Brahmanda-Purana
Part 2 (74 Adhyayas)
[verses 2,70.3 - 49 not available at present]


Based on the edition Bombay : Venkatesvara Steam Press (or a reprint thereof)


Input by members of the SANSKNET-project
(www.sansknet.org)




This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.
The Nagari e-text follows the layout and graphic appearance of the printed
edition very closely. It even adds blanks when a line break cuts through
a word or compound.
These and other irregularities cannot be standardized at present.

The text is in need of further proof reading!
Mistakes may stem from the Devanagari version, or they may have occured during
conversion. In case of doubt, they may be checked against the online Devanagari
files avaible from the SANSKNET server.
Please report possible conversion errors.
This will help improve the routine for future tasks.





THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm










śrīgaṇeśāya namaḥ
atha brahmāṇḍamahāpurāṇamadhyabhāgaprārambhaḥ /
śāṃśapāyana uvāca
pādaḥ śekto dvitīyastu anuṣaṅgena nastvayā /
tṛtīyaṃ vistarātpādaṃ sopoddhātaṃ pravarttaya // BndP_2,1.1 //
sūta uvāca
kīrttayiṣye tṛtīyaṃ vaḥ sopoddhātaṃ savistaram /
pādaṃ samuccayādviprā gadato me nibodhata // BndP_2,1.2 //
manorvaivasvatasyemaṃ sāṃprataṃ tu mahātmanaḥ /
vistareṇānupūrvyā ca nisargaṃ śṛṇuta dvijāḥ // BndP_2,1.3 //
caturyugaikasa ptatyā saṃkhyātaṃ pūrvameva tu /
maha devagaṇaiścaiva ṛṣibhirdānavaissaha // BndP_2,1.4 //
pitṛgandharvayakṣaiśca rakṣobhūtamahoragaiḥ /
mānuṣaiḥ paśubhiścaiva pakṣibhiḥ sthāvaraiḥ saha // BndP_2,1.5 //
manvādikaṃ bhaviṣyāntamākhyānairbahubhiryutam /
vakṣye vaivasvataṃ sargaṃ namaskṛtya vivasvate // BndP_2,1.6 //
ādye manvantare 'tītāḥ sargaprāvarttakāstu ye /
svāyaṃbhuveṃ'tare pūrvaṃ saptāsanye maharṣayaḥ // BndP_2,1.7 //
cākṣuṣasyāntare 'tīte prāpte vaivasvate punaḥ /
dakṣasya ca ṛṣīṇāṃ ca bhṛgvādīnāṃ mahaujasām // BndP_2,1.8 //
śāpānmaheśvarasyāsītprādurbhāvo mahātmanām /
bhūyaḥ saptarṣayastvevamutpannāḥ sapta mānasāḥ // BndP_2,1.9 //
putratve kalpitāścaiva svayameva svayaṃbhuvā /
prajāsaṃtānakṛdbhistairutpadadbhirmahātmabhiḥ // BndP_2,1.10 //
punaḥ pravarttitaḥ sargo yathāpūrvaṃ yathākramam /
teṣāṃ prasūtiṃ vakṣyāmi viśuddhajñānakarmaṇām // BndP_2,1.11 //
samāsavyāsayogābhyāṃ yathāvadanupūrvaśaḥ /
yeṣāmanvayasaṃbhūtailar eko 'yaṃ sacarācaraḥ /
punarāpūritaḥ sarvo grahanakṣatramaṇḍitaḥ // BndP_2,1.12 //
ṛṣaya ūcuḥ
kathaṃ saptarṣayaḥ pūrvamutpannāḥ sapta manasāḥ /
putratve kalpitāścaiva tanno nigada sattama // BndP_2,1.13 //
sūta uvāca
pūrvaṃ saptarṣayaḥ proktā ye vai svāyaṃbhuveṃ'tare /
manorantaramāsādya punarvaivasvataṃ kila // BndP_2,1.14 //
bhavābhiśāpa saṃviddhā aprāptāste tadā tapaḥ /
upapannā jane loke sakṛdāgamanāstu ta // BndP_2,1.15 //
ūcuḥ sarve sadānyonyaṃ janaloke mahārṣayaḥ /
eta eva mahābhāgā varuṇe vitate 'dhvare // BndP_2,1.16 //
sarve vayaṃ prasūyāmaścākṣuṣasyāntare manoḥ /
pitāmahātmajāḥ sarve tannaḥ śreyo bhaviṣyati // BndP_2,1.17 //
evamuktvā tu te sarve cākṣuṣasyāntare manoḥ /
svāyaṃbhuventare prāptāḥ sṛṣṭyarthaṃ te bhavena tu // BndP_2,1.18 //
jajñire ha punaste vai janalokādihāgatāḥ /
devasya mahato yajñe vāruṇīṃ bibhratastanum // BndP_2,1.19 //
brahmaṇo juhvataḥ śukramagrau pūrvaṃ prajepsayā /
ṛṣayo jajñire dīrghe dvitīyamiti naḥ śrutam // BndP_2,1.20 //
bhṛgvaṅgirā marīciśca pulastyaḥ pulahaḥ kratuḥ /
atriścaiva vasiṣṭhaśca hyaṣṭau te brahmaṇaḥ sutāḥ // BndP_2,1.21 //
tathāsya vitate yajñe devāḥ sarve samāgatāḥ /
yajñāṅgāni ca sarvāṇi vaṣaṭhkāraśca mūrttimān // BndP_2,1.22 //
mūrttimanti ca sāmāni yajūṃṣi ca sahasraśaḥ /
ṛgvedaścābhavattatra yaśca kramavibhūṣitaḥ // BndP_2,1.23 //
yajurvedaśca vṛttāḍhya oṅkāravadanojjvalaḥ /
sthito yajñārthasaṃpṛktaḥ sūktabrāhmaṇamantravān // BndP_2,1.24 //
sāmavedaśca vṛttāḍhyaḥ sarvageyapuraḥ saraḥ /
viśvāvasvādibhiḥ sārddhaṃ gandharvaiḥ saṃbhṛto 'bhavat // BndP_2,1.25 //
brahmavedastathā ghoraiḥ kṛtvā vidhibhiranvitaḥ /
pratyaṅgirasayogaiśca dviśarīraśiro 'bhavat // BndP_2,1.26 //
lakṣaṇā vistarāḥ stobhā niruktasvara bhaktayaḥ /
āśrayastu vaṣaṭkāro nigrahapragrahāvapi // BndP_2,1.27 //
dīptimūrttirilādevī diśaścasadigīśvarāḥ /
devakanyāśca patnyaśca tathā mātara eva ca // BndP_2,1.28 //
āyayuḥ sarva evaite devasya yajato makhe /
mūrtimantaḥ surūpākhyā varuṇasya vapurbhṛtaḥ // BndP_2,1.29 //
svayaṃbhu vastu tā dṛṣṭvā retaḥ samapatadbhuvi /
brahmarṣibhāvinor'thasya vidhānācca na saṃśayaḥ // BndP_2,1.30 //
dhṛtvā juhāva hastābhyāṃ sruveṇa parigṛhya ca /
āsravajjuhuyāṃ cakre mantravacca pitāmahaḥ // BndP_2,1.31 //
tataḥ sa janayāmāsa bhūtagrāmaṃ prajāpatiḥ /
tasyārvāktejasaścaiva jajñe lokeṣu taijasam // BndP_2,1.32 //
tamasā bhāvi yāpyatvaṃ yathā sattvaṃ tathā rajaḥ /
ājyasthālyāmupādāya svaśukraṃ hutavāṃśca ha // BndP_2,1.33 //
śukre hu te 'tha tasmiṃstu prādurbhūtā maharṣayaḥ /
jvalanto vapuṣā yuktāḥ saprabhāvaiḥ svakairguṇaiḥ // BndP_2,1.34 //
hute cāgnau sakṛcchukre jvālāyā nisṛtaḥ kaviḥ /
hiraṇyagarbhastaṃ dṛṣṭvā jvālāṃ bhittvā vinirgatam // BndP_2,1.35 //
bhṛgustvamiti covāca yasmāttasmātsa vai bhṛguḥ /
mahādevastathodbhūto dṛṣṭvā brahmāṇamabravīt // BndP_2,1.36 //
mamaiṣa putrakāmasya dīkṣitasya tvayā prabho /
vijajñe prathamaṃ deva mama putro bhavatvayam // BndP_2,1.37 //
tatheti samanujñāto mahādevaḥ svayaṃbhuvā /
putratve kalpayāmāsa mahādeva stadā bhṛgum // BndP_2,1.38 //
vāruṇā bhṛgavastasmāttadapatyaṃ ca sa prabhuḥ /
dvitīyaṃ ca tataḥ śukramaṅgāreṣvajuhotprabhuḥ // BndP_2,1.39 //
aṅgāreṣvaṅgiro 'ṅgāni saṃhatāni tatoṅgirāḥ /
saṃbhūtiṃ tasya tāṃ dṛṣṭvā vahnirbrahmāṇamabravīt // BndP_2,1.40 //
retodhāstubhyamevāhaṃ dvitīyo 'yaṃ mamāstviti /
evamastviti so 'pyukto brahmaṇā sadasaspatiḥ // BndP_2,1.41 //
jagrā hāgnistvaṅgirasa āgneyā iti naḥ śrutam /
ṣaṭ kṛtvā tu punaḥ śukre brahmaṇā lokakāriṇā // BndP_2,1.42 //
hute samabhavaṃstasminyad brahmāṇa iti śrutiḥ /
marīciḥ prathamaṃ tatra marīcibhyaḥ samutthitaḥ // BndP_2,1.43 //
kratau tasminkraturjajñe yatastasmātsa vai kratuḥ /
ahaṃ tṛtīya ityatristasmādatriḥ sa kīrtyate // BndP_2,1.44 //
keśaistu nicitairbhūtaḥ pulastyastena sa smṛtaḥ /
keśairlaṃbaiḥ samudbhūtastasmātsa pulahaḥ smṛtaḥ // BndP_2,1.45 //
vasumadhyātsamutpanno vaśī ca vasumān svayam /
vasiṣṭha iti tattvajñaiḥ procyate brahmavādibhiḥ // BndP_2,1.46 //
ityete brahmaṇaḥ putrā mānasāḥ ṣaṇmaharṣayaḥ /
lokasya santānakarā yairimā varddhitāḥ prajāḥ // BndP_2,1.47 //
prajāpataya ityevaṃ paṭhyante brahmaṇaḥsutāḥ /
apare pitaro nāma etaireva maharṣibhiḥ // BndP_2,1.48 //
utpāditā devagaṇāḥ sapta lokeṣu viśrutāḥ /
ajeyāśca gaṇāḥ sapta saptalokeṣu viśrutāḥ // BndP_2,1.49 //
mārīyā bhārgavāścaiva tathaivāṅgiraso 'pare /
paulastyāḥ paulahāścaiva vāsiṣṭhāścaiva viśrutāḥ // BndP_2,1.50 //
ātreyāśca gaṇāḥ proktā pitṝṇāṃ lokavarddhanāḥ /
ete samāsataḥ khyātāḥ punaranye gaṇāstrayaḥ // BndP_2,1.51 //
amarttāścāprakāśāśca jyotiṣmantaśca viśrutāḥ /
teṣāṃ rājāyamo devo yamairvihatakalmaṣaḥ // BndP_2,1.52 //
aparaṃ prajānāṃ yatayastāñchṛmudhvamatandritāḥ /
kaśyapaḥ kardamaḥ śeṣo vikrāntaḥ suśravāstathā // BndP_2,1.53 //
bahuputraḥ kumāraśca vivasvānsa śucivrataḥ /
pracetasoriṣṭanemirbahulaśca prajāpatiḥ // BndP_2,1.54 //
ityevamādayo 'nye 'pi bahavo vai prajeśvarāḥ /
kuśoccayā vālakhilyāḥ sabhūtāḥ paramarṣayaḥ // BndP_2,1.55 //
manojavāḥ sarvagatāḥ sarvabhogāśca te 'bhavan /
jātāśca bhasmano hyanye brahmarṣigaṇasaṃmatāḥ // BndP_2,1.56 //
vaikhānasā munigaṇāstapaḥ śrutaparāyaṇāḥ /
nasto dvāvasya cotpannāvaśvinau rūpasaṃmatau // BndP_2,1.57 //
vidurjanmarkṣarajaso tathā tannetrasaṃcarāt /
anye prajānāṃ patayaḥ śrotobhyastasya jajñire // BndP_2,1.58 //
ṛṣayo romakūpebhyastathā svedamalodbhavāḥ /
ayane ṛtavo māsarddhamāsāḥ pakṣasaṃdhayaḥ // BndP_2,1.59 //
vatsarā ye tvahorātrāḥ pittaṃ jyotiśca dāruṇam /
raudraṃ lohitamityāhurlohitaṃ kanakaṃ smṛtam // BndP_2,1.60 //
tattaijasamiti proktaṃ dhūmāśca paśavaḥ smṛtāḥ /
ye 'rciṣastasya te rudrāstathādityāḥ samṛdgatāḥ // BndP_2,1.61 //
aṅgārebhyaḥ samutpannā arciṣo divyamānuṣāḥ /
ādibhūto 'sya lokasya brahmā tvaṃ brahmasaṃbhavaḥ // BndP_2,1.62 //
sarvakāmadamityāhustathā vākyamudāharan /
brahmā suragurustatra tridaśaiḥ saṃprasāditaḥ // BndP_2,1.63 //
imevai janayiṣyanti prajāḥ sarvāḥ praceśvarāḥ /
sarve prajānāṃ patayaḥ sarve cāpi tapasvinaḥ // BndP_2,1.64 //
tvatprasādādimāṃllokāndhārayeyurimāḥ kriyāḥ /
tvadvaṃśavarddhanāḥ śaśvattava tejovivarddhanāḥ // BndP_2,1.65 //
bhaveyurvedavidvāṃsaḥ sarve vākpatayastathā /
vedamantradharāḥ sarve prajāpatisamudbhavāḥ // BndP_2,1.66 //
śrayantu brahmasatyaṃ tu tapaśca paramaṃ bhuvi /
sarve hi vayamete ca tavaiva prasavaḥ prabho // BndP_2,1.67 //
brahma ca brahmāṇāścaiva lokaścaiva carācarāḥ /
marīcimāditaḥ kṛtvā devāśca ṛṣibhiḥ saha // BndP_2,1.68 //
apatyānīti saṃcintya te 'patye kāmayāmahe /
tasmin yajñe mahābhāgā devāśca ṛṣayaśca ye // BndP_2,1.69 //
ete tvadvaṃśasaṃbhūtāḥ sthānakālābhimāninaḥ /
tava tenaiva rūpeṇa sthāpayeyurimāḥ prajāḥ // BndP_2,1.70 //
yugādinidhanāścāpi sthāpayantu iti dvijāḥ /
tato 'bravīllokaguruḥ paramityabhidhāra yan // BndP_2,1.71 //
etadeva viniścitya mayā sṛṣṭā na saṃśayaḥ /
bhavatāṃ vaṃśasaṃbhūtāḥ punarete maharṣayaḥ // BndP_2,1.72 //
teṣāṃ bhṛgoḥ kīrttayiṣye vaṃśaṃ pūrvaṃ mahātmanaḥ /
vistareṇānupūrvyā ca prathamasya prajāpateḥ // BndP_2,1.73 //
bhārye bhṛgorapratime uttamābhijane śubhe /
hiraṇyakaśipo kanyā divyā nāma pariśrutā // BndP_2,1.74 //
pulomnaścava paulomī duhitā varavarṇinī /
bhṛgostvajanayaddivyā putraṃ brahmavidāṃ varam // BndP_2,1.75 //
devāsurāṇāmācāryaṃ śukraṃ kavivaraṃ graham /
śukra evośanā nityamataḥ kāvyo 'pi nāmataḥ // BndP_2,1.76 //
pitṝṇāṃ mānasī kanyā somapānāṃ yaśasvinī /
śukrasya bhāryā gaurnāma vijajñe caturaḥ sutān // BndP_2,1.77 //
tvaṣṭā caiva varatrī ca śaṇḍāmakārai ca tāvubhau /
tejasādityasaṃkāśā brahmakalpāḥ prabhāvataḥ // BndP_2,1.78 //
rajataḥ pṛthuraśmiśca vidvānyaśca bṛhaṅgirāḥ /
varatriṇaḥ sutā hyete brahmiṣṭhā daityayājakāḥ // BndP_2,1.79 //
ijyādharmavināśārthaṃ manumetyābhyayājayan /
nirasyamānaṃ vai dharmaṃ dṛṣṭvendro manumābravīt // BndP_2,1.80 //
etaireva tu kāmaṃ tvāṃ prāpayiṣyāmi yājanam /
śrutvendrasya tu tadvākyaṃ tasmāddeśādapākraman // BndP_2,1.81 //
tirobhūteṣu teṣvindro manupatnīmacetanām /
graheṇa mocayitvā ca tataścānusasāra tām // BndP_2,1.82 //
tata indravināśāya yatamānānmunīṃstu tān /
tānāgatānpunardṛṣṭvā duṣṭānindro vihasya tu // BndP_2,1.83 //
tatastā nadahatkruddho vedyarddhe dakṣiṇe tataḥ /
teṣāṃ tu dhṛṣyamāṇānāṃ tatra śālāvṛkaiḥ saha // BndP_2,1.84 //
śīrṣāṇi nyapataṃstāni kharjūrā hyabhavaṃstataḥ /
evaṃ varatriṇaḥ putrā indreṇa nihatāḥ purā // BndP_2,1.85 //
jayantyāṃ devayānī tu śukrasya duhitābhavat /
triśirā viśvarūpastu tvaṣṭuḥ putro 'bhavanmahān // BndP_2,1.86 //
yaśodharāyāmutpanno vairocanyāṃ mahāyaśāḥ /
viśvarūpānujaścaiva viśvakarmā ca yaḥ smṛtaḥ // BndP_2,1.87 //
bhṛgostu bhṛgavo devā jajñire dvādaśātmajāḥ /
divyānusuṣuve kanyā kāvyasyaivānujā prabhoḥ // BndP_2,1.88 //
bhuvanobhāvanaścaiva antyaścāntyāyanastathā /
kratuḥ śuciḥ svamūrddhā ca vyājaśca vasudaśca yaḥ // BndP_2,1.89 //
prabhavaścāvyayaścaiva dvādaśo 'dhipatiḥ smṛtaḥ /
ityete bhṛgavo devāḥ smṛtā dvādaśa yajñiyāḥ // BndP_2,1.90 //
paulomyajanayatputraṃ brahmiṣṭhaṃ vaśinaṃ dvijam /
vyāditaḥ so 'ṣṭame māsigarbhaḥ krūreṇa rakṣasā // BndP_2,1.91 //
cyavanāccyavanaḥ so 'tha cetanāttu pracetanaḥ /
pracetāḥ ścyavanaḥ krodhāddagdhavānpuruṣādakān // BndP_2,1.92 //
janayāmāsa putrau dvau sukanyāyāṃ sabhārgavaḥ /
āpravānaṃ dadhīcaṃ ca tāvubhau sādhusaṃmatau // BndP_2,1.93 //
sārasvataḥ sarasvatyāṃ dadhīcasyodapadyata /
ṛcī patnī mahābhāgā apravānasya nāhuṣī // BndP_2,1.94 //
tasyāmaurva ṛṣirjajñe ūruṃ bhittavā mahāyaśāḥ /
aurvasyāsīdṛcīkastu dīpto 'gnisamatejasā // BndP_2,1.95 //
jamadagnirṛcīkasya satyavatyāmajāyata /
bhṛgoścaruviparyāse raudravaiṣṇavayauḥ purā // BndP_2,1.96 //
jamanādvaiṣmavasyāgnerjamadagnirajāyata /
reṇukājamadagneśca śakratulyaparākramam // BndP_2,1.97 //
brahmakṣatramayaṃ rāmaṃ suṣuve 'mitatejasam /
orvasyāsītputraśataṃ jamadagnipurogamam // BndP_2,1.98 //
teṣāṃ putra sahasrāṇi bhārgavāṇāṃ parasparāt /
ṛṣyatareṣu vai bāhyā bahavo bhārgavāḥ smṛtāḥ // BndP_2,1.99 //
vatsā vidā ārṣṭiṣeṇā yaskā vainyāśca śaunakāḥ /
mitreyuḥ saptamā hyete pakṣā jñeyāstu bhārgavāḥ // BndP_2,1.100 //
śṛṇutāṅgiraso vaṃśamagneḥ putrasya dhīmataḥ /
yasyānvavāye saṃbhūtā bhāradvājāḥ sagautamāḥ // BndP_2,1.101 //
devāścāṅgiraso mukhyāsttviṣimanto mahaujasaḥ /
surūpā caiva mārīcī kārdamī ca tathā svarāṭ // BndP_2,1.102 //
pathyā ca mānavī kanyā tisro bhāryā hyatharvaṇaḥ /
atharvaṇastu dāyādāstāsu jātāḥ kulodvahāḥ // BndP_2,1.103 //
utpannā mahatā caiva tapasā bhāvitātmanaḥ /
bṛhaspatiṃ surūpāyāṃ gautamaṃ suṣuve svarāṭ // BndP_2,1.104 //
ayāsyaṃ vāmadevaṃ ca utathyamuśitiṃ tathā /
dhṛṣṇiḥ putrastu pathyāyāḥ saṃvarttaścaiva mānasaḥ // BndP_2,1.105 //
kitavaścāpyayāsyasya śaradvāṃścapyutathyajaḥ /
athośijo dīrghatamā bṛhaduktho vāmadevajaḥ // BndP_2,1.106 //
dhṛṣṇeḥ putraḥ sudhanvā tu ṛṣabhaśca sudhanvanaḥ /
rathakārāḥ smṛtā devā ṛbhavo ye pariśrutāḥ // BndP_2,1.107 //
bṛhaspaterbharadvājo viśrutaḥ sumahāyaśāḥ /
bṛhaspatiṃ surūpāyāṃ gautamaṃ suṣuve svarāṭ // BndP_2,1.108 //
aurasāṃgirasaḥ putrāḥ surūpāyāṃ vijajñire /
ādhāryāyurddanurdakṣo damaḥ prāṇasta thaiva ca // BndP_2,1.109 //
haviṣyāṃśca haviṣṇuśca ṛtaḥ satyaśca te daśa /
ayāsyāścapyutathyāśca vāmadevāstathauśijāḥ // BndP_2,1.110 //
bhāradvājāḥ sāṃkṛtayo gargāḥ kaṇvarathītarāḥ /
mudgalā viṣṇuvṛddhāśca haritāḥ kapayastathā // BndP_2,1.111 //
tathā rūkṣabharadvājā ārṣabhāḥ kitavastathā /
ete cāṅgirasāṃ pakṣā vijñeyā daśa pañca ca // BndP_2,1.112 //
ṛṣyantareṣu vai bāhyā bahavoṅgirasaḥ smṛtāḥ /
marīcerapi vakṣyāmi bheda muttamapūruṣam // BndP_2,1.113 //
yasyānvavāye saṃbhūtaṃ jagatsthāvarajaṅgamam /
marīcirāpaścakame nābhidhyāyanprajepsayā // BndP_2,1.114 //
putraḥ sarvaguṇopetaḥ prajāvānprabhavediti /
saṃyujyātmānamevantu tapasā bhāvitaḥ prabhuḥ // BndP_2,1.115 //
āhatāśca tataḥ sarvā āpaḥ samabhavaṃstadā /
tāsu praṇihitātmānamekaṃ so 'janayatprabhuḥ // BndP_2,1.116 //
putramapratimaṃ nāmnāriṣṭanemiṃ prajāpatim /
putraṃ marīcistapasi nirataḥ so 'psvatītapat // BndP_2,1.117 //
pradhyāya hi satīṃ vācaṃ putrārthī sarire sthitaḥ /
saptavarṣasahasrāṇi tataḥ so 'pratimo 'bhavat // BndP_2,1.118 //
kaśyapaḥ saviturvidvāṃstejasā brahmaṇā samaḥ /
manvantareṣu sarveṣu brahmaṇoṃ'śena jāyate // BndP_2,1.119 //
kanyānimittamatyukto dakṣeṇa kupitaḥ prabhuḥ /
apibatsa tadā kaśyaṃ kaśyaṃ madyamihocyate // BndP_2,1.120 //
hāsye kaśirhi vijñeyo vāṅmanaḥ kaśyamucyate /
kaśyaṃ madyaṃ smṛtaṃ vipraiḥ kaśyapānāṃ tu kaśyapaḥ // BndP_2,1.121 //
kaśeti nāma yadvāco vācā krūramudātdṛtam /
dakṣābhiśaptaḥ kupitaḥ kaśyapastena so 'bhavat // BndP_2,1.122 //
tasmācca kaśyapāyokto brahmaṇā parameṣṭhinā /
tasmai prācetaso dakṣaḥ kanyāstāḥ pratyapādayat // BndP_2,1.123 //
sarvāśca brahmavādinyaḥ sarvā vai lokamātaraḥ /
ityetamṛṣisargaṃ tu puṇyaṃ yo veda vāruṇam // BndP_2,1.124 //
āyuṣmānpuṇyavāñchuddhaḥ sukhamāpnoti śāśvatam /
dhāraṇācchravaṇādvāpi sarvapāpaiḥ pramucyate // BndP_2,1.125 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde ṛṣisargavarṇanaṃ nāma prathamo 'dhyāyaḥ



_____________________________________________________________



sūta uvāca
vinivṛtte prajāsarge ṣaṣṭhe vai cākṣuṣasya ha /
prajāḥ sṛjeti vyadiṣṭaḥ svayaṃ dakṣaḥ svayaṃbhuvā // BndP_2,2.1 //
sasarja sarvabhūtāni gatimanti dhruvāṇi ca /
mānasāni ca bhūtāni sa pūrvamasṛjatprabhuḥ // BndP_2,2.2 //
ṛṣīndevāṃśca gandharvānmanuṣyoragarākṣasān /
yakṣabhūtapiśācāṃśca vayaḥ paśumṛgāṃstathā // BndP_2,2.3 //
yadāsya manasā sṛṣṭā na vyavarddhanta tāḥ prajāḥ /
apadhyātā bhagavatā mahādevena dhīmatā // BndP_2,2.4 //
sa maithunena bhāvena sisṛkṣurvividhāḥ prajāḥ /
asikrīmāvahadbhāryāṃ vīraṇasya prajāpateḥ // BndP_2,2.5 //
sutāṃ sumahatā yuktāṃ tapasā loka dhāriṇīm /
yayā dhṛtamidaṃ sarvaṃ jagatsthāvarajaṅgamam // BndP_2,2.6 //
atrāpyudāharantīmau ślokau prācetasāṃ prati /
dakṣasyodvahato bhāryāṃmasikrīṃ vairaṇīṃ purā // BndP_2,2.7 //
kṛpānāṃ niyutaṃ dakṣaṃ sarpiṇāṃ sābhimāninām /
nadīgiriṣbasajjantaṃ pṛṣṭhato 'nuyayau prabhum // BndP_2,2.8 //
taṃ dṛṣṭvā ṛṣibhiḥ proktaṃ pratiṣṭhāsyati vai prajāḥ /
prathamo 'tra dvitīyastu dakṣaḥ sa hi prajāpatiḥ // BndP_2,2.9 //
athāgacchadyathākālaṃ prahīnāṃ niyutaṃ tu yat /
asikrīṃ vairaṇīṃ tatra dakṣaḥ prācetaso 'vahat // BndP_2,2.10 //
atha putrasahasraṃ sa vairaṇyāmamitaujasam /
asiknyāṃ janayāmāsa dakṣaḥ prāce tasaḥ prabhuḥ // BndP_2,2.11 //
tāṃstu dṛṣṭvā mahātejāḥ sa vivarddhayiṣuḥ prajāḥ /
devarṣipriyasaṃvādo nārado brahmaṇaḥ sutaḥ // BndP_2,2.12 //
nāśāya vacanaṃ teṣāṃ śāpayaivātmano 'bravīt /
yaḥ kaśyapasutasyātha parameṣṭhī vyajāyata // BndP_2,2.13 //
mānasaḥ kaśyapasyāsīddakṣaśāpavaśātpunaḥ /
tasmātsa kāśyapasyātha dvitīyo mānaso 'bhavat // BndP_2,2.14 //
sa hi pūrvaṃ samutpanno nāradaḥ parameṣṭhinaḥ /
tena vṛkṣasya putrā vai haryaśvā iti viśrutāḥ // BndP_2,2.15 //
dharmārthaṃ nāśitāḥ sarve vidhinā ca na saṃśayaḥ /
tasyodyatastadā dakṣaḥ kruddhaḥ śāpāya vai prabhuḥ // BndP_2,2.16 //
brahmarṣīnvai puraskṛtya yācitaḥ parameṣṭhinā /
tato 'bhisaṃdhiṃ cakre vai dakṣaśca parameṣṭhinā // BndP_2,2.17 //
kanyāyāṃ nārado mahyaṃ tava putro bhavediti /
tato dakṣaḥ sutāṃ pradāt priyāṃ vai parameṣṭhine /
tasmātsa nārado jajñe bhūyaḥ śāpabhayadṛṣiḥ // BndP_2,2.18 //
śāṃśapāyana uvāca
kathaṃ vai nāśitāḥ pūrvaṃ nāradena surarṣiṇā /
prajāpatisutāste vai śrotumicchāmi tattvataḥ // BndP_2,2.19 //
sūta uvāca
dakṣaputrāśca haryaśvā vivardhayiṣavaḥ prajāḥ /
samāgatā mahāvīryā nāradastānuvāca ha // BndP_2,2.20 //
bāliśā bata yūyaṃ vai na prajānītha bhūtalam /
antarūrdhvamadhaścaiva kathaṃ srakṣyatha vai prajāḥ // BndP_2,2.21 //
te tu tadvacana śrutvā pyātāḥ sarvato diśam /
adhāpi ma nivarttante samudrasthā ivāpagāḥ // BndP_2,2.22 //
atha teṣu praṇaṣṭeṣu dakṣaḥ prāce tasaḥ punaḥ /
vairaṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ // BndP_2,2.23 //
prajā vivarddhayiṣavaḥ śabalāśvāḥ punastu te /
pūrvamuktaṃ vacastadvai śrāvitā nāradena ha // BndP_2,2.24 //
anyonyamūcuste sarve samyagāha ṛṣiḥ svayam /
bhrātṝṇāṃ padavīṃ caiva gantavyā nātra saṃśayaḥ // BndP_2,2.25 //
jñātvā pramāṇaṃ pṛthvyā vai sukhaṃ srakṣyāmahe prajāḥ /
prakāśāḥ svasthamanasā yathāvadanuśāsitāḥ // BndP_2,2.26 //
te 'pi tenaiva mārgeṇa prayātāḥ sarvato diśam /
adyāpi na nivarttante vistārāyamalipsavaḥ // BndP_2,2.27 //
tataḥ prabhṛti vai bhrātā bhrāturanveṣaṇe rataḥ /
prayato naśyati kṣipraṃ tanna kāryaṃ vijānatā // BndP_2,2.28 //
naṣṭeṣu śabalāśveṣu dakṣaḥ kruddho 'śapadvibhuḥ /
nāradaṃ nāśamehīti garbhavāsaṃ vaseti ca // BndP_2,2.29 //
tadā teṣvapi naṣṭeṣu mahātmā sa prabhuḥ kila /
ṣaṣṭiṃ dakṣo 'sṛjatkanyā vairaṇyāmeva viśrutāḥ // BndP_2,2.30 //
tāstadā pratijagrāha patnyarthaṃ kaśyapaḥ sutāḥ /
dharmaḥ somaśca bhagavāṃstathā cānye maharṣayaḥ // BndP_2,2.31 //
imāṃ visṛṣṭiṃ dakṣasya kṛtsnāṃ yo veda tattvataḥ /
āyuṣmānkīrttimāndhanyaḥ prajāvāśca bhavatyuta // BndP_2,2.32 //


iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde prajāpativaṃśānukīrttanaṃ nāma dvitīyo 'dhyāyaḥ


_____________________________________________________________



ṛṣaya ūcu /
devānāṃ dānavānāṃ ca daityānāṃ caiva sarvaśaḥ /
utpattiṃ vistareṇaiva grūhi vaivasvateṃ'tare // BndP_2,3.1 //
sūta uvāca
dharmmasyaiva pravakṣyāmi nisargantaṃ nibodhata /
arundhatīvasurjāmālaṃbā bhānurmarutvatī // BndP_2,3.2 //
saṃkalpā ca muhūrttā ca sādhyā viśvā tathaiva ca /
dharmasya patnyo daśa tā dakṣaḥ prācetaso dadau // BndP_2,3.3 //
sādhyāputrāstu dharmasya sādhyā dvādaśajajñire /
devebhyastānparāndevāndaivajñāḥ paricakṣate // BndP_2,3.4 //
brāhmaṇā vai mukhātsṛṣṭā jayā devāḥ prajepsayā /
sarve mantraśarīraste samṛtā manvantareṣviha // BndP_2,3.5 //
darśaśca paurṇamāsaśca bṛhadyacca rathantaram /
vittiścaiva vivittiśca ākūtiḥ kūtireva ca // BndP_2,3.6 //
vijñātā caiva vijñāto mano yajñastathaiva ca /
nāmānyetāni teṣāṃ vai yajñānāṃ prathitāni ca // BndP_2,3.7 //
brahmaśāpena tejātāḥ punaḥ svāyaṃbhuve jitāḥ /
svārociṣe vai tuṣitāḥ satyaścaivottame punaḥ // BndP_2,3.8 //
tāmase harayo nāma vaikuṇṭhā revatāntare /
te sādhyāścākṣuṣe nāmnā chandajā jajñire surāḥ // BndP_2,3.9 //
dharmaputrā mahābhāgāḥ sādhyā ye dvādaśāmarāḥ /
pūrvaṃ samanusūyante cākṣuṣasyāntare manoḥ // BndP_2,3.10 //
svārociṣeṃ'tare 'tītā devā ye vai mahaujasaḥ /
tuṣitā nāma te 'nyonyamūcurvai cākṣuṣeṃ'tare // BndP_2,3.11 //
kiñcicchiṣṭe tadā tasmindevā vai tuṣitābruvan /
etāmeva mahābhāgāṃ vayaṃ sādhyāṃ praviśya vai // BndP_2,3.12 //
manvantare bhaviṣyāmastannaḥ śreyo bhaviṣyati /
evamuktvā tu te sarve cākṣuṣasyāntare manoḥ // BndP_2,3.13 //
tasyāṃ dvādaśa saṃbhūtā dharmātsvāyaṃbhuvātpunaḥ /
naranārāyaṇo tatra jajñāte punareva hi // BndP_2,3.14 //
vipaścidindro yaścābhūttathā satyo hariśca tau /
svārociṣeṃ'tare pūrvamāstāṃ tau tuṣitāsutau // BndP_2,3.15 //
tuṣitānāṃ tu sādhyātve nāmānyetāni cakṣate /
mano 'numantā prāṇaśca naro 'pānaśca vīryavān // BndP_2,3.16 //
vitirnayo hayaścaiva haṃso nārāyaṇastathā /
vibhuścāpi prabhuścāpi sādhyā dvādaśa jajñire // BndP_2,3.17 //
svāyaṃbhuvaiṃ'tare pūrvaṃ tataḥ svāro ciṣe punaḥ /
nāmānyāsanpunastāni tuṣitānāṃ nibodhata // BndP_2,3.18 //
prāṇāpānāvudānaśca samāno vyāna eva ca /
cakṣuḥ śrotraṃ raso ghrāṇaṃ sparśo buddhirmanastathā // BndP_2,3.19 //
nāmānyetāni vai pūrvaṃ tuṣitānāṃ smṛtāni ca /
vasostu vasavaḥ putrāḥ sādhyānāmanujāḥ smṛtāḥ // BndP_2,3.20 //
dharo dhruvaśca somaśca āyuścaivānalo 'nilaḥ /
pratyūṣaśca prabhāsaśca vasavo 'ṣṭau prakīrtitāḥ // BndP_2,3.21 //
dharasya putro draviṇo hutahavyo rajas tathā /
dhruvaputro 'bhavattāta kālo lokāprakālanaḥ // BndP_2,3.22 //
somasya bhagavānvarcā budhaśca grahabaudhanaḥ /
dharormī kalilaścaiva pañca candramasaḥ sutāḥ // BndP_2,3.23 //
āyasya putro vaitaṇḍyaḥ śamaḥ śāntastathaiva ca /
skandaḥ sanatkumāraśca jajñe pādena tejasaḥ // BndP_2,3.24 //
agneḥ putraṃ kumāraṃ tu svāhā jajñe śriyā ṣṛtam /
tasya śākho viśākhaśca naigameyaśca praṣṭajāḥ // BndP_2,3.25 //
anilasya śivā bhāryā tasyāḥ putro manojavaḥ /
avijñāna gatiścaiva dvau putrāvanilasya ca // BndP_2,3.26 //
pratyūṣasya viduḥ putramṛṣiṃ nāmnātha devalam /
dvau putrau devalasyāpi kṣamāvantau manīṣiṇau // BndP_2,3.27 //
bṛhaspateśtu bhaginī bhuvanā brahmavādinī /
yogasiddhā jagatkṛtsnamaśaktā carati sma ha // BndP_2,3.28 //
prabhāsasya tu bhāryā sā vasūnāmaṣṭamasya ha /
viśvakarmā sutastasyāḥ prajāpatipatirvibhuḥ // BndP_2,3.29 //
viśvedevāstu viśvāyā jajñire daśa viśrutāḥ /
kraturdakṣaḥ śravaḥ satyaḥ kālaḥ munistathā // BndP_2,3.30 //
purūravo mārdravaso rocamānaśca te daśa /
dharmaputrāḥ surā ete viśvāyāṃ jajñire śubhāḥ // BndP_2,3.31 //
marutvatyāṃ marutvanto bhānavo bhānujāḥ smṛtāḥ /
muhūrtāśca muhūrtāyā ghoṣalaṃbā hyajāyata // BndP_2,3.32 //
saṃkalpāyāṃ tu saṃjajñe vidvānsaṃkalpa eva tu /
nava vīthyastu jāmāyāḥ pathatrayamupāśritāḥ // BndP_2,3.33 //
pṛthivī viṣayaṃ sarvamarundhatyāmajāyata /
eṣa sargaḥ samākhyāto vidvāndharmasya śāśvataḥ // BndP_2,3.34 //
muhūrtāścaiva tithyāśca pratibhiḥ saha suvratāḥ /
nāmataḥ saṃpravakṣyāmi bruvato me nibodhata // BndP_2,3.35 //
ahorātravibhāgaśca nakṣatrāṇi samāśritaḥ /
muhurttāḥ sarvanakṣatrā ahorātrabhidastathā // BndP_2,3.36 //
ahorātrakalānāṃ tu ṣaḍaśītyadhikāḥ smṛtāḥ /
ravergati viśeṣeṇa sarvarttuṣu ca nityaśaḥ // BndP_2,3.37 //
tato vedavidaścaitāṃ gatimicchanti parvasu /
aviśeṣeṣu kāleṣu jñeyaḥ savitṛmānataḥ // BndP_2,3.38 //
raudraḥ sārpastathā maitraḥ pitryo vāsava eva ca /
āpyo 'tha vaiśvadevaśca brāhmo madhyāhnasaṃśritaḥ // BndP_2,3.39 //
prājāpatyastathaivendra indrāgnī nirṛtistathā /
vāruṇaśca yathāryamṇo bhagaścāpi dinaśritāḥ // BndP_2,3.40 //
ete dinamuhūrtāśca divākaravinirmitāḥ /
śaṅkucchāyā viśeṣeṇa veditavyāḥ pramāṇataḥ // BndP_2,3.41 //
ajaikapādahirbudhnyaḥ pūṣāśviyamadevatāḥ /
āgneyaścāpi vijñeyaḥ prājāpatyastathaiva ca // BndP_2,3.42 //
saumyaścāpi tathādityo bārhaspatyaśca vaiṣmavaḥ /
sāvitraśca tathā tvāṣṭro vāyavyaśceti saṃgrahaḥ // BndP_2,3.43 //
ete rātrermuhūrttāḥ syuḥ kramoktā daśa pañca ca /
indorgatyudayā jñeyā nāḍikā āditastathā // BndP_2,3.44 //
kālāvasthāstvimāstvete muhūrttā devatāḥ smṛtāḥ /
sarvagrahāṇāṃ trīṇyeva sthānāni vihitāni ca // BndP_2,3.45 //
dakṣiṇottaramadhyāni tāni vidyādyathākramam /
sthānaṃ jāradgavaṃ sadhye tathairāvatamuttaram // BndP_2,3.46 //
vaiśvānaraṃ dakṣiṇato nirdiṣṭamiha tattvataḥ /
aśvinī kṛttikā yāmyaṃ nāgavīthīti viśrutā // BndP_2,3.47 //
brāhmaṃ saumyaṃ tathārdrā ca gajavīthīti śabditā /
puṣyāśleṣe tathādityaṃ vīthī cairāvatī matā // BndP_2,3.48 //
tisrastu vithayo hyetā uttaro mārga ucyate /
pūrvottare ca phalgunyau maghā caivārṣabhī smṛtā // BndP_2,3.49 //
hastaścitrā tathā svātī govīthīti tu śabditā /
jyeṣṭhā viśākhānurādhā vīthī jāradgavī matā // BndP_2,3.50 //
etāstu vīthayastisro madhyamo mārga ucyate /
mūlaṃ pūrvottarāṣāḍhe ajavīthyābhiśabdite // BndP_2,3.51 //
śravaṇaṃ ca dhaniṣṭhā ca mārgī śatabhiṣaktathā /
vaiśvānarī bhādrapade revatī caiva kīrttitā // BndP_2,3.52 //
etāstu vīthayastisro dakṣiṇe mārga ucyate /
aṣṭāviśati yāḥ kanyā dakṣaḥ somāya tā dadau // BndP_2,3.53 //
sarvā nakṣatranāmnyastā jyautiṣe parikīrttitāḥ /
tāsāmapatyānyabhavandīptayo 'mitatejasaḥ // BndP_2,3.54 //
yāstu śeṣāstadā kanyāḥ pratijagrāha kaśyapaḥ /
caturdaśā mahābhāgāḥ sarvāstā lokamātaraḥ // BndP_2,3.55 //
aditirditirdanuḥ kāṣṭhāriṣṭānāyuḥ khaśā tathā /
surabhirvinatā tāmrā muniḥ krodhavaśā tathā // BndP_2,3.56 //
kadrūrmātā ca nāgānāṃ prajāstāsāṃ nibodhata /
svāyaṃbhuve 'ntare tāta ye dvādaśa surottamāḥ // BndP_2,3.57 //
vaikuṇṭhā nāma te sādhyā babhūvuścākṣuṣeṃ'tare /
upasthiteṃ'tare hyasminpunarvaivasvatasya ha // BndP_2,3.58 //
ārādhitā ādityā te sametyocuḥ parasparam /
etāmeva mahābhāgāmaditiṃ saṃpraviśya vai // BndP_2,3.59 //
vaivasvateṃ'tare hyasminyogādarddhena tejasā /
gacchema putratāmasyāstannaḥ śreyo bhaviṣyati // BndP_2,3.60 //
evamuktvā tu te sarve varttamāneṃ'tare tadā /
jajñire dvādaśādityā mārīyātkaśyapātpunaḥ // BndP_2,3.61 //
śatakratuśca viṣṇuśca jajñāte punareva hi /
vaivasvateṃ'tare hyasminnaranārāyaṇau tadā // BndP_2,3.62 //
teṣāmapi hi devānāṃ nidhanotpattirucyate /
yathā sūryasya loke 'sminnudayāstamayāvubhau // BndP_2,3.63 //
dṛṣṭānuśravike yasmātsaktāḥ śabdādilakṣaṇe /
aṣṭātmake 'ṇimādye ca tasmātte jajñire surāḥ // BndP_2,3.64 //
ityeṣa viṣaye rāgaḥ saṃbhūtyāḥ kāraṇaṃ smṛtam /
brahmaśāpena saṃbhūtā jayāḥ svāyaṃbhuve jitāḥ // BndP_2,3.65 //
svārociṣe vai tuṣitāḥ satyaścaivottame punaḥ /
tāmase harayo devā jātāścā riṣṭave tu vai // BndP_2,3.66 //
vaikuṇṭhāścāśruṣe sādhyā ādityāḥ saptame punaḥ /
dhātāryamā ca mitraśca varuṇoṃ'śo bhagastathā // BndP_2,3.67 //
indro vivasvānpūṣā ca parjanyo daśamaḥ smṛtaḥ /
tatastvaṣṭā tato viṣṇurajaghanyo jaghanyajaḥ // BndP_2,3.68 //
ityete dvādaśādityāḥ kaśyapasya sutā vibhoḥ /
surabhyāṃ kaśyapādrudrā ekādaśa vijajñire // BndP_2,3.69 //
mahādevaprasādena tapasā bhāvitā satī /
aṅgārakaṃ tathā sarpaṃ nirṛtiṃ sadasatpatim // BndP_2,3.70 //
acaikapādahirbudhnyau dvāvekaṃ ca jvaraṃ tathā /
bhuvanaṃ ceśvaraṃ mṛtyuṃ kapālīti ca viśutam // BndP_2,3.71 //
devānekādaśaitāṃstu rudrāṃstribhuvaneśvarān /
tapasogreṇa mahātā surabhistānajījanat // BndP_2,3.72 //
tato duhitarāvanye surabhirdevyajāyata /
rohiṇī caiva subhagāṃ gāndhavī ca yaśasvinīm // BndP_2,3.73 //
rohiṇyā jajñire kanyāścatasro lokaviśrutāḥ /
surūpā haṃsakālī ca bhadrā kāmadughā tathā // BndP_2,3.74 //
suṣuve gāḥ kāmadughā surūpā tanayadvayam /
haṃsakālī tu mahiṣānbhadrāyastvavijātayaḥ // BndP_2,3.75 //
viśrutāstu mahābhāgā gāndharvyā vājinaḥ sutāḥ /
uccaiḥśravādayo jātāḥ khecarāste manojavāḥ // BndP_2,3.76 //
śvetāḥ śoṇāḥ piśaṅgāsca sāraṅgā hari tārjunāḥ /
uktā devopavāhyāste gāndharviyonayo hayāḥ // BndP_2,3.77 //
bhūyo jajñe surabhyāstu śrīmāṃścandraprabho vṛṣaḥ /
sragvī kakudmāndyutimā namṛtālayasaṃbhavaḥ // BndP_2,3.78 //
surabhyanumate datto dhvajo māheśvarastu saḥ /
ityete kaśyapasutā rudrādityāḥ prakīrttitāḥ // BndP_2,3.79 //
dharmapu putrāḥ smṛtāḥ sādhyā viśve ca vasavastathā /
yathendhanavaśādvahnirekastu bahudhā bhavet // BndP_2,3.80 //
bhavatyekastathā tadvanmūrttīnāṃ sa pitā mahaḥ /
eko brahmāntakaścaiva puruṣaścaiti tatra yaḥ // BndP_2,3.81 //
ekasyaitāḥ smṛtāstisrastanavastu svayaṃbhuvaḥ /
brāhmī ca pauruṣī caiva kālākhyā ceti tāḥ smṛtāḥ // BndP_2,3.82 //
yā tatra rājasī tasya tanuḥ sā vai prajākarī /
matā sā yā tu kālākhyā prajākṣayakarī tu sā // BndP_2,3.83 //
sāttvikī pauruṣī yā tu sā tanuḥ pālikā smṛtā /
rājasī brahmaṇo yā tu mārīcaḥ kaśyapo 'bhavat // BndP_2,3.84 //
tāmasī cāntakṛdyā tu tadaṃśo viṣṇurucyate // BndP_2,3.85 //
trailokye tāḥ smṛtāstisrastanavo vai prajākarī /
matā sā yā tu kālākhyā prajākṣayakarī tu sā // BndP_2,3.86 //
sṛjatyathānugṛhṇāti tathā saṃharati prajāḥ /
evametāḥ smṛtāstisrastanavo hi svayaṃbhuvaḥ // BndP_2,3.87 //
prājāpatyā ca raudrā ca vaiṣṇavī ceti tāstridhā /
etāstanvaḥ smṛtā devā dharmaśāstre purātane // BndP_2,3.88 //
sāṃkhyayogaratairdhīraiḥ pṛthagekārthadarśibhiḥ /
abhijātiprabhāvajñairmunibhistattvadarśibhiḥ // BndP_2,3.89 //
ekatvena pṛthaktvena tāsu bhinnāḥ prajāstvimāḥ /
idaṃ paramidaṃ neti bruvate bhinnadarśinaḥ // BndP_2,3.90 //
brahmāṇāṃ kāraṇaṃ ke citkecidāhuḥ prajāpatim /
kecidbhavaṃ paratvena prāhurviṣṇuṃ tathāpare // BndP_2,3.91 //
abhijñānena saṃbhūtāḥ saktāriṣṭavicetasaḥ /
sattvaṃ kālaṃ ca deśaṃ ca kāryaṃ cāvekṣya karma ca // BndP_2,3.92 //
kāraṇaṃ tu smṛtā hyete nānārtheṣviha devatāḥ /
ekaṃ praśaṃsamānastu sarvānevapraśasati // BndP_2,3.93 //
ekaṃ nindati yastveṣāṃ sarvāneva sa nindati /
na pradveṣastataḥ kāryo devatāsu vijānatā // BndP_2,3.94 //
na śakyā īśvarājñātumaiśvaryeṇa vyavasthitāḥ /
ekatvātsa tridhā bhūtvā saṃpramohayati prajāḥ // BndP_2,3.95 //
eteṣāṃ vai trayāṇāṃ tu vicinvantyantaraṃ janāḥ /
jijñāsavaḥ parīhante saktā duṣṭā vicetasaḥ // BndP_2,3.96 //
idaṃ paramidaṃ neti saṃraṃbhādbhinnadarśinaḥ /
yātudhānā viśeṣā ye piśācāścaiva nāntaram // BndP_2,3.97 //
ekaḥ sa tu pṛthaktvena svayaṃ bhūtvā ca tiṣṭhati /
guṇamātrātmikābhistu tanubhirmohayanprajāḥ // BndP_2,3.98 //
teṣvekaṃ yajate yo vai sa tadā yajate trayam /
tasmāddevāstrayo hyete nairantaryeṇadhiṣṭatāḥ // BndP_2,3.99 //
tasmātpṛthaktvamekatvaṃ saṃkhyā saṃkhye gatāgatam /
alpatvaṃ vā bahutvaṃ vā teṣu ko jñātumarhati // BndP_2,3.100 //
tasmātsṛṣṭvānugṛhṇati grasate caiva sarvaśaḥ /
guṇātmakatvavai kalpaye tasmādekaḥ sa ucyate // BndP_2,3.101 //
rudraṃ brahmāṇamindraṃ ca lokapālānṛṣīnmanūn /
devaṃ tamekaṃ bahudhā prāhurnārāyaṇaṃ dvijāḥ // BndP_2,3.102 //
prājāpatyā ca raudrī ca tanuryā caiva vaiṣṇavī /
manvantareṣu vai tisra āvarttante punaḥ punaḥ // BndP_2,3.103 //
kṣetrajñā api cānye 'sya vibhorjāyantyanugrahāt /
tejasā yaśasā buddhyā śrutena ca balena ca // BndP_2,3.104 //
jāyante tatsamāścaiva tānapīmānnibodhata /
rājasyā brahmaṇoṃ'śena mārīcaḥ kaśyapo 'bhavat // BndP_2,3.105 //
tāmasyāstasya cāṃśena kālo rudraḥ sa ucyate /
sāttvikyāśca tathāṃśena yajño viṣṇurajā yata // BndP_2,3.106 //
triṣu kāleṣu tasyaitā brahmamastanavo dvijāḥ /
manvantareṣviha sraṣṭumāvarttante punaḥ punaḥ // BndP_2,3.107 //
manvantareṣu sarveṣu prajāḥ sthāvarajaṅgamāḥ /
yugādau sakṛdutpannāstiṣṭhantīhāprasaṃyamāt // BndP_2,3.108 //
prāpte prāpte tu kalpānte rudraḥ saṃharati prajāḥ /
kālo bhūtvā yugātmāsau rudraḥ saṃharate punaḥ // BndP_2,3.109 //
saṃprāpte caiva kalpānte saptaraśimardivākaraḥ /
bhūtvā saṃvarttakādityastrīṃllokāṃśca dahatyuta // BndP_2,3.110 //
viṣṇuḥ prajānugrahakṛtsadā pālayati prajāḥ /
tasyāṃ tasyāmavasthāyāṃ tata utpādya kāraṇam // BndP_2,3.111 //
sattvodriktā tu yā proktā brahmaṇaḥ pauruṣī tanuḥ /
tasyāśena ca vijñeyo manoḥ svāyaṃbhuventare // BndP_2,3.112 //
ākṛtyāṃ manasā deva utpannaḥ prathamaṃ vibhuḥ /
tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare // BndP_2,3.113 //
tuṣitāyāṃ samutpanno hyajitastuṣitaiḥ saha /
auttame hyantare vāpi hyajitastu punaḥ prabhuḥ // BndP_2,3.114 //
satyāyāmabhavatsatyaḥ saha satyaiḥ surottamaiḥ /
tāmasasyātare cāpi sa devaḥ punareva hi // BndP_2,3.115 //
hariṇyāṃ haribhiḥ sārddhaṃ harireva babhūva ha /
vaivasvatentare cāpi harirdeveḥ punastu saḥ // BndP_2,3.116 //
vaikuṇṭho nāmato jajñe vidhūtarajasaiḥ saha /
marīcātkaśyapādviṣṇuradityāṃ saṃbabhūva ha // BndP_2,3.117 //
tribhiḥ kramairimāṃllokañjitvā viṣṇustrivikramaḥ /
pratyapādayadindrāya daivataiścaiva sa prabhuḥ // BndP_2,3.118 //
ityetāstanavo jātā vyatītāḥ saptasaptasu /
manvantareṣvatīteṣu yābhiḥ saṃrakṣitāḥ prajāḥ // BndP_2,3.119 //
yasmādviśvamidaṃ sarvaṃ jāyate līyate punaḥ /
yasyāṃśenāmarāḥ sarve jāyante tridiveśvarāḥ // BndP_2,3.120 //
varddhante tejasā buddhyā śrutena ca balena ca /
yadyadvibhūtimatsattvaṃ śrīmadūrjitameva vā // BndP_2,3.121 //
tattadevāvagacchadhvaṃ viṣṇostejoṃ'śasaṃbhavam /
sa eva jāyateṃ'śena kecidicchanti mānavāḥ // BndP_2,3.122 //
eke vivadamānāstu dṛṣṭāntācca bruvanti hi /
eṣāṃ na vidyate bhedastrayāṇāṃ dyusadāmiha // BndP_2,3.123 //
jāyante pohayantyaṃ śairīśvarā yogamāyayā // BndP_2,3.124 //
tasmātteṣāṃ pracāre tu yuktāyuktaṃ na vidyate /
bhūtānuvādinā mādyā madhyasthā bhūtavādinām // BndP_2,3.125 //
bhūtānuvādinaḥ saktastrayaścaiva pravādinām /
parīkṣya cānugṛhṇanti nigṛhṇanti khalānsvayam // BndP_2,3.126 //
mattaḥ pūrvve ca te tasmātprabhavaśca tato 'dhikāḥ /
tathādhikaraṇairatairyathā tattvanidarśakāḥ // BndP_2,3.127 //
devānāṃ devabhūtāśca te vai sarvapravarttakāḥ /
karmmaṇāṃ mahatāṃ te hi karttāro jagadīśvarāḥ // BndP_2,3.128 //
śrutijñaiḥ kāraṇairetaiścaturbhiḥ parikīrttitāḥ /
bāliśāste na jānanti daivatāni prabhāgaśaḥ // BndP_2,3.129 //
imaṃ codāharantyatra ślokaṃ yogeśvarānprati /
kuryādyogabalaṃ prāpya taiśca sarvairmahāṃścaret // BndP_2,3.130 //
prāpnuyādviṣayāṃścaiva punaścorddhva tapaścaret /
saṃhareta punaḥ sarvvānsūryyo jyotirgaṇāniva // BndP_2,3.131 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde
svayaṃbhūtraiguṇyasvarūpavarṇanaṃ nāma tṛtīyo 'dhyāyaḥ


_____________________________________________________________

sūta uvāca
brahmaṇā vai mukhātsṛṣṭā jayā devāḥ prajepsayā /
sarve mantraśarīrāste smṛtā manvantareṣviha // BndP_2,4.1 //
darśaśca paurṇamāsaśca bṛhatsāma rathantaram /
citiśca sucitiścaiva hyākūtiḥ kūtireva ca // BndP_2,4.2 //
vijñātaścaiva vijñātā manā yajñaśca dvādaśaḥ /
dārāgnihotrasaṃbandhaṃ vitatya yajateti ca // BndP_2,4.3 //
evamuktvā tu tānbrahmā tatraivāntaradhātprabhuḥ /
tataste nābhyanandanta tadvākyaṃ parameṣṭhinaḥ // BndP_2,4.4 //
saṃnyasyeha ca karmāṇi vāsanāḥ karmajāśca vai /
yameṣvaṃvāvantiṣṭhante doṣaṃ dṛṣṭvā tu karmasu // BndP_2,4.5 //
kṣayāti śayayuktaṃ ca te dṛṣṭvā karmaṇāṃ phalam /
jugupsaṃtaḥ prasūtiṃ ca niḥsattvā nirmamābhavan // BndP_2,4.6 //
ajanma kāṅkṣamāṇāste nirmuktā doṣadarśinaḥ /
arthaṃ dharmaṃ ca kāmaṃ ca hitvā te vai vyavasthitāḥ // BndP_2,4.7 //
paramaṃ jñānamāsthāya tatsaṃkṣipya susaṃsthitāḥ /
teṣāṃ tu tamabhiprāyaṃ jñātvā brahmā tu kopitaḥ // BndP_2,4.8 //
tānabravīttato brahmā nirutsāhānsurānatha /
prajārthamiha yūyaṃ vai mayā sṛṣṭāḥ stha nānyathā // BndP_2,4.9 //
prasūyadhvaṃ yajadhvaṃ cetyuktavānasmi vaḥ purā /
yasmādvākyamanādṛtya mama vairāgyamāsthitāḥ // BndP_2,4.10 //
jugupsamānāḥ svaṃ janma saṃtatiṃ nābhyanandata /
karmaṇāṃ na kṛto 'bhyāso hyamṛtatvābhikāṅkṣayā // BndP_2,4.11 //
tasmādyūyamihāvṛttiṃ saptakṛtvo hyavāpsyatha /
te śaptā brahmaṇā devā jayāstaṃ vai prasādayan // BndP_2,4.12 //
kṣamāsmākaṃ mahādeva yadajñānātmakaṃ prabho /
praṇatānvai sānunayaṃ brahmā tānabravītpunaḥ // BndP_2,4.13 //
loke 'pyathānubhuñjīta kaḥ svātantryamihārhati /
mayāgataṃ tu sarvaṃ hi kathamacchandato mama // BndP_2,4.14 //
pratipatsyanti bhūtāni śubhaṃ vā yadi vottaram /
loke yadapi kiñcidvaiśaṃ vā śaṃ vā vyavasthitam // BndP_2,4.15 //
buddhyātmanā mayā vyāptaṃ ko māṃ loke 'tivarttayet /
bhūtānā mīhitaṃ yacca yaccāpyeṣāṃ vicintitam // BndP_2,4.16 //
tathopacaritaṃ yacca tatsarvaṃ viditaṃ mama /
mayā baddhamidaṃ sarvaṃ cajagatsthāvarajaṅgamam // BndP_2,4.17 //
āśāmayena bandhena kastaṃ chettumihotsahet /
yasmādvahati dṛpto vai sarvārthamiha nānyathā // BndP_2,4.18 //
iti karmāṇyanārabhya kāmaṃ chandādvimokṣate /
evaṃ saṃbhāṣya tāndevān jayānadhyātmacetasaḥ // BndP_2,4.19 //
atha vīkṣya punaścāha dhruvaṃ daḍyānprajāpatiḥ /
yasmānmānabhisaṃdhāya sanyāsādiḥ kṛtaḥ surāḥ // BndP_2,4.20 //
tasmātsa vipulāyatto vyāpārastvatha matkṛtaḥ /
bhavitā ca sukhodarke divyabhāvena jāyatām // BndP_2,4.21 //
ātmacchandena vo janma bhaviṣyati surottamāḥ /
manvantareṣu saṃsiddhāḥ saptasvāvirbhaviṣyatha // BndP_2,4.22 //
vaivasvatānteṣu surāstathā svāyaṃbhuvādiṣu /
evaṃ ca brahmaṇā tatra śloko gītaḥ purātanaḥ // BndP_2,4.23 //
trayī vidyā brahmamayaprasūtiḥ śrāddhaṃ tapo yajñamanupradānam /
etāni nityaiḥ mahasā rajobhirbhūtvā vibhurvasate 'nyatpraśastam // BndP_2,4.24 //
evaṃ ślokārthamuktvā tu jayāndevānathābravīt /
vaivasvateṃ'taretīte matsamīpamihaiṣyatha // BndP_2,4.25 //
tato devastirobhūta īśvaro ṅyakutobhayaḥ /
prapannādhāraṇāmādyāṃ yuktvā yogabalānvitām // BndP_2,4.26 //
tatastena ruṣā śaptāste 'bhavandvādaśājitāḥ /
jayā iti samākhyātāḥ kṛtā evaṃ visannibhāḥ // BndP_2,4.27 //
tataḥ svāyaṃbhuve tasminsarge 'tīte tu vai surāḥ /
punaste tuṣitā devā jātāḥ svārociṣeṃ'tare // BndP_2,4.28 //
uttamasya manoḥ putrāḥ satyāyāṃ jajñire tadā /
tataḥ satyāḥ smṛtā devā auttame cāntare manoḥ // BndP_2,4.29 //
hariṇyāṃ nāma tuṣitā jajñire dvādaśeva tu /
harayonāma te devā yajñabhājastadābhavan // BndP_2,4.30 //
tataste harayo devāḥ prāpte cāriṣṭhaventare?//
vikuṇṭhāyāṃ punaste vai variṣṭhā jajñire surāḥ // BndP_2,4.31 //
vaikuṇṭhā nāma te devāḥ pañcamasyāntare mānoḥ /
tataste vai punardevā vaikuṇṭhāḥ prāpya cākṣuṣam // BndP_2,4.32 //
tataste vai punaḥ sādhyāḥ saṃkṣīṇe cākṣuṣentare /
upasthite punaḥ sarge manorvaivasvatasya ha // BndP_2,4.33 //
aṃśena sādhyāste 'dityāṃ mārīcātkaśyapātpunaḥ /
jajñire dvādaśādityā varttamānentaraṃ surāḥ // BndP_2,4.34 //
yadā caite samutpannāścākṣuṣasyāntare manoḥ /
śaptāḥ svayaṃbhuvā sādhyā jajñire dvādaśāmarāḥ // BndP_2,4.35 //
evaṃ śṛṇoti yo martyojayastasya bhavetsadā /
jayānāṃ śraddhayā yuktaḥ pratyadhyāyaṃ tu gacchati // BndP_2,4.36 //
ityetā vṛttayaḥ sapta devānāṃ janmalakṣaṇāḥ /
parikrāntā mayā vo 'dyā kiṃ bhūyaḥ śrotumicchatha // BndP_2,4.37 //

iti brahmāṇḍe mahāpurāṇe vāyuprokte madhyāmabhāge tṛtīya upoddhātapāde jayābhivyāhāro nāma caturtho 'dhyāyaḥ


_____________________________________________________________

ṛṣiruvāca
daityānāṃ dānavānāṃ ca gandharvoragarakṣasām /
sarpabhūtāpiśā cānāṃ vasūnāṃ pakṣivīrudhām // BndP_2,5.1 //
utpattiṃ nidhanaṃ caiva vistārātkathayasva naḥ /
evamuktastadā sūtaḥ pratyuvācarṣisattamam // BndP_2,5.2 //
sūta uvāca
diteḥ putradvayaṃ jajñe kanyā caikā mahābalā /
kaśyapasyātmajau tau tu sarvebhyaḥ pūrvajau smṛtau // BndP_2,5.3 //
sautye 'hanyatirā trasya kaśyapasyāśvamedhikāḥ /
hiraṇyakaśipurnāma prathitaṃ pṛthagāsanam // BndP_2,5.4 //
dityā garbhādviniḥ sṛtya tatrāsīnaḥ samantataḥ /
hiraṇya kaśipustasmāt karmaṇā tena sa samṛtaḥ // BndP_2,5.5 //
ṛṣaya ūcuḥ
hiraṇyakaśiporjanma nāma caiva mahātmanaḥ /
prabhāvaṃ caiva daityasya vistārādbrūhi naḥ prabho // BndP_2,5.6 //
sūta uvāca
kaśyapasyāśvamedho 'bhūtpuṇye vai puṣkare tadā /
ṛṣibhideṃvatābhiśca gandharvairupaśobhitaḥ // BndP_2,5.7 //
utsṛṣṭe sve ca vidhinā ākhyānādau yathāvidhi /
āsanānyupakḷptāni sauvarṇāni tu pañca vai // BndP_2,5.8 //
kulaspadāpi? trīṇyatra kūrcaḥ phalakameva ca /
mukhyartvijastu catvārasteṣāṃ tānyupakalpayan // BndP_2,5.9 //
kḷpta tatrāsanaṃ caikaṃ hoturarthe hiraṇyam /
niṣasāda sagarbho 'tra tatrāsīnaḥ śaśaṃsa ca // BndP_2,5.10 //
ākhyānamānupūrvyeṇa maharṣiḥ kaśyapo yathā /
taṃ dṛṣṭvā ṛṣayastasya nāma kurvanti varddhitam // BndP_2,5.11 //
hiraṇyakaśipustasmātkarmaṇā tena sa smṛtaḥ /
hiraṇyakṣo 'nujastasya siṃhikā tasya cānujā // BndP_2,5.12 //
rāhoḥ sā jananī devī vipra citteḥ parigrahaḥ /
hiraṇyakaśipurdaityaścacāra paramaṃ tapaḥ // BndP_2,5.13 //
śataṃ varṣasahasrāṇāṃ nirāhāro hyadhaḥśirāḥ /
varayāmāsa brahmāṇaṃ tuṣṭaṃ daityo vareṇa tu // BndP_2,5.14 //
sarvāmaratvamavadhaṃ sarvabhūtebhya eva hi /
yogaddevān vinirjitya sarvadevatvamāsthitaḥ // BndP_2,5.15 //
kāraye 'hamihaiśvaryaṃ balavīryasamanvitaḥ /
dānavāstvasurāścaiva devāśca saha cāraṇaiḥ // BndP_2,5.16 //
bhavantu vaśagāḥ sarve matsamīpānubhojanāḥ /
ārdraśuṣkairavadhyaśca divā rātrau tathaiva ca /
evamuktastadā brahmānujajñe sāṃtaraṃ varam // BndP_2,5.17 //
brahmovāca /
mahānayaṃ varastāta vṛto ditisuta tvayā /
ehī dānīṃ pratijñānaṃ bhaviṣyatyevameva tu // BndP_2,5.18 //
dattvā cābhimataṃ tasmai tatrevāntaradhādatha /
so 'pi daityastadā sarvaṃ jagatsthāvarajaṅgamam // BndP_2,5.19 //
mahimnā vyāpya saṃtasthe bahumūrttiramitrajit /
sa eva tapati vyomni candrasūryatvamāsthitaḥ // BndP_2,5.20 //
sa eva vāyurbhūtvā ca vavau jagati sarvadā /
sa gopālo 'vipālaśca karṣakaśca sa eva ha // BndP_2,5.21 //
sa jñātā sarvalokeṣu mantravyākhyākarastathā /
netā goptā gopayitā dīkṣito yājakaḥ sa tu // BndP_2,5.22 //
tasya devāḥ surāḥ sarve tadāsansomapāyinaḥ /
evaṃprabhāvo daityo 'sāvato bhūyo nibodhata // BndP_2,5.23 //
tasmai sarve namaskāraṃ kurvantījyaḥ sa eva ca /
hiraṇyakaśipordaityaiḥ śloko gītaḥ purā tviha // BndP_2,5.24 //
hiraṇyakaśipū rājā yāṃ yāmāśāṃ niraikṣata /
tasyai tasyai tadā devā namaścakrurmaharṣibhiḥ // BndP_2,5.25 //
tasyāsīnnarasiṃhastu mṛtyurviṣṇuḥ purā kila /
narāttu yasmājjanmāsya naramūrttiśca yatprabhuḥ // BndP_2,5.26 //
tasmātsa narasiṃho vai gīyate vedavādibhiḥ /
sāgarasya ca velāyāmucchrita stapaso vibhuḥ // BndP_2,5.27 //
śarīraṃ tasya devasya hyāsīddevamayaṃ prabho /
nāmnā sudarśanaṃ caiva viśrutaśca mahābalaḥ // BndP_2,5.28 //
tataḥ sa bāhuyuddhena daityendraṃ taṃ mahābalam /
nakhairbibhada saṃkruddho nārdrāḥ śuṣkā nakhā iti // BndP_2,5.29 //
hiraṇyākṣasutāḥ pañca vikrāntāḥ sumahābalāḥ /
śaṃbaraḥ śakuniścaiva kālanābhastathaiva ca // BndP_2,5.30 //
mahānābhaḥ suvikrānto suta saṃtāpanastathā /
hiraṇyakṣasutā hyete devairapi durāsadāḥ // BndP_2,5.31 //
teṣāṃ putrāśca pautrāśca daiteyāḥ sagaṇāḥ smṛtāḥ /
sa śatāni sahasrāṇi nihatāstārakāmaye // BndP_2,5.32 //
hiraṇyakaśipoḥ putrāścatvāraḥ sumahābalāḥ /
prahlādaḥ pūrvajasteṣāmanuhnā dastathāparaḥ // BndP_2,5.33 //
saṃhrādaścaiva hrādaśca hrādaputrau nibodhata /
suṃdo nisundaśca tathā hrādaputau babhūvatuḥ // BndP_2,5.34 //
brahyaghnau tau mahāvīrau mūkastu hrādadāyakaḥ /
mārīcaḥ sundaputrastu tāḍakāyāmajāyata // BndP_2,5.35 //
daṇḍake nihataḥ so 'tha rāghaveṇa balīyasā /
mūko vinihataścāpi kairāte savyasācinā // BndP_2,5.36 //
saṃhrādasya tu daityasya nivātakavacāḥ kule /
utpannā mahatā caiva tapasā bhāvitāḥ svayam // BndP_2,5.37 //
arayo devatānāṃ te jaṃbhasya śatadundubhiḥ /
tathā dakṣo suraścaṇḍaścatvāro detyanāyakāḥ // BndP_2,5.38 //
bāṣkalasya sutā hyete kāla nemeḥ sutāñchṛṇu /
brahmajitkratujiccaiva devāntakanarāntakau // BndP_2,5.39 //
kālanemisutā hyete śabhostu śṛṇuta prajāḥ /
rājājaścaiva gomaśca śaṃbhoḥ putrau prakīrttitau // BndP_2,5.40 //
virojanasya putraśca balirekaḥ pratāpavān /
baleḥ putraśataṃ jajñe rājānaḥ sarva eva te // BndP_2,5.41 //
teṣāṃ pradhānāścatvāro vikrāntāḥ sumahābalāḥ /
sahasrabāhuḥ śreṣṭho 'bhūdbāṇo rājā pratāpavān // BndP_2,5.42 //
kuṃbhagartto dayo bhojaḥ kuñcirityevamā dayaḥ /
śakunī pūtanā caiva kanye dve tu baleḥ smṛte // BndP_2,5.43 //
baleḥ putrāśca pautrāśca śataśo 'tha sahasraśaḥ /
bāleyā nāma vikhyātā gaṇā vikrāntapauruṣāḥ // BndP_2,5.44 //
bāṇasya caindradhanvā tu lohinyāmudapadyata /
ditirvihitaputrā vai toṣayāmāsa kaśyapam // BndP_2,5.45 //
tāṃ kaśyapaḥ prasannātmā samyagārādhitastvatha /
vareṇa chandayāmāsa sā ca vavre varaṃ tata // BndP_2,5.46 //
atha tasyai varaṃ prādātprārthito bhagavānpunaḥ /
ukte vare tu mā tuṣṭā ditistaṃ samabhāṣata // BndP_2,5.47 //
mārīcaṃ kaṇyapaṃ devī bharttāraṃ prāñjalistadā /
hataputrāsmi bhagavannādityaistava sūnubhiḥ // BndP_2,5.48 //
śakrahantāramicchami putraṃ dīrghatapo 'rjitam /
sāhaṃ tapaścariṣyāmi garbhamādhātumarhasi // BndP_2,5.49 //
putramindravadhe yuktaṃ tvaṃ mai vai dātumarhasi /
tasyāstadvacanaṃ śrutvā mārīcaḥ kaśyapastadā // BndP_2,5.50 //
pratyuvāca mahātejā ditiṃ paramaduḥ khitaḥ /
evaṃ bhavatu garbhe tu śucirbhava tapodhane // BndP_2,5.51 //
janayiṣyasi putraṃ tvaṃ śakrahantāramāhave /
pūrṇaṃ varṣasahasraṃ tu śuciryadi bhaviṣyasi // BndP_2,5.52 //
putraṃ trilokapravaraṃ manmathaṃ janayiṣyasi /
evamuktvā mahātejāstathā samabhāvattadā // BndP_2,5.53 //
tāmālabhya svabhavanaṃ jagāma bhagavānṛṣiḥ /
gate bharttari sā devī ditiḥ paramaharṣitā // BndP_2,5.54 //
kuśaplavanamāsādya tapastepe sudāruṇam /
śakrastu samupaśrutya saṃvādaṃ taṃ tayoḥ prabhuḥ // BndP_2,5.55 //
kuśaplavanamāgamya ditiṃ vākyamabhāṣata /
śuśrūṣāṃ te kariṣyāmi mānujñāṃ dātumarhasi // BndP_2,5.56 //
samidhaścāhariṣyāmi puṣpāṇi ca phalāni ca /
yathā tvaṃ manyase vatsa suśrūṣābhirato bhava // BndP_2,5.57 //
sarvakarmasu niṣṇāta ātmano hitamācara /
varaṃ śrutvā tu ta dvākyaṃ mātuḥ śakraḥ praharṣitaḥ // BndP_2,5.58 //
śuśrūṣābhirato bhūtvā kaluṣeṇāntarātmanā /
śuśrūṣate tu tāṃ śakraḥ sarvakālamanuvrataḥ // BndP_2,5.59 //
phalapuṣpāṇyupādāya samidhaśca dṛḍhavrataḥ /
gātrasaṃvāhanaṃ kāle śramāpanayane tathā // BndP_2,5.60 //
śakraḥ sarveṣu kāleṣu ditiṃ paricacāra ha /
kiñcicchiṣṭe vrate devī tuṣṭā śakramuvāca ha // BndP_2,5.61 //
pratītāhaṃ te suraśreṣṭha daśavarṣāṇi putraka /
avaśiṣṭhāni bhadraṃ te bhrātaraṃ drakṣyase tataḥ // BndP_2,5.62 //
tamahaṃ tvatkṛte putra saha dhāsye jayaiṣiṇam /
trailokyavijayaṃ putra bhokṣyase saha tena vai // BndP_2,5.63 //
nāhaṃ putrābhijānāmi madbhaktigatamānasam /
evamuktvā ditiḥ śakraṃ madhyaṃ prāpte divākare // BndP_2,5.64 //
nidrayāpahṛtā davī śiraḥ kṛtvā tu jānuni /
keśānkṛtvā tu pādasthānsā suṣvāpa ca devatā // BndP_2,5.65 //
adhastādyattu nābhervai sarvaṃ tadaśuci smṛtam /
tatastāmaśuciṃ jñātvā soṃtaraṃ tadamanyata // BndP_2,5.66 //
dṛṣṭvā tu kāraṇaṃ sarvaṃ tasya buddhirajāyata /
garbhaṃ nihantu vai devyā sa hi doṣo 'tra dṛśyate // BndP_2,5.67 //
tato viveśa dityā vai hyupasthenodaraṃ vṛṣā /
praviśya cāpi taṃ dṛṣṭvā gabhamindro mahaujasam // BndP_2,5.68 //
bhītastaṃ saptadhā gabha bibheda ripumātmanaḥ /
ma garbho bhidyamānastu vajraṇaśataparvaṇā // BndP_2,5.69 //
ruroda susvaraṃ bhīmaṃ vepamānaḥ punaḥ punaḥ /
māroda māroda iti garbhaṃ śakro 'bhyabhāṣata // BndP_2,5.70 //
taṃ garbhaṃ saptadhā kṛtvā hyekaikaṃ saptadhā punaḥ /
kuliśena bibhedendrastato ditirabudhyatā // BndP_2,5.71 //
na hantavyo na hantavya ityevaṃ ditirabravīt /
niṣpapāta tato vajrī māturvacanagauravāt // BndP_2,5.72 //
prāñjalirvajrasahito ditiṃ śakro 'bhyabhāṣata /
aśucirdevi suptāsi pādayorgatamūrddhajā // BndP_2,5.73 //
tadaṃ taramanuprāpya garbhaṃ hetāramāhave /
bhinnavānahametaṃ te bahudhā kṣantumarhasi // BndP_2,5.74 //
tasmiṃstu viphale garbhe ditiḥ paramaduḥkhitā /
sahasrākṣaṃ durādharṣaṃ vākyaṃ sānunayābravīt // BndP_2,5.75 //
mamāparādhādgarbho 'yaṃ yadi te viphalīkṛtaḥ /
nāparādho 'sti deveśa tava putra mahābala // BndP_2,5.76 //
śatrorvadhe na doṣo 'sti bhetavyaṃ na ca te vibho /
priyaṃ tu kṛtamicchāmi śreyo garbhasya me kutaḥ // BndP_2,5.77 //
bhavantu mama putrāṇāṃ sapta sthānāni vai divi /
vātaskandhānimānsapta carantu mama putrakāḥ // BndP_2,5.78 //
marutaste tu vikhyātā gatāste saptasaptakāḥ /
pṛthivyāṃ prathamaskandho dvitīyaścāpi bhāskare // BndP_2,5.79 //
some tṛtīyo vijñeyaścaturtho jyotiṣāṃ gaṇe /
graheṣu pañcamascaiva ṣaṣṭhaḥ saptarṣimaṇḍale // BndP_2,5.80 //
dhruve tu saptamaścaiva vātaskandhāścasapta ye /
tānete vicarantvadya kālekāle mamātmajāḥ // BndP_2,5.81 //
vātaskandhādhipā bhūtvā carantu mama putrakāḥ /
pṛthivyāṃ prathamaskandha ā meghebyo ya āvahaḥ // BndP_2,5.82 //
carantu mama putrāste sapta ye prathame gaṇe /
dvitīyaścāpi meghebhya āsūryātpravahastataḥ // BndP_2,5.83 //
vātaskandho hi vijñeyo dvitīyaścaratāṃ gaṇaḥ /
sūryādūrdhvamadhaḥ somādudvaho 'tha sa vai smṛtaḥ // BndP_2,5.84 //
vātaskandhastṛtīyaśca putrāṇāṃ caratā gaṇaḥ /
somādūrddhvamadharkṣebhyaścaturtha saṃvahastu saḥ // BndP_2,5.85 //
caturtho mama putrāṇāṃ gaṇastu caratāṃ vibho /
ṛkṣebhyaśca tathaivorddhvamā grahādvivahastu yaḥ // BndP_2,5.86 //
vātaskandhaḥ pañcamastu putrāṇāṃ caratāṃ gaṇaḥ /
grahebhya ūrddhvamārṣibhyaḥ ṣaṣṭho hyanuvahaśca yaḥ // BndP_2,5.87 //
vātaskandhastatra mama purāṇāṃ caratā gaṇaḥ /
ṛṣibhya ūrddhvamādhrauvaṃ saptamo yaḥ prakīrttitaḥ // BndP_2,5.88 //
vātaskandhaḥ parivahastatra tiṣṭhantu me sutāḥ /
etānsarvāścarantvante kālekāle mamātmajāḥ // BndP_2,5.89 //
tvatkṛtena ca nāmnā vai bhavatu marutastvime /
tatasteṣāṃ tu nāmāni matputrāṇāṃ śatakrato // BndP_2,5.90 //
tadvidhaiḥ karmabhiścaiva samavehi pṛthakpṛthak /
śakrajyotistathā satyaḥ satyajyotistathāparaḥ // BndP_2,5.91 //
citrajyotiśca jyotiṣmān sutapaścaitya eva ca /
prathamo 'yaṃ gaṇaḥ prokto dvitīyaṃ tu nibodhata // BndP_2,5.92 //
ṛtajitsatyajiścaiva suṣeṇaḥ senajittathā /
sutamitro hyamitraśca suramitrastathāparaḥ // BndP_2,5.93 //
gaṇa eṣa dvitīyastu tṛtīyaṃ ca nibodhata /
dhātuśca dhanadaścaiva hyugro bhīmastathaiva ca // BndP_2,5.94 //
varuṇaśca tṛtīyaṃ ca mayā proktaṃ nibodhata /
abhiyuktākṣikaścaiva sāhvāyaśca gaṇaḥ smṛtaḥ // BndP_2,5.95 //
īdṛk caiva tathānyādṛk samariddrumavṛcakṣakāḥ /
mitaśca samitaścaiva pañcamaśca tathā gaṇaḥ // BndP_2,5.96 //
īdṛk ca puruṣaścaiva nānyādṛk samacetanaḥ /
saṃmitaḥ samavṛttiśca pratihartā ca ṣaḍ gaṇāḥ // BndP_2,5.97 //
yajñaiścitvāstuvansarve tathānye mānuṣā viśaḥ /
daityadevāḥ samākhyātāḥ saptaite saptasaptakāḥ // BndP_2,5.98 //
ete hyekonapañcāśanmaruto nāmataḥ smṛtāḥ /
prasaṃkhyātāstadā tābhyāṃ dityā śakreṇa caiva vai // BndP_2,5.99 //
kṛtvā caitāni nāmāni ditirindramuvāca ha /
vātaskandhāṃścarantvete bhrataro mama putrakāḥ // BndP_2,5.100 //
vicarantu ca bhadraṃ te devaiḥ saha mamātmajāḥ /
tasyāstadvacanaṃ śrutvā mahasrākṣaḥ purandaraḥ // BndP_2,5.101 //
uvāca prāñjalirbhūtvā mātarbhavatu tattathā /
sarva metadyathoktaṃ te bhaviṣyati na saṃśayaḥ // BndP_2,5.102 //
evaṃbhūtā mahātmānaḥ kumārā lokasaṃmatāḥ /
devaiḥ saha bhaviṣyanti yajñabhājastavātma jāḥ // BndP_2,5.103 //
tasmātte maruto devāḥ sarve cendrānujā varāḥ /
vijñeyāścāmarāḥ sarve ditiputrāstarasvinaḥ // BndP_2,5.104 //
evaṃ tau niścayaṃ kṛtvā mātāputrau tapovane /
jagmatustridivaṃ tdṛṣṭau śakramābhūdgatajvaraḥ // BndP_2,5.105 //
marutāṃ ca śubhaṃ janma śṛṇuyādyaḥ paṭhecca vā /
vāde vijayamāpnoti labdhātmā ca bhavatyuta // BndP_2,5.106 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde

_____________________________________________________________


sūta uvāca
abhavandanuputrāstu vaṃśe khyātā mahāsurāḥ /
vipracittipradhā nāste 'cintanīyaparākramāḥ // BndP_2,6.1 //
sarve labdhavarāścaiva te taptatapasastathā /
satyasaṃdhāḥ parākrāntāḥ krūrā māyāvinaśca te // BndP_2,6.2 //
mahābalāste javanā brahmiṣṭhā ye ca sāgnayaḥ /
kīrtyamānānmayā sarvānprādhānyena nibodhata // BndP_2,6.3 //
dvimūrddhā śaṃbaraścaiva tathā śaṅkuratho vibhuḥ /
śaṅkukarṇo vipādaśca gaviṣṭho dundubhistathā // BndP_2,6.4 //
ayomukhastu maghavānkapilo vāmano mayaḥ /
marīcirasipāścaiva mahā māyo 'śirā bhṛśī // BndP_2,6.5 //
vikṣobhaśca suketuśca ketuvīryaśatāhvayau /
indrajidvividaścaiva tathā bhadraśca devajit // BndP_2,6.6 //
ekacakro mahā bāhustārakaśca mahābalaḥ /
vaiśvānaraḥ pulomā ca prāpaṇo 'tha mahāśirāḥ // BndP_2,6.7 //
svarbhānurvṛṣaparvā ca puruṇḍaśca mahāsuraḥ /
dhṛtarāṣṭraśca sūryaścacandramā indratāpanaḥ // BndP_2,6.8 //
sūkṣmaścaiva nicandraśca cūrṇanābho mahāgiriḥ /
asilomā sukeśaśca śaṭhaśca mūlakodaraḥ // BndP_2,6.9 //
jambho gaganamūrddhā cakuṃbhamāno mahodakaḥ /
pramado 'dmaśca kupatho hyaśvagrīvaśca vīryavān // BndP_2,6.10 //
vaimṛgaḥ savirūpākṣaḥ supathaśca halā halau /
akṣo hiraṇmayaścaiva śatagrīvaśca śaṃbaraḥ // BndP_2,6.11 //
śarabhaḥ śvalabhaścaiva sūryācandramasāvubhau /
asurāṇāṃ smṛtāvetau surāṇāṃ ca prabhāviṇau // BndP_2,6.12 //
iti putrā danorvaṃśapradhānāḥ parikīrttitāḥ /
teṣāmaparisaṃkhyeyaṃ putrapautramanantakam // BndP_2,6.13 //
ityeta asurāḥ takrāntā daiteyā dānavāstathā /
sutvānastu smṛtā daityā asutvāno danoḥ sutāḥ // BndP_2,6.14 //
ime ca vaṃśānugatā danoḥ putrānvayāḥ smṛtāḥ /
ekākṣeśvaprabhāriṣṭaḥ pralaṃbanarakāvapi // BndP_2,6.15 //
indrabādhanakeśī ca puruṣaḥ śeṣavānuruḥ /
gariṣṭhaśca gavākṣaśca tālaketuśca vīryavān // BndP_2,6.16 //
ete manuṣyā vadhyāstu danuputrānvayāḥ smṛtāḥ /
daityadānavasaṃyoge jātā bhīmaparākramāḥ // BndP_2,6.17 //
siṃhikāyāmathotpannā vipracitteḥ sutā ime /
saiṃhikeyāḥ samākhyātāścaturdaśa mahāsurāḥ // BndP_2,6.18 //
śalaśca śalabhaścaiva savyasivyastathaiva ca /
ilvalo namuciścaiva vātāpistu supuñjikaḥ // BndP_2,6.19 //
rahakalpaḥ kālanābho bhaumaśca kanakastathā /
rāhurjyeṣṭhastu teṣāṃ vai sūryacandrapramarddanaḥ // BndP_2,6.20 //
ityote siṃhikāputrā devairapi durāsadāḥ /
dāruṇābhijanāḥ krūrāḥ sarve brahmahaṇaśca te // BndP_2,6.21 //
daśa tāni sahasrāṇisaiṃhikeyā gaṇāḥ smṛtāḥ /
nihatā jāmadagnyena bhārgaveṇa balīyasā // BndP_2,6.22 //
svarbhānostu prabhā kanyā pulomnastu śacī sutā /
upadānavī sadasyātha śarmiṣṭhā vṛṣaparvaṇaḥ // BndP_2,6.23 //
pulomā kālikā caiva vaiśvānarasute ubhe /
prabhāyāṃ nahuṣaḥ putro jayantastu śacīsutaḥ // BndP_2,6.24 //
puruṃ jajñe 'tha śarmiṣṭhā duṣyantasupadānavī /
vaiśvānarasute ete pulomā kālakā tathā // BndP_2,6.25 //
bahvapatye ubhe kanye mārīcasya parigrahaḥ /
tayoḥ putrasahasrāṇi ṣaṣṭirdānavapuṅgavāḥ // BndP_2,6.26 //
caturdaśa tathānyāni hiraṇyapuravāsinām /
paulomāḥ kālakeyāśca dānavāḥ sumarā balāḥ // BndP_2,6.27 //
avadhyā devatānāṃ te nihatāḥ savyamācinā /
mayasya jātā raṃbhāyāṃ putrāḥ ṣaṭ ca mahābalāḥ // BndP_2,6.28 //
māyāvī dundubhiścaiva putraśca mahiṣastathā /
kālikaścājakarṇaścakanyā mandodarī tathā // BndP_2,6.29 //
daityānāṃ dānavānāṃ ca sarga eṣa prakīrttitaḥ /
anāyuṣāyāḥ putrāste smṛtāḥ pañca mahābalāḥ // BndP_2,6.30 //
ararurbalavṛtrau ca vijvaraśca vṛṣastathā /
ararostanayaḥ krūro dhundhurnāma mahāsuraḥ // BndP_2,6.31 //
nihataḥ kuvalāśvena uttaṅkavacanādbile /
balaputrau mahāvīryauṃ tejasāpratimāvubhau // BndP_2,6.32 //
nikuṃbhaścakravarmā ca sa karṇaḥ pūrvajanmani /
vijarasyāpi putrau dvau kālakaśca kharaśca tau // BndP_2,6.33 //
vṛṣasya tu punaḥ putrāścatvāraḥ krūrakarmaṇaḥ /
śrāddhādo yajñahā caiva brahmahā paśuhā tathā // BndP_2,6.34 //
krāntā hyanāyuṣaḥ putrā vṛtra syāpi nibodhata /
jajñire 'sumahāghorā vṛtrasyendreṇa yudhyatā // BndP_2,6.35 //
bakā nāma samākhyātā rākṣasāḥ sumahābalāḥ /
śataṃ tāni sahasrāṇi mahendrānucarāḥ smṛtāḥ // BndP_2,6.36 //
sarve brahmavidaḥ saumyā dhārmikāḥ sūkṣmamūrttayaḥ /
prajāsvantargatāḥ sarve nivasaṃti krudhāvṛtāḥ // BndP_2,6.37 //
krodhā tvapratimānputrān jajñe vai gāyanottamān /
siddhaḥ pūrṇaśca vahvīca pūrṇāśaścaiva vīryavān // BndP_2,6.38 //
brahmacārī śataguṇaḥ suparṇaścaiva maptamaḥ /
viśvāvasuśca bhānuśca sucandro daśamastathā /
ityete devagandharvāḥ krodhāyāḥ parirīrttitāḥ // BndP_2,6.39 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde danuvaṃśakīrttanaṃ nāma ṣaṣṭho 'dhyāya


