyujyante kāraṇaiḥ saṃcaranti ca /
rājasī tāmasī caiva sāttvikī caiva vṛttayaḥ // BndP_3,3.32 //
guṇamātrāḥ pravartante puruṣādhiṣṭhatā stridhā /
urddhvadeśātmakaṃ sattvamadhobhāgātmakaṃ tamaḥ // BndP_3,3.33 //
tayoḥ pravarttakaṃ madhye ihaivāvarttakaṃ rajaḥ /
ityevaṃ parivartantetrayaścetoguṇātmakāḥ // BndP_3,3.34 //
lokeṣu sarvabhūtānāṃ tanna kāryaṃ vijānatā /
avidyāpratyayāraṃbhā ārabhyante hi mānavaiḥ // BndP_3,3.35 //
etāstu gatayastisraḥ śubhātpāpātmikāḥ smṛtāḥ /
tamaso 'bhibhavājjanturyāthātathyaṃ na vindati // BndP_3,3.36 //
atattvadarśanātso 'tha vividhaṃ vadhyate tataḥ /
prākṛtena ca bandhena tathyāvaikārikeṇa ca // BndP_3,3.37 //
dakṣiṇābhistatīyena baddho 'tyantaṃ vivarttate /
ityete vai trayaḥ proktā bandhā hyajñānahetukāḥ // BndP_3,3.38 //
anitye nityasaṃjñā ca duḥkhe ca sukhadarśanam /
asve svamiti ca jñānamaśucau śuciniścayaḥ // BndP_3,3.39 //
yeṣāmete manodoṣā jñānadoṣā viparyayāt /
rāgadveṣanivṛttiśca tajjñānaṃ samudāhṛtam // BndP_3,3.40 //
ajñānaṃ tamaso mūraṃ karmadvayaphalaṃ rajaḥ /
karma jastu punardeho mahāduḥkhaṃ pravarttate // BndP_3,3.41 //
śrotrajā netrajā caiva tvagjihvāghrāṇajā tathā /
punarbhavakarī duḥkhātkarmaṇā jāyate tṛṣā // BndP_3,3.42 //
satṛṣṇo 'bhihito bālaḥ svakṛtaiḥ karmaṇaḥ phalaiḥ /
tailavīḍakavajjīvastatraiva parivarttate // BndP_3,3.43 //
tasmānmūlamanarthānāmajñāna mupadiśyate /
taṃ śatrumavadhāryaikaṃ jñāne yatnaṃ samācaret // BndP_3,3.44 //
jñānāddhi tyajate sarvaṃ tyāgādbuddhirvirajyate /
vairāgyācchudhyate cāpi śuddhaḥ sattvena mucyate // BndP_3,3.45 //
ata ūrddhvaṃ pravakṣyāmi rāgaṃ bhūtāpahāriṇam /
abhiṣvaṅgāya yogaḥ syādviṣayeṣvavaśātmanaḥ // BndP_3,3.46 //
aniṣṭamiṣṭamaprītiprītitāpaviṣādanam /
duḥkhalābhe na tāpaśca sukhānusmaraṇaṃ tathā // BndP_3,3.47 //
ityeṣa vaiṣayo rāgaḥ saṃbhūtyāḥ kāraṇaṃ smṛtaḥ /
brahmādau sthāvarānte vai saṃsārehyādibhautike // BndP_3,3.48 //
ajñānapūrvakaṃ tasmādajñānaṃ tu vivarjayet /
yasya cārṣe na pramāṇaṃ śiṣṭācāraṃ tathaiva ca // BndP_3,3.49 //
varṇāśramaviruddho yaḥ śiṣṭaśāstravirodhakaḥ /
eṣa mārgo hi niraye tiryyagyonau ca kāraṇam // BndP_3,3.50 //
tiryyagyo nigataṃ caiva kāraṇaṃ tattrarucyate /
trividho yātanāsthāne tiryyagyonau ca ṣaḍvidhe // BndP_3,3.51 //
kāraṇe viṣaye caiva pratighātastu sarvaśaḥ /
anaiśvaryaṃ tu tatsarvaṃ pratighātātmakaṃ smṛtam // BndP_3,3.52 //
ityeṣā tāmasī vṛttirbhūtādīnāṃ caturvidhā /
sattvasthamātrakaṃ cittaṃ yathāsattvaṃ pradarśanāt // BndP_3,3.53 //
tattvānāṃ ca yathātattvaṃ dṛṣṭvā vai tattvadarśanāt /
sattvakṣetrajñanānātvametannānārthadarśanam // BndP_3,3.54 //
nānātvadarśanaṃ jñānaṃ jñānādvai yoga ucyate /
tena baddhasya vai bandho mokṣo muktasya tena ca // BndP_3,3.55 //
saṃsāre vinivṛtte tu mukto liṅgena mucyate /
niḥsaṃbandho hyacaitanyaḥ svātmanyevāvatiṣṭhate // BndP_3,3.56 //
svātmanyavasthitaścāpi virūpākhyena likhyate /
ityetallakṣaṇaṃ proktaṃ samāsājjñāna mokṣayoḥ // BndP_3,3.57 //
sa cāpi trividhaḥ prokto mokṣo vai tattvadarśibhiḥ /
pūrvaṃ viyogo jñānena dvitīye rāgasaṃkṣayāt // BndP_3,3.58 //
tṛṣṇākṣa yāttṛtīyastu vyākhyātaṃ mokṣakāraṇam /
liṅgābhāvāttu kaivalyaṃ kaivalyāttu nirañjanam // BndP_3,3.59 //
nirañjanatvācchuddhastu nitānyo naiva vidyate /
ata ūrddhvaṃ pravakṣyāmi vairāgyaṃ doṣadarśanāt // BndP_3,3.60 //
divye ca mānuṣe caiva viṣaye pañcalakṣaṇe /
apradveṣo 'nabhiṣvaṅgaḥ karttavyo doṣadarśanāt // BndP_3,3.61 //
tapaprītiviṣādānāṃ kāryaṃ tu parivarjanam /
evaṃ vairāgyamāsthāya śarīrī nirmamo bhavet // BndP_3,3.62 //
anityamaśivaṃ duḥkhamiti vuddhyānucintya ca /
viśuddhaṃ kāryakaraṇaṃ sattvasyātiniṣaivayā // BndP_3,3.63 //
paripakvakaṣāyo hi kṛtsnāndoṣānprapaśyati /
tataḥ prayāṇakāle hi doṣairnaimittikaistathā // BndP_3,3.64 //
ūṣmā prakupitaḥ kāye tīvravāyusamīritaḥ /
sa śarīramupāśritya kṛtsnāndoṣānruṇaddhi vai // BndP_3,3.65 //
prāṇakthānāni bhindanhi chindanmarmāṇyatītya ca /
śaityātprakupito vāyurūrddhvaṃ tūtkramate tataḥ // BndP_3,3.66 //
sa cāyaṃ sarvabhūtānāṃ prāṇasthāneṣvavasthitaḥ /
samāsātsaṃvṛte jñāne saṃcṛtteṣu ca karmasu // BndP_3,3.67 //
sa jīvo nābhyadhiṣṭhānaḥ karmabhiḥ svaiḥ purākṛtaiḥ /
aṣṭāṅgapraṇavṛttiṃ vai sa vicyāvayate punaḥ // BndP_3,3.68 //
śarīraṃ prajahansoṃ'te nirucchvāsastato bhavet /
evaṃ prāṇaiḥ parityakto mṛta ityabhidhīyate // BndP_3,3.69 //
yatheha loke svapne taṃ nīyamānamitastataḥ /
rañjanaṃ tadvidheyasya te tānyo na ca vidyate // BndP_3,3.70 //
nṛṣṇākṣayastṛtīyastu vyākhyātaṃ mokṣalakṣaṇam /
śabdādye viṣaye doṣadṛṣṭirvai pañcalakṣaṇe // BndP_3,3.71 //
apradveṣo 'nabhiṣvaṅgaḥ prītitāpavivarjanam /
vairāgyakāraṇaṃ hyete prakṛtīnāṃ layasya ca // BndP_3,3.72 //
aṣṭau prakṛtayo jñeyāḥ pūrvoktā vai yathākramam /
avyaktādyāstu vijñeyā bhūtāntāḥ prakṛterbhavāḥ // BndP_3,3.73 //
varṇāśramācārayuktaḥ śiṣṭaḥ śāstrāvirodhanaḥ /
varṇāśramāṇāṃ dharmo 'yaṃ devasthāneṣu kāraṇam // BndP_3,3.74 //
brahmādīni piśācāntānyaṣṭau sthānāni devatā /
aiśvaryamāṇimādyaṃ hi kāraṇaṃ hyaṣṭalakṣaṇam // BndP_3,3.75 //
nimittamapratīghāte dṛṣṭe śabdādilakṣaṇe /
aṣṭāvetāni rūpāṇi prākṛtāni yathākramam // BndP_3,3.76 //
kṣetrajñeṣvanusajjante guṇamātratmakāni tu /
prāvṛṭkāle pṛthagmeghaṃ paśyantīva sacakṣuṣaḥ // BndP_3,3.77 //
paśyantyevaṃ vidhāḥ siddhā jīvaṃ divyena cakṣuṣā /
khādataścānnapānāni yonīḥ praviśatastathā // BndP_3,3.78 //
tiryagūrdhvamadhastācca dhāvato 'pi yathākramam /
jīvaḥ prāṇastathā liṅgaṃ karaṇaṃ ca catuṣṭayam // BndP_3,3.79 //
paryāyavācakaiḥ śabdairekārthaiḥ so 'bhilaṣyate /
vyaktāvyaktapramāṇo 'yaṃ sa vai bhuṅkte tu kṛtsnaśaḥ // BndP_3,3.80 //
avyaktānugrahāntaṃ ca kṣetrajñādhiṣṭhitaṃ ca yat /
evaṃ jñātvā śucirbhūtvā jñānādvai vipramucyate // BndP_3,3.81 //
naṣṭaṃ caiva yathā tattvaṃ tattvānāṃ tattvadarśane /
yatheṣṭaṃ pariniryāti bhinne dehe sunirvṛte // BndP_3,3.82 //
bhidyate karaṇaṃ cāpi hyavyaktajñāninastataḥ /
mukto guṇaśarīreṇa praṇādyena tu sarvaśaḥ // BndP_3,3.83 //
nānyaccharīramādatte dagdhe vīje yathāṅkuraḥ /
jñānī ca sarvasaṃsārāvijñaśārīramānasaḥ // BndP_3,3.84 //
jñānāccaturddaśābuddhaḥ prakṛtistho nivartate /
prakṛtiṃ satyamityāhurvikāro 'nṛtamucyate // BndP_3,3.85 //
asadbhāvo 'nṛtaṃ jñeyaṃ sadbhāvaḥ satya mucyate /
anāmarūpaṃ kṣetrajñanāmarūpaṃ pracakṣate // BndP_3,3.86 //
yasmātkṣetraṃ vijānāti tatmātkṣetrajña ucyate /
kṣetraṃ pratyayate yasmātkṣetrajñaḥ śubha ucyate // BndP_3,3.87 //
kṣetrajñaḥ smaryate tasmātkṣetraṃ tajjñairvibhāṣyate /
kṣetraṃ tvatpratyayaṃ dṛṣṭaṃ kṣetrajñaḥ pratyayaḥ sadā // BndP_3,3.88 //
kṣapaṇātkāraṇāccaiva kṣatatrāṇāttathaiva ca /
bhojyatvaviṣayatvācca kṣetraṃ kṣetravido viduḥ // BndP_3,3.89 //
mahadādyaṃ viśeṣāntaṃ sarvairūpyaṃ vilakṣaṇam /
vikāralakṣaṇaṃ tadvai so 'kṣaraḥ kṣarameti ca // BndP_3,3.90 //
tamevānuvikāraṃ tu yasmādvai kṣarate punaḥ /
tasmācca kāraṇāccaiva jñaramityabhidhīyate // BndP_3,3.91 //
saṃsāre narakebhyaśca trāyate puruṣaṃ ca yat /
duḥkhatrāṇātpunaścāpi kṣetramityabhidhīyate // BndP_3,3.92 //
sukhaduḥkhamahaṃbhāvādbhojyamityabhidhīyate /
acetanatvādviṣayastadvidharmā vibhuḥ smṛtaḥ // BndP_3,3.93 //
na kṣīyate na kṣarati vikāraprasṛtaṃ tu tat /
akṣaraṃ tena vāpyuktama kṣīṇatvāttathaiva ca // BndP_3,3.94 //
yasmātpūryanuśete ca tasmātpuruṣa ucyate /
purapratyayiko yasmātpuruṣetyabhidhīyate // BndP_3,3.95 //
puruṣaṃ kathayasvātha kathito 'jñairvibhāṣyate /
śuddho nirañjanābhāso jñātā jñānavivarjitaḥ // BndP_3,3.96 //
astināstīti so 'nyo vā baddho mukto gataḥsthitaḥ /
nairhetukāttvanirdeśyādahastasminna vidyate // BndP_3,3.97 //
śuddhatvānna tu dṛśyo vai draṣṭṛtvātsamadarśanaḥ /
ātmapratyayakāritvādanyūnaṃ vāpyahetukam // BndP_3,3.98 //
bhāvagrāhyamanumānāccintayanna pramuhyate /
yadā paśyati jñātāraṃ śāntārthaṃ darśanātmakam // BndP_3,3.99 //
dṛśyādṛśyeṣu nirdeśyaṃ tadā taddurddharaṃ varam /
vijñātā na ca dṛśyeta vṛthaktveneha sarvaśaḥ // BndP_3,3.100 //
svenātmanā tathātmānaṃ kāraṇātmā niyacchati /
prakṛtau kāraṇe tatra svātmanyevopatiṣṭhati // BndP_3,3.101 //
astināstīti so 'nyo vā ihāmutreti vā punaḥ /
ekatvaṃ vā pṛthakvaṃ vā kṣetrajñaḥ puruṣo 'pi vā // BndP_3,3.102 //
ātmā vā sa nirātmā vā cetano 'cetano 'pi vā /
karttā vā so 'pyakarttā vā bhoktā vā bhojyameva ca // BndP_3,3.103 //
yadgatvā na nivarttante kṣetrajñaṃ tu nirañjanam /
avācyaṃ tadanākhyānādagrāhyaṃ vādahetubhiḥ // BndP_3,3.104 //
apratarkyamacintyatvādavā yetvācca sarvaśaḥ /
nālapya vacasā tattvamaprāpya manasā saha // BndP_3,3.105 //
kṣetrajñe nirguṇe śuddhe śānte kṣīṇe nirañjane /
vyapetasukhaduḥkhe ca niruddhe śāntimāgate // BndP_3,3.106 //
nirātmake punastasminvācyāvācyaṃ na vidyate /
etau saṃhāravistārau vyaktāvyaktau tataḥ punaḥ // BndP_3,3.107 //
sṛjyate grasate caiva vyaktau paryavatiṣṭhate /
kṣetrajñādhiṣṭhitaṃ sarvaṃ punaḥ sarge pravarttate // BndP_3,3.108 //
adhiṣṭhānaṃ prapadyeta tasyānte buddhipūrvakam /
sādharmyavaidharmyakṛtaḥ saṃyogo viditastayoḥ /
anādimāṃśca saṃyogo mahāpuruṣajaḥ smṛtaḥ // BndP_3,3.109 //
yāvacca sargaprati sargakālastāvajjagattiṣṭhati saṃnirudhya /
pūrvaṃ hi tasyaiva ca buddhipūrvaṃ pravarttate tatpuruṣārthaṃmeva // BndP_3,3.110 //
eṣā nisargapratisargapūrvā prādhānikī ceśvarakāritā vā /
anādyanantā hyabhimānapūrvakaṃ vitrāsayantī jagadabhyupaiti // BndP_3,3.111 //
ityeṣa prākṛtaḥ sargastṛtīyo hetulakṣaṇaḥ /
ukto hyasmiṃstadātyantaṃ kālaṃ jñātvā pramucyate // BndP_3,3.112 //
ityeṣa pratisargo vastrividaḥ kīrttito mayā /
vistareṇānupūrvyāca bhūyaḥ kiṃ varttayāmyaham // BndP_3,3.113 //
iti śrī brahmāṇḍe mahāpurāṇe vāyuprokte uttarabhāge caturtha upasaṃhārapāde pratisargo nāma tṛtīyo 'dhyāyaḥ


_____________________________________________________________


ṛṣaya ūcuḥ
śrutaṃ sumahadākhyānaṃ bhavatā parikīrttitam /
prajānāṃ manubhiḥ sārddhaṃ devānāmṛṣibhiḥ saha // BndP_3,4.1 //
pitṛgandharvabhūtānāṃ piśācoragarakṣasām /
daityānāṃ dānavānāṃ ca yakṣāṇāmeva pakṣiṇām // BndP_3,4.2 //
atyadbhutāni karmāṇi vividhā dharmaniścayāḥ /
vicitrāśca kathāyogā janma cāgryamanuttamam // BndP_3,4.3 //
tatkathyamānamasmākaṃ bhavatā ślakṣṇayā girā /
manaḥ karṇasukhaṃ saute prīṇātyamṛtasannibham // BndP_3,4.4 //
evamārādhya te sūtaṃ satkṛtya ca maharṣayaḥ /
papracchuḥ sattriṇaḥ sarve punaḥ sargapravarttanam // BndP_3,4.5 //
kathaṃ suta mahāprājña punaḥ sargaḥ prapatsyate /
bandheṣu saṃpralīneṣu guṇasāmye tamomaye // BndP_3,4.6 //
vikāreṣvavisṛṣṭeṣu hyavyakte cātmani sthite /
apravṛtte brahmaṇā tu sahasā yojyagaistadā // BndP_3,4.7 //
kathaṃ prapatsyate sargastannaḥ prabrūhi pṛcchatām /
evamuktastataḥ sūtastadāsau lomaharṣaṇaḥ // BndP_3,4.8 //
vyākhyātumupacakrāma punaḥ sargapravarttanam /
atra vo varttayiṣyāmi yathā sargaḥ prapatsyate // BndP_3,4.9 //
pūrvavatsa tu vijñeyaḥ samāsāttannibodhata /
dṛṣṭenaivānumeyaṃ ca tarkaṃ vakṣyāmi yuktitaḥ // BndP_3,4.10 //
yasmādvāco nivarttante tvaprāpya manasā saha /
avyakta vatparokṣatvādgahanaṃ taddurāsadam // BndP_3,4.11 //
vikāraiḥ pratisaṃsṛṣṭo guṇaḥ sāmyena varttate /
pradhānaṃ puruṣāṇāṃ ca sādharmyeṇaiva tiṣṭhati // BndP_3,4.12 //
dharmādharmauṃ pralīyete hyavyakte prāṇināṃ sadā /
sattvamātrātmako dharmo guṇe sattve pratiṣṭhitaḥ // BndP_3,4.13 //
tamomātrātmako dharmo guṇe tamasi tiṣṭhati /
avibhāgena tāvetau guṇasāmye sthitāvubhau // BndP_3,4.14 //
sarvaṃ kāryaṃ buddhipūrvaṃ pradhānasya prapatsyate /
buddhipūrvaṃ kṣetrajña adhiṣṭhāsyati tānguṇān // BndP_3,4.15 //
evaṃ tānabhimānena prapatsyati punastadā /
yadā pravarttitavyaṃ tu kṣetrakṣetrajñayor dvayoḥ // BndP_3,4.16 //
bhojyabhoktṛtvasaṃbandhāḥ prapatsyante ca tāvubhau /
tasmādakṣaramavyaktaṃ sāmye sthitvā guṇātmakam // BndP_3,4.17 //
kṣetrajñādhiṣṭhitaṃ tatra vaipamyaṃ bhajate tu tat /
tataḥ prapatsyate vyaktaṃ kṣetrakṣetrajñayordvayoḥ // BndP_3,4.18 //
kṣetrajñādhiṣṭhitaṃ sattvaṃ vikāraṃ janayiṣyati /
mahadādyaṃ viśeṣāntaṃ caturviṃśaguṇātmakam // BndP_3,4.19 //
kṣetrajñasya pradhānasya puruṣasya pravartsyataḥ /
ādidevaḥ pradhānasyānugrahāya prajakṣate // BndP_3,4.20 //
anādyau varamutpādau ubhau sūkṣmau tu tau smṛtau /
anādisaṃyogayutau sarvaṃ kṣetrajñameva ca // BndP_3,4.21 //
abuddhipūrvakaṃ yuktamāśaktau tu varau tadā /
apratyayamamoghaṃ ca sthitāvudakamatsyavat // BndP_3,4.22 //
pravṛttapūrvauṃ tau pūrvaṃ punaḥ sarvaṃ prapatsyate /
ajñā guṇaiḥ pravarttante rajaḥsattvatamo 'bhidhaiḥ // BndP_3,4.23 //
pravṛttikāle rajasābhipanno mahattvabhūtādiviśeṣatāṃ ca /
viśeṣatāṃ cendriyatāṃ ca yāti guṇāvasānauṣadhibhirmanuṣyaḥ // BndP_3,4.24 //
satyābhidhyāyinastasya dhyāyinaḥ sannimittakam /
rajaḥ sattvatamovyaktā vidharmāṇaḥ parasparam // BndP_3,4.25 //
ādyantaṃ vai pravatsyante kṣetramajñāmvu sarvaśaḥ /
saṃsiddhakāryakaraṇā utpadyante 'bhimāninaḥ // BndP_3,4.26 //
sarve sattvāḥ prapadyante hyavyaktātpūrvameva ca /
prāksṛtau ye tvasuvahāḥ sādhakāścāpyasādhakāḥ // BndP_3,4.27 //
asaṃśāntāstu te sarve sthānaprakaraṇaiḥ saha /
kāryāṇi pratipatsyante utpatsyante punaḥ punaḥ // BndP_3,4.28 //
guṇamātrātmakāveva dharmādharmauṃ parasparam /
ārapsaṃte hi cānyonyaṃ vareṇānugraheṇa vā // BndP_3,4.29 //
śarvastulyaprasṛṣṭyartha sargādau yāti vikriyām /
guṇāstaṃ pratidhīyante tasmāttattasya rocate // BndP_3,4.30 //
guṇāste yāni karmāṇi prāksṛṣṭyāṃ pratipedire /
tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ // BndP_3,4.31 //
hiṃsrāhiṃsre mṛdukūre dharmādharmāvṛtānṛte /
tadbhāvitāḥ prapadyante tasmāttattasya rocate // BndP_3,4.32 //
mahābhūteṣu nānātvamindriyārtheṣu mūrttiṣu /
viprayogaśca bhūtānāṃ guṇebhyaḥ saṃpravarttate // BndP_3,4.33 //
ityeṣa vo mayā khyātaḥ punaḥ sargaḥ samāsataḥ /
samāsādeva vakṣyāmi brahmaṇo 'tha samudbhavam // BndP_3,4.34 //
avyaktātkāraṇāttasmānnityātsadasadātmakāt /
pradhānapuruṣābhyāṃ tu jāyate ca maheśvaraḥ // BndP_3,4.35 //
sa punaḥ saṃbhāvayitā jāyate brahmasaṃjñitaḥ /
sṛjate sa punarlokānabhimāna guṇātmakān // BndP_3,4.36 //
ahaṅkārastu mahatastasmādbhūtāni cātmanaḥ /
yugapatsaṃpravarttante bhūtānyevendriyāṇi ca // BndP_3,4.37 //
bhūtabhedāśca bhūtebhya iti sargaḥ pravarttate /
vistarāvayavasteṣāṃ yathāprajñaṃ yathāśrutam /
kīrttyato vo yathāpūrvaṃ tathaivāpyupadhāryatām // BndP_3,4.38 //
etacchrutvā naimiṣeyā stadānīṃ lokotpattiṃ susthitiṃ cāpyayaṃ ca /
tasminsatre 'vabhṛthaṃ prāpya śuddhāḥ puṇyaṃ lokamṛṣayaḥ prāpnuvanti // BndP_3,4.39 //
yathā yūyaṃ vidhinā devātādīniṣṭvā caivāvabhṛthaṃ prāpya śuddhāḥ /
tyaktvā dehānāyuṣoṃ'te kṛtārthāḥ puṇyaṃ lokaṃ prāpya modadhvamevam // BndP_3,4.40 //
ete te naimiṣeyā vai dṛṣṭvā spṛṣṭvā ca vai tadā /
jagmuścāvabhṛthasnātāḥ svargaṃ sarve tu satriṇaḥ // BndP_3,4.41 //
viprāstathā yūyamapi iṣṭā bahuvidhairmakhaiḥ /
āyuṣoṃ'te tataḥ svargaṃ gantāraḥ stha dvijottamāḥ // BndP_3,4.42 //
prakriyā prathamaḥ pādaḥ kathāyāstu parigrahaḥ /
anuṣaṅga upoddhāta upasaṃhāra eva ca // BndP_3,4.43 //
evameva catuḥpādaṃ purāṇaṃ lokasammatam /
uvāca bhāgavānsakṣādvāyulokahite rataḥ // BndP_3,4.44 //
naimiṣe satramā sādya munibhyo munisattama /
tatprasādaṃ ca saṃsiddhaṃ bhūtotpattilayānvitam // BndP_3,4.45 //
prādhānikīmimāṃ sṛṣṭiṃ tathaiveśvarakāritām /
samyagviditvā medhāvī na mohamadhigacchati // BndP_3,4.46 //
idaṃ yo brāhmaṇo vidvānitihāsaṃ purātanam /
śṛṇuyācchrāvayedvāpi tathādhyāpayate 'pi ca // BndP_3,4.47 //
sthāneṣu sa mahendrasya modate śāśvatīḥ samāḥ /
brahmasāyujyago bhūtvā brahmaṇā saha modate // BndP_3,4.48 //
teṣāṃ kīrtimatāṃ kīrtiṃ prajeśānāṃ mahātmanām /
prathayanpṛthivīśānāṃ brahmabhūyāya gacchati // BndP_3,4.49 //
dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ vedaiśca saṃmitam /
kṛṣṇadvaipāyanenoktaṃ purāṇa brahmavādinā // BndP_3,4.50 //
manvantareśvarāṇāṃ ca yaḥ kīrtiṃ prathayedimām /
devatānāmṛṣīṇāṃ ca bhūridravimatejasām // BndP_3,4.51 //
sa sarvairmucyate pāpaiḥ puṇyaṃ ca mahadāpnuyāt /
yaścedaṃ śrāvayedvidvānsadā parvaṇi parvaṇi // BndP_3,4.52 //
dhūtapāpmā jitasvargo brahmabhūyāya kalpate /
yaścedaṃ śrāvayecchrāddhe brāhmaṇān pādamantataḥ // BndP_3,4.53 //
akṣeyaṃ sarvakāmīyaṃ pitṝṃstacchopatiṣṭhate /
yasmātpurā hyaṇantīdaṃ purāṇaṃ tena cocyate // BndP_3,4.54 //
niruktamasya yo veda sarvapāpaiḥ pramucyate /
tathaiva triṣu varṇeṣu ye manuṣyā adhīyate // BndP_3,4.55 //
itihāsamimaṃ śrutvā dharmāya vidadhe matim /
yāvantyasya śarīreṣu romakūpāni sarvaśaḥ // BndP_3,4.56 //
tāvatkoṭisahasrāṇi varṣāṇi divi modate /
brahmasāyujyago bhūtvā daivataiḥ saha modate // BndP_3,4.57 //
sarvapāpaharaṃ puṇyaṃ pavitraṃ ca yaśasvi ca /
brahmā dadau śāstramidaṃ purāṇaṃ mātariśvane // BndP_3,4.58 //
tasmāccośanasā prāptaṃ tasmāccāpi bṛhaspatiḥ /
bṛhaspatistu provāca savitre tadanantaram // BndP_3,4.59 //
savitā mṛtyave prāha mṛtyuścendrāya vai punaḥ /
indraścāpi vasiṣṭhāya so 'pi sārasvatāya ca // BndP_3,4.60 //
sārasvatastridhāmne 'tha tridhāmā ca śaradvate /
śaradvāṃstu triviṣṭāya soṃ'tarikṣāya dattavān // BndP_3,4.61 //
carṣiṇe cāntarikṣo vai so 'pi trayyāruṇāya ca /
trayyāruṇāddhanañjayaḥ sa vai prādātkṛtañjaye // BndP_3,4.62 //
kṛtañjayāttṛṇañjayo bharadvājāya so 'pyatha /
gautamāya bharadvājaḥ so 'pi niryyantare punaḥ // BndP_3,4.63 //
niryyantarastu provāca tathā vājaśravāya vai /
sa dadau somaśuṣmāya sa cādāttṛṇabindave // BndP_3,4.64 //
tṛṇabindustu dakṣāya dakṣaḥ provāca śaktaye /
śakteḥ parāśaraścāpi garbhasthaḥ śrutavānidam // BndP_3,4.65 //
parāśarājjātukarṇyastasmāddvaipāyanaḥ prabhuḥ /
dvaipāyanā tpunaścāpi mayā prāptaṃ dvijottama // BndP_3,4.66 //
mayā caitatpunaḥ proktaṃ putrāyāmitabuddhaye /
ityeva vākyaṃ brahmādiguruṇāṃ samudātdṛtam // BndP_3,4.67 //
namaskāryāśca guravaḥ prayatnena manīṣibhiḥ /
dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ sarvārthasādhakam // BndP_3,4.68 //
pāpaghnaṃ niyamenedaṃ śrotavyaṃ brāhmaṇaiḥ sadā /
nāśucau nāpi pāpāya nāpyasaṃvatsaroṣite // BndP_3,4.69 //
nāśraddadhāne 'viduṣe nāputrāya kathañcana /
nāhitāya pradātavyaṃ pavitramidamuttamam // BndP_3,4.70 //
avyaktaṃ vai yasya yoniṃ vadanti vyaktaṃ dehaṃ kālametaṃ gatiṃ ca /
vahnirvaktraṃ candrasūryauṃ ca netrediśaḥ śrotre ghrāṇamāhuśca vāyum // BndP_3,4.71 //
vāco vedā antarikṣaṃ śarīraṃ kṣitiḥ pādāstārakā romakūpāḥ /
sarvāṇi dyaurmastakāni tvatho vai vidyāścaivopaniṣadyasya puccham // BndP_3,4.72 //
taṃ devadevaṃ jananaṃ janānāṃ yajñātmakaṃ satyalokapratiṣṭham /
varaṃ varāṇāṃ varadaṃ maheśvaraṃ brahmāṇamādiṃ prayato namasye // BndP_3,4.73 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte dvādaśasāharsyāṃ saṃhitāyāṃ uttarabhāge caturthaṃ upasaṃhārapāde brahmāṇḍāvarttaṃ nāma caturtho 'dhyāyaḥ


_____________________________________________________________


śrīgaṇeśāya namaḥ /
atha śrīlalitopākhyānaṃ prārabhyate /
caturbhuje candrakalāvataṃse kuconnate kuṅkumarāgaśoṇe /
puṇḍrekṣupāśāṅkuśapuṣpabāṇahaste namaste jagadekamātaḥ // BndP_3,5.1 //
astu naḥ śreyase nityaṃ vastu vāmāṅgasundaram /
yatastṛtīyo viduṣāṃ tṛtīyastu paraṃ mahaḥ // BndP_3,5.2 //
agastyo nāma devarṣirvedavedāṅgapāragaḥ /
sarvasiddhāntasārajño brahmānandarasātmakaḥ // BndP_3,5.3 //
cacārādbhutahetūni tīrthānyāyatanāni ca /
śailāraṇyāpagāmukhyānsarvāñjanapadānapi // BndP_3,5.4 //
teṣu teṣvakhilāñjantūnajñānatimirāvṛtān /
śiśnodaraparāndṛṣṭvā cintayāmāsa tānprati // BndP_3,5.5 //
tasya cintayamānasya carato vasudhāmimām /
prāptamāsīnmahāpuṇyaṃ kāñcīnagaramuttamam // BndP_3,5.6 //
tatra vāraṇaśailenadramekāmranilayaṃ śivam /
kāmākṣīṃ karidoṣadhnīmapūjayadathātmavān // BndP_3,5.7 //
lokahetordayārdrasya dhīmataścintano muhuḥ /
cirakālena tapasā toṣito 'bhūjjanārdanaḥ // BndP_3,5.8 //
hayagrīvāṃ tanuṃ kṛtvā sākṣāccinmātravigrahām /
śaṅkhacakrākṣavalayapustakojjvalabāhukām // BndP_3,5.9 //
pūrayitrīṃ jagatkṛtsnaṃ prabhayā dehajātayā /
prādurbabhūva purato muneramitatejasā // BndP_3,5.10 //
taṃ dṛṣṭvānandabharitaḥ praṇamya ca muhurmuhuḥ /
vinayāvanato bhūtvā santuṣṭāva jagatpatim // BndP_3,5.11 //
athovāca jagannāthastuṣṭo 'smi tapasā tava /
varaṃ varaya bhadraṃ te bhavitā bhūsurottamaḥ // BndP_3,5.12 //
iti pṛṣṭo bhagavatā provāca munisattamaḥ /
yadi tuṣṭo 'si bhagavannime pāmarajantavaḥ // BndP_3,5.13 //
kenopāyena muktāḥ syuretanme vaktumarhasi /
iti pṛṣṭo dvijenātha devadevo janārdanaḥ // BndP_3,5.14 //
eṣa eva purā praśnaḥ śivena carito mama /
ayameva kṛtaḥ praśno brahmaṇā tu tataḥ param // BndP_3,5.15 //
kṛto durvāsasā paścādbhavatā tu tataḥ param // BndP_3,5.16 //
bhavadbhiḥ sarvabhūtānāṃ gurubhūtairmahātmabhiḥ /
mamopadeśo lokeṣu prathito 'stu varo mama // BndP_3,5.17 //
ahamādirhi bhūtānāmādikartā svayaṃ prabhuḥ /
sṛṣṭisthitilayānāṃ tu sarveṣāmapi kārakaḥ // BndP_3,5.18 //
trimūrtistriguṇātīto guṇahīno guṇāśrayaḥ // BndP_3,5.19 //
icchāvihāro bhūtātmā pradhānapuruṣātmakaḥ /
evaṃ bhūtasya me brahmaṃstrijagadrūpadhāriṇaḥ // BndP_3,5.20 //
dvidhākṛtamabhūdrūpaṃ pradhāna puruṣātmakam /
mama pradhānaṃ yadrūpaṃ sarvalokaguṇātmakam // BndP_3,5.21 //
aparaṃ yadguṇātītaṃ parātparataraṃ mahat /
evameva tayorjñātvā mucyate te ubhe kimu // BndP_3,5.22 //
tapobhiścirakālotthairyamaiśca niyamairapi /
tyāgairduṣkarmanāśānte muktirāśveva labhyate // BndP_3,5.23 //
yadrūpaṃ yadguṇayutaṃ tadguṇyaikyena labhyate /
anyatsarvajagadrūpaṃ karmabhogaparākramam // BndP_3,5.24 //
karmabhirlabhyate tacca tattyāgenāpi labhyate /
dustarastu tayostyāgaḥ sakalairapi tāpasa // BndP_3,5.25 //
anapāyaṃ ca sugamaṃ sadasatkarmagocaram // BndP_3,5.26 //
ātmasthena guṇenaiva satā cāpyasatāpivā /
ātmaikyenaiva yajjñānaṃ sarvasiddhigradāyakam // BndP_3,5.27 //
varṇatrayavihīnānāṃ pāpiṣṭhānāṃ nṛṇāmapi /
yadrūpadhyānamātreṇa duṣkṛtaṃ sukṛtāyate // BndP_3,5.28 //
yer'cayanti parāṃ śaktiṃ vidhināvidhināpi vā /
na te saṃsāriṇo nūnaṃ muktā eva na saṃśayaḥ // BndP_3,5.29 //
śivo vā yāṃ samārādhya dhyānayogabalena ca /
īśvaraḥ sarvasiddhānāmarddhanārīśvaro 'bhavat // BndP_3,5.30 //
anye 'bjapramukhā devāḥ siddhāstaddhyānavaibhavāt /
tasmādaśeṣalokānāṃ tripurārādhanaṃ vinā // BndP_3,5.31 //
na sto bhogāpavargauṃ tu yaugapadyena kutracit /
tanmanāstadgataprāṇastadyājī tadgatehakaḥ // BndP_3,5.32 //
tādātmyenaiva karmāṇi kurvanmuktimavāpsyasi /
etadrahasyamākhyātaṃ sarveṣāṃ hitakāmyayā // BndP_3,5.33 //
santuṣṭenaiva tapasā bhavato munisattama /
devāśca munayaḥ siddhā mānuṣāśca tathāpare /
tvanmukhāṃbhojato 'vāpyasiddhiṃ yāntu parātparām // BndP_3,5.34 //
iti tasya vacaḥ śrutvā hayagrīvasya śārṅgiṇaḥ /
praṇipatya punarvākyamuvāca madhusūdanam // BndP_3,5.35 //
bhagavankīdṛśaṃ rūpaṃ bhavatā yatpuroditam /
kiṃvihāraṃ kiṃprabhāvametanme vaktumarhasi // BndP_3,5.36 //
hayagrīva uvāca
eṣoṃ'śabhūto devarṣe hayagrīvo mamāparaḥ /
śrotumicchasiyadyattvaṃ tatsarvaṃ vaktumarhati // BndP_3,5.37 //
ityādiśya jagannātho hayagrīvaṃ tapodhanam /
purataḥ kumbhajātasya munerantaradhāddhariḥ // BndP_3,5.38 //
tatastu vismayāviṣṭo hṛṣṭaromā tapodhanaḥ /
hayagrīveṇa muninā svāśramaṃ pratyapadyata // BndP_3,5.39 //
iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne agastyayātrājanārdanāvirbhāvo nāma pañcamo 'dhyāyaḥ


_____________________________________________________________


athopaveśya caivainamāsane paramādbhute /
hayānanamupāgatyāgastyo vākyaṃ samabravīt // BndP_3,6.1 //
bhagavansarvadharmajña sarvasiddhāntavittam /
lokābhyudayaheturhi darśanaṃ hi bhavādṛśām // BndP_3,6.2 //
āvirbhāvaṃ mahādevyāstasyā rūpāntarāṇi ca /
vihāraścaiva mukhyā ye tānno vistarato vada // BndP_3,6.3 //
hayagrīva uvāca
anādirakhilādhārā sadasatkarmarūpiṇī /
dhyānaikadṛśyā dhyānāṅgī vidyāṅgī hṛdayāspadā // BndP_3,6.4 //
ātmaikyādvyaktimāyāti cirānuṣṭhānagauravāt // BndP_3,6.5 //
ādau prādurabhūcchaktirbrahmaṇo dhyānayogataḥ /
prakṛtirnāma sā khyātā devānāmiṣṭasiddhidā // BndP_3,6.6 //
dvitīyamudabhūdrūpaṃ pravṛtte 'mṛtamanthane /
śarvasaṃmohajanakamavāṅmanasagojaram // BndP_3,6.7 //
yaddarśanādabhūdīśaḥ sarvajño 'pi vimohitaḥ /
visṛjya pārvatīṃ śīghrantayā ruddho 'tanodratam // BndP_3,6.8 //
tasyāṃ vai janayāmāsa śāstāramasurārdanam // BndP_3,6.9 //
agastya uvāca
kathaṃ vai sarvabhūteśo vaśī manmatha śāsanaḥ /
aho vimohito devyā janayāmāsa cātmajam // BndP_3,6.10 //
hayagrīva uvāca
purāmarapurādhīśo vijayaśrīsamṛddhimān /
trailokyaṃ pālayāmāsa sadevāsuramānuṣam // BndP_3,6.11 //
kailāsaśikharākāraṃ gajendramadhiruhya saḥ /
cacārākhilalokeṣu pūjyamāno 'khilairapi /
taṃ pramattaṃ viditvātha bhavānīpatikhyayaḥ // BndP_3,6.12 //
durvāsasamathāhūya prajighāya tadantikam /
khaṇḍājinadharo daṇḍīdhūridhūsaravigrahaḥ /
unmattarūpadhārī ca yayau vidyādharādhvanā // BndP_3,6.13 //
etasminnantare kāle kācidvidyādharāṅganā /
yadṛcchayāgatā tasya puraścārutarākṛtiḥ // BndP_3,6.14 //
cirakālena tapasā toṣayitvā parāṃbikām /
tatsamarpitamālyaṃ ca labdhvā saṃtuṣṭamānasā // BndP_3,6.15 //
tāṃ dṛṣṭvā mṛguśāvākṣīmuvāca munipuṅgavaḥ /
kutra vā gamyate bhīru kuto labdhamidaṃ tvayā // BndP_3,6.16 //
praṇamya sā mahātmānamuvāca vinayānvitā /
cireṇa tapasā brahmandevyā dattaṃ prasannayā // BndP_3,6.17 //
tachrutvā vacanaṃ tasyāḥ so 'pṛcchanmālyamuttamam /
pṛṣṭamātreṇa sā tuṣṭā dadau tasmai mahātmane // BndP_3,6.18 //
karābhyāṃ tatsamādāya kṛtārtho 'smīti satvaram /
dadhau svaśirasā bhaktyā tāmuvācātirṣitaḥ // BndP_3,6.19 //
brahmādīnāmalabhyaṃ yattallabdhaṃ bhāgyato mayā /
bhaktirastu padāṃbhoje devyāstava samujjvalā // BndP_3,6.20 //
bhaviṣyacchobhanākāre gaccha saumye yathāsukham /
sā taṃ praṇamya śirasā yayau tuṣṭā yathāgatam // BndP_3,6.21 //
preṣayitvā sa tāṃ bhūyo yayau vidyādharādhvanā /
vidyādharavadhūhastātpratijagrāha vallakīm // BndP_3,6.22 //
divyasraganulepāṃśca divyānyābharaṇāni ca /
kvacidgṛhṇankvacidgā yankvaciddhasan // BndP_3,6.23 //
svecchāvihārī sa muniryayau yatra purandaraḥ /
svakarasthāṃ tato mālāṃ śakrāya pradadau muniḥ // BndP_3,6.24 //
tāṃ gṛhītvā gajaskandhe sthāpayāmāsa devarāṭ /
gajastu tāṃ gṛhītvātha preṣayāmāsa bhūtale // BndP_3,6.25 //
tāṃ dṛṣṭvā preṣitāṃ mālāṃ tadā krodhena tāpasaḥ /
uvāca na dhṛtā mālā śirasā tu mayārpitā // BndP_3,6.26 //
trailokyaiśvaryamattena bhavatā hyavamānitā /
mahādevyā dhṛtā yā tu brahmādyaiḥ pūjyatehi sā // BndP_3,6.27 //
tvayā yacchāsito lokaḥ sadevāsuramānuṣaḥ /
aśobhano hyatejasko mama śāpādbhaviṣyati // BndP_3,6.28 //
iti śaptvā vinītena tena saṃpūjito 'pi saḥ /
tūṣṇīmeva yayau brahmanbhāvikāryamanusmaran // BndP_3,6.29 //
vijayaśrīstatastasya daityaṃ tu balimanvagāt /
nityaśrīrnityapuruṣaṃ vāsudevamathānvagāt // BndP_3,6.30 //
indro 'pi svapuraṃ gatvā sarvadevasamanvitaḥ /
viṣaṇṇacetā niḥśrīkaścintayāmāsa devarāṭ // BndP_3,6.31 //
athāmarapure dṛṣṭvā nimittānyaśubhāni ca /
bṛhaspatiṃ samāhūya vākyametaduvāca ha // BndP_3,6.32 //
bhagavansarvadharmajña trikālajñānakovida /
dṛśyate 'dṛṣṭapūrvāṇi nimittānyaśubhāni ca // BndP_3,6.33 //
kiṃphalāni ca tāni syurupāyo vātha kīdṛśaḥ /
iti tadvacanaṃ śrutvā devendrasya bṛhaspatiḥ /
pratyuvāca tato vākyaṃ dharmārthasahitaṃ śubham // BndP_3,6.34 //
kṛtasya karmaṇo rājankalpakoṭiśatairapi /
prāyaścittopabhogābhyāṃ vinā nāśo na jāyate // BndP_3,6.35 //
indra uvāca
karma vā kīdṛśaṃ brahmanprāyaścittaṃ ca kīdṛśam /
tatsarvaṃ śrotumicchāmi tanme vistarato vada // BndP_3,6.36 //
bṛhaspatiruvāca
hananasteyahiṃsāśca pānamanyāṅganāratiḥ /
karma pañcavidhaṃ prāhurduṣkṛtaṃ dharaṇīpateḥ // BndP_3,6.37 //
brahmakṣatriyaviṭśūdragoturaṅgakharoṣṭrakāḥ /
catuṣpado 'ṇḍajābjāśca tiryaco 'nasthikāstathā // BndP_3,6.38 //
ayutaṃ ca sahasraṃ ca śataṃ daśa tathā daśa /
daśapañcatrirekārdhamānupūrvyādidaṃ bhavet // BndP_3,6.39 //
brahmakṣatraviśāṃ strīṇāmuktārthe pāpamādiśet /
pitṛmātṛgurusvāmi putrāṇāṃ caiva niṣkṛtiḥ // BndP_3,6.40 //
gurvājñayā kṛtaṃ pāpaṃ tadājñālaṅghaner'thakam /
daśabrāhmaṇabhṛtyarthamekaṃ hanyāddvijaṃ nṛpaḥ // BndP_3,6.41 //
śatabrāhmaṇabhṛtyarthaṃ brāhmaṇo brāhmaṇaṃ tu vā /
pañcabrahmavidāmarthe traiśyamekaṃ tu daṇḍayet // BndP_3,6.42 //
vaiśyaṃ daśaviśāmarthe viśāṃ vā daṇḍayettathā /
tathā śataviśāmarthe dvijamekaṃ tu daṇḍayet // BndP_3,6.43 //
śūdrāṇāṃ tu sahasrāṇāṃ daṇḍayedbrāhmaṇaṃ tu vā /
tacchatārthaṃ tu vā vaiśyaṃ taddaśārddhaṃ tu śūdrakam // BndP_3,6.44 //
bandhūnāṃ caiva mitrāṇāmiṣṭārthe tu tripādakam /
arthaṃ kalatraputrārthe svātmārthe na tu kiñcana // BndP_3,6.45 //
ātmānaṃ hantumārabdhaṃ brāhmaṇaṃ kṣatriyaṃ viśam /
gāṃ vā turagamanyaṃ vā hatvā doṣairna lipyate // BndP_3,6.46 //
ātmadārātmajabhrātṛbandhūnāṃ ca dvijottama /
kramāddaśaguṇo doṣo rakṣaṇe ca tathā phalam // BndP_3,6.47 //
bhūpadvijaśrotriyavedavidvratīvedāntavidvedavidāṃ vināśe /
ekadvipañcāśadathāyutaṃ ca syānniṣkṛtiśceti vadanti saṃtaḥ // BndP_3,6.48 //
teṣāṃ ca rakṣaṇavidhau hi kṛte ca dāne pūrvoditottaraguṇaṃ pravadanti puṇyam /
teṣāṃ ca darśanavidhau namane cakārye śūśrūṣaṇe 'pi caratāṃ sadṛśāṃśca teṣām // BndP_3,6.49 //
siṃhavyāghramṛgādīni lokahiṃsākarāṇi tu /
nṛpo hanyācca satataṃ devārthe brāhmaṇārthake // BndP_3,6.50 //
āpatsvātmārthake cāpi hatvā medhyāni bhakṣayet // BndP_3,6.51 //
nātmārthe pācayedanna nātmārthe pācayetpaśūn /
devārthe brāhmaṇārthe vā pacamāno na lipyate // BndP_3,6.52 //
purā bhagavatī māyā jagadujjīvanonmukhī /
sasarja sarvadevāṃśca tathaivāsuramānuṣān // BndP_3,6.53 //
teṣāṃ saṃrakṣaṇārthāya paśūnapi caturdaśa /
yajñāśca tadvidhānāni kṛtvā cainānuvāca ha // BndP_3,6.54 //
yajadhvaṃ paśubhirdevānvidhinānena mānavāḥ /
iṣṭāni ye pradāsyanti puṣṭāste yajñabhāvitāḥ // BndP_3,6.55 //
evaṃ pravartitaṃ cakraṃ nānuvartayatīha yaḥ /
daridro nārakaścaiva bhavejjanmani janmani // BndP_3,6.56 //
devatārthe ca pitrarthe tathaivābhyāgate gurau /
mahadāgamane caiva hanyānmedhyānpaśūndvijaḥ // BndP_3,6.57 //
āpatsu brāhmaṇo māṃsaṃ medhyamaśnanna doṣabhāk /
vihitāni tu kāryāṇi pratiṣiddhāni varjayet // BndP_3,6.58 //
purābhūdyuvanāśvasya devatānāṃ mahākratuḥ /
mamāyamiti devānāṃ kalahaḥ samajāyata // BndP_3,6.59 //
tadā vibhajya devānāṃ mānuṣāṃśca paśūnapi /
vibhajyaikaikaśaḥ pradādbrahmā lokapitāmahaḥ // BndP_3,6.60 //
tatastu paramā śaktirbhūtasaṃdhasahāyinī /
kupitābhūttato brahmā tāmuvāca nayānvitaḥ // BndP_3,6.61 //
prādurbhūtā samudvīkṣya bhūtānandabhayānvitaḥ /
prāñjaliḥ praṇatastutvā prasīdeti punaḥ punaḥ // BndP_3,6.62 //
prādurbhūtā yato 'si tvaṃ kṛtartho 'smi puro mama /
tvayaitadakhilaṃ karma nirmitaṃ suśubhāśubham // BndP_3,6.63 //
śrutayaḥ smṛtayaścaiva tvayaiva pratipāditāḥ /
tvayaiva kalpitā yāgā manmukhāttu mahākratau // BndP_3,6.64 //
ye vibhaktāstu paśavo devānāṃ parameśvari /
te sarve tāvakāḥ saṃtubhūtānāmapi tṛptaye // BndP_3,6.65 //
ityuktvāntardadhe teṣāṃ pura eva pitāmahaḥ /
taduktenaiva vidhinā cakāra ca mahākratūn // BndP_3,6.66 //
iyāja ca parāṃ śaktiṃ hatvā medhyānpaśūnapi /
tattadvibhāgo vedeṣu proktatvādiha noditaḥ // BndP_3,6.67 //
striyaḥ śudrāstathā māṃsamādadyurbrāhmaṇaṃ vinā /
āpatsu brāhmaṇo vāpi bhakṣayedgurvanujñayā // BndP_3,6.68 //
śivodbhavamida piṇḍamatyatha śivatāṃ gatam /
udbudhyasva paśo tvaṃ hi nāśivaḥ sañchivo hyasi // BndP_3,6.69 //
īśaḥ sarvajagatkartā prabhavaḥ pralayastathā /
yato viśvādhiko rudrastena rudro 'si vai paśo // BndP_3,6.70 //
anena turagaṃ gā vā gajoṣṭramahiṣādikam /
ātmārthaṃ vā parārthaṃ vā hatvā doṣairna lipyate // BndP_3,6.71 //
gṛhāniṣṭakarānvāpi nāgākhubalivṛścikān /
etadgṛhāśramasthānāṃ kriyāphalamabhīpsatām /
manaḥsaṃkalpasiddhānāṃ mahatāṃ śivavarcasām // BndP_3,6.72 //
paśuyajñena cānyeṣāmiṣṭā pūrtikaraṃ bhavet /
japahomārcanādyaistu teṣāmiṣṭaṃ ca sidhyati // BndP_3,6.73 //
iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne hiṃsādyasvarūpakathanaṃ nāma ṣaṣṭho 'dhyāyaḥ


_____________________________________________________________


indra uvāca
bhagavansarvamākhyātaṃ hiṃsādyasya tu lakṣaṇam /
steyasya lakṣaṇaṃ kiṃ vā tanme vistarato vada // BndP_3,7.1 //
bṛhaspatiruvāca
pāpānāmadhikaṃ pāpaṃ hananaṃ jīvajātinām /
etasmādadhikaṃ pāpaṃ viśvaste śaraṇaṃ gate // BndP_3,7.2 //
viśvasya hatvā pāpiṣṭhaṃ śūdraṃ vāpyantyajātijam /
brahmahatyādhikaṃ pāpaṃ tasmānnāstyasya niṣkṛtiḥ // BndP_3,7.3 //
brahmajñasya daridrasya kṛcchrārjitadhanasya ca /
bahuputrakalatrasya tena jīvitumicchataḥ /
taddravyasteyadoṣasya prāyaścittaṃ na vidyate // BndP_3,7.4 //
viśvastadravyaharaṇaṃ tasyāpyadhikamucyate /
viśvaste vāpyaviśvaste na daridradhanaṃ haret // BndP_3,7.5 //
tato devadvijātīnāṃ hemaratnāpahārakam /
yo hanyādavicāreṇa so 'śvamedhaphalaṃ labhet // BndP_3,7.6 //
gurudevadvijasuhṛtputrasvātmasukheṣu ca /
steyādadhaḥkrameṇaiva daśottaraguṇaṃ tvagham // BndP_3,7.7 //
antyajātpādajādvaiśyātkṣatriyādbrāhmaṇādapi /
daśottaraguṇaiḥ pāpairlipyate dhanahārakaḥ // BndP_3,7.8 //
atraivodāharantīmamitihāsaṃ purātanam /
rahasyātirahasyaṃ ca sarvapāpapraṇāśanam // BndP_3,7.9 //
purā kāñcīpure jāto vajrākhyo nāma corakaḥ /
tasminpuravare ramye sarvaiśvaryasamanvitāḥ /
sarve nīrogiṇo dāntāḥ sukhino dayayāñcitāḥ // BndP_3,7.10 //
sarvaiśvaryasamṛddhe 'sminnagare sa tu taskaraḥ /
stokāstokakrameṇaiva bahudravyamapāharat // BndP_3,7.11 //
tadaraṇye 'vaṭaṃ kṛtvā sthāpayāmāsa lobhataḥ /
tadgopanaṃ niśārdhāyāṃ tasmindūraṃ gate sati // BndP_3,7.12 //
kirātaḥ kaścidāgatya taṃ dṛṣṭvā tu daśāṃśataḥ /
jahārāviditastena kāṣṭhabhāraṃ vahanyayau // BndP_3,7.13 //
so 'pi tacchilayācchādya mṛdbhirāpūryayatnataḥ /
punaśca tatpuraṃ prāyādvajro 'pi dhanatṛṣmayā // BndP_3,7.14 //
evaṃ bahudhanaṃ tdṛtvā niścikṣepa mahītale /
kirāto 'pi gṛhaṃ prāpya babhāṣe muditaḥ priyām // BndP_3,7.15 //
mayā kāṣṭhaṃ samāhartuṃ gacchatā pathi nirjane /
labdhaṃ dhanamidaṃ bhīru samādhatsva dhanārthini // BndP_3,7.16 //
tacchrutvā tatsamādāya nidhāyābhyantare tataḥ /
cintayantī tato vākyamidaṃ svapatimabravīt // BndP_3,7.17 //
nityaṃ saṃcarate vipro māmakānāṃ gṛheṣu yaḥ /
māṃ vilokyaivamacirādbahubhāgyavatī bhavet // BndP_3,7.18 //
cāturvarṇyāsu narīṣu stheyaṃ cedrājavallabhā /
kiṃ tu bhille kirāte ca śailūṣe cāntyajātije /
lakṣmīrna tiṣṭhati ciraṃ śāpādvalmīkajanmanaḥ // BndP_3,7.19 //
tathāpi bahubhāgyānāṃ puṇyānāmapi pātriṇe /
dṛṣṭapūrvaṃ tu tadvākyaṃ na kadācidvṛthā bhavet // BndP_3,7.20 //
atha vātmaprayāsena kṛcchrādyallabhyate dhanam /
tadeva tiṣṭhati cirādanyadgacchati kālataḥ // BndP_3,7.21 //
svayamāgatavittaṃ tu dharmārthairviniyojayet /
kuruṣvaitena tasmāttvaṃ vāpīkūpādikāñchubhān // BndP_3,7.22 //
iti tadvacanaṃ śrutvā bhāvibhāgyaprabodhitam /
bahūdakasamaṃ deśaṃ tatra tatra vyalokayat // BndP_3,7.23 //
nirmame 'tha mahendrasya digbhāge vimalodakam /
subahudravyasaṃ sādhyaṃ taṭākaṃ cākṣayodakam // BndP_3,7.24 //
datteṣu karmakāribhyo nikhileṣu dhaneṣu ca /
asaṃbūrṇaṃ tu tatkarma dṛṣṭvā cintākulo 'bhavat // BndP_3,7.25 //
taṃ cora vajranāmānamajñāto 'nucarāmyaham /
tenaiva bahudhā kṣiptaṃ dhanaṃ bhūri mahītale // BndP_3,7.26 //
stokaṃstokaṃ hariṣyāmi tatratatra dhanaṃ bahu /
iti niścitya manasā tenājñātastamanvagāt // BndP_3,7.27 //
tathaivātdṛtya taddravyaṃ tena setumapūrayat /
madhye jalāvṛtastena prāsādaścāpi śārṅgiṇaḥ // BndP_3,7.28 //
tattaṭākamabhūddivyamaśoṣitajalaṃ mahat /
setumadhye cakārāsau śaṅkarāyatanaṃ mahat // BndP_3,7.29 //
kānanaṃ ca kṣayaṃ nītaṃ bahusattvasamākulam /
tenāgryāṇi mahārhāṇi kṣetrāṇyapi cakāra saḥ // BndP_3,7.30 //
devatābhyo dvijebhyaśca padattāni vibhajya vai /
brāhmaṇāṃśca samāmantrya devavrātamukhānbahūn // BndP_3,7.31 //
saṃtoṣya hemavastrādyairidaṃ vacanamabravīt /
kva cāhaṃ vīradattākhyaḥ kirātaḥ kāṣṭhavikrayī // BndP_3,7.32 //
kva vā mahāsetubandhaḥ kva devālayakalpanā /
kva vā kṣetrāṇi kḷptāni brāhmaṇāyatanāni ca // BndP_3,7.33 //
kṛpayaiva kṛtaṃ sarvaṃ bhavatāṃ bhūsurottamāḥ /
pratigṛhya tathaivaitaddevavrātamukhā dvijāḥ // BndP_3,7.34 //
dvijavarmeti nāmāsmai tasyai śīlavatīti ca /
cakruḥ saṃtuṣṭamanaso mahātmāno mahaujasaḥ // BndP_3,7.35 //
teṣāṃ saṃrakṣaṇārthāya bandhumiḥ sahito vaśī /
tatraiva vasatiṃ cakre mudito bhāryayā saha // BndP_3,7.36 //
purohitābhidhānena devarātapurantviti /
nāma cakre purasyāsya toṣa yannakhilāndvijān // BndP_3,7.37 //
tataḥ kālavaśaṃ prāpto dvijavarmā mṛtastadā /
yamasya brahmaṇo viṣṇordūtā rudrasya cāgatāḥ // BndP_3,7.38 //
anyo 'nyamabhavatteṣāṃ yuddhaṃ devāsuropamam /
atrāntare samāgatya nārado munirabravīt // BndP_3,7.39 //
mā kurvantu mitho yuddhaṃ śṛṇvantu vacanaṃ mama /
ayaṃ kirātaścairyeṇa setubandhaṃ purākarot // BndP_3,7.40 //
vāyubhūtascaredeko yāvaddravyavato mṛtiḥ /
sa bahubhyo hareddravyaṃ teṣāṃ yāvattathā mṛtiḥ // BndP_3,7.41 //
gateṣvakhiladūteṣu śrutvā nāradabhāṣitam /
cacāra dvādaśābdaṃ tu vāyubhūtoṃ'tarikṣagaḥ // BndP_3,7.42 //
bhāryāṃ tasyāha sa munistava doṣo na kiñcana /
tvayā kṛtena puṇyena brahmalokamito vraja // BndP_3,7.43 //
vāyubhūtaṃ patiṃ dṛṣṭvā necchati brahmamandiram /
nirvedaṃ paramāpannā munimevamabhāṣata // BndP_3,7.44 //
vinā patimahaṃ tena na gaccheyaṃ pitāmaham /
hahaivāste patiryāvatsvadehaṃ labhate tathā // BndP_3,7.45 //
tatastu yā gatistasya tāmevānucarāmyaham /
parihāro 'thavā kiṃ tu mayā kāryastu tena vā // BndP_3,7.46 //
iti tasyā vacaḥ śrutvā prītaḥ prāha tapodhanaḥ /
bhogātmakaṃ śarīraṃ tu karma kāryakaraṃ tava // BndP_3,7.47 //
mama prabhāvādbhavitā parihāraṃ vadāmi te /
nirāhāro mahātīrthesnātvā nityaṃ hi sāṃbikam // BndP_3,7.48 //
pūjayitvā śivaṃ bhaktyā kandamūlaphalāśanaḥ /
dhyātvā hṛdi maheśānaṃ śatarudramanuṃ japet // BndP_3,7.49 //
brahmahā mucyate pāpairaṣṭottarasahasrataḥ /
pāpairanyaiśca sakalairmucyate nātra saṃśayaḥ // BndP_3,7.50 //
ityādiśya dadau tasyai rudrādhyāyaṃ tapodhanaḥ /
anugṛhyeti tāṃ nārīṃ tatraivāntarddhimāgamat // BndP_3,7.51 //
bhartuḥ priyārthe saṃkalpya jajāpa paramaṃ japam /
vimuktasteyadoṣeṇa svaśarīramavāpa saḥ // BndP_3,7.52 //
tato vajrābhidhaścauraḥ kāladharmamupāgataḥ /
anye taddravyavanto 'pi kāladharmamupāgatāḥ // BndP_3,7.53 //
yamastu tānsamāhūya vākyaṃ caitaduvāca ha // BndP_3,7.54 //
bhavadbhistu kṛtaṃ pāpaṃ daivātsukṛtamapyuta /
kimicchatha phalaṃ bhoktuṃ duṣkṛtasya śubhasya vā // BndP_3,7.55 //
iti tasya vacaḥ śrutvā procurvajrādikāstataḥ /
sukṛtasya phalaṃ tvādau paścātpāpasya bhujyate // BndP_3,7.56 //
punarāha yamo yūyaṃ putramitra kalatrakaiḥ /
etasyaiva balātsarve tridivaṃ gacchata drutam // BndP_3,7.57 //
te 'dhiruhya vimānāgryaṃ dvijavarmāṇamāśritāḥ /
yathocitaphalopetāstridivaṃ jagmurañjasā // BndP_3,7.58 //
dvijavarmākhilāṃllokānatītya pramadāsakhaḥ /
gāṇapatyamanuprāpya kailāse 'dyāpi modate // BndP_3,7.59 //
indra uvāca
tāratamyavibhāgaṃ ca kathaya tvaṃ mahāmate /
setubandhādikānāṃ ca puṇyānāṃ puṇyavardhanam // BndP_3,7.60 //
bṛhaspatiruvāca
puṇyasyārddhaphalaṃ prāpya dvijavarmā mahāyaśāḥ /
vajraḥ prāpya tadardhaṃ tu tadardhena yutāḥ pare // BndP_3,7.61 //
manovākkāyaceṣṭābhiścaturdhākriyate kṛtiḥ /
vinaśyettena tenaiva kṛtaistatparihārakaiḥ // BndP_3,7.62 //
indra uvāca
āsavasya tu kiṃ rūpaṃ ko doṣaḥ kaścavā guṇaḥ /
annaṃ doṣakaraṃ kiṃ tu tanme vistarato vada // BndP_3,7.63 //
bṛhaspatiruvāca
paiṣṭikaṃ tālajaṃ kairaṃ mādhūkaṃ guḍasaṃbhavam /
kramānnyūnataraṃ pāpaṃ tadarddhārddhārddhatastathā // BndP_3,7.64 //
kṣatriyāditrivarṇānāmāsavaṃ peyamucyate /
strīṇāmapi tṛtīyādi peyaṃ syādbrāhmaṇīṃ vinā // BndP_3,7.65 //
patihīnā ca kanyā ca tyajedṛtumatī tathā /
abhartṛsannidhau nārī madyaṃ pibati lolupā // BndP_3,7.66 //
unmādinīti sākhyātā tāṃ tyajedantyajāmiva // BndP_3,7.67 //
daśāṣṭaṣaṭcatasrastu dvijātīnāmayaṃ bhavet /
strīṇāṃ madyaṃ tadarddhaṃ syātpādaṃ syādbhartṛsaṅgame // BndP_3,7.68 //
madyaṃ pītvā dvijo mohātkṛcchracāndrāyamaṃ caret /
japeccāyutagāyatrīṃ jātavedasameva vā // BndP_3,7.69 //
ambikā hṛdayaṃ vāpi japecchuddho bhavennaraḥ /
kṣatriyo 'pi trivarṇānāṃ dvijādardhor'dhataḥ kramāt // BndP_3,7.70 //
strīṇāmardhārdhakḷptiḥ syātkārayedvā dvijairapi /
antarjale sahasraṃ vā japecchuddhimavāpnuyāt // BndP_3,7.71 //
lakṣmīḥ sarasvatī gaurī caṇḍikā tripurāṃbikā /
bhairavo bhairavī kālī mahāśāstrī ca mātaraḥ // BndP_3,7.72 //
anyāśca śaktayastāsāṃ pūjane madhu śasyate /
brāhmaṇastu vinā tena yajedvedāṅgapāragaḥ // BndP_3,7.73 //
tanniveditamaśnantastadananyāstadātmakāḥ /
tāsāṃ pravāhā gacchanti nirlepāste parāṃ gatim // BndP_3,7.74 //
kṛtasyākhilapāpasya jñānato 'jñānato 'pi vā /
prāyaścittamidaṃ proktaṃ parāśakteḥ padasmṛtiḥ // BndP_3,7.75 //
anabhyarcya parāṃ śaktiṃ pibenmadyaṃ tu yo 'dhamaḥ /
raurave narake 'bdaṃ tu nivasedbrindusaṃkhyayā // BndP_3,7.76 //
bhogecchayā tu yo madyaṃ pibetsa mānuṣādhamaḥ /
prāyaścitaṃ na caivāsya śilāgnipatanādṛte // BndP_3,7.77 //
dvijo mohānna tu pibetsnehādvā kāmato 'pi vā /
anugrahācca mahatāmanutāpācca karmaṇaḥ // BndP_3,7.78 //
arcanācca parāśakteryamaiśca niyamairapi /
cāndrāyaṇena kṛcchreṇa dinasaṃkhyākṛtena ca /
śuddhyecca brāhmaṇo doṣāddviguṇādbuddhipūrvataḥ // BndP_3,7.79 //
iti brahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne steyapānakathanaṃ nāma saptamo 'dhyāyaḥ


_____________________________________________________________


indra uvāca
agamyāgamanaṃ kiṃ vā ko doṣaḥ kā ca niṣkṛtiḥ /
etanme muniśārdūla vistarādvaktumarhasi // BndP_3,8.1 //
bṛhaspatiruvāca
agamyāgamanaṃ nāma mātṛsvasṛgurustriyaḥ /
mātulasya priyā ceti gatvemā nāsti niṣkṛtiḥ // BndP_3,8.2 //
mātṛsaṅge tu yadaghaṃ tadeva svasṛsaṅgame /
gurustrīsaṃgame tadvadguravo bahavaḥ smṛtāḥ // BndP_3,8.3 //
brahmopadeśamārabhya yāvadvedāntadarśanam /
ekena vakṣyate yena sa mahāgururucyate // BndP_3,8.4 //
brahmopadeśamekatra vedaśāstrāṇyathaikataḥ /
ācāryaḥ sa tu vijñeyastadekaikāstu deśikāḥ // BndP_3,8.5 //
gurorātmāntameva syādāyāryasya priyāgame /
dvādaśābdaṃ caretkṛccha3mekaikaṃ tu ṣaḍabdataḥ // BndP_3,8.6 //
mātulasya priyāṃ gatvā ṣaḍabdaṃ kṛcchramācaret /
brāhmaṇastu sajātīyāṃ pramadāṃ yadi gacchati // BndP_3,8.7 //
upoṣitastrirātraṃ tu prāṇāyāmaśataṃ caret /
kulaṭāṃ tu sajātīyāṃ trirātreṇa viśudhyati // BndP_3,8.8 //
pañcāhātkṣatriyāṅgatvā saptāhā dvaiśyajāmapi /
cakrīkirātakaivartakarmakārādiyoṣitaḥ // BndP_3,8.9 //
śuddhiḥ syāddvādaśāhena dharāśaktyarcanena ca /
anantyajāṃ brāhmaṇo gatvā pramādādabdataḥ śuciḥ // BndP_3,8.10 //
devadāsī brahmadāsī svatantrāśūdradāsikā /
dāsī caturvidhā proktā dve cādye kṣatriyāsame // BndP_3,8.11 //
anyāveśyāṅganātulyā tadanyā hīnajātivat /
ātmadāsīṃ dvijo mohāduktārthe doṣamāpnuyāt // BndP_3,8.12 //
svastrīmṛtumatīṃ gatvā prājāpatyaṃ caredvratam /
dviguṇena parāṃ nārīṃ caturbhiḥ kṣatriyāṅganām // BndP_3,8.13 //
aṣṭabhirvaiśyanārīṃ ca śūdrāṃ ṣauḍaśabhistathā /
dvātriṃśatā saṃkarajāṃ veśyāṃ śūdrāmivācaret // BndP_3,8.14 //
rajasvalāṃ tu yo bhāryāṃ mohato gantumicchati /
snātvānyavastrasaṃyuktamuktārthenaiva śudhyati // BndP_3,8.15 //
upoṣya taccheṣadinaṃ snātvā karma samācaret /
tathaivānyāṅganāṃ gatvā taduktārthaṃ samācaret // BndP_3,8.16 //
pitroranujñayā kanyāṃ yo gacchedvidhinā vinā /
trirātropoṣaṇācchuddhistāmevodvāhayettadā // BndP_3,8.17 //
kanyāṃ dattvā tu yo 'nyasmai dattā yaścānuyacchati /
pitroranujñayā pādadinārdhena viśudhyati // BndP_3,8.18 //
jñātaḥ pitṛbhyāṃ yo māsaṃ kanyābhāve tu gacchati /
vṛṣalaḥ sa tu vijñeyaḥ sarvakarmabahiṣkṛtaḥ // BndP_3,8.19 //
jñātaḥ pitṛbhyāṃ yo gatvā paroḍhāṃ tadvināśane /
vidhavā jāyate neyaṃ pūrvagantāramāpnuyāt // BndP_3,8.20 //
anugrahāddvijātīnāmudvāhavidhinā tathā /
tyāgakarmāṇi kurvīta śrautasmārtādikāni ca // BndP_3,8.21 //
ādāvudvāhitā vāpi tadvināśe 'nyadaḥ pitā /
bhogecchoḥ sādhanaṃ sā tu na yegyākhilakarmasu // BndP_3,8.22 //
brahmādipipīlakāntaṃ jagatsthāvarajaṅgamam /
pañcabhūtātmakaṃ proktaṃ caturvāsanayānvitam // BndP_3,8.23 //
janmādyāhāramathananidrābhītyaśca sarvadā /
āhāreṇa vinā janturnāhāro madanātsmṛtaḥ // BndP_3,8.24 //
dustaro madanastasmātsarveṣāṃ prāṇināmapi /
punnārīrūpavatkṛtvā madananenaiva viśvasṛk // BndP_3,8.25 //
pravṛttimakarodādau sṛṣṭisthitilayātmikām /
tatpravṛttyā pravartante tannivṛttyākṣayāṃ gatim // BndP_3,8.26 //
pravṛttyaiva yathā muktiṃ prāpnuyurye na dhīyutāḥ /
tadrahasyaṃ tadopāyaṃ śṛṇu vakṣyāmi sāṃpratam // BndP_3,8.27 //
sarvātmako vāsudevaḥ puruṣastu purātanaḥ /
iyaṃ hi mūlaprakṛtirlakṣmīḥ sarvajagatprasūḥ // BndP_3,8.28 //
pañcāpañcātmatṛptyarthaṃ mathanaṃ kriyatetarām /
evaṃ mantrānubhāvātsyānmathanaṃ kriyate yadi // BndP_3,8.29 //
tāvubhau mantrakarmāṇau na doṣo vidyate tayoḥ // BndP_3,8.30 //
tapobalavatāmetatkevalānāmadhogatiḥ /
svastrīviṣaya evedaṃ tayorapi vidherbalāt // BndP_3,8.31 //
parasparātmyaikyahṛdordevyā bhaktyārdracetasoḥ /
tayorapi manākcenna niṣiddhadivaseṣvagham // BndP_3,8.32 //
iyamaṃbā jagaddhātrī puruṣo 'yaṃ sadāśivaḥ /
pañcaviṃśatitattvānāṃ prītaye mathyate 'dhunā // BndP_3,8.33 //
etanmantrānubhāvācca mathanaṃ kriyate yadi /
tāvubhau puṇyakarmāṇau na doṣo vidyate tayoḥ // BndP_3,8.34 //
idaṃ ca śṛṇu devendra rahasyaṃ paramaṃ mahat /
sarveṣāmeva pāpānāṃ yaugapadyena nāśanam // BndP_3,8.35 //
bhaktiśraddhāsamāyuktaḥ snātvāntarjalasaṃsthitaḥ /
aṣṭottarasahasraṃ tu japetpañcadaśākṣarīm // BndP_3,8.36 //
ārādhya ca parāṃ śaktiṃ mucyate sarvakilbiṣaiḥ /
tena naśyanti pāpāni kalpakoṭikṛtānyapi /
sarvāpadbhyo vimucyeta sarvābhīṣṭaṃ ca vindati // BndP_3,8.37 //
indra uvāca
bhagavansarvadharmajña sarvabhūtahite rata /
saṃyogajasya pāpasya viśeṣaṃ vaktumarhasi // BndP_3,8.38 //
bṛhaspatiruvāca
saṃyogajaṃ tu yatpāpaṃ taccaturdhā nigadyate /
kartā pradhānaḥ sahakṛnnimitto 'numataḥ kramāt // BndP_3,8.39 //
kramāddaśāṃśato 'ghaṃ syācchuddhiḥ pūrvoktamārgataḥ // BndP_3,8.40 //
madyaṃ kalañjaṃ niryāsaṃ chatrākaṃ gṛñjanaṃ tathā /
laśunaṃ ca kaliṅgaṃ ca mahākośātakīṃ tathā // BndP_3,8.41 //
biṃbīṃ ca kavakaṃ caiva hastinīṃ śiśulaṃbikām /
auduṃbaraṃ ca vārtākaṃ katakaṃ bilvamallikā // BndP_3,8.42 //
kramāddaśaguṇaṃ nyūnamaghameṣāṃ vinirdiśet /
puragrāmāṅgavaiśyāṅgaveśyopāyanavikrayī // BndP_3,8.43 //
sevakaḥ purasaṃsthaśca kugrāmastho 'bhiśastakaḥ /
vaidyo vaikhānasaḥ śaivo nārījīvo 'nnavikrayī // BndP_3,8.44 //
śastrajīvī parivrāṭ ca vaidikācāranindakaḥ /
kramāddaśaguṇānnyūnameṣāmannādane bhavet // BndP_3,8.45 //
svatantraṃ tailakḷptaṃ tu hyuktārthaṃ pāpamādiśet /
taireva dṛṣṭaṃ tadbhuktamuktapāpaṃ vinirdiśet // BndP_3,8.46 //
brahmakṣatraviśāṃ caiva saśūdrāṇāṃ yathaudanam /
tailapakvamadṛṣṭaṃ ca bhuñjanpādamaghaṃ bhavet // BndP_3,8.47 //
dvijātmadāsīkḷptaṃ ca tayā dṛṣṭe tadardhake /
veśyāyāstu tripādaṃ syāttathā dṛṣṭe tadodane // BndP_3,8.48 //
śūdrāvatsyāttu gopānnaṃ vinā gavyacatuṣṭayam /
tailājyaguḍasaṃyuktaṃ pakvaṃ vaiśyānna duṣyati // BndP_3,8.49 //
vaiśyāvadbrāhmaṇī bhraṣṭā tayā dṛṣṭena kiñcana // BndP_3,8.50 //
bruvasyānnaṃ dvijo bhuktvā prāṇāyāmaśataṃ caret /
athavāntarjale japtvādrupadāṃ vā trivārakam // BndP_3,8.51 //
idaṃ viṣṇustryaṃbakaṃ vā tthaivāntarjale japet /
upoṣya rajanīmekāṃ tataḥ pāpādviśudhyati // BndP_3,8.52 //
athavā prokṣayedannamabliṅgaiḥ pāvamānikaiḥ /
annasūktaṃ japitvā tu bhṛgurvai vāruṇīti ca // BndP_3,8.53 //
brahmārpaṇamiti ślokaṃ japtvā niyamamāśritaḥ /
upoṣya rajanīmekāṃ tataḥ śuddho bhaviṣyati // BndP_3,8.54 //
strī bhuktvā tu bruvādyannamekādyānbhojaye ddvijān /
āpadi brāhmaṇo hyeṣāmannaṃ bhuktvā na doṣabhāk // BndP_3,8.55 //
idaṃ viṣṇuriti mantreṇa saptavārābhimantritam /
so 'haṃbhāvena taddhyātvā bhuktvā doṣairna lipyate // BndP_3,8.56 //
athavā śaṅkaraṃ dhyāyañjaptvā traiyyaṃbakaṃ manum /
so 'haṃbhāvena tajjñānānna doṣaiḥ pravilipyate // BndP_3,8.57 //
idaṃ rahasyaṃ devendra śṛṇuṣva vacanaṃ mama /
dhyātvā devīṃ parāṃ śaktiṃ japtvā pañcadaśākṣarīm // BndP_3,8.58 //
tanniveditabuddhyādau yo 'śnāti pratyahaṃ dvijaḥ /
nāsyānnadoṣajaṃ kiñcinna dāridrayabhayaṃ tathā // BndP_3,8.59 //
na vyādhijaṃ bhayaṃ tasya na ca śatrubhayaṃ tathā /
japato muktirevāsya sadā sarvatra maṅgalam // BndP_3,8.60 //
eṣa te kathitaḥ śakra pāpānāmapi vistaraḥ /
prāyaścittaṃ tathā teṣāṃ kimanyacchrotumicchasi // BndP_3,8.61 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne 'ṣṭamo 'dhyāyaḥ


_____________________________________________________________



indra uvāca
bhagavansarva dharmajña trikālajñānavittama /
duṣkṛtaṃ tatpratīkāro bhavatā samyagīritaḥ // BndP_3,9.1 //
kena karmavipākena mamāpadi yamāgatā /
prāyaścittaṃ ca kiṃ tasya gadasva vadatāṃ vara // BndP_3,9.2 //
bṛhaspatiruvāca
kāśyapasya tato jajñe dityāṃ danuriti smṛtaḥ /
kanyā rūpavatī nāma dhātre tāṃ pradadau pitā // BndP_3,9.3 //
tasyāḥ putrastato jāto viśvarūpo mahādyutiḥ /
nārāyaṇaparo nityaṃ vedavedāṅgapāragaḥ // BndP_3,9.4 //
tato daityeśvaro vavre bhṛguputraṃ purohitam /
bhavānadhikṛto rājye devānāmiva vāsavaḥ // BndP_3,9.5 //
tataḥ pūrve ca kāle tu sudharmāyāṃ tvayi sthite /
tvayā kaścitkṛtaḥ praśna ṛṣīṇāṃ sannidhau tadā // BndP_3,9.6 //
saṃsārastīrthayātrā vā ko 'dhiko 'sti tayorgumaḥ /
vadantu tadviniścitya bhavanto madanugrahāt // BndP_3,9.7 //
tatpraśnasyottaraṃ vaktuṃ te sarva upacakrire /
tatpūrvameva kathitaṃ mayā vidhibalena vai // BndP_3,9.8 //
tīrtha yātrā samadhikā saṃsārāditi ca drutam /
tacchrutvā te prakupitāḥ śepurmāmṛṣayo 'khilāḥ // BndP_3,9.9 //
karmabhūmiṃ vrajeḥ śīghraṃ dārirdyeṇa mitaiḥ sutaiḥ /
evaṃ prakupitaiḥ śaptaḥ khinnaḥ kāñcīṃ samāviśam // BndP_3,9.10 //
purīṃ purodhasā hīnāṃ vīkṣya cintākulātmanā /
bhavatā saha devaistu paurohityārthamādarāt // BndP_3,9.11 //
prārthito viśvarūpastu babhūva tapatāṃ varaḥ /
svasrīyo dānavānāṃ tu devānāṃ ca purohitaḥ // BndP_3,9.12 //
nātyarthama karodvairaṃ daityeṣvapi mahātapāḥ /
babhūvatustulyabalau tadā detyendravāsavau // BndP_3,9.13 //
tatastvaṃ kupito rājansvaklīyaṃ dānaveśituḥ /
hantumicchannagāścāśu tapasaḥ sādhanaṃ vanam // BndP_3,9.14 //
tamāsanasthaṃ munibhistriśṛṅgamiva parvatam /
trayī mukharadigbhāgaṃ brahmānadaikaniṣṭhitam // BndP_3,9.15 //
sarvabhūtahitaṃ taṃ tu matvā ceśānukūlitaḥ /
śirāṃsi yaugapadyena chinnātyāsaṃstvayaiva tu // BndP_3,9.16 //
tena pāpena saṃyuktaḥ pīḍitaśca muhurmuhuḥ /
tato meruguhāṃ nītvā bahūnabdānhi saṃsthitaḥ // BndP_3,9.17 //
tatastasya vacaḥ śrutvā jñātvā tu munivākyataḥ /
putra śokena saṃtaptastvāṃ śaśāpa ruṣānvitaḥ // BndP_3,9.18 //
niḥśrīko bhavatu kṣipraṃ mama śāpena vāsavaḥ /
anāthakāstato devā viṣaṇṇā daityapīḍitāḥ // BndP_3,9.19 //
tvayā mayā ca rahitāḥ sarve devāḥ palāyitāḥ /
gatvā tu brahmasadanaṃ natvā tadvṛttamūcire // BndP_3,9.20 //
tatastu cintayā māsa tadaghasya pratikriyām /
tasya pratikriyāṃ vettuṃ na śaśākātmabhūstadā // BndP_3,9.21 //
tato devaiḥ parivṛto nārāyaṇamupāgamat // BndP_3,9.22 //
natvā stutvā caturvakrastadvṛttāntaṃ vyajijñapat /
vicintya so 'pi bahudhā kṛpayā lokanāyakaḥ // BndP_3,9.23 //
tadaghaṃ tu tridhā bhittvā triṣu sthāneṣvathārpayat /
strīṣu bhūmyāṃ ca vṛkṣeṣu teṣāmapi varaṃ dadau // BndP_3,9.24 //
tadā bharttṛsamāyogaṃ putrāvāptimṛtuṣvapi /
chede punarbhavatvaṃ tu sarveṣāmapi śākhinām // BndP_3,9.25 //
khātapūrtiṃ dharaṇyaśca pradadau madhusūdanaḥ /
teṣvaghaṃ prababhūvāśu rajoniryāsamūṣaram // BndP_3,9.26 //
nirgato gahvarāttasmāttvamindro devanāyakaḥ /
rājyaśriyaṃ ca saṃprāptaḥ prasādātparameṣṭhinaḥ // BndP_3,9.27 //
tenaiva sāṃtvito dhātā jagāda ca janārdanam /
mama śāpo vṛthā na syādastu kālāntare mune // BndP_3,9.28 //
bhagavāṃstadvacaḥ śrutvā muneramitatejasaḥ /
prahṛṣṭo bhāvikāryajñastūṣṇīmeva tadā yayau // BndP_3,9.29 //
etāvantamimaṃ kālaṃ trilokīṃ pālayanbhavān /
eśvaryamadamattatvātkailāsādrimapīḍayata // BndP_3,9.30 //
sarvajñena śivenātha preṣito bhagavānmuniḥ /
durvāsāstvanmadabhraṃśaṃ karttukāmaḥ śaśāpa ha // BndP_3,9.31 //
ekameva phalaṃ jātamubhayoḥ śāpayorapi /
adhunā paśyaniḥ śrīkantrailokyaṃ samajāyata // BndP_3,9.32 //
na yajñāḥ saṃpravarttante na dānāni ca vāsava /
na yamā nāpi niyamā na tapāsi ca kutracit // BndP_3,9.33 //
viprāḥ sarve 'pi niḥśrīkā lobhopahatacetasaḥ /
niḥsttvā dhairyahīnāśca nāstikāḥ prāyaśo 'bhavan // BndP_3,9.34 //
nirauṣadhirasā bhūmirnivīrya jāyatetarām /
bhāskaro dhūsarākāraścandramāḥ kāntivarjitaḥ // BndP_3,9.35 //
nistejasko havirbhoktā manuddhūlikṛtākṛtiḥ /
na prasannā diśāṃ bhāgā nabho naiva ca nirmalam // BndP_3,9.36 //
durbalā devatāḥ sarvā vibhāntyanyādṛśā iva /
vinaṣṭaprayamevāsti trailokyaṃ sacarācaram // BndP_3,9.37 //
hayagrīva uvāca
itthaṃ kathayatoreva bṛhaspatipahendrayoḥ /
malakādyā mahādaityāḥ svargalokaṃ babādhire // BndP_3,9.38 //
nandanodyāna makhilaṃ cicchidurbalagarvitāḥ /
udyānapālakānsarvānāyudhaiḥ samatāḍayan // BndP_3,9.39 //
prākāramavabhidyaiva praviśya nagarāntaram /
mandirasthānsurānsarvānatyantaṃ paryapīḍayan // BndP_3,9.40 //
ājahurapsaroratnānyaśeṣāṇi viśeṣataḥ /
tato devāḥ samastāśca cakrurbhṛśamabādhitāḥ // BndP_3,9.41 //
tādṛśaṃ ghoṣamākarmya vāsavaḥ projjhitāsanaḥ /
sarvairanugato devaiḥ palāyanaparo 'bhavat // BndP_3,9.42 //
brāhmaṃ dhāma samabhyetya viṣaṇmavadano vṛṣā /
yathāvatkathayāmāsa nikhilaṃ daityaceṣṭitam // BndP_3,9.43 //
vidhātāpi tadākarṇya sarvadevasamanvitam /
hataśrīkaṃ harihayamālokyedamuvāca ha // BndP_3,9.44 //
indratvamakhilairddevairmukundaṃ śaraṇaṃ vraja /
daityārātirjagatkartā sa te śreyo vidhāsyati // BndP_3,9.45 //
ityuktvā tena sahitaḥ svayaṃ brahmā pitāmahaḥ /
samastadevasahitaḥ kṣīrodadhimupāyayau // BndP_3,9.46 //
atha brahmādayo devā bhagavantaṃ janārdanam /
tuṣṭuvurvāgvariṣṭhābhiḥ sarvalokamaheśvaram // BndP_3,9.47 //
atha prasanno bhagavānvāsudevaḥ sanātanaḥ /
jagāda sa kalāndevāñjagadrakṣaṇalaṃpaṭaḥ // BndP_3,9.48 //
śrībhagavānuvāca
bhavatāṃ suvidhāsyāmi tejasaivopabṛṃhamam /
yaducyate mayedānīṃ yuṣmābhista dvidhīyatām // BndP_3,9.49 //
oṣadhipravarāḥ sarvāḥ kṣipata kṣīrasāgare /
asurairapi saṃdhāya samameva ca tairiha // BndP_3,9.50 //
manthānaṃ mandaraṃ kṛtvā kṛtvā yoktraṃ ca vāsukim /
mayi sthite sahāye tu mathyatāmamṛtaṃ surāḥ // BndP_3,9.51 //
samastadānavāścāpi vaktavyāḥ sāṃtvapūrvakam /
sāmānyameva yuṣmākamasmākaṃ ca phalaṃ tviti // BndP_3,9.52 //
mathyamāne tu dugdhābdhau yā samutpadyate sudhā /
tatpānādbalino yūyamamartyāśca bhaviṣyatha // BndP_3,9.53 //
yathā daityāśca pīyūṣaṃ naitatprāpsyanti kiñcana /
kevalaṃ kleśavantaśca kariṣyāmi tathā hyaham // BndP_3,9.54 //
iti śrīvāsudevena kathitā nikhilāḥ surāḥ /
saṃdhānaṃ tvatulairdaityaiḥ kṛtavantastadā surāḥ /
nānāvidhauṣadhigaṇaṃ samānīya surāsurāḥ // BndP_3,9.55 //
śrīrābdhipayasi kṣiptvā candramo 'dhikanirmalam /
manthānaṃ mandaraṃ kṛtvā kṛtvā yoktraṃ tu vāsukim /
prārebhire prayatnena manthituṃ yādasāṃ patim // BndP_3,9.56 //
vāsukeḥ pucchabhāge tu sahitāḥ sarvadevatāḥ /
śirobhāge tu daiteyā niyuktāstatra śauriṇā // BndP_3,9.57 //
balavanto 'pi te daityāstanmukhocchvāsapāvakaiḥ /
nirdagdhavapuṣaḥ sarve nistejaskāstadābhavan // BndP_3,9.58 //
pucchadeśe tu karṣanto muhurāpyāyitāḥ surāḥ /
anukūlena vātena viṣṇunā preritena tu // BndP_3,9.59 //
ādikūrmākṛtiḥ śrīmānmadhye kṣīrapayonidheḥ /
bhramato mandarādrestu tasyā dhiṣṭānatāmagāt // BndP_3,9.60 //
madhye ca sarvadevānāṃ rūpeṇānyena mādhavaḥ /
cakarṣa vāsukiṃ vegāddaityamadhye pareṇa ca // BndP_3,9.61 //
brahmarūpeṇa taṃ śailaṃ vidhāryākrāntavāridhim /
apareṇa ca devarṣirmahatā tejasā muhuḥ // BndP_3,9.62 //
upavṛṃhitavāndevānyena te balaśālinaḥ /
tejasā punaranyena balātkārasahena saḥ // BndP_3,9.63 //
upabṛṃhitavānnāgaṃ sarvaśaktijanārdanaḥ /
mathyamāne tatastasminkṣīrabdhau devadānavaiḥ // BndP_3,9.64 //
āvirbabhūva purataḥ surabhiḥ surapūjitā /
mudaṃ jagmustadā devā daiteyāśca tapodhana // BndP_3,9.65 //
mathyamāne punastasminkṣīrābdau devadānavaiḥ /
kimetaditi siddhānāṃ divi cintayatāṃ tadā // BndP_3,9.66 //
utthitā vāruṇī devī madāllolavilocanā /
asurāṇāṃ purastātsā smayamānā vyatiṣṭhata // BndP_3,9.67 //
jagṛhurnaiva tāṃ daityā asurāścābhavaṃstataḥ /
surā na vidyate yeṣāṃ tenaivāsuraśabditāḥ // BndP_3,9.68 //
athasā sarvadevānāmagrataḥ samatiṣṭhata /
jagṛhustāṃ mudā devāḥ sūcitāḥ parameṣṭhinā /
surāgrahaṇato 'pyete suraśabdena kīrtitāḥ // BndP_3,9.69 //
mathyamāne tato bhūyaḥ pārijāto mahādrumaḥ /
āvirāsītsuṃgadhena parito vāsayañjagat // BndP_3,9.70 //
atyarthasuṃdarākārā dhīrāścāpsarasāṃ gaṇāḥ /
āvirbhūtāśca devarṣe sarvalokamanoharāḥ // BndP_3,9.71 //
tataḥ śītāṃśurudabhūttaṃ jagrāha maheśvaraḥ /
viṣajātaṃ tadutpannaṃ jagṛhurnāgajātayaḥ // BndP_3,9.72 //
kaustubhākhyaṃ tato ratnamādade tajjanārdanaḥ /
tataḥ svapatragandhena madayantī mahauṣadhīḥ /
vijayā nāma saṃjajñe bhairavastāmupādade // BndP_3,9.73 //
tato divyāṃbaradharo devo dhanvantariḥ svayam /
upasthitaḥ kare bibhradamṛtāḍhyaṃ kamaṇḍalum // BndP_3,9.74 //
tataḥ prahṛṣṭamanaso devā daityāśca sarvataḥ /
munayaścābhavaṃstuṣṭāstadānīṃ tapasāṃ nidhe // BndP_3,9.75 //
tato vikasitāṃbhojavāsinī varadāyinī /
utthitā padmahastā śrīstasmātkṣīramahārmavāt // BndP_3,9.76 //
atha tāṃ munayaḥ sarve śrīsuktena śriyaṃ parām /
tuṣṭuvustuṣṭa hṛdayā gandharvāśca jaguḥ param // BndP_3,9.77 //
viśvājīpramukhāḥ sarve nanṛtuścāpsarogaṇāḥ /
gaṅgādyāḥ puṇyanadyaśca snānārthamupatasthire // BndP_3,9.78 //
aṣṭau digdantinaścaiva medhyapātrasthitaṃ jalam /
ādāya snāpayāñcakrustāṃ śriyaṃ padmavāsinīm // BndP_3,9.79 //
tulasīṃ ca samutpannāṃ parārdhyā maikyajāṃ hareḥ /
padmamālāṃ dadau tasyai mūrtimānkṣīrasāgaraḥ // BndP_3,9.80 //
bhūṣaṇāni ca divyāni viśvakarmā samarpayat /
divyamālyāṃ baradharā divyabhūṣaṇabhūṣitā /
yayau vakṣasthalaṃ viṣṇoḥ sarveṣāṃ paśyatāṃ ramā // BndP_3,9.81 //
tulasī tu dhṛtā tena viṣṇunā prabhaviṣṇunā /
paśyati sma ca sā devī viṣṇuvakṣathalālayā /
devāndayārdrayā dṛṣṭyā sarvalokamaheśvarī // BndP_3,9.82 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne amṛtamanthanaṃ nāma navamo 'dhyāyaḥ