_____________________________________________________________


sūta uvāca
gandharvāpsarasaḥ putrā mauneyāstānnibodhata /
bhīmasenegrasenau ca suparṇo varuṇastathā // BndP_2,7.1 //
dhṛtarāṣṭraśca gomāṃśca sūryavarcāstathaiva ca//
patravānarkaparṇaśca prayutaśca tathaiva hi // BndP_2,7.2 //
bhīmaścitrarathaścaiva vikhyātaḥ sarvajīdvaśī /
trayodaśaḥ śāliśirāḥ parjanyaśca caturdaśaḥ // BndP_2,7.3 //
kaliḥ pañca daśasteṣāṃ nāradaścaiva ṣoḍaśaḥ /
ityete devagandharvā mauneyāḥ parikīrttitāḥ // BndP_2,7.4 //
caturviṃśāścāvarajāsteṣāmapsarasaḥ śubhāḥ /
aruṇā cānapāyā ca vimanuṣyā varāṃbarā // BndP_2,7.5 //
miśrakeśī tathācāsiparṇinī cāpyaluṃbuṣā /
marīciḥ śucikā caiva vidyutparṇā tilottamā // BndP_2,7.6 //
adrikā lakṣmaṇā kṣemā divyā raṃbhā manobhavā /
asitā ca subāhūśca supriyā subhujā tathā // BndP_2,7.7 //
puṇḍarīkājagandhā ca sudatī surasā tathā /
tathaivāsyāḥ subāhūśca vikhyātau ca hahāhuhū // BndP_2,7.8 //
tuṃburuśceti catvāraḥ smṛtāgandharvasattamāḥ /
gandharvāpsaraso hyete mauneyāḥ parikīrttitāḥ // BndP_2,7.9 //
haṃsā sarasvatī caiva sūtā ca kamalābhayā /
sumukhī haṃsapādī ca laukikyo 'psarasaḥ smṛtāḥ // BndP_2,7.10 //
haṃso jyotiṣṭamo madhya ācārastviha dāruṇaḥ /
varūtho 'tha vareṇyaśya tato vasuruciḥ smṛtaḥ // BndP_2,7.11 //
aṣṭamaḥ surucisteṣāṃ tato viśvā vasuḥ smṛtaḥ /
suṣuve sā mahābhāgā riṣṭā devarṣipūjitā // BndP_2,7.12 //
arūpāṃ subhagāṃ bhāsīmiti tredhā vyajāyata /
manuvantī sukeśī ca tuṃbarostu sute śubhe // BndP_2,7.13 //
pañcacūḍāstvimā vidyādevamapsaraso daśa /
menakā sahajanyā ca parṇinī puñjikasthalā // BndP_2,7.14 //
kṛtasthalā dyṛtācī ca viśvācī pūrvacittyapi /
pramlocetyabhivikhyātānumlocaiva tu tā daśa // BndP_2,7.15 //
anādinidhanasyātha jajñe nārāyaṇasya yā /
kulocitānavadyāṅgī urvaścekādaśī smṛtā // BndP_2,7.16 //
menasya menakā kanyā jajñe sarvāṅgasuṃdarī /
sarvāśca brahmavādinyo mahābhāgāśca tāḥ smṛtāḥ // BndP_2,7.17 //
gaṇāstvapsarasāṃ khyātāḥ puṇyāste vai caturdaśa /
āhṛtyaḥ śobhavatyaśca vegavatyastathaiva ca // BndP_2,7.18 //
ūrjjāścaiva yuvatyaśca srucastu kuravastathāśca /
varhayaścāmṛtāścaiva mudāśca mṛgavo rucaḥ // BndP_2,7.19 //
bhīravaḥ śobhayantyaśca gāṇā hyete caturdaśa /
brahmaṇo mānasāhṛtyaḥ śobhavatyo marutsutāḥ // BndP_2,7.20 //
vegavatyaśca riṣṭāyā ūrjjāścaivāgnisaṃbhavāḥ /
yuvatyaśca tathā sūryaraśmijātāḥ suśobhanāḥ // BndP_2,7.21 //
gabhastibhiśca somasya jajñire kuravaḥ śubhāḥ /
yajñotpannā sruco nāma kuśavatyāṃ ca barhayaḥ // BndP_2,7.22 //
vārijā hyamṛtotpannā amṛtā nāmataḥ smṛtāḥ /
vāyūtpanānā mudā nāma bhūmijā mṛgavastathā // BndP_2,7.23 //
vidyuto 'tra ruco nāma mṛtyoḥ kanyāśca bhīravaḥ /
śobhayantyaśca kāmasya gaṇāḥ proktāścaturdaśa // BndP_2,7.24 //
ityete bahusāhasrā bhāsvarā apsarogaṇāḥ /
devatānāmṛṣīṇāṃ ca patnyaśca mātaraśca ha // BndP_2,7.25 //
sugandhāścātha niṣpandā sarvāścāpsarasaḥ samāḥ /
saṃprayogastu kāmena mādyaṃ divi haraṃ vinā // BndP_2,7.26 //
tāsāṃ devarṣi saṃsparśā jātāḥ sādhāraṇā yataḥ /
parvatastatra saṃbhūto nāradaścaiva tāvubhau // BndP_2,7.27 //
tato yavīyasī caiva tṛtīyārundhatī smṛtā /
devarṣibhyastayorjanma yasmānnāradaparvatau // BndP_2,7.28 //
tasmāttau tatsanāmānau smṛtau nāradaparvatau /
vinatāyāśca putrau dvau aruṇau garuḍaśca ha // BndP_2,7.29 //
gāyatryādīni chandāṃsi sauparṇeyāni pakṣiṇāḥ /
vyavahāryāṇi sarvāṇi ṛjusannihitāni ca // BndP_2,7.30 //
kradrūrnāgasahasraṃ vai vijajñe dharaṇīdharam /
anekaśirasāṃ teṣāṃ khecarāṇāṃ mahātmanām // BndP_2,7.31 //
bahutvānnāmadheyānāṃ pradhānāṃśca nibodhata /
teṣāṃ pradhānā nāgānāṃ śeṣavāsukitakṣakāḥ // BndP_2,7.32 //
akarṇo hastikarṇaśca pijaraścāryakastathā /
airāvato mahāpadmaḥ kaṃbalāśvatarāvubhau // BndP_2,7.33 //
elāpatraśca śaṅkhaśca karkeṭakadhanañjayau /
mahākarṇamahānīlau dhṛtarāṣṭrabalāhakau // BndP_2,7.34 //
karavīraḥ puṣpadaṃṣṭraḥ sumukho durmukhastathā /
sūnāmukho dadhimukhaḥ kāliyaścālipiṇḍakaḥ // BndP_2,7.35 //
kapilaścāṃbarīṣaśca akrūraśca kapitthakaḥ /
prahrādastu brahmaṇāśca gandharvo 'tha maṇisthakaḥ // BndP_2,7.36 //
nahuṣaḥ kararomā ca maṇirityevamādayaḥ /
kādraveyāḥ samākhyātāḥ khaśāyāstu nibodhata // BndP_2,7.37 //
khaśā vijajñe dvau putrau vikṛtau paruṣavratau /
śreṣṭhaṃ paścimasaṃdhyāyāṃ pūrvasyāṃ ca kanīyasam // BndP_2,7.38 //
vilohitaikakarṇaṃ ca pūrvaṃ sājanayatsutam /
caturbhujaṃ catuṣpādaṃ kiñcitspandaṃ dvidhāgatim // BndP_2,7.39 //
sarvaṅgakeśaṃ sthūlāṅgaṃ śubhanāsaṃ mahodaram /
svacchaśīrṣaṃ mahākarṇaṃ muñjakeśaṃ mahābalam // BndP_2,7.40 //
hrasvāsyaṃ dīrghajihvaṃ ca bahudaṃṣṭraṃ mahāhanum /
raktapiṅgākṣapādaṃ ca sthūlabhrūdīrghanāsikam // BndP_2,7.41 //
guhyakaṃ śitikaṇṭhaṃ ca mahāpādaṃ mahāmukham /
evaṃvidhaṃ khaśāputraṃ jajñe 'sāvatibhīṣaṇam // BndP_2,7.42 //
tasyānujaṃ dvitīyaṃ sā hyuṣasyante vyajāyata /
triśīrṣaṃ ca tripādaṃ ca trihastaṃ kṛṣṇalocanam // BndP_2,7.43 //
ūrddhvakeśaṃ haricchmaśruṃ śilāsaṃhananaṃ dṛḍham /
hrasvakāyaṃ prabāhuṃ ca mahākāya mahāravam // BndP_2,7.44 //
ākarṇadāritāsyaṃ ca balavatsathūlanāsikam /
sthūlauṣṭhamaṣṭadaṃṣṭra ca jihmāsyaṃ śaṅkukarṇakam // BndP_2,7.45 //
piṅgalodvattanayanaṃ jaṭilaṃ dvandvapiṇḍakam /
mahāskandhaṃ mahoraskaṃ pṛthughoṇaṃ kṛśodaram // BndP_2,7.46 //
asthūlaṃ lohitaṃ grīvalaṃbameḍhrāṇḍapiḍakam /
evaṃvidhaṃ kumāraṃ sā kaniṣṭhaṃ samasūyata // BndP_2,7.47 //
sadyaḥ prasūtamātrau tau vivṛddhau ca pramādataḥ /
upayaugasamarthābhyāṃ śarīrābhyāṃ vyavasthitau // BndP_2,7.48 //
sadyojātau vivṛddhāṅgau mātaraṃ paryakarṣatām /
tayoḥ pūrvastu yaḥ krūro mātaraṃ so 'bhya karṣata // BndP_2,7.49 //
bruvaṃśca mātarbhakṣāva rakṣārthaṃ kṣudhayārditaḥ /
nyaṣedhayatpunarhyenaṃ svayaṃ sa tu kaniṣṭhakaḥ // BndP_2,7.50 //
pūrveṣāṃ kṣemakṛttvaṃ vai rakṣaitāṃ mātaraṃ svakām /
bāhubhyāṃ parigṛhyainaṃ mātaraṃ so 'bhyabhāṣayat // BndP_2,7.51 //
etasminneva kāle tu prādurbhūtastayoḥ pitā /
tau dṛṣṭvā vikṛtā kārau khaśāṃ tāmabhyabhāṣata // BndP_2,7.52 //
tau sutau pitaraṃ dṛṣṭvā hyekabhūtau bhayānvitau /
mātureva punaścāṅge pralīyetāṃ svamāyayā // BndP_2,7.53 //
athābravīdṛṣirbhāryāṃ kimābhyāmuktavatyasi /
sarvamācakṣva tattvena tavaivāyaṃ vyatikramaḥ // BndP_2,7.54 //
mātṛtulyaśca janane putro bhavati kanyakā /
yathāśīlā bhavenmātā tathāśīlo bhavetsutaḥ // BndP_2,7.55 //
yadvarṇā tu bhavedbhūmistadvarṇaṃ salilaṃ dhruvam /
mātṝṇāṃ śīladoṣeṇa tathā rūpaguṇaiḥ punaḥ // BndP_2,7.56 //
vibhinnāstu prajāḥ sarvāstathā khyātivaśena ca /
ityevamuktvā bhagavānkhaśāmapratimastadā // BndP_2,7.57 //
putrāvāhūya sāmnā vai cakre tābhyāṃ tu nāmanī /
putrābhyāṃ yatkṛtaṃ tasyāstadācaṣṭa khaśā tadā // BndP_2,7.58 //
mātā yathā samākhyātā tarmābhyāṃ ca pṛthakpṛthak /
tena dhātvarthayogena tattadarthe cakāra ha // BndP_2,7.59 //
mātarbhakṣetyathokto vai khādane bhakṣaṇe ca saḥ /
bhakṣāvetyuktavāneṣa tasmādyakṣo 'bhavattvayam // BndP_2,7.60 //
rakṣa ityeṣa dhāturyaḥ pālane sa vibhāvyate /
uktavāṃścaiṣa yasmāttu rakṣemāṃ mātaraṃ svakām // BndP_2,7.61 //
nāmnā rakṣo 'parastasmādbhaviṣyati tavātmajaḥ /
sa tadā tadvidhāṃ dṛṣṭvā vikriyāṃ ca tayoḥ pitā // BndP_2,7.62 //
tadā bhāvinamarthaṃ ca buddhvā mātrā kṛtaṃ tayoḥ /
tāvṛbhau kṣudhitau dṛṣṭvā vismitaḥ parimṛṣṭadhīḥ // BndP_2,7.63 //
tayoḥ prādiśadāhāraṃ khaśāpatirasṛgvase /
pitā tau kṣudhitau dṛṣṭvā vara metaṃ tayordadau // BndP_2,7.64 //
yuvayorhastasaṃsparśādraktadhārāśca sarvaśaḥ /
sṛṅmāṃsavasābhūtā bhaviṣyantīha kāmataḥ // BndP_2,7.65 //
naktāhāravihārau ca dvijadevādibhojanau /
naktaṃ caiva balīyāṃsau divā vai nirbalau yuvām // BndP_2,7.66 //
mātaraṃ rakṣata imāṃ dharmaścaivānuśiṣyate /
ityuktvā kāśyapaḥ putrau tatraivāntaradhīyata // BndP_2,7.67 //
gate pitari tau krūrau nisargādeva dāruṇau /
viparyayeṣu varttete 'kṛtajñau prāṇihiṃsakau // BndP_2,7.68 //
mahābalau mahāsattvau mahākāyau durāsadau /
māyāvidāvadṛśyau tāvantardhānagatāvubhau // BndP_2,7.69 //
tau kāmarūpiṇau ghorau nīrujau ca svabhāvataḥ /
rūpā nurūpairācāraiḥ pracarantau prabādhakau // BndP_2,7.70 //
devānṛṣīnpitṝṃścaiva gandharvānkinnarānapi /
piśācāṃścamanuṣyāṃścapannagānpakṣiṇaḥ paśūn // BndP_2,7.71 //
bhakṣārthamiha lipsaṃtau ceratustau niśācarau /
indrasyānucarau caiva kṣubdhau dṛṣṭvā hyatiṣṭhatām // BndP_2,7.72 //
rākṣasaṃ taṃ kadācidvai niśīthe hyeka mīśvaram /
āhāraṃ sa parīpsanvai śabdenānusasāra ha // BndP_2,7.73 //
āsasāda piśācau vai tvajaḥ śaṇḍhaśca tābubhau /
kapiputrau mahāvīryauṃ kūṣmāḍau pūrvajāvubhau // BndP_2,7.74 //
piṅgākṣāvūrddhvaromāṇau vṛttākṣau ca sudāruṇau /
kanyābhyāṃ sahitau tau tu tābhyāṃ bhartuścikīrṣayā // BndP_2,7.75 //
te kanye kāmarūpiṇyau tadācāramubhe ca tam /
āhārārthe samīhantau sakanyau tu bubhukṣitau // BndP_2,7.76 //
apaśyatāṃ rakṣasaṃ tau kāmarūpiṇamagrataḥ /
sahasā sannipātena dṛṣṭvā caiva parasparam // BndP_2,7.77 //
īkṣamāṇāḥ sthitānyonyaṃ parasparajighṛkṣavaḥ /
pitarāvūcatuḥ kanye yuvā mānayata drutam // BndP_2,7.78 //
jīvagrāhaṃ nigṛhyainaṃ visphurantaṃ padepade /
tatastamabhisṛtyainaṃ kanye jagṛhatustadā // BndP_2,7.79 //
saṃgṛhītvā tu hastābhyāmānītaḥ pitṛsaṃsadi /
tābhyāṃ kanyāgṛhītaṃ taṃ piśācau vīkṣya rakṣasam // BndP_2,7.80 //
apṛcchatāṃ ca kasya tvaṃ sa ca sarvamabhāṣata /
tasya karmābhijātī ca śrutvā tau rakṣasastadā // BndP_2,7.81 //
ajaḥ śaṇḍaśca tasmai te kanyake pratyapādayat /
tau tuṣṭau karmaṇā tasya kanye te dadatustu vai // BndP_2,7.82 //
paiśācaina vivāhena rudantyāvudvavāha saḥ /
ajaḥ śaṇḍaḥ sutābhyāṃ tu tadā śrāvayatāṃ dhanam // BndP_2,7.83 //
iyaṃ brahmadhanā nāma kanyā yā sahitā śubhā /
brahma tasyāparāhāra iti śaṇḍo 'bhyabhāṣata // BndP_2,7.84 //
iyaṃ jantudhanā nāma kanyā sarvāṅgajantilā /
jantubhāva dhanādānā ityajau'śrāvayaddhanam // BndP_2,7.85 //
sarvāṅgakeśāpāśā ca kanyā jantudhanā tu yā /
yātudhānaprasūtā sā kanyā caiva mahāravā // BndP_2,7.86 //
aruṇā cāpyalomā ca kanyā brahmadhanā tu yā /
brahmadhānaprasūtā sā kanyā caiva mahāravā // BndP_2,7.87 //
evaṃ piśācakanye te mithune dve prasūyatām /
tayoḥ prajānisargaṃ ca kathayiṣye nibodhata // BndP_2,7.88 //
hetiḥ prahetirugraśca pauruṣeyau vadhastathā /
vidyutsphūrjaśca vātaśca āyo pyāghrastathaiva ca // BndP_2,7.89 //
sūryaśca rākṣasā hyete yātudhānātmajā daśa /
mālyavāṃśca sumālī ca prahetitanayau śṛṇu // BndP_2,7.90 //
prahetitanayaḥ śrīmānapulomā nāma viśrutaḥ /
madhuḥ paro mahograstu lavaṇastasya cātmajaḥ // BndP_2,7.91 //
mahāyogabalopeto mahā devamupasthitaḥ /
ugrasya putrau vikrānto vajrahā nāma viśrutaḥ // BndP_2,7.92 //
pauruṣeyasutāḥ pañca puruṣādā mahābalāḥ /
kūraśca vikṛtaścaiva rudhirādastathaiva ca // BndP_2,7.93 //
medāśaścavapāśaśca nāmabhiḥ parikīrttitāḥ /
vadhaputrau durācārau vighnaśca śāmanaśca ha // BndP_2,7.94 //
vidyutputro durācāro rasano nāma rākṣasaḥ /
sphūrjakṣetre nikuṃbhastu jāto vai brahmarākṣasaḥ // BndP_2,7.95 //
vātaputro virodhastu tathā yasya janātakaḥ /
vyāghra putro nirānandaḥ kratūnāṃ vighnakārakaḥ // BndP_2,7.96 //
sarvasya cānvaye jātā pūrāḥ sarpāśca rākṣasāḥ /
yātudhānāḥ parikrāntā brahma dhānānnibodhata // BndP_2,7.97 //
yajñāpeto dhṛtiḥ kṣemo brahmapetaśca yajñahā /
śvātoṃ'bukaḥ kelisarpauṃ brahmadhānātmajā nava // BndP_2,7.98 //
svasāro brahmarākṣasyasteṣāṃ cemāḥ sudāruṇāḥ /
raktakarṇī mahājihvā kṣamā ceṣṭāpahāriṇī // BndP_2,7.99 //
etāsāmanvaye jātāḥ pṛthivyāṃ brahmarākṣasāḥ /
ityete rākṣasāḥ krāntā yakṣasyavinibodhata // BndP_2,7.100 //
cakame sarasaṃ yakṣaḥ pañcacūḍāṃ kratusthalām /
tallipsuścintayānaḥ sa devodyānāni mārgate // BndP_2,7.101 //
vaibhrājaṃ surabhiṃ caiva tathā caitrarathaṃ ca yat /
viśokaṃ sumanaṃ caiva nandanaṃ ca vanottamam // BndP_2,7.102 //
bahūni ramaṇīyāni mārgate jātalālasaḥ /
dṛṣṭvā tāṃ nandane so 'tha apsarobhiḥ sahāsinīm // BndP_2,7.103 //
nopāyaṃ vindate tatra tasyā lābhāya cintayan /
dūṣitaḥ svena rūpeṇa karmaṇā caiva dūṣitaḥ // BndP_2,7.104 //
mamodvijanti hiṃsrasya tathābhūtāni sarvaśaḥ /
tatkathaṃ nāma cārvagīṃ prāpnuyāmahamaṅganām // BndP_2,7.105 //
dṛṣṭvopāyaṃ tataḥ so 'tha śīghrakārī vyavarttayat /
kṛtvā rūpaṃ vasurucergandharvasya ca guhyakaḥ // BndP_2,7.106 //
tataḥ so 'psarasāṃ madhye tā jacagrāha kratusthalām /
buddhvā vasuruciṃ taṃ sā bhāvenaivābhyāvarttata // BndP_2,7.107 //
saṃbhūtaḥ sa tayā sārddhaṃ dṛśyamāno 'psarogaṇaiḥ /
jagāma maithunaṃ yakṣaḥ putrārthaṃ sa tayā saha // BndP_2,7.108 //
dṛśyamāno 'psaro lipsuḥ śaṅkāṃ naiva cakāra saḥ /
tataḥ saṃsiddhakāraṇaḥ sadyo jātaḥ sutastu vai // BndP_2,7.109 //
uchrayātpariṇāhena sadyo vṛddhaḥ śriyā jvalan /
rājāhamiti nābhirhi pitaraṃ so 'bhyavādayat // BndP_2,7.110 //
bhavān rajatanābheti pitā taṃ pratyuvāca ha /
mātrānurūpo rūpema piturvīryeṇajāyate // BndP_2,7.111 //
jāte tasminkumāre tu svarupaṃ prayapadyata /
svarūpaṃ pratipadyante gūhanto yakṣarākṣasāḥ // BndP_2,7.112 //
suptā mriyantaḥ kruddhāśca bhītāste harṣitāstathā /
tato 'bravītso 'psarasaṃ smayamānastu guhyakaḥ // BndP_2,7.113 //
gṛhaṃ me gaccha bhadraṃ te saputrā tvaṃ varānane /
ityuktvā sahasā tatra dṛṣṭvā svaṃ rūpamāsthitam // BndP_2,7.114 //
vibhrāntāḥ pradrutāḥ sarvāḥ sametyāpsarasastadā /
gacchantīmanvagacchattāṃ putrastaptāṃ tvayanśirā // BndP_2,7.115 //
gandharvāpsarasāṃ madhye nayitvā sa nyavarttata /
tāṃ ca dṛṣṭvā samutpattiṃ yakṣasyāpsarasāṃ gaṇāḥ // BndP_2,7.116 //
yakṣāṇāṃ tu janitrī tvaṃ ityūcustāṃ kratusthalām /
jagāma saha putreṇa tato yakṣaḥ svamālayam // BndP_2,7.117 //
nyagrodho rohiṇo nāmnā śerate tatra guhyakāḥ /
tasminnivāso yakṣāṇāṃ nyagrodhe rohiṇe smṛtaḥ // BndP_2,7.118 //
yakṣo rajatanābhaśca guhyakānāṃ pitāmahaḥ /
anuhrādasya daityasya bhadrāṃ maṇivarāṃ sutām // BndP_2,7.119 //
upayeme 'navadyāṅgīṃ tasyāṃ maṇivaro vaśī /
jajñe sā maṇibhadraṃ ca śakratulyaparākramamam // BndP_2,7.120 //
tayoḥ patnyau bhaginyau ca kratusthasyātmaje śubhe /
nāmnā puṇyajanī caiva tathā devajanī ca yā // BndP_2,7.121 //
vijajñe paṇibhadrātu putrānpuṇyajanī śubhā /
siddhārthaṃ sūryatejaśca sumanaṃ nandanaṃ tathā // BndP_2,7.122 //
maṇḍūkaṃ rucakaṃ caiva maṇimantaṃ vasuṃ tathā /
sarvānubhūtaṃ śaṅkhaṃ ca piṅgākṣaṃ bhīrumeva ca // BndP_2,7.123 //
asomaṃ dūrasomaṃ ca padmaṃ candraprabhaṃ tathā /
meghavarṇaṃ subhadraṃ ca pradyotaṃ ca mahādyutim // BndP_2,7.124 //
dyuti mantaṃ ketumantaṃ darśanīyaṃ sudarśanam /
catvāro viṃśatiścaiva putrāḥ puṇyajanībhavāḥ // BndP_2,7.125 //
jajñire maṇibhadrasya sarve te puṇyalakṣaṇāḥ /
teṣāṃ putrāśca pautrāśca yakṣāḥ puṇyajanāḥ śubhāḥ // BndP_2,7.126 //
vijajñe vai devajanī putrānmaṇivarāñchubhā /
pūrṇabhadraṃ haimavantaṃ maṇimantravivarddhanau // BndP_2,7.127 //
kusuṃ caraṃ piśaṅgaṃ ca sthūlakarṇaṃ mahāmudam /
svetaṃ ca vimalaṃ caiva puṣpadantaṃ cayāvaham // BndP_2,7.128 //
padmavarṇaṃ sucandraṃ ca pakṣañca balakaṃ tathā /
kumudākṣaṃ sukamalaṃ varddhamānaṃ tathā hitam // BndP_2,7.129 //
padmanābhaṃ sugandhaṃ ca suvīraṃ vijayaṃ kṛtam /
pūrmamāsaṃ hiraṇyākṣaṃ sāraṇaṃ caiva mānasam // BndP_2,7.130 //
putrā maṇivarasyaite yakṣā vai guhyakāḥ smṛtāḥ /
surupāśca suveṣāśca sragviṇaḥ priyadarśanāḥ // BndP_2,7.131 //
teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ /
khaśāyāstvapare putrā rākṣasāḥ kāmarūpiṇaḥ // BndP_2,7.132 //
teṣāṃ yathā pradhānānvai varṇyamā nānnibodhata /
lālāviḥ krathano bhīmaḥ sumālī madhureva ca // BndP_2,7.133 //
visphūrjano bṛhajjihvo mātaṅgo dhūmritastathā /
candrārkabhīkaro budhnaḥ kapilomā prahāsakaḥ // BndP_2,7.134 //
pīḍāparastrinābhaśca vakrākṣaśca niśācaraḥ /
triśirāḥ śatadaṃṣṭraśca tuṇḍakośaśca rākṣasaḥ // BndP_2,7.135 //
aśvaścākaṃpanaścaiva durmukhaśca niśācaraḥ /
ityete rākṣasavārā vikrāntā gaṇarūpimaḥ // BndP_2,7.136 //
sarvalokacarāste tu tridaśānāṃ samakramāḥ /
sapta cānyā duhitarastāḥ śṛṇudhvaṃ yathākramam // BndP_2,7.137 //
yāsāṃ ca yaḥ prajāsargo yena cotpāditā gaṇāḥ /
ālaṃbā utkacotkṛṣṭā nirṛtā kapilā śivā // BndP_2,7.138 //
keśinī ca mahābhāgā bhaginyaḥ sapta yāḥ smṛtāḥ /
tābhyo lokanikāyasya hantāro yuddhadurmadāḥ // BndP_2,7.139 //
udīrṇā rākṣasagaṇā ime cotpāditāḥ śubhāḥ /
ālaṃbeyo gaṇaḥ krūra autkaceyo gaṇastathā // BndP_2,7.140 //
tathau tkārṣṭeyaśaiveyau rakṣasāṃ hyuttamā gaṇāḥ /
tathaiva nairṛto nāma tryaṃbakānucareṇa ha // BndP_2,7.141 //
utpāditaḥ prajākarge gaṇeśvaravareṇa tu /
vikrāntāḥ śauryasaṃpannā nairṛtā devarākṣasāḥ // BndP_2,7.142 //
yeṣāmadhipatiryukto nāmnā khyāto virūpakaḥ /
teṣāṃ gaṇaśatānīkā uddhatānāṃ mahātmanām // BndP_2,7.143 //
prāyeṇānucarantyete śaṅkaraṃ jagataḥ prabhum /
daityarājena kumbhena mahākāyā mahātmanā // BndP_2,7.144 //
utpāditā mahāvīryā mahābalaparākramāḥ /
kāpileyā mahāvīryā udīrṇā daityarākṣasāḥ // BndP_2,7.145 //
kapilena ca yakṣeṇa keśinyāṃ hyapare janāḥ /
utpāditā balāvatā udīrṇā yakṣarākṣasāḥ // BndP_2,7.146 //
keśinī duhitā caiva nīlā yā śrudrarākṣasī /
ālaṃbeyena janitā naikāḥ surasikena hi // BndP_2,7.147 //
nailā iti samākhyātā durjayā ghoravikramāḥ /
caranti pṛthivīṃ kṛtsnāṃ tatra te devalaukikāḥ // BndP_2,7.148 //
bahutvāccaivasargasya teṣāṃ vaktuṃ na śakyate /
tasyāstvapi ca nīlāyā vikacā nāma rākṣasī // BndP_2,7.149 //
duhitā sutāśca vikayā mahā sattvaparākramāḥ /
virūpakena tasyāṃ vai nairṛtena iha prajāḥ // BndP_2,7.150 //
utpāditāḥ sughorāśca śṛṇu tāstvanupūrvaśaḥ /
daṃṣṭrākarālā vikṛtā mahākarṇā mahodarāḥ // BndP_2,7.151 //
hārakā bhīṣakāścaiva tathaiva klāmakāḥ pare /
reravākāḥ piśācāśca vāhakāstrāsakāḥ pare // BndP_2,7.152 //
bhūmirākṣasakā hyete mandāḥ parupavikramāḥ /
carantyadṛṣṭapūrvāstu nānākārā hyanekaśaḥ // BndP_2,7.153 //
utkṛṣṭabalasattvā ye teṣāṃ vaikhecarāḥ smṛtāḥ /
lakṣamātreṇa cākāśaṃ svalpātsvalpaṃ caranti vai // BndP_2,7.154 //
etairvyāptamidaṃ viśvaṃ śataśo 'tha sahasraśaḥ /
bhūmirākṣasakaiḥ sarvairanekaiḥ kṣudrarākṣasaiḥ // BndP_2,7.155 //
nānāprakārairākrāntā nānā deśāḥ samantataḥ /
samāsābhihitāścaivahyaṣṭau rākṣasamātaraḥ // BndP_2,7.156 //
aṣṭau vibhāgā hyeṣāṃ hi vyākhyātā anupūrvaśaḥ /
bhadrakā nikarāḥ kecidajñaniṣpattihetukāḥ // BndP_2,7.157 //
sahasraśatasaṃkhyātā martya lokavicāriṇaḥ /
pūtarā mātṛsāmānyāstathā bhūtabhayaṅkarāḥ // BndP_2,7.158 //
bālānāṃ mānuṣe loke grahā maraṇahetukāḥ /
skandagrahādayo hāsyā āpakāstrāsakādayaḥ // BndP_2,7.159 //
kaumārāste tu vijñeyā bālānāṃ gṛhavṛttayaḥ /
skandagrahaviśeṣāṇāṃ māyikānāṃ tathaiva ca // BndP_2,7.160 //
pūtanā nāma bhūtānāṃ ye ca lokavināyakāḥ /
evaṃ gaṇasahasrāṇi caranti pṛthivīmimām // BndP_2,7.161 //
yakṣāḥ puṇyajanā nāmapūrṇabhadrāśca ye smṛtāḥ /
yakṣāṇāṃ rākṣasānāṃ ca paulastyāgastayaśca ye // BndP_2,7.162 //
nairṛtānāṃ ca sarveṣāṃ rājabhūdalakādhipaḥ /
yakṣādṛṣṭyā pibantīha nṝṇāṃ māṃsamasṛgvase // BndP_2,7.163 //
rakṣāṃsyanupraveśena piśācaiḥ paripīḍanaiḥ /
sarvalakṣaṇasaṃpannāḥ samāmaiścāpi daivataiḥ // BndP_2,7.164 //
bhāsvarā balavantaśca īśvarāḥ kāmarūpiṇaḥ /
anābhibhāvyā vikrāntāḥ sarvalokanamaskṛtāḥ // BndP_2,7.165 //
sūkṣmāścaujasvinomedhyā varadā yājñikāśca vai /
devānāṃ lakṣaṇaṃ hyetadasurāṇāṃ tathaiva ca // BndP_2,7.166 //
hīnā devaistribhiḥ pādairgandharvāpsarasaḥ smṛtāḥ /
gandharvebhyastribhiḥ pādairhīnā guhyakarākṣasāḥ // BndP_2,7.167 //
aiśvaryahīnā rakṣobhyaḥ piśācāstriguṇāṃ punaḥ /
evandhanena rūpeṇa āyuṣā ca balena ca // BndP_2,7.168 //
dharmaiśvaryeṇa buddhyā ca tapaḥśrutaparākramaiḥ /
devāsurebhyo hīyante trīṃstrīnpādānparasparam // BndP_2,7.169 //
gandharvādyāḥ piśācāntāścatasro devayonayaḥ /
ataḥ śṛṇuta bhadraṃ vaḥ prajāḥ krodhavaśānvayāḥ // BndP_2,7.170 //
krodhāyāḥ kanyakā jajñe dvādaśaivātmasaṃbhavāḥ /
tā bhāryā pulahasyāsannāmato me nibodhata // BndP_2,7.171 //
mṛgī ca mṛgamandā ca haribhadrā tvirāvatī /
bhūtā ca kapiśā daṃṣṭrā ṛṣā tiryā tathaiva ca // BndP_2,7.172 //
śvetā ca saramā caiva surasā ceti viśrutā /
mṛgyāstu harigāḥ putrā mṛgaścānye śaśāstathā // BndP_2,7.173 //
nyaṅkavaḥśarabhā ye ca ruravaḥ pṛṣatāśca ye /
ṛkṣāśca mṛgamandāyā gavayāścāpare tathā // BndP_2,7.174 //
mahiṣoṣṭravarāhaśca khaḍgā gauramukhāstathā /
haryyā stu harayaḥ putrā golāṅgūlāstarakṣavaḥ // BndP_2,7.175 //
vānarāḥ kinnarāścaiva māyuḥ kiṃpuruṣāstathā /
siṃhāvyāghrāśca nīlāścadvīpinaḥ krodhitādharāḥ // BndP_2,7.176 //
sarpāścājagarā grāhā mārjārā mūṣikāḥ pare /
maṇḍūkā nakulāścaiva valkakā vanagocarāḥ // BndP_2,7.177 //
haṃsaṃ tu prathamaṃ jajñe pulahasya varaṃ śubhā /
raṇacandraṃ śatamukhaṃ darīmukhamathāpi ca // BndP_2,7.178 //
haritaṃ harivarmāṇaṃ bhīṣaṇaṃ śubhalakṣaṇam /
prathitaṃ mathitaṃ caiva hariṇaṃ lāṅgaliṃ tathā // BndP_2,7.179 //
śvetāyā jajñire vīrā daśa vānarapuṅgavāḥ /
ūrddhvadṛṣṭiḥ kṛtāhāraḥ suvrato vinato budhaḥ // BndP_2,7.180 //
pārijātaḥ sujātaśca haridāso guṇākaraḥ /
kṣemamūrtiśca balavān rājānaḥ sarva eva te // BndP_2,7.181 //
teṣāṃ putrāśca pautrāśca balavantaḥ suduḥsahāḥ /
aśakyāḥ samarejetuṃ devadānavamānavaiḥ // BndP_2,7.182 //
yakṣabhūtapiśācaiśca rākṣasaiḥ subhujaṅgamaiḥ /
nāgniśastraviṣairanyairmṛtyureṣāṃ vidhīyate // BndP_2,7.183 //
asaṃgagatayaḥ sarve pṛthivyāṃ vyomni caiva hi /
pātāle ca jale vāyau hyavināśina eva te // BndP_2,7.184 //
daśakoṭisahasrāṇi daśārbudaśatāni ca /
mahāpadmasahasrāṇi mahāpadmaśatāni ca // BndP_2,7.185 //
daśārbudāni koṭīnāṃ sahasrāṇāṃ śataṃ śatam /
niyutānāṃ sahasrāṇi nikharvāṇāṃ tathai va ca // BndP_2,7.186 //
daśārbudāni koṭīnāṃ ṣaṣṭikoṭistathaiva ca /
arbudānāṃ ca lakṣaṃ tu koṭīśatamathāparam // BndP_2,7.187 //
daśa padmāni cānyāni mahāpadmāni vai nava /
saṃkhyātāni kulīnānāṃ vānarāṇāṃ tarasvinām // BndP_2,7.188 //
sarve tejasvinaḥ śūrāḥ kāmarūpā mahā balāḥ /
divyābharaṇaveṣāśca brahmaṇyāścāhitagnayaḥ // BndP_2,7.189 //
yaṣṭāraḥ sarvayajñānāṃ sahasraśatadakṣiṇāḥ /
mukuṭaiḥ kuṇḍalairhāraiḥ keyūraiḥ samalaṅkṛtāḥ // BndP_2,7.190 //
vedavedāṅgavidvāṃso nītiśāstravicakṣaṇāḥ /
astrāṇāṃ mocane cāpi tathā saṃhārakarmaṇi // BndP_2,7.191 //
divyamaṃ trapuraskārā divyamantrapuraskṛtāḥ /
samarthā balinaḥ śūrāḥ sarvaśastraprahāriṇaḥ // BndP_2,7.192 //
divyarūpadharāḥ saumyā jarāmaraṇavarjitāḥ /
kulānāṃ ca sahasrāṇi daśa teṣāṃ mahātmanām // BndP_2,7.193 //
caturṣu merupārśveṣu hemakūṭe himāhvaye /
nīle śvetanage caiva niṣadhe gandhamādane // BndP_2,7.194 //
dvīpeṣu saptasu tathā yā guhā te ca parvatāḥ /
nilayāsteṣu te proktā viśvakarmakṛtā svayam // BndP_2,7.195 //
puraiśca vividhākāraiḥ prakāraiśca vibhūṣitāḥ /
sarvarturamaṇīyāste hyudyānāni ca sarvaśaḥ // BndP_2,7.196 //
gṛhabhūmiṣu śayyāsu puṣpagandhasukhoditāḥ /
ālepanaiśca vividhairdivyabhaktikṛtaistathā // BndP_2,7.197 //
sarvaratnasamākīrṇā mānasīṃ siddhimāsthitāḥ /
vānarā vānarībhiste divyābharaṇabhūṣitāḥ // BndP_2,7.198 //
pibanto madhu mādhvīkaṃ sudhābhakṣānumiśritam /
kriyāmayāḥ samuditā divi devagaṇā iva // BndP_2,7.199 //
devagandharvamukhyānāṃ putrāste vai sukhe ratāḥ /
dhārmikāśca varotsiktā yuddhaśaiṇḍā mahābalāḥ // BndP_2,7.200 //
akṣudrāḥ sarvasattvānāṃ devadvijaparāyaṇāḥ /
amlāninaḥ satyasaṃdhā nānārthe bahujalpinaḥ // BndP_2,7.201 //
mitabhāṣāḥ kṣamāvanto hyācārapariniṣṭhitāḥ /
vanālaṅkārabhūto hi sṛṣṭā vai brahmaṇā svayam // BndP_2,7.202 //
bhaktyā nimittaṃ lokeṣu rāmasyārthe guṇākaraḥ /
kapīnāmavatāro 'yaṃ sarvapāpavināśanaḥ // BndP_2,7.203 //
dhanyaḥ puṇyo yaśasyaśca ramaṇīyaḥ sukhāvahaḥ /
tadeva kīrtayiṣyāmi tacchṛṇudhvamatandritāḥ // BndP_2,7.204 //
ūrddhvadṛṣṭeśca tanayo pyāghro nāmābhavadbhalī /
vyāghrasya bhrātaraḥ pañca svasāraśca tathāsya vai // BndP_2,7.205 //
tāṃstathā svānurūpeṣu vānareṣu kṛtātmasu /
pratipāditā svayaṃ bhrātrā bhātṛdārāstathaiva ca // BndP_2,7.206 //
vyāghrasya tu suto jajñe śarabholokaviśrutaḥ /
śarabhasyāpi viddhāṃso bhrātaro vīryasaṃmatāḥ // BndP_2,7.207 //
rājāno vānarāṇāṃ ca sarvadharmapratiṣṭhitāḥ /
śarabhasya suto dhīmāñśuko nāma mahābalaḥ // BndP_2,7.208 //
tasyāpi putro balavānvyaghrī jaṭharasaṃbhavaḥ /
saṃmataḥ sarvaśūrāṇāṃ cakravarti durāsadaḥ // BndP_2,7.209 //
ṛkṣonāma mahātejāḥ sarvavānarayūthapaḥ /
intā sadaiva śatrūṇāṃ sarvāstravidhipāragaḥ // BndP_2,7.210 //
tasmai tādṛgviśiṣṭāya sutāṃ guṇagaṇairyutām /
prajāpatirupādāya kanyāṃ hemavibhūṣitām // BndP_2,7.211 //
virajau virajāṃ tasmai pratyapādayadaṃ jasā /
pāṇiṃ jagrāha tasyāstu ṛkṣo vānarayūthapaḥ // BndP_2,7.212 //
darśanīyānavadyāṅgī sā kanyā cāruhāsinī /
cakame tāṃ mahendrastu dṛṣṭvā vai priyadarśanām // BndP_2,7.213 //
tena tasyāṃ suto jāto vālī vikramapauruṣaḥ /
virajāyāṃ mahendreṇa mahendrasamavikramaḥ // BndP_2,7.214 //
tathā svāṃśo bhānunā vai tasyāmeva yadhāvidhi /
rahasyutpāditaḥ putraḥ sugrīvo hariyūthapaḥ // BndP_2,7.215 //
ṛkṣo dṛṣṭvā tu tanayau balarūpaśriyā yutau /
harṣa cakre suvipulaṃ sarvavānarayūthapaḥ // BndP_2,7.216 //
so 'byaṣiñcatsutaṃ jyeṣṭhaṃ vālinaṃ hemamālinam /
abhiṣiktastato vālī sugrīvānugato balī // BndP_2,7.217 //
kārayāmāsa rājyaṃ ca divi deveśvaro yathā /
suṣeṇāsya sutā cāpi bhāryā tasya mahātmanaḥ // BndP_2,7.218 //
tārā nāma mahāprājñā tārādhipanibhānanā /
suṣuve sāpi tanayamaṅgadaṃ kanakāṅgadam // BndP_2,7.219 //
aṅgadasyāpi tanayo jāto bhīmaparā kramaḥ /
maindasya cyeṣṭhakanyāyāṃ dhruvo nāma mahāyaśāḥ // BndP_2,7.220 //
sugrīvasya rumā bhāryā panasasya sutā śubhā /
tasyāpi ca sutā jātāstrayaḥ paramakīrttayaḥ // BndP_2,7.221 //
teṣāṃ dārāṃstathāsādya susvarūpānbalī tataḥ /
vālinaḥ pārśvato 'tiṣṭhatsugrīvaḥ saha vānaraiḥ // BndP_2,7.222 //
bahūnvarṣagaṇānagro bhrātrā saha yathāmaraḥ /
kesarī kuñjarasyātha sutāṃ bhāryāmavindata // BndP_2,7.223 //
añjanā nāma subhāgā gatvā puṃsavane śuciḥ /
paryupāste ca tāṃ vāyuryauṃvanādeva garvitām // BndP_2,7.224 //
tasyāṃ jātastu hanumānvāyunā jagadāyunā /
ye hyanye kesarisutā vikhyātā divi ceha vai // BndP_2,7.225 //
jyeṣṭhastu hanumāṃsteṣāṃ matimāṃstu tataḥ smṛtaḥ /
śrutimānketumāṃścaiva matimāndhṛtimānapi // BndP_2,7.226 //
hanumadbhrātaro ye vai te dāraiḥ supratiṣṭhatāḥ /
svānarūpaiḥ sutāḥ pitrā putrapautrasamanvitāḥ // BndP_2,7.227 //
brahmacārī ca hanumānnāsaudāraiśca yojitaḥ /
sarvalokānapi raṇe yo yoddhuṃ ca samutsahet // BndP_2,7.228 //
jave jave ca vitate vainateya ivāparaḥ /
agniputraśca balavānnalaḥ paramadurjjayaḥ // BndP_2,7.229 //
kṣetre kanakabindostu jāto vānarapuṅgavaḥ /
tathātvanye mahābhāgā balavantaśca vānarāḥ // BndP_2,7.230 //
sapradhānāstu vijñeyā hariyūthapa yūthapāḥ /
tāraśca kusumaścaiva panaso gandhamādanaḥ // BndP_2,7.231 //
rūpaśrīrvibhavaścaiva gavayo vikaṭaḥ saraḥ /
suṣeṇaḥ sudhanuścaiva subandhuḥ śatadundubhiḥ // BndP_2,7.232 //
vikacaḥ kapilo raudraḥ pariyātraḥ prabhañjanaḥ /
kuñjaraḥ śarabho daṃṣṭrī kālamūrtirmahāsukhaḥ // BndP_2,7.233 //
nandaḥ kandarasenaśca nalo vāruṇireva ca /
ciravaḥ karavastāmraścitrayodhī rathītaraḥ // BndP_2,7.234 //
bhīmaḥ śatabaliścaiva kālacakro 'nalo nalaḥ /
yakṣāsyo gahanaścaiva dhūmraḥ pañcarathastathā // BndP_2,7.235 //
pārijāto mahādīptaḥ sutapā balasāgaraḥ /
śrutāyurvijayākāṅkṣī gurusevī yathār thakaḥ // BndP_2,7.236 //
dharmacetāssuhotraśca śālihotro 'tha sarpagaḥ /
puṇḍraścāvaragātraśca cārurūpaśca śatujit // BndP_2,7.237 //
vikaṭaḥ kavaṭo maindo bindukāro 'surāntakaḥ /
mantrī bhīmarathaḥ saṃgo vibhrāntaścāruhāsavān // BndP_2,7.238 //
kṣaṇakṣaṇāmatāhārī dṛḍhabhaktiḥ pramardanaḥ /
jājaliḥ pañcamukuṭo balabandhuḥ samāhitaḥ // BndP_2,7.239 //
payaḥ kīrttiḥ śubhaḥ kṣetro binduketuḥ sahasrapāt /
navākṣe harinetraśca jīmūto 'tha balāhakaḥ // BndP_2,7.240 //
gajo gavayanāmā ca subāhuśca guṇākaraḥ /
vīrabāhuḥ kṛtī kuṇḍo kṛtakṛtyaḥ śubhekṣaṇaḥ // BndP_2,7.241 //
dvividaḥ kumudo bhāsaḥ sumukhaḥ suruvurvṛkaḥ /
vikaṭaḥ kavakaścaiva javaseno vṛṣākṛtiḥ // BndP_2,7.242 //
gavākṣo naradevaśca suketurvimalānanaḥ /
sahasvāraḥ śubhakṣetraḥ puṣpadhvaṃso vilohitaḥ // BndP_2,7.243 //
navacandro bahuguṇaḥ saptahotro marīcimān /
godhāmā ca dhaneśaśca golāṅgūlaśca netravān // BndP_2,7.244 //
ityete harayaḥ krāntāḥ prādhānyena yathārthataḥ /
bahutvānnāmadheyānāṃ na śakyamabhivarṇitum // BndP_2,7.245 //
nāgakoṭīdaśabale ekaikasya pratiṣṭhitam /
sarvavānarasainyasya saptadvīpasthitasya tu // BndP_2,7.246 //
kiṣkindhāmāśrito vālī rājāsīcchatrutāpanaḥ /
raṇe nigūṅya vāmena bhujena sa mahābalaḥ // BndP_2,7.247 //
viṣṭabhya pārśvesaṃsthāpya rāvaṇandhyānamasthitaḥ /
mauhūrtikīṃ gatiṃ gatvā catuḥ paraśarvānupaspṛśan // BndP_2,7.248 //
samudraṃ dakṣaṇaṃ pūrvapaścimaṃ ca tathottaram /
manovāyugatirbhūtvā vālī vyapagatakramaḥ // BndP_2,7.249 //
sa nirjitya mahāvīryo rāvaṇaṃ lokarāvaṇam /
vālī bāhuvinirmuktaṃ vihvalaṃ naṣṭacetasam // BndP_2,7.250 //
vṛkṣamūlapradeśe ca sthāpayitvā balotkaṭaḥ /
sicyāṃbhasā suśītena hyāpādatalamastakāt // BndP_2,7.251 //
sa ca taṃ labdhasaṃjñaṃ ca kṛtvā vismayamāsthitaḥ /
uvāca raṇacaṇḍaṃ taṃ rākṣaseṃdraṃ kapīśvaraḥ // BndP_2,7.252 //
bho bho rākṣasājendra mahendrasamavikrama /
asaṃkhyeyaṃ balaṃ jitvā yamaṃ sasacivaṃ raṇe // BndP_2,7.253 //
varuṇaṃ ca kuberaṃ ca śaśinaṃ bhāskaraṃ tathā /
marudgaṇaṃ tathā rudrānādityānaśvinau vasūn // BndP_2,7.254 //
daiteyānkālakeyāṃśca dānavānsumahābalān /
siddhāṃstathaiva gandharvānyakṣarakṣobhujaṅgamān // BndP_2,7.255 //
pakṣiṇāṃ pravarāṃścaiva grahanakṣatratārakāḥ /
tathā bhūtapiśācāṃśca vivṛddhabaladarpitān // BndP_2,7.256 //
mānuṣāṇāṃ nṛpāṃścaiva śataśo 'tha sahasraśaḥ /
kathamīdṛgguṇo bhūtvā manovāyusamo jave // BndP_2,7.257 //
śakto 'si cālani meroḥ kṛtānta iva durjayaḥ /
vidrāvya sarvoṃllokeṣu vīrānparapurañjyaḥ // BndP_2,7.258 //
balairaśanikalpaiśca samīkṛtya ca parvatān /
vikṣobhya sāgarānsapta saptakṛtvo mahārathaḥ // BndP_2,7.259 //
nirvikāro jayaprepsuḥ smayamāno balādbalī /
durbalena mayā krānto vānareṇa viśeṣataḥ // BndP_2,7.260 //
kimarthamīdṛśaṃ śapto balavānapi durjayaḥ /
prabrūhi hetunā kena brahmanrākṣasapuṅgava // BndP_2,7.261 //
abhayaṃ te mayā dattaṃ viśvasto bhava te na bhīḥ /
vayanaṃ vālinaḥ śrutvā daśagrīvaḥ pratāpavān // BndP_2,7.262 //
uvāca bhayasaṃvignaḥ sāṃtvapūrvamidaṃ vacaḥ /
asaṃśayaṃ jitāḥ sarve mayā devāsurā raṇe // BndP_2,7.263 //
evaṃ vidhastu balavānna mayāsāditaḥ kvacit /
tadicchāmi tvayā sārddhaṃ sauhṛdaṃ bhayavarjitam // BndP_2,7.264 //
matto bhavenna te vīra kadācidvai raṇājiram /
evamukto 'bravīdvālī bhavatyetadvacastava // BndP_2,7.265 //
samaye sthāpayitvā tu rāvaṇo vālinaṃ purā /
jagāma laṅkāṃ sagaṇaḥ prahṛṣṭenāntarātmanā // BndP_2,7.266 //
vālī vijitya balavān puṣkare rākṣaseśvaram /
ājahāra bahūnyajñānannapānasamāvṛtān // BndP_2,7.267 //
dakṣiṇābhiḥ pravṛddhābhiḥ śataśo 'tha sahasraśaḥ /
agniṣṭomāśvamedhāṃśca rājasūyānnṛmedhakān // BndP_2,7.268 //
sarvamedhānapi bahūnsarvadānasamanvitān /
tarpayitvātha devāṃśca devendraṃbahubhistathā // BndP_2,7.269 //
brahmāṇaṃ teṣayitvā ca hutvāgriṃ bahuvārṣikam /
sugrīveṇa saha bhrātrā sukhī bhūtvā yavīyasā // BndP_2,7.270 //
rājyaṃ ca pālayitvā sa kapīnāmakutobhayaḥ /
brahmaṇyo brahmaparamo dharmasetuḥ kriyāparaḥ // BndP_2,7.271 //
bahūnvarṣagaṇānreme sarvaśāstraviśāradaḥ /
yasya devamunirgāthāṃ jagau yajñeṣu nāradaḥ // BndP_2,7.272 //
na yajñahavane dānejavenāpi parākrame /
tulyo 'sti triṣu lokeṣu vālinohemamālinaḥ // BndP_2,7.273 //
śāṃśapāyana uvāca
aho mahāprabhā vastu mahendratanayo balī /
vālī yajñasahasrāṇāṃ yajvā paramadurjayaḥ // BndP_2,7.274 //
cakravarttī mahāprājñe vālī ca kathitastvayā /
mārta ḍasya tu no brūhi kathaṃ mārttaṇḍatā smṛtā /
niruktamasya tu vibho yāthātathyena suvrata // BndP_2,7.275 //
sūta uvāca
sṛtyamāneṣu bhūteṣu prajāpatiratha svayam // BndP_2,7.276 //
trailokyādyatparaṃ tejastadāhṛtyāditertdṛdi /
praveśāyāmāsa tadā yogena mahatā vṛtāḥ // BndP_2,7.277 //
pūrvamaṇḍaṃ tu bhagavānasyāścakre tathodare /
tatrāvarttata garbho vai aṇḍasyābhyantare balī // BndP_2,7.278 //
varddhamāno 'timātraṃ vai devā nistejaso 'bhavan /
sarvato nirmitaṃ jñātvā garbhaṃ te tdṛtatejasaḥ // BndP_2,7.279 //
ūcuḥ prajāpatiṃ bhītā kathaṃ no bhavitā tvidam /
balaṃ tejo 'sya bhavitā nirmitasyādhikaṃ vibho // BndP_2,7.280 //
nunaṃ kathaṃ bhaviṣyāmo nūnaṃ naṣṭā hi śāśvata /
sarvabhūtāni yānīha syāvarāṇi caraṇi ca // BndP_2,7.281 //
tāni dagdhāni na cirādbhaviṣyanti na saṃśayaḥ /
yadeḍe sthāpitaṃ tejo balaṃ ca dvijasattama // BndP_2,7.282 //
tatsaṃhara vicintyeha yannaḥ śreya skaraṃ bhavet /
śrutitejaḥ prabhāvaśca dhakṣate sarvatoṃ'jasā // BndP_2,7.283 //
sa cintayitvā bhagavānprajāpatirathākṣipat /
balaṃ cāṇḍe cakārātha tatastvaṇḍāntare śiśuḥ // BndP_2,7.284 //
yadaṇḍaṃ tadbalaṃ prāhuryattejaḥ sa śiśurmataḥ /
tattūdarādviniṣkrāntaṃ mṛtapiṇḍopamaṃ sa tu // BndP_2,7.285 //
prajāpatis tato dṛṣṭvā tadaṇḍaṃ vai dvidhākarot /
śakale dve samāsthāya sa ekasminnapaśyata // BndP_2,7.286 //
garbhaṃ durbalabhāvena yuktaṃ tejomayaṃ sakṛt /
tatsamudyamya cotthāyādinyutsaṃge nivedya ca // BndP_2,7.287 //
uvācādityabhāvacca yasmādaṇḍena vai smṛtaḥ /
tena mārttaṇḍa iti vai kathyate savitā budhaiḥ // BndP_2,7.288 //
tejaścaivādhikaṃ tasmai nirmame prapitāmahaḥ /
ye te aṇḍakapāle dve tadbalaṃ paramaṃ matam // BndP_2,7.289 //
nābhau pṛthagvya vasthāpya irāvatyai dadau prabhuḥ /
udare praveśayāmāsa tasyāḥ sa jananecchayā // BndP_2,7.290 //
irāvatyāstathā jātāścatvāro lokasaṃmatāḥ /
devopavāhyā rājāno hastino balavattarāḥ // BndP_2,7.291 //
airāvaṇo 'tha kumudau hyañjano vāmanastathā /
uttaratra ca vo bhūyasteṣāṃ vakṣyāmi vistaram // BndP_2,7.292 //
yo 'yaṃ pradhāno loke 'sminnadhikenāmitaujasā /
bhagavānsavitā sākṣātprabhāsayati raśmibhiḥ // BndP_2,7.293 //
nirālokaṃ jagadidaṃ lokālokāntaraṃ dvijāḥ /
bāhyaṃ tamovṛtaṃ sarvaṃ tatpramāṇamaśeṣataḥ // BndP_2,7.294 //
etaduktaṃ mayā sarvaṃ yathāvaddvijasattamāḥ /
śrutaṃ bhagavato vyāsātpārāśaryānmahātmanaḥ // BndP_2,7.295 //
sanatkumāreṇa purā proktaṃ vai vāyunā purā /
vimṛśya bahudhā tattu punaranyaiḥ pṛthakpṛthak // BndP_2,7.296 //
purāṇāmṛtakaṃ śrutvā puṇyaṃ sarvārthasādhakam /
abhayo vicaratyeva jātyantaraśataṃ gataḥ // BndP_2,7.297 //
mārtaṇḍajananaṃ hyetadgehe yasya vyavasthitam /
kathyate vā kathā yasya na taṃ viddhi samānakam // BndP_2,7.298 //
na cākāle mriyante 'sya bālā api kadācana /
ṛkṣasya bhaginī rakṣā vānarasya balīyasaḥ // BndP_2,7.299 //
prajāpatisakāśātsā jajñe śūraparigraham /
ṛkṣarājaṃ mahāprājñaṃ jāṃbavantaṃ yaśasvinam // BndP_2,7.300 //
tasya jāṃbavatī nāma sutā vyādhryāmajāyata /
vāsudevasya sā dattā pitrā rājīvalocanā // BndP_2,7.301 //
tathānye ṛkṣarājasya sutā jātā mahābalāḥ /
jayanto 'tha ca sarvajño mṛgarāṭ saṃkṛtirjayaḥ // BndP_2,7.302 //
mārjāro balibāhuśca lakṣaṇajñaḥ śrutārthakṛt /
bhojo rākṣasajiccaiva piśācavanagocarau // BndP_2,7.303 //
śarabhaḥ śalabhaścaiva vyāghraḥ siṃhastathaiva ca /
teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ // BndP_2,7.304 //
ṛkṣāṇāmeva tu gaṇo devadānavapūjitaḥ /
mārjārasya tu mārjārā vādyāḥ putrā mahābalāḥ // BndP_2,7.305 //
babhūvuḥ śatasāhasrāḥ sarve vīryasamanvitāḥ /
ācāryāḥ śvāpadādīnāṃ śarabhāṇāṃ mahaujasaḥ // BndP_2,7.306 //
svādakāḥ pṛṣatādīnāṃ mūṣikāṇāṃ ca pakṣiṇām /
lāghave plavane yuktāḥ sarvasattvāvasādakāḥ // BndP_2,7.307 //
grāmeṣu vanaśaṇḍeṣu koṭareṣu guhāsu ca /
gṛheṣu gṛhagarbheṣu gṛhavāsāvalaṃbinaḥ // BndP_2,7.308 //
nānāgatiṣu saṃcārāḥ kuśalā grāmagocarāḥ /
tathā vanacarāścaiva svabhāvātsamavasthitāḥ // BndP_2,7.309 //
rātrau divācarāścaiva saṃdhyāsu ca caranti te /
nīlajīmūtavarṇāśca kapilā kekarāruṇāḥ // BndP_2,7.310 //
kṛṣṇavarṇāstathā piṅgābhakticitrāstathāpare /
nakhadaṃṣṭrāyudhā ghorā mayūrasamabhāṣaṇāḥ // BndP_2,7.311 //
saramāyāḥ sutau jātau śūrau paramaduḥsahau /
śyāmaśca śabalaścaiva yamasyānucarau smṛtau // BndP_2,7.312 //
tayoḥ putrā durādharṣāḥ putrapautrasamanvitāḥ /
śrutimāptaḥ punarvaṃśaḥ sārameyeṣu sarvadā // BndP_2,7.313 //
sāṃprataṃ tatsajātīyā ghorarūpā mahābalāḥ /
viṣādayanti ca narānsarvajātisamanvitān // BndP_2,7.314 //
grāmāsakto nivāsastu teṣāmeva bhavatyuta /
ya idaṃ śṛṇuyājjanma daṃṣṭriṇāṃ śrāvayettu yaḥ // BndP_2,7.315 //
daṃṣṭribhyo na bhayaṃ tasya na corebhyo navānyataḥ /
tātkālamaraṇaṃ caiva bhavatīti vinirṇayaḥ // BndP_2,7.316 //
na ca bandhanamāpnoti na viyoniṃ na saṃkaram /
vānaprasthā śritaṃ dharmamāpnoti munisevitam // BndP_2,7.317 //
saṃpannaścaiva divyena dhanena ca balena ca /
cyavate na ca jñānena jāyate devayoniṣu // BndP_2,7.318 //
dvīpinaḥ śarabhāḥ siṃhā vyāghrā nīlāśca śalyakāḥ /
ṛkṣā mārjāralohāsā vānarā māyavastathā // BndP_2,7.319 //
etā ekādaśa matā vānarāṇāṃ tu jātayaḥ /
eṣāṃ praṇetā sarveṣāṃ vālī rājā pratāpavān // BndP_2,7.320 //
devāsuravimardeṣu jighnatā nityamāninām /
prasahya hantā raudrāṇāmasurāṇāṃ balīyasām // BndP_2,7.321 //
utsiktabalanāśāya vicintya tu mahātmanā /
pakṣa eṣa samuddiṣṭo mahendrasya sahāyavān // BndP_2,7.322 //
vihitaḥ pūrvamevātra brahmaṇā lokadhāriṇā /
ityete harayaḥ proktā irāvatyā nibodhata // BndP_2,7.323 //
sūryasyāṇḍakapāle dve samānīya tu bhauvanaḥ /
hastābhyāṃ parigṛhyātha rathantaramagāyata // BndP_2,7.324 //
sāmnā prastūyamāne tu sadya eva gato 'bhavat /
saṃprāyacchadirāvatyai putrārthaṃ sa tu bhauvanaḥ // BndP_2,7.325 //
irāvatyāḥ suto yasmāttasmādairāvataḥ smṛtaḥ /
devarājopavāhyatvātprathamaḥ sa mataṅgarāṭ // BndP_2,7.326 //
śvetābhrābhaścaturdantaḥ śrīmānairāvato gajaḥ /
añjanasyaikamūlasya suvarṇābhasya hastinaḥ // BndP_2,7.327 //
ṣaḍdantasya hi bhadrasya hyaupavāhyasya vai baleḥ /
tasya putroṃ'janaścaiva supratīkaśca vāmanaḥ // BndP_2,7.328 //
padmaścaiva caturtho 'bhūddhastinī cābhramustathā /
diggajānbalinaścaivābhramurja nayatāpsugān // BndP_2,7.329 //
bhadraṃ mṛgaṃ ca mandaṃ ca saṃkīrṇaṃ caturaḥ sutān /
saṃkīrṇo hyañjano yo 'sāvaupavāhyo yamasya saḥ // BndP_2,7.330 //
bhadro yaḥ supratīkastu hastiḥ sa hyapāṃpateḥ /
padmo mandastu yo gauro dvipo hyailavilasya ca // BndP_2,7.331 //
mṛgaśyāmastu yo hastī caupa vāhyaḥ sa pāvakeḥ /
padmottamaḥ padmāgulmo gajo vātagajo gajaḥ // BndP_2,7.332 //
capalo 'riṣṭasaṃjñaśca tasyāṣṭau jajñire sutāḥ /
udagrabhāveno petā jāyante tasya cānvaye // BndP_2,7.333 //
śvetabālanakhāḥ piṅgā varṣāvanto mataṅgajāḥ /
sāmajāṃstu pravakṣyāmi nāgānanyānapi kramāt // BndP_2,7.334 //
kapilaḥ puṇḍarīkaśca sunāmānau rathantarāt /
jātau nāmnā śrutau tābhyāṃ supratīkapramardanau // BndP_2,7.335 //
śūrāḥ sthūlaśirodantāḥ śuddhabālanakhāstathā /
balinaḥ śaṅkitāścaiva smṛtāstadvaṃśino gajāḥ // BndP_2,7.336 //
puṣpadanto bṛhatsāmnaḥ ṣaḍdantaḥ padmapucchavān /
tāmra parṇaśca tatputrāḥ saṃghacāriviṣāṇinaḥ // BndP_2,7.337 //
anvaye cāsya jāyante laṃboṣṭhāścārudarśanāḥ /
śyāmatvagrasanāśuṇḍā nāgāḥ pīnāyatā nanāḥ // BndP_2,7.338 //
vāmadevoṃ'janaḥ śyāmaḥ sāmno jajñe 'tha vāmanaḥ /
bhāryā caivāṅganā tasya nīlavallakṣaṇau sutau // BndP_2,7.339 //
caṇḍāścāru śirogrīvā vyūḍhoraskāstarasvinaḥ /
nīcairbaddhāḥ kule tasya jāyante nibiḍā gajāḥ // BndP_2,7.340 //
supratīkastu vairūpyātsāmnaḥ sārūpya māgataḥ /
tasya prahārī saṃpātiḥ pṛthuśceti sutāstrayaḥ // BndP_2,7.341 //
prāṃśavo dīrghatālvoṣṭhāḥ suvibhaktaśiroruhāḥ /
jāyante mṛdusaṃbhogā vaṃśe tasya mataṅgajāḥ // BndP_2,7.342 //
añjanādañjanaḥ sāmno vijajñe jāñjanāvatī /
sutau jātau tayoścāpi pramāthipuruṣau smṛtau // BndP_2,7.343 //
mahāvibhaktaśirasaḥ snigdhajīmūtasannibhāḥ /
sudarśanāḥ suvarṣmāṇaḥ padmābhāḥ parimaṇḍalāḥ // BndP_2,7.344 //
śūrā dīnāyatamukhā gajāstasyānvaye 'bhavan /
jajñe cāndramasaḥ sāmnaḥ kumudaḥ kumudadyutiḥ // BndP_2,7.345 //
piṅgalāyāṃ sutau tasya mahāpadmormimālinau /
śailajīmūtasaṃkāśānsubuddhānbalino varān // BndP_2,7.346 //
hastiyuddhapriyānnāgānviddhi tasya kulodbhavān /
etāndevāsure yuddhe jayārthaṃ jagṛhuḥ surāḥ // BndP_2,7.347 //
kṛtārthaiśca visṛṣṭāste pūrvoktāḥ prayayurddiśaḥ /
eteṣāṃ cānvaye jātānvinītāṃstridaśā daduḥ // BndP_2,7.348 //
aṅgāya lomapādāya sūtrakārāya vai dvipān /
dvirado radanadvābhyāṃ hastī hastātkarātkarī // BndP_2,7.349 //
vāraṇo vāraṇāddantī dantābhyāṃ garjanādgajaḥ /
kuñjaraḥ kuñjacāritvānnāgo nagamyamasya yat // BndP_2,7.350 //
mattaṃ yātīti mātaṅgo dvipo dvābhyāṃ pibansmṛtaḥ /
sāmajaḥ sāmajātatvāditi nirvacanakramaḥ // BndP_2,7.351 //
eṣāṃ jihvāparāvṛttirhyuktā vai cāgniśāpajā /
balasyānavabodho yo yā caiṣāṃ gūḍhamuṣkatā // BndP_2,7.352 //
ubhayaṃ dantināmetajjñeyaṃ tu suraśāpajam /
devadānagandharvapiśācoragarakṣasām // BndP_2,7.353 //
kanyāsu jātā dignāgairnānāsattvāstato gajāḥ /
saṃbhūtiśca prasūtiśca nāmanirvacanaṃ tathā // BndP_2,7.354 //
etadgajānāṃ vijñeyameṣāṃ rājā sa cābhramaḥ /
kauśikyā hyāsamudrāttu gaṅgāyaśca yaduttaram // BndP_2,7.355 //
añjanasyaikamūlasya vijñeyaṃ gahanaṃ tu tat /
uttaraṃ caiva vidhyasya gaṅgāyā dakṣiṇaṃ ca yat // BndP_2,7.356 //
gaṅgodbhede sakerubhyaḥ supratīkasya pattanam /
apareṇotkalaṃ caiva kāverībhyaśca paścimam // BndP_2,7.357 //
ekasūkātmajasyaitadvāmanasyavanaṃsmṛtam /
apareṇatu lauhityamāsiṃdhoḥ paścimena tu // BndP_2,7.358 //
padmasyaitadvanaṃ proktamanuparvatameva tat /
bhūtā vijajñe bhūtāṃstu rudrasyānucarāniha // BndP_2,7.359 //
sthūlānkṛśāṃśca dīrghāṃśca vāmanānhrasvakānsamān /
laṃbakarṇānpralaṃbauṣṭhān laṃbajihvāṃstanūdarān // BndP_2,7.360 //
ekanetrānvirūpāṃśca laṃbasphiksthūlapiṇḍikān /
sakṛṣṇagaurānnīlāṃśca śvetānvai lohitānanān // BndP_2,7.361 //
babhrūnvai śabalāndhūmrānvikadrūnnāsamārūṇān /
muñjakeśāntdṛṣṭaromṇaḥ sarvayajñopavītinaḥ // BndP_2,7.362 //
bahuśīrṣānvipādāṃśca hyekaśīrṣānaśīrṣakān /
caṇḍāṃśca vikaṭāṃścaiva nirmitāṃśca dvijihvakān // BndP_2,7.363 //
muṇḍāṃśca jaṭilāṃścaiva kubjānvakrānsavāmanān /
saraḥ śreṣṭhasamudrādrinadīpulinasevinaḥ // BndP_2,7.364 //
ekakarṇānmahākarṇāñchaṅkukarṇānakarṇakān /
daṃṣṭriṇo nakhinaścaiva nirdantāṃśca vijihvakān // BndP_2,7.365 //
ekahastāndvihastāṃśca trihastāṃścāpyahastakān /
ekapādāndvipādāṃśca tripādānbahupādakān // BndP_2,7.366 //
mahāyogānmahāsattvānsumanaskānmahābalān /
sarvatragātapratighātabrahmajñānkāmarūpiṇaḥ // BndP_2,7.367 //
ghorānkrūrāṃśca medhyāṃśca madyamedhyānsudhārmikān /
kūṭadantānmahājihvānvikeśānvikṛtānanān // BndP_2,7.368 //
hastādāṃśca mukhādāṃśca śirodāṃśca kapālinaḥ /
dhanvino mudgaradharā nasiśūladharāṃstathā // BndP_2,7.369 //
digvāsasaścitraveṣāṃścitramālyānulepanān /
annādānpiśitādāṃśca surāpānsomapāṃstathā // BndP_2,7.370 //
kecitsaṃdhyācarā ghorāḥ kecitsaumyā divācarāḥ /
naktañcarāḥ kharasparśā ghorāsteṣāṃ niśācarāḥ // BndP_2,7.371 //
paratvena bhavaṃ devaṃ sarve te gatamānasāḥ /
naiṣāṃ bhāryāsti putrā vā sarve te hyūrdhvaretasaḥ // BndP_2,7.372 //
śataṃ tāni sahasrāṇi bhūtānāmātmayoginām /
bhavapāriṣadāste vai sarve bhūtāḥ prakīrttitāḥ // BndP_2,7.373 //
kapiśāyāśca kūṣmāṇḍā jajñire ca punaḥ punaḥ /
mithunena piśācāṃśca varṇena kapiśena tu // BndP_2,7.374 //
kapiśatvātpiśācāste sarve ca piśitāśanāḥ /
yugmāni ṣoḍaśādyāni varttamānastadanvayaḥ // BndP_2,7.375 //
nāmatastānpravakṣyāmi rūpataśca tadanvayam /
chagalaśchagalā caiva vakro vakramukhī tathā // BndP_2,7.376 //
duṣpūraḥ pūraṇā caiva sūcī sūcīmukhastathā /
vipādaśca vipādī ca jvālā cāṅgārakastathā // BndP_2,7.377 //
kuṃbhapātraśca kuṃbhī ca pratundaśca pratundikā /
upavīraśca vīrā ca hyulūkhala ulūkhalī // BndP_2,7.378 //
akarmakaḥ karmakī ca kuṣaṇḍaśca kuṣaṇḍikā /
pāṇipātraḥ pāṇipātrī pāṃśuḥ pāṃśumatī tathā // BndP_2,7.379 //
nitundaśca nitundī ca nipuṇo nipuṇī tathā /
bālādaḥ keṣaṇādī ca praskandaḥ skandikā tathā // BndP_2,7.380 //
ṣoḍaśānāṃ piśācānāṃ gaṇāḥ proktāstu ṣoḍaśa /
ajāmukhā pakramukhāḥ pūraṇaḥ skandinastathā // BndP_2,7.381 //
vipādāṅgārikāścaiva kuṃbhapātrāḥ pratundakāḥ /
upavīrolūkhalikā arkamarkāḥ kuṣaṇḍikāḥ // BndP_2,7.382 //
pāṃśavaḥ pāṇipatrāśca naitundā nipuṇāstathā /
sūjīmukhoccheṣaṇādāḥ kalānyetāni ṣoḍaśa // BndP_2,7.383 //
ityetā hyabhi jātāstu kūṣmāṇḍānāṃ prakīrttitāḥ /
piśācāste piśācyastāḥ sakulyāḥ saṃprajajñire // BndP_2,7.384 //
bībhatsaṃ vikṛtākāraṃ putrapautramanetakam /
atasteṣāṃ piśācānāṃ lakṣaṇāni nibodhata // BndP_2,7.385 //
sarvāṅgakeśā vattākṣā daṃṣṭriṇo nakhinastathā /
tiryyagaṅgāḥ pāruṣadāḥ piśācāste hyajāmukhāḥ // BndP_2,7.386 //
akarṇakā hyaromāṇo 'vāsasaścarmavāsasaḥ /
kuṣaṇḍikapiśācāste priyabhakṣāḥ sadāmiṣāḥ // BndP_2,7.387 //
vakrāṅgahastāpādāśca vakraśīlamatāstathā /
jñeyā vakrāḥ piśācāste vakragāḥ kāmarūpiṇaḥ // BndP_2,7.388 //
laṃbodarāstuṇḍanāsā hrasvakāya śirobhujāḥ /
nitundakāḥ piśācāste tilabhakṣāḥ priyāsṛjāḥ // BndP_2,7.389 //
vānarākṛtayaścaiva vācālāḥ plutagāminaḥ /
piśācār kamarkāste vṛkṣavāsodanapriyāḥ // BndP_2,7.390 //
ūrdhvabāhūrddhvaromāṇa uddhṛtākṣā yathālayāḥ /
muñcanti pāṃśumaṅgebhyaḥ piśācāḥ pāṃśavastu te // BndP_2,7.391 //
bhramarīsannibhāḥ śuṣkāsaśūlāścīravāsasaḥ /
upavīrāḥ piśācāste śmaśānāyatanāḥ sadā // BndP_2,7.392 //
niṣṭabdhākṣā mahājihvā lelihānā hyulūkhalāḥ /
ulūkhalairābharaṇā ratnadhārāśca te khalāḥ // BndP_2,7.393 //
pāṇipātrāḥ piśācāste nisṛṣṭabalibhojanāḥ /
hastyuṣṭrasthūlaśiraso vinatoddhatapiṇḍikāḥ // BndP_2,7.394 //
piśācāḥ kuṃbhapātrāste adṛṣṭānnāni bhuñjate /
sūkṣmāstu romaśāḥ piṅgā dṛṣṭādṛṣṭāścaranti ye // BndP_2,7.395 //
ayuktānpracarantīha nipuṇāste piśācakāḥ /
ākarṇāddāritāsyāśca laṃbabhrūsthūlanāsikāḥ // BndP_2,7.396 //
śūnyāgārapriyāḥ sthūlāḥ piśācāste tu pūraṇāḥ /
hastapādākrāntatuṇḍā hrasvakāḥ kṣitidṛṣṭayaḥ // BndP_2,7.397 //
bālādāste piśācā vai sūtikāgṛhasevinaḥ /
pṛṣṭhataḥ pāṇi pādāśca pṛṣṭhato vātaraṃhasaḥ // BndP_2,7.398 //
vipādakāḥ piśācāste saṃgrāme rudhirāśanāḥ /
nagnakā hyaniketāśca laṃbaśepha āṇḍapiḍakāḥ // BndP_2,7.399 //
piśācāḥ skandinaste vai anya uccheṣaṇādinaḥ /
ṣoḍaśaitā hi jātyastāḥ piśācānāṃ prakīrttitāḥ // BndP_2,7.400 //
evaṃvidhānpiśācāṃstu dīnāndṛṣṭvānukaṃpayā /
brahmā tebhyo varaṃ prādātkāruṇyādalpacetasaḥ // BndP_2,7.401 //
antardhānaṃ prajāyāṃ hi kāmarūpitvameva ca /
saṃdhye ubhe pracāraṃ ca sthānānyājīvameva ca // BndP_2,7.402 //
gṛhāṇi yāni bhagnāni śūnyānyalpajalāni ca /
vidhvastāni ca yāni syuranācāroṣitā ni ca // BndP_2,7.403 //
asaṃmṛṣṭopaliptāni saṃskārairvarjitāni tu /
rājamārgoparathyāśca niṣkuṭāścatvarāṇi ca // BndP_2,7.404 //
dvārāṇyaṭṭālakāṃścaiva nirgamāssaṃkramāstathā /
patho nadyo 'tha tīrthāni caityavṛkṣā mahāpatham // BndP_2,7.405 //
piśācā viniviṣṭā vai sthāneṣveteṣu sarvaśaḥ /
adhārmiko janasteṣāmā jīvo vihitaḥ suraiḥ // BndP_2,7.406 //
varṇāśramāḥ saṃkarikāḥ kāruśilpijanāstathā /
prakṛtopadhisaṃdhānāścorā viśvāsaghātinaḥ // BndP_2,7.407 //
etairanyaiśca bahubhiranyāyopārjitairapi /
ārabhyante kriyāyāstu piśācāstatra daivatam // BndP_2,7.408 //
madhumāṃsodanairdadhnā tilacūrṇaiḥ surāsavaiḥ /
dhūpairhāridrakṛsaraistilabhakṣaguḍaudanaiḥ // BndP_2,7.409 //
kṛṣṇāni caiva vāsāṃsi dhūpaḥ sumanamo 'kṣayaḥ /
evasuktāstu balayastveṣāṃ vai parvasaṃdhiṣu // BndP_2,7.410 //
piśācānāmanujñāya brahmā cādhipatiṃ dadau /
sarvabhūtapiśācānāṃ girīṇāṃ śūlapāṇinām // BndP_2,7.411 //
daṃṣṭrā tvajanayatputrānsiṃhānvyāghrāṃśca bhāminī /
dvīpinaśca sutāstasyāḥ śvāpadāścāmiṣāśinaḥ // BndP_2,7.412 //
ṛṣāyāstvapi kārtsnye prajāsargaṃ nibodhata /
tasyā duhitaraḥ pañca tāsāṃ nāmāni me śṛṇu // BndP_2,7.413 //
mīnāmīnā tathā vṛttā pari vṛttā tathaiva ca /
anuvṛttā ca vijñeyā tāsāṃ vai śṛṇuta prajāḥ // BndP_2,7.414 //
sahasradaṃṣṭrā makarāḥ pāṭhīnāstimirohitāḥ /
ityevamādirhi gaṇo maino vistīrṇa ucyate // BndP_2,7.415 //
grāhāścaturvidhā jñeyā madgurāḥśaṅkavastathā /
ugrāśca śiśumārāścāmīnāścaitānvyajāyata // BndP_2,7.416 //
vṛttā karmavikārāṇi naikāni jalacāriṇām /
tathā śaṅkhavikārāṇi janayāmāsa naikaśaḥ // BndP_2,7.417 //
maṇḍūkānāṃ vikārāṇi hyanuvṛttā vyajāyata /
aiṇeyānāṃ vikārāṇi śaṃbūkānāṃ tathaiva ca // BndP_2,7.418 //
tathā śuktivikāraṇi varāṭavikṛtāni ca /
tathā śaṅkhavikārāṇi parivṛttā vyajāyata // BndP_2,7.419 //
kālakaṇṭhavikārāṇi jalūkāvikṛtāni ca /
ityeṣa hi ṛṣāvaṃśaḥ pañcaśākhaḥ prakīrttitaḥ // BndP_2,7.420 //
tiryāhetuka mapyāhurvahulaṃ vaṃśavistaram /
saṃsvedajavikārāṇi yathā yebhyo bhavanti ha // BndP_2,7.421 //
svedaklinnaśarīrebhyo yūkālikṣādikā dvijāḥ /
manuṣyasvedamalajā uśanā nāma jantavaḥ // BndP_2,7.422 //
nānāpipīlikagaṇāḥ kīṭakā bahupādakāḥ /
śaṅkhopalavikārāṇi kīlakāvarakāṇi ca // BndP_2,7.423 //
ityevamādibahulāḥ svedajāḥ pārthivā gaṇāḥ /
yathā gharmaditappābhyaścābhdyo vṛṣṭibhya eva // BndP_2,7.424 //
naikā mṛgaśarīrebhyo jāyante jantavastvime /
makṣikāḥ picchalā deśāstathā tittiriputtikāḥ // BndP_2,7.425 //
nīlācatrāśca jāyante malajā bahuvistarāḥ /
jalajāḥ svedajāścaiva jāyante jantastvime // BndP_2,7.426 //
kāśatoyajakāḥ kīṭā naladā bahupādakāḥ /
siṃhalā romalāścaiva picchilāḥ parikīrttitāḥ // BndP_2,7.427 //
ityevamādirhi gaṇo jalajasvedajaḥ smṛtaḥ /
śiṃbibhyo māṣamudgānāṃ jāyante kṛmayastathā // BndP_2,7.428 //
bilvajaṃ bvāmrapūmebhyaḥ phalebhyaścaiva jantavaḥ /
mudgebhyaḥ panasebhyaśca taṇḍulebhyastathaiva ca // BndP_2,7.429 //
tathā koṭaraśuṣkebhyo nihitebhyo bhavanti hi /
anyebhyo 'pi ca jāyante na hi tebhyaściraṃ sadā // BndP_2,7.430 //
jantavasturagādibhyo viṣādibhyastathaiva ca /
bahūnyahāni nikṣipte saṃbhavanti ca gomaye // BndP_2,7.431 //
jāyante kṛmayo viprāḥ kāṣṭhebhyaścāpi sarvaśaḥ /
saṃsvedajāśca jāyante vṛścikāḥ śuṣkagomayāt // BndP_2,7.432 //
gobhyo hi mahiṣebhyaśca tathānyebhyaśca jantavaḥ /
matsyādyiśca vividhā annakūṭe viśeṣataḥ // BndP_2,7.433 //
vaikārikāśca jāyante tathā gājakulāni ca /
tathanyāni ca sakṣmāṇi jalaukādīni jātayaḥ // BndP_2,7.434 //
kapotakurarādibhyaḥ sūkṣmāḥ śūkāstathaiva ca /
mākṣikāṇāṃ vikārāṇi jāyante jātayo 'pare // BndP_2,7.435 //
prāyeṇānuvasaṃtyasminnucchiṣṭodakakarddame /
maśakānāṃ vikārāṇi bhramarāṇāṃ tathaiva ca // BndP_2,7.436 //
gobhyaḥ samabhijāyante puttikāputrasaptakāḥ /
maṇicchedāḥ smṛtā vyālāḥ potajāḥ parikīrttitāḥ // BndP_2,7.437 //
śataverivikārāṇi karīṣebhyo bhavanti hi /
evamādirasaṃkhyāto gaṇaḥ saṃsvedajo mayā // BndP_2,7.438 //
samāsābhihito hyeṣa prākkarmavaśajaḥ smṛtaḥ /
ye cānye nairṛtāḥ sattvāste smṛtā upasargajāḥ // BndP_2,7.439 //
bhūtāstu yonijāḥ kecitkecidautpattikāḥ smṛtāḥ /
prāyeṇa devāḥ sarve vai vijñeyā hyupapattijāḥ // BndP_2,7.440 //
kecittu yonijā devāḥ keciddevā nimittataḥ /
dullolakaṃ lalohaṃ ca saramā dvau vyajāyata // BndP_2,7.441 //
tyorapatyaṃ catvāro vijñeyāḥ sṛmarādayaḥ /
śyāmāśca śabalāścaiva lohitā añjanāstathā // BndP_2,7.442 //
kṛṣṇadhūmraruṇāscaiva dullo lasyāṣṭa kadrukāḥ /
sarpāṇāṃ surasā jajñe śanta naikaśirobhṛtām // BndP_2,7.443 //
sarpāṇāṃ takṣako rājā nāgānāṃ cāpi vāsukiḥ /
tamobahula ityeṣa gaṇaḥ krodhavaśānvayaḥ // BndP_2,7.444 //
pulahasyātmajaḥ sargastāmrāyāstu nibodhata /
ṣaṭ kanyāstvabhivikhyātāstā mrāyāśca vijajñire // BndP_2,7.445 //
gṛdhrī bhāsī śukī kraiñcī śyenī ca dhṛtarāṣṭrikā /
aruṇasya ca gṛdrī tu vīryavantau mahābalau // BndP_2,7.446 //
saṃpātiṃ ca jaṭāyuṃ ca prasūtā pakṣisattamau /
saṃpātervijayāḥ putrā dvirāsyāḥ prasahaśca ye // BndP_2,7.447 //
jaṭāyuṣaḥ purāḥ putrāḥ kakagṛdhrāśca karṇikāḥ /
bhāryā garutmataścaiva bhāsī kraiñcī tathā śukī // BndP_2,7.448 //
dhṛtarāṣṭrī tathā śyenī tāsvapatyāni vacmite /
śukīgarutmataḥ putrānsuṣuve ṣaṭ pariśrutān // BndP_2,7.449 //
sukhaṃ sunetraṃ viśikhaṃ surūpaṃ surasaṃ balam /
teṣāṃ putrāśca pautrāśca garuḍānāṃ mahātmanām // BndP_2,7.450 //
caturdaśa sahasrāṇi purāṇāṃ pannagāśinām /
putrapautravisargācca teṣāṃ vai vaṃśavistaraiḥ // BndP_2,7.451 //
vyāptāni yāni sthānāni tāni vakṣye yathākramam /
śālmalidvīpamakhilaṃ devakūṭaṃ ca parvatam // BndP_2,7.452 //
maṇimantaṃ ca śailendraṃ mahasraśikharaṃ tathā /
parṇamālaṃ sukeśaṃ ca śataśṛṅgaṃ tathācalam // BndP_2,7.453 //
kauraraṃ pañcaśikharaṃ hemakūṭaṃ ca parvatam /
pracaṇḍavāyuprajavairdīpitaiḥ padmarāgibhiḥ // BndP_2,7.454 //
śailaśṛṅgāṇi vyāptāni gāruḍaistairmahātmabhiḥ /
bhāsīputrāḥ smṛtā bhāsā ulūkāḥ kākakukkuṭāḥ // BndP_2,7.455 //
mayūrāḥ kalaviṅkāśca kapotālāvatittirāḥ /
kraiñcā vādhrīṇasāḥ śyenāḥ kurarāḥ sārasā bakāḥ // BndP_2,7.456 //
ityevamādayo 'nye 'pi kravyādā ye ca pakṣiṇaḥ /
dhṛtarāṣṭrī tu haṃsāśca kalahaṃsāṃśca bhāminī // BndP_2,7.457 //
cakravākāṃśca vihagānsarvāṃścaivaudakāndvicān /
śyenyanantaṃ vijajñe tu putrapautraṃ dvijottamāḥ // BndP_2,7.458 //
garuḍasyātmajāḥ proktā irāyāḥ śṛṇuta prajāḥ /
irā vijajñe kanyā vai tisraḥ kamalalojanāḥ // BndP_2,7.459 //
vanaspatīnāṃ vṛkṣāṇāṃ vīrudhāṃ caiva mātaraḥ /
latā caivālatā caiti vīrudhā caiti tatra yā // BndP_2,7.460 //
latā vanaspatirjjajñepuṣpādapi phalāvahān /
puṣpaiḥ phalagrahairvṛkṣānalatā samasūyata // BndP_2,7.461 //
gulmāstathā latāvallyastvakūsārāstṛṇajātayaḥ /
vīrudhastadapatyaṃ hi vaṃśaścātra samāpyate // BndP_2,7.462 //
ete kaśyapadāyādā vyākhyātāḥ sthāṇujaṅgamāḥ /
teṣāṃ putrāśca pautrāśca yairidaṃ saṃtataṃ jagat // BndP_2,7.463 //
eṣa sargaikadeśasya kīrtito 'vayavo mayā /
mārīco vaḥ prajāsargaḥ samāsena prakīrttitaḥ // BndP_2,7.464 //
na śakyaṃ vyāsato vaktuṃ varṣāṇāṃ ca śatairapi /
aditirdharmaśīlā tu balaśīlā ditistathā // BndP_2,7.465 //
tapaḥśīlā tu surabhirmāyāśīlā danustathā /
gandhaśīlā muniścaiva krodhādhyāyanaśīlinī // BndP_2,7.466 //
gītaśīlā hyariṣṭā tu krūraśīlā khaśā smṛtā /
krodhaśīlā tathā kadūḥ krodhā ca śuciśīlinī // BndP_2,7.467 //
vāhaśīlā tu vinatā tāmrā vai ghātaśīlinī /
irānugrahaśīlā tu hyanāyurbhakṣaṇe ratā // BndP_2,7.468 //
abhavaṃllokamātṝṇāṃ śīlānyetāni sarvaśaḥ /
dharmataḥ śīlato buddhyā kṣamayā balarūpataḥ // BndP_2,7.469 //
rajaḥ sattva tamodriktā dhārmikādhārmikāśca vai /
mātustulyābhijātāśca kaśyapasyātmajāḥ prabhoḥ // BndP_2,7.470 //
devatāsuragandharvā yakṣarākṣasapannagāḥ /
piśācāḥ paśavaścaiva mṛgāḥ patagavīrudhaḥ // BndP_2,7.471 //
yasmāddākṣāyaṇīṣvete jajñire mānuṣīṣpiha /
manuṣyaprakṛtīstasmāddevādīṃśca vijānate // BndP_2,7.472 //
yasmācca saṃbhavaḥ kṛtsno devānāṃ mānuṣeṣviha /
manvantareṣu sarveṣu tasmācchreṣṭhāstu mānuṣāḥ // BndP_2,7.473 //
dharmārthakāmamokṣāṇāṃ mānuṣāḥ sādhakāstu vai /
tator'vāksrotasaste vai utpadyante surāsurāḥ // BndP_2,7.474 //
jāyante kāryasiddhyarthaṃ mānuṣeṣu punaḥ punaḥ /
ityeṣa vaṃśaprabhavaḥ prasaṃkhyātastu vistarāt // BndP_2,7.475 //
surāṇāmasurāṇāṃ ca gandharvāpsarasāṃ tathā /
yakṣarakṣaḥ piśācānāṃ suparṇoragapakṣiṇām // BndP_2,7.476 //
vyālānāṃ śikhināṃ caiva auṣadhīnāṃ ca sarvaśaḥ /
kṛmikīṭapataṅgānāṃ kṣudrāṇāṃ jalacāriṇām // BndP_2,7.477 //
paśūnāṃ brāhmaṇānāṃ ca śrīmatāṃ puṇyalakṣaṇaḥ /
āyuṣyaścaiva dhanyaśca śrīmān hitasukhāvahaḥ /
śrotavyaścaiva satataṃ grāhyaścaivānasūyataḥ // BndP_2,7.478 //
imaṃ tu vaṃśaṃ niyamena yaḥ paṭhenmahātmanāṃ brāhmaṇavandyasaṃsadi /
apatyalābhaṃ labhate ca puṣkalaṃ priyaṃ dhanaṃ pretya ca śobhanāṃ gatim // BndP_2,7.479 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde kāśyapeyavarṇanaṃ nāma saptamo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
evaṃ prajāsu sṛṣṭāsu kaśyapena mahātmanā /
pratiṣṭhitāsu sarvāsu carāsu sthāvarāsu ca // BndP_2,8.1 //
abhiṣicyādhipatyeṣu teṣāṃ mukhyānprajāpatiḥ /
tataḥ krameṇa rājyāni ādeṣṭumupacakrame // BndP_2,8.2 //
dvijānāṃ vīrudhāṃ caiva nakṣatrāṇāṃ grahaiḥ saha /
yajñānāṃ tapasāṃ caiva somaṃ rājye 'bhyaṣecayat // BndP_2,8.3 //
bṛhaspatiṃ tu viśveṣāṃ dadāvaṅgirasāṃ patim /
bhṛgūṇāmadhipaṃ caiva kāvyaṃ rājye 'bhyaṣecayat // BndP_2,8.4 //
ādityānāṃ punarviṣṇuṃ vasūnāmatha pāvakam /
prajāpatīnāṃ dakṣaṃ ca marutāmatha vāsavam // BndP_2,8.5 //
daityānāmatha rājānaṃ prahrādaṃ ditinandanam /
nārāyaṇaṃ tu sādhyānāṃ rudraṇāṃ ca vṛṣadhvajam // BndP_2,8.6 //
vipracittiṃ ca rājānaṃ dānavānāmathādiśat /
apāṃ ca varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ tathā // BndP_2,8.7 //
yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ dhanasya ca /
vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye 'bhyaṣecayat // BndP_2,8.8 //
sarvabhūtapiśācānā giriśaṃ śūlapāṇinam /
śailānāṃ himavantaṃ ca nadīnāmatha sāgaram // BndP_2,8.9 //
gandharvāṇāmadhipatiṃ cakre citrarathaṃ tathā /
uccaiḥśravasamaśvānāṃ rājānaṃ cābhyaṣecayat // BndP_2,8.10 //
mṛgāṇāmatha śārdūlaṃ govṛṣaṃ ca kakudminām /
pakṣiṇāmatha sarveṣāṃ garuḍaṃ patatāṃ varam // BndP_2,8.11 //
gandhānāṃ marutāṃ caiva bhūtānāmaśarīriṇām /
samakālabalānāṃ ca vāyuṃ balavatāṃ varam // BndP_2,8.12 //
sarveṣāṃ daṃṣṭriṇāṃ śeṣaṃ nāgānāmatha vāsukim /
sarīsṛpāṇāṃ sarpāṇāṃ pannagānāṃ ca takṣakam // BndP_2,8.13 //
sāgarāṇāṃ nadīnāṃ ca meghānāṃ varṣitasya ca /
ādityānāmanyatamaṃ parjanyamabhiṣiktavān // BndP_2,8.14 //
sarvāpsarogaṇānāṃ ca kāmadevaṃ tathā prabhum /
ṛtūnāmatha māsānāmārttavānāṃ tathaiva ca // BndP_2,8.15 //
yakṣāṇāṃ ca vipakṣāṇāṃ muhūrttānāṃ ca parvaṇām /
kalākāṣṭhāpramāṇānāṃ gaterayanayostathā // BndP_2,8.16 //
gaṇitasyātha yogasya cakre saṃvatsaraṃ prabhum /
prajāpatervirajasaḥ pūrvasyāṃ diśi viśrutam // BndP_2,8.17 //
putraṃ nāmnā sudhanvānaṃ rājānaṃ so 'bhyaṣecayat /
dakṣiṇāsyāṃ diśi tathā kardamasya prajāpateḥ // BndP_2,8.18 //
putrāṃ śaṅkhapadaṃ nāma rājānaṃ sobhyaṣecayat /
pascimasyāṃ diśi tathā rajasaḥ putramacyutam // BndP_2,8.19 //
ketumantaṃ mahātmānaṃ rājānaṃ cābhyaṣecayat /
tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ // BndP_2,8.20 //
udīcyāṃ diśi durddharṣaputraṃ rājye 'bhyaṣecayat /
manuṣyāṇāmadhipatiṃ cakre vaivasvataṃ manum // BndP_2,8.21 //
tairiyaṃ pṛthivī sarvā saptadvīpā sapattanā /
yathāpradeśamadyāpi dharmeṇa paripālyate // BndP_2,8.22 //
svāyaṃbhuventare pūrvaṃ brahmaṇā te 'bhiṣecitāḥ /
nṛpāścaite 'bhiṣicyante manavo ye bhavanti vai // BndP_2,8.23 //
manvantareṣvatīteṣu gatā hyeteṣu pārthivāḥ /
evamanye 'bhiṣicyante prāpte manvantare punaḥ // BndP_2,8.24 //
atītānāgatāḥ sarve smṛtā manvantareśvarāḥ /
rājasūye 'bhiṣiktaśca pṛthu rebhirnarottamaḥ // BndP_2,8.25 //
vedadṛṣṭena vidhinā hyadhirājaḥ pratāpavān /
etānutpādya putrāṃstu prajāsantānakāraṇāt // BndP_2,8.26 //
punareva mahā bhāgaḥ prajānāṃ patirīśvaraḥ /
kaśyapo gotrakāmastu cacāra paramaṃ tapaḥ // BndP_2,8.27 //
putrau gotrakarau mahyaṃ bhavetāmiti cintayan /
tasyapradhyāyamānasya kaśyapasya mahātmanaḥ // BndP_2,8.28 //
brahmaṇoṃ'śau sutau paścātprādurbhūtau mahaujasau /
vatsāraścāsitaścaiva tāvubhau brahma vādanā // BndP_2,8.29 //
vatsārānnidhruvo jajñe rebhyaśca suhamāyaśāḥ /
rebhyasya raibhyo vijñeyo nidhruvasya nibodhata // BndP_2,8.30 //
cyavanasya sukanyāyā sumedhāḥ samapadyata /
nidhruvasya tu yā patnī mātā vai kuṇḍapāyirām // BndP_2,8.31 //
asitasyaikaparṇāyāṃ brahmiṣṭhaḥ samapadyata /
śāṇḍilyānāṃ varaḥ śrīmān devalaḥ sumahāyaśāḥ // BndP_2,8.32 //
nidhruvāḥ śāṇḍilā raibhyāstrayaḥ pakṣāstu kāśyapāḥ /
vajriprabhṛtayo devā devāstasya prajā svimāḥ // BndP_2,8.33 //
caturyuge tvatikrānte manorhyekādaśe prabhoḥ /
athāvaśiṣṭe tasmiṃstu dvāpare saṃprarttite // BndP_2,8.34 //
maruttasya nariṣyaṃ tastasya putro damaḥ kila /
rājyavarddhanakastasya sudhṛtistatsuto naraḥ // BndP_2,8.35 //
kevalaśca tatastasya bandhumānvegavāṃstataḥ /
budhastasyā bhavadyasyā tṛṇabindurmahīpatiḥ // BndP_2,8.36 //
tretāyugamukhe rājā tṛtīye sa babhūva ha /
tasya celavilā kanyālaṃbuṣāgarbhasaṃbhavā // BndP_2,8.37 //
tasyāṃ jāto viśravāstu vaulastyakulavarddhanaḥ /
bṛhaspatibṛrhatkīrtirdevācāryastu kīrttitaḥ // BndP_2,8.38 //
kanyāṃ tasyopayeme sa nāmnā vai devavarṇinīm /
puṣpotkaṭāṃ ca vākāṃ ca sute mālyavatastathā // BndP_2,8.39 //
kaikasīṃ mālinaḥ kanyāṃ tāsāṃ tu śṛṇuta prajāḥ /
jyeṣṭhaṃ vaiśravaṇaṃ tasya suṣuve devavarṇinī // BndP_2,8.40 //
divyena vidhinā yuktamārṣeṇa ca śrutena ca /
rākṣasena ca rūpeṇa āsureṇa balena ca // BndP_2,8.41 //
tripādaṃ sumahā kāyaṃ sthūlaśīrṣaṃ mahāhanum /
aṣṭadaṃṣṭraṃ harichmaśruṃ śaṅkukarṇaṃ vilohitam // BndP_2,8.42 //
hrasvabāhuṃ prabāhuṃ ca pigalaṃ sudvibhīṣaṇam /
vaivarttajñānasaṃpannaṃ saṃbuddhaṃ caiva saṃbhavāt // BndP_2,8.43 //
pitā dṛṣṭvābravīttaṃ tu kubero 'yamiti svayam /
kutsāyāṃ kviti śabdo 'yaṃ śarīraṃ beramucyate // BndP_2,8.44 //
kuberaḥ kuśarīratvānnāmnā vai tena soṃ'kitaḥ /
yasmādviśravaso 'patyaṃ sādṛśyādviśravā iva // BndP_2,8.45 //
tasmādvaiśravaṇo nāma nāmnā tena bhaviṣyati /
ṛdrayāṃ kubero 'janayadviśrutaṃ nalakūbaram // BndP_2,8.46 //
rāvaṇaṃ kumbhakarṇaṃ ca kanyāṃ śūrpaṇakhīṃ tathā /
vibhīṣaṇacaturthāṃstu kaikasyajanayatsutān // BndP_2,8.47 //
śaṅkukarṇo daśagrīvaḥ piṅgalo raktamūrddhajaḥ /
catuṣpādviṃśatibhujo mahākāyo mahābalaḥ // BndP_2,8.48 //
jātyañja nanibho daṃṣṭrī lohitagrīva eva ca /
rākṣasenaujasā yukto rūpeṇa ca balena ca // BndP_2,8.49 //
sattvabuddhijitaircaṅkṣarā asaireva rāvaṇaḥ /
visargadāruṇaḥ krūro rāvaṇo drāvaṇastu saḥ // BndP_2,8.50 //
hiraṇyakaśipurhyāsīdrāvaṇaḥ pūrvajanmani /
caturyugāni rājābhūt trayodaśa sa rākṣasaḥ // BndP_2,8.51 //
tāḥ pañcakoṭyo varṣāṇāṃ saṃkhyātāḥ saṃkhyayā dvijāḥ /
niyutānyekaṣaṣṭiṃ ca śaradāṃ gaṇitāni vai // BndP_2,8.52 //
ṣaṣṭiṃ caiva sahasrāṇi varṣāṇāṃ vai sa rāvaṇaḥ /
devatānāmṛṣīṇāṃ ca ghoraṃ kṛtvā prajāgaram // BndP_2,8.53 //
tretāyuge caturviṃśe rāvaṇastapasaḥ kṣayāt /
rāmaṃ dāśarathiṃ prāpya sagaṇaḥ kṣayamīyivān // BndP_2,8.54 //
mahodaraḥ prahastaśca mahāpārśvaḥ kharastathā /
puṣpotkaṭāyāḥ putrāste kanyā kumbhīnasī tathā // BndP_2,8.55 //
triśirā dūṣaṇaścaiva vidyujjihvaḥ sarākṣasaḥ /
kanyānupālikā caiva vākāyāḥ prasavaḥ smṛtaḥ // BndP_2,8.56 //
ityete krūra karmāṇaḥ paulastyā rākṣasā daśa /
dāruṇābhijanāḥ sarve devairapi durāsadāḥ // BndP_2,8.57 //
sarve labdhavarāḥ śūrāḥ putrapautraiḥ samanvitāḥ /
yakṣāṇāṃ caiva sarveṣāṃ paulastyā ce ca rākṣasāḥ // BndP_2,8.58 //
āgastyavaiśvāmitrāṇāṃ krūrāṇāṃ brahmarakṣasām /
vedādhyayanaśīlānāṃ tapovrataniṣeviṇām // BndP_2,8.59 //
teṣāmaiḍaviḍo rājā paulastyaḥ savyapiṅgalaḥ /
itare ye yajñajuṣaste vai rakṣogaṇāstrayaḥ // BndP_2,8.60 //
yātudhānā brahmadhānā vārttāścaiva divācarāḥ /
niśācaragaṇāsteṣāṃ catvāraḥ kavibhiḥ smṛtāḥ // BndP_2,8.61 //
paulastyā nairṛtāścaiva āgastyāḥ kauśikāstathā /
ityetāḥ sapta teṣāṃ vai jātayo rākṣasāḥ smṛtāḥ // BndP_2,8.62 //
teṣāṃ rupaṃ pravakṣyāmi svābhāvyena vyavasthitam /
vṛttākṣāḥ piṅgalāścaiva mahākāyā mahodarāḥ // BndP_2,8.63 //
aṣṭadaṃṣṭrāḥ śaṅkukārṇā ūrddhvaromāṇa eva ca /
ākarṇā hāritasyāśca muñjadhūmrordhvamūrdhajāḥ // BndP_2,8.64 //
sthūlaśīrṣāḥ sitābhāśca hrasvasakthiprabāhavaḥ /
tāmrāsyā laṃbajihvoṣṭhā laṃbabhrūsthūlanāsikāḥ // BndP_2,8.65 //
nīlāṅgā lohitagrīvā gaṃbhīrākṣā vibhīṣaṇāḥ /
mahāghorasvarāścaiva vikaṭodbaddhapiṇḍikāḥ // BndP_2,8.66 //
sthūlāśca tuṅganāsāśca śilāsaṃhananā dṛḍhāḥ /
dāruṇābhijanāḥ krūrāḥ prāyaśaḥ kliṣṭakarmiṇaḥ // BndP_2,8.67 //
sakuṇḍalāṅgadāpīḍā mukuṭoṣṇīṣadhāriṇaḥ /
vicitrābharaṇāścitramālyagandhānulepanāḥ // BndP_2,8.68 //
annādāḥ piśitādāśca puruṣādāśca te smṛtāḥ /
ityetadrūpasādharmyaṃ rākṣasānāṃ smṛtaṃ budhaiḥ // BndP_2,8.69 //
na samāste bale buddhau yuddhe māyā kṛte tadā /
pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ // BndP_2,8.70 //
bhūtāḥ sarppāḥ piśācāśca sṛmarā hastinastathā /
vānarāḥ kinnarāśceva māyuḥ kiṃpuruṣāstathā // BndP_2,8.71 //
prāgapyete parikrāntā mayā krodhavaśānvayāḥ /
anapatyaḥ kraturhyasminsmṛto vaivasvateṃ'tare // BndP_2,8.72 //
na tasya patnyaḥ putrā vā tejaḥ saṃkṣivya ca sthitaḥ /
atrervaśaṃ pravakṣyāmi tṛtīyasya prajāpateḥ // BndP_2,8.73 //
tasya patnyastu sundaryoṃ daśaivāsanpativratāḥ /
badrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ // BndP_2,8.74 //
bhadrā śūdrā ca madrā ca śālabhā maladā tathā /
balā halā ca saptaitā yā ca gocapalāḥ smṛtāḥ // BndP_2,8.75 //
tathā tāmarasā caiva ratnakūṭā ca tādṛśaḥ /
tatra yo vaṃśakṛccāsau tasya nāma prabhākaraḥ // BndP_2,8.76 //
madrāyāṃ janayāmāsa somaṃ putraṃ yaśasvinam /
svarbhānunā hate sūrye patamāne divo mahīm // BndP_2,8.77 //
tamo 'bhibhūte loke 'sminprabhā yena pravarttitā /
svasti testviti caukto vai patanniha divākaraḥ // BndP_2,8.78 //
brahmarṣervacanāttasya na papāta divo mahīm /
atriśreṣṭhāni gotrāṇi yaścakāra mahātapāḥ // BndP_2,8.79 //
yajñeṣvanidhanaṃ caiva surairyasya pravartitam /
sa tāsu janayāmāsa putrānātmasamānakān // BndP_2,8.80 //
daśa tānvai sumahatā tapasā bhāvitaḥ prabhuḥ /
svastyātreyā iti khyātā ṛṣayo vedapāragāḥ // BndP_2,8.81 //
teṣāṃ dvau khyātayaśasau brahmiṣṭhau sumahaujasau /
datto hyanumato jyeṣṭho durvāsāstasya cānujaḥ // BndP_2,8.82 //
yavīyasī sutā teṣāmabalā brahmavādinī /
atrāpyudāharantīmaṃ ślokaṃ paurāṇikāḥ purā // BndP_2,8.83 //
atreḥ putraṃ mahātmānaṃ śāntātmānamakalmaṣam /
dattātreyaṃ tanuṃ viṣaṇoḥ purāṇajñāḥ prajakṣate // BndP_2,8.84 //
tasya gotrānvayajjātāścatvāraḥ prathitā bhuvi /
śyāvāśvā mudgalāścaiva vāgbhūtakagavi sthirāḥ // BndP_2,8.85 //
ete 'trīṇāṃ tu catvāraḥ smṛtāḥ pakṣā mahaujasaḥ /
kāśyapo nāradaścaiva parvato 'rundhatī tathā // BndP_2,8.86 //
jajñire mānasā hyete 'rudhatyāstannibodhata /
nāradastu vasiṣṭhāyārundhatī pratyapādayat // BndP_2,8.87 //
ūrddhvaretā mahātejā dakṣaśāpāttu nāradaḥ /
purā devāsure tasminsaṃgrāme tārakāmaye // BndP_2,8.88 //
anāvṛṣṭyā hate loke vyagre śaste suraiḥ saha /
vasiṣṭhastapasā dhīmāñjīvayāmāsa vai prajāḥ // BndP_2,8.89 //
anekaphalamūlinya auṣadhīśca pravartayan /
tāstena jīvayāmāsa kāruṇyādauṣadhena saḥ // BndP_2,8.90 //
arundhatyāṃ vasiṣṭastu śaktimutpādaya tsutam /
svāṅgaja janayacchaktiradṛśyantyāṃ parāśaram // BndP_2,8.91 //
kālyāṃ parāśarājjajñe kṛṣṇadvaipāyanaḥ prabhuḥ /
dvaipāyanādaraṇyāṃ vai śuko jajñe guṇānvitaḥ // BndP_2,8.92 //
udapadyanta ṣaḍime pīvaryāṃ śukasūnavaḥ /
bhūriśravāḥ prabhuḥ śaṃbhuḥ kṛṣṇo gauraśca pañcamaḥ // BndP_2,8.93 //
kanyā kīrtimatī caiva yogamātā dhṛtavratā /
jananī brahmadattasya patnī sā tvaṇuhasya ca // BndP_2,8.94 //
śvetāḥ kṛṣṇāśca paurāśca śyāmadhūmrāśca caṇḍinaḥ /
ūṣmādā dārikāścaiva nīlāścaiva parāśarāḥ // BndP_2,8.95 //
parāśarāṇāmaṣṭau te pakṣāḥ proktā mahātmanām /
ata ūrddhva nibodha tvamindrapramati saṃbhavam // BndP_2,8.96 //
vasiṣṭhasya kapiñjalyāṃ ghṛtācyāmudapadyata /
kuṇīti yaḥ samākhyāta indrapramatirucyate // BndP_2,8.97 //
pṛthoḥ sutāyāṃ saṃbhūtaḥ putrastasyābhavadvasuḥ /
upamanyuḥ sutastasya yasyeme hyaupamanyavaḥ // BndP_2,8.98 //
mitrāvaruṇayoścaiva kuṇḍineyāḥ pariśrutāḥ /
ekārṣeyāstathā cānye vasiṣṭhā nāma viśrutāḥ // BndP_2,8.99 //
ete pakṣā vasiṣṭhānāṃ smṛtā hyekādaśaiva tu /
ityete brahmaṇaḥ putrā mānasā aṣṭa viśrutāḥ // BndP_2,8.100 //
bhrātaraḥ sumahābhāgā yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ /
trīṃllokāndhārayantīmāndevarṣigaṇasaṃkulān // BndP_2,8.101 //
teṣāṃ putrāśca pautrāśca śataśo 'tha sahasraśaḥ /
vyāptā yestu trayo lokāḥ sūryasyeva gabhastibhiḥ // BndP_2,8.102 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde ṛṣivaṃśavarṇanaṃ nāmāṣṭamo 'dhyāyaḥ // 8//


_____________________________________________________________


ṛṣaya ūcuḥ
kathaṃ dvivārāvutpannā bhavānī prāksatī tu yā /
āsīddākṣāyaṇī pūrvamumā kathamajāyata // BndP_2,9.1 //
menāyāṃ pitṛkanyāyāṃ janayañchailarāṭ svayam /
ke vai te pitaro nāma yeṣāṃ menā tu mānasī // BndP_2,9.2 //
mainākaścaiva dohitro dauhitrī ca tathā hyumā /
ekaparṇā tathā caiva tathā caivaikapāṭalā // BndP_2,9.3 //
gaṅgā cāpi saricchreṣṭhā sarvāsāṃ pūrvajā tathā /
sarvametatvayoddiṣṭaṃ nirdeśaṃ tasya no vada // BndP_2,9.4 //
śrotumicchāmi bhadraṃ te śrāddhasya ca vidhiṃ param /
putrāśca ke smṛtāsteṣāṃ kathaṃ ca pitarastu te // BndP_2,9.5 //
kathaṃ vā te samutpannāḥ kiṃnā mānaḥ kimātmakāḥ /
svarge vai pitaro hyete devānāmapi devatāḥ // BndP_2,9.6 //
evaṃ veditumicchāmi pitṝṇāṃ sargamuttamamā /
yathā ca dattamasmābhiḥ sārddhaṃ prīṇāti vai pitṝn // BndP_2,9.7 //
yadarthaṃ te na dṛśyante tatra kiṃ kāraṇaṃ smṛtam /
svarge tu ke ca varttante pitaro narake va ke // BndP_2,9.8 //
abhisaṃbhāṣya pitaraṃ pituśca pitaraṃ tathā /
pratitāmahaṃ tathā caiva triṣu piṇḍeṣu nāmataḥ // BndP_2,9.9 //
nāmnā dattāni śrāddhāni kathaṃ gacchanti vai pitṝn /
kathaṃ ca śaktāste dātuṃ narakasthāḥ phalaṃ punaḥ // BndP_2,9.10 //
ke ca te pitaro nāma kānyajāmo vayaṃ punaḥ /
devā api pitṝn svarge yajantīti hi naḥ śrutam // BndP_2,9.11 //
etadicchāmi vai śrotuṃ vistareṇa bahuśrutam /
spaṣṭābhidhāna mapi vai tadbhavānvaktumarhasi // BndP_2,9.12 //
sūta uvāca
atra vo kīrtayiṣyāmi yathāprajñaṃ yathāśrutam /
manvantareṣu jāyante pitaro devasūnavaḥ // BndP_2,9.13 //
atītānāgatāḥ śreṣṭhāḥ kaniṣṭhāḥ kramaśastu vai /
devaiḥ sārddhaṃ purātītāḥ pitaro 'nyentareṣu vai // BndP_2,9.14 //
vartante sāṃprataṃ ce tu tānvai pakṣyāmi niścayāt /
śrāddhakriyāṃ manuścaiṣāṃ śrāddhadevaḥ pravarttayet // BndP_2,9.15 //
devānsṛjata brahmā māṃ yakṣyantīti ca prabhuḥ /
tamutsṛjya tadātmānamayajaṃste phalārthinaḥ // BndP_2,9.16 //
te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā bhaviṣyatha /
tasmātkiñcinna jānīta tato lokeṣu muhyata // BndP_2,9.17 //
te bhūyaḥ praṇatāḥ sarve yācanti sma pitāmaham /
anugrahāya lokānāṃ punastānabravītprabhuḥ // BndP_2,9.18 //
prāyaścittaṃ caradhvaṃ vai vyabhicāro hi vaḥ kṛtaḥ /
putrānsvānparipṛcchadhvaṃ tato jñānamavāpsyatha // BndP_2,9.19 //
tatasta svasutāṃścaiva prayaścittaji ghṛkṣavaḥ /
apṛcchansaṃyatātmāno vidhivacca mitho mithaḥ // BndP_2,9.20 //
tebhyaste niyatātmānaḥ putrāḥ śaṃsuranekadhā /
prayaścittāni dharmajñāvāṅmanaḥ karmajāni ca // BndP_2,9.21 //
te putrānabruvanprītā labdhasaṃjñā divaukasaḥ /
yūyaṃ vai pitaro 'smākaṃ yairvayaṃ pratibodhitāḥ // BndP_2,9.22 //
dharmaṃ jñānaṃ ca vairāgyaṃ ko varo vaḥ pradīyatām /
pustānabravīdbrahmā yūyaṃ vai satyavādinaḥ // BndP_2,9.23 //
tasmādyaduktaṃ yuṣmābhistattathā na tadanyathā /
uktaṃ ca pitaro 'smākaṃ ceti vai tanayāḥ svakāḥ // BndP_2,9.24 //
pitaraste bhaviṣyanti tebhyo 'yaṃ dīyatāṃ varaḥ /
tenaiva vacasā te vai brahmaṇaḥ parameṣṭhinaḥ // BndP_2,9.25 //
putrāḥ pitṛtvamājagmuḥ putratvaṃ pitaraḥ punaḥ /
tasmātte pitaraḥ putrāḥ pitṛtvaṃ teṣu tatsmṛtam // BndP_2,9.26 //
evaṃ smṛtvā pitṝnputrāḥ putrāṃścaiva pitṝṃstathā /
vyājahāra punarbrahmā vitṝnātmavivṛddhaye // BndP_2,9.27 //
yo hya niṣṭānpitṝñśrāddhi kriyāṃ kāñcitakariṣyati /
rākṣasā dānavāśbaiva phalaṃ prāpsyanti tasya tat // BndP_2,9.28 //
śrāddhairāpyāyitāścaiva pitaraḥ somamavyayam /
āpyāyamānā yuṣmābhirvarddhayiṣyanti nityaśaḥ // BndP_2,9.29 //
śrāddhairāpyāyitaḥ somo lokānāpyāyayiṣyati /
kṛtsnaṃ saparvatavanaṃ jaṅgamājaṅgamairvṛtam // BndP_2,9.30 //
śrāddhāni puṣṭikāmāśca ye kariṣyanti mānavāḥ /
tebhyaḥ puṣṭiṃ prajāścaiva dāsyanti pitaraḥ sadā // BndP_2,9.31 //
śrāddhe yebhyaḥ pradāsyanti trīnpiṇḍānnāmagotrataḥ /
sarvatra vartamānāste pitaraḥ prapitāmahāḥ // BndP_2,9.32 //
teṣāmāpyāyayiṣyanti śrāddhadānena vai prajāḥ /
evamājñā kṛtā pūrvaṃ brahmaṇā parameṣṭhinā // BndP_2,9.33 //
tenaitatsarvathā siddhaṃ dānamadhyayanaṃ tapaḥ /
te tu jñānapradātāraḥ pitaro vo na saṃśayaḥ // BndP_2,9.34 //
ityete pitaro devā devāśca pitaraḥ punaḥ /
anyonyapitaro hyete devāśca pitaraśca ha // BndP_2,9.35 //
etadbrahmavacaḥ śrutvā sūtasya viditātmanaḥ /
papracchurmunayo bhūyaḥ sūtaṃ tasmādyaduttaram // BndP_2,9.36 //
ṛṣaya ūcuḥ
kiyanto vai munigaṇāḥ kasminkāle ca te gaṇāḥ /
pūrve tu devapravarā devānāṃ somavarddhanāḥ // BndP_2,9.37 //
sūta uvāca
etadvo 'haṃ pravakṣyāmi pitṛsargamanuttamam /
śaṃyuḥ papraccha yatpūrvaṃ pitaraṃ vai bṛhaspatim // BndP_2,9.38 //
bṛhaspatimupāsīnaṃ sarvajñānārthakovidam /
putraḥ śaṃyurimaṃ praśnaṃ papraccha vinayānvitaḥ // BndP_2,9.39 //
ka ete pitaro nāma kiyantaḥ ke ca nāmataḥ /
samudbhūtāḥ kathaṃ caite pitṛtvaṃ samupāgatāḥ // BndP_2,9.40 //
kasmācca pitaraḥ pūrvaṃ yajñaṃ puṣṇanti nityaśaḥ /
kriyāśca sarvā varttante śrāddhapūrvā mahātmanām // BndP_2,9.41 //
kasmai śrāddhāni deyāni kiṃ ca datte mahāphalam /
keṣu cāpyakṣayaṃ śrāddhaṃ tīrtheṣu ca nadīṣu ca // BndP_2,9.42 //
keṣu vai sarvamāptoti śrāddhaṃ kṛtvā dvijottamaḥ /
kaśca kālo bhavecchrāddhe vidhiḥ kaścānuvarttate // BndP_2,9.43 //
etadicchāmi bhagavanvistareṇa yathā tathā /
vyākhyātamānupūrvyeṇa yatra codāhṛtaṃ mayā // BndP_2,9.44 //
bṛhaspatiridaṃ samyagevaṃ pṛṣṭo mahāmatiḥ /
vyājahārānupūrvyeṇa praśnaṃ praśnavidāṃ varaḥ // BndP_2,9.45 //
bṛhaspatiruvāca
katha yiṣyāmi te tāta yanmāṃ tvaṃ paripṛcchasi /
vinayena yathānyāyaṃ gambhīraṃ praśnamuttamam // BndP_2,9.46 //
dyauraṃrikṣaṃ pṛthivī nakṣatrāṇi diśasta thā /
sūryācandramasau caiva tathāhorātrameva ca // BndP_2,9.47 //
na babhūvustadā tāta tamobhūtamabhūjjagat /
brahmaiko duścaraṃ tatra tatāpa paramaṃ tapaḥ // BndP_2,9.48 //
śaṃyustamabravīdbhūyaḥ pitaraṃ brahmavittamam /
sarvavedavratasnātaḥ sarvajñānavidāṃ varaḥ /
kīdṛśaṃ sarvabhūteśastapastepe prajā patiḥ // BndP_2,9.49 //
bṛhaspatiruvāca
sarveṣāṃ tapasāṃ yattattapo yogamanuttamam /
dhyāyaṃstadā sa bhagavāṃstena lokānavāsṛjat // BndP_2,9.50 //
jñānāni bhūtabhavyāni lokā vedāśca sarvaśaḥ /
yogāmṛtāstadā sṛṣṭā brahmaṇā lokacakṣuṣā // BndP_2,9.51 //
lokāḥ saṃtānakā nāma yatra tiṣṭhanti bhāsvarāḥ /
vairājā iti vikhyātā devānāṃ divi devatā/ // 52//
yogena tapasā yuktaḥ pūrvameva tadā prabhuḥ /
devānasṛjata brahmā yogayuktānsanātanān // BndP_2,9.53 //
ādidevā iti khyātā mahāsattvā mahaujasaḥ /
sarvakāmapradāḥ pūjyā devādānavamānavaiḥ // BndP_2,9.54 //
teṣāṃ sapta samākhyātā gaṇāstrailokyapūjitāḥ /
amūrttayastrayasteṣāṃ catvārastu samūrttayaḥ // BndP_2,9.55 //
upariṣṭāt trayasteṣāṃ varttante bhāvamūrttayaḥ /
teṣāmadhastādvarttante catvāraḥ sūkṣmamūrttayaḥ // BndP_2,9.56 //
tato devāstato bhūmireṣā lokaparaṃparā /
loke varṣanti te hyasmiṃstebhyaḥ parjanyasaṃbhavaḥ // BndP_2,9.57 //
annaṃ bhavati vai vṛṣṭyā lokānāṃ saṃbhavastataḥ /
āpyāyayanti te yasmātsomaṃ cānnaṃ ca yogataḥ // BndP_2,9.58 //
ūcustānvai pitṝṃsta smāllokānāṃ lokasattamāḥ /
manojavāḥ svadhābhakṣyaḥ sarvakāmapariṣkṛtāḥ // BndP_2,9.59 //
lobhamohabhayopetā niścintāḥ śoka varjitāḥ /
ete yogaṃ parityajya prāptā lokānsudarśanān // BndP_2,9.60 //
divyāḥ puṇyā vipāpmāno mahātmāno bhavantyuta /
tato yugasahasrānte jāyante brahmavādinaḥ // BndP_2,9.61 //
pratilabhya punaryogaṃ mokṣaṃ gacchantyamūrttayaḥ /
vyaktāvyaktaṃ parityajya mahāyogabalena ca // BndP_2,9.62 //
naśyantyulkeva gagane kṣaṇadvidyutprabheva ca /
utsṛjya dehajālāni mahāyogabalena ca // BndP_2,9.63 //
nirākhyopāsyatā yānti saritaṃ sāgaraṃ yathā /
kriyayā gurupūjābhiryāgaṃ kurvanti yatnataḥ // BndP_2,9.64 //
śrāddhe prītāstataḥ somaṃ pitaro yogamāsthitāḥ /
āpyāyayanti yogena trailokyaṃ yena jīvati // BndP_2,9.65 //
tasmācchrāddhāni deyāni yogānāṃ yatnataḥ sadā /
pitṝṇāṃ hi balaṃ yogo yogātsomaḥ pravarttate // BndP_2,9.66 //
sahasraśataviprānvai bhojayedyāvadāgatān /
ekastānapi mantrajñaḥ sarvānarhati tacchṛṇu // BndP_2,9.67 //
etāneva ca mantrajñānbhojayedyaḥ samāgatān /
ekastānsnātakaḥ pritaḥ sarvānarhati tacchṛṇu // BndP_2,9.68 //
mantrajñānāṃ sahasreṇa snātakānāṃ śatena ca /
yogācāryeṇa yadbhuktaṃ trāyate mahāto bhayāt // BndP_2,9.69 //
gṛhasthānāṃ sahasreṇa vānaprasthaśatena ca /
brahmacārisahasreṇa yoga eva viśiṣyate // BndP_2,9.70 //
nāstiko vāpyadharmo vā saṃkīrmastaskaro 'pi vā /
nānyatra tāraṇaṃ dānaṃ yogeṣvāha prajāpatiḥ // BndP_2,9.71 //
pitarastasya tuṣyanti suvṛṣṭenaiva karṣakāḥ /
putro vāpyatha vā pautro dhyāninaṃ bhojayiṣyati // BndP_2,9.72 //
alābhe dhyānaniṣṭhānāṃ bhojayedbrahmacāriṇam /
tadalābhe udasīnaṃ gūhasthamapi bhojayet // BndP_2,9.73 //
yastiṣṭhedekapādena vāyubhakṣaḥ śataṃ samāḥ /
dhyānayogī parastasmāditi brahmānuśāsanam // BndP_2,9.74 //
ādya eṣa gaṇaḥ proktaḥ pitṝṇāmamitaujasām /
bhāvayansarvalokānvai sthita eṣa gaṇaḥ sadā // BndP_2,9.75 //
ata ūrdhvaṃ pravakṣyāmi sarvānapi gaṇānpunaḥ /
saṃtatiṃ saṃsthitiṃ caiva bhāvanāṃ ca yathākramam // BndP_2,9.76 //
eti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya
upoddhātapāde pitṛkalpo nāma navamo 'dhyāyaḥ // 9//


_____________________________________________________________


bṛhaspatiruvāca
saptaite jayatāṃ śreṣṭhāḥ svarge pitṛgaṇāḥ smṛtāḥ /
catvāro murttimantaśca trayasteṣāmamūrttayaḥ // BndP_2,10.1 //
teṣāṃ lokānvisargaṃ ca kīrttayiṣye nibodhata /
yāvai duhitarasteṣāṃ dauhitrāśceva ye smṛtāḥ // BndP_2,10.2 //
lokāḥ saṃtānakā nāma yatra tiṣṭhanti bhāsvarāḥ /
amūrttayaḥ pitṛgaṇāste vai putrāḥ prajāpateḥ // BndP_2,10.3 //
virājasya dvijaśreṣṭhā vairājā iti viśrutāḥ /
ete vai pitarastāta yogānāṃ yogavardhanāḥ // BndP_2,10.4 //
apyāyayanti ye nityaṃ yogāyogabalena tu /
śrāddhairāpyāyitāste vai somamāpyāyayanti ca // BndP_2,10.5 //
āpyāyitastataḥ somo lokānāpyāyayatyuta /
eteṣāṃ mānasī kanyā menā nāma mahāgireḥ // BndP_2,10.6 //
patnī himavataḥ putro yasyā maināka ucyate /
parvatapravaraḥ so 'tha kraiñcaścāsya gireḥ sutaḥ // BndP_2,10.7 //
tisraḥ kanyāstu menāyāṃ janayāmāsa śailārāṭ /
aparṇāmekaparṇāṃ ca tṛtīyāmekapāṭalām // BndP_2,10.8 //
nyagrodhame kaparṇā tu pāṭhalaṃ tvekapāṭalā /
āśite dve aparṇā tu hyaniketā tapo 'carat // BndP_2,10.9 //
śataṃ varṣasahasrāṇāṃ duścaraṃ devadānavaiḥ /
āhāramekaparṇena hyekaparṇā samācarat // BndP_2,10.10 //
pāṭalenaiva caikena vyadadhādekapāṭalā /
pūrṇe varṣasahasre dve cāhāraṃ vai prajakratuḥ // BndP_2,10.11 //
ekā tatra nirāhārā tāṃ mātā pratyabhāṣata /
niṣedhayantī someti mātṛsrehena duḥkhitā // BndP_2,10.12 //
sā tathoktā tadāparṇā devī duścaracāriṇī /
umeti hi mahābhāgā triṣu lokeṣu viśrutā // BndP_2,10.13 //
tathaiva nāmnā tenāsau niruktoktena karmaṇā /
etattu trikumārīkaṃ jagatsthāvarajaṅga mam // BndP_2,10.14 //
etāsāṃ tapasā sṛṣṭaṃ yāvadbhūmirddhariṣyati /
tapaḥśarīrāstāḥ sarvāsthisro yogabalānvitāḥ // BndP_2,10.15 //
sarvāstāḥ sumahābhāgāḥ sarvāśca sthirayauvanāḥ /
sarvāśca brahmavādinyaḥ sarvāścaivordhvaretasaḥ // BndP_2,10.16 //
umā tāsāṃ variṣṭhā ca śreṣṭhā ca varavarṇinī /
mahāyogabalopetā mahādevamupasthitā // BndP_2,10.17 //
dattakaścośānstasyāḥ putro vai bhṛgunandanaḥ /
asitasyaikaparṇā tu patnī sādhvī pativratā // BndP_2,10.18 //
dattā himavatā tasmai yogācāryāya dhīmate /
devalaṃ suṣuve sā tu brahmiṣṭhaṃ jñānasaṃyutā // BndP_2,10.19 //
yā vai tāsāṃ kumārīṇāṃ tṛtīyā caikapāṭalā /
putraṃ śataśalākasya jaigīṣavyamupasthitā // BndP_2,10.20 //
tasyāpi śaṅkhaliśitau smṛtau putrāvayonijau /
ityetā vai mahābhāgāḥ kanyā himavataḥ śubhāḥ // BndP_2,10.21 //
rudrāṇī sā tu pravarā svairguṇairatiricyate /
anyonyaprītamanasorumāśaṅkarayoratha // BndP_2,10.22 //
śleṣaṃ saṃsaktayorjñātvā śaṅkitaḥ kila vṛtrahā /
tābhyāṃ maithunaśaktābhyāmapatyodbhavabhīruṇā // BndP_2,10.23 //
tayoḥ sakāśamindreṇa preṣito havyavāhanaḥ /
anāyo rativighnaṃ ca tvamācara hutāśana // BndP_2,10.24 //
sarvatra gata eva tvaṃ na doṣo vidyate tava /
ityevamukte tu tadā vahninā ca tathā kṛtam // BndP_2,10.25 //
umāṃ devaḥ samutsṛjya śukraṃ bhūmau vyasarjayat /
tato ruṣitayā sadyaḥ śapto 'gnirumayā tayā // BndP_2,10.26 //
idaṃ coktavatī vahniṃ roṣagadgadayā girā /
yasmānnāvavitṛptābhyāṃ rativighnaṃ hutāśana // BndP_2,10.27 //
kṛtavānasya karttavyaṃ tasmāttvamasi durmatiḥ /
yadevaṃ vigataṃ garbhaṃ raudraṃ śukraṃ mahāprabham // BndP_2,10.28 //
garbhe tvaṃ dhārayasvaivameṣā te daṇḍadhāraṇā /
sa śāpadoṣādrudrāṇyā antargarbho hutāśanaḥ // BndP_2,10.29 //
bahūnvarṣagaṇāngarbhaṃ dhārayāmāsa vai dvija /
sa gaṅgāmabhigamyāha śrūyatāṃ sariduttame // BndP_2,10.30 //
sumahānparikhedo me jāyate garbhadhāraṇāt /
maddhitārtha matho garbhamimaṃ dhāraya nimnage // BndP_2,10.31 //
matprasādācca tanayo varadaste bhaviṣyati /
tathetyuktvā tadā sā tu saṃpratdṛṣṭā mahānadī // BndP_2,10.32 //
taṃ garbhaṃ dhārayāmāsa dahyamānena cetasā /
sāpi kṛcchreṇa mahatā khidyamānā mahānadī // BndP_2,10.33 //
prakṛṣṭaṃ vyasṛjadgarbhaṃ dīpyamāna mivānalam /
rudrāgnigaṅgātanayastatra jāto 'ruṇaprabhaḥ // BndP_2,10.34 //
ādityaśatasaṃkāśo mahātejāḥ pratāpavān /
tasmiñjāte mahābhāge kumāre jāhnavīsute // BndP_2,10.35 //
vimānayānairākāśaṃ patatrribhirivāvṛtam /
devadundubhayo nedurākāśe madhurasvanāḥ // BndP_2,10.36 //
mumucuḥ puṣpavarṣaṃ ca khecarāḥ siddhacāraṇāḥ /
jagurgandharvamukhyāśca sarvaśastatra tatra ha // BndP_2,10.37 //
yakṣā vidyādharāḥ siddhāḥ kinnarāścaiva sarvaśaḥ /
mahānāgasahasrāṇi pravarāśca patatrriṇaḥ // BndP_2,10.38 //
upatasthurmahābhāgamāgneyaṃ śaṅkarātmajam /
prabhāveṇa hatāstena daityavānararākṣasāḥ // BndP_2,10.39 //
sa hi saptarṣibhāryābhirārādevāgnisaṃbhavaḥ /
abhiṣekaprayātābhirdṛṣṭo varjya tvarundhatīm // BndP_2,10.40 //
tābhiḥ sa bālārkanibho raudraḥ parivṛtaḥ prabhuḥ /
snihyamānābhiratyarthaṃ svakabhiriva mātṛbhiḥ // BndP_2,10.41 //
yugapatsarvadevībhirdidhitsurjāhnavīṃ sutaḥ /
ṣaṇmukhānyasṛjacchrīmāṃstenāyaṃ ṣaṇmukhaḥ smṛtaḥ // BndP_2,10.42 //
tena jātena mahātā devānāmasahiṣṇavaḥ /
skanditā dānavagaṇāstasmātskandaḥ pratāpavān // BndP_2,10.43 //
kṛttikābhistu yasmātsa varddhito hi purātanaḥ /
kārttikeya iti khyātastasmādasurasūdanaḥ // BndP_2,10.44 //
jṛṃbhatastasya daityārerjvālā mālākulā tadā /
mukhādvinirgatā tasya svaśaktiraparājitā // BndP_2,10.45 //
krīḍārthaṃ caiva skandasya viṣṇunā prabhaviṣṇunā /
garuḍādatisṛṣṭau hi pakṣiṇau dvau prabhadrakau // BndP_2,10.46 //
mayūraḥ kukkuṭaścaiva patākā caiva vāyunā /
yasya dattā sarasvatyā mahāvīṇā mahāsvanā // BndP_2,10.47 //
ajaḥ svayaṃbhuvā datto meṣo dattaśca śaṃbhunā /
māyāviharaṇe vipra girau kraiñce nipātite // BndP_2,10.48 //
tārake cāsuravare samudīrṇe nipātite /
seṃdropendrairmahābhāgairdevairagnisutaḥ prabhuḥ // BndP_2,10.49 //
senāpatyena daityārirabhiṣiktaḥ pratāpavān /
devasenāpatistveṣa paṭhyate suranāyakaḥ // BndP_2,10.50 //
devāriskandanaḥ skandaḥ sarvalokeśvaraḥ prabhuḥ /
pramathairvidhairdevastathā bhūtagaṇairapi // BndP_2,10.51 //
mātṛbhirvividhābhiśca vināyakagaṇaistataḥ /
lokāḥ somapadā nāma marīceryatra vai sutāḥ // BndP_2,10.52 //
tatra te divi varttante devāstānpūjayantyuta /
śrutā barhiṣado nāma pitaraḥ somapāstu te // BndP_2,10.53 //
eteṣāṃ mānasī kanyā acchodā nāma nimnagā /
acchaudaṃ nāma taddivyaṃ saro yasmātsamutthitā // BndP_2,10.54 //
tathā na dṛṣṭapūrvāstu vitaraste kadācana /
saṃbhūtā mānasī teṣāṃ pitṝnsvānnābhijānatī // BndP_2,10.55 //
sā tvanyaṃ pitaraṃ vavre tānatikramya vai pitṝn /
amāvasumiti khyātamailaputraṃ nabhaścaram // BndP_2,10.56 //
adrikāpsarasā yuktaṃ vimānādhiṣṭhitaṃ divi /
sā tena vyabhicāreṇa gagane nāprajāriṇī // BndP_2,10.57 //
pitaraṃ prārthayitvānyaṃ yogabhraṣṭā papāta ha /
trīṇyavaśyadvimānāni patantī sā divaścyutā // BndP_2,10.58 //
trasareṇupramāṇāni teṣu cāvasthitānpitṝn /
susūkṣmānaparivyaktānagnīnagniṣvivāhitān // BndP_2,10.59 //
trāyadhvamityuvācārtā patatī cāpyavākśirāḥ /
tairukā sā tu mā bhaiṣī rityato 'dhiṣṭhitābhavat // BndP_2,10.60 //
tataḥ prasādayatsā vai sīdantī tvanayā girā /
ūcuste pitaraḥ kanyāṃ bhraṣṭaiśvaryāṃ vyatikramāt // BndP_2,10.61 //
bhraṣṭaiśvaryāṃ svadoṣeṇa patasi tvaṃ śucismite /
yairācaranti karmaṇi śarīrairiha devatāḥ // BndP_2,10.62 //
taireva tatkarmabhalaṃ prāpnuvanti sadā sma ha /
sadyaḥ phalanti karmāṇi devatve pretya mānuṣe // BndP_2,10.63 //
tasmātsvatapasaḥ putri pretya saṃprāpsyase phalam /
ityuktayā tu pitaraḥ punaste tu prasāditāḥ // BndP_2,10.64 //
dhyātvā prasādaṃ te cakrustasyāstadanukaṃpayā /
avaśyaṃ bhāvinaṃ dṛṣṭvā hyarthamūcustadā tu tām // BndP_2,10. 65 //
somapāḥ pitaraḥ kanyāṃ rajño 'syaiva tvamāvasoḥ /
utpannasya pṛthivyāṃ tu mānuṣeṣu mahātmanaḥ // BndP_2,10.66 //
kanyā bhūtvā tvimāṃllokānpunaḥ prāpsyasi bhāmini /
aṣṭāviṃśe bhavitrī tvaṃ dvāpare matsyayonijā // BndP_2,10.67 //
asyaiva rājño duhitā hyadrikāyāmamāvasoḥ /
parāśarasya dāyādamṛṣiṃ tvaṃ janayiṣyasi // BndP_2,10.68 //
sa vedamekaṃ brahmarṣi ścaturddhā vibhajiṣyati /
mahābhiṣasya putrau dvau śantanoḥ kīrttivarddhanau // BndP_2,10.69 //
vicitravīryaṃ dharmajñaṃ tvamevotpādayiṣyasi /
citrāṅgadaṃ ca rājānaṃ sarvasattvabalānvitam // BndP_2,10.70 //
etānutpādayitvātha punarlokānavā psyasi /
vyabhicārātpitṝṇāṃ tvaṃ prāpsyase janma kutsitam // BndP_2,10.71 //
tasyaiva rājñastvaṃ kanyā adrikāyāṃ bhaviṣyasi /
kanyā bhūtvā tataśca tvamimāṃllokānavāpsyasi // BndP_2,10.72 //
evamukatvā tu dāśeyī jātā satyavatī tu sā /
adrikāyāḥ sutā matsyā sutā jātā hyamāvasoḥ // BndP_2,10.73 //
adikāmatsyasaṃbhūtā gaṅgāyamunasaṃgame /
tasyā rājño hi sā kanyā rājño vīryeṇa caiva hi // BndP_2,10.74 //
virajānāma te lokā divi rocanti te gaṇāḥ /
agniṣvāttāḥ smṛtāstatra pitaro bhāskaraprabhāḥ pulahasya prajāpateḥ /
eteṣāṃ mānasī kanyā pīvarī nāma viśrutā // BndP_2,10.77 //
yoginī yogapatnī ca yogamātā tathaiva ca /
bhavitā dvāparaṃ prāpya aṣṭāviṃśatimeva tu // BndP_2,10.78 //
śrīmānvyāso mahāyogī yogastasmindvijottamāḥ /
vyāsādaraṇyāṃ saṃbhūto vidhūma iva pāvakaḥ // BndP_2,10.79 //
parāśarakulodbhūtaḥ śuko nāma mahātapāḥ /
sa tasyāṃ pitṛkanyāyāṃ pīvaryāṃ janayadvibhuḥ // BndP_2,10.80 //
putrānpañca yogacaryāpariburṇānpariśrutān /
kṛṣṇā gauraṃ prabhuṃ śaṃbhuṃ tathā bhūriśrutaṃ ca vai // BndP_2,10.81 //
kanyāṃ kīrtimatīṃ caiva yoginīṃ yogamātaram /
brahmadattasya cananī mahiṣī tvaṇuhasya sā // BndP_2,10.82 //
ādityakiraṇopetamapunarmārgamāsthitaḥ /
sarvavyāpī vinirmukto bhaviṣyati mahāmuniḥ // BndP_2,10.83 //
traya ete gāṇāḥ proktāścatuḥ śeṣānnibodhata /
tānvakṣyāmi dvijaśreṣṭhāḥ prabhāmūrttimato gaṇān // BndP_2,10.84 //
utpannāstu svadhāyāṃ te kāvyā hyagneḥ kaveḥ sutāḥ /
pitaro devalokeṣu jyotirbhāsiṣu bhāsvarāḥ // BndP_2,10.85 //
sarvakāmasamṛddheṣu dvijāstānbhāvayantyuta /
eteṣāṃ mānasī kanyā yogotpattiritiśrutā // BndP_2,10.86 //
dattā sanatkumāreṇa śukrasya mahiṣī tu yā /
ekaśṛṅgeti vikhyātā bhṛgūṇāṃ kīrtivarddhinī // BndP_2,10.87 //
marīci garbhāste lokāḥ samāvṛtya divi sthitāḥ /
ete hyaṅgirasaḥ putrāḥ sādhyaiḥ saṃvarddhitāḥ purā // BndP_2,10.88 //
upahūtāḥ smṛtāste vai pitaro bhāsvarā divi /
tānkṣatriyagaṇāḥ sapta bhāvayanti phalārthinaḥ // BndP_2,10.89 //
eteṣāṃ mānasī kanyā yaśodā nāma viśrutā /
matā yā jananī devī khaṭvāṅgasya mahātmanaḥ // BndP_2,10.90 //
yajñe yasya purā gītā gāthāgītairmaharṣibhiḥ /
agnerjanma tadā dṛṣṭvā śāṇḍilyasya mahātmanaḥ // BndP_2,10.91 //
yajamānaṃ dilīpaṃ ye paśyantyatra samāhitāḥ /
satyavrataṃ mahātmānaṃ te 'pi svargajito narāḥ // BndP_2,10.92 //
ājyapā nāma pitaraḥ kardamasya prajā pateḥ /
samutpannasya pulahādutpannāstasya te sutāḥ // BndP_2,10.93 //
lakiṣu teṣu vaivartāḥ kāmagoṣu vihaṅgamāḥ /
etānvaiśyagaṇāḥ śrāddhe bhāva yanti phalārthinaḥ // BndP_2,10.94 //
eteṣāṃ mānasī kanyā virajā nāma viśrutā /
yayāterjananī sādhvī patnī sā nahuṣasya ca // BndP_2,10.95 //
sukālā nāma pitaro vasiṣṭhasya mahātmanaḥ /
hairaṇyagarbhasya sutāḥ śūdrāstāṃ bhāvayantyuta // BndP_2,10.96 //
mānasā nāma te lokā vartante yatra te divi /
eteṣāṃ mānasī kanyā narmadā saritāṃ varā // BndP_2,10.97 //
sā bhāvayati bhūtāni dakṣiṇāpathagāminī /
jananī sātrasaddasyoḥ purukutsaparigrahaḥ // BndP_2,10.98 //
eteṣāmabhyupagamānmanurmanvantareśvaraḥ /
manvantarādau śrāddhāni pravartayati sarvaśaḥ // BndP_2,10.99 //
pitṝṇāmānupūrvyeṇa sarveṣāṃ dvijasattamāḥ /
tasmādetatsvadharmeṇa deyaṃ śrāddhaṃ ca śraddhayā // BndP_2,10.100 //
sarveṣāṃ rājataiḥ pātrairapi vā rajatānvitaiḥ /
dattaṃ svadhāṃ purodhāya śrāddhaṃ prīṇāti vai pitṝn // BndP_2,10.101 //
saumyāyane vāgrayaṇe hyaśvamedhaṃ tadapnuyāt /
somaścāpyāyanaṃ kṛtvā hyaganervevasvatasya ca // BndP_2,10.102 //
pitṝnprīṇāti yo vaṃśyaḥ pitaraḥ prīṇayanti tam /
pitaraḥ puṣṭikāmasya prajākāmasya vā punaḥ // BndP_2,10.103 //
puṣṭiṃ prajāstathā svargaṃ prayacchanti na saṃśayaḥ /
devakāryādapi sadā pitṛkāryaṃ viśiṣyate // BndP_2,10.104 //
devatābhyaḥ pitṝṇāṃ hi pūrvamāpyāyanaṃ smṛtam /
na hi yoga gatiḥ sūkṣmā pitṝṇāṃ na pitṛkṣayaḥ // BndP_2,10.105 //
tapasā viprasiddhena dṛśyate māsacakṣuṣā /
ityete pitaraścaiva lokā duhitaraśca vai // BndP_2,10.106 //
dauhitrā yajamānāśca proktā ye bhāvayanti yān /
catvāro mūrtimantastu trayasteṣāmamūrtayaḥ // BndP_2,10.107 //
tebhyaḥ śrāddhāni satkṛtya devāḥ kurvanti yatnataḥ /
bhaktyā prāñjalayaḥ sarveseṃdrāstadgatamānasāḥ // BndP_2,10.108 //
viśve ca sikatāścaiva pṛśnijāḥ śṛṅgiṇastathā /
kṛṣṇāḥ śvetāṃbujāścaiva vidhiva tpūjayantyuta // BndP_2,10.109 //
praśastā vātarasanā divākṛtyāstathaiva ca /
meghāśca marutaścaiva brahmādyāśca divaukasaḥ // BndP_2,10.110 //
atribhṛgvaṅgirādyāśca ṛṣayaḥ sarva eva te /
yakṣā nāgāḥ suparṇāśca kinnarā rākṣasaiḥ saha // BndP_2,10.111 //
pitṝṃste 'pūjayansarve nityameva phalārthinaḥ /
evamete mahātmānaḥ śrāddhe satkṛtya pūjitāḥ // BndP_2,10.112 //
sarvānkāmānprayacchanti śataśo 'tha sahasraśaḥ /
hitvā trailokyasaṃsāraṃ jarāmṛtyumayaṃ tathā // BndP_2,10.113 //
mokṣaṃ yogamathaiśvaryaṃ sūkṣmadehamadehinām /
kṛtsnaṃ vairāgyamānantyaṃ prayacchanti pitāmahāḥ // BndP_2,10.114 //
eśvaryaṃ vihitaṃ yogameśvaryaṃ yoga ucyate /
yogaiśvaryamṛte mokṣaḥ kathañcinnopapadyate // BndP_2,10.115 //
apakṣasyeva gamanaṃ gagane pakṣiṇo yathā /
variṣṭhaḥ sarvadharmāṇāṃ mokṣadharmaḥ sanātanaḥ // BndP_2,10.116 //
pitṝṇāṃ hi prasādena prāpyate sa mahātmanām /
muktāvaiḍūryavāsāṃsi vājināgāyutāni ca // BndP_2,10.117 //
koṭiśaścāpi ratnāniprayacchanti pitāmahāḥ /
haṃsabarhiṇayuktani muktāvaiḍhūryavanti ca // BndP_2,10.1118 //
kiṅkiṇījālanaddhāni sadā puṣpaphalāni ca /
vimānānāṃ sahasrāṇi yuktānyapsarasāṃ gaṇaiḥ // BndP_2,10.119 //
sarvakāmasamṛddhāni prayacchanti pitāmahāḥ /
prajāṃ puṣṭiṃ smṛtiṃ medhāṃ rājyamārogyameva ca /
prītā nityaṃ prayacchanti mānuṣāṇāṃ pitāmahāḥ // BndP_2,10.120 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīye upoddhātapāde pitṛrājya kalpo nāma daśamo 'dhyāyaḥ // 10//


_____________________________________________________________


bṛhaspatiruvāca
rājataṃ rājatāktaṃ vā pitṝṇāṃ pātramucyate /
rājatasya kathāvāpi darśanaṃ dāna meva vā // BndP_2,11.1 //
anantamakṣayaṃ svarge rājate dānamucyate /
pitṝnetena dānena satputrāstārayantyuta // BndP_2,11.2 //
rājate hi svadhā dugdhā pātre taiḥ pṛthivī purā /
svadhāṃ vā pārthibhistāta tasmin dattaṃ tadakṣayam // BndP_2,11.3 //
kṛṣṇājinasya sāṃnidhyaṃ darśanaṃ dānameva ca /
rakṣoghnaṃ brahma varcasyaṃ paśūnputrāṃśca tārayet // BndP_2,11.4 //
kanakaṃ rājataṃ pātraṃ dauhitraṃ kutupastilāḥ /
vastūni pāvanīyāni tridaṇḍīyoga eva vā // BndP_2,11.5 //
śrāddhakarmaṇyayaṃ śreṣṭho vidhirbrāhmaḥ sanātanaḥ /
āyuḥkīrtiprajaiśvaryaprajñāsaṃtativarddhanaḥ // BndP_2,11.6 //
diśidakṣiṇapūrvasyāṃ vedisthānaṃ nivedayet /
sarvato 'ratnimātraṃ ca caturasraṃ susaṃsthitam // BndP_2,11.7 //
vakṣyāmi vidhivatsthānaṃ pitṝṇāmanuśāsitam /
dhanyamāyuṣyamārogyaṃ balavarṇavivarddhanamā // BndP_2,11.8 //
tatra gartāstrayaḥ kāyārstrayo daṇḍāśca khādirāḥ /
aratnimātrāste kāryā rajataiḥ pravibhūṣitāḥ // BndP_2,11.9 //
te vitastyāyatā garttāḥ sarvataścaturaṅgulāḥ /
prāgdakṣiṇamukhānkuryātsthirānaśuṣirāṃstathā // BndP_2,11.10 //
adbhiḥ pavitrayuktābhiḥ pāvayetsatataṃ śuciḥ /
payasā hyāja gavyena śodhanaṃ cādbhireva ca // BndP_2,11.11 //
satataṃ tarpaṇaṃ hyetattṛptirbhavati śāsvatī /
iha vāmutra ya vaśī sarvakāmasamanvitaḥ // BndP_2,11.12 //
evaṃ triṣavaṇasnāto yor'cayetprayataḥ pitṝn /
mantreṇa vidhivatsamyagaśvamedhaphalaṃ labhet // BndP_2,11.13 //
tānsthāpayedamāvāsyāṃ garttānvai caturaṅgulān /
triḥsaptasaṃsthāste yajñāstrailokyaṃ dhāryate tu yaḥ // BndP_2,11.14 //
tasya puṣṭistathaiśvaryamāyuḥ saṃtatireva ca /
divi ca bhrājatelakṣmyā mokṣaṃ ca labhate kramāt // BndP_2,11.15 //
pāpmāpahaṃ pāvanīyaṃ hyaśvamedhaphalaṃ labhet /
aśvamedhaphalaṃ hyettaddvijaiḥ saṃskṛtya pūjitam // BndP_2,11.16 //
mantraṃ vakṣyāmyahaṃ tasmādamṛtaṃ brahmanirmitam /
deṃvatebhyaḥ pitṛbhyaśca mahāyogibhya eva ca // BndP_2,11.17 //
namaḥ svāhayai svadhāyai nityameva bhavatyuta /
āddhe 'vasāne śrāddhasya trirāvṛttaṃ japetsadā // BndP_2,11.18 //
piṇḍanirvapaṇe vāpi japedetaṃ samāhitaḥ /
kṣipramāyānti pitaro rakṣāṃsi pradravanti ca // BndP_2,11.19 //
pitryaṃ tu triṣu kāleṣu mantro 'yaṃ tārayatyuta /
paṭhyamānaḥ sadā śrāddhe niyatairbrahmavādibhiḥ // BndP_2,11.20 //
rājyakāmo japedetaṃ sadā mantramatandritaḥ /
vīryaśauryārthasattvāśīrāyurbuddhivivarddhanam // BndP_2,11.21 //
prīyante pitaro yena japena niyamena ca /
saptarciṣaṃ pravakṣyāmi sarvakāmapradaṃ śubham // BndP_2,11.22 //
amūrttīnāṃ samūrttināṃ pitṝṇāṃ dīptatejasām /
namasyāmi sadā teṣāṃ dhyānināṃ yogacakṣuṣām // BndP_2,11.23 //
indrādīnāṃ ca netāro daśamārīcayostathā /
saptarṣīṇāṃ pitṝṇāṃ ca tānnamasyāmi kāmadān // BndP_2,11.24 //
manvādināṃ ca netāraḥ sūryācandramasostathā /
tānnamaskṛtya sarvānvai pitṛmatsu vidhiṣvapi // BndP_2,11.25 //
nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnyośca pitṝnatha /
dyāvāpṛthivyośca sadā nāmasyāmi kṛtāñjaliḥ // BndP_2,11.26 //
devarṣīṇāṃ ca netāraḥ sarvalokanamaskṛtāḥ /
trātāraḥ sarvabhūtānāṃ namasyāmi pitāmahān // BndP_2,11.27 //
prajāpatergavāṃ vahneḥ somāya ca yamāya ca /
yogeśvarebhyaśca sadā namasyāmi kṛtāñjaliḥ // BndP_2,11.28 //
pitṛgaṇebhyaḥ saptabhyo namo lokeṣu saptasu /
svayaṃbhuve namaścaiva brahmaṇe yogacakṣuṣe // BndP_2,11.29 //
etaduktaṃ ca saptārcirbrahmarṣigaṇasevitam /
pavitraṃ paramaṃ hyetacchrīmadrogavināśanam // BndP_2,11. 30 //
etena vidhinā yuktastrīnvarāṃllabhate naraḥ /
annamāyuḥ sutāścaiva dadate pitaro bhuvi // BndP_2,11.31 //
bhaktyā paramayā yuktaḥ śraddhadhāno jitendriyaḥ /
saptārci ṣaṃ japedyastu nityameva samāhitaḥ // BndP_2,11.32 //
saptadvīpasamudrāyāṃ pṛthivyāmekarāḍ bhavet /
yatkiñcitpacyate gehe bhakṣyaṃ vā bhojyameva vā // BndP_2,11.33 //
anivedya na bhoktavyaṃ tasminnayatane sadā /
kramaśaḥ kīrtayiṣyāmi balipātrāṇyataḥ param // BndP_2,11.34 //
yeṣu yacca phalaṃ proktaṃ tanme nigadataḥ śruṇu /
palāśe brahmavarcastvamaśvatthe vasubhāvanā // BndP_2,11.35 //
sarvabhūtādhipatyaṃ ca plakṣe nityabhudātdṛtam /
puṣṭiḥ prajāśca nyagrodhe buddhiḥ prajñā dhṛtiḥ smṛtiḥ // BndP_2,11.36 //
raśodhnaṃ ca yaśasyaṃ ca kāśmarīpātramucyate /
saubhāgyamuttamaṃ loke mādhūke samudātdṛtam // BndP_2,11.37 //
phalagupātreṣu kurvāṇaḥ sarvānkāmānavāpnuyāt /
parāṃ dyutimathārketu prākāśyaṃ ca viśeṣataḥ // BndP_2,11.38 //
bailve lakṣmīntathā medhāṃ nityamāyustathaiva ca /
kṣetrārāmataḍāgeṣu sarvasasyeṣu caiva ha // BndP_2,11.39 //
varṣatya jasraṃ parjanyo veṇupātreṣu kurvataḥ /
eteṣveva supātreṣu bhojanāgramaśeṣataḥ // BndP_2,11.40 //
sadā dadyātsa yajñānāṃ sarveṣāṃ phalamāpnuyāt /
pitṛbhyaḥ puṣpamālyāni sugandhāni ca tatparaḥ // BndP_2,11.41 //
sadā dadyātkriyāyuktaḥ śa vibhāti divākaraḥ /
guggulādīṃstathā dhūpānpitṛbhyo yaḥ prayacchati // BndP_2,11.42 //
saṃyuktānmadhusarpirbhyaṃ so 'gniṣṭomaphalaṃ labhet /
dhūpaṃ gandhaguṇopetaṃ kṛtvā pitṛparāyaṇaḥ // BndP_2,11.43 //
labhate ca suśarmāṇi iha cāmutra cobhayoḥ /
dadyādevaṃ pitṛbhyāstu nityameva hyatandritaḥ // BndP_2,11.44 //
dīpaṃ pitṛbhyaḥ prayataḥ sadā yastu prayacchati /
gatiṃ cāpratimaṃ cakṣustasmātsalabhate śubham // BndP_2,11.45 //
tejasā yaśasā caiva kāntyā cāpi balena ca /
bhuvi prakāśo bhavati brājate ca triviṣṭape // BndP_2,11.46 //
apsarobhiḥ parivṛto vimānāgre ca modate /
gandhapuṣpaiśca dhūpaiśva japāhutibhireva ca // BndP_2,11.47 //
phalamūlanamaskāraiḥ pitṝṇāṃ prayataḥ śuciḥ /
pūjāṃ kṛtvā dvijānpaścātpūjayedannasaṃpadā // BndP_2,11.48 //
śrāddhakāleṣu niyataṃ vāyubhūtāḥ pitāmahāḥ /
āviśanti dvijāñchreṣṭhāṃstasmādetadbravīmi te // BndP_2,11.49 //
vastrai ratnapradānaiśca bhakṣyaiḥ peyaistathaiva ca /
gobhiraśvaistathā grāmaiḥ pūjayeddvijasattamān // BndP_2,11.50 //
bhavanti pitaraḥ prītāḥ pūjiteṣu dvijātiṣu /
tasmādyatnena vidhivatpūjayeta dvijānsadā // BndP_2,11.51 //
savyottarābhyāṃ pāṇibhyāṃ kuryādullekhanaṃ dvijāḥ /
prokṣaṇaṃ ca tataḥ kuryācchrāddhakarmaṇyatandritaḥ // BndP_2,11.52 //
darbhānpiṇḍāṃstathā bhakṣyānpuṣpāṇi vividhāni ca /
gandhadānamalaṅkāramekaikaṃ nirvaped budhaḥ // BndP_2,11.53 //
peṣayitvāñjanaṃ samyagviśveṣāmuttarottaram /
abhyaṅgaṃ darbhaviñjūlaistribhiḥ kuryādyathāvidhi // BndP_2,11.54 //
apasavyaṃ vitṛbhayaśca dadyādañjanamuttamam /
nipātya jānu sarveṣāṃ vastrārthaṃ sūtrameva vā // BndP_2,11.55 //
khaṇḍanaṃ prokṣaṇaṃ caiva tathaivollekhanaṃ dvijaḥ /
sakṛddevapitṝṇāṃ syātpitṝṇāṃ tribhirucyate // BndP_2,11.56 //
ekaṃ pavitraṃ hastena pitṝnasarvānsakṛtsakṛt /
cailamantreṇa piṇḍebhyo dattvādarśāñjine hi tam // BndP_2,11.57 //
sadā sarpistilairyuktāṃstrīnpiṇḍānnirvapedbhuvi /
jānu kṛtvā tathā savyaṃ bhūmau pitṛparāyaṇaḥ // BndP_2,11.58 //
pitṝnpitāmahāṃścaiva tathaiva prapitāmahān /
āhūya ca pitṝnprāñcaḥ pitṛtīrthena yatnataḥ // BndP_2,11.59 //
piṇḍānparikṣipetsamyagapasavyamatandritaḥ /
annādyaireva mukhyaiścabhakṣyaiścaiva pṛthagvidhaiḥ // BndP_2,11.60 //
pṛthaṅmātāmahānāṃ tu kecidicchanti mānavāḥ /
trīnpiṇḍānānupūrvyeṇa sāṃguṣṭhānpuṣṭivarddhanān // BndP_2,11.61 //
jānvantarābhyāṃ yatnena piṇḍāndadyādyathākramam /
savyottarābhyāṃ pāṇibhyāṃ dhārārthaṃ mantramuccaran // BndP_2,11.62 //
namo vaḥ pitaraḥ śoṣāyeti sarvamatandritaḥ /
dakṣiṇasyāṃ tu pāṇibhyāṃ prathamaṃ piṇḍamutsṛjet // BndP_2,11.63 //
namo vaḥ pitaraḥ saumyaḥ paṭhannevamatandritaḥ /
savyottarābhyāṃ pāṇibhyāṃ dharmer'dhaṃ samatandritaḥ // BndP_2,11.64 //
ulūkhalasya lekhāyāmudapātrāvasecanam /
kṣaumaṃ sūtraṃ navaṃ dadyācchāṇaṃ kārpāsakaṃ tathā // BndP_2,11.65 //
patrorṇaṃ paṭṭasūtraṃ ca kauśeyaṃ parivarjayet /
varjayedyakṣaṇaṃ yajñe yadyapyahatavastrajām // BndP_2,11.66 //
na prīṇanti tathaitāni dātu ścāpyahitaṃ bhavet /
śreṣṭhamāhustrikakudamañjanaṃ nityameva ca // BndP_2,11.67 //
kṛṣṇebhyaśca telaistailaṃ yatnātsuparirakṣitam /
candanāguruṇī cobhe tamālośīrapadmakam // BndP_2,11.68 //
dhūpaśca guggalaḥ śreṣṭasturuṣkaḥ śveta eva ca /
śuklāḥ sumanasaḥ śreṣṭhāstathā padmotpalāni ca // BndP_2,11.69 //
gandharūpopapannāni cāraṇyāni ca kṛtsnaśaḥ /
tathā hi sumanā nāḍīrūpikāsmakuraṇḍikā // BndP_2,11.70 //
puṣpāṇi varjanīyāni śrāddhakarmaṇi nityaśaḥ /
yathā gandhādapetāni cogragandhāni yāni ca // BndP_2,11.71 //
varjanīyāni puṣpāṇi puṣṭimanviccatā sadā /
dvijātayo yathoddiṣṭā niyatāḥ syurudaṅmukhāḥ // BndP_2,11.72 //
pūjayedyajamānastu vidhivadyakṣiṇāmukhaḥ /
teṣāmabhimukho dadyāddarbhatpiṇḍāṃśca yatnataḥ // BndP_2,11.73 //
anena vidhinā sākṣādarcitāḥ syuḥ pitāmahāḥ /
haritā vai sa piñjālāḥ puṣṭāḥ snigdhāḥ samāhitāḥ // BndP_2,11.74 //
ratnimātrāḥ pramāṇena vitṛtīrthena saṃsmṛtāḥ /
upamūle tathā nīlā viṣṭarārthaṃ kuśottamāḥ // BndP_2,11.75 //
tathā śyāmākanīvārā dūrvā ca samudāhṛtā /
pūrvaṃ kīrttimatāṃ śreṣṭho babhūvāśvaḥ prajāpatiḥ // BndP_2,11.76 //
tasya bālā nipatitā bhūmau kāśatvāmāgatāḥ /
tasmāddeyāḥ sadā kāśāḥ śrāddhakarmasu pūjitāḥ // BndP_2,11.77 //
piṇḍanirvapaṇaṃ teṣu karttavyaṃ bhūtimicchatā /
prajāḥ puṣṭidyutiprajñākīrttikāntisamanvitāḥ // BndP_2,11.78 //
bhavanti rucirā nityaṃ vipāpmāno 'ghavarjitāḥ /
sakṛdevāstaredyarbhānpiṇḍārthe dakṣiṇāmukhaḥ // BndP_2,11.79 //
prāgdakṣiṇāgrānniyato vidhi cāpyatra vakṣyati /
na dīno nāpi vā kruddho na caivānyamanā naraḥ /
ekatra cādhāya manaḥ śrāddhaṃ kuryātsamāhitaḥ // BndP_2,11.80 //
nihanmi sarvaṃ yadamedhyavadbhaveddhataśca sarve suradānavā mayā /
rakṣāṃsi yakṣāḥ sapiśācasaṃghā hatā mayā yātudhānāśca sarve // BndP_2,11.81 //
etena mantreṇa tu saṃyatātmā tāṃ vai vediṃ sakṛdullikhya dhīraḥ /
śivāṃ hi buddhiṃ dhruvamicchamānaḥ kṣipeddvicātirdiśamuttarāṃ gataḥ // BndP_2,11.82 //
evaṃ pitryaṃ dṛṣṭamantraṃ hi yasyatasyāsurā varjayantīha sarve /
yasmindeśe paṭhyate mantra eṣa taṃ vai deśaṃ rākṣasā varjayanti // BndP_2,11.83 //
annaprakārānaśucīnasādhūnsaṃvīkṣate no spṛśaṃśvāpi dadyāt /
pavitrapāṇiśca bhavenna vā hi yaḥ pumānna kāryasya phalaṃ samaśnute // BndP_2,11.84 //
anena vidhinā nityaṃ śrāddhaṃ kuryāddhi yaḥ sadā /
manasā kāṅkṣate yadyattattadyadyuḥ pitamahāḥ // BndP_2,11.85 //
pitaro hṛṣṭamanaso rakṣāṃsi vimanāṃsi ca /
bhavantyevaṃ kṛte śrāddhe nityameva prayatnataḥ // BndP_2,11.86 //
śūdrāḥ śrāddheṣvavikṣīraṃ balvajā upalāstathā /
viraṇāścotuvālāśca laḍvā varjyāśca nityaśaḥ // BndP_2,11.87 //
evamādīnyayajñāni tṛṇāni parivarjayet /
añjanābhyajanaṃ gandhānsūtrapraṇayanaṃ tathā // BndP_2,11.88 //
kāśeḥ punarbhavaiḥ kāryamaśvamedhaphalaṃ labhet /
kāśāḥ punarbhavā ye ca barhiṇo hyupabarhiṇaḥ // BndP_2,11.89 //
ityete pitaro devā devāśca pitaraḥ punaḥ /
puṣpagandhavibhūṣāṇāmeṣa mantra udāhṛtaḥ // BndP_2,11.90 //
āhṛtya dakṣiṇāgniṃ tu homārthaṃ vai prayatnataḥ /
anyārthe laukikaṃ vāpi juhuyātkarmasiddhaye // BndP_2,11.91 //
antarvidhāya samidhastato dīpto vidhīyate /
samāhitena manasā praṇīyāgniṃ samantataḥ // BndP_2,11.92 //
agnaye kavyavāhāya svadhā aṅgirase namaḥ /
somāya vai pitṛmate svadhā aṅgirase punaḥ // BndP_2,11.93 //
yamāya vaivasvataye svadhānama iti dhruvam /
ityete homamantrāstu trayāṇāmanupūrvaśaḥ // BndP_2,11.94 //
dakṣiṇenāgnaye nityaṃ somāyottaratastathā /
etayorantare nityaṃ juhuyādvai vivasvate // BndP_2,11.95 //
upahāraḥ svadhākārastathaivollekhanaṃ ca yat /
homajapye namaskāraḥ prokṣaṇaṃ ca viśeṣataḥ // BndP_2,11.96 //
bahuhavyendhane cāgnau susamiddhe tathaiva ca /
añjanābyañjanaṃ caiva piṇḍanirvapaṇaṃ tathā // BndP_2,11.97 //
aśvamedhaphalaṃ caitatsamiddhe yatkṛtaṃ dvijaiḥ /
kriyā sarvā yathoddiṣṭāḥ prayatnena samācaret // BndP_2,11.98 //
bahuhavyendhane cāgnau susamiddhe viśeṣataḥ /
vidhūme lelihāne ca hotavyaṃ karmasiddhaye // BndP_2,11.99 //
aprabuddhe samiddhe vā juhuyādyo hutāśane /
yajamāno bhave dandhaḥ so 'mutreti hi naḥ śrutam // BndP_2,11.100 //
alpendhano vā rūkṣo 'gnirvasphuliṅgaśca sarvaśaḥ /
jvālādhūmāpasavyaśca sa tu vahnirasiddhaye // BndP_2,11.101 //
durgandhaścaiva nīlaśca kṛṣṇaścaiva viśeṣataḥ /
bhūmiṃ vagāhate yatra tatra vidyātparābhavat // BndP_2,11.102 //
arciṣmān piṇḍitaśikhaḥ sarppikāñjanasannibhaḥ /
snigdhaḥ pradakṣiṇaścaiva vahniḥ syātkāryasiddhaye // BndP_2,11.103 //
naranārīgaṇebhyaśca pūjāṃ prāpnoti śāśvatīm /
akṣayaṃ pūjitāstena bhavanti pitaro 'gnayaḥ // BndP_2,11.104 //
bilvoduṃbarapatrāṇi phalāni samidhastathā /
śrāddhe mahāpavitrāṇi medhyāni ca viśeṣataḥ // BndP_2,11.105 //
pavitraṃ ca dvijaśreṣṭhāḥ śuddhaye janmakarmaṇām /
pātreṣu phalamuddiṣṭaṃ yanmayā śrāddhakarmaṇi // BndP_2,11.106 //
tadeva kṛtsnaṃ vijñeyaṃ samitsu ca yathākramam /
kṛtvā samāhitaṃ cittamāgneyaṃ vai karomyaham // BndP_2,11.107 //
anujñātaḥ kuruṣveti tathaiva dvijasattamaiḥ /
ghṛtamādāya pātre ca juhuyāddhavyavāhane // BndP_2,11.108 //
palāśaplakṣanyagrodhaplakṣāśvatthavikaṅkatāḥ /
uduṃbarastathābilvaścandano yajñiyāśca ye // BndP_2,11.109 //
saralo devadāruśca śālaśca kadirastathā /
samidarthe praśastāḥ syurete vṛkṣā viśeṣataḥ // BndP_2,11.110 //
grāmyāḥ kaṇṭakinaścaiva yājñiyā ye ca kecana /
pūjitāḥ samidarthaṃ te pitṝṇāṃ vacanaṃ yathā // BndP_2,11.111 //
samidbhiḥ ṣaṭphaleyābhirjuhuyādyo hutāśanam /
phalaṃ yatkarmaṇastasya tanme nigadataḥ śṛṇu // BndP_2,11.112 //
akṣayaṃ sarvakāmīyamaśvamedhaphalaṃ hi tat /
śleṣmāntako naktamālaḥ kapitthaḥ śālmalistathā // BndP_2,11.113 //
nīpo vibhītakaścaiva śrāddhakarmaṇi garhitāḥ /
cirabilvastathā kolastidukaḥ śrāddhakarmaṇi // BndP_2,11.114 //
balvajaḥ kovidāraśca varjanīyāḥ samantataḥ /
śakunānāṃ nivāsāṃśca varjayeta mahīruhān // BndP_2,11.115 //
anyāṃścaivaṃvidhānsarvānnayajñīyāṃśca varjayet /
svadheti caiva mantrāṇāṃ pitṝṇāṃ vacanaṃ yathā /
svāheti caiva devānāṃ yajñakarmaṇyudāhṛtam // BndP_2,11.116 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīye
upoddhātapāde śrāddhakalpe samidvarṇana nāmaikādaśo 'dhyāyaḥ // 11//


_____________________________________________________________


sūta uvāca
devāścapitaraścaiva anyonyaṃ niyatāḥ smṛtāḥ /
ātharvaṇastveṣa vidhirityuvāca bṛhaspatiḥ // BndP_2,12.1 //
pūjayeta pitṝnpūrvaṃ devāṃśca tadanantaram /
devā api pitṝnpūrvamarccayanti hi yatnataḥ // BndP_2,12.2 //
dakṣasya duhitā nāmnā viśvā nāmeti viśrutā /
viśvākhyāstu sutāstasyāṃ dharmato jajñire daśa // BndP_2,12.3 //
prakhyātā striṣu lokeṣu sarvalokanamaskṛtāḥ /
samastāste mahātmānaścerurugraṃ mahattapaḥ // BndP_2,12.4 //
himavacchikhare ramye devarṣigaṇasevite /
śuddhena mansā prītā ūcustānpitarastadā // BndP_2,12.5 //
varaṃ vṛṇīdhvaṃ prītāḥ sma kaṃ kāmaṃ kakhāmahe /
evamukte tu pitṛbhistadā trailokyabhāvanaḥ // BndP_2,12.6 //
brahmovāca mahātejāstapasā taistu toṣitaḥ /
prīto 'smi tapasānena kaṃ kāmaṃ karavāṇi vaḥ // BndP_2,12.7 //
evamuktāstadā viśve brahmaṇā viśvakarmaṇā /
ūcuste sahitāḥ sarve brahmāṇāṃ lokabhāvanam // BndP_2,12.8 //
śrāddhe 'smākaṃ bhavedaṃśo hyeṣa naḥ kāṅkṣito varaḥ /
pratyuvāca tato brahmā tānvai tridaśapūjitaḥ // BndP_2,12.9 //
bhaviṣyatyevamevaṃ tu kāṅkṣito vo varastu yaḥ /
pitṛbhiśca tathetyuktamevametanna saṃśayaḥ // BndP_2,12.10 //
sahasmābhistu bhoktavyaṃ yatkiṃ ciddṛśyate tviha /
asmākaṃ kalpite śrāddhe yuṣmānaprāśanaṃ hi vai // BndP_2,12.11 //
bhaviṣyati manuṣyeṣu satyame tadbruvāmahe /
mālyairgandhaistathānnena yuṣmānagre 'rccayiṣyati /1 12.12//
agre dattvā tu yuṣmākamasmākaṃ dāsyate tataḥ /
visarjanamathāsmākaṃ pūrvaṃ paścāttu daivatam // BndP_2,12.13 //
rakṣaṇaṃ caiva śrāddhasya ātithyasya vidhidvayam /
bhūtānāṃ devatānāṃ ca pitṝṇāṃ caiva karmaṇi // BndP_2,12.14 //
evaṃ kṛte samyagetatsarvameva bhaviṣyati /
evaṃ dattvā varaṃ teṣāṃ brahmā pitṛgaṇaiḥ saha // BndP_2,12.15 //
kṣamānugrahakṛddevaḥ saṃcakāra yathoditam /
vede pañca mahāyajñā narāṇāṃ samudāhṛtāḥ // BndP_2,12.16 //
etānpañca mahāyajñānnirvapetsatataṃ naraḥ /
yatra sthāsyanti dātārastatsthānaṃ vai nibodhata // BndP_2,12.17 //
nirbhayaṃ virajaskaṃ ca niḥśokaṃ nirvyathaklamam /
brāhmaṃ sthānamavāpnoti sarvalokapuraskṛtam // BndP_2,12.18 //
śūdreṇāpi ca karttavyāḥ pañcaite mantravarjitāḥ /
ato 'nyathā tu yo bhuṅkte sa ṛṇaṃ nityamaśnute // BndP_2,12.19 //
ṛṇaṃ bhuṅkte sa pāpātmā yaḥ pacedātmakāraṇāt /
tasmānnirvartayetpañca mahāyajñānsadā budhaḥ // BndP_2,12.20 //
udakpūrve baliṃ kuryādudakānte tathaiva ca /
baliṃ suvihitaṃ kuryā duccairuccataraṃ kṣipet // BndP_2,12.21 //
paraśṛṅgaṃ gavāṃ mūtraṃ baliṃ sūtraṃ samutkṣipet /
tannivedyo bhavetpiṇḍaḥ pitṝṇāṃ yastu jīvati // BndP_2,12.22 //
iṣṭenānnena bhakṣyaiśca bhojayecca yathāvidhi /
nivedyaṃ kecidicchanti jīvantyapi hi yatnataḥ // BndP_2,12.23 //
devadevā mahātmāno hyete pitara ityuta /
icchanti kecidācāryaḥ paścātpiṇḍanivedanam // BndP_2,12.24 //
pūjanaṃ caiva vipraṇāṃ pūrvameveha nityaśaḥ /
taddhidharmārthakuśalo netyuvāca bṛhasmatiḥ // BndP_2,12.25 //
pūrvaṃ nivedayetpiṇḍānpaścādviprāṃśca bhojayet /
yogātmāno mahātmānaḥ pitaro yoga saṃbhavāḥ // BndP_2,12.26 //
somamāpyāyayantyete pitaro yogasaṃsthitāḥ /
tasmāddadyācchuciḥ piṇḍānyogebhyastatparāyaṇaḥ // BndP_2,12.27 //
pitṝṇāṃ hi bhavedetatsākṣādiva hutaṃ haviḥ /
brahmaṇānāṃ sahasrasya yogasthaṃ grāsayedyadi // BndP_2,12.28 //
yajamānaṃ ca bhoktṝṃś ca naurivāmbhasi tārayet /
asatāṃ pragraho yatra satāṃ caiva vimānatā // BndP_2,12.29 //
daṇḍo daivakṛtastatra sadyaḥ patati dāruṇaḥ /
itvā mama sadharmāṇaṃ bāliśaṃ yastu bhojayet // BndP_2,12.30 //
ādikarma samutsṛjya dātā tatra vinaśyati /
piṇḍamagnau sadā dadyadbhogārthī prathamaṃ naraḥ // BndP_2,12.31 //
dadyātprajārthī yatnena madhyamaṃ mantrapūrvakam /
uttamāṃ kāntimanvicchangoṣu nityaṃ prayacchati // BndP_2,12.32 //
prajñāṃ caiva yaśaḥ kīrttimapsu vai saṃprayacchati /
prārthayandīrghāmāyuśca vāyasebhyaḥ prayacchati // BndP_2,12.33 //
sokumāryamathānvicchankukkuṭebhyaḥ prayacchati /
evametatsamuddiṣṭaṃ piṇḍanirvapaṇe phalam // BndP_2,12.34 //
ākāśe gamayedvāpi apsu vā dakṣiṇāmukhaḥ /
pitṝṇāṃ sthānamākāśaṃ dakṣiṇā caiva digbhevet // BndP_2,12.35 //
eke viprāḥ punaḥ prāhuḥ piṇḍoddharaṇamagrataḥ /
anujñātastu tairvipraiḥ kāmasuddhriyatāmit // BndP_2,12.36 //
puṣpāṇāṃ ca phalānāṃ ca bhakṣyāṇāmannatastathā /
agramuddhṛtya sarveṣāṃ juhuyāddhavyavāhane // BndP_2,12.37 //
bhaṅyamannaṃ tathā peyaṃ mūlāni ca phalāni ca /
hutvāgnau ca tataḥ piṇḍānnirvapeddakṣiṇā mukhaḥ // BndP_2,12.38 //
vaivasvatāya somāya hutvā piṇḍānnivedya ca /
udakānnayanaṃ kṛtvā paścādviprāṃśca bhojayet // BndP_2,12.39 //
anupūrvaṃ tato viprānbhakṣyairannaiśca śaktitaḥ /
snigdhairuṣṇaiḥ sugandhaiśca tarpayettānrasairapi // BndP_2,12.40 //
ekāgraḥ paryupāsīnaḥ prayataḥ prāñjaliḥ sthitaḥ /
tatparaḥ śraddadhānaśca kāmānāpnoti mānavaḥ // BndP_2,12.41 //
akṣudratvaṃ kṛtajñatvaṃ dākṣiṇyaṃ saṃskṛtaṃ vacaḥ /
tapo yajñāṃśca dānaṃ ca prayacchanti pitāmahāḥ // BndP_2,12.42 //
ataḥ paraṃ vidhiṃ saumyaṃ bhuktavatsu dvijātiṣu /
ānupūrvyeṇa vihitaṃ tanme nigadataḥ śṛṇu // BndP_2,12.43 //
prokṣya bhūmimathoddhṛtya pūrvaṃ pitṛparāyaṇaḥ /
tato 'nnivikiraṃ kuryādvidhidṛṣṭena karmaṇā // BndP_2,12.44 //
svadhā vācya tato viprān vidhivadbhūritakṣiṇān /
annaśeṣamanujñāpya satkṛtya dvijasattamān // BndP_2,12.45 //
prāñjaliḥ prayataścaiva anugamya visarjayet // BndP_2,12.46 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīye
upoddhātapāde śrāddhakalpe dvādaśo 'dhyāyaḥ // 12//


_____________________________________________________________


bṛhaspatiruvāca
sakṛdabhyarcitāḥ prītā bhavanti pitaro 'vyayāḥ /
yogātmāno mahātmāno vipāpmāno mahaujasaḥ // BndP_2,13.1 //
pretya ca svargalokāya kāmaiśca bahulaṃ bhuvi /
yeṣu vāpyanugṛhṇanti mokṣaprāptiḥ krameṇa tu // BndP_2,13.2 //
tāni vakṣyāmyahaṃ saumya sarāṃsi saritastathā /
tīrthāni caiva puṇyāni deśāṃśchailāṃstathāśramān // BndP_2,13.3 //
puṇyo hi triṣu lokeṣu sadaivāmarakaṇṭakaḥ /
parvatapravaraḥ puṇyaḥ siddhayāraṇasevitaḥ // BndP_2,13.4 //
yatra varṣasahasrāṇi prayutānyarbudāni ca /
tapaḥ suduścaraṃ tepe bhagavānaṅgirāḥ purā // BndP_2,13.5 //
yatra mṛtyorgatirnnāsti tathaivāsurarakṣasām /
na bhayaṃ naiva cālakṣmīryāvadbhūmirddhariṣyati // BndP_2,13.6 //
tapasā tejasā tasya bhrajate sa nagottamaḥ /
śṛṅge mālyavato nityaṃ vahniḥ saṃvarttako yathā // BndP_2,13.7 //
mṛdavastu sugandhāśca hemābhāḥ priyadarśanāḥ /
śāntāḥkuśā iti khyātāḥ paridakṣiṇanarmadām // BndP_2,13.8 //
dṛṣṭavānsvargasopānaṃ bhagavānaṅgirāḥ purā /
agnihotre mahātejāḥ prastārārthaṃ kuśottamān // BndP_2,13.9 //
teṣu darbheṣu yaḥ piṇḍānmarakaṇṭaṭakaparvate /
dadyātsakṛdapi prājñastasya vakṣyāmi yatphalam // BndP_2,13.10 //
tadbhavatyakṣayaṃ śrāddhaṃ pitṝṇāṃ prītivardhanam /
antarddhānaṃ ca gacchanti kṣetramāsādya tatsadā // BndP_2,13.11 //
tatra jvālāsaraḥ puṇyaṃ dṛśyate cāpi parvasu /
saśalyānāṃ ca sattvānāṃ viśalyakaraṇī nadī // BndP_2,13.12 //
prāgdakṣiṇāyatāvarttā vāpī sā sunagottame /
kaliṅgadeśapaścārddhe śṛṅge mālyavato vibhoḥ // BndP_2,13.13 //
siddhikṣetramṛṣiśreṣṭhā yaduktaṃ paramaṃ bhuvi /
saṃmataṃ devadaityānāṃ ślokaṃ cāpyuśanā jagau // BndP_2,13.14 //
dhanyāste puruṣā loke ye prāpyāmarakaṇṭakam /
pitṝnsaṃtarpayiṣyantiśrāddhe pitṛparāyaṇāḥ // BndP_2,13.15 //
alpena tapasā siddhiṃ gamiṣyanti na saṃśayaḥ /
sakṛdevārcitāstatra svargamāmarakaṇṭake // BndP_2,13.16 //
mahendraḥparvataḥ puṇyo ramyaḥ śakraniṣevitaḥ /
tatrāruhya bhavetpūtaḥ śrāddhaṃ caiva mahāphalam // BndP_2,13.17 //
vailāṭaśikhare yuktvā divyaṃ cakṣuḥ pravartate /
adhṛṣyaścaiva bhūtānāṃ devavaccarate mahīm // BndP_2,13.18 //
saptagodāvare caiva gokarṇe ca tapovane /
aśvamedhaphalaṃ snātvā tatra dattvā bhavettataḥ // BndP_2,13.19 //
dhūtapāpasthalaṃ prāpya pūtaḥ snātvā bhavennaraḥ /
rudrastatra tapastepe devadevo maheśvaraḥ // BndP_2,13.20 //
gokarṇe nihitaṃ devair nāstikānāṃ nidarśanam /
abrāhmaṇasya sāvitrīṃ paṭhatastu praṇaśyati // BndP_2,13.21 //
devarṣibhavane śṛṅge siddhacāraṇasevite /
āruhyataṃ niya mavāṃstato yāti triviṣṭapam // BndP_2,13.22 //
divyaiścandanavṛkṣaiśca pādapairupaśobhitam /
āpaścandanasaṃyuktāḥ spandeti satataṃ tataḥ // BndP_2,13.23 //
nadī pravartate tābhyastāmraparṇīti nāmataḥ /
yā candanamahākhaṇḍāddakṣiṇaṃ yāti sāgaram // BndP_2,13.24 //
nadyāstasyāśca tāmrāyāstūhyamānā mahodadhau /
śaṅkhā bhavanti śuktyaśca jāyate yāsu mauktikam // BndP_2,13.25 //
udakānayanaṃ kṛtvā śaṅkhamauktikasaṃyutam /
ādhibhirvyādhibhiścaiva muktā yāntyamarāvatīm // BndP_2,13.26 //
candanebhyaḥ prasūtānāṃ śaṅkhānāṃ mauktikasya vā /
pāpakarttṝnapi pitṝṃstārayanti yathāśruti // BndP_2,13.27 //
candratīrthe kumāryāṃ ca kāverīprabhave kṣaye /
śrīparvatasya tīrtheṣu vaikṛte ca tathā girau // BndP_2,13.28 //
ekasthā yatra dṛśyante vṛkṣāhyauśīraparvate /
palāśāḥ khadirā bilvāḥ plakṣāśvatthavikaṅkatāḥ // BndP_2,13.29 //
evaṃ dvimaṇḍalāviddhaṃ vijñeyaṃ dvijasattamāḥ /
asmiṃstyaktvā janoṃ'gāti kṣipraṃ yātyamarāvatīm // BndP_2,13.30 //
śrīparvatasya tīrthe tu vaikṛte ca tathā girau /
karmāṇi tu prayuktā ni siddhyanti prabhavāpyaye // BndP_2,13.31 //
duṣprayuktā hi pitṛṣu suprayogā bhavantyuta /
pitṝṇāṃ duhitā puṇyā narmadā saritāṃ varā // BndP_2,13.32 //
yatra śrāddhāni dattāṃni hyakṣayāṇi bhavantyuta /
māṭharasya vane puṇye siddhacāraṇasevite // BndP_2,13.33 //
antarddhānena gacchanti yuktvā tasminmahā girau /
vindhye caiva girau puṇye dharmādharmanidarśanīm // BndP_2,13.34 //
dhārāṃ pāpā na paśyanti dhārāṃ paśyanti sādhavaḥ /
tatra taddṛśyate pāpaṃ keṣāṃ citpāpakarmaṇām // BndP_2,13.35 //
kailāse yā mataṅgasya vāpī pāpaniṣūdanī /
snātvā tasyā divaṃ yānti kāmacārā vihaṅgamāḥ // BndP_2,13.36 //
śaurpārake tathā tīrthe parvate pālamañjare /
pāṇḍukūpe samudrānte piṇḍārakataṭe tathā // BndP_2,13.37 //
vimale ca vipāpe ca saṃkalpaṃ prāpya cākṣayam /
śrīvṛkṣe citrakūṭe ca jaṃbūmārge ca nityaśaḥ // BndP_2,13.38 //
asitasya girau puṇye yogācāryasya dhīmataḥ /
tatrāpi śrāddhamānantyamasitāyāṃ ca nityaśaḥ // BndP_2,13.39 //
puṣkareṣvakṣayaṃ śrāddhaṃ tapaścaiva mahāphalamā /
mahodadhau prabhāse ca tadvadeva vinirdiśet // BndP_2,13.40 //
devikāyāṃ vṛṣo nāma kūpaḥ siddhaniṣevitaḥ /
samutpatanti tasyāpo gavāṃ śabdena nityaśaḥ // BndP_2,13.41 //
yogeśvaraiḥ sadā juṣṭaḥ sarvapāpabahiṣkṛtaḥ /
dadyācchrāddhaṃ tu yastasmiṃstasya vakṣyāmi yatphalam // BndP_2,13.42 //
akṣayaṃ sarvakāmīyaṃ śrāddhaṃ prīṇāti vai pitṝn /
jātavedaḥ śilā tatra sākṣādagneḥ sanātanāt // BndP_2,13.43 //
śrāddhāni cāgnikāryaṃ ca tatra kuryātsadā kṣayam /
yastvagniṃ praviśettatra nākapṛṣṭhe sa modate // BndP_2,13.44 //
agniśāntaḥ punarjātastatra dattaṃ tato 'kṣayam /
daśāśvamedhike tīrthe tīrthe pañcāśvamedhike // BndP_2,13.45 //
yathoddiṣṭaphalaṃ teṣāṃ kratūnāṃ nātra saṃśayaḥ /
khyātaṃ hayaśiro nāma tīrthaṃ sadyo varapradam // BndP_2,13.46 //
śrāddhaṃ tatra sadākṣayyaṃ dātā svarge ca modate /
śrāddhaṃ suṃdanisuṃde ca deyaṃ pāpaniṣū danam // BndP_2,13.47 //
śrāddhaṃ tatrākṣayaṃ proktaṃ japahomatapāṃsi ca /
jatuṅge śubhe tīrthe tarpayetsatataṃ pitṝn // BndP_2,13.48 //
dṛśyate parvasu cchāyā yatra nityaṃ divaukasām /
pṛthivyāmakṣayaṃ dattaṃ virajā yatra pādapaḥ // BndP_2,13.49 //
yogeśvaraiḥ sadā juṣṭaḥ sarvapāpabahiṣkṛtaḥ /
dadyācchrāddhaṃ tu yastasmiṃstasya vakṣyāmi yatphalam // BndP_2,13.50 //
arcitāstena vai sākṣādbhavanti pitaraḥ sadā /
asmiṃlloke vaśī ca syātpretya svarge mahī yate // BndP_2,13.51 //
prāyaśo madravā puṇyā śivo nāma hradastathā /
tatra vyāsasaraḥ puṇyaṃ divyo brahmahradastathā // BndP_2,13.52 //
ūrjjantaḥ parvataḥ puṇyo yatra yogeśvarālayaḥ /
atraiva cāśramaḥ puṇyo vasiṣṭhasya mahātmanaḥ // BndP_2,13.53 //
ṛgyajuḥ sāmaśirasaḥ kapotāḥ puṣpasāhvayāḥ /
ākhyāna pañcamā vedāḥ sṛṣṭā hyete svayaṃbhuvā // BndP_2,13.54 //
gatvaitānmucyate pāpaddvijo vahniṃ samāśrayan /
śrāddhaṃ cānantyameteṣu japahomatapāṃsi ca // BndP_2,13.55 //
puṇḍarīke mahātīrthe puṇḍarīkasamaṃ phalam /
brahmatīrthe mahāprājña sarvayajñasamaṃ phalam // BndP_2,13.56 //
siṃdhusāgarasaṃbhede tathā pañcanade kṣayam /
virajāyāṃ tathā puṇyaṃ madravāyāṃ ca parvate // BndP_2,13.57 //
deyaṃ saptanade śrāddhaṃ mānase vā viśeṣataḥ /
mahākūṭe hyanante ca girau trikakude tathā // BndP_2,13.58 //
saṃdhyāyāṃ ca mahānadyāṃ dṛśyate mahādadbhutam /
aśraddadhānaṃ nābhyeti sā cābhyeti dhṛtavratam // BndP_2,13.59 //
saṃśrayitvaikamekena sāyāhnaṃ prati nityaśaḥ /
tasmindeyaṃ sadā śrāddhaṃ pitṝṇāmakṣayārthinām // BndP_2,13.60 //
kṛtātmā vākṛtātmā ca yatra vijñāyate naraḥ /
svargamārgapradaṃ nāma tīrthaṃ sadyo varapradam // BndP_2,13.61 //
cīrāṇyutsṛjya yasmiṃstu divaṃ saptarṣayo gātāḥ /
adyāpi tāni dṛśyante cīrāṇyaṃbhogatāni tu // BndP_2,13.62 //
snātvā svargamavāpnoti tasmiṃstīrthettame naraḥ /
khyātamāyatanaṃ tatra nandinaḥ siddhasevitam // BndP_2,13.63 //
nandīśvarasya sā mūrttirnirācārairnadṛśyate /
dṛśyante kāñcanā yupāstvarciṣo bhāskarodaye // BndP_2,13.64 //
kṛtvā pradakṣiṇaṃ tāṃstu gacchantyānanditā divam /
sarvataśca kurukṣetraṃ sutīrthaṃ tu viśeṣataḥ // BndP_2,13.65 //
puṇyaṃ sanatkumārasya yogeśasya mahātmanaḥ /
kīrtyate ca tilāndattvā pitṛbhyovai sadākṣayam // BndP_2,13.66 //
uktamevākṣayaṃ śrāddhaṃ dharmarājaniṣevitam /
śrāddhaṃ dattamamāvāsyāṃ vidhinā ca yathākramam // BndP_2,13.67 //
puṃsaḥ sannihitāyāṃ tu kurūkṣetre viśeṣataḥ /
arcayitvā pitṝṃstatra sa putrastvanṛṇo bhavet // BndP_2,13.68 //
sarasvatyāṃ vinaśane plakṣapraśravaṇe tathā /
vyāsatīrthe dṛṣadvatyāṃ triplakṣe ca viśeṣataḥ // BndP_2,13.69 //
deyamoṅkārapavane śrāddhamakṣayamicchatā /
śakrāvatāre gaṅgāyāṃ maināke ca nagottame // BndP_2,13.70 //
yamunāprabhave caiva sarvapāpaiḥ pramucyate /
atyuṣṇāścātiśītāśca āpastasminnidarśanam // BndP_2,13.71 //
yamasya bhaginī puṣyā mārttaṇḍaduhitā śubhā /
tatrākṣayaṃ sadā śrāddhaṃ pitṛbhiḥ pūrvakīrttitam // BndP_2,13.72 //
brahmatuṇḍahrade snātvā saddayo bhavati brāhmaṇaḥ /
tasmiṃstu śrāddhamānantyaṃ japahomatapāṃsi ca // BndP_2,13.73 //
sthāṇubhūto 'carattatra vasiṣṭo vai mahātapāḥ /
adyāpi tatra dṛśyante pādapā maṇibarhaṇāḥ // BndP_2,13.74 //
tulā tu dṛśyate tatra dharmāndharmanidharśinī /
yathā vai tolitaṃ vipraistīrthānāṃ phalamuttamam // BndP_2,13.75 //
pitṝṇāṃ duhitā yogā gandhakālīti viśrutā /
caturtho brahmaṇastvaṃśaḥ parāśarakulodbhavaḥ // BndP_2,13.76 //
vyasiṣyati caturddhā vai vedaṃ dhīmānmahāmuniḥ /
mahāyogaṃ mahātmānaṃ yā vyāsaṃ janayiṣyati // BndP_2,13.77 //
acchodakaṃ nāmasarastatrācchodāsamudbhavaḥ /
matsyayonau punarjātā niyogātkāraṇena tu // BndP_2,13.78 //
tasyāstvādyāśrame puṇye puṇyakṛdbhirniṣevite /
dattaṃ sakṛdapi śrāddhamakṣayaṃ samudāhṛtam // BndP_2,13.79 //
nadyāṃ yogasamādhānaṃ dattaṃ yugapadudbhavet /
kuberatuṅge pāpaghnaṃ vyāsatīrthetathaiva ca // BndP_2,13.80 //
puṇyāyāṃ brahmaṇo vedyāṃ śrāddhamānantyamiṣyate /
siddhaistu sevitā nityaṃ dṛśyate tu kṛtātmabhiḥ // BndP_2,13.81 //
anivartanaṃ tu nandāyāṃ vedyāḥ prāguttaradiśi /
siddhikṣetraṃ surairjuṣṭaṃ yatprāpya na nivarttate // BndP_2,13.82 //
mahālaye padaṃ nyastaṃ mahādevena dhīmatā /
bhūtānāmanukaṃpārthaṃ nāstikānāṃ nidarśanam // BndP_2,13.83 //
viraje tvakṣayaṃ śrāddhaṃ pūrvameva mahālaye /
nandāyāṃ viraje caiva tathaiva ca mahālaye // BndP_2,13.84 //
ātmānaṃ tārayantīha daśapūrvāndaśāparān /
kākahrade jātismaryaṃ suvarṇamamitaujasam // BndP_2,13.85 //
kaumāraṃ ca saraḥ puṇyaṃ nāgabhogābhirakṣitam /
kumāratīrthe snātvā tu tridivaṃ yāti mānavaḥ // BndP_2,13.86 //
devālaye tapastasvā ekapādena duścaram /
nirāhāro yugaṃ divyamumātuṅgo sthito jvalan // BndP_2,13.87 //
umātuṅge bhṛgostuṅge brahmatuṅge mahālaye /
tatra śrāddhāni deyāni nityamakṣayamicchatā // BndP_2,13.88 //
akṣayaṃ tu sadā śrāddhaṃ śālagrāme samantataḥ /
duṣkṛtaṃ dṛśyate tatra pratyakṣamakṛtātmanām // BndP_2,13.89 //
pratyadeśo hyaśiṣṭānāṃ śiṣṭānāṃ ca viśeṣataḥ /
tatra devahradaḥ puṇyo brahmaṇo nāgarāṭ śuciḥ // BndP_2,13.90 //
piṇḍaṃ gṛhṇati hi satāṃ na gṛhṇātyasatāṃ sadā /
atipradīptairbhujagairbhoktumannaṃ na śakyate // BndP_2,13.91 //
pratyakṣaṃ dṛśyate dharmastīrthayornatayordvayoḥ /
kāravatyāṃ ca śāṇḍilyāṃ guhāyāṃ vāmanasya ca // BndP_2,13.92 //
gatvā caitāni pūtaḥsyācchradaddhamakṣayameva ca /
japo homastapo dhyānaṃ yatkiñcitsukṛtaṃ bhavet // BndP_2,13.93 //
brahmacaryaṃ ca yau dhatte gurubhaktiṃ śataṃ samāḥ /
evamādyāssaricchreṣṭhā yatsnānādaghamokṣaṇam /
kumāradhārā tatraiva dṛṣṭā pāpaṃ praṇaśyati // BndP_2,13.94 //
dhyānāsanaṃ tu tatraiva vyāsasyādyāpi dṛśyate /
śailaḥ kāntipurābhyāśe prāgudīcyāṃ diśi sthitaḥ // BndP_2,13.95 //
puṇya puṣkariṇī tatra kirātagaṇarakṣitā /
yasyāṃ snātvā sakṛdvipraḥ kāmānāpnoti śāśvatān // BndP_2,13.96 //
adṛśyaḥ sarvabhūtānāṃ devavaccarate mahīm // BndP_2,13.97 //
kāśyapasya mahātīrthaṃ kālasarpiriti śrutam /
tatra śrāddhāni deyāni nityamakṣayamicchatā // BndP_2,13.98 //
devadāruvane vāpi dhārāyāstu nidarśanam /
nirdhūtāni tu pāpāni dṛśyante sukṛtātmanām // BndP_2,13.99 //
bhāgīrathyāṃ prayāge tu nityamakṣayamucyate /
kālañjare daśārṇāyāṃ naimiṣe kurujāṅgale // BndP_2,13.100 //
vārāṇasyāṃ nagaryāṃ ca deyaṃ śrāddhaṃ prayatnataḥ /
tatra yogeśvaro nityaṃ tasyāṃ dattamathākṣayam // BndP_2,13.101 //
gatvā caitāni pūrtaḥ syācchrāddhamakṣayyameva ca /
jabo homastathā dhyānaṃ yatkiñcitsukṛtaṃ bhavet // BndP_2,13.102 //
lauhitye vaitaraṇyāṃ casvargavedyāṃ tathaiva ca /
sā tu devī samudrānte dṛśyate caiva nāmabhiḥ // BndP_2,13.103 //
gayāyāṃ dharmavṛṣṭhe tu sarasi brahmaṇastathā /
gayāṃ gṛdhravaṭe caiva śrāddhaṃ dattaṃ mahāphalam // BndP_2,13.104 //
himaṃ ca patate tatra samantātpañcayo janam /
bharatasyāśrame puṇye 'raṇyaṃ puṇyatamaṃ smṛtam // BndP_2,13.105 //
mataṅgasya vanaṃ tatra dṛśyate sarvamānuṣaiḥ /
sthāpitaṃ dharmasarvasvaṃ lokasyāsya nidarśanam // BndP_2,13.106 //
yaddaṇḍakavanaṃ puṇyaṃ puṇyakṛdbhirniṣevitam /
yasminprāhurviśalyeti tīrthaṃ sadyo nidarśanam // BndP_2,13.107 //
tulāmānaistathā cāpi śāstraiśca vividhaistathā /
unmaccanti tathā lagna ye vai pāpakṛto janāḥ // BndP_2,13.108 //
tṛtīyāyāṃ tathā pāde nirādhāyāṃ tu maṇḍale /
mahāhrade ca kauśikyāṃ dattaṃ śrāddhaṃ mahāphalam // BndP_2,13.109 //
muṇḍapṛṣṭe padaṃ nyastaṃ mahādevena dhīmatā /
bahudevayugāṃstaptvā tapastīvraṃ sudaścaram // BndP_2,13.110 //
alpenāpyatra kālena naro dharmaparāyaṇaḥ /
pāpmānamutsṛjatyāśu jīrṇāṃ tvacamivoragaḥ // BndP_2,13.111 //
siddhānāṃ prītijananaṃ papānāṃ ca bhayaṅkaram /
lelihānairmahāghorai rakṣyate sumahoragaiḥ // BndP_2,13.112 //
nāmnā kanakanandīti tīrthaṃ jagati viśrutam /
udīcyāṃ muṇḍapṛṣṭasya brahmarṣigaṇasevitam // BndP_2,13.113 //
tatra snātvā divaṃyānti svaśarīreṇa mānavāḥ /
dattaṃ vāpi sadā śrāddhamakṣayyaṃ samudāhṛtam // BndP_2,13.114 //
ṛṇaistribhistataḥ snātvā niṣkrīṇāti narastanum /
mānase sarasi snātvā śrāddhaṃnirvarttayettataḥ // BndP_2,13.115 //
tīre tu sarasastasya devasyā yatanaṃ mahat /
āruhya tu japaṃstatra siddho yāti divaṃ tataḥ // BndP_2,13.116 //
uttaraṃ mānasaṃ gatvāsiddhiṃ prāpnotyanuttamām /
snātvā tasminsaraśreṣṭhe dṛśyate mahādadbhutam // BndP_2,13.117 //
divaścyutā mahābhāgā hyantarikṣe virājate /
gaṅgā tripathagā devī viṣṇupādāccyutā satī // BndP_2,13.118 //
ākāśe dṛśyate tatra toraṇaṃ sūryasannibham /
jāṃbūnadamayaṃ puṇyaṃ svagadvāramivāyatam // BndP_2,13.119 //
tataḥ pravarttate bhūyaḥ sarvasāgaramaṇḍikā /
pāvanī sarvabhūtānāṃ dharmajñānāṃ viśeṣataḥ // BndP_2,13.120 //
candrabhāgā ca siddhuśca śubhe mānasasaṃbhave /
sāgaraṃ paścimaṃ yāto divyaḥ siṃdhunado varaḥ // BndP_2,13.121 //
parvato himavānnāma nānādhātuvibhūṣitaḥ /
āyato vai sahasrāṇi yojanānāṃ bahuni tu // BndP_2,13.122 //
siddhacāraṇasaṃkīrṇā devarṣigaṇasevitā /
tatra puṣkariṇī ramyā suṣumṇā nāma nāmataḥ // BndP_2,13.123 //
daśavarṣasahasrāṇi tasyāṃ snātastu jīvati /
śrāddhaṃ bhavati cānantaṃ tatra dattaṃ mahodayam // BndP_2,13.124 //
tārayecca sadā śrāddhe daśapūrvāndaśāparān /
sarvatra himavānpuṇyo gaṅgā puṇyā samantataḥ // BndP_2,13.125 //
samudragāḥ samudrāśca sarve puṇyāḥ samantataḥ /
evamādiṣu cānyeṣu śrāddhaṃ nirvartayedbudhaḥ // BndP_2,13.126 //
puto bhavati vai snātvā hutvā dattvā tathaiva ca /
śelasānuṣu śṛṅgeṣu kandareṣu guhāsu ca // BndP_2,13.127 //
upahvaranitaṃbeṣu tathā prasravaṇeṣu ca /
pulineṣvāpagānāṃ ca tathaiva prabhaveṣu ca // BndP_2,13.128 //
mahodadhau gavāṃ goṣṭe saṃgameṣu vaneṣu ca /
susaṃmṛṣṭopalipteṣu tdṛdyeṣu surabhiṣvatha // BndP_2,13.129 //
gomayenopalipteṣu vivikteṣu gṛheṣu ca /
kuryācchrāddhamathaiteṣu nityameva yathāvidhi // BndP_2,13.130 //
prāgdakṣiṇāṃ diśaṃ gatvā sarvakāmacikīrṣayā /
evameteṣu sarveṣu śrāddhaṃ kuryādatandritaḥ // BndP_2,13.131 //
eteṣveva tu medhāvī brāhmīṃ siddhimavāpnuyāt /
traivarṇavihitaiḥ sthāne dharme varṇāśrame rataiḥ // BndP_2,13.132 //
kaupasthānaṃ ca saṃtyāgātprāpyate pitṛpūjanam /
tīrthānyanusaranvīraḥ śraddadhānaḥ samāhitaḥ // BndP_2,13.133 //
kṛtapāpo 'pi śudhyeta kiṃ punaḥ śubhakarmakṛt /
tiryagyoniṃ na gacchecca kudeśe ca na jāyate // BndP_2,13.134 //
svargī bhavati vipro vai mokṣopāyaṃ ca vindati /
aśraddadhānaḥ pāpāyurnāstiko 'cchinnasaṃśayaḥ // BndP_2,13.135 //
hetuniṣṭhaśca pañcaite na tīrthe phalabhāginaḥ /
gurutīrthe parā siddhistīrthānāṃ paramaṃ padam // BndP_2,13.136 //
dhyānaṃ tīrthaṃ paraṃ tasmādbrahmatīrthaṃ sanātanam /
upavāsātparaṃ dhyānamindriyāṇāṃ nivarttanam // BndP_2,13.137 //
upavāsanibaddhairhi prāṇaireva punaḥ punaḥ /
prāṇāpānau vaśe kṛtvā vaśagānīndiyāṇi ca // BndP_2,13.138 //
buddhiṃ manasi saṃyamya sarveṣāṃ tu nivarttanam /
pratyāhāraṃ kṛtaṃ viddhi mokṣopāyamasaṃśayam // BndP_2,13.139 //
indriyāṇāṃ mano ghoraṃ buddhyādīnāṃ vivarttanam /
anā hāro kṣayaṃ yāti vidyādanaśanaṃ tapaḥ // BndP_2,13.140 //
nigrahe buddhimansoranyabuddhirna jāyate /
kṣīṇeṣu sarvadoṣeṣu kṣīṇeṣvevendriyeṣu ca // BndP_2,13.141 //
parinirvāti śuddhātmā yathā vahniranidhanaḥ /
kāraṇebhyo guṇebhyaśca vyaktāvyaktācca kutsnaśaḥ // BndP_2,13.142 //
niyojayati kṣetrajñaṃ tebhyoyogena yogavit /
tasya nāsti gatiḥ sthānaṃ vyaktāvyakte ca sarvaśaḥ /
na sannāsanna sadasannaiva kiñcidavasthitaḥ // BndP_2,13.143 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde śrāddhakalpe puṇyadeśānukīrttanaṃ nāma trayodaśo 'dhyāyaḥ // 13//


_____________________________________________________________


bṛhaspatiruvāca
ataḥ paraṃ pravakṣyāmi sarvadānaphalāni ca /
śrāddhakarmaṇi medhyāni varjanīyāni yāni ca // BndP_2,14.1 //
himaprapatane kuryādā haredvā himaṃ tataḥ /
agnihotramupāyuṣyaṃ pavitraṃ paramaṃ hitam // BndP_2,14.2 //
naktaṃ tu varjayecchrāddhaṃ rāhoranyatra darśanāt /
sarvasvenāpi karttavyaṅkṣipraṃ vai rāhudarśane // BndP_2,14.3 //
uparāge na kuryādyaḥ paṅke gauriva sīdati /
kurvāṇastattaretpāpaṃ satī nauriva sāgare // BndP_2,14.4 //
vaiśvadevaṃ ca saumyaṃ ca khaḍgamāṃsaṃ paraṃ haviḥ /
viṣāṇavarjaṃ khaḍgasya mātsaryānnāśayāmahe // BndP_2,14.5 //
tvāṣṭrā vai yajamānena deveśena mahātmanā /
pibañchacīpatiḥ somaṃ pṛthivyāṃ madhyagaḥ purā // BndP_2,14.6 //
śyāmākāstatra utpannāḥ pitrarthamaparajitāḥ /
vipruṣastasya nāsābhyāmāsaktābhyāṃ tathekṣavaḥ // BndP_2,14.7 //
śreṣmalāḥ śītalāḥ snigdhā madhurāśca tathekṣavaḥ /
śyāmākairikṣubhiścaiva pitṝṇāṃ sarvakāmikam // BndP_2,14.8 //
kuryādāgrayaṇaṃ yastu sa śīghraṃ siddhimāpnuyāt /
śyāmākāstu dvināmāno vihitā yajanesmṛte // BndP_2,14.9 //
yasmāttedevasṛṣṭāstu tasmātte cākṣayāḥ smṛtāḥ /
prasātikāḥ priyaṅguśca mudgāśca haritāstathā // BndP_2,14.10 //
etānyapi samānāni śyāmākānāṃ guṇaistu taiḥ /
kṛṣṇamāṣāstilāścaiva śreṣṭhāstu yavaśālayaḥ // BndP_2,14.11 //
mahāyavāśca niṣpāvāstathaiva ca madhūlikāḥ /
kṛṣṇāścaivānnalohāśca garhyāḥ syuḥ śrāddhakarmaṇi // BndP_2,14.12 //
rājamāṣāstathānye vai varjanīyāḥ prayatnataḥ /
masūrāścaiva puṇyāśca kusuṃbhaṃ śrīniketanam // BndP_2,14.13 //
varṣāsvatiyavā nityaṃ tathā vṛṣakavāsakau /
bilvāmalakamṛdvīkāpanasāmrātadāḍimāḥ // BndP_2,14.14 //
tavaśolaṃyatākṣaudrakharjūrāmralāni ca /
khaśerukovidāryaśca tālakandaṃ tathā visam // BndP_2,14.15 //
tamālaṃ śatakandaṃ ca madvasūcāntakāndikī /
kāleyaṃ kālaśākaṃ ca bhūripūrṇā suvarcalā // BndP_2,14.16 //
māṃsākṣaṃ duviśākaṃ ca bubucetā kurastathā /
kaphālakaṃ kaṇā drākṣā lakucaṃ cocameva ca // BndP_2,14.17 //
alābuṃ grīvakaṃ vīraṃ karkandhūmadhusāhvayam /
vaikaṅkataṃ nālikeraśṛṅgaja pakarūṣakam // BndP_2,14.18 //
pippalī maricaṃ caiva paṭholaṃ bṛhatīphalam /
sugandhamāṃsapīvanti kaṣāyāḥ sarva eva ca // BndP_2,14.19 //
evamādīni cānyāni varāṇi madhurāṇi ca /
nāgaraṃ cātra vai deyaṃ dīrghamūlakamava ca // BndP_2,14.20 //
vaṃśaḥ karīraḥ surasaḥ sarjakaṃ bhūstṛṇāni ca /
varjanīyāni vakṣyāmi śrāddhakarmaṇi nityaśaḥ // BndP_2,14.21 //
laśunaṃ gṛñjanaṃ caiva tathā vai palvalodakam /
karaṃbhādyāni cānyāni hīnāni rasagandhataḥ // BndP_2,14.22 //
śrāddhakarmaṇi varjyāni kāraṇaṃ cātra vakṣyate /
purā devāsure yuddhe nirjitasya baleḥ suraiḥ // BndP_2,14.23 //
śaraistu vikṣatādaṅgātpatitā raktabindavaḥ /
tata etāni jātāni laśunādīni sarvaśaḥ // BndP_2,14.24 //
tathaiva raktaniryāsā lavaṇānyauṣaraṇi ca /
śraddhakarmaṇi varjyāni yāśca nāryo rajasvalāḥ // BndP_2,14.25 //
durgandhaṃ phenilaṃ caiva tathā vai palvalodakam /
labhedyatra na gaustṛptiṃ naktaṃ yaccaiva guhyate // BndP_2,14.26 //
āvikaṃ mārgamauṣṭraṃ ca sarvamekaśaphaṃ ca yat /
māhiṣaṃ cāmaraṃ caiva payo varjyaṃ vijānatā // BndP_2,14.27 //
ataḥ paraṃ pravakṣyāmi varjyāndeśānprayatnataḥ /
na draṣṭavyaṃ ca yaiḥ śrāddhaṃ śaucāśaucaṃ ca kṛtsnaśaḥ // BndP_2,14.28 //
vanyamūlaphalairbhakṣyaiḥ śrāddhaṃ kuryāttu śraddhayā /
rājaniṣṭhāmavāpnoti svargamakṣayameva ca // BndP_2,14.29 //
aniṣṭaśabdāṃ saṃkīrṇāṃ jantupyāptāmathāvilām /
pūtigandhāṃ tathā bhūmiṃ varjayecchrāddhakarmaṇi // BndP_2,14.30 //
nadyaḥ sāgaraparyantā dvāraṃ dakṣiṇapūrvataḥ /
triśaṅkorvarjayeddeśaṃ sarvaṃ dvādaśa yojanam // BndP_2,14.31 //
uttareṇa mahānadyā dakṣiṇena ca vaikaṭam /
deśāstriśaṅkavo nāma varjyā vai śrāddhakarmaṇi // BndP_2,14.32 //
kāraskarāḥ kaliṅgaśca sidhoruttarameva ca /
pranaṣṭāśramadharmāśca varjyā deśāḥ prayatnataḥ // BndP_2,14.33 //
nagnādayo na paśyeyuḥ śrāddhakarma vyavasthitam /
gacchantyetaistu dṛṣṭāni na pitṝṃśca pitāmahāṃna // BndP_2,14.34 //
śaṃyuruvāca
nagnādīnbhagavansamyagācakṣva paripṛcchataḥ /
bṛhaspatiruvāca
sarveṣāmeva bhūtānāṃ trayīsaṃvaraṇaṃ smṛtam // BndP_2,14.35 //
tāṃ ye tyajanti saṃmohātte vai nagnādayo janāḥ /
pralīyate vṛṣo yasminnirālaṃbaśca yo bṛṣe // BndP_2,14.36 //
vṛṣaṃ yastu parityajya mokṣamanyatra mārgati /
vṛṣo vedāśramastasminyo vai samyaṅna paśyati // BndP_2,14.37 //
brāhmaṇaḥ kṣatriyo vaiśyo vṛṣalaḥ sa na saṃśayaḥ /
purā devāsure yuddhe nirjitairasuraistathā // BndP_2,14.38 //
pāśaṇḍā vai kṛtāstāta teṣāṃ sṛṣṭiḥ prajāyate /
vṛddhaśrāvakinirgranthāḥ śākyā jīvakakārpaṭāḥ // BndP_2,14.39 //
ye dharmaṃ nānuvarttante te vai nagnādayo janāḥ /
vṛthā jaṭī vṛthā muṇḍī vṛthā nagnaśca yo dvijaḥ // BndP_2,14.40 //
vṛthā vratī vṛthā jāpī te vai nagnādayo janāḥ /
kuladharmātigāḥ śaśvadvṛthā vṛttikalatrakāḥ // BndP_2,14.41 //
kṛtakarmadiśastvete kupathāḥ parikīrttitāḥ /
etairhi dattaṃ dṛṣṭaṃ vai śrāddhaṃ gacchati dānavān // BndP_2,14.42 //
brahmaghnaśca kṛtaghnaśca nāstiko gurutalpagaḥ /
dasyuścaiva nṛśaṃsaśca darṇane tānvisarjayet // BndP_2,14.43 //
patitāḥ krūrakarmāṇaḥ sarvāṃstānparivarjayet /
devatānāmṛṣīṇāṃ ca vivāde pravadanti ye // BndP_2,14.44 //
devāṃśca brāhmaṇāṃścaiva āmnāyaṃ yastu nindati /
asurānyātudhānāṃśca dṛṣṭamebhirvrajatyuta // BndP_2,14.45 //
brāhmaṃ kṛtayugaṃ proktaṃ tretā tu kṣatrriyaṃ yugam /
vaiśyaṃ dvāparamityāhuḥ śūdraṃ kaliyugaṃ smṛtam // BndP_2,14.46 //
kṛte 'pūjyanta pitarastretāyāṃ tu surāstathā /
yuddhāni dvāpare nityaṃ pākhaṇḍāśca kalau yuge // BndP_2,14.47 //
apamānāpaviddhaśca kukkuṭo grāmasūkaraḥ /
śvā caiva hanti śrāddhāni darśanādeva sarvaśaḥ // BndP_2,14.48 //
śvasūkaropa saṃsṛṣṭaṃ dīrgharogibhireva ca /
patitairmalinaiścaiva na draṣṭavyaṃ kathañcana // BndP_2,14.49 //
annaṃ paśyeyurete yattannārhaṃ havyakavyayoḥ /
utsraṣṭavyāḥ pradhā nārthaiḥ saṃskārastvāpado bhavet // BndP_2,14.50 //
haviṣāṃ saṃhatānāṃ ca pūrvameva vivarjayet /
sṛṣṭaṃ yuktābhiradbhiśca prokṣaṇaṃ ca vidhīyate // BndP_2,14.51 //
siddhārthakaiḥ kṛṣṇatilaiḥ kāryaṃ vāpyapavāraṇam /
gurusūryāgnivāsrāṇāṃ darśanaṃ vāpi yatnataḥ // BndP_2,14.52 //
āsanārūḍhamannādyaṃ pādopahatameva ca /
amedhyairjaṅgamairdṛṣṭaṃ śuṣkaṃ paryuṣitaṃ ca yat // BndP_2,14.53 //
asvinnaṃ paridagdhaṃ ca tathaivāgnāvalehitam /
śarkarākīṭapāṣāṇaiḥ keśairyaccāpyu pāhṛtam // BndP_2,14.54 //
piṇyākaṃ mathitaṃ caiva tathā tilayavādiṣu /
siddhīkṛtāśca ye bhakṣyāḥ pratyakṣalavaṇīkṛtāḥ // BndP_2,14.55 //
dṛṣṭvā caiva tathā doṣopāttaśvopahataṃ tathā /
vāsasā cāvadhūtāni varjyāni śrāddhakarmaṇi // BndP_2,14.56 //
saṃti vedavirodhena kecidvijñābhimāninaḥ /
ayajñaya tayo nāma te dhvaṃsaṃti yathā rajaḥ // BndP_2,14.57 //
dadhiśākaṃ tathā bhakṣyaṃ tathā cauṣadhivarjitam /
vārttākaṃ varjayecchrāddhe sarvānabhiṣavānapi /
saindhavaṃ lavaṇaṃ caiva tathā mānasasaṃbhavam // BndP_2,14.58 //
pavitre parame hyete pratyakṣamapi vartite /
agnau prakṣipya gṛṅṇīyāddhastau prakṣipya yatnataḥ // BndP_2,14.59 //
gamayenmastakaṃ caiva brahmatīrthaṃ hi tatsmṛtam /
dravyāṇāṃ prokṣaṇaṃ kāryaṃ tathaivāvapanaṃ punaḥ // BndP_2,14.60 //
nidhāya cādbhiḥ siṃcetta ttathā cāsu niveśanam /
aśmamūlaphalekṣūṇāṃ rajjūnāṃ carmaṇāmapi // BndP_2,14.61 //
vaidalānāṃ ca sarveṣāṃ pūrvavacchaucamiṣyate /
tathā dantāsthi dāruṇāṃ śṛṅgāṇāṃ cāvalekhanam // BndP_2,14.62 //
sarveṣāṃ mṛnmayānāṃ ca punardāho vidhīyate /
maṇimuktāpravālānāṃ jalajānāṃ ca sarvaśaḥ // BndP_2,14.63 //
siddhārthakānāṃ kalkena tilakalkena vā punaḥ /
syācchaucaṃ sarvabālānāmāvikānāṃ ca sarvaśaḥ // BndP_2,14.64 //
dvipadāṃ caiva sarveṣāṃ mṛdbhiradbhirvidhīyate /
ādyantayostu śaucānāmadbhiḥ prakṣālanaṃ vidhiḥ // BndP_2,14.65 //
tathā kārpāsikānāṃ ca bhasmanā samudāhṛtam /
phalapuṣpapalāśānāṃ plāvanaṃ cādbhiriṣyate // BndP_2,14.66 //
prokṣaṇaṃ hyupalepaśca bhūmeścaivāvalekhanam /
niṣeko gokramo dāhaḥ khananaṃ śuddhiriṣyate // BndP_2,14.67 //
niṣkramo 'dhvagato grāmādvāyupūtā vasuṃdharā /
puṃsāṃ catuṣpadāṃ cava mṛdbhiḥ śaucaṃ vidhīyate // BndP_2,14.68 //
evameva samuddiṣṭaḥ śaucānāṃ vidhiruttamaḥ /
anirdiṣṭamato yadyattanme nigadataḥ śṛṇu // BndP_2,14.69 //
prātargṛhāddakṣiṇapaścimena gatvā ceṣukṣepamātraṃ padaṃ vai /
kuryātpurīṣaṃ hi śiro 'vaguṇṭhya na vai spṛśejjātu śiraḥ kareṇa // BndP_2,14.70 //
śuklaistṛṇairvā kārṣṭhairvā parṇairveṇudalaina ca /
susaṃvṛtte pradeśe ca ṇantardhāya vasuṃdharām // BndP_2,14.71 //
uddhṛtyodakamādāya mṛttikāṃ caiva vāgyataḥ /
divā udaṅmukhaḥ kuryādrātrau vai dakṣiṇāmukhaḥ // BndP_2,14.72 //
dakṣiṇena tu hastena gṛhītvātha kamaṇḍalum /
śaucaṃ vāmena hastena gude tisrastu mṛttikāḥ // BndP_2,14.73 //
daśa cāpi śanairdadyādvāmahaste krameṇa tu /
ubhābhyāṃ vā punardadyāddvābhyāṃ sapta tu mṛttikāḥ // BndP_2,14.74 //
mṛdā prakṣālya pādau tu ācamya ca yathāvidhi /
āpastvādyāstrayaścaiva suryāgnyaniladevatāḥ // BndP_2,14.75 //
kuryātsaṃnihito nityamacchidre dve kamaṇḍalū /
ḥṃsavāryavanaireva yathāvatpādadhāvanam // BndP_2,14.76 //
ācamanaṃ dvitīyaṃ ca devakārye tato 'param /
upavāsastrirātraṃ tu duṣṭamukte hyudātdṛtaḥ // BndP_2,14.77 //
viprakṛṣṭeṣu kṛcchraṃ ca prāya ścittamudāhṛtam /
spṛṣṭvā śvānaṃ śvapākaṃ ca taptakṛcchraṃ samācaret // BndP_2,14.78 //
mānuṣāsthīni saṃspṛśya upoṣyaṃ śucikāraṇāt /
trirātramuktaṃ sasnehānyekarātramato 'nyathā // BndP_2,14.79 //
kāraskarāḥ kaliṅgāśca tathāndhraśabarādayaḥ /
pītvā cāpobhūtilapā gatvā cāpi yugaṃ dharam // BndP_2,14.80 //
siṃdhoruttaraparyantaṃ tathodīcyantaraṃ naraḥ /
pāpadeśāśca ye kecitpāpairadhyuṣitā janaiḥ // BndP_2,14.81 //
śiṣṭaistu varjitā ye vai brāhmaṇailvedapāragaiḥ /
gacchatāṃ rāgasaṃmohātteṣāṃ pāpaṃ na gacchati // BndP_2,14.82 //
gatvā deśānapuṇyāṃstu kṛtsnaṃ pāpaṃ samaśnute /
āruhya bhṛgutuṅgaṃ tu gatvā puṇyāṃ sarasvatīm // BndP_2,14.83 //
āpagāṃ ca nadīṃ ramyāṃ gaṅgāṃ devīṃ mahānadīm /
himavatprabhavā nadyo yāścānyā ṛṣipūcitāḥ // BndP_2,14.84 //
sarastīrthāni sarvāṇi nadīḥ prasravaṇāni ca /
gatvaitānmucyate pāpaiḥ svarge cātyantamaśnute // BndP_2,14.85 //
daśarātramaśaucaṃ tu proktaṃ mṛtakamūtake /
brahmaṇasya dvādaśāhaṃ kṣatriyasya vidhīyate // BndP_2,14.86 //
arddhamāsaṃ tu vaiśyasya māsaṃ śūdrasya caiva ha /
udakyā sarvavarṇānāṃ catūrātreṇa śudhyati // BndP_2,14.87 //
udakyāṃ sūtikāṃ caiva śvānamantāvasāyinam /
nagnādīnmṛtahārāṃśca spṛṣṭvā śaucaṃ vidhīyate // BndP_2,14.88 //
snātvā sacailo mṛdbhistu śuddho dvādaśabhirdvijaḥ /
etadeva bhavecchaucaṃ maithune vamane tathā // BndP_2,14.89 //
mṛdā prakṣālyahastau tu kuryācchaucaṃ ca mānavaḥ /
prakṣālya cādbhiḥ snātvā tu hastau caiva punarmṛdā // BndP_2,14.90 //
triḥ kṛtvā dvādaśāntāni yathā lepastathā bhavet /
evaṃ śaucavidhirdṛṣṭaḥ sarvakṛtyeṣu nityadā // BndP_2,14.91 //
paridadyānmṛdastisrastisraḥ pādāvasecane /
araṇye śaucametattu grāmyaṃ vakṣyāmyataḥ param // BndP_2,14.92 //
mṛdaḥ pañcadaśāmedhyā hastādīnāṃ viśeṣataḥ /
atiriktamṛdaṃ dadyānmṛdante tvadbhireva ca // BndP_2,14.93 //
adbhiravyaktake śaucametaccaiteṣu kṛtsnaśaḥ /
kaṇṭhaṃ śiro vā āvṛtya rathyāpaṇagato 'pi vā // BndP_2,14.94 //
akṛtvā pādayoḥ śaucamācānto 'pyaśucirbhavet /
pakṣālya pātraṃ nikṣipya ācamyābhyukṣaṇaṃ tataḥ // BndP_2,14.95 //
dravyasyānyasya tu tathā kuryādabhyukṣaṇaṃ tataḥ /
puṣpādīnāṃ tṛṇānāṃ ca prokṣaṇaṃ haviṣāṃ tathā // BndP_2,14.96 //
parātdṛtānāṃ dravyāṇāṃ nidhāyābhyukṣaṇaṃ tathā /
nāprokṣitaṃ spṛśetkiñcicchraddhe daive 'tha vā punaḥ // BndP_2,14.97 //
uttaroṇāhareddravyaṃ dakṣiṇena visarjayet /
saṃvṛte yajamānastu sarvaśrāddhe samāharet // BndP_2,14.98 //
ucchiṣṭe syādviparyāsodaive pitryetathaiva ca /
dakṣiṇena tu hastena dakṣiṇāṃ vedimālabhet // BndP_2,14.99 //
karābhyāmeva devānāṃ pitṝṇāṃ vikaraṃ tathā /
kṣaraṇaṃ svapnayoścaiva tathā mūtrapurīṣayo // BndP_2,14.100 //
niṣṭhīvite tathābhyaṅge bhutkvā viparidhāya ca /
ucchiṣṭānāṃ ca saṃsparśe tathā pādāvasecane // BndP_2,14.101 //
ucchiṣṭasya ca saṃbhāṣādaśitvā prayatasya vā /
saṃdeheṣu ca sarveṣu śikhāṃ muktvā tathaiva ca // BndP_2,14.102 //
vinā yajñopavītena moghaṃ tatsamupaspṛśet /
uṣṭrasyāveśca saṃsparśe darśane 'vācyavācinām // BndP_2,14.103 //
jihvayā caiva saṃsvṛśya detāsaktaṃ tathaiva ca /
saśabdamegulībhirvā patitaṃ vā vilokayan // BndP_2,14.104 //
sthito yaścācamenmohadācānto 'pyaśucirbhavet /
upaviśya śucau deśe prayataḥ prāgudaṅmukhaḥ // BndP_2,14.105 //
pādau prakṣālya hastau ca antarjānu tvapaḥ spṛśet /
prasannastriḥ pibedvāri prayataḥ susamāhitaḥ // BndP_2,14.106 //
dvireva mārjanaṃ kuryātsakṛdabhyukṣaṇaṃ tataḥ /
khāni mūrddhānamātmānaṃ hastau pādau tathaiva ca // BndP_2,14.107 //
abhyukṣayettatastasya yadyanmīmāṃsita bhavet /
evamācamatastasya vedā yajñāstapāṃsi ca // BndP_2,14.108 //
dānāni vratacaryāśca bhavanti saphalāni vai /
kriyāṃ yaḥ kurute mohādanāsamyeha nāstikaḥ // BndP_2,14.109 //
bhavanti hi vṛthā tasya kriyā hyetā na saṃśayaḥ /
vākkāyabuddhipūtāni aspṛṣṭaṃ vāpyaninditam // BndP_2,14.110 //
jñeyānyetāni medhyāni duṣṭamedhyo viparyaye /
manovākkāyamagniśca kālaścaivopalekhanam // BndP_2,14.111 //
vikhyāpanaṃ ca śaucānāṃ nityamajñānameva vā /
ato 'nyathā tu yaḥ kuryānmohācchaucasya saṃkaram // BndP_2,14.112 //
piśācānyātudhānāṃśca phalaṃ gacchatyasaṃśayam /
śauce cāśraddadhāno hi mlecchajātiṣu jāyate 14.113//
ayajvā caiva pāpaśca tiryagyonigato 'pi ca /
śaucena mokṣaṃ kurvāṇaḥ svargavāsī bhavennaraḥ // BndP_2,14.114 //
śucikāmā hi devā vai devaiścaitadudāhṛtam /
bībhatsānaśucīṃścaiva varjayanti surāḥ sadā // BndP_2,14.115 //
trīṇi śaucāni kurvanti nyāyataḥ śubhakarmiṇaḥ /
brahmaṇyāyāti theyāya śaucayuktāya dhīmate // BndP_2,14.116 //
pitṛbhaktāya dāntāya sānukrośāya ca dvijāḥ /
tasmai devāḥ prayacchanti pitaraḥ śrīvivarddhanāḥ /
manasākāṅkṣitānkāmāṃstrailokyapravarānapi // BndP_2,14.117 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde śrāddhakalpe 'śaucavidhirnāma caturdaśo 'dhyoyaḥ // 14//