_____________________________________________________________


hayagrīva uvāca
atha devā mahendrādyā viṣṇunā prabhaviṣmunā /
aṅgīkṛtā mahādhīrāḥ pramodaṃ paramaṃ yayuḥ // BndP_3,10.1 //
malakādyāstu te sarve daityā viṣṇuparāṅmukhāḥ /
saṃtyaktāśca śriyā devyā bhṛśamudvegamāgatāḥ // BndP_3,10.2 //
tato jagṛhire daityā dhanvantarikarasthitam /
paramāmṛtasārāḍhyaṃ kalaśaṃ kanakodbhavam /
athāsurāṇāṃ devānāmanyonyaṃ kalaho 'bhavat // BndP_3,10.3 //
etasminnantare viṣṇuḥ sarvalokaikarakṣakaḥ /
samyagārādhayāmāsalalitāṃ svaikyarūpiṇīm // BndP_3,10.4 //
surāṇāmasurāṇāṃ ca raṇaṃ vīkṣya sudāruṇam /
brahmā nijapadaṃ prāpa śaṃbhuḥ kailāsamāsthitaḥ // BndP_3,10.5 //
malakaṃ yodhayāmāsa daityānāmadhipaṃ vṛṣā /
asuraiśca surāḥ sarve sāṃparāyamakurvata // BndP_3,10.6 //
bhagavānapi yogīndraḥ samārādhya maheśvarīm /
tadekadhyānayogena tadrūpaḥ samajāyata // BndP_3,10.7 //
sarvasaṃmohinī sā tu sākṣācchṛṅgāranāyikā /
sarvaśṛṅgāraveṣāḍhyā sarvābharaṇabhūṣitā // BndP_3,10.8 //
surāṇāmasurāṇāṃ ca nivārya raṇamulvaṇam /
mandasmitena daiteyānmohayantī jagada ha // BndP_3,10.9 //
alaṃ yuddhena kiṃ śastrermarmasthānavibhedibhiḥ /
niṣṭhuraiḥ kiṃ vṛthālāpaiḥ kaṇṭhaśoṣaṇahetubhiḥ // BndP_3,10.10 //
ahamevātra madhyasthā yuṣmākaṃ ca divaukasām /
yūyaṃ tathāmī nitarāmatra hi kleśabhāginaḥ // BndP_3,10.11 //
sarveṣāṃ samamevādya dāsyāmyamṛtamadbhutam /
mama haste pradātavyaṃ sudhāpātramanuttamam // BndP_3,10.12 //
iti tasyā vacaḥ śrutvā daityāstadvākyamohitāḥ /
pīyūṣakalaśaṃ tasyai daduste mugdhacetasaḥ // BndP_3,10.13 //
sā tatpātraṃ samādāya jaganmohanarūpiṇī /
surāṇāmasurāṇāṃ ca vṛthakpaṅktiṃ cakāra ha // BndP_3,10.14 //
dvayoḥ paṅktyośca madhyasthāstānuvāca surāsurān /
tūṣṇīṃ bhavantu sarve 'pi kramaśo dīyate mayā // BndP_3,10.15 //
tadvākyamurarīcakruste sarve samavāyinaḥ /
sā tu saṃmohitāśleṣalokā dātuṃ pracakrame // BndP_3,10.16 //
kvaṇatkanakadarvīkā kvaṇanmaṅgalakaṅkaṇā /
kamanīyavibhūṣāḍhyā kalā sā paramā babhau // BndP_3,10.17 //
vāme vāme karāṃbhoje sudhākalaśamujjvalam /
sudhāṃ tāṃ devatāpaṅktau pūrvaṃ darvyā tadādiśat // BndP_3,10.18 //
diśantī kramaśāstatra candrabhāskarasūcitam /
darvīkareṇa ciccheda saiṃhikeyaṃ tu madhyagam /
pītāmṛtaśiromātraṃ tasya vyoma jagāma ca // BndP_3,10.19 //
taṃ dṛṣṭvāpyasurāstatra tūṣṇīmāsanvimohitāḥ /
evaṃ krameṇa tatsarvaṃ vibudhebhyo vitīrya sā /
asurāṇāṃ puraḥ pātraṃ sānināya tirodadhe // BndP_3,10.20 //
riktapātraṃ tu taṃ dṛṣṭvā sarve daiteyadānavāḥ /
udvelaṃ kevalaṃ krodhaṃ prāptā yuddhacikīrṣayā // BndP_3,10.21 //
indrādayaḥ surāḥ sarve sudhāpānādbalottarāḥ /
durvalairasuraiḥ sārdhaṃ samayuddhyanta sāyudhāḥ // BndP_3,10.22 //
te vidhyamānāḥ śataśo dānavendrāḥ surottamaiḥ /
digantānkaticijjagmuḥ pātālaṃ katicidyayuḥ // BndP_3,10.23 //
daityaṃ malakanāmānaṃ vijitya vibudheśvaraḥ /
ātmīyāṃ śriyamājahre śrīkaṭākṣa samīkṣitaḥ // BndP_3,10.24 //
punaḥ siṃhāsanaṃ prāpya mahendraḥ surasevitaḥ /
trailokyaṃ pālayāmāsa pūrvavatpūrvadevajit // BndP_3,10.25 //
nirbhayā nikhilā devāstrailokye sacarācare /
yathākāmaṃ caranti sma sarvadā hṛṣṭacetasaḥ // BndP_3,10.26 //
tadā tadakhilaṃ dṛṣṭvā mohinīcaritaṃ muniḥ /
vismitaḥ kāmacārī tu kailāsaṃ nārado gataḥ // BndP_3,10.27 //
nandinā ca kṛtānujñaḥ praṇamya parameśvaram /
tena saṃbhāvyamāno 'sau tuṣṭo viṣṭaramāsta saḥ // BndP_3,10.28 //
āsanasthaṃ mahādevo muniṃ svecchāvihāriṇam /
papraccha pārvatījāniḥ svacchasphaṭikasannibhaḥ // BndP_3,10.29 //
bhagavansarvavṛttajña pavitrīkṛtaviṣṭara /
kalahapriya devarṣe kiṃ vṛttaṃ tatra nākinām // BndP_3,10.30 //
surāṇāmasurāṇāṃ vā vijayaḥ samajāyata /
kiṃ vāpyamṛtavṛttāntaṃ viṣṇunā vāpi kiṃ kṛtam // BndP_3,10.31 //
iti pṛṣṭo maheśena nārado munisattamaḥ /
uvāca vismayāviṣṭaḥ prasannavadanekṣaṇaḥ // BndP_3,10.32 //
sarvaṃ jānāsi bhagavansarvajño 'si yatastataḥ /
tathāpi paripṛṣṭena mayā tadvakṣyate 'dhunā // BndP_3,10.33 //
tādṛśe samare ghore sati daityadivaukasām /
ādinārāyamaḥ śrīmānmohinīrūpamādadhe // BndP_3,10.34 //
tāmudāravibhūṣāḍhyāṃ mūrtāṃ śṛṅgāradevatām /
surāsurāḥ samālokya viratāḥ samarodhyamāt // BndP_3,10.35 //
tanmāyāmohitā daityāḥ sudhāpātraṃ ca yācitāḥ /
kṛtvā tāmeva madhyasthāmarpayāmāsurañjasā // BndP_3,10.36 //
tadā devī tadādāya mandasmitamanoharā /
devebhya eva pīyūṣamaśeṣaṃ vitatāra sā // BndP_3,10.37 //
tirohitāmadṛṣṭvā tāṃ dṛṣṭvā śūnyaṃ ca pātrakam /
jvalanmanyumukhā daityā yuddhāya punarutthitāḥ // BndP_3,10.38 //
amarairamṛtāsvādādatyulvaṇaparākramaiḥ /
parājitā mahādaityā naṣṭāḥ pātālamabhyayuḥ // BndP_3,10.39 //
imaṃ vṛttāntamākarṇya bhavānīpatikhyayaḥ /
nāradaṃ preṣayitvāśu taduktaṃ satataṃ smaran // BndP_3,10.40 //
ajñātaḥ pramathaiḥ sarvaiḥ skandanandivināyakaiḥ /
pārvatīsahito viṣṇumājagāma savismayaḥ // BndP_3,10.41 //
kṣīrodatīragaṃ dṛṣṭvā sastrīkaṃ vṛṣavāhanam /
bhogibhogāsanādviṣṇuḥ samutthāya samāgataḥ // BndP_3,10.42 //
vāhanādavaruhyeśaḥ pārvatyā sahitaḥ sthitam /
taṃ dṛṣṭvā śīghramāgatya saṃpūjyārghyādito mudā // BndP_3,10.43 //
sasnehaṃ gāḍhamāliṅgya bhavānīpatimacyutaḥ /
tadāgamanakāryaṃ ca pṛṣṭavānviṣṭaraśravāḥ // BndP_3,10.44 //
tamuvāca mahādevo bhagavanpuruṣottama /
mahāyogeśvara śrīmansarvasaubhāgyasundaram // BndP_3,10.45 //
sarvasaṃmohajanakamavāṅmanasagocaram /
yadrūpaṃ bhavatopāttaṃ tanmahyaṃ saṃpradarśaya // BndP_3,10.46 //
draṣṭumicchāmi te rūpaṃ śṛṅgārasyādhidaivatam /
avaśyaṃ darśanīyaṃ me tvaṃ hi prārthitakāmadhṛk // BndP_3,10.47 //
iti saṃprārthitaḥ śaśvanmahādevena tena saḥ /
yaddhyānavaibhavāllabdhaṃ rūpamadvaitamadbhutam // BndP_3,10.48 //
tadevānanyamanasā dhyātvā kiñcidvihasya saḥ /
tathāstviti tiro 'dhatta mahāyogeśvaro hariḥ // BndP_3,10.49 //
śarvo 'pi sarvataścakṣurmuhurvyāpārayankvacit /
adṛṣṭapūrvamārāmamabhirāmaṃ vyalokayat // BndP_3,10.50 //
vikasatkusumaśreṇīvinodimadhupālikam /
caṃpakastabakāmodasurabhīkṛtadiktaṭam // BndP_3,10.51 //
mākandavṛndamādhvīkamādyadullolakokilam /
aśokamaṇḍalīkāṇḍasatāṇḍavaśikhaṇḍikam // BndP_3,10.52 //
bhṛṅgālinavajhaṅkārajitavallakinisvanam /
pāṭalodārasaurabhyapāṭalīkusumojjvalam // BndP_3,10.53 //
tamālatālahintālakṛtamālāvilāsitam /
paryantadīrghikādīrghapaṅkajaśrīpariṣkṛtam // BndP_3,10.54 //
vātapātacalaccārupallavotphullapuṣpakam /
santānaprasavāmodasantānādhikavāsitam // BndP_3,10.55 //
tatra sarvatra puṣpāḍhye sarvalokamanohare /
pārijātatarormūle kāntā kācidadṛśyata // BndP_3,10.56 //
bālārkapāṭalākārā navayauvanadarpitā /
ākṛṣṭapadmarāgābhā caraṇābjanakhacchadā // BndP_3,10.57 //
yāvakaśrīvinikṣepapādalauhityavāhinī /
kalaniḥsvanamañjīrapadapadmamanoharā // BndP_3,10.58 //
anaṅgavīratūṇīradarponmadanajaṅghikā /
kariśuṇḍākadalikākāntitulyoruśobhinī // BndP_3,10.59 //
aruṇena dukūlena susparśena tanīyasā /
alaṅkṛtanitaṃbāḍhyā jaghanābhogabhāsurā // BndP_3,10.60 //
navamāṇikyasannaddhahemakāñjīvirājitā /
natanābhimahāvarttatrivalyūrmiprabhājharā // BndP_3,10.61 //
stanakuḍmalahindolamuktādāmaśatāvṛtā /
atipīvaravakṣojabhārabhaṅguramadhyabhūḥ // BndP_3,10.62 //
śirīṣakomalabhujā kaṅkaṇāṅgadaśālinī /
sormikāṃ gulimanmṛṣṭaśaṅkhasundarakandharā // BndP_3,10.63 //
mukhadarpaṇavṛttābhacubukāpāṭalāgharā /
śucibhiḥ paṅktibhiḥ śuddhairvidyārūpairvibhāsvaraiḥ // BndP_3,10.64 //
kundakuḍmalasacchāyairdantairdarśitacandrikā /
sthūlamauktikasannaddhanāsābharaṇabhāsurā // BndP_3,10.65 //
ketakāntarddaladroṇidīrghadīrghavilocanā /
ardhendutulitāphāle samyakkḷptālakacchaṭā // BndP_3,10.66 //
pālīvataṃsamāṇikyakuṇḍalāmaṇḍitaśrutiḥ /
navakarpūrakastūrīrasāmoditavīṭikā // BndP_3,10.67 //
śaraccaruniśānāthamaṇḍalīmadhurānanā /
sphuratkastūritilakā nīlakuntalasaṃhatiḥ // BndP_3,10.68 //
sīmantarekhāvinyastasiṃdūraśreṇibhāsurā // BndP_3,10.69 //
spharaccandrakalottaṃsamadalolavilocanā /
sarvaśṛṅgāraveṣāḍhyā sarvābharaṇamaṇḍitā // BndP_3,10.70 //
tāmimāṃ kandukakrīḍālolāmālolabhūṣaṇām /
dṛṣṭvā kṣipramumāṃ tyaktvā so 'nvadhāvadatheśvaraḥ // BndP_3,10.71 //
umāpi taṃ samovekṣya dhāvantaṃ cātmanaḥ priyam /
svātmānaṃ svātmarsondaryaṃ nindantī cātivismitā /
tasthāvavāṅmukhī tūṣṇīṃ lajjāsūyāsamanvitā // BndP_3,10.72 //
gṛhītvā kathamapyenāmāliliga muhurmuhuḥ /
uddhūyoddhūya sāpyevaṃ dhāvati sma sudūrataḥ // BndP_3,10.73 //
punargṛhītvā tāmīśaḥ kāmaṃ kāmavaśīsṛtaḥ /
āśrliṣṭaṃ cātivegena tadvīryaṃ pracyutaṃ tadā // BndP_3,10.74 //
tataḥ samutthito devo mahāśāstā mahābalaḥ /
anekakoṭidaityendragarvanirvāpaṇakṣamaḥ // BndP_3,10.75 //
tadvīryabindusaṃsparśātsā bhūmistatratatra ca /
rajatasvarmavarṇābhūllakṣaṇādvindhyamardana // BndP_3,10.76 //
tathaivāntardadhe sāpi devatā viśvamohinī /
nivṛttaḥ sa girīśo 'pi giriṃ gaurīsakho yayau // BndP_3,10.77 //
athādbhutamidaṃ vakṣye lopāmudrāpate śṛṇu /
yanna kasyacidākhyātaṃ mamaiva tdṛdayesthitam // BndP_3,10.78 //
purā bhaṇḍāsuro nāma sarvadaityaśikhāmaṇiḥ /
pūrvaṃ devānbahuvidhānyaḥ śāstā svecchayā paṭuḥ // BndP_3,10.79 //
viśukraṃ nāma daiteyaṃ vargasaṃrakṣaṇakṣamam /
śukratulyaṃ vicārajñaṃ dakṣāṃsena sasarja saḥ // BndP_3,10.80 //
vāmāṃsena viṣāṅgaṃ ca sṛṣṭavānduṣṭaśekharam /
dhūminīnāmadheyāṃ ca bhaginīṃ bhaṇḍadānavaḥ // BndP_3,10.81 //
bhrātṛbhyāmugravīryābhyāṃ sahito nihatāhitaḥ /
brahmāṇḍaṃ khaṇḍayāmāsa śauryavīryasamucchritaḥ // BndP_3,10.82 //
brahmaviṣṇumaheśāśca taṃ dṛṣṭvā dīptatejasam /
palāyanaparāḥ sadyaḥ sve sve dhāmni sadāvasan // BndP_3,10.83 //
tadānīmeva tadbāhumaṃmarddana vimūrcchitāḥ /
śvasituṃ cāpi paṭavo nābhavannākināṃ gaṇāḥ // BndP_3,10.84 //
kecitpātālagarbheṣu kecidaṃbudhivāriṣu /
keciddigantakoṇeṣu kecitkuñjeṣu bhūbhṛtām // BndP_3,10.85 //
vilīnā bhṛśavitrastāstyaktadārasutastriyaḥ /
bhraṣṭādhikārā ṛbhavo viceruśchannaveṣakāḥ // BndP_3,10.86 //
yakṣānmahoragānsiddhānsādhyānsamaradurmadān /
brahmāṇaṃ padmanābhaṃ ca rudraṃ vajriṇameva ca /
matvā tṛṇāyitānsarvāṃllokānbhaṇḍaḥ śaśāsaha // BndP_3,10.87 //
atha bhaṇḍāsuraṃ hantuṃ trailokyaṃ cāpi rakṣitum /
tṛtīyamudabhūdrūpaṃ mahāyāgānalānmune // BndP_3,10.88 //
yadrūpaśālinīmāhurlalitā paradevatām /
pāśāṅkuśadhanurvāṇapariṣkṛtacaturbhujām // BndP_3,10.89 //
sā devī parama śaktiḥ parabrahmasvarūpiṇī /
jaghāna bhaṇḍadaityendraṃ yuddhe yuddhaviśāradā // BndP_3,10.90 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne mohinīprādurbhāvamalakāsuravadho nāma daśamo 'dhyāyaḥ
samāptaścopoddhātakhaṇḍaḥ /


_____________________________________________________________



agastya uvāca
kathaṃ bhaṇḍāsuro jātaḥ kathaṃ vā tripurāṃbikā /
kathaṃ babhañja taṃ saṃkhye tatsarvaṃ vada vistarāt // BndP_3,11.1 //
hayagrīva uvāca
purā dākṣāyaṇīṃ tyaktvā pituryajñavināśanam // BndP_3,11.2 //
ātmānamātmanā paśyañjñānānandarasātmakaḥ /
upāsyamāno munibhiradvandvaguṇalakṣaṇaḥ // BndP_3,11.3 //
gaṅgākūle himavataḥ paryante praviveśa ha /
sāpi śaṅkaramā rādhya cirakālaṃ manasvinī // BndP_3,11.4 //
yogena svāṃ tanuṃ tyaktvā sutāsīddhimabhūbhṛtaḥ // BndP_3,11.5 //
sa śailo nāradācchrutvā rudrāṇīti svakanyākām /
tasya śuśrūṣaṇārthāya sthāpayāmāsa cāntike // BndP_3,11.6 //
etasminnantare devāstārakeṇa hi pīḍitāḥ /
brahmaṇoktāḥ samāhūya madanaṃ cedamabruvan // BndP_3,11.7 //
sargādau bhagavānbrahma sṛjamāno 'khilāḥ prajāḥ /
na nirvṛtirabhūttasya kadācidapi mānase /
tapaścacāra suciraṃ manovākkāyakarmabhiḥ // BndP_3,11.8 //
tataḥ prasanno bhagavānsalakṣmīko janārdanaḥ /
vareṇa cchandayāmāsa varadaḥ sarvadehinām // BndP_3,11.9 //
brahmovāca /
yadi tuṣṭo 'si bhagavannanāyāsena vai jagat /
carācarayutaṃ caitatsṛjāmi tvatprasādataḥ // BndP_3,11.10 //
evamukto vidhātrā tu mahāla kṣmīmudaikṣata /
tadā prādurabhūstvaṃ hi jaganmohanarūpadhṛk // BndP_3,11.11 //
tavāyudhārthaṃ dattaṃ ca puṣpabāṇekṣukārmukam /
vijayatvamajeyatvaṃ prādā tpramudito hariḥ // BndP_3,11.12 //
asau sṛjati bhūtāni kāraṇena svakarmaṇā /
sākṣibhūtaḥ svajanato bhavānbhajatu nirvṛntim // BndP_3,11.13 //
eṣa dattavaro brahmā tvayi vinyasya tadbharam /
manaso nirvṛtiṃ prāpya vartate 'dyāpi manmatha // BndP_3,11.14 //
amoghaṃ balavīryaṃ te na te moghaḥ parākramaḥ // BndP_3,11.15 //
sukumārāṇyamoghāni kusumāstrāṇi te sadā /
brahmadattavaro 'yaṃ hi tārako nāma dānavaḥ // BndP_3,11.16 //
bādhate sakalāṃllokānasmānapi viśeṣataḥ /
śivaputrādṛte 'nyatra na bhayaṃ tasya vidyate // BndP_3,11.17 //
tvāṃ vināsminmahākārye na kaścitpravadedapi /
svakarācca bhavetkāryaṃ bhavato nānyataḥ kvacit // BndP_3,11.18 //
ātmyaikyadhayānanirataḥ śivo gauryā samanvitaḥ /
himācalatale ramye vartate munibhirvṛtaḥ // BndP_3,11.19 //
taṃ niyojaya gauryāṃ tu janiṣyati ca tatsutaḥ /
īṣatkāryamidaṃ kṛtvā trāyasvāsmānmahābala // BndP_3,11.20 //
evamabhyarthito devaiḥ stūyamāno muhurmuhuḥ /
jagāmātmavināśāya yato himavatastaṭam // BndP_3,11.21 //
kimapyārādhayāntaṃ tu dhyānasaṃmīlitekṣaṇam /
dadarśeśānamāsīnaṃ kusumaṣurudāyudhaḥ // BndP_3,11.22 //
etasminnantare tatra himavattanayā śivam /
ārirādhayiṣuścā gādbibhrāṇā rūpamadbhutam // BndP_3,11.23 //
sametya śambhuṃ girijāṃ gandhapuṣpopahārakaiḥ /
śuśrūṣaṇaparāṃ tatra dadarśātibalaḥ smaraḥ // BndP_3,11.24 //
adṛśyaḥ sarvabhūtānānnātidūre 'sya saṃsthitaḥ /
sumanomārgaṇairagryaissa vivyādha maheśvaram // BndP_3,11.25 //
vismṛtya sa hi kāryāṇi bāṇaviddho 'ntike sthitām /
gaurīṃ vilokayāmāsa manmathāviṣṭacetanaḥ // BndP_3,11.26 //
dhṛtimālaṃbya tu punaḥ kimetaditi cintayan /
dadarśāgre tu sannaddhaṃ manmathaṃ kusumāyudham // BndP_3,11.27 //
taṃ dṛṣṭvā kupitaḥ śūlī trailokyadahanakṣamaḥ /
tārtīyaṃ cakṣurunmīlya dadāha makaradhvajam // BndP_3,11.28 //
śivenaivamavajñātā duḥkhitā śailakanyakā /
anujñayā tataḥ pitrostapaḥ kartumagādvanam // BndP_3,11.29 //
atha tadbhasma saṃvīkṣya citrakarmā gaṇeśvaraḥ /
tadbhasmanā tu puruṣaṃ citrākāraṃ cakāra saḥ // BndP_3,11.30 //
taṃ vicitratanuṃ rudro dadarśāgre tu pūruṣam /
tatkṣaṇājjāta jīvo 'bhūnmūrtimāniva manmathaḥ /
mahābalo 'titejasvī madhyāhnārkasamaprabhaḥ // BndP_3,11.31 //
taṃ citrakarmā bāhubhyāṃ samāliṅgya mudānvitaḥ /
stuhi vāla mahādevaṃ sa tu sarvārthasiddhidaḥ // BndP_3,11.32 //
ityuktvā śatarudrīyamupādiśadameyadhīḥ /
nanāma śataśo rudraṃ śatarudriyamājapan // BndP_3,11.33 //
tataḥ prasanno bhagavānmahādevo vṛṣadhvajaḥ /
vareṇa cchandayāmāsa varaṃ vavre sa bālakaḥ // BndP_3,11.34 //
pratidvandvibalārthaṃ tu madbalenopayokṣyati /
tadastraśastramukhyāni vṛthā kurvantu no mama // BndP_3,11.35 //
tatheti tatpratiśrutya vicārya kimapi prabhuḥ /
ṣaṣṭivarṣasahasrāṇi rājyamasmai dadau punaḥ // BndP_3,11.36 //
etaddṛṣṭvā tu caritaṃ dhātā bhaṇḍiti bhaṇḍiti /
yaduvāca tato nāmnā bhaṇḍo lokeṣu kathyate // BndP_3,11.37 //
iti dattvā varaṃ tasmai sarvairmunigaṇairvṛtaḥ /
dattvāstrāṇi ca śastrāṇi tatraivāntaradhācca saḥ // BndP_3,11.38 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne bhaṇḍāsuraprādurbhāvo nāmaikādaśo 'dhyāyaḥ


_____________________________________________________________



rudrakopānalājjāto yato bhaṇḍo mahābalaḥ /
tasmādraudrasvabhāvo hi dānavaścābhavattataḥ // BndP_3,12.1 //
athāgacchanmahātejāḥ śukro daityapurohitaḥ /
samāyātāśca śataśo daiteyāḥ sumahābalāḥ // BndP_3,12.2 //
athāhūya mayaṃ bhaṇḍo daityavaṃśyādiśilpinam /
niyukto bhṛguputreṇa nijagādārthavadvacaḥ // BndP_3,12.3 //
yatra sthitvā tu daityendraistrailokyaṃ śāsitaṃ purā /
tadgatvā śoṇitapuraṃ kuruṣva tvaṃ yathāpuram // BndP_3,12.4 //
tacchrutvā vacanaṃ śilpī sa gatvātha puraṃ mahat /
cakre 'marapuraprakhyaṃ manasaivekṣaṇena tu // BndP_3,12.5 //
athābhiṣiktaḥ śukreṇa daiteyaiśca mahābalaiḥ /
śuśabhe parayā lakṣmyā tejasā ca samanvitaḥ // BndP_3,12.6 //
hiraṇyāya tu yaddattaṃ kirīṭaṃ brahmaṇā purā /
sajīvamavināśyaṃ ca daityendrairapi bhūṣitam /
dadhau bhṛgusutotsṛṣṭaṃ bhaṇḍo bālārkasannibham // BndP_3,12.7 //
cāmare candrasaṃkāśe sajīve brahma nirmite /
na rogo na ca duḥkhāni saṃdadhau yanniṣevaṇāt // BndP_3,12.8 //
tasyātapatraṃ pradadau brahmaṇaiva purā kṛtam /
yasya cchāyāniṣaṇṇāstu bādhyante nāstrakoṭibhiḥ // BndP_3,12.9 //
dhanuśca vijayaṃ nāma śaṅkhaṃ ca ripughātinam /
anyānyapi mahārhāṇi bhūṣaṇāni pradattavān // BndP_3,12.10 //
tasya siṃhāsanaṃ prādādakṣayyaṃ sūryasannibham /
tataḥ siṃhāsanāsīnaḥ sarvābharaṇabhūṣitaḥ /
babhūvātīva tejasvī ratnamuttejitaṃ yathā // BndP_3,12.11 //
babhūvuratha daiteyāstayāṣṭau tu mahābalāḥ /
indraśatruramitraghno vidyunmālī vibhīṣaṇaḥ /
ugrakarmogradhanvā ca vijayaśruti pāragaḥ // BndP_3,12.12 //
sumohinī kumudinī citrāṅgī suṃdarī tathā /
catasro vanitāstasya babhūvuḥ priyadarśanāḥ // BndP_3,12.13 //
tamasevanta kālajñā devāḥ sarve savāsavāḥ /
syandanāsturagā nāgāḥ pādātāśca sahasraśaḥ // BndP_3,12.14 //
saṃbabhūvurmahākāyā mahānto jitakāśinaḥ /
babhūvurdānavāḥ sarve bhṛguputramatānugāḥ // BndP_3,12.15 //
arcayanto mahādevamāsthitāḥ śivaśāsane /
babhūvurdānavāstatra putrapautradhanānvitāḥ /
gṛhegṛhe ca yajñāśca saṃbabhūvuḥ samantataḥ // BndP_3,12.16 //
ṛco yajūṃṣi sāmāni mīmāṃsānyāyakādayaḥ /
pravartante sma daityānāṃ bhūyaḥ pratigṛhaṃ tadā // BndP_3,12.17 //
yathāśrameṣu mukhyeṣu munīnāṃ ca dvijanmanām /
tathā yajñeṣu daityānāṃ bubhujurhavyabhojinaḥ // BndP_3,12.18 //
evaṃ kṛtavato 'pyasya bhaṇḍasya jitakāśinaḥ /
ṣaṣṭivarṣasahasrāṇi vyatītāni kṣaṇārdhavat // BndP_3,12.19 //
vardhamānamatho daityaṃ tapasā ca balena ca /
hīyamānabalaṃ cendraṃ saṃprekṣya kamalāpatiḥ // BndP_3,12.20 //
sasarja sahasā kāñcinmāyāṃ lokavimohinīm /
tāmuvāca tato māyāṃ devadevo janārdanaḥ // BndP_3,12.21 //
tvaṃ hi sarvāṇi bhūtāni mohayantī nijaujasā /
vicarasva yathākāmaṃ tvāṃ na jñāsyati kaścana // BndP_3,12.22 //
tvaṃ tu śīghramito gatvā bhaṇḍaṃ daiteyanāyakam /
mohayitvācireṇaiva viṣayānupabhokṣyase // BndP_3,12.23 //
evaṃ labdhvā varaṃ māyā taṃ praṇamya janārdanam /
yayāce 'psaraso mukhyāḥ sahāyārthaṃ tu kāścana // BndP_3,12.24 //
tayā saṃprārthito bhūyaḥ preṣayāmāsa kāścana /
tābhirviśvācimukhyābhiḥ sahitā sā mṛgekṣaṇā /
prayayau mānasasyāgyaṃ taṭamujjvalabhūruham // BndP_3,12.25 //
yatra krīḍati daityendro nijanārībhiranvitaḥ /
tatra sā mṛgaśāvākṣī mūle caṃpakaśākhinaḥ /
nivāsamakarodramyaṃ gāyantī madhurasvaram // BndP_3,12.26 //
athāgatastu daityendro balibhirbhantribhirvṛtaḥ /
śrutvā tu vīṇāninadaṃ dadarśa ca varāṅganām // BndP_3,12.27 //
tāṃ dṛṣṭvā cārusarvāṅgīṃ vidyullekhāmivāparām /
māyāmaye mahāgarte patito madanābhidhe // BndP_3,12.28 //
athāsya mantriṇo 'bhūvantdṛdaye smaratāpi tāḥ // BndP_3,12.29 //
tena daiteyanāthena ciraṃ saṃprarthitā satī /
taiśca saṃprarthitāstāśca pratiśūśruvurañjasā // BndP_3,12.30 //
yāstvalabhyā mahāyajñairaśvamedhādikairapi /
tā labdhvā mohinīmukhyā nirvṛtiṃ paramāṃ yayuḥ // BndP_3,12.31 //
visasmarustadā vedāṃstathā devamumāpatim /
vijahuste tathā yajñakriyāścānyāḥ śubhāvahāḥ // BndP_3,12.32 //
avamānahataścāsītteṣāmapi purohitaḥ /
muhūrttamiva teṣāṃ tu yayāvabdāyutaṃ tadā // BndP_3,12.33 //
mohiteṣvatha daityeṣu sarve devāḥ savāsavāḥ /
vimuktopadravā brahmannāmodaṃ paramaṃ yayuḥ // BndP_3,12.34 //
kadācidatha devendraṃ vīkṣya siṃhāsane sthitam /
sarvadevaiḥ parivṛtaṃ nārado munirāyayau // BndP_3,12.35 //
praṇamya muniśārdūlaṃ jvalantamiva pāvakam /
kṛtāñjalipuṭo bhūtvā deveśo vākyamabravīt // BndP_3,12.36 //
bhagavansarvadharmajña parāparavidāṃ vara /
tatraiva gamanaṃ te syādyaṃ dhanyaṃ kartumicchasi // BndP_3,12.37 //
bhaviṣyacchobhanākāraṃ tavāgamanakāraṇam /
tvadvākyāmṛtamākarṇya śravaṇānandanirbharam /
aśeṣaduḥkhānyuttīrya kṛtārthaḥ syāṃ munīśvara // BndP_3,12.38 //
nārada uvāca
atha saṃmohito bhaṇḍo daityendro viṣṇumāyayā /
tayā vimukto lokāṃstrīndahetāgnirivāparaḥ // BndP_3,12.39 //
adhikastava tejobhirastrairmāyābalena ca /
tasya tejo 'pahārastu kartavyo 'tibalasya tu // BndP_3,12.40 //
vinārādhanato devyāḥ parāśaktestu vāsava /
aśakyo 'nyena tapasā kalpakoṭiśatairapi // BndP_3,12.41 //
puraivodayataḥ śatrorārādhayata bāliśāḥ /
ārādhitā bhagavatī sā vaḥ śreyo vidhāsyati // BndP_3,12.42 //
evaṃ saṃbodhitastena śakro devagaṇeśvaraḥ /
taṃ muniṃ pūjayāmāsa sarvadevaiḥ samanvitaḥ /
tapase kṛtasannāho yayau haimavataṃ taṭam // BndP_3,12.43 //
tatra bhāgīrathītīre sarvartukusumojjvale /
parāśaktermahāpūjāṃ cakre 'khilasuraiḥ samam /
indraprasthamabhūnnāmrā tadādyakhilasiddhidam // BndP_3,12.44 //
brahmātmajopadiṣṭena kurvatāṃ vidhinā parām /
devyāstu mahatīṃ pūjāṃ japadhyānaratātmanām // BndP_3,12.45 //
ugre tapasi saṃsthānāmananyā rpitacetasām /
daśavarṣasahasrāṇi daśāhāni ca saṃyayuḥ // BndP_3,12.46 //
mohitānatha tāndṛṣṭvā bhṛguputro mahāmatiḥ /
bhaṇḍāsuraṃ samabhyetya nijagāda purohitaḥ // BndP_3,12.47 //
tvāmevāśritya rācaindra sadā dānavasattamāḥ /
nirbhayāstriṣu lokeṣu carantīcchavihāriṇaḥ // BndP_3,12.48 //
jātimātraṃ hi bhavato hanti sarvānsadā hariḥ /
tenaiva nirmitā māyā yayā saṃmohito bhavān // BndP_3,12.49 //
bhavantaṃ mohitaṃ dṛṣṭvā randhrānveṣaṇa tatparaḥ /
bhavatāṃ vijayārthāya karotīndro mahattapaḥ // BndP_3,12.50 //
yadi tuṣṭā jagaddhātrī tasyaiva vijayo bhavet /
imāṃ māyāmayīṃ tyaktvā mantribhiḥ sahito bhavān /
gatvā haimavataṃ śailaṃ pareṣāṃ vighnamācara // BndP_3,12.51 //
evamuktastu guruṇā hitvā paryaṅkamuttamam /
mantrivṛddhānu pāhūya yathāvṛttāntamāha saḥ // BndP_3,12.52 //
tacchrutvā nṛpatiṃ prāha śrutavarmā vimṛśya ca /
ṣaṣṭivarṣasahasrāṇāṃ rājyaṃ tava śivārpitam // BndP_3,12.53 //
tasmādapyadhikaṃ vīra gatamāsīdanekaśaḥ /
aśakyapratikāryo 'yaṃ yaḥ kālaśivacoditaḥ // BndP_3,12.54 //
aśakyapratikāryo 'yaṃ tadabhyarcanato vinā /
kāle tu bhogaḥ karttavyo duḥkhasya ca sukhasya vā // BndP_3,12.55 //
athāha bhīmakarmākhyo nopekṣyo 'riryathābalam /
kriyāvighne kṛte 'smābhirvijayaste bhaviṣyati // BndP_3,12.56 //
tava yuddhe mahārāja parārthaṃ balahāriṇī /
dattā vidyā śivenaiva tasmātte vijayaḥ sadā // BndP_3,12.57 //
anumene ca tadvākyaṃ bhaṇḍo dānavanāyakaḥ /
nirgatya sahasenābhiryayau haimavataṃ taṭam // BndP_3,12.58 //
tapovighnakarāndṛṣṭvā dānavāñjagadaṃbikā /
alaṅghyamakarodagre mahāprākāramujjvalam // BndP_3,12.59 //
taṃ dṛṣṭvā dānavendro 'pi kimetaditi vismitaḥ /
saṃkruddho dānavāstreṇa babhañjātibalena tu // BndP_3,12.60 //
punareva tadagre 'bhūdalaṅghyaḥ sarvadānavaiḥ /
vāyavyāstreṇa taṃ dhīro babhañja ca nanāda ca // BndP_3,12.61 //
paunaḥ punyena tadbhasma prābhūtpunarupasthitam /
etaddṛṣṭvā tu daityendro viṣaṇmaḥ svapuraṃ yayau // BndP_3,12.62 //
tāṃ ca dṛṣṭvā jagaddhātrīṃ dṛṣṭvā prākāramujjvalam /
bhayādvivyathire devā vimuktasakalakriyāḥ // BndP_3,12.63 //
tānuvāca tataḥ śakro daityendro 'yamihāgataḥ /
aśakyaḥ samare yoddhumasmābhirakhilairapi // BndP_3,12.64 //
palāyitānāmapi no gatiranyā na kutracit /
kuṇḍaṃ yojanavistāraṃ samyakkṛtvā tu śobhanam // BndP_3,12.65 //
mahāyāgavidhānena praṇidhāya hutāśanam /
yajāmaḥ paramāṃ śāktiṃ mahāmāsairvayaṃ surāḥ // BndP_3,12.66 //
brahmabhūtā bhaviṣyāmo bhokṣyāmo vā triviṣṭapam /
evamuktāstu te sarvedevāḥ sendrapurogamāḥ // BndP_3,12.67 //
vidhivajjuhuvurmāṃsānyutkṛtyotkṛtya mantrataḥ /
huteṣu sarvamāṃseṣu pādeṣu ca kareṣu ca // BndP_3,12.68 //
hotumicchatsu deveṣu kalevaramaśeṣataḥ /
prādurbabhūva paramantejaḥ puñjo hyanuttamaḥ // BndP_3,12.69 //
tanmadhyataḥ samudabhūccakrākāramanuttamam /
tanmadhye tu mahādevīmudayārkasamaprabhām // BndP_3,12.70 //
jagadujjīvanakarīṃ brahmaviṣṇuśivātmikām /
saundaryasārasīmāṃ tāmānandarasasāgarām // BndP_3,12.71 //
japākusumasaṃkāśāṃ dāḍimīkusumāṃbarām /
sarvābharaṇasaṃyuktāṃ śṛṅgāraikarasālayām // BndP_3,12.72 //
kṛpātaraṅgitāpāṅganayanālokakaumudīm /
pāśāṅkuśekṣukodaṇḍapañcabāṇalasatkarām // BndP_3,12.73 //
tāṃ vilokya mahādevīṃ devāḥ sarve savāsavāḥ /
praṇemurmuditātmāno bhūyobhūyo 'khilātmikam // BndP_3,12.74 //
tayā vilokitāḥ sadyaste sarve vigatajvarāḥ /
saṃpūrṇāṅgā dṛḍhatarā vajradehā mahābalāḥ /
tuṣṭuvuśca mahādevīmaṃbikāmakhilārthadām // BndP_3,12.75 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne lalitāprādurbhāvo nāma dvādaśo 'dhyāyaḥ


_____________________________________________________________



devā ūcuḥ
jaya devi jaganmātarjaya devi parātpare /
jaya kalyāṇanilaye jaya kāmakalātmike // BndP_3,13.1 //
jayakāri ca vāmākṣi jaya kāmākṣi sundari /
jayākhilasurārādhye jaya kāmeśi mānade // BndP_3,13.2 //
jaya brahmamaye devi brahmātmakarasātmike /
jaya nārāyaṇi pare nanditāśeṣaviṣṭape // BndP_3,13.3 //
jaya śrīkaṇṭhadayite jaya śrīlaliteṃbike /
jaya śrīvijaye devi vijaya śrīsamṛddhide // BndP_3,13.4 //
jātasya jāyamānasya iṣṭāpūrtasya hetave /
namastasyai trijagatāṃ pālayitryai parātpare // BndP_3,13.5 //
kalāmuhūrtakāṣṭhāhar māsartuśaradātmane /
namaḥ sahasraśīrṣāyai sahasramukhalocane // BndP_3,13.6 //
namaḥ sahasrahastābjapādapaṅkajaśobhite /
aṇoraṇutare devi mahato 'pi mahīyasi // BndP_3,13.7 //
parātparatare mātastejastejīyasāmapi /
atalaṃ tu bhavetpādau vitalaṃ jānunī tava // BndP_3,13.8 //
rasātalaṃ kaṭīdeśaḥ kukṣiste dharaṇī bhavet /
hṛdayaṃ tu bhuvarlokaḥ svaste mukhamudāhṛtam // BndP_3,13.9 //
dṛśaścandrārkadahanā diśaste bāhavoṃbike /
marutastu tavocchvāsā vācaste śrutayo 'khilāḥ // BndP_3,13.10 //
krīḍā te lokaracanā sakhā te cinmayaḥ śivaḥ /
āhāraste sadānando vāsaste hṛdaye satām // BndP_3,13.11 //
dṛśyādṛśya svarūpāṇi rūpāṇi bhuvanāni te /
śiroruhā ghanāste tu tārakāḥ kusumāni te // BndP_3,13.12 //
dharmādyā bāhavaste syuradharmādyāyudhāni te /
yamāśca niyamāścaiva karapādaruhāstathā // BndP_3,13.13 //
stanau svāhāsvadhākarau lokojjīvanakārakau /
prāṇāyāmastu te nāsā rasanā te sarasvatī // BndP_3,13.14 //
pratyāhārastvidriṃyāṇi dhyānaṃ te dhīstu sattamā /
manaste dhāraṇāśaktirhṛdayaṃ te samādhikaḥ // BndP_3,13.15 //
mahīruhāsteṅgaruhāḥ prabhātaṃ vasanaṃ tava /
bhūtaṃ bhavyaṃ bhaviṣyacca nityaṃ ca tava vigrahaḥ // BndP_3,13.16 //
yajñarūpā jagaddhātrī viśvarūpā ca pāvanī /
ādau yā tu dayābhūtā sasarja nikhilāḥ prajāḥ // BndP_3,13.17 //
hṛdayasthāpi lokānāmadṛśyā mohanātmikā // BndP_3,13.18 //
nāmarūpavibhāgaṃ ca yā karoti svalīlayā /
tānyadhiṣṭhāya tiṣṭhantī teṣvasaktārthakāmadā /
namastasyai mahādevyai sarvaśaktyai namonamaḥ // BndP_3,13.19 //
yadājñayā pravartante vahnisūryaidumārutāḥ /
pṛthivyādīni bhūtāni tasyai devyai namonamaḥ // BndP_3,13.20 //
yā sasarjādidhātāraṃ sargādāvādibhūridam /
dadhāra svayamevaikā tasyai devyai namonamaḥ // BndP_3,13.21 //
yathā dhṛtā tu dhariṇī yayākāśamameyayā /
yasyāmudeti savitā tasyai devyai namonamaḥ // BndP_3,13.22 //
yatrodeti jagatkṛtsnaṃ yatra tiṣṭhati nirbharam /
yatrāntameti kāle tu tasyai devyai namonamaḥ // BndP_3,13.23 //
namonamaste rajase bhavāyai namonamaḥ sāttvikasaṃsthitāyai /
namonamaste tamase harāyai namonamo nirguṇataḥ śivāyai // BndP_3,13.24 //
namonamaste jagadekamātre namonamaste jagadekapitre /
namonamaste 'khilarūpatantre namonamaste 'khilayantrarūpe // BndP_3,13.25 //
namonamo lokagurupradhāne namonamaste 'khilavāgvibhūtyai /
namo 'stu lakṣmyai jagadekatuṣṭyai namonamaḥ śāṃbhavi sarvaśaktyai // BndP_3,13.26 //
anādimadhyāntamapāñcabhautikaṃ hyavāṅmanogamyamatarkyavaibhavam /
arūpamadvandvamadṛṣṭagocaraṃ prabhāvamagryaṃ kathamaṃba varṇaye // BndP_3,13.27 //
prasīda viśveśvari viśvavandite prasīda vidyeśvari vedarūpiṇi /
prasīda māyāmayi mantrāvigrahe prasīda sarveśvari sarvarūpiṇi // BndP_3,13.28 //
iti statvā mahādevīṃ devāḥ sarve savāsavāḥ /
bhūyobhūyo namaskṛtya śaraṇaṃ jagamurañjasā // BndP_3,13.29 //
tataḥ prasannā sā devī praṇataṃ vīkṣya vāsavam /
vareṇa cchandayāmāsa varadākhiladehinām // BndP_3,13.30 //
indra uvāca
yadi tuṣṭāsi karyāṇi varaṃ daityendra pīḍitaḥ /
durdharaṃ jīvitaṃ dehi tvāṃ gatāḥ śaraṇārthinaḥ // BndP_3,13.31 //
śrīdevyuvāca
ahameva vinirjitya bhaṇḍaṃ daityakulodbhavam /
acirāttava dāsyāmi trailokyaṃ sacarācaram // BndP_3,13.32 //
nirbhayā muditāḥ santu sarve devagaṇāstathā /
ye stoṣyanti ca māṃ bhaktyā stavenānena mānavāḥ // BndP_3,13.33 //
bhājanaṃ te bhaviṣyanti dharmaśrīyaśasāṃ sadā /
vidyāvinayasaṃpannā nīrogā dīrghajīvinaḥ // BndP_3,13.34 //
putramitrakala trāḍhyā bhavantu madanugrahāt /
iti labdhavarā devā devendro 'pi mahābalaḥ // BndP_3,13.35 //
āmodaṃ paramaṃ jagmustāṃ vilokya muhurmuhuḥ // BndP_3,13.36 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne lalitāstavarājo nāma trayodaśo 'dhyāyaḥ


_____________________________________________________________


hayagrīva uvāca
etasminneva kāle tu brahmā lokapitāmahaḥ /
ājagāmātha deveśīṃ draṣṭukāmo maharṣibhiḥ // BndP_3,14.1 //
ājagāma tato viṣṇurārūḍho vinatāsutam /
śivo 'pi vṛṣamārūḍhaḥ samāyāto 'khileśvarīm // BndP_3,14.2 //
devarṣayo nāradādyāḥ samājagmurmaheśvarīm /
āyayustāṃ mahādevīṃ sarve cāpsarasāṃ gaṇāḥ // BndP_3,14.3 //
viśvāvasuprabhṛtayo gandharvāścaiva yakṣakāḥ /
brahmaṇātha samādiṣṭo viśvakarmā viśāṃpatiḥ // BndP_3,14.4 //
cakāra nagaraṃ divyaṃ yathāmarapuraṃ tathā /
tato bhagavatī durgā sarvamantrādhidevatā // BndP_3,14.5 //
vidyādhidevatā śyāmā samājagmaturaṃbikām /
brāhayādyā mātaraścaiva svasvabhūtagaṇāvṛtāḥ // BndP_3,14.6 //
siddhayo hyaṇimādyāśca yoginyaścaiva koṭiśaḥ /
bhairavāḥ kṣetrapālāśca mahāśāstā gaṇāgraṇīḥ // BndP_3,14.7 //
mahāgaṇeśvaraḥ skando baṭuko vīrabhadrakaḥ /
āgatya te mahādevīṃ tuṣṭuvuḥ praṇatāstadā // BndP_3,14.8 //
tatrātha nagarīṃ ramyāṃ sāṭṭaprākāratoraṇām /
gajāśvarathaśālāḍhyāṃ rājavīthivirājitām // BndP_3,14.9 //
sāmantānāmamātyānāṃ sainikānāṃ dvijanma nām /
vetāladāsadāsīnāṃ gṛhāṇi rucirāṇi ca // BndP_3,14.10 //
madhyaṃ rājagṛhaṃ divyaṃ dvāragopurabhūṣitam /
śālābhirbahubhiryuktaṃ sabhā bhiruṣaśobhitam // BndP_3,14.11 //
siṃhāsanasabhāṃ caiva navaratnamayīṃ śubhām /
madhye siṃhāsanaṃ divyaṃ cintāmaṇivīnirmitam // BndP_3,14.12 //
svayaṃ prakāśamadvandvamudayādityasaṃnibham /
vilokya cintayāmāsa brahmā lokapitāmahaḥ // BndP_3,14.13 //
yastvetatsamadhiṣṭhāya vartate bāliśo 'pivā /
purasyāsya prabhāveṇa sarvalokādhiko bhavet // BndP_3,14.14 //
na kevalā strī rājyārhā puruṣo 'pi tayā vinā /
maṅgalācāryasaṃyuktaṃ mahāpuruṣalakṣaṇam /
anukūlāṅganāyuktamabhiṣiñcediti śrutiḥ // BndP_3,14.15 //
vibhātīyaṃ varārohā bhūrtā śṛṅgāradevatā /
varo 'syāstriṣu lokeṣu na cānyaḥ śaṅkarādṛte // BndP_3,14.16 //
jaḍilo muṇḍadhārī ca virūpākṣaḥ kapālabhṛt /
kalmāṣī bhasmadigdhāṅgaḥ śmaśānāsthivibhūṣaṇaḥ // BndP_3,14.17 //
amaṅgalāspadaṃ cainaṃ varayetsā sumaṅgalā /
iti cintayamānasya brahmaṇo 'gre maheśvaraḥ // BndP_3,14.18 //
koṭikandarpalāvaṇyayukto divya śarīravān /
divyāṃbaradharaḥ sragvī divyagandhānulepanaḥ // BndP_3,14.19 //
kirīṭahārakeyūrakuṇḍalādyairalaṅkṛtaḥ /
prādurbabhūva purato jaganmohana rupadhṛk // BndP_3,14.20 //
taṃ kumāramathāliṅgya brahmā lokapitāmahaḥ /
cakre kāmeśvaraṃ nāmnā kamanīyavapurdharam // BndP_3,14.21 //
tasyāstu paramāśakteranurūpo varastvayam /
iti niścitya tenaiva sahitāstāmathāyayuḥ // BndP_3,14.22 //
astuvaṃste parāṃ śaktiṃ brahmaviṣṇumaheśvarāḥ /
tāṃ dṛṣṭvā mṛgaśāvākṣīṃ kumāro nīlalohitaḥ /
abhavanmanmathāviṣṭo vismṛtya sakalāḥ kriyāḥ // BndP_3,14.23 //
sāpi taṃ vīkṣya tanvaṅgo mūrtiṃmantamiva smaram /
madanāviṣṭasarvāṅgī svātmarūpamamanyata /
anyonyālokanāsaktau tāvṛbhau madanāturau // BndP_3,14.24 //
sarvabhāvaviśeṣajñau dhṛtimantau manasvinau /
parairajñātacāritrau muhūrtāsvasthacetanau // BndP_3,14.25 //
athovāca mahādevīṃ brahmā lokaikanāyikām /
ime devāśca ṛṣayo gandharvāpsarasāṃ gaṇāḥ /
tvāmīśāṃ draṣṭumicchanti sapriyāṃ paramāhave // BndP_3,14.26 //
ko vānurūpaste devi priyo dhanyatamaḥ pumān /
lokasaṃrakṣaṇārthāya bhajasva puruṣaṃ param // BndP_3,14.27 //
rājñī bhava purasyāsya sthitā bhava varāsane /
abhiṣiktāṃ mahābhāgairdevārṣe bhirakalmaṣaiḥ // BndP_3,14.28 //
sāmrājyacihnasaṃyuktāṃ sarvābharaṇasaṃyutām /
sapriyāmāsanagatāṃ draṣṭumicchāmahe vayam // BndP_3,14.29 //
iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne madanakāmeśvaraprādurbhāvo nāma caturdaśo 'dhyāyaḥ

_____________________________________________________________


tacchrutvā vacanaṃ devī mandasmitamukhāṃbujā /
uvāca sa tato vākyaṃ brahmaviṣṇumukhānsurān // BndP_3,15.1 //
svatantrāhaṃ sadā devāḥ svecchācāravihāriṇī /
mamānurūpacarito bhavitā tu mama priyaḥ // BndP_3,15.2 //
tatheti tatpratiśrutya sarverdevaiḥ pitāmahaḥ /
uvāca ca mahādevīṃ dharmārthasahitaṃ vacaḥ // BndP_3,15.3 //
kālakrītā krayakrītā pitṛdattā svayaṃyutā /
nārīpuruṣayorevamudvāhastu caturvidhaḥ // BndP_3,15.4 //
kālakrītā tu veśyā syātkrayakrītā tu dāsikā /
gandharvodvāhitā yuktā bhāryā syātpitṛdattakā // BndP_3,15.5 //
samānadharmiṇī yuktā bhāryā pitṛvaśaṃvadā /
yadadvaitaṃ paraṃ brahma sadasadbhāvavarjitam // BndP_3,15.6 //
cidānandātmakaṃ tasmātprakṛtiḥ samajāyata /
tvamevāsīcca tadbrahma prakṛtiḥ sā tvameva hi // BndP_3,15.7 //
tvamevānādirakhilā kāryakāraṇarūpiṇī /
tvāmeva hi vicinvanti yoginaḥ sanakādayaḥ // BndP_3,15.8 //
sadasatkarmarūpāṃ ca vyaktāvyakto dayātmikām /
tvāmeva hi praśaṃsaṃti pañcabrahmasvarūpiṇīm // BndP_3,15.9 //
tvāmeva hi sṛjasyādau tvameva hyavasi kṣaṇāt /
bhajasva puruṣaṃ kañcillokānugrahakāmyayā // BndP_3,15.10 //
iti vijñāpitā devī brahmaṇā sakalaiḥ suraiḥ /
srajamudyamya hastena cakṣepa gaganāntare // BndP_3,15.11 //
tayotsṛṣṭā hi sā mālā śobhayantī nabhasthalam /
papāta kaṇṭhadeśe hi tadā kāmeśvarasya tu // BndP_3,15.12 //
tato mumudire devā brahmaviṣṇupurogamāḥ /
vavṛṣuḥ puṣpavarṣāṇi mandavāteritā ghanāḥ // BndP_3,15.13 //
athovāca vidhātā tu bhagavantaṃ janārdanam /
kartavyo vidhinodvāhastvanayoḥ śivayorhare // BndP_3,15.14 //
muhurto devasamprāpto jaganmaṅgalakārakaḥ /
tvadrūpā hi mahādevī sahajaśca bhavānapi // BndP_3,15.15 //
dātumarhasi kalyāṇīmasmai kāmaśivāya tu /
tacchrutvā vacanaṃ tasya devadevastrivikramaḥ // BndP_3,15.16 //
dadau tasyai vidhānena prītyā tāṃ śaṅkarāya tu /
devarṣipitṛmukhyānāṃ sarveṣāṃ devayoginām // BndP_3,15.17 //
kalyāṇaṃ kārayāmāsa śivayorādikeśavaḥ /
upāyanāni pradaduḥ sarve brahmādayaḥ surāḥ // BndP_3,15.18 //
dadau brahmekṣucāpaṃ tu vajrasāramanaśvaram /
tayoḥ puṣpāyudhaṃ prādādamlānaṃ hariravyayam // BndP_3,15.19 //
nāgapāśaṃ dadau tābhyāṃ varuṇo yādasāṃpatiḥ /
aṅkuśaṃ ca dadau tābhyāṃ viśvakarmā viśāṃpatiḥ // BndP_3,15.20 //
kirīṭamagniḥ prāyacchattāṭaṅkau candrabhāskarau /
navaratnamayīṃ bhūṣāṃ prādādratnākaraḥ svayam // BndP_3,15.21 //
dadau surāṇāmadhipo madhupātramathākṣayam /
cintāmaṇimayīṃ mālāṃ kuberaḥ pradadau tadā // BndP_3,15.22 //
sāmrājyasūcakaṃ chatraṃ dadau lakṣmīpatiḥ svayam /
gaṅgā ca yamunā tābhyāṃ cāmare candrabhāsvare // BndP_3,15.23 //
aṣṭau ca vasavo rudrā ādityāścāśvinau tathā /
dikpālā marutaḥ sādhyā gandharvāḥ pramatheśvarāḥ /
svānisvānyāyudhānyasyai pradaduḥ paritoṣitāḥ // BndP_3,15.24 //
rathāṃśca turagānnāgānmahāvegānmahābalān /
uṣṭānarogānaśvāṃstānkṣuttṛṣṇāparivarjitān /
dadurvajropamākārānsāyudhānsaparicchadān // BndP_3,15.25 //
athābhiṣekamātenuḥ sāmrājye śivayoḥ śivam /
athākarodvimānaṃ ca nāmnā tu kusumākaram // BndP_3,15.26 //
vidhātāmlānamālaṃ vai nityaṃ cābhedyamāyudhaiḥ /
divi bhuvyantarikṣe ca kāmagaṃ susamṛddhimat // BndP_3,15.27 //
yadgandhaghrāṇamātreṇa bhrāntirogakṣurdhātayaḥ /
tatkṣaṇādeva naśyanti manohlādakaraṃ śubham // BndP_3,15.28 //
tadvimānamathāropya tāvubhau divyadaṃpatī /
cāmakhyājanacchatradhvajayaṣṭimanoharam // BndP_3,15.29 //
vīṇāveṇumṛdaṅgādivividhaistauryavādanaiḥ /
sevyamānā suragaṇairnirgatya nṛpamandirāt // BndP_3,15.30 //
yayau vīthīṃ vihāreśā śobhayantī nijaujasā /
pratiharmyāgrasaṃsthābhirapsarobhiḥ sahasraśaḥ // BndP_3,15.31 //
salājākṣatahastābhiḥ purandhrībhiśca varṣitā /
gāthābhirmaṅgalārthābhirvīṇāveṇvādinisvanaiḥ /
tuṣyantī vīvīthivīthīṣu mandamandamathāyayau // BndP_3,15.32 //
pratigṛhyāpsa robhistu kṛtaṃ nīrājanāvidhim /
avaruhya vimānagrātpraviveśa mahāsabhām // BndP_3,15.33 //
siṃhāsanamadhiṣṭhāya saha devena śaṃbhunā /
yadyadvāñchanti tatrasthā manasaiva mahājanāḥ /
sarvajñā sākṣipātena tattatkāmānapūrayat // BndP_3,15.34 //
taddṛṣṭvā caritaṃ devyā brahmā loka pitāmahaḥ /
kāmākṣīti tadābhikhyāṃ dadau kāmeśvarīti ca // BndP_3,15.35 //
vavarṣāścaryamegho 'pi pure tasmiṃstadājñayā /
mahārhāṇi ca vastūni divyānyābharaṇāni ca // BndP_3,15.36 //
cintāmaṇiḥ kalpavṛkṣaḥ kamalā kāmadhenavaḥ /
prativeśma tatastasthuḥ puro devyājayāya te // BndP_3,15.37 //
tāṃ sevaikarasākārāṃ vimuktānyakriyāguṇāḥ /
sarvakāmārthasaṃyuktā hṛṣyantaḥ sārvakālikam // BndP_3,15.38 //
pitāmaho hariścaiva mahādevaśca vāsavaḥ /
anye diśāmadhīśāstu sakalā devatāgaṇāḥ // BndP_3,15.39 //
devarṣayo nāradādyāḥ sanakādyāśca yoginaḥ /
maharṣayaśca manvādyā vaśiṣṭhādyāstapodhanāḥ // BndP_3,15.40 //
gandharvāpsaraso yakṣā yāścānyā devajātayaḥ /
divi bhūmyantarikṣeṣu sasaṃbādhaṃ vasaṃti ye // BndP_3,15.41 //
te sarve cāpyasaṃbādhaṃ nivasaṃti sma tatpure // BndP_3,15.42 //
evaṃ tadvatsalā devī nānyatraityakhilājjanāt /
toṣayāmāsa satatamanurāgeṇa bhūyasā // BndP_3,15.43 //
rājño mahati bhūrloke viduṣaḥ sakalepsitām /
rājñī dudohābhīṣṭāni sarvabhūtalavāsinām // BndP_3,15.44 //
trilokaikamahīpāle sāṃbike kāmaśaṅkare /
daśavarṣasahasrāṇi yayuḥ kṣaṇa ivāparaḥ // BndP_3,15.45 //
tataḥ kadā cidāgatya nārado bhagavānṛṣiḥ /
praṇamya paramāṃ śaktiṃ provāca vinayānvitaḥ // BndP_3,15.46 //
para brahma paraṃ dhāma pavitraṃ paramaiśvari /
madasadbhāvasaṃkalpavikalpakalanātmikā // BndP_3,15.47 //
jagadabhyudayārthāya vyaktabhāvamupāgatā /
asajjanavināśārthā sajjanābhyudayārthinī /
pravṛttistava kalyāṇi sādhūnāṃ rakṣaṇāya hi // BndP_3,15.48 //
ayaṃ bhaṇḍo 'suro devi bādhate jagatāṃ trayam /
tvayaikayaiva jetavyo na śakyastvaparaiḥ suraiḥ // BndP_3,15.49 //
tvatsevaikaparā devāścirakālamihoṣitāḥ /
tvadājñayā gamiṣyanti svānisvāni purāṇi tu // BndP_3,15.50 //
amaṅgalāni śūnyāni samṛddhārthāni saṃtvataḥ /
evaṃ vijñāpitā devī nāradenākhileśvarī /
svasvavāsanivāsāya preṣayāmāsa cāmarān // BndP_3,15.51 //
brahmāṇaṃ ca hariṃ śaṃbhuṃ vāsavādīndiśāṃ patīn /
yathārhaṃ pūjayitvā tu preṣayāmāsa cāṃbikā // BndP_3,15.52 //
aparādhaṃ tatastyaktumapi saṃpreṣitāḥ surāḥ /
svasvāṃśaiḥ śivayoḥ sevāmādipitrorakurvata // BndP_3,15.53 //
etadākhyānamāyuṣyaṃ sarvamaṅgalakāraṇam /
āvirbhāvaṃ mahādevyāstasyā rājyābhiṣecanam // BndP_3,15.54 //
yaḥ prātarutthito vidvānbhaktiśraddhāsamanvitaḥ /
japeddhanasamṛddhaḥ syātsudhāsaṃmitavāgbhavet // BndP_3,15.55 //
nāśubhaṃ vidyate tasya paratreha ca dhīmataḥ /
yaśaḥ prāpnoti vipulaṃ samānottamatāmapi // BndP_3,15.56 //
acalā śrīrbhavetasya śreyaścaiva padepade /
kadācinna bhayaṃ tasya tejasvī vīryavānbhavet // BndP_3,15.57 //
tāpatrayavihīnaśca puruṣārthaiśca pūryate /
trisaṃdhyaṃ yo japennityaṃ dhyātvā siṃhāsaneśvarīm // BndP_3,15.58 //
ṣaṇmāsānmahatīṃ lakṣmīṃ prāpnuyājjāpakottamaḥ // BndP_3,15.59 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne vaivāhikotsavo nāma pañcadaśo 'dhyāyaḥ


_____________________________________________________________


atha sā jagatāṃ mātā lalitā parameśvarī /
trailokyakaṇṭakaṃ bhaṇḍaṃ daityaṃ jetuṃ viniryayau // BndP_3,16.1 //
cakāra mardalākārānaṃbhorāśīṃstu sapta te /
prabhūtamarddaladhvānaiḥ pūrayāmāsuraṃbaram // BndP_3,16.2 //
mṛdaṅgamurajāścaiva paṭaho 'tukulīṅgaṇāḥ /
selukājhallarīrāṅghāhuhukāhuṇḍukāghaṭāḥ // BndP_3,16.3 //
ānakāḥ paṇavāścaiva gomukhāścārdhacandrikāḥ /
yavamadhyā muṣṭimadhyā marddalāḍiṇḍimā api // BndP_3,16.4 //
jharjharāśca barītāśca iṅgyāliṅgyaprabhedajāḥ /
uddhakāścaituhuṇḍāśca niḥsāṇā barbarāḥ pare // BndP_3,16.5 //
huṅkārā kākatuṇḍāśca vādyabhedāstathāpare /
dadhvanuḥ śaktisenābhirāhatāḥ samarodyame // BndP_3,16.6 //
lalitāparameśānyā aṅkuśāstrānsamudgatā /
saṃpatkarī nāma devī cacāla saha śaktibhiḥ // BndP_3,16.7 //
anekakoṭimātaṅgaturaṅgarathapaṅktibhiḥ /
sevitā taruṇādityapāṭalā saṃpadīśvarī // BndP_3,16.8 //
mattamuddaṇḍasaṃgrāmarasikaṃ śailasannibham /
raṇakolāhalaṃ nāma sāruroha mataṅgajam // BndP_3,16.9 //
tāmanvagā yayau senā mahatī dhorarāviṇī /
lolābhiḥ ketumālābhirullikhantī dhanādhanāt // BndP_3,16.10 //
tasyāśca saṃpannāthāyāḥ pīnastanasusaṃkaṭaḥ /
kaṇṭako ghanasaṃnāho ruruce vakṣasisthitaḥ // BndP_3,16.11 //
kaṃpamānā khaḍgalatā vyarucattatkare dhṛtā /
kuṭilā kālanāthasya bhṛkuṭīva bhayaṅkarā // BndP_3,16.12 //
utpātavātasaṃpātāccalitā iva parvatāḥ /
tāmanvagā yayuḥ koṭisaṃkhyākāḥ kuñjarottamāḥ // BndP_3,16.13 //
atha śrīlalitādevyā śrīpāśāyudhasaṃbhavā /
atitvaritavikrāntiraśvārūḍhācalatpuraḥ // BndP_3,16.14 //
tayā saha hayaprāyaṃ sainyaṃ heṣātaraṅgitam /
vyacaratkhurakuddālavidāritamahītalam // BndP_3,16.15 //
vanāyujāśca kāṃbojāḥ pāradāḥ siṃdhudeśajāḥ /
ṭaṅkaṇāḥ parvatīyāśca pārasīkāstathā pare // BndP_3,16.16 //
ajāneyā ghaṭṭadharā daradāḥ kāla vandijāḥ /
vālmīkayāvanodbhūtā gāndharvāścātha ye hayāḥ // BndP_3,16.17 //
prāgdeśajātāḥ kairātā prāntadeśodbhavāstathā /
vinītāḥ sādhuvoḍhāro veginaḥ sthiracetasaḥ // BndP_3,16.18 //
svāmicittaviśeṣajñā mahāyuddhasahiṣṇavaḥ /
lakṣaṇairbahubhiryuktā jitakrodhā jitaśramāḥ // BndP_3,16.19 //
pañcadhārāsu śakṣaḍhyā vinītāśca plavānvitāḥ // BndP_3,16.20 //
phalaśuktiśriyā yuktāḥ śvetaśuktisamanvitāḥ /
devapadmaṃ devamaṇiṃ devasvastikameva ca // BndP_3,16.21 //
atha svastikaśuktiśca gaḍuraṃ puṣpagaṇḍikām /
etāni śubhalakṣmāṇi jyarājyapradāni ca /
vahanto vātajavanā vājinastāṃ samanvayuḥ // BndP_3,16.22 //
aparājitanāmānamatitejasvinaṃ calam /
atyantottuṅgavarṣmāṇaṃ kavikāvilasanmukham // BndP_3,16.23 //
pārśvadvaye 'pi patitasphuratkesaramaṇḍalam /
sthūlavāladhivikṣepakṣipyamāṇapayodharam // BndP_3,16.24 //
jaṅghākāṇḍasamunnaddhamaṇikiṅkiṇibhāsuram /
vādayantamivoccaṇḍaiḥ khuraniṣṭhurakuṭṭanaiḥ // BndP_3,16.25 //
bhūmaṇḍalamahāvādyaṃ vijayasya samṛddhaye /
ghoṣamāṇaṃ prati muhuḥ saṃdarśitagatikramam // BndP_3,16.26 //
ālolacāmaravyājādvahantaṃ pakṣatī iva /
bhāṇḍairmanoharairyuktaṃ ghargharījālamaṇḍitam // BndP_3,16.27 //
eṣāṃ ghoṣasya kapaṭāddhuṅkurvatīmi vāsurān /
aśvārūḍhā mahādevī samārūḍhā hayaṃ yayau // BndP_3,16.28 //
caturbhirvāhubhiḥ pāśamaṅkuśaṃ vetrameva ca /
hayavalgāṃ ca dadhatī bahuvikramaśobhinī // BndP_3,16.29 //
taruṇādityasaṅkāśā jvalatkāñcītaraṅgiṇī /
sañcacāla hayārūḍhā nartayantīva vājinam // BndP_3,16.30 //
atha śrīdaṇḍanāthāyā niryāṇapaṭahadhvaniḥ /
uddaṇḍasindhunisvānaścakāra badhiraṃ jagat // BndP_3,16.31 //
vajrabāṇaiḥ kaṭhoraiścabhindantyaḥ kakubho daśa /
anyuddhatabhujāśmānaḥ śaktayaḥ kāściducchritāḥ // BndP_3,16.32 //
kāścicchrīdaṇḍanāthāyāḥ senānāsīrasaṅgatāḥ /
khaḍgaṃ phalakamādāya pupluvuścaṇḍasaktayaḥ // BndP_3,16.33 //
atyantasainyasambādhaṃ vetrasaṃtāḍanaiḥ śataiḥ /
nivārayantyo vetriṇyo vyucchalanti smaśaktayaḥ // BndP_3,16.34 //
atha tuṅgadhvajaśreṇīrmahiṣāṅkā mṛgāṅkikām /
sihāṅkāścaiva bibhrāṇāḥ śaktayo vyacalanpurā // BndP_3,16.35 //
tataḥ śrīdaṇḍanāthāyāḥ śvetacchatraṃ sahasraśaḥ /
sphuratkarāḥ pracalitāḥ śaktayaḥ kāścidādaduḥ // BndP_3,16.36 //
iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne sasenavijayayātrā nāma ṣoḍaśo 'dhyāyaḥ


_____________________________________________________________


daṇḍanāthāviniryāṇe saṃkhyātītaiḥ sitaprabhaiḥ /
chatrairgaganamāreje niḥsaṃkhyāśaśimaṇḍitam // BndP_3,17.1 //
anyonyasaktairthavalacchatrairantarghanībhavat /
timiraṃ nunude bhūyastatkāṇḍamaṇirociṣā // BndP_3,17.2 //
vajraprabhādhagadhagacchāyāpūritadiṅmukhāḥ /
tālavṛntāḥ śatavidhāḥ kroḍamukhyā bale 'calan // BndP_3,17.3 //
caṇḍo daṇḍādayastīvrābhairavāḥ śulapāṇayaḥ /
jvalatkeśāpiśaṅgābhāstaḍidbhāsuradiṅmukhāḥ // BndP_3,17.4 //
dahatya iva daityaughāṃstīkṣṇairmārgaṇavahnibhiḥ /
pracelurdaṇḍanāthāyāssenā nāsīradhāvitāḥ // BndP_3,17.5 //
atha potrīmukhīdevīsamānākṛtibhūṣaṇāḥ /
tatsamānāyudhakarāstatsamānasvavāhanāḥ // BndP_3,17.6 //
tīkṣmadaṃṣṭa3viniṣṭhyūtavahridhūmāmitāṃbarāḥ /
tamālaśyāmalākārāḥ kapilāḥ krūralocanāḥ // BndP_3,17.7 //
sahasramahiṣārūḍhāḥ praceluḥ sūkarānanāḥ /
atha śrīdaṇḍanāthā ca karicakrarathottamāt // BndP_3,17.8 //
avaruhya mahāsiṃhamāruroha svavāhanam /
vajraghoṣa iti khyātaṃ dhūtakesaramaṇḍalam // BndP_3,17.9 //
vyaktāsyaṃ vikaṭākāraṃ viśaṅkaṭavilocanam /
daṃṣṭrākaṭakaṭatkārabadhirīkṛtadiktaṭam // BndP_3,17.10 //
ādikūrmakaṭhorāsthi kharparapratimairnakhaiḥ /
vibantamiva bhūcakramāpātālaṃ nimajjibhiḥ // BndP_3,17.11 //
yojanatrayamuttuṅgaṃ vagāduddhūtavāladhim /
siṃhavāhanamāruhya vyacaladdaṇḍanāyikā // BndP_3,17.12 //
tasyāmasurasaṃhāre pravṛttāyāṃ jvalatkrudhi /
udvegaṃ bahulaṃ prāpa trailokyaṃ sacarācaram // BndP_3,17.13 //
kimasau dhakṣyati ruṣā viśvamadyaiva potriṇī /
kiṃ vā musalaghātena bhūmiṃ dvedhā kariṣyati // BndP_3,17.14 //
atha vā halanirghātaiḥ kṣobhayiṣyati vāridhīn /
iti trastahṛdaḥ sarve gagane nākināṃ gaṇāḥ // BndP_3,17.15 //
dūrādrutaṃ vimānaiśca satrāsaṃ dadṛśurgatāḥ /
vavandire ca tā devā baddhāñjalipuṭānvitāḥ /
muhurdvādaśanāmāni kīrtayanto nabhastale // BndP_3,17.16 //
agastya uvāca
kāni dvādaśanāmāni tasyā devyā vada prabho /
aśvānana mahāprājña yeṣu me kautukaṃ mahat // BndP_3,17.17 //
hayagrīva uvāca
śṛṇu dvādaśanāmāni tasyā devyā ghaṭodbhava /
yadākarṇanamātreṇa prasannā sā bhaviṣyati /
pañcamī daṇḍanāthā ca saṃketā samayeśvarī // BndP_3,17.18 //
tathā samayasaṃketā vārāhī potriṇī tathā /
vārtālī ca mahāsenāpyājñā cakreśvarī tathā // BndP_3,17.19 //
arighnī ceti samproktaṃ nāmadvādaśakaṃ mune /
nāmadvādaśakābhikhyavajrapañjaramadhyagaḥ /
saṃkaṭe duḥkhamāpnoti na kadācana mānavaḥ // BndP_3,17.20 //
etairnāmabhirabhrasthāḥ saṃketāṃ bahu tuṣṭuvuḥ /
teṣāmanugrahārthāya pracacālaca sā punaḥ // BndP_3,17.21 //
atha saṃketayoginyā mantranāthā padaspṛśaḥ /
niryāṇasūcanakarī divi dadhvāna kāhalī // BndP_3,17.22 //
śṛṅgāraprāyabhūṣāṇāṃ śārdūlaśyāmalatviṣām /
vīṇāsaṃyatapāṇīnāṃ śaktīnāṃ niryayau balam // BndP_3,17.23 //
kāścadgāyanti nṛtyanti mattakokilaniḥsvanāḥ /
vīṇāveṇumṛdaṅgādyāḥ savilāsapadakramāḥ // BndP_3,17.24 //
praceluḥ śaktayaḥ śyāmā harṣayantyo jagajjanān /
mayūravāhanāḥ kāścitkaticiddhaṃsavāhanāḥ // BndP_3,17.25 //
katicinnakulārūḍhāḥ katicitkokilāsanāḥ /
sarvāśca śyāmalākārāḥ kāścitkarṇīrathasthitāḥ // BndP_3,17.26 //
kādaṃbamadhumattāśca kāścidārūḍhasaindhavāḥ /
mantranāthāṃ puraskṛtya saṃpraceluḥ puraḥ puraḥ // BndP_3,17.27 //
athāruhya samuttuṅgadhvajacakraṃ mahāratham /
bālārkavarṇakavacā madālolavilocanā // BndP_3,17.28 //
īṣatprasvedakaṇikāmanoharamukhāṃbujā /
prekṣayantī kaṭākṣaudhauḥ kiñcidbhrūvallitāṇḍavaiḥ // BndP_3,17.29 //
samastamapi tatsainyaṃ śaktīnāmuddhatoddhatam /
picchatrikoṇacchatreṇa birudena mahīyasā // BndP_3,17.30 //
āsāṃ madhye na cānyāsāṃ śaktīnāmujjvalodayā /
nirjagāma ghanaśyāmaśyāmalā mantranāyikā // BndP_3,17.31 //
tāṃ tuṣṭuvuḥ ṣoḍaśabhirnāmabhirnākavāsinaḥ /
tāni ṣoḍaśanāmāni śṛṇu kuṃbhasamudbhava // BndP_3,17.32 //
saṃgītayoginī śyāmā śyāmalā mantranāyikā /
mantriṇī saciveśī ca pradhāneśī śukapriyā // BndP_3,17.33 //
vīṇāvatī vaiṇikī ca mudriṇī priyakapriyā /
nipapriyā kadaṃbeśī kadaṃbavanavāsinī // BndP_3,17.34 //
sadāmadā ca nāmāni ṣoḍaśaitāni kuṃbhaja /
etairyaḥ saciveśānīṃ sakṛtstauti śarīravān /
tasya trailokyamakhilaṃ haste tiṣṭhatyasaṃśayam // BndP_3,17.35 //
mantrināthā yatrayatra kaṭākṣaṃ vikiratyasau /
tatratatra gatāśaṅkaṃ śatrusainyaṃ patatyalam // BndP_3,17.36 //
lalitāparameśānyā rājyacarcā tu yāvatī /
śaktīnāmapi carcā yā sā sarvatra jayapradā // BndP_3,17.37 //
atha saṃgītayoginyāḥ karasthācchukapotakāt /
nirjagāma dhanurvedo vahansajjaṃśarāsanam // BndP_3,17.38 //
caturbāhuyuto vīrastriśirāstrivilocanaḥ /
namaskṛtya pradhāneśīmidamāha sa bhaktimān // BndP_3,17.39 //
devi bhaṇḍāsuredrasya yuddhāya tvaṃ pravarttase /
atastava mayā sāhyaṃ kartavyaṃ mantrināyike // BndP_3,17.40 //
catrajīvamimaṃ nāma kodaṇḍaṃ sumahattaram /
gṛhāṇa jagatāmaṃba dānavānāṃ nibarhaṇam // BndP_3,17.41 //
imau cākṣayabāṇāḍhyau tūṇīrau svarṇacitritau /
gṛhāṇa daityanāśāya mamānugrahahetave // BndP_3,17.42 //
iti praṇamya śirasā dhanurvedena bhaktitaḥ /
arpitāṃścāpatūṇīrāñjagrāha priyakapriyā // BndP_3,17.43 //
citrajīvaṃ mahācāpamādāya ca śūkapriyā /
visphāraṃ janayāmāsa maurvīmudvādya bhūriśaḥ // BndP_3,17.44 //
saṃgītayoginī cāpadhvaninā pūritaṃ jagat /
nākālayānāṃ ca manona yanānandasaṃpadā // BndP_3,17.45 //
yantriṇī ceti dve tasyāḥ paricārike /
śukaṃ vīṇāṃ ca sahasā vahantyau pariceratuḥ // BndP_3,17.46 //
ālolavalayakvāṇavardhiṣṇuguṇanisvanam /
dhārayantī ghanaśyāmā cakārātimanoharam // BndP_3,17.47 //
citrajīvaśarāsena bhūṣitā gītayoginī /
kadaṃbinīva ruruce kadambacchatrakārmukā // BndP_3,17.48 //
kālīkaṭākṣavattīkṣṇo nṛtyadbhujagabhīṣaṇaḥ /
ullasandakṣiṇe pāṇau vilalāsa śilīmukhaḥ // BndP_3,17.49 //
geyacakrarathārūḍhāṃ tāṃ paścācca siṣevire /
tadvacchyāmalaśobhāḍhyā devyo bāṇadhanurdharāḥ // BndP_3,17.50 //
sahasrākṣauhiṇīsaṃkhyāstīvravegā madālasāḥ /
āpūrayantyaḥ kakubhaṃ kalaiḥ kilikilāravaiḥ // BndP_3,17.51 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne daṇḍanāthāśyāmalāsenāyātrā nāma saptadaśo 'dhyāyaḥ