_____________________________________________________________


ṛṣaya ūcuḥ
aho dhanyastvayā sūta śrāddhakalpaḥ prakīrtitaḥ /
śrutā naḥ śrāddhakalpāstu ṛṣibhirye prakīrttitāḥ // BndP_2,15.1 //
atīva vistaro hyasya viśeṣeṇa tu kīrttitaḥ /
devāśeṣaṃ mahāprājña ṛṣestasya mataṃ yathā // BndP_2,15.2 //
sūta uvāca
kīrttayiṣyāmi vo viprā ṛṣestasya mataṃ tu yat /
śrāddhaṃ prati mahābhāgastanme śruṇuta vistarāt // BndP_2,15.3 //
uktaṃ śrāddhaṃmayā pūrvaṃ vidhiśca śrāddhakarmaṇi /
pariśiṣṭaṃ pravakṣyāmi brahmaṇānāṃ parikṣaṇam // BndP_2,15.4 //
na mīmāṃsyāḥ sadā viprāḥ pavitraṃhyetaduttamam /
daive pitrye ca niyataṃ śrūyate vai parīkṣaṇam // BndP_2,15.5 //
yasmindoṣāḥ pradṛśyeramsa hi kāryeṣu varjitaḥ /
jānīyādvāpi saṃvāsādvarjayettaṃ prayatnataḥ // BndP_2,15.6 //
avijñātaṃ dvijaṃ śrāddhe na parīkṣeta paṇḍitaḥ /
siddhā hi viprarūpeṇa caranti pṛthivīmimām // BndP_2,15.7 //
tasmādatithimāyāntamabhigacchetkṛtāñjaliḥ /
pūjayeccārghyapādyābhyāṃ tathābhyañjanabhojanaiḥ // BndP_2,15.8 //
urvī sāgaraparyantāṃ devā yogeśvaraḥ sadā /
nānārūpaiścarantyete prajā dharmeṇa yojayan // BndP_2,15.9 //
tasmāddadyātsadā dāntaḥ samabhyārcyātithiṃ naraḥ /
vyañjanāni tu vakṣyāmi phalaṃ teṣāṃ tathaiva ca // BndP_2,15.10 //
agniṣṭomaṃ payasā prāpnuyādvai phalaṃ tathokthasya ca pāyasena /
saṣoḍaśī satraphalaṃ ghṛtena madhvātirātrasya phalaṃ tathaiva // BndP_2,15.11 //
tathāpnuyācchraddadhā no naro vai sarvaiḥ kāmairbhojayedyastu viprān /
sarvārthadaṃ sarvaviprātitheyaṃ phalaṃ ca bhuṅkte sarvamedhasya nityam // BndP_2,15.12 //
yastu śrāddhe 'tithiṃ prāptaṃ daive cāpyavamanyate /
taṃ vai devā nirasyanti hato yadvatparāvasuḥ // BndP_2,15.13 //
devāśca pitaraścaiva temevāntarhitā dvijam /
āviśya vipraṃ mokṣyanti lokānugrahakāraṇāt // BndP_2,15.14 //
apūjito dahatyeṣa diśetkāmāṃśca pūjitaḥ /
sarvasvenāpi tasmāddhi pūjayedatithiṃ sadā // BndP_2,15.15 //
vānaprastho gṛhasthaśca satāmabhyāgato yathā /
vālakhilyo yatiścaiva vijñeyo hyatithiḥ sadā // BndP_2,15.16 //
abhyāgataḥ pākacāradatithiḥ syādapāvakaḥ /
atitheratithiḥ proktaḥ so 'tithiryoga ucyate // BndP_2,15.17 //
nāvratī na ca saṃkīrṇo nāvidyo nāviśeṣavit /
na ca saṃtānasaṃbaddho na devī nāgase 'tithiḥ // BndP_2,15.18 //
pipāsitāya śrāntāya bhrāntāyātibubhukṣate /
tasmai satkṛtya dātavyaṃ yajñamya phalamicchatā // BndP_2,15.19 //
na vaktavyaṃ sadā vipra kṣudhite nāsti kiñcana /
tasmai satkṛtya dātavyaṃ sadāpacitireva saḥ // BndP_2,15.20 //
akliṣṭa mavraṇaṃ yuktaṃ kṛśavṛttimayācakam /
ekāntaśīlaṃ dhīmantaṃ sadā śrāddheṣu bhojayet // BndP_2,15.21 //
no dadāmi tamityevaṃ brūyādyo vai durātmavān /
api jātiśataṃ gatvā na sa mucyeta kilbiṣāt // BndP_2,15.22 //
samodaṃ bhojayedviprānekapaṅktyāṃ tu yo naraḥ /
niyukto hyani yukto vā paṅktyā harati kilbiṣam // BndP_2,15.23 //
pāpmānaṃ gṛhyate kṣipramiṣṭāpūrttaṃ ca naśyati /
yatistu sarvaviprāṇāṃ sarveṣāmagrato bhavet // BndP_2,15.24 //
pañca vedānsetihāsānyaḥ paṭheddvijasattamaḥ /
yogādanantaraṃ so 'tha niyoktavyo vijānatā // BndP_2,15.25 //
trivedo 'nantaraṃ tasya dvivedastadanantaram /
ekavedastataḥ paścādupādhyāyastataḥ param // BndP_2,15.26 //
pāvanā ye 'tra saṃkhyātāstānpravakṣye nibodhata /
ya ete pūrvanirddiṣṭāḥ sarve te hyanupūrvaśaḥ // BndP_2,15.27 //
ṣaḍaṅgaviddhyānayogau sarvatatrastathaiva ca /
yāyāvaraśca pañcaite vijñeyāḥ paṅktipāvanāḥ // BndP_2,15.28 //
śrāddhakalpe bhavedyastu sannipatya tu pāvanaḥ /
caturdaśānāṃ vidyānāmekasyāmapi pāragāḥ // BndP_2,15.29 //
yathāvadvarttamānāśca sarve te paṅktipāvanāḥ /
asaṃdehastu sauparṇāḥ pañcāgneyāśca sāmagāḥ // BndP_2,15.30 //
yaścaredvidhivadvipra samā dvādaśa saṃtataḥ /
trināciketastrai vidyo yaśca dharmāndvijaḥ paṭhet // BndP_2,15.31 //
bārhaspatye mahāśāstre yaśca pāraṅgato dvijaḥ /
sarve te pāvanā viprāḥ paṅktīnāṃ samudātdṛtāḥ // BndP_2,15.32 //
āmantritastu yaḥ śrāddhe yoṣitaṃ sevate dvijaḥ /
pitarastasya tanmāsaṃ tasminritasi śerate // BndP_2,15.33 //
dhyānaniṣṭhāya dātavyaṃ sānukrośāya dhīmate /
yatiṃ vā vālakhilyaṃ vā bhojayecchrāddakarmaṇi // BndP_2,15.34 //
vānaprasthāya kurvāṇaḥ pūjāmātreṇa tuṣyate /
gṛhasthaṃ bhojayedyastu viśvedevāstu pūjitāḥ // BndP_2,15.35 //
vānaprasthena ṛṣayo vālakhilyaiḥ purandaraḥ /
yatīnāṃ tu kṛtā pūjā sākṣādbrahmā tuṃ pūjitaḥ // BndP_2,15.36 //
āśramo 'pāvano yastu pañcamassaṃkarātmakaḥ /
catvārastvāśramāḥ pūcyāḥ śrāddhe deve tathaiva ca // BndP_2,15.37 //
caturāśramabāhyebhya stebhyaḥ śrāddhe na dāpayet /
yastiṣṭhedvāyubhakṣaśca cāturāśramabāhyataḥ // BndP_2,15.38 //
anāśramītapastepe na taṃ tatra nimantrayet /
ayatirmokṣavādī ca śrutau tau paṅktidūṣakau // BndP_2,15.39 //
ugreṇa tapasā yuktā bahujñāścitravādinaḥ /
nindanti ca dvijātibhyaḥ sarve te paṅktidūṣakāḥ // BndP_2,15.40 //
aupavastāstathā sāṃkhyā nāstikā vedanindakāḥ /
dhyānaṃ nindanti ye kecitsarve te paṅktidūṣakāḥ // BndP_2,15.41 //
vṛthā muṇḍāśca jaṭilāḥ sarve kārpaṭikāstathā /
nirghṛṇānbhinnavṛttāṃśca sarvabhakṣāṃśca varjayet // BndP_2,15.42 //
kārukādīnanācārāṃllokavedabahiṣkṛtān /
gāya nānvedavṛttāṃśca havyakavye na bhojayet // BndP_2,15.43 //
etaistu varttayedyastu kṛṣṇavarṇaṃ sa gacchati /
yo 'śnāti saha śūdreṇā sarve te paṅktidūṣaṇāḥ // BndP_2,15.44 //
vyākarṣaṇaṃ sattvanibarhaṇaṃ ca kṛṣirvaṇijyā paśupālanaṃ ca /
śuśrūṣaṇaṃ cāpyagurorarervāpyakāryametaddhi sadā dvijānām // BndP_2,15.45 //
mithyāsaṃkalpinaḥ sarvānudvṛttāṃśca vivarjayet /
mithyāpravādī nindākṛttathā sūcakadāṃbhikau // BndP_2,15.46 //
upapātakasaṃyuktāḥ pātakaiśca viśeṣataḥ /
vede niyogadātāro lobhamohaphalarthinaḥ // BndP_2,15.47 //
brahmavikrayiṇastānvai śrāddhakarmaṇi varjayet /
na viyogāstu vedānāṃ yo niyuṅkte sa pāpakṛt // BndP_2,15.48 //
vaktā vedaphalādbhraśyeddātā dānaphalāttathā /
bhṛtako 'dhyāpayedyastu bhṛtakādhyāpitastu yaḥ // BndP_2,15.49 //
nārhatastāvapi śrāddhe brahmāṇaḥ krayavikrayī /
krayaśca vikrayaścaivājīvitārthe vigarhitau // BndP_2,15.50 //
vṛttireṣā tu vaiśyasya brāhmaṇasya tu pātakam /
āharedbhṛtito vedān vedebhyaścopajīvati // BndP_2,15.51 //
ubhau tau nārhataḥ śrāddhaṃ putrikāpatireva ca /
vṛthā dārāṃśca yo gacchedyo yajeta vṛthādhvaraiḥ // BndP_2,15.52 //
nārhatastāvapi śrāddhaṃ dvijo yaścaiva vārdhuṣī /
striyo raktāntarā yeṣāṃ paradāraparāśca ye // BndP_2,15.53 //
arthakāmaratāścaiva na tāñchrāddheṣu bhojayet /
varṇāśramāṇāṃ dharmeṣu viruddhāḥsarvakarmaṇi // BndP_2,15.54 //
stenaśca sarvayājī ca sarve te paṅktidūṣakāḥ /
yaśca sūkaravadbhuṅkte yaśca pāṇitale dvijaḥ // BndP_2,15.55 //
na tadaśnanti pitaro yaśca vācyaṃ samaśnute /
strīśūdrāyānnametadvai śrāddhocchiṣṭaṃ na dāpayet // BndP_2,15.56 //
yo dadyāccānusaṃmohānna tadgacchati vai pitṝn /
tasmānna deyamannādyamucchiṣṭaṃ śrāddhakarmaṇi // BndP_2,15.57 //
anyacca dadhisarpirbhyāṃ śiṣṭaṃ putrāya nānyathā /
avaśeṣaṃ tu dātavyamannādyaṃ tu viśeṣataḥ // BndP_2,15.58 //
puṣpamūlaphalairvāpi tuṣṭā gaccheyurantataḥ /
yāvanna śrapitaṃ cānnaṃ yāvatauṣṇyaṃ na muñcati // BndP_2,15.59 //
tāvadaśnanti pitaro yāvadaśnanti vāgyatāḥ /
dattaṃ pratigraho homo bhojanaṃ balireva ca // BndP_2,15.60 //
sāṃguṣṭhena tathā pādyaṃ nāsurebhyo yathā bhavet /
etānyeva ca sarvāṇi dānāni ca viśeṣataḥ // BndP_2,15.61 //
antarjānūpaviṣṭena tadvadācamanaṃ bhavet /
muṇḍāñjaṭilakāṣāyāñśrāddhakarmaṇi varjayet // BndP_2,15.62 //
ye tu vṛtte sthitā nityaṃ jñānino dhyāninastathā /
devabhaktā mahātmānaḥ punīyurdarśanādapi // BndP_2,15.63 //
śikhibhyo dhāturaktebhyastridaṇḍebhyaḥ pradāpayet /
sarvaṃ yogeśvarairvyāptaṃ trailokyaṃ hi nirantaram // BndP_2,15.64 //
tasmātpaśyanti te sarvaṃ yatkiñcijjagatīgatam /
vyaktāvyaktaṃ vaśe kṛtvā sarvasyāpi ca yatparam // BndP_2,15.65 //
satyāsatyaṃ ca yaddṛṣṭaṃ sada sacca mahātmabhiḥ /
sarvajñānāni sṛṣṭāni mokṣādīnimahātmabhiḥ // BndP_2,15.66 //
tasmātteṣāṃ sadā bhaktaḥ phalaṃ prāpnoti vottamam // BndP_2,15.67 //
ṛcaśca yo veda sa veda vedānyajūṃṣi yo veda yajñam /
sāmāni yo veda sa veda brahma yo mānasaṃ veda sa veda sarvam // BndP_2,15.68 //
iti śrī brahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde śrāddhakalpe brāhmaṇaparīkṣā nāma pañcadaśo 'dhyāyaḥ // 15//

_____________________________________________________________


bṛhaspatiruvāca
ataḥ paraṃ pravakṣyāmi dānāni ca phalāni ca /
tāraṇaṃ sarvabhūtānāṃ svargamārgasukhāvaham // BndP_2,16.1 //
loke śreṣṭhatam sarvamātmanaścaiva yatpriyam /
sarvaṃ pitṝṇāṃ dātavyaṃ teṣāmevājñayārthinā // BndP_2,16.2 //
jāṃbūnadamayaṃ divyaṃ vimānaṃ sūryasannibham /
divyāpsarobhiḥ saṃpūrṇamannado labhate 'kṣayam // BndP_2,16.3 //
savyañjanaṃ tu yo dadyādahataṃ śrāddhakarmaṇi /
āyuḥ prākāśyamaiśvaryaṃ rūpaṃ ca labhate śubham // BndP_2,16.4 //
yajñopavītaṃ yo dadyācchrāddhakāle tu yajñavit /
pāvanaṃ sarva viprāṇāṃ brahmadānasya tatphalam // BndP_2,16.5 //
plutaṃ vipreṣu yo dadyācchrāddhakāle kamaḍalum /
madhukṣīrājyadadhibhirdātāramupatiṣṭhate // BndP_2,16.6 //
cakrāviddhaṃ ca yo dadyācchrāddhakāle kamaṇḍalum /
dhenuṃ salabhate divyāṃ payodāṃ sukhado hinīm // BndP_2,16.7 //
tūlapūrṇe ca yo dadyātpāduke śrāddhakarmaṇi /
śobhanaṃ labhate yānaṃ pādayoḥ sukhamedhate // BndP_2,16.8 //
vyacanaṃ tālavṛntaṃ ca dattvā viprāya satkṛtam /
prāpnuyātsarvapuṣpāṇi sugandhīni mṛdūni ca // BndP_2,16.9 //
śrāddhe hyupānahau dattvā brāhmaṇebhyaḥ sadā budhaḥ /
divyaṃ sa labhate yānaṃ vājiyuktaṃ navaṃ tathā // BndP_2,16.10 //
śrāddhe chatraṃ tu yo dadyātpuṣpamālānvitaṃ tathā /
prāsādo hyuttamo bhūtvā gacchantamanugacchati // BndP_2,16.11 //
śaraṇaṃ ratnasaṃpūrṇaṃ saśayyābhojanaṃ budhaḥ /
śrāddhe dattvā yatibhyastu nākapṛṣṭhe mahīyate // BndP_2,16.12 //
suktāvaidūryavāsāṃsi ratnāni vividhāni ca /
vāhanāni ca divyāni prayutānyarbudāni ca // BndP_2,16.13 //
sumahadvyomagaṃ puṇyaṃ sarvakāmasamanvitam /
candrasūryanibhaṃ divyaṃ vimānaṃ labhate 'kṣayam // BndP_2,16.14 //
apsarobhiḥ parivṛtaṃ kāmagaṃ sumanojavam /
vasetsa tu vimānāgre stūyamānaḥ samantataḥ // BndP_2,16.15 //
divyaiḥpuṣpaiścitaścāhurdānānāṃ paramaṃ budhāḥ /
suślakṣmāni suvarṇāni śrāddhe pātrāṇi dāpayet // BndP_2,16.16 //
rasāstamupatiṣṭhanti bhakṣyaṃ saubhāgyameva ca /
tilānikṣūṃstathā śrāddhe dvijebhyaḥ saṃprayacchati // BndP_2,16.17 //
mitrāṇi labhate loke strīṣu saubhāgyameva ca /
yaḥ pātraṃ taijasaṃ dadyānmanojña śrāddhabhojanaiḥ // BndP_2,16.18 //
pātraṃ bhavati kāmānā rūpasya ca dhanasya ca /
rājataṃ kāñcanaṃ vāpi yo dadyācchrāddhakarmaṇi // BndP_2,16.19 //
dānāttu labhate kāmānprākāśyaṃ dhanameva ca /
dhenuṃ śrāddhe tu yo dadyādgṛṣṭiṃ kumbhāpadohanīm // BndP_2,16.20 //
gāvastamupatiṣṭhanti naraṃ puṣṭistathaiva ca /
dadyādyaḥ śiśire cāgniṃ bahukāṣṭhaṃ prayatnataḥ // BndP_2,16.21 //
kāyāgnidīptiṃ prākāśyaṃ saubhāgyaṃ tabhate naraḥ /
indhanāni tu yo dadyā ddvijebhyaḥ śiśirāgame // BndP_2,16.22 //
nityaṃ jayati saṃgrāme śriyā juṣṭastu jāyate /
surabhīṇi ca mālyāni gandhavanti tathaiva ca // BndP_2,16.23 //
pūjayitvā tu pātrebhyaḥ śrāddhe satkṛtya dāpayet /
gandhamālyaṃ mahātmānaṃ sukhāni vividhāni ca // BndP_2,16.24 //
dātāramupatiṣṭhanti yuvatyaśca pativratāḥ /
śayanāsanayānāni bhūmayo vāhanāni ca // BndP_2,16.25 //
śrāddheṣvetāni yo dadyādaśvamedhaphalaṃ labhet /
śrāddhakāle guṇavati vipre vai samupasthite // BndP_2,16.26 //
iṣṭadravyaṃ ca yo dadyātsmṛtiṃ medhāṃ ca vindati /
sarpiḥpūrṇāni pātrāṇi śrāddhe satkṛtya dāpayet // BndP_2,16.27 //
kumbhopadohagṛṣṭīnāṃ bahvīnāṃ phalamaśnute /
śrāddhe yathepsitaṃ dattvā puṇḍarīkaphalaṃ labhet // BndP_2,16.28 //
vanaṃ puṣpaphalopetaṃ dattvā gosavamaśnute /
kūpārāmataḍāgāni kṣetragoṣṭhagṛhāṇi ca // BndP_2,16.29 //
dattvā modanti te svarge nityamācandratārakam /
svāstīrṇaṃ śayanaṃ dattvā śrāddheratnavibhūṣitam // BndP_2,16.30 //
pitarastasya tuṣyanti svargalokaṃ samaśanute /
asmiṃlloke ca saṃpannaṃ syandanaṃ ca suvāhanaiḥ // BndP_2,16.31 //
aṣṭābhiḥ pūjyate cātra dhanadhānyaiśca varddhate /
parṇakauśeyapaṭṭorṇe tathā prāvārakaṃbalau // BndP_2,16.32 //
ajinaṃ kāñcanaṃ paṭṭaṃ praveṇīṃ mṛgalomakam /
dadyādetāni viprāṇāṃ bhojayitvā yathāvidhi // BndP_2,16.33 //
prāpnoti śraddhadhānastu vājapeyaphalaṃ naraḥ /
bahubhāryāḥ surūpāśca putrā bhṛtyāśca kiṅkarāḥ // BndP_2,16.34 //
vaśe tiṣṭhanti bhūtāni loke cāsminnirāmayam /
kauśeyaṃ kṣaumakārpāsaṃ dukūlaṃ gahanaṃ tathā // BndP_2,16.35 //
śrāddhe caitāni yo dadyātkāmānāpnotyanuttamān /
alakṣmīṃ nāśayantyete tamaḥ sūryodayo yathā // BndP_2,16.36 //
bhrājate ya vimānāgre nakṣatreṣviva candramāḥ /
vāso hi sarvadaivatye sarvadevairabhiṣṭutam // BndP_2,16.37 //
vastrābhāve kriyā nāsti ya5dānatapāṃsi ca /
tasmādvastrāṇi deyāni śrāddhakāle tu nityaśaḥ // BndP_2,16.38 //
tāni sarvāṇyavāpnoti śrāddhe dattvā tu mānavaḥ /
nityaśrāddhe tu yo dadyātprayatastatparāyaṇaḥ // BndP_2,16.39 //
sarvakāmānavāpnoti rājyaṃ svage tathava ca /
sarvakāmasamṛddhasya yajñasya phalamaśnute // BndP_2,16.40 //
bhakṣyajātaṃ tu sukṛtaṃ svastikādyaṃ saśarkaram /
kṛsara madhusarpiśca payaḥ pāyasameva ca // BndP_2,16.41 //
snigdhaprāyāśca yo dadyādagniṣṭomaphalaṃ labhet /
dadhigavyamasaṃsṛṣṭaṃ bhakṣyānnānāvidhāṃstathā // BndP_2,16.42 //
dattvā na śocate śrāddhe varṣāsu ca maghāsu ca /
ghṛtena bhojayedviprānghṛtaṃ bhūmau samutsṛjot // BndP_2,16.43 //
chāyāyāṃ hastinaścaiva dattvā śrāddhena śocate /
odanaṃ pāyasaṃ sarpirmadhumūlaphalāni ca // BndP_2,16.44 //
bhakṣyāṃśca vividhāndattvā paratreha ca modate /
śarkarākṣīrasaṃyuktāḥ pṛthukā nityamakṣayāḥ // BndP_2,16.45 //
syāttu saṃvatsaraṃ prītiḥ śākairmāṃsarasena ca /
saktulājāstathāpūpāḥ kulmāṣā vyañjanaiḥ saha // BndP_2,16.46 //
sarpiḥsnigdhāni sarvāṇi dadhnā saṃskṛtya bhojayet /
śrāddheṣvetāni yo dadyātpadmaṃ sa labhate nidhim // BndP_2,16.47 //
navasasyāniyo dadyācchrāddhe satkṛtya yatnataḥ /
sarvabhogānavāpnoti pūjyate ca divaṃ gataḥ // BndP_2,16.48 //
bhakṣyabhojyāni peyāni coṣyaleṅyavarāṇi ca /
bhojanāgrāsanaṃ dattvā atithibhyaḥ kṛtāñjaliḥ // BndP_2,16.49 //
sarvayajñakratūnāṃ hi phalaṃ prāpnotyanuttamam /
kṣipramatyuṣṇamakliṣṭaṃ dadyādannaṃ bubhukṣate // BndP_2,16.50 //
savyañjanaṃ tathā snigdhaṃ bhaktyā satkṛtya yatnataḥ /
taruṇādityasaṃkāśaṃ vimānaṃ haṃsavāhanam // BndP_2,16.51 //
annado labhate nityaṃ kanyākoṭīstathaiva ca /
annadānātparaṃ dānaṃ nānyatkiñcittu vidyate // BndP_2,16.52 //
annādbhūtāni jāyante jīvanti prabhavanti ca /
jīvadānātparaṃ dānaṃ nānyatkiñcana vidyate // BndP_2,16.53 //
annāllokāḥ pratiṣṭhanti lokadānasya tatphalam /
annaṃ prajāpatiḥ sākṣātte na sarvamidaṃ tatam // BndP_2,16.54 //
tasmādannasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati /
yāni ratnāni medinyāṃ vāhanāni striyastathā // BndP_2,16.55 //
kṣipraṃ prāpnoti tatsarvaṃ pitṛbhaktastu yo naraḥ /
pratiśrayaṃ ca yo dadyādatithibyaḥ kṛtāñjaliḥ // BndP_2,16.56 //
devāstaṃ saṃpratīcchanti divyātithyaiḥ sahasraśaḥ /
sarvāṇyetāni yo dadyātpṛthivyāmekarāḍbhavet // BndP_2,16.57 //
tribhirdvābhyāmathaikena dānena tu sukhī bhadet /
dānāni paramo dharmaḥ sadbhiḥ satkṛtya pūjitaḥ // BndP_2,16.58 //
trailokyasyā dhipatyaṃ hi dānenaiva dhruvaṃ sthitam /
arājā labhate rājyamadhanaścottamaṃ dhanam /
kṣīṇāyurlabhate cāyuḥ pitṛbhaktaḥ sadā naraḥ // BndP_2,16.59 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde
śrāddhakalpe dānapraśaṃsā nāma ṣoḍaśo 'dhyāyaḥ // 16//


_____________________________________________________________


bṛhaspatiruvāca
ata ūrddhvaṃ pravakṣyāmi śrāddhakarmaṇi pūjitam /
kāmyaṃ naimittikājasraṃ śrāddhakarmaṇi nityaśaḥ // BndP_2,17.1 //
putradāranimittāḥ syuraṣṭakāstisna eva tu /
kṛṣṇapakṣe variṣṭhā hi pūrvākhaṇḍaladevatā // BndP_2,17.2 //
prājāpatyā dvitīyā syāttṛtīyā vaiśvadevikā /
ādyāpūpaiḥ sadākāryā māṃsairanyā sadā bhavet // BndP_2,17.3 //
śākaiḥ kāryā tṛtīyā syādevaṃ dravyagato vidhiḥ /
atrāpīṣṭaṃ pitṝṇāṃ vai nityameva vidhīyate // BndP_2,17.4 //
yā cāpyanyā caturthī syāttāṃ ca kuryādviśeṣataḥ /
āsu śrāddhaṃ budhaḥ kurvansarvasvenāpi nityaśaḥ // BndP_2,17.5 //
kṣipramāpnoti hi śreyaḥ paratreha ca modate /
pitaraḥ parvakāleṣu tithikāleṣu devatāḥ // BndP_2,17.6 //
sarveṣu puruṣā yānti nipātamiva dhenavaḥ /
māsāṃte pratigaccheyuraṣṭakāsu hyapūjitāḥ // BndP_2,17.7 //
moghāstasya bhavantyāśāḥ paratreha ca sarvaśaḥ /
pūjakānāṃ samutkarṣo nāstikānāmadhogatiḥ // BndP_2,17.8 //
devāstu dāyino yānti tiryaggacchantyadāyinaḥ /
puṣṭiṃ prajāṃ smṛtiṃ medhāṃ putrānaiśvaryameva ca // BndP_2,17.9 //
kurvāṇaḥ pūjanaṃ cāsu sarvaṃ pūrṇaṃ samaśnute /
pratipaddhanalābhāya labdhaṃ cāsya na naśyati // BndP_2,17.10 //
dvitīyāyāṃ tu yaḥ kuryāddvipadādhiṃpatir bhavet /
varārthināṃ tṛtīyā tu śatrughnī pāpanāśinī // BndP_2,17.11 //
caturthyāṃ tu prakurvāṇaḥ śatrucchidrāṇi paśyati /
pañcamyāṃ cāpikurvāṇaḥ prāpnoti mahatīṃ śriyam // BndP_2,17.12 //
ṣaṣṭhyāṃ śrāddhāni kurvāṇaḥ saṃpūjyaḥ syātprayatnataḥ /
kurute yastu saptamyāṃ śrāddhāni satataṃ naraḥ // BndP_2,17.13 //
mahīśatvamavāpnoti gaṇānāṃ cādhipo bhavet /
saṃpūrṇāmṛddhimāpnoti yo 'ṣṭamyāṃ kurute naraḥ // BndP_2,17.14 //
śrāddhaṃ navamyāṃ karttavyamaiśvaryaṃ strīśca kāṅkṣatā /
kurvandaśamyāṃ tu naro brāhmīṃ śriyamavāpnuyāt // BndP_2,17.15 //
vedāṃścaivāpnuyātsarvānviprāṇāṃ samatāṃ vrajet /
ekādaśyāṃ paraṃ dānamaiśvarya satataṃ tathā // BndP_2,17.16 //
dvādaśyāṃ jayalābhaṃ ca rājyamāyurvasūni ca /
prajāvṛddhiṃ paśūnmedhāṃ svātantryaṃ puṣṭimuttamām // BndP_2,17.17 //
dīrghamāyurathaiśvaryaṃ kurvāṇastu trayodaśīm /
yuvānaśca gṛhe yasya mṛtāstebhyaḥ pradāpayet // BndP_2,17.18 //
śastreṇa vā hatā ye ca teṣāṃ dadyāccaturdaśīm /
amāvāsyāṃ prayatnena śrāddhaṃ kuryātsadā śuciḥ // BndP_2,17.19 //
sarvakāmānavāpnoti svargaṃ cānantamaśnute /
tathāviṣamajātānāṃ yamalānāṃ ca sarvaśaḥ // BndP_2,17.20 //
śrāddhaṃ dadyādamāvāsyāṃ sarvakāmānavāpnuyāt /
maghāsu kurvañchrāddhāni sarvakāmānavāpnuyāt // BndP_2,17.21 //
pratyakṣamarcitāstena bhavanti pitarastadā /
pitṛdavā maghā yasmāttasmāttāsvakṣayaṃ smṛtam // BndP_2,17.22 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde
śrāddhakalpe tithiśrāddhavarṇanaṃ nāma saptadaśo 'dhyāyaḥ // 17//


_____________________________________________________________


bṛhaspatiruvāca
yamastu yāni śrāddhāni provāca śaśabindave /
tāni me śṛṇu kāryāṇi nakṣatreṣu pṛthak pṛthak // BndP_2,18.1 //
śrāddhaṃ yaḥ kṛttikāyogaṃ kurute satataṃ naraḥ /
agnīnādhāya sa svarge rājate sudṛḍhavrataḥ // BndP_2,18.2 //
apatyakāmo rohiṇyāṃ saumye tejasvinā bhavet /
prāyaśaḥ krūrakarmāṇi ārdrāyāṃ śrāddhamācaran // BndP_2,18.3 //
kṣetrabhāgī bhavetputrī śrāddhaṃ kṛtvā punarvasau /
puṣṭikāmaḥ punastiṣye śrāddhaṃ kurvīta mānavaḥ // BndP_2,18.4 //
āśleṣāsu pitṝnarcanvīrānputrānavāpnuyāt /
jātīnāṃ bhavati śreṣṭho maghāsu śrāddhamācaran // BndP_2,18.5 //
phālgunīṣu pitṝnarcansaubhāgyaṃ labhate naraḥ /
pradānaśīlaḥ sāpatya uttarāsu karoti yaḥ // BndP_2,18.6 //
saṃsatsu mukhyo bhavati haste 'bhyarcya pitṝnapi /
citrāyāṃ caiva yaḥ kuryātpaśyedrūpavataḥ sutān // BndP_2,18.7 //
svātinā caiva yaḥ kuryādvāṇijye lābhamāpnuyāt /
putrārthī tu viśākhāsu śrāddhamīheta mālavaḥ // BndP_2,18.8 //
anurādhāsu kurvāṇo naraścakraṃ pravarttayet /
ādhipatyaṃ bhavecchreṣṭhaṃ jyeṣṭhāyāṃ satataṃ tu yaḥ // BndP_2,18.9 //
mūlenārogyamicchanti hyāṣāḍhāsu mahadyaśaḥ /
uttarāsu tu kurvāṇo vītaśoko bhavennaraḥ // BndP_2,18.10 //
śravaṇena tu lokeṣu prāpnuyātparamāṃ gatim /
rājyabhāgī dhaniṣṭhāsu prāpnuyā dvipulaṃ dhanam // BndP_2,18.11 //
śrāddhanirjitalokaśca vedān sāṃgānavāpnuyāt /
nakṣatrairvāruṇaiḥ kurvanbhiṣaksiddhimavāpnuyāt // BndP_2,18.12 //
pūrvaprauṣṭha pade kurvanvindetājīvikānbahūn /
uttarāsvanatikramya vindedgā vai sahasraśaḥ // BndP_2,18.13 //
bahukupyakṛtaṃ dravyaṃ vindetkurvansurevatīm /
aśvānaśvayujā bhakto bharaṇyāṃ sādhusattamaḥ // BndP_2,18.14 //
imaṃ śrāddhavidhiṃ kurvañchaśabindurmahīmimām /
kṛtsnāṃ balena so 'kliṣṭho labhdhvā ca praśaśāsa ha // BndP_2,18.15 //
iti śrī brahāmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde
śrāddhakalpe nakṣatraśrāddhaṃ nāma aṣṭādaśo 'dhyāyaḥ // 18//


_____________________________________________________________

śaṃyuruvāca
kiṃ sviddattaṃ pitṝṇāṃ tu tṛptidaṃ vadatāṃ vara /
kiṃsvitsyāccirarātrāya kiṃ vānantyāya kalpate // BndP_2,19.1 //
bṛhaspatiruvāca
havīṣi śrāddhakalpe tu yāni śrāddhavido viduḥ /
tāni me śṛṇu sarvāṇi phalaṃ caiṣāṃ yathātatham // BndP_2,19.2 //
tilairvrīhiyavaimāṣairadbhirmūlaphalaistathā /
dattena māsaṃ prīyante śrāddhena hi pitāmahāḥ // BndP_2,19.3 //
matsyaiḥ prīṇanti dvau māsau trīnmāsānhāriṇena tu /
śāśena caturo māsānpañca prīṇāti śākunaiḥ // BndP_2,19.4 //
vārāheṇa tu ṣaṇmāsāñchāgalaṃ saptamāsikam /
aṣṭamāsikamityuktaṃ yacca pārvatakaṃ bhavet // BndP_2,19.5 //
rauraveṇa tu prīyante nava māsānpitāmahāḥ /
gavayasya tu māṃsena tṛptiḥ syāddaśamāsikī // BndP_2,19.6 //
aurabhreṇa ca māṃsena māsānekādaśaiva tu /
śrāddhe ca tṛptidaṃ gavyaṃ payaḥ saṃvatsaraṃ dvijāḥ // BndP_2,19.7 //
ānantyāya bhavettadvatkhaḍgamāṃsaṃ pitṛkṣaye /
pāyasaṃ madhusarpirbhyāṃ chāyāyāṃ kuñjarasya ca // BndP_2,19.8 //
kṛṣṇacchāgasya māsena tṛptirbhavati śāśvatī /
atra gāthāḥ pitṛgītāḥ kīrtayanti purāvidaḥ // BndP_2,19.9 //
tāste 'haṃ kīrttayiṣyāmi yathāvatsannibodha me /
api naḥ sa kule yāyādyo no dadyāt trayodaśīm // BndP_2,19.10 //
ājena sarvalohena varṣāsu ca maghāsu ca /
eṣṭavyā bahavaḥ putrā yadyeko 'pi gayāṃ vrajet /
gaurīṃ vāpyudvahedbhāryāṃ nālaṃ vā vṛṣamutsṛjet // BndP_2,19.11 //
śaṃyuruvāca
gayādīnāṃ phalaṃ tāta brūhi me paripṛcchataḥ /
dātṝṇāṃ caiva yatpuṇyaṃ nikhilena pravīhi me // BndP_2,19.12 //
bṛhaspatiruvāca
gayāyāmakṣayaṃ śrāddhañjapahomatapāṃsi ca /
pitṛkṣaye hi tatputra tasmāttatrākṣayaṃ smṛtam // BndP_2,19.13 //
pūrṇāyāmekaviṃśaṃ tu gauryāmutpāditaḥ sutaḥ /
mahāmahāṃśca juhuyāditi tasya phalaṃ smṛtam /
phalaṃ vṛṣasya vakṣyāmi gadato me nibodhata // BndP_2,19.14 //
vṛṣotsraṣṭā punātyeva daśātītāndaśāvarān // BndP_2,19.15 //
yatkiñcitspṛśate toyamavatīrṇo nadījale /
vṛṣotsarggatpitṝṇāṃ tu hyakṣayaṃ samudāhṛtam // BndP_2,19.16 //
yenayena spṛśettoyaṃ lāṅgūlādibhiraṅgaśaḥ /
sarvaṃ tadakṣayaṃ tasya pitṝṇāṃ nātra saṃśayaḥ // BndP_2,19.17 //
śṛṅgaiḥ khurairvā bhūmiṃ yāmullikhatyaniśaṃ vṛṣaḥ /
madhukulyāḥ pitṝṃstasya hyakṣayāśca bhavanti vai // BndP_2,19.18 //
sahasranalvamātreṇa taḍāgena yathāsrutiḥ /
tṛptistu yā pitṝṇāṃ vai sā vṛṣeṇeha kalpate // BndP_2,19.19 //
yo dadāti guḍonmiśratilāni śrāddhakarmaṇi /
madhu vāmadhumiśraṃ vā sarvamevākṣayaṃ bhavet // BndP_2,19.20 //
na brāhmaṇaṃ parikṣeta sadā deyaṃ hi mānavaiḥ /
daivekarmaṇi pitrye ca śrūyate vai parīkṣaṇam // BndP_2,19.21 //
sarvavedavratasnātāḥ paṅktīnāṃ pāvanā dvijāḥ /
ye ca bhāṣāvidaḥ kecidye ca vyākaraṇe ratāḥ // BndP_2,19.22 //
adhīyate purāṇaṃ vai dharmaśāstramathāpi ca /
triṇāciketaḥ pañcāgniḥ sa sauparṇaḥ ṣaḍaṅgavit // BndP_2,19.23 //
brahmadevasutaścaiva cchandogo jyeṣṭhasāmagaḥ /
puṇyeṣu yaśca tīrtheṣu kṛtasnānaḥ kṛtavrataḥ // BndP_2,19.24 //
makheṣu ye ca sarveṣu bhavantyavabhṛthāplutāḥ /
ye ca satyavratā nityaṃ svadharmaniratāśca ye // BndP_2,19.25 //
akrodhanā lobhaparāstāñchrāddheṣu nimantrayet /
etebhyo dattamakṣayyamete vai paṅktipāvanāḥ // BndP_2,19.26 //
śrāddhīyā brahmaṇā ye tu yogavratasuniṣṭhitāḥ /
trayo 'pi pūjitāstena brahmaviṣṇumaheśvarāḥ // BndP_2,19.27 //
pitṛbhiḥ saha lokāśca yo hyetānpūjayennaraḥ /
pavitrāṇāṃ pavitraṃ ca maṅgalānāṃ ca maṅgalam // BndP_2,19.28 //
prathamaḥ sarvadharmāṇāṃ yogadharmo nigadyate /
apāṅkteyānpravakṣyami gadato me nibodhata // BndP_2,19.29 //
kitavo madyapo yaśca paśupālo nirākṛtaḥ /
grāmapreṣyo vārdhuṣiko hyāpaṇo vaṇijastathā // BndP_2,19.30 //
agāra dāhī garado vṛṣalo grāmayājakaḥ /
kāṇḍapṛṣṭho 'tha kuṇḍāśī madhupaḥ somavikrayī // BndP_2,19.31 //
samudrāntarito bhṛtyaḥ piśunaḥ kūṭasākṣikaḥ /
pitrā vivadamānaśca yasya copapatirgṛhe // BndP_2,19.32 //
abhiśastastathā stenaḥ śilpaṃ yaścopajīvati /
stavakaḥ sūpakāraśca yaśca mitrāṇi nindati // BndP_2,19.33 //
kāṇaśca khañjakaścaiva nāstiko vedavarjitaḥ /
unmatto 'pyatha ṣaṇḍhaśca bhrūṇahā gurutalpagaḥ // BndP_2,19.34 //
bhiṣagjīvī prāśanikaḥ parastrīṃ yaśca sevate /
vikrīṇāti ca yo brahmavratāni niyamāṃstathā // BndP_2,19.35 //
naṣṭaṃ syānnāstike dattaṃ vrataghne cāpavarjitam /
yaccavāṇijake dattaṃ neha nāmutra saṃbhavet // BndP_2,19.36 //
nikṣepahārake caiva kṛtaghne vidavarjite /
tathā pāṇavike vai ca kāruke dharmavarjite // BndP_2,19.37 //
krīṇāti yo hyapaṇyāni vikrīṇāti praśaṃsati /
anyatrāsya samādhānaṃ na vaṇikūchrāddhamarhati // BndP_2,19.38 //
bhasmanīva hutaṃ havyaṃ dattaṃ paunarbhave dvijaḥ /
ṣaṣṭiṃ kāṇaḥ śataṃ ṣaṇḍhaḥ śvitrī pañcaśatānyapi // BndP_2,19.39 //
pāparogī sahasraṃ vai dāturnāśayate phalam /
bhraśyeddhi sa phalāttasmātpradātā yastu bāliśaḥ // BndP_2,19.40 //
yadviṣṭitaśirā bhuṅkte yadbhuṅkte dakṣiṇāmukhaḥ /
sopānatkaśca yadbhuṅkte yacca dattamasatkṛtam // BndP_2,19.41 //
sarvaṃ tadasuredrāya brahmā bhāgamakalpayat /
śvā caiva brahmahā caiva nāvekṣeta kathañcana // BndP_2,19.42 //
tasmātparivṛtairdadyāttilaiścānnaṃ vikīrya ca /
rākṣasānāṃ tilāḥ proktāḥ śunāṃ parivṛtāstathā // BndP_2,19.43 //
darśanātsūkaro hanti pakṣavātena kukkuṭaḥ /
rajasvalāyāḥ sparśena kruddhoyaśca prayacchati // BndP_2,19.44 //
nadītīreṣu ramyeṣu saritsu ca sarassu ca /
vivikteṣu ca prīyante datteneha pitāmahāḥ // BndP_2,19.45 //
nāsavyaṃpātayejjānu na yukto vācamīrayet /
tasmātparivṛteneha vidhivaddarbhapāṇinā // BndP_2,19.46 //
pitrorārādhanaṃ kāryamevaṃ prīṇayate pitṝn /
anumānya dvijānpūrvamargauṃ kuryādyathāvidhi // BndP_2,19.47 //
pitṝṇāṃ nirvapedbhūmau sūrye vā darbhasaṃstare /
śuklapakṣe ca pūrvāṅṇe śrāddhaṃ kuryādyathāvidhi // BndP_2,19.48 //
kṛṣṇapakṣe 'paraṅṇe tu rauhiṇaṃ vai na laṅghayet /
evamete mahātmāno mahāyogā mahaujasaḥ // BndP_2,19.49 //
sadā vai pitaraḥ pūjyāḥ saṃ prāptau deśakālayoḥ /
pitṛbhaktyaiva tu naro yogaṃ prāpnoti durllabham // BndP_2,19.50 //
dhyānena mokṣaṃ gaccheddhi hitvā karma śubhāśubham /
yajñahetostaduddhṛtya mohayitvā jagattathā // BndP_2,19.51 //
guhāyāṃ nihitaṃ brahma kaśyapena mahātmanā /
amṛtaṃ guhyamuddhṛtya yoge yogavidāṃ varāḥ // BndP_2,19.52 //
proktaḥ sanatkumāreṇa mahāto brahmaṇaḥ padam /
devānāṃ paramaṃ guhyamṛṣīṇāṃ ca parāyaṇam // BndP_2,19.53 //
pitṛbhaktyā prayatnena prāpya te tanmanīṣibhiḥ /
pitṛbhaktaḥ samāsena pitṛpūrvaparaśca yaḥ // BndP_2,19.54 //
ayatnātprāpnuyādeva sarvametanna saṃśayaḥ // BndP_2,19.55 //
bṛhaspatiruvāca
yasmaiśrāddhāni deyāni yacca dattaṃ mahatphalam /
yeṣu cāpyakṣayaṃ śrāddhaṃ tīrtheṣu ca guhāsu ca // BndP_2,19.56 //
yeṣu svargamavāpnoti tatte proktaṃ sasaṃgraham /
śrutvemaṃ śrāddhakalpaṃ ca na kuryādyastu mānavaḥ // BndP_2,19.57 //
sa majjennarake ghore nāstikastamasāvṛte /
parivādo na karttavyo yogināṃ tu viśeṣataḥ // BndP_2,19.58 //
parivādātkrimirbhūtvā tatraiva parivarttate /
yogānparivadedyastu dhyānino mokṣakāṅkṣiṇaḥ // BndP_2,19.59 //
sa gacchennarakaṃ ghoraṃ śrotāpyasya na saṃśayaḥ /
āvṛtaṃ tamasaḥ sarvaṃ narakaṃ ghoradarśanam /
yogīśvaraparīvādānna svargaṃ yāti mānavaḥ // BndP_2,19.60 //
yogeśvarāṇāmā krośaṃ śṛṇuyādyo yatātmanām /
sahi kālaṃ ciraṃ majjennarake nātra saṃśayaḥ /
kuṃbhīpākeṣu pacyante jihvācchede punaḥ punaḥ // BndP_2,19.61 //
samudre ca yathā loṣaṭastadbatsīdanti te narāḥ /
manasā karmaṇā vācā dveṣaṃ yogeṣu varjayet /
protyānantaṃ phalaṃ bhuṅkta iha vāpi na saṃśayaḥ // BndP_2,19.62 //
na pārago vindati paramātmanastrilokamadhye carati svakarmamiḥ /
ṛco yajuḥ sāma tadaṅgapārage 'vikārametaṃ hyanavāpya sīdati // BndP_2,19.63 //
vikārapāraṃ prakṛteśca pāragastrayīguṇānā triguṇasya pāragaḥ /
yaḥ syāccaturviśatitattvapāragaḥ sa pārago nādhyayanasya pāragaḥ // BndP_2,19.64 //
kṛtsnaṃ yathāvatsamupaiti tatparastathaiva bhūyaḥ pralayatvamātmanaḥ /
pratyāharedyogapathaṃ na yo dvijo na sarvapāra kramapāragocaraḥ // BndP_2,19.65 //
vedasya veditavyaṃ ca vedyaṃ vindati yogavit /
taṃ vai vedavidaḥ prāhustamāhurvedapāragam // BndP_2,19.66 //
vedaṃ ca veditavyaṃ ca viditvā vai yathāsthitaḥ /
evaṃ vedavidaḥ prāhuranyaṃ vai vedapāragam // BndP_2,19.67 //
yajñānvedāṃstathā kāmāṃstapāṃsi vividhāni ca /
prāpnotyāyuḥ prajāścaiva pitṛbhakto na saśayaḥ // BndP_2,19.68 //
śraddhayā śrāddhakalpaṃ tu yastvimaṃ niyataḥ paṭhet /
sarvāṇyetāni vāpnoti tīrthadānaphalāni ca // BndP_2,19.69 //
sa paṅktipāvanaścaiva dvijānāmagrabhugbhavet /
āśrāvya ca dvijānso 'tha sarvakāmānavāpnuyāt // BndP_2,19.70 //
yaścaitacchṛṇuyānnityama nyāṃśca śrāvayeddvijaḥ /
anasūyurjitakrodho lobhamohavivarjitaḥ // BndP_2,19.71 //
tīrthādīnāṃ phalaṃ prāpya dānādīnāṃ ca sarvaśaḥ /
mokṣopāyaṃ labhecchreṣṭhaṃ svargopāyaṃ na saṃśayaḥ /
iha cāpi parā puṣṭhistasmātkurvīta nityaśaḥ // BndP_2,19.72 //
imaṃ vidhiṃ yo hi paṭhedatandritaḥ samāhitaḥ saṃsadi parvasaṃdhiṣu /
apatyabhāgī ca pareṇa tejasā divaukasāṃ sa vrajate salokatām // BndP_2,19.73 //
yena proktastvayaṃ kalpo namastasmai svayaṃbhuve /
mahāyogeśvarebhyaśca sadā ca praṇato 'smyaham // BndP_2,19.74 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde
śrāddhakalpe brahmaṇaparīkṣā nāma ekonaviṃśo 'dhyāyaḥ // 19//

_____________________________________________________________

bṛhaspatiruvāca
ityete pitaro devā devānāmapi devatāḥ /
saptasvete sthitā nityaṃ sthāneṣu pitaro 'vyayāḥ // BndP_2,20.1 //
prajāpatisutā hyete sarveṣāṃ tu mahātmanām /
ādyo gaṇastu yogānāmanuyogavivarddhanaḥ // BndP_2,20.2 //
dvitīyo devatānāṃ tu tṛtīyo dānavādinām /
śeṣāstu varṇiṃnāṃ jñeyā iti sarve prakīrttitāḥ // BndP_2,20.3 //
devāschaitānyajante vai sarvajñāneṣvavasthitān /
āśramaśca yajantyenāṃścatvārastu yathākramam // BndP_2,20.4 //
sarve varṇā yajantyenāṃścatvārastu yathāgamam /
tathā saṃkarajātyaśca mlecchāścāpi yajanti vai // BndP_2,20.5 //
pitṛṃstu yo yajedbhaktyā pitaraḥ prīṇayanti te /
pitaraḥ puṣṭikāmasya prajākāmasya vā punaḥ // BndP_2,20.6 //
puṣṭiṃ prajāṃ tu svargaṃ ca prayacchanti pitāmahāḥ /
devakāryādapi tathā pitṛkāryaṃ viśiṣyate // BndP_2,20.7 //
devatānāṃ hi pitaraḥ pūrvamāpyāyanaṃ smṛtāḥ /
na hi yogagatiḥ sūkṣmā pitṝṇāṃ jñāyate naraiḥ // BndP_2,20.8 //
tapasā hi prasiddhena kiṃ punarmāṃsacakṣuṣā /
sarveṣāṃ rājataṃ pātramatha vā rajatānvitam // BndP_2,20.9 //
pāvanaṃ hyuttamaṃ proktaṃ devānāṃ pitṛbhiḥ saha /
yeṣāṃ dāsyanti piṇḍāṃstrīnbāndhavā nāmagotrataḥ // BndP_2,20.10 //
bhūmau kuśottarāyāṃ ca apasavyavidhānataḥ /
sarvatra varttamānāste piṇḍāḥ prīṇanti vai pitṝn // BndP_2,20.11 //
yadāhāro bhavejjanturāhāraḥ so 'sya jāyate /
yathā goṣṭhe pranaṣṭāṃ vai vatso vindati mātaram // BndP_2,20.12 //
tathā taṃ nayate mantro janturyatrāvatiṣṭhati /
nāmagotraṃ ca mantraṃ ca dattamannaṃ nayanti tam // BndP_2,20.13 //
api yoniśataṃ prāptāṃstṛptistānanugacchati /
evameṣā sthitā sattā brahmaṇaḥ parameṣṭhinaḥ // BndP_2,20.14 //
pitṝṇamādisargetu lokānāmakṣayārthinām /
ityete pitaraścaiva lokā duhitarastathā // BndP_2,20.15 //
dauhitrā yajamānaśca proktāścaiva mayānagha /
kīrttitāḥ pitaraste vai tava putra yathākramam // BndP_2,20.16 //
śaṃyuruvāca
aho divyastvayā tāta pitṛsargastu kīrtitaḥ /
lokā duhitaraścaiva dohitrāśca śrutāstathā // BndP_2,20.17 //
dānāni saha śaucena kīrttitāni phalāni ca /
akṣayyatvaṃ dvijāṃścaiva sarvametadudāhṛtam /
adyaprabhṛti karttāsmi sarvametadyathātatham // BndP_2,20.18 //
bṛhaspatiruvāca
ityetadaṅgirāḥ pūrvamṛṣīṇāmuktavānprabhuḥ /
pṛṣṭaśca saṃśayānsarvānṛṣīnāha nṛsaṃsadi // BndP_2,20.19 //
satre tu vitate pūrvaṃ tathā varṣasahasrake /
yasminsadaspatisnāto brahmā sīddevatāprabhuḥ // BndP_2,20.20 //
gatāni tatra varṣāṇāṃ pañcāśacca śatāni vai /
ślokāścātra purā gītā ṛṣibhirbrahmavādibhiḥ // BndP_2,20.21 //
dīkṣitasya purā satre brahmamaḥ paramātmanaḥ /
tatraiva dattamannāgraṃ pitṝṇāmakṣayarthinām /
lokānāṃ ca hitārthāya brahmaṇā parameṣṭhinā // BndP_2,20.22 //
sūta uvāca
evaṃ bṛhaspatiḥ pūrvaṃ pṛṣṭaḥ putreṇa dhīmatā /
provāca pitṛsargaṃ tu yaścaiva samudāhṛta // BndP_2,20.23 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde
śrāddhakalpo nāma viṃśatitamo 'dhyāyaḥ // 20//


_____________________________________________________________


samāptaścāyaṃ śrāddhakalpaḥ /
vasiṣṭha uvāca
itthaṃ pravarttamānasya jamadagnermahātmanaḥ /
varṣāṇi katicidrājanvyatīyuramitaujasaḥ // BndP_2,21.1 //
rāmo 'pi nṛpaśārdūla sarvadharmabhṛtāṃ varaḥ /
vedavedāṅgatattvajñaḥ sarvaśāstraviśāradaḥ // BndP_2,21.2 //
pitroścakāra śuśrūṣāṃ vinītātmā mahāmatiḥ /
prītiṃ ca nijaceṣṭābhiranvahaṃ paryavarttayat // BndP_2,21.3 //
itthaṃ pravarttamānasya varṣāṇi katicinnṛpa /
pitroḥ śuśrūṣayānaiṣīdrāmo matimatāṃ varaḥ // BndP_2,21.4 //
sa kadācinmahātejāḥ pitāmaha guhaṃ prati /
gantuṃ vyavasito rājandaivena ca niyojitaḥ // BndP_2,21.5 //
nipīḍya śirasā pitroścaraṇau bhṛgupuṅgavaḥ /
uvāca prāñjalirbhūtavā sapraśrayamidaṃ vacaḥ // BndP_2,21.6 //
kañcidarthamahaṃ tāta mātaraṃ tvāṃ ca sāmpratam /
vijñāpayitumicchāmi mama tacchrotumarhathaḥ // BndP_2,21.7 //
pitāmahamahaṃ draṣṭumutkaṇṭhitamanāściram /
tasmāttatpārśvamadhunā gamiṣye vāmanujñayā // BndP_2,21.8 //
āhūtaścāsakṛttāta sotkaṇṭhaṃ prīyamāṇayā /
pitāmahyā bahumukhairicchantyā mama darśanam // BndP_2,21.9 //
pitṝnpitāmahasyāpi priyameva pradarśanam /
sadīyaṃ tena tatpārśvaṃ gantuṃ māmanujānata // BndP_2,21.10 //
vasiṣṭha uvāca
iti tasya vacaḥ śrutvā saṃbhrāntaṃ samudīritam /
harṣeṇa mahatā yuktau sāśrunetrau babhūvatuḥ // BndP_2,21.11 //
tamāliṅgya mahābhāgaṃ mūrdhnyupāghrāya sādaram /
abhinandyāśiṣā tāta hyubhau tāvidamāhatuḥ // BndP_2,21.12 //
pitāmahagṛhaṃ tāta prayāhi tvaṃ yathāsukham /
pitāmahapitāmahyoḥ prītaye darśanāya ca // BndP_2,21.13 //
tatra gatvā yathānyāyaṃ taṃ śuśrūṣā parāyaṇaḥ /
kañcitkālaṃ tayorvatsa prītaye vasa tadgṛhe // BndP_2,21.14 //
sthitvā nāticiraṃ kālaṃ tayorbhūyo 'pyanuśaya /
atrāgaccha mahābhāga kṣemeṇāsmaddidṛkṣayā // BndP_2,21.15 //
kṣaṇārddhamapi śaktāḥ stho na vinā putradarśanam /
tasmātpitāmaha gṛhe na cirātsthātumarhasi // BndP_2,21.16 //
tadājñayātha vā putra prapitāmahasannidhim /
gato 'pi śīghramāgaccha krameṇa tadanujñayā // BndP_2,21.17 //
vasiṣṭha uvāca
ityuktastau parikramya praṇamya ca mahāmatiḥ /
pitarāvapyanujñāpya pitāmahagṛhaṃ tataḥ // BndP_2,21.18 //
sa gatvā bhṛguvaryasya ṛcīkasya mahātmanaḥ /
praviveśāśramaṃ rāmo muniśiṣyopaśobhitam // BndP_2,21.19 //
svādhyāyaghoṣairvipulaiḥ sarvataḥ pratināditam /
praśāntavaira sattvāḍhyaṃ sarvasattvamanoharam // BndP_2,21.20 //
sa praviśyaśramaṃ ramyamṛcīkaṃ sthitamāsane /
dadarśa rāmo rājendra sa pitāmahamagrataḥ // BndP_2,21.21 //
jājvalyamānaṃ tapasā dhiṣṇyasthamiva pāvakam /
upāsitaṃ satyavatyā yathā dakṣiṇāya'dhvaram // BndP_2,21.22 //
svasamīpamupāyāntaṃ rāmamālokya tau nṛpa /
suciraṃ taṃ vimarśetāṃ samājñāpūrvadarśanau // BndP_2,21.23 //
ko 'yameṣa taporāśiḥ sarvalatraṇapūjitaḥ /
bālo 'yaṃ balavānbhātigāṃbhīryātpraśrayeṇa ca // BndP_2,21.24 //
evaṃ tayościntayatoḥ saharṣaṃ hṛdi kautukāt /
āsasāda śanai rāmaḥ samīpe vinayānvitaḥ // BndP_2,21.25 //
svanāmagotre matimānuktvā pitrormudānvitaḥ /
saṃspṛśaṃścaraṇau mūrdhnā hastābhyāṃ cābhyavādayat // BndP_2,21.26 //
tatastau prītamanasau samuthāpya ca sattamam /
āśīrbhirabhinandetāṃ pṛthak pṛthagubhāvapi // BndP_2,21.27 //
tamāśliṣyāṅkamāropya harṇāśruplutalocanau /
vīkṣantau tanmukhāṃbhojaṃ paraṃ harṣamavāpatuḥ // BndP_2,21.28 //
tataḥ sukhopaviṣṭaṃ tamātmavaṃśasamudvaham /
anāmayamapṛcchetāṃ tāvubhau daṃpatī tadā // BndP_2,21.29 //
pitarau te kuśalino vatsa kiṃbhrātarastathā /
anāyāsena te vṛttirvartate cātha karhicit // BndP_2,21.30 //
samastābhyāṃ tato rājannācacakṣe yathoditaḥ /
tathā svānugataṃ pitrorbhrātṝṇāṃ caiva ceṣṭitam // BndP_2,21.31 //
evaṃ tayormahārāja satprītijanitaiguṇaiḥ /
prīyamāṇo 'vasadrāmaḥ pituḥ pitrornniveśane // BndP_2,21.32 //
sa tasminsarvabhūtānāṃ manonayananandanaḥ /
uvāsa katicinmāsāṃstacchuśrūṣāparāyaṇaḥ // BndP_2,21.33 //
athānujñāpya tau rājanbhṛguvaryo mahāmanāḥ /
pitāmahagurorgantumiyeṣāśrayamāśramam // BndP_2,21.34 //
sa tābhyāṃ prītiyuktābhyāmāśīrbhirabhinanditaḥ /
yathā cābhyāṃ pradiṣṭena yayā vaurvāśramaṃ prati // BndP_2,21.35 //
taṃ namaskṛtya vidhivaccyavanaṃ ca mahātapāḥ /
sapraharṣaṃ tadājñātaḥ prayayāvāśramaṃ bhṛgoḥ // BndP_2,21.36 //
sa gatvāmunimukhyasya bhṛgorāśramamaṇḍalam /
dadarśa śāntacetobhirmunibhiḥ sarvato vṛtam // BndP_2,21.37 //
susnigdhaśītalacchāyaiḥ sarvartukaguṇānvitaiḥ /
tarubhiḥ saṃvṛtaṃ prītaḥ phalapuṣpottarānvitaiḥ // BndP_2,21.38 //
nānākhagakulārāvairmanaḥśrotrasukhāvahaiḥ /
brahmaghoṣaiśca vividhaiḥ sarvataḥ pratināditam // BndP_2,21.39 //
samantrāhutihomotthadhūmagandhena sarvataḥ /
nirastanikhilāghaughaṃ vanāntaravisarpiṇā // BndP_2,21.40 //
samitkuśāharairdaṇḍamekhalājinamaṇḍitaiḥ /
abhitaḥ śobhitaṃ rājanramyairmunikumārakaiḥ // BndP_2,21.41 //
prasūnajalasaṃpūrmapātrahastābhirantarā /
śobhitaṃ munikalyābhiścarantībhiritastataḥ // BndP_2,21.42 //
sapotahariṇīyūthairvisraṃbhādaviśaṅkibhiḥ /
uṭajāṅgaṇaparyantatarucchāyāsvadhiṣṭhitam // BndP_2,21.43 //
romanthataḥ parāmṛṣṭiyūtha sākṣikamutpradaiḥ /
prārabdhatāṇḍavaṃ kekīmayūrairmadhurasvaraiḥ // BndP_2,21.44 //
pravikīrṇakaṇoddeśaṃ mṛgaśabdaiḥ samīpagaiḥ /
anālīḍhātapacchāyāśuṣyannīvārarāśibhiḥ // BndP_2,21.45 //
hūyamānānalaṃ kāle pūjyamānātithivrajam /
abhyasyamānacchandaughaṃ cintyamānagamoditam // BndP_2,21.46 //
paṭhyamānākhilasmārttaṃ śrautārthapravicāraṇam /
prārabdhapitṛdevejyaṃ sarvabhūtamanoharam // BndP_2,21.47 //
tapasvijanabhūyiṣṭhamākāpuruṣasevitam /
tapovṛddhikaraṃ puṇyaṃ sarvasattvasukhāspadam // BndP_2,21.48 //
tapodhanānandakaraṃ brahmalokamivāparam /
prasūnasaurabhabhrāmyanmadhupārāvanāditam // BndP_2,21.49 //
sarvato vījyamānena vividhena nabhasvatā /
evaṃvidhaguṇopetaṃ paśyannāśramamuttamam // BndP_2,21.50 //
praviveśa vinītātmā sukṛtīvāmarālayam /
saṃpraviśyaśramopāntaṃ rāmaḥ svaprapitāmaham // BndP_2,21.51 //
dadarśa parito rājanmuniśiṣyaśatāvṛtam /
vyākhyānavedikāmadhye niviṣṭaṃ kuśaviṣṭare /
sitaśmaśrujaṭākūrcabrahmasūtropaśobhitam // BndP_2,21.52 //
vāmetarorumadhyāsta vāmajaṅghena jānunā // BndP_2,21.53 //
yogapaṭṭena saṃvītasvadehamṛṣipuṅgavam /
vyākhyānamudrāvilasatsavyapāṇitalāṃbujam // BndP_2,21.54 //
yogapaṭṭoparinyastavibhrājadvāmapāṇikam /
samyagāraṇyavākyānāṃ sūkṣmatattvārthasaṃhatim // BndP_2,21.55 //
vivṛtya munimukhyebhyaḥ śrāvayantaṃ taponidhim /
pituḥ pitāmahaṃ ddaṣṭvā rāmastasya mahātmanaḥ // BndP_2,21.56 //
śanairivamahārāja samīpaṃ samupāgamat /
tamāgatamupālakṣya tatprabhāvapradharṣitāḥ // BndP_2,21.57 //
śaṅkāmavāpurmunayo dūrādevākhilā nṛpa /
tāvadūbhṛgurameyātmā tadāgamanatoṣitaḥ // BndP_2,21.58 //
nivṛttānyakathālāpastaṃ paśyannāsa pārthiva /
rāmo 'pi tamupāgamya vinayāvanatānanaḥ // BndP_2,21.59 //
avandata yathānyayamupendra iva vedhasam /
abhivādya yathānyāyaṃ khyātiṃ ca vinayānvitaḥ // BndP_2,21.60 //
tāṃśca saṃbhāvayāmāsa munīnrāmoyathāvayaḥ /
taiśca sarvairmudopetairāśīrbhirabhivarddhitaḥ // BndP_2,21.61 //
upāviveśa medhāvī bhūmau teṣāmanujñayā /
upaviṣṭaṃ tato rāmamāśīrbhirabhinanditam // BndP_2,21.62 //
papracchakuśalapraśnaṃ tamālokya bhṛgustadā /
kuśalaṃ khalu te vatsa pitrośca kimanāmayam // BndP_2,21.63 //
bhrātṝṇāṃ caiva bhavataḥpituḥ pitrostathaiva ca /
kimarthamāgato 'tra tvamadhunāmama sannidhim // BndP_2,21.64 //
kenāpi vā tvamādiṣṭaḥ svayamevāthavāgataḥ /
tatorāmo yathānyāyaṃ tasmai sarvamaśeṣataḥ // BndP_2,21.65 //
kathayāmāsa yatpṛṣṭaṃ tadā tena mahātmanā /
piturmātuśca vṛttānta bhrātṝṇāṃ ca mahātmanām // BndP_2,21.66 //
pituḥ pritroścakauśalya darśanaṃ ca tayornṛpa /
etadanyacca sakalaṃ bhṛgoḥ sapraśrayaṃ mudā // BndP_2,21.67 //
nyavedayadyathānyāyamātmanaśca samīhitam /
śrutvaitadakhilaṃ rājanrāmeṇa samudīritam // BndP_2,21.68 //
taṃ ca dṛṣṭvā viśeṣeṇa bhṛguḥ prīto 'bhyanandata /
evaṃ tasya priyaṃ kurvannutkṛṣṭairātmakarmabhiḥ // BndP_2,21.69 //
tatrāśrame 'vasadrāmo dināni katicinnṛpa /
tataḥ kadācidekānte rāmaṃ munivarottamaḥ // BndP_2,21.70 //
vatsāgaccheti taṃ rājannupāhvayadupahvare /
so 'bhigamya tamāsīnamabhivādya kṛtāñjaliḥ // BndP_2,21.71 //
tasthau tatpurato rāmaḥ suprītenāntarātmanā /
āśīrbhirabhinandyātha bhṛgustaṃ prīta mānasaḥ // BndP_2,21.72 //
prāha nādhigatāśaṅkaṃ rāmamālokya sādaram /
śruṇu vatsa vaco mahya yattvāṃ vakṣyāmi sāṃpratam // BndP_2,21.73 //
hitārthaṃ sarvalokānāṃ tava cāsmākameva ca /
gaccha putra mamādeśāddhimavantaṃ mahāgirim // BndP_2,21.74 //
adhunaivāśramādasmāttapase dhṛtamānasaḥ /
tatragatvā mahābhāga kṛtvāśramāpadaṃ śubham // BndP_2,21.75 //
ārādhaya mahādevaṃ tapasā niyamena ca /
prītimutpādya tasya tvaṃ bhaktyānanyagayā cirāt // BndP_2,21.76 //
śreyo mahadavāpnoṣi nātra kāryā vijāraṇā /
tarasā tava bhaktyā ca prīto bhavati śaṅkaraḥ // BndP_2,21.77 //
kariṣyati ca te sarvaṃ manasā yadyadicchasi /
tuṣṭe tasmiñjagannāthe śaṅkare bhaktavatsale // BndP_2,21.78 //
astragrāmamaśeṣaṃ tvaṃ vaṇu putra yathepsitam /
tvayā hitārthaṃ devānāṃ karaṇīyaṃ suduṣkaram // BndP_2,21.79 //
vidyate 'bhyadhikaṃ karma śastrasādhyamanekaśaḥ /
tasmāttvaṃ devadeveśaṃ samārādhaya śaṅkaram // BndP_2,21.80 //
bhaktyā paramayā yuktastato 'bhīṣṭamavāpsyasi // BndP_2,21.81 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde ekaviṃśati tamaudhyāyaḥ // 21//

_____________________________________________________________


vasiṣṭha uvāca
ityevamukto bhṛguṇā tathetyuktvā praṇamya ca /
rāmastenābhyanujñātaścakāra gamane manaḥ // BndP_2,22.1 //
bhṛguṃ khyātiṃ ca vidhivatparikramya praṇamyaca /
pariṣvaktastathā tābhyāmāśīrbhirābhinanditaḥ // BndP_2,22.2 //
munīṃśca tānnamaskṛtya taiḥ sarvairanumoditaḥ /
niścakramāśramāttasmāttapase kṛtaniścayaḥ // BndP_2,22.3 //
tato guruniyogena taduktenaiva vartmanā /
himavantaṃ girivaraṃ yayau rāmo mahāmanāḥ // BndP_2,22.4 //
so 'tītya vividhāndeśānparvatānsaritastathā /
vanāni munimukhyānāmāvāsāṃścātyagācchanaiḥ // BndP_2,22.5 //
tatratatra nivāseṣu munīnāṃ nivasanpathi /
tīrtheṣu kṣetramukhyeṣu nivasanvā yayau śanaiḥ // BndP_2,22.6 //
atītya subahūndeśānpaśyannapi manoramān /
āsasādaca laśreṣṭhaṃ himavantamanuttamam // BndP_2,22.7 //
sa gatvā parvatavaraṃ nānādrumalatāsthitam /
dadarśa vipulaiḥ śṛṅgairullikhantamivāṃbaram // BndP_2,22.8 //
nānādhātuvicitraiśca pradeśairupaśobhitam /
ratnauṣadhībhirabhitaḥ sphuradbhirabhiśobhitam // BndP_2,22.9 //
marutsaṃghaṭṭanāghṛṣṭanīrasāṃghripajanmanā /
sānilenānalenocchairdahyamānaṃ navaṃ kvacit // BndP_2,22.10 //
kvacidravikarāmarśajvaladarkepalāgnibhiḥ /
dravaddhimāśilājātujalaśāntadavānalam // BndP_2,22.11 //
sphaṭikāñjanadurvarṇasvarṇarāśiprabhākaraiḥ /
sphuratparasparacchāyāśarairddīptavanaṃ kvacit // BndP_2,22.12 //
upatyakaśilāpṛṣṭhavālātapaniṣevibhiḥ /
tuṣāraklinnasiddhaughaurudbhāsitavanaṃ kvacit // BndP_2,22.13 //
kvacidarkāśusaṃbhinnaścāmīkaraśilāśritaiḥ /
yakṣaughairbhāsitopāntaṃ viśadbhirivapāvakam // BndP_2,22.14 //
darīmukhaviniṣkrāntatarakṣūtpatanākulaiḥ /
mṛgayūthārttasannādairāpūritaguhaṃ kvacit // BndP_2,22.15 //
yuddhyadvarāhaśārdūlayūthapairita steram /
prasabhonmṛṣṭakāntoruśilātarutaṭaṃ kvacit // BndP_2,22.16 //
kalabhonmeṣaṇākṛṣṭakariṇībhiranudrutaiḥ /
gavayaiḥ khurasaṃkṣuṇṇaśilāprasthataṭaṅkvacit // BndP_2,22.17 //
vāsitarthe 'bhisaṃvṛddhamadonmattamataṅgajaiḥ /
yuddhyadbhiścūrṇitānekagaṇḍaśailavanaṃ kvacit // BndP_2,22.18 //
bṛṃhitaśravaṇāmarṣānmātaṃ gānabhidhāvatām /
siṃhānāṃ caraṇakṣuṇṇanakhabhinnoparaṃ kvacit // BndP_2,22.19 //
sahasā nipatatsiṃhanakhanirbhinnamastakaiḥ /
gajairākrandanādena pūryamāmaṃ vanaṃ kvacit // BndP_2,22.20 //
aṣṭapādabalākṛṣṭakesarā dāruṇākhaiḥ /
bhedyamānākhilaśilāgaṃbhīrakuharaṃ kvacit // BndP_2,22.21 //
saṃrabdhā nekaśabaraprasaktairṛyūthapaiḥ /
itaretarasaṃmardaṃ viprabhagnadṛṣatkvacit // BndP_2,22.22 //
girikuñjeṣu saṃkrīḍatkariṇīmadvipaṃ kvacit /
kareṇumādravanmattagajākalitakānanam // BndP_2,22.23 //
svapatsiṃhamukhaśvāsamarutpurmadarīśatam /
gahaneṣu gurutrāsasāśaṅkaviharanmṛgam // BndP_2,22.24 //
kaṇṭākaśliṣṭalāṅgūlalomatruṭanakātaraiḥ /
krīḍitaṃ camarīyūthairmandamandavicāribhiḥ // BndP_2,22.25 //
girikandarasaṃsaktakinnarīsamudīritaiḥ /
satālanādairudinairbhṛtāśeṣadiśāmukham // BndP_2,22.26 //
araṇyadevatānāṃ ca caretīnāmitastataḥ /
alaktakarasaklinnacaraṇāṅkitabhūtalam // BndP_2,22.27 //
mayūrakekirīvṛndaiḥ saṃgīta madhurasvaraiḥ /
pravṛttanṛttaṃ parito vitatodagrabarhibhiḥ // BndP_2,22.28 //
jalasthalaruhānekakusumotkaravarṣibhiḥ /
gātrāhlādakarairmandaṃ vījyamānaṃ vanānilaiḥ // BndP_2,22.29 //
bhūtārttavarasāsvādamādyatpuṃskokilāravaiḥ /
ākulīkṛtaparyantasahakāravanāntaram // BndP_2,22.30 //
nānāpuṣpāsavonmādyadbhṛṅgasaṃgītanāditam /
anekavihagārāvabadhirīkṛtakānanam // BndP_2,22.31 //
madhudravārdrāviralapratyagrakusumotkaraiḥ /
vanāntamārutākīrṇairalaṅkṛtamahītalam // BndP_2,22.32 //
upariṣṭānnipatatāṃ viṣamopalasaṃkaṭe /
nirjharāṇāṃ mahārāvaiḥ samantādbadhirīkṛtam // BndP_2,22.33 //
vitatānekasaṃsaktaśākhāgrāviralacchadaiḥ /
pāṭalairviṭapacchāyairupaśalyasamutthitaiḥ // BndP_2,22.34 //
kadaṃbaniṃbahintālasarjabedhūkatindukaiḥ /
kapitthapanasāśokasahakāregudāśanaiḥ // BndP_2,22.35 //
nāgacaṃpakapunnāgakovidārapriyaṅgubhiḥ /
priyālanīpabakulabandhūkākṣatamālakaiḥ // BndP_2,22.36 //
drākṣāmadhūkāmalakajaṃbūkaṅkolajātibhiḥ /
bilvārjunakarañjāmrabījapūrāṅghripairapi // BndP_2,22.37 //
piculāṃbaṣṭhakanakavaikaṅkataśamīdhavaiḥ /
putrajīvābhayāriṣṭalohoduṃbarapippalaiḥ // BndP_2,22.38 //
anyaiśca vividhairvṛkṣaiḥ samantādupaśobhitam /
nirantaratarucchāyāsudūravinivāritaiḥ // BndP_2,22.39 //
samantādarkakiraṇairanāsāditabhūtalam /
nānāpakvaphalāsvādabalapuṣṭaiḥ plavegamaiḥ // BndP_2,22.40 //
ākrāntacakitānekavanapaṅktiśatākulam /
tatra tatrātiramyaiśca śilākuharanirgataiḥ // BndP_2,22.41 //
pratāpaviṣamairājanhrāsyamānaṃ saricchataiḥ /
sārovaraiśca vipulaiḥ kumudotpalamaṇḍitaiḥ // BndP_2,22.42 //
nānāvihagasaṃghuṣṭaiḥ samantādupaśobhitam /
samāsādyatha śailendraṃ tuṣāraśiśiraṃ girim // BndP_2,22.43 //
āruroha bhaguśreṣṭhastarasā taṃ mudānvitaḥ /
tasya praviśya gahanaṃ vanaṃ rāmo mahāmanāḥ // BndP_2,22.44 //
vicacāra śanai rājannupaśalyamahīruham /
sa tatra vicarandikṣu hariṇībhiḥ samantataḥ // BndP_2,22.45 //
vikṣyamāṇo mudaṃ lebhe sāśaṅkaṃ mugdhadṛṣṭibhiḥ /
sa tatra kusumāmodagandhibhirvanavāyubhiḥ // BndP_2,22.46 //
vījyamāno jaharṣe sa vīkṣyodārāṃ vanaśriyam /
vividhāśca stharīḥ sūkṣmamuparikramya bhārgavaḥ // BndP_2,22.47 //
dvandvāṃśca dhātūnvividhānpaśyannevamatarkayat /
aho 'yaṃ sarvaśailānāmādhipatye 'bhiṣecitaḥ // BndP_2,22.48 //
brahmaṇā yajñabhākcaiva sthāne saṃpratipāditaḥ /
asya śailādhirājatvaṃ suvyaktamabhilakṣyate // BndP_2,22.49 //
ravaiḥ kīcakaveṇunāṃ madhurīkṛtakānanaḥ /
nitaṃbasthalasaṃsaktatuṣāranicayaigyam // BndP_2,22.50 //
vibhātīvāhitasvacchaparītadhavalāṃśukaḥ /
nibiḍaśritanīhāranikareṇa tathopari // BndP_2,22.51 //
nānāvarṇottarāsaṃgāvṛttāṅga ivalkṣyate /
candanāgurukarpūrakastūrīkuṅkumādibhiḥ // BndP_2,22.52 //
alaṅkṛtāgaḥ suvyaktaṃ dṛśyate 'hī vilāsivat /
mṛgendrāhatadantīndrakuṃbhasthalaparicyutaiḥ // BndP_2,22.53 //
sthūlamuktotkaraireṣa vibhāti parito giriḥ /
nānāvṛkṣalatāvallīpuṣpālaṅkṛtamūrddhajaḥ // BndP_2,22.54 //
nīrandhrāñcitame ghaughavitānasamalaṅkṛtaḥ /
nānādhātuvicitrāṅgaḥ sarvaratnavibhūṣitaḥ // BndP_2,22.55 //
kailāsavyājavilasatsitacchatravirājitaḥ /
gajāśvamukhayūthaiśca samantātparivāritaḥ // BndP_2,22.56 //
ratnadvīpamahādvāraśilākandaramandiraḥ /
viviktagahvarāsthānamadhyasiṃhāsanāśrayaḥ // BndP_2,22.57 //
samantātpratisaṃsaktataruvetravatāṃ śanaiḥ /
dṛṣṭvā janairanāsādyo mahārājādhirājavat // BndP_2,22.58 //
dodhūyamāno vicaraccamarīcā rucāmaraiḥ /
mayūrairupanṛtyadbhirgāyadbhiścaiva kinnaraiḥ // BndP_2,22.59 //
sattvajātairanekaiśca sevyamāno virājate /
vyaktamevācalendrāṇāmadhirājyapade sthitaḥ // BndP_2,22.60 //
bhunaktyākramya vasudhāṃ samagrāṃ śriyamojasā /
evaṃ saṃcintayānaḥ sa himādrivanagahvare // BndP_2,22.61 //
vicacāra ciraṃ rāmo mudā paramayā yutaḥ /
āsasāda vane tasminvipule bhṛgupuṅgavaḥ // BndP_2,22.62 //
sarovaraṃ mahārāja vipulaṃ vimalodakam /
kumudotpalakahlāranikarairupasobhitam // BndP_2,22.63 //
paṅkajairutpalaiścaiva raktapītaiḥ sitāsitaiḥ /
anyaiśca jalacairvakṣaiḥ sarvataḥ samalaṅkṛtam // BndP_2,22.64 //
haṃsasārasadātyūhakāraṇḍavaśatairapi /
jīvajīvakacakrāhvakurarabhramarotkaraiḥ // BndP_2,22.65 //
saṃghuṣyamāṇaṃ paritaḥ sevitaṃ mandavāyunā /
śapharīmatsyasaṃghaiśca vicaradbhiritastataḥ // BndP_2,22.66 //
antarjanitakallolairnṛtyamānamivābhitaḥ /
āsasāda bhṛguśreṣṭhastatsarovaramuttamam // BndP_2,22.67 //
nānāpatatrrivirutairmadhurīkṛtadiktaṭam /
sa tasya tīre vipulaṃ kṛtvāśramapadaṃ śubham // BndP_2,22.68 //
rāmo matimatāṃ śreṣṭhastapase ca mano dadhe /
śākamūlaphalāhāro niyataṃ niyatendriyaḥ // BndP_2,22.69 //
tapaścacāra deveśaṃ viniveśyātmamānase /
bhṛgūpadiṣṭamārgeṇa bhaktyā paramayā yutaḥ // BndP_2,22.70 //
pūjayāmāsa deveśamekāgramanasā nṛpa /
aniketaḥ sa varṣāsu śiśire jalasaṃśrayaḥ // BndP_2,22.71 //
grīṣme pañjāgnimadhyasthaścacāraivaṃ tapaściram /
ripūnnirjitya kāmādīnūrmiṣaṣaṭkaṃ vidhūya ca // BndP_2,22.72 //
dvandvairanudvejitadhīstāpadoṣairanākulaḥ /
yamaiḥ saniyamaiścaiva śuddhadehaḥ samāhitaḥ // BndP_2,22.73 //
vaśī cakāra pavanaṃ prāṇāyāmena dehagam /
jitapadmāsano maunī sthiracitto mahāmuniḥ // BndP_2,22.74 //
vaśī cakāra cākṣāṇi pratyāhāraparāyaṇaḥ /
dhāraṇābhiḥ sthirīcakre manaścañcalamātmavān // BndP_2,22.75 //
dhyānena devadeveśaṃ dadarśa parameśvaram /
svasthāntaḥ karaṇo maitraḥ sarvabādhāvivarjitaḥ // BndP_2,22.76 //
cintayāmāsa deveśaṃ dhyāne dṛṣṭvā jagadgurum /
dhyeyāvasthi tacittātmā niścaledriyadehavān // BndP_2,22.77 //
ākālāvadhi so 'tiṣṭhannivātasthapradīpavat /
japaṃśca devadeveśaṃ dhyāyaṃśca svamanīṣayā // BndP_2,22.78 //
ārādhayadameyātmā sarvabhāvasthamīśvaram /
tataḥ sa niṣphalaṃ rūpamaiśvaraṃ yannirañjanam // BndP_2,22.79 //
paraṃ jyotiracintyaṃ yadyogidhyeyamanutta mam /
nityaṃ śuddhaṃ sadā śāntamatīndriyamanaupamam /
ānandamātramacalaṃ vyāptāśeṣacarācaram // BndP_2,22.80 //
cintayāmāsa tadrūpaṃ devadevasya bhārgavaḥ /
nityaṃ śuddhaṃ sadā śāntamatīndriyamanaupamam // BndP_2,22.81 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīye upoddhātapāde vasiṣṭhasagarasaṃvāde arcunopākhyāne jāmadagnyatapaścaraṇaṃ nāma dvāviṃśatitamo 'dhyāyaḥ // 22//


_____________________________________________________________


vasiṣṭha uvāca
tapasvinaṃ tadā rāmamekāgramanasaṃ bhave /
rahasyekāntanirataṃ niyataṃ śaṃsitavratam // BndP_2,23.1 //
śrutvā tamṛṣayaḥ sarve taponirdhūtakalmaṣāḥ /
jñānakarmavayovṛddhā mahāntaḥ śaṃsitavratāḥ // BndP_2,23.2 //
didṛkṣavaḥ samājagmuḥ kutūhalasamanvitāḥ /
khyāpayantastapaḥ śreṣṭhaṃ tasya rājanmahātmanaḥ // BndP_2,23.3 //
bhṛgvatrikratujābālivāmadevamṛkaṇḍavaḥ /
saṃbhāvayantaste rāmaṃ munayo vṛddhasaṃmatāḥ // BndP_2,23.4 //
ājagmurāśramaṃ tasya rāmasya tapasastapaḥ /
dūrādeva mahāntaste puṇyakṣetranivāsinaḥ // BndP_2,23.5 //
garīyaḥ sarvalokeṣu tapo 'gryaṃ jñānameva ca /
praśasya tasya te sarveprayayuḥ svaṃ svamāśramam // BndP_2,23.6 //
evaṃ pravarttatastasya rāmasya bhagavāñchivaḥ /
prasannacetā nitarāṃ babhūva nṛpasattama // BndP_2,23.7 //
jijñāsustasya bhagavān bhaktimātmani śaṅkaraḥ /
mṛgavyādhavapurbhūtvā yayau rājaṃstadantikam // BndP_2,23.8 //
bhinnāñjanacayaprakhyo raktāntāyatalocanaḥ /
śaracāpadharaḥ prāṃśurvajrasaṃhanano yuvā // BndP_2,23.9 //
uttuṅgahanubāhvaṃsaḥ piṅgalaśmaśrumūrddhajaḥ /
māṃsavisravasāgandhī sarvaprāṇivihiṃsakaḥ // BndP_2,23.10 //
sakaṇṭakulatāsparśakṣatārūṣitavigrahaḥ /
sāmaṭaksaṃcarvamāṇaśca māṃsakhaṇḍamanekaśaḥ // BndP_2,23.11 //
māṃsabhāradvayālaṃbividhānānatakandharaḥ /
ārujaṃstarasā vṛkṣānūruvegena saṃghaśaḥ // BndP_2,23.12 //
abhyavarttata taṃ deśaṃ pādacārīva parvataḥ /
āsādya sarasastasya tīraṃ kusumitadrumam // BndP_2,23.13 //
nyadadhānmāsabhāraṃ ca sa mūle kasyacittaroḥ /
niṣasāda kṣaṇantatra tarucchāyāmupāśritaḥ // BndP_2,23.14 //
tiṣṭhantaṃ sarasastīre so 'paśyadbhṛgunandanam /
tataḥ sa śīghramutthāya samīpamupasṛtya ca // BndP_2,23.15 //
rāmāya seṣucāpābhyāṃ karābhyāṃ vidadheṃ'jalim /
sajalāṃbhodasannādagaṃbhīreṇa svareṇa ca // BndP_2,23.16 //
jagāda bhṛguśārdūlaṃ guhāntaravisarpiṇā /
toṣapravarṣavyādho 'haṃ vasāmyasminmahāvane // BndP_2,23.17 //
īśo 'hamasya deśasya saprāṇitaruvīrudhaḥ /
carāmi samacittātmā nānāsattvā miṣāśanaḥ // BndP_2,23.18 //
samaśca sarvabhūteṣu na ca pitrādayo 'pi me /
abhakṣyāgamyapeyādicchandavastuṣu kutracit // BndP_2,23.19 //
kṛtyākṛtyavidhaucaiva na viśeṣitadhīraham /
prapanno nābhigamanaṃ nivāsamapi kasyacit // BndP_2,23.20 //
śakrasyāpi balenāhamanumanye na saṃśayaḥ /
jānate tadhyathā sarve deśo 'yaṃ madupāśrayaḥ // BndP_2,23.21 //
tasmānna kaścidāyāti mamātrānumatiṃ vinā /
ityeṣa mama vṛttāntaḥ kārtsnyena kathitastava // BndP_2,23.22 //
tvaṃ ca me brūhi tattvena nijavṛttamaśeṣataḥ /
kastvaṃ kasmādihāyātaḥ kimarthamiha dhiṣṭhitaḥ /
udyato 'nyatra vā gantuṃ kiṃ vā tava cikīrṣitam // BndP_2,23.23 //
vasiṣṭha uvāca
ityevamuktaḥ prahasaṃstena rāmo mahādyutiḥ /
tūṣṇīṃ kṣaṇamiva sthitvā dadhyau kiñcidavāṅmukhaḥ // BndP_2,23.24 //
ko 'yameva durādharṣaḥ sajalāṃbhodanisvanaḥ /
bravīti ca giro 'tyarthaṃ vispaṣṭārthapadākṣarāḥ // BndP_2,23.25 //
kiṃ tu me mahatīṃ śaṅkāṃ tanurasya tanoti vai /
vijātisaṃśrayatvena ramaṇīyā tathā śarāḥ // BndP_2,23.26 //
evaṃ cintayatastasya nimittāni śubhāni vai /
babhūvurbhuvi dehe ca svābhipretārthadānyalam // BndP_2,23.27 //
tato vimṛśya bahuśo manasābhṛgupuṅgavaḥ /
uvāca śanakairvyādhaṃ vacanaṃ sūnṛtākṣaram // BndP_2,23.28 //
jāmadagnyo 'smi bhadraṃ te rāmo nāmnā tu bhārgavaḥ /
tapaścartumihāyātaḥ sāṃprataṃ guruśāsanāt // BndP_2,23.29 //
tapasā sarvalokeśaṃ bhaktyā ca niyamena ca /
ārādhayitumasmiṃstu cirāyāhaṃ samudyataḥ // BndP_2,23.30 //
tasmātmarveśvaraṃ sarvaśaraṇyamabhayapradam /
trinetraṃ pāpadamanaṃ śaṅkaraṃ bhaktavatsalam // BndP_2,23.31 //
tapasā toṣayiṣyāmi sarvajñaṃ tripurāntakam /
āśrame 'sminasarastīre niyamaṃ samupāśritaḥ // BndP_2,23.32 //
bhaktānukaṃpī bhagavānyāvatpratyakṣatāṃ haraḥ /
upaiti tāvadatraiva sthāsyāmīti matirmama // BndP_2,23.33 //
tasmāditastvayādyaiva gantumanyatra yujyate /
na cedbhavati me hāniḥ svakṛterniyamasya ca // BndP_2,23.34 //
mānanīyo 'tha vāhaṃ te bhaktyā deśāntarātithiḥ /
svanivāsamupāyātastapasvī ca tathā muniḥ // BndP_2,23.35 //
tvatasaṃnidhau nivāso me bhavetpāpāya kevalam /
tava cāpyasukhodarkaṃ matsamīpaniṣevaṇam // BndP_2,23.36 //
sa tvaṃmadāśramopānte paricaṅkramaṇādikam /
parityajya sukhībhūyā lokayorubhayorapi // BndP_2,23.37 //
vasiṣṭha uvāca
iti tasya vacaḥ śrutvā sa bhūyo bhṛgupuṅgavam /
uvāca roṣatāmrākṣastāmrākṣamidamuttaram // BndP_2,23.38 //
brahman kimidamatyarthaṃ samīpe vasatiṃ mama /
parigarhayase yena kṛtaghnasyeva kāṃpratam // BndP_2,23.39 //
kiṃ mayāpakṛtaṃ loke bhavato 'nyasya vā kvacit /
anāgaskāriṇaṃ dāntaṃ ko 'vamanyeta nāmataḥ // BndP_2,23.40 //
sannidhiḥ pariharttavyo yadi me viprapuṅgava /
darśanaṃ saha saṃvāsaḥ saṃbhāṣaṇamathāpi ca // BndP_2,23.41 //
āyuṣmatādhunaivāsmādapasarttavyamāśramāt /
svasaṃśrayaṃ parityajya kvāhaṃ yāsye bubhukṣitaḥ // BndP_2,23.42 //
svādhivāsaṃ parityajya bhavatā yoditaḥ katham /
ito 'nyasmin gāmiṣyāmi dūre nāhaṃ viśeṣataḥ // BndP_2,23.43 //
gamyatāṃ bhavatānyatra sthīyatāmatra vecchayā /
nāhaṃ cālayituṃ śakyaḥ sthānādasmātkathañcana // BndP_2,23.44 //
vasiṣṭha uvāca
tacchrutvā vacanaṃ tasya kiñcitkopasamanvitaḥ /
tamuvāca punarvākyamidaṃ rājanbhṛgūdvahaḥ // BndP_2,23.45 //
vyādhajātiriyaṃ krūrā sarvasattvabhayāvahā /
khalakarmaratā nityaṃ dhikkṛtā sarvajantubhiḥ // BndP_2,23.46 //
tasyāṃ jāto 'si pāpīyānsarvaprāṇivihiṃsakaḥ /
sa kathaṃ na parityājyaḥ sujanaiḥ syāttu durmate // BndP_2,23.47 //
tasmādvihīnajātīyaṃ viditvātmānamabyatha /
śīghramasmādvrajānyatra nātra kāryā vicāraṇā // BndP_2,23.48 //
śarīratrāṇakāruṇyātsamīpaṃ nopasarpasi /
yathā tvaṃ kaṇṭakādīnāmasahiṣṇutayā vyathām // BndP_2,23.49 //
tathāvehi samastānāṃ priyāḥ prāṇāḥ śarīriṇām /
vyathā cābhihatānāṃ tu vidyate bhavato 'nyathā // BndP_2,23.50 //
ahiṃsā sarvabhūtānāmiti dharmaḥ sanātanaḥ /
etadviruddhācaraṇānnityaṃ sadbhirvigarhitaḥ // BndP_2,23.51 //
ātmaprāṇābhirakṣārthaṃ tvamaśeṣaśarīriṇaḥ /
haniṣyasi kathaṃ satsunāpnoṣi vacanīyatām // BndP_2,23.52 //
tasmācchīghraṃ tu bhogaccha tvameva puruṣādhama /
tvayā me kṛtyadoṣasya hāniśca na bhaviṣyati // BndP_2,23.53 //
na catsvayamito gaccheśtatastava balādapi /
apasarpaṇatābuddhimahamutpādaye sphuṭam // BndP_2,23.54 //
kṣaṇārddhamapi te pāpa śreyasī neha saṃsthitiḥ /
viruddhācaraṇo nityaṃ dharmadriṣ ko labhecca śām // BndP_2,23.55 //
vasiṣṭha uvāca
rāmasya vacanaṃ śrutvā prīto 'pi tamidaṃ vacaḥ /
uvāca saṃkruddha iva vyādharūpī pinākadhṛk // BndP_2,23.56 //
sarvametadahaṃ manyaṃ vyarthaṃ vyavasitaṃ tava /
kutastvaṃ prathamo jñānī kutaḥ śaṃbhuḥ kutastapaḥ // BndP_2,23.57 //
kutastvaṃ kliśyase mūḍha tapasā tena te 'dhunā /
ghruvaṃ mithyāpravṛttasya na hi tuṣyati śaṅkaraḥ // BndP_2,23.58 //
viruddhalokācaraṇaḥ śaṃbhustasya vituṣṭaye /
pratapatyabudho marttyastvāṃ vinā kaḥ mudurmate // BndP_2,23.59 //
atha vā ca gataṃ me 'dya yuktametadasaṃśayam /
saṃpūjya pūjakaviddhau śaṃbhostava ca saṃgamaḥ // BndP_2,23.60 //
tvayā pūjayituṃ yuktaḥ sa eva bhuvane rataḥ /
saṃpūjako 'pi tasya tvaṃ yogyo nātra vicāraṇā // BndP_2,23.61 //
pitāmahasya lokānāṃ brahmaṇaḥ parameṣṭhinaḥ /
śiraśchittvā punaḥ śaṃbhurbrahmahatyāmavāptavān // BndP_2,23.62 //
brahmahatyābhibhūtena prāyastvaṃ śaṃbhunā dvija /
upadiṣṭo 'si tatkartuṃ nocedevaṃ kathaṃ kṛthāḥ // BndP_2,23.63 //
tādātmyaguṇasaṃyogānmanyaṃ rudrasya te 'dhunā /
tapaḥ siddhiranuprāptā kolenālpīyasā mune // BndP_2,23.64 //
prāyo 'dya mātaraṃ hatvā sarvailoṅkairnirākṛtaḥ /
tapovyājena gahane nirjane saṃpravarttase // BndP_2,23.65 //
gurustrībrahmahatyotthapātakakṣapaṇāya ca /
tapaścarasi nānena tapasā tatpraṇaśyati // BndP_2,23.66 //
pātakānāṃ kilānyeṣāṃ prāyaścittāni saṃtyapi /
mātṛdruhāmavehi tvaṃ na kvacitkila niṣkṛtiḥ // BndP_2,23.67 //
ahiṃsālakṣaṇo dharmo lokeṣu yadi te mataḥ /
svahastena kathaṃ rāma mātaraṃ kṛttavānasi // BndP_2,23.68 //
kṛtvā mātṛvadhaṃ ghoraṃ sarvalokavigarhitam /
tvaṃ punardhārmiko bhūtvā kāmato 'nyānvinindasi // BndP_2,23.69 //
paśyatā hasatāmoghaṃ ātmadoṣamajānatā /
aparyāptamahaṃ nanyaṃ paraṃ doṣavimarśanām // BndP_2,23.70 //
svadharmaṃ yadyahaṃ tyaktvā vartteyamakulobhayam /
tarhi garhaya māṃ kāmaṃ nirupya manasā svayam // BndP_2,23.71 //
mātāpitṛsutādīnāṃ bharaṇāyaiva kevalam /
kriyate prāṇihananaṃ nijadharmatayā mayā // BndP_2,23.72 //
svadharmādāmiṣeṇāhaṃ sakuṭumbo dinedine /
varttāmi sāpi me vṛttirvidhātrā vihitā purā // BndP_2,23.73 //
māṃsena yāvatā me syānnityaṃ pitrādi poṣaṇam /
haniṣye cettadadhikaṃ tarhi yujyeyamenasā // BndP_2,23.74 //
yāvatpoṣaṇaghātena na vayaṃ syāma ninditāḥ /
tadetatsaṃpradhārya tvaṃ nindavā māṃ praśaṃsa vā // BndP_2,23.75 //
sādhu vāsādhu vā karma yasya yadvihitaṃ purā /
tadeva tena karttavyamāpadyapi kathañcana // BndP_2,23.76 //
nirūpaya svabhuddhyā tvamātmano mama cāntaram /
ahaṃ tu sarvabhāvena mitrādibharaṇe rataḥ // BndP_2,23.77 //
saṃtyajya pitaraṃ vṛddhaṃ vinihatya ca mātaram /
bhūtvā tu dhārmikastvaṃ tu tapaścartumihāgataḥ // BndP_2,23.78 //
ye tu mūlavidasteṣāṃ vispaṣṭaṃ yatra darśanam /
yathājihvaṃ bhavennātra vacasāpi samīhitum // BndP_2,23.79 //
ahaṃ tu samyagjānāmi tava vṛttamaśeṣataḥ /
tasmādalaṃ te tapasā niṣphalena bhṛgūdvaha // BndP_2,23.80 //
sukhamicchasi cettyaktvā kāyakleśakaraṃ tapaḥ /
yāhi rāma tvamanyatra yatra vā na vidurjanāḥ // BndP_2,23.81 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde trayoviṃśatitamo 'dhyāyaḥ