_____________________________________________________________


atha rājanāyikā śritājvalitāṅkuśā phaṇisamānapāśabhṛt /
kalanikvaṇadvalayamaikṣvaṃ dhanurdadhatī pradīptakusumeṣupañcakā // BndP_3,18.1 //
udayatsahatsramahasā sahasrato 'pyatipāṭalaṃ nijavapuḥ prabhājharam /
kiratī diśāsu vadanasya kāntibhiḥ sṛjatīva candramayamabhramaṇḍalam // BndP_3,18.2 //
daśayojanāyatimātā jagattrayīmabhivṛṇvatā viśadamauktikātmanā /
dhavalātapatravalayena bhāsurā śaśimaṇḍalasya sakhitāmupeyuṣā // BndP_3,18.3 //
abhivījitā ca maṇikāntaśobhinā vijayādimukhyaparicārikāgaṇaiḥ /
navacandrikālaharikāntikandalīcatureṇa cāmaracatuṣṭayena ca // BndP_3,18.4 //
śaktyaikarājyapadavīmabhisūcayantī sāmrājyacihnaśatamaṇḍitasainyadeśā /
saṃgītavādyaracanābhirathāmarīṇāṃ saṃstūyamānavibhavā viśadaprakāśā // BndP_3,18.5 //
vācāmagocaramagocarameva buddherīdṛktayā na kalanīyamananyatulyam // BndP_3,18.6 //
trailokyagarbhaparipūritaśakticakrasāmrājyasaṃpadabhimānamabhispṛśantī /
ābaddhabhaktivipulāñjaliśekharāṇāmārādahaṃprathamikā kṛtasevanānām // BndP_3,18.7 //
brahmeśaviṣṇuvṛṣamukhyasurottamānāṃ vaktrāṇivarṣitanutīni kaṭākṣayantī /
uddīptapuṣpaśarapañcakataḥ samutthaijyotirmayaṃ tribhuvanaṃ sahasā dadhānā // BndP_3,18.8 //
vidyutsamadyutibhirapsarasāṃ samūhairvikṣipyamāṇajayamaṅgalalājavarṣā /
kāmeśvarīprabhṛtibhiḥ kamanīyabhābhiḥ saṃgrāmaveṣaracanāsumanoharābhiḥ // BndP_3,18.9 //
dīptāyudhadyutitiraskṛta bhāskarābhirnityābhiraṅghrisavidhe samupākyamānā /
śrīcakranāmatilakaṃ daśayojanātituṅgadhvajollikhitameghakadaṃbamuccaiḥ // BndP_3,18.10 //
tīvrābhirāvaṇasuśaktiparaṃparabhiryuktaṃ rathaṃ samarakarmaṇi cālayantī /
prodyatpiśaṅgarucibhāgamalāṃśukena vītāmanohararucissamare vyabhāsīt // BndP_3,18.11 //
pañcādhikairviśatināmaratnaiḥ prapañcapāpapraśamātidakṣaiḥ /
saṃstūyamānā lalitā marudbhiḥ saṃgrāmamuddiśya samuccacāla // BndP_3,18.12 //
agastya uvāca
vījivaktra mahābuddhe pañcaviṃśatināmabhiḥ /
lalitāparameśānyā dehi karṇarasāyanam // BndP_3,18.13 //
hayagrīva uvāca
siṃhāsanā śrīlalitā mahārājñī parāṅkuśā /
cāpinī tripurā caiva mahātripurasundarī // BndP_3,18.14 //
sundarī cakranāthā ca sāmrājī cakriṇī tathā /
cakreśvarī mahādevī kāmeśī parameśvarī // BndP_3,18.15 //
kāmarājapriyā kāmakoṭigā cakravartinī /
mahāvidyā śivānaṅgavallabhā sarvapāṭalā // BndP_3,18.16 //
kulanāthāmnāyanāthā sarvāmnāyanivāsinī /
śṛṅgāranāyikā ceti pañcaviṃśatināmabhiḥ // BndP_3,18.17 //
stuvanti ye mahābhāgāṃ lalitāṃ parameśvarīm /
te prāpnuvanti saubhāgyamaṣṭau siddhīrmahadyaśaḥ // BndP_3,18.18 //
itthaṃ pracaṇḍasaṃraṃbhaṃ cālayantī mahadbalam /
bhaṇḍāsuraṃ prati kruddhā cacāla lalitāṃbikā // BndP_3,18.19 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne lalitāparameśvarīsenājaya yātrā nāmāṣṭādaśo 'dhyāyaḥ


_____________________________________________________________


agastya uvāca
cakrarājarathendrasya yāḥparvaṇi samāśritāḥ /
devatā prakaṭābhikhyāstāsāmākhyāṃ nivedaya // BndP_3,19.1 //
saṃkhyāśca tāsāmakhilā varṇabhedāṃśca śobhanān /
āyudhāni ca divyāni kathayasva hayānana // BndP_3,19.2 //
hayagrīva uvāca
navamaṃ parva dīptasya rathasya samupasthitāḥ /
taśa proktā siddhidevyastāsāṃ nāmāni macchṛṇu // BndP_3,19.3 //
aṇimā mahimācaiva laghimā garimā tathā /
īśitā vaśitā caiva prāptiḥ siddhiśca saptamī // BndP_3,19.4 //
prākāmyamuktisiddhiśca sarvakāmābhidhāparā /
etādevyaścaturbāhvyo japākusumasaṃnibhāḥ // BndP_3,19.5 //
cintāmaṇikapālaṃ ca triśūlaṃ siddhikajjalam /
dadhānā dayayā pūrṇā yogibhiśca niṣevitāḥ // BndP_3,19.6 //
tatra pūrvārddhabhāge ca brahmādyā aṣṭa śaktayaḥ /
brāhmī māheśvarī caiva kaumārī vaiṣmavī tathā /
vārāhī caiva māṃhendrī cāmuṇḍā caiva saptamī // BndP_3,19.7 //
mahālakṣmīraṣṭamī ca dvibhujāḥ śoṇavigrahāḥ /
kapālamutpalaṃ caiva bibhrāṇā raktavāsasaḥ // BndP_3,19.8 //
atha vānya prakāreṇa keciddhyānaṃ pacakṣate /
brahmādisadṛśākārā brahmādisadṛśāyudhāḥ // BndP_3,19.9 //
brahmādīnāṃ paraṃ cihnaṃ dhārayantyaḥ prakīrtitāḥ /
tāsāmūrdhvasthānagatāṃ mudrā devyo mahattarāḥ // BndP_3,19.10 //
mudrāviracanāyuktairhastaiḥ kamalakāntibhiḥ /
dāḍimīpuṣpasaṅkāśāḥ pītāṃbaramanoharāḥ // BndP_3,19.11 //
caturbhujā bhujadvandvadhṛtacarmakṛpāṇakāḥ /
madaraktavilolākṣyastāsāṃ nāmāni macchṛṇu // BndP_3,19.12 //
sarvasaṃkṣobhiṇī caiva sarvavidrāviṇī tathā /
sarvākarṣaṇakṛnmudrā tathā sarvavaśaṅkarī // BndP_3,19.13 //
sarvonmādanamudrā ca yaṣṭiḥ sarvamahāṅkuśā /
sarvakhecarikā mudrā sarvabījā tathāparā // BndP_3,19.14 //
sarvayoniśca navamī tathā sarvatriśaṇḍikā /
siddhibrāhayādimudrāstā etāḥ prakaṭaśaktayaḥ // BndP_3,19.15 //
bhaṇḍāsurasya saṃhāraṃ kartuṃ raktarathe sthitāḥ /
yā guptākhyāḥ pūrvamuktāstāsāṃ nāmāni macchṛṇu // BndP_3,19.16 //
kāmākarṣaṇikā caiva buddhyākarṣaṇikā kalā /
ahaṅkārākarṣiṇī ca śabdākarṣaṇikā kalā // BndP_3,19.17 //
sparśākarṣaṇikā nityā rūpākarṣaṇikā kalā /
rasākarṣaṇikā nityā gandhākarṣaṇikā kalā // BndP_3,19.18 //
cittākarṣaṇikā nityā dhairyākarṣaṇikā kalā /
smṛtyā karṣaṇikā nityā nāmākarṇaṇikā kalā // BndP_3,19.19 //
bījākarṣaṇikā nityā cātmakarṣaṇikā kalā /
amṛtākarṣaṇī nityā śarīrākarṣiṇī kalā // BndP_3,19.20 //
etāḥ ṣoḍaśa śītāṃśukalārūpāśca śaktayaḥ /
aṣṭamaṃ parva samprāptā guptā nāmnā prakīrtitāḥ // BndP_3,19.21 //
vidrumadrumasaṅkāśā mandasmita manoharāḥ /
caturbhujāstrinetrāśca candrārkamukujojjvalāḥ // BndP_3,19.22 //
cāpabāṇau carmakhaḍgau dadhānā divyakāntayaḥ /
bhaṇḍāsuravadhārthāya pravṛttāḥ kumbhasambhava // BndP_3,19.23 //
sāyantanajvaladdīpaprakhyacakrarathasya tu /
saptame parvaṇi kṛtāvāsā guptatarābhidhāḥ // BndP_3,19.24 //
anaṅgamadanānaṅgamadanāturayā saha /
anaṅgalekhā cānaṅgavegānaṅgāṅkuśāpi ca // BndP_3,19.25 //
anaṅgamāligyaparā etā devyo japātviṣaḥ /
ikṣucāpaṃ puṣpaśarānpuṣpakandukamutpalam // BndP_3,19.26 //
bibhratyo 'dabhravikrāntiśālinyo lalitājñayā /
bhaṇḍāsuramabhikruddhāḥ prajvalantya iva sthitāḥ // BndP_3,19.27 //
atha cakrarathendrasya ṣaṣṭhaṃ parva samāśritāḥ /
sarvasaṃkṣobhiṇīmukhyāḥ sampradāyākhyayā yutāḥ // BndP_3,19.28 //
veṇīkṛtakacastomāḥ siṃdūratilakojjvalāḥ /
atitīvrasvabhāvāśca kālānalasamatviṣaḥ // BndP_3,19.29 //
vahnibāṇaṃ vahnicāpaṃ vahnirūpamasiṃ tathā /
vahnicakrākhyāphalakaṃ dadhānā dīptavigrahāḥ // BndP_3,19.30 //
asurendraṃ prati kruddhāḥ kāmabhasmasamudbhavāḥ /
ājñāśaktaya evaitā lalitāyā mahaujasaḥ // BndP_3,19.31 //
sarvasaṃkṣobhiṇī caiva sarvavidrāviṇī tathā /
sarvākarṣaṇikā śaktiḥ sarvāhlādinikā tathā // BndP_3,19.32 //
sarvasaṃmohinīśaktiḥ sarvastambhanaśaktikā /
sarvajṛṃbhaṇaśaktiśca sarvonmādanaśaktikā // BndP_3,19.33 //
sarvārthasādhikā śaktiḥ sarvasampattipūraṇī /
sarvamantramayī śaktiḥ sarvadvandvakṣayaṅkarī // BndP_3,19.34 //
evaṃ tu sampradāyānāṃ nāmāni kathitāni vai /
atha pañcamaparvasthāḥ kulottīrṇā iti smṛtāḥ // BndP_3,19.35 //
tāśca saptaṭikasaṅkāśāḥ paraśuṃ pāśameva ca /
gadāṃ ghaṇṭāṃ maṇiṃ caiva dadhānā dīptavigrahāḥ // BndP_3,19.36 //
devadviṣamati kruddhā bhrukuṭīkuṭilānanāḥ /
etāsāmapi nāmāni samākarmaya kumbhaja // BndP_3,19.37 //
sarvasiddhipradā devī sarvasampatpradā tathā /
sarvapriyaṅkarī devī sarvamaṅgalakāriṇī // BndP_3,19.38 //
sarvakāmapradā devī sarvaduḥkhavimocinī // BndP_3,19.39 //
sarvamṛtyupraśaminī sarvavighnanivāriṇī /
sarvāṅgasundarī devī sarvasaubhāgyadāyinī // BndP_3,19.40 //
daśaintāḥ kathitā devyo dayayā pūritāśayāḥ /
cakre turīyaparvasthā muktāhārasamatviṣaḥ // BndP_3,19.41 //
nigarbhayoginīnāmnā prathitā daśa kīrtitāḥ /
sarvajñā sarvaśaktiśca sarvaiśvaryapradā tathā // BndP_3,19.42 //
sarvajñānamayī devī sarvavyādhivināśinī /
sarvādhārasvarūpā ca sarvapāpaharā tathā // BndP_3,19.43 //
sarvānandamayī devī sarvarakṣāsvarūpiṇī /
daśamī devatājñeyā sarveṣsitaphalapradā // BndP_3,19.44 //
etāścaturbhujā jñeyā vajraṃ śaktiṃ ca tomaram /
cakraṃ caivābhibibhrāṇā bhaṇḍāsuravadhodyatāḥ // BndP_3,19.45 //
atha cakrarathendrasya tṛtīyaṃ parvasaṃśritāḥ /
rahasyayoginīnāmnā prakhyātā vāgadhīśvarāḥ // BndP_3,19.46 //
raktāśokaprasūnābhābāṇakārmukapāṇayaḥ /
kavacacchannasarvāṅgayo vīṇāpustakaśobhitāḥ // BndP_3,19.47 //
vaśinī caiva kāmeśī bhoginī vimalā tathā /
aruṇāca javinyākhyā sarveśī kaulinī tathā // BndP_3,19.48 //
aṣṭāvetāḥ smṛtā devyo daityasaṃhārahetavaḥ /
atha cakrarathendrasya dvitīyaṃ parvasaṃśritāḥ // BndP_3,19.49 //
cāpabāṇau pānapātraṃ māturuṅgaṃ kṛpāṇikām /
tisrastripīṭhanilayā aṣṭabāhusamanvitāḥ // BndP_3,19.50 //
palakaṃ nāgapāśaṃ ca ghaṇṭāṃ caiva mahādhvanim /
vibhrāṇā madirāmattā atiguptarahasyakāḥ // BndP_3,19.51 //
kāmeśī caiva vajreśī bhagamālinyathāparā /
tisra etāḥ smṛtā devyo bhaṇḍe kopasamanvitāḥ // BndP_3,19.52 //
lalitāsamamāhātmyā lalitāsamatejasaḥ /
etāstu nityaṃ śrīdevyā antaraṅgāḥ prakīrtitāḥ // BndP_3,19.53 //
athānandamahāpīṭhe rathamadhyamaparvaṇi /
parito racitāvāsāḥ proktāḥ pañcadaśākṣarāḥ // BndP_3,19.54 //
tithinityāḥ kālarūpā viśvaṃ vyāpyaiva saṃsthitāḥ /
bhaṇḍāsurādidaityeṣu prakṣubdhabhrukuṭītaṭāḥ // BndP_3,19.55 //
devīsamanijākārā devīsamanijāyudhāḥ /
jagatāmupakārāya vartamānā yugeyuge // BndP_3,19.56 //
tāsāṃ nāmāni mattastvamavadhārayakumbhaja /
kāmeśī bhagamālā ca nityaklinnā tathaiva ca // BndP_3,19.57 //
bheruṇḍā vahnivāsinyo mahāvajreśvarī tathā /
datī ca tvaritā devī navamī kulasundarī // BndP_3,19.58 //
nityā nīlapatākā ca vijayā sarvamaṅgalā /
jvālāmālinikācitre daśa pañca ca kīrtitāḥ // BndP_3,19.59 //
etābhiḥ sahitā devī sadā sevaikabuddhibhiḥ /
duṣṭaṃ bhaṇḍāsuraṃ jetuṃ niryayau parameśvarī // BndP_3,19.60 //
mantrināthā mahācakre gītiṃ cakre rathottame /
saptaparvāṇi coktāni tatra devyāśca tāḥ śṛṇu // BndP_3,19.61 //
geyacakrarathe parvamadhyapīḍhaniketanā /
saṃgītayoginī proktā śrīdevyā ativallabhā // BndP_3,19.62 //
tadeva prathamaṃ parva mantriṇyāstu nivāsabhūḥ /
atha dvitīyaparvasthā geyacakre rathottame // BndP_3,19.63 //
ratiḥ prītirmanojā ca vīṇākārmukapāṇayaḥ /
tamālaśyāmalākārā dānavonmūlanakṣamāḥ // BndP_3,19.64 //
tṛtīyaparvasaṃrūḍhā manobhūbāṇadevatā /
drāviṇī śoṣiṇī caiva bandhinī mohinī tathā // BndP_3,19.65 //
unmādinīti pañcaitā dīptakārmukapāṇayaḥ /
tatra parvaṇyadhastāttu vartamānā mahaujasaḥ // BndP_3,19.66 //
kāmarājaśca kandarpauṃ manmatho makaradhvajaḥ /
manobhavaḥ pañcamaḥ syādete trailokyamohanāḥ // BndP_3,19.67 //
kastūrītilakollāsibhālāmuktāvirājitāḥ /
kavacacchannasarvāṅgāḥ palāśaprasavatviṣaḥ // BndP_3,19.68 //
pañcakāmā ime proktā bhaṇḍāsuravadhārthinaḥ /
jeyacakrarathendrasya caturthaṃ parva saṃśritāḥ // BndP_3,19.69 //
brahmīmukhyāstu pūrvoktāścaṇḍikā tvaṣṭamī parā /
tatra parvaṇyadhastācca lakṣmīścaiva sarasvatī // BndP_3,19.70 //
ratiḥ prītiḥ kīrtiśāntī puṣṭistuṣṭiśca śaktayaḥ /
etāścakrodharaktākṣyo daityaṃ hantuṃ mahābalam // BndP_3,19.71 //
kuntacakradharāḥ proktāḥ kumāryaḥ kuṃbhasaṃbhava /
pañcamaṃ parva saṃprāptā vāmādyāḥ ṣoḍaśāparāḥ // BndP_3,19.72 //
gītiṃ cakrū rathendrasya tāsāṃ nāmāni macchṛṇu /
vāmā jyeṣṭā ca raudrī ca śāntiḥ śraddhā sarasvatī // BndP_3,19.73 //
śrībhūśāktiśca lakṣmīśca sṛṣṭiścaiva tu mohinī /
tathā pramāthinī cāśvasinī vīcistathaiva ca // BndP_3,19.74 //
vidyunmālinyatha surānandātho nāgabuddhikā /
etāstu kuravindābhā jagatkṣobhaṇalaṃpaṭāḥ // BndP_3,19.75 //
mahāsarasamannāhamādadhānāḥ padepade /
vajrakaṅkaṭasaṃchannā aṭṭahāsojjvalāḥ pare /
vajradaṇḍau śataghnīṃ ca saṃbibhrāṇā bhuśuṇḍikāḥ // BndP_3,19.76 //
atha gītirathendrasya ṣaṣṭhaṃ parva samāśritāḥ /
asitāṅgaprabhṛtayo bhairavāḥ śastrabhīṣaṇāḥ // BndP_3,19.77 //
triśikhaṃ pānapātraṃ ca bibhrāṇā nīlavarcasaḥ /
asitāṅgo ruruścaṇḍaḥ krodha unmattabhairavaḥ // BndP_3,19.78 //
kapālī bhīṣaṇaścaiva saṃhāraścāṣṭa bhairavāḥ /
atha gītirathendrasya saptamaṃ parva saṃśritāḥ // BndP_3,19.79 //
mātaṅgī siddhalakṣmīśca mahāmātaṅgikāpi ca /
mahatī siddhalakṣmīśca śoṇā bāṇadhanurdharāḥ // BndP_3,19.80 //
tasyaiva parvaṇo 'dhastādgaṇapaḥ kṣetrapastathā /
durgāṃbā baṭukaśceṃva sarve te śastrapāṇayaḥ // BndP_3,19.81 //
tatraiva parvaṇo 'dhastāllakṣmīścaiva sarasvatī /
śaṅkhaḥ padmo nidhiścaiva te sarve śastrapāṇayaḥ // BndP_3,19.82 //
lokadviṣaṃ prati kruddhā bhaṇḍaṃ caṇḍaparākramam /
śakrādayaśca viṣmvantā daśa dikcakranāyakāḥ // BndP_3,19.83 //
śaktirūpāstatra parvaṇyadhastātkṛtasaṃśrayāḥ /
vajre śaktiṃ kāladaṇḍamakiṃ pāśaṃ dhvajaṃ tathā // BndP_3,19.84 //
gadāṃ triśūlaṃ darbhāstraṃ vajraṃ ca dadhatastvamī /
sevante mantrināthāṃ tāṃ nityaṃ bhaktisamanvitāḥ // BndP_3,19.85 //
bhaṇḍāsurāndurdurūḍhānnihantuṃ viśvakaṇṭakān /
mantrināthāśrayadvārā lalitājñāpanotsukāḥ // BndP_3,19.86 //
gīticakrarathopānte dikpālāḥ saṃśrayaṃ daduḥ /
sarveṣāṃ caiva devānāṃ mantriṇī dvārataḥ kṛtā // BndP_3,19.87 //
vijñāpanā mahādevyāḥ kāryasiddhiṃ prayacchati /
rākṣī vijñāpanā ceti pradhānadvārataḥ kṛtā // BndP_3,19.88 //
yathā khalu phalaprāptiḥ sevakānāṃ hi jāyate /
anyathā kathameteṣāṃ sāmarthyaṃ jvalitaujasaḥ // BndP_3,19.89 //
apadhṛṣyaprabhāvāyāḥ śrīdevyā upasarpaṇe /
sā hi saṃgītavidyeti śrīdevyā ativallabhā // BndP_3,19.90 //
nātilaṅghati ca kvāpi taduktaṃ kāryasiddhiṣu /
śrīdevyāḥśaktisāmrājye sarvakarmāṇi mantriṇī // BndP_3,19.91 //
akarttumanyathā kartuṃ kartuṃ caiva pragalbhate /
tasmātsarve 'pi dikpālāḥ śrīdevyā jayakāṅkṣiṇaḥ /
tasyāḥ pradhānabhūtāyāḥ sevāmeva vitanvate // BndP_3,19.92 //
iti śrīlalitādevyāścakrarājarathottame /
parvasthitānāṃ devīnāṃ nāmāni kathitānyalam // BndP_3,19.93 //
bhaṇḍāsurasya saṃhāre tasyā divyāyudhānyapi /
proktāni geyacakrasya parvadevyāśca kīrtitāḥ // BndP_3,19.94 //
imāni sarvadevīnāṃ nāmānyākarṇayanti ye /
sarvapāpavinirmuktāste syurvijayino narāḥ // BndP_3,19.95 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopakhyāne śrīcakrarājarathajñeyacakrarathaparvasthadevatānāmaprakāśanaṃ nāmaikonaviṃśo 'dhyāyaḥ


_____________________________________________________________


hayagrīva uvāca
kiricakrarathendrasya pañcaparvasamāśritāḥ /
devatāśca śṛṇu prājña nāma yacchṛṇvatāṃ jayaḥ // BndP_3,20.1 //
prathamaṃ parvabindvākhyaṃ saṃprāptā daṇḍanāyikā /
sā tatra jagaduddaṇḍakaṇṭakavrātaghasmarī // BndP_3,20.2 //
nānāvidhābhirjvālābhirnartayantī jayaśriyam // BndP_3,20.3 //
uddaṇḍapotranirghātanirbhinnoddhatadānavāḥ /
daṃṣṭrābālamṛgāṅkāṃśuvibhāvanavibhāvarī // BndP_3,20.4 //
prāvṛṣeṇyapayovāhavyūhanīlavapurllatā /
kiricakrarathendrasya sālaṅkārāyate sadā /
potriṇī putritāśeṣaviśvāvartakadaṃbikā // BndP_3,20.5 //
tasyaiva rathanābhasya dvitīyaṃ parva saṃśritāḥ /
jṛṃbhinī mohinī caiva staṃbhinī tisra eva hi /
utphulladāḍimīprakhyaṃ sarvadānavamardanāḥ // BndP_3,20.6 //
musalaṃ ca halaṃ hālāpātraṃ maṇigaṇarpitam /
jvalanmāṇikyavalayairbi bhrāṇāḥ pāṇipallavaiḥ // BndP_3,20.7 //
atitīkṣṇakarālākṣyo jvālābhirdaityasainikān /
dahantya iva niḥśaṅkaṃ sevante sūkarānanām // BndP_3,20.8 //
kiricakrarathendrasya tṛtīyaṃ parva saṃśritāḥ /
andhinyādyāḥ pañca devyo devīyantrakṛtāspadāḥ // BndP_3,20.9 //
kaṭhoreṇāṭṭahāsena bhindantyo bhuvanatrayam /
jvālā iva tu kalpagneraṅganāveṣamāśritāḥ // BndP_3,20.10 //
bhaṇḍāsurasya sarveṣāṃ sainyānāṃ rudhiraplutim /
lilikṣamāṇā jihvābhirlelihānābhirujjvalāḥ // BndP_3,20.11 //
sevanteṃ satataṃ daṇḍanāthāmuddaṇḍavikramām /
kiricakrarathendrasya caturthaṃ parva saṃśritāḥ // BndP_3,20.12 //
brahmādyāḥ pañcamīvarjyā aṣṭamīravarjitā api /
ṣaḍeva devyaḥ ṣaṭcakrajvalajjvālākalevarāḥ // BndP_3,20.13 //
mahatā vikramaugheṇa vibantya iva dānavān /
ājñayā daṇḍanāthāyāstaṃ pradeśamupāsate // BndP_3,20.14 //
tasyaiva parvaṇo 'dhastāttvaritāḥ sthānamāśritāḥ /
yakṣiṇī śaṅkhinī caiva lākinī hākinī tathā // BndP_3,20.15 //
śākinī ḍākinī caiva tāsāmaikyasvarūpiṇī /
hākinī saptamītyetāścaṇḍadordaṇḍavikramāḥ // BndP_3,20.16 //
pibantya iva bhūtāni pibantya iva medinīm /
tvacaṃ raktaṃ tathā māṃsaṃ medo 'sthi ca virodhinām // BndP_3,20.17 //
majjānamatha śukraṃ ca pibantayo vikaṭānanāḥ /
niṣṭhuraiḥ siṃhanādaiśca pūrayantyo diśo daśa // BndP_3,20.18 //
dhātunāthā iti proktā aṇimādyaṣṭasiddhidāḥ /
mohane māraṇe caiva staṃbhane tāḍane tathā // BndP_3,20.19 //
bhakṣaṇe duṣṭadaityānāmāmūlaṃ ca nikṛntane /
paṇḍitāḥ khaṇḍitāśeṣavipado bhaktiśāliṣu // BndP_3,20.20 //
dhātunāthā itiproktāḥ sarvadhātuṣu saṃsthitāḥ /
saptāpi vāridhīnūrmimālāsaṃcuṃbitāṃbarān // BndP_3,20.21 //
kṣaṇardhenaiva niṣpātuṃ niṣpannabahusāhasāḥ /
śakaṭā kāradantāśca bhayaṅkaravilocanāḥ // BndP_3,20.22 //
svasvāminīdrohakṛtāṃ svakīyasamayadruhām /
vaidikadrohaṇādeva drohiṇāṃ vīravairiṇām // BndP_3,20.23 //
yajñadrohakṛtāṃ duṣṭadaityānāṃ bhakṣaṇe samāḥ /
nityameva ca sevante potriṇīṃ daṇḍanāyikām // BndP_3,20.24 //
tasyaiva parvaṇaḥ pārśve dvitīye divyamandire /
krodhinī staṃbhinī khyāte vartete devate ubhe // BndP_3,20.25 //
cāmare vījayantyau ca lolakaṅkaṇadorlate /
devadviṣāṃ camūraktahālāpānamahoddhate // BndP_3,20.26 //
sadā vighūrṇamānākṣyau sadā prahasitānane /
atha tasya rathendrasya kiricakrāśritasya ca // BndP_3,20.27 //
pārśvadvayakṛtāvāsamāyudhadvandvamuttamam /
halaṃ ca musalaṃ caiva devatārūpamāsthitam // BndP_3,20.28 //
svakīyamukuṭasthāne svakīyāyudhavigraham /
ābibhrāṇaṃ jaga ṣighasmaraṃ vibudhaiḥ smṛtam // BndP_3,20.29 //
etadāyudhayugmena lalitā daḍanāyikā /
khaṇḍayiṣyati saṃgrāmaṃ viṣaṅgaṃ nāmadānaham // BndP_3,20.30 //
tasyaiva parvaṇo daṇḍanāthāyā agrasīmani /
varttamāno mahābhīmaḥ siṃho nādairdhvanannabhaḥ // BndP_3,20.31 //
daṃṣṭrākaṭakaṭātkāra badhirīkṛtadiṅmukhaḥ /
caṇḍoccaṇḍa iti khyātaścaturhastastrilocanaḥ // BndP_3,20.32 //
śūlakhaḍgapretapāśāndadhāno dīptavigrahaḥ /
sadā saṃsevate devīṃ paśyanneva hi potriṇīm // BndP_3,20.33 //
kiricakrarathendrasya ṣaṣṭaṃ parva samāśritāḥ /
vārttālyādyā aṣṭa devyo dikṣvaṣṭāsūpaviśrutāḥ // BndP_3,20.34 //
aṣṭaparvataniṣpātaghoranirghātaniḥsvanāḥ /
aṣṭanāgasphuradbhūṣā anaṣṭabalatejasaḥ // BndP_3,20.35 //
prakṛṣṭadoṣprakāṇḍoṣmahutadānavakoṭayaḥ /
sevante lalitāṃ devyo daṇḍanāthāmaharniśam // BndP_3,20.36 //
tāsāmākhyāśca vikhyātāḥ samākarṇaya kuṃbhaja /
vārtālī caiva vārāhīsā vārāhamukhī parā // BndP_3,20.37 //
andhinī rodhinī caiva jṛṃbhiṇī caiva mohinī /
staṃbhinīti ripukṣobhastaṃbhanoccāṭanakṣamāḥ // BndP_3,20.38 //
tāsāṃ ca parvaṇo vāmabhāge satatasaṃsthitiḥ /
daṇḍanāthopavāhyastu kāsaro dhūsarākṛtiḥ // BndP_3,20.39 //
ardhakrośāyataḥ śṛṅgadvitaye krośavigrahaḥ /
khaḍgavanniṣṭhurairlomajātaiḥ saṃvṛtavigrahaḥ // BndP_3,20.40 //
kāladaṇḍavaduccaṇḍabālakāṇḍabhayaṅkaraḥ /
nīlāñjanācalaprakhyo vikaṭonnataruṣṭabhūḥ // BndP_3,20.41 //
mahānīlagiriśreṣṭhagariṣṭhaskandhamaṇḍalaḥ /
prabhūtoṣmalaniśvāsaprasarākaṃpitāṃbudhiḥ // BndP_3,20.42 //
ghargharadhvaninā kālamahiṣaṃ vihasanniva /
varttate khuravikṣiptapuṣkalāvartavāridaḥ // BndP_3,20.43 //
tasyaiva parvaṇo 'dhastāccitrasthānakṛtālayāḥ /
indrādayo 'nekabhedā diśāmaṣṭakadevatāḥ // BndP_3,20.44 //
lalitāyāṃ kāryasiddhiṃ vijñāpayitumāgatāḥ /
indraścāpsarasaścaiva sa catuṣṣaṣṭikoṭayaḥ // BndP_3,20.45 //
siddha agniśca sādhyāśca viśvedevāstathāpare /
viśvakarmā mayaścaiva mātaraśca balonnatāḥ // BndP_3,20.46 //
rudrāśca paricārāśca rudrāścaiva piśācakāḥ /
krandañcirakṣasāṃ nāthā rākṣasā bahavastathā // BndP_3,20.47 //
mitrāśca tatra gandharvāḥ sadā gānaviśāradāḥ /
viśvāvasuprabhṛtayo vikhyātāstatpurogamāḥ // BndP_3,20.48 //
tathā bhūtagaṇāścānye varuṇo vāsavaḥ pare /
vidyādharāḥ kinnarāśca māruteśvara eva ca // BndP_3,20.49 //
tathā citrarathaścaiva rathakāraka kārakāḥ /
tuṃbururnārado yakṣaḥ somoyakṣeśvarastathā // BndP_3,20.50 //
devaiśca bhagavāṃstatra govindaḥ kamalāpatiḥ /
īśānaśca jagaccakrabhakṣakaḥ śūlabhīṣaṇaḥ // BndP_3,20.51 //
brahmā caivāśvinīputro vaidyavidyāviśāradau /
dhanvantariśca bhagavānathānye gaṇanāyakāḥ // BndP_3,20.52 //
kaṭakāṇḍagaladdāna saṃtarpitamadhuvratāḥ /
ananto vāsukistakṣaḥ karkeṭaḥ padma eva ca // BndP_3,20.53 //
mahāpadmaḥ śaṅkhapālo gulikaḥ subalastathā /
ete nāgeśvarāścaiva nāgakoṭibhirāvṛtāḥ // BndP_3,20.54 //
evaṃprakārā bahavo devatāstatra jāgrati /
pūrvādidiśamārabhya paritaḥ kṛtamandirāḥ // BndP_3,20.55 //
tatraiva devatāścakre cakrākārā maruddiśaḥ /
āśritya kila vartante tadadhiṣṭhātṛdevatāḥ // BndP_3,20.56 //
jṛṃbhiṇī staṃbhinī caiva mohinī tisra eva ca /
tasyaiva parvaṇaḥ prānte kiricakrasya bhāsvataḥ // BndP_3,20.57 //
kapālaṃ ca gadāṃ bibhradūrdhvakeśo mahāvapuḥ /
pātālatalajaṃbālabahulā kārakālimā // BndP_3,20.58 //
aṭṭahāsamahāvajradīrṇabrahmāṇḍamaṇḍalaḥ /
bhindanḍamarukadhvānai rodasīkandarodaram // BndP_3,20.59 //
phūtkārītripurāyuktaṃ phaṇipāśaṃ kare vahan /
kṣetrapālaḥ sadā bhāti sevamānaḥ kiṭīśvarīm // BndP_3,20.60 //
tasyaiva ca samīpasthastasyā vāhanakesarī /
yamā ruhya pravavṛte bhaṇṭāsurabadhaiṣiṇī // BndP_3,20.61 //
prāguktameva deveśīvāhasiṃhasya lakṣaṇm /
tasyaiva parvaṇo 'dhastāddaṇḍanāthāsamatviṣaḥ // BndP_3,20.62 //
daṇḍinīsadṛśāśeṣabhūṣaṇāyudhamaṇḍitāḥ /
śamyāḥ kroḍānanāścandrarekhottaṃsitakuntalāḥ // BndP_3,20.63 //
halaṃ ca musalaṃ haste ghūrṇayantyo muhurmuhuḥ /
lalitādrohiṇāṃ śyāmādrohiṇāṃ svāminīdruhām // BndP_3,20.64 //
raktasrotobhirutkūlaiḥ pūrayantyaḥ kapālakam /
nijabhaktadrohakṛtā mantramālāvibhūṣaṇāḥ // BndP_3,20.65 //
svagoṣṭhīsamāyākṣepakāriṇāṃ muṇḍamaṇḍalaiḥ /
akhaṇḍaraktavicchardairbibhratyo vakṣasi krajaḥ // BndP_3,20.66 //
sahasraṃ devatāḥ proktāḥ sevamānāḥ kiṭīśvarīm // BndP_3,20.67 //
tāsāṃ nāmāni sarvāsāṃ daṇḍinyāḥ kuṃbhasaṃbhava /
sahasranāmādhyāye tu vakṣyante nādhunā punaḥ // BndP_3,20.68 //
atha tāsāṃ devatānāṃ kolāsyānāṃ samīpataḥ /
vāhanaṃ kṛṣṇasāraṅgo daṇḍinyāḥ samaye sthitaḥ // BndP_3,20.69 //
krośārdhārddhāyataḥ śṛṅge tadardhārdhāyato mukhe /
krośapramāṇāpādaśca sadā coddhṛtavāladhiḥ // BndP_3,20.70 //
udare dhavalacchāyo huṅkāreṇa mahīyasā /
hasanmārutavāhasya hariṇasya parākramam // BndP_3,20.71 //
tasyaiva parvaṇo deśe varttate vāhanottamam /
kiricakrarathendrasya sthitastatraiva parvaṇi // BndP_3,20.72 //
varttate madirāsiṃdhurdevatārūpamāsthitā /
māṇikyagirivacchoṇaṃ haste piśitapiṇḍakam // BndP_3,20.73 //
dadhānā ghūrṇamā nākṣī hemāṃbhojasragāvṛtā /
madaśaktyā samāśliṣṭā dhṛtaraktasarojayā // BndP_3,20.74 //
yadāyadā bhaṇḍadaityaḥ saṃgrāme saṃpravartate /
yuddhasveda manuprāptāḥ śaktayaḥ syuḥ pipāsitāḥ // BndP_3,20.75 //
tadātadā surāsiṃdhurātmānaṃ bahudhā kṣipan /
raṇe khedaṃ devatānāmañjasāpākariṣyati // BndP_3,20.76 //
tadapyadbhutame varṣe bhaviṣyati na saṃśayaḥ /
tadā śroṣyasi saṃgrāme kathyamānaṃ mayā mudā // BndP_3,20.77 //
tasyaiva parvaṇo 'dhastādaṣṭadikṣvagha eva hi /
uparyapi kṛtāvāsā hetukādyā daśa smṛtāḥ // BndP_3,20.78 //
mahānto bhairavaśreṣṭhāḥ khyātā vipulavikramāḥ /
uddīptāyuta tejobhirddivā dīpitabhānavaḥ // BndP_3,20.79 //
kalpāntakāle daṇḍinyā ājñayā viśvaghasmarāḥ /
atyudagraprakṛtayo radadaṣṭauṣṭhasaṃpuṭāḥ // BndP_3,20.80 //
triśūlāgravinirbhinnamahāvāridamaṇḍalāḥ /
hetukastripurāriśca tṛtīyaścāgnibhairavaḥ // BndP_3,20.81 //
yamajihvaikapādau ca tathā kālakarālakau /
bhīmarūpo hāṭakeśastathaivācalanāmavān // BndP_3,20.82 //
ete daśaiva vikhyātā daśakoṭibhaṭānvitāḥ /
tasyaiva kiricakrasya vartante parvasīmani // BndP_3,20.83 //
evaṃ hi daṇḍanāthāyāḥ kiricakrasya devatāḥ /
jṛṃbhiṇyādyacalendrāntāḥ proktāstrailokyapāvanāḥ // BndP_3,20.84 //
tatratyairdevatāvṛndairbahavastatra saṃgare /
dānavā mārayiṣyante pāsyante raktavṛṣṭayaḥ // BndP_3,20.85 //
itthaṃ bahuvidhatrāṇaṃ parvasthairdevatāgaṇaiḥ /
kiricakraṃ daṇḍanetryā ratharatnaṃ cacāla ha // BndP_3,20.86 //
cakrarājaratho yatra tatra geyarathottamaḥ /
yatra geyarathastatra kiricakrarathottamaḥ // BndP_3,20.87 //
etadratha trayaṃ tatra trailokyamiva jaṅgamam /
śaktisenāsahasrasyāntaścacāra tadā śubham // BndP_3,20.88 //
merumandaravindhyānāṃ samavāya ivābhavat /
mahāghoṣaḥ pravavṛte śaktīnāṃ sainyamaṇḍale /
cacāla vasudhā sarvā taccakraravadāritā // BndP_3,20.89 //
lalitā cakrarājākhyā rathanāthasya kīrtitāḥ /
ṣaṭsārathaya uddaṇḍapāśagrahaṇakovidāḥ // BndP_3,20.90 //
yatra geyarathastatra kiricakrarathottamam /
iti devī prathamatastathā tripurabhairavī // BndP_3,20.91 //
saṃhārabhairavaścānyo raktayoginivallabhaḥ /
sārasaḥ pañcamaścaiva cāmuṇḍā ca tathā parā // BndP_3,20.92 //
etāsu devatāstatra rathasārathayaḥ smṛtāḥ /
geyaca krarathendrasya sārathistu hasaṃtikā // BndP_3,20.93 //
kiricakrarathendrasya staṃbhinī sārathiḥ smṛtā /
daśayojanamunnamro lalitārathapuṅgavaḥ // BndP_3,20.94 //
saptayojanamucchrāyo gītasakrarathottamaḥ /
ṣaḍyojanasamunnamro kiricakraratho mune // BndP_3,20.95 //
mahāmuktātapatraṃ tu daśayojanavistṛtam /
vartate laliteśānyā ratha eva na cānyataḥ // BndP_3,20.96 //
tadeva śaktisāmrājyasūcakaṃ parikīrtitam /
sāmānyamātapatraṃ tu tathadvandvepi vartate // BndP_3,20.97 //
atha sā laliteśānī sarvaśaktimaheśvarī /
mahāsāmrājyapadavīmārūḍhā parameśvarī // BndP_3,20.98 //
cacāla bhaṇḍadetyasya kṣayasiddhyabhikāṅkṣiṇī /
śabdāyante diśaḥ sarvāḥ kaṃpate ca vasuṃdharā // BndP_3,20.99 //
kṣubhyanti sarvabhūtāni laliteśāvinirgame /
devadundubhayo nedurnipetuḥ puṣpavṛṣṭayaḥ // BndP_3,20.100 //
viśvāvasuprabhṛtayo gandharvāḥ suragāyakāḥ /
tumbururnāradaścaiva sākṣādeva sarasvatī // BndP_3,20.101 //
jayamaṅgala padyāni paṭhantaḥ paṭugītibhiḥ /
harṣasaṃphullavadanāḥ sphuratpulakabhūṣaṇāḥ /
muhurjayajayetyevaṃ stuvānā laliteśvarīm // BndP_3,20.102 //
harṣeṇāḍhyā madonmattāḥ pranṛtyantaḥ padepade /
saptarṣayo vaśiṣṭhādyā ṛgyajuḥ sāmarūpibhiḥ // BndP_3,20.103 //
atharvarūpairmantraiśca vardhayanto jayaśriyam /
haviṣeva mahāvahniśikhāmatyantapāvinīm // BndP_3,20.104 //
āśīrvādena mahatā vardhayāmāsuruttamāḥ /
taiḥ stūyamānā lalitā rājamānā rathottame // BndP_3,20.105 //
bhaṇḍāsuraṃ vinirjetumuddaṇḍaiḥ saha sainikaiḥ // BndP_3,20.106 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne kiricakrarathadevatāprakāśanaṃ nāma viṃśo 'dhyāyaḥ


_____________________________________________________________



ākarṇya lalitādevyā yātrānigamanisvanam /
mahāntaṃ kṣobhamāyātā bhaṇḍāsurapurālayāḥ // BndP_3,21.1 //
yatra cāsti durāśasya bhaṇḍadaityasya durdhiyaḥ /
mahendraparvatopānte mahārṇavataṭe puram // BndP_3,21.2 //
tattu śūnyakanāmnaiva vikhyātaṃ bhuvanatraye /
viṣaṅgāgrajadaityasya sadāvāsaḥ kilābhavat // BndP_3,21.3 //
tasminneva pure tasya śatayojanavistare /
vitresura surāḥ sarve śrīdevyāgamasaṃbhramāt // BndP_3,21.4 //
śatayojanavistīrṇaṃ tatsarvaṃ puramāsuram /
dhūmairivāvṛtamabhūdutpātajanitairmuhuḥ // BndP_3,21.5 //
akāla eva nirbhinnā bhittayo daityapattane /
dhūrṇamānā patanti sma maholkā gaganasthalāt // BndP_3,21.6 //
utpātānāṃ prāthamiko bhūkaṃpaḥ paryavartata /
mahī jajvāla sakalā tatra śūnyakapattane // BndP_3,21.7 //
akāla eva hṛtkaṃpaṃ bhejurdaityapuraukasaḥ /
dhvajāgravartinaḥ kaṅkagṛdhrāścaiva bakāḥ khagāḥ // BndP_3,21.8 //
ādityamaṇḍale dṛṣṭvādṛṣṭvā cakranduruccakaiḥ /
kravyādā bahavastatra locanairnāvalokitāḥ // BndP_3,21.9 //
muhurākāśavāṇībhiḥ paruṣābhirbabhāṣire /
sarvato dikṣudṛśyante ketavastu malīmasāḥ // BndP_3,21.10 //
dhūmāyamānāḥ prakṣobhajanakā daityarakṣasām /
daityastrīṇāṃ ca vibhraṣṭā akāle bhūṣaṇasrajaḥ // BndP_3,21.11 //
hāheti dūraṃ krandantyaḥ paryaśru samarodiṣuḥ /
dapaṇānāṃ varmaṇāṃ ca dhvajānāṃ khaḍgasaṃpadām // BndP_3,21.12 //
maṇīnāmaṃbarāṇāṃ ca mālinyamabhavanmuhuḥ /
saudheṣu candraśālāsu keliveśmasu sarvataḥ // BndP_3,21.13 //
aṭṭālakeṣu goṣṭheṣu vipaṇeṣu sabhāsu ca /
catuṣkikāsvaliṅgeṣu pragrīveṣu valeṣu ca // BndP_3,21.14 //
sarvatobhadravāseṣu nandyāvarteṣu veśmasu /
vicchandakeṣu saṃkṣubdheṣvavarodhanapāliṣu /
svastikeṣu ca sarveṣu garbhāgārapuṭeṣu ca // BndP_3,21.15 //
gopureṣu kapāṭeṣu valabhīnāṃ ca sīmasu /
vātāyaneṣu kakṣyāsu dhiṣṇyeṣu ca khaleṣu ca // BndP_3,21.16 //
sarvatra daitya nagaravāsibhirjanamaṇḍalaiḥ /
aśrūyanta mahāghoṣāḥ paruṣā bhūtabhāṣitāḥ // BndP_3,21.17 //
śithilī savato jātā ghoraparṇā bhayānakā /
karaṭaiḥ kaṭukālāpairvaloki divākaraḥ /
ārāviṣu karoṭīnāṃ koṭayaścāpatanbhuvi // BndP_3,21.18 //
apatanvedimadhyeṣu bindavaḥ śoṇitāṃbhasām /
keśaughakāśca niṣpetuḥ sarvato dhūmadhūsarāḥ // BndP_3,21.19 //
bhaumāntarikṣadivyānāmutpātānāmiti vrajam /
avalokya bhṛśaṃ trastāḥ sarve nagaravāsinaḥ /
nivedayāmāsuramī bhaṇḍāya prathitaujase // BndP_3,21.20 //
sa ca bhaṇḍaḥ pracaṇḍotthaistairutpātakadaṃbakaiḥ /
asaṃjātadhṛtibhraṃśo mantra sthānamupāgamat // BndP_3,21.21 //
meroriva vapurbhedaṃ bahuratnavicitritam /
adhyāsāmāsa daityendraḥ siṃhāsanamanuttamam // BndP_3,21.22 //
sphuranmukuṭalagnānāṃ ratnānāṃ kiraṇairghanaiḥ /
dīpayannakhilāśāntānadyutaddānaveśvaraḥ // BndP_3,21.23 //
ekayojanavistāre mahatyāsthānamaṇḍape /
tuṅgasiṃhāsanasthaṃ taṃ siṣevāte tadānujai // BndP_3,21.24 //
viśukraśca viṣaṅgaśca mahābalaparākramau /
trailokyakaṇṭakībhūtabhujadaṇḍabhayaṅkarau // BndP_3,21.25 //
agrajasya sadaivājñāmavilaṅghya muhurmuhuḥ /
trailokyavijaye labdhaṃ vardhayantau mahadyaśaḥ // BndP_3,21.26 //
na tena śirasā tasya mṛdūnantau pādapīṭhikām /
kṛtāṃ jaripraṇāmau ca samupāviśatā bhuvi // BndP_3,21.27 //
athāsthāne sthite tasminnamaradveṣiṇāṃ vare /
sarve sāmantadaityendrāstaṃ draṣṭuṃ samupāgatāḥ // BndP_3,21.28 //
teṣāme kaikasainyānāṃ gaṇanā na hi vidyate /
svaṃsvaṃ nāma samuccārya praṇemurbhaṇḍakeśvaram // BndP_3,21.29 //
ma ca tānasurānsarvānatidhīrakanīnakaiḥ /
saṃbhāvayansamālokaiḥ kiyantaṃ citkṣaṇaṃ sthitaḥ // BndP_3,21.30 //
avocata viśukrastamagrajaṃ dānaveśvaram /
mathyamānamahāsiṃdhusamānārgalanisvanaḥ // BndP_3,21.31 //
devatvadīyadorddaṇḍavidhvastabalavikramāḥ /
pāpinaḥ pāmarācārā durātmānaḥ surādhamāḥ // BndP_3,21.32 //
śaraṇyamanyataḥ kvāpi nāpnuvanto viṣādinaḥ /
jvalajjvālākule vahnau patitvā nāśamāgatāḥ // BndP_3,21.33 //
tasmāddevātsamutpannā kācitstrī balagarvitā /
svayameva kilāsrākṣustāṃ devā vāsavādayaḥ // BndP_3,21.34 //
taiḥ punaḥ prabalotsāhaiḥ protsāhitaparākramāḥ /
bahustrīparivārāśca vividhāyudhamaṇḍitāḥ // BndP_3,21.35 //
asmāñjetuṃ kilāyānti hā kaṣṭaṃ vidhivaiśasam /
abalānāṃ samūhaschedbalino 'smānvijeṣyate // BndP_3,21.36 //
tarhi pallavabhaṅgena pāṣāṇasya vidāraṇam /
ūhyamānamidaṃ hantuṃ parihāsāya kalpyate // BndP_3,21.37 //
viḍaṃbanā na kimasau lajjākaramidaṃ na kim /
asmatsainikanāsīrabhaṭebhyo 'pi bhavedbhayam // BndP_3,21.38 //
kātaratvaṃ samāpannāḥ śakrādyāstridivaukasaḥ /
brahmādayaśca nirviṇṇavigrahā madbalāyudhaiḥ // BndP_3,21.39 //
viṣṇośca kā kathaivāste vitrastaḥ sa maheśvaraḥ /
anyeṣāmiha kā vārtā dikpālāste palāyitāḥ // BndP_3,21.40 //
asmākamiṣubhistīkṣṇairadṛśyairaṅgapātibhiḥ /
sarvatra viddhavarmāṇo durmadā vibudhāḥ kṛtāḥ // BndP_3,21.41 //
tādṛśānāmapi mahāparākramabhujoṣmaṇām /
asmākaṃvijayāyādya strī kācidabhidhāvati // BndP_3,21.42 //
yadyapi strī tathāpyeṣā nāvamānyā kadācana /
alpo 'pi ripurātmajñairnāvamānyo jigīṣubhiḥ // BndP_3,21.43 //
tasmāttadutsāraṇārthaṃ preṣaṇīyāstu kiṅkarāḥ /
sakacagrahamākṛṣya sānetavyā madoddhatā // BndP_3,21.44 //
deva tvadīya śuddhāntarvartinīnāṃ mṛgīdṛśām /
cireṇa ceṭikābhāvaṃ sā duṣṭā saṃśrayiṣyati // BndP_3,21.45 //
ekaikasmādbhaṭādasmātsainyeṣu paripanthinaḥ /
śaṅkate khalu vitrastaṃ trailokyaṃ sacarācaram // BndP_3,21.46 //
anyaddevasya cittaṃ tu pramāṇamiti dānava /
nivedya bhaṇḍadaityasya krodhaṃ tasya vyavīvṛdhat // BndP_3,21.47 //
viṣaṅgastu mahāsattvo vicārajño vicakṣaṇaḥ /
idamāha mahādaityamagrajanmānamuddhatam // BndP_3,21.48 //
deva tvameva jānāsi sarvaṃ kāryamarindama /
na tu te kvāpi vaktavyaṃ nītivartmani vartate // BndP_3,21.49 //
sarvaṃ vicārya kartavyaṃ vicāraḥ paramā gatiḥ /
avicāreṇa cetkarma samūlamavakṛntati // BndP_3,21.50 //
parasya kaṭake cārāḥ preṣaṇīyāḥ prayatnataḥ /
teṣāṃ balābalaṃ jñeyaṃ jayasaṃsiddhimicchatā // BndP_3,21.51 //
cāracakṣurdṛḍhaprajñaḥ sadāśaṅkitamānasaḥ /
aśaṅkitākāravāṃśca guptamantraḥ svamantriṣu // BndP_3,21.52 //
ṣaḍupāyānprayuñjānaḥ sarvatrā bhyarhite pade /
vijayaṃ labhate rājā jālmo makṣu vinaśyati // BndP_3,21.53 //
avimṛśyaiva yaḥ kaścidārambhaḥ sa vināśakṛt /
vimṛśya tu kṛtaṃ karma viśeṣājjayadāyakam // BndP_3,21.54 //
tiryagityapi nārīti kṣudrā cetyapi rājabhiḥ /
nāvajñā vairiṇāṃ kāryā śakteḥ sarvatra sambhavaḥ // BndP_3,21.55 //
staṃbhotpannena kenāpi naratiryagvapurbhṛtā /
bhūtena sarvabhūtānāṃ hiraṇyakaśipurhataḥ // BndP_3,21.56 //
purā hi caṇḍikā nāma nārī mayāvijṛṃbhiṇī /
niśumbhaśuṃbhau mahiṣaṃ vyāpāditavatī raṇe // BndP_3,21.57 //
tatprasaṃgena bahavastayā daityā vināśitāḥ /
ato vadāmināvajñā strīmātre kriyatāṃ kvacit // BndP_3,21.58 //
śaktireva hi sarvatra kāraṇaṃ vijayaśriyaḥ /
śakterādhāratāṃ praptaiḥ strīpuṃliṅgairna no bhayam // BndP_3,21.59 //
śaktistu sarvato bhāti saṃsārasya svabhāvataḥ /
tarhi tasyā durāśāyāḥ pravṛttirjñāyatāṃ tvayā // BndP_3,21.60 //
keyaṃ kasmātsamutpannā kimācārā kimāśrayā /
kiṃbalā kiṃsahāyā vā deva tatpravicāryatām // BndP_3,21.61 //
ityuktaḥ sa viṣaṅgeṇa ko vicāro mahaujasām /
asmadbale mahāsattvā akṣauhiṇyadhipāḥ śatam // BndP_3,21.62 //
pātuṃ kṣamāste jaladhīnalaṃ dagdhuṃ triviṣṭapam /
are pāpasamācāra kiṃvṛthā śaṅkase striyaḥ // BndP_3,21.63 //
tatsarvaṃ hi mayā pūrvaṃ cāradvārāvalokitam /
agre samuditā kācillalitānāmadhāriṇī // BndP_3,21.64 //
yathārthanāmavatyeṣā puṣpavatpeśalākṛtiḥ /
na sttvaṃ na ca vīryaṃ vā na saṃgrāmeṣu vā gatiḥ // BndP_3,21.65 //
sā cāvicāranivahā kintu māyāparāyaṇā /
tatsattvenāvidyamānaṃ strīkadambakamātmanaḥ // BndP_3,21.66 //
utpāditavatī kiṃ te na caivaṃ tu viceṣṭate /
atha vā bhava duktena nyāyenāstu mahadbalam // BndP_3,21.67 //
trailokyollaṅghimahimā bhaṇḍaḥ kena vijīyate // BndP_3,21.68 //
idānīmapi madbāhubalasaṃmardamūrcchitāḥ /
śvasituṃ cāpi paṭavo na kadācana nākinaḥ // BndP_3,21.69 //
kecitpātālagarbheṣu kecidambudhivāriṣu /
keciddigantakoṇeṣu kecitkuñjeṣubhūbhṛtām // BndP_3,21.70 //
vilīnā bhṛśavitrastāstyaktadārasutaśriyaḥ /
bhraṣṭādhikārāḥ paśavaśchannaveṣāścaranti te // BndP_3,21.71 //
etādṛśaṃ na jānāti mama bāhuparākramam /
abalā na cirotpannā tenaiṣā darpamaśnute // BndP_3,21.72 //
na jānanti striyo mūḍhā vṛthā kalpitasāhasāḥ /
vināśamanudhāvanti kāryākāryavimohitāḥ // BndP_3,21.73 //
atha vā tāṃ puraskṛtya yadyāgacchanti nākinaḥ /
yathā mahoragāḥ siddhāḥ sādhyā vā yuddhadurmadāḥ // BndP_3,21.74 //
brahmā vā padmanābho vā rudro vāpi surādhipaḥ /
anye vā haritāṃ nāthāstānsaṃpeṣṭumahaṃ paṭuḥ // BndP_3,21.75 //
atha vā mama senāsu senānyo raṇadurmadāḥ /
pakvakarkarikāpeṣamavapekṣyati vairiṇaḥ // BndP_3,21.76 //
kuṭilākṣaḥ kuraṇḍaśca karaṅkaḥ kālavāśitaḥ /
vajradanto vajramukho vajralomā balāhakaḥ // BndP_3,21.77 //
sūcīmukhaḥ phalamukho vikaṭo vikaṭānanaḥ /
karālākṣaḥ karkaṭako madano dīrghajihvakaḥ // BndP_3,21.78 //
huṃbako halamulluñcaḥ karkaśaḥ kalkivāhanaḥ /
pulkasaḥ puṇḍa3ketuśca caṇḍabāhuśca kukkuraḥ // BndP_3,21.79 //
jaṃbukākṣo jṛṃbhaṇaśca tīkṣmaśṛṅgastrikaṇṭaka /
caturguptaścaturbāhuścakārākṣaścatuḥśirāḥ // BndP_3,21.80 //
vajraghoṣaścordhvakeśo mahāmāyāmahāhanuḥ /
makhaśatrurmakhāskandī siṃhaghoṣaḥ śirālakaḥ // BndP_3,21.81 //
andhakaḥ siṃdhunetraśca kūpakaḥ kūpalocanaḥ /
guhākṣo gaṇḍagallaśca caṇḍadharmo yamāntakaḥ // BndP_3,21.82 //
laḍunaḥ paṭṭasenaśca purajitpūrvamārakaḥ /
svargaśatruḥ svargabalo durgākhyaḥ svargakaṇṭakaḥ // BndP_3,21.83 //
atimāyo bṛhanmāya upamāya ulūkajit /
puruṣeṇo viṣeṇaśca kuntiṣeṇaḥ parūṣakaḥ // BndP_3,21.84 //
malakaśca kaśūraśca maṅgalo draghaṇastathā /
kollāṭaḥ kujilāśvaśca dāsero babhruvāhanaḥ // BndP_3,21.85 //
dṛṣṭahāso dṛṣṭaketuḥ parikṣeptāpakañcukaḥ /
mahāmaho mahādaṃṣṭro durgatiḥ svargamejayaḥ // BndP_3,21.86 //
ṣaṭketuḥ ṣaḍvasuścaiva ṣaḍdanta ṣaṭpriyastathā /
duḥśaṭho durvinītaśca chinnakarṇaśca mūṣakaḥ // BndP_3,21.87 //
adṛhāsī mahāśī ca mahāśīrṣo madotkaṭaḥ /
kumbhotkacaḥ kumbhanāsaḥ kumbhagrīvo ghaṭodaraḥ // BndP_3,21.88 //
aśvameḍhro mahāṇḍaśca kumbhāṇḍaḥ pūtināsikaḥ /
pūtidantaḥ pūticakṣuḥ pūtyāsyaḥ pūtimehanaḥ // BndP_3,21.89 //
ityevamādayaḥ śūrā hiraṇyakaśipoḥ samāḥ /
hiraṇyākṣa samāścaiva mama putrā mahābalāḥ // BndP_3,21.90 //
ekaikasya sutāsteṣu jātāḥ śurāḥ paraḥśatam /
senānyo me madoduvṛttā mama putrairanudrutāḥ // BndP_3,21.91 //
nāśayiṣyanti samare proddhatānamarādhamān /
ye kecitkupitā yuddhe sahasrākṣauhiṇī varāḥ /
bhasmaśeṣā bhaveyustai hā hanta kimutābalā // BndP_3,21.92 //
māyāvilāsāḥ sarve 'pi tasyāḥ samarasīmani /
mahāmāyāvinodāśca kupyuste bhasmasādbalam // BndP_3,21.93 //
tadvṛthā śaṅkayā khinnaṃ mā te bhavatu mānasam /
ityaktvā bhaṇḍadaityendraḥ samutthāya nṛpāsanāt // BndP_3,21.94 //
uvāca nijasenānyaṃ kuṭilākṣaṃ mahābalam /
uttiṣṭha re balaṃ sarvaṃ saṃnāhaya samantataḥ // BndP_3,21.95 //
śūnyakasya samantācca dvāreṣu balamarpaya /
durgāṇi saṃgṛhāṇa tvaṃ kurukṣepaṇikāśatam // BndP_3,21.96 //
duṣṭābhicārāḥ kartavyā metribhiśca purohitaiḥ /
sajjīkuru tvaṃ śastrāṇi yuddhametadupasthitam // BndP_3,21.97 //
senāpatiṣu yaṃ kecidagre prasthāpayādhunā /
anekabalasaṃghātasahitaṃ ghoradarśanam // BndP_3,21.98 //
tena saṃgrāmasamaye sannipatya vinirjitam /
keśeṣvākṛṣya tāṃ mūḍhāṃ devasattve na darpitām // BndP_3,21.99 //
ityābhāṣya camūnāthaṃ sahasratritayādhipam /
kuṭilākṣaṃ mahāsattvaṃ svayaṃ cāntaḥ puraṃ yayau // BndP_3,21.100 //
athāpatantyāḥ śrīdevyā yātrāniḥ sāṇaniḥsvanāḥ /
aśrūyanta ca daityendrairatikarṇajvarāvahāḥ // BndP_3,21.101 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne bhaṇḍāsurāhaṅkāro nāmaikaviṃśo 'dhyāyaḥ


_____________________________________________________________


atha śrīlalitāsenānissāṇapratinisvanaḥ /
uccacālasurendrāṇāṃ yoddhato dundubhidhvaniḥ // BndP_3,22.1 //
tena marditadikkena kṣubhyadgarbhapayodhinā /
badhirīkṛtalokena cakampe jagatāṃ trayī // BndP_3,22.2 //
mardayankakubhāṃ vṛndaṃ bhindanbhūdharakandarāḥ /
puprothe gaganābhoge daitya niḥsāṇanisvanaḥ // BndP_3,22.3 //
mahānaraharikruddhahuṅkāroddhatimaddhvaniḥ /
virasaṃ virarāsoccairvibudhadveṣijhallarī // BndP_3,22.4 //
tataḥ kilakilārāvamukharā daityakoṭayaḥ /
samanahyanta saṃkruddhāḥ prati tāṃ parameśvarīm // BndP_3,22.5 //
kaścidratnavicitreṇa varmaṇācchannavigrahaḥ /
cakāśe jaṅgama iva prottuṅgo rohaṇācalaḥ // BndP_3,22.6 //
kālarātrimivodagrāṃ śastrakāreṇa gopitām /
adhunīta bhaṭaḥ kaścidatidhautāṃ kṛpāṇikām // BndP_3,22.7 //
ullā sayankarāgreṇa kuntapallavamekataḥ /
ārūḍhaturago vīthyāṃ cāribhedaṃ cakāra ha // BndP_3,22.8 //
kecidāruruhuryodhā mātaṅgāṃstuṅgavarṣmaṇaḥ /
utpāta vātasaṃpātapreritāniva parvatān // BndP_3,22.9 //
paṭṭiśairmudgaraiścaiva bhidurairbhiṇḍipālakaiḥ /
druhaṇaiśca bhuśuṇḍībhiḥ kuṭhārairmusalairapi // BndP_3,22.10 //
gadābhiśca śataghnībhistriśikhairviśikhairapi /
ardhacakrairmahācakrairvakrāṅgairuragānanaiḥ // BndP_3,22.11 //
phaṇiśīrṣaprabhedaiśca dhanurbhiḥ śārṅgadhanvibhiḥ /
daṇḍaiḥ kṣepaṇikāśastrairvajrabāṇairdṛṣadvaraiḥ // BndP_3,22.12 //
yavamadhyairmuṣṭimadhyairvalalaiḥ khaṇḍalairapi /
kaṭāraiḥ koṇamadhyaiśca phaṇidantaiḥ paraḥśataiḥ // BndP_3,22.13 //
pāśāyudhaiḥ pāśatuṇḍaiḥ kākatuṇḍaiḥ sahasraśaḥ /
evamādibhiratyugrairāyudhairjīvahāribhiḥ // BndP_3,22.14 //
parikalpitahastāgrā varmitā daityakoṭayaḥ /
aśvārohā gajārohā gardabhārohiṇaḥ pare // BndP_3,22.15 //
uṣṭrārohā vṛkārohā śunakārohiṇaḥ pare /
kākādirohiṇo gṛdhrārohāḥ kaṅkādirohiṇaḥ // BndP_3,22.16 //
vyāghrādirohiṇaścānye pare siṃhādirohiṇaḥ /
śarabhārohiṇaścānye bheruṇḍārohiṇaḥ pare // BndP_3,22.17 //
sūkarārohiṇo vyālārūḍhāḥ pretādirohiṇaḥ /
evaṃ nānāvidhairvāhavāhino lalitāṃ prati // BndP_3,22.18 //
praceluḥ prabalakrodhasaṃmūrcchitanijāśayāḥ /
kuṭilaṃ sainyabharttāraṃ durmadaṃ nāma dānavam /
daśākṣauhiṇikāyuktaṃ prāhiṇollalitāṃ prati // BndP_3,22.19 //
didhakṣubhirivāśeṣaṃ viśvaṃ saha balotkaṭaiḥ /
bhaṭairyuktaḥ sa senānī lalitābhimukhe yayau // BndP_3,22.20 //
bhindanpaṭahasaṃrāvaiścaturdaśa jaganti saḥ /
aṭṭahāsānvitanvāno durmadastanmukho yayau // BndP_3,22.21 //
atha bhaṇḍāsurājñaptaḥ kuṭilākṣo mahābalaḥ /
śūnyakasya puradvāre pracīne samakalpayat /
rakṣaṇārthaṃ daśākṣau hiṇyupetaṃ tālajaṅghakam // BndP_3,22.22 //
avācīne puradvāre daśākṣauhiṇikāyutam /
nāmnā tālabhujaṃ daityaṃ rakṣaṇārthamakalpayat // BndP_3,22.23 //
pratīcīne puradvāre daśākṣauhiṇikāyutam /
tālagrīvaṃ nāma daityaṃ rakṣārthaṃ samakalpayat // BndP_3,22.24 //
uttare tu puradvāre tālaketuṃ mahā balam /
ādideśa sa rakṣārthaṃ daśākṣauhiṇikāyutam // BndP_3,22.25 //
purasya sālavalaye kapiśīrṣakaveśmasu /
maṇḍalākārato vastundaśākṣauhiṇimādiśat // BndP_3,22.26 //
evaṃ pañcāśatā kṛtvākṣauhiṇyā purarakṣaṇam /
śūnyakasya purasyaiva tadvṛttaṃ svāmine 'vadat // BndP_3,22.27 //
kuṭilākṣa uvāca
deva tvadājñayā dattaṃ sainyaṃ nagararakṣaṇe /
durmadaḥ preṣitaḥ pūrvaṃ duṣṭāṃ tāṃ lalitāṃ prati // BndP_3,22.28 //
asmatkiṅkara mātreṇa sunirāśā hi sābalā /
tathāpi rājñāmācāraḥ karttavyaṃ purarakṣaṇam // BndP_3,22.29 //
ityuktvā bhaṇḍadaityendraṃ kubilākṣo 'tigarvitaḥ /
svasainyaṃ sajjayāmāsa senāpatibhiranvitaḥ // BndP_3,22.30 //
dūtastu preṣitaḥ pūrvaṃ kuṭilākṣeṇa dānavaḥ /
sa dhvanandhvajinīyukto lalitāsainya māvṛṇot // BndP_3,22.31 //
kṛtvā kilakilārāvaṃ bhaṭāstatra sahasraśaḥ /
dodhūyamānairasibhirnipetuḥ śaktisainikaiḥ // BndP_3,22.32 //
tāśca śaktya uddaṇḍāḥ sphuritāṭṭahasasvanāḥ /
dedīpyamānaśastrābhāḥ samayudhyanta dānavaiḥ // BndP_3,22.33 //
śaktīnāṃ dānavānāṃ ca saṃśobhitajagattrayaḥ /
samavartata saṃgrāmo dhūligrāmatatāmbaraḥ // BndP_3,22.34 //
rathavaṃśeṣu mūrcchantyaḥ karikaṇṭhaiḥ prapañcitāḥ /
aśvaniḥśvāsavikṣiptā dhūlayaḥ ravaṃ prapedire // BndP_3,22.35 //
tamāpatantamālokya daśākṣauhiṇikāvṛtam /
saṃpatsarasvatī krodhādabhidudrāva saṃgare // BndP_3,22.36 //
sampatkarīsamānābhiḥ śaktibhiḥ samadhiṣṭhitāḥ /
aśvāśca dantino mattā vyamardandānatrīṃ camum // BndP_3,22.37 //
anyonyatumule yuddhe jāte kilikilārave /
dhūlīṣu dhūyamānāsu tāḍyamānāsu bheriṣu // BndP_3,22.38 //
itastataḥ pravavṛdhe raktasindhurmahīyasī /
śaktibhiḥ pātyamānānāṃ dānavānāṃ sahasraśaḥ // BndP_3,22.39 //
dhvajāni luṭhitānyāsanvilūnāni śilīmukhaiḥ /
visrastatattacchihnāni samaṃ chatrakadambakaiḥ // BndP_3,22.40 //
raktāruṇāyāṃ yuddhorvyāṃ patitaiśchatramaṇḍalaiḥ /
ālaṃbi tulanā saṃdhyāraktābhrahimarociṣā // BndP_3,22.41 //
jvālākapālaḥ kalpāgniriva cārupayonidhau /
daityasainyāni nivahāḥ śaktīnāṃ paryavārayan // BndP_3,22.42 //
śakticchandojjvalacchastradhārāniṣkṛttakandharāḥ /
dānavānāṃ raṇatale nipeturmuṇḍarāśayaḥ // BndP_3,22.43 //
daṣṭauṣṭhairbhrukuṭīkrūraiḥ krodhasaṃraktalocanaiḥ /
muṇḍairakhaṇḍamabhavatsaṃgrāmadharaṇītalam // BndP_3,22.44 //
evaṃ pravṛtte samaye jagaccakrabhayaṅkare /
śaktayo bhṛśasaṃkruddhā daityasenāmamardayan // BndP_3,22.45 //
itastataḥ śaktiśastraistāḍitā mūrcchitā iti /
vineśurdānavāstatra saṃpaddevībalāhatāḥ // BndP_3,22.46 //
atha bhagnaṃ samāśvāsya nijaṃ balamarindamaḥ /
uṣṭramāruhya sahasā durmado 'bhyadravaccamum // BndP_3,22.47 //
dīrghagrīvaḥ samunnaddhaḥ pṛṣṭhe niṣṭhuratodanaḥ /
adhiṣṭhito durmadena vāhanoṣṭraścacāla ha // BndP_3,22.48 //
tamuṣṭravāhanaṃ duṣṭamanvīyuḥ kruddhacetasaḥ /
dānāvanaśvasatsarvānbhītāñchaktiyuyutsayā // BndP_3,22.49 //
avākiraddiśo bhallairullasatphalaśālibhiḥ /
saṃpatkarīcamūcakraṃ vanaṃ vārbhirivāṃbudaḥ // BndP_3,22.50 //
tena duḥsahasattvena tāḍitā bahubhiḥ śaraiḥ /
staṃbhitevābhavatsenā saṃpatkaryāḥ kṣaṇaṃ raṇe // BndP_3,22.51 //
atha krodhāruṇaṃ cakṣurdadhānā saṃpadaṃbikā /
raṇakolāhalagajamārūḍhāyudhyatāmunā // BndP_3,22.52 //
ālolakaṅkaṇakvāṇaramaṇīyataraḥ karaḥ /
tasyāścākṛṣya kodaṇḍamaurvīmākarṇamāhave // BndP_3,22.53 //
laghuhastatayāpaśyannākṛṣṭanna ca mokṣaṇam /
dadṛśe ghanuṣaścakraṃ kevalaṃ śaradhāraṇe // BndP_3,22.54 //
āśvarkābarasaṃparkasphuṭapratiphalatphalāḥ /
śarāḥ sampatkarīcāpacyutāḥ samadahannarīn // BndP_3,22.55 //
durmadasyātha tasyāśca samabhūdyuddhamuddhatam /
abhūdanyonyasaṃghaṭṭādvisphuliṅgaśilīmukhaiḥ // BndP_3,22.56 //
prathamaṃ prasṛtairbāṇaiḥ sampaddevīsuradviṣoḥ /
andhakāraḥ samabhavattiraskurvannahaskaram // BndP_3,22.57 //
tadantare ca bāṇānāmatisaṃghaṭṭayonayaḥ /
viṣphuliṅgā vidadhire dadhire bhramacāturīm // BndP_3,22.58 //
tayādhirūḍhaḥ saṃśroṇyāraṇakolāhalaḥ karī /
parākramaṃ bahuvidhaṃ darśayāmāsa saṃgare // BndP_3,22.59 //
kareṇa katiciddaityānpādaghātena kāṃścana /
udagradantamusalaghātairanyāṃśca dānavān // BndP_3,22.60 //
vālakāṇḍahatairanyānphetkārairaparānripūn /
gātravyāmarddanairanyānnakhaghātaistathāparān // BndP_3,22.61 //
pṛthumānābhighātena kāṃściddaityanvyamardayat /
caturaṃ caritaṃ cakre saṃpaddevīmataṅgajaḥ // BndP_3,22.62 //
sudurmadaḥ krudhā rakto dṛḍhenaikena patriṇā /
saṃpatkarīmukuṭagaṃ maṇimekamapāharat // BndP_3,22.63 //
atha krodhāruṇadṛśā tayā muktaiḥ śilīmukhaiḥ /
vikṣato vakṣasi kṣipraṃ durmado jīvitaṃ jahau // BndP_3,22.64 //
tataḥ kilakilā rāvaṃ kṛtvā śakticamūvaraiḥ /
tatsainikavarāstvanye nihatā dānavottamāḥ // BndP_3,22.65 //
hatāvaśiṣṭā daityāstu śaktibāṇaiḥ khilīkṛtāḥ /
palāyitā raṇakṣoṇyāḥ śūnyakaṃ puramāśrayan // BndP_3,22.66 //
tadvṛttāntamathākarṇya saṃkruddho dānaveśvaraḥ // BndP_3,22.67 //
pracaṇḍena prabhāveṇa dīpyamāna ivātmani /
sa pasparśa niyuddhāya khaḍgamugravilocanaḥ /
kuṭilākṣaṃ nikaṭagaṃ babhāṣe pṛtanāpatim // BndP_3,22.68 //
kathaṃ sā duṣṭavanitā durmadaṃ balaśālinam /
nipātitavatī yuddhe kaṣṭa eva vidheḥ kramaḥ // BndP_3,22.69 //
na sureṣu na yakṣeṣu noragendreṣu yadbalam /
abhūtpratihataṃ so 'pi durmado 'balayā hataḥ // BndP_3,22.70 //
tāṃ duṣṭavanitāṃ jetumākraṣṭuṃ ca kacaṃ haṭhāt /
senāpatiṃ kuraṇḍākhyaṃ preṣayāhavadurmadam // BndP_3,22.71 //
eti saṃproṣitastena kuṭilākṣo mahāpalam /
kuraṇḍaṃ caṇḍadorddaṇḍamājuhāva prabhoḥ puraḥ // BndP_3,22.72 //
sa kuraṇḍaḥ samāgatya praṇāma svāmine 'diśat /
uvāca kuṭilākṣastaṃ gaccha sajjaya sainikān // BndP_3,22.73 //
māyāyāṃ caturo 'si tvaṃ citrayuddhaviśārada /
kūṭayuddhe ca nipuṇastāṃ striyaṃ parimardaya // BndP_3,22.74 //
iti svāmipurastena kuṭilākṣeṇa deśitaḥ /
nirjagāma purāttūrṇaṃ kuraṇḍaścaṇḍavikramaḥ // BndP_3,22.75 //
viṃśatyakṣauhiṇībhiśca samantātparivāritaḥ /
mardayansa mahīgolaṃ hastivājipadātibhiḥ /
durmadasyāgrajaścaṇḍaḥ kuraṇḍaḥ samaraṃ yayau // BndP_3,22.76 //
dūlībhistumulīkurvandigantaṃ dhīramānasaḥ /
śokaroṣagrahagrasto javanāśvagato yayau // BndP_3,22.77 //
śārṅgaṃ dhanuḥ samādāya ghoraṭaṅkāramutsvanam /
vavarṣa śaradhārabhiḥ saṃpatkaryā mahācamūm // BndP_3,22.78 //
pāpe madanujaṃ hatvā durmadaṃ yuddhadurmadam /
vṛthā vahasi vikrāntilavaleśaṃ mahāmadam // BndP_3,22.79 //
idānīṃ caiva bhavatīmetairnārācamaṇḍalaiḥ /
antakasya purīmatra prāpayiṣyāmi paśya mām // BndP_3,22.80 //
atihṛdyamatisvādu tvadvapurbilanirgatam /
apūrvamaṅganāraktaṃ pibantu raṇapūtanāḥ // BndP_3,22.81 //
mamānujavadhotthasya pratyavāyasya tatphalam /
adhunā bhokṣyase duṣṭe paśya me bhujayorbalam // BndP_3,22.82 //
iti saṃtarjayansaṃpatkarīṃ karivarasthitām /
sainyaṃ protsāhayāmāsa śaktisenāvimardane // BndP_3,22.83 //
atha tāṃ pṛtanāṃ caṇḍī kuraṇḍasya mahaujasaḥ /
vimardayitumudyuktā svasainyaṃ prodasīsahat // BndP_3,22.84 //
apurvāhavasaṃjātakautukātha jagāda tām /
aśvarūḍhā samāgatya sasnehārdramidaṃ vacaḥ // BndP_3,22.85 //
sakhi saṃpatkari prītyā mama vāṇī niśamyatam /
asya yuddhamidaṃ dehi mama kartuṃ guṇottaram // BndP_3,22.86 //
kṣaṇaṃ sahasva samare mayaivaiṣa niyotsyate /
yācitāsi sakhitvena nātra saṃśayamācara // BndP_3,22.87 //
iti tasyā vacaḥ śrutvā saṃpaddevyā śucismitā /
nivartayāmāsa camūṅkuruṇḍābhimukhotthitām // BndP_3,22.88 //
atha bālārkavarṇābhiḥ śaktibhiḥ samadhiṣṭhitāḥ /
taraṅgā iva sainyābdhesturaṅgā vātaraṃhasaḥ // BndP_3,22.89 //
kharaiḥ khurapuṭaiḥ kṣoṇīmullikhanto muhurmuhuḥ /
peturekapravāheṇa kuraṇḍasya camūmukhe // BndP_3,22.90 //
valgāvibhāgakṛtyeṣu saṃvartanavivartane /
ghatibhedeṣu cāreṣu pañcadhā khurapātane // BndP_3,22.91 //
protsāhane ca saṃjñābhiḥ karapādāgrayonibhiḥ /
caturābhisturaṅgasya hṛdayajñābhirāhave // BndP_3,22.92 //
aśvārūḍhāṃbikāsainyaśaktibhiḥ saha dānavāḥ /
protsāhitāḥ kuraṇḍena samayudhyanta durmadāḥ // BndP_3,22.93 //
evaṃ pravṛtte samare śaktīnāṃ ca suradviṣām /
aparājitanāmānaṃ hayamāruhya veginam /
abhyadravaddurācāramaśvārūḍhāḥ kuraṇḍakam // BndP_3,22.94 //
pracaladveṇisubhagā śaraccandrakalojjvalā /
saṃdhyānuraktaśītāṃśumaṇḍalīsuṃdarānanā // BndP_3,22.95 //
smayamāneva samare gṛhītamaṇikārmukā /
avākiraccharāsāraiḥ kuraṇḍaṃ turagānanā // BndP_3,22.96 //
turagārūḍhayotkṣiptāḥ samākrāmandigantarān /
diśo daśa vyānaśire rukmapuṅkhāḥ śilīmukhāḥ // BndP_3,22.97 //
durmadasyāgrajaḥ kruddhaḥ kuraṇḍaścaṇḍavikramaḥ /
viśikhaiḥ śārṅganiṣṭhyūtairaśvārūḍhā mavākirat // BndP_3,22.98 //
caṇḍaiḥ khurapuṭaiḥ sainyaṃ khaṇḍayannativegataḥ /
aśvārūḍhāturaṅgo 'pi mardayāmāsa dānavān // BndP_3,22.99 //
tasyā heṣāravāddūramutpātāṃbudhiniḥsvanaḥ /
amūrcchayannanekāni tasyānītāni vairiṇaḥ // BndP_3,22.100 //
itastataḥ pracalitairdaityacakre hayāsanā /
nijaṃ pāśāyudhaṃ divyaṃ mumoca jvalitākṛti // BndP_3,22.101 //
tasmātpāśātkoṭiśo 'nye pāśā bhujagabhīṣaṇāḥ /
samastamapi tatsainyaṃ baddhvābaddhvā vyamūrchayan // BndP_3,22.102 //
tha sainikabandhena kruddhaḥ sa ca kuraṇḍakaḥ /
sareṇaikena ciccheda tasyā maṇidhanurguṇam // BndP_3,22.103 //
chinnamaurvi dhanustyaktvā bhṛśaṅkruddhā hayāsanā /
aṅkuśaṃ pātayāmāsa tasya vakṣasi durmateḥ // BndP_3,22.104 //
tenāṅkuśena jvalatā pītajīvitaśoṇitaḥ /
kuraṇḍo nyapatadbhūmau vajrarugṇa iva drumaḥ // BndP_3,22.105 //
tadaṅkuśaviniṣṭhyūtāḥ putanāḥ kāścidudbhaṭāḥ /
tatsainyaṃ pāśaniṣyandaṃ bhakṣayitvā kṣayaṃ gatāḥ // BndP_3,22.106 //
itthaṃ kuruṇḍe nihate viṃśatyakṣauhiṇīpatau /
hatāvaśiṣṭāste daityāḥ prapalāyanta vai drutam // BndP_3,22.107 //
kuraṇḍaṃ sānujaṃ yuddhe śaktisainyairnipātitam /
śrutvā śūnyakanātho 'pi niśaśvāsa bhujaṅgavat // BndP_3,22.108 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne durmadakuraṇḍavadho nāma dvāviṃśo 'dhyāyaḥ


_____________________________________________________________

athāśvarūḍhayā kṣipte kuraṇḍe bhaṇḍadānavaḥ /
kuṭilākṣamidaṃ proce punareva yuyutsayā // BndP_3,23.1 //
svapne 'pi yanna saṃbhāvyaṃ yanna śrutamitaḥ purā /
yacca no śaṅkitaṃ citte tadetatkaṣṭamāgatam // BndP_3,23.2 //
kuraṇḍadurmadau sattvaśālinau bhrātarau hitau /
duṣṭadāsyāḥ prabhāvo 'yaṃ māyāvinyā mahattaraḥ // BndP_3,23.3 //
itaḥ paraṃ karaṅkādīnpañcasenādhināyakān /
śatamakṣauhiṇīnāṃ ca prasthāpaya raṇāṅgaṇe // BndP_3,23.4 //
te yuddhadurmadāḥ śūrāḥ saṃgrāmeṣu tanutyajaḥ /
sarvathaiva vijeṣyante durvidagdhavilāsinīm // BndP_3,23.5 //
iti bhaṇḍavacaḥ śrutvā bhṛśaṃ catvarayānvitaḥ /
kuṭilākṣaḥ karaṅkādīnājuhāva camūpatīn // BndP_3,23.6 //
te svāminaṃ namaskṛtya kuṭilākṣeṇa deśitāḥ /
agnau praviṣṇava iva krodhāndhā niryayuḥ purāt // BndP_3,23.7 //
teṣāṃ prayāṇaniḥsāṇaraṇitaṃ bhṛśaduḥsaham /
ākarṇya diggajāstūrṇaṃ śīrṇakarṇā jughūrṇire // BndP_3,23.8 //
śatamakṣauhiṇīnāṃ ca prācalatketumālakam /
uttaraṅgaturaṅgādi babhau mattamataṅgajam // BndP_3,23.9 //
hreṣamāṇahayākīrṇaṃ krandadbhaṭakulodbhavam /
bṛṃhamāṇagajaṃ garjadrathayakraṃ cacāla tat // BndP_3,23.10 //
cakranemihatakṣoṇīreṇukṣapitarociṣā /
babhūve tuhināsāracchanneneva vivasvatā // BndP_3,23.11 //
dhūlīmayamivāśeṣamabhavadviśvamaṇḍalam /
kvacicchabdamayaṃ caiva niḥsāṇakaṭhinasvanaiḥ // BndP_3,23.12 //
udbhūtairdhūlikājālairākrāntā daityasainikāḥ /
iyattayātaḥ senāyāḥ saṃkhyāpi paribhāvitā // BndP_3,23.13 //
dhvajā bahuvidhākārā mīnavyālādicitritāḥ /
pracelurdhūlikājāle matsyā iva mahodadhau // BndP_3,23.14 //
tānāpatata ālokya lalitāsainikaṃ prati /
vitresuramarāḥ sarve śaktīnāṃ bhaṅgaśaṅkayā // BndP_3,23.15 //
te karaṅkamukhāḥ pañca senāpataya uddhatāḥ /
sarpiṇīṃ nāma samare māyāṃ cakrurmahīyasīm // BndP_3,23.16 //
taiḥ samutpatitā duṣṭā sarpiṇī ramaśāṃbarī /
dhūmravarṇā ca dhūmroṣṭhī dhūmravarmapayodharā // BndP_3,23.17 //
mahodadhirivātyantaṃ gaṃbhīrakuharodarī /
puraścacāla śaktīnāntrāsayantī mano raṇe // BndP_3,23.18 //
kadrūrivāparā duṣṭā bahusarpavibhūṣaṇā /
sarpāṇāmudbhavasthānaṃ māyāmayaśarīriṇām // BndP_3,23.19 //
senāpatīnāṃ nāsīre vellayantīmahītale /
vellitaṃ bahudhā cakre ghorārāvavirāviṇī // BndP_3,23.20 //
tathaiva māyayā pūrvaṃ te 'suredrā vyajījayan /
karaṅkādyā durātmānaḥ pañcapañcattvakāmukāḥ // BndP_3,23.21 //
atha pravavṛte yuddhaṃ śaktīnāmamaradruhām /
anyonyavīrabhāṣābhiḥ protsāhitaghanakrudhām // BndP_3,23.22 //
atyantasaṃkulatayā na vijñātaparasparāḥ /
śaktayo dānavaścaiva prajahuḥ śastrapāṇayaḥ // BndP_3,23.23 //
anyonyaśastrasaṃghaṭṭasamutthitahutāśane /
pravṛttaviśikhasrotaḥpracchannaharidantare // BndP_3,23.24 //
bahuraktanadīpūrahriyamāṇamataṅgaje /
māṃsakardamanirmagnaniṣpandarathamaṇḍale // BndP_3,23.25 //
vikīrṇakeśaśaivālavilasadraktanirjhare /
atiniṣṭhuravidhvaṃsi siṃhanādabhayaṅkare // BndP_3,23.26 //
rajo 'ndhakāratu mule rākṣasītṛptidāyini /
śastrīśaraṇivicchinnadaityakaṇṭhotthitāsṛji // BndP_3,23.27 //
pravṛtte ghorasaṃgrāme śaktīnāṃ ca suradviṣām /
athasvabalamādāya pañcabhiḥ preritā satī /
sarpiṇī bahudhā sarpānvisasarja śarīrataḥ // BndP_3,23.28 //
takṣakarkeṭakasamā vāsukipramukhatviṣaḥ /
nānāvidhavapurvarṇā nānādṛṣṭibhayaṅkarāḥ // BndP_3,23.29 //
nānāvidhaviṣajvālānirdagdhabhuvanatrayāḥ /
dāradaṃ vatsanābhaṃ ca kālakūṭamathāparam // BndP_3,23.30 //
saurāṣṭraṃ ca viṣaṃ ghoraṃ brahmaputramathāparam /
pratipannaṃ śauklikeyamanyānyapi viṣāṇi ca // BndP_3,23.31 //
vyālaiḥ svakīyavadanairvilolarasanādvayaiḥ /
vikirantaḥ śaktisainye visamruḥ sarpiṇītanoḥ // BndP_3,23.32 //
dhūmravarṇā dvivadanā sarpā atibhayaṅkarāḥ /
sarpiṇyā nayanadvandvā dutthitāḥ krodhadīpitāḥ // BndP_3,23.33 //
pītavarṇāstriphaṇakā daṃṣṭrābhirvikaṭānanāḥ /
sarpiṇyāḥ karṇakuharādutthitāḥ sarpakoṭayaḥ // BndP_3,23.34 //
agrepucche ca vadanaṃ dhārayantaḥ phaṇānvitam /
āsyādā nīlavapuṣaḥ sarpiṇyāḥ phaṇino 'bhavan // BndP_3,23.35 //
anyaiśca balavarṇāśca caturvaktrāścatuṣpadāḥ /
nāsikāvivarāttasyā udgatā ugrarociṣaḥ // BndP_3,23.36 //
laṃbamānamahācarmāvṛttasthūlapayodharāt /
nābhikuṇḍācca bahavo raktavarṇā bhayānakāḥ // BndP_3,23.37 //
halāhalaṃ vahantaśca protthitāḥ pannagādhipāḥ /
vidaśantaḥ śaktisenāṃ dahanto viṣavahnibhiḥ // BndP_3,23.38 //
badhnanto bhogapāśaiśca nighnantaḥ phaṇamaṇḍalaiḥ /
atyantamākulāṃ cakrurlaliteśīcamūmamī // BndP_3,23.39 //
khaṇḍyamānā api muhuḥ śaktīnāṃ śastrakoṭibhiḥ // BndP_3,23.40 //
uparyupari vardhante sapiṇḍapravisarpiṇaḥ /
naśyanti bahavaḥ sarpā jāyante cāpare punaḥ // BndP_3,23.41 //
ekasya nāśasamaye bahavo 'nye samutthitāḥ /
mūlabhūtā yato duṣṭā sarpiṇī na vinaśyati // BndP_3,23.42 //
atastatkṛtasarpāṇāṃ nāśe sarpāntarodbhavaḥ /
tataścaśaktisainyānāṃ śarīrāṇi viṣānalaiḥ // BndP_3,23.43 //
dahyamānāni duḥkhena viplutānyabhavanraṇe /
kiṅkartavyavimūḍheṣu śakticakreṣu bhogibhiḥ // BndP_3,23.44 //
parākramaṃ bahuvidhaṃ cakruste pañca dānavāḥ /
karīndrī gardabhaśatairyuktaṃ syandanamāsthitaḥ // BndP_3,23.45 //
cakreṇa tīkṣṇadhāreṇa śaktisenāmamardayat /
vajradantābhidhaścānyo bhaṇḍadaityacamūpatiḥ // BndP_3,23.46 //
vajrabāṇābhighātena hoṣṭrato hi raṇaṃ vyadhāt /
atha vajramukhaścaiva cakrivantaṃ mahattaram // BndP_3,23.47 //
āruhya kuntadhārābhiḥ śakticakramamardayat /
vajradantābhidhāno 'nyaścamūnāmadhipo balī // BndP_3,23.48 //
gṛdhrayugmarathārūḍhaḥ prajahāra śilīmukhaiḥ /
taiḥ senāpatibhirduṣṭaiḥ protsāhitamathāhave // BndP_3,23.49 //
śatamakṣauhiṇīnāṃ ca nipapātaikahelayā /
sarpiṇī ca durācārā bahumāyāparigrahā // BndP_3,23.50 //
kṣaṇekṣaṇe koṭisaṃkhyānvisasarja phaṇādharān /
tathā vikalitaṃ sainyamavalokya ruṣākulā // BndP_3,23.51 //
nakulī garuḍārūḍhā sā papāta raṇājire /
prataptakanakaprakhyā lalitātālusambhavā // BndP_3,23.52 //
samastavāṅmayākārā dantairvajramayairyutā /
sarpiṇyabhimukhaṃ tatra visasarja nijaṃ balam // BndP_3,23.53 //
tayādhiṣṭhitatuṅgāṃsaḥ pakṣavikṣiptabhūdharaḥ /
garuḍaḥ prācaladyuddhe sumeruriva jaṅgamaḥ // BndP_3,23.54 //
sarpiṇīmāyayā jātānsarpāndṛṣṭvā bhayānakān /
krodharaktekṣaṇaṃ vyāttaṃ nakulī vidadhe mukham // BndP_3,23.55 //
atha śrīnakulīdevyā dvātriṃśaddantakoṭayaḥ /
dvātriṃśatkoṭayo jātā nakulāḥ kanakaprabhāḥ // BndP_3,23.56 //
itastataḥ khaṇḍayantaḥ sarpiṇīsarpamaṇḍalam /
nijadaṃṣṭrāvimardena nāśayantaśca tadviṣam /
vyabhramansamare ghore viṣaghnāḥ svarṇababhravaḥ // BndP_3,23.57 //
utkarṇāḥ krodha samparkāddhūnitāśeṣalomakāḥ /
utphullā nakulā vyāttavadanā vyadaśannahīn // BndP_3,23.58 //
ekaikamāyāsarpasya babhrurekaika udgataḥ /
tīkṣṇadantanipātena khaṇḍayāmāsa vigraham // BndP_3,23.59 //
bhogibhogasṛtai raktaiḥ sṛkkiṇī śoṇatāṃ gate /
lihanto nakulā jihvāpallavaiḥ pupluvurmṛdhe // BndP_3,23.60 //
nakulairdaśyamānānāmatyantacaṭulaṃ vapuḥ /
muhuḥ kuṇḍalitairbhogaiḥ pannagānāṃ vyaceṣṭata // BndP_3,23.61 //
nakulāvalidaṣṭānāṃ naṣṭāsūnāṃ phaṇābhṛtām /
phaṇābharasamutkīrṇā maṇayo vyarucanraṇe // BndP_3,23.62 //
nakulāghātasaṃśīrṇaphaṇācakrairvinirgataiḥ /
phaṇayastanmahādrohavahvijvālā ivābabhuḥ // BndP_3,23.63 //
evaṃprakārato babhrumaṇḍalairavakhaṇḍite /
māyāmaye sarpajāle sarpiṇī kopamādadhe // BndP_3,23.64 //
tayā saha mahadyuddhaṃ kṛtvā sā nakuleśvarī /
gāruḍāstramatikrūraṃ samādhatta śilīmukhe // BndP_3,23.65 //
tadgāruḍāstramuddāmajvālādīpitadiṅmukham /
praviśya sarpiṇīdehaṃ sarpamāyāṃ vyaśoṣayat // BndP_3,23.66 //
māyāśaktorvināśena sarpiṇī vilayaṃ gatā /
krodhaṃ ca tadvināśena prāptāḥ pañca camūvarāḥ // BndP_3,23.67 //
yadbalena surānsarvānsenānyaste 'vamenire /
sā sarpiṇī kathāśeṣaṃ nītā nakulavīryataḥ // BndP_3,23.68 //
ataḥsvabalanāśena bhṛśaṃ kruddhāścamūcarāḥ /
ekodyamena śastraughairnakulīṃ tāmavākiran // BndP_3,23.69 //
ekaiva sā tārkṣyarathā pañcabhiḥ pṛtaneśvarī /
laghuhastatayā yuddhe cakre vai śastravarṣiṇī // BndP_3,23.70 //
paṭṭiśairmusalaiścaiva bhindipālaiḥ sahasraśaḥ /
vajrasāramayairdantairvyadaśanmarma sīmasu // BndP_3,23.71 //
tato hāhārutaṃ ghoraṃ kurvāṇā daityakiṅkarāḥ /
udagradaṃśanakulairnakulairākulīkṛtāḥ // BndP_3,23.72 //
utpatya gaganātkecidghoracītkāra kāriṇaḥ /
deśantastaddviṣāṃ sainya sakulāḥ prajvalakrudhaḥ // BndP_3,23.73 //
karṇeṣu daṣṭvā nāsāyāmanye daṣṭāḥ śirastaṭe /
pṛṣṭhato pyadaśankecidā gatya vyākṛtakriyāḥ // BndP_3,23.74 //
vikalāśchinnavarmāṇo bhayavisrastaśastrikāḥ /
nakulairabhibhūtāste nyapatannamaradruhaḥ // BndP_3,23.75 //
kecitpraviśyanakulā vyāttānyāsyāni vairiṇām /
bhogibhogāni vākṛṣya vyadaśanrasanātalam // BndP_3,23.76 //
anye karṇeṣu nakulāḥ prāviśandevavairiṇām /
sūkṣmarūpā viśantisma nānārandhrāṇi babhravaḥ // BndP_3,23.77 //
iti tairabhibhūtāni nakulairavalokayan /
nijasainyāni dīnāni karaṅkaḥ kopamāsthitaḥ // BndP_3,23.78 //
anye 'pi ca camūnāthā laghuhastā mahābalāḥ // BndP_3,23.79 //
pratibabhru śarastomānvavṛṣurvāridā iva /
daityasainyapatiprauḍha kodaḍotthāḥ śilīmukhāḥ /
babhrūṇāṃ dantakoṭīṣu kaṭhoraghaṭṭanaṃ vyadhuḥ // BndP_3,23.80 //
camūpatiśakhyūhairāhatebhyaḥ paraḥśataiḥ /
babhrūṇāṃ vajradatebhyo niścakrāma hutāśanaḥ /
pañcāpi te camūnāthavisṛṣṭairekahelayā // BndP_3,23.81 //
sphuratphalaiḥ śarakulairbabhrusenāṃ vyamardayat /
itastataścamūnāthavikṣiptaśarakoṭibhiḥ /
viśīrṇagātrā nakulā nakulīṃ paryavārayan // BndP_3,23.82 //
atha sā nakulī vāṇī vāṅmayasyaikanāyikā /
nakulānāṃ parāvṛttyā mahāntaṃ roṣamāśritā // BndP_3,23.83 //
akṣīṇanakulaṃ nāma mahāstraṃ sarvatomukham /
vahnijvālāparītāgraṃ saṃdadhe śārṅgadhanvani // BndP_3,23.84 //
tadastrato viniṣṭhyūtā nakulāḥ koṭisaṃkhyākāḥ /
vajrāṅgā vajralomāno vajradaṃṣṭrā mahājavā // BndP_3,23.85 //
vajrasārāśca nibiḍā vajrajāla bhayaṅkarā /
vajrākārairnaśaistūrṇa dārayanto mahītalam // BndP_3,23.86 //
vajraratnaprakāśena locanenāpi śobhitāḥ /
vajrasaṃpātasadṛśā nāsācītkāra kāriṇaḥ // BndP_3,23.87 //
mardayanti surārātisainyaṃ daśanakoṭibhiḥ /
parākramaṃ bahuvidhaṃ tenire te nirenasaḥ // BndP_3,23.88 //
evaṃ nakulakoṭībhir vajraghorairmahābalaiḥ /
vinaṣṭāḥ pratyavayavaṃ vineśurdānavādhamāḥ // BndP_3,23.89 //
evaṃ vajramayairbabhumaṇḍalaiḥ śaṇḍite bale // BndP_3,23.90 //
śatākṣauhiṇike saṃkhye te svamātrāvaśeṣitāḥ /
atitrāsena roṣeṇa gṛhītāśca camūvarāḥ /
saṃgrāmamadhikaṃ tenuḥ samākṛṣṭaśarāsanāḥ // BndP_3,23.91 //
taiḥ samaṃ bahudhā yuddhaṃ tanvānā nakuleśvarī /
paṭṭiśena karaṅkasya ciccheda kaṭhinaṃ śiraḥ // BndP_3,23.92 //
kākavāśitasukhyānāṃ caturṇāmapi vairiṇām /
utpatyotpatya tārkṣyeṇa vyalunādasinā śiraḥ // BndP_3,23.93 //
tādṛśaṃ lāghavaṃ dṛṣṭvā nakulyā śyāmalāṃbikā // BndP_3,23.94 //
bahu mene mahāsattvāṃ duṣṭāsuravināśinīm /
nijāṅgadevatattvaṃ ca tasyai śyāmāṃbikā dadau // BndP_3,23.95 //
lokottare guṇe dṛṣṭe kasya na prītisaṃbhavaḥ /
hataśiṣṭā bhītabhītā nakulīśaraṇaṃ gatāḥ // BndP_3,23.96 //
sāpi tānvīkṣya kṛpayā mā bhaiṣṭeti vihasya ca /
bhavadrājñe raṇodantamaśeṣaṃ ca nibodhata // BndP_3,23.97 //
tayaivaṃ preṣitāḥ śīghraṃ tadālokya raṇakṣitim /
muditāste punarbhītyā śūnyakāyāṃ palāyitāḥ // BndP_3,23.98 //
tadudantaṃ tataḥ śrutvā bhaṇḍaścaṇḍo ruṣābhavat // BndP_3,23.99 //
iti brahmāṇḍamahāpurāṇe uttarabhāge lalitopākhyāne karaṅkādipañcasenāpativadho nāma trayoviṃśo 'dhyāyaḥ


_____________________________________________________________



hateṣu teṣu roṣāndho niśvasañchūnyakeśvaraḥ /
kujalāśamiti proce yuyutsāvyākulāśayaḥ // BndP_3,24.1 //
bhadra senāpate 'smākamabhadraṃ samupāgatam /
karaṅkādyaścamūnāthāḥ kandaladbhujavikramāḥ // BndP_3,24.2 //
sarpiṇīmāyayā sarvagīrvāṇamadabhañjanāḥ /
pāpīyasyā tayā gūḍhamāyayā vinipātitāḥ // BndP_3,24.3 //
balāhakaprabhṛtayaḥ sapta ye sainikādhipāḥ /
tānudagrabhujāsattvānprāhiṇu pradhanaṃ prati // BndP_3,24.4 //
triśataṃ cākṣauhiṇīnāṃ prasthāpaya sahaiva taiḥ /
te mardayitvā lalitāsainyaṃ māyāparāyaṇāḥ // BndP_3,24.5 //
aye vijayamāhārya saṃprāpsyanti mamāntikam /
kīkasagarbhasaṃjātāste pracaṇḍaparākramāḥ // BndP_3,24.6 //
balāhakamukhāḥ sapta bhrātaro jayinaḥ sadā /
teṣāmavaśyaṃ vijayo bhaviṣyati raṇāṅgaṇe // BndP_3,24.7 //
iti bhaṇḍāsureṇoktaḥ kuṭilākṣaḥ samāhvayat /
balāhakamukhānsapta senānāthānmadotkaṭān // BndP_3,24.8 //
balāhakaḥ prathamatastasmā tsūcīmukho 'paraḥ /
anyaḥ phālamukhaścaiva vikarṇo vikaṭānanaḥ // BndP_3,24.9 //
karālāyuḥ karaṭakaḥ saptaite vīryaśālinaḥ /
bhaṇḍāsuraṃ namaskṛtya yuddhakautūhalolvaṇāḥ // BndP_3,24.10 //
kīkasāsūnavaḥ sarve bhrātaro 'nyonyamāvṛtāḥ /
anyonyasusahāyāśca nirjagamurnagarāntarāt // BndP_3,24.11 //
triśātākṣauhiṇīsenāsenānyo 'nvagamaṃstadā /
ullikhanti ketujālairaṃbare ghanamaṇḍalam // BndP_3,24.12 //
ghorasaṃgrāmiṇīpādā ghātairmarditabhūtalā /
pibanti dhūlikājālairaśeṣānapi sāgarān // BndP_3,24.13 //
bherīniḥ sāṇataṃpoṭṭapaṇavānakanisvanaiḥ /
nabhoguṇamayaṃ viśvamādadhānāḥ padepade // BndP_3,24.14 //
triśatākṣauhiṇīsenāṃ tāṃ gṛhītvā madeddhatāḥ /
praveṣṭumiva viśvasminkaikaseyāḥ pratasthire // BndP_3,24.15 //
dhṛtaroṣāruṇāḥ sūryamaṇḍalo ddīptakaṅkaṭāḥ /
uddīptaśastrabharaṇāścelurddīptordhvakeśinaḥ // BndP_3,24.16 //
sapta lokānpramathituṃ proṣitāḥ pūrvamuddhatāḥ /
bhaṇḍāsureṇa mahatā jagadvijayakāriṇā // BndP_3,24.17 //
saptalokavimardena tena dṛṣṭvā mahābalāḥ /
proṣitā lalitāsainyaṃ jetukāmena durdhiyā // BndP_3,24.18 //
te patanto raṇatalamuccalacchatrapāṇayaḥ /
śaktisenāmabhimukhaṃ sakrodhamabhidudruvuḥ // BndP_3,24.19 //
muhuḥ kilakilārābairghoṣayanto diśo daśa /
devyāstu sainikaṃ yatra tatra te jagamuruddhatāḥ // BndP_3,24.20 //
sainyaṃ ca lalitādevyāḥ sannaddhaṃ śāstrabhīṣaṇam /
abhyamitrīṇamabhavadbaddhabhrukuṭiniṣṭhuram // BndP_3,24.21 //
pāśinyo musalinyaśca cakriṇyaścāparā mune /
mudgariṇyaḥ paṭṭiśinyaḥ kodaṇḍinyastathāparāḥ // BndP_3,24.22 //
anekāḥśaktayastīvrā lalitāsainyasaṃgatāḥ /
pibantya iva daityābdhiṃ sānnipetuḥ sahasraśaḥ // BndP_3,24.23 //
āyātāyāta he duṣṭāḥ pāpinyo vanitādhamāḥ /
māyāparigrahairdūraṃ mohayantyo jaḍāśayān // BndP_3,24.24 //
neṣyāmo bhavatīradya pretanāthaniketanam /
śvasadbhujagasaṃkāśairbāṇaira tyantabhīṣaṇaiḥ /
iti śaktīrbhartsayanto dānavāścakrurāhavam // BndP_3,24.25 //
kācicciccheda daityendraṃ kaṇṭhe paṭṭiśapātanāt /
tadgalodgalito raktapūra ūrdhvamukho 'bhavat // BndP_3,24.26 //
tatra lagnā bahutarā gṛdhrā maṇḍalatāṃ gatāḥ /
taireva pretanāthasya cchatracchavirudañcitā // BndP_3,24.27 //
kācicchaktiḥ murārātiṃ muktaśaktyāyudhaṃ raṇe /
lūnatacchaktinaikena bāṇena vyalunīta ca // BndP_3,24.28 //
ekā tu gajamārūḍhā kasyaciddaityadurmateḥ /
uraḥsthale svakariṇā vaprāghātamaśikṣayat // BndP_3,24.29 //
kācitpratibhaṭārūḍhaṃ dantinaṃ kuṃbhasīmani /
khaḍgena sahasā hatvā gajasya svapriyaṃ vyadhāt // BndP_3,24.30 //
karamuktena cakreṇa kasyaciddevavairiṇaḥ /
dhanurdaṇḍaṃ dvidhā kṛtvā svabhruvoḥ pratimāṃ tanet // BndP_3,24.31 //
śaktiranyā śaraiḥ śātaiḥ śātayitvā virodhinaḥ /
kṛpāṇapadmā romālyāṃ svakīyāyāṃ mudaṃ vyadhāt // BndP_3,24.32 //
kācinmudgarapātena cūrṇayitvā virodhinaḥ /
rathyakranitaṃbasya svasya tenātanonmudam // BndP_3,24.33 //
rathakūbaramugreṇa kasyaciddānavaprabhoḥ /
khaḍgena chindatī svasya priyamuvyāstatāna ha // BndP_3,24.34 //
abhyantaraṃ śaktisenā daityānāṃ praviveśa ha /
praviveśa ca daityānāṃ senā śaktibalāntaram // BndP_3,24.35 //
nīrakṣīravadatyantāśleṣaṃ śaktisuradviṣām /
saṃkulākāratāṃ prāpto yuddhakāle 'bhavattadā // BndP_3,24.36 //
śaktīnāṃ khaḍgapātena lūnaśuṇḍāradadvayāḥ /
daityānāṃ kariṇo mattā mahākroḍā ivābhavan // BndP_3,24.37 //
evaṃ pravṛtte samare vīrāṇāṃ ca bhayaṅkare /
aśakye smartumapyantaṃ kātaratvavatāṃ nṛṇām /
bhīṣaṇānāṃ bhīṣaṇe ca śastravyāpāradurgame // BndP_3,24.38 //
balāhako mahāgṛdhraṃ vajratīkṣṇamukhādikam /
kāladaṇḍopamaṃ jaṅghākāṇḍe caṇḍaparākramam // BndP_3,24.39 //
saṃhāraguptanāmānaṃ pūrvamagre samutthitam /
dhūmavaddhūsarākāraṃ pakṣakṣepabhayaṅkaram // BndP_3,24.40 //
āruhya vividhaṃyuddhaṃ kṛtavānyuddhadurmadaḥ /
pakṣau vitatya krośārdhaṃ sa sthito bhīmaniḥsvanaiḥ /
aṅgārakuṇḍavaccañcuṃ vidāryābhakṣayaccamūm // BndP_3,24.41 //
saṃhāraguptaṃ sa mahāgṛdhraḥ krūravilocanaḥ /
balāhakamuvāhoccairākṛṣṭadhanuṣaṃ raṇe // BndP_3,24.42 //
balāhako vapurdhunvangṛdhrapṛṣṭhakṛtasthitiḥ /
sapakṣakūṭaśailastho balāhaka ivābhavat // BndP_3,24.43 //
sūcīmukhaśca daityendraḥ sūcīniṣṭhurapakṣatim /
kākavāhanamāruhya kaṭhinaṃ samaraṃ vyadhāt // BndP_3,24.44 //
mattaḥ parvataśṛṅgābhaścañcūdaṇḍaṃ samudvahan /
kāladaṇḍapramāṇena jaṅghākāṇḍena bhīṣaṇaḥ // BndP_3,24.45 //
puṣkalāvartakasamā jaṃbālasadṛśadyatiḥ /
krośamātrāyatau pakṣāvubhāvapi samudvahan // BndP_3,24.46 //
sūcīmukhādhiṣṭhito 'sau karaṭaḥ kaṭuvāsitaḥ /
mardayañcañcughātena śaktīnāṃ maṇḍalaṃ mahat // BndP_3,24.47 //
atho phalamukhaḥ phālaṃ gṛhītvā nijamāyudham /
kaṅkamāruhya samare cakāśe girisannibham // BndP_3,24.48 //
vikarṇākhyaśca daityendraścamūbhartā mahābalaḥ /
bheruṇḍapatanārūḍhaḥ pracaṇḍayuddhamātanot // BndP_3,24.49 //
vikaṭānananāmānaṃ vilasatpaṭṭiśāyudham /
uvāha samare caṇḍaḥ kukkuṭo 'tibhayaṅkaraḥ // BndP_3,24.50 //
garjankaṇṭhastharomāṇi harṣayañjvaladīkṣaṇaḥ /
paśyanpuraḥ śaktisainyaṃ cacāla caraṇāyudhaḥ // BndP_3,24.51 //
karālākṣaśca bhūbhartā ṣaṣṭho 'tyantagariṣṭhadaḥ /
vajraniṣṭhuraghoṣaśca prācalatpretavāhanaḥ // BndP_3,24.52 //
śmaśānamantraśūreṇatena saṃsādhitaḥ purā /
preto bhūtasamāviṣṭastamuvāha raṇājire // BndP_3,24.53 //
avāṅmukho dīrghabāhuḥ prasāritapadadvayaḥ /
proto vāhanatāṃ prāptaḥkarālākṣamathāvahat // BndP_3,24.54 //
anyaḥ karaṭako nāma daityasenāśikhāmaṇiḥ /
sardayāmāsa śaktīnāṃ sainyaṃ vetālavāhanaḥ // BndP_3,24.55 //
yojanāyatamūrtiḥ sanvetālaḥ krūralocanaḥ /
śmaśānabhūmau vetālo mantreṇānena sādhitaḥ // BndP_3,24.56 //
mardayāmāsa pṛtanāṃ śaktīnāṃ tena deśitaḥ /
tasya vetālavaryasya vartamānoṃsasīmani /
bahudhāyudhyata tadā śaktibhiḥ saha dānavaḥ // BndP_3,24.57 //
evamete khalātmānaḥ sapta saptārṇavopamāḥ /
śaktīnāṃ sainikaṃ tatra vyākulīcakruruddhatāḥ // BndP_3,24.58 //
te sapta pūrvaṃ tapasā savitāramatoṣayan /
tena datto varasteṣāṃ tapastuṣṭena bhāsvatā // BndP_3,24.59 //
kaikaseyā mahābhāgā bhavatāṃ tapasādhunā /
parituṣṭo 'smi bhadraṃ vo bhavanto vṛṇatāṃ varam // BndP_3,24.60 //
ityukte dinanāthena kaikaseyāstapaḥ kṛśāḥ /
prārthayāmāsuratyarthaṃ durdāntaṃ varamīdṛśam // BndP_3,24.61 //
raṇeṣu sannidhātavyamasmākaṃ netrakukṣiṣu /
bhavatā ghoratejobhirdahatā pratirodhinaḥ // BndP_3,24.62 //
tvayā yadā sannihitaṃ tapanāsmākamakṣiṣu /
tadākṣiviṣayaḥ sarvo niśceṣṭo bhavatātprabho // BndP_3,24.63 //
tvatsānnidhyasamiddhena netreṇāsmākamīkṣitāḥ /
stabdhaśastrā bhaviṣyanti pratirodhakasainikāḥ // BndP_3,24.64 //
tataḥ stabdheṣu śastreṣu vīkṣaṇādeva naḥ prabho /
niśceṣṭā ripavo 'smābhirhantavyāḥ sukaratvataḥ // BndP_3,24.65 //
iti pūrvaṃ varaḥ prāptaḥ kaikaseyaurdivākarāt /
varadānena te tatra yuddhe cerurmadhoddhatāḥ // BndP_3,24.66 //
atha sūryasamāviṣṭanetraistestu nirīkṣitāḥ /
śaktayaḥ stabdhaśastraughā viphalotsā hatāṃ gatāḥ // BndP_3,24.67 //
kīkasātanayaistaistu saptabhiḥ sattvaśālibhiḥ /
viṣṭaṃbhitāstraśastrāṇāṃ śaktīnāṃ nodyamo 'bhavat // BndP_3,24.68 //
udyame kriyabhāṇe 'pi śastrastambhena bhūyasā /
abhibhūtāḥ saniśvāsaṃ śaktayo joṣamāsata // BndP_3,24.69 //
atha te vāsaraṃ prāpya nānāpraharaṇodyatāḥ /
vyamardayañchaktisainyaṃ daityāḥ svasvāmideśitāḥ // BndP_3,24.70 //
śaktayastāstu sainyena nirvyāpārā nirāyudhāḥ /
akṣubhyanta śaraisteṣāṃ vajrakaṅkaṭabhodibhiḥ // BndP_3,24.71 //
śaktayo daityaśastraudhairviddhagātrāḥ sṛtāmṛjaḥ /
supallavā raṇe rejuḥ kaṅkolalatikā iva // BndP_3,24.72 //
hāhākāraṃ vitanvatyaḥ prapannā laliteśvarīm /
cukruśuḥ śaktayaḥ sarvāstaiḥ staṃbhitanijāyudhāḥ // BndP_3,24.73 //
atha devyājñayā daṇḍanāthā pratyaṅgarakṣiṇī /
tiraskaraṇikā devī samuttasthau raṇājire // BndP_3,24.74 //
tamoliptāhvayaṃ nāma vimānaṃ sarvatomukham /
mahāmāyā samāruhya śaktīnāmabhayaṃ vyadhāt // BndP_3,24.75 //
tamālaśyāmalākārā śyāmakañcukadhāriṇī /
śyāmacchāye tamolipte śyāmayuktaturaṅgame // BndP_3,24.76 //
vāsantī mohanābhikhyaṃ dhanurādāya sasvanam /
siṃhanādaṃ vinadyeṣūnavarṣatsarpasannibhān // BndP_3,24.77 //
kṛṣṇarūpabhujaṅga bhānadhomusalasaṃnibhān /
mohanāstraviniṣṭhyūtānbāṇāndaityā na sehire // BndP_3,24.78 //
itastato mardyamānā mahāmāyāśilīmukhaiḥ /
prakopaṃ paramaṃ prāptā balāhakamukhāḥ khalāḥ // BndP_3,24.79 //
atho tiraskaraṇyaṃbā daṇḍanāthānideśataḥ /
andhābhidhaṃ mahāstraṃ sā mumoca dviṣatāṃ gaṇe // BndP_3,24.80 //
balāhakādyāste sapta dinanāthavaroddhatāḥ /
andhāstreṇa nijaṃ netraṃ dadhire cchāditaṃ yathā // BndP_3,24.81 //
tiraskaraṇikādevyā mahāmohanadhanvanaḥ /
udgatenāndhabāṇena cakṣusteṣāṃ vyadhīyata // BndP_3,24.82 //
andhīkṛtāśca te sapta na tu praikṣanta kiñcana /
tadvīkṣaṇasya virahācchastrastambhaḥ kṣayaṃ gataḥ // BndP_3,24.83 //
punaḥ sasiṃhanādaṃ tāḥ prodyatāyudhapāṇayaḥ /
cakruḥ samarasannāhaṃ daityānāṃ prajighāṃsayā // BndP_3,24.84 //
tiraskaraṇikāṃ devīmagre kṛtvā mahābalām /
sadupāyaprasaṅgena bhṛśaṃ tuṣṭā raṇaṃ vyadhuḥ // BndP_3,24.85 //
sādhusādhu mahābhāge tiraskaraṇikāṃbike /
sthāne kṛtatiraskārā dvipāmeṣāṃ durātmanām // BndP_3,24.86 //
tvaṃ hi durjananetrāṇāṃ tiraskāramahauṣadhī /
tvayā baddhadṛśānena daityacakreṇa bhūyate // BndP_3,24.87 //
devakāryamidaṃ devi tvayā samyaganuṣṭitam /
asmādṛśāmajayyeṣu yadeṣu vyasanaṃ kṛtam // BndP_3,24.88 //
tattvayaiva durācārānetānsapta mahāsurān /
nihatāṃllalitā śrutvā santoṣaṃ paramāpsyati // BndP_3,24.89 //
evaṃ tvayā viracite daṇḍinīprīti māpsyati /
mantriṇyapi mahābhāgāyāsyatyeva parāṃ mudam // BndP_3,24.90 //
tasmāttvameva saptaitānnigṛhaṇa raṇājire /
eṣāṃ sainyaṃ tu nikhilaṃ nāśayāma udāyudhāḥ // BndP_3,24.91 //
ityuktvā preritā tābhiḥ śaktibhiyurddhakautukān /
tamoliptena yānena balāhakabalaṃ yayau // BndP_3,24.92 //
tāmāyāntīṃ samāvekṣya te saptātha surādhamāḥ /
punareva ca sāvitraṃ varaṃ sasmarurañjasā // BndP_3,24.93 //
praviṣṭamapi sāvitraṃ nāśakaṃ tannirodhane /
tiraskṛtaṃ tu netrasthaṃ tiraskaraṇitejasā // BndP_3,24.94 //
varadānāstraroṣāndhaṃ mahābalaparākramam /
astreṇa ca ruṣā cāndhaṃ balāhakamahāsuram /
ākṛṣya keśeṣvasinā cakartāntardhidevatā // BndP_3,24.95 //
tasya vāhanagṛdhrasya lunānā patriṇā śiraḥ /
sūcīmukhasyābhimukhaṃ tiraskaraṇikā vrajat // BndP_3,24.96 //
tasya paṭṭiśapātena vilūya kaṭhinaṃ śiraḥ /
anyeṣāmapi pañcānāṃ pañcatvamakarocchanaiḥ // BndP_3,24.97 //
taiḥ saptadaityamuṇḍaiścagrathitānyonyakeśakaiḥ /
hāradāma gale kṛtvā nanādāntardhidevatā // BndP_3,24.98 //
samastamapi tatsainyaṃ śaktayaḥ krodhasūrcchitāḥ /
hatvā tadraktasalilairbahvīḥ prāvāhayannadīḥ // BndP_3,24.99 //
tatrāścaryamabhūdbhūri māhāmāyāṃbikākṛtam /
balāhakādisenānyāṃ dṛṣṭirodhanavaibhavāt // BndP_3,24.100 //
hataśiṣṭāḥ katipayā bahuvitrāsasaṅkulāḥ /
śaraṇaṃ jagmuratyārttāḥ krandantaṃ śūnyakeśvaram // BndP_3,24.101 //
daṇḍinīṃ ca mahāmāyāṃ praśaṃsanti muhurmuhuḥ /
prasādamaparaṃ cakṣustasyā ādāyapipriyuḥ // BndP_3,24.102 //
sādhusādhviti tatrasthāḥ śaktayaḥ kampamaulayaḥ /
tiraskaraṇikāṃ devīmaślāghanta padepade // BndP_3,24.103 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne balāhakādisaptasenāpativadho nāma caturviṃśo 'dhyāyaḥ


_____________________________________________________________


tataḥ śrutvā vadhaṃ teṣāṃ tapobalavatāmapi /
nyaśvasatkṛṣṇasarpendra iva bhaṇḍo mahāsuraḥ // BndP_3,25.1 //
ekānte mantrayāmāsa sa āhūya mahodarau /
bhaṇḍaḥ pracaṇḍaśaiṇḍīryaḥ kāṅkṣamāṇo raṇe jayam // BndP_3,25.2 //
yuvarājo 'pi sakrodho viṣaṅgeṇa yavīyasā /
bhaṇḍāsuraṃ namaskṛtya mantrasthānamupāgamat // BndP_3,25.3 //
atyāptairmantribhiryuktaḥ kuṭilākṣapuraḥsaraiḥ /
lalitāvijaye mantraṃ cakāra kvathitāśyaḥ // BndP_3,25.4 //
bhaṇḍa uvāca
aho bata kulabhraṃśaḥ samāyātaḥ suradviṣām /
upekṣāmadhunā kartuṃ pravṛtto balavānvidhiḥ // BndP_3,25.5 //
madbhṛtyanāmamātreṇa vidravanti divaukasaḥ /
tādṛśānāmihāsmākamāgato 'yaṃ viparyayaḥ // BndP_3,25.6 //
karoti balinaṃ klībaṃ dhaninaṃ dhanavarjitam /
dīrghāyuṣamanāyuṣkaṃ durdhātā bhavitavyatā // BndP_3,25.7 //
kva sattvamasmadbāhunāṃ kveyaṃ durllalitā vadhūḥ /
akāṇḍa eva vidhinā kṛto 'yaṃ niṣṭhuro vidhiḥ // BndP_3,25.8 //
sarpiṇīmāyayodagrāstaṃyā durghaṭaśauryayā /
adhisaṃgrāmabhūcakre senānyo vinipātitāḥ // BndP_3,25.9 //
evamuddāmadarpāḍhyā vanitā kāpi māyinī /
yadi saṃpraharatyasmāndhigbalaṃ no bhujārjitam // BndP_3,25.10 //
imaṃ prasaṃgaṃ vaktuṃ ca jihvā jihveti māmakī /
vanitā kimu matsainyaṃ marda yiṣyati durmadā // BndP_3,25.11 //
tadatra mūlacchedāya tasyā yatno vidhīyatām /
mayā cāramukhājjñātā tasyā vṛttirmahābalā // BndP_3,25.12 //
sarveṣāmapi sainyānāṃ paścādevāvatiṣṭhate /
agrataścalitaṃ sainyaṃ hayahastirathādikam // BndP_3,25.13 //
asminneva hyavasare pārṣṇigrāho vidhīyatām /
pārṣṇigrahamimaṃ kartuṃ viṣaṅgaścaturo bhavet // BndP_3,25.14 //
tena prauḍhamadonmatā bahusaṃgrāmadurmadāḥ /
daśa pañca ca senānyaḥ saha yāntu yuyutsayā // BndP_3,25.15 //
pṛṣṭhataḥ parivārāstu na tathā saṃti te punaḥ /
alpaistu rakṣitā vai syāttenaivāsau sunigrahā // BndP_3,25.16 //
atastvaṃ bahusannāhamāvidhāya madotkaṭaḥ /
viṣaṅga guptarūpeṇa pārṣṇigrāhaṃ samācara // BndP_3,25.17 //
alpīyasī tvayā sārddhaṃ senā gacchatu vikramāt /
sajjāśca lantu senānyo dikpālavijayoddhatāḥ // BndP_3,25.18 //
akṣauhiṇyaśca senānāṃ daśa pañca calantu te /
tvaṃ guptaveṣastāṃ duṣṭāṃ sannipatya dṛḍhaṃ jahi // BndP_3,25.19 //
saiva niḥśeṣaśaktīnāṃ mūlabhūtā mahīyasī /
tasyāḥ samūlanāśena śaktivṛndaṃ vinaśyati // BndP_3,25.20 //
kandacchede sarojinyā dalajālamivāṃbhasi /
sarveṣāmeva paścādyo rathaścalati bhāsuraḥ // BndP_3,25.21 //
daśayojanasaṃpannanijadehasamucchrayaḥ /
mahāmuktātapatreṇa sarvoddhva pariśobhitaḥ // BndP_3,25.22 //
vahanmuharvījyamānaṃ cāmarāṇāṃ catuṣṭayam /
uttaṅgaketusaṃghātalikhitāṃbudamaṇḍalaḥ // BndP_3,25.23 //
tasminrathe samāyāti sā dṛṣṭā hariṇekṣaṇā /
nibṛtaṃ saṃnipatya tvaṃ cihnenānena lakṣitām // BndP_3,25.24 //
tāṃ vijitya durācārāṃ keśeṣvā kṛṣya mardaya /
purataścalite sainye sattvaśālini sā vadhūḥ // BndP_3,25.25 //
strīmātrarakṣā bhavato vaśameṣyati sattvaram /
bhavatsahāyabhūtāyāṃ senendrāṇāmihābhidhā // BndP_3,25.26 //
śṛṇu yairbhavato yuddhe sāhyakāryamatandritaiḥ /
ādyo madanako nāma dīrghajihvo dvitīyakaḥ // BndP_3,25.27 //
hubako hulumuluśca kaklasaḥ kaklivāhanaḥ /
thuklasaḥ puṇḍraketuśca caṇḍabāhuśca kukkuraḥ // BndP_3,25.28 //
jaṃbukākṣo jaṃbhanaśca tīkṣṇaśṛṅgastrikaṇṭakaḥ /
candraguptaśca pañcaite daśa coktāścamūvarāḥ // BndP_3,25.29 //
ekaikākṣauhiṇīyuktāḥ pratyekaṃ bhavatā saha /
āgamiṣyanti senānyo damanādyā mahābalāḥ // BndP_3,25.30 //
parasya kaṭakaṃ naiva yathā jānāti te gatim /
tathā guptasamācāraḥ pārṣṇigrāhaṃ samācara // BndP_3,25.31 //
asminkārye sumahatāṃ prauḍhimānaṃ samudvahan /
niṣaṅga tvaṃ hi tabhase jayasiddhimanuttamām // BndP_3,25.32 //
iti mantritamantro 'yaṃ durmantrī bhaṇḍadānavaḥ /
viṣaṅgaṃ preṣayāmāsa rakṣitaṃ sainyapālakaiḥ // BndP_3,25.33 //
atha śrīlalitādevyāḥ pārṣṇigrāhakṛtodyame /
yuvarājānuje daitye sūryo 'stagirimāyayau // BndP_3,25.34 //
prathame yuddhadivase vyatīte lokabhīṣaṇe /
andhakāraḥ samabhavattasya bāhyacikīrṣayā // BndP_3,25.35 //
mahiṣaskandhadhūmrābhaṃ vanakroḍavapurdduti /
nīlakaṇṭhanibhacchāyaṃ nibiḍaṃ paprathe tamaḥ // BndP_3,25.36 //
kuñjeṣu piṇḍitamiva pradhāvadiva saṃdhiṣu /
ujjihānamiva kṣoṇīvivarebhyaḥ sahasraśaḥ // BndP_3,25.37 //
nirgacchadiva śailānāṃ bhūri kandaramandirāt /
kvaciddīpaprabhājāle kṛtakātaraceṣṭitam // BndP_3,25.38 //
dattāvalaṃbanamiva strīṇāṃ karṇotpalatviṣi /
ekībhūtamiva prauḍhadiṅnāgamiva kajjale /
ābaddhamaitrakamiva sphuracchādvalamaṇḍale // BndP_3,25.39 //
kṛtapriyāśleṣamiva sphurantīṣvasiyaṣṭiṣu /
guptapraviṣṭamiva ca śyāmāsu vanapaṅktiṣu // BndP_3,25.40 //
krameṇa bahulībhūtaṃ prasasāra mahattamaḥ /
triyāmāvāmanayanā nīlakañcukarociṣā // BndP_3,25.41 //
timireṇāvṛtaṃ viśvaṃ na kiñcitpratyapadyata /
asurāṇāṃ praduṣṭānāṃ rātrireva balāvahā // BndP_3,25.42 //
teṣāṃ māyāvilāso 'yaṃ tasyāmeva hi vardhate /
atha pracalitaṃ sainyaṃ viṣaṅgeṇa mahaujasā // BndP_3,25.43 //
dhautakhaḍgalatācchāyāvardhiṣṇu timiracchaṭam /
damanādyāśca senānyaḥ śmāmakaṅkaṭadhāriṇaḥ // BndP_3,25.44 //
śyāmoṣṇīṣadharāḥ śyāmavarṇasarvaparicchadāḥ /
ekatvamiva saṃprāptāstimireṇātibhūyasā // BndP_3,25.45 //
viṣaṅgamanusaṃceluḥ kṛtāgrajanamaskṛtim /
kūṭena yuddhakṛtyena vijigīṣurmaheśvarīm // BndP_3,25.46 //
meghaḍaṃbarakaṃ nāma dadhe vakṣasi kaṅkaṭam /
yathā tasya niśāyuddhānurūpo veṣasaṃgrahaḥ // BndP_3,25.47 //
tathā kṛtavatī senā śyāmalaṃ kañcukādikam /
na ca dundubhinisvāno na ca marddalagarjitam // BndP_3,25.48 //
paṇavānakabherīṇāṃ na ca ghoṣavijṛṃbhaṇam /
guptācārāḥ pracalitāstimireṇa samāvṛtāḥ // BndP_3,25.49 //
parairadṛśyagatayo viṣkośīkṛtariṣṭayaḥ /
paścimābhimukhaṃ yānti lalitāyāḥ patākinīm // BndP_3,25.50 //
āvṛtottaramārgeṇa pūrvabhāgamaśiśriyan /
niśvāsamapi sasvānamakurvantaḥ padepade // BndP_3,25.51 //
sāvadhānāḥ pracalitāḥ pārṣṇigrāhāya dānavāḥ /
bhūyaḥ purasya digbhāgaṃ gatvā mandaparākramāḥ // BndP_3,25.52 //
lalitāsainyameva svānsūcayantaḥ prapṛcchataḥ /
āgatya nibhṛtaṃ pṛṣṭhe kavacacchannavigrahāḥ // BndP_3,25.53 //
cakrarājarathaṃ tuṅgaṃ merumandarasaṃnibham /
apaśyannatidīptābhiḥ śaktibhiḥ parivāritam // BndP_3,25.54 //
tatra muktātapatrasya varttamānāmadhaḥsthale /
sahasrādityasaṃkāśāṃ paścimābhimukhīṃ sthitām // BndP_3,25.55 //
kāmeśvaryādinityābhiḥ svasamānasamṛddhibhiḥ /
narmālāpavinodena sevyamānāṃ rathottame // BndP_3,25.56 //
tāṃ tathābhūtavṛttāntāma tādṛśaraṇodyamām /
purogataṃ mahatsainyaṃ vīkṣamāṇa sakautukam // BndP_3,25.57 //
manvānaśca hi tāmeva viṣaṅgaḥ sudurāśayaḥ /
pṛṣṭhavaṃśe rathendrasya ghaṭṭayāmāsa sainikaiḥ // BndP_3,25.58 //
tatrāṇi mādiśaktīnāṃ parivāravarūthinī /
mahākalakalaṃ cakruraṇimādyāḥ paraḥśatam // BndP_3,25.59 //
paṭṭiśairdrughaṇaiścaiva bhindipālairbhuśuṇḍibhiḥ /
kaṭhoravajranirdhātaniṣṭhuraiḥ śaktimaṇḍalaiḥ // BndP_3,25.60 //
mardayanto mahāsattvāḥ samaraṃ bahumenire /
ākasmikaraṇotsāhaviparyāviṣṭavigraham // BndP_3,25.61 //
akāṇḍakṣubhitaṃ cāsīdrathasthaṃ śaktimaṇḍalam /
vipāṭaiḥ pāṭayāmāsuradṛśyairandhakāriṇaḥ // BndP_3,25.62 //
tataścakrarathendrasya navame parvaṇi sthitāḥ /
adṛśyamānaśastrāṇāmadṛśyanijavarmaṇām // BndP_3,25.63 //
timiracchannarūpāṇāṃ dānavānāṃ śilīmukhaiḥ /
itastato bahu kliṣṭaṃ channavarmitamarmavat // BndP_3,25.64 //
śaktīnāṃ maṇḍalaṃ tene krandanaṃ lalitāṃ prati /
pūrvānukrama tastatra saṃprāptaṃ sumahadbhayam // BndP_3,25.65 //
karṇākarṇikayākarṇya lalitā kopamādadhe /
etasminnantare bhaṇḍaścaṇḍadurmatripaṇḍitaḥ // BndP_3,25.66 //
daśākṣauhiṇikāyuktaṃ kuṭilākṣaṃ mahaujasam /
lalitāsainyanāśāya yuddhāya prajighāya saḥ // BndP_3,25.67 //
yathā paścātkalakalaṃ śrutvāgrevartinī camūḥ /
nāgacchati tathā cakre kuṭilākṣo mahāraṇam // BndP_3,25.68 //
evaṃ cobhayato yuddhaṃ paścādagre tathābhavat /
atyantatumulaṃ cāsīcchaktīnāṃ sainike mahat // BndP_3,25.69 //
naktasattvāśca daityendrāstimireṇa samāvṛtāḥ /
itastataḥ śithilatāṃ kaṇṭake ninyuruddhatāḥ // BndP_3,25.70 //
niṣaṅgeṇa durāśena dhamanādyaiścamūvaraiḥ /
camūbhiśca praṇahitā nyapatañchatrukoṭayaḥ // BndP_3,25.71 //
tābhirdaityāstramālābhiścakrarājaratho vṛtaḥ /
bakāvalīnibiḍataḥ śailarāja ivābabhau // BndP_3,25.72 //
ākrāntaparvaṇādhastādviṣaṅgeṇa durātmanā /
mukta ekaḥ śarodevyāstālavṛntamacūrṇayat // BndP_3,25.73 //
atha tenāvyāhitena saṃbhrānte śaktimaṇḍale /
kāmeśvarīmukhā nityā mahāntaṃ krodhamāyayuḥ // BndP_3,25.74 //
īṣadbhṛkuṭisaṃsaktaṃ śrīdevyā vadanāṃbujam /
avalokya bhṛśodvignā nityā dadhuratiśramam // BndP_3,25.75 //
nityā kālasvarūpiṇyaḥ pratyekaṃ tithivigrahāḥ /
krodhamudvīkṣya samnājñyā yuddhāya dadhurudyamam // BndP_3,25.76 //
praṇipatya ca tāṃ devīṃ mahārājñīṃ mahodayām /
ūcurvācamakāṇḍotthāṃ yuddhakautukagadgadām // BndP_3,25.77 //
tithinityā ucuḥ /
devadevī mahārājñī tavāgre brekṣitāṃ camūm /
daṇḍinīmantranāthādimahāśaktyābhapālitām // BndP_3,25.78 //
dharṣitu kātarā duṣṭā māyācchadmaparāyaṇāḥ /
pārṣṇigrāheṇa yuddhena bādhante rathapuṅgavam // BndP_3,25.79 //
tasmāttimirasaṃchannamūrtīnāṃ vibudhadruhām /
śamayāmo vayaṃ darpaṃ kṣaṇamātraṃ vilokaya // BndP_3,25.80 //
yā vahnivāsinī nityā yā jvālāmālinī parā /
tābhyāṃ pradīpite yuddhe draṣṭuṃ śaktāḥ suradviṣaḥ // BndP_3,25.81 //
praśamayya mahādarpaṃ pārṣṇigrāhapravartinām /
sahasaivāgamiṣyāmaḥ sevituṃ śrīpadāṃbujam /
ājñāṃ dehi mahārājñi mardanārthaṃ durātmanām // BndP_3,25.82 //
ityukte sati nityābhistathāstviti jagāda sā /
atha kāmeśvarī nityā praṇamya laliteśvarīm /
tayā saṃpreṣitā tābhiḥ kuṇḍalīkṛta kārmukā // BndP_3,25.83 //
sā hantuṃ tāndurācārānkūṭayuddhakṛtakṣaṇān /
bālāruṇamiva krodhāruṇaṃ vaktraṃ vitanvatī // BndP_3,25.84 //
re re tiṣṭhata pāpiṣṭhā māyāniṣṭhāśchinadmi vaḥ /
andhakāramanuprāpya kūṭayuddhaparāyaṇāḥ // BndP_3,25.85 //
iti tānbhartsayantī sā tūṇīrotkhātasāyakāt /
parvāvarohaṇaṃ cakre krodhena praskhaladgatiḥ // BndP_3,25.86 //
sajjakārmukahastāśca bhagamālāpuraḥsarāḥ /
anyāśca caritā nityāḥ kṛta parvāvarohaṇāḥ // BndP_3,25.87 //
jvālāmālini nityā ca yā nityā vahnivāsinī /
sajje yuddhe svatejobhiḥ samadīpayatāṃ raṇe // BndP_3,25.88 //
atha te duṣṭadanujāḥ pradīpte yuddhamaṇḍale /
prakāśavapuṣastatra marāntaṃ krodhamāyayuḥ // BndP_3,25.89 //
kāmeśvaryādikā nityāstāḥ pañcadaśa sāyudhāḥ /
sasiṃhanādāstāndaityānamṛdnanneva helayā // BndP_3,25.90 //
mahākalakalastatra samabhūdyuddhasīmani /
mandarakṣobhitāṃbhodivellatkallolamaṇḍalaḥ // BndP_3,25.91 //
tāśca nityāvalatkvāṇakaṅkaṇairyudhi pāṇibhiḥ /
ākṛṣya prāmakodaṇḍāstenire yuddhamuddhatam // BndP_3,25.92 //
yāmatritayaparyantamevaṃ yuddhamavarttata /
nityānāṃ niśitairbāṇairakṣauhiṇyaśca saṃhṛtāḥ // BndP_3,25.93 //
jaghāna damanaṃ duṣṭaṃ kāmeśī prathamaṃ śaraiḥ /
dīrghajihvaṃ camūnāthaṃ bhagamālā vyadārat // BndP_3,25.94 //
nityaklinnā ca bheruṇḍā humbekaṃ hulumallakam /
kaklasaṃ vahnivāsā ca nijaghāna śaraiḥ śataiḥ // BndP_3,25.95 //
mahāvajreśvarī bāṇairabhinatkekivāhanam /
puklasaṃ śivadūtī ca prāhiṇodyamasādanam // BndP_3,25.96 //
puṇḍraketuṃ bhujoddaṇḍaṃ tvaritā samadārayat /
kulasundarikā nityā caṇḍabāhuṃ ca kukkuram // BndP_3,25.97 //
atha nilapatākā ca vijayā ca jayoddhate /
jaṃbukākṣaṃ jṛṃbhaṇaṃ ca vyatanvātāṃ raṇe balim /
sarvamaṅgalikā nityā tīkṣṇaśṛṅgamakhaṇḍayat /
jvālāmālinikā nityā jaghānograṃ trikarṇakam // BndP_3,25.98 //
candraguptaṃ ca duḥśīlaṃ citraṃ citrā vyadārat /
senānātheṣu sarveṣu nihateṣu durātmasu // BndP_3,25.99 //
viṣaṅgaḥ paramaḥ kuddhaścacāla purato balī /
atha yāmāvaśeṣāyāṃ yāminyāṃ ghaṭikādvayam // BndP_3,25.100 //
nityābhiḥ saha saṃgrāmaṃ vidhāya sa durāśayaḥ /
aśakyatvaṃ samuddiśya cakrāma prapalāyitum // BndP_3,25.101 //
kāmeśvarīkarākṛṣṭacāpotthaurniśitaiḥ śaraiḥ /
bhinnavarmā dṛḍhataraṃ viṣaṅgo vihvalāśayaḥ /
hatāvaśiṣṭairyodhaiśca sārdhameva palāyitaḥ // BndP_3,25.102 //
tābhirna nihato duṣṭo yasmādvadhyaḥ sa dānavaḥ /
daṇḍanāthāśareṇaiva kāladaṇḍasamatviṣā // BndP_3,25.103 //
tasminpalāyite duṣṭe viṣaṅge bhaṇḍasodare /
sā vibhātā ca rajanī prasannāścābhavandiśaḥ // BndP_3,25.104 //
palāyitaṃ raṇevīramanusarttumanaucitī /
iti tāḥ samarānnityāstasminkāle vyaraṃsiṣuḥ // BndP_3,25.105 //
daityaśastravraṇasyandiśoṇitaplutavigrahāḥ /
nityāḥ śrīlalitāṃ devīṃ praṇipeturjayoddhatāḥ // BndP_3,25.106 //
itthaṃ rātrau mahadyuddhaṃ tatra jātaṃ bhayaṅkaram /
nityānāṃ rūpajālaṃ ca śastrakṣatamalokayat // BndP_3,25.107 //
śrutvodantaṃ mahārājñī kṛpāpāṅgena saikṣata /
tadālokanamātreṇa vraṇo nirvraṇatāmagāt // BndP_3,25.108 //
nityānāṃ vikramaiścāpi lalitā prītimāsadat // BndP_3,25.109 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne viṣaṅgapalāyanaṃ nāma pañcaviṃśo 'dhyāya


_____________________________________________________________


prathamayuddhadivasaḥ /
daśākṣauhiṇikāyuktaḥ kuṭilākṣo 'pi vīryavān /
daṇḍanāthāśaraistīkṣṇai raṇe bhagnaḥ palāyitaḥ /
daśākṣauhiṇikaṃ sainyaṃ tayā rātrau vināśitam // BndP_3,26.1 //
imaṃ vṛttāntamākarṇya bhaṇḍaḥ kṣobhamathāyayau /
rātrau kapaṭasaṃgrāmaṃ duṣṭānāṃ nirjaradruhām /
mantriṇī daṇḍanāthā ca śrutvā nirvedamāpatuḥ // BndP_3,26.2 //
aho bata mahatkaṣṭaṃ daityairdevyāḥ samāgatam /
uttānabuddhibhirdūramasmābhiścalitaṃ puraḥ // BndP_3,26.3 //
mahācakrarathendrasya na jātaṃ rakṣaṇaṃ balaiḥ /
etaṃ tvavasaraṃ prāpya rātrau duṣṭaiḥ parākṛtam // BndP_3,26.4 //
ko vṛttānto 'bhavattatra svāminyā kiṃ raṇaḥ kṛtaḥ /
anyā vā śaktayastatra cakruryuddhaṃ mahāsuraiḥ // BndP_3,26.5 //
vimraṣṭavyamidaṃ kāryaṃ pravṛttistatra kīdṛśī /
mahādevyāśca hṛdaye kaḥ prasaṃgaḥ pravartate // BndP_3,26.6 //
iti śaṅkākulāstatra daṇḍanāthāpurogamāḥ /
mantriṇīṃ purataḥ kṛtvā pracelurlalitāṃ prati // BndP_3,26.7 //
śakticakracamūnāthāḥ sarvāstāḥ pūjitā drutam /
vyatītāyāṃ vibhāvaryāṃ rathendraṃ paryavārayan // BndP_3,26.8 //
avaruhya svayānābhyāṃ mantriṇīdaṇḍanāyike /
adhastātsainyamāveśya tadāruruhatū ratham // BndP_3,26.9 //
krameṇa nava parvāṇi vyatītya tvaritakramaiḥ /
tattatsarvagataiḥ śakticakraiḥ samyaṅ niveditaiḥ // BndP_3,26.10 //
abhajetāṃ mahārājñīṃ mantriṇīdaṇḍanāyike /
te vyajijñapatāṃ devyā aṣṭāṅgaspṛṣṭabhūtale // BndP_3,26.11 //
mahāpramādaḥ samabhūditi naḥ śrutamaṃbike /
kūṭayuddhaprakāreṇa daityairapakṛtaṃ khalaiḥ // BndP_3,26.12 //
sa durātmā durācāraḥ prakāśasamārāttrasan /
kuhakavyavahāreṇa jayasiddhiṃ tu kākṣati // BndP_3,26.13 //
daivānnaḥ svāminīgātre duṣṭānāmamaradruhām /
śarādikaparāmarśo na jātastena jīvati // BndP_3,26.14 //
ekāvalaṃbanaṃ kṛtvā mahārājñi bhavatpadam /
vayaṃ sarvā hi jīvāmaḥ sādhayāmaḥ samīhitam // BndP_3,26.15 //
ato 'smābhiḥ prakartavyaṃ śrīmatyaṅgasya rakṣaṇam /
māyāvinaśca daityendrāstatra mantro vidhīyatām // BndP_3,26.16 //
āpatkāleṣu jetavyā bhaṇḍādyā dānavādhamāḥ /
kūṭayuddhaṃ na kurvanti na viśanti camūmimām // BndP_3,26.17 //
tathā mahendraśailasya kāryaṃ dakṣiṇadeśataḥ /
śibiraṃ bahuvistāraṃ yojanānāṃ śatāvadhi // BndP_3,26.18 //
vahliprākāravalayaṃ rakṣaṇārthaṃ vidhīyatām /
asmatsenāniveśasya dviṣāṃ darpaśamāya ca // BndP_3,26.19 //
śatayojanamātrastu madhyateśaḥ prakalpyatām /
vahniprākārācakrasya dvārandakṣiṇato bhavet // BndP_3,26.20 //
yato dakṣiṇadeśasthaṃ śūnyakaṃ vidviṣāṃ puram /
dvāre ca bahavaḥ kalpyāḥ parivārā udāyudhāḥ // BndP_3,26.21 //
nirgacchatāṃ praviśatāṃ janānāmuparodhakāḥ /
anālasyā anidrāśca vidheyāḥ satatodyatāḥ // BndP_3,26.22 //
evaṃ ca sati duṣṭānāṃ kūṭayuddhaṃ cikīrṣitam /
avelāsu ca saṃdhyāsu madhyarātriṣu ca dviṣām /
aśakyameva bhavati prauḍhamākramaṇaṃ haṭhāt // BndP_3,26.23 //
no ceddurāśayā daityā bahumāyāparigrahāḥ /
paśyatoharavatsarvaṃ viluṭhanti mahadbalam // BndP_3,26.24 //
mantriṇyā daṇḍanāthāyā iti śrutvā vacastadā /
śucidantarucā muktā vahantī lalitābravīt // BndP_3,26.25 //
bhavatīnāmayaṃ mantraścārubuddhyā vicāritaḥ /
ayaṃ kuśaladhīmārgonītireṣā sanātanī // BndP_3,26.26 //
svacakrasya puro rakṣāṃ vidhāya dṛḍhasādhanaiḥ /
paracakrākramaḥ kāryo jigīṣadbhirmahājanaiḥ // BndP_3,26.27 //
ityuktvā mantriṇīdaṇḍanāthe sā laliteśvarī /
jvālāmālinikāṃ nityāmāhūyedamuvāca ha // BndP_3,26.28 //
vatse tvaṃ vahnirūpāsi jvālāmālāmayākṛtiḥ /
tvayā vidhīyatāṃ rakṣā balasyāsya mahīyasaḥ // BndP_3,26.29 //
śatayojanavistāraṃ parivṛtya mahītalam /
triṃśadyojanamunnaddhaṃ jvālākāratvamāvraja // BndP_3,26.30 //
dvārayojanamātraṃ tu muktvānyatra jvalattanuḥ /
vahnijvālātvamāpannā saṃrakṣa sakalaṃ balam // BndP_3,26.31 //
ityuktvā mantriṇīdaṇḍanāthe sā laliteśvarī /
mahendrottarabhūbhāgaṃ calituṃ cakra udyamam // BndP_3,26.32 //
sā ca nityānityamayī jvalajjvā lāmayākṛtiḥ /
caturdaśītithimayī tatheti praṇanāma tām // BndP_3,26.33 //
tayaiva pūrvanirdiṣṭaṃ mahendrottarabhūtalam /
kuṇḍalīkṛtya jajvālaśālarūpeṇa sā punaḥ // BndP_3,26.34 //
nabhovalayajaṃbālajvālāmālāmayākṛtiḥ /
babhāse daṇḍanāthāyā mantrināthacamūrapi // BndP_3,26.35 //
anyā sāmapi śaktīnāṃ mahatīnāṃ mahadbalam /
viśaṅkaṭodaraṃ sālaṃ praviveśa gataklamā // BndP_3,26.36 //
rājacakrarathendraṃ tu madhye saṃsthāpya daṇḍinī /
vāmapakṣe rathaṃ svīyaṃ dakṣiṇe śyāmalāratham // BndP_3,26.37 //
paścādbhāge sampadeśīṃ purastāśca hayāsanām /
evaṃ saṃveśya paritaścakrarājarathasya ca // BndP_3,26.38 //
dvāre niveśayāmāsa viṃśatyakṣauhiṇīyutām /
jvaladdaṇḍāyudhodagrāṃ stambhinīṃ nāma devatām // BndP_3,26.39 //
yā devī daṇḍanāthāyā vighnadevīti viśrutā /
evaṃ surakṣitaṃ kṛtvā śibiraṃ yotriṇī tathā /
pūṣaṇyuditabhūyiṣṭhe punaryuddhamupāśrayat // BndP_3,26.40 //
kṛtvā kilakilārāvaṃ tataḥ śaktimahācamūḥ /
agniprākārakadvārānnirjagām mahāravā // BndP_3,26.41 //
itthaṃ surakṣitaṃ śrutvā lalitāśibirodaram /
bhūyaḥ saṃjvaramāpannaḥ pracaṇḍo bhaṇḍadānavaḥ // BndP_3,26.42 //
mantrayitvā punastatra kuṭilākṣapurogamaiḥ /
viṣaṅgeṇa viśukreṇāsamamātmasutairapi // BndP_3,26.43 //
ekaughasya prasāreṇa yuddhaṃ kartuṃ mahābalaḥ /
caturbāhumukhānputrāṃścaturjaladhisannibhān // BndP_3,26.44 //
caturānyuddhakṛtyeṣu samāhūya sa dānavaḥ /
preṣayāmāsa yuddhāya bhaṇḍaścaṇḍakrudhā jvalan // BndP_3,26.45 //
triṃśatsaṃkhyāśca tatputrā mahākāyā mahābalāḥ /
teṣāṃ nāmāni vakṣyāmi samākarṇaya kumbhaja // BndP_3,26.46 //
caturbāhuścakorākṣastṛtīyastu catuḥ śirāḥ /
vajraghoṣaścordhvakeśo mahākāyo mahāhanuḥ // BndP_3,26.47 //
makhaśatrurmakhaskandīsiṃhaghoṣaḥ sirālakaḥ /
laḍunaḥ paṭṭasenaśca purājitpūrvamārakaḥ // BndP_3,26.48 //
svargaśatruḥ svargabalo durgākhyaḥ svargakaṇṭakaḥ /
atimāyo bṛhanmāya upamāyaśca vīryavān // BndP_3,26.49 //
ityete durmadāḥ putrā bhaṇḍadaityasya durddhiyaḥ /
pituḥ sadṛśadorvīryāḥ pituḥ sadṛśavigrahāḥ // BndP_3,26.50 //
āgatya bhaṇḍacaraṇāvabhyavandata bhaktitaḥ /
tānudvīkṣya prasannābhyāṃ locanābhyāṃ sa dānavaḥ /
sagauravamidaṃ vākyaṃ babhāṣe kulaghātakaḥ // BndP_3,26.51 //
bho bho madīyāstanayā bhavatāṃ kaḥ samo bhuvi /
bhavatāmeva satyena jitaṃ viśvaṃ mayā purā // BndP_3,26.52 //
śakrasyā gneryamasyāpi nirṛteḥ pāśinastathā /
kaceṣu karṣaṇaṃ kopātkṛtaṃ yuṣmābhirāhave // BndP_3,26.53 //
astrāṇyapi ca śastrāṇi jānītha nikhilānyapi /
jāgratsveva hī yuṣmāsu kulabhraṃśo 'yamāgataḥ // BndP_3,26.54 //
māyāvinī dulalitā kācitstrī yuddhadurmadā /
bahubhiḥ svasamānābhiḥ strībhiryuktā hinasti naḥ // BndP_3,26.55 //
tadenāṃ samare 'vaśyamātmavaśyāṃ vidhāsyatha /
jīvagrāhaṃ ca sā grāhyā bhavadbhirjvaladāyudhaiḥ // BndP_3,26.56 //
aprameyaprakopāndhānyuṣmānekāṃ striyaṃ prati /
sampreṣaṇamanaucityaṃ tathāpyeṣa vidheḥ kramaḥ // BndP_3,26.57 //
imamekaṃ sahadhvaṃ ca śauryakītiviparyayam /
ityuktvā bhaṇḍadaityendrastānprahaiṣīdraṇaṃ prati /
dviśataṃ cākṣauhiṇīnāṃ tatsahāyatayāhinot // BndP_3,26.58 //
dviśatyakṣauhiṇīsenā mukhyasya tilakāyitā /
baddhabhrukuṭayaḥ śastrapāṇayo niryayurgṛhāt // BndP_3,26.59 //
nirgame bhaṇḍaputrāṇāṃ bhūḥ prakampamalambata /
utpātā vividhā jātā vitrastaṃ cābhavajjagat // BndP_3,26.60 //
tānkumārānmahāsattvāṃllājavarṣairavākiran /
vithīṣu yānaiścalitānpauravṛddhapurandhrayaḥ // BndP_3,26.61 //
bandino māgadhāścaiva kumārāṇāṃ stutiṃ vyadhuḥ /
maṅgalārārtikaṃ cakrurdvāredvāre purāṅganāḥ // BndP_3,26.62 //
bhidyamāneva vasudhā kṛṣyamāṇamivābaram /
āsītteṣāṃ viniryāṇe ghūrṇamāna ivārṇavaḥ // BndP_3,26.63 //
dviśatyakṣauhiṇīsenāṃ gṛhītvā bhaṇḍasūnavaḥ /
krodhodyadbhrukuṭīkrūravadanā niryayuḥ purāt // BndP_3,26.64 //
śaktisainyāni sarvāṇi bhakṣayāmaḥ kṣaṇādraṇe /
teṣāmāyudhacakrāṇi cūrṇayāmaḥ śitaiśaraiḥ // BndP_3,26.65 //
agniprākāravalayaṃ śamayāmaśca raṃhasā /
durvidagdhāṃ tāṃ lalitāṃ bandīkurmaśca sarvaram // BndP_3,26.66 //
ityanyonyaṃ pravalganto vīrabhāṣaṇaghoṣaṇaiḥ /
āseduragniprākārasamīpaṃ bhaṇḍasūnavaḥ // BndP_3,26.67 //
yauvanena madenāndhā bhūyasā ruddhadṛṣṭayaḥ /
bhrukuṭīkuṭilāścakruḥ siṃhanādaṃmahāttaram // BndP_3,26.68 //
vidīrṇamiva tenāsīdbrahmāṇḍa caṇḍimaspṛśā /
utpātavāridotsṛṣṭaghoranirghātaraṃhasā // BndP_3,26.69 //
etasyānanubhūtasya mahāśabdasya ḍambaraḥ /
kṣobhayāmāsa śaktīnāṃ śravāṃsi ca manāṃsi ca // BndP_3,26.70 //
āgatya te kalakalaṃ cakruḥsārdhaṃ svasainikaiḥ /
vividhāyudhasampātamūrcchadvaimānikacchaṭam // BndP_3,26.71 //
caturbāhumakhānbhūtvā bhaṇḍadaityakumārakān /
āgatānyuddhakṛtyāya bālā kautūhalaṃ dadhe // BndP_3,26.72 //
kumārī lalitādevyāstasyā nikaṭavāsinī /
samastaśakticakrāṇāṃ pūjya vikramaśālinī // BndP_3,26.73 //
lalitāsadṛśākārā kumārī kopamādadhe /
yā sadā navavarṣeva sarvavidyāmahākhaniḥ // BndP_3,26.74 //
bālāruṇatanuḥ śroṇīśoṇavarṇavapurlatā /
mahārājñī pādapīṭhe nityamāhitasaṃnidhiḥ // BndP_3,26.75 //
tasyā bahiścarāḥ prāṇā yā caturthaṃ vilocanam /
tānāgatānbhaṇḍasutānsaṃhariṣyāmi satvaram // BndP_3,26.76 //
iti niścitya bālāṃbā mahārājñyai vyajijñapat /
mātarbhaṇḍamahādaityasūnavo yoddhumāgatāḥ // BndP_3,26.77 //
taiḥ samaṃ yoddhumicchāmi kumāritvātsakautukā /
saphurantāviva me bāhū yuddhakaṇḍūyayānayā // BndP_3,26.78 //
krīḍā mamaiṣā hantavyā na bhavatyā nivāraṇaiḥ /
ahaṃ hi vālikā nityaṃ krīḍaneṣvanurāgiṇī // BndP_3,26.79 //
kṣaṇaṃ raṇakrīḍayā ca prītiṃ yāsyāmi caitasā /
iti vijñāpitā devī pratyuvāca kumārikām // BndP_3,26.80 //
vatse tvamatimṛdvaṅgī navavarṣā navakramā /
navīnayuddhaśikṣā ca kumārī tvaṃ mamaikikā // BndP_3,26.81 //
tvāṃ vinā kṣaṇamātraṃ me na niśvāsaḥ pravartate /
mamocchvasitamevāsi na tvaṃ yāhi mahāhavam // BndP_3,26.82 //
daṇḍinī mantriṇī caiva śaktayo 'nyāśca koṭiśaḥ /
saṃtyeva samare kartuṃ vatse tvaṃ kiṃ pramādyasi // BndP_3,26.83 //
iti śrīlalitādevyā niruddhāpi kumārikā /
kaumārakautukāviṣṭā punaryuddhamayācata // BndP_3,26.84 //
sudṛḍhaṃ niścayaṃ dṛṣṭvā tasyāḥ śrīlalitāṃbikā /
anujñāṃ kṛtavatyeva gāḍhamāśliṣya bāhubhiḥ // BndP_3,26.85 //
svakīyakavacādekamācchidya kavacaṃ dadau /
svāyudhebhyaścāyudhāni vitīryavisasarja tām // BndP_3,26.86 //
karṇīrathaṃ mahārājñyā cāpadaṇḍātsamuddhṛtam /
haṃsayugyaśatairyuktamāruroha kumārikā // BndP_3,26.87 //
tasyāṃ raṇe pravṛttāyāṃ sarvaparvasthadevatāḥ /
baddhāñjalipuṭā nemuḥ pradhṛtāsiparaṃparāḥ // BndP_3,26.88 //
tābhiḥ praṇamyamānā sā cakrarājarathottamāt /
avaruhya tale sainyaṃ vartamānamagāhata // BndP_3,26.89 //
tāmāyāntīmatho dṛṣṭvā kumārīṃ kopapāṭalām /
mantriṇīdaṇḍanāthe ca sabhaye vācamūcatuḥ // BndP_3,26.90 //
kiṃ bhartṛdārike yuddhe vyavasāyaḥ kṛtastvayā /
akāṇḍe kiṃ mahārājñyā preṣitāsi raṇaṃ prati // BndP_3,26.91 //
tadetaducitaṃnaiva vartamāne 'pi sainike /
tvaṃ mūrtaṃ jīvitamasi śrīdevyā bālike yataḥ // BndP_3,26.92 //
nivartasva raṇotsāhātpraṇāmaste vidhīyate /
iti tābhyāṃ prārthitāpi prācaladdṛḍhaniścayā // BndP_3,26.93 //
atyantaṃ vismayāviṣṭe mantriṇīdaṇḍanāyike /
sahaiva tasyā rakṣārthaṃ celatuḥ pārśvayordvayoḥ // BndP_3,26.94 //
athāgnivaraṇadvārā tābhyāmanugatā satī /
prabhūtasenāyuktābhyāṃ nirjagāma kumārikā // BndP_3,26.95 //
sanāthaśaktisenānāṃ sarvāsāmanugṛhṇatī /
praṇāmāñjalijālāni karṇīrathakṛtāsanā // BndP_3,26.96 //
bhaṇḍasya tanayānduṣṭānabhyadravadarindamā /
tasyāḥ prādeśikaṃ sainyaṃ kumāryā na hi vidyate // BndP_3,26.97 //
sarvaṃ hi lalitāsainyaṃ tatsainyaṃ samajāyata /
tataḥ pravavṛte yuddhamatyuddhatāparākramam // BndP_3,26.98 //
vavarṣa śarajālāni daityendreṣu kumārikā /
bhaṇḍāsurakumāraistairmahārājñīkumārikā /
yadyuddhamatanottattu spṛhaṇīyaṃ surāsuraiḥ // BndP_3,26.99 //
atyantavismitā daityakumārā navavarṣiṇīm /
karmīrathasthāmālokya kirantīṃśaramaṇḍalam // BndP_3,26.100 //
kṣaṇekṣaṇe bālikayā kriyamāṇaṃ mahāraṇam /
vyajijñapanmahārājñyai bhramantyaḥ paricārikāḥ // BndP_3,26.101 //
mantriṇīdaṇḍanāthe ca na tāṃ vijahatū raṇe /
prekṣakatva manuprāpte tṛṣṇīmeva babhūvatuḥ // BndP_3,26.102 //
sarveṣāṃ daityaputrāṇāmekarūpā kumārikā /
pratyekabhinnā dadṛśe biṃbamāleva bhāsvataḥ // BndP_3,26.103 //
sāyakairagnicūḍālaisteṣāṃ marmāṇi bhindatī /
raktotpalamiva krodhasaṃraktaṃ bibhratī mukham // BndP_3,26.104 //
āścaryaṃ bruvato vyomni paśyatāṃ tridivaukasām /
sādhuvādairbahuvidhairmatriṇīdaṇḍanāthayoḥ // BndP_3,26.105 //
arcyamānā raṇaṃ cakre laghuhastā kumārikā /
dvitīyaṃ yuddhadivasaṃ samastamapi sā raṇe // BndP_3,26.106 //
prakāśayāmāsa balaṃ lalitāduhitā nijam /
astrapratyastramokṣeṇa tānsarvānapi bhindatī // BndP_3,26.107 //
nārāyaṇāstramokṣeṇa maharājñīkumārikā /
dviśatyakṣauhiṇīsainyaṃ bhasmasādakarotkṣaṇāt // BndP_3,26.108 //
akṣauhiṇīnāṃ kṣayataḥ kṣaṇātkopamupāgatāḥ /
ākṛṣṭagurudhanvānaste 'patannekahelayā // BndP_3,26.109 //
tataḥ kalakale jāte śaktīnāṃ ca divaukasām /
yugapattriṃśato bāṇānasṛjatsā kumārikā // BndP_3,26.110 //
hastalāghavamāśritya muktaiścandrārdhasāyakaiḥ /
triṃśatā triṃśato bhaṇḍaputrāṇā sāhataṃ śiraḥ // BndP_3,26.111 //
iti bhaṇḍasya putreṣu prāpteṣu yamasādanam /
atyantavismayāviṣṭā vabṛṣuḥ puṣpamabhragāḥ // BndP_3,26.112 //
sā ca putrī mahārājñyāḥ vidhvastāsuramainikā /
mantriṇīdaṇḍanāthābhyāmāliṅgyata bhṛśaṃ mudā // BndP_3,26.113 //
tasyāḥ parākramonmeṣairnṛtyantyojayadāyibhiḥ /
śaktayastumulaṃ cakruḥ sādhuvādairjagattrayam // BndP_3,26.114 //
sarvāśca śaktisenānyo daṇḍanāthāpuraḥsarāḥ /
tadāścaryaṃ mahārājñyai nivedayitumudgatāḥ // BndP_3,26.115 //
tābhirnivedyamānāni sā devī lalitāṃbikā /
putrībhujāvadānāni śrutvā prītiṃ samāyayau // BndP_3,26.116 //
samastamapi taccakraṃ śaktīnāṃ tatparākramaiḥ /
adṛṣṭapūrvairdeveṣu vismayasya vaśaṃ gatam // BndP_3,26.117 //
iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne bhaṇḍaputravadho nāma ṣaḍviṃśo 'dhyāyaḥ


_____________________________________________________________

atha naṣṭeṣu putreṣu śokānalapariplutaḥ /
vilalāpa sa daityendro matvā jātaṃ kulakṣayam // BndP_3,27.1 //
hā putrā hā guṇodārā hā madekaparāyaṇāḥ /
hā mannetrasudhāpūrā hā matkulavivardhanāḥ // BndP_3,27.2 //
hā samastasuraśreṣṭhamadabhañjanatatparāḥ /
hā samastasurastrīṇāmantarmohanamanmathāḥ // BndP_3,27.3 //
diśata prītivācaṃ me mamāṅke valgatādhunā /
kimidānīmimaṃ tātamavamucya sukhaṃ gatāḥ // BndP_3,27.4 //
yuṣmānvinā na śobhante mama rājyāni putrakāḥ /
riktāni mama gehāni riktā rājasabhāpi me // BndP_3,27.5 //
kathamevaṃ viniḥśeṣaṃ hatāyūyaṃ durāśayāḥ /
apradhṛṣyabhujāsattvānbhavato matkulāṅkurān /
kathamekapade duṣṭā vanitā saṃgare 'vadhīt // BndP_3,27.6 //
mama naṣṭāni saukhyāni mama naṣṭāḥ kulastriyaḥ /
itaḥ paraṃ kule kṣīṇe sāhasāni sukhāni ca // BndP_3,27.7 //
bhavataḥ sukṛtairlabdhvā mama pūrvajanuḥkṛtaiḥ /
nāśo 'yaṃ bhavatāmadya jāto naṣṭastato 'smyaham // BndP_3,27.8 //
hā hato 'smi vipanno 'smi mandabhāgyo 'smi putrakāḥ /
iti śokātsa paryasyanpralapanmuktamūrdhajaḥ /
mūrcchayā luptahṛdayo niṣpapāta nupāsanāt // BndP_3,27.9 //
viśukraśca viṣaṅgaśca kuṭilākṣaśca saṃsadi /
bhaṇḍamāśvāsayāmāsurdaivasya kuṭilakramaiḥ // BndP_3,27.10 //
viśukra uvāca
devaki prākṛta iva prāptaḥ śokasya vaśyatām /
lapasi tve prati sutānprāptamṛtyūnmahāhave // BndP_3,27.11 //
dharmavānvihitaḥ panthā vīrāṇāmeṣa śāśvataḥ /
aśocyamāhave mṛtyuṃ prāpnuvanti yadarhitam // BndP_3,27.12 //
etadeva vināśāya śalyavadbādhate manaḥ /
yatstrī samāgatya haṭhānni hanti subhaṭānraṇe // BndP_3,27.13 //
ityukte tena daityena putraśoko vyamucyata /
bhaṇḍena caṇḍakālāgnisadṛśaḥ krodha ādadhe // BndP_3,27.14 //
sa kośātkṣipramuddhṛtya khaḍgamugraṃ yamopamam /
visphāritākṣiyugalo bhṛśaṃ jajvāla tejasā // BndP_3,27.15 //
idānīmeva tāṃ duṣṭāṃ khaḍgenānena khaṇḍaśaḥ /
śakalīkṛtya samare śramaṃ prāpsyāmi bandhubhiḥ // BndP_3,27.16 //
iti roṣaskhaladvarṇaḥ śvasanniva bhujaṅgamaḥ /
khaḍgaṃ vidhunvannutthāya pracacālā timattavat // BndP_3,27.17 //
taṃ nirudhya ca saṃbhrāntāḥ sarve dānavapuṅgavāḥ /
vācamūcuratikrodhājjvalanto lalitāṃ prati // BndP_3,27.18 //
na tadarthe tvayā kāryaḥ svāminsaṃbhrama īdṛśaḥ /
asmābhiḥ svabalairyuktai raṇotsāho vidhīyate // BndP_3,27.19 //
bhavadājñālavaṃ prāpya samastabhuvanaṃ haṭhāt /
vimarddayitumīśāḥ smaḥ kimu tāṃ mugdhabhāminīm // BndP_3,27.20 //
kiṃ cūṣayāmaḥ saptābdhīnkṣodayāmo 'tha vā girīn /
adharottaramevaitattrailokyaṃ karavāma vā // BndP_3,27.21 //
chinadāma surānsarvānbhinadāma tadālayān /
pinṣāma haritpālānājñāṃ dehi mahāmate // BndP_3,27.22 //
ityudīrita mākarṇya mahāhaṅkāragarvitam /
uvāca vacanaṃ kruddhaḥ pratighāruṇalocanaḥ // BndP_3,27.23 //
viśukra bhavatā gatvā māyāntārhitavarṣmaṇā /
jayavighnaṃ mahāyantraṃ karttavyaṃ kaṭake dviṣām // BndP_3,27.24 //
iti tasya vacaḥ śrutvā viśukro roṣarūṣitaḥ /
māyātirohitavapurjagāma lalitābalam // BndP_3,27.25 //
tasminprayātumudyukte suryo 'staṃ samupāgataḥ /
paryastakiraṇastomapāṭalīkṛtadiṅmukhaḥ // BndP_3,27.26 //
anurāgavatī saṃdhyā prayāntaṃ bhānumālinam /
anuvavrāja pātālakuñje rantumivotsukā // BndP_3,27.27 //
vegātprapatato bhānordehasaṃgātsamutthitāḥ /
caramābdheriva payaḥkaṇāstārā virejire // BndP_3,27.28 //
athāsasāda bahulaṃ tamaḥ kajjalamecakam /
sārthaṃ karttumivodyuktaṃ savarṇasyāsidurdhiyā // BndP_3,27.29 //
māyārathaṃ samārūḍho gūḍhaśarvarasaṃvṛtaḥ /
adṛśyavapurāpede lalitākaṭakaṃ khalaḥ // BndP_3,27.30 //
tatra gatvā jvalajjvālaṃ vahniprākāramaṇḍalam /
śatayojanavistārāmālokayat durmatiḥ // BndP_3,27.31 //
parito vibhramañśālamavakāśamavāpnuvan /
dakṣiṇaṃ dvāramāsādya nidadhyau kṣaṇamuddhataḥ // BndP_3,27.32 //
tatrāpaśyanmahāsattvāssāvadhānā dhṛtāyudhāḥ /
ārūḍhayānāḥ sanaddhavarmāṇo dvāradeśataḥ // BndP_3,27.33 //
staṃbhinīpramukhāḥ śaktīrviśatyakṣauhiṇīyutāḥ /
sarvadā dvārarakṣārthaṃ nirdiṣṭā daṇḍanāthayā // BndP_3,27.34 //
vilokya vismayāviṣṭo vicārya ca ciraṃ tadā /
śālasya bahirevāsau sthitvā yantraṃ samātanot // BndP_3,27.35 //
gavyūtimātrakāyāme tatsamānapravistare /
śilāpaṭṭe sumahati prālikhadyantramuttamam // BndP_3,27.36 //
aṣṭadikṣvaṣṭaśūlena saṃhārākṣaramaulinā /
aṣṭabhirdaivataiścaiva yuktaṃ yantraṃ samālikhat // BndP_3,27.37 //
alasā kṛpaṇā dīnā nitandrāca pramīlikā /
klībā ca nirahaṅkārā cetyaṣṭau devatāḥ smṛtāḥ // BndP_3,27.38 //
devatāṣṭakametaśca śūlāṣṭakapuṭopari /
niyojya likhitaṃ yantraṃ māyāvī samamantrayat // BndP_3,27.39 //
pūjāṃ vidhāya mantrasya balibhiśchāgalādibhiḥ /
tadyantraṃ cārikaṭake prākṣipatsamare 'suraḥ // BndP_3,27.40 //
pākārasya bahirbhāge vartinā tena durdhiyā /
kṣiptamullaṅghya ca raṇe papāta kaṭakāntare // BndP_3,27.41 //
tadyantrasya vikāreṇa kaṭakasthāstuśaktayaḥ /
vimuktaśastrasaṃnyāsamāsthitā dīnamānasāḥ // BndP_3,27.42 //
kiṃ hatairasuraiḥ kāryaṃ śastrāśastrikramairalam /
jayasiddhaphalaṃ kiṃ vā prāṇihiṃsā ca pāpadā // BndP_3,27.43 //
amarāṇāṃ kṛte ko 'yaṃ kimasmākaṃ bhaviṣyati /
vṛthā kalakalaṃ kṛtvā na phalaṃ yuddhakarmaṇā // BndP_3,27.44 //
kā svāminī mahārājñī kā vāsau daṇḍanāyikā /
kā vā sā mantriṇī śyāmā bhṛtyatvaṃ no 'tha kīdṛśam // BndP_3,27.45 //
iha sarvābhirasmābhirbhṛtyabhūtābhirekikā /
vanitā svāminīkṛtye kiṃ phalaṃ mokṣyate param // BndP_3,27.46 //
pareṣāṃ marmabhidurairāyudhairna prayojanam /
yuddhaṃ śāmyatu cāsmākaṃ dehaśastrakṣatipradam // BndP_3,27.47 //
yuddhe ca maraṇaṃ bhāvi vṛthā syurjīvitāni naḥ /
yuddhe mṛtyurbhavedeva iti tatra pramaiva kā // BndP_3,27.48 //
utsāhena phalaṃ nāsti nidraivaikā sukhāvahā /
ālasyasadṛśaṃ nāsti cittaviśrāntidāyakam // BndP_3,27.49 //
etādṛśīśca no jñātvā sā rājñī kiṃ kariṣyati /
tasyā rājñītvamapi naḥ samavāyena kalpitam // BndP_3,27.50 //
evaṃ copekṣitāsmābhiḥ sā vinaṣṭabalā bhavet /
naṣṭa sattvā ca sā rājñī kānnaḥ śikṣāṃ kariṣyati // BndP_3,27.51 //
evameva raṇāraṃbhaṃ vimucya vidhutāyudhāḥ /
śaktayo nidrayā dvāre ghūrṇamānā ivābhavan // BndP_3,27.52 //
sarvatra māndyaṃ kāryeṣu mahadālasyamāgatam /
śithilaṃ cābhavatsarvaṃ śaktīnāṃ kaṭakaṃ mahat // BndP_3,27.53 //
jayavighnaṃ mahāyantramiti kṛtvā sa dānavaḥ // BndP_3,27.54 //
nirvidya tatprabhāveṇa kaṭakaṃ pramimanthiṣuḥ /
dvitīyayuddhadivasasyārdharātre gate sati // BndP_3,27.55 //
nismṛtya nagarādbhūyastriṃśadakṣauhiṇīvṛtaḥ /
ājagāma punardaityo viśukraḥ kaṭakaṃ dviṣām // BndP_3,27.56 //
aśrūyanta tatastasya raṇaniḥsāṇanisvanāḥ /
tathāpi tā nirudyogāḥ śaktayaḥ kaṭake 'bhavan // BndP_3,27.57 //
tadā mahānubhāvatvādvikārairvighnayantrajaiḥ /
aspṛṣṭe mantriṇīdaṇḍanāthe cintāmavā patuḥ // BndP_3,27.58 //
aho bata mahatkaṣṭamidamāpatitaṃ bhayam /
kasya vātha vikāreṇa sainikā nirgatodyamāḥ // BndP_3,27.59 //
nirastāyudhasaṃraṃbhā nidrātandrāvighūrṇitāḥ /
na mānayanti vākyāni rārcayanti maheśvarīm /
audāsīnyaṃ vitanvanti śaktayo nispṛhā imāḥ // BndP_3,27.60 //
iti te mantriṇīdaṇḍanāthe cintāparāyaṇe /
cakrasyandanamārūḍhe mahārājñīṃ samūcatuḥ // BndP_3,27.61 //
mantriṇyuvāca
devi sakya vikāro 'yaṃ śaktayo vigatodyamāḥ /
na śṛṇvanti mahārājñi tavājñāṃ viśvapālitām // BndP_3,27.62 //
anyonyaṃ ca viraktāstāḥ parācyaḥ sarvakarmasu /
nidrātandrāmukulitā durvākyāni vitanvate // BndP_3,27.63 //
kā daṇḍinī mantriṇī kā mahārājñīti kā punaḥ /
yuddhaṃ ca kīdṛśamiti kṣepaṃ bhūri vitanvate // BndP_3,27.64 //
asminnevāntare śatrurāgacchati mahābalaḥ /
uddaṇḍabherīnisvānairvibhindanniva rodasī // BndP_3,27.65 //
atra yatprāptarūpaṃ tanmahārājñi prapadyatām /
ityuktvā saha daṇḍinyā mantriṇī praṇatiṃ vyadhāt // BndP_3,27.66 //
tataḥ sā lalitā devī kāmeśvaramukhaṃ prati /
dattadṛṣṭaḍiḥ samahasadatiraktaradāvaliḥ // BndP_3,27.67 //
tasyāḥ smitaprabhāpuñje kuñjarākṛtimānmukhe /
kaṭakroḍagaladdānaḥ kaścideva vyajṛṃbhata // BndP_3,27.68 //
japāpaṭalapāṭalyo bālacandravapurdharaḥ /
bījapūragadāmikṣucāpaṃ śūlaṃ sudarśanam // BndP_3,27.69 //
abjapāśotpalavrīhimañjarīvaradāṃ kuśān /
ratnakuṃbhaṃ ca daśabhiḥ svakairhastaiḥ samudvahan // BndP_3,27.70 //
tundilaścandracūḍālo mandrabṛṃhitanisvanaḥ /
siddhilakṣmīsamāśliṣṭaḥ praṇanāma maheśvarīm // BndP_3,27.71 //
tayā kṛtāśīḥ sa mahāngaṇanātho gajānanaḥ /
jayavighnamahāyantraṃbhettuṃ vegādviniryayau // BndP_3,27.72 //
antarevahi śālasya bhramaddantāvalānanaḥ /
nibhṛtaṃ kutracillagnaṃ jayavighnaṃ vyalokayat // BndP_3,27.73 //
sa devo ghoranirghātairduḥsahairdantapātanaiḥ /
kṣaṇāccūrmīkaroti sma jayavighnamahāśilām // BndP_3,27.74 //
tatra sthitābhirduṣṭābhirdevatābhiḥ sahaiva saḥ /
parāgaśeṣatāṃ nītvā tadyantraṃ prakṣipaddivi // BndP_3,27.75 //
tataḥ kilakilārāvaṃ kṛtvā'lasyavivarjitāḥ /
udyatāḥ samaraṃ kartuṃ śaktayaḥ śastrapāṇayaḥ // BndP_3,27.76 //
sa detivadanaḥ kaṇṭhakalitākuṇṭhanisvanaḥ /
jayayantraṃ hi tatsṛṣṭaṃ tathā rātrau vyanāśayat // BndP_3,27.77 //
imaṃ vṛttāntamākarṇya bhaṇḍaḥ sa kṣobhamāyayau /
sasarjaya bahūnātmarūpāndantāvalānanān // BndP_3,27.78 //
te kaṭakroḍavigalanmadasaurabhacañcalaiḥ /
cañcarīkakulairagre gīyamānamahodayāḥ // BndP_3,27.79 //
sphuraddāḍimakiñjalkavikṣepakararociṣaḥ /
sadā ratnākarānekahelayā pātumudyatāḥ // BndP_3,27.80 //
āmodapramukhā ṛddhimukhyaśaktiniṣevitāḥ /
āmodaśca pramodaśca mumukho durmukhastathā // BndP_3,27.81 //
arighno vighnakarttā ca ṣaḍete vighnanāyakāḥ /
te saptakoṭisaṃkhyānāṃ heraṃbāṇāmadhīśvarāḥ // BndP_3,27.82 //
te puraścalitāstasya mahāgaṇapate raṇe /
agniprākāravalayādvinirgatya gajānanāḥ // BndP_3,27.83 //
krodhahuṅkāratumulāḥ pratya padyanta dānavān /
punaḥ pracaṇḍaphūtkārabadhirīkṛtaviṣṭapāḥ // BndP_3,27.84 //
papāta daityasainyeṣu gaṇacakracamūgaṇaḥ /
acchidanniśitairbāṇairgaṇanāthaḥ sa dānavān // BndP_3,27.85 //
gaṇanāthena tasyābhūdviśukrasya mahaujasaḥ /
yuddhamuddhatahuṅkārabhinnakārmukaniḥsvanam // BndP_3,27.86 //
bhrukuṭī kuṭile cakre daṣṭoṣṭhamatipāṭalam /
viśukro yudhi bibhrāṇaḥ samayudhyata tena saḥ // BndP_3,27.87 //
śastrāghaṭṭananisvānair huṃkāraiśca suradviṣām /
daityasaptikhurakrīḍatkuddālīkūṭanisvanaiḥ // BndP_3,27.88 //
phetkāraiśca gacendrāṇāṃ bhayenākrandanairapi /
heṣayā ca hayaśreṇyā rathacakrasvanairapi // BndP_3,27.89 //
dhanuṣāṃ guṇanissvānaiścakracītkaraṇairapi // BndP_3,27.90 //
śarasātkāraghoṣaiśca vīrabhāṣākadaṃbakaiḥ /
aṭṭahāsairmahendrāṇāṃ siṃhanādaiścabhūriśaḥ // BndP_3,27.91 //
kṣubhyaddigantaraṃ tatra vavṛdhe yuddhamuddhatam /
triṃśadakṣauhiṇī senā viśukrasya durātmanaḥ // BndP_3,27.92 //
pratyekaṃ yodhayā māsurgaṇanāthā mahārathāḥ /
dantairmarma vibhindanto viṣṭaṃyataśca śuṇḍayā // BndP_3,27.93 //
krodhayantaḥ karṇatālaiḥ puṣkalāvarttakopamaiḥ /
nāsāśvāsaiśca paruṣairvikṣipantaḥ patākinīm // BndP_3,27.94 //
urobhirmardayantaśca śailavaprasamaprabhaiḥ /
piṃṣantaśca padāghātaiḥ pīnairghnantastathodaraiḥ // BndP_3,27.95 //
vibhindantaśca śūlena kṛttantaścakrapātanaiḥ /
śaṅkhasvanena mahatā trāsayanto varūthinīm // BndP_3,27.96 //
gaṇanāthamukhodbhūtā gajavakrāḥ sahasraśaḥ /
dhūlīśeṣaṃ samastaṃ tatsainyaṃ cakrurmahodyatāḥ // BndP_3,27.97 //
atha krodhasamāviṣṭo nijasainyapurogamaḥ /
preṣayāmāsa devasya gajāsura masau punaḥ // BndP_3,27.98 //
pracaṇḍasiṃhanādena gajadaityena durdhiyā /
saptākṣauhiṇiyuktena yuyudhe sa gaṇeśvaraḥ // BndP_3,27.99 //
hīyamānaṃ samālokya gajāsurabhujābalam /
vardhamānaṃ ca tadvīryaṃ viśukraḥ prapalāyitaḥ // BndP_3,27.100 //
sa eka eva vīredraḥ pracalannākhuvāhanaḥ /
saptākṣauhiṇikāyuktaṃ gajāsuramamardayat // BndP_3,27.101 //
gajāsure ca nihate viśukre prapalāyite /
lalitāntikamāpede mahāgamapatirmṛdhāt // BndP_3,27.102 //
kālarātriśca daityānāṃ sā rātrirviratiṃ gatā /
lalitā cāti muditā babhūvāsya parākramaiḥ // BndP_3,27.103 //
vitatāra mahārājñīprīyamāṇā gaṇeśituḥ /
sarvadaivatapūjāyāḥ pūrvapūjyatvamuttamam // BndP_3,27.104 //
iti śrībrahmāṇḍapurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne gaṇanāthaparākramo nāma saptaviṃśo 'dhyāyaḥ