_____________________________________________________________

vasiṣṭha uvāca
ityuktastena bhūpāla rāmo matimatāṃ varaḥ /
nirūpya manasā bhūyastamuvācābhivismitam // BndP_2,24.1 //
rāma uvāca
kastvaṃ brūhi mahābhāga na vai prākṛtapūruṣaḥ /
indrasyevānubhāvena vapurālakṣyate tava // BndP_2,24.2 //
vicitrārthapadaudāryaguṇagāṃbhīryajātibhiḥ /
sarvajñasyaiva te vāṇī śrūyate 'timanoharā // BndP_2,24.3 //
indro vahniryamo dhātā varuṇo vā dhanādhipaḥ /
īśānastapano brahmā vāyuḥ somo gururguhaḥ // BndP_2,24.4 //
eṣāmanyatamaḥ prāyo bhavānbhavitumarhati /
anubhāvena jātiste hṛdiśaṅkāṃ tanoti me // BndP_2,24.5 //
māyāvī bhagavānviṣṇuḥ śrūyate puruṣottamaḥ /
ko vā tvaṃ vapuṣānena brūhi māṃ samupāgataḥ // BndP_2,24.6 //
atha vā jagatāṃ nāthaḥ sarvajñaḥ parameśvaraḥ /
paramātmātmasaṃbhūtirātmārāmaḥ sanātanaḥ // BndP_2,24.7 //
svacchandacārī bhagavāñchivaḥ sarvajaganmayaḥ /
vapuṣānena saṃyukte bhavānbhavitumarhati // BndP_2,24.8 //
nānyasyedṛgbhavelloke prabhāvānugataṃ vapuḥ /
jātyarthasauṣṭhavopetā vāṇī caudāryaśālinī // BndP_2,24.9 //
manye 'haṃ bhaktavātsalyādvānena vapuṣāharaḥ /
pratyakṣatāmupagato saṃdeho 'smatparīkṣayā // BndP_2,24.10 //
na kevalaṃ bhavān vyādhasteṣāṃ nedṛgvidhākṛtiḥ /
tasmāttubhyaṃ namastasmai surupaṃ saṃpradarśaya // BndP_2,24.11 //
āviṣkurvanprasīdātmamahimānuguṇaṃ vapuḥ /
mamānekavidhā śaṅkāmucyeta yena mānasī // BndP_2,24.12 //
prasīda sarvabhāvena buddhimohau mamādhunā /
praṇāśaya svarūpasya grahaṇādeva kevalam // BndP_2,24.13 //
prārthayetvāṃ mahābhāga praṇamya śirasāsakṛt /
kastvaṃ me darśayātmānaṃ baddho 'yaṃ te mayāñjaliḥ // BndP_2,24.14 //
ityuktvā taṃ mahābhāga jñātumicchanbhṛgūdvahaḥ /
upaviśya tato bhūmau dhyānamāste samāhitaḥ // BndP_2,24.15 //
baddhapadmāsano maunī yatavākkāyamānasaḥ /
niruddhaprāṇasaṃcāro dadhyau ciramudāradhīḥ // BndP_2,24.16 //
sanniyamyendriyagrāmaṃ mano hṛdi nirudhya ca /
cintayāmāsa deveśaṃ dhyānadṛṣṭyā jagadgurum // BndP_2,24.17 //
apaśyacca jagannāthamātmasaṃdhānacakṣuṣā /
svabhaktānugrahakaraṃ mṛgavyādhasvarūpiṇam // BndP_2,24.18 //
tata unmīlya nayane śīghramutthāya bhārgavaḥ /
dadarśa devaṃ tenaiva vapuṣā purataḥ sthitam // BndP_2,24.19 //
ātmano 'nugrahārthāya śaraṇyaṃ bhaktavatsalam /
āvirbhūtaṃ mahārāja dṛṣṭvā rāmaḥ sasaṃbhramam // BndP_2,24.20 //
romāñchodbhinnasarvāṅgo harṣāśruplutalocanaḥ /
papāta pādayorbhūmau bhaktyā tasya mahāmatiḥ // BndP_2,24.21 //
sa gadgadamuvācainaṃ saṃbhramākulayā girā /
śaraṇaṃ bhava śarveti śaṅkaretyasakṛnnṛpa // BndP_2,24.22 //
tataḥ svarupadhṛk śaṃbhustadbhaktiparitoṣitaḥ /
rāmamutthāpayāmāsa praṇā māvanataṃ bhuvi // BndP_2,24.23 //
utthāpito jagaddhātrā svahastābhyāṃ bhṛgūdvahaḥ /
tuṣṭāva devadeveśaṃ puraḥ sthitvā kṛtājaliḥ // BndP_2,24.24 //
rāma uvāca
namaste devadevāya śaṅkarāyādimūrttaye /
namaḥ śarvāya śāntāya śāśvatāya namonamaḥ // BndP_2,24.25 //
namaste nīlakaṇṭhāya nīlalohitamūrttaye /
namaste bhūtanāthāya bhūtavāsāya te namaḥ // BndP_2,24.26 //
vyaktāvyaktasvarūpāya mahādevāya mīḍhuṣe /
śivāya bahurūpāya trinetrāya namonamaḥ // BndP_2,24.27 //
śaraṇaṃ bhava me śarva tvadbhaktasya jagatpate /
bhūyo 'nanyāśrayāṇāṃ tu tvameva hi parāyaṇam // BndP_2,24.28 //
yanmayāpakṛtaṃ deva duruktaṃ vāpi śaṅkara /
ajānatā tvāṃ bhagavanmama tatkṣantumarhasi // BndP_2,24.29 //
ananyavedyarupasya sadbhāvamihakaḥ pumān /
tvāmṛte tava sarveśa samyak śakroti veditum // BndP_2,24.30 //
tasmāttvaṃ sarvabhāvena prasīda mama śaṅkara /
nānyāsti me gatistubhyaṃ namo bhūyo namo namaḥ // BndP_2,24.31 //
vasiṣṭha uvāca
iti saṃstūyamānastu kṛtāñjalipuṭaṃ puraḥ /
tiṣṭhantamāha bhagavānprasannātmā jaganmayaḥ // BndP_2,24.32 //
bhagavānuvāca
prīto 'smi bhavate tāta tapasānena sāṃpratam /
bhaktyā caivānapāyinyā hyapi bhārgavasattama // BndP_2,24.33 //
dāsye cābhi mataṃ save bhavate 'haṃ tvayā vṛtam /
bhakto hi me tvamatyarthaṃ nātra kāryā vicāraṇā // BndP_2,24.34 //
mayaivāvagataṃ sarvaṃ tdṛdi vatte 'dyavarttate /
tasmādbravīmi yattvāhaṃ tatkuruṣvāviśaṅkitam // BndP_2,24.35 //
nāstrāṇāṃ dhāraṇe vatsa vidyate śaktiradya te /
raudrāṇāṃ tena bhūyo 'pi tapo ghoraṃ samācara // BndP_2,24.36 //
parītya pṛthivīṃ sarvāṃ sarvatīrtheṣu ca kramāt /
srātvā pavitradehasttavaṃ sarvāṇyastrāṇyavāpsyasi // BndP_2,24.37 //
ityuktvāntardadhe devastenaiva vapuṣā vibhuḥ /
rāmasya paśyato rājankṣaṇena bhavabhāgakṛt // BndP_2,24.38 //
antarhite jagannāthe rāmo natvā tu śaṅkaram /
parītyavasudhāṃ sarvāṃ tīrthasnāne 'karonmanaḥ // BndP_2,24.39 //
tataḥ sa pṛthivīṃ sarvāṃ parikramya yathākramam /
cakāra sarvatīrtheṣu snānaṃ vidhivadātmavān // BndP_2,24.40 //
tīrtheṣu kṣetramukhyeṣu tathā devālayeṣu ca /
pitṝndevāṃśca vidhivadatarpayadatandritaḥ // BndP_2,24.41 //
upavāsatapohomajapasnānādisukriyāḥ /
tīrtheṣu vidhivatkurvanparicakrāma medinīm // BndP_2,24.42 //
evaṃ krameṇa tīrtheṣu snātvā caiva vasuṃdharām /
pradakṣiṇīkṛtya śanaiḥ śuddhadeho 'bhavannṛpa // BndP_2,24.43 //
parītyaivaṃ vasumatīṃ bhārgavaḥ śaṃbhuśāsanāt /
jagām bhūyastaṃ deśaṃ yatra pūrvamuvāsa saḥ // BndP_2,24.44 //
gatvā rājansatatraiva sthitvā devamumāpatim /
bhaktyā saṃpūjayāmāsa tapobhirnniyamairapi // BndP_2,24.45 //
etasminneva kāle tu devānāmasuraiḥ saha /
babhūva suciraṃ rājansaṃgrāmo romaharṣaṇaḥ // BndP_2,24.46 //
tato devānparājitya yuddhe 'tibalino 'surāḥ /
avāpuramaraiśvaryamaśeṣamakutobhayāḥ // BndP_2,24.47 //
yuddhe parājitā devāḥ sakalā vāsavādayaḥ /
śaṅkaraṃ śaraṇaṃ cagmurhataiśvaryā hyarātibhiḥ // BndP_2,24.48 //
toṣayitvā jagannāthaṃ praṇāmajaya saṃstavaiḥ /
prārthayāmāsurasurānhantuṃ devāḥ pinākinam // BndP_2,24.49 //
tatasteṣāṃ pratiśrutya dānavānāṃ vadhaṃ nṛpa /
devānāṃ varadaḥ śaṃbhurmaho daramuvāca ha // BndP_2,24.50 //
himadrerdakṣiṇe bhāge rāmo nāma mahātapāḥ /
muniputro 'titejasvī māmuddiśya tapasyati // BndP_2,24.51 //
tatra gatvātvamadyaiva nivedya mama śāsanam /
mahodara tapasyantaṃ tamihānaya māciram // BndP_2,24.52 //
ityājñaprastathetyuktvā praṇabhyeśaṃ mahodaraḥ /
jagāma vāyuvegena yatra rāmo vyavasthitaḥ // BndP_2,24.53 //
samāsādya sa taṃ deśaṃ dṛṣṭvā rāmaṃ mahāmunim /
tapasyantamidaṃ vākyamuvāca vinayānvitaḥ // BndP_2,24.54 //
draṣṭumicchati śambhustvāṃ bhṛguvaryaṃ tadājñayā /
āgato 'haṃ tadāgaccha tatpādāṃbujasannidhim // BndP_2,24.55 //
tacchrutvā vacanaṃ tasya śīghramutthāya bhārgavaḥ /
tadājñāṃ śirasānandya tatheti pratyabhāṣata // BndP_2,24.56 //
tato rāmaṃ tvaropetaḥ śaṃbhupārśvaṃ mahodaraḥ /
prāpayāmāsa sahasā kailāse nāgasattame // BndP_2,24.57 //
sahitaṃ sakalairbhūtairindrādyaiśca sahāmaraiḥ /
dadarśa bhārgavaśreṣṭhaḥ śaṅkaraṃ bhaktavatsalam // BndP_2,24.58 //
saṃstūyamānaṃ munibhirnāradādyaistapodhanaiḥ /
gandharvairupagāyadbhirnṛtyadbhiścāpsarogaṇaiḥ // BndP_2,24.59 //
upāsyamānaṃ deveśaṃ gajacarmadhṛtāmbaram /
bhasmoddhūlitasarvāṅgaṃ trinetraṃ candraśekharam // BndP_2,24.60 //
dhṛtapiṅgajaṭābhāraṃ nāgābharamabhūṣitam /
pralamboṣṭhabhujaṃ saumyaṃ prasannamukhapaṅkajam // BndP_2,24.61 //
āsthitaṃ kāñcane paṭṭe gīrvāṇasamitau nṛpa /
upāsarpattu deveśaṃ bhṛguvaryaḥ kṛtāñjaliḥ // BndP_2,24.62 //
śrīkaṇṭhadarśanodvattaromāñcāñcitavigrahaḥ /
bāṣpattu siktakāyena sa tu gatvā harāntikam // BndP_2,24.63 //
bhaktyā sasaṃbhramaṃ vācā harṣagadgadayāsakṛt /
namaste devadeveti vyālapannākulākṣaram // BndP_2,24.64 //
papāta saṃspṛśanmūrdhnā caraṇau puravidviṣaḥ /
paśyatāṃ devavṛndānāṃ madhye bhṛgukulodvaham // BndP_2,24.65 //
tamutthāpya śivaḥ prītaḥ prasannamukhapaṅkajam /
rāmaṃ madhurayā vācā prahasannāha sādaram // BndP_2,24.66 //
ime daityagaṇaiḥ krāntāḥ svādhiṣṭhānātparicyutāḥ /
aśakruvantastānhantuṃ gīrvāṇā māmupāgatāḥ // BndP_2,24.67 //
tasmānmamājñayā rāma devānāṃ ca priyepsayā /
jahi daityagaṇānsarvānsamarthastvaṃ hi me mataḥ // BndP_2,24.68 //
tato rāmo 'bravīccharvaṃ praṇipatya kṛtāñjaliḥ /
śṛṇvatāṃ sarvadevānāṃ sapraśrayamidaṃ vacaḥ // BndP_2,24.69 //
svāminna viditaṃ kiṃ te sarvajñasyākhilātmanaḥ /
tathāpi vijñāpayato vacanaṃ me 'vadhāraya // BndP_2,24.70 //
yadi śakrādibhirdevairakhilairamarārayaḥ /
na śakyā hantumekasya śakyāḥ syaste kathaṃ mama // BndP_2,24.71 //
anastrajño 'smi deveśa yuddhānāmapyakovidaḥ /
kathaṃ haniṣye sakalānsuraśatrūnanāyudhaḥ // BndP_2,24.72 //
ityuktastena deveśaḥ sitaṃ kālāgnisaprabham /
śaivamastramayaṃ tejo dadau tasmai mahātmane // BndP_2,24.73 //
ātmīyaṃ paraśuṃ datvā sarvaśastrābhibhāvakam /
rāmapāha prasannātmā gīrvāṇānāṃ tu śṛṇvatam // BndP_2,24.74 //
matprasādena sakalānsuraśatrūnvinighnataḥ /
śaktirbhavatu te saumya samastāridurāsadā // BndP_2,24.75 //
anenaivāyudhena tvaṃ gaccha yudhyasva śatrubhiḥ /
svayameva ca vetsi tvaṃ yathāvadyuddhakauśalam // BndP_2,24.76 //
vasiṣṭha uvāca
evamuktastato rāmaḥ śaṃbhunā taṃ praṇamya ca /
jagrāha paraśuṃ śaiva vibudhārivadhodyataḥ // BndP_2,24.77 //
tataḥ sa śuśubhe rāmo viṣṇuterñjo 'śasaṃbhavaḥ /
rudrabhaktyā samāyukto dyutyeva saviturmahaḥ // BndP_2,24.78 //
so 'nujñātastrinetreṇa devaiḥ sarvaiḥ samanvitaḥ /
jagāma hantumasurānyuddhāya kṛtaniścayaḥ // BndP_2,24.79 //
tato 'bhavatpunaryuddhaṃ devānāmasuraiḥ saha /
trailokyavijayodyuktai rājannatibhayaṅkaram // BndP_2,24.80 //
atha rāmo mahābāhustasminyuddhe sudāruṇe /
kuddhaḥ paraśunā tena nijaghāna mahāsurān // BndP_2,24.81 //
prahārairaśaniprakhyairnighnandaityānsahasraśaḥ /
cacāra samare rāmaḥ kruddhaḥ kāla ivāparaḥ // BndP_2,24.82 //
hatvā tu sakalāndaityāndevānsarvānaharṣayat /
kṣaṇena nāśayāmāsa rāmaḥ praharatāṃ varaḥ // BndP_2,24.83 //
rāmeṇa hanyamā nāstu samastā daityadānavāḥ /
dadṛśuḥ sarvato rāmaṃ hataśeṣā bhayānvitāḥ // BndP_2,24.84 //
hateṣvasurasaṃgheṣu vidruteṣu ca kṛtsnaśaḥ /
rāmamāmantrya vibudhāḥ prayayustridivaṃ punaḥ // BndP_2,24.85 //
rāmo 'pi hatvā ditijānabhyanujñāpya cāmarān /
svamāśramaṃ samāpede tapasyāsaktamānasaḥ // BndP_2,24.86 //
mṛgavyādhapratikṛtiṃ kṛtvā śambhormahāmatiḥ /
bhaktyā saṃpūjayāmāsa sa tasminnāśramevaśī // BndP_2,24.87 //
gandhaiḥ puṣpaistathā hṛdyairnaivedyairabhivandanaiḥ /
stotraiśca vidhivadbhaktyā parāṃ prītimupānayat // BndP_2,24.88 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāder'junopākhyāne caturviṃśatitamo 'dhyāyaḥ // 24//



_____________________________________________________________


vasiṣṭha uvāca
tatasta draktiyogena sa prītātmā jagatpatiḥ /
pratyakṣamagamattasya sarvaiḥ saha marudgaṇaiḥ // BndP_2,25.1 //
taṃ dṛṣṭvā devadeveśaṃ trinetraṃ candraśekharam /
vṛṣendravāhanaṃ śaṃbhuṃ bhūtakoṭisamanvitam // BndP_2,25.2 //
sasaṃbhramaṃ samutthāya harṣeṇākulalocanaḥ /
praṇāmamakarodbhaktyā śarvāya bhuvi bhārgavaḥ // BndP_2,25.3 //
utthāyotthāya deveśaṃ praṇamya śirasāsakṛt /
kṛtāñjalipuṭo rāmastuṣṭāva ca jagatpatim // BndP_2,25.4 //
rāma uvāca
namaste devadeveśa namaste parameśvara /
namaste jagato nātha namaste tripurāntaka // BndP_2,25.5 //
namaste sakalādhyakṣa namaste bhaktavatsala /
namaste sarvabhūteśa namaste vṛṣabhadhvaja // BndP_2,25.6 //
namaste sakalādhīśa namaste karuṇākara /
namaste sakalāvāsa namaste nīlalohita // BndP_2,25.7 //
namaḥ sakaladevārigaṇanāśāya śūline /
kapāline namastubhyaṃ sarvalokaikapāline // BndP_2,25.8 //
śmaśānavāsine nityaṃ namaḥ kailāsavāsine /
namo 'stu pāśine tubhyaṃ kālakūṭaviṣāśine // BndP_2,25.9 //
vibhave 'maravandyāya prabhave te svayaṃbhuve /
namo 'khilajagatkarmasākṣibhūtāya śaṃbhave // BndP_2,25.10 //
namastripatha gāphenabhāsigārddhandumauline /
mahābhogīndrahārāya śivāya paramātmane // BndP_2,25.11 //
bhasmasaṃcchannadehāya namor'kāgnīnducakṣuṣe /
kapardine namastubhyamandhakāsuramarddine // BndP_2,25.12 //
tripuradhvaṃsine dakṣayajñavidhvaṃsine namaḥ /
girijākucakāśmīravirañjitamahorase // BndP_2,25.13 //
mahādevāya maha te namaste kṛttivāsase /
yogidhyeyasvarūpāya śivāyācintyatejase // BndP_2,25.14 //
svabhaktahṛdayāṃbhojakarṇikāmadhyavarttine /
sakalāgamasiddhāntasārarūpāya te namaḥ // BndP_2,25.15 //
namo nikhilayogendrabodhanāyāmṛtātmane /
śaṅkarāyākhilavyāptamahimne paramātmane // BndP_2,25.16 //
namaḥ śarvāya śāntāya brahmaṇe viśvarupiṇe /
ādimadhyāntahīnāya nityāyāvyaktamūrttaye // BndP_2,25.17 //
vyaktāvyaktasvarūpāya sthūlasūkṣmātmane namaḥ /
namo vedāntavedyāya viśvavijñānarūpiṇe // BndP_2,25.18 //
namaḥ surāsuraśreṇimaulipuṣpārcitāṅghraye /
śrīkaṇṭhāya jagaddhātre lokakartre namonamaḥ // BndP_2,25.19 //
rajoguṇātmane tubhyaṃ viśvasṛṣṭividhāyine /
hiraṇyagarbharūpāya harāya jagadādaye // BndP_2,25.20 //
namo viśvātmane lokasthitivyā pārakāriṇe /
sattvavijñānarupāya parāya pratyagātmane // BndP_2,25.21 //
tamoguṇavikārāya jagatsaṃhārakāriṇe /
klpānte rudrarūpāya parāpara vide namaḥ // BndP_2,25.22 //
avikārāya nityāya namaḥ sadasadātmane /
buddhibuddhiprabodhāya buddhīndriyavikāriṇe // BndP_2,25.23 //
vasvādityamarudbhiśca sādhyarudrāśvibhedataḥ /
yanmāyābhinnamatayo devāstasmai namonamaḥ // BndP_2,25.24 //
avikāramajaṃ nityaṃ sūkṣmarūpamanaupamam /
tava yattanna jānanti yogino 'pi sadāmalāḥ // BndP_2,25.25 //
tvāmavijñāya durjñeyaṃ samyagbrahmādayo 'pi hi /
saṃsaranti bhave nūnaṃ na tatkarmātmakāściram // BndP_2,25.26 //
yāvannopaiti caraṇau tavājñānavighātinaḥ /
tāvadbhramati saṃsāre paṇḍito 'cetano 'pi vā // BndP_2,25.27 //
sa eva dakṣaḥ sa kṛtī sa muniḥ sa ca paṇḍitaḥ /
bhavataścaraṇāṃbhoje yena buddhiḥ sthirīkṛtā // BndP_2,25.28 //
susūkṣmatvena gahanaḥ sadbhāvaste trayīmayaḥ /
viduṣāmapi mūḍhena sa mayā jñāyate katham // BndP_2,25.29 //
aśabdagojaratvena mahimnastava sāṃpratam /
stotumapyanalaṃ samyaktvā mahaṃ jaḍadhīryataḥ // BndP_2,25.30 //
tasmādajñānato vāpi mayā bhaktyaiva saṃstutaḥ /
prītaśca bhava deveśa nanu tvaṃ bhaktavatsalaḥ // BndP_2,25.31 //
vasiṣṭha uvāca
iti stutastadā tena bhaktyā rāmeṇa śaṅkaraḥ /
meghagaṃbhīrayā vācā tamuvāca hasanniva // BndP_2,25.32 //
bhagavānuvāca
rāmāhaṃ suprasanno 'smi śorṃyaśālitayā tava /
tapasā mayi bhaktyā ca stotreṇa ca viśeṣataḥ // BndP_2,25.33 //
varaṃ varaya tasmāttvaṃ yadyadicchasi cetasā /
tubhyaṃ tattadaśeṣeṇa dāsyāmyahamaśeṣataḥ // BndP_2,25.34 //
vasiṣṭha uvāca
ityukto devadevena taṃ praṇamya bhṛgūdvahaḥ /
kṛtāñjalipuṭo bhūtvā rājannidamuvāca ha // BndP_2,25.35 //
yadi deva prasannastvaṃ vārarhe 'smi ca yadyaham /
bhavatastadabhīpsāmi hetumastrāṇyaśeṣataḥ // BndP_2,25.36 //
astre śastre ca śāstre ca na matto 'bhyadhiko bhavet /
lokeṣu māṃraṇejetā na bhavettvatprasādataḥ // BndP_2,25.37 //
vasiṣṭha uvāca
tathetyuktvā tataḥ śaṃbhurastraśastrāṇyaśeṣataḥ /
dadau rāmāya suprītaḥ samantrāṇi kramānnṛpa // BndP_2,25.38 //
saprayogaṃ sasaṃhāramastragrāmaṃ caturvidham /
prasādābhimukho rāmaṃ grāhayāmāsa śaṅkaraḥ // BndP_2,25.39 //
asaṃgavegaṃ śubhrāśvaṃ sudhvajaṃ ca rathottamam /
iṣudhī cākṣayaśarau dadau rāmāya śaṅkaraḥ // BndP_2,25.40 //
abhedyamajaraṃ divyaṃ dṛḍhajyaṃ vijayaṃ dhanuḥ /
sarvaśastrasahaṃ citraṃ kavacaṃ ca mahādhanam // BndP_2,25.41 //
ajeyatvaṃ ca yuddheṣu śauryaṃ cāpratimaṃ bhuvi /
svecchayā dhāraṇe śāktiṃ prāṇānāṃ ca narādhipa // BndP_2,25.42 //
khyātiṃ ca bījametreṇa tannāmnā sarvalaukikīm /
tapaḥ prabhāvaṃ ca mahatpradadau bhārgavāya saḥ // BndP_2,25.43 //
bhakti cātmani rāmāya dattvā rājanyathocitām /
sahitaḥ sakalairbhūtaiścāmaraiścandraśekharaḥ // BndP_2,25.44 //
tenaiva vapuṣā śaṃbhuḥ kṣipramantaradhāddharaḥ /
kṛtakṛtyastato rāmo labdhvā sarvamabhīpsitam // BndP_2,25.45 //
adṛśyatāṃ gate śarve mahodaramuvāca ha /
mahodara madarthe tvamidaṃ sarvamaśeṣataḥ // BndP_2,25.46 //
rathacāpādikaṃ tāvatparirakṣitumarhasi /
yadā kṛtyaṃ mamaitena tadānīṃ tvaṃ mayā smṛtaḥ /
rathacāpādikaṃ sarvaṃ prahiṇu tvaṃ madantikam // BndP_2,25.47 //
vasiṣṭha uvāca
tathetyuktvā gate tasminbhṛguvaryo mahodare /
kṛtakṛtyo gurujanaṃ draṣṭuṃ gantumiyeṣa saḥ // BndP_2,25.48 //
gacchannatha tadāsau tu himādrivanagahvare /
viveśa kandaraṃ rāmo bhāvikarmapracoditaḥ // BndP_2,25.49 //
sa tatra dadṛśe bālaṃ dhṛtaprāṇamanudrutam /
vyāghreṇa vipratanayaṃ rudantaṃ bhītabhītavat // BndP_2,25.50 //
dṛṣṭvānukaṃpahṛdayastatparitrāṇakātaraḥ /
tiṣṭhatiṣṭheti taṃ vyāghraṃ vadannuccairathānvayāt // BndP_2,25.51 //
tamanudrutya vegena cirādiva bhṛgūdvahaḥ /
āsasāda vane ghoraṃ śārdūlamatibhīṣaṇam // BndP_2,25.52 //
vyāghreṇānudrutaḥ so 'pi palāyanvanagahvare /
nipapāta dvijasutastrastaḥ prāṇabhayāturaḥ // BndP_2,25.53 //
rāmo 'pi krodharaktākṣo vipraputraparīpsayā /
tṛṇamūlaṃ samādāya kuśāstreṇābhyamantrayat // BndP_2,25.54 //
tāvattarakṣurbalavānādravatpatitaṃ dvijam /
dṛṣṭvā nanādasubhṛśaṃ rodasī kampayanniva // BndP_2,25.55 //
dagdhvā tvastrāgninā vyāghraṃ praharantaṃ nakhāṅkuraiḥ /
akṛtavraṇamevāśu mokṣayāmāsa taṃ dvijam // BndP_2,25.56 //
so 'pi brahmāgninirdagdhadehaḥ pāpmā nabhastale /
gāndharvaṃ vapurāsthāya rāmamāheti sādaram // BndP_2,25.57 //
vipraśāpena bhopūrvamahaṃ prāptastarakṣutām /
gacchāmi mocitaḥ śāpāttvayāhamadhunā divam // BndP_2,25.58 //
ityuktvā tu gate tasminrāmo vegena vismitaḥ /
patitaṃ dvijaputraṃ taṃ kṛpayā vyavapadyata // BndP_2,25.59 //
mābhairevaṃ vadanvāṇīmārādeva dvijātmajam /
paramṛśattadaṅgāni śanairujjīvayannṛpa // BndP_2,25.60 //
rāmeṇotthāpitaścaivaṃ sa tadonmīlya locane /
vilokayandadarśāgre bhṛguśreṣṭhamavasthitam // BndP_2,25.61 //
bhasmīkṛtaṃ ca śārdūlaṃ dṛṣṭavā vismayamāgataḥ /
gatabhīrāha kastvaṃ bhoḥ kathaṃ veha samāgataḥ // BndP_2,25.62 //
kena vāyaṃ nihantuṃ māmudyato bhasmasātkṛtaḥ /
tarakṣurbhīṣaṇākāraḥ sākṣānmṛtyurivāparaḥ // BndP_2,25.63 //
bhayasaṃmūḍhamanamo mamādyāpi mahāmate /
hate 'pi tasminnakhilā bhānti vai tanmayā diśaḥ // BndP_2,25.64 //
tvāmeva manye sakalaṃ pitā mātā sutdṛdgurū /
paramāpadamāpannaṃ tvaṃ māṃ samupajīvayan // BndP_2,25.65 //
āsīnmunivaraḥ kaścicchānto nāma mahātapāḥ /
putrastasyāsmi tīrthārthī śālagrāmamayāsiṣam // BndP_2,25.66 //
tasmātsaṃprasthitaśśailaṃ didṛkṣurgandhamādanam /
nānāmunigaṇairjuṣṭaṃ puṇyaṃ badarikāśramam // BndP_2,25.67 //
gantukāmo 'pahāyāhaṃ panthānaṃ tu himācale /
praviśangahanaṃ ramyaṃ pradeśālokanākulam // BndP_2,25.68 //
diśaṃprācīṃ samuddiśya krośamātramayāsiṣam /
tato diṣṭavaśenāhaṃ prādravaṃ bhayapīḍitaḥ // BndP_2,25.69 //
patitaśca tvayā bhūyobhūmerutthāpito 'dhunā /
pitreva nitarāṃ putraḥ premṇātyarthaṃ dayālunā /
ityeṣa mama vṛttāntaḥ sākalyenoditastava // BndP_2,25.70 //
vasiṣṭha uvāca
iti pṛṣṭastadā tena svavṛttāntamaśeṣataḥ /
kathayāmāsa rājendra rāmastasmai yathākramam // BndP_2,25.71 //
tatastau prītisaṃyuktau kathayantau parasparam /
sthitvā nāticiraṃ kālamatha gantumiyeṣa saḥ // BndP_2,25.72 //
anvīyamānastenātha rāmastasmādguhāmukhāt /
niṣkramyāvasathaṃ pitroḥ saṃpratasthe mudānvitaḥ // BndP_2,25.73 //
akṛtavraṇa evāsau vyāghreṇa bhuvi pātitaḥ /
rāmeṇa rakṣitaścābhudyasmāddhyāghraṃ vinighnatā // BndP_2,25.74 //
tasmāttadeva nāmāsya babhūva prathitaṃ bhuvi /
vipraputrasya rājendra tadetatso 'kṛtavraṇaḥ // BndP_2,25.75 //
tadā prabhṛti rāmasya cchāyevātapagā bhuvi /
babhūva mitramatyarthaṃ sarvāvasthāsu pārthiva // BndP_2,25.76 //
sa tenānugato rājanbhṛgorāsādya sannidhim /
dṛṣṭvā khyātiṃ ca so 'bhyetya vinayenābhyavādayat // BndP_2,25.77 //
sa tābhyāṃ priyamāṇābhyāmāśīrbhirabhinanditaḥ /
dināni katicittatra nyavasattatpriyepsayā // BndP_2,25.78 //
tatastayoranumate cyavanasya mahāmuneḥ /
āśramaṃ praticakrāma śiṣyasaṃghaiḥ samāvṛtam // BndP_2,25.79 //
niyantritāntaḥ karaṇaṃ taṃ ca saṃśāntamānasam /
sukanyācāpi tadbhāryāmavandata mahāmanāḥ // BndP_2,25.80 //
tābhyāṃ ca prītiyuktābhyāṃ rāmaḥ samabhinanditaḥ /
aurvāśramaṃ samāpede draṣṭukāmastaponidhim // BndP_2,25.81 //
taṃ cābhivādya medhāvī tena ca pratinanditaḥ /
uvāsa tatra tatprītyā dināni katicinnṛpa // BndP_2,25.82 //
visṛṣṭastena śanakairṛcīkabhavanaṃ mudā /
pratasthe bhārgavaḥ śrīmānakṛtavraṇasaṃyutaḥ // BndP_2,25.83 //
avandata pituḥ pitrornatvā pādau pṛthak pṛthak /
tau ca taṃ nṛpa saṃharṣāccāśiṣā pratyanandatām // BndP_2,25.84 //
pṛṣṭaśca tābhyāmakhilaṃ nijavṛttamudāradhīḥ /
kathayāmāsa rājendra yathāvṛttamanukramāt // BndP_2,25.85 //
sthitvā dināni katicittatrāpi tadanujñayā /
jagāmāvasathaṃ pitrormudā paramayā yutaḥ // BndP_2,25.86 //
abhyetya pitarau rājannāsī nāvāśramottame /
avandata tayoḥ pādau yathāvadbhṛgunandana // BndP_2,25.87 //
pādapraṇāmāvanataṃ samutthāpya ca sādaram /
āśliṣya netrasalilairnandantau paryaṣiñcatām // BndP_2,25.88 //
āśīrbhirabhinandyāṅke samāropya suhurmukham /
vikṣantau tasya cāṅgāni parispṛśyāpaturmudam // BndP_2,25.89 //
apṛcchatāñca tau rāmaṃ kalenaitāvatā tvayā /
kiṃ kṛtaṃ putra ko vāyaṃ kutra vā tvamupasthitaḥ // BndP_2,25.90 //
kathaṃ saha sakāśe tvamāsthito vātra vāgataḥ /
tvayetadakhilaṃ vatsa kathyatāṃ tathyamāvayoḥ // BndP_2,25.91 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya
upoddhātapāder'junopākhyāne bhārgavacarite pañcaviṃśatitamo 'dhyāyaḥ // 25//



_____________________________________________________________


vaśiṣṭha uvāca
iti pṛṣṭastadā tābhyāṃ rāmo rājankṛtāñjaliḥ /
tayorakathayatsarvamātmanā yadanuṣṭhitam // BndP_2,26.1 //
nideśādvai kulagurostapaścaraṇamātmanaḥ /
śaṃbhornideśāttīrthānāmaṭanaṃ ca yathākramam // BndP_2,26.2 //
tadājñayaiva daityanāṃ vadhaṃ cāmarakāraṇāt /
haraprasādādatrāpi hyakṛtavraṇadarśanam // BndP_2,26.3 //
etatsarvamaśeṣeṇa yadanyaccātmanā kṛtam /
kathayāmāsa tadrāmaḥ pitroḥ saṃprīyamāṇayoḥ // BndP_2,26.4 //
tau ca tenoditaṃ sarvaṃ śrutvā tatkarma vistaram /
hṛṣṭau harṣāntaraṃ bhūyo rājannāpnuvatāvubhau // BndP_2,26.5 //
evaṃ pitrormahārāja śuśrūṣāṃ bhṛgupuṅgavaḥ /
prakurvaṃstadvidheyātmā bhrātṝṇāṃ cāviśeṣataḥ // BndP_2,26.6 //
etasminneva kāle tu kadāciddhaihayeśvaraḥ /
ityeṣa mṛgayāṃ gāntuṃ caturaṅgabalānvitaḥ // BndP_2,26.7 //
saṃrajyamāne gagane bandhūkakusumāruṇaiḥ /
tārājāladyutiharaiḥ samantādaruṇāṃśubhiḥ // BndP_2,26.8 //
mandaṃ vījati proddhūtaketakīvanarājibhiḥ /
prābhātike gandhavahe kumudākarasaṃspṛśi // BndP_2,26.9 //
vayāṃsi narmadātīratarunīḍāśrayeṣu ca /
vyāharansvākulā vāco manaḥśrotrasukhāvahāḥ // BndP_2,26.10 //
narmadātīratīrthaṃ tadavatīryāghahāriṇi /
tattoye munivṛndeṣu gṛṇātsubrahma śāśvatam // BndP_2,26.11 //
vidhivatkṛtamaitreṣu sannivṛtya sarittaṭāt /
āśamaṃ prati gacchatsu munimukhyeṣu karmiṣu // BndP_2,26.12 //
pratyekaṃ vīrapatnīṣu vyagrāsu gṛhakarmasu /
homārthaṃ munikalpābhirduhyamānāsu dhenuṣu // BndP_2,26.13 //
sthāne munikumāreṣu taṃ dohaṃ hi nayatsu ca /
agnihotrākule jāte sarvabhūtasukhāvahe // BndP_2,26.14 //
vikasatsu sarojeṣu gāyatsu bhramareṣu ca /
vāśatsu nīḍānniṣpatya patatriṣu samantataḥ // BndP_2,26.15 //
anati vyagramattebhaturaṅgarathagāminām /
gātrālhādavivarddhanyāṃ velāyāṃ mandavāyunā // BndP_2,26.16 //
gacchatsu cāśramopāntaṃ prasūnajalahāriṣu /
svādhyā yadakṣairbahubhirajināṃbaradhāribhiḥ // BndP_2,26.17 //
samyak prayojyamāneṣu mantreṣūccāvaceṣu ca /
praiṣeṣūccāryamāṇeṣu hūyamāneṣu vahniṣu // BndP_2,26.18 //
yathā vanmantratantroktakriyāsu vitatāsu ca /
jvaladagniśikhākāre tamastapanatejasi // BndP_2,26.19 //
pratihatya diśaḥ sarvā vivṛṇvāne ca medinīm /
savitaryudayaṃ yāti naiśe tamasi naśyati // BndP_2,26.20 //
tārakāsu vilīnāsu kāṣṭhāsu vimalāsu ca /
kṛtamaitrādiko rājā mṛgayāṃ haihayeśvaraḥ // BndP_2,26.21 //
niryayau nagarāttasmātpurohitasamanvitaḥ /
balaiḥ sarvaiḥ samuditaiḥ savājirathakuñjaraiḥ // BndP_2,26.22 //
sacivaḥ sahitaḥ śrīmān savayobhiśca rājabhiḥ /
mahatā balabhāreṇa namayanvasudhātalam // BndP_2,26.23 //
nādayanrathaghoṣeṇa kakubhaḥ sarvato nṛpaḥ /
svabalaughapadakṣepaprakṣuṇṇāvanireṇubhiḥ // BndP_2,26.24 //
yayau saṃcchādayanvyoma vimānaśatasaṃkulam /
saṃpravaśya vanaṃ ghoraṃ vindhyodrerbalasaṃcayaiḥ // BndP_2,26.25 //
bhṛśaṃ vilolayā māsa samantādrājasattamaḥ /
parivārya vanaṃ tattu sa rājā nijasainikaiḥ // BndP_2,26.26 //
mṛgānnānāvidhānhiṃsrānnijaghāna śitaiḥ śaraiḥ /
ākarṇakṛṣṭakodaṇḍayodhamuktaiḥ śiteṣubhiḥ // BndP_2,26.27 //
nikṛttagātrāḥ śārdūlā nyapatanbhuvi kecana /
udagravegapādātakhaḍgakhaṇḍitavigrahāḥ // BndP_2,26.28 //
varāhayūthapāḥ kecidrudhirārdrā dharāmaguḥ /
pracaṇḍaśāktikonmuktaśaktinirbhinnamastakāḥ // BndP_2,26.29 //
mṛgaughāḥ pratyapadyanta parvatā iva medinīm /
nārācā viddhasarvāṅgāḥ siṃharkṣaśarabhādayaḥ // BndP_2,26.30 //
vasudhāmanvakīryanta śoṇitārdrāḥ samantataḥ /
evaṃ savāguraiḥ kaiścitpatadbhiḥ patitairapi // BndP_2,26.31 //
śvabhiścānudrutaiḥ kaiściddhāvamānaistathā mṛgaiḥ /
āttairvikrośamānaiśca bhītaiḥ prāṇabhayāturaiḥ // BndP_2,26.32 //
yugāpāye yathātyarthaṃ vanamākulamābabhau /
varāhasiṃhaśārdūlaśvāvicchaśakulāni ca // BndP_2,26.33 //
camarīrurugomāyugavayarkṣavṛkānbahūn /
kṛṣṇasārāndvīpimṛgānraktakhaḍgamṛgānavi // BndP_2,26.34 //
vicitrāṅgānmṛgānanyānnyaṅkūnapi ca sarvaśaḥ /
bālānstanandhayānyūnaḥ sthavirānmithunāngaṇān // BndP_2,26.35 //
nijaghnurniśitaiḥ śastraiḥ śastravadhyānhi sainikāḥ /
evaṃ hatvā mṛgān ghorānhiṃsraprāyānaśeṣataḥ // BndP_2,26.36 //
śrameṇa mahatā yuktā babhūvurnṛpasainikāḥ /
madhye dinakare prāpte sasainyaḥ sa tadā nṛpaḥ // BndP_2,26.37 //
narmadāṃ dharmasaṃtaptaḥ pipāsuragamacchanaiḥ /
avatīya tatastasyāstoye sabalavāhanaḥ // BndP_2,26.38 //
vijāgāha śubhe rājā kṣuttṛṣṇāparipīḍitaḥ /
snātvā pītvā ca salilaṃ sa tasyāḥ sukhaśītalam // BndP_2,26.39 //
bisāṃkurāṇi śubhrāṇi svādūni prajaghāsa ca /
vikrīḍya toye suciramuttīrya sabalo nṛpaḥ // BndP_2,26.40 //
viśaśrāma ca tattīre tarukhaṇḍopamaṇḍite /
ālaṃbapāne tigmāṃśau sasainyaḥ sānugo nṛpaḥ // BndP_2,26.41 //
niścakrāma puraṃ gantuṃ vindhyādrivanagahvarāt /
sa gacchanneva dadṛśe narmadā tīramāśritam // BndP_2,26.42 //
āśramaṃ puṇyaśīlasya jamadagnermahātmanaḥ /
tato nivṛtya sainyāni dūre 'vasthāpya pārthivaḥ // BndP_2,26.43 //
paricāraiḥ katipathaiḥ sahito 'yāttadāśamam /
gatvā tadāśramaṃ ramyaṃ purohitasamanvitaḥ // BndP_2,26.44 //
upetya muniśārdūlaṃ nanāma śirasā nṛpaḥ /
abhinaṃ dyāśaṣā taṃ vai jamadagnirnṛpottamam // BndP_2,26.45 //
pūjayāmāsa vidhivadarghapādyāsanādibhiḥ /
saṃbhāvayitvā tāṃ pūjāṃ vihitāṃ muninā tadā // BndP_2,26.46 //
niṣasādāsane śubhra purastasya mahāmuneḥ /
tamāsīnaṃ nṛpavaraṃ kuśāsanagato muniḥ // BndP_2,26.47 //
papraccha kuśalapraśnaṃ putramitrādibandhuṣu /
saha saṃkathayaṃstena rājñā munivarottamaḥ // BndP_2,26.48 //
sthitvā nāticiraṃ kālamātithyārthaṃ nyamantrayat /
tataḥ sa rājā suprīto jamadagni mabhāṣata // BndP_2,26.49 //
maharṣe dehi me 'nujñāṃ gamiṣyāmi svakaṃ puram /
samagravāhanabalo hyahaṃ tasmānmahāmune // BndP_2,26.50 //
kartu na śakyamā tithyaṃ tvayā vanyāśinā vane /
athavā tvaṃ tapaḥśaktyā kartumātithyamadya me // BndP_2,26.51 //
śaknoṣyapi purīṃ gantuṃ māmanujñāturhasi /
anyathā cetkhalaiḥ sainyairatyarthaṃ munisattama // BndP_2,26.52 //
tapasvināṃ bhavetpīḍā niyamakṣayakārikā /
vasiṣṭha uvāca
ityevamuktaḥ sa munistaṃ prāhasthīyatāṃ kṣaṇam // BndP_2,26.53 //
sarvaṃ saṃpādayithye 'hamātithyaṃ sānugasya te /
ityuktvāhūya tāṃ dogdhrīmuvācāyaṃ mamātithiḥ // BndP_2,26.54 //
upāga tastvayā tasmātkriyatāmadya satkṛtiḥ /
ityuktā muninā dogdhrī sātitheyamaśeṣataḥ /
dudoha nṛpaterāśu yadyogyaṃ munigauravāt // BndP_2,26.55 //
athāśramaṃ tatsurarājasadmanikāśamāsīdbhṛgupuṅgavasya /
vibhūtibhedairavicintyarupamananyasādhyaṃ surabhiprabhāvāt // BndP_2,26.56 //
anekaratnojjvalacitrahemaprakāśamālāparivītamuccaiḥ /
pūrṇenduśubhrābhraviṣaktaśṛṅgaiḥ prāsādasaṃghaiḥ parivītamantaḥ // BndP_2,26.57 //
kāṃsyārakūṭārasatāmrahemadurvarṇasaudho paladārumṛdbhiḥ /
pṛthagvimiśrairbhavanairanekaiḥ sadbhāsitaṃ netramanobhirāmaiḥ // BndP_2,26.58 //
mahārharatnojjvalahemavedikāniṣkūṭasopānakuṭīviṭaṅkakaiḥ /
tulākapāṭargalakuḍyadehalīniśāntaśālājiraśobhitairbhṛśam // BndP_2,26.59 //
valabhyalindāṅgapācārutoraṇairadabhraparyantacatuṣkikādibhiḥ /
staṃbheṣu kuḍyeṣu ca divyaratnavicitracitraiḥ pariśobhamānaiḥ // BndP_2,26.60 //
uccāvacai ratnavarairvicitrasuvarṇasiṃhāsanapīṭhikādyaiḥ /
sa bhakṣyabhojyādibhi rannapānairupetabhāṇḍopagataikadeśaiḥ // BndP_2,26.61 //
gṛhairamartyocitasarvasaṃpatsamanvitairnetramano 'bhirāmaiḥ /
tasyāśramaṃ sannagaropamānaṃ babhau vadhūbhiścamanoharābhiḥ // BndP_2,26.62 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya
upoddhātapāder'junopākhyāne ṣaḍviṃśatitamo 'dhyāyaḥ // 26//



_____________________________________________________________


vasiṣṭha uvāca
tasminpure santulitāmaredrapurīprabhāve munivaryadhenuḥ /
vinirmame teṣu gṛheṣu paścāttadyogyanārīnaravṛndajātam // BndP_2,27.1 //
vicitraveṣābharaṇaprasūnagandhāṃśukālaṅkṛtavigrahābhiḥ /
sahāvabhāvābhirudāraceṣṭāśrīkāntisaundaryaguṇānvitābhiḥ // BndP_2,27.2 //
mandasphuraddantamarīcijāla vidyotitānanasarojajitendubhābhiḥ /
pratyagrayauvanabharāsavalgugīrbhiḥ sa premamantharakaṭākṣanirīkṣaṇābhiḥ // BndP_2,27.3 //
prītiprasannahṛdayābhiratiprabhābhiḥ śṛṅgārakalpatarupuṣpavibhūṣitābhiḥ /
devāṅganātulitasaubhagasaukumāryarūpābhilāṣamadhurākṛtirañjitābhiḥ // BndP_2,27.4 //
uttaptahemakalaśopamacārupīnavakṣoruhadvayabharānatamadhyamābhiḥ /
śroṇībharākramaṇakhedapariśritāsmṛgāraktapāvakarasāruṇitāṅghribhūbhiḥ // BndP_2,27.5 //
keyūrahāramaṇikaṅkaṇahema kaṇṭhasūtrāmalaśravaṇamaṇḍalamaṇḍitābhiḥ /
sragdāmacumbitasakuntalakeśapāśakāñcīkalāpapariśiñjitanūpurābhiḥ // BndP_2,27.6 //
āmṛṣṭaroṣaparisāṃtvananarmahāsakelīpriyālapanabhartsanaroṣaṇeṣu /
bhāveṣu pārthivanijapriyadhairyabandhasarvāpahāracatureṣu kṛtāntarābhiḥ // BndP_2,27.7 //
tantrīsvanopamitamañjulasaumyageyagandharvatāramadhurāravabhāṣiṇībhiḥ /
vīṇāpravīṇatarapāṇitalāṅgulībhirgaṃbhīracakracaṭuvādaratotsukābhiḥ // BndP_2,27.8 //
strībhirmadālasa tarābhiratipragalbhabhāvābhirākulitakāmukamānasābhiḥ /
kāmaprayoganipuṇābhirahīnasaṃpadaudāryarūpaguṇaśīlasamanvitābhiḥ // BndP_2,27.9 //
saṃkhyātigābhiraniśaṃ gṛhakṛtyakarmavyagrātmakābhirapi tatparicārikābhiḥ /
puṃbhiśca tadguṇagaṇocitarūpaśobhairudbhāsitairgṛhacaraiḥ paritaḥ parītam // BndP_2,27.10 //
sarājamārgāpaṇasaudhasadmasopānadevālayacatvareṣu /
paurairaśeṣārthaguṇaiḥ samantādadhyāsyamānaṃ paripūrṇakāmaiḥ // BndP_2,27.11 //
aneka ratnojjvalitairvicitraiḥ prāsādasaṃghairatulairasaṃkhyaiḥ /
rathāśvamātaṅgakharoṣṭragojāyogyairanekairapi mandiraiśca // BndP_2,27.12 //
naredrasāmantaniṣādisādipadātisenapatināyakānām /
viprādikānāṃ rathisārathīnāṃ gṛhaistathā māgadhabandināṃ ca // BndP_2,27.13 //
viviktarathyāpaṇacitracatvarairanekavastukrayavikrayaiśca /
mahādhanopaskarasādhunirmitairgṛhaiśca śubhrairgaṇikājanānām // BndP_2,27.14 //
mahārharatnojjvalatuṅgagopuraiḥ saha śvagṛdhravrajanartanālayaiḥ /
citrairdhvacaiścāpi patākikābhiḥ śubhraiḥ paṭairmaṇḍapikābhirunnataiḥ // BndP_2,27.15 //
kahlārakañjakumudotpalareṇuvāsitaiścakāhvahaṃsakurarībakasārasānām /
nānāravāḍhyaramaṇīyataṭākavāpīsarovaraiścāpi jalopapannaiḥ // BndP_2,27.16 //
cūtapriyālapanasāmramadhūkajaṃbūplakṣairnavaiśca tarubhiśca kṛtālavālaiḥ /
paryantaropitamanoramanāgaketakīpunnāgacaṃpakavanaiśca patatrijuṣṭaiḥ // BndP_2,27.17 //
mandārakundakaravīramanojñayūthikājātyādikairvividhapuṣpaphalaiśca vṛkṣaiḥ /
saṃlakṣyamāṇaparitopavanālibhiśca saṃśobhitaṃ jagati vismayanīyarūpaiḥ // BndP_2,27.18 //
sarvarttukapravarasaurabhavāyumandamandapracāribhartsitadharmakālam /
ittha surāsuramanoramabhogasaṃpadvispaṣṭamānavibhavaṃ nagaraṃ naredra // BndP_2,27.19 //
saubhāgyabhogamamitaṃ munihomadhenuḥ sadyo vidhāya vinivedayadāśu tasmai /
jñātvā tato munivaro dvijahomadhenvā saṃpāditaṃ narapate rucirātitheyam // BndP_2,27.20 //
āhūya kañcana tadantika mātmaśiṣyaṃ prāsthāpayatsaguṇaśālinamāśu rājan /
gatvā viśāmadhipatestarasā samīpaṃ saṃpraśrayaṃ munisutastamidaṃ babhāṣe // BndP_2,27.21 //
ātithyamasmadupapāditamāśu rājñā saṃbhāvanīyamiti naḥ kuladeśikājñā /
rājā tato munivareṇa kṛtābhyanujñaḥ saṃprāviśatpuravaraṃ svakṛte kṛtaṃ tat // BndP_2,27.22 //
sarvopabhogyanilayaṃ munihomadhenusāmarthyasūcakamaśoṣabalaiḥ sametaḥ /
antaḥ praviśya nagararddhimaśeṣalokasaṃmohinīm bhisamīkṣya sa rājavaryaḥ // BndP_2,27.23 //
prītiprasannavadanaḥ sabalastu dānī dhīro 'pi vismayamavāpa bhṛśaṃ tadānīm /
gacchansurastrīnayanā liyūthapānaikapātrocitacārumūrttiḥ // BndP_2,27.24 //
reme sa haihayapatiḥ purarājamārge śakraḥ kuberavasatāviva sāmaraughaḥ /
taṃ prasthitaṃ rājapathātsamantātpaurāṅganāścandanavārisiktaiḥ // BndP_2,27.25 //
prasūnalājāprakarairajasramavīpṛṣansaudhagatāḥ sutdṛdyaiḥ /
abhyāgatārhaṇasamutsukapaurakāntā hastāravindagalitāmalalājavarṣaiḥ // BndP_2,27.26 //
kāleyapaṅkasurabhīkṛtanandanotthaśubhraprasūnanikarairalivṛndagītaiḥ /
tatratyapauravanitāñjanaratnasāramuktābhirapyanupadaṃ pravikīryamāmaḥ // BndP_2,27.27 //
vyabhrājatāvanipatirviśadaiḥ samantācchītāṃśuraśminikarairiva mandarādriḥ /
brāhmīṃ tapaḥśriya mudāragaṇamacintyāṃ lokeṣu durlabhatarāṃ spṛhaṇīyaśobhām // BndP_2,27.28 //
paśyanviśāmadhipatiḥ purasaṃpadaṃ tāmuccaiḥ śaśaṃsa manasā vacaseva rājan /
mene ca haihayapatirbhuvi durlabheyaṃ kṣātrī manoharatarā mahitā hi saṃpat // BndP_2,27.29 //
asyāḥ śatāṃśatulanāmapi nopagantuṃ vipraśiyaḥ prabhavatīti surārcitāyāḥ /
madhyepuraṃ purajanopacitāṃ vibhūtimālokayansaha purohitamantrisārthaiḥ // BndP_2,27.30 //
gacchatsvapārśvacara darśitavarṇasaudho lebhe mudaṃ purajanaiḥ paripūjyamānaḥ /
rājā tato munivaropacitāṃ saparyāmātmānurūpamiha sānucaro labhasva // BndP_2,27.31 //
ityaśrameṇa nṛpatirvinivarttayitvā svārthaṃ prālpitagṛhābhimukho jagāma /
paureḥ sametya vividhārhaṇapāṇibhiśca mārge mudā viracitājalibhiḥ samantāt // BndP_2,27.32 //
saṃbhāvitobhyanupadaṃ jayaśabdaghoṣaistūryāravaiśca badhirīkṛtadigvibhāgaiḥ /
kakṣāntarāṇi nṛpatiḥ śanakairatītya trīṇi krameṇa ca sasaṃbhramakañcukīni // BndP_2,27.33 //
dūraprasāritapṛthagjanasaṃkulāni sadmāviveśa sacivādaradattahṛstaḥ /
tatra pradīpadadhidarpaṇagandhapuṣpadūrvākṣatādibhiralaṃ purakāminībhiḥ // BndP_2,27.34 //
niryāya rājabhavanāntarataḥ salīlamānandito narapatirbahumāna pūrvakam /
tābhiḥ samābhiviniveśitamāśu nānāratnapravekarucijālavirājamānam // BndP_2,27.35 //
sūkṣmottaracchadamudārayaśā manojñamadhyā ruroha kanakottaraviṣṭaraṃ tam /
tasmingṛhe nṛpa tadīyapurandhrivargaḥ svāsīnamāśu nṛpatirvividhārhaṇābhiḥ // BndP_2,27.36 //
vādyādibhistadanubhūṣaṇagandhapuṣpavastrādyalaṅkṛtibhiragryamudaṃ tatāna /
tasminnaśeṣadivasocitakarma sarvaṃ nirvartya haihayapatiḥ svamatānusāram // BndP_2,27.37 //
nānā vidhālayananarmavicitrakelīsaṃprekṣitairdinamaśeṣamalaṃ nināya /
kṛtvā dināntasamayocitakarma caiva rājā svamantrisacivānugataḥ samantāt // BndP_2,27.38 //
āsannabhṛtyakarasaṃsthitadīpakaudhasaṃśāntasaṃtamasamāśu sadaḥ prapede /
tatrāsane samupaviśya purodhamantrisāmantanāyakaśataiḥ samupāsyamānaḥ // BndP_2,27.39 //
anvāsta rājasamitau vividhairvinodairhṛṣṭaḥ suredra iva devagaṇairupetaḥ /
tataściraṃ vividhavādyavinodanṛttaprekṣāpravṛttahasanādikathāprasaṃgaḥ // BndP_2,27.40 //
āsāṃcakāra gaṇikājannarmahāsakrīḍāvilāsaparitoṣitacittavṛttiḥ /
itthaṃ viśāmadhipatirbhṛśamāniśārddhaṃ nānāvihāravibhavānubhavairanekaiḥ // BndP_2,27.41 //
sthitvānugānnarapatīnapi tannivāsaṃ prasthāpya vāsabhavanaṃ svayamapyayāsīt /
tadrājasainyamakhilaṃ nijavīryaśauryasaṃpatprabhāvamahimānuguṇaṃ gṛheṣu // BndP_2,27.42 //
ātmānurupavibhaveṣu mahārhavastrasragbhūṣaṇādibhiralaṃ muditaṃ babhūva /
sainyāni tāni nṛpatervividhānnapānasadbhakṣyabhojyamadhumāṃsapayoghṛtādyaiḥ // BndP_2,27.43 //
tṛptānyavātsurakhilāni sukhopabhaugaistasyāṃ naredrapuri devagaṇā divīva /
evaṃ tadā narapateranuyāyinaste nānāvidhocitasukhānubhavapratītāḥ // BndP_2,27.44 //
anyonyamūcuriti gehadhanādibhirvā kiṃ sādhyate vayamihaiva vasāma sarve /
rājāpi śārvaravidhānamatho vidhāya nirvartya vāsabhavane śayanīyamagryam /
adhyāsya ratnanikarairati śaibhi bhadraṃ nidrāmasevata naredra ciraṃ pratītaḥ // BndP_2,27.45 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya
upoddhātapāder'junopākhyāne saptaviṃśatitamo 'dhyāyaḥ // 27//



_____________________________________________________________


vasiṣṭha uvāca
svapantametya rājānaṃ sūtamāgadhavandinaḥ /
pravodhayitumavyagrā jaguruccairniśātyaye // BndP_2,28.1 //
vīṇāveṇuravonmiśrakalatālatatānugam /
samastaśrutisuśrāvyapraśastamadhurasvaram // BndP_2,28.2 //
snigdhakaṇṭhāḥ suvispaṣṭamūrcchanāgrāmasūcitam /
jagurgeyaṃ manohāri tāramandralayānvitam // BndP_2,28.3 //
ūcuśca taṃ mahātmānaṃ rājānaṃ sūtamāgadhāḥ /
svapantaṃ vividhā vāco bubodhayiṣavaḥ śaneḥ // BndP_2,28.4 //
pasyāyamastamabhyeti rājendrenduḥ parājitaḥ /
vivarddhamānayā nūnaṃ tava vaktrāṃbujaśriyā // BndP_2,28.5 //
draṣṭuṃ tvadāna nāṃbhojaṃ samutsuka ivādhunā /
tamāṃsi bhindannādityaḥ saṃprāpto hyudayaṃ vibho // BndP_2,28.6 //
rājannakhilaśītāṃśuvaṃśamauliśikhāmaṇe /
nidrayā laṃ mahābuddhe prativudhyasva sāṃpratam // BndP_2,28.7 //
iti teṣāṃ vacaḥ śṛṇvannabudhyata mahīpatiḥ /
kṣīrābdau śeṣaśayanādyathāpaṅkajalocanaḥ // BndP_2,28.8 //
vinidrākṣaḥ samutthāya karma naityakamādarāt /
cakārāvahitaḥ samyagjayādikamaśeṣataḥ // BndP_2,28.9 //
devatāmabhivandyeṣṭāṃ gāṃ divyasraggandhabhūṣaṇaḥ /
kṛtvā dūrvāñjanādarśamaṅgalyālambanāni ca // BndP_2,28.10 //
dattvā dānāni cārthibhyo natvā gobrahmaṇānapi /
niṣkramya ca purāttasmādupatasthe ca bhāskaram // BndP_2,28.11 //
tāvadabhyāyayuḥ sarvaṃ mantrisāmantanāyakāḥ /
racitāñjalayo rājannemuśca nṛpasattamam // BndP_2,28.12 //
tataḥ sa taiḥ parivṛtaḥ samupetya taponidhim /
nanāma pādayostasya kirīṭenārkavarcasā // BndP_2,28.13 //
āśīrbhirabhinandyātha rājānaṃ munipuṅgavaḥ /
praśrayāvanataṃ sāmnā tamuvācāsyatāmiti // BndP_2,28.14 //
tamāsīnaṃ narapatiṃ mahārṣiḥ prītamānasaḥ /
uvāca rajanī vyuṣṭā sukhena tava kiṃ nṛpa // BndP_2,28.15 //
asmākameva rājendra vane vanyena jīvatām /
śakyaṃ mṛgasadharmāṇāṃ yena kenāpi varttitum // BndP_2,28.16 //
araṇye nāgarāṇāṃ tu sthitiratyantaduḥsahā /
anabhyastaṃ hi rājendra nanu sarvaṃ hi duṣkaram // BndP_2,28.17 //
vanavāsaparikleśaṃ bhavānyatsānugo 'sakṛt /
āptastu bhavato nūnaṃ sā gauravasamunnatiḥ // BndP_2,28.18 //
ityuktastena muninā sa rājā prītipūrvakam /
prahasanniva taṃ bhūyo vacanaṃ pratyabhāṣata // BndP_2,28.19 //
brahmankimanayā hyuktyā dṛṣṭaste yādṛśo mahān /
asmābhimahimā yena vismitaṃ sakalaṃ jagat // BndP_2,28.20 //
bhavatprabhāvasaṃjātavibhavāhatacetasaḥ /
ito na gantumicchanti sainikā me mahāmune // BndP_2,28.21 //
tvādṛśānāṃ jagantīha prabhāvaistapasāṃ vibho /
dhriyante sarvadā nūnamacintyaṃ brahmavarcasam // BndP_2,28.22 //
naiva citraṃ tava vibho śakroti tapasā bhavān /
dhruvaṃ karttuṃ hi lokānāmavasthātritayaṃ kramāt // BndP_2,28.23 //
sudṛṣṭā te tapaḥsiddhirmahatī lokapūjitā /
gamiṣyāmi purīṃ brahmannanujānātu māṃ bhavān // BndP_2,28.24 //
vasiṣṭha uvāca
ityuktastenasa muniḥ kārttavīryeṇa sādaram /
saṃbhāvayitvā nitarāṃ tatheti pratyabhāṣata // BndP_2,28.25 //
muninā samanujñāto viniṣkramya tadāśramāt /
sainyaiḥ parivṛtaḥ sarvaiḥ saṃpratasthe purīṃ prati // BndP_2,28.26 //
sa gacchaṃścintayāmāsa manasā pathi pārthivaḥ /
aho 'sya tapasaḥ siddhirloka vismayadāyinī // BndP_2,28.27 //
yayā labdhedṛśī dhenuḥ sarvakāmaduhāṃ varā /
kiṃ me sakalarājyena yogarddhyā vāpyanalpayā // BndP_2,28.28 //
goratnabhūtā yadiyaṃ dhenurmunivare sthitā /
anayotpāditā nūnaṃ saṃpatsvargasadāmapi // BndP_2,28.29 //
ṛddhamaindramapi vyaktaṃ padaṃ trailokyapūjitam /
asyā dhenorahaṃ manye kalāṃ nārhati ṣoḍaśīm // BndP_2,28.30 //
ityevaṃ cintayānaṃ taṃ paścādabhyetya pārthivam /
candragupto 'bravīnmantrī kṛtāñjali puṭastadā // BndP_2,28.31 //
kimarthaṃ rājaśārdūla purīṃ pratigamiṣyasi /
rakṣitena ca rājyena puryā vā kiṃ phalaṃ tava // BndP_2,28.32 //
goratnabhūtā nṛpateryāvardhenurna cālaye /
varttate nārddhamapi te rājyaṃ śūnyaṃ tava prabho // BndP_2,28.33 //
anyacca dṛṣṭamāścaryaṃ mayā rājañchṛṇuṣva tat /
bhavanāni manojñāni manojñāśca tathā striyaḥ // BndP_2,28.34 //
prāsādā vividhākārā dhanaṃ cādṛṣṭasaṃkṣayam /
dheno tasyāṃ kṣaṇenaiva vilīnaṃ paśyato mama // BndP_2,28.35 //
tattapovanamevāsīdidānīṃ rājasattama /
evaṃprabhāvā sā yasya tasya kiṃ durlaṃ bhavet // BndP_2,28.36 //
tasmādratnārhasattvena svīkarttavyā hi gaustvayā /
yadi te 'numataṃ kṛtyamākhyeyamanujīvibhiḥ // BndP_2,28.37 //
rājovāca /
evamevāhamapyenāṃ na jānāmītyasāṃpratam /
brahmasvaṃ nāpahartavyamiti me śaṅkate manaḥ // BndP_2,28.38 //
evaṃ bruvantaṃ rājānamidamāha purohitaḥ /
gargo matimatāṃ śreṣṭho garhayanniva bhūpate // BndP_2,28.39 //
brahmasvaṃ nāpaharttavyamāpadyapi kathañcana /
brahmasvasadṛśaṃ loke durjaraṃ neha vidyate // BndP_2,28.40 //
viṣaṃ hantyupayoktāraṃ lakṣyabhūtaṃ tu haihaya /
kulaṃ samūlaṃ dahati brahmasvāraṇipāvakaḥ // BndP_2,28.41 //
anivāryamidaṃ loke brahmasvandurjaraṃ viṣam /
putrapautrāntaphaladaṃ vipākakaṭu pārthiva // BndP_2,28.42 //
eśvaryamūḍhaṃ hi manaḥ prabhūmamasadātmanām /
kinnāmāsanna kurute netrāsa dvipralobhitam // BndP_2,28.43 //
vedānyastvāmṛte ko 'nyo vinā dānānnṛpottama /
ādānaṃ cintayāno hi bāhmaṇeṣvabhivāñchati // BndP_2,28.44 //
īdṛśastvaṃ mahābāho karma sajjananinditam /
mā kṛthāstaddhi lokeṣu yaśohānikaraṃ tava // BndP_2,28.45 //
vaṃśe mahati jātastvaṃ vadānyānāṃ prahībhujām /
yaśāṃśi karmaṇānena saṃprataṃ māvyanīvaśaḥ // BndP_2,28.46 //
aho 'nujīvinaḥ kiñcidbhartāraṃ vyasanārṇave /
tatprasādasamunnaddhā majjayaṃ tyanayonmukhāḥ // BndP_2,28.47 //
śriyā vikurvanpuruṣakṛtyacintye vicetanaḥ /
tanmatānupravṛttiśca rājā sadyo viṣīdati // BndP_2,28.48 //
ajñātamunayo mantrī rājānamanayāṃbudhau /
ātmanā saha durbuddhirlohanauriva majjayet // BndP_2,28.49 //
tasmāttvaṃ rājaśārdūla mūḍhasya nayavartmani /
matamasya sudurbuddhernānuvarttitumarhasi // BndP_2,28.50 //
evaṃ hi vadatastasya svāmiśreyaskaraṃ vacaḥ /
ākṣipya mantrī rājānamidaṃ bhūyo hyabhāṣata // BndP_2,28.51 //
brāhmaṇo 'yaṃ svajātīyahitameva samīkṣate /
mahānti rājakāryāṇi dvijairvettuṃ na śakyate // BndP_2,28.52 //
rājñaiva rājakāryāṇi vedyāni svamanīṣayā /
vinā vai bhojanādāne kāryaṃ vipro na vindati // BndP_2,28.53 //
brāhmaṇo nāvamantavyo vandanīyaśca nityaśaḥ /
pratisaṃgrāhayaṇīyaśca nādhikaṃ sādhitaṃ kvacit // BndP_2,28.54 //
tasmātsvīkṛtya tāṃ dhenuṃ prayāhi svapuraṃ nṛpa /
nocedrājyaṃ parityajya gacchasvatapase vanam // BndP_2,28.55 //
kṣamāvattvaṃ brāhmaṇānāṃ daṇḍaḥ kṣatrasya pārthiva /
prasahya haraṇe vāpi nādharmaste bhaviṣyati // BndP_2,28.56 //
prasahya haraṇe doṣaṃ yadi saṃpaśyase nṛpa /
dattvā mūlyaṃ gavāśvādyamṛṣerthenuḥ pragṛhyatām // BndP_2,28.57 //
svīkartavyā hi sā dhenustvayā tvaṃ ratnabhāgayataḥ /
tapodhanānāṃ hi kuto ratnasaṃgrahaṇādaraḥ // BndP_2,28.58 //
tapodhana balaḥ śāntaḥ prītimānsa nṛpa tvayi /
tasmātte sarvathā dhenuṃ yācitaḥ saṃpradāsyati // BndP_2,28.59 //
atha vā gohiraṇyadyaṃ yadanyadabhivāñchitam /
saṃgṛhya vittaṃ vipulaṃ dhenuṃ tāṃ pratidāsyati // BndP_2,28.60 //
anupekṣyaṃ mahadratnaṃ rājñā vai bhūtimicchatā /
iti me varttate buddhiḥ kathaṃ vā manyate bhavān // BndP_2,28.61 //
rājovāca /
gatvā tvameva taṃ vipraṃ prasādya ca viśeṣataḥ /
dattvā cābhīpsitaṃ tasmai tāṃ gāmānaya mantrika // BndP_2,28.62 //
vasiṣṭha uvāca
evamuktastatorājñā sa mantrī vidhicoditaḥ /
nivṛtya prayayau śīghraṃ jamadagnerathāśramam // BndP_2,28.63 //
gate tu nṛpatau tasminnakṛtavraṇasaṃyutaḥ /
samidānayanārthāya rāmo 'pi prayayau vanam // BndP_2,28.64 //
tataḥ sa mantrī sabalaḥ samāsādya tadāśramam /
praṇamya muniśārdūlamidaṃ vacanamabravīt // BndP_2,28.65 //
candragupta uvāca
brahmannṛpatinājñaptaṃ rājā tu bhuvi ratnabhāk /
ratnabhūtā ca dhenuḥ sā bhuvi dogdhrīṣvanuttamā // BndP_2,28.66 //
tasmādratnaṃsuvarṇaṃ vā mūlyamuktvā yathocitam /
ādāya goratnabhūtāṃ dhenuṃ me dātumarhasi // BndP_2,28.67 //
jamadagniruvāca
homadhenuriyaṃ mahyaṃ na dātavyā hi kasyacit /
rājā vadānyaḥ sa kathaṃ brahmasvamabhivāñchati // BndP_2,28.68 //
mantryuvāca
ratnabhāktvaṃna nṛpatirddhenuṃ te pratikāṅkṣati /
gavāyutena tasmāttvaṃ tasmai tāṃ dātumarhasi // BndP_2,28.69 //
jamadagniruvāca
krayavikrayayornāhaṃ karttā jātu kathañcana /
havirdhānīṃ ca vai tasmānnotsahe dātumañjasā // BndP_2,28.70 //
mantryuvāca
rājyārdhenātha vā brahmansakalenāpi bhūbhṛtaḥ /
dehi dhenumimāmekāṃ tatte śreyo bhaviṣyati // BndP_2,28.71 //
jamadagniruvāca
jīvannāhaṃ tu dāsyāmi vāsavasyāpi durmate /
guruṇā yācitaṃ kiṃ te vacasā nṛpateḥ punaḥ // BndP_2,28.72 //
mantryuvāca
tvameva svecchayā rājñe dehi dhenuṃ suhṛttayā /
yathā balena nītāyāṃ tasyāṃ tvaṃ kiṃ kariṣyasi // BndP_2,28.73 //
jamadagniruvāca
dātā dvijānāṃ nṛpatiḥ sa yadyapyāhariṣyati /
vipro 'haṃ kiṃ kariṣyāmi svecchāvitaraṇaṃ vinā // BndP_2,28.74 //
vasiṣṭha uvāca
ityevamuktaḥ saṃkruddhaḥ sa mantrī pāpacetanaḥ /
prasahya netumārebhe munestasya payasvinīm // BndP_2,28.75 //
iti śrībrahmāṇḍe mahāpurāṇe voyuprokte madhyabhāge tṛtīya
upoddhātapāde 'ṣṭāviṃśatitamo 'dhyāyaḥ // 28//


_____________________________________________________________


vasiṣṭha uvāca
jamadagnistato bhūyastamuvāca ruṣānvitaḥ /
brahmasvaṃ nāpaharttavyaṃ puruṣeṇa vijānatā // BndP_2,29.1 //
prasahya gāṃ me harato pāpamāpsyasi durmate /
āyurjāne parikṣīṇaṃ na cedetatkariṣyati // BndP_2,29.2 //
balādicchasi yannetuṃ tanna śakyaṃ kathañcana /
svayaṃ vā yadi sāyucyedvinaśiṣyati pārthivaḥ // BndP_2,29.3 //
dānaṃ vināpaharaṇaṃ brāhmaṇānāṃ tapasvinām /
śatāyuṣor'junādanyaḥ ko nvicchati jijīviṣuḥ // BndP_2,29.4 //
ityuktastena saṃkruddhaḥ sa mantrīkālacoditaḥ /
baddhvā tāṃ gāṃ dṛḍhaiḥ pāśairvicakarṣa balānvitaḥ // BndP_2,29.5 //
jamadagniratha krodhādbhāvikarmapracoditaḥ /
rurodha taṃ yathāśakti vikarṣantaṃ pāyasvinīm // BndP_2,29.6 //
jīvanna pratimokṣyāmi gāmenāmityamarṣitaḥ /
jagrāha sudṛḍhaṃ kaṇṭhe vāhubhyāṃ tāṃ mahāmuniḥ // BndP_2,29.7 //
tataḥ krodhaparītātmā candragupto 'tinirghṛṇaḥ /
utsārayadhvamityenamādideśa svasainikān // BndP_2,29.8 //
apradhṛṣyatamaṃ loke tamṛṣiṃ rājakiṅkarāḥ /
bhartrājñayā prasahyainaṃ parivavruḥ samantataḥ // BndP_2,29.9 //
daṇḍaiḥ kaśābhirlakuḍairvinighnantaśca muṣṭibhiḥ /
te samutsārayan dhenoḥ sudūrataramantikāt // BndP_2,29.10 //
sa tathā hanyamono 'pi vyathitaḥkṣamayānvitaḥ /
na cukrodhākrodhanatvaṃ sato hi paramaṃ dhanam // BndP_2,29.11 //
sa ca śaktaḥ svatapasā saṃharttumapi rakṣitum /
jagatsarvaṃ kṣayaṃ tasya cintayanna pracukrudhe // BndP_2,29.12 //
sapūrvaṃ krodhano 'tyarthaṃ māturarthe prasāditaḥ /
rāmeṇābhūttato nityaṃ śānta eva mahātapāḥ // BndP_2,29.13 //
sa hanyamānaḥ subhṛśaṃ cūrṇitāṅgāsthivandhanaḥ /
nipapāta mahātejā dharaṇyāṃ gatacetanaḥ // BndP_2,29.14 //
tasminmunau nipatite sa durātmā viśaṅkitaḥ /
kiṅkarānādiśacchīghraṃ dhenorānayane balāt // BndP_2,29.15 //
tataḥ savatsāṃ tā dhenuṃ baddhvā pāśairdṛḍhairnṛpaḥ /
kaśābhirabhihanyanta cakṛṣuśca ninīṣayā // BndP_2,29.16 //
ākṛṣyamāṇā bahubhiḥ kaśābhirlaguḍairapi /
hanyamānā bhṛśaṃ taiśca cukrudhe ca payasvinī // BndP_2,29.17 //
vyathitātikaśāpātaiḥ krodhena mahātānvitā /
ākṛṣya pāśān sudṛḍhān kṛtvātmānamamocayat // BndP_2,29.18 //
vimuktapāśavandhāsā sarvato 'bhivṛtā balaiḥ /
huṃhāravaṃ prakurvāṇā sarvato 'hyapatadruṣā // BndP_2,29.19 //
viṣāṇakhurapucchāgrairabhihatya samantataḥ /
rājamantribalaṃ sarvaṃ vyadrāvayadamarṣitā // BndP_2,29.20 //
vidrāvya kiṅkarānsarvāṃstarasaiva payasvinī /
paśyatāṃ sarvabhūtānāṃ gaganaṃ pratyapadyata // BndP_2,29.21 //
tataste bhagnasaṃkalpāḥ saṃbhagnakṣatavigrahāḥ /
prasahya baddhvā tadvatsaṃ jagmurevātinirghṛṇāḥ // BndP_2,29.22 //
payasvinīṃ vinā vatsaṃ gṛhītvā kiṅkaraiḥ saha /
sa pāpastarasā rājñaḥ sannidhiṃ samupāgamat // BndP_2,29.23 //
gatvā samīpaṃ nṛpateḥ praṇamyāsmai praśaṃsakṛt /
tadvrattāntamaśeṣeṇa vyācacakṣe sasādhvasaḥ // BndP_2,29.24 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya
upoddhātapāder'junopākhyāne ekonatriṃśattamo 'dhyāyaḥ // 29//


_____________________________________________________________


vāsiṣṭha uvāca
śrusvaitatsakalaṃ rājā jamadagnivadhādikam /
udvignacetāḥ subhṛśaṃ cintayāmāsa naikadhā // BndP_2,30.1 //
aho me sunṛsaṃsasya lokayorubhayorapi /
brahmasvaharaṇe vāñchā taddhatyā cātigarhitā // BndP_2,30.2 //
aho nāśrauṣamasyāhaṃ brāhmaṇasya vijānataḥ /
vacanaṃ tarhi tāṃ jahyāṃ vimūḍhātmā gatatrapaḥ // BndP_2,30.3 //
iti saṃcitayannaṃva hṛdayena vidūyatā /
svapuraṃ praticakrāma sabalaḥ sānugastataḥ // BndP_2,30.4 //
purīṃ pratigate rājñi tasminsaparivārake /
āśramātsahasā rājanviniścakrāma reṇukā // BndP_2,30.5 //
atha sakṣatasarvāṅgaṃ rudhireṇa pariplutam /
niśceṣṭaṃ paritaṃ bhūmau dadarśa patimātmanaḥ // BndP_2,30.6 //
tataḥ sā vihataṃ matvā bharttāraṃ gatacetanam /
anvāhatevāśaninā mūrchitānyapatadbhuvi // BndP_2,30.7 //
cirādiva punarbhūmerutthāyātīva duḥkhitā /
patitvotthāya sā bhūyaḥ susvaraṃ praruroda ha // BndP_2,30.8 //
vilalāpa ca sātyarthaṃ dharaṇīdhūlidhūsarā /
aśrupūrmamukhī dīnā patitā śokasāgare // BndP_2,30.9 //
hā nātha piya dharmajña dākṣiṇyāmṛtasāgara /
hā dhigatyantaśānta tvaṃ naiva kāṅkṣeta cedṛśam // BndP_2,30.10 //
āśramādabhiniṣkrāntaḥ sahasā vyasānarṇave /
kṣiptvānāthāmagādhe māṃ kva ca yāto 'si mānada // BndP_2,30.11 //
satāṃ sāptapade maitre muṣitāhaṃ tvayā saha /
yāsi yatra tvamekākī tatra māṃ netumarhasi // BndP_2,30.12 //
dṛṣṭvā tvāmīdṛśāvasthamacirāddhṛdayaṃ mama /
na dīryate mahābhāga kaṭhināḥ khalu yoṣitaḥ // BndP_2,30.13 //
ityevaṃ vilapantī sā rudatī ca muhurmuhuḥ /
cukrośa rāmarāmeti bhṛśaṃ duḥkhapariplutā // BndP_2,30.14 //
tāvadrāmo 'pi sa vanātsamidbhārasamanvitaḥ /
akṛtavraṇasaṃyuktaḥ svāśramāya nyavarttata // BndP_2,30.15 //
apaśyadbhayaśaṃsīni nimittāni bahūni saḥ /
paśyannudvignahṛdayastūrṇaṃ prāpāśramaṃ vibhuḥ // BndP_2,30.16 //
tamāyāntamabhiprekṣya rudatī sā bhṛśāturā /
navibhūteva śokena prārudadreṇukā punaḥ // BndP_2,30.17 //
rāmasya purato rājanbhartṛvyasanapīḍitā /
ubhābhyāmapi hastābhyāmudaraṃ samatāḍayat // BndP_2,30.18 //
mārge viditavṛttāntaḥ samyagrāmo 'pi mātaram /
kurarīmiva śokārttā dṛṣṭvā duḥkhamupeyivān // BndP_2,30.19 //
dhairyamāropya medhāvī duḥśaśokapariplutaḥ /
netrābhyāmaśrupūrṇābhyāṃ tasthau bhūmāvardhomukhaḥ // BndP_2,30.20 //
taṃ tathāgatamālokya rāmaṃ prāhākṛtavraṇaḥ /
kimidaṃ bhṛguśārdūla naitatvayyupapādyate // BndP_2,30.21 //
na tvādṛśā mahābhāga bhṛśaṃ śocanti kutracit /
dhṛtimanto mahāntastu duḥkhaṃ kurvati na vyaye // BndP_2,30.22 //
śokaḥ sarvendriyāṇāṃ hi pariśoṣapradāyakaḥ /
tyaja śokaṃ mahābāho na tatpātraṃ bhavadṛśāḥ // BndP_2,30.23 //
ehikāmuṣmikārthānāṃ nūnamekāntarodhakaḥ /
śokastasyāvakāśaṃ tvaṃ kathaṃ tdṛdi niyacchasi // BndP_2,30.24 //
tattvaṃ dhairyadhano bhūtvā parisāṃtvaya mātaram /
rudatīṃ bata vaidhavyaśaṃ kāpahatacetanām // BndP_2,30.25 //
naivāgamanamastīha vyatikrāntasya vastunaḥ /
tasmādatītamakhilaṃ tyaktvā kṛtyaṃ vicintaya // BndP_2,30.26 //
ityevaṃ sāṃtvamānaśca tena duḥśasamanvitaḥ /
rāmaḥ saṃstaṃbhayāmāsa śanairātmānamātmanā // BndP_2,30.27 //
duḥkhaśokaparītā hi reṇukā tvarudanmuhaḥ /
triḥsaptakṛtvo hastābhyāmudaraṃ samatāḍayat // BndP_2,30.28 //
tāvattadantikaṃ rāmaḥ samabhyetyāśrulocanaḥ /
rudatīmalamaṃbeti sāṃtvayāmāsa mātaram // BndP_2,30.29 //
uvācāpanayanduḥkhādbhartṛśokaparāyaṇām /
triḥsaptakṛtvo yadidaṃ tvayā vakṣaḥ samāhatam // BndP_2,30.30 //
tāvatasaṃkhyamahaṃ tasmātkṣattrajāramaśeṣataḥ /
haniṣye bhuvi sarvatra satyametadbravimi te // BndP_2,30.31 //
tasmāttvaṃ śokamutsṛjya dhairyamātiṣṭa sāṃpratam /
nāstyeva nūnamāyātamatikrāntasya vastunaḥ // BndP_2,30.32 //
ityuktā reṇukā tena bhṛśaṃ duḥkhānvitāpi sā /
kṛcchrāddhairyaṃ samālaṃbya tatheti pratyabhāṣata // BndP_2,30.33 //
tato rāmo mahābāhuḥ pituḥ saha sahodaraiḥ /
agnau satkarttumārebhe dehaṃ rājanyathavidhi // BndP_2,30.34 //
bhartṛśokaparitāṅgī reṇukāpi dṛḍhavratā /
putrānsarvānsamāhūya tvidaṃ vacanamabravīt // BndP_2,30.35 //
reṇukovāca /
ahaṃ va-pitaraṃ putrāḥ svargataṃ puṇyaśīlinam /
anugantumihecchāmi tanme 'nujñātumarhatha // BndP_2,30.36 //
asahyaduḥśaṃ vaidhavyaṃ sahamānā kathaṃ punaḥ /
bhartrā virahitā tena pravarttiṣye vininditā // BndP_2,30.37 //
tasmādanugamiṣyāmi bharttāraṃ dayitaṃ mama /
yathā tena pravarttiṣye paratrāpi sahāniśam // BndP_2,30.38 //
jvalantamimamevāgniṃ saṃpraviśya cirādiva /
bharturmama bhaviṣyāmi pitṛlokapriyātithiḥ // BndP_2,30.39 //
anuvādamṛte putrā bhavadbhistatra karmaṇi /
pratibhūya na vaktavyaṃ yadi matpriyamicchatha // BndP_2,30.40 //
ityevamuktvā vacanaṃ reṇukā dṛḍhaniścayā /
agniṃ praviśya bharttāramanugantuṃ manodadhe // BndP_2,30.41 //
etasminneva kāle tu reṇukāṃ tanayaiḥ saha /
samābhāṣyātigaṃbhīrā vāguvācāśarīrīṇī // BndP_2,30.42 //
he reṇuke svatanayairgiraṃ me 'vahitā śṛṇu /
mā kārṣīḥ sāhasaṃ bhadre pravakṣyāmi priyaṃ tava // BndP_2,30.43 //
sāhaso naiva karttavyaḥ kenāpyātmahitaiṣiṇā /
na marttavyantvayā sarvo jīvanbhadrāṇi paśyati // BndP_2,30.44 //
tasmāddhairyadhanā bhūtvā bhava tvaṃ kālakāṅkṣiṇī /
nimittamantarīkṛtya kiñcideva śucismite // BndP_2,30.45 //
acireṇaiva bharttā te bhaviṣyati sacetanaḥ /
utpannajīvitena tvaṃ kāmaṃ prāpsyasi śobhane /
bhavitrī cirarātrāya bahukalyāṇa bhājanam // BndP_2,30.46 //
vasiṣṭha uvāca
iti tadvacanaṃ śrutvā dhṛtimālaṃbya reṇukā /
tadvākyagauravāddharṣamavāpustanayāśca te // BndP_2,30.47 //
tatonītvā piturdehamāśramābhyantaraṃ muneḥ /
śāyayitvā nivāte tu paritaḥ samupāviśan // BndP_2,30.48 //
teṣāṃ tatropaviṣṭānāmaprahṛṣṭātmacetasām /
nimattāni śubhānyāsannanekāni mahānti ca // BndP_2,30.49 //
tena te kiñcidāśvastacetaso munipuṅgavāḥ /
niṣeduḥ sahitā mātrā kāṅkṣanto jīvitaṃ pituḥ // BndP_2,30.50 //
etasminnantare rājanbhṛguvaṃśadharo muniḥ /
vidherbalena matimāṃstatrāgacchadyadṛcchayā // BndP_2,30.51 //
atharvaṇāṃ vidhiḥ sā kṣādvedavedāṅgapāragaḥ /
sarvaśāstrārthavitprājñaḥ sakalāsuravanditaḥ // BndP_2,30.52 //
mṛtasaṃjīvinīṃ vidyāṃ yo veda munidurlabhām /
yathāhatānmṛtāndevairutthāpayati dānavān // BndP_2,30.53 //
śāstramośanasaṃ yena rājñāṃ rājyaphalapradam /
praṇītamanujīvanti sarve 'dyāpīha pārthivāḥ // BndP_2,30.54 //
sa tadāśramamāsādya praviṣṭo 'ntarmahāmuniḥ /
dadarśa tadavasthāṃstānsarvānduḥkhapariplutān // BndP_2,30.55 //
atha te tu bhṛguṃ dṛṣṭvā vaṃśamya pitaraṃ mudā /
utthāyāsmai daduścāpi satkṛtya paramāsanam // BndP_2,30.56 //
sa cāśīrbhistu tānsarvānabhinandya mahāmuniḥ /
papraccha kimidaṃ vṛttaṃ tatsarvaṃ te nyavedayan // BndP_2,30.57 //
tacchrutvā sa bhṛguḥ śīghraṃ jalamādāya mantravit /
saṃjīvinyā vinayā taṃ siṣeca proccarannidam // BndP_2,30.58 //
yajñasya tapaso vīya mamāpi śubhamasti cet /
tenāsau jīvatācchīghraṃ prasupta ivacotthitaḥ // BndP_2,30.59 //
evamukte śubhe vākye bhṛguṇā sādhukāriṇā /
samuttasthāvathārcīkaḥ sākṣādgrarurivāparaḥ // BndP_2,30.60 //
dṛṣṭvā tatra sthitaṃ vandyaṃ bhṛguṃ svasya pitāmaham /
nanāma bhaktyā nṛpate kṛtāñjaliruvāca ha // BndP_2,30.61 //
jamadagniruvāca
dhanyo 'haṃ kṛtakṛtyo 'haṃ saphalaṃ jīvitaṃ ca me // BndP_2,30.62 //
yatpaśye caraṇau te 'dya surāsuranamaskṛtau /
bhagavankiṃ karomyadya śuśrūṣāṃ tava mānada // BndP_2,30.63 //
punīhyātmakulaṃ svasya caraṇāṃbukaṇairvibho /
ityuktvā sahasā'nītaṃ rāmeṇārdhyaṃ mudānvitaḥ // BndP_2,30.64 //
pradadau pādayostasya bhaktyāna mitakandharaḥ /
tajjalaṃ śirasādhatta sakuṭuṃbo mahāmanāḥ // BndP_2,30.65 //
atha satkṛtya sa bhṛguṃ papraccha vinayānvitaḥ /
bhagavan kiṃ kṛtaṃ tena rājñā duṣṭena pātakam // BndP_2,30.66 //
yasyātithyaṃ hi kṛtavānahaṃ samyagvidhānataḥ /
sādhubuddhyāsa duṣṭātmā kiṃ cakāra mahāmate // BndP_2,30.67 //
vasiṣṭha uvāca
evaṃ sa pṛṣṭo matimānbhṛguḥ sarvavidīśvaraḥ /
ciraṃ dhyātvā samālocya kāraṇaṃ prāha bhūpate // BndP_2,30.68 //
bhṛguruvāca
śṛṇu tāta mahābhāga bījamasya hi karmaṇaḥ /
yaśca vai kṛtavānpāpaṃ sarvajñasya tavānagha // BndP_2,30.69 //
śaptaḥ purā vasiṣṭhena nāśārthaṃ sa mahīpatiḥ /
dvijāparādhato mūḍha vīryaṃ te vinaśiṣyate // BndP_2,30.70 //
tatkathaṃ vacanaṃ tasya bhaviṣyatyanyathā muneḥ /
ayaṃ rāmo mahāvīryaṃ prasahyanṛpapuṅgavam // BndP_2,30.71 //
haniṣyati mahābāho pratijñāṃ kṛtavānpurā /
yasmāduraḥ pratihataṃ tvayā mātarmamāgrataḥ // BndP_2,30.72 //
ekaviṃśativāraṃ hi bhṛśaṃ duḥkhaparītayā /
triḥ saptakṛtvo niḥkṣatrāṃ kariṣye pṛthivīmimām // BndP_2,30.73 //
ato 'yaṃ vāryamāṇo 'pi tvāyā pitrā nirantaram /
bhāvinor'thasya ca balātkariṣyatyeva mānada // BndP_2,30.74 //
sa tu rājā mahābhāgo vṛddhānāṃ paryupāsitā /
dattātreyāddhareraṃśāllabdhabodho mahāmatiḥ // BndP_2,30.75 //
sākṣādbhakto mahātmā ca tadvadhe pātakaṃ bhavet /
evamuktvā mahārāja sa bhṛgurbrahmaṇaḥ sutaḥ /
yathāgataṃ yayau vidvānbhaviṣyatkālaparyayāt // BndP_2,30.76 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyābhāge tṛtīya
upoddhātapāde bhārgavacarite triṃśattamo 'dhyāyaḥ // 30//



_____________________________________________________________


sagara uvāca
brahmaputra mahābhāga vada bhārgavaceṣṭitam /
yaccakāra mahāvīryyo rājñaḥ kruddho hi karmaṇā // BndP_2,31.1 //
vasiṣṭha uvāca
gate tasminmahābhāge bhṛgo pitṛparāyaṇaḥ /
rāmaḥ provāca saṃkruddho muñcañchvāsānmuharmuhuḥ // BndP_2,31.2 //
paraśurāma uvāca
aho paśyata mūḍhatvaṃrājño hyutpathagāminaḥ /
kārttavīryasya yo vidvāṃścakre brahmavadhodyamam // BndP_2,31.3 //
daivaṃ hi balavanmanye yatprabhāvāccharīriṇaḥ /
śubhaṃ vāpyaśubhaṃ sarve prakurvanti vimohitāḥ // BndP_2,31.4 //
śṛṇavantu ṛṣayaḥ sarve pratijñā kriyate mayā /
kārttavīryaṃ nihatyājau piturvairaṃ prasādhaye // BndP_2,31.5 //
yadi rājā suraiḥ sarvairindrāddairdānavaistathā /
rakṣiṣyate tathāpyenaṃ saṃhariṣyāmi nānyathā // BndP_2,31.6 //
evamuktaṃ samākarṇya rāmeṇa samuhātmanā /
jamadagniruvācedaṃ putraṃ sāhasabhāṣiṇam // BndP_2,31.7 //
jamadagniruvāca
śruṇu rāma pravakṣyāmi satāṃ dharmaṃ sanātanam /
yacchrutvā mānavāḥ sarve jāyante dharmakāriṇaḥ // BndP_2,31.8 //
sādhavo ye mahābhāgāḥ saṃsārānmokṣakāṅkṣiṇāḥ /
na kasmaicitprakupyanti ninditāstāḍitā api // BndP_2,31.9 //
kṣamādhanā mahābhāgā ye ca dāntāstapasvinaḥ /
teṣāṃ caivākṣayā lokāḥ satataṃ sādhukāriṇām // BndP_2,31.10 //
yastu duṣṭaistu daṇḍādyairvacasāpi ca tāḍitaḥ /
na ca kṣobhamavāpnoti sa sādhuḥ parikīrtthate // BndP_2,31.11 //
tāḍayettāḍayantaṃ yo na ca sādhuḥ sa pāpabhāk /
kṣamayār'haṇatāṃ prāptāḥ sādhavo brāhmaṇā vayam // BndP_2,31.12 //
naranāthavadhe tāta pātakaṃ sumahadbhavet /
tasmānnivāraye tvādya kṣamāṃ kuru tapaścara // BndP_2,31.13 //
vasiṣṭha uvāca
evaṃ pitrā samādiṣṭaṃ vijñāya nṛpanandana /
rāmaḥ provāca pitaraṃ kṣamāśīlamarindamam // BndP_2,31.14 //
paraśurāma uvāca
śṛṇu tāta mahāprājña vi5ptiṃ mama sāṃpratam /
bhavatā śama uddiṣṭaḥ sādhūnāṃ sumahātmanām // BndP_2,31.15 //
ma śamaḥ sādhudīneṣu guruṣvīśvarabhāvanaiḥ /
karttavyo duṣṭaceṣṭeṣu na śamaḥ sukhado bhavet // BndP_2,31.16 //
tasmādasya vadhaḥ kāryaḥ kārttavīryasya vai mayā /
dehyājñāṃ mānanīyādya sādhaye vairamātmanaḥ // BndP_2,31.17 //
jamadagniruvāca
śṛṇu rāma mahābhāga vaco mama samāhitaḥ /
kariṣyasi yathā bhāvi tathā naivānyathā bhavet // BndP_2,31.18 //
ito vrajatvaṃ brahmāṇāṃ bṛccha tāta hitāhitam /
sa yadvadiṣyati vibhustatkarttā nātra saṃśayaḥ // BndP_2,31.19 //
vasiṣṭha uvāca
evamuktaḥ sa pitaraṃ namaskṛtya mahāmatiḥ /
jagāma brahmaṇo lokamagamyaṃ prākṛtairjanaiḥ // BndP_2,31.20 //
dadarśa brahmaṇo lokaṃ śātakaiṃbhavinirmitam /
svarṇaprākārasaṃyuktaṃ maṇistaṃbhairvimūṣitam // BndP_2,31.21 //
tatrāpaśyatsamāsīnaṃ brahmāṇamamitaujasam /
ratnasiṃhāsane ramye ratnabhūṣaṇabhūṣitam // BndP_2,31.22 //
siddhendraiśca munīndraiśca veṣṭitaṃ dhyānatatparaiḥ /
vidyādharīṇāṃ nṛtyaṃ ca paśyantaṃ sasmitaṃ mudā // BndP_2,31.23 //
tapasā phaladātāraṃ karttāraṃ jagatāṃ vibhum /
paripūrṇatamaṃ brahma dhyāyataṃ yatamānasam // BndP_2,31.24 //
guhyayogaṃ pravocantaṃ bhaktavṛndeṣu saṃtatam /
dṛṣṭvā tamavyayaṃ bhaktyā praṇanāma bhṛgūdvahaḥ // BndP_2,31.25 //
sa dṛṣṭvā vinataṃ rāmamāśīrbhirabhinandya ca /
papraccha kuśalaṃ vatsa kathamāgamanaṃ kṛthāḥ // BndP_2,31.26 //
saṃpṛṣṭo vidhinā rāmaḥ provācākhilamāditaḥ /
vṛttāntaṃ kārttavīryasya pituḥ svasya mahātmanaḥ // BndP_2,31.27 //
tacchrutvā sakalaṃ brahmā vijñātārtho 'pi mānada /
uvāca rāmaṃ dharmiṣṭhaṃ pariṇāmasukhāvaham // BndP_2,31.28 //
pratijñā durlabhā vatsa yāṃ bhavankṛtavānruṣā /
sṛṣṭi reṣā bhagavataḥ saṃbhavetkṛpayā baṭo // BndP_2,31.29 //
jagatsṛṣṭaṃ mayā tāta saṃkleśena tadājñayā /
tannāśakāriṇī caiva pratijñā bhavatā kṛtā // BndP_2,31.30 //
triḥsaptakṛtvo nirbhūpāṃ kartumicchasi medinīm /
ekasya rājño doṣeṇa pituḥ paribhavena ca // BndP_2,31.31 //
brahmakṣatrriyaviṭśūdraiḥ sṛṣṭireṣā sanātanī /
āvirbhūtā tirobhūtā harereva punaḥ punaḥ // BndP_2,31.32 //
avyarthā tvatpratijñā tu bhavitrī prāktanena ca /
yadvāyāsena te kāryasiddhirbhavitumarhati // BndP_2,31.33 //
śivalokaṃ prayāhi tvaṃ śivasyājñāmavāpnuhi /
pṛthivyāṃ bahavo bhūpāḥ saṃti śaṅkarakiṅkarāḥ // BndP_2,31.34 //
vinaivājñāṃ maheśasya ko vā tānhantumīśvaraḥ /
bibhrataḥ kavacānyaṅge śaktīścāpi durāsadāḥ // BndP_2,31.35 //
upāyaṃ kuru yatnena jayabījaṃ śubhāvaham /
upāye tu samārabdhe sarve sidhyantyupakramāḥ // BndP_2,31.36 //
śrīkṛṣṇamantraṃ kavacaṃ gṛhṇa vatsa gurorharāt /
durllaṅghyaṃ vaiṣṇavaṃ tejaḥ śivaśaktirvijeṣyati // BndP_2,31.37 //
trailokyavijayaṃ nāma kavacaṃ paramādbhutam /
yathākathaṃ ca vijñāpya śaṅkaraṃ labhadurlabham // BndP_2,31.38 //
prasannaḥ sa guṇaistubhyaṃ kṛpālurdīnavatsalaḥ /
divyapāśupataṃ cāpi dāsyatyeva na saṃśayaḥ // BndP_2,31.39 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya
upoddhātapāde bhārgavacarite ekatriṃśattamo 'dhyāyaḥ // 31//



_____________________________________________________________


vasiṣṭha uvāca
brahmaṇo vacanaṃ śrutvā sa praṇamya jagadgurum /
prasannacetāḥ subhṛśaṃ śivalokaṃ jagāma ha // BndP_2,32.1 //
lakṣayojanamūrddhvaṃ ca brahmalokā dvilakṣaṇam /
athanirvacanīyaṃ ca yogigamyaṃ parātparam // BndP_2,32.2 //
vaikuṇṭho dakṣiṇe yasmādgaurīlokaśca vāmataḥ /
yadadho dhruvalokaśca sarvalokaparastu saḥ // BndP_2,32.3 //
tapovīryagatī rāmaḥ śivalokaṃ dadarśa ca /
upamānena rahitaṃ nānākautukasaṃyutam // BndP_2,32.4 //
vasaṃti yatra yogīndrāḥ siddhāḥ pāśupatāḥ śubhāḥ /
koṭikalpatapaḥ puṇyāḥ śāntā nirmatsarā janāḥ // BndP_2,32.5 //
pārijātamukhairvṛkṣaiḥ śobhitaṃ kāmadhenubhiḥ /
yogena yoginā sṛṣṭaṃ svecchayā śaṅkareṇa hi // BndP_2,32.6 //
śilpināṃ guruṇā svapne na dṛṣṭaṃ niśvakarmaṇā /
sarovaraśatairdivyaiḥ padmarāgavirājitaiḥ // BndP_2,32.7 //
śobhitaṃ cātiramyaṃ ca saṃyuktaṃ maṇivedibhiḥ /
suvarṇaratnaracitaprākāreṇa samāvṛtam // BndP_2,32.8 //
atyūrddhvamaṃbarasparśi svacchaṃ kṣīranibhaṃparam /
caturdvārasamāyuktaṃ śobhitaṃ maṇivedibhiḥ // BndP_2,32.9 //
raktasopānayuktaiśca ratnastaṃbhakapāṭakaiḥ /
nānācitravicitraiśca śobhitaiḥ sumanoharaiḥ // BndP_2,32.10 //
tanmadhaye bhavanaṃ ramyaṃ siṃhadvāropaśobhitam /
dadarśarāmo dharmātmā vicitramiva saṃgataḥ // BndP_2,32.11 //
tatra sthitau dvāra pālau dadarśātibhayaṅkarau /
mahākarāladantāsyau vikṛtāraktalocanau // BndP_2,32.12 //
dagdhaśailapratīkāśau mahābalaparākramau /
vibhūtibhūṣitāṅgau ca vyāghracarmāṃbarau ca tau // BndP_2,32.13 //
triśūlapaṭṭiśadharau jvalantau brahmatejasā /
tau dṛṣṭvā manasā bhītaḥ kiñcidāha vinītavat // BndP_2,32.14 //
namaskaromi vāmīśau śaṅkaraṃ draṣṭumāgataḥ /
īśvarājñāṃ samādāya māmathājñaptumarhatha // BndP_2,32.15 //
tautu tadvacanaṃ śrutvā gṛhītvājñāṃ śivasya ca /
praveṣṭumājñāṃ dadaturīśvarānucarau ca tau // BndP_2,32.16 //
sa tadājñāmanuprāpya viveśāntaḥ puraṃ mudā /
tatrātiramyāṃ siddhaughaiḥ samākīrṇāṃ sabhāṃ dvijaḥ // BndP_2,32.17 //
dṛṣṭvā vismayamāpede sugandhabahulāṃ vibhoḥ /
tatrāpaśyacchivaṃ śāntaṃ trinetraṃ candraśekharam // BndP_2,32.18 //
triśūlaśobhitakaraṃ vyāghracarmavarāṃbaram /
vibhūtibhūṣitāṅgaṃ ca nāgayajñopavītinam // BndP_2,32.19 //
ātmārāmaṃ pūrṇakāmaṃ koṭisūryasamaprabham /
pañcānanaṃ daśabhujaṃ bhaktānugrahavigraham // BndP_2,32.20 //
yogajñāne prabruvantaṃ siddhebhyastarkamudrayā /
stūyamānaṃ ca yokīndraiḥ pramathaprakarairmudā // BndP_2,32.21 //
bhairavairyoginībhiśca vṛtaṃ rudragaṇaistathā /
mūrdhnā namāma taṃ dṛṣṭvā rāmaḥ paramayā mudā // BndP_2,32.22 //
vāmabhāge kārttikeyaṃ dakṣiṇe ca gaṇeśvaram /
nandīśvaraṃ mahākālaṃ vīrabhadraṃ ca tatpuraḥ // BndP_2,32.23 //
kroḍe durgāṃ śatabhujāṃ dṛṣṭvā natvātha tāmapi /
stotuṃ pracakrame vidvāngirā gadgadayā vibhum // BndP_2,32.24 //
namasye śivamīśānaṃ vibhuṃ vyāpakamavyayam /
bhujaṅgabhūṣaṇaṃ cograṃ nṛkapālasragujjvalam // BndP_2,32.25 //
yo vibhuḥ sarvalokānāṃ sṛṣṭisthitivināśakṛt /
brahmādirūpadhṛgjyeṣṭhastaṃ tvāṃ veda kṛpārṇavam // BndP_2,32.26 //
vedā na śaktā yaṃ stotu mavāṅmanasagocaram /
jñānabuddhyorasādhyaṃ ca nirākāraṃ namāmyaham // BndP_2,32.27 //
śakrādayaḥ suragaṇā ṛṣayo manavo 'surāḥ /
na yaṃ viduryathātattvaṃ taṃ namāmi parātparam // BndP_2,32.28 //
yasyāṃśāṃśena sṛjayante lokāḥ sarve carācarāḥ /
līyante ca punaryasmiṃstaṃ namāmi jaganmayam // BndP_2,32.29 //
yasyeṣatkopasaṃbhūto hutāśo dahate 'khilam /
sorddhvalokaṃ sapātālaṃ taṃ namāmi haraṃ param // BndP_2,32.30 //
pṛthvīpavana vahnyabhabhonabhoyajvendubhāskarāḥ /
mūrttayo 'ṣṭau jagatpūjyāstaṃ yajñaṃ praṇamāmyaham // BndP_2,32.31 //
yaḥ kālarūpo jagadādikarttā pātā pṛthagrūpadharo jaganmayaḥ /
rarttā punā rudravapustathānte taṃ kālarūpaṃ śaraṇaṃ prapadye // BndP_2,32.32 //
ityevamuktvā sa tu bhārgavo mudā paṣāta tasyāṅghri samīpa āturaḥ /
utthāpya taṃ vāmakareṇa līlayā dadhre tadā mūrdhni karaṃ kṛpārṇavaḥ // BndP_2,32.33 //
āśīrbhirenaṃ hyabhinandya sādaraṃ niveśayāmāsa gaṇeśapūrvataḥ /
uvāca vāmāmabhivīkṣya cāpyumāṃ kṛpārdradṛṣṭyākhilakāmapūrakaḥ // BndP_2,32.34 //
śiva uvāca
kastvaṃ vaṭo kasyakule prasūtaḥ kiṃ kāryamuddiśya bhavānihāgataḥ /
vinirddiśāhaṃ tava bhaktibhāvataḥ prītaḥ pradadyāṃ bhavato manogatam // BndP_2,32.35 //
ityevamuktaḥ sa bhṛgurmahātmanā hareṇa viśvārttihareṇa sādaram /
punaśca natvā vibudhāṃ pati guruṃ kṛpāsamudraṃ samuvāca satvaram // BndP_2,32.36 //
paraśurāma uvāca
bhṛgoścāhaṃ kule jāto jamadagnisutau vibho /
rāmo nāma jagadvandyaṃ tvāmahaṃ śaraṇaṃ gataḥ // BndP_2,32.37 //
yatkāryārthamahaṃ nātha tava sāṃnidhyamāgataḥ /
taṃ prasādhaya viśveśa vāñchitaṃ kāmameva me // BndP_2,32.38 //
mṛgayāmāgatasyāpi kārttavīryasya bhūpateḥ /
ātithyaṃ kṛtavān deva jamadagniḥ pitā mama // BndP_2,32.39 //
rājā taṃ sa balāllobhātpātayāmāsa mandadhīḥ /
sā dhenustaṃ mṛtaṃ dṛṣṭvā gavāṃ lokaṃ jagāma ha // BndP_2,32.40 //
rājā na śocanmaraṇaṃ piturmama nirāgasaḥ /
jagāma svapuraṃ paścānmātā me prārudadbhṛśam // BndP_2,32.41 //
tajjñātvā lokavṛttajño bhṛgurnaḥ prapitāmahaḥ /
ājagāma mahādeva hyahamapyāgato vanāt // BndP_2,32.42 //
mayā maha suduḥkhārttānbhrātṝnmātrāsahaiva me /
sāṃtvayitvā sa mantrajño 'jīvayatpitaraṃ mama // BndP_2,32.43 //
ānāgate bhṛgau māturduḥkhenāhaṃ prakopitaḥ /
pratijñāṃ kṛtavāndeva sātvayanmātaraṃsvakām // BndP_2,32.44 //
triḥsaptakṛtvo yadurastāḍitaṃ māturātmanaḥ /
tāvatsaṃkhyamahaṃ pṛthvīṃ kariṣye kṣatravarjitām // BndP_2,32.45 //
ityevaṃ paripūrṇā me karttā devo jagatpatiḥ /
mahādevo hyato nātha tvatsakāṇamihāgataḥ // BndP_2,32.46 //
vasiṣṭha uvāca
ityevaṃ tadvacaḥ śrutvā dṛṣṭvā durgāmukhaṃ haraḥ /
babhūvānamravadanaschintayānaḥ kṣaṇaṃ tadā // BndP_2,32.47 //
etasminnantare durgā vismitā prāhasadbhṛśam /
uvāca ca mahārāja bhārgavaṃ vairasādhakam // BndP_2,32.48 //
tapasvindvijaputra kṣmāṃ nirbhūpāṃ karttumicchasi /
triḥ saptakṛtvaḥ kopena sāhasaste mahānbaṭo // BndP_2,32.49 //
hantumicchasi niḥśastraḥ sahasrārjunamīśvaram /
bhrūbhaṅgalīlayā yena rāvaṇo 'pi nirākṛtaḥ // BndP_2,32.50 //
tasmai pradattaṃ dattena śrīhareḥ kavacaṃ purā /
śaktiratyarthavīryā ca taṃ kathaṃ hantumicchasi // BndP_2,32.51 //
śaṅkaraḥ karuṇāsiddhaḥ karttuṃ cāpyanyathā vibhuḥ /
na cānyaḥ śaṅkarātputra satkāryaṃ karttumīśvaraḥ // BndP_2,32.52 //
atha devyā anumatiṃ prāpya śaṃbhurddayārṇavaḥ /
abhyadhādbhadrayā vāyā jamadagnisutaṃ vibhuḥ // BndP_2,32.53 //
śiva uvāca
adyaprabhṛti vipra tvaṃ mama skandasamo bhava /
dāsyāmi mantraṃ divyaṃ te kavacaṃ ca mahāmate // BndP_2,32.54 //
līlayā yatprasādena kārttavīryaṃ haniṣyasi /
triḥ saptakṛtvo nirbhūpāṃ mahīṃ cāpi kariṣyasi // BndP_2,32.55 //
ityuktvā śaṅkarastasmai dadau mantraṃ sudurlabham /
trailokyavijayaṃ nāma kavacaṃ paramādbhutam // BndP_2,32.56 //
nāgapāśaṃ pāśupataṃ brahmāstraṃ ca sudurllabham /
nārāyaṇāstramāgneyaṃ vāyavyaṃ vāruṇaṃ tathā // BndP_2,32.57 //
ghāndharvaṃ gāruḍaṃ caiva jṛṃbhaṇāstraṃ mahādbhutam /
gadāṃ śaktiṃ ca paraśuṃ śūlaṃ daṇḍamanuttamam // BndP_2,32.58 //
śastrāstragrāmamakhilaṃ prahṛṣṭaḥ saṃbabhūva ha /
namaskṛtya śivaṃ śāntaṃ durgāṃ skandaṃ gaṇeśvaram // BndP_2,32.59 //
parikramya yayau rāmaḥ puṣkaraṃ tīrthamuttamam /
siddhaṃ kṛtvā śivoktaṃ tu mantraṃ kavacamuttamam // BndP_2,32.60 //
sādhayāmāsa nikhilaṃ svakāryaṃ bhṛgunandanaḥ /
nihatya kārttavīryaṃ taṃ sasainyaṃ sakulaṃ mudā /
vinivṛtto gṛhaṃ prāgātpituḥ svasya bhṛgūdvahaḥ // BndP_2,32.61 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya upoddhātapāde bhārgavacarite dvātriṃśattamo 'dhyāyaḥ // 32//