_____________________________________________________________


raṇebhagnaṃ mahādaityaṃ bhaṇḍadaityaḥ sahodaram /
senānāṃ kadanaṃ śrutvā santapto bahucintayā // BndP_3,28.1 //
ubhāvapi sametau tau yuktau sarvaiścasainikaiḥ /
preṣayāmāsa yuddhāya bhaṇḍadaityaḥ sahodarau // BndP_3,28.2 //
tāvubhau paramakruddhau bhaṇḍadaityena deśitau /
viṣaṅgaśca viśukraśca mahodyama mavāpanuḥ // BndP_3,28.3 //
kaniṣṭhasahitaṃ tatra yuvarājaṃ mahābalam /
viśukramanuvavrāja senā trailokyakampinī // BndP_3,28.4 //
akṣauhiṇīcatuḥśatyā senānāmāvṛtaśca saḥ /
yuvarājaḥ pravavṛdhe pratāpena mahīyasā // BndP_3,28.5 //
ulūkajitprabhṛtayo bhāgineyā daśoddhatāḥ /
bhaṇḍasya ca bhaginyāntu dhūminyāṃ jātayonayaḥ // BndP_3,28.6 //
kṛtāstraśikṣā bhaṇḍena mātulena mahīyasā /
vikrameṇa valantaste senānāthāḥ pratasthire // BndP_3,28.7 //
prodgataiścāpanirghoṣairghoṣayanto diśo daśa /
dvayormātulayoḥ prītiṃ bhāgineyā vitenire // BndP_3,28.8 //
ārūḍhayānāḥ pratyekagāḍhāhaṅkāraśālinaḥ /
ākṛṣṭagurudhanvāno viśukramanuvavrajuḥ // BndP_3,28.9 //
yauvarājyaprabhācihnacchatracāmaraśobhitaḥ /
ārūḍhavāraṇaḥ prāpa viśukro yuddhamedinīm // BndP_3,28.10 //
tataḥ kalakalārāvakāriṇyā senayā vṛtaḥ /
viśukraḥ paṭu dadhvāna siṃhanādaṃ bhayaṅkaram // BndP_3,28.11 //
tatkṣobhātkṣubhitasvāntāḥ śaktayaḥ saṃbhramoddhatāḥ /
agniprākāravalayānnirjagamurbaddhapaṅkayaḥ // BndP_3,28.12 //
taḍinmayamivākāśaṃ kurvantyaḥ svasvarociṣā /
raktāmvujāvṛtamiva vyomacakraṃ raṇonmukhāḥ // BndP_3,28.13 //
atha bhaṇḍakanīyāṃsāvāgatau yuddhadurmadau /
niśamya yugapadyoddhaṃ mantriṇīdaṇḍanāyake // BndP_3,28.14 //
kiricakaṃ jñeyacakramārūḍhe rathaśekharam /
dhṛtātapatravalaye cāmarābhyāṃ ca vījite // BndP_3,28.15 //
apsarobhiḥ pranṛttābhirgīyamānamahodaye /
nirjagamatū raṇaṃ kartumubhābhyāṃ lalitājñayā // BndP_3,28.16 //
śrīcakraratharājasya rakṣaṇārthaṃ niveśite /
śatākṣauhiṇikāṃ senāṃ varjayitvāstrabhīṣaṇam // BndP_3,28.17 //
anyatsarvaṃ camujālaṃ nirjagāma raṇonmukhī /
purataḥ prācaladdaṇḍanāthā rathaniṣeduṣī // BndP_3,28.18 //
ekayaiva karāṅgulyā ghūrṇayantī halāyudham /
musalaṃ cānyahastena bhrāmayantī muhurmuhuḥ // BndP_3,28.19 //
taralendukalācūḍāsphuratpotramukhāmbujā /
puraḥ prahartrī samare sarvadā vikramoddhatā /
asyā anupracalitā geyacakrarathasthitā // BndP_3,28.20 //
dhanuṣo dhvaninā viśvaṃ pūrayantī mahoddhatā /
veṇīkṛtakacanyastavilasaccandrapallavā // BndP_3,28.21 //
sphurattritayanetreṇa sindūratilakatviṣā /
pāṇinā padmaramyeṇa maṇikaṅkaṇacāruṇā // BndP_3,28.22 //
tūṇīramukhataḥ kṛṣṭaṃ bhrāmayantī śilīmukham /
jaya vardhasvavardhasvetyatiharṣasamākule // BndP_3,28.23 //
nṛtyadbhirdivyamunibhirvarddhitāśīrvaco 'mṛtaiḥ /
geyacakrarathendrasya cakranemivighaṭṭanaiḥ // BndP_3,28.24 //
dārayantī kṣititalaṃ daityānāṃ hṛdayaiḥ saha /
lokātiśāyitā viśvamanomohanakāriṇā /
gītibandhenāmarībhirbahvībhirgītavaibhavā // BndP_3,28.25 //
akṣauhiṇīsahasrāṇāmaṣṭakaṃ samaroddhatam /
karṣatī kalpaviśleṣanirmaryādābdhisaṃnibham // BndP_3,28.26 //
tasyāḥ śakticamūcakre kāścitkanakarociṣaḥ /
kāściddāḍimasaṃkāśāḥ kāścijjīmūtarociṣaḥ // BndP_3,28.27 //
anyāḥ siṃdūrarucayaḥ parāḥ pāṭalapāṭalāḥ /
kācādrikāmbarāḥ kāścitparāḥ śyāmalakomalāḥ // BndP_3,28.28 //
anyāstu hīrakaprakhyāḥ parā gārutmatopamāḥ /
viruddhaiḥ pañcabhirbāṇairmiśritaiḥ śatakoṭibhiḥ // BndP_3,28.29 //
vyañjayantyo deharucaṃ katicidvividhāyudhāḥ /
asaṃkhyāḥ śaktayaścelurdaṇḍinyāssainike tathā // BndP_3,28.30 //
tathaiva sainyasannāho mantriṇyāḥ kumbhasambhava /
yathā bhūṣaṇaveṣādi yathā prabhāvalakṣaṇam // BndP_3,28.31 //
yathā sadguṇaśālitvaṃ yathā cāśritalakṣaṇam /
yathā daityaughasaṃhāro yathā sarvaiśca pūjitā // BndP_3,28.32 //
yathā śaktirmahārājñyā deḍinyaśca tathākhilam /
viśeṣastu paraṃ tasyāḥ sācivye tatkare sthitam /
mahārājñīvitīrṇaṃ tadājñāmudrāṅgulīyakam // BndP_3,28.33 //
itthaṃ pracalite sainye mantriṇīdaṇḍanāthayoḥ /
tadbhārabhaṅgurā bhūmirdelālīlāmalaṃbata // BndP_3,28.34 //
tataḥ pravavṛte yuddhaṃ tumulaṃ romaharṣaṇam /
uddhūtadhūlijaṃbālībhūtasaptārṇavījalam // BndP_3,28.35 //
hayasthairhayasādinyo rathasthai rathasaṃsthitāḥ /
ādhoraṇairhastipakāḥ khaḍgaiḥ padgāśca saṅgatāḥ // BndP_3,28.36 //
daṇḍanāthāviṣaṅgeṇa samayudhyanta saṅgare /
viśukreṇa samaṃ śyāmā vikṛṣṭamaṇikārmukā // BndP_3,28.37 //
aśvarūḍhā cakāroccaiḥ saholūkajitā raṇam /
sampadīśāca jagrāha puruṣeṇa yuyutsayā // BndP_3,28.38 //
viṣeṇa nakulī devī samāhvāsta yuyutsayā /
kuntiṣeṇena samaraṃ mahāmāyā tadākarot // BndP_3,28.39 //
maladena samaṃ cakre yuddhamunmattabhairavī /
laghuśyāmā cakāroccaiḥ kuśūreṇa samaṃ raṇam // BndP_3,28.40 //
svapneśī maṅgalākhyena daityendreṇa raṇaṃvyadhāt /
vāgvādinī tu jaghaṭe drughaṇena samaṃ raṇe // BndP_3,28.41 //
kolāṭena ca duṣṭena caṇḍakālyakarodraṇam /
akṣauhiṇībhirdaityānāṃ śatākṣauhiṇikāstathā /
mahāntaṃ samare cakruranyonyaṃ krodhamūrchitāḥ // BndP_3,28.42 //
pravartamāne samare viśukro duṣṭadānavaḥ /
vardhamānāṃ śakticamūṃ hīyamānāṃ nijāṃ camūm // BndP_3,28.43 //
avalokya ruṣāviṣṭaḥ sa kṛṣṭagurukārmukaḥ /
śaktisainye samaste 'pi tṛṣāstraṃ pramumoca ha // BndP_3,28.44 //
tena dāvānalajvālādīptena mathitaṃ balam /
tṛtīye yuddhadivase yāmamātraṃ gate ravau /
viśukramuktatarṣāstravyākulāḥ śaktayo 'van // BndP_3,28.45 //
kṣobhayannindriyagrāmaṃ tālumūlaṃ viśoṣayan /
rūkṣayankarṇakuharamaṅgadaurvalyamāhavan // BndP_3,28.46 //
pātayanpṛthivīpṛṣṭhe dehaṃ visraṃsitāyudham /
āvirbabhūva śaktīnāmatitīvrastṛṣājvaraḥ // BndP_3,28.47 //
yuddheṣvanudyamakṛtā sarvotsāhavirodhinā /
tarṣeṇa tena kvathitaṃ śaktisainyaṃ vilokyasā /
mantriṇī saha potriṇyā bhṛśaṃ cintāmavāpa ha // BndP_3,28.48 //
uvāca tāṃ daṇḍanāthāmatyāhitaviśaṅkinīm /
rathasthitā rathagatā tatpratī kārakarmaṇe /
sakhi potriṇi duṣṭasya tarṣāstramidamāgatam // BndP_3,28.49 //
śithilīkurute sainyamasmākaṃ hā vidheḥ kramaḥ /
viśuṣkatālumūlānāṃ vibhraṣṭāyudhatejasām /
śaktīnāṃ maṇḍalenātra samare samupekṣitam // BndP_3,28.50 //
na kāpi kurute yuddhaṃ na dhārayati cāyudham /
viśuṣkatālumūlatvā dvaktumapyāli na kṣamāḥ // BndP_3,28.51 //
īdṛśīnno gatiṃ śrutvā kiṃ vakṣyati maheśvarī /
kṛtā cāpakṛtirdaityairupāyaḥ pravicintyatām // BndP_3,28.52 //
sarvatra dvyaṣṭasāhasrākṣauhiṇyamatra potriṇi /
ekāpi śaktirnaivāsti yā tarṣeṇa na pīḍitā // BndP_3,28.53 //
atraivāvasare dṛṣṭvā muktaśastrāṃ patākinīm /
randhraprahāriṇo hanta bāṇairnighnanti dānavāḥ // BndP_3,28.54 //
atropāyastvayā kāryo mayā ca samarodyame /
tvadīyarathaparvastho yo 'sti śītamahārṇavaḥ // BndP_3,28.55 //
tamādiśa samastānāṃ śaktīnāṃ tarṣanuttaye /
nālpaiḥ pānīyapānādyairetāsāṃ tarṣasaṃkṣayaḥ // BndP_3,28.56 //
sa eva madirāsiṃdhuḥ śaktyaughaṃ tarpayiṣyati /
tamādiśa mahātmānaṃ samarotsāhakāriṇam /
sarvatarṣapraśamanaṃ mahābalavivardhanam // BndP_3,28.57 //
ityukte daṇḍanāthā sā sadupāyena harṣitā /
ājuhāva sudhāsiṃdhumājñāṃ cakreśvarī raṇe // BndP_3,28.58 //
sa madālasaraktākṣo hemābhaḥ sragvibhūṣitaḥ // BndP_3,28.59 //
praṇamya daṇḍanāthāṃ tāṃ tadājñāparipārakaḥ // BndP_3,28.60 //
ātmānaṃ bahudhā kṛtvā taruṇādityapāṭalam /
kvacittāpicchavacchyāmaṃ kvacicca dhavaladyutim // BndP_3,28.61 //
koṭiśo madhurādhārā karihastasamākṛtīḥ /
vavarṣa siṃdhurājo 'yaṃ vāyunā bahulīkṛtaḥ // BndP_3,28.62 //
puṣkalāvartakādyaistu kalapakṣayabalāhakaiḥ /
niṣicyamāno madhye 'bdhiḥ śaktisainye papāta ha // BndP_3,28.63 //
yadgandhāghrāmamātreṇa mṛta uttiṣṭhate sphuṭam /
durbalaḥ prabalaśca syāttadvavarṣa surāṃbudhiḥ // BndP_3,28.64 //
parārddhasaṃkhyātītāstā madhudhārāparaṃparāḥ /
prapibantyaḥ pipāsārtairmukhaiḥ śaktaya utthitāḥ // BndP_3,28.65 //
yathā sā madirāsiṃdhuvṛṣṭirdaityeṣu no patet /
tathā sainyasya parito mahāprākāramaṇḍalam // BndP_3,28.66 //
laghuhastatayā muktaiḥ śarajātaiḥ sahasraśaḥ /
cakāra vismayakarī kadaṃbavanavāsinī // BndP_3,28.67 //
karmaṇā tena sarve 'pi vismitā maruto 'bhavan /
atha tāḥ śaktayo bhūri pibanti sma raṇāntare // BndP_3,28.68 //
vividhā madirādhārā balotsāhavivardhanīḥ /
yasyā yasyā manaḥprītī ruciḥ svādo yathāyathā // BndP_3,28.69 //
tṛtīye yuddhadivase praharadvitayāvadhi /
saṃtataṃ madhyadhārābhiḥ pravavarṣa surāṃbudhiḥ // BndP_3,28.70 //
gauḍī paiṣṭī ca mādhvī ca varā kādaṃbarī tathā /
haitālī lāṅgaleyā ca tālajātāstathā surāḥ // BndP_3,28.71 //
kalpavṛkṣodbhavā divyā nānādeśasamudbhavāḥ /
susvādusaurabhādyāśca śubhagandhasukhapradāḥ // BndP_3,28.72 //
bakulaprasavāmodā dhvanantyo budbudojjvalāḥ /
kaṭukāśca kaṣāyāśca madhurāstiktatāspṛśaḥ // BndP_3,28.73 //
bahuvarmasamāviṣṭāśchedinīḥ picchalāstathā /
īṣadamlāśca kaṭvamlā madhurāmlāstathā parāḥ // BndP_3,28.74 //
śastrakṣatarugāhantrī cāsthisaṃdhānadāyinī /
raṇabhramaharā śītā laghvyastadvatkavoṣṭhakāḥ // BndP_3,28.75 //
saṃtāpahāriṇīścaiva vāruṇīstā jayapradāḥ /
nānāvidhāḥ surādhārā vavarṣa madirārṇavaḥ // BndP_3,28.76 //
avicchinnaṃ yāmamātramekaikā tatra yoginī /
airāvatakara prakhyāṃ surādhārāṃ mudā papau // BndP_3,28.77 //
uttānaṃ vadanaṃ kṛtvā vilolarasanāścalam /
śaktayaḥ prapapuḥ sīdhu mudā mīlitalocanāḥ // BndP_3,28.78 //
itthaṃ bahuvidhaṃ mādhvīdhārāpātaiḥ sudhāṃbudhiḥ /
āgatastarpayitvā tu divyarūpaṃ samāsthitaḥ // BndP_3,28.79 //
punargatvā daṇḍanāthāṃ praṇamya sa surāṃbudhiḥ /
snigdhagaṃbhīraghoṣeṇa vākyaṃ cedamuvāca tām // BndP_3,28.80 //
devi paśya mahārājñi daṇḍamaṇḍalanāyike /
mayā saṃtarpitā mugdharūpā śaktivarūthinī // BndP_3,28.81 //
kāścinnṛtyanti gāyantyo kalakvaṇitamekhalāḥ /
nṛtyantīnāṃ puraḥ kāścitkaratālaṃ vitanvate // BndP_3,28.82 //
kāściddhasaṃti vyāvalgadvalguvakṣojamaṇḍalāḥ /
patantyanyonyamaṅgeṣu kāścidānandamantharāḥ // BndP_3,28.83 //
kāścidvalganti ca śroṇivigalanmekhalāṃbarāḥ /
kāścidutthāya saṃnaddhā ghūrṇayanti nirāyudhāḥ // BndP_3,28.84 //
itthaṃ nirdiśyamānāstāḥ śaktī maireya siṃdhunāṃ /
avalokya bhṛśaṃ tuṣṭā daṇḍinī tamuvāca ha // BndP_3,28.85 //
parituṣṭāsmi madyābdhe tvayā sāhyamanuṣṭhitam /
devakāryamida kiñca nirvighnitamidaṃ kṛtam // BndP_3,28.86 //
ataḥ paraṃ matprasādāddvāpare yājñikairmakhe /
somapānavadatyantamupayojyo bhaviṣyasi // BndP_3,28.87 //
mantreṇa pūtaṃ tvāṃ yāge pāsyantyakhiladevatāḥ /
yāgeṣu mantrapūtena pītena bhavatā janāḥ // BndP_3,28.88 //
siddhimṛddhiṃ balaṃ svargamapavargaṃ ca bibhratu /
maheśvarī mahādevo baladevaśca bhārgavaḥ /
dattātreyo vidhirviṣṇustvāṃ pāsyanti mahājanāḥ // BndP_3,28.89 //
yāge samarcitastvaṃ tu sarvasiddhiṃ pradāsyasi // BndP_3,28.90 //
itthaṃ varapradānena toṣayitvā surāṃbudhim // BndP_3,28.91 //
mantriṇīṃ tvarayāmāsa punaryuddhāya daṇḍinī /
punaḥ pravavṛte yuddhaṃ śaktīnāṃ dānavaiḥ saha // BndP_3,28.92 //
mudāṭṭahāsanirbhinnadigaṣṭakadharā dharam /
pratyagramadirāmattāḥ pāṭalīkṛtalocanāḥ /
śaktayo daityacakreṣu nyapatannekahelayā // BndP_3,28.93 //
dvayena dvayamāreje śaktīnāṃ samadaśriyām /
madarāgeṇa cakṣūṃṣi daityaraktena śastrikā // BndP_3,28.94 //
tathā babhūva tumulaṃ yuddhaṃ śaktisuradviṣām /
yathā mṛtyuravitrastaḥ prajāḥ saṃharate svayam // BndP_3,28.95 //
saṃskhalatpadavinyāsā madenāraktadṛṣṭayaḥ /
skhaladakṣarasaṃdarbhavīrabhāṣā raṇoddhatāḥ // BndP_3,28.96 //
kadaṃbagolakākārā dṛṣṭasarvāṅgadṛṣṭayaḥ /
yuvarājasya sainyāni śaktyaḥ samānāśayan // BndP_3,28.97 //
akṣauhiṇīśataṃ tatra daṇḍinī sā vyadārayat /
akṣauhiṇīsārddhaśata nāśayāmāsa mantriṇī // BndP_3,28.98 //
aśvārūḍhāprabhṛtayo madāruṇavilocanāḥ /
akṣauhiṇīsārdhaśataṃ nityurantakamandiram // BndP_3,28.99 //
aṅkuśenātitīkṣṇena turagā rohiṇī raṇe /
ulūkajitamunmathya paralokātithiṃ vyadhāt // BndP_3,28.100 //
sampatkarīprabhṛtayaḥ śaktidaṇḍādhināyikāḥ /
paruṣeṇa mukhānyanyānyavaruddhāvyadārayan // BndP_3,28.101 //
astaṃ gate savitari dhvastasarvabalaṃ tataḥ /
viśukraṃ yodhayāmāsa śyāmalā kopaśālinī // BndP_3,28.102 //
astrapratya stramokṣeṇa bhīṣaṇena divaukasām /
mahatā raṇakṛtyena yodhayāmāsa mantriṇī // BndP_3,28.103 //
āyudhāni sutīkṣṇāni viśukrasya mahaujasaḥ /
kramaśaḥ khaṇḍayantī sā ketanaṃ rathasārathim // BndP_3,28.104 //
dhanurguṇaṃ dhanurdaṇḍaṃ khaṇḍayantī śilīmukhaiḥ /
astreṇa brahmaśirasā jvalatpāvakarociṣā // BndP_3,28.105 //
viśukraṃ mardayāmāsa so 'patacchūrṇavigrahaḥ /
viṣaṅgaṃ ca mahādaityaṃ daṇḍanāthā madoddhatā // BndP_3,28.106 //
yodhayāmāsa caṇḍana musalena vinighnatī /
sacāpi duṣṭo danujaḥ kāladaṇḍanibhāṃ gadām /
udyamya bāhunā yuddhaṃ cakārāśeṣabhīṣaṇam // BndP_3,28.107 //
anyonyamaṅgaṃ mṛdnantau gadāyuddhapravartinau /
caṇḍāṭṭahāsamukharau paribhramaṇakāriṇau // BndP_3,28.108 //
kurvāṇau vividhāṃścārānghūrṇantau tūrmaveṣṭinau /
anyonyadaṇḍahananairmohayantau muhurmuhuḥ // BndP_3,28.109 //
anyonyaprahṛtau randhramīkṣamāṇau mahoddhatau /
mahāmusaladaṇḍāgraghaṭṭanakṣobhitāṃbarau /
ayudhyetāṃ durādharṣauṃ daṇḍinīdaityaśekharau // BndP_3,28.110 //
athārddharātrisamayaparyantaṃ kṛtasaṃgarā /
saṃkruddhā hantumārebhe viṣaṅgaṃ daṇḍanāyikā // BndP_3,28.111 //
taṃ mūrdhani nimagnena halenākṛṣya vairiṇam /
kaṭhoraṃ tāḍanaṃ cakre musalenātha potriṇī // BndP_3,28.112 //
tato musalaghātena tyaktaprāṇo mahāsuraḥ /
cūrṇitena śatāṅgena samaṃ bhūtalamāśrayat // BndP_3,28.113 //
iti kṛtvā mahatkarma mantriṇīdaṇḍanāyike /
tatraiva taṃ niśā śeṣaṃ ninyatuḥ śibiraṃ prati // BndP_3,28.114 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopakhyāne viśukraviṣaṅgavadho nāmāṣṭāviṃśo 'dhyāyaḥ

_____________________________________________________________


agastya uvāca
aśvānana mahāprājña varṇitaṃ mantriṇībalam /
viṣaṅgasya vadho yuddhe varṇito daṇḍanāthayā // BndP_3,29.1 //
śrīdevyāḥ śrotumicchāmi raṇacakre parākramam /
sodarasyāpadaṃ dṛṣṭvā bhaṇḍaḥ kimakarocchucā // BndP_3,29.2 //
kathaṃ tasya raṇotsāhaḥ kaiḥ samaṃ samayudhyata /
sahāyāḥ ke 'bhavaṃstasya hatabhrātṛtanūbhuvaḥ // BndP_3,29.3 //
hayagrīva uvāca
idaṃ śṛṇu mahāprājña sarvapāpanikṛntanam /
lalitācaritaṃ puṇyamaṇimādigumapradam // BndP_3,29.4 //
vaiṣuvāyanakāleṣu puṇyeṣu samayeṣu ca /
siddhidaṃ sarvapāpaghnaṃ kīrtidaṃ pañcaparvasu // BndP_3,29.5 //
tadā hatau raṇe tatra śrutvā nijasahodarau /
śokena mahatāviṣṭo bhaṇḍaḥ pravilalāpa saḥ // BndP_3,29.6 //
vikīrmakeśo dharaṇau mūrchitaḥ patitastadā /
na lebhe kiñcidāśvāsaṃ bhrātṛvyasanakarśitaḥ // BndP_3,29.7 //
punaḥ punaḥ pravilapankuṭilākṣeṇa bhūriśaḥ /
āśvāsyāmānaḥ śokena yuktaḥ kopamavāpa saḥ // BndP_3,29.8 //
phālaṃ vahannatikrūraṃ bhramadbhrukuṭibhīṣaṇam /
aṅgārapāṭalākṣaśca niḥśvasankṛṣṇasarpavat // BndP_3,29.9 //
uvāca kuṭilākṣaṃ drāksamastapṛtanāpatim /
kṣipraṃ muhurmuhuḥ spṛṣṭvā dhunvānaḥ karavālikām // BndP_3,29.10 //
krodhahuṅkāramātanvangarjannutpātameghavat // BndP_3,29.11 //
yayaiva dṛṣṭayā māyābalādyuddhe vināśitāḥ /
bhrātaro mama putrāśca senānāthāḥ sahasraśaḥ // BndP_3,29.12 //
tasyāḥ striyāḥ pramattāyāḥ kaṇṭhotthaiḥ śoṇitadravaiḥ /
bhrātṛputramahāśokavahniṃ nirvāpayāmyaham // BndP_3,29.13 //
gaccha re kuṭilākṣa tvaṃ sajjīkuru patākinīm /
ityuktvā kaṭhinaṃ varma vajrapātasahaṃ mahat // BndP_3,29.14 //
dadhāno bhujamadhyena badhnanpṛṣṭha tatheṣudhī /
uddāmamaurviniḥśvāsakaṭhoraṃ bhrāmayandhanuḥ // BndP_3,29.15 //
kālāgniriva saṃkruddho nirjagāma nijātpurāt /
tālajaṅghādikaiḥ sārddhaṃpūrvadvāre niveśite // BndP_3,29.16 //
caturbhirdhṛtaśastraughairdhṛtavarmabhiruddhataiḥ /
pañcatriṃśaccamūnāthaiḥ kuṭilākṣapuraḥsaraiḥ // BndP_3,29.17 //
sarvasenāpatīndreṇa kuṭilākṣeṇa sa krudhā /
militena ca bhaṇḍena catvāriṃśaccamūvarāḥ // BndP_3,29.18 //
dīptāyudhā dīptakeśā nirjagmurdīptakaṅkaṭāḥ /
dvisahasrākṣauhiṇīnāṃ pañcāśītiḥ parārdhikā // BndP_3,29.19 //
tadenamanvagādekahelayā mathituṃ dviṣaḥ /
bhaṇḍāsure viniryāte sarvasainikasaṃkule // BndP_3,29.20 //
śūnyake nagare tatra strīmātramavaśeṣitam /
ābhilo nāma daityendro rathavaryo mahārathaḥ /
sahasrayugyasiṃhāḍhyamāruroha raṇoddhataḥ // BndP_3,29.21 //
tatvare vijvalajjvālākālāgniriva dīptimān /
ghātako nāma vai khaḍgaścandrahāsasamākṛtiḥ // BndP_3,29.22 //
itastataścalantīnāṃ senānāṃ dhūlirutthitā /
voḍhuṃ tāsāṃ bharaṃ bhūmirakṣameva divaṃ yayau // BndP_3,29.23 //
kecidbhūmeraparyāptāḥ pracelurvyomavartmanā /
keṣāñcitskandhamārūḍhāḥ keciccelurmahārathāḥ // BndP_3,29.24 //
na dikṣu na ca bhūcakre na vyomani ca te mamuḥ /
duḥkhadukhena te celuranyonyāśleṣapīḍitāḥ // BndP_3,29.25 //
atyanta senāsaṃmardādrathacakrairvicūrṇitāḥ /
kecitpādena nāgānāṃ marditā nyapatanbhuvi // BndP_3,29.26 //
itthaṃ pracalitā tena samaṃ sarvaiśca sainikaiḥ /
vajraniṣpeṣasadṛśo meghanādo vyadhīyata // BndP_3,29.27 //
tenātīva kaṭhoreṇa siṃhanādena bhūyasā /
bhaṇḍadaityamukhotthena vidīrṇamabhavajjagat // BndP_3,29.28 //
sāgarāḥ śoṣamāpannāścandrākārai prapalāyitau /
uḍūni nyapatanvyomno bhūmirdelāyitābhavat // BndP_3,29.29 //
diṅnāgāścābhavaṃstrastā mūrcchitāśca divaukasaḥ /
śaktīnāṃ kaṭakaṃ cāsīdakāṇḍatrāsavihvalam // BndP_3,29.30 //
prāṇānsaṃdhārayāmāsuḥ kathañcinmadhya āhave /
śaktayo bhayavibhraṣṭānyāyudhāni punardadhuḥ // BndP_3,29.31 //
vahniprākāravalayaṃ praśāntaṃ punarutthitam /
daityendrasiṃhanādena camūnāthadhanuḥsvanaiḥ // BndP_3,29.32 //
krandanaiścāpi yoddhṝṇāmabhūcchabdamayaṃ jagat /
tena nādena mahatā bhaṇḍadaityavinirgamam /
niścitya lalitā devī svayaṃ yoddhuṃ pracakrame // BndP_3,29.33 //
aśakyamanyaśaktīnāmākalayya mahāhavam /
bhaṇḍadaityena duṣṭena svayamudyogamāsthitā // BndP_3,29.34 //
cakrarājarathastasyāḥ pracacāla mahodayaḥ /
caturvedamahācakrapuruṣārthamahābhayaḥ // BndP_3,29.35 //
ānandadhvajasaṃyukto navabhiḥ parvabhiryutaḥ /
navaparvasthadevībhirākṛṣṭagurudhanvibhiḥ // BndP_3,29.36 //
parārdhādhikasaṃkhyātaparivārasamṛddhibhiḥ /
parvasthāneṣu sarveṣu pālitaḥ sarvato diśam // BndP_3,29.37 //
daśayojanamunnaddhaścaturyojana vistṛtaḥ /
mahārājñīcakrarājo rathendraḥ pracalanbabhau // BndP_3,29.38 //
tasminpracalite juṣṭe śyāmayā daṇḍanāthayā /
geyacakraṃ tu bālāgre kiricakraṃ tu bṛṣṭhataḥ // BndP_3,29.39 //
anyāsāmapi śaktīnāṃ vāhanāni parārddhaśaḥ /
nṛsiṃhoṣṭranaravyālamṛgapakṣihayāstathā // BndP_3,29.40 //
gajabheruṇḍaśarabha vyāghravātamṛgāstathā /
etādṛśaśca tiryañco 'pyanye vāhanatāṃ gatāḥ // BndP_3,29.41 //
muhuruccāvacāḥ śaktīrbhaṇḍāsuravadhodyatāḥ /
yojanāyāmavistāramapi taddvāramaṇḍalam /
vahniprākāracakrasya na paryāptaṃ camūpateḥ // BndP_3,29.42 //
jvālāmālinikā nityā dvārasyātyantavistṛtim /
vitatāna samastānāṃ sainyānāṃ nirgamaiṣiṇī // BndP_3,29.43 //
atha sā jagatāṃ mātā mahārājñī mahodayā /
nirjagāmā gnipuratā varadvārātpratāpinī // BndP_3,29.44 //
devadundubhayo neduḥ patitāḥ puṣpavṛṣṭayaḥ /
mahāmuktātapatraṃ taddivi dīptamadṛśyata // BndP_3,29.45 //
nimittāni prasannāni śaṃsakāni jayaśriyāḥ /
abhavaṃllalitāsainye utpātāstu dviṣāṃ bale // BndP_3,29.46 //
tataḥ pravavṛte yuddhaṃ sena yorubhayorapi /
prasarpadviśikhaiḥ stomabaddhāndhatamasacchaṭam // BndP_3,29.47 //
hanyamānagajastomasṛtaśoṇitabindubhiḥ /
hnīyamāṇaśiraśchannadaityaśvetātapatrakam // BndP_3,29.48 //
na diśo na nabho nāgā na bhūmirna ca kiñcana /
dṛśyate kevalaṃ dṛṣṭaṃ rajomātraṃ ca sūrcchitam // BndP_3,29.49 //
nṛtyatkabandhanivahāvirbhūtataṭapādapam /
daityakeśasahasraistu śaivālāṅkurakomalā // BndP_3,29.50 //
śvetātapatrayavalayaśvetapaṅkajabhāsurā /
cakrakṛttakarigrāmapādakūrmaparaṃparā // BndP_3,29.51 //
śaktidhvastamahādaityagalagaṇḍaśiloccayā /
vilūnakāṇḍaiḥ patitaiḥ saphenā balacāmaraiḥ // BndP_3,29.52 //
tīkṣṇāsivallarījālairnibiḍīkṛtatīrabhūḥ /
daityavīrekṣamaśreṇimuktiṃsapuṭabhāsurā // BndP_3,29.53 //
daityavāhanasaṃghātana kramīnaśatākulā /
prāvahacchoṇitanadī senayoryudhyamānayoḥ // BndP_3,29.54 //
itthaṃ pravavṛte yuddhaṃ mṛtyośca trāsadāyakam /
caturthayuddhadivase prātarā rabhyabhīṣaṇam /
praharadvayaparyantaṃ senayorubhayorapi // BndP_3,29.55 //
tataḥ śrīlalitādevyā bhaṇḍasyāthābhavadraṇaḥ /
astrapratyastrasaṃkṣobhaistumulīkṛtadiktaṭaḥ // BndP_3,29.56 //
dhanurjyātalaṭaṅkārahuṅkārairatibhīṣaṇaḥ /
tūṇīravadanātkṛṣṭadhanurvaraviniḥ sṛtaiḥ /
vimuktairviśiśairbhīmairāhave prāṇahāribhiḥ // BndP_3,29.57 //
hastalāghavavegena na prājñāyata kiñcana /
mahārājñīkarāṃbhojavyāpāraṃ śaramokṣaṇe /
śṛṇu sarvaṃ pravakṣyāmi kumbhasaṃbhava saṅgare // BndP_3,29.58 //
saṃdhāne tvekadhā tasya daśadhā cāpanirgame /
śatadhā gagane daityasainyaprāptau sahasradhā /
daityāṅgasaṃge saṃprāptāḥ koṭisaṃkhyāḥ śilīmukhāḥ // BndP_3,29.59 //
parāndhakāraṃ sṛjatī bhindatī rodasī śaraiḥ /
marmābhinatpracaṇḍasya mahārājñī maheṣubhiḥ // BndP_3,29.60 //
vahatkopāruṇaṃ netraṃ tato bhaṇḍaḥ sa dānavaḥ /
vavaṣa śarajālena mahatā laliteśvarīm // BndP_3,29.61 //
andhatāmisrakaṃ nāma mahāstraṃ pramumoca saḥ /
mahātaraṇibāṇena tannunoda maheśvarī // BndP_3,29.62 //
pākhaṇḍāstraṃ mahāvīro bhaṇḍaḥ pramumuce raṇe /
gāyatryastraṃ tasya nutyai sasarja jagadaṃbikā // BndP_3,29.63 //
andhāstramasṛjadbhaṇḍaḥ śaktidṛṣṭivināśanam /
cākṣuṣmatamahāstreṇa śamayāyāsa tatprasūḥ // BndP_3,29.64 //
śaktināśābhidhaṃ bhaṇḍo mumocāstraṃ mahāraṇe /
viśvāvasorathāstreṇa tasya darpamapākarot // BndP_3,29.65 //
antakāstraṃ sasarjoccaiḥ saṃkruddho bhaḍadānavaḥ /
mahāmṛtyuñjayāstreṇa nāśayāmāsa tadbalam // BndP_3,29.66 //
sarvāstrasmṛtināśākhyamastraṃ bhaṇḍo vyamuñcata /
dhāraṇāstreṇa cakreśī tadbalaṃ samanāśayat // BndP_3,29.67 //
bhayāstramasṛjadbhaṇḍaḥ śaktīnāṃ bhītidāyakam /
abhayaṅkaramaindrāstraṃ mumuce jagadaṃbikā // BndP_3,29.68 //
mahārogāstramasṛjacchaktisenāsu dānavaḥ /
rājayakṣmādayo rogāstato 'bhūvansahasraśaḥ // BndP_3,29.69 //
tannivāraṇasiddhyarthaṃ lalitā parameśvarī /
nāmatrayamahāmantramahāstraṃ sā mumoca ha // BndP_3,29.70 //
acyutaścāpyanantaśca govindastu śarotthitāḥ /
huṅkāramātrato dagdhvārogāṃstānanayanmudam // BndP_3,29.71 //
natvā ca tāṃ maheśānīṃ tadbhaktavyādhimardanam /
vidhātuṃ triṣu lokeṣu niyuktāḥ svapadaṃ yayuḥ // BndP_3,29.72 //
āyurnāśanamastraṃ tu muktavānbhaṇḍadānavaḥ /
kālasaṃkarṣaṇīrūpamastraṃ rājñī vyamuñcata // BndP_3,29.73 //
mahāsurāstramuddāmaṃ vyasṛjadbhaṇḍadānavaḥ /
tataḥ sahasraśo jātā mahākāyā mahābalāḥ // BndP_3,29.74 //
madhuśca kaiṭabhaścaiva mahiṣāsura eva ca /
dhūmralocanadaityaśca caṇḍamuṇḍādayo 'surāḥ // BndP_3,29.75 //
cikṣubhaścāmaraścaiva raktabījo 'surastathā /
śumbhaścaiva niśumbhaśca kālakeyā mahābalāḥ // BndP_3,29.76 //
dhūmrābhidhānāśca pare tasmādastrātsamutthitāḥ /
te sarve dānavaśreṣṭhāḥ kaṭhoraiḥ śastramaṇḍalaiḥ // BndP_3,29.77 //
śaktisenāṃ mardayanto narddantaśca bhayaṅkaram /
hāheti krandamānāścaśaktayo daityamarditāḥ // BndP_3,29.78 //
lalitāṃ śaraṇaṃ prāptāḥ pāhi pāhīti satvaram /
atha devī bhṛśaṃ kruddhā ruṣāṭṭahāsamātanot // BndP_3,29.79 //
tataḥ samutthitā kāciddurgā nāma yaśasvinī /
samastadevatejobhirnirmitā viśvarūpiṇī // BndP_3,29.80 //
śūlaṃ ca śūlinā dattaṃ cakraṃ cakrisamarpitam /
śaṅkhaṃ varuṇadattaśca śaktiṃ dattāṃ havirbhujā // BndP_3,29.81 //
cāpamakṣayatūṇīrau maruddattau mahāmṛdhe /
vajridattaṃ ca kuliśaṃ caṣakandhanadārpitam // BndP_3,29.82 //
kāladaṇḍaṃ mahādaṇḍaṃ pāśaṃ pāśadharārpitam /
brahmadattāṃ kuṇḍikāṃ ca ghaṇṭāmairāvatārpitām // BndP_3,29.83 //
mṛtyudattau khaḍgakheṭau hāraṃ jaladhinārpitam /
viśvakarmapradattāni bhūṣaṇāni ca bibhratī // BndP_3,29.84 //
aṅgaiḥ sahasrakiraṇaśreṇibhāsuraraśmibhiḥ /
āyudhāni samastāni dīpayanti mahodayaiḥ // BndP_3,29.85 //
anyadattairathānyaiśca śobhamānā paricchadaiḥ /
siṃhavāhanamāruhya yuddhaṃ nārāyaṇīvyadhāt // BndP_3,29.86 //
tathā te mahiṣaprakhyā dānavā vinipātitāḥ /
caṇḍikāsaptaśatyāṃ tu yathā karma purākarot // BndP_3,29.87 //
tathaiva samarañcakre mahiṣādimadāpaham /
tatkṛtvā duṣkaraṃ karma lalitāṃ praṇanāma sā // BndP_3,29.88 //
mūkāstramasṛdduṣṭaḥ śaktisenāsu dānavaḥ /
mahāvāgvā dinī nāma sasarjāstraṃ jagatprasūḥ // BndP_3,29.89 //
vidyārūpasya vedasya taskarānasurādhamān /
sasarja tatra samare durmado bhaṇḍadānavaḥ // BndP_3,29.90 //
dakṣahastāṅguṣṭhanakhānmahārājñyā tiraskṛtaḥ /
arṇavāstraṃ mahādīro bhaṇḍadaityo raṇe 'sṛjat // BndP_3,29.91 //
tatroddāmapayaḥ pūre śaktisainyaṃ mamajaja ca /
atha śrīlalitādakṣahastatarjanikānakhāt /
ādikūrmaḥ samutpanno yojanāyatavistaraḥ // BndP_3,29.92 //
dhṛtāstena mahābhogakharpareṇa prathīyasā /
śaktayo harṣamāpannāḥ sāgarāstrabhayaṃ jahuḥ // BndP_3,29.93 //
tatsāmudraṃ ca bhagavānsakalaṃ salilaṃ papau /
hairaṇyākṣaṃ mahāstraṃ tu vijahau duṣṭadānavaḥ // BndP_3,29.94 //
tasmātsahasraśo jātā hiraṇyākṣā gadāyudhāḥ /
tairhanyamāne śaktīnāṃ sainye santrā savihvale /
itastataḥ pracalite śithile raṇakarmaṇi // BndP_3,29.95 //
atha śrīlalitādakṣahastamadhyāṅgulīnakhāt /
mahāvarāhaḥ samabhūcchvetaḥ kailāsasaṃnibhaḥ // BndP_3,29.96 //
tena vajrasamānena potriṇābhividāritāḥ /
koṭiśaste hiraṇyākṣā mardyamānāḥ kṣayaṃ gatāḥ // BndP_3,29.97 //
athabhaṇḍastvatikrodhādbhukuṭīṃ vitatāna ha /
tasya bhrukuṭito jātā hiraṇyāḥ koṭisaṃkhyakāḥ // BndP_3,29.98 //
jvaladādityavaddīptā dīpapraharaṇāśva te /
amardayaccaktisainyaṃ prahlādaṃ cāpyamardayan // BndP_3,29.99 //
yaḥ prahlādo 'sti śaktīnāṃ paramānandalakṣaṇaḥ /
sa eva bālakobhūtvā hiraṇyaparipīḍitaḥ // BndP_3,29.100 //
lalitāṃ śaraṇaṃ prāptastena rājñī kṛpāmagāt /
atha śaktyā nandarūpaṃ prahlādaṃ parirakṣitum // BndP_3,29.101 //
dakṣahastānāmikāgraṃ dhunoti sma maheśvarī /
tasmād dhūtasaṭājālaḥ prajvalallocanatrayaḥ // BndP_3,29.102 //
siṃhāsyaḥ puruṣā kāraḥ kaṇṭhasyādho janārdanaḥ /
nakhāyudhaḥ kālarudrarūpī ghorāṭṭahāsavān // BndP_3,29.103 //
sahasrasaṃkhyadordaṇḍo lalitājñānupālakaḥ /
hiraṇyakaśipūnsarvānbhaṇḍabhrukuṭisaṃbhavān // BndP_3,29.104 //
kṣaṇādvidārayāmāsa nakhaiḥ kuliśakarkaśaiḥ /
balīndrāstraṃ mahāghoraṃ sarvadaivatanāśanam /
amuñcallalitā devī pratibhaṇḍamahāsuram // BndP_3,29.105 //
tadastradarpanāśāya vāmanāḥ śataśo 'bhavan /
mahārājñīdakṣahastakaniṣṭhāgrānmahaujasaḥ // BndP_3,29.106 //
kṣaṇekṣaṇe vardhamānāḥ pāśahastā mahābalāḥ /
balīndrānastrasaṃbhūtānbadhnantaḥ pāśabandhanaiḥ // BndP_3,29.107 //
dakṣahastakaniṣṭhāgrājjātāḥ kāmeśayoṣitaḥ /
mahākāyā mahotsāhāstadastraṃ samanāśayan // BndP_3,29.108 //
haihayāstraṃ samasṛjadbhaṇḍadaityo raṇājire /
tasmātsahasraśojātāḥ sahasrārjunakoṭayaḥ // BndP_3,29.109 //
atha śrīlalitāvāmahastāṅguṣṭanakhāditaḥ /
prajvalanbhārgavo rāmaḥ sakrodhaḥ siṃhanādavān // BndP_3,29.110 //
dhārayā dārayannetānkuṭhārasya kaṭhorayā /
sahasrārjunasaṃkhyātānkṣaṇādeva vyanāśayan // BndP_3,29.111 //
atha kruddho bhaṇḍadaityaḥ krodhāddhuṅkāramātanot /
tasmāddhuṅkārato jātaścandrahāsakṛpāṇavān // BndP_3,29.112 //
sahasrākṣauhiṇīrakṣaḥsenayā parivāritaḥ /
kaniṣṭhaṃ kuṃbhakarṇaṃ ca meghanādaṃ ca nandanam /
gṛhītvā śaktisainyaṃ tadatidūramamardayat // BndP_3,29.113 //
atha śrīlalitāvāmahastatarjanikānakhāt /
kodaṇḍarāmaḥ samabhūllakṣmaṇena samanvitaḥ // BndP_3,29.114 //
jaṭāmukuṭavānvallībandhdhatūṇīrapṛṣṭabhūḥ /
nīlotpaladalaśyāmo dhanurvisphārayanmuhuḥ // BndP_3,29.115 //
nāśayāmāsa divyāstraiḥ kṣaṇādrākṣasasainikam /
mardayāmāsa paulastyaṃ kuṃbhakarṇaṃ ca sodaram /
lakṣmaṇo meghanādaṃ ca mahāvīramanāśayat // BndP_3,29.116 //
dvividāstraṃ mahābhīmamasṛjadbhaṇḍadānavaḥ /
tasmādanekaśo jātāḥ kapayaḥ piṅgalocanāḥ // BndP_3,29.117 //
krodhenātyantatā mrāsyāḥ pratyekaṃ hanumatsamāḥ /
vyanāśayacchaktisainyaṃ krūrakreṅkārakāriṇaḥ // BndP_3,29.118 //
atha śrīlalitāvāmahastamadhyāṅgulīnakhāt /
āvirbabhūva tālāṅkaḥ krodhamadhyāruṇekṣaṇaḥ // BndP_3,29.119 //
nīlāṃbarapinaddhāṅgaḥ kailāsācalanirmalaḥ /
dvividāstrasamudbhūtānkapīnsarnvānvyanāśayan // BndP_3,29.120 //
rājāsuraṃ nāma mahatsasarjāstraṃ mahābalaḥ /
tasmādastrātsamudbhūtā bahavo nṛpadānavāḥ // BndP_3,29.121 //
śiśupālo dantavaktraḥ śālvaḥ kāśīpatistathā /
paiṇḍrako vāsudevaśca rukmī ḍiṃbhakahaṃsakau // BndP_3,29.122 //
śaṃbaraśca pralaṃbaśca tathā bāṇāsuro 'pi ca /
kaṃsaścāṇūramallaśca muṣṭikotpalaśekharau // BndP_3,29.123 //
ariṣṭo dhenukaḥ keśī kāliyo yamalārjunau /
pūtanā śakaṭaścaiva tṛṇāvartādayo 'surāḥ // BndP_3,29.124 //
narakākhyo mahāvīro viṣṇurūpī murāsuraḥ /
aneke saha senābhirutthitāḥ śastrapāṇayaḥ // BndP_3,29.125 //
tānvināśayituṃsarvānvāsudevaḥ sanātanaḥ /
śrīdevīvāmahastābjānāmikānakhasaṃbhavaḥ // BndP_3,29.126 //
caturvyūhaṃ samātene catvāraste tato 'bhavan /
vāsudevo dvitīyastu saṃkarṣaṇa iti smṛtaḥ // BndP_3,29.127 //
pradyumnaścāniruddhaśca te sarve prīdyatāyudhāḥ /
tānaśeṣāndurācārānbhūmabhorapravartakān // BndP_3,29.128 //
nāśayāmāsururvīśaveṣacchannānmahāsurān // BndP_3,29.129 //
atha teṣu vinaṣṭeṣu saṃkruddho bhaṇḍradānavaḥ /
dharmaviplāvakaṃ ghoraṃ kalyastraṃ samamuñcata // BndP_3,29.130 //
tataḥ kalyastratojātā āndhrāḥ puṇḍāśca bhūmipāḥ /
kirātāḥ śabarā hūṇā yavanāḥ pāpavṛttayaḥ // BndP_3,29.131 //
veda viplāvakā dharmadrohiṇaḥ prāṇahiṃsakāḥ /
varṇāśrameṣu sāṃkaryakāriṇo malināṅgakāḥ /
lalitāśaktisainyāni bhūyobhūyo vyamardayan // BndP_3,29.132 //
atha śrīlalitāvāmahastapadmasya bhāsvataḥ /
kaniṣṭhikānakhodbhūtaḥ kalkirnāma janārdanaḥ // BndP_3,29.133 //
aśvārūḍhaḥ pratīpta śrīraṭṭahāsaṃ cakāra saḥ /
tasyaiva dhvaninā sarve vajraniṣpeṣabandhunā // BndP_3,29.134 //
kirātā mūrcchitā neśuḥ śaktayaścāpi harṣitāḥ /
daśāvatāranāthāste kṛtvedaṃ karma duṣkaram // BndP_3,29.135 //
lalitāṃ tāṃ namaskṛtya baddhāñjalipuṭāḥ sthitāḥ /
pratikalpaṃ dharmarakṣāṃ kartuṃ matsyā dijanmabhiḥ /
lalitāṃbāniyuktāste vaikuṇṭhāya pratasthire // BndP_3,29.136 //
itthaṃ samasteṣvastraṃṣu nāśiteṣu durāśayaḥ /
mahāmohāstramasṛjacchaktayastena mūrchitāḥ // BndP_3,29.137 //
śāṃbhavāstraṃ visṛjyāṃbā mahāmohāstramakṣiṇot /
astrapratyastradhārābhiritthaṃ jāte mahāhave /
astaśailaṅgabhastīśo gantumārabhatāruṇaḥ // BndP_3,29.138 //
atha nārāyaṇāstreṇa sā devī lalitāṃbikā /
sarvā akṣauhiṇīstasya bhasmasādakarodraṇe // BndP_3,29.139 //
atha pāśupatāstreṇa dīptakālānalatviṣā /
catvāriṃśaccamūnāthānmahārājñī vyamardayat // BndP_3,29.140 //
athaikaśeṣaṃ taṃ duṣṭaṃ nihatāśeṣabāndhavam /
krodhena prajvalantaṃ ca jagadviplavakāriṇam // BndP_3,29.141 //
mahāsuraṃ mahāsattvaṃ bhaṇḍaṃ caṇḍaparākramam /
mahākāmeśvarāstreṇa sahasrādityavarcasā /
gatāsumakaronmātā lalitā parameśvarī // BndP_3,29.142 //
tadastrajvālayākrāntaṃ śūnyakaṃ tasya paṭṭanam /
sastrīkaṃ ca sabālaṃ ca sagoṣṭhaṃ dhanadhānyakam // BndP_3,29.143 //
nirdagdhamāsītsahasā sthalamātramaśiṣyata /
bhaṇḍasya saṃkṣayeṇāsīttrailokyaṃ harṣanartitam // BndP_3,29.144 //
itthaṃ vidhāya surakāryamanindyaśīlā śrīcakrarājarathamaṇḍalamaṇḍanaśrīḥ /
kāmeśvarī trijagatāṃ jananī babhāse vidyotamānavibhavā vijyaśriyāḍhyā // BndP_3,29.145 //
sainyaṃ samastamapi saṅgarakarmakhinnaṃ bhaṇḍāsuraprabalabāṇakṛśānutaptam /
astaṃ gate savitari prathitaprabhāvā śrīdevatā śibiramātmana ānināya // BndP_3,29.146 //
yo bhaṇḍadānavavadhaṃ lalitāṃbayemaṃ kḷptaṃ sakṛtpaṭhati tasya tapodhanendra /
nāśaṃ prayānti kadanāni dṛtāṣṭasiddherbhuktiśca muktirapi vartata eva haste // BndP_3,29.147 //
imaṃ pavitraṃ lalitāparākramaṃ samastapāpaghnamaśeṣasiddhidam /
paṭhanti puṇyeṣu dineṣu ye narā bhajanti te bhāgyasamṛddhimuttamām // BndP_3,29.148 //
iti śrībrahmāṇḍapurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne bhaṇḍāsuravadho nāmaikonatriṃśo 'dhyāyaḥ


_____________________________________________________________


agastya uvāca
aśvānana mahāprājña śrutamākhyānamuttamam /
vikramo lalitādevyā viśiṣṭo varṇitastvayā // BndP_3,30.1 //
caritairanaghairdevyāḥ suprīto 'smi hayānana /
śrutā sā mahatīśaktirmantriṇīdaṇḍanāthayoḥ // BndP_3,30.2 //
paścātkimakarottatra yuddhānantaramaṃbikā /
caturthadinaśarvaryāṃ vibhātāyāṃ hayānana // BndP_3,30.3 //
hayagrīva uvāca
śṛṇu kumbhaja tatprājña yattayā jagadaṃbayā /
paścādācaritaṃ karma nihate bhaṇḍadānave // BndP_3,30.4 //
śaktīnāmakhilaṃ sainyaṃ daityayudhaśatārditam /
muhurāhlādayāmāsa locanairamṛtāplutaiḥ // BndP_3,30.5 //
lalitāparameśānyāḥ kaṭākṣāmṛtadhārayā /
jahuryuddhapariśrāntiṃ śaktayaḥ prītimānasāḥ // BndP_3,30.6 //
asminnavasare devā bhaṇḍamardanatoṣitāḥ /
sarve 'pi sevituṃ prāptā brahmaviṣṇupurogamāḥ // BndP_3,30.7 //
brahmā viṣṇuśca rudraśca śakrādyāstridaśāstathā /
ādityā vasavo rudrā marutaḥ sādhyadevatāḥ // BndP_3,30.8 //
siddhāḥ kiṃpuruṣā yakṣā nirṛtyādyā niśācarāḥ /
prahlādādyā mahādaityāḥ sarve 'pyaṇḍanivāsinaḥ // BndP_3,30.9 //
āgatya tuṣṭuvuḥ prītyā siṃhāsanamaheśvarīm // BndP_3,30.10 //
brahmādyā ūcuḥ
namonamaste jagadekanāthe namonamaḥ śrītripurābhidhāne /
namonamo bhaṇḍamahāsuraghne namo 'stu kāmeśvari vāmakeśi // BndP_3,30.11 //
cintāmaṇe cintitadānadakṣe 'cintaye cirākārataraṅgamāle /
citrāmbare citrajagatprasūte citrākhyanitye sukhade namaste // BndP_3,30.12 //
mokṣaprade mugdhaśaśāṅkacūḍe mugdhasmite mohanabhedadakṣe /
mudreśvarīcarcitarājatantre mudrāpriye devi namonamaste // BndP_3,30.13 //
krūrāntakadhvaṃsini komalāṅge kopeṣu kālīṃ tanumādadhāne /
kroḍānane pālitasainyacakre kroḍīkṛtāśeṣabhaye namaste // BndP_3,30.14 //
ṣaḍaṅgadevīparivārakṛṣṇe ṣaḍaṅgayuktaśrutivākyamṛgye /
ṣaṭcakrasaṃsthe ca ṣaḍūrmiyukte ṣaḍbhāvarūpe lalite namaste // BndP_3,30.15 //
kāme śive mukhyasamastanitye kāntāsanānte kamalāyatākṣi /
kāmaprade kāmini kāmaśaṃbhoḥ kāmye kalānāmadhipe namaste // BndP_3,30.16 //
divyauṣadhādye nagaraugharūpe divye dinādhīśasahasrakānte /
dedīpyamāne dayayā sanāthe devādhidevapramade namaste // BndP_3,30.17 //
sadāṇimādyaṣṭakasevanīye sadāśivātmojjvalamañcavāse /
sabhye sadekāla yapādapūjye savitri lokasya namonamaste // BndP_3,30.18 //
brāhmīmukhairmātṛgaṇairniṣevye brahmapriye brāhmaṇabandhametri /
brahmāmṛtasrotasi rājahaṃsibrahmeśvari śrīlalite namaste // BndP_3,30.19 //
saṃkṣobhiṇīmukhyasamastamudrāsaṃsevite saṃsaraṇaprahantri /
saṃsāralīlākṛtisārasākṣi sadā namaste lalite 'dhināthe /
nitye kalāṣoḍaśakena nāmākarṣiṇyadhīśi pramathena sevye // BndP_3,30.20 //
nitye nirātaṅkadayāprapañce nīlālakaśreṇi namonamaste /
anaṅgapuṣpādibhirunnadābhiranaṅgadevībhirajasrasevye /
abhavyahantryakṣararāśirūpe hatārivarge lalite namaste // BndP_3,30.21 //
saṃkṣobhiṇīmukhyacaturdaśārcirmālāvṛtodāramahāpradīpte /
ātmānamābibhrati vibhramāḍhye śubhrāśraye śubhrapade namaste // BndP_3,30.22 //
saśarvasiddhādi kaśaktivandye sarvajñavijñātapadāravinde /
sarvādhike sarvagate samastasiddhiprade śrīlalite namaste // BndP_3,30.23 //
sarvajñajātaprathamābhiranyadevī bhirapyāśritacakrabhūme /
sarvāmarākāṅkṣitapūrayitri sarvasya lokasya savitri pāhi // BndP_3,30.24 //
vande vaśinyādikavāgvibhūte varddhiṣṇucakra dyutivāhavāhe /
balāhakaśyāmakace vaco 'bdhe varaprade suṃdari pāhi viśvam // BndP_3,30.25 //
bāṇādidivyāyudhasārvabhaume bhaṇḍāsurānīkavanāntadāve /
atyugratejojjvalitāṃburāśe prasevyamāne parito namaste // BndP_3,30.26 //
kāmeśi vajreśi bhageśyarūpe kanye kale kālavilopadakṣe /
kathāviśeṣīkṛtadaityasainye kāmeśayānte kamale namaste // BndP_3,30.27 //
bindusthite bindukalaikarūpe bindvātmike bṛṃhitacitprakāśe /
bṛhatkucaṃbhojavilolahāre bṛhatprabhāve lalite namaste // BndP_3,30.28 //
kāmeśvarotsaṃgasadānivāse kālātmike devi kṛtānukaṃpe /
kalpāvasānotthita kālirūpe kāmaprade kalpalate namaste // BndP_3,30.29 //
savāruṇe sāṃdrasudhāṃśuśīte sāraṅgaśāvākṣi sarojavaktre /
sārasya sārasya sadaikabhūme samastavidyeśvari saṃnatiste // BndP_3,30.30 //
tava prabhāveṇa cidagnijāyāṃ śrīśaṃbhunāthaprakaḍīkṛtāyāḥ /
bhaṇḍāsurādyāḥ samare pracaṇḍā hatā jagatkaṇṭakatāṃ prayātāḥ // BndP_3,30.31 //
navyāni sarvāṇi vapūṃṣi kṛtvā hi sāṃdrakāruṇyasudhāplavairnnaḥ /
tvayā samastaṃ bhuvanaṃ saharṣaṃ sujīvitaṃ suṃdari sabhyalabhye // BndP_3,30.32 //
śrīśaṃbhunāthasya mahāśayasya dvitīyatejaḥ prasarātmake yaḥ /
sthāṇvāśrame kḷptatayā viraktaḥ satīviyogena virastabhogaḥ // BndP_3,30.33 //
tenādrivaṃśe dhṛtajanmalābhāṃ kanyāmumāṃ yojayituṃ pravṛttāḥ /
evaṃ smaraṃ preritavanta eva tasyāntikaṃ ghora tapaḥsthitasya // BndP_3,30.34 //
tenātha vairāgyatapovighātakrodhena lālāṭakṛśānudagdhaḥ /
bhasmāvaśeṣo madanastato 'bhūttato hi bhaṇḍāsura eṣa jātaḥ // BndP_3,30.35 //
tato vadhastasya durāśayasya kṛto bhavatyā raṇadurmadasya /
athāsmadarthe tvatanussajātastvaṃ kāmasaṃjīvanamāśukuryāḥ // BndP_3,30.36 //
iyaṃ ratirbhartṛviyogakhinnā vaidhavyamatyantamabhavyamāpa /
punastvadutpāditakāmasaṃgādbhaviṣyati śrīlalite sanāthā // BndP_3,30.37 //
tayā tu dṛṣṭena manobhavena saṃmohitaḥ pūrvavadindumauliḥ /
ciraṃ kṛtātyantamahāsaparyā tāṃ pārvatīṃ drākpariṇeṣyatīśaḥ // BndP_3,30.38 //
tayośca saṃgādbhavitā kumāraḥ samastagīrvāṇacamūvinetā /
tenaiva vīreṇa raṇe nirasya sa tārako nāma surārirājaḥ // BndP_3,30.39 //
yo bhaṇḍadaityasya durāśayasya mitraṃ sa lokatrayadhūmaketuḥ /
śrīkaṇṭhaputraiṇa raṇe hataścetprāṇapratiṣṭhaiva tadā bhavennaḥ // BndP_3,30.40 //
tasmāttvamaṃbatripure janānāṃ mānāpahaṃ manmathavīravaryam /
utpādyaratyā vidhavātvaduḥkhamapākuru vyākulakuntalāyāḥ // BndP_3,30.41 //
eṣā tvanāthā bhavatīṃ prapannā bhartṛpraṇāśena kṛśāṅgayaṣṭiḥ /
namaskaroti tripurābhidhāne tadatra kāruṇyakalāṃ vidhehi // BndP_3,30.42 //
hayagrīva uvāca
iti stutvā maheśānī brahmādyā vibudhottamāḥ /
tāṃ ratiṃ darśayamāsurmalināṃ śokakarśitam // BndP_3,30.43 //
sā paryaśrumukhī kīrṇakuntalā dhūlidhūsarā /
nanāma jagadaṃbāṃ vai vaidhavyatyaktabhūṣaṇā // BndP_3,30.44 //
atha taddarśanotpannakāruṇyā parameśvarī /
tataḥ kaṭākṣādutpannaḥ smayamānasukhāṃbujaḥ // BndP_3,30.45 //
pūrvadehādhikarucirmanmatho madameduraḥ /
dvibhujaḥ sarvabhūṣāḍhyaḥ puṣpeṣuḥ puṣpakārmukaḥ // BndP_3,30.46 //
ānandayankaṭākṣeṇa pūrvajanmapriyāṃ ratim /
atha sāpi ratirdevī mahatyānandasāgare /
majjantī nijabhartāramavarokya mudaṃ gatā // BndP_3,30.47 //
ānandayankaṭākṣeṇa pūrvajanmapriyāṃ ratim /
atha sāpi ratirdevī mahatyānandasāgare /
majjantī nijabhartāramavalokya mudaṃ gatā // BndP_3,30.48 //
śyāmale snāpayitvaināṃ vastrakāñcyādibhūṣaṇaiḥ /
alaṅkṛtya yathāpūrvaṃ śīghramānīyatāmiha // BndP_3,30.49 //
tadājñāṃ śirasā dhṛtvā śyāmā sarvaṃ tathākarota /
brahmarṣibhirvasiṣṭhādyairvaivāhi kavidhānataḥ // BndP_3,30.50 //
kārayāmāsa daṃpatyoḥ pāṇigrahaṇamaṅgalam /
apsarobhiśca sarvābhirnṛtyagītādisaṃyutam // BndP_3,30.51 //
etaddṛṣṭvā mahendrādyā ṛṣayaśca tapodhanāḥ /
sādhusādhviti śaṃsaṃtastuṣṭuvurlalitāṃbikām // BndP_3,30.52 //
puṣpavṛṣṭiṃ vimuñcantaḥ sarve santuṣṭamānasāḥ /
babhūvustau mahābhaktyā praṇamya laliteśvarīm // BndP_3,30.53 //
tatpārśve tu samāgatya baddhāñjalipuṭau sthitau /
atha kandarpavīro 'pi namaskṛtya maheśvarīm /
vyajñāpayadidaṃ vākyaṃ bhaktinirbharamānasaḥ // BndP_3,30.54 //
yaddagdhamīśanetreṇa vapurme lalitāṃbike /
tattvadīyakaṭākṣasya prasādātpunarāgatam // BndP_3,30.55 //
tava putro 'smi dāso 'smi kvāpi kṛtye niyuṅkṣva mām /
ityuktā parameśānī tamāha makaradhvajam // BndP_3,30.56 //
śrīdevyuvāca
vatsāgaccha manojanmanna bhayaṃ tava vidyate /
matprasādājjagatsarvaṃ mohayāvyāhatāśuga // BndP_3,30.57 //
tadbāṇapātanājjātadhairyaviplava īśvaraḥ /
parvatasya sutāṃ gaurīṃ pariṇeṣyati satvaram // BndP_3,30.58 //
sahasrakoṭayaḥ kāmā matprasādāttvadudbhavāḥ /
sarveṣāṃ dehamāviśya dāsyanti ratimuttamām // BndP_3,30.59 //
matprasādena vairāgyātsaṃkruddho 'pi sa īśvaraḥ /
dehadāhaṃ vidhātuṃ te na samartho bhaviṣyati // BndP_3,30.60 //
adṛśyamūrtiḥ sarveṣāṃ prāṇināṃ bhavamohanaḥ /
svabhāryāvirahāśaṅkī dehasyārdhaṃ pradāsyati /
prayāto 'sau kātarātmā tvadbāṇāhatamānasaḥ // BndP_3,30.61 //
adya prabhṛti kandarpa matprasādānmahīyasaḥ /
tvannindāṃ ye kariṣyanti tvayi vā vimukhāśayāḥ /
avaśyaṃ klībataiva syātteṣāṃ janmanijanmani // BndP_3,30.62 //
ye pāpiṣṭhā durātmāno madbhaktadrohiṇaśca hi /
tānagamyāsu nārīṣu pātayitvā vināśaya // BndP_3,30.63 //
yeṣāṃ madīya pūjāsu madbhakteṣvādṛtaṃ manaḥ /
teṣāṃ kāmasukhaṃ sarvaṃ saṃpādaya samīpsitam // BndP_3,30.64 //
iti śrīlalitādevyā kṛtājñāvacanaṃ smaraḥ /
tatheti śirasā bibhratsāṃjalirniryayau tataḥ // BndP_3,30.65 //
tasyānaṅgasya sarvebhyo romakūpebhya utthitāḥ /
bahavaḥ śobhanākārā madanā viśvamohanāḥ // BndP_3,30.66 //
tairvimohya samastaṃ ca jagaccakraṃ manobhavaḥ /
punaḥ sthāṇvāśramaṃ prāpa candramaulerjigīṣayā // BndP_3,30.67 //
vasaṃtena ca mitreṇa senānyā śītarociṣā /
rāgeṇa pīṭhamardena mandānilarayeṇa ca // BndP_3,30.68 //
puṃskokilagalatsvānakāhalībhiśca saṃyutaḥ /
śṛṅgāravīrasaṃpanno ratyāliṅgitavigrahaḥ // BndP_3,30.69 //
jaitra śarāsanaṃ dhunvanpravīrāṇāṃ purogamaḥ /
madanārerabhimukhaṃ prāpya nibhaya āsthitaḥ // BndP_3,30.70 //
taponiṣṭhaṃ candracūḍaṃ tāḍayāmāsa sāyakaiḥ /
atha kandarpabāṇaudhaistāḍitaścandraśekharaḥ /
dūrīcakāra vairāgyaṃ tapastattyāja duṣkaram // BndP_3,30.71 //
niyamānakhilāṃstyaktvā tyaktadhairyaḥ śivaḥ kṛtaḥ /
tāmeva pārvatīṃ dhyātvā bhūyobhūyaḥ smarāturaḥ // BndP_3,30.72 //
niśaśvāsa vahañśarvaḥ pāṇḍuraṃ gaṇḍamaṇḍalam /
bāṣpāyamāṇo virahī saṃtapto dhairyaviplavāt /
bhūyobhūyo girisutāṃ pūrvadṛṣṭāmanusmaran // BndP_3,30.73 //
anaṅgabāṇadahanaistapyamānasya śūlinaḥ /
na candrarekhā no gaṅgā dehatāpacchide 'bhavat // BndP_3,30.74 //
nandibhṛṅgimahākālapramukhairgaṇamaṇḍalaiḥ /
āhṛte puṣpaśayane viluloṭha muhurmuhuḥ // BndP_3,30.75 //
nandino hastamālaṃbya puṣpatalpāntarātpunaḥ /
puṣpatalpāntaraṃ gatvā vyaceṣṭata muhurmuhuḥ // BndP_3,30.76 //
na puṣpaśayanenendukhaṇḍanirgalitāmṛte /
na himānīpayasi vā nivṛttastadvapurjvaraḥ // BndP_3,30.77 //
sa taneratanujvālāṃ śamayiṣyanmuhurmuhuḥ /
śilībhūtānhimapayaḥ paṭṭānadhyavasacchivaḥ /
bhūyaḥ śailasutārūpaṃ citrapaṭṭe nakhairlikhat // BndP_3,30.78 //
tadālokanato 'dūramanaṅgārtimavardhayat /
tāmālikhya hriyā namrāṃ vīkṣamāṇāṃ kaṭākṣataḥ // BndP_3,30.79 //
taccitrapaṭṭamaṅgeṣu romaharṣeṣu cākṣipat /
cintāsaṃgena mahatā mahātyā ratisaṃpadā /
bhūyasā smaratāpena vivyathe viṣamekṣaṇaḥ // BndP_3,30.80 //
tāmeva sarvataḥ paśyaṃstasyāmeva mano diśan /
tathaiva saṃllapansārdhamunmādenopapannayā // BndP_3,30.81 //
tanmātrabhūtahṛdayastaccittastatparāyaṇaḥ /
tatkathāsudhayā nītasamastarajanīdinaḥ // BndP_3,30.82 //
tacchīlavarṇana ratastadrūpālokanotsukaḥ /
taccārubhogasaṃkalpamālākarasumālikaḥ /
tanmayatvamanuprāptastatāpātitarāṃ śivaḥ // BndP_3,30.83 //
imāṃ manobhava rujamacikitsyāṃ sa dhūrjaṭiḥ /
avalokya vivāhāya bhṛśamudyamavānabhūt // BndP_3,30.84 //
itthaṃ vimohya taṃ devaṃ kandarpo lalitājñayā /
atha tāṃ parvatasutāmāśugairabhyatāpayat // BndP_3,30.85 //
prabhūtavirahajvālāmalinaiḥ śvasitānalaiḥ /
śuṣyamāṇādharadalo bhṛśaṃ pāṇḍukapolabhūḥ // BndP_3,30.86 //
nāhāre vā na śayane na svāpe dhṛtimicchati /
makhīsahasraiḥ siṣice nityaṃ śītopacārakaiḥ // BndP_3,30.87 //
punaḥ punastapyamānā punareva ca vihvalā /
na jagāma rujāśānti manmathāgnermahīyasaḥ // BndP_3,30.88 //
na nidrāṃ pārvatī bheje viraheṇopatāpitā /
svatanostāpanenāsau pituḥ khedamavardhayat // BndP_3,30.89 //
apratīkārapuruṣaṃ virahaṃ tuhituḥ śive /
avalokya sa śailendro mahāduḥkhamavāptavān // BndP_3,30.90 //
bhadre tvaṃ tapasā devaṃ toṣayitvā maheśvaram /
bhārtāraṃ taṃ samṛccheti pitrā sampreritātha sā // BndP_3,30.91 //
himavacchailaśikhare gaurīśikharanāmani /
vakāra patilābhāya pārvatī duṣkaraṃ tapaḥ // BndP_3,30.92 //
śiśireṣu jalāvāsā grīṣme dahanamadhyagā /
arke niviṣṭadṛṣṭiśca sughoraṃ tapa āsthitā // BndP_3,30.93 //
tenaiva tapasā tuṣṭaḥ sānnidhyaṃ dattavāñchivaḥ /
aṅgīcakāra tāṃ bhāryāṃ vaivāhikavidhānataḥ // BndP_3,30.94 //
athādripatinā dattāṃ tanayāṃ nalinekṣaṇām /
saptarṣidvārataḥ pūrvaṃ prārthitāmudavoḍha saḥ // BndP_3,30.95 //
tayā ca ramamāṇo 'sau bahukālaṃ maheśvaraḥ /
oṣadhīprasthanagare śvaśurasya gṛhe 'vasat // BndP_3,30.96 //
punaḥ kailāsamāgatya samastaiḥ pramathaiḥ saha /
pārvatīmānināyādrināthasya prītimāvahat // BndP_3,30.97 //
ramamāṇastayā sārthaṃ kailāse mandare tathā /
vindhyādrau hemaśaile ca malaye pāriyātrake // BndP_3,30.98 //
nānāvidheṣu sthāneṣu ratiṃ prāpa maheśvaraḥ /
atha tasyāṃ sasarjograṃ vīryaṃ sā soḍhumakṣamā // BndP_3,30.99 //
bhuvyatyajatsāpi vahnau kṛttikāsu sa cākṣipat /
tāśca gaṅgājale 'muñcansā caiva śarakānane // BndP_3,30.100 //
tatrodbhūto mahāvīro mahāsenaḥ ṣaḍānanaḥ /
gaṅgāyāścāntikaṃ nīto dhūrjaṭirvṛddhi māgamat // BndP_3,30.101 //
sa vardhamāno divasedivase tīvravikramaḥ /
śikṣito nijatātena sarvā vidyā avāptavān // BndP_3,30.102 //
atha tātakṛtānujñaḥ surasainyapatirbhavan /
tārakaṃ mārayāmāsa samastaiḥ saha dānavaiḥ // BndP_3,30.103 //
tatastārakadaityendravadhasantoṣaśālinā /
śakreṇa dattāṃ sa guho devasenāmupānayat // BndP_3,30.104 //
sā śakratanayā devasenā nāma yaśasvinī /
āsādyaramaṇaṃ skandamānandaṃ mṛśamādadhau // BndP_3,30.105 //
itthaṃ saṃmohitāśeṣaviśvacakro manobhavaḥ /
devakāryaṃ susampādya jagāma śrīpuraṃ punaḥ // BndP_3,30.106 //
yatra śrīnagare puṇye lalitā parameśvarī /
vartate jagatāmṛddhyai tatra tāṃ sevituṃ yayau // BndP_3,30.107 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne madanapunarbhavo nāma triṃśo 'dhyāyaḥ


_____________________________________________________________


agastya uvāca
kimidaṃ śrīpuraṃ nāma kena rūpeṇa vartate /
kena vānirmitaṃ pūrva tatsarvaṃ me nivadaya // BndP_3,31.1 //
kiyatpramāṇaṃ kiṃ varṇaṃ kathayasva mama prabho /
tvameva sarvasandehapaṅkaśoṣaṇabhāskaraḥ // BndP_3,31.2 //
hayagrīva uvāca
yathā cakrarathaṃ prāpya pūrvoktairlakṣaṇairyutam /
mahāyāgānalotpannā lalitā parameśvarī // BndP_3,31.3 //
kṛtvā vaivāhikīṃ līlāṃ brahmādyaiḥ prārthitā punaḥ /
vyajeṣṭa bhaṇḍanāmānamasuraṃ lokakaṇṭakam // BndP_3,31.4 //
tadā devā mahendrādyāḥ santoṣaṃ bahu bhejire /
atha kāmeśvarasyāpi lalitāyāśca śobhanam /
nityopabhogasarvārthaṃ mandiraṃ kartumutsukāḥ // BndP_3,31.5 //
kumārā lalitādevyā brahmaviṣṇumaheśvarāḥ /
vardhakiṃ viśvakarmāṇaṃ surāṇāṃ śilpakovidam // BndP_3,31.6 //
surāṇāṃ śilpanaṃ ca mayaṃ māyāvicakṣaṇam /
āhūya kṛtasatkārānūcire lalitājñayā // BndP_3,31.7 //
adhikāripuruṣā ūcuḥ
bho viśvakarmañchilpajña bhobho maya mahodaya /
bhavantau sarvaśāstrajñau ghaṭanāmārgakovidau // BndP_3,31.8 //
saṃkalpamātreṇa mahāśilpakalpaviśāradau /
yuvābhyāṃ lalitādevyā nityajñānamahodadheḥ // BndP_3,31.9 //
ṣoḍaśīkṣetramadhyeṣu tatkṣetrasamasaṃkhyayā /
kartavyā śrīnagaryo hi nānāratnairalaṅkṛtāḥ // BndP_3,31.10 //
yatra ṣoḍaśadhā bhinnā lalitā parameśvarī /
viśvatrāṇāya satataṃ nivāsaṃ racayiṣyati // BndP_3,31.11 //
asmākaṃ hi priyamidaṃ marutāmapica priyam /
sarvalokapriyaṃ caitattannāmnaiva viracyatām // BndP_3,31.12 //
iti kāraṇadevānāṃ vacanaṃ suniśamya tau /
viśvakarmamayau natvā vyabhāṣetāṃ tathāstviti // BndP_3,31.13 //
punarnatvā pṛṣṭavantau tau tānkāraṇa pūruṣān /
keṣu kṣetreṣu kartavyāḥ śrīnagaryo mahodayāḥ // BndP_3,31.14 //
brahmādyāḥ paripṛṣṭāste procustau śilpinau punaḥ /
kṣetrāṇāṃ pravibhāgaṃ tu kalpayantau yathocitam // BndP_3,31.15 //
kāraṇapuruṣā ūcuḥ
prathamaṃ merupṛṣṭhe tu niṣadhe ca mahīdhare /
hemakūṭe himagirau pañcame gandhamādane // BndP_3,31.16 //
nīle meṣe ca śṛṅgāre mahendre ca mahāgirau /
kṣetrāṇi hi navaitāni bhaumāni viditānyatha // BndP_3,31.17 //
audakāni tu saptaiva proktānyakhila sindhuṣu /
lavaṇo 'bdhīkṣusārābdhiḥ surābdhirghṛtasāgaraḥ // BndP_3,31.18 //
dadhisindhuḥ kṣīrasindhurjalasindhuśca saptamaḥ /
pūrvoktā nava śailendrāḥ paścātsapta ca sindhavaḥ // BndP_3,31.19 //
ātdṛtya ṣoḍaśa kṣetrāṇyaṃbāśrīpurakḷptaye /
yeṣu divyāni veśmāni lalitāyā mahaujasaḥ /
sṛjataṃ divyaghaṭanāpaṇḍitau śilpinau yuvām // BndP_3,31.20 //
yeṣu kṣetreṣu kḷptāni ghnantyā devyā mahāsurān /
nāmāni nityānāmnaiva prathitāni na saṃśayaḥ // BndP_3,31.21 //
sā hi nityāsvarūpeṇa kālavyāptikarī parā /
sarvaṃ kalayate devī kalanāṅkatayā jagat // BndP_3,31.22 //
nityānāca mahārājñī nityā yatra na tadbhidā /
atastadīyanāmnā tu sanāmā prathitā purā // BndP_3,31.23 //
kāmeśvarīpurī caiva bhagamālāpurī tathā /
nityaklinnāpurītyādināmāni prathitānyalam // BndP_3,31.24 //
ato nāmāni varṇena yogye puṇyatame dine /
mahāśilpaprakāreṇa purīṃ racayatāṃ śubhām // BndP_3,31.25 //
iti kāraṇakṛtyendrairbrahmaviṣṇumaheśvaraiḥ /
proktau tau śrīpurīstheṣu teṣu kṣetreṣu cakratuḥ // BndP_3,31.26 //
atha śrīpuravistāraṃ purādhiṣṭhātṛdevatāḥ /
kathayāmyahamādhārya lopāmudrāpate śṛṇu // BndP_3,31.27 //
yo merurakhilādhārastuṅgaścānantayojanaḥ /
caturdaśajagaccakrasaṃprotanijavigrahaḥ // BndP_3,31.28 //
tasya catvāri śṛṅgāṇi śakranairṛtavāyuṣu /
madhyasthaleṣu jātāni procchrāyasteṣu kathyate // BndP_3,31.29 //
pūrvoktaśṛṅgatritayaṃ śatayojanamunnatam /
śatayojanavistāraṃ teṣu lokāstrayo matāḥ // BndP_3,31.30 //
brahmaloko viṣṇulokaḥ śivalokastathaiva ca /
eteṣāṃ gṛhavinyāsānvakṣyāmyavasarāntare // BndP_3,31.31 //
madhye sthitasya śṛṅgasya vistāraṃ cocchrayaṃ śṛṇu /
catuḥśataṃ yojanānāmucchritaṃ vistṛtaṃ tathā // BndP_3,31.32 //
tatraiva śṛṅge mahati śilpibhyāṃ śrīpuraṃ kṛtam /
catuḥśataṃ yojanānāṃ vistṛta kumbhasaṃbhava // BndP_3,31.33 //
tatrāyaṃ pravibhāgaste pravivicya pradarśyate /
prākāraḥ prathamaḥ proktaḥ kālāyasavinirmitaḥ // BndP_3,31.34 //
ṣaṭdaśādhikasāhasrayojanāyataveṣṭanaḥ /
caturdikṣu dvāryutaśca caturyojanamucchritaḥ // BndP_3,31.35 //
śālamūlaparīṇāho yojanāyutamabdhipa /
śālāgrasya tu gavyūternaddhavātāyanaṃ pṛthak // BndP_3,31.36 //
śāladvārasya caunnatyamekayojanamāśritam /
dvāredvāre kapāṭe dve gavyūtyardhapravistare // BndP_3,31.37 //
ekayojanamunnaddhe kālāyasa vinirmite /
ubhayorargalā cetthamardhakrośasamāyatā // BndP_3,31.38 //
evaṃ caturṣu dvāreṣu sadṛśaṃ parikīrtitam /
gopurasya tu saṃsthānaṃ kathaye kuṃbhasaṃbhava // BndP_3,31.39 //
pūrvoktasya tu śālasya mūle yojanasaṃmite /
pārśvadvaye yojane dve dve samādāya nirmite // BndP_3,31.40 //
vistāramapi tāvantaṃ saṃprāptaṃ dvāragarbhitam /
pārśvadvayaṃ yojane dve madhye śālasya yojanam // BndP_3,31.41 //
melayitvā pañca mune yojanāni pramāṇataḥ /
pārśvadvayena sārdhena krośayugmena saṃyutam // BndP_3,31.42 //
melayitvā pañcasaṃkhyāyojanānyāyatastathā /
evaṃ prākāratastatra gopuraṃ racitaṃ mune // BndP_3,31.43 //
tasmādgopuramūlasya veṣṭo viṃśatiyojanaḥ /
uparyupari veṣṭasya hrāsa eva prakīrtyate // BndP_3,31.44 //
gopurasyonnatiḥ proktāpañcaviṃśatiyojanā /
yojaneyojane dvāraṃ sakapāṭaṃ manoharam // BndP_3,31.45 //
bhūmikāścāpi tāvantyo yathordhvaṃ hrāsasaṃyutāḥ /
gopurāgrasya nistāro yojanaṃ hi samāśritaḥ // BndP_3,31.46 //
āyāmo 'pi ca tāvānvai tatra trimukuṭaṃ smṛtam /
mukuṭasya tu vistāraḥ krośamāno ghaṭodbhava // BndP_3,31.47 //
krośadvayaṃ samunnaddhaṃ hrāsaṃ gopuravanmune /
mukuṭasyāntare kṣoṇī krośārdhena ca saṃmitā // BndP_3,31.48 //
mukuṭaṃ paścime prācyāṃ dakṣiṇe dvāragopure /
dakṣottarastu mukuṭāḥ paścimadvāragopure // BndP_3,31.49 //
dakṣiṇadvāravatproktā uttaradvāḥkirīṭikāḥ /
paścimadvāravatpūrvadvāre mukuṭakalpanā // BndP_3,31.50 //
kālāyasākhyaśālasyāntare mārutayojane /
antare kāṃsyaśālasya pūrvavadgopuro 'nvitaḥ // BndP_3,31.51 //
śālamūlapramāṇaṃ ca pūrvavatparikīrtitam /
kāṃsyaśālo 'pi pūrvādidikṣu dvārasamanvintaḥ // BndP_3,31.52 //
dvāredvāre gopurāṇi parvalakṣaṇabhāñji ca /
kālāyasasya kāṃsyasya yoṃ'tardeśaḥ samantataḥ // BndP_3,31.53 //
nānāvṛkṣamahodyānaṃ tatproktaṃ kumbhasaṃbhava /
udbhijjādyaṃ yāvadasti tatsarvaṃ tatra vartate // BndP_3,31.54 //
paraṃsahasrāstaravaḥ sadāpuṣpāḥ sadāphalāḥ /
sadāpallavaśobhāḍhyāḥ sadā saurabhasaṃkulāḥ // BndP_3,31.55 //
cūtāḥ kaṅkolakā lodhrā bakulāḥ karṇikārakāḥ /
śiṃśapāśca śirīṣāśca devadārunameravaḥ // BndP_3,31.56 //
punnāgā nāgabhadrāśca mucukundāśca kaṭphalāḥ /
elālavaṅgāstakkolāstathā karpūraśākhinaḥ // BndP_3,31.57 //
pīlavaḥ kākatuṇḍyaśca śālakāścāsanāstathā /
kāñcanārāśca lakucāḥ panasā hiṅgulāstathā // BndP_3,31.58 //
pāṭalāśca phalinyaśca jaṭilyo jaghanephalāḥ /
gaṇikāśca kuraṇṭāśca bandhujīvāśca dāḍimāḥ // BndP_3,31.59 //
aśvakarṇā hastikarṇāścāṃpeyāḥ kanakadrumāḥ /
yūthikāstālaparṇyaśca tulasyaśca sadāphalāḥ // BndP_3,31.60 //
tālāstamālahintālakharjūrāḥ śarabarburāḥ /
ikṣavaḥ kṣīriṇaścaiva śleṣmāntakavibhītakāḥ // BndP_3,31.61 //
harītkyastvavākpuṣpyo ghoṇṭālyaḥ svargapuṣpikāḥ /
bhallātakāśca khadirāḥ śākhoṭāścandanadrumāḥ // BndP_3,31.62 //
kālāgurudrumāḥ kālaskandhāściñcā vadāstathā /
uduṃbarārjunāśvatthāḥ śamīvṛkṣā dhruvādrumāḥ // BndP_3,31.63 //
rucakāḥ kuṭajāḥ saptaparṇāśca kṛtamālakāḥ /
kapitthāstintiṇī caivetyevamādhyāḥ sahasraśaḥ // BndP_3,31.64 //
nānāṛtusamāviṣṭā devyāḥ śṛṅgārahetavaḥ /
nānāvṛkṣamahotsedhā vartante varaśākhinaḥ // BndP_3,31.65 //
kāṃsyaśālasyāntarole saptayojanadūrataḥ /
caturasrastāmraśālaḥ siṃdhuyojanamunnataḥ // BndP_3,31.66 //
anayorantarakṣoṇī proktā kalpakavāṭikā /
karpūragandhibhiścāruratnabījasamanvitaiḥ // BndP_3,31.67 //
kāñcanatvaksuruciraiḥ phalaistaiḥ phalitā drumāḥ /
pītāṃbarāṇi divyāni pravālānyeva śākhiṣu // BndP_3,31.68 //
amṛtaṃ syānmadhurasaḥ puṣpāṇi ca vibhūṣaṇam /
īdṛśā vahavastatra kalpavṛkṣāḥ prakīrtitāḥ // BndP_3,31.69 //
eṣā kakṣā dvitīyā syānkalpavāpīti nāmataḥ /
tāmraśālasyāntarāle nāgaśālaḥ prakīrtitāḥ // BndP_3,31.70 //
anayorubhayostiryagadeśaḥ syātsaptayojanaḥ /
tatra saṃtānavāṭī syānkalpavāpīsamākṛtiḥ // BndP_3,31.71 //
tayormadhye mahī proktā haricandanavāṭikā /
kalpavāṭīsamākārā phalapuṣpasamākulā // BndP_3,31.72 //
eṣu sarveṣu śāleṣu pūrvavaddvārakalpanam /
pūrvavadgopurāṇāṃ ca mukuṭānāṃ ca kalpanam // BndP_3,31.73 //
gopuradvārakḷptaṃ ca dvāre dvāre ca saṃmitiḥ /
ārakūṭasyāntarāle saptayojanadūrataḥ // BndP_3,31.74 //
pañcalohamayaḥ śālaḥ pūrvaśālasamākṛtiḥ /
tayormadhye mahī proktā mandāradrumavāṭikā // BndP_3,31.75 //
pañcalohasyāntarāle saptayojanadūrataḥ /
raupyaśālastu saṃproktaḥ pūrvoktairlakṣaṇairyutaḥ // BndP_3,31.76 //
tayormadhyamahī proktā pārijātadruvāṭikā /
divyāmodasusaṃpūrṇā phalapuṣpabharojjvalā // BndP_3,31.77 //
raupyaśālasyāntarāle saptayojanavistaraḥ /
hemaśālaḥ prakathitaḥ pūrvavaddvāraśobhitaḥ // BndP_3,31.78 //
tayormadhye mahīproktā kadambataruvāṭikā /
tatra divyā nīpavṛkṣā yojanadvayamunnatāḥ // BndP_3,31.79 //
sadaiva madirāspandā meduraprasavojjvalāḥ /
yebhyaḥ kādaṃbarī nāma yoginī bhogadāyinī // BndP_3,31.80 //
viśiṣṭā madirodyānā mantriṇyāḥ satataṃ priyā /
te nīpavṛkṣāḥ succhāyāḥ patralāḥ pallavākulāḥ /
āmodalolabhṛṅgālījhaṅkāraiḥ pūritodarāḥ // BndP_3,31.81 //
tatraiva mantriṇīnāthāyā mandiraṃ sumanoharam /
kadaṃbavanavāṭyāstu vidikṣujvalanāditaḥ // BndP_3,31.82 //
catvāri mandirāṇyuccaiḥ kalpitānyādiśilpinā /
ekaikasya tu ge7sya vistāraḥ pañcayojanaḥ // BndP_3,31.83 //
pañcayojanamāyāmaḥ saptāvaraṇataḥ sthitiḥ /
evamanyavidikṣu syussarvatra priyakadrumāḥ /
nivāsanagarī seyaṃ śyāmāyāḥ parikīrtitā // BndP_3,31.84 //
senārthaṃ nagarī tvanyā mahāpadmāṭavīsthale /
yadatraiva gṛha tasyā bahuyojanadūrataḥ // BndP_3,31.85 //
śrīdevyā nityasevā tu matriṇyā na ghaṭiṣyate /
ataścitāmaṇigṛhopānte 'pi bhavanaṃ kṛtam /
tasyāḥ śrīmantranāthāyāḥ suratvaṣṭrā mayena ca // BndP_3,31.86 //
śrīpure mantreṇī devyā mandirasya guṇānbahun /
varṇayiṣyati ko nāma yo dvijihvāsahasravān // BndP_3,31.87 //
kādaṃbarīmadātāmranayanāḥ kalavīṇayā /
gāyantyastatra khelanti mānyamātaṅgakanyakāḥ // BndP_3,31.88 //
agastya uvāca
mātaṅgo nāma kaḥproktastasya kanyāḥ kathaṃ ca tāḥ /
sevante mantriṇīnāthāṃ sadā madhumadālasāḥ // BndP_3,31.89 //
hayagrīva uvāca
mataṅgo nāma tapasāmekarāśistapodhanaḥ /
mahāprabhāvasaṃpanno jagatsarjanalaṃpaṭaḥ // BndP_3,31.90 //
tapaḥ śaktyāttadhiyā ca sarvatrājñāpravarttakaḥ /
tasya putrastu mātaṅgo mudriṇīṃ mantrināyikām // BndP_3,31.91 // .
ghoraistapobhiratyarthaṃ pūrayāmāsa dhīradhīḥ /
mataṅgamuniputreṇa suciraṃ samupāsitā // BndP_3,31.92 //
mantriṇī kṛtasānnidhyā vṛṇīṣva varamityaśāt /
so 'pisarvamuniśreṣṭho mātaṅgastapasāṃ nidhiḥ /
uvāca tāṃ puro dattasānnidhyāṃ śyāmalāṃbikām // BndP_3,31.93 //
mātaṅgamahāmuniruvāca
devī tvatsmṛtimātreṇa sarvāśca mama siddhayaḥ /
jātā evāṇimādyāstāḥ sarvāścānyā vibhūtayaḥ // BndP_3,31.94 //
prāpaṇīyanna me kiñcidastyaṃbabhuvanatraye /
sarvataḥ prāptakālasya bhavatyāścaritasmṛteḥ // BndP_3,31.95 //
athāpi tava sāṃnidhyamidaṃ no niṣphalaṃ bhavet /
evaṃ paraṃ prārthaye 'haṃ taṃ varaṃ pūrayāṃbike // BndP_3,31.96 //
pūrvaṃ himavatā sārthaṃ sauhārdaṃ parihāsavān /
krīḍāmattena cāvācyaistatra tena pragalbhitam // BndP_3,31.97 //
ahaṅgaurīgururiti ślāghāmātmani tenivān /
tadvākyaṃ mama naivābhūdyatastatrādhiko guṇaḥ // BndP_3,31.98 //
ubhayorguṇasāmye tu mitrayoradhike guṇe /
ekasya kāraṇājjāte tatrānyasya spṛhā bhavet // BndP_3,31.99 //
gaurīgurutvaślāghārthaṃ prāptakāmo 'pyahaṃ tapaḥ /
kṛtavānmantriṇīnāthe tattvaṃmattanayā bhava // BndP_3,31.100 //
yato mannāmavikhyātā bhaviṣyasi na saṃśayaḥ /
ityuktaṃ vacanaṃ śrutvā mātaṅgasya mahāmuneḥ /
tathāstviti tiroghat sa ca prīto 'bhavanmuniḥ // BndP_3,31.101 //
mātaṅgasya maharṣestu tasya svapne tadā mudā /
tāpicchamañjarīmekāṃ dadau karṇāvataṃsataḥ // BndP_3,31.102 //
tatsvapnasya prabhāveṇa mātaṅgasya sadharmiṇī /
nāmnā siddhimatī garbhe laghuśyāmāmadhārayat // BndP_3,31.103 //
tata eva samutpannā mātaṅgī tena kīrtitāḥ /
laghuśyāmeti sā prokta śyāmā yanmūlakandabhūḥ // BndP_3,31.104 //
mātaṅgakanyakā hṛdyāḥ koṭīnāmapi koṭiśaḥ /
laghuśyāmā mahāśyāmāmātaṅgī vṛndasaṃyutāḥ /
aṅgaśaktitvamāpannāḥ sevante priyakapriyām // BndP_3,31.105 //
iti mātaṅgakanyānāmutpattiḥ kuṃbhasaṃbhava /
kathitāḥ saptakakṣāśca śālā lohādinirmitāḥ // BndP_3,31.106 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge lalitopākhyāne hayagrīvāgastyasaṃvāde saptakakṣyā mataṅgakanyāprādurbhāvo nāmaikatriṃśo 'dhyāyaḥ


_____________________________________________________________


agastya uvāca
lohādisaptaśālānāṃ rakṣakā eva saṃti vai /
tannāmakīrtaya prājña yena me saṃśayacchidā // BndP_3,32.1 //
hayagrīva uvāca
nānāvṛkṣamahodyāne vartate kuṃbhasaṃbhava /
mahākālaḥ sarvalokabhakṣakaḥ śyāmavigrahaḥ // BndP_3,32.2 //
śyāmakañcukadhārī ca madāruṇavilocanaḥ /
brahmāṇḍacaṣake pūrṇaṃ pibanviśvarasāyanam // BndP_3,32.3 //
mahākālīṃ ghanaśyāmāmanaṅgārdrāmapāṅgayan /
siṃhāsane samāsīnaḥ kalpānte kalanātmake // BndP_3,32.4 //
lalitādhyānasaṃpanno lalitāpūjanotsukaḥ /
vitanvaṃllaritābhakteḥ svāyuṣo dīrgha dīrghatām /
kālamṛtyupramukhyaiśca kiṅkarairapi sevitaḥ // BndP_3,32.5 //
mahākālīmahākālau lalitājñāpravarttakau /
viśvaṃ kalayataḥ kṛtsnaṃ prathame 'dhvani vāsinau // BndP_3,32.6 //
kālacakraṃ mataṅgasya tasyaivāsanatāṃ gatām /
caturāvaraṇopetaṃ madhye bindumanoharam // BndP_3,32.7 //
trikoṇaṃpañcakoṇaṃ ca ṣoḍaśacchadapaṅkajam /
aṣṭārapaṅkajaṃ caivaṃ mahākālastu madhyagaḥ // BndP_3,32.8 //
trikoṇe tu mahākālyā mahāsaṃdhyā mahāniśā /
etāstisro mahādevyo mahākālasya śaktayaḥ // BndP_3,32.9 //
tatraiva pañcakoṇāgre pratyūṣaśca pitṛprasūḥ /
prāhṇāparāhṇamadhyāhnāḥ pañca kālasya śaktayaḥ // BndP_3,32.10 //
atha ṣoḍaśapatrābje sthitā śaktīrmune śṛṇu /
dinamiśrā tamisrā ca jyotsnī caiva tu pakṣiṇī // BndP_3,32.11 //
pradoṣā ca niśīthā ca praharā pūrṇimāpi ca /
rākā cānumatiścaiva tathaivāmāvasyikā punaḥ // BndP_3,32.12 //
sinīvālī kuhūrbhadrā uparāgā ca ṣoḍaśī /
etā ṣoḍaśamātrasthāḥ śaktayaḥ ṣoḍaśa smṛtāḥ // BndP_3,32.13 //
kalā kāṣṭhā nimeṣāśca kṣaṇāścaiva lavāstruṭiḥ /
muhurtāḥ kutapāhorā śuklapakṣastathaiva ca // BndP_3,32.14 //
kṛṣṇapakṣāyanāścaiva viṣuvā ca trayodaśī /
saṃvatsarā ca parivatsareḍāvatsarāpi ca // BndP_3,32.15 //
etāḥṣoḍaśa patrābjavāsinyaḥ śaktayaḥ smṛtāḥ /
idvatsarā tataścenduvatsarāvatsare 'pi ca // BndP_3,32.16 //
tithirvārāṃśca nakṣatraṃ yogāśca karaṇāni ca /
etāstu śaktayo nāgapatrāṃbhoruhasaṃsthitāḥ // BndP_3,32.17 //
kaliḥ kalpā ca kalanā kālī ceti catuṣṭayam /
dvārapālakatāṃ prāptaṃ kālaca krasya bhāsvataḥ // BndP_3,32.18 //
etā mahākāladevyo madaprahasitānanāḥ /
madirāpūrṇacaṣakamaśeṣaṃ cāruṇaprabham /
dadhānāḥ śyāmalākārāḥ sarvāḥ kālasya yoṣitaḥ // BndP_3,32.19 //
lalitāpūjanadhyānajapastotraparāyaṇāḥ /
niṣevante mahākālaṃ kālacakrāsanasthitam // BndP_3,32.20 //
atha kalpakavaṭyāstu rakṣakaḥ kumbhasaṃbhava /
vasantarturmahātejā lalitāpriyakiṅkaraḥ // BndP_3,32.21 //
puṣpasiṃhāsanāsīnaḥ puṣpamādhvīmadāruṇāḥ /
puṣpāyudhaḥ puṣpabhūṣaḥ puṣpacchatreṇa śobhitaḥ // BndP_3,32.22 //
madhuśrīrmādhavaśrīśca dve devyau tasya dīvyataḥ /
prasūnamadirāmatte prasūnaśaralālase // BndP_3,32.23 //
santānavāṭikāpālo grīṣmartustīkṣṇalocanaḥ /
lalitākiṅkaro nityaṃ tasyāstvājñāpravartakaḥ // BndP_3,32.24 //
śukra śrīśca śuciśrīśca tasya bhārye ubhe smṛte /
haricandanavāṭī tu mune varṣartunā sthitā // BndP_3,32.25 //
sa varṣarnturmahātejā vidyutpaṅgalalocanaḥ /
vajrāṭṭahāsamukharo mattajīmūtavāhanaḥ // BndP_3,32.26 //
jīmūtakavacacchanno maṇikārmukadhārakaḥ /
lalitāpūjanadhyānajapastotraparāyaṇaḥ // BndP_3,32.27 //
vartate vindhyamathana trailokyāhlādadāyakaḥ /
nabhaḥśrīśca nabhasyaśrīḥ svarasvārasvamālinī // BndP_3,32.28 //
ambā dulā niraliścābhrayantī meghayantrikā /
varṣayantī cibuṇikā vāridhārā ca śaktayaḥ // BndP_3,32.29 //
varṣantyo dvādaśa proktā madāruṇavilocanāḥ /
tābhiḥ samaṃ sa varṣartuḥ śaktibhiḥ parameśvarīm // BndP_3,32.30 //
sadaiva saṃjapannāste nijotthaiḥ puṣpamaṇḍalaiḥ /
lalitābhaktadeśāṃstu bhūṣayansvasya sampadā // BndP_3,32.31 //
tadvairiṇāṃ tu vasudhāmanābṛṣṭyā nipīḍayan /
vartate satataṃ devīkiṅkarau jaladāgamaḥ // BndP_3,32.32 //
mandāravāṭikāyāṃ tu sadā śaradṛturvasan /
tāṃ kakṣāṃ rakṣati śrīmāṃllokacittaprasādanaḥ // BndP_3,32.33 //
iṣaśrīśca tathorjaśrīstasyartoḥ prāṇanāyike /
tābyāṃ saṃjahratustoyaṃ nijotthaiḥ puṣpamaṇḍalaiḥ /
abhyarcayati sāmrājñīṃ śrīkāmeśvarayoṣitam // BndP_3,32.34 //
hemantarturmahātejā himaśītalavigrahaḥ /
sadā prasannavadano lalitāpriyakiṅkaraḥ // BndP_3,32.35 //
nijotthaiḥ puṣpasaṃbhārairarcayanparameśvarīm /
pārijātasya vāṭīṃ tu rakṣati jvalanārdanaḥ // BndP_3,32.36 //
sahaḥśrīśca sahasyaśrīstasya dve yoṣite śubhe /
kadambavanavāṭyāstu rakṣakaḥ śiśirākṛtiḥ // BndP_3,32.37 //
śiśirarturmuniśreṣṭha vartate kumbhasambhava /
sā kakṣyā tena sarvatra śīśirīkṛtabhūtalā // BndP_3,32.38 //
tadvāsinī tataḥ śyāmā devatā śiśirākṛtiḥ /
tapaḥśrīśca tapasyaśrīstasya dve yoṣiduttame /
tābhyāṃ sahārcayatyaṃbāṃ lalitāṃ viśvapāvanīm // BndP_3,32.39 //
agastya uvāca
gandharvavadana śrīmannānāvṛkṣādisaptakaiḥ /
prathamodyānapālastu mahākālo mayā śritaḥ // BndP_3,32.40 //
caturāvaraṇaṃ cakraṃ tvayā tasya prakīrtitam /
ṣaṇṇāmṛtūnāmanyeṣāṃ kalpakodyānavāṭiṣu /
pālakatvaṃ śrutaṃ tvattaścakradevyastu na śrutāḥ // BndP_3,32.41 //
ata eva vasantādicakrāvaraṇadevatāḥ /
krameṇa brūhi bhagavansarvajño 'si yato mahān // BndP_3,32.42 //
hayagrīva uvāca
ākarṇaya muniśreṣṭa tattaccakrasthadevatāḥ // BndP_3,32.43 //
kālacakraṃ purā proktaṃ vāsantaṃ cakramucyate /
trikoṇaṃ pañcakoṇaṃ ca nāgacchadasaroruham /
ṣoḍaśāraṃ sarojaṃ ca daśāradvitayaṃ punaḥ // BndP_3,32.44 //
caturasraṃ ca vijñeyaṃ saptāvaraṇasaṃyutam /
tanmadhye binducakrastho vasantarturmahādyuti // BndP_3,32.45 //
tadekadvayasaṃlagne madhuśrīmādhavaśriyau /
ubhābhyāṃ nijahastābhyāmubhayostanamekakam // BndP_3,32.46 //
nipīḍayansvahastasya yugalena sasaurabham /
sapuṣpamadirāpūrmacaṣakaṃ piśitaṃ vahan // BndP_3,32.47 //
evameva tu sarvartudhyānaṃ vindhyaniṣūdana /
varṣartostu punardhyāne śaktidvitayamādimam /
aṅkasthitaṃ tu vijñeyaṃ śaktayo 'nyāḥ samīpagāḥ // BndP_3,32.48 //
atha vāsantacakrasthadevīḥ śṛṇu vadāmyam /
madhuśuklaprathamikā madhuśukladvitīyikā // BndP_3,32.49 //
madhuśuklatṛtīyā ca madhuśuklacaturthikā /
madhuśuklā pañcamī ca madhuśuklā ca ṣaṣṭhikā // BndP_3,32.50 //
madhuśuklā saptamī ca madhuśuklāṣṭamī punaḥ /
navamī madhuśuklā ca daśamī madhuśuklikā // BndP_3,32.51 //
madhuśuklaikādaśī ca dvādaśī madhuśuklataḥ /
madhuśuklatrayodaśyāṃ madhuśuklā caturdaśī // BndP_3,32.52 //
madhuśuklā paurṇamāsī prathamā madhukṛṣṇikā /
madhukṛṣṇā dvitīyā ca tṛtīyā madhukṛṣṇikā // BndP_3,32.53 //
caturthī madhukṛṣṇā ca madhukṛṣma ca pañcamī /
ṣaṣṭī tu madhukṛṣṇā syātsaptamī madhukṛṣmataḥ // BndP_3,32.54 //
madhukṛṣṇāṣṭamī caiva navamīmadhukṛṣṇataḥ /
daśamī madhukṛṣṇā ca vindhyadarpaniṣūdana // BndP_3,32.55 //
madhukṛṣṇaikādaśī tu dvādaśī madhukṛṣṇataḥ /
madhukṛṣṇatrayodaśyā madhukṛṣṇacaturdaśī // BndP_3,32.56 //
madhvamā ceti vijñeyāstriṃśadetāstu śaktayaḥ /
evameva prakāreṇa mādhavākhyo paristhitāḥ // BndP_3,32.57 //
śuklapratipadādyāstu śaktayastriṃśadanyakāḥ /
militvā ṣaṣṭisaṃkhyāstu khyātā vāsantaśaktayaḥ // BndP_3,32.58 //
svaiḥ svairmantraistatra cakre pūjanīyā vidhānataḥ /
vāsantacakrarājasya saptāvaraṇabhūmayaḥ // BndP_3,32.59 //
ṣaṣṭiḥ syurdaivatāstāsu ṣaṣṭibhūmiṣu saṃsthitāḥ /
vibhajya cārcanīyāḥ syustattanmantraistu sādhakaiḥ // BndP_3,32.60 //
tathā vāsantacakraṃ syāttathaivānyeṣu ca triṣu /
devatāstu paraṃ bhinnāḥ śukraśucyādibhedataḥ // BndP_3,32.61 //
śaktayaḥ ṣaṣṭisaṃkhyātā grīṣmacakre mahodayāḥ /
evaṃ varṣādike cakre bhedānnabhavabhasyajān // BndP_3,32.62 //
ṣaṣṭi ṣaṣṭisu śaktīnāṃ cakrecakre pratiṣṭhitāḥ /
granthavistārabhītyā tu tatsaṃkhyānādviramyate // BndP_3,32.63 //
ārtavyāḥ śaktayastvetā lalitābhakta saukhyadāḥ /
lalitāpūjanadhyānajapastotraparāyaṇāḥ // BndP_3,32.64 //
kalpādivāṭikācakre sañcarantyo madālasāḥ /
svasvapuṣpotthamadhubhistarpayantyo maheśvarīm // BndP_3,32.65 //
militvā caiva saṃkhyātāḥ ṣaṣṭyuttaraśatatrayam /
evaṃ saptasu śāleṣu pālikāścakradevatāḥ // BndP_3,32.66 //
nāmakīrtanapūrvaṃ tu proktastubhyaṃ prapṛcchate /
anyeṣāmapi śālānāmupādānaṃ tu pūrakam /
vistāraṃ tatra śaktiṃ ca kathayāmyavadhāraya // BndP_3,32.67 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasamvāde lalitopākhyāne śrīnagaratripurāsaptakakṣāpālakadevatāprakāśana kathanaṃ nāma dvātriṃśo 'dhyāyaḥ


_____________________________________________________________


hayagrīva uvāca
kathitaṃ saptaśālānāṃ lakṣaṇaṃ śilpibhiḥ kṛtam /
atha ratnamayāḥ śālāḥ prakīrtyante 'vadhāraya // BndP_3,33.1 //
suvarṇamayaśālasya puṣparāgamayasya ca /
saptayojanamātraṃ syānmadhyentaramudātdṛtam // BndP_3,33.2 //
tatra siddhāḥsiddhanāryaḥ khelanti madavihvalāḥ /
rasai rasāyanaiścāpi khaḍgaiḥ pādāñjanairapi // BndP_3,33.3 //
lalitāyāṃ bhaktiyuktāstarpayanto mahājanān /
vasaṃti vividhāstatra pibanti madirārasān // BndP_3,33.4 //
puṣparāgādiśālānāṃ pūrvavaddvārakḷptayaḥ /
puṣparāgādiśāleṣu kavāṭārgalagopuram /
puṣparāgādijaṃ jñeyamuccendvādityabhāsvaram // BndP_3,33.5 //
hemaprākāracakrasya puṣparāgamayasya ca /
antare yā svalī sāpi puṣparāgamayī smṛtā // BndP_3,33.6 //
vakṣyamāṇamahāśālākakṣāsu nikhilāsvapi /
tadvarṇāḥ pakṣiṇastatra tadvarṇāni sarāṃsi ca // BndP_3,33.7 //
tadvarmasalilā nadyastadvarṇāśca maṇidrumāḥ /
siddhajātiṣu ye devīmupāsya vividhaiḥ kramai /
tyaktavanto vapuḥ pūrvaṃ te siddhāstatra sāṃganāḥ // BndP_3,33.8 //
lalitāmantrajaptāro lalitākramatatparāḥ /
te sarve lalitādevyā nāmakīrtanakāriṇaḥ // BndP_3,33.9 //
puṣparāgamahāśālāntare mārutayojane /
padmarāgamayaḥ śālaścaturasraḥ samantataḥ // BndP_3,33.10 //
sthalī ca padmarāgaḍhyā gopurādyaṃ ca tanmayam /
tatra cāraṇadeśasthāḥ pūrvadehavināśataḥ /
siddhiṃ prāptā mahārājñīcaramāmbhojasevakāḥ // BndP_3,33.11 //
cāraṇīnāṃ striyaścāpi cārvaṅgyo madalālasāḥ /
gāyanti lalitādevyā gītibandhānmuhurmuhuḥ // BndP_3,33.12 //
tatraiva kalpavṛkṣāṇāṃ madhyasthavedikāsthitāḥ /
bhartṛbhiḥ sahacāriṇyaḥ pibanti madhuraṃ madhu // BndP_3,33.13 //
padmarāgamahāśālāntare marutayojane /
gomedakamahāśālaḥ pūrvaśālāsamākṛtiḥ /
atituṅgo hīraśālastayormadhye ca hīrabhūḥ // BndP_3,33.14 //
tatra devīṃ samabhyarcya pūrvajanmani kumbhaja /
vasantyapsarasāṃ vṛndaiḥ sākaṃ gandharvapuṅgavāḥ // BndP_3,33.15 //
mahārājñīguṇagaṇāngāyanto vallakīsvanaiḥ /
kāmabhojaikarasikāḥ kāmasannibhavigrahāḥ /
sukumāraprakṛtayaḥ śrīdevībhaktiśālinaḥ // BndP_3,33.16 //
gomedakasya śālastupūrvaśālasamākṛtiḥ /
tadantare yoginīnāṃ bhairavāṇāṃ ca koṭayaḥ /
kālasaṅkarṣaṇīmaṃbāṃ sevante tatra bhaktitaḥ // BndP_3,33.17 //
gomedakamahāśālāntare mārutayojane /
urvaśī menakā caiva rambhā cālaṃbuṣā tathā // BndP_3,33.18 //
mañjughoṣā sukeśī ca pūrvacittirghṛtācikā /
kṛtasthalā ca viśvācī puñjikasthalayā saha // BndP_3,33.19 //
tilottameti devānāṃ veśyā etādṛśo 'parāḥ /
gandharvaiḥ saha navyāni kalpavṛkṣama dhūni ca // BndP_3,33.20 //
pibantyo lalitādevīṃ dhyāyantyaśca muhurmuhuḥ /
svasaubhāgyavivṛddhyarthaṃ guṇayantyaśca tanmanum // BndP_3,33.21 //
caturdaśasucotpannā sthāneṣvapsaraso 'khilāḥ /
tatraiva devīmarcantyo vasaṃti muditāśayāḥ // BndP_3,33.22 //
agastya uvāca
caturdaśāpi janmāni tāsāmapsarasāṃ vibho /
kīrtaya tvaṃ mahāprājña sarvavidyāmahānidhe // BndP_3,33.23 //
hayagrīva uvāca
brāhmaṇo hṛdayaṃ kāmo mṛtyururvī ca mārutaḥ /
tapanasya karāścandrakaro vedāśca pāvakaḥ // BndP_3,33.24 //
saudāminī ca pīyūṣaṃ dakṣakanyā jalaṃ tathā /
janmanaḥ kāraṇānyetānyā mananti manīṣiṇaḥ // BndP_3,33.25 //
gīrvāṇagaṇyanārīṇāṃ sphuratsaubhāgyasaṃpadām /
etāḥ samastā gandharvaiḥ sārdhamarcanti cakriṇīm // BndP_3,33.26 //
kinnarāḥ saha nārībhistathā kiṃpuruṣā mune /
strībhiḥ saha madonmattā hīrakasthalamāśritāḥ // BndP_3,33.27 //
mahārājñīmantrajāpairvidhūtāśeṣa kalmaṣāḥ /
nṛtyantaścaiva gāyanto vartante kuṃbhasaṃbhava // BndP_3,33.28 //
tatraiva hīrakakṣoṇyāṃ vajrā nāma nadī mune /
vajrakārairnibiḍitā bhāsamānā taṭadrumaiḥ // BndP_3,33.29 //
vajraratnaikasikatā vajradravamayodakā /
sadā vahati sā siṃdhuḥ paritastatra pāvanī // BndP_3,33.30 //
lalitāparameśānyāṃ bhakta ye mānavottamāḥ /
te tasyā udakaṃ pītvā vajrarūpakalevarāḥ /
dīrghāyuṣaśca nīrogā bhavanti kalaśodbhava // BndP_3,33.31 //
bhaṇḍāsureṇa galite mukte vajre śatakratuḥ /
tarayāstīre tapastepe vajreśīṃ prati bhaktimān // BndP_3,33.32 //
tajjalāduditā devī vajraṃ dattvā baladviṣe /
punarantardadheso 'pi kṛtārthaḥsvargameyivān // BndP_3,33.33 //
atha vajrākhyaśālasyāntare mārutayojane /
vaidūryaśāla uttuṅgaḥ pūrvavadgopurānvitaḥ /
sthālī ca tatra vaidṛryanirmitā bhāsvarākṛtiḥ // BndP_3,33.34 //
pātālavāsino yeye śrīdevyarcanasādhakāḥ /
te siddhamūrtayastatra vasanti sukhamedurāḥ // BndP_3,33.35 //
śeṣakarkeṭakamahāpadmavāsukiśaṅkhakāḥ /
takṣakaḥ śaṅkhacūḍaśca mahādanto mahāphaṇaḥ // BndP_3,33.36 //
ityevamādayastatra nāgā nāgāstrayo 'pi ca /
balīndrapramukhānāṃ ca daityānāṃ dharmavartinām /
gaṇastatra tathā nāgaiḥ sārdhaṃ vasati sāṃganāḥ // BndP_3,33.37 //
lalitāmantra japtāro lalitāśāstradīkṣitāḥ /
lalitāpūjakā nityaṃ vasantyasurabhoginaḥ // BndP_3,33.38 //
tatra vaidūryakakṣāyāṃ nadyaḥ śiśirapāthasaḥ /
sarāṃsivimalāṃbhāṃsi sārasālaṅkṛtāni ca // BndP_3,33.39 //
bhavanāni tu divyāni vaidūryamaṇimanti ca /
teṣu krīḍanti te nāgā asurāśca sahāṅganāḥ // BndP_3,33.40 //
vaidūryākhyamahāśālāntare mārutayojane /
indranīlamayaḥ śālaścakravāla ivāparaḥ // BndP_3,33.41 //
tanmadhyakakṣābhūmiśca nīlaratnamayī mune /
tatra nadyaśca madhurāḥ sarāṃsi śiśirāṇi ca /
nānāvidhāni bhogyāni vastūni sarasānyapi // BndP_3,33.42 //
ye bhūlokagatā martyā lalitāmantrasādhakāḥ /
te dehānte śakranīlakakṣyāṃ prāpya vasaṃti vai // BndP_3,33.43 //
tatra divyāni vastūni bhuñjānā vanitāsakhāḥ /
pibanto madhuraṃ madyaṃ nṛtyanto bhaktinirbharāḥ // BndP_3,33.44 //
sarassu teṣu siṃdhūnāṃ kuleṣu kalaśodbhava /
latāgṛheṣu ramyeṣu mandireṣu maharddhiṣu // BndP_3,33.45 //
sadā japantaḥ śrīdevī paṭhantaścāpi tadguṇān /
nivasaṃti mahābhāgā nārībhiḥ pariveṣṭitāḥ // BndP_3,33.46 //
karmakṣaye punaryānti bhūloke mānuṣīṃ tanum /
pūrvavāsanayā yuktāḥ punararcanti cakriṇīm /
punaryānti śrīnagare śakranīlamahāsthalīm // BndP_3,33.47 //
tatsthalasyaiva saṃparkādrāgadveṣasamudbhavaiḥ /
nīlairbhāvaiḥ sadā yuktā vartante manujā mune // BndP_3,33.48 //
ye punarjñānino martyā nirdvandvā niyatendriyāḥ /
te mune vismayāviṣṭāḥ saṃviśanti maheśvarīm // BndP_3,33.49 //
indranīlākhyaśālasyāntare mārutayojane /
muktāphalamayaḥśālaḥ pūrvavadgopurānvitaḥ // BndP_3,33.50 //
atyantabhāsvarā svacchā tayormadhye sthalī mune /
sarvāpi muktākhacitāḥ śiśirātimanoharāḥ // BndP_3,33.51 //
tāmraparṇī mahāparṇī sadā muktāphalodakā /
evamādyā mahānadyaḥ pravaranti mahāsthale // BndP_3,33.52 //
tāsāṃ tīreṣu sarve 'pi devalokanivāsinaḥ /
vasaṃti pūrvajanuṣi śrīdevīmantrasādhakāḥ // BndP_3,33.53 //
pūrvādyaṣṭasu bhāgeṣu lokāḥ śakrādigocarāḥ /
muktāśālasya paritaḥ saṃyujya dvāradeśakān // BndP_3,33.54 //
muktāśālasya nīlasya dvārayormadhyadeśataḥ /
pūrvabhāge śakralokastatkoṇe vahnilokabhūḥ // BndP_3,33.55 //
yāmyabhāge yamapuraṃ tatra daṇḍadharaḥ prabhuḥ /
sarvatra lalitāmantrajāpī tīvrasvabhāvavān // BndP_3,33.56 //
ājñādharo yamabhaṭaiścitraguptapurogamaiḥ /
sārdhaṃ niyamayatyeva śrīdevīsamayaṃ guhaḥ // BndP_3,33.57 //
guhaśaptāndurācārāllaṃlitādveṣakāriṇaḥ /
kūḍabhaktiparānmūrkhāṃstabdhānatyantadarpitān // BndP_3,33.58 //
mantracorānkumantrāṃśca kuvidyānaghasaṃśrayān /
nāstikānpāpaśīlāṃśca vṛthaiva prāṇihiṃsakān // BndP_3,33.59 //
strīdviṣṭāṃllokavidviṣṭānpāṣaṇḍānāṃ hi pālinaḥ /
kālasūtre raurave ca kumbhīpāke ca kumbhaja // BndP_3,33.60 //
asipatravane ghore kṛmibhakṣe pratāpane /
lālākṣepe sūcivedhe tathaivāṅgārapātane // BndP_3,33.61 //
evamādiṣu kaṣṭeṣu narakeṣu ghaṭodbhava /
pātayatyājñayā tasyāḥ śrīdevyāḥ sa mahaujasaḥ // BndP_3,33.62 //
tasyaiva paścime bhāge nirṛtiḥ khaḍgadhārakaḥ /
rākṣasaṃ lokamāśritya vartate lalitārcakaḥ // BndP_3,33.63 //
tasya cottarabhāge tu dvārayorantasyale /
vāruṇaṃ lokamāśritya varuṇe vartate sadā // BndP_3,33.64 //
vāruṇyāsvādanonmattaḥ śubhrāṅgo jhaṣavāhanaḥ /
sadā śrīdevatāmaṃ trajāpī śrīkramasādhakaḥ // BndP_3,33.65 //
śrīdevatādarśanasya dveṣiṇaḥ pāśabandhanaiḥ /
baddhvā nayatyadhomārgaṃ bhaktānāṃ bandhamocakaḥ // BndP_3,33.66 //
tasya cottarakoṇeṣu vāyuloko mahādyutiḥ /
tatra vāyuśarīrāśca sadānandamahodayāḥ // BndP_3,33.67 //
siddhā divyarṣayaścaiva pavanābhyāsino 'pare /
gorakṣapramukhāścānye yogino yogatatparāḥ // BndP_3,33.68 //
etaiḥ saha mahāsattvaktatra śrīmāruteśvaraḥ /
sarvathā bhinnamūrtiśca vartate kumbhasambhava // BndP_3,33.69 //
iḍā ca piṅgalā caiva suṣumṇā tasya śaktayaḥ /
tisro mārutanāthasya sadā madhumadālasāḥ // BndP_3,33.70 //
dhvajahasto mṛgavare vāhane mahati sthitaḥ /
lalitāyajanadhyānakramapūjanatatparaḥ // BndP_3,33.71 //
ānandapūritāṅgībhiranyābhiḥ śaktibhirvṛtaḥ /
sa māruteśvaraḥ śrīmānsadā japati cakriṇīm // BndP_3,33.72 //
tena sattvena kalpānte trailokyaṃ sacarācaram /
parāgamayatāṃ nītvā vinodayati tatkṣaṇāt // BndP_3,33.73 //
tasya sattvasya siddhyarthaṃ tāmeva laliteśvarīm /
pūjayanbhāvayannāste sarvābharaṇabhūṣitaḥ // BndP_3,33.74 //
tallokapūrvabhāgasthe yakṣaloke mahādyutiḥ /
yakṣendro vasati śrīmāṃstaddvāradvandvamadhyagaḥ // BndP_3,33.75 //
nidhibhiśca navākārairṛddhivṛddhyādiśaktibhiḥ /
sahito lalitābhaktānpūrayandhanasampadā // BndP_3,33.76 //
yakṣībhiśca manojñābhiranukūlapravṛttibhiḥ /
vividhairmadhubhedaiśca sampūjayati cakriṇīm // BndP_3,33.77 //
maṇibhadraḥ pūrṇabhadro maṇimānmāṇikandharaḥ /
ityevamādayo yakṣasenānyastatra saṃti vai // BndP_3,33.78 //
tallokapūrvabhāge tu rudraloko mahodayaḥ /
anardhyaratnakhacitastatra rudro 'dhidevatā // BndP_3,33.79 //
sadaiva manyunā dīptaḥ sadā baddhamaheṣudhiḥ /
svasamānairmahāsattvailoṅkanirvāhadakṣiṇaiḥ // BndP_3,33.80 //
adhijyakārmukairdakṣaiḥ ṣoḍaśāvaraṇasthitaiḥ /
āvṛtaḥ satataṃ vaktrairjapañchīdevatāmanum // BndP_3,33.81 //
śrīdevīdhyānasampannaḥ śrīdevīpūjanotsukaḥ /
anekakoṭirudrāṇīgaṇamaṇḍitapārśvabhūḥ // BndP_3,33.82 //
tāśca sarvāḥ pradīptāṅgyo navayauvanagarvitāḥ /
lalitādhyānaniranāḥ sadāsavamadālasāḥ // BndP_3,33.83 //
tābhiśca sākaṃ sa śrīmānmahārudrastriśūlabhṛt /
hiraṇyabāhupramuśai rudrairanyairniṣevitaḥ // BndP_3,33.84 //
lalitādarśanabhraṣṭānuddhatāngurudhikkṛtān /
śūlakoṭyā vinirbhidya netrotthaiḥ kaṭupāvakaiḥ // BndP_3,33.85 //
dahaṃsteṣā vadhūbhṛtyānprajāścaiva vināśayan /
ājñādharo mahāvīro lalitājñāprapālakaḥ // BndP_3,33.86 //
rudraloke 'tirucire vartate kumbhasambhava /
mahārudrasya tasyarṣe parivārāḥ pramāthinaḥ // BndP_3,33.87 //
ye rudrāstānasaṃkhyātānko vā vaktuṃ paṭurbhavet /
ye rudrā adhibhūmyāṃ tu sahasrāṇāṃ sahasraśaḥ // BndP_3,33.88 //
diviye 'pi ca vartante sahasrāṇāṃ sahasraśaḥ /
yeṣāmannamiṣaścava yeṣāṃ vātāstatheṣavaḥ // BndP_3,33.89 //
yeṣāṃ ca varṣamiṣavaḥ pradīptāḥ piṅgalekṣaṇāḥ /
arṇave cāntarikṣe ca vartamānā mahaujasaḥ // BndP_3,33.90 //
jaṭāvanto madhuṣmanto nīlagrīvā vilohitāḥ /
ye bhūtānāmadhibhuvo viśikhāsaḥ kapardinaḥ // BndP_3,33.91 //
ye anneṣu vividhyanti pātreṣu pibato janān /
ye pathāṃ rathakā rudrā ye ca tīrthanivāsinaḥ // BndP_3,33.92 //
sahasrasaṃkhyā ye cānye sṛkāvanto niṣaṅgiṇaḥ /
lalitājñāpraṇetāro diśo rudrā vitasthire // BndP_3,33.93 //
te sarve sumahātmānaḥ kṣaṇādviśvatrayīvahāḥ /
śrīdevyā dhyānaniṣaṇātāñchrīdevīmantrajāpinaḥ // BndP_3,33.94 //
śrīdevatāyāṃ bhaktāśca pālayanti kṛpālavaḥ /
ṣoḍaśāvaraṇaṃ cakraṃ muktāprākāramaṇḍale // BndP_3,33.95 //
āśritya rudrāste sarve mahārudraṃ mahodayam /
hiraṇyabāhupramukhā jvalanmanyumupāsate // BndP_3,33.96 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne puṣparāgaprakārādibhuktākarāntasaptakakṣāntarakathanaṃ nāma trayastriṃśo 'dhyāyaḥ


_____________________________________________________________


agastya uvāca
ṣoḍaśāvaraṇaṃ cakraṃ kiṃ tadrudrādhidaivatam /
tatra sthitāśca rudrāḥ ke kena nāmnā prakīrtitāḥ // BndP_3,34.1 //
keṣvāvaraṇabiṃbeṣu kinnāmāno vasaṃti te /
yaugikaṃ rauḍhikaṃ nāma teṣāṃ brūhi kṛpānidhe // BndP_3,34.2 //
hayagrīva uvāca
tatra rudrā layaḥ prokto muktājālakanirmitaḥ /
pañcayojanavistārastatsaṃkhyāyāmaśobhitaḥ // BndP_3,34.3 //
ṣoḍaśāvaraṇairyukto madhyapīṭhamanoharaḥ /
madhyapīṭhe mahārudro jvalanmanyustrilocanaḥ // BndP_3,34.4 //
saccakārmukahastaśca sarvadā vartate mune /
trikoṇe kathitā rudrāstraya eva ghaṭodbhava // BndP_3,34.5 //
hiraṇya bāhuḥ senānīrdiśāṃpatirathāparaḥ // BndP_3,34.6 //
vṛkṣāśca harikeśāśca tathā paśupatiḥ paraḥ /
śaṣpiñjarastviṣīmāṃśca pathīnāṃ patireva ca // BndP_3,34.7 //
ete ṣaṭkoṇagāḥ kiṃ ca babhruśāstvaṣṭakoṇake /
vivyādhyannapatiścaiva harikeśopavītinau // BndP_3,34.8 //
puṣṭānāṃ patirapyanyo bhavo hetistathaiva ca /
daśāpatre tvāvaraṇe prathamo jagatāṃ patiḥ // BndP_3,34.9 //
rudrātatāvinau kṣetrapatiḥ sūtastathāparaḥ /
ahaṃ tvanyo vanapatī rohitaḥ sthapatistathā // BndP_3,34.10 //
vṛkṣāṇāṃ patirapyanyaścaite sajjaśarāsanāḥ /
mantrī ca vāṇijaścaiva tathā kakṣapatiḥ paraḥ // BndP_3,34.11 //
bhavantistu caturthaḥ syātpañcamo vārivastataḥ /
oṣadhīnāṃ patiścaiva ṣaṣṭhaḥ kalaśasaṃbhava // BndP_3,34.12 //
uccairghoṣākrandayantau patīnāṃ ca patistathā /
kṛtsnavītaśca dhāvaṃśca sattvānāṃ patireva ca // BndP_3,34.13 //
ete dvādaśa patrasthāḥ pañcamāvaraṇasthitāḥ /
sahamānaśca nirvyādhiravyādhīnāṃ patistathā // BndP_3,34.14 //
kakubhaśca niṣaṅgī ca stenānāṃ ca patistathā /
niceruśceti vijñeyāḥ ṣaṣṭhāvaraṇadevatāḥ // BndP_3,34.15 //
adhaḥ paricaro 'raṇyaḥ patiḥ kiṃ ca sṛkāviṣaḥ /
jighāṃsaṃto muṣṇatāṃ ca patayaḥ kuṃbhasaṃbhava // BndP_3,34.16 //
asīmantaśca suprājñastathā naktañcaro mune /
prakṛtīnāṃ patiścaiva uṣṇīṣī ca gireścaraḥ // BndP_3,34.17 //
kuluñcānāṃ patiścaiveṣumantaḥ kalaśodbhava /
dhanvāvidaścātanvānapratipūrvadadhānakāḥ // BndP_3,34.18 //
āyacchataḥ ṣoḍaśaite ṣoḍaśāranivāsinaḥ /
visṛjantastathāsyanto vidhyantaścāpi siṃdhupa // BndP_3,34.19 //
āsīnāśca śayānāśca yanto jāgrata eva ca /
tiṣṭhantaścaiva dhāvantaḥ sabhyāścaiva samādhipāḥ // BndP_3,34.20 //
aśvāścaivāśvapataya avyādhinyastathaiva ca /
vividhyanto gaṇādhyakṣā bṛhanto vindhyamarddana // BndP_3,34.21 //
gṛtsaścāṣṭādaśavidhā devatā aṣṭamāvṛtau /
atha gṛtsādhipatayo vrātā vrātādhipāstathā // BndP_3,34.22 //
gaṇāśca gaṇapāścaiva viśvarupā virūpakāḥ /
mahāntaḥ kṣullakāścaiva rathinaścārathāḥ pare // BndP_3,34.23 //
rathāśca rathapattyākhyāḥ senāḥ senānya eva ca /
kṣattāraḥ saṃgrahī tārastakṣāṇo rathakārakāḥ // BndP_3,34.24 //
kulālaśceti rudrāste navamāvṛtidevatāḥ /
karmārāścaiva puñjiṣṭhā niṣādāśceṣukṛdgaṇāḥ // BndP_3,34.25 //
dhanvakārā mṛgayavaḥ śvanayaḥ śvāna eva ca /
aśvāścaivaśvapatayo bhavo rudro ghaṭodbhava // BndP_3,34.26 //
śarvaḥ paśupatirnīlagrīvaśca śitikaṇṭhakaḥ /
kapardī vyuptakeśaśca sahasrakṣastathāparaḥ // BndP_3,34.27 //
śatadhanvā ca giriśaḥ śipiviṣṭaśca kuṃbhaja /
mīḍhuṣṭama iti proktā rudrā daśamaśālagāḥ // BndP_3,34.28 //
athaikādaśacakrasthā iṣumaddhrasvavāmanāḥ /
bṛhaṃśca varṣīyāṃ ścaiva vṛddhaḥ samṛddhinā saha // BndP_3,34.29 //
agryaḥ prathama āśuścājironyaḥ śīghraśibhyakau /
urmyāvasvanyarudrau ca srotasyo divya eva ca // BndP_3,34.30 //
jyeṣṭhaścaiva kaniṣṭhaśca pūrvajāvarajau tathā /
madhyamaścāvagamyaśca jaghanyaśca ghaṭodbhava // BndP_3,34.31 //
caturviṃśatirākhyātā ete rudrā mahābalāḥ /
atha budhnyaḥ somyarudraḥ pratisarpakayāmyakau // BndP_3,34.32 //
kṣemyovocavakhalyaśca tataḥ ślokyāvasānyakau /
vanyaḥ kakṣyaḥ śravaścaiva tato 'nyastu pratiśravaḥ // BndP_3,34.33 //
āśuṣeṇaścāśurathaḥ śūraśca tapasāṃ nidhe /
avabhindaśca varmī ca varūthī bilminā saha // BndP_3,34.34 //
kavacī ca śrutaścaiva seno dundubhya eva ca /
āhananyaśca dhṛṣṇuśca te ca ṣaḍviṃśatiḥ smṛtāḥ /
dvādaśāvaraṇasthāste mahākāyā mahābalāḥ // BndP_3,34.35 //
prabhṛśāścaiva dūtāśca prahitāśca nipaṅgiṇaḥ /
anyastviṣudhimānanyastakṣṇeṣuśca tathā yudhi // BndP_3,34.36 //
svāyudhaśca sudhanvā ca stutyaḥ pathyaśca kuṃbhaja /
kāpyo nāḍhyastathā sūdhaḥ sarasyo vindhyamardana // BndP_3,34.37 //
tataścānyo nādhamāno veśantaḥ kupya eva ca /
avadhavarṣyo 'varṣyaśca medhyo vidyutya eva ca // BndP_3,34.38 //
idhryātapyau tathā vātyau reṣmyaścaiva tathāparaḥ /
vāstavyo vāstupaścaiva somaśceti mahābalāḥ // BndP_3,34.39 //
trayodaśāvaraṇagāñchṛṇu rudrāṃśca tānmune /
rudrastāmrāruṇaḥ śaṅgastathā paśupatirmune // BndP_3,34.40 //
ugro bhīmastathaivāgrevadhadūrevadhāvapi /
hantā caiva hanīyāṃśca vṛṣaśca harikeśakaḥ // BndP_3,34.41 //
tāraḥ śaṃbhurmayobhūśca śaṅkaraśca mayaskaraḥ /
śivaḥ śivataraścaiva tīrthyaḥ kulyastathaiva ca /
pāryo 'pāryaḥ prataraṇastathā cottaraṇo mune // BndP_3,34.42 //
ātaryaśca tathā labhyaḥ ṣaṣṭhaḥ phenyastathaiva ca /
caturdaśāvaraṇake kathitā rudradevatāḥ // BndP_3,34.43 //
sikatyaśca pravāhyaśca tatheriṇyastaponidhe /
prapathyaḥ kiṃśilaścaiva kṣayaṇastadanantaram // BndP_3,34.44 //
kapardī ca pulastyaṃśca goṣṭhyo gṛhyastathaiva ca /
talpayo gehya stathā kāṭyo gahvareṣṭhorudīpakaḥ // BndP_3,34.45 //
niveṣṭyaścāpi pāntavyo rathanyaḥ śukya eva ca /
harītyalothā lopyāśca uryyasūrmyai tathā mune // BndP_3,34.46 //
payeyaśca parṇaśaśca tathā vaguramāṇakaḥ /
abhighnanāśiduścaiva prakhidana kirikāstathā // BndP_3,34.47 //
devānāṃ hṛdayaścaiva dvātriṃśadrudradevatāḥ /
vartate sāyudhāḥ prājña nityaṃ pañcādaśāvṛtau // BndP_3,34.48 //
ṣoḍaśe tvāvaraṇake pūrvādidvāravartinaḥ /
vikṣiṇatkāvicinvatkāstathā nirhatanāmakāḥ // BndP_3,34.49 //
āmīvaktāśca niṣṭaptā mahārudramupāsate /
iti ṣoḍaśaśāleṣu sthitai rudraiḥ sahasraśaḥ // BndP_3,34.50 //
sevitastu mahārudro lalitājñāpravartakaḥ /
vartate jagatāmṛddhyai muktāśāleśakoṇake // BndP_3,34.51 //
śatarudriyasaṃkhyātā ete rudrā mahābalāḥ /
lalitābhaktimampannānpālayanti divāniśam /
abhaktāṃllaritādevyāḥ pratyūhairyojayantyamī // BndP_3,34.52 //
itthaṃ śakrādidikpālā suktāśālaṃ samāśritāḥ /
lalitāparameśvaryāḥ sevāmeva vitanvate // BndP_3,34.53 //
atha muktākhyaśālasyāntare mārutayojane /
śālomārakatābhikhyaścaturyojanamucchritaḥ // BndP_3,34.54 //
pūrvavadgopurādīnā saṃsthānaiśca suśobhitaḥ /
tatra śrīdaṇḍanāthāyā dahanādividiggatāḥ // BndP_3,34.55 //
catvāro nilayāḥ proktā mantriṇīgṛhavistarāḥ /
gīticakrarathendrasya yāḥ parvāṇi samāśritāḥ // BndP_3,34.56 //
bhaṇḍāsuramahāyuddhe tā devyastatra jāgrati /
sarvāḥ sthalyo marakataśreṇibhiḥ khacitāḥ śubhāḥ // BndP_3,34.57 //
hematālavanāḍhyāśca sarvavastusamākulāḥ /
tatradevyaḥ samastāśca daṇḍanāthāsamaśriyaḥ // BndP_3,34.58 //
haloddharṇahalāddharṇamusalāḥ sañcarantyapi /
saṃkhyātītāstālavṛkṣā navasvarṇavicitritāḥ // BndP_3,34.59 //
yojanāyatakāṇḍāśca dalairyuktā viśaṅkaṭaiḥ /
hematvaco 'tisusnigdhāḥ sacchāyāḥ phalabhaṅgurāḥ // BndP_3,34.60 //
āmūlāgraṃ lambamānāstālā hālāghaṭākulāḥ /
vartante daṇḍanāthāyāḥ prītyarthaṃ śilpibhiḥ kṛtāḥ // BndP_3,34.61 //
taṃ ca tālarasāpūraṃ pītvāpītvā madākulāḥ /
jṛṃbhiṇyādyāścakradevyo hetukādyāśca bhairavāḥ // BndP_3,34.62 //
saptanigrahadevyaśca nṛtyanti madavihvalāḥ /
caturvidikṣu daṇḍinyā yatrayatra mahādṛśaḥ // BndP_3,34.63 //
tatra pūrvādidigbhāge devīsadṛśavarcasaḥ /
unmattabhairavī cava svapneśī sarvatodiśam // BndP_3,34.64 //
nivāso daṇḍanāthāyāḥ kevalaṃ tvābhimānikaḥ /
tasyāstu sevāvāso 'nyo mahāpadmāṭavīsthale /
tatkakṣātidavīyastvānsevārthaṃ tatra tadgṛhaḥ // BndP_3,34.65 //
atho marakatākāre śāle tatsaptayojane /
prākāro vidrumākāraḥ prātararyamapāṭalaḥ // BndP_3,34.66 //
tatra sthalāstu sakalā vidrumaireva nirmitāḥ /
tadvadvidrumasaṃkāśo brahmā nalinaviṣṭaraḥ // BndP_3,34.67 //
brahmalokātsamāgatya sārddhaṃ sarvairmunīśvaraiḥ /
sadā śrīlalitādevyāḥ sevanārthamatandritaḥ // BndP_3,34.68 //
marīcyādyaiḥ prajāsṛgbhirvartate sākamabdhipa /
caturdaśāpi vidyāstā upavidyāḥ sahasraśaḥ // BndP_3,34.69 //
catuṣṣaṣṭikalāścaiva śarīriṇyo mahattarāḥ /
prākāre vidrumākāre brahmalokasamāśritāḥ /
vartante jagatāmṛddhyai lalitā devatājñayā // BndP_3,34.70 //
atha vidrumaśālasyānatare mārutayojane /
māṇikyamaṇḍapasthāne parītaḥ sarvatodiśam /
vartate viṣṇulokastu lalitāsevanotsukaḥ // BndP_3,34.71 //
tatra vaiṣṇavaloke tu viṣṇuḥ sākṣātsanātanaḥ /
caturghā daśadhā caiva tathā dvādaśadhā punaḥ /
vibhinnamūrtiḥ satataṃ vartate mādhavaḥ sadā // BndP_3,34.72 //
bhaṇḍāsuramahāyuddhe ye śrīdevīnakhodbhavāḥ /
daśāvatāradevāstu te 'pi māṇikyamaṇḍape // BndP_3,34.73 //
pūrvakakṣāntarebhyastu tatkakṣāyāṃ viśeṣataḥ /
uparyācchādanāmātraṃ māṇikyadṛṣadāṃ gaṇaiḥ // BndP_3,34.74 //
tatra kakṣāntare devaḥ śaṅkhacakragadādharaḥ /
bhinno dvādaśamūrtyā ca pūrvādyāśāsurakṣati // BndP_3,34.75 //
jāmbūnadaprabhaścakrī pūrvasyāṃ diśi keśavaḥ /
paścānnārāyaṇaḥ śaṅkhī nīlajīmūtasaṃnibhaḥ // BndP_3,34.76 //
indīvaradalaśyā mo madhumānmādhavo 'vati /
govindo dakṣiṇe pārśve dhanvī candraprabho mahān // BndP_3,34.77 //
uttare haladhṛgviṣṇuḥ padmakiñjalkasaṃnibhaḥ /
āgneyyāmaravindābho musalī madhusūdanaḥ // BndP_3,34.78 //
trivikramaḥ khaḍgapāṇirnairṛtye cvalanaprabhaḥ /
vāyavyāṃ vāmano vajrī taruṇāditya dīptimān // BndP_3,34.79 //
īśānyāṃ puṇḍarīkābhaḥ śrīdharaḥ paṭṭiśāyudhaḥ /
vidyutprabho hṛṣīkeśo hyavācyāṃ diśi mudgarī // BndP_3,34.80 //
padmanābhaḥ śārṅgapāṇiḥ sahasrārkasamaprabhaḥ /
māṇikyamaṇḍapasthānamanulomyena veṣṭate // BndP_3,34.81 //
sarvāyudhaḥ sarvaśaktiḥ sarvajñaḥ sarvatomukhaḥ /
indragopakasaṃkāśaḥ pāśahasto 'parājitaḥ // BndP_3,34.82 //
dāmodarastu sarvātmā lalitābhaktinirbharaḥ /
māṇikyamaṇḍapasthānaṃ vilomena viveṣṭate // BndP_3,34.83 //
iti dvādaśabhirdehairbhagavānambujekṣaṇaḥ /
māṇikyamaṇḍapagato viṣṇuloke virājate // BndP_3,34.84 //
atha nānāratnaśālāntare mārutayojane /
sahasrastambhakaṃ nāma maṇḍapaṃ sumanoharam // BndP_3,34.85 //
nānāratnaistu khacitaṃ nānāratnairalaṅkṛtam /
nānāratnakṛtaśśālastuṅgastatrābhivartate // BndP_3,34.86 //
ekā paṅktiḥ sahasraistu stambhastiyakpravartate /
tādṛśāḥ paṅktayo bahvyaḥ stambhānāṃ tu caturdiśam // BndP_3,34.87 //
uparyācchādanaṃ cāpi pūrvavadratnadārubhiḥ /
śivalokastatra mahāñjāgarti sphuritadyutiḥ // BndP_3,34.88 //
śaivāgamā mūrtimantastatrāṣṭāviṃśatiḥ smṛtāḥ /
nandibhṛṅgimahākālapramukhāstatra cottamāḥ // BndP_3,34.89 //
ṣaḍviṃśattattvadevāśca gajavaktrāḥ sahasraśaḥ /
śivalokottame tasminsahasrastambhamaṇḍape // BndP_3,34.90 //
īśānaḥ sarvavidyānāmadhipaścandraśekharaḥ /
lalitājñāpālakaśca lalitājñāpravartakaḥ // BndP_3,34.91 //
lalitāmantra jāpī ca nityamānandamānasaḥ /
śaivyā dṛṣṭyā svabhaktānāṃ lalitāmantrasiddhaye // BndP_3,34.92 //
antarbahistamaḥ puñjanirbhedanapaṭī yasīm /
mahāprakāśarūpāṃ tāṃ medhāśakti prakāśayan // BndP_3,34.93 //
sarvajñaḥ sarvakartā ca sahasrastambhamaṇḍape /
vartamāno mahādeva devīḥ śrībhaktinirbharaḥ /
tattacchālānsamāśritya vartate kumbhasaṃbhavaḥ // BndP_3,34.94 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastya saṃvāde lalitopākhyāne dikpālādiśivalokāntarakathanaṃ nā catustriṃśo 'dhyāyaḥ


_____________________________________________________________


hayagrīva uvāca
atha vāpītra yādīnāṃ kakṣyābhedānpracakṣmahe /
eṣāṃ śravaṇamātreṇa jāyate śrīmahodayaḥ // BndP_3,35.1 //
sahasrastambhaśālasyātaramārutayojane /
mano nāma mahāśālaḥ sarvaratnavicitritaḥ // BndP_3,35.2 //
pūrvavadgopuradvārakapāṭārgalasaṃyutaḥ /
tanmadhyakakṣyābhāgastu sarvāpyamṛtavāpikā // BndP_3,35.3 //
yatpītvā yoginaḥ siddhā vajrakāyā mahābalāḥ /
bhavanti puruṣāḥ prājñāstadeva hi rasāyanam // BndP_3,35.4 //
vāpyāmamṛtamayyāṃ tu vartate toyatāṃ gatam /
tadgandhāghrāṇamātreṇa siddhikāntāpatirbhavet // BndP_3,35.5 //
aspṛśannapi vindhayāre puruṣaḥ kṣīṇakalmaṣaḥ /
ubhayoḥ śālayoḥ pārśve sudhāvāpītaṭadvaye // BndP_3,35.6 //
adhakrośasamāyāmā anyāssarvāśca vāpikāḥ /
caturyojanadūraṃ tu talaṃ tasyā jalāntare // BndP_3,35.7 //
sopānāvalayastasyā nānāratnavicitritāḥ /
svarṇavarṇā ratnavarṇāstasyāṃ haṃsāśca sārasāḥ // BndP_3,35.8 //
āsphoṭyate taṭadvandvataraṅgairmandacañcalaiḥ /
pakṣiṇastajjalaṃ pītvā rasāyanamayaṃ navam // BndP_3,35.9 //
ajarāmaratāṃ prāptāstatra vindhyaniṣūdana /
sadākūjitalakṣeṇa tatra kāraṇḍavadvijāḥ // BndP_3,35.10 //
japanti lalitādevyā mantrameva mahattaram /
parito vāpikācakrapariveṣaṇabhūyasā // BndP_3,35.11 //
na tatra gantu mārgo 'sti naukāvāhanamantarā /
ājñayā kevalaṃ tatra mantriṇī daṇḍanāthayoḥ /
tārā nāma mahāśaktirvartate toraṇeśvarī // BndP_3,35.12 //
bahvyastatrotpalaśyāmāstārāyāḥ paricārikāḥ /
ratnanaukāsahasreṇa khelantyo sarasījale // BndP_3,35.13 //
aparaṃ pāramāyānti punaryānti paraṃ taṭam /
vīṇāveṇumṛdaṅgādi vādayantyo muhurmuhuḥ // BndP_3,35.14 //
koṭiśastatra tārāyā nāvikyo navayauvanāḥ /
muhurgāyanti nṛtyanti devyāḥ puṇyatamaṃ yaśaḥ // BndP_3,35.15 //
aritrapāṇayaḥ kāścitkāścicchūgāmbupāṇayaḥ /
pibantyastatsudhātoyaṃ saṃcarantyastarīśataiḥ // BndP_3,35.16 //
tāsāṃ naukāvāhikānāṃ śaktīnāṃ śyāmalatviṣām /
pradhānabhūtā tārāṃbā jalaughaśamanakṣamā // BndP_3,35.17 //
ājñāṃ vinā tayostārā mantriṇīdaṇḍadhārayoḥ /
trinetrasyāpi no datte vāpikāṃbhasi santaram // BndP_3,35.18 //
gāyantīnāṃ calantīnāṃ naukābhirmaṇicārubhiḥ /
mahārājñī mahaudāryaṃ patantīnāṃ padepade // BndP_3,35.19 //
pibantīnāṃ madhu bhṛśaṃ māṇikyacaṣakodaraiḥ /
pratinaukaṃ maṇigṛhe vasantīnāṃ manohare // BndP_3,35.20 //
tārātaraṇiśaktīnāṃ samavāyo 'tisundaraḥ /
kāścinnaukāḥ suvarṇāḍhyāḥ kāścidratnakṛtā mune // BndP_3,35.21 //
makarākāramāpannāḥ kāścinnaukā mṛgānanāḥ /
kāścitsiṃhāsanā nāvaḥ kāściddantāvalānanāḥ // BndP_3,35.22 //
itthaṃ vicitrarūpābhirnauṅkābhiḥ pariveṣṭitā /
tārāṃbāmahatīṃ naukāmadhigamya virājate // BndP_3,35.23 //
anulomavilomābhyāṃ sañcāraṃ vāpikājale /
tanvānā satataṃ tārā kakṣyāmenāṃ hi rakṣati // BndP_3,35.24 //
manaśālasyāntarāle saptayojanadūrataḥ /
buddhiśāla iti khyātaścaturyojanamucchritaḥ // BndP_3,35.25 //
tanmadhyakakṣyābhāge 'sti sarvāpyānandavāpikā /
tatra divyaṃ mahāmadyaṃ bakulāmodameduram /
prataptakanakacchāyaṃ tajjalatvena varttate // BndP_3,35.26 //
ānandavāpikāgādhāḥ pūrvavatparikīrttitāḥ /
sopānādikramaścaiva pakṣiṇāstatra pūrvavat // BndP_3,35.27 //
tatratyaṃ salilaṃ madyaṃ pāyampāyaṃ taṭasthitāḥ /
viharanti madonmattāḥ śaktayo madapāṭalāḥ // BndP_3,35.28 //
sākṣācca vāruṇī devī tatra naukādhināyikā /
yāṃ sudhāmālinīmāhuryāmā huramṛteśvarīm // BndP_3,35.29 //
sā tatra maṇinaukāsthaśaktisenāsamāvṛtā /
īṣadālokamātreṇa trailokyamadadāyinī // BndP_3,35.30 //
taruṇāditya saṅkāśa madāraktakapolabhūḥ /
pārijātaprasūnasrakparivītakacācitā // BndP_3,35.31 //
vahantī madirāpūrṇaṃ caṣakaṃ loladutpalam /
pakvaṃ piśitakhaṇḍaṃ ca maṇipātre tathānyake // BndP_3,35.32 //
vāruṇītaraṇiśreṇīnāyikā tatra rājate /
sāpyājñayaiva sarveṣāṃ mantriṇīdaṇḍanāthayoḥ /
dadāti vāpītaraṇaṃ trinetrasyāpi nānyathā // BndP_3,35.33 //
atha buddhimahāśālāntare mārutayojane /
ahaṅkāramahāśālaḥ pūrvavadgopurānvitaḥ // BndP_3,35.34 //
tayostu śālayormadhye kakṣyābhūrakhilā mune /
vimarśavāpikā nāma sauṣumṇāmṛtarūpiṇī // BndP_3,35.35 //
tanmahāyogināmantarmano mārutapūritam /
suṣumṇadaṇḍavivare jāgarti paramāmṛtam // BndP_3,35.36 //
tadeva tasyāḥ salilaṃ vāpikāyāstapodhana /
pūrvavattaṭasopānapakṣinaukā hi tāḥ smṛtāḥ // BndP_3,35.37 //
tatra naukeśvarī devī klarukulletiviśrutā /
tamālaśyāmalākārā śyāmakañcukadhāriṇī // BndP_3,35.38 //
naukeśvarībhiranyābhissvasamānābhirāvṛtā /
ratnāritrakarā nityamullasanmadamāṃsalā // BndP_3,35.39 //
parito bhrāmyati mune maṇinaukādhirohiṇī /
vāpikā payasāgādhā pūrvavatparikīrtitā // BndP_3,35.40 //
ahaṅkārasya śālasyāntare mārutayojane /
sūryabiṃbamahāśālaścaturyojana mucchritaḥ // BndP_3,35.41 //
sūryasyāpi mahānāsīdyadabhūdaruṇodayaḥ /
tanmadhyakakṣyā vasudhā khacitā kuravindakaiḥ // BndP_3,35.42 //
tatra bālātapodgāre lalitā parameśvarī /
atitīvratapastaptvā sūryo 'labhata tāṃ dyutim // BndP_3,35.43 //
graharāśigaṇāḥ sarve nakṣatrāṇyapi tārakāḥ /
te 'treva hi tapastaptvā lokabhāsakatāṃ gatāḥ // BndP_3,35.44 //
mārtaṇḍabhairavastatra bhinno dvādaśadhā mune /
śaktibhistaijasībhiśca koṭisaṃkhyābhiranvitaḥ 35.45 /
mahāprakāśarūpaśca madāruṇavilocanaḥ /
kaṅkolitarukhaṇḍeṣu nityaṃ krīḍārasotsukaḥ /
vartate vindhyadarpāre pāre yastanmayasthitaḥ // BndP_3,35.46 //
mahāprakāśanāmrāsti tasya śaktirmahīyasī /
cakṣuṣmatyaparāśaktiśchāyā devī parā smṛtā // BndP_3,35.47 //
itthaṃ tisṛbhi riṣṭābhiḥ śaktibhiḥ parivāritaḥ /
lalitāyā maheśānyāḥ sadā vidyā hṛdā japan // BndP_3,35.48 //
tadbhaktānāmindriyāṇi bhāsvarāṇi prakāśayan /
bahirantastamojālaṃ samūlamavamardayan // BndP_3,35.49 //
tatra bālātapodgāre bhāti mārtaṇḍabhairavaḥ /
sūryabimbamahāśālāntare mārutayojane // BndP_3,35.50 //
candrabimbamayaḥ śālaścaturyojanamucchritaḥ /
pūrvavadgopuradvārakapāṭārgalasaṃyutaḥ // BndP_3,35.51 //
tanmadhyabhūḥ samastāpi candrikādvāramucyate // BndP_3,35.52 //
tatraiva candrikādvāre tapastaptvā sudāruṇam /
atrinetrasamutpannaścandramāḥ kāntimāyayau // BndP_3,35.53 //
atra śrīsomanāthākhyo vartate nirmalākṛtiḥ /
devastralokyatimiradhvaṃsī saṃsāravartakaḥ // BndP_3,35.54 //
pibañca ṣakasampūrṇaṃ nirmalaṃ candrikāmṛtam /
saptaviṃśatinakṣatraśaktibhiḥ parivāritaḥ // BndP_3,35.55 //
sadā pūrṇanijākāro niṣkalaṅko nijākṛtiḥ /
tatraiva candrikādvāre vartate bhagavāñchaśī // BndP_3,35.56 //
lalitāyā japaidhyānaiḥ stotraiḥ pūjāśatairapi /
aśvinyādiyutastatra kālaṃ nayati candramāḥ // BndP_3,35.57 //
anyāśca śaktayastārānāmadheyāḥ sahasraśaḥ /
santi tasyaiva nikaṭe sā kakṣā tatpra pūritā // BndP_3,35.58 //
atha candrasya śālasyāntare mārutayojane /
śṛṅgāro nāma śālo 'sti caturyojanamucchritaḥ // BndP_3,35.59 //
śṛṅgārāgārarūpaistu kaustubhairiva nirmitaḥ /
mahāśṛṅgāraparikhā tanmadhye vasudhākhilā // BndP_3,35.60 //
parikhāvalaye tatra śṛṅgārarasapūrite /
śṛṅgāraśaktayaḥ santi nānābhūṣaṇabhāsurāḥ // BndP_3,35.61 //
tatra naukāsahasreṇa saṃcarantyo madoddhatāḥ /
upāsate sadā sattaṃ naukāsthaṃ kusumāyudham // BndP_3,35.62 //
sa tu saṃmohayatyeva viśvaṃ sammohanādibhiḥ /
viśikhairakhilāṃllokāṃllalitājñāvaśaṃvadaḥ // BndP_3,35.63 //
tatprabhāveṇa saṃmūḍhā mahāpadmāṭavīsthalam /
vanituṃ śuddhaveṣāśca lalitābhaktinirbharāḥ /
sāvadhānena manasā yānti padmāṭadīsthalam // BndP_3,35.64 //
na gantuṃ pārayatyeva surasiddhanarāḥ surāḥ /
brahmaviṣṇumaheśāstu śuddhacittāḥ svabhāvataḥ /
tadājñayā paraṃ yānti mahāpadmāṭavīsthalam // BndP_3,35.65 //
saṃsāriṇaśca rāgāndhābahusaṃkalpakalpanāḥ /
mahākulāśca puruṣā vikalpajñānadhūsarāḥ // BndP_3,35.66 //
prabhūtarāgagahanāḥ prauḍhavyāmohadāyinīm /
mahāśṛṅgāraparikhāntarituṃ na vicakṣaṇāḥ // BndP_3,35.67 //
yasmādajeyasaindaryastrailokyajanamohanaḥ /
mahāśṛṅgāraparikhādhikārī vartate smaraḥ // BndP_3,35.68 //
tasya sarvamatikramya mahatāmapi mohanam /
mahāpadmāṭavīṃ gantuṃ na ko 'pi bhavati kṣamaḥ // BndP_3,35.69 //
atha śṛṅgāraśālasyāntarāle saptayojane /
cintāmaṇigṛhaṃ nāma cakrarājamahālayaḥ // BndP_3,35.70 //
tanmadhyabhūḥ samastāpi parito ratnabhūṣitā /
mahāpadmāṭavī nāma sarvasaubhāgyadāyinī // BndP_3,35.71 //
śṛṅgārākhyāmahākālaparyantaṃ gopuraṃ mune /
caturdikṣvapyevameva gopurāṇāṃ vyavasthitiḥ // BndP_3,35.72 //
sarvadikṣu taduktāni gopurāṇiśata mune /
śālāstu viṃśatiḥ proktāḥ pañcasaṃkhyādhikāḥ śubhāḥ // BndP_3,35.73 //
sarveṣāmapi śālānāṃ mūlaṃ yojanasaṃmitam /
padmāṭavīsthalaṃ vakṣye sāvadhāno mune śṛṇu // BndP_3,35.74 //
samastaratnakhacite tatra ṣaḍyojanāntare /
paritasthalapadmāni mahākāṇḍāni saṃti vai // BndP_3,35.75 //
kāṇḍāstu yojanāyāmā mṛdubhiḥ kaṇṭakairvṛtāḥ /
patrāṇi tāladaśakamātrāyāmāni saṃti vai // BndP_3,35.76 //
kesarāśca sarojānāṃ pañcatālasamāyatāḥ /
daśatālasamunnamraḥ karṇikāḥ parikīrtitāḥ // BndP_3,35.77 //
atyantakomalānyatra sadā vikasitāni ca /
navasaurabhahṛdyāni viśaṅkaṭadalāni ca /
bahuśaḥ saṃti padmāni koḍīnāmapi koḍiśaḥ // BndP_3,35.78 //
mahāpadmāḍavīkakṣyāpūrvabhāge ghaṭodbhava /
krośonnato vahnirūpo vartulākārasaṃsthitaḥ // BndP_3,35.79 //
arddhayojanavistāraḥ kalābhirdaśabhiryutaḥ /
arghyapātramahādhāro vartate kumbhasambhava // BndP_3,35.80 //
tadādhārasya paritaḥ śaktayodīptavigrahāḥ /
dhūmrārciḥpramukhā bhānti kalā daśa vibhāvasoḥ // BndP_3,35.81 //
dīptatāruṇyalakṣmīkā nānālaṅkārabhūṣitāḥ /
ādhārarūpaṃ śrīmantaṃ bhagavantaṃ havirbhujam /
pariṣvajyaiva parito vartante manmathālasāḥ // BndP_3,35.82 //
dhūmrārciruṣṇā jvalinī jvālinī visphuliṅginī /
suśrīḥsurūpā kapilā havyakavyavahetica /
etā daśakalāḥ proktā vahnerādhārarūpiṇaḥ // BndP_3,35.83 //
tatrādhāre sthito devaḥ pātrarūpaṃ samāśritaḥ /
sūryastrilokītimirapradhvaṃsaprathitodayaḥ // BndP_3,35.84 //
sūryātmakaṃ tu tatpātraṃ sārddhayojanamunnatam /
yojanāyāmavistāraṃ mahājyotiḥ prakāśitam // BndP_3,35.85 //
tatpātrātparitaḥ saktavapuṣaḥ putrikā iva /
vartante dvādaśa kalā atibhāsvararociṣaḥ // BndP_3,35.86 //
tapinī tāpinī dhūmrā marīcirjvalinī ruciḥ /
suṣumṇā bhogadā viśvā bodhinī dhāriṇī kṣamā // BndP_3,35.87 //
tasminpātre parānandakāraṇaṃ paramāmṛtam /
sarvauṃṣadhi rasāḍhyaṃ ca hṛdyasaurabhasaṃyutam // BndP_3,35.88 //
nīlotpalaiśca kahlārairamlānairatisaurabhaiḥ /
vāsyamānaṃ sadā hṛdyaṃ śītalaṃ laghu nirmalam // BndP_3,35.89 //
caladvīciśatodāraṃ lalitābyarcanocitam /
sadā śabdāyamānaṃ ca bhāsater'canakāraṇam // BndP_3,35.90 //
tadarghyamamṛtaṃ proktaṃ niśākarakalāmayam /
tasmiṃstanīyasīrnauṅkā maṇikḷptāḥ samāsthitāḥ /
niśākarakalā hṛdyāḥ krīḍanti navayauvanāḥ // BndP_3,35.91 //
amṛtā mānadā pūṣṇā tuṣṭiḥ puṣṭī ratirdhṛtiḥ /
śaśinī candrikā kāntirjyotsnā śrīḥ prītiraṅgadā // BndP_3,35.92 //
pūrṇā pūrṇāmṛtā ceti kalāḥ pīyūṣa rociṣaḥ /
navayauvanasaṃpūrṇāḥ sadā prahasitānanāḥ // BndP_3,35.93 //
puṣṭirṛddhiḥ sthitirmedhā kāntirlakṣmīrdyutirdhṛtiḥ /
jarā siddhiriti proktāḥ krīḍanti brahmaṇaḥ kalāḥ // BndP_3,35.94 //
sthitiśca pālinī śāntiśceśvarī tatikāmike /
varadāhlādinī prītirdīrghā ceti hareḥ kalāḥ // BndP_3,35.95 //
tīkṣṇā raudrī bhayā nidrā tandrā kṣutkrodhinī trapā /
utkārī mṛtyurapyetā roddhryastatra sthitāḥ kālāḥ // BndP_3,35.96 //
īśvarasya kalāḥ pītāḥ śvetāścaivāruṇāḥ sitāḥ /
catasreva proktāstu śaṅkarasya kalā atha // BndP_3,35.97 //
nivṛttiśca pratiṣṭhā ca tridyā śāntistathaiva ca /
indirā dīpikā caiva recikā caiva mocikā // BndP_3,35.98 //
parā sūkṣmā ca vindhyāre tathā sūkṣmāmṛtā kalā /
jñānāmṛtā vyādhinī ca vyāpinī vyomarūpikā /
etāṃ ṣoḍaśa saṃproktāstatra krīḍanti śaktayaḥ // BndP_3,35.99 //
rudranaukāsamārūḍhāstataścetaśca cañcalāḥ /
śaktirupeṇa khelanti tatra vidyāḥ sahasraśaḥ // BndP_3,35.100 //
arghyasaṃśodhanārthāya kalpitāḥ parameṣṭhinā /
tadarghyamamṛtaṃ pītvā sadā mādyanti śaktayaḥ // BndP_3,35.101 //
mahāpadmāṭavīvāsā mahācakrasthitā api /
muhurmuhurnavanavaṃ muhuscābaddhasaurabham // BndP_3,35.102 //
ratnakumbhasahasraiśca suvarṇaghaṭakoṭibhiḥ /
āpūryāpūrya satataṃ tadarghyamamṛtaṃ mahat // BndP_3,35.103 //
cintāmaṇigṛhasthānāṃ paricārakaśaktayaḥ /
aṇimādikaśaktīnāmarghyayanti madoddhatāḥ // BndP_3,35.104 //
mahāpadmāṭavīkakṣyāpūrvabhāger'ghyakalpanam /
ittha samīritaṃ paścāttatrānyadapi kathyate // BndP_3,35.105 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne mahāpadmāṭavyārghyasthāpanakathanaṃ nāma pañcatriṃśo 'dhyāyaḥ