_____________________________________________________________

sagara uvāca
śrutaṃ sarvaṃ muniśreṣṭha kīrtyamānaṃ tvayā vibho /
kavacaṃ vada sarvatra trailokyavijayapradam // BndP_2,33.1 //
vasiṣṭha uvāca
śṛṇu vatsa pravakṣyāmi kavacaṃ paramādbhutam /
mantra ca siddhida śaśvatsādhakānāṃ sukhāvaham // BndP_2,33.2 //
gopījanapadasyāta vallabhāya samuccaret /
svāhānto 'yaṃ mahāmantro daśārṇo bhuktimuktidaḥ // BndP_2,33.3 //
sadāśivastvasya ṛṣiḥ paṅktiśchanda udāhṛtam /
devatā kṛṣṇa udito viniyogo 'khilāptaye // BndP_2,33.4 //
trailokyavijayasyātha kavacasya prajāpatiḥ /
ṛṣiśchandaśca jagatī devo rājeśvaraḥ svayam // BndP_2,33.5 //
trailokyavijayaprāptau viniyogaḥ prakīrttitaḥ /
praṇavo meśiraḥ pātu śrīkṛṣṇāya namaḥ sadā // BndP_2,33.6 //
pāyātkapālaṃ kṛṣṇāya svāheti satataṃ mama /
kṛṣṇeti pātu netre me kṛṣṇasvāheti tārakām // BndP_2,33.7 //
haraye nama ityeṣa bhrūlatāṃ pātu me sadā /
oṃ govindāya svāheti nāsikāṃ pātu saṃtatam // BndP_2,33.8 //
gopālāya namo gaṇḍaṃ pātu me satataṃ manuḥ /
klīṃ kṛṣṇāya namaḥ karṇauṃ pātu kalpatarurmama // BndP_2,33.9 //
śrīṃ kṛṣṇāya namaḥ pātu nityaṃ me 'dharayugmakam /
oṃ gopīśāya svāheti dantapaṅktiṃ mamāvatu // BndP_2,33.10 //
śrīkṛṣṇeti radacchidraṃ pātume tryakṣaro manuḥ /
oṃ śrīkṛṣṇāya svāheti jihvikāṃ pātu me sadā // BndP_2,33.11 //
rāmeśvarāya svāheti tālukaṃ pātu me sadā /
rādhikeśāya svāheti kaṇṭhaṃ me pātu sarvadā // BndP_2,33.12 //
namo gopīgaṇeśāya grīvāṃ me pātu sarvadā /
oṃ gopeśāya svāheti skandhau pātu sadā mama // BndP_2,33.13 //
namaḥ kiśoraveṣāya svāhā pṛṣṭhaṃ mamāvatu /
udaraṃ pātu me nityaṃ mukundāya namo manuḥ // BndP_2,33.14 //
hnīṃ śrīṅklīṅkṛṣṇāya svāhā karau pātu sadā mama /
oṃ viṣṇave namaḥ svāhā bāhuyugmaṃ mamāvatu // BndP_2,33.15 //
oṃ hrīṃbhagavate svāhā nakhapaṅktiṃ mamāvatu /
namo nārāyaṇāyeti nakharandhraṃ mamāvatu // BndP_2,33.16 //
oṃ hrīṃśrīṃpadmanābhāya nābhiṃ pātu sadā mama /
oṃ sarveśāya svāheti keśānmama sadāvatu // BndP_2,33.17 //
namaḥ kṛṣṇāya svāheti brahmarandhraṃ sadāvatu /
oṃ mādhavāya svāheti bhālaṃ me sarvadāvatu // BndP_2,33.18 //
oṃ hrīṃśrīṃrasikeśāya kaṭiṃ mama sadāvatu /
namo gopījaneśāya ūrū pātu sadā mama // BndP_2,33.19 //
oṃ namo daityanāśāya svāhetyavatu jānunī /
yaśodānandanāyeti namoto jaṅghake 'vatu // BndP_2,33.20 //
rāsāraṃbhapriyāyeti svāhānto hīṃ mamāvatu /
vṛndāpriyāya svāheti sakalāṅgāni me 'vatu // BndP_2,33.21 //
pariburṇamanāḥ kṛṣmaḥ prācyāṃ māṃ sarvadāvatu /
svayaṃ golokanātho māmāgneyyāṃ diśi rakṣatu // BndP_2,33.22 //
pūrṇabrahmasvarūpaśca dakṣiṇe māṃ sadāvatu /
nairṛtyāṃ pātu māṃ kṛṣṇāḥ paścime pātu māṃ hariḥ // BndP_2,33.23 //
govindaḥ pātu vāyavyāmuttare rasikeśvaraḥ /
aiśānyāṃ me sadā pātu vṛndāvanavihāra kṛt // BndP_2,33.24 //
vṛndāprāṇeśvaraḥ śaśvatpātu māmūrddhvadeśataḥ /
sadaiva māmadhaḥ pātu balidhvaṃsī mahābalaḥ // BndP_2,33.25 //
jale sthale cāntarikṣe nṛsiṃhaḥ pātu māṃ sadā /
svapne jāgaraṇe caiva pātu māṃ mādhavaḥ svayam // BndP_2,33.26 //
sarvāntarātmā nirliptaḥ pātu māṃ sarvato vibhuḥ /
iti te kathitaṃ bhūpa sarvāghaughavināśanam // BndP_2,33.27 //
trailokyavijayaṃ nāma kavacaṃ parameśituḥ /
mayā śrutaṃ śivamukhātpravaktavyaṃ na kasyacit // BndP_2,33.28 //
gurumabhyarcya vidhivatkavacaṃ dhārayettu yaḥ /
kaṇṭhe vā dakṣiṇe bāhau so 'pi viṣṇurna saṃśayaḥ // BndP_2,33.29 //
sa sādhako 'vasadyatra tatra vāṇīrame sthite /
yadi syātsiddhakavaco jīvanmukto na saṃśayaḥ // BndP_2,33.30 //
niścitaṃ koṭivarṣāṇāṃ pūjāyāḥ phalamāpnuyāt /
rājasūryasahasrāṇi vājapeyaśatāni ca // BndP_2,33.31 //
mahādānāni yānyeva bhuvaścāpi pradakṣiṇā /
trailokyavijayasyāsya kalāṃ nārhanti ṣoḍaśīm // BndP_2,33.32 //
vratopavāsaniyamāḥ svādhyāyādhyayane tathā /
snānaṃ ca sarvatīrtheṣu nāsyārhanti kalāmapi // BndP_2,33.33 //
siddhatvamamaratvaṃ ca dāsatvaṃ śrīharerapi /
yadi syātsiddhakavacaḥ sarvaṃ prāpnoti niścitam // BndP_2,33.34 //
sa bhavetsiddhakavaco daśalakṣaṃ japettu yaḥ /
yo bhavetsiddhakavaco vijayī sa bhaved dhruvam // BndP_2,33.35 //
rājyaṃ deyaṃ śiro deyaṃ prāṇā deyāśca bhūpate /
etattu kavacaṃ vatsa na deyaṃ saṃkaṭe 'pi ca // BndP_2,33.36 //
mayā prakāśitaṃ yatte caiteṣāṃ trāṇakāraṇāt /
mamājñākaraṇāccaiva tadviddhi kulabhāskara /
idaṃ dhṛtvā tu kavacaṃ cakravarttī bhavānbhava // BndP_2,33.37 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde bhārgavacarite trayastriṃśattamo 'dhyāyaḥ



_____________________________________________________________


sagara uvāca
brahmaputra mahābhāga mahānme 'nugrahaḥ kṛtaḥ /
yadidaṃ kavacaṃ mahyaṃ prakāśitamanāmayam // BndP_2,34.1 //
aurveṇānugṛhīto 'haṃ kṛtāstro yadanugrahāt /
bhavatastu kṛpāpātraṃ jāto 'hamadhunā vibho // BndP_2,34.2 //
rāmeṇa bhārgavendreṇa kārttavīryo nṛpo guro /
yathā samāpito vīrastanme vistarato vada // BndP_2,34.3 //
kṛpāpātraṃ sa dattasya rājā rāmaḥ śivasya ca /
ubhau tau samare vīrau jaghaṭāte kathaṃ guro // BndP_2,34.4 //
vasiṣṭha uvāca
śṛṇu rājanpravakṣyāmi caritaṃ pāpanāśanam /
kārttavīryasya bhūpasya rāmasya ca mahātmanaḥ // BndP_2,34.5 //
sa rāmaḥ kavacaṃ labdhvā mantraṃ caiva gurormukhāt /
cakāra mādhanaṃ tasya bhaktyā paramayā yutaḥ // BndP_2,34.6 //
bhūmiśāgī triṣavaṇa snānasadhyāparāyaṇaḥ /
uvāsapuṣkare rāma śatavarṣamatandritaḥ // BndP_2,34.7 //
samitpuṣpakuśādīni dravyāṇyaharaharbhṛgoḥ /
ānīya kānanādbhūpa prāyacchadakṛtavraṇaḥ // BndP_2,34.8 //
satataṃ dhyānasaṃyukto rāmo matimatāṃ varaḥ /
ārādhayāmāsa vibhuṃ kṛṣṇaṃ kalmaṣanāśanam // BndP_2,34.9 //
tasyaivaṃ yajamānasya rāmasya jagatīpate /
gataṃ varṣaśataṃ tatra dhyānayuktasya nityadā // BndP_2,34.10 //
ekadā tu mahārāja rāmaḥ snātuṃ gato mahān /
madhyamaṃ puṣkaraṃ tatra dadarśāśvaryamuttamam // BndP_2,34.11 //
mṛga ekaḥ samāyāto mṛgya yuktaḥ palāyitaḥ /
vyādhasya mṛgayāṃ prāpto dharmatapto 'tipīḍitaḥ // BndP_2,34.12 //
pipāsito mahābhāga jalapānasamutsukaḥ /
rāmasya paśyatastatra sarasastaṭamāgataḥ // BndP_2,34.13 //
paścānmṛgī samāyātā bhītā sā cakitekṣaṇā /
ubho tau pibatastatra jalaṃ śaṅkitamānasau // BndP_2,34.14 //
tāvatsamāgato vyādho bāṇapāṇirdhanurddharaḥ /
sa dṛṣṭvā tatra saṃviṣṭaṃ rāmaṃ bhārgavanandanam // BndP_2,34.15 //
akṛtavraṇasaṃyuktaṃ tasthau dūrakṛtekṣaṇaḥ /
sa cintayāmāsa tadā śaṅkito bhṛgunandanāt // BndP_2,34.16 //
ayaṃ rāmo mahāvīro duṣṭānāmantakārakaḥ /
kathametasya hanmyetau paśyato mṛgayāmṛgau // BndP_2,34.17 //
iti cintā samāviṣṭo vyādho rājanyasattama /
tasthau tatraiva rāmasya bhayātsaṃtrastamānasaḥ // BndP_2,34.18 //
rāmastu tau mṛgoṃ dṛṣṭvā pibantau sabhyaṃ jalam /
tarkayāmāsa medhāvī kimatra bhayakāraṇam // BndP_2,34.19 //
naivātra vyāghrasenādo na ca vyādho hi dṛśyate /
kenaitau kāraṇenāho śaṅkitau cakitekṣaṇau // BndP_2,34.20 //
atha vā mṛgajātirhi nisargāccakitekṣaṇā /
cenaitau jalapāne 'pi paśyataścakitekṣaṇau // BndP_2,34.21 //
naitāvatkāraṇaṃ cātra kintu khedabhayāturau /
lakṣayete khinnasarvāṅgau kampayuktau yatastvimau // BndP_2,34.22 //
evaṃ saṃcintya matimānsa tasthau madhyapuṣkare /
śiṣyeṇa saṃyuto rāmo yāvattau cāpi saṃsthitau // BndP_2,34.23 //
pītvā jalaṃ tatastau tu vṛkṣacchāyāsamāśritau /
rāmaṃ dṛṣṭvā mahātmānaṃ kathāṃ tau cakraturmudā // BndP_2,34.24 //
mṛgyuvāca
kānta cātraiva tiṣṭhāvo yāvadrāmo 'trasaṃsthitaḥ /
asya vīrasya sāṃnidhye bhayaṃ naivāvayorbhavet // BndP_2,34.25 //
atrāpyāgatya caivdyādhau hyāvayoḥ prahariṣyati /
dṛṣṭamātro hi muninā bhasmībhūto bhaviṣyati // BndP_2,34.26 //
ityukte vacane mṛgyā rāmar śanatuṣṭayā /
mṛgaścovāca harṣeṇa samāviṣṭaḥ priyāṃ svakām // BndP_2,34.27 //
evameva mahābhāge yadvai vadasi bhāmini /
jāne 'hamapi rāmasya prabhāvaṃ sumahātmanaḥ // BndP_2,34.28 //
yo 'yaṃ saṃdṛśyate cāsya pārśvaṃ śiṣyo 'kṛtavraṇaḥ /
sacāne na mahābhāgastrāto vyāghrabhayāturaḥ // BndP_2,34.29 //
ayaṃ rāmo mahābhāge jamadagnisuto 'nujaḥ /
pitaraṃ kārttavīryeṇa dṛṣṭvā caiva tiraskṛtam // BndP_2,34.30 //
cakārātitarāṃ kruddhaḥ pratijñāṃ nṛpaghātinīm /
tatpūrtikāmo hyagamadbrahmalokaṃ purā hyayam // BndP_2,34.31 //
sa brahmā diṣṭavāṃścainaṃ śivalokaṃ vrajeti ha /
tasya tvājñāṃ samādāya gato 'sau śivasannidhim // BndP_2,34.32 //
provācākhilavṛttānta rājñaścapyātmanaḥ pituḥ /
sa kṛpālurmahādevaḥ sabhājya bhṛgunandanam // BndP_2,34.33 //
dadau kṛṣṇasya sanmantramabhedyaṃ kavacaṃ tathā /
svīyaṃ pāśupataṃ cāstramanyāstragrāmameva ca // BndP_2,34.34 //
visarjayāmāsa mudā dattvā śastrāṇi cādarāt /
so 'yamatrāgato bhadre metrasādhanatatparaḥ // BndP_2,34.35 //
nityaṃ japati dharmātmā kṛṣṇasya kavacaṃ sudhīḥ /
śatavarṣāṇi cāpyasya gatāni sumahātmanaḥ // BndP_2,34.36 //
mantra sādhayato bhadre na ca tatsiddhireti hi /
ātrāsti kāraṇaṃ bhaktiḥ sāva vai trividhā matā // BndP_2,34.37 //
uttamā madhyamā caiva kaniṣṭhā taralekṣaṇe /
śivasya nāradasyāpi śukasya ca mahātmanaḥ // BndP_2,34.38 //
aṃbarīṣsya rājarṣe rantidevasya māruteḥ /
balervibhīṣaṇasyāpi prahlādasya mahātmanaḥ // BndP_2,34.39 //
uttamā bhaktirevāsti gopīnāmuddhavasya ca /
vasiṣṭhādimunīśānāṃ manvādīnāṃ śubhekṣaṇe // BndP_2,34.40 //
madhyā ca bhaktirevāsti prākṛtānyajaneṣu sā /
madhyabhaktirayaṃ rāmo nityaṃ yamaparāyaṇaḥ // BndP_2,34.41 //
sevate gopikādhīśaṃ tena siddhiṃ na cāgataḥ /
vasiṣṭha uvāca
ityuktā tvaritaṃ kāntaṃ sā mṛgī hṛṣṭamānasā // BndP_2,34.42 //
punaḥ papraccha bhaktestu lakṣaṇaṃ premadāyakam /
mṛgyuvāca
sādhukānta mahābhāga vacaste 'laukikaṃ priya /
rhadṛg jñānaṃ tava kathaṃ saṃjātaṃ tadvadādhunā // BndP_2,34.43 //
mṛga uvāca
śṛṇu priye mahābhāge jñānaṃ puṇyena jāyate // BndP_2,34.44 //
tatpuṇyamadya saṃjātaṃ bhārgavasyāsya darśanāt /
puṇyātmā bhārgavaścāyaṃ kṛṣṇābhakto jitendriyaḥ // BndP_2,34.45 //
guruśuśrūṣako nityaṃ nityanaimittikādaraḥ /
ato 'sya darśanājjātaṃ jñānaṃ me/dyaiva bhāmini // BndP_2,34.46 //
trailokyasthitasattvānāṃ śubhāśubhanidarśakam /
adyaiva viditaṃ me 'bhūdrāsasyāsya mahātmanaḥ // BndP_2,34.47 //
caritaṃ puṇyadaṃ caiva pāpaghnaṃ śṛṇvatāmidam /
yadyatkariṣyate caiva tadapi jñānagocaram // BndP_2,34.48 //
yottamā bhaktirākhyātā tāṃ vinā naiva siddhyati /
kavacaṃ mantrasahitaṃ hyapi varṣāyutāyutaiḥ // BndP_2,34.49 //
yadyayaṃ bhārgavo bhadre hyagastyānugrahaṃ labhet /
kṛṣṇapremāmṛtaṃ nāma stotramuttamabhaktidam // BndP_2,34.50 //
jñātvā ca lapsyate siddhiṃ mantrasya kavacasya ca /
sa munirjñātatattvārthaḥ sānukaṃpo 'bhayapradaḥ // BndP_2,34.51 //
upadekṣyati caivainaṃ tattvajñānaṃ mudāvaham /
śrīkṛṣṇacāritaṃ sarvaṃ nāmabhirgrathitaṃ yataḥ // BndP_2,34.52 //
kṛṣṇapremāmṛtastotrājjñāsyate 'sya mahāmatiḥ /
tataḥ saṃsiddha kavacau rājanaṃ haihayādhipam // BndP_2,34.53 //
hatvā saputrāmātyaṃ ca sasuhṛdbalavāhanam /
triḥ saptakṛtvo nirbhūpāṃ kariṣyatyavanīṃ priya // BndP_2,34.54 //
vasiṣṭha uvāca
evamuktvā mṛgo rājanvirarāma mṛgīṃ tataḥ /
ātmano mṛgabhāvasya kāraṇaṃ jñātavāṃśca ha // BndP_2,34.55 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya
upoddhātapāde bhārgavacarite catustriṃśattamo 'dhyāyaḥ // 34//


_____________________________________________________________


sagara uvāca
mune paramatattvajñadhyānajñānārthakovida /
bhagavadbhaktisaṃlīnamānasānugrahaḥ kutaḥ // BndP_2,35.1 //
tvayāpi hi mahābhāga yataḥ śaṃsasi satkathāḥ /
śrutvā mṛgamukhātsarvaṃ bhārgavasya viceṣṭitam // BndP_2,35.2 //
bhūtaṃ bhavadbhaviṣyaṃ ca nārāyaṇakathānvitam /
punaḥ prapaccha kiṃ nātha tanme vada savistaram // BndP_2,35.3 //
vasiṣṭha uvāca
śṛṇu rājanpravakṣyāmi mṛgasya caritaṃ mahat /
yathā pṛṣṭaṃ tayā so 'syai varṇayāmāsa tattvavit // BndP_2,35.4 //
śrutvā tu caritaṃ tasya bhārgavasya mahātmanaḥ /
bhūyaḥ prapaccha taṃ kāntaṃ jñānatattvārthamādarāt // BndP_2,35.5 //
mṛgyuvāca
sādhusādhu mahābhāga kṛtārthastvaṃ na saṃśayaḥ /
yadasya darśanātte 'dya jātaṃ jñānamatīdriyam // BndP_2,35.6 //
athātaścātmanaḥ sarvaṃ mamāpi vada kāraṇam /
karmaṇā yena saṃprāptāvāvāṃ tiryagjaniṃ prabho // BndP_2,35.7 //
iti vākyaṃ samākarṇya priyāyāḥ sa mṛgaḥ svayam /
varṇayāmāsa caritaṃ mṛgyaścaivātmanastadā // BndP_2,35.8 //
mṛga uvāca
śṛṇu priye mahābhāge yathā'vāṃ mṛgatāṃ gatau /
saṃsāre 'sminnamahābhāge bhāvo 'sya bhavakāraṇam // BndP_2,35.9 //
jīvasya sadasabhdyāṃ hi karmabhyāmāgataḥ smṛtim /
purā draviḍadeśe tu nānāṛddhisamākule // BndP_2,35.10 //
brāhmaṇānāṃ kule vāhaṃ jātaḥ kauśikagotriṇām /
pitā me śivadatto 'bhūnnāmnā śāstraviśāradaḥ // BndP_2,35.11 //
tasya putrā vayaṃ jātāścatvāro dvijasattamāḥ /
jyeṣṭho rāmo 'nujastasya dhamastasyānu jaḥ pṛthuḥ // BndP_2,35.12 //
caturtho 'haṃ priye jāto sūrirityabhiviśrutaḥ /
upanīya kramātsarvāñchivadatto mahāyaśāḥ // BndP_2,35.13 //
vedānadhyāpayāmāsa sāṃgāṃśca sarahasyakān /
catvāro 'pi vayaṃ tatra vedādhyayanatatparāḥ // BndP_2,35.14 //
guruśuśrūṣaṇe yuktā jātā jñānaparāyaṇāḥ /
gatvāraṇyaṃ phalānyaṃbusamitkuśamṛdo 'nvaham // BndP_2,35.15 //
ānīya pitre dattvātha kurmo 'dhyayanameva hi /
ekadā tu vayaṃ sarve saṃprāptā parvate vane // BndP_2,35.16 //
audbhidaṃ nāma lolakṣi kṛtamālātaṭe sthitam /
sarve snātvā mahānadyāmuṣasi prītamānasāḥ // BndP_2,35.17 //
dattārghāḥ kṛtajapyāśca samārūḍhā nāgottamam /
śālastamālaiḥ priyakaiḥ panasaiḥ kovidārakaiḥ // BndP_2,35.18 //
saralārjunapūgaiśca kharjūrairnārikelakaiḥ /
jaṃbūbhiḥ sahakāraiśca kaṭphalairbṛhatīdrumaiḥ // BndP_2,35.19 //
anyairnānāvidhairvṛkṣaiḥ parārthapratipādakaiḥ /
snigdhacchāyaiḥ samāhṛṣṭanānāpakṣinināditaiḥ // BndP_2,35.20 //
śārdūla haribhirbhallairgaṇḍakairmṛganābhibhiḥ /
gacaindraiḥ śārabhādyaiśca sevitaṃ kandarāgataiḥ // BndP_2,35.21 //
mallikāpāṭalākundakarṇikārakadaṃbakaiḥ /
sugandhibhirvṛtaṃ cānyairvātoddhūtaparagibhiḥ // BndP_2,35.22 //
nānāmaṇigaṇākīrṇairnīlapītasitāruṇaiḥ /
śṛṅgaiḥ samullikhantaṃ ca vyoma kautukasaṃ yutam // BndP_2,35.23 //
atyuccapātadhvanibhirnirjharaiḥ kandarodgataiḥ /
garjjatamiva saṃsaktaṃ vyālādyairmṛgapakṣibhiḥ // BndP_2,35.24 //
tatrātikautukāhṛṣṭadṛṣṭayobhrātaro vayam /
nāsmārṣma cātmanātmānaṃ viyuktāśca parasparam // BndP_2,35.25 //
etasminnantare caikā mṛgī hyagātpipāsitā /
nirjharāpāta śirasi pātukāmā jalaṃ priye // BndP_2,35.26 //
tasyāḥ pibantyāstu jalaṃ śārdūlo 'tibhayaṅkaraḥ /
tatra prāpto yadṛcchāto jagṛhe tāṃ bhayarditām // BndP_2,35.27 //
ahaṃ tadgrahaṇaṃ paśyanbhayena prapalāyitaḥ /
atyuccavattvātpatito mṛtaścaiṇīmanusmaran // BndP_2,35.28 //
sā mṛtā tvaṃ mṛgī jātā mṛga stvāhamanusmaran /
jāto bhadre na jāne vai kva gātā bhrātaro 'grajāḥ // BndP_2,35.29 //
etanme smṛtimāpannaṃ caritaṃ tava cātmataḥ /
bhūtaṃ bhaviṣyaṃ ca tathā śṛṇu bhadre vadāmyaham // BndP_2,35.30 //
yo 'yaṃ vā vṛṣṭhasaṃlagno vyādho dūrasthito 'bhavat /
rāmasyāsya bhayātso 'pi bhakṣito hariṇā dhunā // BndP_2,35.31 //
prāṇāṃstyaktvā vidhānena svargalokaṃ gamiṣyati /
avābhyāṃ tu jalaṃ pītaṃ madhyame puṣkare tviha // BndP_2,35.32 //
saṃdṛṣṭo bhārgavaścāyaṃ sākṣādviṣṇusvarūpadhṛk /
tenānekabhavotpannaṃ pātakaṃ nāśamāgatam // BndP_2,35.33 //
agastyadarśanaṃ labdhvā śrutvā stotraṃ gatipradam /
gamiṣyāvaḥ śubhāṃllokānyeṣu gatvā na śocati // BndP_2,35.34 //
ityevamuktvā sa mṛgaḥ priyāyai priyadarśanaḥ /
virarāma prasannātmā paśyanrāmamanā turaḥ // BndP_2,35.35 //
bhargavaḥ śrutavāṃścaiva mṛgoktaṃ śiṣyasaṃyutaḥ /
vismito 'bhūcca rājendra gantuṃ kṛtamatistathā // BndP_2,35.36 //
akṛtavramasaṃyukto hyagastyasyāśramaṃ prati /
snātvā nityakriyāṃ kṛtvā pratasthe harṣito bhṛśam // BndP_2,35.37 //
rāmeṇa gacchatā mārge dṛṣṭo vyādho mṛtastadā /
siṃhasya saṃprahārema vismitena mahātmanā // BndP_2,35.38 //
adhyarddhayojanaṃ gatvā kaniṣṭhaṃ puṣkaraṃ prati /
snātvā mādhyāhnikīṃ sandhyāṃ cakā rātimudānvitaḥ // BndP_2,35.39 //
hitaṃ tadātmanaḥ proktaṃ mṛgeṇa sa vicārayan /
tāvattatpṛṣṭhasaṃlagnaṃ mṛgayugmamupāgatam // BndP_2,35.40 //
puṣkare tu jalaṃ pītvābhiṣicyātmatanuṃ jalaiḥ /
paśyato bhārgavasyāgādagastyāśramasaṃmukham // BndP_2,35.41 //
rāmo 'pi sandhyāṃ nirvarttya kuṃbhajasyāśramaṃ yayau /
vipadgataṃ puṣkaraṃ tu paśyamāno mahāmanāḥ // BndP_2,35.42 //
viṣṇoḥ padāni nāgānāṃ kuṇḍaṃ saptarṣisaṃsthitam /
gatvopaspṛśya śucyaṃbho jagāmāgastyasaṃśrayam // BndP_2,35.43 //
yacca brahmasutā rājansamāyātā sarasvatī /
trīnsaṃpūrayituṃ kuṇḍānagnihotrasya vai vidheḥ // BndP_2,35.44 //
tatra tīre śubhaṃ puṇyaṃ nānāmuniniṣevitam /
dadarśa mahadāścaryaṃ bhārgavaḥ kuṃbhajāśramam // BndP_2,35.45 //
mṛgaiḥ siṃhaiḥ sahagataiḥ sevitaṃ śāntamānasaiḥ /
kuṭarairarjunairniṃbaiḥ pāribhadradhavegudaiḥ // BndP_2,35.46 //
khadirāsanakharjūraiḥ saṃkulaṃ badarīdrumaiḥ /
tatra praviśya vai rāmo hyakṛtavraṇasaṃyutaḥ // BndP_2,35.47 //
dadarśa munimāsīnaṃ kumbhajaṃ śāntamānasam /
stimitodasaraḥ prakhyaṃ dhyāyantaṃ brahma śāśvatam // BndP_2,35.48 //
kauśyāṃ vṛṣyāṃ mārgakṛttiṃ vasānaṃ pallavoṭaje /
nanāma ca mahārāja svābhidhānaṃ samuccaran // BndP_2,35.49 //
rāmo 'smi jāmadagnyo 'haṃ bhavantaṃ draṣṭumāgataḥ /
tādviddhi praṇipātena namaste lokabhāvana // BndP_2,35.50 //
ityuktavantaṃ rāmaṃ tu unmīlya nayane śanaiḥ /
dṛṣṭvā svāgatamuccārya tasmāyāsanamādiśat // BndP_2,35.51 //
madhuparkaṃ samānīya śiṣyeṇa munipuṅgavaḥ /
dadau papraccha kuśalaṃ tapasaśca kulasya ca // BndP_2,35.52 //
sa pṛṣṭastena vai rāmo ghaṭodbhavamuvāca ha /
bhavatsaṃdarśanādīśa kuśalaṃ mama sarvataḥ // BndP_2,35.53 //
kiṃ tvaṅkaṃ saṃśayaṃ jātaṃ chindhi svavacanāmṛtaiḥ /
mṛgaścaiko mayā dṛṣṭo madhyame puṣkare vibho // BndP_2,35.54 //
tenoktamakhilaṃ vṛttaṃ mama bhūtamanāgatam /
tacchūtvā vismayāviṣṭo bhavaccharaṇamāgataḥ // BndP_2,35.55 //
pāhi māṃ kṛpayā nātha sādhayanta mahāmanum /
śivena dattaṃ kavaca mama sādhayato guro // BndP_2,35.56 //
kṛṣmasya samatīta tu sādhikaṃ hi śaracchatam /
na ca siddhimavāpto 'haṃ tanme tvaṃ kṛpayā vada // BndP_2,35.57 //
vasiṣṭha uvāca
evaṃ praśnaṃ samākarṇya rāmasya sumahātmanaḥ /
kṣaṇaṃ dhyātvā mahārāja mṛgoktaṃ jñātavān hṛdā // BndP_2,35.58 //
mṛgaṃ cāpi samāyātaṃ mṛgyā saha nijāśrame /
śrotuṃ kṛṣṇāmṛtaṃ stotraṃ sarvaṃ tatkāraṇa muniḥ /
vicāryāśvāsayāmāsa bhārgavaḥ svavacomṛtaiḥ // BndP_2,35.59 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya
upoddhātapāde bhārgavaca rite pañcatriṃśattamo 'dhyāyaḥ // 35//


_____________________________________________________________


vasiṣṭha uvāca
avagatya sa vai sarvaṃ kāraṇaṃ prītamānasaḥ /
uvāca bhārgavaṃ rāmamagastyaḥ kuṃbhasaṃbhavaḥ // BndP_2,36.1 //
agastya uvāca
śṛṇu rāma mahābhāga kathayāmi hitaṃ tava /
mantrasya siddhiṃ yena tvaṃ śīghrameva samāpnuyāḥ // BndP_2,36.2 //
bhaktestu lakṣaṇaṃ jñātvā trividhāyā mahāmate /
yo yateta narastasya siddhirbhavati satvaram // BndP_2,36.3 //
ekadāhamanuprāpto 'nantadarśanakāṅkṣayā /
pātālaṃ nāgarācaindraiḥ śobhitaṃ parayā mudā // BndP_2,36.4 //
tatra dṛṣṭā mahābhāga mayā siddhāḥ samantataḥ /
sanakādyā nāradaśca gautamo jājaliḥkratuḥ // BndP_2,36.5 //
ṛbhurhaṃso 'ruṇiścaiva vālmīkiḥ śaktirāsuriḥ /
ete 'nye ca mahāsiddhā vātsyāyanamukhā dvija // BndP_2,36.6 //
upāsata hyupā sīnā jñānārthaṃ phaṇināyakam /
taṃ namaskṛtya nāgaindraiḥ saha siddhairmahātmabhiḥ // BndP_2,36.7 //
upaviṣṭaḥ kathāttatra śṛṇvāno vaiṣṇavīrmudā /
yeyaṃ bhūmirmahābhāga bhūtadhātrī svarūpiṇī // BndP_2,36.8 //
niviṣṭā puratastasya śṛṇvantī tāḥ kathāḥ sadā /
yadyatpṛcchati sā bhūmiḥ śeṣaṃ sākṣānmahīdharam // BndP_2,36.9 //
śṛṇvanti ṛṣayaḥ sarve tatrasthā tadanugrahāt /
mayā tatra śrutaṃ vatsa kṛṣṇapremāmṛtaṃ śubham // BndP_2,36.10 //
stotraṃ tatte pravakṣyāmi yasyārthaṃ tvamihāgataḥ /
vārāhādyavatārāṇāṃ caritaṃ pāpanāśanam // BndP_2,36.11 //
sukhadaṃ mokṣadaṃ caiva jñānavijñāna kāraṇam /
śrutvā sarvaṃ dharā vatsa pratdṛṣṭā taṃ dharādharam // BndP_2,36.12 //
uvāca praṇatā bhūyo jñātuṃ kṛṣṇaviceṣṭitam /
dharaṇyuvāca
alaṅkṛtaṃ janma puṃsāmapi nandavrajaukasām // BndP_2,36.13 //
tasya devasya kṛṣṇasya līlāvigrahadhāriṇaḥ /
jayopādhiniyuktāni saṃti nāmānyanekaśaḥ // BndP_2,36.14 //
teṣu nāmāni mukhyāni śrotukāmā cirādaham /
tattāni brūhi nāmāni vāsudevasya vāsuke // BndP_2,36.15 //
nātaḥ parataraṃ puṇyaṃ triṣu lokeṣu vidyate /
śeṣa uvāca
vasuṃdhare varārohe janānāmasti muktidam // BndP_2,36.16 //
sarvamaṅgalamūrddhanyamaṇimādyaṣṭasiddhidam /
mahāpātakakoṭighna sarvatīrthaphalapradam // BndP_2,36.17 //
samastajapayajñānāṃ phaladaṃ pāpanāśanam /
śṛṇu devi pravakṣyāmi nāmnāmaṣṭotaraṃ śatam // BndP_2,36.18 //
mahasranāmnāṃ puṇyānāṃ trirāvṛttyā tu yatphalam /
ekāvṛttyā tu kṛṣṇasya nāmaikaṃ tatprayacchati // BndP_2,36.19 //
tasmātpuṇyataraṃ caitatstotraṃ pātakanāśanam /
nāmnāmaṣṭottaraśatasyāhameva ṛṣiḥ priye // BndP_2,36.20 //
chando 'nuṣṭubdevatā tu yogaḥ kṛṣṇapriyāvahaḥ /
śrīkṛṣṇaḥ kamalānātho vāsudevaḥ sanātanaḥ // BndP_2,36.21 //
vasudevātmajaḥ puṇyo līlāmānuṣavigrahaḥ /
śrīvatsakaustabhadharo yaśodāvatsalo hariḥ // BndP_2,36.22 //
caturbhujāttacakrāsigadāśaṅkhādyudāyudhaḥ /
devakīnandanaḥ śrīśo nandagopapriyātmajaḥ // BndP_2,36.23 //
yamunāvegasaṃhārī balabhadrapriyānujaḥ /
pūtanājīvitaharaḥ śakaṭāsurabhañjanaḥ // BndP_2,36.24 //
nandaprajajanānandī saccidānandavigrahaḥ /
navanītaviliptāṅgo navanītanaṭo 'naghaḥ // BndP_2,36.25 //
navanītalavāhārī mucukundaprasādakṛt /
ṣoḍaśastrīsahasreśastribhaṅgī madhurākṛtiḥ // BndP_2,36.26 //
śukavāgamṛtābdhīndurgovindo govidāṃpatiḥ /
vatsapālanasaṃcārī dhenukāsuramarddanaḥ // BndP_2,36.27 //
tṛṇīkṛtatṛṇāvartto yamalārjunabhañjanaḥ /
uttālatālabhettā ca tamālaśyāmalā kṛtiḥ // BndP_2,36.28 //
gopagopīśvaro yogī sūryakoṭisamaprabhaḥ /
ilāpatiḥ parañjyotiryādavendro yadūdvahaḥ // BndP_2,36.29 //
vanamālī pītavāsāḥ pārijātāpaharakaḥ /
govarddhanācaloddharttā gopālaḥ sarvapālakaḥ // BndP_2,36.30 //
ajo nirañjanaḥ kāmajanakaḥ kañjalocanaḥ /
madhuhā mathurānātho dvārakānāthako balī // BndP_2,36.31 //
vṛndāvanāntasaṃcārī tulasīdāmabhūṣaṇaḥ /
syamantakamaṇerharttā naranārāyaṇātmakaḥ // BndP_2,36.32 //
kubjākṛṣṭāṃbaradharo māyī paramapūruṣaḥ /
muṣṭikāsuracāṇūramallayuddhaviśāradaḥ // BndP_2,36.33 //
saṃsāravairī kaṃsārirmurārirnarakāntakaḥ /
anādi brahmacārī ca kṛṣṇāvyasanakarṣakaḥ // BndP_2,36.34 //
śiśupālaśiraschettā duryodhanakulāntakṛta /
vidurākrūravarado viśvarūpapradarśakaḥ // BndP_2,36.35 //
satyavāksatyasaṃkalpaḥ satyabhāmārato jayī /
subhadrāpūrvajo viṣṇurbhīṣmamuktipradāyakaḥ // BndP_2,36.36 //
jagadgururjagannātho veṇuvādya viśāradaḥ /
vṛṣabhāsuravidhvaṃsī bakārirbāṇabāhukṛt // BndP_2,36.37 //
yudhiṣṭirapratiṣṭhātā barhibarhāvataṃsakaḥ /
pārthasārathiravyakto gītāmṛtamahodadhiḥ // BndP_2,36.38 //
kālīyaphaṇimāṇikyarañjitaḥ śrīpadāṃbujaḥ /
dāmodaro yajñabhoktā dānavaidravināśanaḥ // BndP_2,36.39 //
nārāyaṇaḥ paraṃ brahma pannagāśanavāhanaḥ /
jalakrīḍāsamāsaktagopīvastrāpahārakaḥ // BndP_2,36.40 //
puṇyaślokastīrthapādo vedavedyo dayānidhiḥ /
sarvatīrthānmakaḥ sarvagraharūpī parātparaḥ // BndP_2,36.41 //
ityevaṃ kṛṣṇadevasya nāmnāmaṣṭottaraṃ śatam /
kṛṣṇona kṛṣṇabhaktena śrutvā gītāmṛtaṃ purā // BndP_2,36.42 //
stotraṃ kṛṣṇapriyakaraṃ kṛtaṃ tasmānmayā śrutam /
kṛṣṇapremāmṛtaṃ nāma paramānandadāyakam // BndP_2,36.43 //
atyupadravaduḥ khaghnaṃ paramāyuṣya varddhanam /
dānaṃ vrataṃ tapastīrthaṃ yatkṛtaṃ tviha janmani // BndP_2,36.44 //
paṭhatāṃ śṛṇvatāṃ caiva koṭikoṭiguṇaṃ bhavet /
putrapradamaputrāṇāmagatī nāṃ gatipradam // BndP_2,36.45 //
dhanavāhaṃ daridrāṇāṃ jayecchūnāṃ jayāvaham /
śiśūnāṃ gokulānāṃ ca puṣṭidaṃ puṇyavarddhanam // BndP_2,36.46 //
bālarogagrahādīnāṃ śamanaṃ śāntikārakam /
ante kṛṣṇasmaraṇadaṃ bhavatāpatrayāpaham // BndP_2,36.47 //
asiddhasādhakaṃ bhadre japādikaramātmanām /
kṛṣṇāya yādavendrāya jñānamudrāya yogine // BndP_2,36.48 //
nāthāya rukmiṇīśāya namo vedāntavedine /
imaṃ mantraṃ mahādevi japanneva divā niśam // BndP_2,36.49 //
sarvagrahānugrahabhāksarvapriyatamo bhavet /
putrapautraiḥ parivṛtaḥ sarvasiddhisamṛddhimān // BndP_2,36.50 //
niṣevya bhogānante 'pikṛṣṇāsāyujyamāpnuyāt /
agastya uvāca
etāvadukto bhāgavānananto mūrttistu saṃkarṣaṇasaṃjñitā vibho // BndP_2,36.51 //
dharādharo 'laṃ jagatāṃ dharāyai nirdiśya bhūyo virarāma mānadaḥ /
tatastu sarve sanakādayo ye samāsthitāstatparitaḥ kathādṛtāḥ /
ānanda pūrṇṇaṃbunidhau nimagnāḥ sabhājayāmāsurahīśvaraṃ tam // BndP_2,36.52 //
ṛṣaya ūcuḥ
namo namaste 'khilaviśvābhāvana prapannabhaktārttiharāvyayātman /
dharādharāyāpi kṛpārṇavāya śeṣāya viśvaprabhave namaste // BndP_2,36.53 //
kṛṣṇāmṛtaṃ naḥ paripāyitaṃ vibho vidhūtapāpā bhavatā kṛtā vayam /
bhavādṛśā dīnadayālavo vibho samuddharantyeva nijānhi saṃnatān // BndP_2,36.54 //
evaṃ namaskṛtya phaṇīśa pādayormano vidhāyākhilakāmapūrayoḥ /
pradakṣiṇīkṛtya dharādharādharaṃ sarve vayaṃ svāvasathānupāgatāḥ // BndP_2,36.55 //
iti te 'bhihitaṃ rāma stotraṃ premāmṛtābhidham /
kṛṣṇasya rādhākāntasya siddhidam // BndP_2,36.56 //
idaṃ rāma mahābhāga stotraṃ paramadurlabham /
śrutaṃ sākṣādbhagavataḥ śeṣātkathayataḥ kathāḥ // BndP_2,36.57 //
yāvanti mantrajālāni stotrāṇi kavacāni ca // BndP_2,36.58 //
trailokye tāni sarvāṇi siddhyantyevāsya śīlanāt /
vasiṣṭha uvāca
evamuktvā mahārāja kṛṣṇapremāmṛtaṃ stavam /
yāvadvyarasīṃtsa munistāvatsvaryānamāgatam // BndP_2,36.59 //
caturbhiradbhutaiḥ siddhaiḥ kāmarūpairmanojavaiḥ /
anuyātamathotplutya strīpuṃsau hariṇau tadā /
agastyacaraṇau natvā samāruruhaturmudā // BndP_2,36.60 //
divyadehadharau bhūtvā saṃkhacakrādicihnitau /
gatau ca vaiṣṇavaṃ lokaṃ sarva devana maskṛtam /
paśyatāṃ sarvabhūtānāṃ bhārgavāgastyayostathā // BndP_2,36.61 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya
upoddhātapāde bhārgavacarite ṣaṭtriṃśattamo 'dhyāyaḥ // 36//


_____________________________________________________________


vasiṣṭha uvāca
dṛṣṭvā paraśurāmastu tadāścaryaṃ mahādbhutam /
jagāda sarvavṛttāntaṃ mṛgayostu yathāśrutam // BndP_2,37.1 //
tacchrutvā bhagavānsākṣādagastyaḥ kuṃbhasaṃbhavaḥ /
modamāna uvācedaṃ bhārgavaṃ purataḥ sthitam // BndP_2,37.2 //
agastya uvāca
śṛṇu rāma mahābhāga kāryākārviśārada /
hitaṃ vadāmi yatte 'dya tatkuruṣva samāhitaḥ // BndP_2,37.3 //
ito vidūre sumahatsthānaṃ viṣṇoḥ sudurlabham /
padāni yatra dṛśyante nyastāni sumāhātmanā // BndP_2,37.4 //
yatra gaṅgā samudbhūtā vāmasya mahātmanaḥ /
padāgrātkramato lokāṃstadbalestu vinigrahe // BndP_2,37.5 //
tatra gatvā stavaṃ cedaṃ māsamaikamananyadhīḥ /
paṭhasva niyamenaiva niyato niyatāśanaḥ // BndP_2,37.6 //
yattvayā kavacaṃ pūrvamabhyastaṃ siddhimicchatā /
śatrūṇāṃ nigrahārthāya tacca te siddhidaṃ bhavet // BndP_2,37.7 //
vasiṣṭha uvāca
eva mukto hyagastyena rāmaḥ śatrunibarhaṇaḥ /
namaskṛtya munīṃ śāntaṃ nirjagāmāśramādbahiḥ // BndP_2,37.8 //
punastenaiva mārgeṇa saṃprāptastatra satvaram /
yatrottarātpadanyāsānnirgatā svarṇadī nṛpa // BndP_2,37.9 //
tatra vāsaṃ prakalpyāsāvakṛtavraṇasaṃyutaḥ /
samabhyasyatstavaṃ divyaṃ kṛṣmapremāmṛtābhidham // BndP_2,37.10 //
nityaṃ vrajapatestasya stotraṃ tuṣṭo 'bhavaddhariḥ /
jagāma darśanaṃ tasya jāmadagnyasya bhūpate // BndP_2,37.11 //
caturvyūhādhipaḥ sākṣātkṛṣṇaḥ kamalalocanaḥ /
kirīṭaṃnārkavarṇena kuṇḍalābhyāṃ ca rājitaḥ // BndP_2,37.12 //
kaustubhodbhāsitoraskaḥ pītavāsā dhanaprabhaḥ /
muralīvādanaparaḥ sākṣānmohanarūpadhṛk // BndP_2,37.13 //
taṃ dṛṣṭvā sahasotthāya jāmadagnyo mudānvitaḥ /
praṇamya daṇḍavadbhamau tuṣṭāva prayato vibhum // BndP_2,37.14 //
paraśurām uvāca
namo namaḥ kāraṇavigrahāya prapannapālāya surārttihāriṇe /
brahmeśaviṣṇvidramukhastutāya nato 'smi nityaṃ parameśvarāya // BndP_2,37.15 //
yaṃ vedavādairvividhaprakārairnirṇetumīśānamukhā na śaknuyuḥ /
taṃ tvāmanirdeśyamacaṃ purāmamanantamīḍe bhava me dayāparaḥ // BndP_2,37.16 //
yastveka īśo nijavāñcchitaprado dhatte tanūrlokavihāra rakṣaṇe /
nānā vidhā devamanuṣyatiryagyādaḥ su bhūmerbharavāraṇāya // BndP_2,37.17 //
taṃ tvāmahaṃ bhaktajanānuraktaṃ viraktamatyantamapīndirādiṣu /
svayaṃ samakṣaṃvyabhicāraduṣṭacittāsvapi premanibaddhamānasam // BndP_2,37.18 //
yaṃ vai prasannā asurāḥ surā narāḥ sakinnarāstiryakeyonayo 'pi hi /
gatāḥ svarūpaṃ nikhalaṃ vihāya te dehastryapatyārthamamatvamīśvara // BndP_2,37.19 //
taṃ devadevaṃ bhajatāmabhīpsitapradaṃ nirīhaṃ guṇavarjitaṃ ca /
acintyamavyaktamaghaughanāśanaṃ prāpto 'raṇaṃ premanidhānamādarāt // BndP_2,37.20 //
tapanti tāpairvividhaiḥ svadehamanye tu yajñairvividhairyajanti /
svapne 'pi te rūpamalaukikaṃvibho paśyanti naivārthanibaddhavāsanāḥ // BndP_2,37.21 //
ye vai tvadīyaṃ caraṇaṃ bhavaśramānnirviṇmacittā vidhivatsmaranti /
namanti bhaktyātha samarcayanti vai parasparaṃ saṃsadi varṇayanti // BndP_2,37.22 //
tenaikajanmodbhavapaṅkabhedanaprasaktacittā bhavatoṃ'ghripadme /
taranti cānyānapi tārayanti hi bhavauṣadhaṃ nāma sudhā taveśa // BndP_2,37.23 //
ahaṃ prabho kāmanibaddhacitto bhavantamāryaṃ vividhaprayatnaiḥ /
ārādhayaṃ nātha bhavānabhijñaḥ kiṃ te ha vijñāpyamihāsti loke // BndP_2,37.24 //
vasiṣṭha uvāca
ityevaṃ jāmadagnyaṃ tu stuvantaṃ praṇataṃ puraḥ /
uvācāgādhayā vācā mohayanniva māyayā // BndP_2,37.25 //
kṛṣṇa uvāca
hanta rāma mahābhāga siddhaṃ te kāryamuttamam /
kavacasya stavasyāpi prabhāvādavadhāraya // BndP_2,37.26 //
hatvā taṃ kārttavīryaṃ hi rājānaṃ dṛptamānasam /
sādhayitvā piturvairaṃ kuru niḥkṣatriyāṃ mahīm // BndP_2,37.27 //
mama cakrāvatāro hi kārttavīryo dharātale /
kṛtakāryo dvijaśreṣṭa taṃ samāpaya mānada // BndP_2,37.28 //
adya prabhṛti loke 'sminnaṃśāveśena me bhavān /
cariṣyati yathā kālaṃ karttā harttā svayaṃ prabhuḥ // BndP_2,37.29 //
caturviśe yuge vatsa tretāyāṃ raghuvaṃśajaḥ /
rāmo nāma bhaviṣyāmi caturvyūhaḥ sanātanaḥ // BndP_2,37.30 //
kausalyānandajanako rājño daśarathādaham /
tadā kauśikayajñaṃ tu sādhayitvā salakṣmaṇaḥ // BndP_2,37.31 //
gamiṣyāmi mahābhāga janakasya pura mahat /
tatreśacāpaṃ nirbhajya pariṇīya videhajām // BndP_2,37.32 //
tadā yāsyannayodhyāṃ te hariṣye teja unmadam /
vasiṣṭha uvāca
kṛṣṇa evaṃ samadiśya jāmadagnyaṃ taponidhim /
paśyatoṃ'tardadhe tatra rāmasya mumahātmanaḥ // BndP_2,37.33 //
iti śrībrahāmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya
upoddhātapāde bhargavacarite saptatriṃśattamo 'dhyāyaḥ // 37//


_____________________________________________________________


vasiṣṭha uvāca
antarddhānaṃ gate kṛṣṇe rāmastu sumahāyaśāḥ /
samudriktamathātmānaṃ mene kṛṣṇānubhāvataḥ // BndP_2,38.1 //
akṛtavraṇasaṃyuktaḥ pradīptāgniriva jvalan /
samāyāto bhārgavo 'sīpurīṃ mahiṣmatīṃ prati // BndP_2,38.2 //
yatra pāpaharā puṇyā narmadā saritāṃ varā /
punāti darśanādeva prāṇinaḥ pāpino hyapi // BndP_2,38.3 //
purā traya hareṇāpi niviṣṭena mahātmanā /
tripurasya vināśāya kṛto yatno mahīpate // BndP_2,38.4 //
tatra kiṃ varṇyate puṇyaṃ nṛṇāṃ devasvarūpiṇām /
sadṛṣṭvā narmadāṃ bhūpa bhargavaḥ kulanandanaḥ // BndP_2,38.5 //
namaścakāra suprītaḥ śatrusādhanatatparaḥ /
namo 'stu narmade tubhyaṃ haradehasamudbhave // BndP_2,38.6 //
kṣipraṃ nāśaya śatrūnme varadā bhava śobhane /
ityevaṃ sa namaskṛtya narmadāṃ pāpanāśinīm // BndP_2,38.7 //
dūtaṃ prasthāpayāmāsa kārttavīryārjunaṃ prati /
dūta rājātvayā vācyo yadahaṃ vacmi te 'nagha // BndP_2,38.8 //
na saṃdehastvayā kāryo dūtaḥ kvāpi na badhyate /
yadbalaṃ tu samāśritya jamadagnimuniṃ nṛpaḥ // BndP_2,38.9 //
tirastvaṃ kṛtavānmūḍha tatputro yoddhumāgataḥ /
śīghraṃ nirgaccha mandātmanyuddhaṃ rāmāya dehi tat // BndP_2,38.10 //
bhārgavaṃ tvaṃ samāsādya gaccha lokāntaraṃ tvarā /
ityevamuktvā rājānaṃ śrutvā tasya vacastathā // BndP_2,38.11 //
śīghramāgaccha bhadraṃ te vilaṃbo neha śasyate /
tenaivamukto dūtastu gato haihayabhūpatim // BndP_2,38.12 //
rāmoditaṃ tatsakalaṃ śrāvayāmāsa saṃsadi /
sa rājātreyabhaktastu mahābalaparākramaḥ // BndP_2,38.13 //
cukrodha śrutvā vācyaṃ taddūtamuttaramāvahat /
kārttavīrya uvāca
mayā bhujabalenaiva dattadattena medinī // BndP_2,38.14 //
jitā prasahya bhūpālānbaddhvānīya nijaṃ puram /
tadbalaṃ mayi vartteta yuddhaṃ dāsye tavādhunā // BndP_2,38.15 //
ityutkvā visasarjjāśu dūtaṃ haihayabhūpatiḥ /
senādhyakṣaṃ samāhūya provāca vadatāṃ varaḥ // BndP_2,38.16 //
sajjaṃ kuru mahābhāga sainyaṃ me vīrasaṃmataḥ /
yotsye rāmeṇa bhṛguṇā vilaṃbo mā bhavatviti // BndP_2,38.17 //
evamukto mahāvīraḥ senādhyakṣaḥ pratāpanaḥ /
sainyaṃ sajjaṃ vidhāyāśu caturaṅga nyavedayat // BndP_2,38.18 //
sainyaṃ sajjaṃ samākarṇya kārttavīryo nṛpo mudā /
sūtopanītaṃ svarathamāruroha viśāṃpate // BndP_2,38.19 //
tasya rājñaḥ samantāttu sāmantā maṇḍaleśvarāḥ /
anekākṣauhiṇīyuktāḥ parivāryopatasthire // BndP_2,38.20 //
nāgāstu koṭiśastatra hayasyandanapattayaḥ /
asaṃkhyātā mahārāja sainye sāgarasannibhe // BndP_2,38.21 //
dṛśyante tatra bhūpālā nānāvaṃśasamudbhavāḥ /
mahāvīrā mahākāyā nānāyuddhaviśāradāḥ // BndP_2,38.22 //
nānāśastrāstrakuśalā nānāvāhagatā nṛpāḥ /
nānālaṅkārasaṃyuktā mattā dānavibhūṣitāḥ // BndP_2,38.23 //
mahāmātrakṛteddeśā bhānti nāgā hyanekaśaḥ /
nānājñātisamutpannā hayāḥ pavanaraṃhasaḥ // BndP_2,38.24 //
plavanto bhānti bhūpāla sādibhiḥ kṛtaśikṣaṇāḥ /
syandanāni sudīrghāṇi javanāśvayutāni ca // BndP_2,38.25 //
cakranirghoṣayuktāni prāvṛṇmeghopamāni ca /
padātayastu rājante khaḍgacarmadharā nṛpa // BndP_2,38.26 //
ahaṃpūrvamahaṃpūrvamityahaṃpūrvakānvitāḥ /
yadā pracalitaṃ sainyaṃ kārttavīryārjunasya vai // BndP_2,38.27 //
tadā prācchāditaṃ vyoma rajasā ca diśo daśa /
nānāvāditranirghoṣairhayānāṃ hreṣitaistathā // BndP_2,38.28 //
gajānāṃ bṛṃhitai rājanvyāptaṃ gaganamaṇḍalam /
mārge dadarśa rājendro viparītāni bhūpate // BndP_2,38.29 //
śakunāni raṇe tasya mṛtyudautyakarāṇi ca /
muktakeśāṃ chinnanāsāṃ rudatīṃ ca digaṃbarām // BndP_2,38.30 //
kṛṣṇavastraparīdhānāṃ vanitāṃ sa dadarśa ha /
kucailaṃ patitaṃ bhagnaṃ nagnaṃ kāṣāyavāsasam // BndP_2,38.31 //
aṅgahīnaṃ dadarśāsau naraṃ duḥśitamānasam /
godhāṃ ca śaśakaṃ śalyaṃ riktakumbhaṃ sarīmṛpam // BndP_2,38.32 //
kārpāsaṃ kacchapaṃ tailaṃ lavaṇaṃ cāsthikhaṇḍakam /
svadakṣiṇe śṛgālaṃ ca kurvantaṃ bhairvaṃ ravam // BndP_2,38.33 //
rogiṇaṃ puṃlkasaṃ caiva vṛṣaṃ ca śyenabhallukau /
dṛṣṭvāpi prayayau yoddhuṃ kālapāśāvṛto hajhāt // BndP_2,38.34 //
narmadottaratīrastho hyakṛtavraṇasaṃyutaḥ /
vaṭacchāyāsamāsīno rāmo 'paśyadupāgatam // BndP_2,38.35 //
kārttavīryaṃ nṛpavaraṃ śatakoṭinṛpānvitam /
sahasrākṣauhiṇīyuktaṃ dṛṣṭvā babhūva ha // BndP_2,38.36 //
adya me siddhimāyātaṃ kāryaṃ cirasamīhitam /
yaddṛṣṭigocaro jātaḥ kārtavīryo nṛpādhamaḥ // BndP_2,38.37 //
ityevamuktvā cotthāya dhṛtvā paraśumāyudham /
vyañjṛbhatārināśāyasiṃhaḥ kruddho yathā tathā // BndP_2,38.38 //
dṛṣṭvā samudyataṃ rāmaṃ sainikānāṃ vadhāya ca /
cakaṃpire bhṛśaṃ sarve mṛtyoriva śarīriṇaḥ // BndP_2,38.39 //
sa yatra yatrānilaraṃhasaṃ bhṛguścikṣepa roṣeṇa yutaḥ paraśvadham /
tatastataśchinnabhujorukaṅgharā nāgā hayāḥ śūranarā nipetuḥ // BndP_2,38.40 //
yathā gajendro madayuksamantato nālaṃ vanaṃ bharddayati pradhāvan /
tathaiva rāmo 'pi manonilaujā vimarddayāmāsa nṛpasya senām // BndP_2,38.41 //
dṛṣṭvā tamitthaṃ praharantamojasā rāmaṃ raṇe śastrabhṛtāṃ variṣṭham /
udyamya cāpaṃ mahadāsthito rathaṃ sṛjyaṃ ca kṛtvā kilamansyarājaḥ // BndP_2,38.42 //
ākṛṣya vāṇānanalogratejasaḥ samākiranbhārgavamāsasāda /
dṛṣṭvā tamāyāntamatho mahātmā rāmo gṛhītvā dhanuṣaṃ mahogram // BndP_2,38.43 //
vāyavyamastraṃ vidadhe ruṣāpluto nivārayanmaṅgalabāṇavarṣam /
sa cāpi rājātibalo manasvī sasarja rāmāya tu parvatāstram // BndP_2,38.44 //
tastaṃbha tenātibalaṃ tadastraṃ vāyavyamiṣvastravidhānadakṣaḥ /
rāmo 'pi tatrātibalaṃ viditvā taṃ matsyarājaṃ vividhāstrapūgaiḥ // BndP_2,38.45 //
kirantamājau prasabhaṃ sumoca nārāyaṇāstraṃ vidhimantrayuktam /
nārāyaṇāstre bhṛguṇā prayukte rāmeṇa rājannṛpatervadhāya // BndP_2,38.46 //
diśastu sarvāḥ subhṛśaṃ hi tejasā prajajvalurmatsyapatiścakaṃpe /
rāmastu tasyātha vilakṣya kampaṃ bāṇaiścaturbhirnijaghāna vāhān // BndP_2,38.47 //
śareṇa caikena dhvajaṃ mahātmā ciccheda cāpaṃ ca śaradvayena /
bāṇena caikena prasahya sārathiṃ nipātya bhūmau rathamārddayattribhiḥ // BndP_2,38.48 //
tyaktvā rathaṃ bhūmigataṃ ca maṅgalaṃ paraśvadhenāśu jaghāna mūrddhani /
sa bhinnaśīrṣo rudhiraṃ vamanmuhurmarcchāmavāpyātha mamāra ca kṣaṇāt // BndP_2,38.49 //
tatsainyamastreṇa ca saṃpradagdhaṃ vināśamāyādatha bhasmasātkṣaṇāt /
tasminnipatite rājñi candravaṃśasamudbhave // BndP_2,38.50 //
maṅgale nṛpatiśreṣṭhe rāmo harṣamupāgataḥ // BndP_2,38.51 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyama bhāge tṛtīya
upoddhātapāde bhārgavacarite aṣṭātriṃśattamo 'dhyāyaḥ // 38//


_____________________________________________________________


vasiṣṭha uvāca
matsyarāje nipatite rājā yuddhaviśāradaḥ /
rājendrānprerayāmāsa kārttavīryo mahābalaḥ // BndP_2,39.1 //
bṛhadbalaḥ somadatto vidarbho mithileśvaraḥ /
niṣadhādhipatiścaiva magadhādhipatistathā // BndP_2,39.2 //
āyayuḥ samare yoddhaṃ bhārgavedreṇa bhūpate /
varṣantaḥ śarajālāni nānāyuddhaviśāradāḥ // BndP_2,39.3 //
vīrābhimāninaḥ sarve haihayasyājñayā tadā /
pinākahastaḥ sa bhṛgurjvaladagniśikhopamaḥ // BndP_2,39.4 //
cikṣepa nāgapāśaṃ ca ābhimantrya śarottamam /
tadastraṃ bhārgave dreṇa kṣiptaṃ saṃgrāmamūrddhani // BndP_2,39.5 //
cakartta gāruḍāstreṇa somadatto mahābalaḥ /
tataḥ kruddho mahābhāgo rāmaḥ śatruvidāraṇaḥ // BndP_2,39.6 //
rudradattena śūlena somadattaṃ jaghāna ha /
bṛhadbalaṃ ca gadayā vidarbhaṃ muṣṭinā tathā // BndP_2,39.7 //
maithilaṃ mudgareṇaiva śaktyā ca niṣadhādhipam /
māgadhañcaraṇāghātairastrajālena sainikān // BndP_2,39.8 //
nihatya nikhilāṃ senāṃ saṃhārāgnisamīraṇe /
dudrāva kārttavīryaṃ ca jāmadagnyo mahābalaḥ // BndP_2,39.9 //
dṛṣṭvā taṃ yoddhumāyāntaṃ rājāno 'nye mahārathāḥ /
kāryyākāryavidhānajñāḥ pṛṣṭe kṛtvā ca haihayam // BndP_2,39.10 //
rāmeṇa yuyudhuścaiva darśayantaśca sauhṛdam /
kānyakubjāśca śataśaḥ saurāṣṭrāvantayastathā // BndP_2,39.11 //
cakruśca śarajālāni rāmasya ca samantataḥ /
śarajālāvṛtasteṣāṃ rāmaḥ saṃgrāmamūrddhani // BndP_2,39.12 //
na cādṛśyata rājendra tadā sa tvakṛtavraṇaḥ /
sasmāra rāmacaritaṃ yaduktaṃ hariṇena vai // BndP_2,39.13 //
kuśalaṃ bhārgavendrasya yācamāno hariṃ muniḥ /
etasminneva kāle tu rāmaḥ śastrāstrakovidaḥ // BndP_2,39.14 //
vidhūya śarajālāni vāyavyāstreṇa mantravit /
udatiṣṭhadraṇākāṅkṣī nīhārādiva bhāskaraḥ // BndP_2,39.15 //
trirātraṃ samare rāmastaiḥ sārddhaṃ yuyudhe balī /
dvādaśākṣauhiṇīstatra ciccheda laghuvikramaḥ // BndP_2,39.16 //
rambhāstambhavanaṃ yadvat paraśvadhavarāyudhaḥ /
sarvāṃstānbhūpavargāṃśca tadīyaśca mahācamūḥ // BndP_2,39.17 //
dṛṣṭvā vinihatāṃ tena rāmeṇa sumahātmanā /
ājagāma mahāvīryaḥ sucandraḥ sūryavaṃśajaḥ // BndP_2,39.18 //
lakṣarājanyasaṃyuktaḥ saptākṣauhiṇisaṃyutaḥ /
tatrānekamahāvīrā garjantastoyadā iva // BndP_2,39.19 //
kaṃpayanto bhuvaṃ rājan yuyudhurbhārgaveṇa ca /
teḥ prayuktāni śastrāṇi mahāstrāṇi ca bhūpate // BndP_2,39.20 //
kṣaṇena nāśayāmāsa bhārgavendraḥ pratāpavān /
gṛhītvā paraśuṃ divyaṃ kālātakayamopamam // BndP_2,39.21 //
kālayansakalā senāṃ ciccheda bhugunandanaḥ /
karṣakastu yathā kṣetre pakvaṃ dhānyaṃ tathā tṛṇam // BndP_2,39.22 //
niśeṣayati dātreṇa tathā rāmeṇa tatkṛtam /
lakṣarājanyasainyaṃ tadadṛṣṭvā rāmeṇa dāritam // BndP_2,39.23 //
sucandraḥ pṛthivīpālo yuyudhe saṃgare nṛpa /
tāvubhau tatra saṃkṣubdhau nānāśastrāstrakovidau // BndP_2,39.24 //
yuyudhāte mahāvīrau munīśanṛpatīśvarau /
rāmo 'smai yāni śastrāṇi cikṣepāstrāṇi cāpi hi // BndP_2,39.25 //
tāni sarvāṇi ciccheda sucandro yuddha paṇḍitaḥ /
tataḥ kruddho raṇe rāmaḥ sucandraṃ pṛthivīśvaram // BndP_2,39.26 //
kṛtapratikṛtābhijñaṃ jñātvopaspṛśya vāryatha /
nārāyaṇāstraṃ viśikhe saṃdadhe cānivāritam // BndP_2,39.27 //
tadastraṃ śatasūryābhaṃ kṣiptaṃ rāmeṇa dhīmatā /
hṛṣṭottīrya rathātsadyaḥ sucandraḥ praṇanāma ha // BndP_2,39.28 //
sarvāstrapūjyaṃ taccāpi nārāyaṇavinirmitam /
tamevaṃ praṇataṃ tyaktvā yathau nārāyamantikam // BndP_2,39.29 //
vismito 'bhūttadā rāmaḥ samare śatrasūdanaḥ /
dṛṣṭvā vyarthaṃ mahāstraṃ tadbhūpaṃ svasthaṃ vilokya ca // BndP_2,39.30 //
rāmaḥ śaktiṃ ca musalaṃ tomaraṃ paṭṭiśaṃ tathā /
gadāṃ ca paraśuṃ kopācchikṣepa nṛpamūrddhani // BndP_2,39.31 //
jagrāha tāni sarvāṇi sucandro līlayaiva hi /
cikṣepa śivaśūlaṃ ca rāmo nṛpataye yadā // BndP_2,39.32 //
babhūva puṣpamālāṃ ca tacchūlaṃ nṛpatergale /
dadarśa ca purastasya bhadrakālīṃ jagatprasūm // BndP_2,39.33 //
vahantīṃ muṇḍamālāṃ ca vikaṭāsyāṃ bhayaṅkarīm /
siṃhasthāṃ ca trinetrāṃ ca triśūlavaradhāriṇīm // BndP_2,39.34 //
dṛṣṭvā vihāya śastrāstraṃ namaskṛtya samaiḍata /
rāma uvāca
namostu te śaṅkaravallabhāyai jagatsavitryai samalaṅkṛtāyai // BndP_2,39.35 //
nānāvibhūṣābhiribhārigāyai prapannarakṣāvihitodyamāyai /
dakṣaprasūtyai himavadbhavāyai maheśvarārddhaṅgasamāsthitāyai // BndP_2,39.36 //
kālyai kalānāthakalādharāyai bhaktapriyāyai bhuvanādhipāyai /
tārābhidhāyai śivatatparāyai gaṇeśvarārādhitapādukāyai // BndP_2,39.37 //
parātparāyai parameṣṭhidāyai tāpatrayonmūlanacintanāyai /
jagaddhitāyāstapuratrayāyai bālādikāyai tripurābhidhāyai // BndP_2,39.38 //
samastavidyāsuvilāsadāyai jagajjananyai nihitāhitāyai /
bakānanāyai bahusākhyadāyai vidhvastanānāsuradānvāyai // BndP_2,39.39 //
varābhayālaṅkṛtadorlatāyai samastagīrvāṇanamaskṛtāyai /
pītāṃbarāyai pavanāśugāyai śubhapradāyai śivasaṃstutāyai // BndP_2,39.40 //
nāgārigāyai navakhaṇḍapāyai nīlācalābhāṃ galasatprabhāyai /
laghukramāyai lalitābhidhāyai lekhādhipāyai lavaṇākarāyai // BndP_2,39.41 //
lolekṣaṇāyai layavarjitāyai lākṣārasālaṅkṛtapaṅkajāyai /
ramābhidhāyai ratisupriyāyai rogāpahāyai racitākhilāyai // BndP_2,39.42 //
rājyapradāyai ramaṇotsukāyai ratnaprabhāyai rucirāṃbarāyai /
namo namaste parataḥ purastāt pārśvādharordhvaṃ ca namo namaste // BndP_2,39.43 //
sadā ca sarvatra namo namaste namo namaste 'khilavigrahāyai /
prasīda deveśi mama pratijñāṃ purā kṛtāṃ pālaya bhadrakāli // BndP_2,39.44 //
tvameva mātā ca pitā tvameva jagattrayasyāpi namo namaste /
vasiṣṭha uvāca
evaṃ stutā tadā devī bhadrakālī tarasvinī // BndP_2,39.45 //
uvāca bhārgavaṃ prītā varadānakṛtotsavā /
bhadrakālyuvāca
vatsa rāma mahābhāga prītāsmi tava sāṃpratam // BndP_2,39.46 //
varaṃ varaya matto yastvayā cābhyarthitā hṛdi /
rāma uvāca
mātaryadi varo deyastvayā me bhaktava tsale // BndP_2,39.47 //
tatsucandraṃ jaye yuddhe tavānugrahabhājanam /
iti me 'bhihitaṃ devi kuru prītena cetasā // BndP_2,39.48 //
yena kenāpyupāyena jaganmātarnamo 'stu te /
bhadrakālyuvāca
āgneyāstreṇa rājendraṃ sucandraṃ naya madgṛham // BndP_2,39.49 //
mamātipriyamadyaiva pārṣado me bhavatvayam /
vasiṣṭha uvāca
ityuktamākarṇya sa bhārgavendro devyāḥ priyaṃ kartumathodyato 'bhūt // BndP_2,39.50 //
prāṇānniyamyācamanaṃ ca kṛtvā sucandramuddiśya ca tatsamādadhe /
astraṃ prayuktaṃ nṛpatervadhāya rāmeṇa rājan prasabhaṃ tadā tat // BndP_2,39.51 //
dagdhvā vapurbhūtamayaṃ tadīyaṃ nināya lokaṃ paradevatāyāḥ /
tatastu rāmeṇa kṛtapraṇāmā sā bhadrakālo jagadādikartrī // BndP_2,39.52 //
antarhitābhūdatha jāmadagnyastasthau raṇebhūpavadhābhikāṅkṣī // BndP_2,39.53 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya
upoddhātapāde bhārgavacarite ekonacatvāriṃśattamo 'dhyāyaḥ // 39//


_____________________________________________________________


vasiṣṭha uvāca
sucandre patite rājan rājendrāṇāṃ śiromaṇau /
tatputraḥ puṣkarākṣastu rāmaṃ yoddhumathāgataḥ // BndP_2,40.1 //
sa rathastho mahāvīryaḥ sarvaśastrāstrakovidaḥ /
abhivīkṣya raṇetyugraṃ rāmaṃ kālātakopamam // BndP_2,40.2 //
cakāra śarajālaṃ ca bhārgavendrasya sarvataḥ /
muhūrttaṃ jāmadagnyo 'pi bāṇaiḥ saṃjhadito 'bhavat // BndP_2,40.3 //
tato niṣkamya sahasā bhārgavendro mahābalaḥ /
śarabandhānmahārāja samudaikṣata sarvataḥ // BndP_2,40.4 //
dṛṣṭvā taṃ puṣkārākṣaṃ tu sucandratanayaṃ tadā /
krodhamāhārayāmāsa didhakṣanniva pāvakaḥ // BndP_2,40.5 //
sa krodhena samāviṣṭo vāruṇaṃ samavāsṛjat /
tato meghāḥ samutpannā garjanto bhairavānnavān // BndP_2,40.6 //
vavṛṣurjaladhārābhiḥ plāvayanto dharāṃ nṛpa /
puṣkarākṣo mahāvīryo vāyavyāstrumavāsṛjat // BndP_2,40.7 //
tena te 'darśanaṃ nītāḥ sadya eva balāhakāḥ /
atha rāmo bhṛśaṃ kruddho brāhmaṃ tatrābhisaṃdadhe // BndP_2,40.8 //
puṣkarākṣo 'pi tenaiva vicakarṣa mahābalaḥ /
brāhma so 'pyāhitaṃ dṛṣṭvā daṇḍāhata ivāragaḥ // BndP_2,40.9 //
ghoraṃ paraśumādāya niḥśvasaṃstamadhāvata /
rāmasyādhāvatastatra puṣkarākṣo dhanurdharaḥ // BndP_2,40.10 //
saṃdadhe pañcaviśikhāndīptāsyānuragāniva /
ekaikena ca bāṇena hṛdi śīrṣe bhujadvaye // BndP_2,40.11 //
śikhāyāṃ ca kramādbhittvā tastaṃbha bhṛśa māturam /
sa caivaṃ pīḍīto rāmaḥ puṣkarākṣeṇa saṃyuge // BndP_2,40.12 //
kṣaṇaṃ sthitvā bhṛśaṃ dhāvanparaśuṃ mūrdhnyapatayāt /
śikhāmārabhya pādāntaṃ puthkarākṣaṃ dvidhākarot // BndP_2,40.13 //
patite śakale bhūmau tatkālaṃ paśyatā nṛṇām /
āścaryaṃ sumāhajjātaṃ divi caiva divau kasām // BndP_2,40.14 //
vidārya rāmastaṃ krodhātpuṣkarākṣa mahābalam /
tatsainyamadahatkruddhaḥ pāvako vipinaṃ yathā // BndP_2,40.15 //
yato yato dhāvati bhārgavendro mano 'nilaujāḥ praharanparaśvadham /
tatastato vājirathebhamānavā nikṛttagātrāḥ śataśo nipetuḥ // BndP_2,40.16 //
rāmeṇa tatrā tibalena saṃgare nihanyamānāstu paraśvadhena /
hā tāta mātastviti jalpamāṃnā bhasmībabhūvuḥ suvicūrṇitāstadā // BndP_2,40.17 //
muhūrttamātreṇa ca bhārgaveṇa tatpuṣkarākṣasya balaṃ samagram /
anekarājanyakulaṃ hateśvaraṃ itaṃ navākṣauhiṇikaṃ bhṛśāturam // BndP_2,40.18 //
patite puṣkarākṣe tu kārttavīryārjunaḥ svayam /
ājagāma mahāvīryaḥ suvarṇarathamāsthitaḥ // BndP_2,40.19 //
nānāśastrasamākīrṇaṃ nānāratnaparicchadam /
daśanalvapramāṇaṃ ca śatavājiyutaṃ nṛpaḥ // BndP_2,40.20 //
yute bāhusahasreṇa nānāyudhadhareṇa ca /
babhau svarlokamārokṣyandehati sukṛtī yathā // BndP_2,40.21 //
putrāstasya mahāvīryāḥ śataṃ yuddhaviśāradāḥ /
senāḥ saṃvyūhya saṃtasthuḥ saṃgrāme piturājñayā // BndP_2,40.22 //
kārttavīryastu balavānrāmaṃ dṛṣṭvā raṇājire /
kālāntakayamaprakhyaṃ yoddhuṃ samupacakrame // BndP_2,40.23 //
dakṣe pañcaśataṃ bāṇānvāme pañcaśataṃ dhanuḥ /
jagrā ha bhārgavendrasya samare jetumudyataḥ // BndP_2,40.24 //
bāṇavarṣaṃ cakārātha rāmasyopari bhūpate /
yathā balāhako vīra parvatopari varṣati // BndP_2,40.25 //
bāṇavarṣeṇa nenājau satkṛto bhṛgunandanaḥ /
jagrāha svaghanurdivyaṃ bāṇavarṣaṃ tathākarot // BndP_2,40.26 //
tāvubhauraṇasaṃdṛptau tadā bhārgavahaihayau /
cakraturyaddhamatulaṃ tumulaṃ lomaharṣaṇam // BndP_2,40.27 //
brahmāstraṃ ca sabhūpālaḥ saṃdadhe raṇamūrddhani /
vadhāya bhārgavendrasya sarvaśastrāstradhṛgabalī // BndP_2,40.28 //
rāmo 'pi vāryupaspṛśya brahmaṃ brāhmaya saṃdadhe /
tato vyomni sadā sakte dve cāpya stre narādhipa // BndP_2,40.29 //
vavṛdhāte jagatprānte tejasā jvalanārkavat /
trayo lokāḥ sapātālā dṛṣṭvā tanmahadadbhutam // BndP_2,40.30 //
jvaladastrayugaṃ taptā menire 'syopasaṃyamam /
rāmastadā vīkṣya jagatpraṇāśaṃ jagannivāsoktamathāsmarattadā // BndP_2,40.31 //
rakṣā vidheyādya mayāsya saṃyamo nivāraṇīyaḥ paramāṃśadhāriṇā /
iti vyavasya prabhurugratejā netradvayenātha tadastrayugamam // BndP_2,40.32 //
pītvātirāmaṃ jagadākalayya tasthau kṣaṇaṃ dhyānagato mahātmā /
dhyānaprabhāveṇa tatastu tasya brahmāstrayugmaṃ vigataprabhāvam // BndP_2,40.33 //
papāta bhūmau sahasātha tatkṣaṇaṃ sarvaṃ jagatsvāsthyamupājagāma /
sa jāmadagnyo mahātāṃ mahīyānsraṣṭuṃ tathā pālayituṃ nihantum // BndP_2,40.34 //
vibhustathāpīha nijaṃprabhāvaṃ gopāyituṃ lokavidhiṃ cakāra /
dhanurddharaḥ śūratamo mahasvānsadagraṇīḥ saṃsadi tathyavaktā // BndP_2,40.35 //
kalākalāpeṣu kṛtaprayatno vidyāsu śāstreṣu budho vidhijñaḥ /
evaṃ nṛloke prathayansvabhāvaṃ sarvāṇi kalyāni karoti nityam // BndP_2,40.36 //
sarve tu lokā vijitāstu tena rāmeṇa rājanyaniṣūdanena /
evaṃ sa rāmaḥ prathitaprabhāvaḥ praśāmayitvā tu tadastrayugmam // BndP_2,40.37 //
punaḥ pravṛtto nidhanaṃ prakartuṃ raṇāgaṇe haihayavaṃśaketoḥ /
tuṇīrataḥ patriyugaṃ gṛhītvā puṅkhe nidhāyātha dhanurjyakāyām // BndP_2,40.38 //
ālakṣya lakṣyaṃ nṛpakarṇayugmaṃ cakartta cūḍāmaṇihartukāmaḥ /
sa kṛttakarṇo nṛpatirmahātmā vinirjitāśeṣajagatpravīraḥ // BndP_2,40.39 //
mene nijaṃ vīryamiha praṇaṣṭaṃ rāmeṇa bhūmīśatiraskṛtātmā /
kṣaṇaṃ dharādhīśatanurvivarṇā gatānubhāvā nṛpaterbabhūva // BndP_2,40.40 //
lekhyeva saccitrakaraprayuktā sudīnacittasya vilakṣyate 'ga /
tataḥ sa rājā nijavīryavaibhavaṃ samastalokādhikatāṃ prayātam // BndP_2,40.41 //
vicintya paulastyajayādilabdhaṃ śocannivāsītsa jayābhikāṅkṣīṃ /
dadhyau punarmīlitalocano nṛpau dattaṃ tamātreyakulapradīpam // BndP_2,40.42 //
yasya prabhāvānugṛhīta ojasā tiraścakārā khilalokapālakān /
yadāsya hṛdyeṣa mahānubhāvo dattaḥ prayāto na hi darśanaṃ tadā // BndP_2,40.43 //
khinno 'timātraṃ dharaṇīpatistadā punaḥ punardhyānapathaṃ jagāma /
sa dhyāyamāno 'pi na cājagāma datto manogocaramasya rājan // BndP_2,40.44 //
tapasvino dāntatamasya sādhoranāgaso duṣkṛtikāriṇo vibhuḥ /
evaṃ yadātrestanayo mahātmā dṛṣṭo na ca dhyānapathe nṛpeṇa // BndP_2,40.45 //
tadātiduḥ khena vidūyamānaḥ śokena mohena yuto babhūva /
taṃ śokamagnaṃ nṛpatiṃ mahātmā rāmo jagādākhilacittadarśī // BndP_2,40.46 //
mā śokabhāvaṃ nṛpate prayāhi naivānuśocanti mahānubhāvāḥ /
yaste varāyābhavamādisarge sa eva cāhaṃ taṃva sādanāya // BndP_2,40.47 //
samāgatastvaṃ bhavadhīracittaḥ saṃgrāmakāle na viṣādacarcā /
sarvo hi lokaḥ svakṛtaṃ bhunakti śubhāśubhaṃ daivakṛtaṃ vipāke // BndP_2,40.48 //
anyonako 'pyasya śubhāśubhasya viparyayaṃ kartumalaṃ nareśa /
yatte supuṇyaṃ bahujanmasaṃcitaṃ teneha dattasya varārhapātram // BndP_2,40.49 //
jāto bhavānadya tu duṣkṛtasya phalaṃ prabhuṅkṣva tvamihārjitasya /
gururvimatyāpakṛtastvayā me yatastataḥ karṇanikṛntanaṃ te // BndP_2,40.50 //
kṛtaṃ mayā paśya harantamojasā cūḍāmaṇiṃ māmapatdṛtya te yaśaḥ /
ityevamuktvā sa bhṛgurmahātmā niyojya bāṇaṃ ca vikṛṣya cāpam // BndP_2,40.51 //
cikṣepa rājñaḥ sa tu lāghavena cchittvā maṇiṃ rāmamamupājagāma /
tadvīkṣya karmāsya muneḥ sutasya sa cārjuno haihayavaṃśadharttā // BndP_2,40.52 //
samudyato 'bhūtpunarapyudāyudhastaṃ hantumājau dvijamātmaśatrum /
śūlaśaktigadācakrakhaḍhgapaṭṭiśatomaraiḥ // BndP_2,40.53 //
nānāpraharaṇaiścānyairājaghāna dvijātmajam /
sa rāmo lāghavenaiva saṃprakṣiptānyanena ca // BndP_2,40.54 //
śūlādīni cakarttāśu madhya eva nijāśugaiḥ /
sa rājā vāryupaspṛśya sasarjāgneyamuttamam // BndP_2,40.55 //
astraṃ rāmo vāruṇena śamayāmāsa satvaram /
gāndharvaṃ vidadhe rājā vāyavyenāhanadvibhum // BndP_2,40.56 //
nāgāstraṃ gāruḍenāpi rāmaściccheda bhūpate /
dattena dattaṃ yacchūlamavyarthaṃ mantrapūrvakam // BndP_2,40.57 //
jagrāha samare rājā bhārgavasya vadhāya ca /
tacchūlaṃ śatasūryābhamanivāryaṃ surāsuraiḥ // BndP_2,40.58 //
cikṣepa rāmamuddiśya samagreṇa balena saḥ /
mūrdhni tadbhārgavasyātha nipapāta mahīpate // BndP_2,40.59 //
tena śūlaprahāreṇa vyathito bhārgavastadā /
mūrcchāmavāpa rājendra papāta ca hariṃ smaran // BndP_2,40.60 //
patite bhārgave tatra sarve devā bhayākulāḥ /
samājagmuḥ puraskṛtya brahmaviṣṇumaheśvarān // BndP_2,40.61 //
śaṅkarastu mahājñānī sākṣānmṛtyuñjayaḥ prabhuḥ /
bhārgavaṃ jīvayāmāsa saṃjīvanyā sa vidyayā // BndP_2,40.62 //
rāmastu cetanāṃ prāpya dadarśa purataḥ surān /
praṇanāma ca rājendra bhaktyā brahmādikāṃstu tān // BndP_2,40.63 //
te stutā bhārgavendreṇa sadyo 'darśanamāgatāḥ /
sa rāmo vāryuspṛśya jajāpa kavacaṃ tu tat // BndP_2,40.64 //
utthitaśca susaṃrabdho nirdahanniva cakṣuṣā /
smṛtvā pāśupataṃ cāstraṃ śivadattaṃ sa bhārgavaḥ // BndP_2,40.65 //
sadyaḥ saṃhṛtavāṃstattu kārttavīryaṃ mahābalam /
sa rājā dattabhaktastu viṣṇoścakraṃ sudarśanam /
praviṣṭo bhasmasājjātaṃ śarīraṃ bāhunandana // BndP_2,40.66 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya
upoddhātapāde bhārgavacarite kārttavīryavadho nāma catvāriṃśattamo 'dhyāyaḥ // 40//

_____________________________________________________________


vasiṣṭha uvāca
dṛṣṭvā piturvadhaṃ ghoraṃ tatputrāste śataṃ tvarā /
vārayāmāsuratyugraṃ bhārgavaṃ svabaleḥ pṛthak // BndP_2,41.1 //
ekaikākṣaihiṇīyuktāḥ sarve te yuddhadurmadāḥ /
saṃgrāmaṃ tumulaṃ cakruḥ saṃrabdhāstu piturvadhāt // BndP_2,41.2 //
rāmastu dṛṣṭvā tatputrāñchūrānraṇaviśāradān /
paraśvadhaṃ samādāya yuyudhe taiśca saṃgare // BndP_2,41.3 //
tāṃ senāṃ bhagavānrāmaḥ śatākṣauhiṇisaṃmitām /
nijaghāna tvarāyukto muhurttadvayamātrataḥ // BndP_2,41.4 //
niḥśeṣitaṃ svasainyaṃ tu kuṭhāreṇaiva līlayā /
dṛṣṭvā rāmeṇa tesarve yuyudhurvīryasaṃmatāḥ // BndP_2,41.5 //
nānāvidhāni divyāni praharanto mahojasaḥ /
parito maṇḍalaṃ cakrurbhārgavasya mahātmanaḥ // BndP_2,41.6 //
atha rāmo 'pi balavāṃsteṣāṃ maṇḍalamadhyagaḥ /
vireje bhagavānsākṣādyathā nābhistu cakragā // BndP_2,41.7 //
nṛtyannivācau virarāja rāmaḥ śataṃ punaste parito bhramantaḥ /
rejuśca gopī gaṇamadhyasaṃsthaḥ kṛṣṇo yathā tāḥ parito bhramantyaḥ // BndP_2,41.8 //
tadā tu sarve druhiṇapradhānāḥ samāgatāḥ svasvavimānasaṃsthāḥ /
samākirannandanamālyavarṣaiḥ samantato rāmamahīnavīryam // BndP_2,41.9 //
yaḥ śastrapādādudatiṣṭhata dhvanir huṃkāragarbho divamaspṛśansa vai /
tauryatrikasyeva śarakṣatāni bhāntīva yadvannakhadantapātāḥ // BndP_2,41.10 //
krandanti śastraiḥ kṣatavikṣatāṅgā gāyanti yadvatkila gītavijñāḥ /
evaṃ pravṛttaṃ nṛpayuddhamaṇḍalaṃ paśyanti devā bhṛśavismitākṣaḥ // BndP_2,41.11 //
tatastu rāmo 'vanipālaputrāñjighāṃsurājau vividhāstrapūgaiḥ /
pṛthakcakārātiba lāṃstu maṇḍaladvicchidya paṅktiṃ prabhurāttacāpaḥ // BndP_2,41.12 //
ekaikaśastānnijaghāna vīrāñchataṃ tadā pañca tataḥ palāyitāḥ /
śūro vṛṣāsyo vṛṣaśūrasenau jayadhvajaścāpi vibhinnadhairyāḥ // BndP_2,41.13 //
mahābhayenātha parītacitā himādripādāntarakānanaṃ ca /
pṛthaggatāste suparīpsavo nṛpā na ko 'pi kāṃsviddadṛśe bhṛśārttaḥ // BndP_2,41.14 //
rāmo 'pi hatvā nṛpacakramājau rājñaḥ sahāyarthamupāgataṃ ca /
samanvito 'sāvakṛtavraṇena sasnau mudāgatya ca narmadāyām // BndP_2,41.15 //
srātvā nityakriyāṃ kṛtvā saṃpūjya vṛṣabhadhvajam /
pratasthe draṣṭumurvīśa śivaṃ kailāsavāsinam // BndP_2,41.16 //
gurupatnīmumāṃ cāpi sutau skandavināyakau /
manoyāyī mahātmāsāvakṛtavraṇasaṃyutaḥ // BndP_2,41.17 //
kṛtakāryo mudā yuktaḥ kailāsaṃ prāpya tatkṣaṇam /
dadarśa tatra nagarīṃ mahatīmalakābhidham // BndP_2,41.18 //
nānāmaṇigaṇākīrṇabhavanairupaśobhitām /
nānārupadharairyakṣaiḥ śobhitāṃ citrabhūṣaṇaiḥ // BndP_2,41.19 //
nānāvṛkṣasamākīṇairvanaiścopavanairyutām /
dīrghikābhiḥ sudīrghābhistaḍāgaiścopaśobhitām // BndP_2,41.20 //
sarvato 'pyāvṛtāṃ bāhye sītayālakanandayā /
tatra devāṅganāsnānamuktakuṅkumapiñjaram // BndP_2,41.21 //
tṛṣāvira hitāścāṃbhaḥ pibanti kariṇo mudā /
yatra saṃgītasaṃnādā śrūyante tatratatra ha // BndP_2,41.22 //
gandharvairapsarobhiśca satataṃ sahakāribhiḥ /
tāṃ dṛṣṭvā bhārgavo rājanmudā paramayā yutaḥ // BndP_2,41.23 //
yayau tadūrdhvaṃ śikharaṃ yatra śevaparaṃ gṛham /
tato dadarśa rājendra snigdhacchāyaṃ mahāvaṭam // BndP_2,41.24 //
tasyādhastādvarāvāsaṃ susevyaṃ siddhasaṃyutam /
dadarṃśa tatra prākāraṃ śatayojanamaṇḍalam // BndP_2,41.25 //
nānāratnācitaṃ ramyaṃ caturdvāraṃ gaṇāvṛtam /
nandīśvaraṃ mahākālaṃ raktākṣaṃ vikaṭodaram // BndP_2,41.26 //
piṅgalākṣaṃ viśālākṣaṃ virūpākṣaṃ ghaṭodaram /
mandāraṃ bhairavaṃ bāṇaṃ ruruṃ bhairavameva ca // BndP_2,41.27 //
vīrakaṃ vīrabhadraṃ ca caṇḍaṃ bhṛṅgiṃ riṭiṃ mukham /
siddhendranātharudrāṃśca vidyādharamahoragān // BndP_2,41.28 //
bhūtapretapiśācāṃśca kūṣmāṇḍānbrahmarākṣasān /
vetālāndānavendrāṃśca yogīndrāṃśca jaṭādharān // BndP_2,41.29 //
yakṣakiṃpuruṣāṃścaiva ḍākinīyo ginīstathā /
dṛṣṭvā nandyā5yā tatra praviṣṭo 'ntarmudānvitaḥ // BndP_2,41.30 //
dadarśa tatra bhuvanairāvṛtaṃ śivamandiram /
caturyojanavistīrṇaṃ tatra prāgdvārasaṃsthitau // BndP_2,41.31 //
dṛṣṭvā vāme kārttikeya dakṣa caiva vināyakam /
nanāma bhārgavastau dvau śivatulyaparākramau // BndP_2,41.32 //
pārṣadapravarāstatra kṣetrapālāśca saṃsthitāḥ /
ratnasiṃhāsanasthāśca ratnabhūṣamabhūṣitāḥ // BndP_2,41.33 //
bhārgavaṃ praviśantaṃ tu hyapṛcchañśivamandiram /
vināyako mahārāja kṣaṇaṃ tiṣṭhetyuvāca ha // BndP_2,41.34 //
nidrito hyumayā yukto mahādevo 'dhuneti ca /
īśvarājñāṃ gṛhītvāhamatrāgatyakṣaṇāntare // BndP_2,41.35 //
tvayā sārddhaṃ pravekṣyāmi bhrātastiṣṭhātra sāṃpratam /
vināyakacaścaivaṃ śrutvā bhārgavanandanaḥ // BndP_2,41.36 //
pravaktumupacakrāma gaṇeśaṃ tvarayānvitaḥ /
rāma uvāca
gatvā hyantaḥpuraṃ bhrātaḥ praṇamya jagadīśvarau // BndP_2,41.37 //
pārvatīśaṅkarau sadyo yāsyāmi nijamandiram /
kārttavīryaḥ sucandraśca saputrabalabāndhavaḥ // BndP_2,41.38 //
anye sahasraśo bhūpāḥ kāṃbojāḥ paṅlavāḥ śākāḥ /
kānyakubjāḥ kośaleśā māyāvanto mahābalāḥ // BndP_2,41.39 //
nihatāḥ samare sarve mayā śaṃbhuprasādataḥ /
tamimaṃ praṇipatyaiva yāsyāmi svagṛhaṃ prati // BndP_2,41.40 //
ityuktvā bhārgavastatra tasthau gaṇapateḥ puraḥ /
provāca madhuraṃ vākyaṃ bhārgave sa gaṇādhipaḥ // BndP_2,41.41 //
vināyaka uvāca
jñaṇaṃ tiṣṭa mahābhāga darśanaṃ te bhaviṣyati /
adya viśveśvaro bhrātarbhavānyā saha varttate // BndP_2,41.42 //
strīpuṃsoryukta yostāta sahaikāsanasaṃsthayoḥ /
karoti sukhabhaṅgaṃ yo narakaṃ sa vrajeddhruvam // BndP_2,41.43 //
viśeṣatastu pitaraṃ guruṃ vā bhūpatiṃ dvijaḥ /
ra7syaṃ samupāsinaṃ na paśyediti niścayaḥ // BndP_2,41.44 //
kāmato 'kāmato vāpi paśyedyaḥ suratonmukham /
strīvicchedo bhavettasya dhruvaṃ saprasu janmasu // BndP_2,41.45 //
śroṇiṃ vakṣaḥ sthalaṃ vaktraṃ yaḥ paśyati parastriyaḥ /
māturvāpi bhaginyā vā duhituḥ sa narādhamaḥ // BndP_2,41.46 //
bhārgava uvāca
aho śrutamapūrvaṃ kiṃ vacanaṃ tava vaktrataḥ /
brāntyā vinirgataṃ vāpi hāsyārthamathavoditam // BndP_2,41.47 //
kāmināṃ savikārāṇāmetacchāstranidarśanam /
nirvikārāsya ca śiśorna doṣaḥ kaścideva hi // BndP_2,41.48 //
yāsyāmyantaḥ puraṃ bhrātastava kiṃ tiṣṭha bālaka /
yathādṛṣṭaṃ kariṣyāmi tatra yatsamayocitam // BndP_2,41.49 //
tatraiva mātā tātaśca tvayā nāma nirūpitau /
jagatāṃ pitarau tau ca pārvatīparameśvarau // BndP_2,41.50 //
ityuktvā bhārgavo rājannantargantuṃ samudyataḥ /
vināyakastadotthāya vārayāmāsa satvaram // BndP_2,41.51 //
vāgyuddhaṃ ca tayorāsīnmitho hastavikarṣaṇam /
dṛṣṭvā sakandastu saṃbhrānto bodhayāmāsa tau tadā // BndP_2,41.52 //
bāhubhyāṃ dvau samudgṛhya pṛthagutsāritau tathā /
atha kruddho gaṇeśāya bhārgavaḥ paravīrahā /
paraśvadhaṃ samādāya saprakṣeptuṃ samudyataḥ // BndP_2,41.53 //
taṃ dṛṣṭvā gajānano bhṛguvaraṃ krodhātkṣipantaṃ tvarā svātmārthaṃ paraśuṃ tadā nijakareṇoddhṛtya vegena tu /
bhūrlokaṃ bhuvaḥ svarapi tasyordhvaṃ maharvaijanaṃ lokaṃ cāpi tapo 'tha satyamaparaṃ vaikuṇṭhamapyānayat // BndP_2,41.54 //
tasyordhvaṃ ca vidarśayanbhṛguvaraṃ golokamīśātmajo niṣpātyādharalokasaptaka mapītthaṃ darśayāmāsa ca /
uddhṛtyātha tato hi garbhasalile prakṣaptamātraṃ tvarā bhītaṃ prāṇaparipsumānayadatho tatraiva yatrāsthitaḥ // BndP_2,41.55 //


iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde bhārgavacarite ekacatvāriṃśattamo 'dhyāyaḥ // 41//

_____________________________________________________________


vasiṣṭha uvāca
evaṃ saṃbhrāmito rāmo gaṇādhīśena bhūpate /
harṣaśokasamāviṣṭo vicintyātmaparābhavam // BndP_2,42.1 //
gaṇeśaṃ cābhito vīkṣya nirvikāramavasthitam /
krodhāviṣṭo bhṛśaṃ bhūtvā prākṣipatsvaparaśvadham // BndP_2,42.2 //
gaṇeśastvabhivīkṣyātha pitrā dattaṃ paraśvadham /
amoghaṃ karttukāmastu vāme taṃ daśane 'grahīt // BndP_2,42.3 //
sa tu dantaḥ kuṭhāreṇa vicchinno bhūtale 'patat /
bhuvi śoṇitasaṃdigdho vajrāhata ivācalaḥ // BndP_2,42.4 //
dantapātena vidvastā sābdhidvīpadharā dharā /
cakaṃpe pṛthivīpāla lokāstrāsamupāgatāḥ // BndP_2,42.5 //
hāhākāro mahānāsī ddevānāṃ divi paśyatām /
kārttikeyādayastatra cukruśurbhṛśamāturāḥ // BndP_2,42.6 //
atha kolāhalaṃ śrutvā dantapātadhvaniṃ tathā /
pārvatīśaṅkarau tatra samājagmaturīśvarau // BndP_2,42.7 //
herambaṃ purato dṛṣṭvā vakratuṇḍaikadantinam /
papraccha skandaṃ pārvatī kimetaditi kāraṇam // BndP_2,42.8 //
sa tu pṛṣṭastadā mātrā senānīḥ sarvamāditaḥ /
vṛttāntaṃ kathayāmāsa mātre rāmasya śṛṇvataḥ // BndP_2,42.9 //
sā śrutvodantamakhilaṃ jagatāṃ jananī nṛpa /
uvāca śaṅkaraṃ ruṣṭā pārvatī prāṇanāyakam // BndP_2,42.10 //
pārvatyuvāca
ayaṃ te bhārgavaḥ śaṃbho śiṣyaḥ putraḥ samo 'bhavat /
tvattolabdhvā paraṃ tejo varma trailokyajidvibho // BndP_2,42.11 //
kārttavīryārjunaṃ saṃkhye jitavānūrjitaṃ nṛpam /
svakāryaṃ sādhayitvā tu prādāttubhyaṃ ca dakṣiṇām // BndP_2,42.12 //
yatte sutasya daśana kuṭhāreṇa nyapātayat /
anenaiva kṛtārthastvaṃ bhaviṣyasi na saṃśayaḥ // BndP_2,42.13 //
tvamimaṃ bhārgavaṃ śambho rakṣāntevāsisattamam /
tava kāryāṇi sarvāṇi sādhayiṣyati sadguroḥ // BndP_2,42.14 //
aha naivātra tiṣṭhāmi yattvayā vimatā vibho /
putrābhyāṃ sahitā yāsye pituḥ svasya niketanam // BndP_2,42.15 //
saṃto bhujiṣyātanayaṃ satkurvantyātmaputravat /
bhavatā tu kṛtonaiva satkāro vacasāpi hi // BndP_2,42.16 //
ātmanastanayasyāsya tato yāsyāmi duḥkhitā /
vasiṣṭha uvāca
etacchrutvā tu vacanaṃ pārvatyā bhagavānbhavaḥ // BndP_2,42.17 //
novāca kiñcidvacanaṃ sādhu vāsādhu bhūpate /
sasmāra manasā kṛṣṇaṃ praṇatakleśanāśanam // BndP_2,42.18 //
golokanāthaṃ gopīśaṃ nānānunayakovidam /
smṛtamātro 'tha bhagavān keśavaḥ praṇatārttihā /
ājagāma dayāsiṃdhurbhaktavaśyo 'khileśvaraḥ // BndP_2,42.19 //
meghaśyāmo viśadavadano ratnakeyūrahāro vidyudvāsā makarasadṛśe kuṇḍale saṃdadhānaḥ /
barhāpīḍaṃ maṇigaṇayutaṃ bibhradīṣatsmitāsyo gopīnātho gaditasuyaśāḥ kaustubhodbhāsivakṣāḥ // BndP_2,42.20 //
rādhayā sahitaḥ śrīmān śrīdāmnā cāparājitaḥ // BndP_2,42.21 //
muṣṇaṃstejāṃsi sarveṣāṃ svarucā jñānavāridhiḥ /
athainamāgataṃ dṛṣṭvā śivaḥ saṃhṛṣṭamānasaḥ // BndP_2,42.22 //
praṇipatya yathānyāyaṃ pūjayāmāsa cāgatam /
praveśyābhyantare veśmarādhayā sahitaṃ vibhum // BndP_2,42.23 //
ratnasiṃhāsane namye sadāraṃ sa nyaveśayat /
tha tatra gatā devī pārvatī tanayānvitā // BndP_2,42.24 //
nanāma caraṇānprabhvoḥ putrābhyāṃ sahitā mudā /
tha rāmo 'pi tatraiva gatvā namitakandharaḥ // BndP_2,42.25 //
pārvatyāścaraṇopānte papātākulamānasaḥ /
sā yadā nābhyanandattaṃ bhārgavaṃ praṇataṃ puraḥ // BndP_2,42.26 //
tadovāca jagannāthaḥ pārvatīṃ prīṇayangirā // BndP_2,42.27 //
śrīkṛṣma uvāca
ayi naganaṃ dini ninditacandramukhi tvamimaṃ jamadagnisutam /
naya nijahastasarojasamarpitamstakamaṅkamanantaguṇe // BndP_2,42.28 //
bhavabhayahāriṇi śaṃbhuvihāriṇi kalmaṣanāśini kuṃbhigate /
tava caraṇe patitaṃ satataṃ kṛtakilbiṣamapyava dehi varam // BndP_2,42.29 //
śruṇu devi mahābhāge vedoktaṃ vacanaṃ mama /
yacchrutvā harṣitā nūnaṃ bhaviṣyasi na saṃśayaḥ /
vināyakaste tanayo mahātmā mahatāṃ mahān // BndP_2,42.30 //
yaṃ kāmaḥ krodha udvego bhayaṃ nāviśate kadā /
vedasmṛtipurāṇeṣu saṃhitāsu ca bhāmini // BndP_2,42.31 //
nāmānyasyopadiṣṭāni supuṇyāni mahātmabhiḥ /
yāni tāni pravakṣyāmi nikhilāghaharāṇi ca // BndP_2,42.32 //
pramathānāṃ gaṇā ye ca nānārūpā mahābalāḥ /
teṣāmīśastvayaṃ yasmādgaṇeśastena kīrttitaḥ // BndP_2,42.33 //
bhūtāni ca bhaviṣyāṇi varttamānāni yāni ca /
brahmāṇḍānyakhilānyeva yasmiṃllaṃbodaraḥ sa tu // BndP_2,42.34 //
yaḥ sthiro devayogena cchinnaṃ saṃyojitaṃ punaḥ /
gajasya śirasā devitena prokto gajānanaḥ // BndP_2,42.35 //
caturthyāmuditaścandro darbhiṇā śapta āturaḥ /
anena vidhṛto bhāle bhālacandrastataḥ smṛtaḥ // BndP_2,42.36 //
śaptaḥ purā saptabhistu munibhiḥ saṃkṣayaṃ gataḥ /
jātavedā dīpito 'bhūdyenāsauśūrpakarmakaḥ // BndP_2,42.37 //
purā devāsure yuddhe pūjito diviṣadgaṇaiḥ /
vighnaṃ nivārayāmāsa vighnanāśastataḥ smṛtaḥ // BndP_2,42.38 //
adyāyaṃ devi rāmeṇa kuṭhāreṇa nipātya ca /
daśanaṃ daivato bhadre hyekadantaḥ kṛto 'munā // BndP_2,42.39 //
bhaviṣyatyatha paryāye brahmaṇo haravallabhe /
vakrībhaviṣyattuṇḍatvādvakratuṇḍaḥ smṛto budhaiḥ // BndP_2,42.40 //
evaṃ tavāsya putrasya saṃti nāmāni pārvati /
smaraṇātpāpahārīṇi trikālānugatānyapi // BndP_2,42.41 //
asmāttrayodaśīkalpātpūrvasmindaśamībhave /
mayāsmai tu varo dattaḥ sargadevāgrapūjane // BndP_2,42.42 //
jātakarmādisaṃskāre garbhādhānādike 'pi ca /
yātrāyāṃ ca vaṇijyādau yuddhe devārcane śubhe // BndP_2,42.43 //
saṃkaṣṭe kāmyasiddhyarthaṃ pūjayedyo gajānanam /
tasya sarvāṇi kāryāṇi siddhyantyeva na saṃśayaḥ // BndP_2,42.44 //
vasiṣṭha uvāca
ityuktaṃ tu samākarṇya kṛṣṇena sumahātmanā /
pārvatī jagatāṃ nāthā vismitāsīcchubhānanā // BndP_2,42.45 //
yadā naivottaraṃ prādātpārvatī śivasannidhau /
tadā rādhābravīddevīṃ śivarūpā sanātanī // BndP_2,42.46 //
śrīrādhovāca /
prakṛtiḥ puruṣaścobhāvanyonyāśrayavigrahau /
dvidhā bhinnau prakāśete prapañce 'smin yathā tathā // BndP_2,42.47 //
tvaṃ cāhamāvayordevi bhedo naivāsti kaścana /
viṣṇustvamahamevāsmi śivo dviguṇatāṃ gataḥ // BndP_2,42.48 //
śivasya hṛdaye viṣṇurbhavatyā rūpamāsthitaḥ /
mama rūpaṃ samāsthāya viṣṇośca hṛdaye śivaḥ // BndP_2,42.49 //
eṣa rāmo mahābhāge vaiṣṇavaḥ śaivatāṃ gataḥ /
gaṇeśo 'yaṃ śivaḥ sākṣādvaiṣṇavatvaṃ samāsthitaḥ // BndP_2,42.50 //
etayorovayoḥ prabhavoścāpi bhedo na dṛśyate /
evāmuktvā tu sā rādhā kroḍe kṛtvā gajānanam // BndP_2,42.51 //
mūrdhnyupāghrāya pasparśa svahastena kapolake /
spṛṣṭamātre kapole tu kṣataṃ pūrttimudāgatam // BndP_2,42.52 //
pārvatī muprasannābhūdanunītātha rādhayā /
pādayoḥ patitaṃ rāmamutthāpya nijapāṇinā // BndP_2,42.53 //
kroḍīcakāra suprītā mūrdhnyu pāghrāya pārvatī /
evaṃ tayostu satkāraṃ dṛṣṭvā rāmagaṇeśayoḥ // BndP_2,42.54 //
kṛṣṇaḥ skandamupākṛṣya svāṅke premṇā nyaveśayat /
atha śaṃbhurapi prītaḥ śrīdāmānam pasthitam // BndP_2,42.55 //
svotsaṃge sthāpayāmāsa premṇā matkṛtya mānadaḥ // BndP_2,42.56 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyabhāge tṛtīya
upoddhātapāde bhārgavacarite dvicatvāriṃśattamo 'dhyāyaḥ // 42//


_____________________________________________________________


vasiṣṭha uvāca
evaṃ susnigdhacitteṣu teṣu tiṣṭhatsu bhūpate /
bhavānyutsaṃgato rāmaḥ samutthāya kṛtājaliḥ // BndP_2,43.1 //
tuṣṭāva prayato bhūtvā nirviśeṣa viśeṣavat /
advayaṃ dvaitamāpannaṃ nirguṇaṃ saguṇātmakam // BndP_2,43.2 //
rāma uvāca
prakṛtivikṛtijātaṃ viśvametadvidhātuṃ mama kiyadanubhātaṃ vaibhavaṃ tatpramātum /
aviditatanunāmābhīṣṭavastvekadhāmābhavadatha bhava bhāmā pātu māṃ pūrṇakāmā // BndP_2,43.3 //
prakaṭitaguṇābhānaṃ kālasaṃkhyāvidhānaṃ sakalabhavanidānaṃ kīrtyate yatpradhānam /
tadiha nikhilatātaḥ saṃbabhūvokṣapātaḥ kṛtakṛtakanipātaḥ pātu māmadya mātaḥ // BndP_2,43.4 //
danujakulavināśīlekhapātāvināśī prathamakulavikāśī sarvavidyāprakāśī /
prasabharacitakāśī bhaktadattākhilāśīravatu vijitapāśī māṃsadā ṣaṇmukhāśī // BndP_2,43.5 //
haranikaṭa nivāsī kṛṣṇasevāvilāsī praṇatajanavibhāsī gopakanyāprahāsī /
harakṛtabahumāno gopikeśaikatāno viditabahuvidhāno jāyatāṃ kīrtihā nau // BndP_2,43.6 //
prabhuniyatamānā yo nunnabhaktāntarāyo tdṛtaduritanikāyo jñānadātāparāyoḥ /
sakalaguṇagariṣṭho rādhikāṅkeniviṣṭo mama kṛtamaparādhaṃ kṣantumarhatvagādham // BndP_2,43.7 //
yā rādhā jagadudbhavasthitilayeṣvārādhyate vā janaiḥ śabdaṃ bodhayatīśavaktraṃvigalatpremāmṛtāsvādanam /
rāseśī rasikeśvarī ramaṇatdṛnniṣṭhānijānandinī netrī sā paripātu māmavanataṃ rādheti ya kīrtyate // BndP_2,43.8 //
yasyā garbhasamudbhavo hyativirāḍyasyāṃśabhūto virāṭ yannābhyaṃburuhodbhavena vidhinaikāntopadiṣṭena vai sṛṣṭaṃ sarvamidaṃ carācaramayaṃ viśvaṃ ca yadromasu brahmāṇḍāni vibhānti tasya jananī śaśvatprasannāstu sā // BndP_2,43.9 //
pāyādyaḥ sa carācarasya jagato vyāpī vibhuḥ saccidānandābdhiḥ prakaṭasthito vilasati premāndhayā rādhayā /
kṛṣṇaḥ pūrṇatamo mamopari dayāklinnāntaraḥ stātsadā yenāhaṃ sukṛtī bhavāmi ca bhavāmyānandalīnāntaraḥ // BndP_2,43.10 //
vasiṣṭha uvāca
stutvaivaṃ jāmadagnyastu virarāma ha tatparam /
vijñātākhilatattvārtho hṛṣṭaromā kṛtārthavat // BndP_2,43.11 //
athovāca prasannātmā kṛṣṇaḥ kamalalocanaḥ /
bhārgavaṃ praṇataṃ bhaktyā kṛpāpātraṃ purasthitam // BndP_2,43.12 //
kṛṣma uvāca
siddho 'si bhārgavendra tvaṃ prasādānmama saṃpratam /
adya prabhṛti vatsāsmiṃlloke śreṣṭhatamo bhava // BndP_2,43.13 //
tubhyaṃ varo mayā dattaḥ purā viṣṇupadāśrame /
tatsarvaṃ kramato bhāvyaṃ samā bahvīstvayā vibho // BndP_2,43.14 //
dayā vidheyā dīneṣu śreya uttamamicchatā /
yogaśca sādanīyo vai śatrūṇāṃ nigrahastathā // BndP_2,43.15 //
tvatsamo nāsti loke 'smiṃstejasā ca balena ca /
jñānena yaśasā vāpi sarvaśreṣṭhatamo bhavān // BndP_2,43.16 //
atha svagṛhamāsādya pitroḥ śuśrūṣaṇaṃ kuru /
tapaścara yathākālaṃ tena siddhiḥ karasthitā // BndP_2,43.17 //
rādhotsaṃgātsamutthāpya gaṇeśaṃ rādhikeśvaraḥ /
āliṅgya gāḍhaṃ rāseṇa maitrīṃ tasya cakāra ha // BndP_2,43.18 //
athobhāvapi saṃprītau tadā rāmagaṇeśvarau /
kṛṣṇājñayā mahābhāgau babhūvaturarindama // BndP_2,43.19 //
etasminnantare devī rādhā kṛṣṇapriyā satī /
ubhābhyāṃ ca varaṃ prādātprasannāsyā mudānvitā // BndP_2,43.20 //
rādhovāca /
sarvasya jagato vandyau durādharṣauṃ priyāvahau /
madbhaktau ca viśeṣeṇa bhavantau bhavatāṃ sutau // BndP_2,43.21 //
bhavatornāma cauccārya yatkāryaṃ yaḥ samārabhet /
siddhiṃ prayātu tatasarvaṃ matprasādāddhi tasya tu // BndP_2,43.22 //
athovāca jaganmātā bhavānī bhavavallabhā /
vatsa rāma prasannāhaṃ tubhyaṃ kaṃ pradade varam /
taṃ prabrūhi mahābhāga bhayaṃ tyaktvā sudūrataḥ /
rāma uvāca
janmānta rasahasreṣu yeṣuyeṣu vrajāmyaham // BndP_2,43.23 //
kṛṣṇayorbhavayorbhakto bhaviṣyāmīti dehi me /
abhedena ca paśyāmi kṛṣṇau cāpi bhavau tathā // BndP_2,43.24 //
pārvatyuvāca
evamastu mahābhāga bhakto 'si bhavakṛṣṇayoḥ /
cirañjīvī bhavāśu tvaṃ prasādānmama suvrata // BndP_2,43.25 //
athovāca dharādhīśaḥ prasannastamumāpatiḥ /
praṇataṃ bhārgavendraṃ tu varārhaṃ jagadīśvaraḥ // BndP_2,43.26 //
śiva uvāca
rāmabhakto 'si me vatsa yaste datto varo mayā /
sa bhaviṣyati kārtsyena satyamuktaṃ na cānyathā // BndP_2,43.27 //
adyaprabhṛti loke 'smin bhavato balavattaraḥ /
na ko 'pi bhavatādvatsa tejasvī ca bhavatparaḥ // BndP_2,43.28 //
vasiṣṭha uvāca
atha kṛṣṇo 'pyanujñāpya śivaṃ ca naganandinīm /
golokaṃ prayayau yuktaḥ śrīdāmnā cāpi rādhayā // BndP_2,43.29 //
atha rāmo 'pi dharmātmā bhavānīṃ ca bhavaṃ tathā /
saṃpūjya cābhivādyātha pradakṣiṇamupā kramīt // BndP_2,43.30 //
gaṇeśaṃ kārttikeyaṃ ca natvāpṛcchya ca bhūpate /
akṛtavraṇasaṃyukto niścakrāma gṛhāntarāt // BndP_2,43.31 //
niṣkramyamāṇo rāmastu nandīśvaramukhairgaṇaiḥ /
namaskṛto yayau rājansvagṛhaṃ parayā mudā // BndP_2,43.32 //
iti śrī brahmāṇḍe mahāpurāṇe vāyuprokte madhyamābhāge tṛtīya
upoddhātapāde bhārgavacarite tricatvāriṃśattamo 'dhyāyaḥ // 43//


_____________________________________________________________


vasiṣṭha uvāca
rājannevaṃ bhṛgurvidvānpaśyañjanapadānbahūn /
samājagāma dharmātmākṛtavraṇasamanvitaḥ // BndP_2,44.1 //
nililyuḥ kṣattriyāḥ sarve yatra tatra nirīkṣya tam /
vrajantaṃ bhārgavaṃ mārge prāṇarakṣaṇatatparāḥ // BndP_2,44.2 //
athāsasāda rājendra rāmaḥ svapiturāśramam /
śāntasattvasamākīrṇaṃ vedadhtraninināditam // BndP_2,44.3 //
yatra siṃhā mṛgā gāvo nāgamārjjāramūṣakāḥ /
samaṃ ca ranti saṃhṛṣṭā bhayaṃ tyaktvā sudūrataḥ // BndP_2,44.4 //
yatra dhūmaṃ samīkṣyaiva hyagnihotrasamudbhavam /
unnadanti mayūrāśca nṛtyanti ca mahīpane // BndP_2,44.5 //
yatra sāyantane kāle sūryasyābhimukhaṃ dvijaiḥ /
jalāñjalīnprakṣipadbhiḥ kriyate bhūrcalāvilā // BndP_2,44.6 //
yatrāntevāsibhirnityaṃ vedāḥ śāstrāṇi saṃhitāḥ /
abhyasyante mudā yuktairbrahmacaryavrate sthitaiḥ // BndP_2,44.7 //
atha rāmaḥ prasannātmā paśyannāśramasaṃpadam /
praviveśa śanai rājannakṛtavraṇasaṃyutaḥ // BndP_2,44.8 //
jayaśabdaṃ namaḥśabdaṃ proccaradbhirdvijātmajaiḥ /
dvijaiśca satkṛto rāmaḥ paraṃ harṣamupāgataḥ // BndP_2,44.9 //
āśramābhyantare tatra saṃpraviśya nijaṃ gṛham /
dadarśa pitaraṃ rāmo jamadagniṃ taponidhim // BndP_2,44.10 //
sākṣādbhṛgumivāsīnaṃ nigrahānugrahakṣamam /
papāta caraṇopānte hyaṣṭāṅgāliṅgitāvaniḥ // BndP_2,44.11 //
rāmo 'haṃ tavā dāso 'smi proccaranniti bhūpate /
jagrāha caraṇau cāpi vidhivatsajjanāgraṇīḥ // BndP_2,44.12 //
atha mātuśca caraṇavabhivādya kṛtāñjaliḥ /
uvāca praṇato vākyaṃ tayoḥ saṃharṣakāraṇam // BndP_2,44.13 //
rāma uvāca
pitastava prabhāveṇa tapaso 'tidurāsadaḥ /
kārttavīryo hato yuddhe samutrabalavāhanaḥ // BndP_2,44.14 //
yaste 'parādhaṃ kṛtavānduṣṭamantripracoditaḥ /
tasya daṇḍo mayā dattaḥ prasahya munipuṅgava // BndP_2,44.15 //
bhavantaṃ tu namaskṛtya gato 'haṃ brahmaṇoṃ'tikam /
taṃ namaskṛtya vidhivatsvakāryaṃ pratyavedayam // BndP_2,44.16 //
samāmuvāca bhagavāñchrutvā vṛttāntamāditaḥ /
vraja svakāryasiddhyarthaṃ śivalokaṃ sanātanam // BndP_2,44.17 //
śrutvāhaṃ tadvayastāta namaskṛtya pitā maham /
gatavāñchivalokaṃ vai haradarśanakāṅkṣayā // BndP_2,44.18 //
praviśya tatra bhagavannumayā sahitaḥ śivaḥ /
namaskṛto mayā devo vāñchitārtha pradāyakaḥ // BndP_2,44.19 //
tadagre nikhilaḥ svīyo vṛttānto viniveditaḥ /
mayā samāhitadhiyā sa sarvaṃ śrutavānapi // BndP_2,44.20 //
śrutvā vicārya ta tsarvaṃ dadau mahyaṃ kṛpānvitaḥ /
trailokyavijayaṃ nāma kavacaṃ sarvasiddhidam // BndP_2,44.21 //
tallabdhvā taṃ namaskṛtya puṣkaraṃ samupāgataḥ /
tatrāhaṃ sādhayitvā tu kavacaṃ hṛṣṭamānasaḥ // BndP_2,44.22 //
kārttavīryaṃ nihatyājau śivalokaṃ punargataḥ /
tatra tau tu mayā dṛṣṭau dvāre skandavināyakau // BndP_2,44.23 //
taunamaskṛtya dharmajña praveṣṭuṃ codyato 'bhavam /
sa māmavekṣya gāmapo viśantaṃ tvarayānvitam // BndP_2,44.24 //
vārayāmāsa sahasā nādyāvasara ityatha /
mama tena pitastatra vāgyuddhaṃ hastakarṣaṇam // BndP_2,44.25 //
sañjātaparaśukṣemamato 'bhūdbhṛgunandana /
sa tajjñātvā samudgṛhya māmadhaścorddhvameva ca // BndP_2,44.26 //
kareṇa bhrāmayāmāsa punaścānītavāṃstataḥ /
taṃ dṛṣṭvātikrudhā kṣiptaḥ kuṭhāro hi mayā tataḥ // BndP_2,44.27 //
danto nipati,stasya tato deva upāgataḥ /
pārvatī tatra ruṣṭābhūttadā kṛṣṇaḥ samāgataḥ // BndP_2,44.28 //
rādhayā sahitastena sānunītā varaṃ dadau /
mahyaṃ kṛṣmo jagāmātha tena maitrīṃ vidhāya ca // BndP_2,44.29 //
tataḥ praṇamya deveśau pārvatīparameśvarau /
āgatastava sānnidhyamakṛtavraṇasaṃyutaḥ // BndP_2,44.30 //
vasiṣṭha uvāca
ityaktvā bhārgavo rāmo virarāma ca bhūpate /
jamadagniruvācedaṃ rāmaṃ śatrunibarhaṇam // BndP_2,44.31 //
jamadagniruvāca
kṣatrahatyābhibhūtastvaṃ tāvaddoṣopaśāntaye /
prayaścittaṃ tatastāvadyathāvatkartumarhasi // BndP_2,44.32 //
ityuktaḥ prāha pitaraṃ rāmo matimatāṃ varaḥ /
prāyaścittaṃ tu tadyogyaṃ tvaṃ me nirdeṣṭumarhasi // BndP_2,44.33 //
jamadagniruvāca
vrataiśca niyamaiścaiva karṣayandehamātmanaḥ /
śākamūlaphalāhāro dvādaśābdaṃ tapaścara // BndP_2,44.34 //
vasiṣṭha uvāca
ityuktaḥ praṇipatyainaṃ mātaraṃ ca bhṛgūdvahaḥ /
prayayau tapase rājannakṛtavraṇasaṃyutaḥ // BndP_2,44.35 //
sa gatvā parvata varaṃ mahendramarikarṣaṇaḥ /
kṛtvā'śramapadaṃ tasmiṃstapastepe suduścaram // BndP_2,44.36 //
vrataistapobhirniyamairdevatārādhanairapi /
ninye varṣāṇi kati cidrāmastasminmahāmanāḥ // BndP_2,44.37 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde
sagaropākhyāne bhārgavacarite catuścatvāriṃśattamo 'dhyāyaḥ // 44//


_____________________________________________________________


vasiṣṭha uvāca
tataḥ kadācidvipine caturaṅgabalānvitaḥ /
mṛgayāmagamacchūraḥ śūrasenādibhiḥ saha // BndP_2,45.1 //
te praviśya mahāraṇyaṃ hatvā bahuvidhānmṛgān /
jagmustṛṣārttā madhyāhne saritaṃ narmadāmanu // BndP_2,45.2 //
tatra snātvā ca pītvā ca vāri nadyā gataśramāḥ /
gacchanto dadṛśurmārgo jamadagnerathāśramam // BndP_2,45.3 //
ddaṣṭvāśramapadaṃ ramyaṃ munīnāgacchataḥ pathi /
kasyedamiti papracchurbhāvikarmapracoditāḥ // BndP_2,45.4 //
te procuratiśāntātmā jamadagnermahātapāḥ /
vasatyasminsuto yasya rāmaḥ śastrabhṛtāṃ varaḥ // BndP_2,45.5 //
tachrutvā bhīrabhūtteṣāṃ rāmanāmānukīrttanāt /
krodhaṃ prasaṅyānṛśaṃsyaṃ pūrvavairamanusmaran // BndP_2,45.6 //
atha te procuranyonyaṃ pitṛhanturvadhātpituḥ /
vaira niryātanaṃ kiṃ tu kariṣyāmo diśādhunā // BndP_2,45.7 //
ityaktvā khaḍgahastāste saṃpraviśya tadāśramam /
prajāghnire prayāteṣu munivīreṣu sarvataḥ // BndP_2,45.8 //
taṃ hatvāsya śiro hṛtvā niṣādā iva nirdayāḥ /
prayayuste durātmānaḥ sabalāḥ svapurīṃ prati // BndP_2,45.9 //
putrāstasya mahātmānau dṛṣṭvā svapitaraṃ hatam /
parivārya mahārāja ruruduḥ śokakarśitāḥ // BndP_2,45.10 //
bharttāraṃ nihataṃ bhūmau patitaṃ vīkṣya reṇukā /
papāta mūrcchitā sadyo latevāśanitāḍitā // BndP_2,45.11 //
sā svacetasi saṃmūcchya śokapāvakadīpitāḥ /
dūrapranaṣṭasaṃjñeva sadyaḥ prāṇairvyayujyata // BndP_2,45.12 //
anālapantyāṃ tasyāṃ tu saṃjñāṃ yātā hi te punaḥ /
nyapatanmūrcchitā bhūmau nimagnāḥ śokasāgare // BndP_2,45.13 //
tatastapodhanā ye 'nye tatta povanavāsinaḥ /
sametyāśvāsayāmāsustulyaduḥkhāḥ sutānmune // BndP_2,45.14 //
sāṃtvyamānā munigaṇairjāmadagnyā yathāvidhi /
ādhakṣurvacasā teṣāmagnau pitroḥ kalevare // BndP_2,45.15 //
cakrureva tadūrddhvaṃ vai yatkarttavyamanantaram /
pitrormaraṇaduḥkhena pīḍyamānā divāniśam // BndP_2,45.16 //
tataḥ kāle gate rāmaḥ samānāṃ dvādaśāvadhau /
nivṛttastapasaḥ sakhyā sahāgādāśramaṃ pituḥ // BndP_2,45.17 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge sagaropākhyāne
bhārgavacarite pañcacatvāriṃśattamodhyāyaḥ // 45//


_____________________________________________________________



vasiṣṭha uvāca
sagacchanpathi śuśrāva munibhyasta ttvamāditaḥ /
rājaputravyavasitaṃ pitrauḥ svargatimeva ca // BndP_2,46.1 //
pitustu jīvaharaṇaṃ śiroharaṇameva ca /
tanmṛtereva maraṇaṃ śrutvā mātuśca kevalam // BndP_2,46.2 //
vilalāpa mahābāhurduḥkhaśokasamanvitaḥ /
tamathāśvāsayāmāsa tulyaduḥkho 'kṛtavraṇaḥ // BndP_2,46.3 //
hetubhiḥ śāstranirdiṣṭair vīryasāmarthyasūcakaiḥ /
yuktilaukikadṛṣṭāntaistacchokaṃ saṃvyaśāmayat // BndP_2,46.4 //
sāṃtvitastena maidhāvī dhṛtimālaṃbya bhārgavaḥ /
prayayau sahitaḥ sakhyā bhrātṝṇāṃ tu didṛkṣayā // BndP_2,46.5 //
sa tāndṛṣṭvābhivādyaitānduḥkhitānduḥkhakarśitaḥ /
śokāmaṣayutastaiśca saha tsthau dinatrayam // BndP_2,46.6 //
tato 'sya sumāhānkrodhaḥ smarato nidhanaṃ pituḥ /
babhūva sahasā sarvalokasaṃharaṇakṣamaḥ // BndP_2,46.7 //
māturarthe kṛtāṃ pūrvaṃ pratijñāṃ satyasaṃgaraḥ /
dṛḍhīcakāra hṛdaye sarvakṣatravadhodyataḥ // BndP_2,46.8 //
kṣatravaṃśyānaśeṣeṇa hatvā taddehalohitaiḥ /
kariṣye tarpaṇaṃ pitroriti niścitya bhārgavaḥ // BndP_2,46.9 //
bhrātṝṇāṃ caiva sarveṣāmākhyāyātmasamīhitam /
prayayau tadanujñātaḥ kṛtvā saṃsthāṃpituḥ kriyām // BndP_2,46.10 //
akṛtavraṇasaṃyuktaḥ prāpya māhiṣmatīṃ tataḥ /
tadbāhyopavane sthitvā sasmāra sa mahodaram // BndP_2,46.11 //
sa tasmai rathacāpādyaṃ sahasāśvasamanvitam /
preṣayāmāsa rāmāya sarvasaṃhananāni ca // BndP_2,46.12 //
rāmo 'pi rathamāruhya sannaddhaḥ saśaraṃ dhanuḥ /
gṛhītvāpūrayacchaṅkhaṃ rudradattamamitrajit // BndP_2,46.13 //
jyāghoṣaṃ ca cakāroccai rodasī kaṃpayanniva /
sahasāhotha sārathyaṃ cakre sārathināṃ varaḥ // BndP_2,46.14 //
rathajyāśaṅkhanādaistu vadhātpitroramarṣiṇaḥ /
tasyābhūnnagarī sarvā saṃkṣubdhāśca naradvipāḥ // BndP_2,46.15 //
rāmaṃ tvāgatamājñāya sarvakṣatrakulāntakam /
saṃkṣubdhāścakrurudyogaṃ saṃgrāmāya nṛpātmajāḥ // BndP_2,46.16 //
atha pañcarathāḥ śurāḥ śūrasenādayo nṛpa /
rāmeṇa yoddhuṃ sahitā rājabhiśca krurudyamam // BndP_2,46.17 //
caturaṅgavalopetāstataste kṣatriyarṣabhāḥ /
rāmamāsādayāmāsuḥ pataṅgā iva pāvakam // BndP_2,46.18 //
nivārya tānāpatato rathenaikena bhārgavaḥ /
yuyudhe pārthivaiḥ sarvaiḥ samare 'mitavikramaḥ // BndP_2,46.19 //
tataḥ punarabhūdyuddhaṃ rāmasya saha rājabhiḥ /
jaghāna yatra saṃkruddho rājñāṃ śatamudāradhīḥ // BndP_2,46.20 //
tataḥ sa śūrasenādīnhatvā sabalavāhanān /
traṇena pātayāmāsa kṣitau kṣatriyamaṇḍalam // BndP_2,46.21 //
tataste bhagnasaṃkalpā hatasvabalavāhanāḥ /
hataśiṣṭā nṛpatayo dudruvuḥ sarvatodiśam // BndP_2,46.22 //
evaṃ vidrāvya sainyāni hatvā jitvātha saṃyuge /
jaghāna śataśo rājñaḥ śūrāñcharavarāgninā // BndP_2,46.23 //
tataḥ krodhaparītātmā dagdhukāmo 'khilāṃ purīm /
udairayadbhārgavo 'straṃ kālāgnisadṛśaprabham // BndP_2,46.24 //
jvālākavalitāśeṣapuraprākāramālinīm /
purīṃ sahastyaśvanarāṃ sa dadāhāstrapāvakaḥ // BndP_2,46.25 //
dahyamānāṃ purīṃ dṛṣṭvā prāṇatrāṇaparāyaṇaḥ /
jīvanāya jagāmāśu vītihotro bhayāturaḥ // BndP_2,46.26 //
astrāgninā purīṃ sarvāṃ dagdhvā hatvā ca śātravān /
prāśayāno 'khilān lokān sākṣātkāla ivāntakaḥ // BndP_2,46.27 //
akṛtavraṇasaṃyuktaḥ sahasāhena cānvitaḥ /
jagāmarathaghoṣeṇa kaṃpayanniva medinīm // BndP_2,46.28 //
vinighnan kṣatriyānsarvān saṃśāmya pṛthivītale /
mahendrādriṃ yayau rāmastapase dhatamānasaḥ // BndP_2,46.29 //
tasminnaṣṭacatuṣkaṃ ca yāvatkṣatrasamudgamam /
pratyetya bhūyastaddhatyai baddhadīkṣo dhṛtavrataḥ // BndP_2,46.30 //
kṣatrakṣetreṣu bhūyaśca kṣatramutpāditaṃ dvijaiḥ /
nijaghāna punarbhūmau rājña śatasahasraśaḥ // BndP_2,46.31 //
varṣadvayena bhūyo 'pi kṛtvā niḥkṣatriyāṃ mahīm /
ṣaṭcatuṣṭayavarṣāntaṃ tapastepe punaśca saḥ // BndP_2,46.32 //
bhūyo 'pi rājan saṃbuddhaṃ kṣatramutpāditaṃ dvijaiḥ /
jaghāna bhūmau niḥśeṣaṃ sākṣātkāla ivāntakaḥ // BndP_2,46.33 //
kālena tāvatā bhūyaḥ samutpannaṃ nṛpāttvayam /
nighnaṃścacāra pṛthivīṃ varṣadvayamanāratam // BndP_2,46.34 //
alaṃ rāmeṇa rājendra smaratā nidhanaṃ pituḥ /
triḥ saptakṛtvaḥ pṛthivī tena niḥkṣatriyā kṛtā // BndP_2,46.35 //
triḥsaptakṛtvastanmātā yaduraḥ svamatāḍayat /
tāvadrāmeṇa tasmāttu kṣatramutsāditaṃ bhuvi // BndP_2,46.36 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde bhārgavacarite ṣaṭcatvāriṃśatta mo 'dhyāyaḥ // 46//


_____________________________________________________________


vasiṣṭha uvāca
tato mūrddhābhiṣiktānāṃ rājñāmamitatejasām /
ṣaṭsahasradvayaṃ rāmo jīvagrāhaṃ gṛhītavān // BndP_2,47.1 //
tato rājasahasrāṇi gṛhītvā munibhiḥ saha /
sa jagāma mahātejāḥ kurukṣetraṃ tapomayam // BndP_2,47.2 //
sarasāṃ pañcakaṃ tatra khānayitvā bhṛgudvahaḥ /
sukhāvagāhatīrthāni tāni cakre samantataḥ // BndP_2,47.3 //
jaghāna tatra vai rājñaḥ śarīraprabhavāmṛjā /
sarāṃsi tāni vai pañca pūrayāmāsa bhārgavaḥ // BndP_2,47.4 //
snātvā teṣu yathānyāyaṃ jāmadagnayaḥ pratāpavān /
pitṝnsaṃtarpayāmāsa yathāśāstramatandritaḥ // BndP_2,47.5 //
pituḥ pretasya rājendra śrāddhādikamaśeṣataḥ /
brāhmaṇaiḥ saha mātuśca tatra cakre yathoditam // BndP_2,47.6 //
evaṃ tīrṇapratīkaḥ sa kurukṣetre tapomaye /
uvāsātandritaḥ samyak pitṛpūjāparāyaṇaḥ // BndP_2,47.7 //
tataḥ prabhṛtyabhūdrājaṃstīrthānāmuttamottamam /
vihitaṃ jāmadagnyena kurukṣetre tapovane // BndP_2,47.8 //
sasyamaṃ tapañcakamiti sthānaṃ trailokyaviśrutam /
yatra yakre bhṛguśreṣṭhaḥ pitṝṇāṃ tṛptimakṣayām // BndP_2,47.9 //
snānadānatapohomadvijabhojanatarpaṇaiḥ /
bhṛśamāpyāyitāstena yatra te pitaro 'khilāḥ // BndP_2,47.10 //
avāpurakṣayāṃ tṛptiṃ pitṛlokaṃ ca śāśvatam /
samantapañcakaṃ nāma tīrthaṃ loke pariśrutam // BndP_2,47.11 //
sarvapāpakṣayakaraṃ mahāpuṇyopabṛṃhitam /
martyānāṃ yatra yātānāmenāṃsi nikhilāni tu // BndP_2,47.12 //
dūrādevāpayāsyanti pravāte śuṣkaparṇavat /
tatkṣetracaryāgamanaṃ martyānāmasatāmiha // BndP_2,47.13 //
na labhyate mahārāja jātu janmaśatairapi /
samantapañcakaṃ tīrthaṃ kurukṣetre 'tipāvanam // BndP_2,47.14 //
yatra snātaḥ sarvatīrthaiḥ snāto bhavati mānavaḥ /
kṛtakṛtyastato rāmaḥ samyak pūrṇamanorathaḥ // BndP_2,47.15 //
uvāsa tatra niyataḥ kañcitkālaṃ mahāmatiḥ /
tataḥ saṃvatsarasyānte brāhmaṇaiḥ sahito vaśī // BndP_2,47.16 //
pitṛpiṇḍapradānāya jāmadagnyo 'gamadgayām /
tato gatvā tataḥ śrāddhe yathāśāstramarindamaḥ // BndP_2,47.17 //
brāhmaṇāṃstarpayāmāsa pitṝnuddiśya satkṛtān /
śaivaṃ tatra paraṃ sthānaṃ candrapādamiti smṛtam // BndP_2,47.18 //
pitṛtṛptikaraṃ kṣetraṃ tādṛgloke na vidyate /
yatrārcitāḥ svakulajairyathāśakti manāgapi // BndP_2,47.19 //
pitaraḥ piṇḍadānādyaiḥ prāpsyanti gatimakṣayām /
pitṝnuddiśya tatrāsau tarppiteṣu dvijātiṣu // BndP_2,47.20 //
dadau ca vidhivatpiṇḍaṃ pitṛbhaktisamanvitaḥ /
tatastatpitaraḥ sarve pitṛlokādupāgatāḥ // BndP_2,47.21 //
jagṛhustatkṛtāṃ pūjāṃ jamadagnipurogamāḥ /
atha saṃprītamanasaḥ sametya bhṛgunandanam // BndP_2,47.22 //
ūcustatpitaraḥ sarve 'dṛśyā bhūtvāntarikṣagāḥ /
pitara ūcuḥ
mahatkarma kṛtaṃ vīra bhavatānyaiḥ suduṣkaram // BndP_2,47.23 //
asmānapi yathānyāyaṃ samyak tarpitavānasi /
asmākamakṣayāṃ prītiṃ tathāpi tvaṃ na yacchasi // BndP_2,47.24 //
kṣatrahatyāṃ hi kṛtvā tu kṛtakarmābhavadyataḥ /
kṣetrasyāsya prabhāveṇa bhaktyā ca tava darśanam // BndP_2,47.25 //
prāptāḥsma pūjitāḥ kiṃ tu nākṣayyaphalabhāginaḥ /
tsamāttvaṃ vīrahatyādipāpapraśamanāya hi // BndP_2,47.26 //
prāyaścittaṃ yathānyāyaṃ kuru dharmaṃ ca śāśvatam /
vadhācca vinivartasva kṣatriyāṇāmataḥ param // BndP_2,47.27 //
piturnna te 'parādhyante na svatantraṃ yato jagat /
tannimittaṃ tu maraṇaṃ pituste vihitaṃ purā // BndP_2,47.28 //
hantuṃ kaṃ kaḥ samarthaḥ syālloke rakṣitumeva vā /
nimittamātrameveha sarvaḥ sarvasya caitayoḥ // BndP_2,47.29 //
dhruvaṃ karmānurūpaṃ te ceṣṭante sarva eva hi /
kālānuvṛttaṃ balavānnṛloko nātra saṃśayaḥ // BndP_2,47.30 //
bādhituṃ bhuvi bhūtāni bhūtānāṃ na vidhiṃ vinā /
śakyate vatsa sarvo 'pi yataḥ śaktyā svakarmakṛt // BndP_2,47.31 //
kṣatraṃ prati tato roṣaṃ vimucyāsmatpriyepsayā /
śamamā pnuhi bhadraṃ te sa hyasmākaṃ paraṃ balam // BndP_2,47.32 //
vasiṣṭha uvāca
ityuktvāntardadhuḥ sarve pitaro bhṛgunandanam /
sa cāpi tadvacaḥ sarvaṃ pratijagrāha sādaram // BndP_2,47.33 //
akṛtavraṇasaṃyukto mudā paramayā yutaḥ /
prayayau ca tadā rāmastasmātsiddhavanāśramam // BndP_2,47.34 //
tasminsthitvā bhṛguśreṣṭho brāhmaṇaiḥ sahito nṛpa /
tapase dhṛtasaṃkalpo babhūva sa mahāmanāḥ // BndP_2,47.35 //
sarathaṃ sahasāhaṃ ca dhanuḥsaṃhananāni ca /
punarāgamasaṃketaṃ kṛtvā prāsthāpayattadā // BndP_2,47.36 //
tataḥ sa sarvatīrtheṣu cakre snānamatandritaḥ /
parītyapṛthivīṃ sarvāṃ pitṛdevādibūjakaḥ // BndP_2,47.37 //
evaṃ krameṇa pṛthivīṃ trivāraṃ bhugunandanaḥ /
paricakrāma rājendra lokavṛttamanuvrataḥ // BndP_2,47.38 //
tataḥ sa parvataśreṣṭhaṃ mahendraṃ punarapyatha /
jagāma tapase rājanbāhmaṇairabhisaṃvṛtaḥ // BndP_2,47.39 //
sa tasmiṃścirarātrāya muni siddhaniṣevite /
nivāsamātmano rājankalpayāmāsa dharmavit // BndP_2,47.40 //
munayastaṃ tapasyantaṃ sarvakṣetranivāsinaḥ /
draṣṭukāmāḥ samājagmurniyatā brahmavādinaḥ // BndP_2,47.41 //
dadṛśuste munigaṇāstapasyāsaktamānasam /
kṣātraṃ kakṣamaśeṣeṇa dagdhvā śāntamivānalam // BndP_2,47.42 //
atha tānāgatāndṛṣṭvā munīndivyāṃstapomayān /
arghyādisamudācāraiḥ pūjayāmāsa bhārgavaḥ // BndP_2,47.43 //
kṛtakauśalasaṃpraśnapūrvakāḥ sumahodayāḥ /
teṣāṃ tasya ca saṃvṛttāḥ kathāḥ puṇyā manoharāḥ // BndP_2,47.44 //
tatasteṣāmanumate munīnāṃ bhāvitātmanām /
hayamedhaṃ mahāyajñamāhartumupacakrame // BndP_2,47.45 //
saṃbhṛtya sarvasaṃbhārānaurvādyaiḥ sahito nṛpa /
viśvāmitrabharadvājamārkaṇḍeyādibhistathā // BndP_2,47.46 //
teṣā manumate kṛtvā kāśyapaṃ gurumātmanaḥ /
vājimedhaṃ tato rājannājahāra mahākratum // BndP_2,47.47 //
tasyābhūtkāśyapo 'dhvaryurudgātā gautamo muniḥ /
viśvāmitro 'bhavaddhotā rāmasya viditātmanaḥ // BndP_2,47.48 //
brahmatvamakarottasya mārkaṇḍeyo mahāmuniḥ /
bharadvājāgniveśyādyā veda vedāṅgapāragāḥ // BndP_2,47.49 //
munayaścakruranyāni karmāṇyanye yathākramam /
puttraiḥ śiṣyaiḥ praśiṣyaiśca sahito bhagavānbhṛguḥ // BndP_2,47.50 //
sādasyamakarodrājannanyaiśca munibhiḥ saha /
sa taiḥ sahākhilaṃ karma samāpya bhṛgupuṅgavaḥ // BndP_2,47.51 //
brahmāṇaṃ pūjayāmāsa yathāvadguruṇā saha /
alaṅkṛtya yathānyāya kanyāṃ rūpavatīṃ mahīm // BndP_2,47.52 //
puragrāmaśatopetāṃ samudrāṃbaramālinīm /
āhūya bhṛguśārdūlaḥ saśailavanakānanām // BndP_2,47.53 //
kāśyapāya dadau sarvāmṛte taṃ śailamuttamam /
ātmanaḥ sannivāsārthaṃ taṃ rāmaḥ paryakalpayat // BndP_2,47.54 //
tataḥ prabhṛtirājendra pūjayāmāsa śāstrataḥ /
hiraṇyaratnavastraśvagogajānnādibhistathā // BndP_2,47.55 //
purā samāpya yajñānte tathā cāvabhṛthāplutaḥ /
cakre dravyaparityāgaṃ teṣāmanumate tadā // BndP_2,47.56 //
dattvā ca sarvabhūtānāmabhayaṃ bhṛgunandanaḥ /
tatrāpi parvatavare tapaścartuṃ samārabhat // BndP_2,47.57 //
tatastaṃ samanujñāya sadasyā ṛtvijastathā /
yayuryathāgataṃ sarve munayaḥ śaṃsitavratāḥ // BndP_2,47.58 //
gateṣu teṣu bhagavānakṛtavraṇasaṃyutaḥ /
tapo mahatsamāsthāya tatraiva nyavasatsukhī // BndP_2,47.59 //
kāśyapī tu tato bhūmirjananāthā hyanekaśaḥ /
sarvaduḥkhapraśāntyarthaṃ mārīcānumatena tu // BndP_2,47.60 //
tatra dīpapratiṣṭhākhyavrataṃ viṣṇumukhoditam /
cacāra dharaṇī samyak dukhairḥmuktābhavacca sā // BndP_2,47.61 //
ityeṣa jāmadagnyasya prādurbhāva udāhṛtaḥ /
yasmiñśrute naraḥ sarvapātakairvipramucyate // BndP_2,47.62 //
prabhāvaḥ kārttavīryasya loke prathitatejasaḥ /
prasaṃgātkathitaḥ samyaṅnātisaṃkṣepavistaraḥ // BndP_2,47.63 //
evaṃprabhāvaḥ sa nṛpaḥ kārttavīryo 'bhavadbhuvi /
na tādṛśaḥ pumātkaścidbhāvī bhūtāthavā śrutaḥ // BndP_2,47.64 //
dattātreyādvaraṃ vavre mṛtimuttamapūruṣāt /
yatpurā so 'gamanmuktiṃ raṇe rāmeṇa ghātitaḥ // BndP_2,47.65 //
tasyāsītpañcamaḥ putraḥ pakhyāto yo jayadhvajaḥ /
putrastasya mahābāhustālajaṅgho 'bhavannṛpa // BndP_2,47.66 //
abhūttasyāpi putrāṇāṃ śatamuttamadhanvinām /
tālajaṅghābhidhā yeṣāṃ vītihotro 'grajo 'bhavat // BndP_2,47.67 //
putraiḥ savītihotrādyairhaihayādyaiśca rājabhiḥ /
kālaṃ mahāntamavasaddhimādrivānagahvare // BndP_2,47.68 //
yaḥ pūrvaṃ rāma bāṇena dravanpṛṣṭhe 'bhitāḍitaḥ /
tālajaṅgho 'patadbhūmau mūrchito gāḍhavedanaḥ // BndP_2,47.69 //
dadarśa vītihotrastaṃ dravandaivavaśādiva /
rathamāropya vegena palāyanaparo 'bhavat // BndP_2,47.70 //
te tatra nyavasansarve himādrau bhayapīḍitāḥ /
kṛcchraṃ mahāntamāsādya śākamūlaphalāśanaḥ // BndP_2,47.71 //
tataḥ śāntiṃ gate rāme tapasyāsaktamānase /
jālajaṅghaḥ svakaṃ rājyaṃ saputraḥ pratyapadyata // BndP_2,47.72 //
sanniveśya purīṃ bhūyaḥ pūrvavannṛpasattamaḥ /
vasaṃstadā nijaṃ rājyamāpālayadarindamaḥ // BndP_2,47.73 //
suputraḥ sānugabalaḥ pūrvavairamanusmaran /
abhyāyayau mahārāja tālajaṅghaḥ puraṃ tava // BndP_2,47.74 //
caturaṅgabalopetaḥ kaṃpayanniva medinīm /
rurodābhyetya nagarīmayodhyāṃ sa mahīpatiḥ // BndP_2,47.75 //
tato niṣkramya nagarātphalagutantro 'pi te pitā /
yuyudhe tairnṛpaiḥ sarvairvṛddho 'pi taruṇo yathā // BndP_2,47.76 //
nihatānekamātagaturaṅgarathasainikaḥ /
śatrubhirnirjito vṛddhaḥ palāyanaparo ' bhavat // BndP_2,47.77 //
tyaktvā sa nagaraṃ rājyaṃ sakośabalavāhanam /
antarvatnyā ca te mātrā sahito vanamāviśat // BndP_2,47.78 //
tatra caurvāśramopānte nivasannacirādiva /
śokāmarṣasamāviṣṭo vṛddhabhāvena ca svayam // BndP_2,47.79 //
vilokyamāno mātrā te bāṣpagadgadakaṇṭhayā /
anātha iva rājendra svargalokamito gataḥ // BndP_2,47.80 //
tataste jananī rājanduḥkhaśokasamanvitā /
citāmāropayadbhartū rudatī sā kalevaram // BndP_2,47.81 //
anaśanādiduḥkhena bhartturvyasanakarśitā /
cakārāgnipraveśāya sudṛḍhāṃ matimātmanaḥ // BndP_2,47.82 //
aurvastadakhilaṃ śrutvā svayameva mahāmuniḥ /
nirgatya cāśramāttāṃ ca vārayannidamabravīt // BndP_2,47.83 //
na marttavyaṃ tvayā rājñi sāṃprataṃ jaṭhare tava /
putrastiṣṭhati sarveṣāṃ pravaraścavarttinām // BndP_2,47.84 //
iti tadvacanaṃ śrutvā mātā tava manasvinī /
virarāma mṛtestāṃ tu muniḥ svāśramamānayat /
tataḥ sā sarvaduḥkhāni niyamya tvanmukhāṃbujam // BndP_2,47.85 //
didṛkṣurāśramopānte tasyaiva nyavasatsukham /
suṣāva ca tataḥ kāle sā tvāmaurvāśrame tadā // BndP_2,47.86 //
jātakarmādikaṃ sarvaṃ bhavataḥ so 'karonmuniḥ /
aurvāśrame vivṛddhaśca bhavāṃstenānukaṃpitaḥ // BndP_2,47.87 //
tvayaiva viditaṃ sarvamataḥ paramarindama /
evaṃ prabhāvo nṛpatiḥ kārttavīryo 'bhavadbhuvi // BndP_2,47.88 //
vratasyāsya prabhāveṇa sarvalokeṣu viśrutaḥ /
yadvaṃśajairjito yuddhe pitā te vanamādiśat // BndP_2,47.89 //
tadvṛttāntamaśeṣeṇa mayā te samudīritam /
etacca sarvamākhyātaṃ vratānāmuttamaṃ tava // BndP_2,47.90 //
samantratantraṃ lokeṣu sarvalokaphalapradam /
na hyasya kartturnṛpateḥ puruṣārthacatuṣṭaye // BndP_2,47.91 //
bhavatyabhīpsitaṃ kiñciddarllabhaṃ bhuvanatraye /
saṃkṣepeṇa mayākhyātaṃ vrataṃ haihayabhūbhujaḥ /
jāmadagnyasya ca mune kimanyatkathayāmi te // BndP_2,47.92 //
jaiminiruvāca
tataḥ sa sagaro rājā kṛtāñjalipuṭo munim // BndP_2,47.93 //
uvāca bhagavannetatkartumicchāmyahaṃ vratam /
samyaktamupadeśena tatrānujñāṃ prayaccha me // BndP_2,47.94 //
karmaṇānena viprarṣe kṛtārtho 'smi na saṃśayaḥ /
ityuktastena rājñātu tathetyuktvā mahāmuniḥ // BndP_2,47.95 //
dīkṣayāmāsa rājānaṃ śastroktenaiva vartmanā /
sa dīkṣito vasiṣṭhena sagaro rājasattamaḥ // BndP_2,47.96 //
dravyāṇyānīya vidhivatpracacāra śubhavratam /
pūjayitvā jagannāthaṃ vidhinā tena pārthivaḥ // BndP_2,47.97 //
samāpya ca yathāyogyamanujñāya guruṃ tataḥ /
pratijñāmakarodrājā vratametadanuttamam // BndP_2,47.98 //
ājīvāntaṃ dhariṣyāmi yatneneti mahāmatiḥ /
athānujñāpya rājānaṃ vasiṣṭho bhagavānṛṣiḥ // BndP_2,47.99 //
sannivartyānugacchantaṃ prajagāma nijāśramam // BndP_2,47.100 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde sagaropākhyāne vasiṣṭhagamanaṃ nāma saptacatvāriṃśattamo 'dhyāyaḥ

_____________________________________________________________


jaiminiruvāca
gate tasminmunivare sagaro rājasattamaḥ /
ayodhyāyāmadhivasnpālayāmāsa medinīm // BndP_2,48.1 //
sarvasaṃpadgaṇopetaḥ sarvadharmārthatattvavit /
vayasaiva sa bālo 'bhūtkarmaṇā vṛddhasaṃmataḥ // BndP_2,48.2 //
tathāpi na divā bhukteṃ śete vā niśi saṃsmaran /
sudīrghaṃ niḥśvasityuṣṇamudvignahṛdayo 'niśam // BndP_2,48.3 //
śrutvā rājā svarājyaṃ nijagurumavajityāribhiḥ saṃgṛhītaṃ mātrā sārddhaṃ prayāntaṃ vanamatigahanaṃsvargataṃ taṃ ca tasmin /
śokāviṣṭaḥ saroṣaṃ sakalaripukulocchittaye satpratijñaścake sadyaḥ pratijñāṃ paribhavamanalaṃ soḍhumikṣvākuvaṃśyaḥ // BndP_2,48.4 //
sa kadācinmahīpālaḥ kṛtakautukamaṅgalaḥ /
ripuṃ jetuṃ manaścakre diśaśca sakalāḥ kramāt // BndP_2,48.5 //
anekarathasāhasrairgajāśvarathasainikaiḥ /
sarvataḥ saṃvṛto rājā niścakrāma purottamāt // BndP_2,48.6 //
śatrūnhantuṃ pratasthe nijabalanivahenotpatadbhisturaṅgairnāsattvormijālākulajalanidhinibhenātha ṣāḍaṅgikena /
mattairmātaṅgayūthaiḥ sakulagirikulenaiva bhūmaṇḍalena śvetacchatradhvajaughairapi śaśisukarābhātakhenaiva sārddham // BndP_2,48.7 //
tasyāgresarasainyayūthacaraṇaprakṣuṇṇaśailoccayakṣodāpūritanimnabhāgamavanīpālasya saṃyāsyataḥ /
pratyekaṃ caturaṅgasainyanikaraprakṣodasaṃbhūtabhūreṇuprāvṛtirutsthalī samabhavadbhūmistu tatrāniśam // BndP_2,48.8 //
nighnandṛptānanekāndvipaturagarathavyūhasaṃbhinnavīrānsadyaḥ śobhāṃ dadhāno 'suranikaracamūrnighnataścandramauliḥ /
dūrādevābhiśaṃsannarinagaranirodheṣu karmābhiṣaṅge teṣāṃ śīghrāpayānakṣaṇamabhidiśati prāṇidhairyaṃ vidhatte // BndP_2,48.9 //
vijigīṣurdiśo rājā rājño yasyābhiyāsyati // BndP_2,48.10 //
viṣayaṃ sa nṛpastasya sadyaḥ praṇatimeṣyati /
vijitya nṛpatīnsarvānkṛtvā ca svapadānugān // BndP_2,48.11 //
saṃketa gāminaḥ kāṃścitkṛtvā rājye nyavarttata /
evaṃ sa visarandikṣu dakṣiṇābhimukho nṛpaḥ // BndP_2,48.12 //
smaranpūrvakṛtaṃ vairaṃ haihayānabhyavarttata /
tatastasya nṛpaiḥ sārddhaṃ samagrarathakuñjaraiḥ // BndP_2,48.13 //
babhūva haihayairvīraiḥ saṃgrāmo romaharṣaṇaḥ /
rājñāṃ yatra sahasrāṇi sa balāni mahāhave // BndP_2,48.14 //
nijaghāna mahābāhuḥ saṃkruddhaḥ kosaleśvaraḥ /
jitvā haihayabhūpālānbhaṅktvā dagdhvā ca tatpurīm // BndP_2,48.15 //
niḥśeṣaśūnyā makarodvairāntakaraṇo nṛpaḥ /
samagrabalasaṃmarddapramṛṣṭāśeṣabhūtalaḥ // BndP_2,48.16 //
haihayānāmaśeṣaṃ tu cakre rājyaṃ rajaḥsamam /
rājyaṃ purīṃ cāpahāya bhraṣṭaiśvaryā hatatviṣaḥ // BndP_2,48.17 //
rājāno hatabhūyiṣṭhā vyadravanta samantataḥ /
abhidrutya nṛpāṃstāṃstu dravamāṇānmahīpatiḥ // BndP_2,48.18 //
jaghāna sānugānmattaḥ prajāḥ kruddha ivāntakaḥ /
tatastānprati sakrodhaḥ sagaraḥ samare 'rihā // BndP_2,48.19 //
mumocāstraṃ mahāraudraṃ bhārgavaṃ rīpubhīṣaṇam /
tenotsṛṣṭātiraudratribhuvanabhayadaprasphuradbhārgavāstrajvālādandahyamānāvaśatanutatayaste nṛpāḥ sādya eva /
vāyvastrāvṛttadhūmodgamapaṭalatamomuṣṭadṛṣṭiprasārā bhremurbhūpṛṣṭaloṭhadbahulatamarajogūḍhamātrā muhūrttam // BndP_2,48.20 //
āganeyāstrapratāpapratihatagatayo 'dṛṣṭamārgāḥ samantā dbhūpālā naṣṭasaṃghāḥ paravaśatanavo vyākulībhūtacittāḥ /
bhītāḥ saṃtyuktavastrāyudhakavacavibhūṣādikā muktakeśā vispaṣṭonmattabhāvānbhṛśa taramanukurvantyagrataḥ śātravāṇām // BndP_2,48.21 //
vijitya haihayānsarvānsamare sagaro balī /
saṃkṣubdhasāgarākāraḥ kāṃbojānabhyavarttata // BndP_2,48.22 //
nānāvāditraghoṣāhatapaṭaharavākarṇanadhvastadhairyāḥ sadyaḥ saṃtyaktarājyasvabalapurapurandhrīsamūhā vimūḍhāḥ /
kāṃbojāstālajaṅghāḥ śakayavanakirātādayaḥ sākamete bhremurbhūryastrabhītyā diśi diśi ripavo yasya pūrvāparādhāḥ // BndP_2,48.23 //
bhītāstasya nareśvarasya ripavaḥ kecitpratā pānalajvālāmuṣṭadṛśo visṛjya vasatiṃ rājyaṃ ca putrādibhiḥ /
dviṭsainyaiḥ samabhidrutā vanabhuvaṃ saṃprāpya tatrāpi te 'staimityaṃ samupāgatā giriguhāsuptotthitena dviṣaḥ // BndP_2,48.24 //
tālajaṅghānnihatyājau rājā sa balavāhanān /
krameṇa nāśayāmāsa tadrājyamarikarṣaṇaḥ // BndP_2,48.25 //
tato yavanakāṃbojakirātādīnanekaśaḥ /
nijaghāna ruṣāviṣṭaḥ palhavānpāradānapi // BndP_2,48.26 //
hanyamānāstu te sarve rājānastena saṃyuge /
dudruvuḥ saṃghaśo bhītā hataśiṣṭāḥ samantataḥ // BndP_2,48.27 //
yuṣmābhiryasya rājyaṃ bahubhirapatdṛtaṃ tasya putro 'dhunāhaṃ hantuṃ vaḥ sapratijñaṃ prasabhamupagato vairaniryātanaiṣī /
ityuccaiḥ śrāvayāṇo yudhi nijacaritaṃ vairibhirnāgavīryaḥ kṣatrairvidhvaṃsitejāḥ sagaranarapatiḥ smārayāmāsa bhūpaḥ // BndP_2,48.28 //
taṃ dṛṣṭvā rājavaryaṃ sakalaripukulaprakṣayopāttadīkṣaṃ bhītāḥ strībālapūrvaṃ śaraṇamabhiyayuḥ svāsusarakṣaṇāya /
ikṣvākūṇāṃ vasiṣṭhaṃ kulagurumabhitaḥ sapta rājñāṃ kaleṣu prakhyātāḥ saṃprasūtā nṛpavararipavaḥ pāradāḥ palhavādyāḥ // BndP_2,48.29 //
vasiṣṭhamāśramopānte vasaṃtamṛṣibhirvṛtam /
upagamyābruvansarve kṛtāñjalipuṭā nṛpāḥ // BndP_2,48.30 //
śaraṇaṃ bhaṃva no brahmannārttānāmabhayaiṣiṇām /
sagarāstrāgninirdagdhaśarīrāṇāṃ mumūrṣatām // BndP_2,48.31 //
sa hantyasamānaśeṣeṇa vairāntakaraṇonmukhaḥ /
tasmādbhayāddhi niṣkrāntā vayaṃ jīvitakāṅkṣiṇaḥ // BndP_2,48.32 //
vibhinnarājyabhogarddhisvadārāpatyabāndhavāḥ /
kevalaṃ prāṇarakṣārthaṃ tvāṃ tvayaṃ śaraṇaṃ gataḥ // BndP_2,48.33 //
na hyanyo 'sti pumāṃlloke sauhṛdena balena vā /
yastaṃ nivarttayitvāsmānpālayenmahato bhayāt // BndP_2,48.34 //
tvaṃ kilārkānvayabhuvāṃ rājñāṃ kulagurur vṛtaḥ /
tadvaṃśapūrvajairbhūpaistvataprabhāvaśca tādṛśaḥ // BndP_2,48.35 //
tenāyaṃ sagaro 'pyadya gurugauravayantritaḥ /
bhavannideśaṃ nātyeti velāmiva mahodadhiḥ // BndP_2,48.36 //
tvaṃ naḥ suhṛtpitā mātā lokānāṃ ca gururvibho /
tasmādasmānmahābhāga paritrātuṃ tvamarhasi // BndP_2,48.37 //
jaiminiruvāca
iti teṣāṃ vacaḥ śrutvā vasiṣṭho bhagavānṛṣiḥ /
śanairvilokayāmāsa śaraṇaṃ samupāgatān // BndP_2,48.38 //
vṛddhastrībālabhūyiṣṭhānhataśeṣānnṛpānvayān /
dṛṣṭvā tvatapyadbhagavānsarvabhūtānukaṃpakaḥ // BndP_2,48.39 //
ciraṃ nirūpya manasā tānvilokya ca sādaram /
ujjīvayañchanairvācā mā bhaiṣṭeti mahāmatiḥ // BndP_2,48.40 //
athāvocanmahābhāgaḥ kṛpayā parayānvitaḥ /
samaye sthāpayāmāsa rājñastāñjīvitārthinaḥ // BndP_2,48.41 //
bhūpavyā kopadagdhaṃ nṛpakulavihitāśeṣadharmādapetaṃ kṛtvā teṣāṃ vasiṣṭhaḥ samayamavanipālapratijñānivṛttyai /
gatvā taṃ rājavaryaṃ svayamatha śanakaiḥ sāṃtvayitvā yathāvatsaprāṇānāmarīṇāmapagamanavidhāvabhyanujñāṃ yayāce // BndP_2,48.42 //
sakrodho 'pi mahīpatirguruvacaḥ saṃbhāvayaṃstānarīndharmasya svakulocitasya ca tathā veṣasya saṃtyāgataḥ /
śrautasmārttavibhinnakarmaniratānvipraiśca dūroñjhitānsāsūnkevalamatyajanmṛtasamānekaikaśaḥ pārthivān // BndP_2,48.43 //
arddhamuṇḍāñchakāṃścakre palhavān śmaśrudhāriṇaḥ /
yavanānvigataśmaśrūnkāṃbojāṃścabukānvitān // BndP_2,48.44 //
evaṃ virūpānanyāṃśca sa cakāra nṛpānvayān /
vedoktakarmanirmuktānvipraiśca parivarjitān // BndP_2,48.45 //
kṛtvā saṃsthāpya samaye jīvatastānvya sarjayat /
tataste ripavastasya tyaktasvācāralakṣaṇāḥ // BndP_2,48.46 //
vrātyatāṃ samanuprāptāḥ sarvavarṇavinintitāḥ /
dhikkṛtā satataṃ sarvenṛśaṃsā nirapatrapāḥ // BndP_2,48.47 //
krūrāśca saṃghaśo loke babhūvurmlechajātayaḥ // BndP_2,48.48 //
muktāstenātha rājñā śakayavanakirātādayaḥ sadya eva tyaktasvācāraveṣā girigahanaguhādyāśayāḥ saṃbabhūvuḥ /
etā adyāpi sadbhiḥ satatamavamatā jātayo 'satpravṛttyā varttante duṣṭaceṣṭā jagati narapateḥ pālayantaḥ pratijñām // BndP_2,48.49 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde sagaropākhyāne sagarapratijñāpālanaṃ nāmāṣṭācatvāriṃśattamo 'dhyāyaḥ // 48//


_____________________________________________________________


jaiminiruvāca
athānujñāya sagaro vasiṣṭhamṛṣisattamam /
balena mahatā yukto vidarbhānabhyavarttata // BndP_2,49.1 //
tato vidarbharāṭ tasmai svasutāṃ prītipūrvakam /
keśinyākhyāmanupamāmanurūpāṃ nyavedayat // BndP_2,49.2 //
sa tasyā rājaśārdūlo vidhivadvahnisākṣikam /
śubhe muhūrte keśinyāḥ pārṇiṃ jagrāha bhūmipaḥ // BndP_2,49.3 //
sthitvā dināni katicidgṛhe tasyātisatkṛtaḥ /
vidarbharājñā saṃmantrya tato gantuṃ prajakrame // BndP_2,49.4 //
anujñātastatastena pāribarhaiśca satkṛtaḥ /
niṣkramya tatpurādrājā śūrasenānupeyivān // BndP_2,49.5 //
saṃbhāvitastataścaiva yādavairmātṛsodaraiḥ /
dhanaughaistarpitastaiśca madhurāyā viniryayau // BndP_2,49.6 //
evaṃ sa sagaro rājā vijitya vasudhāmimām /
karaiśca sa nṛpānsarvāṃścakre saṃketagānapi // BndP_2,49.7 //
tato 'numānya nṛpatīnnijarājyāya sānugān /
anujajñe narapatiḥ samastānanuyāyinaḥ // BndP_2,49.8 //
tato balena mahātā skandhāvārasamanvitaḥ /
śanairapīḍayandeśānsvarājyamupajagmivān // BndP_2,49.9 //
saṃbhāvyamānaśca muhurupadābhiranekaśaḥ /
nānājanapadaistūrmamayodhyāṃ samupāgamat // BndP_2,49.10 //
tadāgamanamājñāya nāgaraḥ sakalo janaḥ /
nagarīṃ tāmalañcakre mahotsavasamutsukaḥ // BndP_2,49.11 //
tataḥ sā nagarī sarvā kṛtakautukamaṅgalā /
siktasaṃmṛṣṭabhūbhāgā pūrṇakumbhaśatāvṛtā // BndP_2,49.12 //
samucchritadhvajaśatā patākābhiraṃlakṛtā /
sarvatrāgarudhūpāñaḍhyā vicitrakusumojjvalā // BndP_2,49.13 //
sadratnatoraṇottuṅgagopurāṭṭalabhūṣitā /
prasūnalājavarṣaiśca svalaṅkṛtamahāpathā // BndP_2,49.14 //
mahotsavasamāyuktā pratigehamabhūtpurī /
saṃbūjitāśeṣavāstudevatāgṛhamālinī // BndP_2,49.15 //
dikcakrajayino rājñaḥ saṃdarśanamudānvitaiḥ /
paurajānapadairtdṛṣṭaiḥ sarvataḥ samalaṅkṛtā // BndP_2,49.16 //
tataḥ prakṛtayaḥ sarve tathāntaḥ puravāsinaḥ /
vārakātākadabaiśca nagarībhiśca savṛtāḥ // BndP_2,49.17 //
abhyāyayustataḥ sarve samatya puravāsinaḥ /
sa taiḥ sametya nṛpatirlabdhāśīrvāda saktkriyaḥ // BndP_2,49.18 //
badhirīkṛtadikcakro jayaśabdena bhūriṇā /
nānāvāditrasaṃghoṣamiśreṇa madhureṇa ca // BndP_2,49.19 //
satkṛtya tānyathā yogaṃ sahitastairmudānvitaiḥ /
ānandayanprajāḥ sarvāḥ praviveśa purottamam // BndP_2,49.20 //
vedaghoṣaiḥ sumadhurairbrāhmaṇairabhinanditaḥ /
saṃstūyamānaḥ subhṛśaṃ sūtamāgadhavandibhiḥ // BndP_2,49.21 //
jayaśabdaiśca parito nānājanapaderitaiḥ /
kalatālaravonmiśravīṇāveṇutalasvanaiḥ // BndP_2,49.22 //
gāyadbhirgāyakajanairnṛtyadbhirgaṇikājanaiḥ /
anvīyamāno vilasacchvetacchatravirājitaḥ // BndP_2,49.23 //
vikīryamāṇaḥ paritaḥ sallājakusumotkaraiḥ /
purīmayodhyāmaviśatsvapurīmiva vāsavaḥ // BndP_2,49.24 //
dṛṣṭipūtena gandhena brāhmaṇānāṃ ca vartmanā /
jagāma madhyenagaraṃ gṛhaṃ śrīmadalaṅkṛtam // BndP_2,49.25 //
avaruhya tato yānādbhāryābhyāṃ sahito mudā /
praviveśa gṛhaṃ māturhṛṣṭapuṣṭajanāyutam // BndP_2,49.26 //
paryaṅkasthāmupāgamya mātaraṃ vinayānvitaḥ /
tatpādau saṃspṛśanmūrdhnā praṇāmamakarottadā // BndP_2,49.27 //
sābhinandya tamāśīrbhirharṣagadgadayā girā /
sasaṃbhramaṃ samutthāya paryaṣvajata cātmajam // BndP_2,49.28 //
saharṣaṃ bahudhāśīrbhirabhyanandadubhe snuṣe /
sa tāṃ saṃbhāvya kathayā tatra sthitvā cirādiva // BndP_2,49.29 //
anujñātastayā rājā niścakrāma tadālayāt /
tataḥ sānucaro rājā śvetavyajanavījitaḥ // BndP_2,49.30 //
surarāja iva śrīmānsabhāṃ samagamacchanaiḥ /
saṃpraviśya sabhāṃ divyāmanekanṛpasevitām // BndP_2,49.31 //
natvā gurujanaṃ sarvamāśīrbhiścābhinanditaḥ /
siṃhāsane śubhe divye niṣasāda nareśvaraḥ // BndP_2,49.32 //
saṃsevyamānaśca nṛpairnānājanapadeśvaraiḥ /
nānāvidhāḥ kathāḥ kurvansa tatra nṛpasattamaḥ // BndP_2,49.33 //
saṃprīyamāmaḥ sutarāmuvāsa saha bandhubhiḥ /
pratijñāṃ pālayitvaivaṃ jitadiṅmaṇḍalo nṛpaḥ // BndP_2,49.34 //
anvatiṣṭhadyanthānyāya marthatrayamudāradhīḥ /
svaprabhāvajitāśeṣavairirdiṅmaṇḍalādhipaḥ // BndP_2,49.35 //
ekātapatrāṃ pṛthivīmanvaśāsadvṛṣo yathā /
svaryātasya pituḥ pūrvaṃ paribhāvamamarṣitaḥ // BndP_2,49.36 //
sa yāṃ pratijñāmārūḍhastāṃ samyakparipūrya ca /
saptadvīpābdhinagaragrāmāyatanamālinīm // BndP_2,49.37 //
jitvā śatrūnaśeṣeṇa pālayāmāsa medinīma /
evaṃ gacchati kāle ca vasiṣṭho bhagavānṛṣiḥ // BndP_2,49.38 //
abhyajagāma taṃ bhūyo draṣṭukāmo jareśvaram /
tamāyāntamatiprekṣya munivaryaṃ sasaṃbhramaḥ // BndP_2,49.39 //
pratyujjagāmārghahastaḥ sahitastairnapairnṛpaḥ /
ardhyapādyādibhiḥ samyakpūjayitvā mahāmatiḥ // BndP_2,49.40 //
praṇāmamakarottasmai gurubhaktisamanvitaḥ /
āśīrbhirvarddhayitvā taṃ vasiṣṭhaḥ sagaraṃ tadā // BndP_2,49.41 //
āsyatāmiti hovāca saha sarvairnareśvaraiḥ /
upāviśattato rājā kāñcane paramāsane // BndP_2,49.42 //
muninā samanujñātaḥ sabhāryaḥ saha rājabhiḥ /
āpavastunṛpaśreṣṭhamupāsīnamupahvare // BndP_2,49.43 //
uvāca śṛṇvatāṃ rājñāṃ śanairmṛdvakṣaraṃ vacaḥ /
vasiṣṭha uvāca
kuśalaṃ nanu te rājanvāhyeṣvābhyantareṣu ca // BndP_2,49.44 //
mantriṣvamātyavargeṣu rājye vā sakale 'dhunā /
diṣṭyā ca vijitāḥ sarve samagrabalavāhanāḥ // BndP_2,49.45 //
ayatnenaiva yuddheṣu bhavatā ripavo hi yat /
diṣṭyārūḍhapratijñena mama mānayatā vacaḥ // BndP_2,49.46 //
arayastyaktadharmāṇastvayā jīvavisarjitāḥ /
tānvijityetarāñjetuṃ punardigvijayecchayā // BndP_2,49.47 //
gatassavāhanabalastvamityaśṛṇavaṃ vacaḥ /
jitadiṅmaṇḍalaṃ bhūyaḥ śrutvā tvāṃ nagarasthitam // BndP_2,49.48 //
prītyāhamāgato draṣṭumidānīṃ rājasattama /
jaiminiruvāca
vasiṣṭhenaivamuktastu sagarastālajaṅghajit // BndP_2,49.49 //
kṛtāñjalipuṭo bhūtvā pratyuvāca mahāmunim /
sagara uvāca
kuśalaṃ nanu sarvatra maharṣe nātra saṃśayaḥ // BndP_2,49.50 //
kalyāṇābhimukhāḥ sarve devatāśca mune 'niśam /
bhavāndhyāyati kalyāṇaṃ manasā yasya saṃtatam // BndP_2,49.51 //
tasya me copasargāśca saṃbhavanti kathaṃ mune /
bhavatānugṛhīto 'smi kṛtārthaścādhunā kṛtaḥ // BndP_2,49.52 //
yanmāṃ draṣṭumihāyātaḥ svayameva bhavānguro /
yanmahyamāha bhagavānvipakṣavijayādikam // BndP_2,49.53 //
tattathānuṣṭhitaṃ kiṃ tu sarvaṃ bhavadanugrahāt /
bhavatprasādataḥ sarvaṃ manye prāptaṃ mahīkṣitām // BndP_2,49.54 //
anyathā mama kā śaktiḥ śatrūnhantuṃ tathāvidhān /
analpī kurute phalyaṃ yanme vyavasitaṃ bhavān // BndP_2,49.55 //
phalamalpamapi prītyai syādagasyādhiropituḥ /
jaiminiruvāca
evaṃ saṃbhāvitaḥ samyaksageraṇa mahāmuniḥ // BndP_2,49.56 //
abhyanujñāya taṃ bhūyaḥ prajāgāma nijāśramam /
vasiṣṭe tu gate rājā sagaraḥprītamānasaḥ // BndP_2,49.57 //
ayodhyāyāmabhivasanpraśaśāsākhilāṃ bhuvam /
bhāryābhyāṃ samupetābhyāṃ rūpaśīlaguṇādibhiḥ // BndP_2,49.58 //
bubhuje viṣayānramyānyathākāmaṃ yathāsukham /
sumatiḥ keśinī cobhe vikasadvadanāṃbuje // BndP_2,49.59 //
rūpaudāryaguṇopete pīnavṛttapayodhare /
nīlakuñcitakeśāḍhye sarvābharaṇabhūṣite // BndP_2,49.60 //
sarvalakṣaṇasaṃpanne navayauvanagocare /
priye sannihite tasya nityaṃ priyahite rate // BndP_2,49.61 //
svācārabhāvaceṣṭābhirjahratustanmano 'niśam /
sa cāpi bharaṇotkarṣapratītātmā mahīpatiḥ // BndP_2,49.62 //
ramamāṇo yathākāmaṃ saha tābhyāṃ pure 'vasat /
anyeṣāṃ bhuvi rājñāṃ tu rājaśabdo na cāpyabhūt // BndP_2,49.63 //
guṇena cābhavattasya sagarasya mahātmanaḥ /
alpo 'pi dharmaḥ satataṃ yathā bhavati mānase // BndP_2,49.64 //
rā5stasyārthakāmau tu na tathā vipulāvapi /
alubdhamānasor'thaṃ ca bheje dharmamapīḍayan // BndP_2,49.65 //
tadarthameva rājendra kāmaṃ cāpīḍayaṃstayoḥ // BndP_2,49.66 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde sagaradigvijayo nāmaikonapañcāśattamo 'dhyāyaḥ // 49//


_____________________________________________________________


jaiminiruvāca
evaṃ sa rājā vidhivatpālayāmāsa medinīm /
saptadvīpavatīṃ samyaksākṣāddharma ivāparaḥ // BndP_2,50.1 //
brāhmaṇādīṃstathā varṇānsvesve dharme pṛthakpṛthak /
sthāpayitvā yathānyāyaṃ rarakṣāvyāhatendriyaḥ // BndP_2,50.2 //
prajāśca sarvavarṇeṣu yathāśreṣṭhānuvarttinaḥ /
varṇāścaivānulomyena tadvadartheṣu ca kramāt // BndP_2,50.3 //
na sati sthavire bālaṃ mṛtyurabhayupagacchati /
sarvavarṇeṣu bhūpāle mahīṃ tasminpraśāsati // BndP_2,50.4 //
sphītānyapetabādhāni tadā rāṣṭrāṇi kṛtsnaśaḥ /
teṣvasaṃkhyā janapadāścāturvarṇyajanāvṛtāḥ // BndP_2,50.5 //
te cāsaṃkhyāgṛhagrāmaśatopetā vibhāgaśaḥ /
deśāścāvāsabhuyiṣṭā nṛpe tasminpraśāsati // BndP_2,50.6 //
anāśramī dvijaḥ kaścinna babhūva tadābhuvi /
prajānāṃ sarvavarṇeṣu prāraṃbhāḥ phaladāyinaḥ // BndP_2,50.7 //
svocitānyeva karmāṇi prārabhante ca mānavāḥ /
puruṣārthopapannāni karmāṇi ca tadā nṛṇām // BndP_2,50.8 //
mahotsavasamudyuktāḥ puragrāmavrajākarāḥ /
anyonyapriyakāmāśca rājabhaktisamanvitāḥ // BndP_2,50.9 //
nanindito 'bhiśasto vā daridro vyādhito 'pi vā /
prajāsu kaścillubdho vā kṛpaṇo vāpi nābhavat // BndP_2,50.10 //
janāḥ paraguṇaprītāḥ svasaṃparkābhikāṅkṣiṇāḥ /
guruṣu praṇatā nityaṃ sadvidyāvyasanādṛtāḥ // BndP_2,50.11 //
parāpavādabhītāśca svadāraratayo 'niśam /
nisargātkhalasaṃsargaviratā dharmatatparāḥ // BndP_2,50.12 //
āstikāḥ sarvaśo 'bhūvan prajāstasminpraśāsati /
evaṃ subāhutanye svapratāpārjitāṃ mahīm // BndP_2,50.13 //
ṛtavaśca mahābhāga yathākālānuvartinaḥ /
śālibhūyiṣṭhasasyāḍhyā sadaiva sakalā mahī // BndP_2,50.14 //
babhūva nṛpaśārdūle tasmin rājyāni śāsati // BndP_2,50.15 //
yasyāṣṭādaśamaṇḍalādhipatibhiḥ sevārthamabhyāgataiḥ prakhyātoruparākramairnṛpaśatairmūrddhābhiṣiktaiḥ pṛthak /
saṃviṣṭairmaṇiviṣṭareṣu nitarāmadhyāsyamānāmaraiḥ śakrasyeva virājate divi sabhā ratnaprabhodbhāsitā // BndP_2,50.16 //
saṃketāviṣayāntarābhyupagamāḥ sarve 'pi sopāyanāḥ kṛtvā sainyaniveśanāni paritaḥ puryāḥ pṛthak pārthivāḥ /
draṣṭuṃ kāṅkṣitarājakāḥ satanayāvijñāpayanto muhurdvāsthaireva nareśvarāya suciraṃ vatsyantamantaḥpure // BndP_2,50.17 //
namannaredramukuṭaśreṇīnāmatigharṣaṇāt /
kiṇīkṛtau virājete caraṇau tasya bhūbhujaḥ // BndP_2,50.18 //
sevāgatanaredraughavinikīrṇaiḥ samantataḥ /
ratnairbhāti sabhā tasya guhā some ravī yathā // BndP_2,50.19 //
evaṃ sa rājā dharmeṇa bhānuvaṃśaśikhāmaṇiḥ /
ananyaśāsanāmurvīmanvaśāsadarindamaḥ // BndP_2,50.20 //
itthaṃ pālayataḥ pṛthvīṃ sagarasya mahīpateḥ /
na cāpapāta mut putramukhālokanajṛṃbhitā // BndP_2,50.21 //
vinā tāṃ duḥkhito 'tyarthaṃ citayāmāsa naikadhā /
aho kaṣṭamaputro 'hamasminvaṃśe dhruvaṃ tu yat // BndP_2,50.22 //
prayānti nūnamasmākaṃ pitaraḥ piṇḍaviplavam /
nirayādapi satputre saṃjāte pitaraḥ kila // BndP_2,50.23 //
prītyā prayānti tadgehaṃ jātakarmakriyotsukāḥ /
mahatā sukṛtenāpi saṃprāptasya divaṃ kila // BndP_2,50.24 //
aputrasyāmarāḥ svarge dvāraṃ noddhāṭayanti hi /
pitā tu lokamubhayoḥ svarlokaṃ tatpitāmahāḥ // BndP_2,50.25 //
jeṣyanti kila satputre jāte vaṃśadvaye 'pi ca /
anapatyatayāhaṃ tu putriṇāṃ yā bhavedgatiḥ // BndP_2,50.26 //
na tāṃ prāpkyāmi vai nūnaṃ sudurlabhatarā hi sā /
padādaindrātkilābhinnamṛddhaṃ rājyamakhaṇḍitam // BndP_2,50.27 //
mama yattadapuṇyasya yāti niṣphalatāmiha /
idaṃ matpūrvajaireva siṃhāsanamadhiṣṭhitam // BndP_2,50.28 //
aputratvena rājyaṃ ca parādhīnatvameṣyati /
tasmādaurvāśramamahaṃ gatvā taṃ munipuṅgavam // BndP_2,50.29 //
prasādayiṣye putrārthaṃ bhāryābhyāṃ sahito 'dhunā /
gatvā tasmai tvaputratvaṃ vinivedya mahātmane // BndP_2,50.30 //
sa yadvakṣyati tatsarvaṃ kariṣye nātra saṃśayaḥ /
iti sañcintya manasā sagarorājasattamaḥ // BndP_2,50.31 //
ityeṣa kṛtyavidrājangantumaurvāśramaṃ prati /
sa mantripravare rājyaṃ pratiṣṭhāpya tato vanam // BndP_2,50.32 //
prayayau rathamāruhya bhāryābhyāṃ sahito mudā /
jagāma rathaghoṣeṇa meghanādātiśaṅkibhiḥ // BndP_2,50.33 //
stabdhekṣaṇairlakṣyamāṇo mārgopānte śikhaṇḍibhiḥ /
priyābhyāṃ darśayanrājansāraṅgāṃstimitekṣaṇān // BndP_2,50.34 //
kṣamamūrdhvamukhānsadyaḥ palāyanaparānpunaḥ /
vṛkṣānpuṣpaphalopetānvilokya mudito 'bhavat // BndP_2,50.35 //
amlānakusumaiḥ svāduphalaiḥ śādvalabhūmikaiḥ /
susnigdhapallavacchāyairabhitaḥ saṃbhṛtaṃ nagaiḥ // BndP_2,50.36 //
cūtāgrapallavāsvādasnigdhakaṇṭhapikāravaiḥ /
śrotrābhirāmajanakaissaṃghuṣṭaṃ sarvatodiśam // BndP_2,50.37 //
sarvartukusumopetaṃ bhramadbhramaramaṇḍitam /
prasūnastabakānamraballarīvellitadrumam // BndP_2,50.38 //
kapiyūthasamākrāntava naspatiśatāvṛtam /
unmattaśikhisāraṅgakūjatpakṣigaṇānvitam // BndP_2,50.39 //
gāyadvidyādharavadhūgītikāsumanoharam /
saṃcaratkinnarīdvandvavirājadvanagahvaram // BndP_2,50.40 //
haṃsasārasacakrāhvakāraṇḍavaśukādibhiḥ /
susvarairāvṛtopāntaiḥ sarobhiḥ parivāritam // BndP_2,50.41 //
saraḥ svaṃbuja kahlārakumudotpalarāśiṣu /
śanaiḥ parivahanmandamārutāpūrṇadiṅmukham // BndP_2,50.42 //
evaṃvidhaguṇopetamadhigāhya tapovanam /
gacchanrathenātha nṛpaḥ praharṣaṃ paramaṃ yayau // BndP_2,50.43 //
upaśāntāśayaḥ so 'tha saṃprāpyāśramamaṇḍalam /
bhāryābhyāṃ sahitaḥ śrīmānvāhādavaruroha vai // BndP_2,50.44 //
dhuryānviśrāmayetyuktvā yantāramavanīpatiḥ /
āsasādāśramopāntaṃ maharṣerbhāvitātmanaḥ // BndP_2,50.45 //
sa śrutvā muniśiṣyebhyaḥ kṛtanityakriyādaram /
muniṃ draṣṭuṃ vinītātmā praviveśāśramaṃ tadā // BndP_2,50.46 //
munimadhye samāsīnamṛṣivṛndaiḥ samanvitam /
nanāma śirasā rājā bhāryābhyāṃ sahito mudā // BndP_2,50.47 //
kṛtapraṇāmaṃ nṛpatimṛṣiraurvaḥ pratāpavān /
upaviśeti premṇā vai saha tābhyāṃ samādiśat // BndP_2,50.48 //
arghyapādyādibhiḥ samyakpūjayitvā mahāmuniḥ /
ātithyena ca vanyena sabhāryaṃ tamatoṣayat // BndP_2,50.49 //
athātithyopaviśrāntaṃ praṇamyā sīnamagrataḥ /
rājānamabravīdaurvaḥ śanairmṛdvakṣaraṃ vacaḥ // BndP_2,50.50 //
kuśalaṃ nanu te rājye bāhyeṣvābhyantareṣu ca /
apidharmeṇa sakalāḥ prajāstvaṃ parirakṣasi // BndP_2,50.51 //
api jetuṃ trivargaṃ tvamupāyaiḥ samyagīhase /
phalanti hi guṇāstubhyaṃ tvayā samyakpracoditāḥ // BndP_2,50.52 //
diṣṭyātvayā jitāḥ sarve ripavo nṛpasattama /
diṣṭyā ca sakalaṃ rājyaṃ tvayā dharmeṇa rakṣyate // BndP_2,50.53 //
dharma eva sthitiryeṣāṃ teṣāṃ nāstyatraviplavaḥ /
na taṃ rakṣati kiṃ dharmaḥ svayaṃ yenābhirakṣitaḥ // BndP_2,50.54 //
pūrvamevāhamaśrauṣaṃ vijitya sakalāṃ mahīm /
sabalonagarīṃ prāptaḥ kṛtadāro bhavāniti // BndP_2,50.55 //
rājñāṃ tu pravaro dharmo yatprajāparipālanam /
bhavanti sukhino nūnaṃ tenaiveha paratra ca // BndP_2,50.56 //
sa bhavānrājya bharaṇaṃ parityajya madantikam /
bhāryābhyāṃ sahito rājansamāyāto 'si me vada // BndP_2,50.57 //
jaiminiruvāca
evamuktastu muninā sagaro rājasattamaḥ /
kṛtāñjalipuṭo bhūtvā prāha taṃ madhuraṃ vacaḥ // BndP_2,50.58 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde sagarasyaurvāśramagamanaṃ nāma pañcaśattamo 'dhyāyaḥ // 50//


_____________________________________________________________


sagara uvāca
kuśalaṃ mama sarvatra maharṣe nātra saṃśayaḥ /
yasya me tvamanudhyātā śamaṃ bhārgavasattamaḥ // BndP_2,51.1 //
yastathā śikṣitaḥ pūrvamastre śastre ca sāṃpratam /
so 'haṃ kathamaśaktaḥ syāṃ sakalārivinigrahe // BndP_2,51.2 //
tvaṃ me guruḥ suhṛddaivaṃ bandhurmitraṃ ca kevalam /
na hyanyamabhijānāmi tvāmṛte pitaraṃ ca me // BndP_2,51.3 //
tvayopadiṣṭenāstreṇa sakalā bhūbhṛto mayā /
vijitā yadanusmṛtyā śaktiḥ sā tapasastava // BndP_2,51.4 //
tapasā tvaṃ jagatsarvaṃ punāsi paripāsi ca /
sraṣṭuṃ saṃharttumapi ca śaknoṣyeva na saṃśayaḥ // BndP_2,51.5 //
mahānananyasāmānyaprabhāvastapasaśca te /
iha tasyaikadeśo 'pi dṛśyate vismayapradaḥ // BndP_2,51.6 //
paśyasiṃhāsane bālyādupetya mṛgapotakaḥ /
pibatyaṃbhaḥ śanairbrahmanniḥśaṅkaṃ te tapovane // BndP_2,51.7 //
dhayatyatrātivisraṃbhāt kṛśāpi hariṇī stanam /
karoti mṛgaśṛṅgāgre gaṇḍakaṇḍūyanaṃ ruruḥ // BndP_2,51.8 //
navaprasūtāṃ hariṇīṃ hatvā vṛttyai vanāntare /
vyāghrī tvattapasāvāse saiva puṣṇāti tacchiśūn // BndP_2,51.9 //
gajaṃ drutamanudrutya siṃho yasmādidaṃ vanam /
praviṣṭo 'nusarantau tvadbhayādekatra tiṣṭhataḥ // BndP_2,51.10 //
nakulastvāśumārjāramayūraśaśapannagāḥ /
vṛkasūkaraśārdūlaśarabharkṣaplavaṅgamāḥ // BndP_2,51.11 //
sṛgālā gavayāgāvo hariṇā mahiṣāstathā /
vane 'tra sahajaṃ vairaṃ hitvā maitrīmupāgatāḥ // BndP_2,51.12 //
evaṃvidhā tapaḥśaktirlokavismayadāyinī /
na kvāpi dṛśyate brahmaṃstvāmṛte bhuvi durlabhā // BndP_2,51.13 //
ahaṃ tu tvatprasādena vijitya vasudhāmi mām /
ripubhiḥ saha viprarṣe svarājyaṃ samupāgataḥ // BndP_2,51.14 //
vaśyāmātyastrivarge 'pi yathāyogyakṛtādaraḥ /
tvayopadiṣṭamārgeṇa samyagrājyamapālayam // BndP_2,51.15 //
evaṃ pravarttamānasya mama rājye 'vatiṣṭhataḥ /
bhavaddidṛkṣā saṃjātā sāpekṣā bhṛgupuṅgava // BndP_2,51.16 //
kiṃ tvadya mayi paryāptamanapatyatayaiva me /
pitṛpiṇḍapradānena saha saṃrakṣaṇaṃ bhuvaḥ // BndP_2,51.17 //
tadidaṃ duḥśamatyarthamanivāryaṃ manogatam /
nānayo 'paharttāṃ lokaṃ'smin mameti tvāmupāgataḥ // BndP_2,51.18 //
ityuktaḥ sagareṇātha sthitvā so 'tarmanāḥ kṣaṇam /
uvāca bhagavānaurvaḥ sanideśamidaṃ vacaḥ // BndP_2,51.19 //
niyamya saha bhāryābhyāṃ kiñcitkālamihāvasa /
avāpsyati tato 'bhīṣṭaṃ bhavānnātra vicāramā // BndP_2,51.20 //
sa ca tatrāvasatprītastacchuśrūṣāparāyamaḥ /
patnībhyāṃ saha dharmātmā bhaktiyuktaściraṃ tadā // BndP_2,51.21 //
rājapatnyau ca te tasya sarvakālamatandrite /
muneratanutāṃ prītiṃ vinayācārabhaktibhiḥ // BndP_2,51.22 //
bhaktyā śuśrūṣayā caiva tayostuṣṭo mahāmuniḥ /
rājapatnyau samāhūya idaṃ vacanama bravīt // BndP_2,51.23 //
bhavatyau varamasmatto vriyatāṃ kāmamīpsitam /
dāsyāmi taṃ na saṃdeho yadyapi syātsudurllabham // BndP_2,51.24 //
tataḥ praṇamyaśirasā te 'pyubhe taṃ mahāmunim /
ūcaturbhagavānputrānkāmayāveti sādaram // BndP_2,51.25 //
tataste bhagavānāha bhavatībhyāṃ mayā punaḥ /
rājñaścapriyakāmena varo datto 'yamīpsitaḥ // BndP_2,51.26 //
putravatyau mahābhāge bhavatyau matprasādataḥ /
bhavetāṃ dhruvamanyacca śrūyatāṃ vacanaṃ mama // BndP_2,51.27 //
putro bhaviṣyatyekasyāmekaḥ so 'natidhārmikaḥ /
tathāpi tasya kalpāntaṃ saṃbhūtiśca bhaviṣyati // BndP_2,51.28 //
ṣaṣṭiḥ putrasahasrāṇāmaparasyāṃ ca jāyate /
akṛtārthāśca te sarve vinaṅkṣyantyacirādiva // BndP_2,51.29 //
evaṃvidhaguṇepeto varau dattau mayā yuvām /
abhīpsitaṃ tu yadyasyāḥ svecchayā tatprakīrtyatām // BndP_2,51.30 //
evamukte tu muninā vaidarbhyānvayavarddhanam /
varayāmāsa tanayaṃ putrānanyāstathā parā // BndP_2,51.31 //
iti dattvā varaṃ rājñe sagarāya mahāmuniḥ /
sabhāryāmanumānyainaṃ visasarja purīṃ prati // BndP_2,51.32 //
muninā samanujñātaḥ kṛta kṛtyo mahīpatiḥ /
rathamāruhya vegena sapriyaḥ prayayau purīm // BndP_2,51.33 //
sa praviśya purīṃ ramyāṃ tdṛṣṭapuṣṭajanāvṛtām /
ānanditaḥ paurajanai reme paramayā mudā // BndP_2,51.34 //
etasminneva kāle tu rājapatnyāvubhe nṛpa /
rājñe prāvocatāṃ garbhaṃ mudā paramayā yute // BndP_2,51.35 //
vavṛdhe ca tayorgarbhaḥ śuklapakṣe yathoḍurāṭ /
saha saṃtoṣasaṃpattyā pitroḥ paurajanasya ca // BndP_2,51.36 //
saṃpūrṇe tu tataḥ kāle muhūrte keśinīśubhe /
asūyatāgnigarbhābhaṃ kumāramamitadyutim // BndP_2,51.37 //
jātakarmādikaṃ tasya kṛtvā caiva yathāvidhi /
asamañcasa ityeva nāma tasyā karonnṛpaḥ // BndP_2,51.38 //
sumatiścāpi tatkāle garbhālābamasūyata /
saṃprasūtaṃ tu taṃ tyaktaṃ dṛṣṭvā rājākaronmanaḥ // BndP_2,51.39 //
tajjñātvā bhagavānaurvastatrāgacchadyadṛcchayā /
samyak saṃbhāvito rājñā tamuvāca tvarānvitaḥ // BndP_2,51.40 //
garbhālāburayaṃ rājanna tyaktuṃ bhavatārhati /
putrāṇāṃ ṣaṣṭisāhasrabījabhūto yatastava // BndP_2,51.41 //
tasmāttatsakalīkṛtya ghṛtakuṃbheṣu yatnataḥ /
niḥkṣipya sapidhāneṣu rakṣaṇīyaṃ pṛthakpṛthak // BndP_2,51.42 //
samyagevaṃ kṛte rājanbhavato matprasādataḥ /
yathoktasaṃkhyā patrāṇāṃ bhaviṣyati na saṃśayaḥ // BndP_2,51.43 //
kāle pūrṇe tataḥ kumbhānbhittvā niryānti te pṛthak /
evaṃ te ṣaṣṭisāhasraṃ putrāṇāṃ jāyate nṛpa // BndP_2,51.44 //
ityuktvā bhagavānaurvastatraivāntaradhādvibhuḥ /
rājā ca tattathā cakre yathaurveṇa samīritam // BndP_2,51.45 //
tataḥ saṃvatsare pūrṇe ghṛtakuṃbhātkrameṇa te /
bhittvābhittvā punarjajñuḥ sahasaivānuvāsaram // BndP_2,51.46 //
evaṃ krameṇa saṃjātāstanayāste mahīpate /
vavṛdhuḥ saṃghaśo rājanṣaṣṭisāhasrasaṃkhyāyā // BndP_2,51.47 //
apṛthagdharmacaraṇā mahābalaparākramāḥ /
babhūvuste durādharṣāḥ krūrātmāno viśeṣataḥ // BndP_2,51.48 //
sa nātiprītimāṃsteṣu rājā matimatāṃ varaḥ /
keśinītanayaṃ tvekaṃ bahumāna sutaṃ priyam // BndP_2,51.49 //
vivāhaṃ vidhivattasmai kārayāmāsa pārthivaḥ /
sacāpyānandayāmāsa svaguṇaiḥ suhṛdo 'khilān // BndP_2,51.50 //
evaṃ pravarta mānasya keśinītanayasya tu /
ajāyata sutaḥ śrīmānaṃśumāniti viśrutaḥ // BndP_2,51.51 //
sa bālya eva matimānudāraiḥ svaguṇairbhṛśam /
prīṇayāmāsa sutdṛdaḥ svapitāmahameva ca // BndP_2,51.52 //
etasminnantare rājñastasya putro 'samañjasaḥ /
āviṣṭo naṣṭaceṣṭo 'bhūtsa piśācena kena cit // BndP_2,51.53 //
sa tu kaścidabhūdvaiśyaḥ pūrvajanmani dharmavit /
kasyācidviṣaye rājñaḥ prabhūtadhanadhānyavān // BndP_2,51.54 //
sa kadācidaraṇyeṣu vicarannidhimuttamam /
dṛṣṭvā grahītumārebhe vaṇiglobhavariplutaḥ // BndP_2,51.55 //
tatastadrakṣako 'bhyetya piśācaḥ prāha taṃ tadā /
kṣudhito 'haṃ cirādasminnivasannidhipālakaḥ // BndP_2,51.56 //
tasmāttatparihārāya mama dattvā gavāmiṣam /
kāmataḥ pratigṛhṇīṣva nidhimenaṃ mamājñayā // BndP_2,51.57 //
satasmai tatpariśrutya dāsyāmīti gavāmiṣam /
ādatta ca nidhiṃ taṃ tu piśācenānumoditaḥ // BndP_2,51.58 //
na prādācca tato mauḍhyāttasmai yattatpratiśrutam /
pratiśrutāpradānottharoṣaṃ na śraddadhe nṛpa // BndP_2,51.59 //
tamevaṃ suciraṃ kālaṃ pratīkṣyāśanakāṅkṣayā /
apanītadhanaḥ so 'pi mamāra vyathitaḥ kṣudhā // BndP_2,51.60 //
vaiśyo 'pi bālo maraṇaṃ saṃprāpya sagarasya tu /
babhūva kāle keśinyāṃ tanayo 'nvayavarddhanaḥ // BndP_2,51.61 //
aśarīraḥ piśāce 'pi pūrvavairamanusmaran /
vāyubhūto 'viśaddehaṃ rājaputrasya bhūpate // BndP_2,51.62 //
tenāviṣṭastataḥ so 'pi krūracitto 'bhavattadā /
mativibhraṃśamāsādya muhustena balātkṛtaḥ // BndP_2,51.63 //
asamañjasatvaṃ nagare cakre so 'pi nṛśaṃsavat /
bālāṃśca yūnaḥ sthavirānyoṣitaśca sadā khalaḥ // BndP_2,51.64 //
hatvāhatvā pracikṣepa sarayvāmatinirdayaḥ /
tataḥ paurajanāḥ sarve dṛṣṭvā tasya kadaryatām // BndP_2,51.65 //
bahuśo nikṛtāstena gatvā rājñe vyajijñāpan /
rājā ca tadupaśrutya tamāhūya prayatnataḥ // BndP_2,51.66 //
vārayāmāsa bahudhā duḥkhena mahatānvitaḥ /
bahuśaḥ pratiṣiddho 'pi pitrā tena mahātmanā // BndP_2,51.67 //
jale tapte ca saṃtaptāḥ saṃbabhūvuryathā yavāḥ /
nāśakattaṃ yadā pāpādvinivarttayituṃ nṛpaḥ // BndP_2,51.68 //
lokāpavādabhīrutvādviṣayānatyajattadā // BndP_2,51.69 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde sagaracarite 'samañjasatyāgo nāmaikapañcāśattamo 'dhyāyaḥ // 51//


_____________________________________________________________


jaiminiruvāca
tyaktvā putraṃ sa dharmātmā sagaraḥ prema tadgatam /
dharmaśīle tadā vāle cakārāṃśumati prabhuḥ // BndP_2,52.1 //
etasminneva kāle tu sumatyāstanayā nṛpa /
vavṛdhuḥ saghaśaḥ sarve parasparamanuvratāḥ // BndP_2,52.2 //
vajrasaṃhananāḥ krūrā nirdayā nirapatrapāḥ /
adharmaśīlā nitarāmekagharmāṇa eva ca // BndP_2,52.3 //
ekakāryābhiniratāḥ krodhanā mūḍhacetasaḥ /
adhṛṣyāḥ sarvabhūtānāṃ janopadravakāriṇaḥ // BndP_2,52.4 //
vinayācā rasanmārganirapekṣāḥ samantataḥ /
babādhire jagatsarvamasurā iva kāmataḥ // BndP_2,52.5 //
vidhvastayajñasanmārgaṃ bhuvanaṃ tairupadrutam /
niḥsvādhyāya vaṣaṭkāraṃ babhūvārtaṃ viśeṣataḥ // BndP_2,52.6 //
vidhvasyamāne subhṛśaṃ sāgarairvaradarpitaiḥ /
prakṣobhaṃ paramaṃ jagmurdevāsuramahoragāḥ // BndP_2,52.7 //
dharāsā sāgarākrāntā na calāpi tadā calā /
tapaḥ samādhibhaṅgaśca prababhūva tapasvinām // BndP_2,52.8 //
havyakavyaparibhraṣṭāstridaśāḥ pitṛbhiḥ saha /
duḥśena mahātāviṣṭā viriñjabhavanaṃ yayuḥ // BndP_2,52.9 //
tatra gatvā yathānyāyaṃ devāḥ śarvapurogamāḥ /
śaśaṃsuḥ sakalaṃ tasmai sāgarāṇāṃ viceṣṭitam // BndP_2,52.10 //
tacchratvā vacanaṃ teṣāṃ brahmā lokapitāmahaḥ /
kṣaṇamantarmanā bhūtvā jagāda surasattamaḥ // BndP_2,52.11 //
devāḥśṛṇuta bhadraṃ vo vāṇīmavahitā mama /
vinaṅkṣyantyaciremaiva sāgarā nātra saṃśayaḥ // BndP_2,52.12 //
kālaṃ kañcitpratīkṣadhvaṃ tena sarvaṃ niyamyate /
nimittamātramanyattu sa eva sakaleśitā // BndP_2,52.13 //
tasmādyuṣmaddhitārthāya yadvakṣyāmi surottamāḥ /
sarvairbhavadbhiradhunā tatkarttavyamataṃ dritaiḥ // BndP_2,52.14 //
viṣṇoraṃśena bhagavānkapilo jayatāṃ varaḥ /
jāto jagaddhitārthāya yogīndrapravaro bhuvi // BndP_2,52.15 //
agastyapītasalile divyavarṣaśatāvadhi /
dhyāyannāste 'dhunāṃ'bhodhāvekānte tatra kutra cit // BndP_2,52.16 //
gatvā yūyaṃ mamādeśātkapilaṃ munipuṅgavam /
dhyānāva sānamicchantastiṣṭhadhvaṃ tadupahvare // BndP_2,52.17 //
samādhiviratau tasya svābhiprāyamaśeṣataḥ /
natvā tasmai vadiṣyadhvaṃ sa vaḥ śreyo vidhāsyati // BndP_2,52.18 //
samādhibhaṅgaśca muneryathā syātsāgaraiḥ kṛtaḥ /
kurudhvaṃ ca tathā yūyaṃ pravṛttiṃ vibudhottamāḥ // BndP_2,52.19 //
jaiminiruvāca
ityuktāstena vibudhāstaṃ praṇamya vitāmaham /
gatvā taṃ vibudhaśreṣṭaṃ te kṛtāñjalayo 'bruvan // BndP_2,52.20 //
devā ūcuḥ
prasīda no muniśreṣṭha vayaṃ tvāṃ śaraṇaṃ gatāḥ /
upadrutaṃ jagatsarvaṃsāgaraiḥ saṃpraṇaśyati // BndP_2,52.21 //
tvaṃ kilākhilalokānāṃ sthitisahārakāraṇaḥ /
viṣṇoraṃśena yogīndrasvarūpī bhuvi saṃsthitaḥ // BndP_2,52.22 //
puṃsāṃ tāpatrayārttānāmārtināśāya kevalam /
svecchayā te dhṛto deho na tu tvaṃ tapatāṃ varaḥ // BndP_2,52.23 //
manasaiva jagatsarvaṃ sraṣṭuṃ saṃhartumeva ca /
vidhātuṃ svecchayā brahmanbhavāñchakrotyasaṃśayam // BndP_2,52.24 //
tvaṃ no dhātā vidhātā ca tvaṃ gurustvaṃ parāyaṇam /
paritrātā tvamasmākaṃ vinivarttaya cāpadam // BndP_2,52.25 //
śaraṇaṃ bhava viprendra vipredrāṇāṃ viśeṣataḥ /
sāgarairdahyamānānāṃ lokatrayanivāsinām // BndP_2,52.26 //
nanu vai sāttvikī ceṣṭā bhavatīha bhavādṛśām /
trātumarhasi tasmāttvaṃ lokānasmāṃśca suvrata // BndP_2,52.27 //
na cedakāle bhagavanvinaṅkṣyatyakhilaṃ jagat /
jaiminiruvāca
ityuktaḥ sakalairdevairunmīlya nayane śanaiḥ // BndP_2,52.28 //
vilokya tānuvācedaṃ kapilaḥ sūnṛtaṃ vacaḥ /
svakarmaṇaiva nirdagdhāḥ pravinaṅkṣyanti sāgarāḥ // BndP_2,52.29 //
kāle prāpte tu yuṣmābhiḥ satāvatparipālyatām /
ahaṃ tu kāraṇaṃ teṣāṃ vināśāya durātmanām // BndP_2,52.30 //
bhaviṣyāmi suraśreṣṭhā bhavatāmarthasiddhaye /
mama krodhāgni vipluṣṭāḥ sāgarāḥ pāpacetasaḥ // BndP_2,52.31 //
bhaviṣyantu cireṇaiva kālopahatabuddhayaḥ /
tasmādgatajvarā devā lokāścaivākutobhayāḥ // BndP_2,52.32 //
bhavantu te durācārāḥ kṣipraṃ yāsyanti saṃkṣayam /
tadyūyaṃ nirbhayā bhūtvā vrajadhvaṃ svāṃ purīṃ prati // BndP_2,52.33 //
kālaṃ kañcitpratīkṣadhvaṃ tato 'bhīṣṭamavāpsyatha /
kapilenaivamuktāste devāḥ sarve savāsavāḥ // BndP_2,52.34 //
taṃ praṇamya tato jagmuḥ pratītāgnidivaṃ prati /
etasminnantare rājā sagaraḥ pṛthivīpatiḥ // BndP_2,52.35 //
vājimedhaṃ mahāyajñaṃ kartuṃ cakre manoratham /
āhṛtya sarvasaṃbhārānvasiṣṭhānumate tadā // BndP_2,52.36 //
aurvādyaiḥ sahito viprairyathāvaddīkṣito 'bhavat /
dīkṣāṃ praviṣṭo nṛpatirhayasaṃcāraṇāya vai // BndP_2,52.37 //
putrānsarvānsamāhūya saṃdideśa mahayaśāḥ /
saṃcārayitvā turagaṃ parītya pṛthivītale // BndP_2,52.38 //
kṣipraṃ mamāntikaṃ putrāḥ punarāhartumarhatha /
jaiminiruvāca
tataste piturādeśāttamādāya turaṅgamam // BndP_2,52.39 //
paricaṅkramayāmāsuḥ sakale kṣitimaṇḍale /
vidhicodanayaivāśvaḥ sa bhūmau parivartitataḥ // BndP_2,52.40 //
na tu digvijayārthāya karādānārthameva ca /
pṛthivībhūbhujā tena pūrvameva vinirjitā // BndP_2,52.41 //
nṛpāścodāravīryeṇa karadāḥ samare kṛtāḥ /
tataste rājatanayā nistoye lavaṇāṃbudhau // BndP_2,52.42 //
bhūtale viviśurhṛṣṭāḥ parivārya turaṅgamam // BndP_2,52.43 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya uvoddhātapāde sagaravarite 'śvamocanaṃ nāma dvipañcāśattamo 'dhyāyaḥ // 52//