_____________________________________________________________


hayagrīva uvāca
cintāmaṇigṛhasyāgnidigbhāge kundamānakam /
yojanāyāmavistāraṃ yojanocchāsacātakam // BndP_3,36.1 //
tatra jvalati cidvahniḥ sudhādhārāśatārcitaḥ /
paramaiśvaryajanakaḥ pāvano lalitājñayā // BndP_3,36.2 //
anindhano mahājvālaḥ sudhayā tarpitākṛtiḥ /
kaṅkolīpallavacchāyastatra jvalati cicchikhī // BndP_3,36.3 //
tatra hotrī mahādevī hotā kāmeśvaraḥ paraḥ /
ubhau tau nityahotārau rakṣataḥ sakalaṃ jagat // BndP_3,36.4 //
anuttaraparādhīnā lalitā saṃpravartitā /
lalitācoditaḥ kāmaḥ śaṅkareṇa pravartitaḥ // BndP_3,36.5 //
cintāmaṇigṛhendrasya rakṣobhāgembujāṭavau // BndP_3,36.6 //
cakrarājarathaśreṣṭhastiṣṭhatyunnatavigrahaḥ /
navabhiḥ parvabhiryuktaḥ sarvaratnamayākṛtiḥ // BndP_3,36.7 //
caturyojanavistāro daśayojanamunnataḥ /
yathottare hrāsayuktaḥ sthūlataḥ kūbarojjvalaḥ // BndP_3,36.8 //
caturvedamahācakraḥ puruṣārthamahāhayaḥ /
tattvairu pacaradbhiśca cāmarairabhimaṇḍitaḥ // BndP_3,36.9 //
pūrvoktalakṣaṇairyukto muktācchatreṇa śobhitaḥ /
bhaṇḍāsuramahāyuddhe kṛtasāhasikakriyaḥ // BndP_3,36.10 //
vartate rathamūrdhanyaḥ śrīdevyāsanapāṭitaḥ /
cintāmaṇigṛhendrasya vāyubhāgembujāṭavau // BndP_3,36.11 //
geyacakrarathendrastu mantriṇyāḥ prāntatiṣṭhati /
cintāmaṇigṛhendrasya rudrabhāgembujāṭavau // BndP_3,36.12 //
vallabho daṇḍanāthāyāḥ kiricakre mahārathaḥ /
etadrathatrayaṃ sarvakṣetraśrīpurapaktiṣu /
samānameva vijñeyamaṅgasthā devatā yathā // BndP_3,36.13 //
ānalaṃ kuṇḍamāgneye yattiṣṭhati sadā jvalat /
taptametattu gāyatrī taptaṃ syāda bhayaṅkaram // BndP_3,36.14 //
ghṛṇisūryastu tatpaścād oṃkārasya ca mandiram /
devī turīyagāyatrī cakṣuṣmatyapi tāpasa // BndP_3,36.15 //
atha gandharvarājaśca pariṣadrudra eva ca /
tārāṃbikā bhagavatī tatpaścādbhāgataḥ sthitāḥ // BndP_3,36.16 //
cintāmaṇigṛhendrasya rakṣobhāgaṃ samāśritaḥ /
nāmatraya pahāmantravācyo 'sti bhagavānhariḥ // BndP_3,36.17 //
mahāgaṇapatistasyottarasaṃśritaketanaḥ /
pañcākṣarīmantravācyastasya cāpyuttare śivaḥ // BndP_3,36.18 //
atha mṛtyuñjayeśaśca vācyartryakṣaramātrataḥ /
sarasvatī dhāraṇākhyā hyasya cottaravāsinī // BndP_3,36.19 //
akārādikṣakārāntavarṇamūrtestu mandiram /
mātṛkāyā uttaratastasyāṃ vindhyaniṣūdana // BndP_3,36.20 //
uttare sampadeśī vai kālasaṃkarṣaṇī tathā /
śrīmahāśambhunāthā ca devyāvirbhāvakāraṇam // BndP_3,36.21 //
śrīḥ parāṃbā ca viśadajyotsnā nirmalavigrahā /
uttarottarametāstu devatāḥ kṛtamandirāḥ // BndP_3,36.22 //
bālācaivānnapūrṇā ca hayārūḍhā tathaiva ca /
śrīpādukācatasrastaduttarottaramandirāḥ // BndP_3,36.23 //
cintāmaṇigṛhendrasya vāyavyavasudhāditaḥ /
mahāpadmāṭavau tvanyā devatāḥ kṛtamandirāḥ // BndP_3,36.24 //
unmattabhairavī caiva svapnavārāhikā parā /
tiraskaraṇikāṃbā ca tathānyā pañcamī parā // BndP_3,36.25 //
yathāpūrvaṃ kṛtagṛhā etā devyo mahodayāḥ /
śrīpūrtiśca mahādevī śrīmahāpādukāpi ca // BndP_3,36.26 //
yathāpūrvaṃ kṛtagṛhe dve ete devatottame /
śaṅkareṇa ṣaḍāmnāyasāgare pratipāditāḥ /
yā vidyāstāḥ samastāśca mahāpadmāṭavīsthale // BndP_3,36.27 //
itthaṃ śrīraśmimālāyā maṇikḷptā gahāgṛhāḥ /
uccadhvajā uccaśālāssasopānāstapodhana // BndP_3,36.28 //
cintāmaṇigṛhendrasya pūrvadvāre samudrapa /
dakṣiṇe pārśvabhāgetu mantrināthāgṛhaṃ mahat // BndP_3,36.29 //
vāmabhāge daṇḍanāthābhavanaṃ ratnanirmitam /
brahmaviṣṇumaheśānāmardhyasthānamya pūrvataḥ // BndP_3,36.30 //
bhavanaṃ dīpitāśeṣadikcakraṃ ratnaraśmibhiḥ /
samastā devatā etā lalitābhaktinirbharāḥ /
lalitāmantrajāpyāśca śrīdevīṃ samupāsate // BndP_3,36.31 //
pūrvokta mardhyasthānaṃ ca pūrvoktaṃ cārdhyakalpanam /
yāmyadvāraprabhṛtiṣu sarveṣvapi samaṃ smṛtam // BndP_3,36.32 //
atha cintāmaṇigṛhaṃ vakṣye śṛṇu mahāmune /
tacchrīpaṭṭanamadhyasthaṃ yojanadvayavismṛtam // BndP_3,36.33 //
tasya cintāmaṇibhayī bhittiḥ kośasuvistṛtā /
cintāmaṇiśilābhiśca cchādinībhistathopari // BndP_3,36.34 //
saṃvṛtā kūṭarūpeṇa tatratatra samunnatā /
gṛhabhittistathonnamrā caturyojanamānataḥ // BndP_3,36.35 //
viṃśatiryojanaṃ tasyāśconnamrā bhūmirucyate /
tatordhvaṃ hrāsasaṃyuktaṃ sthaulyatrimukuṭojjvalā // BndP_3,36.36 //
tāni cecchākriyājñānarūpāṇi mukuṭānyṛṣe /
sadā dedīpyamānāni cintāmaṇimayānyapi // BndP_3,36.37 //
cintāmaṇigṛhe sarvaṃ cintāmaṇimayaṃ smṛtam /
yasya dvārāṇi catvāri krośārdhāyāmabhāñji ca // BndP_3,36.38 //
krośārddhārddhaṃ ca vistāro dvārāṇāṃ kathito mune /
dvāreṣu sarveṣu punaścintāmaṇigṛhāntare // BndP_3,36.39 //
pihitā lalitā devyā mūtarlohitasindhuvat /
taruṇārkasahasrābhā candravacchītalā hyapi /
muhuḥ pravāharūpeṇa prasarantī mahāmune // BndP_3,36.40 //
pūrvāmnāya mayaṃ caiva pūrvadvāraṃ prakīrtitam /
dakṣiṇadvāradeśastu dakṣiṇāmnāyalakṣaṇaḥ // BndP_3,36.41 //
paścimadvāradeśastu paścimāmnāyalakṣaṇaḥ /
uttaradvāradeśaḥ syāduttarāmnāyalakṣaṇaḥ // BndP_3,36.42 //
gṛharājasyāntarāle bhittau khacitadaṇḍakāḥ /
ratnapradīpā bhāsvantaḥ koṭyarkasadṛśatviṣaḥ /
paritastatra vartante bhāsayanto gṛhāntaram // BndP_3,36.43 //
cintāmaṇigṛhasyāsya madhyasthāne mahīyasi /
atyuccairvedikābhāge binducakraṃ mahāttaram // BndP_3,36.44 //
cintāratnagṛhottuṅgabhintterbindośca madhyabhūḥ /
bhittiḥ krośaṃ parityajya krośatrayamudāhṛtam // BndP_3,36.45 //
tatra krośatrayasthāne hyaṇimādyātmarociṣā /
krośatrayaṃ samastaṃ taddhastasaṃkhyāprakārataḥ /
caturviṃśatisāhasrahastaiḥ saṃmitamucyate // BndP_3,36.46 //
bindupīṭheśaparyamtaṃ caturdaśavibhedataḥ /
antare bhedite jāte hastasaṃkhyā mayocyate // BndP_3,36.47 //
padmāṭavīsthalāccintāmaṇiveśmāntaraṃ mune /
hastaviṃśatirunnamraṃ tatra syuraṇimādayaḥ // BndP_3,36.48 //
aṇimāntaravistāraścaturnalvasamanvitaḥ /
kiṣkuścatuḥśatī nalvakiṣkurhasta udīryate // BndP_3,36.49 //
tatrāntare 'ṇimādyāstu pūrvādikṛtamandirāḥ /
aṇimā mahimā caiva laghimā garimā tathā // BndP_3,36.50 //
īśitvaṃ ca vaśitvaṃ ca prākāmyaṃ muktireva ca /
icchā prāptiḥ sarvakāmetyetāḥ siddhaya uttamāḥ // BndP_3,36.51 //
rasasiddhirmokṣasiddhirbalasiddhistathaiva ca /
khaḍgasiddhiḥ pādukāyā siddhirañjanasiddhikaḥ // BndP_3,36.52 //
vāksiddhirlokasiddhiśca dehasiddhiranantaram /
etā aṣṭau siddhayastu bahvyo 'nyā yogisaṃmatāḥ // BndP_3,36.53 //
tatrāntare tu paritaḥ sevate parameśvarīm /
koṭiśaḥ siddhayastasminnaṇimādyantare mune // BndP_3,36.54 //
navalāvaṇyasaṃpūrṇāḥ smayamānamukhāṃbujāḥ /
jvalaccintāmaṇi karāḥ madā ṣoḍaśavarṣikāḥ /
atyudāraprakṛtayaḥ khelanti madavihvalāḥ // BndP_3,36.55 //
tasyāṇimādyantarasyopariṣṭātsumanoharam /
hastaviṃśatirunnamraṃ caturnalvapravistaram // BndP_3,36.56 //
caturdikṣu ca sopānapaṅktibhiḥ sumanoharam /
brahmādyaṃbaradhiṣṇyaṃ syāttatradevīḥ sthitāḥ śṛṇu // BndP_3,36.57 //
brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā /
vārāhī caiva māhendrī cāmuṇḍāpyatha saptamī /
mahālakṣmīraṣṭamī tu tatraitāḥ kṛtamandirāḥ // BndP_3,36.58 //
nānāvidhāyudhāḍhyāśca nānāśaktiparicchadāḥ /
pūrvādidiśamārabhya prādakṣiṇyakṛtālayāḥ // BndP_3,36.59 //
atha brāhyantarā tasyopariṣṭātkumbhasaṃbhava /
hastaviṃśatirunnamraṃ caturnalvapravistaram /
mudrāntaramiti traidhaṃ tatra mudrāḥ kṛtālayāḥ // BndP_3,36.60 //
saṃkṣobhadrāvaṇākarṣavaśyonmādamahāṅkuśāḥ /
khecarī bījayonyākhyā trikhaṇḍā daśamī punaḥ // BndP_3,36.61 //
pūrvādidiśamārabhya mudrā etāḥ pratiṣṭhitāḥ /
atyantasundarākārā navayauvanavihvalāḥ // BndP_3,36.62 //
kāntibhiḥ kamanīyābhiḥ pūrayantyo gṛhāntaram /
sevante muniśārdūla lalitāparameśvarīm // BndP_3,36.63 //
antaraṃ trayametattu cakraṃ trailokyamohanam /
etasmiñchaktayo yāsu tā uktāḥ prakaṭābhidhāḥ // BndP_3,36.64 //
etasāṃ samadhiṣṭhātrī tripurā cakranāyikā /
taccakrapālanakarī mudrāsaṃkṣobhaṇātmikā // BndP_3,36.65 //
atha mudrāntarasyordhvaṃ proktā nityākalāṃ taram /
hastaviṃśatirunnamraṃ caturnalvapravistaram /
parvataścaiva sopānamuttarottaramiṣyate // BndP_3,36.66 //
nityākalāntare tasminkāmākarṣaṇikāsukhāḥ /
paritaḥ kṛtasaṃsthānāḥ ṣoḍaśendukalātmikāḥ // BndP_3,36.67 //
tarpayantyo diśāṃ cakraṃ sudhāsyandaiḥ suśītalaiḥ /
tāsāṃ nāmāni mattastvamavadhāraya kumbhaja // BndP_3,36.68 //
kāmākarṣiṇikā nityā buddhyākarṣaṇikāparā /
rasākarṣaṇikā nityā gandhākarṣaṇikā kalā // BndP_3,36.69 //
cittākarṣaṇikā nityā dhairyākarṣaṇikā kalā /
smṛtyākarṣaṇikā nityā nāmākarṣaṇikā kalā // BndP_3,36.70 //
bījākarṣaṇikā nityā cārthākarṣaṇikā kalā /
amṛtākarṣaṇī cānyā śarīrākarṣaṇī kalā // BndP_3,36.71 //
etāstu guptayoginyastripureśī tu cakriṇī /
sarvāśāpūrikābhikhyā cakrādhiṣṭhānadevatā // BndP_3,36.72 //
etaccakre pālikā tu mudrā drāviṇikābhidhā /
nityā kalāntarādūrdhvaṃ dhiṣṇya matyantasundaram // BndP_3,36.73 //
hastaviṃśatirunnamraṃ caturnalvapravistaram /
prāgvatsopānasaṃyuktaṃ sarvasaṃkṣobhaṇābhidham // BndP_3,36.74 //
tatrāṣṭau śaktayastīvrā madāruṇavilocanāḥ /
navatāruṇyamaccāśca sevante parameśvarīm // BndP_3,36.75 //
kusumā mekhalā caiva madanā madanāturā /
rekhā veginyaṅkuśā ca mālinyaṣṭau ca śaktayaḥ // BndP_3,36.76 //
koṭiśastatparīvāraḥ śaktayo 'naṅgapūrvikāḥ /
sarvasaṃkṣobhamidaṃ cakraṃ tadadhidevatā // BndP_3,36.77 //
suṃdarī nāma vijñeyā nāmnā guptatarāpi sā /
taccakrapālanakarī mudrākarṣaṇikā smṛtā // BndP_3,36.78 //
anaṅgaśaktyantarasyopariṣṭātkuṃbhasaṃbhava /
hastaviṃśatirunnamraṃ caturnalvapravistaram /
saṃkṣobhiṇyādyantaraṃ syātsarvasaubhāgyadāyakam // BndP_3,36.79 //
sarvasaṃkṣobhiṇīmukhyāstatra śaktaya uddhatāḥ /
caturdaśa vasaṃtyeva tāsāṃ nāmāni macchṛṇu // BndP_3,36.80 //
sarvasaṃkṣobhiṇī śaktiḥ sarvavidrāviṇī tathā /
sarvākarṣaṇikā śāktiḥ sarvāhlādanikā tathā // BndP_3,36.81 //
sarvasaṃmohinī śaktiḥ sarvastaṃbhanaśaktikā /
sarvajṛṃbhiṇikā śaktistathā sarvavaśaṅkarī // BndP_3,36.82 //
sarvarañjanaśaktiśca sarvonmādaniśaktikā /
sarvārthasādhikā śaktiḥ sarvasaṃpattipūriṇī // BndP_3,36.83 //
sarvamantramayī śaktiḥ sarvadvandvakṣayaṅkarī /
etāśca saṃpradāyākhyāścakriṇīpuravāsinīḥ // BndP_3,36.84 //
mudrāśca sarvavaśyākhyāstaccakre rakṣikā matāḥ /
koṭiśaḥ śaktayastatra tāsāṃ kiṅkaryya uddhṛtāḥ // BndP_3,36.85 //
saṃkṣobhiṇyādyantarasyopariṣṭātkuṃbhasaṃbhava /
hastaviṃśatirunnamraṃ caturnalvapravistaram /
sarvasiddhādikānāṃ tu mandiraṃ viṣṭyamucyate // BndP_3,36.86 //
sarvasiddhipradā caiva sarvasaṃpatpradā tathā /
sarvapriyaṅkarī devī sarvamaṅgalakāriṇī // BndP_3,36.87 //
sarvakāmapradā devī sarvaduḥkhavimocanī /
sarvamṛtyupraśaminī sarvavighnanivāriṇī // BndP_3,36.88 //
sarvāṅgasundarī devī sarvasaubhāgyadāyinī /
etā devyaḥ kalotkīrṇā yoginyo nāmataḥ smṛtāḥ // BndP_3,36.89 //
cakriṇī śrīśca vijñeyā cakraṃ sarvārthasādhakam /
sarvonmādanamudrāśca cakrasya paripālikāḥ // BndP_3,36.90 //
sarvasiddhyādyantarasyopariṣṭātkumbhasambhava /
hastaviṃśatirunnamraṃ caturnalvapravistaram // BndP_3,36.91 //
sarvajñādyantaraṃ nāmnā sarvarakṣākaraṃ smṛtam /
cakraṃ mahattaraṃ divyaṃ sarvajñādyāḥ prakīrtitāḥ // BndP_3,36.92 //
sarvajñā sarvaśaktiśca sarvaiśvaryapradāyinī /
sarvajñānamayī devī sarvavyādhivināśinī // BndP_3,36.93 //
sarvādhārasvarūpā ca sarvapāpaharī tathā /
sarvānandamayī devī sarvarakṣāsvarūpiṇī // BndP_3,36.94 //
sarvepsitapradā caitā nirgarvā yoginīśvarāḥ // BndP_3,36.95 //
mālinī cakriṇī proktā mudrā sarvamahāṅkuśā /
iti cintāmaṇi gṛhe sarvajñādyantarāvadhi /
cakrāṇi kānicitproktānyanyānyapi mune śṛṇu // BndP_3,36.96 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne cintāmaṇigṛhāntarakathanaṃ nāma ṣaṭtriṃśo 'dhyāyaḥ

_____________________________________________________________


hayagrīva uvāca
sarvajñadyantarālasyopariṣṭātkalaśodbhava /
hastaviṃśatirunnamraṃ caturnalvapravistaram // BndP_3,37.1 //
vaśinyādyantaraṃ jñeyaṃ prāgvatsopānamandiram /
sarvarogaharaṃ nāmnā taccakramiti viśrutam // BndP_3,37.2 //
vaśinyādyāstatra devyaḥ pūrvādidiganukramāt /
svaraistu rahitāstatra prathamā vaśinīśvarī // BndP_3,37.3 //
kavargasahitā paścātkāmeśvaryākhyavāhmayī /
cavargajuṣṭā vāgīśī modinī syāttṛtīyakā // BndP_3,37.4 //
ṭavargamaṇḍitākārā vimalākhyā sarasvatī /
tavargeṇa tathopetā pañcamī vākpradhāraṇā // BndP_3,37.5 //
pavargeṇa parisphītā ṣaṣṭhī tu jayinī matā /
yādivarṇacatuṣkoṇe sarvaiśvaryādivāṅmayī // BndP_3,37.6 //
sādhikākṣaraṣaṭkena kaulinī tvaṣṭamī matā /
etā devyo japaratā muktābharaṇamaṇḍitāḥ // BndP_3,37.7 //
sadā sphuradgadyapadyalaharīlālitā matāḥ /
kāvyaiśca nāṭakaiścaiva madhuraiḥ karṇahāribhiḥ /
vinodayantyaḥ śrīdevīṃ vartante kumbhasambhavaḥ // BndP_3,37.8 //
etā rahasyanāmnaiva khyātā vātāpitāpana /
nāyikā svasya cakrasya siddhānāmnā prakīrtitā // BndP_3,37.9 //
asya cakrasya saṃrakṣākāriṇī khecarī matā /
vaśinyādyantarālasyopariṣṭādvindhyamardana // BndP_3,37.10 //
hastaviṃśatirunnamraṃ caturnalvapravistaram /
astraṃ cakramitijñeyaṃ tatra bāṇādidevatāḥ // BndP_3,37.11 //
pañca bāṇeśvarīdevyaḥ pañca kāmeśvarāśugāḥ /
aṅkuśadvitayaṃ dīptamādistrīpuṃsayordvayoḥ // BndP_3,37.12 //
dhanurdvayaṃ ca vindhyāre nava puṇḍreṣu kalpitam /
pāśadvayaṃ ca dīptābhaṃ catvāryastrāṇi kumbhaja // BndP_3,37.13 //
kāmeśvaryāstu catvāri catvāri śrīmaheśituḥ /
āhatyāṣṭāyudhānīti prajvalanti vibhānti ca // BndP_3,37.14 //
bhaṇḍāsuramahāyuddhe duṣṭadānavaśoṇitaiḥ /
pītairatīva tṛptānidivyāstrāṇyati jāgrati // BndP_3,37.15 //
eteṣāmāyudhānāṃ tu parivārāyudhānyalam /
vartante 'strāntare tatra teṣāṃ saṃkhyā tu koṭiśaḥ // BndP_3,37.16 //
vajraśaktiḥ śataghnī ca bhuśuṇḍī musalaṃ tathā /
kṛpāṇaḥ paṭṭiśaṃ caiva mudgaraṃ bhindipālakam // BndP_3,37.17 //
evamādīni śastrāṇi sahasrāṇāṃ sahasraśaḥ /
aṣṭāyudhamahāśaktīḥ sevante madavihvalāḥ // BndP_3,37.18 //
atha śastrāntarālasyopari vātāpitāpana /
hastaviṃśatirunnamraṃ caturnalvapravistaram /
dhiṣṇyaṃ tu samayeśīnāṃ sthānaṃ ca tisṛṇāṃ matam // BndP_3,37.19 //
kāmeśādyāstatra devyastisro 'nyā tu caturthikā /
saiva niḥśeṣaviśvānāṃ savitrī laliteśvarī // BndP_3,37.20 //
tisṛṇāṃ śṛṇu nāmāni kāmeśī prathamā matā /
vajreśī bhagamālā ca tāḥ sevante sahasraśaḥ // BndP_3,37.21 //
sarveṣāṃ darśanānāṃ ca yā devyo vividhāḥ smṛtāḥ /
tāḥ sarvāstatra sevante kāmeśādimahodayāḥ // BndP_3,37.22 //
etāsāṃca prasaṃgeṣu nityānāṃ ca prasañjane /
cakriṇīnāṃ yoginīnāṃ śrīdevī pūraṇātmikā // BndP_3,37.23 //
yā kāmeśvaradevāṅkaśāyinī lalitāṃbikā /
kāmeśyādicaturthī sā nityānāṃ ṣoḍaśī matā // BndP_3,37.24 //
yoginī cakradevīnāṃ navamī parikīrtitā /
samayeśyantarālasyopariṣṭādilvalāntaka // BndP_3,37.25 //
nāthāntaramiti proktaṃ hastaviṃśatirunnatam /
caturnalvapravistāraṃ prāgvatsopānamaṇḍitam // BndP_3,37.26 //
tatra nāthāmahādevyā yogaśāstrapravarttakāḥ /
sarveṣāṃ mantraguravaḥ sarvavidyāmahārṇavāḥ // BndP_3,37.27 //
catvāro yāganāthāśca lokānāmiha guptaye /
sṛṣṭāḥ kāmaṃśadevena teṣāṃ nāmāni me śṛṇu // BndP_3,37.28 //
mitrī ca śoḍiśaścaiva caryākhyaḥ kumbhasambhava /
taiḥ sṛṣṭā bahavo lokārakṣārthaṃ pādukātmakāḥ // BndP_3,37.29 //
divyavidyā mānavaughasiddhaughāḥ suratāpasāḥ /
prāptasālokyasārūpyasāyujyādikasiddhayaḥ // BndP_3,37.30 //
mahānto guravastāṃstu sevante pracurā gurūn /
atha nāthāntarālasyopariṣṭāddhiṣṇyamuttamam // BndP_3,37.31 //
hastaviṃśatirunnamaṃ caturnalvapravistaram /
nityāntaramiti proktaṃ nityāḥ pañcadaśātra vai // BndP_3,37.32 //
atha kāmeśvarī nityā nityā ca bhagamālinī /
nityaklinnā api tathā bheruṇḍā vahnivāsinī // BndP_3,37.33 //
mahāvajreśvarī dūtī tvaritā kulasundarī /
nityā nīlapatākā ca vijayā sarvamaṅgalā // BndP_3,37.34 //
jvālāmālinikā citretyetāḥ pañcadaśoditāḥ /
etā devīsvarūpāḥ syurmahābalaparākramāḥ // BndP_3,37.35 //
prathamā mukhyatithitāṃ prāptā vyāpya jagattrayāḥ /
kālatritayarūpāśca kālagrāsavicakṣaṇāḥ // BndP_3,37.36 //
brahmādīnāmaśeṣāṇāṃ cirakālamupeyuṣām /
tattatkālaśatāyuṣyarūpā devyājñayā sthitāḥ // BndP_3,37.37 //
nityodyatā nirāntakāḥ śrīparāṅgasamudbhavāḥ /
sevante jagatāmṛddhyai lalitāṃ citsvarūpiṇīm // BndP_3,37.38 //
tāsāṃ bhavanatāṃ prāptā dīptāḥ pañcadaśeśvarāḥ /
visṛṣṭibinducakre tu ṣoḍaśyā bhavanaṃ matam // BndP_3,37.39 //
atha nityāntarālasyopariṣṭātkumbhasambhava /
aṅgadevyantaraṃ proktaṃ hastaviṃśātirunnatam // BndP_3,37.40 //
caturnalvapravistāraṃ prāgvatsopānamandiram /
tasminhṛdayadevyādyāḥ śaktayaḥ saṃti vai mune // BndP_3,37.41 //
hṛddevī ca śirodevī śikhādevī tathaiva ca /
varmadevī dṛṣṭidevī śastradevī ṣaḍīritāḥ // BndP_3,37.42 //
atyantasannikṛṣṭāstāḥ śrīkāmeśvarasubhruvaḥ /
navalāvaṇyapūrṇāṅgyaḥ sāvadhānā dhṛtāyudhāḥ // BndP_3,37.43 //
parito bindupīṭhe ca bhrāmyanto dṛptamūrtayaḥ /
lalitājñāpravartinyo vaśīnāṃ pīṭhavartikāḥ // BndP_3,37.44 //
athāṅgadevyantarasyopariṣṭānmaṇḍalākṛti /
bindunāda mahāpīṭhaṃ daśahastasamunnatam // BndP_3,37.45 //
nalvāṣṭakapravistāramudyadādityasaṃnibham /
bindupīṭhamidaṃ jñeyaṃ śrīpīṭhamapi ceṣyate // BndP_3,37.46 //
mahāpīṭhamiti jñeyaṃ vidyāpīṭhamapīṣyate /
ānandapīṭhamapi ca pañcāśatpīṭharūpadhṛk // BndP_3,37.47 //
tatra śrīlalitādevyāḥ pañcabrahmamaye mahat /
jāgarti mañcaratnaṃ tu prapañcatrayamūlakam // BndP_3,37.48 //
tasya mañcasya pādāstu catvāraḥ parikīrtitāḥ /
daśahastasamunnamrā hastatritayaviṣṭhitāḥ // BndP_3,37.49 //
brahmaviṣṇumaheśāneśvararūpatvamāgatāḥ /
śaktibhāvamanuprāptāḥ sadā śrīdhyānayogataḥ // BndP_3,37.50 //
ekastu pañcapādaḥ syājjapākusumasannibhaḥ /
brahmātmakaḥ sa vijñeyo vahnidigbhāgamāśritaḥ // BndP_3,37.51 //
caturtho mañcapādastu karṇikārakasāraruk /
īśvarātmā sa vijñeya īśadigbhāgamāśritaḥ // BndP_3,37.52 //
ete sarve sāyudhāśca sarvālaṅkārabhūṣitāḥ /
uparyadhaḥstaṃbharūpā madhye puruṣarūpiṇaḥ // BndP_3,37.53 //
śrīdhyānamīlitākṣāśca śrīdhyānānniścalāṅgakāḥ /
teṣāmupari mañcasya phalakastu sadāśivaḥ // BndP_3,37.54 //
vikāsidāḍimacchāyaścaturnalvapravistaraḥ /
nalvaṣaṭkāyāmavāṃśca sadābhāsvaramūrtimān // BndP_3,37.55 //
aṅgadevyantarāraṃbhānmañcasya phalakāvadhi /
cintāmaṇimayāṅgāni tattvarūpāṇi tāpasa // BndP_3,37.56 //
sopānāni vibhāsaṃte ṣaṭtriṃśadvai niveśanaiḥ /
ārohasya krameṇaiva sopānānyabhidadhmahe // BndP_3,37.57 //
bhūmirāpo 'nalo vāyurākāśo gandha eva ca /
raso rūpaṃ sparśasaṃbdopasthapāyupadāni ca // BndP_3,37.58 //
pāṇivāgghrāṇajihvāścatvak cakṣuḥ śrotrameva ca /
ahaṅkāraśca buddhiśca manaḥ prakṛtipūruṣau // BndP_3,37.59 //
niyatiḥ kālarāgau ca kalā vidye ca māyayā /
śuddhāvidyeśvarasadāśivaśaktiḥ śivā iti // BndP_3,37.60 //
etāḥ ṣaṭtriṃśadākhyātāstattvasopānapaṅktayaḥ /
pūṣā sopānapaṅktiśca mañcapūrvadiśaṃśritāḥ // BndP_3,37.61 //
atha mañcasyopariṣṭāddhaṃsatūlikatalpakaḥ /
hastamātraṃ samunnamraṃ caturnalvapravistaram // BndP_3,37.62 //
pādopadhānamūrdhopadhāna dandvavirājitam /
gaḍḍakānāṃ catuḥ ṣaṣṭiśobhitaṃ pāṭalatviṣā // BndP_3,37.63 //
tasyopariṣṭātkausuṃbhavasanenottaracchadaḥ /
śucinā mṛdunā kḷptaḥ padmarāgamaṇitviṣā // BndP_3,37.64 //
tasyopari vasanpūrvadiṅmukho dayayānvitaḥ /
śṛṅgāraveṣarucirassadā ṣoḍaśavārṣikaḥ // BndP_3,37.65 //
udyadbhāskarabiṃbābhaścaturhastastrilocanaḥ /
hārakeyūramukuṭakaṭakādyairalaṅkṛtaḥ // BndP_3,37.66 //
kamanīyasmitajyotsnāmaripūrṇakapolabhūḥ /
jāgarti bhagavānādidevaḥ kāmeśvaraḥ śivaḥ // BndP_3,37.67 //
tasyotsaṃge samāsīnā taruṇādityapāṭalā /
sadā ṣoḍaśavarṣā ca navayauvanadarpitā // BndP_3,37.68 //
amṛṣṭapadmarāgābhā candanābjanakhacchaṭā /
yāvakaśrīrnirvyapekṣā pādalauhityavāhinī // BndP_3,37.69 //
kalanisvānamañjīrapatatkaṅkaṇamohanā /
anaṅgavaratūṇīradarponmathanajaṅghikā // BndP_3,37.70 //
kariśuṇḍadoḥ kadalikākāntitulyoruśobhinī /
aruṇena dukūlena susparśena tanīyasā /
alaṅkṛtanitaṃbāḍhyā jaghanābhogabhāsurā // BndP_3,37.71 //
ardhorukagranthimatī ratnakāñcīvirājitā /
natanābhimahāvartatri valyūrmiprabhāsarit // BndP_3,37.72 //
stanakuḍmalahindolamuktādāmaśatāvṛtā /
atipīvaravakṣojabhārabhaṅguramadhyabhūḥ // BndP_3,37.73 //
śirīṣadāmamṛdulacchadābhāṃścaturo bhujān // BndP_3,37.74 //
keyūrakaṅkaṇaśreṇīmaṇḍitānsormikāṅgulīn /
vahantī patisaṃsṛṣṭaśaṅkhasundarakandharā // BndP_3,37.75 //
mukhadarpaṇa vṛttābhacibukā pāṭalādharā /
śucibhiḥ paṅktiśuddhaisca vidyārūpairvibhāsvaraiḥ /
kundakuḍmalalakṣmīkairdantairdarśitacandrikā // BndP_3,37.76 //
sthūlamauktikasanaddhanānābharaṇabhāsurā /
ketakāntardalaśroṇī dīrghadīrghavilocanā // BndP_3,37.77 //
ardhendulalite bhāle samyakkḷptālakacchaṭā /
pālīvataṃ samāṇikyakuṇḍalāmaṇḍitaśrutiḥ // BndP_3,37.78 //
navakarpūrakastūrīsadāmoditavīṭikā /
śaraccañcanniśānāthamaṇḍalīmadhurānanā // BndP_3,37.79 //
cintāmaṇīnāṃ sāreṇa kḷptacārukirīṭikā /
sphurattilakaratnābhabhālanetravirājitā // BndP_3,37.80 //
gāḍhāndhakāranibiḍakṣāmakuntalasaṃhatiḥ /
sīmantareśāvinyastakindūraśreṇibhāsurā // BndP_3,37.81 //
sphuraccandrakalottaṃsamadalolavilocanā /
sarvaśṛṅgāraveṣāḍhyā sarvābharaṇabhūṣitā // BndP_3,37.82 //
samastalokamātā ca sadānandavivardhinī /
brahmaviṣṇugirīśeśasadāśivanidānabhūḥ // BndP_3,37.83 //
apāṅgariṅkhatkaruṇānirjharītarpitākhilā /
bhāsate sā bhagavatī pāpaghnī lalitāṃbikā // BndP_3,37.84 //
anyadaivatapūjānāṃ yasyāḥ pūjāphalaṃ viduḥ /
yasyāḥ pūjāphalaṃ prāhuyasyā eva hi pūjanam // BndP_3,37.85 //
tasyāśca lalitādevyā varṇayāmi kathaṃ punaḥ /
varṣakoṭisahasreṇāpyekāṃśo varṇyate na hi // BndP_3,37.86 //
varṇyamānā hyavāgrūpā vācastasyāṃ kuto gatiḥ /
yato vāco nivartante aprāpya manasā saha // BndP_3,37.87 //
bahunā kimihoktena tattvabhūtamidaṃ śṛṇu /
na pakṣapātānna snehānna mohādvā mayocyate // BndP_3,37.88 //
saṃtu kalpataroḥ śākhā lekhinyastapasāṃ nidhe /
maṣīpātrāṇi sarve 'pi sapta saṃtu mahārṇavāḥ // BndP_3,37.89 //
pañcāśatkoṭivistīrṇā bhūmiḥ patratvamṛcchatu /
tasya lekhanakālo 'stu parārdhyādhikavatsaraiḥ // BndP_3,37.90 //
likhantu sarve lokāśca pratyekaṃ koṭibāhavaḥ /
sarve bṛhaspatisamā vaktāro yadi kuṃbhaja // BndP_3,37.91 //
athāpi tasyāḥ śrīdevyāḥ pādābjaikāṅgulidyuteḥ /
sahasrāṃśeṣvekaikāṃśavarṇanā na hi jāyate /
atha vā vṛttirakhilā niṣphalā tadguṇastutau // BndP_3,37.92 //
bindupīṭhasya paritaścaturasravayā sthitā /
mahāmāyājavanikā laṃbate mecakaprabhā // BndP_3,37.93 //
devyā upari hastānāṃ viṃśatidvitayordhvataḥ /
indragopavitānaṃ tu baddhaṃ trailokyadurlabham // BndP_3,37.94 //
tatrālaṅkārajālaṃ tu vartamānaṃ sudurlabham /
madvāṇī varṇayiṣyantī kaṇṭha eva hriyā hatā // BndP_3,37.95 //
saiva jānāti tatsarvaṃ tatratyamakhilaṃ guṇam /
manaso 'pi hi dūre tatsaubhāgyaṃ kenavarṇyate // BndP_3,37.96 //
itthaṃ bhaṇḍamahādaityavadhāya lalitāṃbikā /
prādurbhutā cidanalāddagdhaniḥśeṣadānavā // BndP_3,37.97 //
divyaśilpijanaiḥ kḷptaṃ ṣoḍaśakṣetraveśanam /
adhiṣṭhāya śrīnagaraṃ sadā rakṣati viṣṭapam // BndP_3,37.98 //
itthameva prakāreṇa śrīpurāṇyanyakānyapi /
na bhedako 'pi vinyāso nāmamātraṃ purāṃ bhidā // BndP_3,37.99 //
nānāvṛkṣamahodyānamārabhyetikrameṇa ye /
vadanti śrīpurakathāṃ te yānti paramāṃ gatim // BndP_3,37.100 //
ākarṇayanti pṛcchanti vicinvanti ca ye narāḥ /
ye pustake dhārayanti te yānti paramāṃ gatim // BndP_3,37.101 //
ye śrīpuraprakāreṇa tattatsthānavibhedataḥ /
kṛtvā śilpijanaiḥ sarvaṃ śrīdevyāyatanaṃ mahat /
saṃpādayanti ye bhaktāste yānti paramāṃ gatim // BndP_3,37.102 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne gṛharājāntarakathanaṃ nāma saptatriṃśo 'dhyāyaḥ


_____________________________________________________________


agastya uvāca
śrutametanmahāvṛttamāvirbhāvādikaṃ mahat /
bhaṇḍāsuravadhaścaiva devyāḥ śrīnagarasthitiḥ // BndP_3,38.1 //
idānīṃ śrotumicchāmi tasyā matrasya sādhanam /
tanmantrāṇāṃ lakṣaṇaṃ ca sarvametannivedaya // BndP_3,38.2 //
hayagrīva uvāca
sarvebhyo 'pi padārthebhyaḥ śābdaṃ vastu mahattaram /
sarvebhyo 'pi hi śabdebhyo vedarāśirmahānmune // BndP_3,38.3 //
sarvebhyo 'pi hi vedebhyo vedamantrā mahattarāḥ /
sarvebhyo vedamantrebhyo viṣṇumantrā mahattarāḥ // BndP_3,38.4 //
tebhyo 'pi daurgamantrāstu mahānto munipuṅgava /
tebhyo gāṇapatā mantrā mune vīrya mahattarāḥ // BndP_3,38.5 //
tebhyo 'pyarkasya mantrāstu tebhyaḥ śaivā mahattarāḥ /
tebhyo 'pi lakṣmīmantrāstu tebhyaḥ sārasvatā varāḥ // BndP_3,38.6 //
tebhyo 'pi girijāmantrāstebhyaścāmnāyabhedajāḥ /
sarvāmnāyamanubhyo 'pi vārāhā manavo varāḥ // BndP_3,38.7 //
tebhyaḥ śyāmāmanuvarā viśiṣṭā ilvalāntaka /
tebhyo 'pi lalitāmantrā daśabhedavibheditāḥ // BndP_3,38.8 //
teṣu dvau manurājau tu variṣṭhau vindhyamardana /
lopāmudrā kāmarāja iti khyātimupāgatau // BndP_3,38.9 //
hrādistu lopāmudrā syātkāmarājastu kādikāḥ /
haṃsādervācyatāṃ yātāḥ kāmarājo mahesvaraḥ // BndP_3,38.10 //
smarādervācyatāṃ yātā devī śrīlalitāṃbikā /
hādikādyormantrayostu bhedo varṇatrayodbhavaḥ // BndP_3,38.11 //
tyośca kāmarājo 'yaṃ siddhido bhaktiśālinām /
śivena śaktyā kāmena kṣityā caiva tu māyayā // BndP_3,38.12 //
haṃsena bhṛguṇā caiva kāmena śaśimaulinā /
śakreṇa bhuvaneśena candreṇa ca manobhuvā // BndP_3,38.13 //
kṣityā hṛllekhayā caiva prokto haṃsādimantrarāṭ /
kāmādimantrarājastu smarayoniḥ śriyo mukhe // BndP_3,38.14 //
pañcatrikamahāvidyā lalitāṃbā pravācikām /
ye yajanti mahābhāgāsteṣāṃ sarvatra siddhaye // BndP_3,38.15 //
sadgurostu manuṃ prāpya tripañcārṇapariṣkṛtam /
samyaksaṃsādhayedvidvānvakṣyamāṇaprakārataḥ // BndP_3,38.16 //
tatkrameṇa pravakṣyāmi sāvadhāno mune śṛṇu /
prātarutthāya śirasismṛtvā kamalamujjvalam // BndP_3,38.17 //
sahasrapatraśobhāḍhyaṃ sakeśarasukarṇikam /
tatra śrīmadguruṃ dhvātvā prasannaṃ karuṇāmayam // BndP_3,38.18 //
tatobahirvinirgatya kuryācchaucādikāḥ kriyāḥ /
athāgatya ca tailena sāmodena vilepitaḥ // BndP_3,38.19 //
udvartitaśca susnātaḥ śuddhenoṣṇena vāriṇā /
āpo nisargataḥ pūtāḥ kiṃ punarvahnisaṃyutāḥ /
tasmāduṣṇodake snāyāttadabhāve yathodakam // BndP_3,38.20 //
paridhāya paṭau śuddhe kausumbhau vātha vāruṇau /
ācamya prayato vidvānhṛdi dhyāyanparāṃbikām // BndP_3,38.21 //
ūrdhvapuṇḍraṃ tripuṇḍaṃ vā paṭṭavardhanameva vā /
agastyapatrākāraṃ vā dhṛtvā bhāle nijocitam /
antarhitaśca śuddhātmā sandhyāvandanamācaret // BndP_3,38.22 //
aśvatthapatrākāreṇa pātreṇa sakuśākṣatam /
sapuṣpacandanaṃ cārdhyaṃ mārtaṇḍāya samutkṣipet // BndP_3,38.23 //
tathārdhyabhāvadevatvāllalitāyai trirardhyakam /
tarppayitvā yathāśakti mūlena laliteśvarīm // BndP_3,38.24 //
devarṣipitṛvargāṃśca tarpayitvā vidhānataḥ /
divākaramupāsthāya devīṃ ca ravibimbagām // BndP_3,38.25 //
maunī viśuddhahṛdayaḥ praviśya makhamandiram /
cārukarpūrakastūrīcandanādivilepitaḥ // BndP_3,38.26 //
bhūṣaṇairbhūṣitāṅgaśca cāruśṛṅgāraveṣadhṛk /
āmodikusumasragbhiravataṃsitakuntalaḥ // BndP_3,38.27 //
saṃkalpabhūṣaṇo vātha yathāvibhavabhūṣaṇaḥ /
pūjākhaṇḍe vakṣyamāṇānkṛtvā nyāsānanukramāt // BndP_3,38.28 //
mṛdvāsane samāsīno dhyāyecchrīnagaraṃ mahat /
nānāvṛkṣamahodyānamārabhya lalitāvadhi // BndP_3,38.29 //
dhyāyecchrīnagaraṃ divyaṃ bahirantarataḥ śuciḥ /
pūjākhaṇḍoktamārgema pūjāṃ kṛtvā vilakṣaṇaḥ // BndP_3,38.30 //
akṣamālāṃ samādāya candrakastūrivāsitām /
udaṅmukhaḥ prāṅkho vā japetsiṃhāsaneśvarīm /
ṣaṭtriṃśallakṣasaṃkhyāṃ tu japedvidyā prasīdati // BndP_3,38.31 //
taddaśāṃśastu homaḥ syāttaddaśāṃśaṃ ca tarpaṇam /
taddaśāṃśaṃ brāhmaṇānāṃ bhojanaṃ samudīritam // BndP_3,38.32 //
evaṃ sa siddhamantrastu kuryātkāmyajapaṃ punaḥ /
lakṣamātraṃ japitvā tu manuṣyānvaśamānayet // BndP_3,38.33 //
lakṣadvitayajāpyena nārīḥ sarvā vaśaṃ nayet /
lakṣatritayajāpena sarvānvaśayate nṛpān // BndP_3,38.34 //
caturlakṣajape jāte kṣubhyanti phaṇikanyakāḥ /
pañcalakṣajape jāte sarvāḥ pātālayoṣitaḥ // BndP_3,38.35 //
bhūlokasundarīvargo vaśyaḥṣaḍlakṣajāpataḥ /
kṣubhyanti sapta lakṣeṇa svargalokamṛgīdṛśaḥ // BndP_3,38.36 //
devayonibhavāḥ sarve 'pyaṣṭalakṣajapādvaśāḥ /
navalakṣeṇa gīrvāṇā nakhilānvaśamānayet // BndP_3,38.37 //
lakṣaikādaśajāpyena brahmaviṣṇumaheśvarān /
lakṣadvādaśajāpena siddhīraṣṭau vaśaṃ nayet // BndP_3,38.38 //
indrasyendratvametena mantreṇa hyabhavatpurā /
viṣṇorviṣṇutvametena śivasya śivatāmunā // BndP_3,38.39 //
indoścandratvametena bhānorbhāskaratāmunā /
sarvāsāṃ devatānāṃ ca tāstāḥ siddhaya ujjvalāḥ /
anena mantrarājena jātā ityavadhāraya // BndP_3,38.40 //
etanmantrasya jāpī tu sarvapāpavivarjitaḥ /
trailokyasundarākāro manmathasyāpi mohakṛt // BndP_3,38.41 //
sarvābhiḥ siddhibhiryuktaḥ sarvajñaḥ sarvapūjitaḥ /
darśanādeva sarvaṣāmantarālasya pūrakaḥ // BndP_3,38.42 //
vācā vācaspatisamaḥ śriyā śrīpatisānabhaḥ /
bale marutsamānaḥ syātsthiratve himavāniva // BndP_3,38.43 //
aunnatye merutulyaḥ syādgāṃbhīryeṇa mahārṇavaḥ /
kṣaṇātkṣobhakaro mūrtyā grāmapallīpurādiṣu // BndP_3,38.44 //
īṣadbhūbhaṅgamātreṇa stambhako jṛṃbhakastathā /
uccāṭako mohakaśca mārako duṣṭacetasām // BndP_3,38.45 //
kruddhaḥ prasīdati haṭhāttasya darśanaharṣitaḥ /
aṣṭādaśasu vidyāsu nirūḍhimabhigacchati // BndP_3,38.46 //
mandākinīpūrasamā madhurā tasya bhāratī /
na tasyāviditaṃ kiñcitsarvaśāstreṣu kumbhaja // BndP_3,38.47 //
darśanāni ca sarvāṇi kartu khaṇḍayituṃ paṭuḥ /
tattvañjānāti nikhilaṃ sarvajñatvaṃ ca gacchati // BndP_3,38.48 //
sadā dayārdrahṛdayaṃ tasya sarveṣu jantuṣu /
tatkopāgnerviṣayatāṃ gantuṃ nālaṃ jagattrayī // BndP_3,38.49 //
tasya darśanavelāyāṃ ślathannīvīnibandhanāḥ /
viśrastaraśanābandhā galatkuṇḍalasañcayāḥ // BndP_3,38.50 //
gharmavārikaṇaśreṇīmuktābhūṣitamūrtayaḥ /
atyantarāgataralavyāpāranayanāñcalāḥ // BndP_3,38.51 //
sraṃsamānakarāṃbhojamaṇikaṅkaṇapaṅktayaḥ /
ūrustambhena niṣpandā namitāsyāśca lajjayā // BndP_3,38.52 //
dravatkandarpasadanāḥ pulakāṅkurabhūṣaṇāḥ /
anyamākāramiva ca prāptā mānasajanmanā // BndP_3,38.53 //
dīpyamānā ivoddāmarāgajvālākadaṃbakaiḥ /
vīkṣyamāṇā ivānaṅgaśarapāvakavṛṣṭibhiḥ // BndP_3,38.54 //
utkaṇṭhayā tudyamānāḥ khidyamānā tanūṣmaṇā /
sicyamānāḥ śramajalaiḥ śucyamānāśca lajjayā // BndP_3,38.55 //
kulaṃ jātiṃ ca śīlaṃ ca lajjāṃ ca parivārakam /
lokādbhayaṃ bandhubhayaṃ paralokabhaye tathā // BndP_3,38.56 //
muñcantyo hṛdi yācantyo bhavanti hariṇīdṛśaḥ /
araṇye pattane vāpi devālayamaṭheṣu vā /
yatra kutrāpi tiṣṭhantaṃ taṃ dhāvanti mṛgīdṛśaḥ // BndP_3,38.57 //
atyāhato yathaivāṃbhobindurbhramati puṣkare /
tadvadbhramanti cittāni darśane tasya subhruvām // BndP_3,38.58 //
vinītānavanītānāṃ vidrāvaṇamahāphalam /
taṃ sevante samastānāṃ vidyānāmapi paṅktayaḥ // BndP_3,38.59 //
candrārkamaṇḍaladvandvakucamaṇḍalaśobhinī /
triloke lalanā tasya darśanādanurajyati /
anyāsāṃ tu varākīṇāṃ vaktavyaṃ kiṃ tapodhana // BndP_3,38.60 //
pattaneṣu ca vīthīṣu catvareṣu vaneṣu ca /
tatkīrtighoṣaṇā puṇyā sadā dyusaddrumāyate // BndP_3,38.61 //
tasya darśanataḥ pāpa jālaṃ naśyati pāpinām /
tadguṇā eva ghokṣyante sarvatra kavipuṅgavaiḥ // BndP_3,38.62 //
bhinnairvarṇairāyudhaiśca bhinnairvāhanabhūṣaṇaiḥ /
ye dhyāyanti mahādevīṃ tāstāḥ siddhīrbhañjati te // BndP_3,38.63 //
manorādimakhaṇḍastu kundendudhavaladyutiḥ /
ahaścakre jvalajjvālaścintanīyastu mūlake // BndP_3,38.64 //
indragopaka saṃkāśo dvitīyo manukhaṇḍakaḥ /
nībhālanīye 'haścakre ābālāntajvalacchikhaḥ // BndP_3,38.65 //
atha bālādipadmasthadvidalāṃbujakoṭare /
nībhālanīyastārtīyakhaṇḍo duritakhaṇḍakaḥ // BndP_3,38.66 //
muktā dhyeyā śaśijotsnā dhavalākṛtiraṃbikā /
raktasaṃdhyakarociḥ syādvaśīkaraṇakarmaṇi // BndP_3,38.67 //
sarvasaṃpattilābhe tu śyāmalāṅgī vicintyate /
nīlā ca mūkīkaraṇe pītā staṃbhanakarmaṇi // BndP_3,38.68 //
kavitve viśadākārā sphaṭikopalanirmalā /
dhanalābhe suvarṇābhā cintyate lalitāṃbikā // BndP_3,38.69 //
āmūlamābrahmabilaṃ jvalanmāṇikyadīpavat /
ye dhyāyanti mahāpuñjaṃ te syuḥ saṃsiddhasiddhayaḥ // BndP_3,38.70 //
evaṃ bahuprakāreṇa dhyānabhedena kumbhaja /
nibhālayantaḥ śrīdevīṃ bhajanti mahatīṃ śriyam /
prāpyate sadbhirevaiṣā nāsadbhistu kadācana // BndP_3,38.71 //
yaistu taptaṃ tapastīvraṃ tairevātmani dhyāyate /
tasya no paścimaṃ janma svayaṃ yo vā na śaṅkaraḥ /
na tena labhyate vidyā lalitā parameśvarī // BndP_3,38.72 //
vaṃśe tu yasya kasyāpi bhavedeṣa manuryadi /
tadvaṃśyāḥ sarva eva syurmuktāstṛptā na saṃśayaḥ // BndP_3,38.73 //
guptādguptataraivaiṣā sarvaśāstreṣu niścitā /
vedāḥ samastaśāstrāṇi stuvanti laliteśvarīm // BndP_3,38.74 //
paramātmeyameva syādiyameva parā gatiḥ /
iyameva mahattīrthamiyameva mahatphalam // BndP_3,38.75 //
imāṃ gāyanti munayo dhyāyanti sanakādayaḥ /
arcantīmāṃ suraśreṣṭhā brahmādyāḥ pañcasiddhidām // BndP_3,38.76 //
na prāpyate kucāritraiḥ kutsitaiḥ kuṭilāśayaiḥ /
daivabāhyairvṛthātarkairvṛthā vibhrānta buddhibhiḥ // BndP_3,38.77 //
naṣṭairaśīlairucchiṣṭaiḥ kulabhraṣṭaiśca niṣṭhuraiḥ /
darśanadveṣibhiḥ pāpaśīlairācāranindakaiḥ // BndP_3,38.78 //
uddhatairuddhatālāpairdāṃbhikairatimānibhiḥ /
etādṛśānāṃ martyānāṃ devānāṃ cātidurlabhā // BndP_3,38.79 //
devatānāṃ ca pūjyatvamasyāḥ proktaṃ ghaṭodbhava /
bhaṇḍāsura vadhāyaiṣā prādurbhūtā cidagnitaḥ // BndP_3,38.80 //
mahātripurasundaryā sūrtistejovijṛṃbhitā /
kāmākṣīti vidhātrā tu prastutā laliteśvarī // BndP_3,38.81 //
dhyāyataḥ parayā bhaktyā tāṃ parāṃ lalitāṃbikām /
sadāśivasya manaso lālanāllalitābhidhā // BndP_3,38.82 //
yadyatkṛtavatī kṛtyaṃ tatsarvaṃ viniveditam /
pūjāvidhānamakhilaṃ śāstroktenaiva vartmanā /
khaṇḍāntare vadiṣyāmi tadvilāsaṃ mahādbhutam // BndP_3,38.83 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne mantrarājasādhanaprakārakathanannāmāṣṭatriṃśo 'dhyāyaḥ


_____________________________________________________________


agastya uvāca
anādyanantamavyaktaṃ vyaktānāmādikāraṇam /
ānandabodhaikarasaṃ tanmahanmanmahe mahaḥ // BndP_3,39.1 //
aśvānana mahāprājña vedavedāntavittama /
śrutametanmahāpuṇyaṃ lalitākhyānamuttamam // BndP_3,39.2 //
sarvapūjyā tvayā proktā tripurā paradevatā /
pāśāṅkuśadhanurbāṇa pariṣkṛtacaturbhujā // BndP_3,39.3 //
tasyā mantramiti proktaṃ śrīcakraṃ cakrūṣaṇam /
navāvaraṇamīśānī śrīparasyādhidaivatam // BndP_3,39.4 //
kāñcīpure pavitre 'sminmahīmaṇḍalamaṇḍale /
keyaṃ vibhāti kalyāṇī kāmākṣītyabhiviśrutā // BndP_3,39.5 //
dvibhujā vividhollāsavilasattanuvallarī /
adṛṣṭapūrvasaindaryā parajyotirmayī parā // BndP_3,39.6 //
sūta uvāca
agastyenaivamuktaḥ sanparānandādṛtekṣaṇaḥ /
dhyāyaṃstacca paraṃ tejo hayagrīvo mahāmanāḥ /
iti dhyātvā namaskṛtya tamagastyamathābravīt // BndP_3,39.7 //
hayagrīva uvāca
rahasyaṃ saṃpravakṣyāmi lopāmudrāpate śṛṇu // BndP_3,39.8 //
ādyā yāṇutarā sā syāccitparā tvādikāraṇam /
antākhyeti tathā proktā svarūpāttattvacintakaiḥ // BndP_3,39.9 //
dvitīyābhūttataḥ śuddhaparādvibhujasaṃyutā /
dakṣahaste yogamudrāṃ vāmahaste tu pustakam // BndP_3,39.10 //
bibhratī himakundendumuktāsamavapurdyutiḥ /
parāparā tṛtīyā syādbā lārkāyutasaṃmitā // BndP_3,39.11 //
sarvābharaṇasaṃyuktā daśahastadhṛtāmbujā /
vāmorunyastahastā vā kirīṭārdhendubhūṣaṇā // BndP_3,39.12 //
paścāccaturbhujā jātā sā parā tripurāruṇā /
pāśāṅkuśekṣukodaṇḍapañcabāṇalasatkarā // BndP_3,39.13 //
lalitā saiva kāmākṣī kāñcyāṃ vyaktimupāgatā /
sarasvatīramāgauryastāmevādyāmupāsate // BndP_3,39.14 //
netradvayaṃ maheśasya kāśīkāñjīpuradvayam // BndP_3,39.15 //
vikhyātaṃ vaiṣṇavaṃ kṣetraṃ śivasāṃnidhya kārakam /
kāñcīkṣetre purā dhātā sarvalokapitāmahaḥ // BndP_3,39.16 //
śrīdevīdarśanāyaiva tapastepe suduṣkaram /
ātmaikadhyānayuktasya tasyavratavato mune // BndP_3,39.17 //
prādurāsītpuro lakṣmīḥ padmahastā parātparā /
padmāsane ca tiṣṭhantī viṣṇunā jiṣṇunā saha // BndP_3,39.18 //
sarvaśṛṅgāraveṣāḍhyā sarvābharaṇabhūṣitā /
siṃhāsaneśvarī khyātā sarvalokaikarakṣiṇī // BndP_3,39.19 //
tāṃ dṛṣṭvādbhutasaindaryāṃ parajyotirmayīṃ parām /
ādilakṣmīmiti khyātāṃ sarveṣāṃ hṛdaye sthitām // BndP_3,39.20 //
yāmāhustripurāmeva brahmaviṣṇavīśamātaram /
kāmākṣīti prasiddhāṃ tāmastau ṣītpurmabhaktimān // BndP_3,39.21 //
brahmovāca /
jaya devi jaganmātarjaya tripurasundari /
jaya śrīnāthasahaje jaya śrīsarvamaṅgale // BndP_3,39.22 //
jaya śrīkaruṇārāśe jaya śṛṅgāranāyike /
jayajayedhikasiddheśi jaya yogīndravandite // BndP_3,39.23 //
jayajaya jagadamba nityarūpe jayajaya sannutalokasaukhyadātri /
jayajaya himaśailakīrtanīye jayajaya śaṅkarakāmavāmanetri // BndP_3,39.24 //
jagajjanmasthitidhvaṃsapidhānānugrahānmuhuḥ /
yā karoti svasaṅkalpāttasyai devyai namonamaḥ // BndP_3,39.25 //
varṇāśramāṇāṃ sāṃkaryakāriṇaḥ pāpino janān /
nihantyādyātitīkṣṇāstraistasyai devyaidṛ // BndP_3,39.26 //
nāgamaiśca na vedaiśca na śāstrairna ca yogibhiḥ /
dedyā yā ca svasaṃvedyā tasyai devyai namonamaḥ // BndP_3,39.27 //
rahasyāmnāyavedāntaistattvavidbhirmunīśvaraiḥ /
paraṃ brahmeti yā khyātā tasyaidṛ // BndP_3,39.28 //
hṛdayasthāpi sarveṣāṃ yā na kenāpi dṛśyate /
sūkṣmavijñānarūpāyaidṛ // BndP_3,39.29 //
brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ /
yaddhyānaikaparā nityaṃ tasyaidṛ // BndP_3,39.30 //
yaccaraṇabhaktā indrādyā yadājñāmeva bibhrati /
sāmrājyasaṃpadīśāyai tasyaidṛ // BndP_3,39.31 //
vedā niḥśvasitaṃ yasyā vīkṣitaṃ bhūtapañcakam /
smitaṃ carācaraṃ viśvaṃ tasyaidṛ // BndP_3,39.32 //
sahasraśīrṣā bhogīndro dharitrīṃ tu yadājñayā /
dhatte sarvajanādhārāṃ tasyaidṛ // BndP_3,39.33 //
jvalatyagnistapatyarkevāto vāti yadājñayā /
jñānaśaktisvarūpāyai tasyaidṛ // BndP_3,39.34 //
pañcaviṃśatitattvāni māyākañcukapañcakam /
yanmayaṃ munayaḥ prāhustasyaidṛ // BndP_3,39.35 //
śivaśaktīśvarāścaiva śuddhabodhaḥ sadāśivaḥ /
yadunmeṣavibhedāḥ syustasyaidṛ // BndP_3,39.36 //
gururmantro devatā ca tathā prāṇāśca pañcadhā /
yā virājati cidrūpā tasyaidṛ // BndP_3,39.37 //
sarvātmanāmantarātmā paramāndarūpiṇī /
śrīvidyeti smṛtā vā tu tasyaidṛ // BndP_3,39.38 //
darśanāni ca sarvāṇi yadaṅgāni vidurbudhāḥ /
tattanniyamayūpāyai tasyai devyai namonamaḥ // BndP_3,39.39 //
yā bhāti sarvalokeṣu maṇimantrauṣa dhātmanā /
tattvopadeśarūpāyai tasyaidṛ // BndP_3,39.40 //
deśakālapadārthātmā yadyadvastu yathā tathā /
tattadrūpeṇa yā bhāti tasyaidṛ // BndP_3,39.41 //
he pratibhaṭākārā kalyāṇaguṇaśālinī /
viśvottīrṇeti cākhyātā tasyaidṛ // BndP_3,39.42 //
iti stutvā mahādevīṃ dhātā lokapitāmahaḥ /
bhūyobhūyo namaskṛtya sahasā śaraṇaṃ gataḥ // BndP_3,39.43 //
santuṣṭā sā tadā devī brahmāṇaṃ prekṣya saṃnatam /
varadā sarvalokānāṃ vṛṇīṣva varamityaśāt // BndP_3,39.44 //
brahmovāca /
bhaktyā tvaddarśanenaiva kṛtārtho 'smi na saṃśayaḥ /
tathāpi prārthaye kiñcillokānugrahakāmyayā // BndP_3,39.45 //
karmabhūmau tu loke 'sminprāyo mūḍhā ime janāḥ /
teṣāmanugrahārthāya nityaṃ kurvatra saṃnidhim // BndP_3,39.46 //
tatheti tasya taṃ kāmaṃ pūrayāmāsa vedhasaḥ /
atha dhātā punastasyā devyā vāsamakalpayat // BndP_3,39.47 //
śrīdevīsodaraṃ natvā puṇḍarīkākṣamacyutam /
tatsāṃnidhyaṃ sadā kāñcyāṃ prārthayāmāsa cādṛtaḥ // BndP_3,39.48 //
tatastathā kariṣyāmītyabravīttaṃ janārdanaḥ /
atha tuṣṭo jagaddhātā punaḥ prāha maheśvarīm // BndP_3,39.49 //
śivo 'pyatraiva sāṃnidhyaṃ tava prītyā karotviti /
atha śrītripurādakṣabhāgātkāmeśvaraḥ paraḥ // BndP_3,39.50 //
īśānaḥsarvavidyā nāmīśvaraḥ sarvadehinām /
āvirāsīnmahādevaḥ sākṣācchṛṅgāranāyakaḥ // BndP_3,39.51 //
tataḥ punaḥ śrīkāmākṣībhālanetrakaṭākṣataḥ /
kācidbālā prādurāsīnmahāgaurā mahojjvalā // BndP_3,39.52 //
sarvaśṛṅgāraveṣāḍhyā mahālāvaṇyaśevadhiḥ /
atha śrīpuṇḍarīkākṣo brahmaṇā saha sādaram // BndP_3,39.53 //
kārayāmāsa kalyāṇamādistrīpuṃsayostayoḥ /
ākhaṇḍalādayo devā vasurudrādidevatāḥ // BndP_3,39.54 //
mārkaṇḍeyādimunayo vasiṣṭhādimunīśvarāḥ /
yogīndrāḥ sanakādyāśca nāradādyāḥ surarṣayaḥ // BndP_3,39.55 //
vāmadevaprabhṛtayo jīvanmuktāḥ śukādayaḥ /
yakṣakinnara gandharvasiddhavidyādharoragāḥ // BndP_3,39.56 //
gaṇāgraṇīrmahāśāstā durgādyāścaiva mātaraḥ /
yā yāstu devatāḥ proktāstāḥ sarvāḥ parameśvarīm // BndP_3,39.57 //
bhadrāsanavimānasthā nemuḥ prāñjalayastadā /
manasā nirmitaṃ dhātrā madhye nagaramadbhutam // BndP_3,39.58 //
mandiraṃ parameśānyā manoharatamaṃ śubham /
śrīmatā vāsudevena sodarema maheśvaraḥ // BndP_3,39.59 //
tatrodavoḍhatāṃ gaurīmupāgni bhagavānbhavaḥ /
devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ha // BndP_3,39.60 //
dampatyorjagatāṃ patyoḥ pāṇigrahaṇamaṅgalam /
ko vā varṇayituṃ śakto yadi jihvāsahasravān // BndP_3,39.61 //
ādiśrīmandirasyāsya vāyubhāge maheśituḥ /
vistṛtaṃ bhuvanaśreṣṭhaṃ kalpitaṃ parameṣṭhinā // BndP_3,39.62 //
śrīgṛhasyāgnibhāge tu vicitraṃ viṣṇumandiram /
itthaṃ tā devatāstatra tisraḥ sannihitāḥ sadā // BndP_3,39.63 //
tadā pradakṣiṇīkṛtya tatparau dampatī tu tau /
prāptau sabhāvanāgāraṃ tadā vidhijanārdanau // BndP_3,39.64 //
samāgamya ca sabhyānāṃ samāstānāṃyathāvidhi /
saṃskāraṃ vaidikairmantraiḥ kathayāmāsaturmudā // BndP_3,39.65 //
ādyādilakṣmīḥ sarveṣāṃ purataḥ śrīpareśvarī /
virañciṃ dakṣiṇenākṣṇā vāmena harimaikṣata // BndP_3,39.66 //
kā nāma vāṇī mā nāma kamalā te ubhe tataḥ /
prādurbhūte prabhāpuñje pañjarānta iva sthite // BndP_3,39.67 //
śrīdevatānamacchīrṣabaddhāñjalipuṭāvubhau /
jaya kāmākṣikāmākṣītyūcatustāṃ praṇematuḥ // BndP_3,39.68 //
mūrte ca gaṅgāyamune tatra sevārthamāgate /
tisraḥ koṭyor'dhakoṭī ca yā yāstīr thādhidevatāḥ // BndP_3,39.69 //
sevārthaṃ tripurāṃbā yāstāstāḥ sarvāḥ samāgatāḥ /
tadā karābhyāmādāya cāmare bhāratīśriyau /
śrīdevīmupatasthāte vījayantyau yathocitam // BndP_3,39.70 //
anarghyaratnakhacitakiṅkiṇīcitadorlate /
ādiśrīnayanotpanne te ubhe bhāratīśriyau // BndP_3,39.71 //
saṃvīkṣya sarvajanatā viśeṣeṇa visismiye /
tadā prabhṛti kalyāṇī kāmākṣītyabhidhāmiyāt /
taduccāraṇamātreṇa śrīdevī śaṃ prayacchati // BndP_3,39.72 //
kāmākṣīti trayo varṇāḥ sarvamaṅgalahetavaḥ /
atha sā jagadīśānī vedavedāṅgapārage // BndP_3,39.73 //
vidhau nityaṃ niṣīdeti saṃdideśa sarasvatīm /
sāpi vāṇīśvarī gaṅgāhastanikṣiptacāmarā /
paśyatāṃ sarvadevānāṃ vidhāturmukhamāviśat // BndP_3,39.74 //
indirā ca mahālakṣmyā saṃdiṣṭā tuṣṭayā tathā /
yathocitanivāsāya viṣṇorvakṣasthalaṃ mudā /
tadājñāṃ śirasā dhṛtvā ramā viṣṇuśca bhaktitaḥ // BndP_3,39.75 //
tāvubhau daṃpatī natvā mahātripurasundarīm /
prārthayāmāsaturbhūyastadāvaraṇadevatām // BndP_3,39.76 //
tathāstviti varaṃ dattvā tābhyāṃ tripurasundaram /
tadāvaraṇadevatvaṃ prāptau padmācyutau tadā // BndP_3,39.77 //
svapīṭhottaramāsthāpya dakṣiṇe sthitavānsvayam /
athovāca mahāgaurīṃ tvamanyadrūpamācara /
tatra yāto mahāgauryāḥ pratibiṃbo manoharaḥ // BndP_3,39.78 //
cakāsaddivyadehena mahāgaurīsamākṛtiḥ /
taruṇāruṇarājābhasaindaryacaraṇadvayaḥ // BndP_3,39.79 //
kvaṇatkaṅkaṇamañjīratittirīkṛtapīṭhakaḥ /
vidyudullāsitasvānamanojñamaṇimekhalaḥ // BndP_3,39.80 //
ratnakaṅkaṇakeyūravirājitabhujadvayaḥ /
muktāvaidūryamāṇikya nibaddhavarabandhanaḥ // BndP_3,39.81 //
vibhrājamāno madhyena valitritayaśobhitaḥ /
jāhnavīsaridāvartaśobhinābhīvibhūṣitaḥ // BndP_3,39.82 //
pāṭīrapaṅkakarpūrakuṅkumālaṅkṛtastanaḥ /
āmuktamuktālaṅkārabhāsurastanakuñcukaḥ // BndP_3,39.83 //
vinodena kaṭīdeśalaṃbamānasuśṛṅkhalaḥ /
māṇikyaśakalābaddhamudrikābhiralaṅkṛtaḥ // BndP_3,39.84 //
dakṣahastāṃbujāsaktasnigdhojjavalamanoharaḥ /
ābhātyāprapadīnasragdivyākalpakadaṃbakaiḥ // BndP_3,39.85 //
dīptabhūṣaṇaratnāṃśurājirājitadiṅmukhaḥ /
taptahāṭakasaṃkḷptaratnagrībopaśobhitaḥ // BndP_3,39.86 //
māṅgalyasūtraratnāṃśuśoṇimādharakandharaḥ /
pālīvataṃsamāṇikyatāṭaṅkaparibhūṣitaḥ // BndP_3,39.87 //
japāvidrumalāvaṇyalalitādharapallavaḥ /
dāḍimīphalabījābhadantapaṅktivirājitaḥ // BndP_3,39.88 //
mandamandasmitollāsikapolaphalakomalaḥ /
aupamyarahitodāranāsāmaṇimanoharaḥ // BndP_3,39.89 //
vilasattilapuṣpaśrīvimalonnata nāsikaḥ /
īṣadunmeṣamadhuranīlotpalavilocanaḥ // BndP_3,39.90 //
navaprasūnacāpaśrīlalitabhrūvikāśakaḥ /
arddhendutulito bhāle pūrṇendurucirānanaḥ // BndP_3,39.91 //
sāṃdrasaurabhasaṃpannakastūrītilakojjvalaḥ /
mattālimālāvilasadalakāḍhyamukhāṃbujaḥ // BndP_3,39.92 //
pārijātaprasūnasragvāhidhammillabandhanaḥ /
atyartharatnakhacitamukuṭāñcitamastakaḥ // BndP_3,39.93 //
sarvalāvaṇyavasatirbhavanaṃ vibhramāśriyaḥ /
śivo viṣṇuśca tatratyāḥ samastāśca mahājanāḥ // BndP_3,39.94 //
biṃbasya tasya devyāśca abhedaṃ jagṛhustadā /
atha tarhi maheśānī svatantrā praviveśa ha // BndP_3,39.95 //
agrataḥ sarbadevānāmāśrayeṇa prapaśyatām /
bimbaṃ kṛtvātmanā bimbe saṃpraviśya sthitāṃ ca tām /
dṛṣṭvā bhūyo namaskṛtya punaḥ prārthitavānvidhiḥ // BndP_3,39.96 //
pūrṇabrahme mahāśakte mahātripurasundari /
śrīkāmākṣīti vikhyāte namastubhyaṃ dinedine /
kiñcidvijñāpayāmyadya śṛṇu tatkṛpayā mama // BndP_3,39.97 //
atraiva tu mahāgauryā maheśasyobhayorapi /
śrīdevi nityakalyāṇi vivāhaḥ prativatsaram /
kartavyo jagatāmṛddhasevāyai ca divaukasām // BndP_3,39.98 //
bhūloke 'sminmahādevi vimūḍhā janatā api /
tāṃ dṛṣṭvā bhaktito natvā prayāntu paramāṃ gatim // BndP_3,39.99 //
tathetyākāśavāṇyā tu dadau tasyauttaraṃ parā /
visasarja ca sarvāṃstānsvaniketanivṛttaye // BndP_3,39.100 //
tadadbhutatamaṃ śīlaṃ smṛtvā smṛtvā muhurmuhuḥ /
tāṃ namaskṛtya te sarve tato jagamuryathāgatam // BndP_3,39.101 //
pitāmahastu hṛṣṭātmā mukundena śivena ca /
sārdhaṃ śrīmandire tatra mantropetāṃ niveśya ca /
ārādhya vaidikaiḥ stotraiḥ sāṣṭāṅgaṃ praṇanāma saḥ // BndP_3,39.102 //
athākāśagirā devī brahmāṇamidamabravīt // BndP_3,39.103 //
viṣṇuṃ śivaṃ ca svasthāne samādhāya samāhitaḥ /
pratisaṃvatsaraṃ tatra sevāṃ kurudṛḍhāśaya // BndP_3,39.104 //
svayaṃvyaktamiha śrīśamitreśāṃbāsamanvitam /
śrīkāmagiripīṭhaṃ tu sākṣācchrīpuramadhyagam // BndP_3,39.105 //
vāmabhāge vṛtaṃ lakṣyaṃ viṣṇunānyatra sevinam // BndP_3,39.106 //
cidānandākārarūpaṃ sarvapīṭhādhidaivatam /
adṛśyamūrtimavyaktamādadhāra yathā vidhi // BndP_3,39.107 //
śrīmanojñe sunakṣatre dalānāṃ hīrakorakaiḥ /
arciṣmadbhirapradhṛṣyairllokānāmabhivṛddhaye // BndP_3,39.108 //
idānīṃ tvaṃ tadabhyarcya yadhāvidhi vidhe mudā /
maṇḍalaṃ tvakhilaṃ kṛtvā nijalokaṃ hi pālaya // BndP_3,39.109 //
ityukto bhagavānbrahmā tathā kṛtvā tadīritam /
nikṣipya hṛdi tāṃ devīṃ nijaṃ dhāma jagāma saḥ // BndP_3,39.110 //
iti te tattvataḥ proktaṃ kāmākṣīśīlamadbhutam /
sākṣādevamahālakṣmīmimāṃ viddhi ghaṭodbhava // BndP_3,39.111 //
ya idaṃ śṛṇuyānnityaṃ yaścāpi prayataḥ paṭhet /
tasya bhuktiśca muktiśca karasthā nātra saṃśayaḥ // BndP_3,39.112 //
bṛhaspatisamo buddhyā sarvavidyādhipo bhavet /
ādirnārāyaṇaḥ śrīmānbhagavānbhaktavatsalaḥ // BndP_3,39.113 //
tapasā toṣitaḥ pūrvaṃ mayā ca cirakālataḥ /
sārūpyamuktiṃ kṛpayā dattvā putrāya me prabhuḥ /
mahātripurasundaryā mahātmyaṃ samupādiśat // BndP_3,39.114 //
tatastasmādahaṃ kiñcidvedmi vakṣye na cānyathā /
rahasyamantraṃ saṃvakṣyeśṛṇu taṃ tvaṃ samāhitaḥ // BndP_3,39.115 //
na brahmā na ca viṣṇurvā na rudraśca trayo 'pyamī /
mohitā māyayā yasyāsturīyastu sa ceśvaraḥ /
sadāśivo na jānāti kathaṃ prākṛtadevatāḥ // BndP_3,39.116 //
sadāśivastu sarvātmā saccidānandavigrahaḥ /
akartumanyathā kartuṃ kartumasyā anugrahāt // BndP_3,39.117 //
sadā kaścittadevāhaṃ manyamāno maheśvaraḥ /
tanmāyāmohito bhūtvā tvavaśaḥ śavatāmagāt // BndP_3,39.118 //
saiva kāraṇameteṣāmutpattau ca laye 'pi ca /
kaścidatra viśeṣo 'sti vaktavyāṃśo 'pi taṃ śṛṇu // BndP_3,39.119 //
brahmādīnāṃ trayāṇāṃ ca turīyastvīśvaraḥ prabhuḥ /
caturṇāmapi sarveṣāmādi kartā sadāśivaḥ // BndP_3,39.120 //
etadrahasyaṃ kathitaṃ tasyāścaritamadbhutam /
bhūya eva pravakṣyāmi sāvadhānamanāḥ śṛṇu // BndP_3,39.121 //
iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne ekonacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


agastya uvāca
śrīkāmakoṣṭhapīṭhasthā mahātripurasundarī /
kaṅkaṃ vilāsamakarotkāmākṣītyabhiviśrutā // BndP_3,40.1 //
śrīkāmākṣīti sā devī mahātripurasuṃdarī /
bhūmaṇḍalasthitā devī kiṃ karoti maheśvarī /
etasyāścaritaṃ divyaṃ vada me vadatāṃ vara // BndP_3,40.2 //
hayagrīva uvāca
atra sthitāpi sarveṣāṃ hṛdayasthā ghaṭodbhava /
tattatkarmānurūpaṃ sā pradatte dehināṃ phalam // BndP_3,40.3 //
yatkiñcidvartate loke sarvamasyā viceṣṭitam /
kiñciccintayate kaścitsvacchandaṃ vidadhātyasau // BndP_3,40.4 //
tasyā evāvatārāstu tripurādyāśca śaktayaḥ /
iyameva mahālakṣmīḥ sasarjāṇḍatrayaṃ purā // BndP_3,40.5 //
paratrayāṇāmāvāsaṃ śaktīnāṃ tisṛṇāmapi /
ekasmādaṇḍato jātāvaṃbikāpuruṣottamau // BndP_3,40.6 //
śrīviriñcau tato 'nyasmādanya smācca girāśivau /
indirāṃ yojayāmāsa mukundena maheśvarī /
pārvatyā parameśānaṃ sarasvatyā pitāmaham // BndP_3,40.7 //
brahmāṇaṃ sarva lokānāṃ sṛṣṭikārye nyayuṅkta sā /
vāsudevaṃ paritrāṇe saṃhāre ca trilocanam // BndP_3,40.8 //
te sarve 'pi mahālakṣmīṃ dhyāyantaḥ śarmadāṃ sadā /
brahmaloke ca vaikuṇṭhe kailāse ca vasaṃtyamī // BndP_3,40.9 //
kadācitpārvatī devī kailāsaśikhare śubhe /
viharantī maheśasya pidhānaṃ netrayorvyadhāt // BndP_3,40.10 //
candrasūryauṃ yatastasya netrāttasmājjagattrayam /
andhakārāvṛtamabhūdatejaskaṃ samantataḥ // BndP_3,40.11 //
tataśca sakalā lokā styaktadevapitṛktiyāḥ /
iti karttavyatāmūḍhā na prajānanta kiñcana // BndP_3,40.12 //
taddṛṣṭvā bhagavānrudraḥ pārvatīmidamabravīt /
tvayā pāpaṃ kṛtaṃ devi mama netrapidhānataḥ // BndP_3,40.13 //
ṛṣayastyaktatapaso hatasandhyāśca vaidikāḥ /
sarvaṃ ca vaidikaṃ karma tvayā nāśitamaṃbike // BndP_3,40.14 //
tasmātpāpasya śāntyarthaṃ tapaḥ kuru suduṣkaram /
gatvā kāśīṃ vrataṃ tatra kiñcitkālaṃ samācara // BndP_3,40.15 //
paścātkāñcīpuraṃ gatvā kāmākṣīṃ tatra drakṣyasi /
ārādhayaitāṃ nityāṃ tvaṃ sarvapāpaharīṃ śivām // BndP_3,40.16 //
tulasīmagrataḥ kṛttvā kampākūle tapaḥ kuru /
ityādiśya mahādevastatraivāntaradhīyata // BndP_3,40.17 //
tathā kṛtavatīśānī bharturājñānuvartinī /
cireṇa tapasā kliṣṭāmananyahṛdayāṃ śivām // BndP_3,40.18 //
agrataḥ kṛtasāṃnidhyā kāmākṣī vākyamabravīt /
vatse tapobhiratyugrairalaṃ prītāsmi suvrate // BndP_3,40.19 //
unmīlya nayane paścātpārvatī svapuraḥ sthitām /
bālārkāyutasaṃkāśāṃ sarvābharaṇabhūṣitām // BndP_3,40.20 //
kirīṭahārakeyūrakaṭakādyairalaṅkṛtām /
pāśāṅkuśekṣukodaṇḍapañcabāṇalasatkarām // BndP_3,40.21 //
kirīṭamukuṭollāsicandrarekhāvibhūṣaṇām /
vidhātṛharirudreśasadāśivapadapradām // BndP_3,40.22 //
saguṇaṃ brahmatāmāhuranuttarapadābhidhām /
prapañcadvayanirmāṇakāriṇīṃ tāṃ parāṃbikām // BndP_3,40.23 //
tāṃ dṛṣṭvātha mahārājñīṃ mahā nandapariplutā /
pulakācitasarvāṅgī harṣeṇotphullalocanā // BndP_3,40.24 //
caṇḍikāmaṅgalādyaiśca sahasā svasakhījanaiḥ /
praṇipatya ca sāṣṭāṅgaṃ kṛtvā caiva pradakṣiṇām // BndP_3,40.25 //
baddhāñjalipuṭā bhūyaḥ praṇatā svaikyarūpiṇī /
tāmāha kṛpayā vīkṣya mahātripurasuṃdarī // BndP_3,40.26 //
bāhubhyāṃ saṃpariṣvajya sasnehamidamabravīt /
vatse labhasva bhartāraṃ rudraṃ svamanasepsitam // BndP_3,40.27 //
loke tvamapi rakṣārthaṃ mamājñāma nuvartaya /
ahaṃ tvamiti ko bhedastvamevāhaṃ na saṃśayaḥ // BndP_3,40.28 //
kiṃ pāpaṃ tava kalyāṇi tvaṃ hi pāpanikṛntanī /
āmananti hi yogīndrāstvāmeva brahmarūpiṇīm // BndP_3,40.29 //
līlāmātramidaṃ vatse paralokaviḍaṃbanam /
ityūciṣīṃ mahārājñīmabikāṃ sarvamaṅgalā /
bhaktyā praṇamya paśyantī parāṃ prītimupāyayau // BndP_3,40.30 //
stuvatyāmeva pārvatyāṃ tadānīmeva sāparā /
praviṣṭā hṛdayaṃ tasyāḥ prahṛṣṭāyā mahāmune // BndP_3,40.31 //
atha vismayamāpannā cintayantī muhurmuhuḥ /
svapnaḥ kimeṣa dṛṣṭo vā mayā kimatha vā bhramaḥ // BndP_3,40.32 //
itthaṃ vimṛśya paritaḥ prerayāmāsa locane /
jayāṃ ca vijayāṃ paścātsakhyāvālokya sasmite /
prasannavadanā sā tu praṇate vadati sma sā // BndP_3,40.33 //
etāvantamalaṃ kālaṃ kutra yāte yuvāṃ priye /
mayā dṛṣṭāṃ tu kāmākṣīṃ yuvāṃ cetkimapaśyatam // BndP_3,40.34 //
sakhyau tu tadvacaḥ śrutvā praharṣotphullalocane /
puṣpāṇi pūjanārhāṇi nidhāyāgre samūcatuḥ // BndP_3,40.35 //
satyamevādhunā dṛṣṭā hyāvābhyāmapi sā parā /
na svapno na bhramo vāpi sākṣātte hṛdayaṃ gatā /
ityuktvā pārśvayostasyā niṣaṇṇe vinayānate // BndP_3,40.36 //
ekāmramūle bhagavānbhavānīvirahārtimān /
gaurīsaṃprāptaye dadhyau kāmākṣīṃ niyatendriyaḥ // BndP_3,40.37 //
tatrāpi kṛtasāṃnidhyā śrīvidyādevatā parā /
acaṣṭa kṛpayā tuṣṭā dhyāyantaṃ niścalaṃ śivam // BndP_3,40.38 //
alaṃ dhyānena kandarpadarpaghna tvaṃ mamājñayā /
aṅgīkuruṣva kandarpaṃ bhūyo macchāsane sthitam // BndP_3,40.39 //
ekāmrasaṃjñe matpīṭhe tvihaiva nivasansadā /
tvamevāgatya matprītyai saṃnidhau mama suvrata /
gaurīmanugṛhāṇa tvaṃ kaṃpānīranivāsinīm // BndP_3,40.40 //
tāpadvayaṃ jahīhyāśu yogajaṃ tadviyogajam /
ityuktvāntardadhe tasya hṛdaye paramā ramā // BndP_3,40.41 //
śivo vyutthāya sahasā dhīraḥ saṃhṛṣṭamānasaḥ /
tasyā anugrahaṃ labdhvā sarvadevaniṣevitaḥ // BndP_3,40.42 //
hṛdidhyāyaṃśca tāmeva mahātripurasundarīm /
yadvilāsātsamutpannaṃ layaṃ yāti ca yatra vai // BndP_3,40.43 //
jagaccarācaraṃ caitatprapañcadvitayātmakam /
bhūṣayantīṃ śivāṃ kampāmanukaṃpārdramānasām // BndP_3,40.44 //
aṅgīkṛtya tadā gaurī vaivāhikavidhānataḥ /
ādāya vṛṣamāruhya kailāsaśikharaṃ yayau // BndP_3,40.45 //
punaranyaṃ mahaprājñaṃ samākarṇaya kumbhaja /
ādilakṣmyāḥ prabhāvaṃ tu kathayāmi tavānagha // BndP_3,40.46 //
sabhāyāṃ brahmaṇo gatvā samāsedustrimurttayaḥ /
dikpālāśca surāḥ sarve sanakādyāśca yoginaḥ // BndP_3,40.47 //
devarṣayo nāradādyā vaśiṣṭhādyāśca tāpasāḥ /
te sarve sahitāstatra brahmaṇaśca kapardinaḥ /
dvayoḥ pañcamukhatvena bhedaṃ na vividustadā // BndP_3,40.48 //
anyonyaṃ pṛṣṭavantaste brahmā kaḥ kaścaśaṅkaraḥ /
teṣāṃ saṃvadatāṃ madhye kṣipramantarhitaḥ śivaḥ // BndP_3,40.49 //
tadā pañcamukho brahmā sito nārāyaṇastayoḥ /
ubhayorapi saṃvādastvahaṃ brahmetyajāyata // BndP_3,40.50 //
a5mannābhikamalājjātastvaṃ yanmamātmajaḥ /
sṛṣṭikartā tvahaṃ brahmā nāmasādharmyatastathā /
tvaṃ ca rudraśca me putrau sṛṣṭikarturubhau yuvām // BndP_3,40.51 //
iti māyāmohitayorubhayorantare tadā /
tayośca svasya māhātmyamahaṃ brahmeti darśayan /
prādurāsīnmahājyotistaṃbharūpo maheśvaraḥ // BndP_3,40.52 //
jñātvaivainaṃ maheśānaṃ viṣṇustūṣṇīṃ tataḥ sthitaḥ /
pañcavaktrastato brahmā hyavamatyaivamāsthitaḥ /
brahmaṇaḥ śirasāmūrdhvaṃ jyotiścakramabhūtpuraḥ // BndP_3,40.53 //
tanmadhye saṃsthito devaḥ prādurāsomayā saha /
ūrdhvamaikṣatha bhūyastamavamatya vaco 'bravīt // BndP_3,40.54 //
tanniśamya bhṛśaṃ krodhamavāpa tripurāntakaḥ /
viṣṇumevaṃ tadālokya krodhenaiva vikārataḥ // BndP_3,40.55 //
tayoreva samutpanno bhairavaḥ krodhasaṃyutaḥ /
mūrdhānamekaṃ ciccheda nakhenaiva tadā vidheḥ /
hāheti tatra sarve 'pi krandantaśca palāyitāḥ // BndP_3,40.56 //
atha brahmakapālaṃ tu nakhalagnaṃ sa bhairavaḥ /
bhūyobhūyo dhunoti sma tathāpi na mumoca tam // BndP_3,40.57 //
tadbrahmahatyāmuktyarthaṃ cacāra dharaṇītale /
puṇyakṣetrāṇi sarvāṇi gaṅgādyāśca mahānadīḥ // BndP_3,40.58 //
na ca tābhirvimukto 'bhūtkapālī brahmahatyayā /
viṣaṇṇavadano dīno niḥśrīka iva lakṣitaḥ /
cireṇa prāptavānkāñcīṃ brahmaṇā pūrvamoṣitām // BndP_3,40.59 //
tatra bhikṣāmaṭannityaṃ sevamānaḥ parā śriyam /
pañcatīrthe pratidinaṃ snātvā bhūlakṣaṇāṅkite // BndP_3,40.60 //
kañcitkālamuvāsātha prabhrānta iva bilvalaḥ /
kāñcīkṣetranivāsena krameṇa prayatāśayaḥ // BndP_3,40.61 //
nirdhūtanikhilātaṅkaḥ śrīdevīṃ manasā vān /
uttare sevituṃ lakṣmyā vāsudevena dakṣiṇe // BndP_3,40.62 //
śrīkāmakoṣṭhamāgatya purastāttasya saṃsthitaḥ /
ādilakṣmīpadadhyānamātatāna yatātmavān // BndP_3,40.63 //
yathā dīpo nivātastho nistaraṅgo yathāṃbudhiḥ /
tathāntarvāyurodhena na cacālā caleśvaraḥ // BndP_3,40.64 //
tailadhārāvadacchinnāmanavacchinnabhairavaḥ /
vitene śailatanayānāthaśrīdhyānasantatim /
na brahmā naiva viṣṇurvā na siddhaḥ kapilo 'pi vā // BndP_3,40.65 //
nānye ca sanakādyā ye munayo vā śukādayaḥ /
tayā samādhiniṣṭhāyāṃ na samarthāḥ kathañcana // BndP_3,40.66 //
atha śrībhāvayogena śrībhāvaṃ prāptavāñśivaḥ /
tataḥ prasannā śrīdevī prabhāmaṇḍalavartinī /
ardharātre puraḥ sthitvā vācaṃ provāca vāṅmayī // BndP_3,40.67 //
śrīkaṇṭha sarvapāpaghna kiṃ pāpaṃ tava vidyate /
madrūpastvaṃ kathaṃ dehaḥ seyaṃ lokaviḍambanā // BndP_3,40.68 //
śvobhūte brahmahatyāyāḥ kṣaṇānmukto bhaviṣyasi /
ityuktvāntardadhe tatra mahāsiṃhāsaneśvarī // BndP_3,40.69 //
bhairavo 'pi prahṛṣṭātmā kṛtārthaḥ śrīvilokanāt /
vinīya taṃ niśāśeṣaṃ śrīdhyānaikaparāyaṇaḥ // BndP_3,40.70 //
prātaḥ pañcamahātīrthe snātvā sandhyāmupāsya ca /
punaḥ punardhūnute sma karalagnaṃ kapālakam // BndP_3,40.71 //
tathāpi tattu nāsraṃsatsa nirvedaṃ paraṃ gataḥ /
svapnaḥ kimeṣa māyā vā mānasabhrāntireva vā // BndP_3,40.72 //
muhurevaṃ vicintyeśaḥ śokavyākulamānasaḥ /
svayameva nigṛhyātha śokaṃ dhīrāgraṇīḥ śivaḥ // BndP_3,40.73 //
tulasīmaṇḍalaṃ natvā pūjayitvā puraḥ sthitaḥ /
nigṛhītendriyagrāmaḥ samādhistho 'bhavatpunaḥ // BndP_3,40.74 //
yāmamātre gate devī punaḥ sāṃnidhyamāgatā /
alaṃ samādhinā śambho nimajjātra sarovare // BndP_3,40.75 //
ityā diśya tiro 'dhatta so 'pi cintāmupāgamat /
iyaṃ ca māyā svapno vā kiṃ karttavyaṃ mayātha vā // BndP_3,40.76 //
śvobhūte brahmahatyāyāḥ kṣaṇānmukto bhaviṣyasi /
ityuktaṃ śrīparādevyā yāmātītamidaṃ dinam // BndP_3,40.77 //
evaṃ sarvaṃ ca mithyaivetyadhikaṃ cintayāvṛtaḥ /
bhagavānvyo mavāṇyā tu nimajjāpsviti garjitam // BndP_3,40.78 //
śrutvā śaṅkāṃ samutsṛjya tattvaṃ niścitya śaṅkaraḥ /
nimamajja sarasyāṃ tu gaṅgāyāṃ punarutthitaḥ // BndP_3,40.79 //
tatra kāśīṃ samālokya kimetaditi cintayan /
sa muhurtaṃ sthitastūṣṇīṃ nakhalīnakapālakaḥ // BndP_3,40.80 //
lalāṭanta pamudvīkṣya taraṇiṃ taruṇondubhṛt /
bhikṣārthaṃ nagarīmenāṃ praviveśa vaśī śivaḥ // BndP_3,40.81 //
gṛhāṇi kānicidgatvā pratolyāṃ paryaṭanbhavaḥ /
so 'paśyadagrataḥ kāñcitkāñcīṃ śrīdevatākṛtim // BndP_3,40.82 //
bhikṣāṃ jyotirmayīṃ tasmai dattvā kṣipraṃ tirodadhe /
kṣaṇādbrahmakapālaṃ tatpracyutaṃ tannakhāgrataḥ // BndP_3,40.83 //
taddṛṣṭvādbhutamīśānaḥ kāmākṣī śīlamuttamam /
prasannavadanāṃbhojo bahu mene muhuḥ param // BndP_3,40.84 //
purī kāñcī purī puṇyā nadī kaṃpā nadī parā /
devatā saiva kāmākṣītyāsītsaṃbhāvanā puraḥ // BndP_3,40.85 //
itthaṃ devīprabhāveṇa vimuktaḥ saṃkaṭāddharaḥ /
svasthaḥ svasthānamagamacchlāghamānaḥ parāṃ śriyam // BndP_3,40.86 //
punaranyatpravakṣyāmi vilāsaṃ śṛṇu kumbhaja /
prabhāvaṃ śrīmahādevyāḥ kāmadaṃ śṛṇvatāṃ sadā // BndP_3,40.87 //
ayodhyādhipatiḥ śrīmānnāmnā daśaratho nṛpaḥ /
santānarahito 'tiṣṭhadbahukālaṃ śucākulaḥ // BndP_3,40.88 //
rahasyāhūya matimānvaśiṣṭhaṃ svapurohitam /
uvācācārasaṃśuddhaḥ sarvaśāstrārthavedinam // BndP_3,40.89 //
śrīnātha bahavo 'tītāḥ kālānādhigataḥ sutaḥ /
saṃtatermama saṃtāpaḥ saṃtataṃ vardhatetarām /
kiṃ kurve yadi saṃtānasaṃpatsyāttannivedaya // BndP_3,40.90 //
vaśiṣṭha uvāca
mama vaṃśa mahārāja rahasyaṃ kathayāmi te /
ayodhyā mathurā māyā kāśī kāñcī hyavantikā /
etā puṇyatamāḥ proktāḥ purīṇāmuttamottamāḥ // BndP_3,40.91 //
asyāḥ sāṃnidhyamātreṇa mahātripurasundarīm /
arcayanti hyayodhyāyāṃ manuṣyā adhidevatām // BndP_3,40.92 //
naitasyāḥ sadṛśī kāciddevatā vidyate parā /
enāmevarcayantyanye sarve śrīdevatāṃ nṛpa // BndP_3,40.93 //
brahmaviṣṇumaheśādyāḥ sastrīkāḥ sarvadā sadā /
nārikelaphalālībhiḥ panasaiḥ kadalīphalaiḥ // BndP_3,40.94 //
madhvājyaśarkarāprājyairmahāpāyasarāśibhiḥ /
siddhadravyaviśeṣaiśca pūjayettripurāṃbikām /
abhīṣṭamacireṇaiva saṃpradāsyati saiva naḥ // BndP_3,40.95 //
ityuktavantamabhyarcya gurumiṣṭairupāyanaiḥ /
svāṅgajaprāptaye bhūyo visasarja viśāṃpatiḥ // BndP_3,40.96 //
tato gurūktarītyaiva lalitāṃ parameśvarīm /
arcayāmāsa rājendro bhaktyā paramayā yutaḥ // BndP_3,40.97 //
evaṃ pratidinaṃ pūjāṃ vidhāya prītamānasaḥ /
ayodhyādevatādhāmāmaśiṣattatra saṅgataḥ // BndP_3,40.98 //
ardharātre vyatīte tu nibhṛtollāsadīpike /
kiñcinnidrālasasyāsya puratastripurāṃbikā // BndP_3,40.99 //
pāśāṅkuśadhanurbāṇapariṣkṛtacaturbhujā /
sarvaśṛṅgāraveṣāḍhyā sarvābharaṇabhūṣitā /
sthitvā vācamuvācemāṃ mandamindumatīsutam // BndP_3,40.100 //
asti paṅktiratha śrīmanputrabhāgyaṃ tavānagha /
viśvāsaghātakarmāṇi saṃti pūrvakṛtāni te // BndP_3,40.101 //
tādṛśāṃ karmaṇāṃ śāntyai gatvā kāñcīpuraṃ varam /
snātvā kampāsarasyāṃ ca tatra māṃ paśya pāvanīm // BndP_3,40.102 //
madhye kāñcīpurasya tvaṃ kandarākāśamadhyagam /
kāmakoṣṭhaṃ vipāpmāpi saptadvārabilānvitam // BndP_3,40.103 //
sāmrājyasūcakaṃ puṃsāṃ trayāṇāmapi siddhidam /
prāṅmukhī tatra varte 'haṃ mahāsiṃhāsaneśvarī // BndP_3,40.104 //
mahālakṣmīsvarūpeṇa dvibhujā padmadhāriṇī /
cakreśvarī mahārājñī hyadṛśyā sthūlacakṣuṣām // BndP_3,40.105 //
mamākṣijā mahāgaurī vartate mama dakṣiṇe /
saundaryasārasīmā sā sarvābharaṇabhūṣitā // BndP_3,40.106 //
mayā ca kalpitā'vāsā dvibhujā padmadhāriṇī /
mahālakṣmīsvarūpeṇa kiṃ vā kṛtyātmanā sthitā // BndP_3,40.107 //
āpīṭhamauliparyantaṃ paśya tastāṃ mamāṃśajām /
pātakānyāśu naśyanti kiṃ punastūpapātakam // BndP_3,40.108 //
kuvāsanā kubuddhiśca kutarkanicayaśca yaḥ /
kudehaśca kubhāvaśca nāstikatvaṃ layaṃ vrajet // BndP_3,40.109 //
kuruṣva me mahāpūjāṃ sitāmadhvājyapāyasaiḥ /
vividhairbhakṣyabhojyaiśca padārthaiḥ ṣaḍrasānvitaiḥ // BndP_3,40.110 //
tatraiva suprasannāhaṃ pūrayiṣyāmi te varam /
upadiśyeti samrājñī divyamūrtistirodadhe // BndP_3,40.111 //
rājāpi sahasotthāya kimetaditi vismitaḥ /
devīmudbodhya kausalyāṃ śubhalakṣaṇalakṣitām // BndP_3,40.112 //
tasyai tadrātrivṛttāntaṃ kathayāmāsa sādaram /
tatsamā karṇya sā devī santoṣamabhajattadā // BndP_3,40.113 //
prāptaharṣo nṛpaḥ prātastayā dayitayā saha /
anīkasacivopetaḥ kāñcīpuramupāgamat // BndP_3,40.114 //
snātvā kaṃpātaraṅgiṇyāṃ dṛṣṭvā devīṃ ca pāvanīm /
pañcatīrthe tataḥ snātvā devyā kausalyayā nṛpaḥ // BndP_3,40.115 //
gobhūvastra hiraṇyādyaistattīrthakṣetravāsinaḥ /
prīṇayitvā sapatnīkastathā tadbhaktipūjakān // BndP_3,40.116 //
athālayaṃ samāviśya mahābhaktyā nṛpottamaḥ /
pradakṣiṇatrayaṃ kṛtvā vinayena samanvitaḥ // BndP_3,40.117 //
tataḥ saṃnidhimāgatya devyā kausalyayā saha /
śrīkāmakoṣṭhanilayaṃ mahātripurasundarīm // BndP_3,40.118 //
trimūrtijananīmaṃbāṃ dṛṣṭvā śrīcakrarūpiṇīm /
praṇipatya tu sāṣṭāṅgaṃ bhāryayā saha bhaktimān // BndP_3,40.119 //
svapure traipure dhāmni purekṣvākupravartite /
durvāsā saśiṣyeṇa pūjārthaṃ pūrvakalpite // BndP_3,40.120 //
dāsīdāsadhvajārohagṛhotsavasamanvite /
tatra svaguruṇoktaṃ ca kṛtvā svātmārghapūjanam // BndP_3,40.121 //
rātrau svapne tu yadrūpaṃ dṛṣṭavānsvapure mahaḥ /
tadevātrāpi saṃdadhyau sannidhau rājasattamaḥ // BndP_3,40.122 //
ciraṃ dhyātvā mahārājaḥ suvāsāṃsi bahūni ca /
divyānyāyatanānyasyai dattvā stotraṃ cakāra ha // BndP_3,40.123 //
pādāgralaṃbiparamābharaṇābhirāmemañjīraratnarucimañjulapādapadme /
pītāṃbarasphuritapeśalahemakāñci keyūrakaṅkaṇapariṣkṛtabāhuvalli // BndP_3,40.124 //
puṇḍrekṣucāpavilasanmṛduvāmapāṇe ratnormikāsumaśarāñcitadakṣahaste /
vakṣojamaṇḍalavilāsivalakṣahāri pāśāṅkuśāṅgadalasadbhujaśobhitāṅgi // BndP_3,40.125 //
vaktraśriyā vijitaśāradacandrabiṃbe tāṭaṅkaratnakaramaṇḍitagaṇḍabhāge /
vāme kare sarasijaṃ subisaṃ dadhāne kāruṇyanirjharadapāṅgayute maheśi // BndP_3,40.126 //
māṇikyasūtramaṇibhāsurakaṃbukaṇṭhi bhālasthacandraśakalojjavalitālakāḍhye /
mandasmitasphuraṇaśālini mañjunāse netraśriyā vijitanīlasarojapatre // BndP_3,40.127 //
subhrūlate suvadane sulalāṭacitre yogīndramānasasarojanivāsahaṃsi /
ratnānubaddhatapanīyamahākirīṭe sarvāṅgasundari samastasurendravandye // BndP_3,40.128 //
kāṅkṣānurūpavarade karuṇārdracitte sāmrājyasampadabhimānini cakranāthe /
indrādidevaparisevitapādapadme siṃhāsaneśvarī pare mayi saṃnidadhyāḥ // BndP_3,40.129 //
iti statvā sa bhūpālo bahirnirgatya bhaktitaḥ /
tasyāstu dakṣiṇe bhāge mahāgaurīṃ dadarśa ha // BndP_3,40.130 //
praṇamya daṇḍavadbhūmau kṛtvā cāsyāḥ stutiṃ punaḥ /
dattvā cāsyai mahārhāṇi vāsāṃsi vividhāni ca // BndP_3,40.131 //
amulyāni mahārhāṇi bhūṣaṇāni mahānti ca /
tataḥ pradakṣiṇīkṛtya nirgatya saha bhāryayā // BndP_3,40.132 //
svagurūktavidhānena mahāpūjāṃ vidhāya ca /
tāmeva cintayaṃstatra saptarātramuvāsa saḥ // BndP_3,40.133 //
aṣṭame divase devīṃ natvā bhaktyā vilokayan /
ambābhīṣṭaṃ pradehīti prārthayāmāsa cetasā // BndP_3,40.134 //
suprasannā ca kāmākṣī sāṃtarikṣagirāvadat /
bhaviṣyanti madaṃśāste catvārastanayā nṛpa // BndP_3,40.135 //
ityudīritamākarṇya pramodavikasanmukhaḥ /
śriyaṃ praṇamya sāṣṭāṅgamanananyaśaraṇaḥ parām // BndP_3,40.136 //
āmantrya manasaivāṃbāṃ sastrīkaḥ saha mantribhiḥ /
ayodhyāṃ nagarīṃ prāpadindumatyāstu nandanaḥ // BndP_3,40.137 //
evaṃ prabhāvā kāmākṣī sarvalokahitaiṣiṇī /
sarveṣāmapi bhaktānāṃ kāṅkṣitaṃ pūrayatyalam // BndP_3,40.138 //
enāṃ lokeṣu bahavaḥ kāmākṣīṃ paradevatām /
upāsya vidhivadbhaktyā prāptāḥ kāmānaśeṣataḥ // BndP_3,40.139 //
adyāpi prāpnuvantyeva bhaktimantaḥ phalaṃ mune /
aneke ca bhaviṣyanti kāmākṣyāḥ karuṇādṛśaḥ // BndP_3,40.140 //
māhātmyamasyāḥ śrīdevyāḥ ko vā varṇayituṃ kṣamaḥ /
nāhaṃ na śambhurna brahmā na viṣṇuḥ kimutāpare // BndP_3,40.141 //
iti te kathitaṃ kiñcitkāmākṣyāḥ śīlamujjvalam /
śṛṇvatāṃ paṭhatāṃ cāpi sarvapāpaharaṃ smṛtam // BndP_3,40.142 //

iti śrībrahmāṇḍe mahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne catvāriṃśo 'dhyāyaḥ


_____________________________________________________________


agastya uvāca
kīdṛśaṃ yantrametasyā mantrovā kīdṛśo varaḥ /
upadeṣṭā ca kīdṛksyācchiṣyo vā kīdṛśaḥ smṛtaḥ // BndP_3,41.1 //
sarvajñastvaṃ hayagrīva sākṣātparamapūruṣaḥ /
svāminmayi kṛpādṛṣṭyā sarvametannivedaya // BndP_3,41.2 //
hayagrīva uvāca
mantraṃ śrīcakragevāsyāḥ seyaṃ hi tripurāṃbikā /
saiṣaiva hi mahālakṣmīḥ sphuraccaivātmanaḥ purā // BndP_3,41.3 //
pasyati sma tadā cakraṃ jyotirmayavijṛṃbhitam /
asya cakrasya māhātmyamaparijñeyameva hi // BndP_3,41.4 //
sākṣātsaiva mahālakṣmīḥ śrīcakramiti tattvataḥ /
yadabhyarcya mahāviṣṇuḥ sarvalokavimohanam /
kāmasaṃmohinīrūpaṃ bheje rājīvalocanaḥ // BndP_3,41.5 //
arcayitvā tadīśānaḥ sarvavidyeśvaro 'bhavat /
tadārādhya viśeṣeṇa brahmā brahmāṇḍasūrabhūt /
munīnāṃ mohanaścāsītsmaro yadvarivasyayā // BndP_3,41.6 //
śrīdevyāḥ purataścakraṃ hemaraupyādinirmitam /
nidhāya gandhairabhyarcya ṣoḍaśākṣaravidyayā // BndP_3,41.7 //
pratyahaṃ tulasīpatraiḥ pavitrairmaṅgalākṛtiḥ /
sahasrairmūlamantreṇa śrīdevīdhyānasaṃyutaḥ // BndP_3,41.8 //
arcayitvā ca madhvājyaśarkarāpāyasaiḥ śubhaiḥ /
anavadyaiśca naivedyairmāṣāpūpairmanoharaiḥ // BndP_3,41.9 //
yaḥ prīṇati mahālakṣmīṃ matimānmaṇḍalatraye /
mahasā tasya sāṃnidhyamādhatte parameśvarī // BndP_3,41.10 //
manasā vāñchitaṃ yacca prasannā tatprapūrayet /
dhavalai kusumaiścakramuktarītyā tu yor'cayet // BndP_3,41.11 //
tasyaiva rasanābhāge nityaṃ nṛtyati bhāratī /
pāṭalaiḥ kusumaiścakraṃ yor'cayeduktamārgataḥ /
sārvabhaumaṃ ca rājānaṃ dāsavadvaśayedasau // BndP_3,41.12 //
pītavarṇaiḥ śubhaiḥ puṣpaiḥ pūrvavatpūjayecca yaḥ /
tasya vakṣasthale nityaṃ sākṣācchrīrvasati dhruvam // BndP_3,41.13 //
durgandhairgandhahīnaiśca suvarṇairapi nārcayet /
sugandhaireva kusumaiḥ puṣpaiścābhyarcaryocchavām // BndP_3,41.14 //
kāmākṣyaiva mahālakṣmīścakraṃ śrīcakrameva hi /
śrīvidyaiṣā parā vidyā nāyikā gurunāyikā // BndP_3,41.15 //
etasyā mantrarājastu śrīvidyaiva tapodhana /
kāmarājāntamantrānte śrībījena samanvitaḥ // BndP_3,41.16 //
ṣoḍaśākṣaravidyeyaṃ śrīvidyeti prakīrtitā /
itthaṃ rahasyamākhyātaṃ gopanīyaṃ prayatnataḥ // BndP_3,41.17 //
tisṛṇāmapi mūrtīnāṃ śaktirvidyeyamīritā /
sarveṣā mapi mantrāṇāṃ vidyaiṣā prāṇarūpiṇī // BndP_3,41.18 //
pāraṃparyeṇa vijñātā vidyeyaṃ bandhamocinī /
saṃsmṛtā pāpaharaṇī jarāmṛtyuvināśinī // BndP_3,41.19 //
pūjitā duḥkhadaurbhāgyavyādhidāridrayanāśinī /
stutā vighnaughaśaminī dhyātā sarvārthasiddhidā // BndP_3,41.20 //
mudrāviśeṣatattvajño dīkṣākṣapitakalmaṣaḥ /
bhajedyaḥ parameśānīmabhīṣṭaphalamāpnuyāt // BndP_3,41.21 //
dhavalāṃbarasaṃvītāṃ dhavalāvāsamadhyagām /
pūjayeddhavalaiḥ puṣpairbrahmacaryayuto naraḥ // BndP_3,41.22 //
dhavalaiścaiva naivedyairdadhikṣīraudanādibhiḥ /
saṃkalpadhavalairvāpi pūjayetparameśvarīm // BndP_3,41.23 //
śrīrvālantryakṣībījaiḥ kramātkhaṇḍeṣu yojitām /
ṣoḍaśākṣaravidyāṃ tāmarcayecchuddhamānasaḥ // BndP_3,41.24 //
anulomavilomena prajapanmātrikākṣaraiḥ // BndP_3,41.25 //
bhāvayanneva devāgre śrīdevīṃ dīparūpiṇīm /
manasopāṃśunā vāpi nigadenāpi tāpasa // BndP_3,41.26 //
śrīdevīnyāsasahitaḥ śrīdevīkṛtavigrahaḥ /
ekalakṣajapenaiva mahāpāpaiḥ pramucyate // BndP_3,41.27 //
lakṣadvayena devarṣe saptajanmakṛtānyapi /
pāpāni nāśayatyeva sādhakasya parā kalā // BndP_3,41.28 //
lakṣatritayajāpena sahasrajanipātakaiḥ /
mucyate nātra saṃdeho nirmalo nitarāṃ mune /
kramātṣoḍaśalakṣeṇa devīsāṃnidhyamāpnuyāt // BndP_3,41.29 //
pūjā traikālikī nityaṃ japastarpaṇameva ca /
homo brāhmaṇabhuktiśca puraścaraṇamucyate // BndP_3,41.30 //
homatarpaṇayoḥ svāhā nyāsapūjanayornamaḥ /
mantrānte pūjayeddevīṃ japakāle yathocitam // BndP_3,41.31 //
japāddaśāṃśo homaḥ syāttaddaśāṃśaṃ tu tarpaṇam /
taddaśāṃśaṃ brāhmaṇānāṃ bhojanaṃ vindhyamardana // BndP_3,41.32 //
deśakālopaghāte tu yadyadaṅgaṃ vihīyate /
tatsaṃkhyādviguṇaṃ japtvā puraścaryāṃ samāpayet // BndP_3,41.33 //
tataḥ kāmyaprayogārthaṃ punarlakṣatrayaṃ japet /
vratastho nirvikāraśca trikālaṃ pūjanerataḥ /
paścādvaśyādikarmāṇi kurvansiddhimavāpsyati // BndP_3,41.34 //
abhyarcya cakramadhyastho mantrī cintayate yadā /
sarvamātmānamaruṇaṃ sādhyamapyaruṇīkṛtam // BndP_3,41.35 //
tato bhavati vindhyāre sarvasaubhāgyasundaraḥ /
vallabhaḥ sarvalokānāṃ vaśayennātrasaṃśayaḥ // BndP_3,41.36 //
rocanākuṅkumābhyāṃ tu samabhāgaṃ tu candanam /
śatamaṣṭottaraṃ japtvā tilakaṃ kārayed budhaḥ // BndP_3,41.37 //
tato yamīkṣate vakti spṛśate cintayecca yam /
ardhena ca śarīreṇa sa vaśaṃ yāti dāsavat // BndP_3,41.38 //
tathā puṣpaṃ phalaṃ gandhaṃ pānaṃ vastraṃ tapodhana /
śatamaṣṭottaraṃ japtvā yasyai saṃproṣyate striyai /
sadya ākṛṣyate sā tu vimūḍhahṛdayā satī // BndP_3,41.39 //
likhedrocana yaikānte pratimāmavanītale /
surūpāṃ ca saśṛṅgāraveṣābharaṇamaṇḍitām // BndP_3,41.40 //
tadbhālagalahṛnnābhijānumaṇḍalayojitam /
janmanāmamahāvidyāmaṅkuśāntarvidarbhitam // BndP_3,41.41 //
sarvāṅgasaṃdhisaṃlīnāmālikhya madanākṣaraiḥ /
tadāśābhimukho bhūtvā tripurīkṛtavigrahaḥ // BndP_3,41.42 //
baddhvā tu kṣobhiṇīṃ mudrāṃ vidyāmaṣṭaśataṃ japet /
saṃyojya dahanāgāre candrasūryaprabhākule // BndP_3,41.43 //
tato vihvalitāpāṅgīmanaṅgaśarapīḍitām /
prajvalanmadanonmeṣaprasphurajjaghanasthalām // BndP_3,41.44 //
śakticakre lasadraśmivalanākavalīkṛtām /
dūrīkṛtasucāritrāṃ viśālanayanāmbujām // BndP_3,41.45 //
ākṛṣṭanayanāṃ naṣṭadhairyasaṃlīnavrīḍanām /
mantrayantrauṣadhamahāmudrānigaḍabandhanām /
dūrīkṛtasucāritrāṃ viśālanayanāmbujām // BndP_3,41.46 //
mano 'dhikamahāmantrajapamānāṃ hṛtāṃśukām /
vimūḍhāmiva vikṣubdhāmiva pluṣṭāmivādbhutām // BndP_3,41.47 //
likhitāmiva niḥsaṃjñāmiva pramathitāmiva /
nilīnāmiva niśceṣṭāmivānyatvaṃ gatāmiva // BndP_3,41.48 //
bhramanmantrāniloddhūtaveṇupatrākṛtiṃ ca khe /
bhramantīṃ bhāvayennārīṃ yojanānāṃ śatādapi // BndP_3,41.49 //
cakramadhyagatāṃ pṛthvīṃ saśailavanakānanām /
catuḥsamudraparyantaṃ jvalantīṃ cintayettataḥ // BndP_3,41.50 //
ṣaṇmāsābhyāsayogena jāyate madanopamaḥ /
dṛṣṭvā karṣayate lokaṃ dṛṣṭvaiva kurute vaśam // BndP_3,41.51 //
dṛṣṭvā saṃkṣobhayennārīṃ dṛṣṭvaiva harate viṣam /
dṛṣṭvā karīti vāgīśaṃ dṛṣṭvā sarvaṃ vimohayet /
dṛṣṭvā cāturthikādīṃśca jvarānnāśayate kṣaṇāt // BndP_3,41.52 //
pītadravyeṇa likhitaṃ cakraṃ gūḍhaṃ tu dhārayet /
vākstaṃbhaṃ vādināṃ kṣipraṃ kurute nātra saṃśayaḥ // BndP_3,41.53 //
mahānīlīrasenāpi śatrunāmayutaṃ likhet /
dakṣiṇābhimukho vahnau dagdhvā mārayate ripūn // BndP_3,41.54 //
mahiṣāśvapurīṣābhyāṃ gomūtrairnāma ṭaṅkitam /
āranālasthitaṃ cakraṃ vidveṣaṃ kurute dviṣām // BndP_3,41.55 //
yuktvā rocanayā nāma kākapakṣeṇa madhyagam /
laṃbamānastadākāro uccāṭanakaraṃ param // BndP_3,41.56 //
dugdhalākṣārocanābhirmahānīlīrasena ca /
likhitvā dhārayaṃścakraṃ cāturvarṇyaṃ vaśaṃ nayet // BndP_3,41.57 //
anenaiva vidhānena jalamadhye yadi kṣipet /
saubhāgyamatulaṃ tasya snānapānānna saṃśayaḥ // BndP_3,41.58 //
cakramadhyagataṃ deśaṃ nagarīṃ vā varāṅganām /
jvalantīṃ cintayennityaṃ saptāhātkṣobhayenmune // BndP_3,41.59 //
likhitvā pītavarṇaṃ tu cakrametadyadācaret /
pūrvāśābhimukho bhūtvā staṃbhayetsarvavādinaḥ // BndP_3,41.60 //
siṃdūravarṇalikhitaṃ pūjayeduttarāmukhaḥ /
yadā tadā svavaśago loko bhavati nānyathā // BndP_3,41.61 //
cakraṃ gaurikayālikhyapūjayetpaścimāmukhaḥ /
yaḥ sasarvāṅganākarṣavaśyakṣobhakaro bhavet // BndP_3,41.62 //
pūjayedvindhyadarpāre rahasyekacaro girau /
ajarāmaratāṃ mantrī labhate nātra saṃśayaḥ // BndP_3,41.63 //
rahasyametatkathitaṃ gopitavyaṃ mahāmune /
gopanātsarvasiddhiḥ syādbhraṃśa eva prakāśanāt // BndP_3,41.64 //
avidhāya puraścaryāṃ yaḥ karma kurute mune /
devatāśāpamāpnoti na ca siddhiṃ sa vindati // BndP_3,41.65 //
prayogadoṣaśāntyarthaṃ punarlakṣaṃ japedbudhaḥ /
kuryācca vidhivatpūjāṃ punaryogyo bhavennaraḥ // BndP_3,41.66 //
niṣkāmo devatāṃ nityaṃ yor'cayedbhaktinirbharaḥ // BndP_3,41.67 //
tāmeva cintayannāste yathāśakti manuṃ japan // BndP_3,41.68 //
saiva tasyaihikaṃ bhāraṃ vahenmuktiṃ ca sādhayet /
sadā saṃnihitā tasya sarvaṃ ca kathayeta sā // BndP_3,41.69 //
vātsalyasahitā dhenu yathā vatsamanuvrajet /
tathānugacchetsā devī svabhaktaṃ śaraṇāgatam // BndP_3,41.70 //
agastya uvāca
śaraṇāgataśabdasya kor'tho vada hayā nana /
vatsaṃ gauriva yaṃ gaurī dhāvantamanudhāvati // BndP_3,41.71 //
hayagrīva uvāca
yaḥ pumānakhilaṃ bhāramaihikāmuṣmikātmakam /
śrīdevatāyāṃ nikṣipya sadā tadgatamānasaḥ // BndP_3,41.72 //
sarvānukūlaḥ sarvatra pratikūlavivarjitaḥ /
ananyaśaraṇo gaurīṃ dṛḍhaṃ samprārthya rakṣaṇe // BndP_3,41.73 //
rakṣiṣyatīti viśvāsastatsevaikaprayojanaḥ /
varivasyātatparaḥ syātsā eva śaraṇāgatiḥ // BndP_3,41.74 //
yadā kadācitstutinindanādau nindantu lokāḥ stuvatāṃ jano vā /
iti svarūpaṃ sudhiyā samīkṣya viṣādakhedau na bhajetprapannaḥ // BndP_3,41.75 //
anukūlasya saṃkalpaḥ pratikūlasya varjanam /
rakṣiṣyatīti viśvāso goptṛtvavaraṇaṃ tathā // BndP_3,41.76 //
ātmanikṣepakārpaṇye ṣaḍvidhā śaraṇāgatiḥ /
aṅgīkṛtyātmanikṣepaṃ pañcāṅgāni samarpayet /
na hyasya sadṛśaṃ kiñcidbhuktimuktyostu sādhanam // BndP_3,41.77 //
amānitvamadaṃbhitvamahiṃsā kṣāntirārjavam /
ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ // BndP_3,41.78 //
indriyārtheṣu vairāgyamanahaṅkāra eva ca /
janmamṛtyujarāvyādhiduḥkhadoṣānudarśanam /
asaktiranabhiṣvaṅgaḥ putradāragṛhādiṣu // BndP_3,41.79 //
nityaṃ ca samacittatvamiṣṭāniṣṭopapattiṣu /
mayi cānanyabhāvena bhaktikhyabhicāriṇī // BndP_3,41.80 //
viviktadeśasevitvamaratirjanasaṃsadi /
adhyātmajñānanityatvaṃ tattvajñānārthadarśanam /
etāni sarvadā jñānasādhanāni samabhyaset // BndP_3,41.81 //
tatkarmakṛttatparamastadbhaktaḥ saṃgavarjitaḥ /
nirvairaḥ sarvabhūteṣu yaḥ sa yāti parāṃ śriyam // BndP_3,41.82 //
gurustu mādṛśo dhīmānkhyāto vātāpitāpana /
śiṣyo 'pi tvādṛśaḥ prokto rahasyāmnāyadeśikaḥ // BndP_3,41.83 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne ekacatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


agastya uvāca
mudrāviracanārītimaśvānana nivedaya /
yābhirviracitābhistu śrīdevī saṃprasīdati // BndP_3,42.1 //
hayagrīva uvāca
āvāhanī mahāmudrā trikhaṇḍeti prakīrtitā /
parivṛtya karau spaṣṭamaṅguṣṭhau kārayetsamau // BndP_3,42.2 //
anāmāntargate kṛtvā tarjanyau kuṭilākṛtī /
kaniṣṭhike niyuñjīta nijasthāne tapodhana /
saṃkṣobhiṇyākhyāmudrāṃ tu kathayāmyadhunā śruṇu // BndP_3,42.3 //
madhyame madhyage kṛtvā kaniṣṭhāṅguṣṭarodhite /
tarjanyo daṇḍavatkṛtvā madhyamoparyanāmike // BndP_3,42.4 //
etasyā eva mudrāyā madhyame sarale yadi /
kriyate vindhyadarpāre mudrā vidrāviṇī tathā // BndP_3,42.5 //
madhyamātarjanībhyāṃ tu kaniṣṭhānāmike same /
aṅkuśākārarūpābhyāṃ madhyage kalaśodbhava /
iyamākarṣiṇī mudrā trailokyākarṣaṇe kṣamā // BndP_3,42.6 //
puṭākārau karau kṛtvā tarjanyāvaṅkuśākṛtī /
parivartakrameṇaiva madhyame tadadhogate // BndP_3,42.7 //
krameṇānena devarṣe madhyamāmadhyage 'nuje /
anāmike tu sarale tadbahistarjanīdvayam // BndP_3,42.8 //
daṇḍākārau tatoṃ'guṣṭhau madhyamāvartadeśagau /
mudraiṣonmādinī nāmnā khyātā vātāpitāpana // BndP_3,42.9 //
asyāstvanāmikāyugmamadhaḥ kṛtvāṅkuśākṛti /
tarjanyāvapi tenaiva krameṇa viniyojayet // BndP_3,42.10 //
iyaṃ mahāṅkuśā mudrā sarvakāryārthasādhikā // BndP_3,42.11 //
savyaṃ dakṣiṇādeśe tu dakṣiṇaṃ savyadeśataḥ /
bāhū kṛtvā tu devarṣe hastau samparivartya ca 42.12 /
kaniṣṭhānāmike yukte krameṇānena tāpasa /
tarjanībhyāṃ samākrānte sarvordhvamapi madhyame // BndP_3,42.13 //
lopāmudrāpateṅguṣṭhau kārayetsakalāvapi /
iyaṃ tu khecarī nāma mudrā sarvottamottamā /
etadvijñānamātreṇa yoginīnāṃ priyo bhavet // BndP_3,42.14 //
parivartya karau spṛṣṭāvardhacandrasamākṛtī /
tarjanyaṅguṣṭhayugalaṃ yugapadyojayettataḥ // BndP_3,42.15 //
adhaḥ kaniṣṭhāvaṣṭabdhamadhyame viniyojayet /
athaite kuṭile yuktvā sarvādhastādanāmike /
bījamudreyamācirātsarvasiddhapravartinī // BndP_3,42.16 //
madhyāgre kuṭilākāre tarjanyupari saṃsthite /
anāmikāmadhyagate tathaiva hi kaniṣṭike // BndP_3,42.17 //
sarvā ekatra saṃyojya cāṅguṣṭhaparipīḍitāḥ /
eṣā tu prathamā mudrā yonimudreti saṃjñitā // BndP_3,42.18 //
etā mudrāstu devarṣe śrīdevyāḥ prītihetavaḥ /
pūjākāle prayoktavyā yathānukramayogataḥ // BndP_3,42.19 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge lalitopākhyāne hayagrīvāgastyasamvāde dvācatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


agastya uvāca
aśvānana mahāprājña karuṇāmṛtavāridhe /
śrīdevīdarśane dīkṣā yādṛśī tāṃ nivedaya // BndP_3,43.1 //
hayagrīva uvāca
yadi te devatābhāvo yayā kalmaṣakardamāḥ /
kṣālyante ca tathā pusāṃ dīkṣāmācakṣmahe 'tra tām // BndP_3,43.2 //
haste śivapurandhyātvā japenmūlāṅgamālinīm /
guruḥ spṛśecchiṣyatanuṃ sparśadīkṣeyamīritā // BndP_3,43.3 //
nimīlya nayane dhyātvā śrīkāmākṣīṃ prasannadhīḥ /
samyakpaśyedguruḥ śiṣyaṃ dṛgdīkṣā seyamucyate // BndP_3,43.4 //
gurorālokamātreṇa bhāṣaṇātsparśanādapi /
sadyaḥ sañjāyate jñānaṃ sā dīkṣā śāmbhavī matā // BndP_3,43.5 //
devyā deho yathā prokto gurudehastathaiva ca /
tatprasādena śiṣyo 'pi tadrūpaḥ samprakāśate // BndP_3,43.6 //
ciraṃ śuśrūṣayā samyaktoṣito deśikeśvaraḥ /
tūṣṇīṃ saṃkalpayecchiṣyaṃ sā dīkṣā mānasī matā // BndP_3,43.7 //
dīkṣāṇāmapi sarvāsāmiyamevottamottamā /
ādau kuryātkriyādīkṣāṃ tatprakāraḥ pravakṣyate // BndP_3,43.8 //
śuklapakṣe śubhadine vidhāya śucimānasam /
jihvāsyamalaśuddhiṃ ca kṛtvā snātvā yathāvidhi // BndP_3,43.9 //
saṃdhyākarma samāpyātha gurudehaṃ paraṃ smaran /
ekānte nivasañchrīmānmaunī ca niyatāśanaḥ // BndP_3,43.10 //
guruśca tādṛśobhūtvā pūjāmandiramāviśet /
devīsūktena saṃyuktaṃ vidyānyāsaṃ samātṛkam // BndP_3,43.11 //
kṛtvā puruṣasūktena ṣoḍaśairupacārakaiḥ /
āvāhanā sane pādyamardhyamācamanaṃ tathā // BndP_3,43.12 //
snānaṃ vastraṃ ca bhūṣā ca gandhaḥ puṣpaṃ tathaiva ca /
dhūpadīpau ca naivedyaṃ tāmbūlaṃ ca pradakṣiṇā // BndP_3,43.13 //
praṇāmaśceti vikhyātaiḥ prīṇayettripurāṃbikām /
atha puṣpāñjaliṃ dadyātsahasrākṣaravidyayā // BndP_3,43.14 //
oṃ aiṃ hrīṃ śrīṃ aiṃ klīṃ sauḥ oṃ namastripurasundari hṛdaye devi śirodevi śikhādevi kavacadevi netradevi āsyadevi kāmeśvari bhagamālini nityaklinneṃ bhairuṇḍe vahnivāsini mahāvajreśvari vidyeśvari paraśivadūti tvarite kulasuṃdari nitye nīlapatāke vijaye sarvamaṅgale jvālāmālini citre mahānitye parameśvari mantreśamayi ṣaṣṭhīśamayyudyānamayi lopāmudrāmayyagastyamayi kālatāpanamayi dharmācāramayi muktake śīśvaramayi dīpakalānāthamayi viṣṇudevamayi prabhākaradevamayi tejodevamayi manojadevamayi aṇimasiddhe mahimasiddhe garima siddhe laghimasiddhe īśitvasiddhe vaśitvasiddhe prāptisiddhe prākāmyasiddhe rasasiddhe mokṣasiddhe brāhmi māheśvarī kaumāri vaiṣṇavi vārāhi indrāṇi cāmuṇḍe mahālakṣmi sarvasaṃkṣobhiṇi sarvavidrāviṇi sarvākarṣiṇi sarvavaśaṅkari sarvonmādini sarvamahāṅkuśe sarvakhecari sarvabīje sarvayone sarvāstrakhaṇḍini trailokyamohini cakrasvāmini prāṭayogini bauddhadarśanāṅgi kāmākarṣiṇi buddhyākarṣiṇi ahaṅkārākarṣiṇi śabdākarṣiṇi sparśākarṣiṇi rūpākarṣiṇi rasākarṣiṇi gandhākarṣiṇi cittākarṣiṇi dhairyākarṣiṇi smṛtyākarṣiṇi nāmākarṣiṇi bījākarṣiṇātmākirṣiṇi amṛtākarṣiṇi śarīrākarṣiṇi guptayogini sarvāśāparipūrakacakrasvāmini anaṅgakusume anaṅgamekhale anaṅgamādini anaṅgamadanāture 'naṅgarekhe 'naṅgaveginyanaṅgāṅkuśe 'naṅgamālini guptatarayogini vaidikadarśanāṅgi sarvasaṃkṣobhakāraka cakrasvāmini pūrvāmnāyādhidevate sṛṣṭirūpe sarvasaṃkṣobhiṇi sarvavidrāviṇi sarvākarṣiṇi sarvāhlādini sarvasaṃmohini sarvastaṃbhiṇi sarvajṛṃbhiṇi sarvavaśaṅkari sarvarañjini sarvonmādini sarvārthasādhike sarvasaṃpatprapūriṇi sarvamantramayi sarvadvandvakṣayakari sampradāyayogini sauradarśanāṅgi sarvasaubhāgyadāyakacakre sarvasiddhiprade sarvasampatprade sarvapriyaṅkari sarvamaṅgalakāriṇi sarvakāmaprade sarvaduḥkhavimocini sarvamṛtyupraśamini sarvavighnanivāriṇi sarvāṅgasundari sarvasaubhāgyadāyini kulottīrṇayogini sarvārthasādhakacakreśi sarvajñe sarvaśakte sarvaiśvaryaphalaprade sarvajñānamayi sarvavyādhinivāriṇi sarvādhārasvarūpe sarvapāpahare sarvānandamayi sarvarakṣāsvarūpiṇi sarvepsita phalaprade niyogini vaiṣṇavadarśanāṅgi sarvarakṣākaracakrasthe dakṣiṇāmnāyeśi sthitirūpe vaśini kāmeśi modini vimale aruṇe jayini sarveśvari kaulini rahasyayogini rahasyabhogini rahasyagopini śāktadarśanāṅgi sarvarogaharacakreśi paścimāmnāye dhanurbāṇapāśāṅkuśadevate kāmeśi vajreśi phagamālini atirahasyayogini śaivadarśanāṅgi sarvasiddhipradacakrage uttarāmnāyeśi saṃhārarūpe śuddhapare vindupīṭhagate mahārātripurasundari parāparātirahasyayogini śāṃbhavadarśanāṅgi sarvānandamayacakreśi tripurasuṃdari tripuravāsini tripuraśrīḥ tripuramālini tripurasiddhe tripurāṃba sarvacakrasthe anuttarāmnāyākhyasvarūpe mahātripurabhairavi caturvidhaguṇarūpe kule akule kulākule mahākaulini sarvottare sarvadarśanāṅgi navāsanasthite navākṣari navamithunākṛte maheśamādhavavidhātṛmanmathaskandanandīndramanucandrakuberāgastyadurvāsaḥkrodhabhaṭṭārakavidyātmike kalyāṇatattvatrayarūpe śivaśivātmike pūrmabrahmaśakte mahāparameśvari mahātripurasundari tava śrīpādukāṃ pūjayāmi namaḥ /
ka eṃ īla hrīṃ hasa kahala hrīṃ aiṃ klīṃ sauḥ sauḥ klīṃ aiṃ śrīṃ /
devyāḥ puṣpāñjaliṃ dadyātsahasrākṣaravidyāyā /
nocettatpūjanaṃ vyarthamityāhurvedavādinaḥ // BndP_3,43.15 //
tato gomayasaṃlipte bhūtale droṇaśālibhiḥ /
tāvadbhistaṇḍulaiḥ śuddhaiḥ śastārṇaistatra nūtanam // BndP_3,43.16 //
droṇodapūritaṃ kuṃbhaṃ pañcaratnairnavairyutam /
nyagrodhāśvatthamākandajaṃbūdumbaraśākhinām // BndP_3,43.17 //
tvagbhiśca pallavaiścaiva prakṣiptairadhivāsinam /
kumbhāgre nikṣipetpakvaṃ nārikelaphalaṃ śubham // BndP_3,43.18 //
abhyarcya gandhapuṣpādyairdhūpadīpādi darśayet /
śrīcintāmaṇimantraṃ tu hṛdi mātṛkamājapet // BndP_3,43.19 //
kumbha spṛśañchrīkāmāptirūpīkṛtakalevaram /
aṣṭottaraśate jāte punardīpaṃ pradarśayet // BndP_3,43.20 //
śiṣyamāhūya rahasi vāsasā baddhalocanam /
kārayitvā praṇāmānāṃ sāṣṭāṅgānāṃ trayaṃ guruḥ // BndP_3,43.21 //
puṣpāṇi tatkare dattvā kāraye tkusumāñjalim /
śrīnāthakaruṇārāśe parañjyotirmayeśvari // BndP_3,43.22 //
prasūnāñjalireṣā te nikṣiptā caraṇāṃbuje /
paraṃ dhāma paraṃ brahma mama tvaṃ paradevatā // BndP_3,43.23 //
adyaprabhṛti me putrānrakṣa māṃ śāraṇāgatam /
ityuktvā gurupādāvje śiṣyo mūrdhni vidhārayet // BndP_3,43.24 //
janmāntara sukṛtatvaṃ syānnyaste śirasi pāduke /
guruṇā kamalāsanamuraśāsanapuraśāsanasevayā labdhe // BndP_3,43.25 //
ityuktvā bhaktibharitaḥ punarutthāya śāntimān /
vāmapārśve gurostiṣṭhedamānī vinayānvitaḥ // BndP_3,43.26 //
tatastuṃbījalaiḥ prokṣya vāmabhāge nivedayet /
vimucya netrabandhaṃ tu darśayedarcanakramam // BndP_3,43.27 //
sitāmadhvājyakadalīphalapāyasarūpakam /
mahātripurasundaryā naivedyamiti cādiśet // BndP_3,43.28 //
ṣoḍaśarṇamanuṃ tasya vadedvāmaśrutau śanaiḥ /
tato bahirvinirgatya sthāpya dārvāsane śucim // BndP_3,43.29 //
niveśya prāṅmukhaṃ tatra paṭṭavastrasamāstṛte /
śiṣyaṃ śrīkumbhasalilairabhiṣiñcetsamantrakam // BndP_3,43.30 //
punaḥ śuddhodakaiḥ snātvā vāsasī parigṛhya ca /
aṣṭottaraśataṃ mantraṃ japtvā nidrāmathāviśet // BndP_3,43.31 //
śubhe dṛṣṭe sati svapne puṇyaṃ yojyaṃ tadottamam /
duḥsvapne tu japaṃ kuryādaṣṭottarasahasrakam // BndP_3,43.32 //
kārayettripurāṃbāyāḥ saparyāṃ muktamārgataḥ /
yadā na dṛṣṭaḥ svapno 'pi tadā siddhiścirādbhavet // BndP_3,43.33 //
svīkuryātparayā bhaktyā devī śeṣa kalādhikam /
sadya eva sa śiṣyaḥ syātpaṅktipāvanapāvanaḥ // BndP_3,43.34 //
śarīramarthaṃ prāṇaṃ ca tasmai śrīgurave diśet /
tadadhīnaśca rennityaṃ tadvākyaṃ naiva laghayet // BndP_3,43.35 //
yaḥ prasannaḥ kṣaṇārdhena mokṣalakṣmīṃ prayacchati /
durlabhaṃ taṃ vijānīyādguruṃ saṃsāratārakam // BndP_3,43.36 //
gukārasyāndhakāror'tho rukārastannirodhakaḥ /
andhakāranirodhitvādgururityabhidhīyate // BndP_3,43.37 //
bodharūpaṃ guruṃ prāpya na gurvantaramādiśet /
guruktaṃ paruṣaṃ vākyamāśiṣaṃ paricintayet // BndP_3,43.38 //
laukikaṃ vaidikaṃ vāpi tathādhyātmikameva ca /
ādadīta tato jñānaṃ pūrvaṃ tamabhivādayet // BndP_3,43.39 //
evaṃ dīkṣātrayaṃ kṛtvā vidheyaṃ baudhayetpunaḥ /
gurubhaktissadācārastaddrohastatra pātakam // BndP_3,43.40 //
tatpadasmaraṇaṃ muktiryāvaddehamayaṃ kramaḥ /
yatpāpaṃ samavāpnoti gurvagre 'nṛtabhāṣaṇat // BndP_3,43.41 //
gobrāhmaṇāvadhaṃ kṛtvā na tatpāpaṃ samāśrayet /
brahmādistaṃba paryataṃ yasya me gurusaṃtatiḥ // BndP_3,43.42 //
tasya me sarvapūjyasya ko na pūjyo mahītale /
iti sarvānukūlo yaḥ sa śiṣyaḥ parikīrtitaḥ // BndP_3,43.43 //
śīlādivimalānekaguṇasaṃpannabhāvanaḥ /
guruśāsanavartitvācchiṣya ityabhidhīyate // BndP_3,43.44 //
japācchrāntaḥ punardhyāyeddhyānācchrāntaḥ punarjapet /
japadhyānādiyuktasya kṣipraṃ mantraḥ prasidhyati // BndP_3,43.45 //
yathā dhyānasya sāmarthyātkīṭo 'pi bhramarāyate /
tathā samādhisā marthyādbrahmībhūto bhavennaraḥ // BndP_3,43.46 //
yathā nilīyate kāle prapañco naiva dṛśyate /
tathaiva mīlayennetre etaddhyānasya lakṣaṇam // BndP_3,43.47 //
vidite tu pare tattve varṇātīte hyavikriye /
kiṅkaratvaṃ ca gacchanti mantrā mantrādhipaiḥ saha // BndP_3,43.48 //
ātmaikyabhāvaniṣṭhasya yā ceṣṭā sā tu darśanam /
yogastapaḥ sa tanmantrastaddhanaṃ yannirīkṣaṇam // BndP_3,43.49 //
dehābhimāne galite vijñāte paramātmani /
yatrayatra mano yāti tatratatra samādhayaḥ // BndP_3,43.50 //
yaḥ paśyetsarvagaṃ śāṃmānandātmānamadvayam /
na tasya kiñcidāptavyaṃ jñātavyaṃ vāvaśiṣyate // BndP_3,43.51 //
pūjākoṭisamaṃ stotraṃ stotrakoṭisamojapaḥ /
japakoṭisamaṃ dhyānaṃ dhyānakoṭisamo layaḥ // BndP_3,43.52 //
deho devālayaḥ prokto jīva eva maheśvaraḥ /
tyajedajñānanirmālyaṃ sohaṃbhāvena yojayet // BndP_3,43.53 //
tuṣeṇa baddho vrīhiḥ syāttuṣābhāve tu taṇḍulaḥ /
pāśabaddhaḥ smṛto jīvaḥ pāśamukto maheśvaraḥ // BndP_3,43.54 //
ākāśe pakṣijātīnāṃ jaleṣu jalacāriṇām /
yathā gatirna dṛśyeta mahāvṛttaṃ mahātmanām // BndP_3,43.55 //
nityārcanaṃ divā kuryādrātrau naimittikārcanam /
ubhayoḥ kāmyakarmā syāditi śāstrasya niścayaḥ // BndP_3,43.56 //
koṭikoṭimahādānātkoṭikoṭimahāvratāt /
koṭikoṭimahāyajñātparā śrīpādukā smṛtiḥ // BndP_3,43.57 //
jñānato 'jñānato vāpi yāvaddehasya dhāraṇam /
tāvadvarṇāśramācāraḥ kartavyaḥ karmamuktaye // BndP_3,43.58 //
nirgataṃ yadgurorvaktrātsarvaṃ śāstraṃ taducyate /
niṣiddhamapi tatkuryādgurvājñāṃ naiva laṅghayet // BndP_3,43.59 //
jātividyādhanāḍhyo vā dūre dṛṣṭvā guruṃ mudā /
daṇḍapramāṇaṃ kṛtvaikaṃ triḥ pradakṣiṇāmācaret // BndP_3,43.60 //
gurubuddhyā nametsarvaṃ daivataṃ tṛṇameva vā /
praṇameddevabuddhyā tu pratimāṃ lohamṛnmayīm // BndP_3,43.61 //
guruṃ huṅkṛtya tuṅkṛtya vipraṃ vādairvijitya ca /
vikāsya guhyaśāstrāṇi bhavanti brahmarākṣasāḥ // BndP_3,43.62 //
advaitaṃ bhāva yennityaṃ nādvaitaṃ guruṇā saha /
na nindedanyasamayānvedaśāstrāgamādikān // BndP_3,43.63 //
ekagrāmasthitaḥ śiṣyastrisaṃdhyaṃ praṇamedgurum /
krośa mātrasthito bhaktyā guruṃ pratidinaṃ namet // BndP_3,43.64 //
arthayojanagaḥ śiṣyaḥ praṇametpañcaparvasu /
ekayojanamārabhya yojanadvādaśāvadhi // BndP_3,43.65 //
tattadyojanasaṃkhyātamāseṣu praṇamedgurum /
atidūrasthitaḥ śiṣyo yadecchā syāttadā vrajet // BndP_3,43.66 //
riktapāṇistu nopeyādrājānaṃ devatāṃ gurum /
phalapuṣpāṃbarādīni yathāśakti samarpayet // BndP_3,43.67 //
manuṣyacarmaṇā baddhaḥ sākṣātparaśivaḥ svayam /
sacchiṣyānugrahārthāya gūḍhaṃ paryaṭati kṣitau // BndP_3,43.68 //
sadbhaktarakṣaṇāyaiva nirākāro 'pi sākṛtiḥ /
śivaḥ kṛpānidhirloke saṃsārīva hi ceṣṭate // BndP_3,43.69 /
atrinetraḥ śivaḥ sākṣādacaturbāhuracyutaḥ /
acaturvadano brahmā śrīguruḥ parikīrtitaḥ // BndP_3,43.70 //
śrīguruṃ paratattvākhyaṃ tiṣṭhantaṃ cakṣuragrataḥ /
bhāgyahīnā na paśyanti sūryamandhā ivoditam // BndP_3,43.71 //
uttamā tattvacintā syājjapacintā tu madhyamā /
adhamā śāstracintā syāllokacintādhamādhamā // BndP_3,43.72 //
nāsthi gurvadhikaṃ tattvaṃ nāsti jñānādhikaṃ sukham /
nāsti bhaktyadhikā pūjā na hi mokṣādhikaṃ phalam // BndP_3,43.73 //
sarvavedeṣu śāstreṣu brahmaviṣṇuśivādiṣu /
tatra tatrocyate śabdaiḥ śrīkāmākṣī parātparā // BndP_3,43.74 //
śacīndrau svāhāgnī ca prabhāravī /
lakṣmīnārāyaṇau vāṇīdhātārau girijāśivau // BndP_3,43.75 //
agnīṣomau bindunādau tathā prakṛtipūruṣau /
ādhārādheyanāmānau bhogamokṣau tathaiva ca // BndP_3,43.76 //
prāṇāpanau ca śabdārthauṃ tathā vidhiniṣedhakau /
sukhaduḥkhādi yaddvandvaṃ dṛśyate śrūyate 'pi vā // BndP_3,43.77 //
sarvalokeṣu tatsarvaṃ paraṃ brahma na saṃśayaḥ /
uttīrmamaparaṃ jyotiḥ kāmākṣīnāmakaṃ viduḥ // BndP_3,43.78 //
yadeva nityaṃ dhyāyanti brahmaviṣṇuśivādayaḥ /
itthaṃ hi śaktimārge 'sminyaḥ pumāniha vartate // BndP_3,43.79 //
prasādabhūmiḥ śrīdevyā bhuktimuktyoḥ sa bhājanam /
amantraṃ vā samatraṃ vā kāmākṣīmarcayanti ye // BndP_3,43.80 //
striyo vaiśyāśca śūdrāśca te yānti paramāṃ gatim /
kiṃ punaḥ kṣattriyā viprā mantrapūrvaṃ yajanti ye // BndP_3,43.81 //
saṃsāriṇo 'pi te nūnaṃ vimuktā nātra saṃśayaḥ /
sitāmadhvājyakadalīphalapāyasarūpakam // BndP_3,43.82 //
pañcaparvasu naivedyaṃ sarvadaiva nivedayet /
yonārcayati śakto 'pi sa devīśāpamāpnuyāt // BndP_3,43.83 //
aśaktau bhāvanādravyairarcayennityamaṃbikām /
gṛhasthastu mahādevīṃ maṅgalācārasaṃyutaḥ // BndP_3,43.84 //
arcayeta mahālakṣmīmanukūlāṅganāsakhaḥ /
gurustrivāramācāraṃ kathayetkalaśodbhava // BndP_3,43.85 //
śiṣyo yadi na gṛhṇīyā cchiṣye pāpaṃ gurorna hi /
lakṣmīnārāyaṇau vāṇīdhātārau girijāśivau // BndP_3,43.86 //
śrīguruṃ gurupatnīṃ ca pitarau cintayeddhiyā /
iti sarvaṃ mayā proktaṃ samāsena ghaṭodbhava // BndP_3,43.87 //
etāvadavadhānena sarvajño matimānbhavet // BndP_3,43.88 //
iti śrībrahmāṇḍamahāpurāṇe uttarabhāge lalitopākhyāne tricatvāriṃśo 'dhyāyaḥ


_____________________________________________________________


hayagrīva uvāca
praviśya tu japasthānamānīya nijamāsanam /
abhyukṣya vidhivanmantrairgurūktakramayogataḥ // BndP_3,44.1 //
svātmānaṃ devatāmūrtiṃ dhyāyaṃstatrāviśeṣataḥ /
prāṅmukho dṛḍhamābadhya padmāsanamananyadhīḥ // BndP_3,44.2 //
trikhaṇḍāmanubadhnīyādgurvādīnabhivandya ca /
dviruktabālabījāni madhyādyaṅguliṣu kramāt // BndP_3,44.3 //
talayorapi vinyasya karaśuddhipuraḥsaram /
agniprākāraparyantaṃ kuryātsvāstreṇa mantravit // BndP_3,44.4 //
pratilomena pādādyamanulomena kādikam /
vyāpa kanyāsamāropya vyāpayanvāgbhavādibhiḥ // BndP_3,44.5 //
vyaktaiḥ kāramasūkṣmasthūlaśarīrāṇi kalpayet /
nābhau hṛdi bhruvormadhye bālābījānyatha nyaset // BndP_3,44.6 //
mātṛkāṃ mūlapuṭitāṃ nyasennābhyādiṣu kramāt /
bālābījāni tānyeva dvirāvṛttyātha vinyaset // BndP_3,44.7 //
madhyādikaraśākhāsu talayorapi nānyathā /
nābhyādāvatha vinyasya nyasedatha padadvaye // BndP_3,44.8 //
jānūrusphigguhyamūlanābhi hṛnmūrdhasu kramāt /
navāsanāni brahmāṇaṃ viṣṇuṃ rudraṃ tatheśvaram // BndP_3,44.9 //
sadāśivaṃ ca pūṣāṇaṃ tūlikāṃ ca prakāśakam /
vidyāsanaṃ ca vinyasya hṛdaye darśayettataḥ // BndP_3,44.10 //
padmatrikhaṇḍayonyākhyāṃ mudrāmoṣṭhapuṭena ca /
vāyumāpūrya huṃ huṃ huṃ tviti prābīdhya kuṇḍalīm // BndP_3,44.11 //
mantraśaktyā samunnīya dvādaśānte śivaikatām /
bhāvayitvā punastaṃ ca svasthāne viniveśya ca // BndP_3,44.12 //
vāgbhavādīni bījāni mūlahṛdbāhuṣu nyaset /
samastamūrdhni dormūlamadhyāgreṣu yathākramam // BndP_3,44.13 //
hastau vinyasya cāṅgeṣu hyaṅguṣṭhāditalāvadhi /
hṛdayādau ca vinyasya kuṅkumaṃ nyāsamācaret // BndP_3,44.14 //
śuddhā tṛtīyabījena puṭitāṃ mātṛkāṃ punaḥ /
ādyabījadvayaṃ nyasya hyantyabījaṃ nyasediti // BndP_3,44.15 //
punarbhūtalavinyāsamācarennātivistaram /
vargāṣṭakaṃ nyasenmūle nābhau hṛdayakaṇṭhayoḥ // BndP_3,44.16 //
prāgādhāyaiṣu śaṣasānmūlahṛnmūrddhasu nyaset /
kakṣakaṭyaṃsavāmāṃsakaṭihṛtsu ca vinyaset // BndP_3,44.17 //
prabhūtādhaḥ ṣaḍaṅgāni dādivargaistu vinyaset /
ṛṣistu śabdabrahmasyācchando bhūtalipirmatā // BndP_3,44.18 //
śrīmūlaprakṛtistvasya devatā kathitā manoḥ /
akṣasrakpustake cordhve puṣpasāyakakārmuke // BndP_3,44.19 //
varābhītikarābjaiśca dhārayantīmanūpamām /
rakṣaṇākṣamayīṃ mānāṃ vahantī kaṇṭhadeśataḥ // BndP_3,44.20 //
hārakeyūrakaṭakacchannavīravibhūṣaṇām /
divyāṅgarāgasaṃbhinnamaṇikuṇḍalamaṇḍitām // BndP_3,44.21 //
lipikalpadrumasyādho rūpipaṅkajavāsinīm /
sākṣāllipimayīṃ dhyāyedbhairavīṃ bhaktavatsalām // BndP_3,44.22 //
anekakoṭidūtībhiḥ samantātsamalaṅkṛtām /
evaṃ dhyātvā nyasedbhūyo bhūtalepyakṣarānkramāt // BndP_3,44.23 //
mūlādyājñāvasāneṣu vargāṣṭakamatho nyaset /
śaṣasānmūrdhni saṃnyasya svarāneṣveva vinyaset // BndP_3,44.24 //
hādirūrdhvādipañcāsyeṣvagre mūle ca madhyame /
aṅgulīmūlamaṇibandhayordeṣṇośca pādayoḥ // BndP_3,44.25 //
jaṭhare pārśvayordakṣavāmayornābhipṛṣṭhayoḥ /
śaṣasānmūlahṛnmūrdhasvetānvā lādikānnya set // BndP_3,44.26 //
hrasvāḥ pañcātha sandhyarṇāścatvāro hayarā valau /
akau khagenagaścādau kramoyaṃ śiṣṭavargake // BndP_3,44.27 //
śaṣasā iti vikhyātā dvicatvāriṃśadakṣarāḥ /
ādyaḥ pañcākṣaro vargo dvitīyaścaturakṣaraḥ // BndP_3,44.28 //
pañcākṣarī tu ṣaḍvargī trivarṇo navamo mataḥ /
brahmā viṣṇuśca rudraśca dhaneśendrayamāḥ kramāt // BndP_3,44.29 //
varuṇaścaiva somaśca śaktitrayamime nava /
varṇānāmīśvarāḥ proktāḥ kramo bhūtaliperayam // BndP_3,44.30 //
evaṃ sṛṣṭau pāṭho viparītaḥ saṃhṛtāvamunyeva /
sthānāni yojanīyau visargabindū ca varṇāntau // BndP_3,44.31 //
dhyānapūrvaṃ tataḥ prājño ratyādinyāsamācaret /
japākusumasaṃkāśāḥ kuṅkumāruṇavigrahāḥ // BndP_3,44.32 //
kāmavāmādhirūḍhāṅkā dhyeyāḥ śaradhanurdharāḥ /
ratiprītiyutaḥ kāmaḥ kāminyāḥ kāntaiṣyate // BndP_3,44.33 //
kāntimānmohinīyuktakāmāṅgaḥ kalahapriyām /
anveti kāmacāraistu vilāsinyā samanvitaḥ // BndP_3,44.34 //
kāmaḥ kalpalatā yuktaḥ kāmukaḥ śyāmavarṇayā /
śucismitānvitaḥ kāmo bandhako vismṛtāyutaḥ // BndP_3,44.35 //
ramaṇo vismitākṣyā ca rāmo 'yaṃ lelihānayā /
ramaṇyā ratināthopi digvastrāḍhyo ratipriyaḥ // BndP_3,44.36 //
vāmayā kubjayā yukto ratinātho dharāyutaḥ /
ramākānto ramopāsyo ramamāṇo niśācaraḥ // BndP_3,44.37 //
kalyāṇo mohinīnātho nandakaścottamānvitaḥ /
nandī surottamāḍhyo nandano nandayitā punaḥ // BndP_3,44.38 //
sulāvaṇyānvitaḥ pañcabāṇo bālanidhīśvaraḥ /
kalahapriyayā yuktastathā ratisakhaḥ punaḥ // BndP_3,44.39 //
ekākṣyā puṣpadhanvāpi sumukheśo mahādhanuḥ /
nīlī jaḍilyo bhramaṇaḥ kramaśaḥ pālinīpatiḥ // BndP_3,44.40 //
bhramamāṇaḥ śivākānto bhramo bhrāntaśca mugdhayā /
bhrāmako ramayā prāpto bhrāmito bhṛṅga iṣyate // BndP_3,44.41 //
bhrāntācāro locanayā dīrghajihvikayā punaḥ /
bhramāvahaṃ samanveti mohanastu ratipriyām // BndP_3,44.42 //
mohakastu palāśākṣyā gṛhiṇyāṃ moha iṣyate /
vikaṭeśo mohadharo vardhanoyaṃ dharāyutaḥ // BndP_3,44.43 //
madanātho 'nūpamastu manmatho malayānvitaḥ /
mādakohlādinīyuktaḥ samicchanviśvatomukhī // BndP_3,44.44 //
nāyako bhṛṅgapūrvastu gāyako nandinīyutaḥ /
gaṇako 'nāmayā jñeyaḥ kālyā nartaka iṣyate // BndP_3,44.45 //
kṣvellakaḥ kālakarṇyaḍhyaḥ kandarpo matta iṣyate /
nartakaḥ śyāmalākānto vilāsī jhaṣayānvitaḥ // BndP_3,44.46 //
unmattāmupasaṃgamya modate kāmavardhanaḥ /
dhyānapūrvaṃ tataḥ śrīkaṇṭhādivinyāsamācaret // BndP_3,44.47 //
siṃdūrakāñcanasamobhayabhāgamardhanārīśvaraṃ girisutāharabhūpacihnam /
pāśadvayākṣavalayeṣṭadahastameva smṛtvā nyasellipipadeṣu samīhitārtham // BndP_3,44.48 //
śrīkaṇṭhānantasūkṣmau ca trimūrtiramareśvaraḥ /
urvīśobhārabhūtiścātithīśaḥ sthāṇuko haraḥ // BndP_3,44.49 //
caṇḍīśo bhautikaḥ sadyojātaścānugraheśvaraḥ /
akrūraśca mahāsenaḥ syurete varamūrttayaḥ // BndP_3,44.50 //
tataḥ krodhīśacaṇḍīśau pañcāntakaśivottamau /
tathaikarudrakūrmaikanetrāḥ sacaturātanāḥ // BndP_3,44.51 //
ajeśaḥ śarvasomeśau haro lāgalidārukau /
ardhanārīśvaraścomākāntaścāpāḍhyadaṇḍinau // BndP_3,44.52 //
atrirmīnaśca meṣaśca lohitaśca śikhī tathā /
khaḍgadaṇḍadvidaṇḍau ca sumahākālavyā linau // BndP_3,44.53 //
bhujaṅgeśaḥ pinākī ca khaḍgeśaśca bakastathā /
śveto hyabhraśca lakulīśivaḥ saṃvarttakastathā // BndP_3,44.54 //
pūrṇodarī ca virajā tṛtīyā śālma tathā /
lolākṣī vartulākṣī ca dīrghaṅghoṇā tathaiva ca // BndP_3,44.55 //
sudīrghamukhigo mukhyau navamī dīrghajihvikā /
kuñjarī caurdhvakeśā ca dvimukhī vikṛtānanā // BndP_3,44.56 //
satyalīlākalāvidyāmukhyāḥ syuḥ svaraśaktayaḥ /
mahākālī sarasvatyau sarvasiddhisamanvite // BndP_3,44.57 //
gaurī trailokyavidyā ca tathā mantrātmaśaktikā /
laṃbodarī bhūtamatā drāviṇī nāgarī tathā // BndP_3,44.58 //
khecarī mañjarī caiva rūpiṇī vīriṇī tathā /
koṭarā pūtanā bhadrā kālī yoginya eva ca // BndP_3,44.59 //
śaṅkhinīgarjinīkālarātrikūrdinya eva ca /
kapardinī tathā vajrā jayā ca sumukheśvarī // BndP_3,44.60 //
revatī mādhavī caiva vāruṇī vāyavī tathā /
rakṣāvadhāriṇī cānyā tathā ca sahajāhvayā // BndP_3,44.61 //
lakṣmīśca vyāpinīmāye saṃkhyātā varṇaśaktayaḥ /
dviruktavālāyā varṇai raṅgaṃ kṛtvātha kevalaiḥ // BndP_3,44.62 //
ṣoḍhā nyāsaṃ prakurvīta devatātmatvasiddhaye /
vighneśādīṃstu tatrādau vinyaseddhyānapūrvakam // BndP_3,44.63 //
taruṇāruṇasaṃkāśāngajavaktrāṃstrilocanān /
pāśāṅkuśavarābhītihastāñchaktisamanvitān // BndP_3,44.64 //
vighneśo vighnarājaśca vināyakaśivottamau /
vighnakṛdvighnahantā ca vighnarāḍhgaṇanāyakaḥ // BndP_3,44.65 //
ekadanto dvidantaśca gajavaktro nirañjanaḥ /
kapardavāndīrghamukhaḥ śaṅkukarṇo vṛṣadhvajaḥ // BndP_3,44.66 //
gaṇanātho gajendrāsyaḥ śūrpakarṇastrilocanaḥ /
lambodaro mahānādaścaturmūrtiḥ sadāśivaḥ // BndP_3,44.67 //
āmodo durmadaścaiva sumukhaśca pramodakaḥ /
ekapādo dvipādaśca śūro vīraśca ṣaṇmukhaḥ // BndP_3,44.68 //
varado nāma devaśca vakratuṇḍo dvidantakaḥ /
senānīrgrāmaṇīrmatto mattamūṣakavāhanaḥ // BndP_3,44.69 //
jaṭī muṇḍī tathā khaḍgī vareṇyo vṛṣaketanaḥ /
bhaṅyapriyo gaṇeśaśca meghanādo gaṇeśvaraḥ // BndP_3,44.70 //
ete gaṇeśā varṇānāmekapañcāśataḥ kramāt /
śrīśca hrīścaiva puṣṭiśca śāntistuṣṭiḥ sarasvatī // BndP_3,44.71 //
ratirmedhā tathā kāntiḥ kāminī mohinī tathā /
tīvrā ca jvālinī nandā suyaśāḥ kāmarūpiṇī // BndP_3,44.72 //
ugrā tejovatī satyā vighneśānī svarūpiṇī /
kāmārttā madajihvā ca vikaṭā ghūrṇitānanā // BndP_3,44.73 //
bhūtirbhūmirdviramyā cāmārūpā makaradhvajā /
vikarṇabhrukuṭī lajjā dīrghaghoṇā dhanurdharī // BndP_3,44.74 //
tathaiva yāminī rātriścandrakāntā śaśiprabhā /
lolākṣī capalā ṛjvī durbhagā subhagā śivā // BndP_3,44.75 //
durgā guhapriyā kālī kālajihvā ca śaktayaḥ /
grahanyāsaṃ tataḥ kuryāddhyānapūrvaṃ samāhitaḥ // BndP_3,44.76 //
varadābhayahastāḍhyāñchaktyāliṅgitavigrahān /
kuṅkumakṣīrarudhirakundakāñcanakaṃbubhiḥ // BndP_3,44.77 //
ambhodadhūmatimiraiḥ sūryādīnsadṛśānsmaret /
hṛdayādho raviṃ nyasya śīrṣṇi somaṃ dṛśoḥ kujam // BndP_3,44.78 //
hṛdi śukraṃ ca hṛnmadhye budhaṃ kaṇṭhe bṛhaspatim /
nābhau śanaiścaraṃ vaktre rāhuṃ ketuṃ padadvaye // BndP_3,44.79 //
jvalatkālānalaprakhyā varadābhayapāṇayaḥ /
tārā nyasettato dhyāyansarvābharaṇabhūṣitāḥ // BndP_3,44.80 //
bhāle nayanayoḥ karṇadvaye nāsāpuḍadvaye /
kaṇṭhe skandhadvaye paścātkūrpayormaṇibandhayoḥ // BndP_3,44.81 //
stanayornābhikaṭyūrujānujaṅghāpadadvaye /
yoginīnyāsamādadhyā dviśuddho hṛdaye tathā // BndP_3,44.82 //
nābhau svādhiṣṭhite mūle bhrūmadhye mūrdhani kramāt /
padmendukarṇikāmadhye varṇaśaktīrdaleṣvatha // BndP_3,44.83 //
dalāgreṣu tu padmasya mūrdhni sarvāśca vinyaset /
amṛtā nandinīndrāṇī tvīśānī cātyumā tathā // BndP_3,44.84 //
ūrdhvakeśī ṛdviduṣī ḷkārikā tathaiva ca /
ekapādātmikaiśvaryakāriṇī cauṣadhātmikā // BndP_3,44.85 //
tatoṃbikātho rakṣātmiketi ṣoḍaśa śaktayaḥ /
kālikā khecarī gāyatrī ghaṇṭādhāriṇī tathā // BndP_3,44.86 //
nādātmikā ca cāmuṇṭā chatrikā ca jayā tathā /
jhaṅkāriṇī ca saṃjñā ca ṭaṅkahastā tataḥ param // BndP_3,44.87 //
ṭaṅkāriṇī ca vijñeyāḥ śaktayo dvādaśa kramāt /
ḍaṅkārī ṭaṅkāriṇī ca ṇāminī tāmasī tathā // BndP_3,44.88 //
thaṅkāriṇī dayā dhātrī nādinī pārvatī tathā /
phaṭkāriṇī ca vijñeyāḥ śaktayo dvayapannagāḥ // BndP_3,44.89 //
vardhinī ca tathā bhadrā majjā caiva yaśasvinī /
ramā ca lāminī ceti ṣaḍetāḥ śaktayaḥ kramāt // BndP_3,44.90 //
nāradā śrīstathā ṣaṇḍhāśaśvatyapi ca śaktayaḥ /
catasro 'pi tathaiva dve hākinī ca kṣamā tathā // BndP_3,44.91 //
tataḥ pāde ca liṅge ca kukṣau hṛddoḥśirasmu ca /
dakṣā divāmapādāntaṃ rāśīnmeṣādikānnyaset // BndP_3,44.92 //
tataḥ pīṭhāni pañcāśadekaṃ cakraṃ mano nyaset /
vārāṇasī kāmarūpaṃ nepālaṃ pauṇḍravardhanam // BndP_3,44.93 //
varasthiraṃ kānyakubjaṃ pūrṇaśailaṃ tathārbudam /
āmrātakeśvaraikāmraṃ trisrotaḥ kāmakoṣṭhakam // BndP_3,44.94 //
kailāsaṃ bhṛgunagaraṃ kedāraṃ candrapuṣkaram /
śrīpīṭhaṃ caikavīrāṃ ca jālandhraṃ mālavaṃ tathā // BndP_3,44.95 //
kulānnaṃ devikoṭaṃ ca gokarṇaṃ māruteśvaram /
aṭṭahāsaṃ ca virajaṃ rājaveśma mahāpatham // BndP_3,44.96 //
kolāpurakailāpurakāleśvarajayantikāḥ /
ujjyinyapi citrā ca kṣīrakaṃ hastināpuram // BndP_3,44.97 //
uḍīrāṃ ca prayāgaṃ ca ṣaṣṭimāyāpuraṃ tathā /
gaurīśaṃ salayaṃ caiva śrīśailaṃ marumeva ca // BndP_3,44.98 //
punargirivaraṃ paścānmahendraṃ vāmanaṃ girim /
syāddhiraṇyapuraṃ paścānmahālakṣmīpuraṃ tathā // BndP_3,44.99 //
purodyānaṃ tathā chāyākṣetramāhurmanīṣiṇaḥ /
lipikramasamāyuktāṃllipisthāneṣu vinyaset // BndP_3,44.100 //
anyānyathīktasthāneṣu saṃyuktāṃllipisaṅkamāt /
ṣoḍhā nyāso mayākhyātaḥ sākṣādīśvarabhāṣitaḥ // BndP_3,44.101 //
evaṃ vinyastadehastu devatāvigraho bhavet /
tataḥ ṣoḍhā puraḥ kṛtvā śrīcakranyāsamācaret // BndP_3,44.102 //
aṃśādyānandyamūrtyantaṃ mantraistu vyāpakaṃ caret /
cakreśvarīṃ cakrasamarpaṇamantrānhṛdi nyaset // BndP_3,44.103 //
anyānyathoktasthāneṣu gaṇapatyādikānnyaset /
dakṣiṇorusamaṃ vāmaṃ sarvāṃśca kramaśo nyaset // BndP_3,44.104 //
gaṇeśaṃ kṣetrapālaṃ ca yoginīṃ baṭukaṃ tathā /
ādāvindrādayo nyasyāḥ padāṅguṣṭhadvayāgrake // BndP_3,44.105 //
jānupārśvaṃsamūrdhāsyapārśvajānuṣu mūrdhani /
mūlādhāre 'ṇimādīnāṃ siddhīnāṃ daśakaṃ tataḥ // BndP_3,44.106 //
nyastavyamaṃsadoḥ pṛṣṭhavakṣassu prapadoḥ sphiji /
dordeśapṛṣṭhayormūrdhapādadvitayayoḥ kramāt // BndP_3,44.107 //
aṇimā caiva laghimā tṛtīyā mahimā tathā /
īśitvaṃ ca vaśitvaṃ ca prākāmyaṃ prāptireva ca /
icchāsiddhī rasasiddhirmokṣasiddhiriti smṛtāḥ // BndP_3,44.108 //
tato vipra nyaseddhīmānmātṛṇāmaṣṭakaṃ kramāt /
pādāṅguṣṭhayuge dakṣapārśve mūrddhani vāmataḥ // BndP_3,44.109 //
vāmajanau dakṣajānau dakṣavāmāṃsayostathā // BndP_3,44.110 //
brāhmī māheśvarī caiva kaumārī vaiṣṇavī tathā /
vārāhī ca tathendrāṇī cāmuṇḍā caiva saptamī // BndP_3,44.11 //
mahālakṣmīśca vijñeyā mātaro vai kramād budhaiḥ /
mudrādevīrnyasedaṣṭāveṣveva dve ca te punaḥ // BndP_3,44.12 //
mūrddhārndhyorapi mudrāstu sarvasaṃkṣobhiṇī tathā /
sarvavidrāviṇī paścātsarvārthākarṣaṇī tathā // BndP_3,44.13 //
sarvādyā vaśakariṇī sarvādyā priyakāriṇī /
mahāṅkuśī ca sarvādyā sarvādyā khecarī tathā // BndP_3,44.14 //
trikhaṇḍā sarvabījā ca mūdrā sarvaprapīrikā /
yonimudreti vijñeyāstatra cakreśvarīṃ nyaset // BndP_3,44.15 //
trailokya mohanaṃ cakraṃ samarpya vyāpya varṣmaṇi /
tataḥ kalānāṃ nityānāṃ kramātṣoḍaśakaṃ nyaset // BndP_3,44.16 //
kāmākarṣaṇarūpā ca śabdākarṣaṇarūpiṇī /
ahaṅkārākarṣiṇī ca śabdākarṣaṇarūpiṇī // BndP_3,44.17 //
sparśākarṣaṇarūpā ca rūpākarṣaṇarūpiṇī /
rasākarṣaṇarūpā ca gandhākarṣaṇarūpiṇī // BndP_3,44.18 //
cittākarṣaṇarūpā ca dhairyākarṣaṇarūpiṇī /
smṛtyākarṣaṇarūpā ca hṛdākarṣaṇarūpiṇī // BndP_3,44.19 //
śraddhākarṣaṇarūpā ca hyātmākarṣaṇarūpiṇī /
amṛtākarṣiṇī proktā śarīrākarṣaṇī tathā // BndP_3,44.120 //
sthānāni dakṣiṇaṃ śrotraṃ pṛṣṭhamaṃsaśca kūrparaḥ /
dakṣahasta talasyātha pṛṣṭhaṃ tatsphikca jānunī // BndP_3,44.21 //
tajjaṅghāprapade vāmaprapadādivilomataḥ /
cakreśīṃ nyasya cakraṃ ca samarcya vyāpya varṣmaṇi // BndP_3,44.22 //
nyasedanaṅgakusumadevyādīnāmathāṣṭakam /
śaṅkhajatrūrujaṅghāsu vāme tu pratilomataḥ // BndP_3,44.23 //
anaṅgakusumā paścāddvitīyānaṅga mekhalā /
anaṅgamadanā paścādanaṅgamadanāturā // BndP_3,44.24 //
anaṅgarekhā tatpaścādvegākhyānaṅgapūrvikā /
tato 'naṅgāṅkuśā paścādanaṅgādhāramālinī // BndP_3,44.25 //
cakreśīṃ nyasya cakraṃ ca samarpya vyāpya varṣmaṇi /
śaktidevīrnyasetsarvasaṃkṣobhiṇyādikā atha // BndP_3,44.26 //
lalāṭagaṇḍayoraṃ se pādamūle ca jānuni /
uparyadhaśca jaṅghāyāṃ tathā vāme vilomataḥ // BndP_3,44.27 //
sarvasaṃkṣobhiṇī śaktiḥ sarvavidrāviṇī tathā /
sarvādyākarṣaṇī śaktiḥ sarvaprahlādinī tathā // BndP_3,44.28 //
sarvasaṃmohinī śaktiḥ sarvādyā staṃbhinī tathā /
sarvādyā jṛṃbhiṇī śaktiḥ sarvādyā vaśakāriṇī // BndP_3,44.29 //
sarvādyā rañjinī śaktiḥ sarvādyonmādinī tathā /
sarvārthasādhinī śaktissarvāśāpūriṇī tathā // BndP_3,44.130 //
sarvamantramayī śaktiḥ sarvadvandvakṣayaṅkarā /
cakreśīṃ nyasya cakraṃ ca samarpya vyāpya varṣmaṇi // BndP_3,44.31 //
sarvasiddhipradādīnāṃ daśakaṃ cātha vinyaset /
dakṣanāsāpuṭe dantamūle dakṣastane tathā // BndP_3,44.32 //
kūrpare maṇibandhe ca nyasyedvāme vilomataḥ /
sarvasiddhipradā nityaṃ sarvasaṃpatpradā tathā // BndP_3,44.33 //
sarvapriyaṅkarā devī sarvamaṅgalakāriṇī /
sarvāghamocinī śaktiḥ sarvaduḥkhavimocinī // BndP_3,44.34 //
sarva mṛtyupraśaminī sarvavighnavināśinī /
sarvāṅgasundarī caiva sarvasaubhāgyadāyinī // BndP_3,44.35 //
cakreśīṃ nyasya cakraṃ ca samarpya vyāpya varṣmaṇi /
sarvajñādyānnyasedvakṣasyapi dantasthaleṣvatha // BndP_3,44.36 //
sarvajñā sarvaśaktiśca sarvajñānapradā tathā /
sarvajñānamayī devī sarvavyādhivināśinī // BndP_3,44.37 //
sarvādhārasvarūpā ca sarvapāpaharā tathā /
sarvānandamayī devī sarvarakṣāsvarūpiṇī /
vijñeyā daśamī caiva sarvepsitaphalapradā // BndP_3,44.38 //
cakreśīṃ nyasya cakraṃ ca samarpya vyāpya varṣmaṇi /
prāgvāmādyāśca vinyasya pakṣiṇyādyāstataḥ sudhīḥ // BndP_3,44.39 //
dakṣe tu cibuke kaṇṭhe stane nābhau ca pārśvayoḥ /
vāmā vinodinī vidyā vaśitā kāmikī matā // BndP_3,44.140 //
kāmeśvarī parā jñeyā mohinī vimalā tathā /
aruṇā jayinī paścāttathā sarveśvarī matā /
kaulinīti samuktāni tāsāṃ nāmāni sūribhiḥ // BndP_3,44.41 //
cakreśvarīṃ nyaseccakraṃ samarpya vyāpya varṣmaṇi /
hṛdi trikoṇaṃ saṃbhāvya dikṣu prāgāditaḥ kramāt // BndP_3,44.42 //
tadbahirvinnyaseddhīmānāyudhānāṃ catuṣṭayam /
nyasedagnyādikoṇeṣu madhye pīṭhacatuṣṭayam // BndP_3,44.43 //
madhyavṛttaṃnyasitvā ca nityāṣoḍaśakaṃ nyaset /
kāmeśvarī tathā nityā nityā ca bhagamālinī // BndP_3,44.44 //
nityaklinnā tathā nityā nityā bheruṇḍinī matā /
vahnivāsinikā nityā mahāvajreśvarī tathā // BndP_3,44.45 //
nityā ca dūtī nityā ca tvaritā tu tataḥ param /
kulasundarikā nityā kulyā nityā tataḥ param // BndP_3,44.46 //
nityā nīlapatākā ca nityā tu vijayā parā /
tatastu maṅgalā caiva nityapūrvā pracakṣyate // BndP_3,44.47 //
prabhāmālinikā nityā citrā nityā tathaiva ca /
etāstrikoṇāntareṇa pādato hṛdi vinyaset // BndP_3,44.48 //
nityā pramodinī caiva nityā tripurasundarī /
tanmadhye vinyaseddevīmakhaṇḍajagadātmikām // BndP_3,44.49 //
cakreśvarīṃ hṛdi nyasya kṛtvā cakraṃ samuddhṛtam /
pradarśya mudrāṃ yonyākhyāṃ sarvānandamanuṃ japet // BndP_3,44.150 //
ityātmanastu cakrasya cakradevī bhaviṣyati // BndP_3,44.151 //

iti śrībrahmāṇḍamahāpurāṇe uttarabhāge hayagrīvāgastyasaṃvāde lalitopākhyāne catuścatvāriṃśo 'dhyāyaḥ

samāptaṃ lalitopākhyānam /
śrīmatpratāpagaḍhapattanamadhyavarttiśrīrāmapūrvakagaḍhābhidhavāsinedam /
saṃśodhitaṃ nikhilamānyapurāṇakaṃ yad brahmāṇḍasaṃjñamiha tadviduṣāṃ mude 'stu
raghunāthenedaṃ yat kvacidastī hāpyasaṃśuddham /
saṃśodhitamapi dayayā tatkṣantavyaṃ hyaśeṣeṇa
oṃ namo bhagavate vāsudevāya /
rāmāya namaḥ

samāptamidaṃ brahmāṇḍamahāpurāṇam /


_____________________________________________________________