_____________________________________________________________


jaiminiruvāca
teṣu tatra niviṣṭeṣu vāsavena pracoditaḥ /
jahāraṃ turagaṃ vāyustatkṣaṇena rasātalam // BndP_2,53.1 //
adṛṣṭamaśvaṃ taiḥ sarvairapahṛtya sadāgatiḥ /
anayattatpathā rājankapilasyāntikaṃ muneḥ // BndP_2,53.2 //
tataḥ samākulāḥ sarve vinaṣṭe 'śve nṛpātmajāḥ /
parītya vasudhāṃ sarvāṃ pramārgantasturagamam // BndP_2,53.3 //
vicitya pṛthivīṃ te tu sa purācalakānanām /
apaśyanto yajñapaśuṃ duḥkhaṃ mahadavāpnuvan // BndP_2,53.4 //
tato 'yodhyāṃ samāsādya ṛṣibhiḥ parivāritām /
dṛṣṭvā praṇamya pitaraṃ tasmai sarvaṃ nyavedayan // BndP_2,53.5 //
parītya pṛthvīmasmābhirniviṣṭe varuṇālaye /
rakṣyamāṇo 'pi paśyadbhiḥ kenāpi turago hṛtaḥ // BndP_2,53.6 //
ityuktastai ruṣāviṣṭastānuvāca nṛpottamaḥ /
prayāsyadhvamadharmiṣṭhāḥ sarve 'nāvṛttaye punaḥ // BndP_2,53.7 //
kathaṃ bhavadbhirjīvadbhirvinaṣṭo vai darātmabhiḥ /
turageṇa vinā satyaṃ nehāga manamasti vaḥ // BndP_2,53.8 //
tataḥ sametya tasmātte saprayātāḥ parasparam /
ūcurna dṛśyate 'dyāpi turagaḥ kiṃ prakumaha // BndP_2,53.9 //
vasudhā vicitāsmābhiḥ saśailavanakānanā /
na cāpi dṛśyate vājī tadvārttāpi na kutracit // BndP_2,53.10 //
tasmādabdheḥ samārabhya pātālāvadhi medinīm /
vibhajya ravātvā pātālaṃ viviśāma turaṅgamam // BndP_2,53.11 //
iti kṛtvā matiṃ sarve sāgarāḥ krūraniścayāḥ /
nicakhnurbhūmimaṃbodhestaṭā dārabhya sarvataḥ // BndP_2,53.12 //
taiḥ khanyamānā vasudhā rarāsa bhṛśavihvalā /
cukruśuścāpi bhūtāni dṛṣṭvā teṣāṃ viceṣṭitam // BndP_2,53.13 //
tataste bhārataṃ khaṇḍaṃ khātvā saṃkṣibya bhūtale /
bhūmeryojanasāhasraṃ yojayāmāsuraṃbudhau // BndP_2,53.14 //
āpātālatalaṃ te tu khananto medinītalam /
carantamaśvaṃ pātāle dadṛśurnṛpanandanāḥ // BndP_2,53.15 //
saṃprahṛṣṭāstataḥ sarve sametya ca samantataḥ /
saṃtoṣājjahasuḥ kecinnanṛtuśca mudānvitāḥ // BndP_2,53.16 //
dadṛśuśca mahātmānaṃ kapilaṃ dīptatejasam /
vṛddhaṃ padmāsanāsīnaṃ nāsāgranyastalocanam // BndP_2,53.17 //
ṛjvāyataśirogrīvaṃ puroviṣṭabdhavakṣasam /
svatejasābhisaratā paribūrṇena sarvataḥ // BndP_2,53.18 //
prakāśyamānaṃ parito nivātasthapradīpavat /
svāntaprakāśitāśeṣavijñānamayavigraham // BndP_2,53.19 //
samādhigatacittantu nibhṛtāṃbhodhisannibham /
ārūḍhayogaṃ vidhivaddhyeyasaṃlīnamānasam // BndP_2,53.20 //

cdṛdadyatdadvaḍḍha dyadṛ ḍaddhaṭhṭhaṇthrṭhṭhadaḍḍaṭhṭha-thrṭhṭhaḍḍaṇnrṭhṭhaḍaṇṭhṭhagṭhṭha
yogīndrapravaraṃ śāntaṃ jvālāmāla mivānalam /
vilokya tatra tiṣṭhantaṃ vimṛśantaḥ parasparam // BndP_2,53.21 //
muhūrttamiva te rājansādhvasaṃ paramaṃ gatāḥ /
tato 'yamaśvahartteti sāgarā kālacoditāḥ // BndP_2,53.22 //
parivavrurdurātmānaḥ kapilaṃ munisattamam /
tatastaṃ parivāryocuśvoro 'yaṃ nātra saṃśayaḥ // BndP_2,53.23 //
aśvaharttā tato 'hyeṣa vadhyo 'smābhirdurāśayaḥ /
taṃ prākṛtavadāsīnaṃ te sarve hatavuddhayaḥ // BndP_2,53.24 //
āsannamaraṇāścakrurdharṣitaṃ munimañjasā /
jaiminiruvāca
tato muniradīnātmā dhyānabhaṅgapradharṣitaḥ // BndP_2,53.25 //
krodhena mahatā'viṣṭaścukṣubhe kapilastadā /
pracacāla durādharṣo dharṣitastair durātmabhiḥ // BndP_2,53.26 //
vyajṛṃbhata ca kalpānte marudbhiriva cānalaḥ /
tasya cārṇavagaṃbhīrādvapuṣaḥ kopapāvakaḥ // BndP_2,53.27 //
didhakṣuriva pātālāṃllokānsāṃkarṣaṇo 'nalaḥ /
śuśubhe dharṣaṇakrodhaparāmarśavidīpitaḥ // BndP_2,53.28 //
unmīlayattadā netre vahnicakrasamadyutiḥ /
tadākṣiṇī kṣaṇaṃ rājanrājetāṃ subhṛśāruṇe // BndP_2,53.29 //
pūrvasaṃvyāsamuditau puṣpavantāvivāṃbare /
tato 'pyudvarttamānābhyāṃ netrābhyāṃ nṛpanandanān // BndP_2,53.30 //
avaikṣata ca gaṃbhīraḥ kṛtāntaḥ kālaparyaye /
kruddhasya tasyanetrābhyāṃ sahasā pāvakārciṣaḥ // BndP_2,53.31 //
niścerurabhilodikṣu kālāgneriva saṃtatāḥ /
sadhūmakavalodagrāḥ sphuliṅgaughamuco muhuḥ // BndP_2,53.32 //
munikrodhānalajvālāḥ samantāvdyānaśurdiśaḥ /
vyālodaraugrakuharā jvālā stannetranirgatāḥ // BndP_2,53.33 //
virejurnibhṛtāṃbhodhervaḍavāgnerivārciṣaḥ /
krodhāgniḥ sumahārāja jvālāvavyāptadigantaraḥ // BndP_2,53.34 //
dagdhāṃścakāra tānsarvānāvṛṇvāno nabhastalam // BndP_2,53.35 //
saśabdamudbhrāntamarutprakopavivarttamānānaladhūmajālaiḥ /
mahīrajobhiśca nitāntamuddhataiḥ samāvṛtaṃ loka mabhūdbhṛśāturam // BndP_2,53.36 //
tataḥ sa vahnirvilikhannivābhitaḥ samīravegābhihatābhiraṃbaram /
śikhābhirurvīśasutānaśeṣato dadāha sadyaḥ sura vidviṣastān // BndP_2,53.37 //
miṣataḥ sarvalokasya ktodhāgnistamṛte hayam /
sāgarāṃstānaśeṣeṇa bhasmasādakarotsa tān // BndP_2,53.38 //
evaṃ krodhāgninā tena sāgarāḥ pāpacetasaḥ /
jajvaluḥ sahasā dāve taravo nīrasā iva // BndP_2,53.39 //
dṛṣṭvā teṣāṃ tu nidhanaṃ sāgarāṇāndurātmanām /
anyonyamabuvandevā vismitā ṛṣibhiḥ saha // BndP_2,53.40 //
ahodāruṇapāpānāṃ vipāko na cirāyitaḥ /
durantaḥ khalu loke 'sminnarāṇāmasadātmanām // BndP_2,53.41 //
yadi me parvatākārā nṛśaṃsāḥ krūravuddhayaḥ /
yugapadvilayaṃ prāptāḥ sahasaiva tṛṇāgnivat // BndP_2,53.42 //
udvejanīyā bhūtānāṃ sadbhiratyantagarhitāḥ /
ājīvāntamime hartu diṣṭyā saṃkṣayamāgatāḥ // BndP_2,53.43 //
paropatāpi nitarāṃ sarvalokajugupsitam /
iha kṛtvāśubhaṃ karma kaḥpumānvindate sukham // BndP_2,53.44 //
vikrośya sarvabhūtāni saṃprayātāḥ svakarmabhiḥ /
brahmadaṇḍahatāḥ pāpā nirayaṃ śāśvatīḥ samāḥ // BndP_2,53.45 //
tasmātsadaiva karttavyaṃ karma puṃsāṃ manīpiṇām /
durataśca parityājyamitarallokaninditam // BndP_2,53.46 //
karttavyaḥ śreyase yatno yāvajjīvaṃ vijānatā /
nācaretkasyaciddrohamanityaṃ jīvanaṃ yataḥ // BndP_2,53.47 //
anityo 'yaṃ sadā dehaḥsapadaścāticañcalāḥ /
saṃsāraścātinissārastatkathaṃ viśvasedbudhaḥ // BndP_2,53.48 //
evaṃ suramunīndreṣu kathayatsu parasparam /
munikrodhendhanībhūtā vineśuḥ sagarātmajāḥ // BndP_2,53.49 //
nirdagadhadehāḥ sahasā bhuvaṃ viṣṭabhya bhasmanā /
avāpurnirayaṃ sadyaḥ sāgarāste svakamabhiḥ // BndP_2,53.50 //
sāgarāṃstānaśeṣeṇa dagdhavātatkrodhajo 'nalaḥ /
kṣaṇena lokānakhilānudyato dagdhumañjasā // BndP_2,53.51 //
bhayabhītāstato devāḥ sametya divi saṃsthitāḥ /
tuṣṭuvuste mahātmānaṃ krodhāgniśamanārthinaḥ // BndP_2,53.52 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamābhāge tṛtīya upoddhātapāde sagaracaritesāgarāvināśo nāma tripañcaśattamo 'dhyāyaḥ // 53//

_____________________________________________________________


jaiminiruvāca
krodhāgnimenaṃ viprendra sadyaḥ saṃharttumarhasi /
no cedakāle loko 'yaṃ sakalastena dahyate // BndP_2,54.1 //
dṛṣṭaste mahimānena vyāptamāsīccarācaram /
kṣamasva saṃhara krodhaṃ namaste viprapuṅgava // BndP_2,54.2 //
evaṃ saṃstūyamānastu bhagavānkapilo muniḥ /
tūrṇameva kṣayaṃ ninye krodhāgnimatibhairavam // BndP_2,54.3 //
tataḥ praśāntamabhavajjagatsarvaṃ carācaram /
devāstapasvinaścaiva babhūvurvigatajvarāḥ // BndP_2,54.4 //
etasminneva kāle tu bhagavānnārado muniḥ /
ayodhyā magamadrājandevalokādyadṛcchayā // BndP_2,54.5 //
tamāgatamabhiprekṣya nāradaṃ sagarastadā /
arghyapādyādibhiḥ samyakpūjayāmāsa śāstrataḥ // BndP_2,54.6 //
parigṛhya ca tatpūjāmāsīnaḥ paramāsane /
nārado rājaśārdūlamidaṃ vacanamabravīt // BndP_2,54.7 //
nārada uvāca
hayasaṃcāraṇārthāya saṃprayātāstavātmajāḥ /
brahmadaṇḍahatāḥ sarve vinaṣṭā nṛpasattama // BndP_2,54.8 //
saṃrakṣyamāṇastaiḥ sarvairhayaste yajñiyo nṛpa /
kenāpya lakṣitaḥ kvāpi nīto vidhivaśāddivi // BndP_2,54.9 //
tato vinaṣṭaṃ turagaṃ vicinvanto mahītale /
prālabhanta na te kvāpi tatpravṛttiṃ cirānnṛpa // BndP_2,54.10 //
tato 'vaneradhaste 'śvaṃ vicetuṃ kṛtaniścayāḥ /
sāgarāste samārabhya pracakhnurvasudhātalam // BndP_2,54.11 //
khananto vasudhā maśvaṃ pātāle dadṛśurnṛpa /
samīpe tasya yogīndraṃ kapilaṃ camahāmunim // BndP_2,54.12 //
taṃ dṛṣṭvā pāpakarmāṇaste sarve kālacoditāḥ /
kapilaṃ kopayāmāsuraśvaharttāyamityalam // BndP_2,54.13 //
tatastatkrodhasaṃbhūtanetrāgnerdahato diśaḥ /
indhanībhūtadehāste putrāḥ saṃkṣayamāgatāḥ // BndP_2,54.14 //
krūrāḥ pāpasamācārāḥ sarvalokoparodhakāḥ /
yataste tena rājendra na śokaṃ kartumarhasi // BndP_2,54.15 //
sa tvaṃ dhairyadhano bhūtvā bhavita vyatayātmanaḥ /
naṣṭaṃ mṛtamatītaṃ ca nānuśocanti paṇḍitāḥ // BndP_2,54.16 //
tasmātpautramimaṃ bālamaṃśumantaṃ mahāmatim /
turagānayanārthāya niyuṅkṣva nṛpasattama // BndP_2,54.17 //
ityaktvā rājaśārdūlaṃ sadasyartviksamanvitam /
kṣaṇena paśyatāṃ teṣāṃ nārado 'ntardadhe muniḥ // BndP_2,54.18 //
tacchratvā vacana tasya nāradasya nṛpottamaḥ /
duḥkhaśokaparātātmā dadhyau ciramudāradhīḥ // BndP_2,54.19 //
taṃ dhyānayuktaṃ sadasi samāsīnamavāṅmukham /
vasiṣṭhaḥ prāha rājānaṃ sāṃtvayandeśakālavit // BndP_2,54.20 //
kimidaṃ dhairyasārāṇāmavakāśaṃ bhavadṛśām /
labhate hṛdi cecchokaḥ prāptaṃ dhīra tayā phalam // BndP_2,54.21 //
daurmanasyaṃ śithilayansarvaṃ diṣṭavaśānugam /
manvāno 'nantaraṃ kṛtyaṃ kartumarhasyasaṃśayam // BndP_2,54.22 //
vasiṣṭhenaivamuktastu rājā kāryārthatattvavit /
dhṛtiṃ sattvaṃ samālaṃbya tatheti pratyabhāṣata // BndP_2,54.23 //
aṃśumantaṃ samāhūya pautraṃ vinayaśālinam /
brahmakṣattrasabhāmadhye śanairidamabhāṣata // BndP_2,54.24 //
brahmadaṇḍahatāḥ sarve pitarastava putraka /
patitāḥ pāpakarmāṇo niraye śāśvatīḥ samāḥ // BndP_2,54.25 //
tvameva saṃtatirmahyaṃ rājyasyāsya ca rakṣitā /
tvadāyattamaśeṣaṃ me śreyo 'mutra paratra ca // BndP_2,54.26 //
sa tvaṃ gaccha mamādeśātpātāle kapilāntikam /
turagānayanārthāya yatnena mahātānvitaḥ // BndP_2,54.27 //
taṃ prārthayitvā vidhivatprasādya ca viśeṣataḥ /
ādāya turagaṃ vatsa śīghramāgantumarhasi // BndP_2,54.28 //
jaiminiruvāca
evamuktoṃ'śumāṃstena praṇamya pitaraṃ pituḥ /
tathetyuktvā mahābuddhiḥ prayayau kapilāntikam // BndP_2,54.29 //
tamupāgamya vidhivannamaskṛtya yathāmati /
praśrayāvanato bhūtvā śanairidamuvāca ha // BndP_2,54.30 //
prasīda vipraśārdūla tvāmahaṃ śaraṇaṃ gataḥ /
kopaṃ ca saṃhara kṣipraṃ lokaprakṣayakārakam // BndP_2,54.31 //
tvayi kruddhe jagatsarvaṃ praṇāśamupayāsyati /
praśāntimupayāhyāśulokāḥ saṃtu gatavyathāḥ // BndP_2,54.32 //
prasanno 'smānmahābhāga paśya saumyena cakṣuṣā /
ye tvatkrodhāgninirdagdhāstatsaṃtatimavehi mām // BndP_2,54.33 //
nāmnāṃśumantaṃ naptāraṃ sagarasya mahīpateḥ /
so 'haṃ tasya niyogena tvatprasādābhikāṅkṣayā // BndP_2,54.34 //
prāpto dāsyasi cedbrahmaṃsturagānayanāya ca /
jaiminiruvāca
iti tadvacanaṃ śrutvā yogīndrapravaro muniḥ // BndP_2,54.35 //
aṃśumantaṃ samālokya prasanna idamabravīt /
svāgataṃ bhavato vatsa diṣṭyā ca tvamihāgataḥ // BndP_2,54.36 //
gaccha śīghraṃ hayaścāyaṃ nīyatāṃ sagarāntikam /
adhikṣipto 'sya yajño 'pi prāgataḥ saṃpravarttatām // BndP_2,54.37 //
vriyatāṃ ca varo mattastvayā yaste manogataḥ /
dāsye sudurlabhamapi tvadbhaktiparitoṣitaḥ // BndP_2,54.38 //
eṣāṃ tu saṃpramāśaṃ hi gatvā vada pitāmaham /
pāpānāṃ maraṇaṃ tveṣāṃ na ca śocitumarhasi // BndP_2,54.39 //
tataḥ praṇāmya cogīndramaṃśumānidamabravīt /
varaṃ dadāsi cenmahyaṃ varaye tvāṃ mahāmune // BndP_2,54.40 //
varamarhāmi cettvattaḥ prasanno dātumarhasi /
tvadroṣapāvakapluṣṭāḥ pitaro ye mamākhilāḥ // BndP_2,54.41 //
saṃprayāsyanti te brahmannirayaṃ śāsvatīḥ samāḥ /
brahmadaṇḍahatānāṃ tu na hi piṇḍodakakriyāḥ // BndP_2,54.42 //
piṇḍodakavihīnānāmiha loke mahāmune /
vidyate pitṛsālokyaṃ na khalu śruticoditam // BndP_2,54.43 //
akṣayaḥ svargavāso 'stu teṣāṃ tu tvatprasādataḥ /
vareṇānena bhagavankṛtakṛtyo bhāvāmyaham // BndP_2,54.44 //
tatprasīda tvamevaiṣāṃ svargatervada kāraṇam /
yenoddhāraṇameteṣāṃ vahneḥ kopasya vai bhavet // BndP_2,54.45 //
tatastamāha yogīndraḥsuprasannena cetasā /
nirayoddhāraṇaṃ teṣāṃ tvayā vatsa na śakyate // BndP_2,54.46 //
taiścāpi narake tāvadvastavyaṃ pāpakarmabhiḥ /
kālaḥ pratīkṣyatāṃ tāvadyāvattvatpautrasaṃbhavaḥ // BndP_2,54.47 //
kālānte bhavitā vatsa pautrastava mahāmatiḥ /
rājā bhagīratho nāma sarvadharmārthatattvavit // BndP_2,54.48 //
sa tu yatnena mahatā pitṛgauravayantritaḥ /
āneṣyati divo gaṅgāṃ tapastaptvā mahāddhruvam // BndP_2,54.49 //
tadaṃbhasā pāviteṣu teṣāṃ gātrāsthibhasmasu /
prāpnuvanti gatiṃ svarge bhavataḥ pitaro 'khilāḥ // BndP_2,54.50 //
tatheti tasyā māhātmyaṃ gaṅgāyā nṛpanandana /
bhāgīrathīti loke 'sminsā vikhyātimupaiṣyati // BndP_2,54.51 //
yattoyaplāviteṣvasthibhasmalomanakheṣvapi /
nirayādapi saṃyāti dehī svarlokamakṣayam // BndP_2,54.52 //
tasmāttvaṃ gaccha bhadraṃ te naśokaṃ karttumarhasi /
pitāmahāya caivainamaśvaṃ saṃpratipādaya // BndP_2,54.53 //
jaiminiruvāca
tataḥ praṇamya taṃ bhaktyā tathetyuktvā mahāmatiḥ /
yayau tenābhyanujñātaḥ sāketanagaraṃ prati // BndP_2,54.54 //
sagaraṃ sa samāsādya taṃ praṇamya yathākramam /
nyavedayacca vṛttāntaṃ munesteṣāṃ tathānmanaḥ // BndP_2,54.55 //
pradadauturagaṃ cāpi samānītaṃ prayatnataḥ /
ataḥ paramanuṣṭheyamabravītkiṃ mayeti ca // BndP_2,54.56 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde kapilāśramasthāśvānayanaṃ nāma catuṣpañcāśattamo 'dhyāyaḥ // 54//


_____________________________________________________________

Äḥ
abhinandyāśiṣātyarthaṃ lālayanpraśaśaṃsa ha // BndP_2,55.1 //
atha ṛtviksadasyaiśca sahito rājasattamaḥ /
upākramata taṃ yajñe vidhivadvedapāragaiḥ // BndP_2,55.2 //
tataḥ pravavṛte yajñaḥ sarvasaṃpadguṇānvitaḥ /
samyagaurvavasiṣṭhādyairmunibhiḥ saṃpravarttitaḥ // BndP_2,55.3 //
hiraṇmayamayī vediḥ pātrāṇyuccāvacāni ca /
susamṛddhaṃ yathāśāstraṃ yajñe sarvaṃ babhūva ha // BndP_2,55.4 //
evaṃ pravarttitaṃ yajñamṛtvijaḥ sarva eva te /
kramātsamāpayāmāsuryajamānapurassarāḥ // BndP_2,55.5 //
samāpayitvā taṃ yajñaṃ rājā vidhividāṃ varaḥ /
yathāvaddakṣiṇāṃ caiva ṛtvijāṃ pradadau tadā // BndP_2,55.6 //
atha ṛtviksadasyānāṃ brāhmaṇānāṃ tathārthinām /
tatkāṅkṣitādabhyadhikaṃ pradadau vasu sarvaśaḥ // BndP_2,55.7 //
evaṃ saṃtarpya viprādīndakṣiṇābhiryathākramam /
kṣamāpayāmāsa gurūnsadasyānpraṇipatya ca // BndP_2,55.8 //
brāhmaṇādyaistato varṇairṛtvigbhiśca samanvitaḥ /
vārakīyākadaṃbaiśca sūtamāgadhavandibhiḥ // BndP_2,55.9 //
anvīyamānaḥ sastrīkaḥ śvetacchatravirājitaḥ /
dodhūyamānacamaro vālavyajanarājitaḥ // BndP_2,55.10 //
nānāvāditranirghoṣairbadhirīkṛtadiṅmukhaḥ /
sa gatvā sarayūtīraṃ yathāśāśtraṃ yathāvidhi // BndP_2,55.11 //
cakārāvabhṛthasnānaṃ muditaḥ sahabandhubhiḥ /
evaṃ snātvā sapatnīkaḥ suhṛdbhirbrāhmaṇaiḥ saha // BndP_2,55.12 //
vīṇāveṇumṛdaṅgādinānāvāditraniḥsvanaiḥ /
maṅgalyairvedaghoṣaiśca saha viprajaneritaiḥ // BndP_2,55.13 //
saṃstūyamānaḥ paritaḥ sūtamāgadhabandibhiḥ /
praviveśa purīṃ ramyāṃ hṛṣṭapuṣṭajanāyutam // BndP_2,55.14 //
śvetavyajana sacchatrapatākādhvajamālinīm /
siktasaṃmṛṣṭabhūbhāgāpaṇaśobhāsamanvitām // BndP_2,55.15 //
kailāsādriprakāśābhirujjvalāṃ saudhapaṅktibhiḥ /
sa tatrāgarudhūpotthagandhāmoditadiṅmukham // BndP_2,55.16 //
vikīryamāṇaḥ paritaḥ pauranārījanairmuhuḥ /
lājavarṣeṇa sānandaṃ vīkṣamāṇaśca nāgaraiḥ // BndP_2,55.17 //
upadābhiranekābhistatratatra vaṇigjanaiḥ /
saṃbhāvyamānaḥ śanakairjagama svapuraṃ prati // BndP_2,55.18 //
sa praviśya gṛhaṃ ramyaṃ sarvamaṇḍalamaṇḍitam /
samyaksaṃbhāvayāmāsa suhṛdo brāhmaṇānapi // BndP_2,55.19 //
saṃsevyamānaśca tadā nānādeśeśvarairnṛpaiḥ /
sabhāyāṃ rājaśārdūlo reme śakra ivāparaḥ // BndP_2,55.20 //
evaṃ suhṛdbhiḥ sahitaḥ pūrayitvā manoratham /
sagaraḥ saha bhāryābhyāṃ reme nṛpavarottamaḥ // BndP_2,55.21 //
aṃśumantaṃ tataḥ pautraṃ mudā vinayaśālinam /
vasiṣṭhānumate rājā yauvarājye 'bhyaṣecayat // BndP_2,55.22 //
paurajānapadānāṃ tu bandhūnāṃ suhṛdāmapi /
sa priyo 'bhavadatyarthamudāraiśca guṇairnṛpaḥ // BndP_2,55.23 //
prajāstamanvarajyanta bālamapyamitaujasam /
navaṃ ca śuklapakṣādauśītāṃśumaciroditam // BndP_2,55.24 //
sa tena sahitaḥ śrīmānsutdṛdbhiśca nṛpottamaḥ /
bhāryābhyāmanurūpābhyāṃ ramamāṇo 'vasacciram // BndP_2,55.25 //
yuvaiva rājaśārdūlaḥ sākṣāddharma ivāparaḥ /
pālayāmāsa vasudhāṃ saśailavanakānanām // BndP_2,55.26 //
evaṃ mahānahimadīdhitivaṃśamauliratnāya yamānavapuruttarakosaleśaḥ /
pūrṇenduvatsakalalokamano 'bhirāmaḥ sārddha prajābhirakhilābhiralaṃ jaharṣa // BndP_2,55.27 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamābhāge tṛtīya upoddhātapāde sāgaropākhyāneśumato rājyaprāptirnāma pañcapañcaśattamo 'dhyāyaḥ // 55//


_____________________________________________________________


jaiminiruvāca
etatte caritaṃ sarvaṃ sagarasya mahātmanaḥ /
saṃkṣepavistarābhyāṃ tu kathitaṃ pāpanāśanam // BndP_2,56.1 //
khaṇḍoṃ 'yaṃ bhārato nāma dakṣiṇottaramāyataḥ /
navayojanasāhasraṃ vistāraparimaṇḍalam // BndP_2,56.2 //
putraistasya naredrasya mṛgayadbhisturaṅgamam /
yojanānāṃ sahasraṃ tu khātvāṣṭau vinipātitāḥ // BndP_2,56.3 //
sāgarasya sutairyasmādvarddhito makarālayaḥ /
tataḥ prabhṛti lokeṣu sāgarākhyāmavāptavān // BndP_2,56.4 //
brahmapādāvadhi mahīṃ satīrthakṣetrakānanām /
abdhiḥ saṃkramayāmāsa parikṣipya nijāṃbhasā // BndP_2,56.5 //
tatastannilayāḥ sarve sadevāsuramānavāḥ /
itastataśca saṃjātā duḥkhena mahatānvitāḥ // BndP_2,56.6 //
gokarṇaṃ nāma vikhyātaṃ kṣetraṃ sarvasurārcitam /
sārddhayojanavistāraṃ tīre paścima vāridheḥ // BndP_2,56.7 //
tatrāsaṃkhyāni tīrthāni munidevālayāśca vai /
vasaṃti siddhasaṃghāśca kṣetre tasminpurā nṛpa // BndP_2,56.8 //
kṣetraṃ tallokavikhyātaṃ sarvapāpaharaṃ śubham /
tattīrthamabdherapatadbhāge dakṣiṇapaścime // BndP_2,56.9 //
yatra sarve tapastaptvā munayaḥ saṃśitavratāḥ /
nirvāṇaṃ paramaṃ prāptāḥ punarāvṛttivarjitam // BndP_2,56.10 //
tattretrasya prabhāveṇa prītyā bhūtagaṇaiḥ saha /
devyā ca sakalairdevairnityaṃ vasati śaṅkaraḥ // BndP_2,56.11 //
enāṃsi yatsamuddiśya tīrthayātrāṃ prakurvatām /
nṛṇāmāśu praṇaśyanti pravāte śuṣkaparṇavat // BndP_2,56.12 //
tatkṣetrasevanaratir naiva jātvabhijāyate /
samīpe vasamānonāmapi puṃsāṃ durātmanām // BndP_2,56.13 //
mahātā sukṛtenaiva tatkṣetragamane ratiḥ /
nṛṇāṃ saṃjāyate rājannānyathā tu kathañcana // BndP_2,56.14 //
nirbandhena tu ye tasminprāṇinaḥ sthirajaṅgamāḥ /
mriyante nṛpa sadyaste svargaṃ prāpsyanti śāśvatam // BndP_2,56.15 //
smṛtyāpi sakalaiḥ pāpairyasya mucyeta mānavaḥ /
kṣetrāṇāmuttamaṃ kṣetraṃ sarvatīrthaniketanam // BndP_2,56.16 //
snātvā caiteṣu tīrtheṣu yajantaśca sadāśivam /
siddhikāmā vasaṃti sma munayastatra kecana // BndP_2,56.17 //
kāmakrodhavinirmuktā ye tasminvītamatsarāḥ /
nivasaṃtyacireṇaiva tatsiddhiṃprāpnuvanti hi // BndP_2,56.18 //
japahomaratāḥ śāntā nipatā brahmacāriṇaḥ /
vasaṃti tasminye te hi siddhiṃ prāpsyantyabhīpsitām // BndP_2,56.19 //
dānahomajapādyaṃ vai pitṛdevadvijārcanam /
anyasmātkoṭiguṇitaṃ bhavettasminphalaṃ nṛpa // BndP_2,56.20 //
aṃbhodhisalile magna tasmin kṣetre 'tipāvane /
mahatā tapasā yuktā munayastannivāsinaḥ // BndP_2,56.21 //
sahyaṃ śikhariṇaṃ śreṣṭhaṃ nilayārthaṃ samāruhan /
vasaṃtastatra te sarve saṃpradhārya parasparam // BndP_2,56.22 //
sahendrādrau tapasyantaṃ rāmaṃ gantuṃ pracakramuḥ /
rājovāca /
agastyapītatoye 'bdhau parito rājanandanaiḥ // BndP_2,56.23 //
khātvādhaḥ pātite kṣetre satīrthāśramakānane /
bhūbhāgeṣu tathānyeṣu puragramākarādiṣu // BndP_2,56.24 //
vināśiteṣu deśeṣu samudropāntavarttiṣu /
kimakārṣurmuniśreṣṭha janāstannilayāstataḥ // BndP_2,56.25 //
tatraiva cāvasankṛcchrātprasthitānyatra vā tataḥ /
kiyatā caiva kālena saṃpūrṇo 'bhūdapāṃnidhiḥ /
kena vāpi prakāreṇa brahmannetadvadasva me // BndP_2,56.26 //
jaiminiruvāca
anūpeṣu pradeśeṣu nāśiteṣu durātmabhiḥ // BndP_2,56.27 //
janāstannilayāḥ sarve saṃprayātā itastataḥ /
tatraiva cāvasankṛcchrātkecitkṣetranivāsinaḥ // BndP_2,56.28 //
etasminneva kāle tu rājannaṃśumataḥ sutaḥ /
babhūva bhuvidharmātmā dilīpa iti viśrutaḥ // BndP_2,56.29 //
rājye 'bhiṣicya taṃ samyagbhuktabhogoṃ'śumānnṛpaḥ /
vanaṃ jagāma medhāvī tapase dhṛtamānasaḥ // BndP_2,56.30 //
dilīpastu tataḥśrīmānaśeṣāṃ pṛthivīmimām /
pālayāmāsa dharmeṇa vijitya sakalānarīn // BndP_2,56.31 //
bhagīratho nāma sutastasyāsīllokaviśrutaḥ /
sarvadharmārthakuśalaḥ śrīmānamitavikramaḥ // BndP_2,56.32 //
rājye 'bhiṣicya taṃ rājā dilīpo 'pi vanaṃ yayau /
sa cāpi pālayannurvīṃ samyagvihatakaṇṭakām // BndP_2,56.33 //
mumude vividhairbhogairdivi devapatiryathā /
sa śuśrāvātmanaḥ pūrvaṃ pūrvajānāṃ mahīpatiḥ // BndP_2,56.34 //
niraye patanaṃ ghoraṃ viprakopasamudbhavam /
brahmadaṇḍahatānsarvānpitañchrutvātiduḥkhitaḥ // BndP_2,56.35 //
rājye bandhuṣu bhoge vā nirvedaṃ paramaṃ yayau /
sa mantripravare rājyaṃ vinyasya tapase vanam // BndP_2,56.36 //
prayayau svapitṝnnākaṃ ninīṣurnṛpasattamaḥ /
tapasā mahātā pūrvamāyuṣe kamalodbhavam // BndP_2,56.37 //
ārādhya tasmāllebhe ca yāvadāyurnijepsitam /
tato gaṅgāṃ mahārāja samārādhya prasādya ca // BndP_2,56.38 //
varamāgamanaṃ vavre divastasyā mahīṃprati /
tatastāṃ śirasā dharttu tapasā'rādhayacchivam // BndP_2,56.39 //
sa cāpi tadvaraṃ tasmai pradadau bhaktavatsalaḥ /
merormūrdhnastato gaṅgāṃ pataṃ tī śirasātmanaḥ // BndP_2,56.40 //
sagrāhanakramakarāṃ jagrāha jagatāṃ patiḥ /
sā tacchiraḥ samāsādya mahāvegapravāhinī // BndP_2,56.41 //
tajjaṭāmaṇḍale śubhre vililye sātigahvare /
culakodakavacchaṃbhorvilīnāṃ śirasi prabhoḥ // BndP_2,56.42 //
vilokya tatpramokṣāya punarārādhayaddharam /
sa tāṃ śarvaprasādena labdhvā tu bhuvamāgatām // BndP_2,56.43 //
āninye sāgarā dagdhā yatra tāṃ vai diśaṃ prati /
sa'nuvrajantī rājānaṃ rājarṣeryajataḥ pathi // BndP_2,56.44 //
tadyajñavāṭamakhilaṃ plāvayāmāsa sarvataḥ /
sa tu rājaṛṣiḥ kruddho yajñavāṭe 'khile tayā // BndP_2,56.45 //
magne gaṇḍūṣajalavatsa papau tāmaśeṣataḥ /
atandrito varṣaśataṃ śuśrūṣitavā sa taṃ punaḥ // BndP_2,56.46 //
tasmātprasannānnṛpatirleme gaṅgāṃ mahātmanaḥ /
uṣitvā suciraṃ tasyanisṛtā jaṭharādyataḥ // BndP_2,56.47 //
prathitaṃ jāhnavītyasyāstato nāmābhavadbhuvi /
bhagīrathānugā bhūtvā tatpitṝṇāmaśeṣataḥ // BndP_2,56.48 //
nijāṃbhasāsthibhasmāni siṣeca suranimnagā /
tatastadaṃbhasā sikteṣvasthibhasmasu tatkṣaṇāt // BndP_2,56.49 //
nirayātsāgarāḥ sarve naṣṭapāpā divaṃ yayuḥ /
evaṃ sā sāgarānsarvāndivaṃ nītvā mahāndī // BndP_2,56.50 //
tenaiva mārgeṇa javātprayātā pūrvasāgaram /
senormūrdhnaścaturbhedā bhūtvā yātā caturddiśam // BndP_2,56.51 //
caturbhedatayā cābhūttasyā nāmnāṃ catuṣṭayam /
sītā cālakanandā ca sucakṣurbhadravatyapi // BndP_2,56.52 //
agastyapītasalilācciraṃ śuṣkodakā api /
gaṅgāṃbhasā punaḥ pūrṇāścatvāro 'mbudhayo 'bhavan // BndP_2,56.53 //
pūrvamāṇe samudre tu sāgaraiḥ parivarddhite /
antarhitābhavandeśā bahavastatsamīpagāḥ // BndP_2,56.54 //
samudropāntavarttīni kṣetrāṇi ca samantataḥ /
itastataḥ prayātāśca janāstannilayā nṛpa // BndP_2,56.55 //
gokarṇamiti ca kṣetraṃ pūrvaṃ proktaṃ tu yattava /
armavopāttavarttitvātsamudre 'tarddhimāgamat // BndP_2,56.56 //
tatastannilayāḥ sarve taduddhārābhikāṅkṣiṇaḥ /
sahyādrerbhṛguśārdūlaṃ draṣṭukāmā yayurnṛpa // BndP_2,56.57 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamābhāge tṛtīya upoddhātapāde gaṅgānayanaṃ nāma ṣaṭpañcaśattamo 'dhyāyaḥ


_____________________________________________________________


jaiminiruvāca
tataḥ śuṣkasumitrādyā munayaḥ śaṃsitavratāḥ /
yayurdidṛkṣavo rāmaṃ mahendramacalaṃ prati // BndP_2,57.1 //
atītya subahūndeśānvanāni saritastathā /
āseduracalaśreṣṭhaṃ krameṇa munipuṅgavāḥ // BndP_2,57.2 //
tamāruhya śanaistasyakhyātamāśramamaṇḍalam /
praśāntakrūrasattvāḍhyaṃ śubhaṃ madhye tapovanam // BndP_2,57.3 //
sarvarttuphalapuṣpāḍhyatarukhaṇḍamanoharam /
snigdhacchāyamanaupamyaṃ svāmodisukhamārutam // BndP_2,57.4 //
taṃ tadāśramamāsādya brahmaghoṣeṇa nāditam /
viviśurtdṛṣṭamanaso yathāvṛddhapurassaram // BndP_2,57.5 //
brahmāsane sukhāsīnaṃ mṛdukṛṣṇājinottare /
śiṣyaiḥ parivṛtaṃ śāntaṃ dadṛśuste tapodhanāḥ // BndP_2,57.6 //
kālāgnimiva lokāṃstrīndagdhvā pūrvaṃ nijecchayā /
taddoṣaśāntyai tapasi pravṛttamiv dehinam // BndP_2,57.7 //
te sametya bhṛguśreṣṭhaṃ vinayācāraśālinaḥ /
vavandire mahāmaunaṃ bhaktipraṇatakandharāḥ // BndP_2,57.8 //
tatastānāgatāndṛṣṭvā munīnbhṛgukulodvahaḥ /
arghapādyādibhiḥ samyakpūjayāmāsa sādaram // BndP_2,57.9 //
tānāsīnānkṛtātithyānṛṣīndeśāntarāgatān /
uvāca bhṛguśārdūlaḥ smitapūrvamidaṃ vacaḥ // BndP_2,57.10 //
svāgataṃ vo mahābhāgā yūyaṃ sarve samāgatāḥ /
karaṇīyaṃ kimasmābhirvadadhvamavicāritam // BndP_2,57.11 //
tataste munayo rāmaṃ praṇamyedamathābruvan /
avehyasmānmuniśreṣṭha gokarṇanilayānmunīn // BndP_2,57.12 //
khanadbhiḥ sāgarairbhūmiṃ kasmiṃścitkāraṇāntare /
satīrthaṃ tanmahākṣetraṃ patitaṃ sāgarāṃbhasi // BndP_2,57.13 //
utsāritārmavajalaṃ kṣetraṃ tatsarvapāvanam /
upalabdhumabhīpsāmo bhavatastu na saṃśayaḥ // BndP_2,57.14 //
viṣṇoraṃśena saṃjāto bhavānbhṛgukule kila /
tasmātkartumaśakyaṃ te trailokye 'pi na kiñcana // BndP_2,57.15 //
vāñchitārthaprado loke tvamevetyanuśuśruma /
vayaṃ tvāmāgatāḥ sarve rāmaitadabhiyācitum // BndP_2,57.16 //
sa tvamātmaprabhāveṇa kṣetrapravaramadya tat /
dātumarhasi viprendra samutsāryārmavodakam // BndP_2,57.17 //
rāma uvāca
etatsarvamaśeṣaṇa viditaṃ me tapodhanāḥ /
karaṇīyaṃ ca vaḥ kṛtyaṃ mayā nātra vicāraṇā // BndP_2,57.18 //
kiṃ tu yuṣmadabhipretaṃ karma loke sudāruṇam /
śastrasaṃgrahaṇācchakyaṃ mayāpi na tadanyathā // BndP_2,57.19 //
dattasarvābhayo 'haṃ vai nyastaśastraḥ śamānvitaḥ /
tapaḥ samāsthitaścartu prāgeva pitṛ śāsanāt // BndP_2,57.20 //
na jātu śastragrahaṇaṃ kariṣyāmītyahaṃ purā /
pratiśrutya satāṃ madhye tapaḥ karttumihānaghāḥ // BndP_2,57.21 //
śastragrahaṇasādhyatvādyuṣmadīpsitavastunaḥ /
kiṅkarttavyaṃ mayātreti mama ḍolāyate manaḥ // BndP_2,57.22 //
śuṣka upāca /
satāṃ saṃrakṣaṇārthāya śastrasaṃgrahaṇaṃ tu yat /
tannacyāvayate satyadyathoktaṃ brahmaṇā purā // BndP_2,57.23 //
tasmādasmaddhitārthāya bhavatā grāhyamāyudham /
dharma eva mahāṃstena caritaste bhaviṣyati // BndP_2,57.24 //
jaiminiruvāca
evaṃ saṃprārthyamānastu munibhirbhṛgupuṅgavaḥ /
tamanudrutya medhāvī dharmamuddiśya kevalam // BndP_2,57.25 //
sa taiḥ saha muniśreṣṭho diśaṃ dakṣiṇapaścimām /
samuddiśya cacau rājandraṣṭukāmaḥ saritpatim // BndP_2,57.26 //
sa sahyamacalaśreṣṭhamavatīrya bhṛgūdvahaḥ /
tatparaṃ saritāṃ patyustīraṃ prāpa mahāmanāḥ // BndP_2,57.27 //
sa dadarśa mahābhāgaḥ parito mārutākulam /
ākaraṃ sarvaratnānāṃ pūryamāṇamanāratam // BndP_2,57.28 //
aparijñeyagāṃbhīryaṃ mahātāmiva mānasam /
duṣpārapāraṃ sarvasya vividhagrahasaṃhatim // BndP_2,57.29 //
apradhṛṣya tamaṃ loke dhātāramiva kevalam /
ātmānamiva cātmatve nyakkṛtākhilamuddhatam // BndP_2,57.30 //
āśrayaṃ sarvasattvānāmāpagānāṃ ca pārthivaḥ /
atyarthacapalottugataraṅgaśatamālinam // BndP_2,57.31 //
upāntopalasaṃghātakuharāntarasaṃśrayāt /
viśīryamāṇalaharīśataphenaughasobhitam // BndP_2,57.32 //
gaṃbhīraghoṣaṃ jaladhiṃ paśyanmunigaṇaiḥ saha /
saṃsevyamānastaralairlaharīkaṇaśītalaiḥ // BndP_2,57.33 //
muhūrttamiva rājendra tīrenadanadīpateḥ /
viśaśrame mahābāhurdraṣṭukāmaḥ pracetasam // BndP_2,57.34 //
tato rāmaḥ samutthāya dakṣiṇābhimukhaḥ sthitaḥ /
meghagaṃbhirayā vācā varuṇaṃ vākyamabravīt // BndP_2,57.35 //
ahaṃ munigaṇaiḥ sārddhamāgatastvaddidṛkṣayā /
tasmātsvarūpadhṛṅmahyaṃ praceto dehi darśanam // BndP_2,57.36 //
iti śrutvāpi tadvākyaṃ varuṇo yādasāṃ patiḥ /
na cacāla nijasthānānnṛpa dhīratarastvayam // BndP_2,57.37 //
punaḥ punaśca rāmeṇa samāhūto 'pi toyarāṭ /
na dadau darśanaṃ tasmai prativācyaṃ ca nābhyadhāt // BndP_2,57.38 //
alaṅghanīyaṃ tadvākyaṃ varuṇenāvadhīritam /
atyantamiti kāryārthī viduṣā samupekṣitam // BndP_2,57.39 //
tataḥ pracetasā vākyaṃ manyamāno 'vadhīritam /
cukopa tamabhiprekṣya rāmaḥ śastrabhṛtāṃ varaḥ // BndP_2,57.40 //
saṃkṣubdhasāgarākāraḥ sa tadā svabalāśrayāt /
nistoyamarṇavaṃ kartumiyeṣa ruṣito bhṛśam // BndP_2,57.41 //
tato jalamupaspṛśya samīpe vijayaṃ dhanuḥ /
tataḥ praṇamya manasā śarvaṃ rāmo mahāddhanuḥ // BndP_2,57.42 //
gṛhītvāropayāmāsa krodhasaṃraktalocanaḥ /
abhimṛśya dhanuḥśreṣṭhaṃ saguṇaṃ bhṛgusattamaḥ // BndP_2,57.43 //
paśyatāṃ sarvabhūtānāṃ jyāghoṣamakarottadā /
jyāghoṣaḥ śuśruve tasya divispṛgatiniṣṭhuraḥ // BndP_2,57.44 //
cacāla nikhilāyena saptadvīpārmavā mahī /
tataḥ sarabhasaṃ rāmaścāpe kālānalopamam // BndP_2,57.45 //
suvarmapuṅkhaṃ viśikhaṃ saṃdadhe śarasattamam /
tasminnastraṃ mahāghoraṃ bhārgavaṃ vahnidaivatam // BndP_2,57.46 //
yuyoja bhṛguśārdūlaḥ samantrābhyāsamokṣaṇam /
tataścacāla vasudhā saśailavanakānanā // BndP_2,57.47 //
prakṣobhaṃ paramaṃ jagmurdevāsuramahoragāḥ /
saṃdhitāstraṃ bhṛguśreṣṭhaṃ krodhasaṃraktalocanam // BndP_2,57.48 //
dṛṣṭvā saṃbhrāntamanaso babhūvuḥ sacarācarāḥ /
sadigdāhabhrapaṭalairabhavansaṃvṛtā diśaḥ // BndP_2,57.49 //
vavuśca paruṣā vātā rajovyāptā mahāravāḥ /
mandaraśmiraśītāṃśurabhūtasaṃraktamaṇḍalaḥ // BndP_2,57.50 //
solkāpātāśanirvṛṣṭirbabhūva rudhirodakā /
kimetaditi saṃbhrāntā dhūmodgārātibhīṣaṇam // BndP_2,57.51 //
adhiropitadivyāstraṃ pracakarṣa mahāśaram /
dhanurvikarṣamāṇaṃ taṃ sphurajjvālāgrasāyakam // BndP_2,57.52 //
dadṛśurmunayo rāmaṃ kalpāntānalasannibham /
ākarṇākṛṣṭakodaṇḍamaṇḍalābhyaṃ tarasthitam // BndP_2,57.53 //
tasya pratibhayākāraṃ duṣprāpamabhavadvapuḥ /
vikṛṣṭadhanuṣastasya rūpamugraṃ raveriva // BndP_2,57.54 //
kalpānte 'bhyuditasyeva maṇḍalaṃ pariveṣitam /
kalpāntāgnasamajvālābhīṣaṇaṃ sphurato vapuḥ // BndP_2,57.55 //
tasyālakṣyata cakramya hareriva ca maṇḍalam /
sphuratkrodhānalajvālāparītasyātiraudratām // BndP_2,57.56 //
avāpa viṣṇoḥ sa tadā narasiṃhākṛteriva /
vapurvikṛṣṭacāpasya bhṛkuṭīkuṭilānanam // BndP_2,57.57 //
rāmasyābhūdbhavasyeva didhakṣostripuraṃ purā /
jājvalyamānavapuṣaṃ taṃ dṛṣṭvā sahasā bhayāt // BndP_2,57.58 //
prasīda jaya rāmeti tuṣṭuvurmunayo 'khilāḥ /
tato 'strāgnisphuraddhūmapaṭalaiḥ śakalīkṛtam // BndP_2,57.59 //
babhūva cchannamaṃbhodherantaḥ puramaśaiṣataḥ /
jvaladastrānalajvālāpa ritāpaparāhataḥ // BndP_2,57.60 //
atyaricyata saṃbhrāntasalilaugha udanvataḥ /
timiṅgilatimigrāhanakramatsyāhikacchapāḥ // BndP_2,57.61 //
prajagmuḥ paramāmārttiṃ prāṇinaḥ salileśayāḥ /
utpatannipatattāmyannānāsattvoddhatormibhiḥ // BndP_2,57.62 //
prakṣobhaṃ bhṛśamaṃbhodhiḥ sahasā samupāgamat /
trāsarāsaṃ ca vipulamaṃbhasā plavatā saha // BndP_2,57.63 //
udvelatāmitastaptāḥ salilāntaracāriṇaḥ /
tatastasmāccharājjvālāḥ phūtkṛtāśeṣa bhīṣaṇāḥ // BndP_2,57.64 //
nirūpitamiva vyaktaṃ niśceruḥ sarvato diśam /
tataḥ pracaṇḍapavanaiḥ sarvataḥ parivarttitam // BndP_2,57.65 //
agnijvālāmayaṃ raktavitānābhamalakṣyata /
pralayābdherivātyarthamastrāgnivyākulāṃbhasaḥ // BndP_2,57.66 //
samudriktatayā tasya taraṅgāstīramabhyayuḥ /
astrāgnividdhākulitajalaghoṣeṇa bhūyasā // BndP_2,57.67 //
kakubho badhirīkuvannalakṣyata payonidhiḥ /
parito 'strānalajvālāparivītajalāvilaḥ // BndP_2,57.68 //
jagāma paramāmārttiṃ sahyaḥ sadyastadāśrayaḥ /
ākarṇākṛṣṭakodaṇḍaṃ dṛṣṭvā rāmaṃ payonidhiḥ // BndP_2,57.69 //
viṣādamagamattīvraṃ yamaṃ dṛṣṭveva pātakī /
bhayakaṃpitasarvāṅgastato nadanadīpatiḥ // BndP_2,57.70 //
vihāya sahajaṃ dhairyaṃ bhīrutvaṃ samupāgamat /
tataḥ svarūpamāsthāya sarvābharaṇabhūṣitaḥ // BndP_2,57.71 //
uttīryamāṇaḥ svajalaṃ varuṇaḥ pratyadṛśyata /
kṛtāñjaliḥ sārvahastaḥ pracetā bhārgavāntikam // BndP_2,57.72 //
tvarayābhyāyāyau śīghrasāyakādbhītabhītavat /
abhyetyākṛṣṭadhanuṣaḥ sa tasya caraṇābjayoḥ // BndP_2,57.73 //
abravīcca bhṛśaṃ bhītaḥ saṃbhramākulitākṣaram /
rakṣa māṃ bhṛguśārdūla kṛpayā śaraṇāgatam // BndP_2,57.74 //
aparādhamimaṃ rāma mayā kṛtamajānatā /
sthito 'smi tava nirdeśeśādhi kiṃ karavāṇi vai // BndP_2,57.75 //
iti śrībrahmāṇḍe mahāpurāṇe madhyamabhāge tṛtīye upoddhātapāde bhārgavaṃ prati varuṇāgamanaṃ nāma saptapañcaśattamo 'dhyāyaḥ // 57//

_____________________________________________________________


jaiminiruvāca
evaṃ bruvāṇaṃ varuṇaṃ vilokya patitaṃ bhuvi /
saṃjahāra punardhīmānastraṃ mṛgukulodvahaḥ // BndP_2,58.1 //
saṃtdṛtāstrastato rāmo varuṇaṃ purataḥ sthiram /
vilokya bigatakrodhastamuvāca hasanniva // BndP_2,58.2 //
gokarṇanilayāḥ pūrvamimemāṃ munipuṅgavāḥ /
samāyātā mahendrādrau nivasaṃtaṃ saritpate // BndP_2,58.3 //
tvattoye medinīṃ pūrvaṃ khanadbhiḥ sagarātmajaiḥ /
adho nipātitaṃ kṣetraṃ gokarṇamṛṣisevitam // BndP_2,58.4 //
upalabdhumime bhūyaḥ kṣetraṃ tadbhavavallabham /
adhāvanmāmupāgamya munayastīrthavāsinaḥ // BndP_2,58.5 //
eṣāmarthe tataḥ so 'haṃ mahendrādacalottamāt /
bhavantamāgato draṣṭuṃ sahaibhirmunipuṅgavaiḥ // BndP_2,58.6 //
tasmānmadarthe salilaṃ samutsāryātmano bhavān /
dātumarhati tatkṣetrameṣāṃ toye ca pūrvavat // BndP_2,58.7 //
jaiminiruvāca
iti tasya vacaḥ śrutvā varuṇo yādasāṃ patiḥ /
nirūpya manasā rāmamida bhūyo 'bravīdvacaḥ // BndP_2,58.8 //
varuṇa uvāca
na śakyamutsārayituṃ madaṃbhaḥ kenacidbhavet /
tathā hi me varo dattaḥ purānena viriñcinā // BndP_2,58.9 //
so 'haṃ tvattejasedārīṃ vihāya sahajāṃ dhṛtim /
kātaraṃ samupāyāto vaśatāṃ tava bhārgava // BndP_2,58.10 //
eṣāmarthe viśeṣaṇa bhavatā paricoditaḥ /
kathaṃ na kuryāṃ karmedamahaṃ kṣattrakulāntaka // BndP_2,58.11 //
tasmādyāvatpramāṇaṃ me bhavānsaṃkalpayiṣyati /
tāvatsaṃghārayiṣyāmi bhūmau salilamātmanaḥ // BndP_2,58.12 //
iti tasya vacaḥ śrutvā tathetyuktvā sa sāyakam /
yathāgataṃ pracikṣepa dhanurnirbhidya bhārgavaḥ // BndP_2,58.13 //
tato nirūpya sīmānaṃ darśayāno mahīpate /
sruvaṃ jagrāha matimānkṣaptukāmo jalāśaye // BndP_2,58.14 //
prasannacetasaṃ rāmaṃ gataroṣamathātmani /
antarhite sarinnāthe rāmaḥ suvamudaṅmukhaḥ // BndP_2,58.15 //
bhrāmayitvātivegena cikṣepa lavaṇārṇave /
kṣiptatvena samudre tu diśamuttarapaścimām // BndP_2,58.16 //
gatvā sruvopatadrājanyojanānāṃ śatadvayam /
tīrthaṃ śurpārakaṃ nāma sarvapāpavimocanam // BndP_2,58.17 //
viśrutaṃ yattrilokeṣu tīre nadanadīpateḥ /
tīrthaṃ tadantarīkṛtya sruvo rāmakarāccyutaḥ // BndP_2,58.18 //
nipapāta mahārāja sūcayanrāmavikramam /
yatrābhūdrāmasṛṣṭāyā bhuvo niṣṭhātha pārthiva // BndP_2,58.19 //
tīrthaṃ śūrpārakaṃ tattu śrīmallokapariśrutam /
utsārayitvā salilaṃ samudrastāvadātmanaḥ // BndP_2,58.20 //
atiṣṭhadapasṛtyorvīṃ dattvā rāmāya pārthiva /
anatikrāntamaryādo yathākālaṃ bhṛgūdvahaḥ // BndP_2,58.21 //
samayaṃ svāpayāmāsa tasyaivānumate bhuvi /
vijñāya pūrvasīmāntāṃ bhuvamabhyutsasarja ha // BndP_2,58.22 //
vyasmayanta surāḥ sarve dṛṣṭvā rāmasya vikramam /
nagaragramasīmānaḥ kiñcitkiñcitkvacitkvacit // BndP_2,58.23 //
sahye tu pūrvavattasminnabdherapasṛteṃ'bhasi /
tatra daivāttathā sthānānnimnatvātsa pralakṣya tu // BndP_2,58.24 //
tatasteṣāṃ bhṛguśreṣṭho munīnāṃ bhāvitātmanām /
yathābhilaṣitaṃ sthānaṃ pradadau prītipūrvakam // BndP_2,58.25 //
tataste munayaḥ sarve harṣeṇa mahātānvitāḥ /
kṛtakṛtyā bhṛśaṃ rāmamāśiṣā samapūjayan // BndP_2,58.26 //
athaitairabhyanujñāto yayau prāptamanorathaḥ /
gate munivare rāme deśāttasmānnijāśramam // BndP_2,58.27 //
saṃbhūya munayaḥ sarve prajagmustīramaṃbudheḥ /
paricaṅkramya tāṃ bhūmiṃ yatnena mahātānvitāḥ // BndP_2,58.28 //
dadṛśuḥ sarvato rājanhyarmavāntaḥ sthitāṃ mahīm /
nityatvā tsarvadevānāmadhiṣṭhānatayā tathā // BndP_2,58.29 //
kātamabdhau nipatitaṃ naṣṭatoyaṃ ciroṣitam /
api rudraprabhāvema prāyānnātyantaviplavam // BndP_2,58.30 //
tatteyaniḥsṛtaṃ kṣetramabhūtpūrvavadeva hi /
etaddhi devasāmarthyamacintyaṃ nṛpasattama // BndP_2,58.31 //
evaṃ rāmeṇa jaladheḥ punaḥ sṛṣṭā vasuṃdharā /
dakṣiṇottarato rājanayojanānāṃ catuḥśatam // BndP_2,58.32 //
nātikrāmati so 'dyāpi sīmānaṃ payasāṃ nidhiḥ /
kṛtaṃ rāmeṇa mahatā na tu sajjaṃ mahaddhanuḥ // BndP_2,58.33 //
evaṃ prabhāvo rāmo 'sau sagaraśca mahīpatiḥ /
yasya putrairayaṃ khaṇḍo bhārato 'bdhau nipatitaḥ // BndP_2,58.34 //
yojanānāṃ sahasrantu varddhitaśca mahodadhiḥ /
rāmeṇābhūtpunaḥ sṛṣṭaṃ yojanānāṃ tu ṣaṭśatam // BndP_2,58.35 //
sagarasya sutairyasmādvarddhito makarālayaḥ /
tataḥ prabhṛti lokeṣu sāgarākhyāmavāptavān // BndP_2,58.36 //
etatte 'bhihitaṃ samyaṅmahataścaritaṃ mayā /
rāmasya kārttavīryasya sagarasya mahīpateḥ // BndP_2,58.37 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokta madhyamabhāge tṛtīya upāddhātapāde 'ṣṭapañcaśattamo 'dhyāyaḥ // 58//


_____________________________________________________________


bṛhaspatiruvāca
ṛṣayastveva muktāstu paraṃ harṣamupāgatāḥ /
paraṃ śuśrūṣayā bhūyaḥ papracchustadanantaram // BndP_2,59.1 //
ṛṣaya ūcuḥ
vaṃśānāmānupūrvyeṇa rājñāṃ cāmitatejasām /
sthitiṃ caiṣāṃ prabhāvaṃ ca brūhi naḥ paripṛcchatām // BndP_2,59.2 //
evamuktastatastaistu tadāsau lomaharṣaṇaḥ /
śṛṇvatāmuttarākhyāne ṛṣīṇāṃ vākya kovidaḥ // BndP_2,59.3 //
akhyānakuśalo bhūyaḥ paraṃ vākyamuvāca ha /
bruvato me nibodhaṃśca ṛṣirāha yathā mama // BndP_2,59.4 //
vaṃśānāmānupūrvyeṇa rājñāṃ cāmitatejasām /
sthitiṃ caiṣāṃ prabhāvaṃ ca kramato me nibodhata // BndP_2,59.5 //
varuṇasya sapatnīkān stutā devī udāhṛtā /
tasyāḥ putrau kalirvaidyaḥ stutā ca surasuṃdarī // BndP_2,59.6 //
kaliputrau mahāvīryauṃ jayaśca vijayaśca ha /
vaidyaputrau ghṛṇiścaiva muniścaiva mahābalau // BndP_2,59.7 //
prattānāmanu kāmānāmanyonyasya prabhakṣiṇau /
bhakṣyitvā tāvanyonyaṃ vināśaṃ samavāpnutaḥ // BndP_2,59.8 //
kaliḥ surāyāḥ saṃjñeyastasya putro madaḥ smṛtaḥ /
smṛtā hiṃsā kalerbhāryā śreṣṭhā yā nikṛtasmṛtiḥ // BndP_2,59.9 //
prasūtānye kaleḥ putrāścatvāraḥ puruṣādakāḥ /
nāke vighnaśca vikhyāto bhadramovidhamastathā // BndP_2,59.10 //
aśiraskatayā vighno nākaścaivāśarīravān /
bhadramaścaikahasto 'bhūdvidhamaścaikapātsmṛtaḥ // BndP_2,59.11 //
bhadramasya tathāpatnī tāmasī pūtanā tathā /
revatī vidhamasyāpi tayoḥ putrāḥ sahasraśaḥ // BndP_2,59.12 //
nākasya śakuniḥ patnī vighnasya ca ayo mukhī /
rākṣasāstu mahāvīryāḥ saṃdhyādvayavicārimaḥ // BndP_2,59.13 //
revatīpūtanāputrā naiṛtā nāmataḥ smṛtāḥ /
grahaste rākṣasāḥ sarve bālānāṃ tu viśeṣataḥ // BndP_2,59.14 //
skandasteṣāmadhipatirbrahmaṇo 'numataḥ prabhuḥ /
bṛhaspateryā bhaginī varastrī brahmacāriṇī // BndP_2,59.15 //
yogasiddhā jagatkṛtsnamasaktā carate sadā /
prabhāsasya tu sā bhāryā vasūnāmaṣṭamasya ca // BndP_2,59.16 //
viśvakarmā surastasyā jātaḥ śilpiprajāpatiḥ /
tvaṣṭā virājo rūpāṇi dharmapautra udāradhīḥ // BndP_2,59.17 //
karttā śilpisahasrāṇāṃ tridaśānāṃ tu yogataḥ /
yaḥsarveṣāṃ vimānāni devatānāṃ cakāra ha // BndP_2,59.18 //
mānuṣāścopajīvanti yasya śilpaṃ mahātmanaḥ /
prahrādī viśrutā tasya patnī tvaṣṭurvirocanā // BndP_2,59.19 //
virocanasya bhaginī mātā triśirasastathā /
devācāryasya mahato viśvarūpasya dhīmataḥ // BndP_2,59.20 //
viśvakarmātmajaśvaiva viśvakarmā mayaḥ smṛtaḥ /
sureṇuriti vikhyātā svasā tasya yavīyasī // BndP_2,59.21 //
tvāṣṭrī yā saviturbhāryā punaḥ saṃjñeti viśrutā /
prāsūta sā mahābhāgaṃ manuṃ jyeṣṭhaṃ vivasvataḥ // BndP_2,59.22 //
yamau prāsūta ca punaryamaṃ ca yamunāṃ ca ha /
sā tu gatvā kurūndevī vaḍavā rūpadhāriṇī // BndP_2,59.23 //
savituścāsya rūpasya nāsikābhyāṃ tu tau smṛtau /
prāsūta sā mahābhāga tvantarikṣe 'śvinau kila // BndP_2,59.24 //
nāsatyaṃ caiva dasraṃ ca mārttaṇḍasyātmajāvubhau /
ṛṣaya ūcuḥ
kasmānmārttaṇḍa ityeṣa vivasvānudito budhaiḥ // BndP_2,59.25 //
kimarthaṃ sāsurūpā vai nāsikābhyāmasūyata /
etadveditumicchāmo sarvaṃ no brūhi pṛcchatām // BndP_2,59.26 //
sūta uvāca
cirotpannamatirbhinnamaṇḍaṃ tvaṣṭrā vidāritam /
garbhavadhaṃ bhrāntaḥ kaśyapo vidruto bhavet // BndP_2,59.27 //
aṇḍe dvidhākṛte tvaṇḍaṃ dṛṣṭvā tvaṣṭedamabravīt /
naitannyūnaṃ bhavādaṇḍaṃ mārttaṇḍastvaṃ bhavānagha // BndP_2,59.28 //
na khalvayaṃ mṛtoṃ'ḍastha iti snehātpitābravīt /
tasya tadvacanaṃ śrutvā nāmānvarthamudāharan // BndP_2,59.29 //
yanmārttaṇḍo bhavetyuktastvaṇḍātsoṃḍe dvidhākṛte /
tasmādvivasvānmārttaṇḍaḥ purāṇajñairvibhāvyate // BndP_2,59.30 //
tataḥ prajāḥ pravakṣyāmi mārttaṇḍasya vivasvataḥ /
vijajñe saviturbhāryā saṃjñā putrāṃstu trīnpunaḥ // BndP_2,59.31 //
manuṃ yamīṃ yamaṃ caiva chāyā sā tapatī tathā /
śanaiścaraṃ tathaivaite mārttaṇḍasyātmajāḥ smṛtāḥ // BndP_2,59.32 //
vivasvānkaśyapājjajñe dākṣāyiṇyāṃ mahāyaśāḥ /
tasya saṃjñābhavadbhāryā tvāṣṭrī devī vivasvataḥ // BndP_2,59.33 //
sureṇuriti vikhyātā punaḥ saṃjñeti viśrutā /
sā tu bhāryā bhagavato mārttaṇḍasyātitejasaḥ // BndP_2,59.34 //
na khalvaye mṛto hyaṇḍe iti snehāttamabravīt /
ajānankaśyapaḥ snehāt mārttaṇḍa iti cocyate // BndP_2,59.35 //
tejastvabhyadhikaṃ tasya nityameva vivasvataḥ /
yenāpi tāpayāmāsa trīlloṅkānkaśyapātmajaḥ // BndP_2,59.36 //
trīṇyapatyāni saṃjñāyāṃ janayāmāsa vai raviḥ /
dvau sutau tu mahāvīryauṃ kanyaikā viditaiva ca // BndP_2,59.37 //
manurvaivasvato jyeṣṭhaḥ śrāddhadevaḥ prajāpatiḥ /
tato yamo yamī caiva yamajau saṃbabhūvatuḥ // BndP_2,59.38 //
asahyatejastadrūpaṃ dṛṣṭvā saṃjñā vivasvataḥ /
asahantī svakāṃ chāyāṃ savarṇāṃ nirmame punaḥ // BndP_2,59.39 //
mahābhāgā tu sā nārī tasyāśchāyāsamudgatā /
prāñjaliḥ prayatā bhūtvā punaḥ saṃjñāmabhāṣata // BndP_2,59.40 //
vadasva kiṃ mayā kāryaṃ sā saṃjñā tāmathābravīt /
ahaṃ yāsyāpi bhadraṃ te svameva bhavanaṃ pituḥ // BndP_2,59.41 //
tvayeha bhavane mahyaṃ vastavyaṃ nirviśaṅkayā /
imau ca bālakau mahyaṃ kanyā ca varavarṇinī // BndP_2,59.42 //
bharttavyā naivamākhyeyamidaṃ bhagavate tvayā /
imau ca bālakau mahyaṃ tathetyuktā tathā ca sā // BndP_2,59.43 //
tvaṣṭuḥ samīpamagamadvrīḍiteva tapasvinī /
pitā tāmāgatāṃ dṛṣṭvā kruddhaḥ saṃjñāmathābravīt // BndP_2,59.44 //
bharttuḥ samīpaṃ gaccheti niyuktā ca punaḥ punaḥ /
agamadvaḍavā bhūtvācchādya rūpamaninditā // BndP_2,59.45 //
uttarānsā kurūngatvā tṛṇānyatha cacāra sā /
dvitīyāyāṃ tu saṃjñāyāṃ saṃjñeyamiti cintya tām // BndP_2,59.46 //
ādityo janayāmāsa putrāvādityavarcasau /
pūrvajasya manostulyau sādṛśyena tu tau prabhū // BndP_2,59.47 //
śrutaśravā manustābhyāṃ sāvarṇirvai bhaviṣyati // BndP_2,59.48 //
śrutakarmā tu vijñeyo graho vai yaḥ śanaiścaraḥ /
manurevābhavatso 'pi sāvarṇiriti cocyate // BndP_2,59.49 //
saṃjñā tu pārthivī sā vai svasya putrasya vai tadā /
cakārābhyadhikaṃ snehaṃ ta tathā pūrvajeṣu vai // BndP_2,59.50 //
manustacchākṣamatsarvaṃ yamastadvai na cākṣamat /
bahuśo jalpamānastu sāpatnyādatiduḥkhitaḥ // BndP_2,59.51 //
tāṃ vai roṣācca bālācca bhāvinor'thasya vai balāt /
yadā saṃtarjayāmāsa cchāyāṃ vaivasvato yamaḥ // BndP_2,59.52 //
sā śaśāpa tataḥ krodhātsārṇijananī yamam /
yadā tarjayase 'kasmātpitṛbhāryāṃ yaśasvinīm // BndP_2,59.53 //
tasmāttavaiṣa caramaḥ patiṣyati na saṃśayaḥ /
yamastu tena śāpena bhṛśaṃ pīḍitamānasaḥ // BndP_2,59.54 //
manunā saha dharmātmā pituḥ sarvaṃ nyavedayat /
bhṛśaṃ śāpabhayodvignaḥ saṃjñāvākyairvinirjitaḥ // BndP_2,59.55 //
tasyāṃ mayodyataḥ pādo na tu dehe nipātitaḥ /
bālyādvā yadi vā mohāttadbhavānkṣantumarhati // BndP_2,59.56 //
śapto 'hamasmi lokeśa jananyā tapatāṃ vara /
tava prasādo nastrātumetasmānmahato bhayāt // BndP_2,59.57 //
vivasvānevamuktastu yamaṃ provāca vai prabhuḥ /
asaṃśayaṃ putra mahadbhaviṣyatyatra kāraṇam // BndP_2,59.58 //
yena tvāmāviśatkrodho dharmajñaṃ satyavādinam /
na śakyametanmithya tu karttuṃ māturvacastava // BndP_2,59.59 //
kṛmayo māṃsamādāya yāsyanti ca mahīṃ tava /
tataḥ pādaṃ mahāprājña punaḥ sāṃprāpsyase sukham // BndP_2,59.60 //
kṛtamevaṃ vacaḥ satyaṃ mātustava bhaviṣyati /
śāpasya parihāreṇa tvaṃ ca trāto bhaviṣyasi // BndP_2,59.61 //
ādityastvabravītsaṃjñāṃ kimarthaṃ tanayeṣu tu /
tulyeṣvabhyadhikasneha ekasminkriyate tvayā // BndP_2,59.62 //
sā tatpariharantī vai nācacakṣe vivasvataḥ /
ātmanā sa samādhāya yogāttattvamapaśyata // BndP_2,59.63 //
tāṃ śaptukāmo bhagavānnāśāya kupitaḥ prabhuḥ /
sā tatsarvaṃ yathā tattvamācacakṣe vivasvataḥ // BndP_2,59.64 //
vivasvāṃstu yathā śrutvā kruddhastvaṣṭāramabhyayāt /
tvaṣṭā tu taṃ yathānyāyamarcayitvā vibhāvasum // BndP_2,59.65 //
nirdagdhukāmaṃ roṣeṇa sāṃtvayāmāsa vai śanaiḥ /
tavātitejasā yuktamidaṃ rūpaṃ na śobhate // BndP_2,59.66 //
asahantī tu tatsaṃjñā vane carati śādvale /
drakṣyate tāṃ bhavanadya svāṃ bhāryāṃ śubhacāriṇīm // BndP_2,59.67 //
ślāghyayauvanasaṃpannāṃ yogamāsthāya gopate /
anukūlaṃ bhavedevaṃ yadi syātsamayo mataḥ // BndP_2,59.68 //
rūpaṃ nivarttayeyaṃ te hyādyaṃ śreṣṭhamarindama /
rūpaṃ vivasvatastvāsīttiryagūrddhvamadhastathā // BndP_2,59.69 //
tenāsau pīḍitā devī rūpeṇa tu divaspateḥ /
tasmātte samacakraṃ tu vartate rūpamadbhutam // BndP_2,59.70 //
anujñātastatastvaṣṭrā rūpanirvarttanāya vai /
tato 'bhyupāgamattvaṣṭā mārttaṇḍasya vivasvataḥ // BndP_2,59.71 //
bhramimāropya tattejaḥ śātayāmāsa tasya vai /
taṃ nirmūlita tejaskaṃ tejasāpahṛtena tu // BndP_2,59.72 //
kāntāṃ prabhākaro draṣṭumiyeṣa śubhadarśanaḥ /
dadarśa yogamāsthāya svāṃ bhāryāṃ vaḍavāṃ tathā // BndP_2,59.73 //
adṛśyāṃ sarvabhūtānāṃ tejasā niyamena ca /
aśvarūpeṇa mārttaṇḍastāṃ mukhe samabhāvayat // BndP_2,59.74 //
maithunāntaniviṣṭā ca parapuṃso 'bhiśaṅkayā /
sā taṃ niḥsārayāmāsa nobhyāṃ śukraṃ vivasvataḥ // BndP_2,59.75 //
devau tasmādajāyetāmaśvinau bhiṣajāṃ varau /
nāsatyaścaiva dasraśca smṛtau dvādaśamūrtitaḥ // BndP_2,59.76 //
mārttaṇḍasya sutāvetāvaṣṭamasya prajāpateḥ /
tāṃ tu rūpeṇa kāntena darśayāmāsa bhāskaraḥ // BndP_2,59.77 //
sa tāṃ dṛṣṭvā tadā bhāryāṃ tuto ṣaitāmuvāca ha /
yamastu tena śāpena bhṛśaṃ pīḍitamānasaḥ // BndP_2,59.78 //
dharmeṇa rañjayāmāsa dharmarājastatastu saḥ /
so 'labhatkarmaṇāṃ tena śubhena paramāṃ dyutim // BndP_2,59.79 //
pitṝṇāmādhipatyaṃ ca lokapālatvameva ca /
manuḥ prajāpatistveṣa sāvarṇiḥ sa mahāyaśāḥ // BndP_2,59.80 //
bhāvyaḥ so 'nāgate tasminmanuḥ sāvarṇikentare /
merupṛṣṭhe tapo ghoramadyāpi carate prabhuḥ // BndP_2,59.81 //
bhrātā śanaiścarastatragrahatvaṃ sa tu labdhavān /
tvaṣṭā tu tena rūpeṇa viṣṇoścakramakalpayat // BndP_2,59.82 //
mahāmaho 'pratihataṃ dānavānprativāraṇam /
yavīyasī tayoryā tu yamunāca yaśasvinī // BndP_2,59.83 //
abhavatsā saricchreṣṭhā yamunā lokapāvanī /
yastu jyeṣṭho mahātejāḥ sargo yasyeti sāṃpratam // BndP_2,59.84 //
vistaraṃ tasya vakṣyāmi manorvaivasvatasya ha /
idaṃ tu janma devānāṃ śṛṇuyādvā paṭhecca vā // BndP_2,59.85 //
vaivasvatasya putrāṇāṃ saptānāṃ tu mahaujasām /
āpadaṃ prāpya mucyeta prāpnuyācca mahadyaśaḥ // BndP_2,59.86 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte tṛtīya upoddhātapāde vaivasvatotpattirnāmaikonaṣaṣṭitamodhyāyaḥ // 59//


_____________________________________________________________


sūta uvāca
tato manvantare 'tīte cākṣuṣe daivataiḥ saha /
vaivasvatāya mahate pṛthivīrājyamādiśat // BndP_2,60.1 //
tasmādvaivasvatātputrā jajñire daśa tatsamāḥ /
ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātirevaca // BndP_2,60.2 //
nariṣyantastathā prāṃśurnābhāgo diṣṭa eva ca /
karūṣaśca pṛṣadhraśca navaite mānavāḥ smṛtāḥ // BndP_2,60.3 //
brahmaṇā tu manuḥ pūrvaṃ coditastu prabodhitam /
yaṣṭuṃ prajakrame kāmaṃ hayamedhena bhūpatiḥ // BndP_2,60.4 //
athākarotputrakāmaḥ parāmiṣṭiṃ prajāpatiḥ /
mitrāvaruṇayoraṃśe analāhutimeva yat // BndP_2,60.5 //
tatra divyāṃbaradharā divyābharaṇabhūṣitā /
divyāsaṃhananā caiva ilā jajña iti śrutam // BndP_2,60.6 //
tāmiletyatha hovāca manurdaṇḍadharastataḥ /
anugacchasva bhadraṃ te tamilā pratyuvāca ha // BndP_2,60.7 //
dharmayuktamidaṃ vākyaṃ putrakāmaṃ prajāpatim /
mitrāvaruṇayoraṃśe jātāsmi vadatāṃ vara // BndP_2,60.8 //
tayoḥ sakāśaṃ yāsyāmi māto dharmo hato vadhīt /
evamuktvā punardevī tayorantikamāgamat // BndP_2,60.9 //
gatvāntikaṃ varārohā prāñjalirvākyamabravīt /
aṃśe 'sminyuvayorjātā devau kiṃ karavāṇi vām // BndP_2,60.10 //
manunaivāhamuktāsmi anugacchasva māmiti /
tathā tu bruvatīṃ sādhvīmiḍāmāśritya tāvubhau // BndP_2,60.11 //
devau ca mitrāvaruṇāvidaṃ vacanamūcatuḥ /
anena tava dharmajñe praśrayoṇa damena ca // BndP_2,60.12 //
satyena caiva suśroṇi prītau svau varavarṇini /
āvayostvaṃ mahābhāge khyātiṃ kanye prayāsyasi // BndP_2,60.13 //
sudyumna iti vikhyātastriṣu lokeṣu pūjitaḥ /
jagatpriyo dharmaśīlo manorvaṃśavivarddhanaḥ // BndP_2,60.14 //
mānavaḥ sa tu sudyumnaḥ strībhāvamagamatprabhuḥ /
sā tu devī varaṃ labdhvā nivṛttā pitaraṃ prati // BndP_2,60.15 //
budhenottaramāsādya maithunāyopamantritā /
somaputrādbudhāccāsyāmailo jajñe purūkhāḥ // BndP_2,60.16 //
budhātsā janayitvā tu sudyumnatvaṃ punargatāḥ /
sudyumnasya tu dāyādāstrayaḥ paramadhārmikāḥ // BndP_2,60.17 //
utkalaśca gayaścaiva vinataśca tathaiva ca /
utkalasyotkalaṃ rāṣṭraṃ vinatasyāpi paścimam // BndP_2,60.18 //
dikpūrvā tasya rājarṣergayasya tu gayā purī /
praviṣṭetu manau tasminprajāḥ sṛṣṭvā divākaram // BndP_2,60.19 //
daśadhā tadadhātkṣattramakarotpṛthivīmimām /
ikṣvākureva dāyādo bhāgaṃ daśamamāptavān // BndP_2,60.20 //
kanyābhāvattu sudyumno naiva bhāgamavāptavān /
vasiṣṭhavacanāccāsītpratiṣṭhāne mahādyutiḥ // BndP_2,60.21 //
pratiṣṭhāṃ dharmarājasya sudyumnasya mahātmanaḥ /
etacchrutvā tu ṛṣayaḥ papracchuḥ sūtajaṃ prati /
mānavaḥ sa tu sudyamnaḥ strībhāvamagamatkatham // BndP_2,60.22 //
sūta uvāca
purā maheśvaraṃ draṣṭuṃ kumārāssanakādayaḥ /
ilāvṛtaṃ samājagmurdadṛśurvṛṣabhadhvajam // BndP_2,60.23 //
umayā ramamāṇaṃ taṃ vilokya pihitesthale /
pratijagmustataḥ sarve vrīḍitābhūcchivāpyatha // BndP_2,60.24 //
provāca vacanaṃ devī priyahetoḥ priyaṃ priyā /
imaṃ mamāśramaṃ deva yaḥ pumānsaṃ pravekṣyati // BndP_2,60.25 //
bhaviṣyati dhruvaṃ nārī sa tulyāpsarasāṃ śubhā /
tatra sarvāṇi bhūtāni piśācāḥ paśavaśca ye // BndP_2,60.26 //
strībhūtāḥ saharudreṇa kroḍantyapsaraso yathā /
umāvanaṃ praviṣṭastu sa rājā mṛgayāṃ gataḥ // BndP_2,60.27 //
piśācaiḥ saha bhūtaistu rudre strībhāvamāsthite /
tasmātsarājā sudyumnaḥ strībhāvaṃ labdhavānpunaḥ /
mahādevaprasādācca mānavatvamavāptavān // BndP_2,60.28 //
iti śrībrahmāṇḍe mahāpurāṇe madhyamabhāge vāyuprokte vaivasvatamanoḥ sṛṣṭirnāma ṣaṣṭitamo 'dhyāyaḥ // 60//


_____________________________________________________________

sūta uvāca
visargaṃ manuputrāṇāṃ vistareṇa nibodhata /
pṛṣadhro hiṃsayitvā tu gurorgāṃ niśi tatkṣaye // BndP_2,61.1 //
śāpācchūdratvamāpannaścyavanasya mahātmanaḥ /
karūṣasya tu kārūṣāḥ kṣattriyā yuddhadurmadāḥ // BndP_2,61.2 //
sahasraṃ kṣattriyagaṇo vikrāntaḥ saṃbabhūva ha /
nābhāgo diṣṭaputrastu vidvānāsīdbhalandanaḥ // BndP_2,61.3 //
bhalandanasya putro 'bhūtprāṃśurnāma mahābalaḥ /
prāṃśoreko 'bhavatputraḥ prajāpatisamo nṛpaḥ // BndP_2,61.4 //
saṃvartena divaṃ nītaḥ sasuhṛtsahabāndhavaḥ /
vivādo 'tra mahānāsītsaṃvarttasya bṛhaspateḥ // BndP_2,61.5 //
ṛddhiṃ dṛṣṭvā tu yajñasya kruddhastasya bṛhaspatiḥ /
saṃvarttena tate yajñe cukopa sa bhṛśaṃ tadā // BndP_2,61.6 //
lokānāṃ sahi nāśāya daivatairhi prasāditaḥ /
maruttaścakravarttī sa nariṣyantamavāsavān // BndP_2,61.7 //
nariṣyantasya dāyādo rājā daṇḍadharo damaḥ /
tasya putrastu vijñāto rājāsīdrāṣṭravarddhanaḥ // BndP_2,61.8 //
sudhṛtistasya putrastu naraḥ sudhṛtitaḥ punaḥ /
kevalasya putrastu bandhumānkevalātmajaḥ // BndP_2,61.9 //
atha bandhumataḥ putrodharmātmā vegavānnṛpa /
budho vegavataḥ putrastṛṇabindurbudhātmajaḥ // BndP_2,61.10 //
tretāyugamukhe rājā tṛtīye saṃbabhūva ha /
kanyā tu tasyeḍaviḍāmātā viśravaso hi sā // BndP_2,61.11 //
putro yo 'sya viśālo 'bhūdrājā paramadhārmikaḥ /
dāśvānprakhyātavīryyaujā viśālā yena nirmitā // BndP_2,61.12 //
viśālasya suto rājā hemacandro mahābalaḥ /
sucandra iti vikhyāto hemacandrādanantaraḥ // BndP_2,61.13 //
sucandratanayo rājā dhūmrāśva iti viśrutaḥ /
dhūmrāśvatanayo vidvānsṛṃjayaḥ samapadyata // BndP_2,61.14 //
sṛñjayasya sutaḥ śrīmānsahadevaḥ pratāpavān /
kṛśāśvaḥ sahadevasya putraḥ paramadhārmikaḥ // BndP_2,61.15 //
kṛśāśvasya mahātejā somadattaḥ pratāpavān /
somadattasya rājarṣeḥ suto 'bhūjjanamejayaḥ // BndP_2,61.16 //
janamejayātmajaścaiva pramatirnāma viśrutaḥ /
tṛṇabinduprabhāveṇa sarve vaiśālakā nṛpāḥ // BndP_2,61.17 //
dīrghāyuṣo mahātmāno vīryavantaḥ sudhārmikāḥ /
śaryātermithunaṃ tvāsīdānartto nāma viśrutaḥ // BndP_2,61.18 //
putraḥ sukanyā kanyā ca bhāryā yā cyavanasya ca /
ānarttasya tu dāyādo revo nāma suvīryavān // BndP_2,61.19 //
ānarttaviṣayo yasya purī cāpi kuśasthalī /
revasya raivataḥ putraḥ kakudmī nāma dhārmikaḥ // BndP_2,61.20 //
jyeṣṭho bhrātṛśatasyāsīdrājyaṃ prāpya kuśasthalīm /
kanyayā saha śrutvā ca gāndharvaṃ brahmaṇoṃ'tike // BndP_2,61.21 //
muharttaṃ devadevasya mārtyaṃ bahuyugaṃ vibho /
ājagāma yuvā caiva svāṃ purīṃ yādavairvṛtām // BndP_2,61.22 //
kṛtāṃ dvāravatīṃ nāma bahudvārāṃ manoramām /
bhojavṛṣṇyandhakairguptāṃ vasudevapurogamaiḥ // BndP_2,61.23 //
tāṃ kathāṃ revataḥ śrutvā yathātattvamarindamaḥ /
kanyāṃ tu baladevāya suvratāṃ nāma revatīm /
dattvā jagāma śikharaṃ merostapasi saṃsthitaḥ // BndP_2,61.24 //
reme rāmaśca dharmātmā revatyā sahitaḥ kila /
tāṃ kathāmṛṣayaḥ śrutvā papracchuktadanantaram // BndP_2,61.25 //
ṛṣaya ūcuḥ
kathaṃ bahuyuge kāle samatīte mahāmate /
na jarā revatīṃ prāptā raivataṃ vā kakudminam /
etacchuśrūṣamāṇānno gāndharvaṃ vada caiva hi // BndP_2,61.26 //
sūta uvāca
na jarā kṣutpipāse vā na ca mṛtyubhayaṃ tataḥ /
na ca rogaḥ prabhavati brahmalokaṃ gatasya ha // BndP_2,61.27 //
gāndharvaṃ prati yaccāpi pṛṣṭastu munisattamāḥ /
tato 'haṃ saṃpravakṣyāmi yāthātathyena suvratāḥ // BndP_2,61.28 //
sapta svarāstrayo grāmā mūrchanāstvekaviṃśatiḥ /
tānāścaikonapañcāśadityetsvaramaṇḍalam // BndP_2,61.29 //
ṣaḍjaṣabhau ca gāndhāro madhyamaḥ pañcamastathā /
dhaivataścāpi vijñeyastathā cāpi niṣādakaḥ // BndP_2,61.30 //
sauvīrā madhyamā grāmā hariṇāśca tathaiva ca // BndP_2,61.31 //
tasyāḥ kāloyanopetāścaturthāśuddhamadhyamāḥ /
nagniṃ ca pauṣā vai deva dṛṣṭvā kāñca yathākramaḥ // BndP_2,61.32 //
madhyamagrāmikākhyātā ṣaḍjagrāmā nibodhata /
uttaraṃ mandrā rajanī tathā vāconnarāyatāḥ // BndP_2,61.33 //
madhyaṣaḍjā tathā caiva tathānyā cābhimudgaṇā /
gāndhāragrāmikā śyāmā kīrtimānā nibodhata // BndP_2,61.34 //
agniṣṭomaṃ tu mādyaṃ tu dvitīyaṃ vājapeyikam /
yavarātasūyastu ṣaṣṭhavattu suvarmakam // BndP_2,61.35 //
sapta gausavanā nāma mahāvṛṣṭikatāṣṭamām /
brahmadānaṃ ca navamaṃ prājāpatyamanantaram /
nāgayakṣāśrayaṃ vidvān tadgottaratathaiva ca // BndP_2,61.36 //
padakrāntamṛgakrāntaṃ viṣṇukrāntamanoharā /
sūryakāntadhareṇyaiva saṃtakokilaviśrutaḥ // BndP_2,61.37 //
tenavānityapavaśapiśācātīvanahyapi /
sāvitramardhasāvitraṃ sarvatobhadrameva ca // BndP_2,61.38 //
manoharamadhātryaṃ ca gandharvānupataśca yaḥ /
alaṃbuṣeseṣṭamatho viṣṇuvaiṇavarāvubhau // BndP_2,61.39 //
sāgarāvijayaṃ caiva sarvabhūtamanoharaḥ /
hatotsṛṣṭo vijānīta skandhaṃ tu priyameva ca // BndP_2,61.40 //
manoharamadhātryaṃ ca gandharvānupataśca yaḥ /
alaṃbuseṣṭasya tathā nāradapriya eva ca // BndP_2,61.41 //
kathito bhīmasenena nagarātānayapriyaḥ /
vikalopanītavinatāśrīrākhyo bhārgavapriyaḥ // BndP_2,61.42 //
caturdaśa tathā pañcadaśecchantīha nāradaḥ /
sasauvīrāṃ susovīrā brahmaṇo hyapagīyate // BndP_2,61.43 //
uttarādisvaraścaiva brahmā vai devatāstrayaḥ /
harideśasamutpannā hariṇasyāvyajāyata // BndP_2,61.44 //
mūrchanā hariṇā te vai candrasyāsyādhidaivatam /
karopanītā vivṛtāvanudriḥ svaramaṇḍale // BndP_2,61.45 //
sākalopanatātasmānmanutasyānnadaivataḥ /
manudeśāḥ samutpannā mūrcchanāśuddhamātmanā // BndP_2,61.46 //
tasmāttasmānmṛgāmargīmṛgendrosyādhidaivatā /
sāvaśramasamādyumnā anekāpauruṣānakhān // BndP_2,61.47 //
mūrcchanāyojanāhyeṣāsyādrajasārajanītataḥ /
tāni uttara madrāṃsapadgadaivatakaṃ viduḥ // BndP_2,61.48 //
tasmāduttaratāyāvatprathamaṃ svāyamaṃ viduḥ /
tamoduttaramaidroyadevatāsyādruvena ca // BndP_2,61.49 //
apāmaduttaratvāvadhaivatasyottarāyaṇaḥ /
syādijamūrchanāhyeca pitaraḥ śrāddhadevatāḥ // BndP_2,61.50 //
śuddhaṣaḍjasvara kṛtvā yasmādagnimaharṣayaḥ /
upaiti tasmānnajānī yācchuddhayacchikarāsabhā // BndP_2,61.51 //
ityetā mūrchanāḥ kṛtvā yasyāmīdṛśabhāvanaḥ /
pakṣiṇāṃ mūrchanāḥ śrutvā pakṣokā mūrchanāḥ smṛtāḥ // BndP_2,61.52 //
nāgādṛṣṭiviṣāgītānopasarpantimūrchanāḥ /
nānāsādhāramaścaivavaḍavātrividastathā // BndP_2,61.53 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamābhāge tṛtīya upoddhātapāde gāndharvamūrchanālakṣaṇavarṇanaṃ nāmaikaṣaṣṭitamo 'dhyāyaḥ // 61//


_____________________________________________________________


pūrvācāryamataṃ buddhvā pravakṣyāmyanupūrvaśaḥ /
vikhyātānvai alaṅkārāṃstanme nigadataḥ śruṇu // BndP_2,62.1 //
alaṅkārāstu vaktavyāḥ svaiḥ svairvarṇaiḥ prahetavaḥ /
saṃsthā nayogaiśca tathā sadā nāḍhyādyavekṣayā // BndP_2,62.2 //
vākyārthapadayogārthairalaṅkāraiśca pūraṇam /
padāni gītakasyāhuḥ purastātpṛṣṭhato 'tha vā // BndP_2,62.3 //
sthātonitrīnaro nīḍḍīmanaḥkaṇṭhaśirasthayā /
eteṣu triṣu sthāneṣu pravṛtto vidhiruttamaḥ // BndP_2,62.4 //
cattvāraḥ prakṛtau varṇāḥ pravicārasya nurvidhā /
vikalpamaṣṭadhā caiva devāḥ ṣoḍaśadhā viduḥ // BndP_2,62.5 //
sṛṣṭo varmaḥ prasaṃcārī tṛtīyamavarohaṇam /
ārohaṇaṃ caturthaṃ tu varṇaṃ varmavido viduḥ // BndP_2,62.6 //
tatraikaḥ saṃcarasthāyī saṃcarastu caro 'bhavat /
avarohaṇavarṇānāmavarohaṃ vinirdiśet // BndP_2,62.7 //
ārohaṇena vārohānvarṇānvarṇavido viduḥ /
eteṣāmeva varṇānāmalaṅkārannibodhata // BndP_2,62.8 //
alaṅkārāstu catvārasthāpanī kramarejanaḥ /
pramādasyāpramādaśca teṣāṃ vakṣyāmi lakṣaṇam // BndP_2,62.9 //
visvaro 'ṣṭakalāścaiva sthānaṃ dvyekatarāgataḥ /
āvarttasyākramo tvākṣī vekāryāṃ parimāṇataḥ // BndP_2,62.10 //
kumāraṃ saṃparaṃ viddhi dvistaraṃ vāmanaṃ gataḥ /
eṣa vai eṣa caivasyakutarekaḥ kulādhikaḥ // BndP_2,62.11 //
sveta sve kātare jātakalāmagnitaraiṣitaḥ /
tasmiṃścaiva svare vṛddhirniṣṭapte tadvicakṣaṇaḥ // BndP_2,62.12 //
syenastu aparo hasta uttaraḥ kamalākalaḥ /
pramāṇaghasabindurnā jāyate vidure punaḥ // BndP_2,62.13 //
kalā kāryā tu varṇānāṃ tadā nuḥ sthāpito bhavet /
viparyayasya ropisyā dyasya prādurghaṭī mama // BndP_2,62.14 //
ekottaraḥ svarastu syātṣaḍjataḥ paramaḥ svaraḥ /
akṣepaskandanākāryaṃ kākasyoyacapuṣkalam // BndP_2,62.15 //
saṃtārau taunusarvāyyau kāryaṃ vā kāraṇaṃ tathā /
ākṣiptamavarohyāsītprokṣamadyastathaiva ca // BndP_2,62.16 //
dvādaśe ca kalāsthānāmekāntaragatas tathā /
preśollikhitamalaṅkāramevasvarasamanvitā // BndP_2,62.17 //
svarasvarabahugrāmakāprayoṣṭanupatkalā /
prakṣiptameva kalayācopādānārayo bhavet // BndP_2,62.18 //
dvikathaṃvāvathābhūtayatrabhāṣitamucyate /
uccarādviśvarārūḍhātathāyāṣṭasvarātathā // BndP_2,62.19 //
vāpaḥ syādavaroheṇa nārato bhavati dhruvam /
ekāntaraṃ ca hyetevaitamevasvarasattamaḥ // BndP_2,62.20 //
sakṣipracchedanāmācacatuṣkalagaṇaḥ smṛtaḥ /
alaṅkārā bhavantyete triṃśaddevaiḥ prakīrttitāḥ // BndP_2,62.21 //
varṇāsthānaprayogeṇa kalāmātrāpramāṇataḥ /
saṃsthānaṃ ca pramāṇaṃ ca vikāro lakṣaṇastathā // BndP_2,62.22 //
caturvidhamidaṃ jñeya malaṅkāraprayojanam /
yathātmano hyalaṅkāro vipayasto vigarhitaḥ // BndP_2,62.23 //
varmamevāpyalaṅkarttuṃ viṣamāhyātmasaṃbhavāḥ /
nānābharaṇasaṃyogā yathā nāryā vibhūṣaṇam // BndP_2,62.24 //
varmasya caivālaṅkāro vibhūṣā hyātmasaṃbhavaḥ /
na pāde kuṇḍalaṃ dṛṣṭaṃ na kaṇṭhe rasanā tathā // BndP_2,62.25 //
evamevādyalaṅkāre viparyasto vigarhitaḥ /
kriyamāṇo 'pyalaṅkāro nāgaṃ yaścaiva darśayat // BndP_2,62.26 //
yathādṛṣṭasya mārgasyakarttavyasyavidhīyate /
lakṣaṇaṃparyavasyāpivarttikā mapivarttate // BndP_2,62.27 //
yāthātathyena vakṣyāmi māsodbhavamukhodbhava /
trayoviṃśatiśītistu vijñātapavadaivatam // BndP_2,62.28 //
nagonātupurastānumadhyamāṃśastu paryayaḥ /
tayorvibhāgo devānāṃ lāvaṇye mārgasaṃsthitaḥ // BndP_2,62.29 //
anuṣaṅgamayo dṛṣṭaṃ svasāraṃ vasvarātara /
viparyayaḥ saṃvartto ca saptasvarapadakramam // BndP_2,62.30 //
gāndhārasetugīyante varomadbhagavānica /
pañcamaṃmadhyamañcaivadhaivataṃ tu niṣādataḥ // BndP_2,62.31 //
ṣaḍjarṣabhaścajānīmomadrakeṣvevanāntare /
dvevdyaparatukiṃvidyāddvayamuṣṇantikasyatu // BndP_2,62.32 //
prākṛte vaikṛte caiva gāndhāraḥ sa prayujyate /
padasyātyayarūpantusaptarūpantukauśikīm // BndP_2,62.33 //
gāndhārasyenakārtsyena cāyaṃ yasyavidhiḥ smṛtaḥ /
eṣacaivakramoddiṣṭomadhyamāṃśasya madhyamaḥ // BndP_2,62.34 //
yāni proktāni gītānivaturūpaṃ viśeṣataḥ /
tataḥ saptasvaraṅkāryaṃsaptarūpañcakauśikī // BndP_2,62.35 //
agadarśanamityāhurmānudvaimamaketathā /
dvitīyāmāsamātrāṇābhiḥ sarvāḥ pratiṣṭhitāḥ // BndP_2,62.36 //
uttarevaprakṛtyevaṃmātābrāhmatalāyata /
tathāhatānopiḍakeyatramāyāṃnivarttate // BndP_2,62.37 //
pādenaikenamāyātrā pādonāmativārimaḥ /
saṃkhyāpanopahūtāṃvaitatrapānamiti smṛtam // BndP_2,62.38 //
dvitīyapādabhaṅgañcagrahenāmapratiṣṭhitam /
pūrvamaṣṭhatīṭatī nadvitīyaṃ cāparāntikaiḥ // BndP_2,62.39 //
pādabhāgasapādaṃ tu prakṛtyamapi saṃsthitam /
caturthamuttaraṃ caivamadravatpāvamadrakau // BndP_2,62.40 //
madrakodakṣiṇasyāpi yathoktā varttate kalā /
sarvamevānuyogaṃ tu dvitīyaṃ buddhimiṣyate // BndP_2,62.41 //
pādauvāharaṇaṃ cāsyātpāraṃ nātra vidhīyate /
ekatvaṃ munuyogasya dvayoryadyaddvijottama // BndP_2,62.42 //
anekasamavāyastu pātakā hariṇā smṛtāḥ /
tisṛṇāṃ caiva vṛttīnāṃ vṛttau vṛtte ca dakṣiṇaḥ // BndP_2,62.43 //
aṣṭau tu samavāyastu vīrā saṃmūrchanā tathā /
kasyanāsutarācaiva svaraśākhā prakīrttitā // BndP_2,62.44 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde bhārgavacarite gāndharvalakṣaṇaṃ nāma dviṣaṣṭitamo 'dhyāyaḥ // 62//


_____________________________________________________________


sūta uvāca
kukudminanastu taṃ lokaṃ raivatasya gatasya ha /
tdṛtā puṇyajanaiḥ sarvā rākṣasaiḥ sākuśasthalī // BndP_2,63.1 //
tadvai bhrātṛśataṃ tasya dhārmikasya mahātmanaḥ /
nibadhyamānaṃ nārācairvidiśaḥ prādravadbhayāt // BndP_2,63.2 //
teṣāṃ tu tadbhayakrāntakṣatriyāṇāṃ ca vidrutām /
anvavāyastu sumahāṃstatra tatra dvijottamāḥ // BndP_2,63.3 //
śāryātā iti vikhyātā dikṣu sarvāsu dharmikāḥ /
dhṛṣṭasya dharṣṭikaṃ sarvaṃ raṇadhṛṣṭaṃ babhūva ha // BndP_2,63.4 //
trisāhasraṃ tu sa gaṇaḥ kṣatriyāṇāṃ mahātmanām /
nabhagasya ca dāyādo nābhādo nāma vīryavān // BndP_2,63.5 //
aṃbarīṣastu nābhāgirvirūpastasya cātmajaḥ /
pṛṣadaśvo virūpasya tasya putro rathītaraḥ // BndP_2,63.6 //
ete kṣatraprasūtā vai punaścāṅgirasaḥ smṛtāḥ /
rathītarāṇāṃ pravarāḥ kṣetropetā dvijātayaḥ // BndP_2,63.7 //
kṣuvatastu manoḥ pūrvamikṣvākurabhiniḥsṛtaḥ /
tasya putraśataṃ tvāsīdikṣvākorbhūridakṣimam // BndP_2,63.8 //
teṣāṃ śreṣṭho vikukṣistu nimirdaṇḍaśca te trayaḥ /
śakunipramukhāstasya putrāḥ pañcāśatastu te // BndP_2,63.9 //
uttarāpathadeśasya rakṣitāro mahīkṣitaḥ /
catvāriṃśattathāṣṭau ca dakṣiṇasyāṃ tu vai diśi // BndP_2,63.10 //
virāṭapramukhāste ca dakṣiṇāpatharakṣiṇaḥ /
ikṣvākustu vikukṣiṃ vai aṣṭakāyāmathā diśat // BndP_2,63.11 //
rājovāca /
māṃsamānaya śrāddhe tvaṃ mṛgānhatvā mahābala /
śrāddhaṃ mama tu karttavyamaṣṭakānāṃ na saṃśayaḥ // BndP_2,63.12 //
sa gato mṛgayāṃ caiva vacanāttasya dhīmataḥ /
mṛgānsahasrakānhatvā pariśrāntaśca vīryavān // BndP_2,63.13 //
bhakṣayacchaśakaṃ tatra vikukṣirmṛgayāṃ gataḥ /
āgate hi vikukṣai tu samāṃse mahasainike // BndP_2,63.14 //
vasiṣṭhaṃ codayāmāsa māṃsa prokṣayatāmiti /
tatheti codito rājñā vidhivattadupasthitam // BndP_2,63.15 //
sa dṛṣṭvopahataṃ māṃsaṃ kruddho rājānamabravīt /
anenopahataṃ māṃsaṃ putreṇa tava pārthiva // BndP_2,63.16 //
śaśabhakṣādaduṣṭaṃ vai naiva māṃsaṃ mahādyute /
śaśo durātmanā pūrvamamanā bhakṣito 'nagha // BndP_2,63.17 //
tena māṃsamidaṃ duṣṭaṃ pitṝṇāṃ nṛpasattama /
ikṣvākustu tataḥ kruddho vikukṣimidamabravīt // BndP_2,63.18 //
pitṛkarmaṇi nirdiṣṭo mayā ca mṛgayāṃ gataḥ /
śaśaṃ bhakṣayase 'raṇye nirghṛṇaḥ pūrvamadya tu // BndP_2,63.19 //
tasmātparityajāmi tvāṃ gaccha tvaṃ svena karmaṇā /
evamikṣvākuṇā tyakto vasiṣṭhavacanātsutaḥ // BndP_2,63.20 //
ikṣvākausaṃsthite tasmiñchaśādaḥ pṛthivīmimām /
prāptaḥ paragadharmātmā sa cāyodhyādhipo 'bhavat // BndP_2,63.21 //
tadākarotsa rājyaṃ vai vasiṣṭhaparinoditaḥ /
tatastenainasā pūrṇo rājyāvastho mahīpatiḥ // BndP_2,63.22 //
kālena gatavānso 'tha śakṛnmūtrataraṅgitam /
jñātvaivametadākhyānaṃ nā vidhirbhakṣayedbudhaḥ // BndP_2,63.23 //
māṃsabhakṣayitāmutra yasya māṃsamihādmyaham /
etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ // BndP_2,63.24 //
śaśādasya tu dāyādaḥ kakutstho nāma vīryavān /
indrasya vṛṣabhūtasya kakutstho jayate purā // BndP_2,63.25 //
pūrvamāḍībake yuddhe kakutsthastena saṃsmṛtaḥ /
anenāstu kakutsthasya pṛthuścānena sa smṛtaḥ // BndP_2,63.26 //
dṛṣadaśvaḥ pṛthoḥ putrastasmādandhrastu vīryavān /
andhrāttu yuvanāśvastu śāvastastasya cātmajaḥ // BndP_2,63.27 //
jajñe śrāvastako rājā śrāvastī yena nirmitā /
śrāvastasya tu dāyādo bṛhadaśvo mahāyaśāḥ // BndP_2,63.28 //
bṛhadaśvasutaścāpi kuvalāśva iti śrutaḥ /
yastu dhundhuvadhādrājā dhundhumāratvamāgataḥ // BndP_2,63.29 //
ṛṣaya ūcuḥ
dhundhorvadhaṃ mahāprājña ghotumicchāma vistarāt /
yadarthaṃ kuvalāśvasya dhundhumāratvamāgatam // BndP_2,63.30 //
sūta uvāca
kuvalāśvasya putrāṇāṃ sahasrāṇyekaviṃśatiḥ /
sarve vidyāsu niṣṇātā balavanto durāsadāḥ // BndP_2,63.31 //
babhūvurdhārmikāḥ sarve yajvāno bhūridakṣiṇāḥ /
kuvalāśvaṃ mahāvīryaṃ śūramuttamadhārmikam // BndP_2,63.32 //
bṛhadaśvo hyabhyaṣiñcattasminrājye narādhipaḥ /
putrasaṃkrāmitaśrīstu vanaṃ rājā viveśa ha // BndP_2,63.33 //
bṛhadaśvaṃ mahārājaṃ śūramuttamadhārmikam /
prayāsyantamutaṅkastu brahmarṣiḥ pratyavārayat // BndP_2,63.34 //
uttaṅka uvāca
bhavatā rakṣaṇaṃ kāryaṃ tattāvatkarttumarhati /
nirudvignastapaschartuṃ na hi śakro 'pi pārthiva // BndP_2,63.35 //
mamāśramasamīpeṣu merorhi paritastu vai /
samudro vālukāpūrṇastatra tiṣṭhati bhūpate // BndP_2,63.36 //
devatānāmavadhyastu mahākāyo mahābalaḥ /
antarbhūmigatastatra vālukāntarhito mahān // BndP_2,63.37 //
rākṣasasya madhoḥ putro dhundhurnāma mahāsuraḥ /
śete lokavināśāya tapa āsthāya dāruṇam // BndP_2,63.38 //
saṃvatsarasya paryante sa niśvāsaṃ vimuñcati /
yadā tadā mahī tatra calati sma sakānanā // BndP_2,63.39 //
tasya niśvāsavātena raja uddhūyate mahat /
ādityapathamāvṛtya saptāhaṃ bhūmikaṃpanam // BndP_2,63.40 //
savisphuliṅgaṃ sajvāraṃ sadhūmamatidāruṇam /
tena rājanna śaknomi tasminsthātuṃ sva āśrame // BndP_2,63.41 //
taṃ vāraya mahābāho lokānāṃ hitakāmyayā /
tejaste sumahadviṣmustejasāpyāyayiṣyati // BndP_2,63.42 //
lokāḥ svasthā bhavantvadya tasminvinihate sure /
tvaṃ hi tasya vadhārthāya samarthaḥ pṛthivīpate // BndP_2,63.43 //
viṣṇunā ca varo datto mama pūrva yato 'nagha /
na hi dhundhurmahāvīryastejasālpena śākyate // BndP_2,63.44 //
nirdagdhuṃ pṛthivīpālairapi varṣaśatairapi /
vīryaṃ hi sumahattasya devairapi durāsadam // BndP_2,63.45 //
evamuktastu rājarṣiruttaṅkena mahātmanā /
kuvalāśvaṃ tu taṃ prādāttasmin dhundhunivāraṇe // BndP_2,63.46 //
bhagavannyastaśasbho 'hamayaṃ tu tanayo mama /
bhaviṣyati dvijaśreṣṭha dhundhumāro na saṃśayaḥ // BndP_2,63.47 //
sa tamādiśya tanayaṃ dhundhumāgṇamacyutam /
jagāma sa vanāyaiva tapase śaṃsitavrataḥ // BndP_2,63.48 //
kuvalāśvastu dharmātmā piturvacanamāśritaḥ /
sahakrairekaviṃśatyā putrāṇāṃ saha pārthivaḥ // BndP_2,63.49 //
prāyāduttaṅkasahito dhundhostasya nivāraṇe /
tamāviśattato viṣṇurbhagavānsvena tejasā // BndP_2,63.50 //
uttaṅkasya niyogāttu lokānāṃ hitakāmyayā /
tasminprayāte durdharṣe divi śabdo mahānabhūt // BndP_2,63.51 //
adya prabhṛtyeṣa nṛpo dhundhumāro bhaviṣyati /
divyaiḥ puṣpaiśca taṃ devāḥ saṃmatātsamavākiran // BndP_2,63.52 //
devadundubhayaścaiva praṇedurhi tadā bhṛśam /
sa gatvā puruṣavyāghrastanayaiḥ saha vīryavān // BndP_2,63.53 //
samudraṃ khānayāmāsa vālukāpūrṇamavyayam /
tasya putraiḥ khanadbhiśca vālukāntarhitastadā // BndP_2,63.54 //
dhundhurāsāditastatra diśamāśritya paścimām /
mukhajenāgninā kruddho lokānudvartayanniva // BndP_2,63.55 //
vāri susrāva cogena mahodadhirivodaye /
somasya so 'suraśreṣṭho dhārormikalilo mahān // BndP_2,63.56 //
tasya putrāstu nirdagdhāstraya urvaritā mṛdhe /
tataḥ sa rājātibalo rākṣasaṃ taṃ mahābalam // BndP_2,63.57 //
āsasāda mahātejā dhundhuṃ bandhunibarhaṇam /
tasya vārimayaṃ vegamapi vatsa narādhipaḥ // BndP_2,63.58 //
yogī yogena vahniṃ ca śamayāmāsa vāriṇā /
nirasyantaṃ mahākāyaṃ balenodakarākṣasam // BndP_2,63.59 //
uttaṅkaṃ darśayāmāsa kṛtakarmā narādhipaḥ /
uttaṅkaśca varaṃ prādāttasmai rājñe mahātmane // BndP_2,63.60 //
dadataścākṣayaṃ vittaṃ śatrubhiścāpya dhuṣyatām /
dharme ratiṃ ca satataṃ svarge vāsaṃ tathākṣayam // BndP_2,63.61 //
putrāṇāṃ cākṣayāṃllokānsvarge ye rakṣasā hatāḥ /
tasya putrāstrayaḥ śiṣṭā dṛḍhāśvo jyeṣṭha ucyate // BndP_2,63.62 //
bhadrāśvaḥ kapilāśvaśca kanīyāṃsau tu tau smṛtau /
dhaindhumārirdṛḍhāśvaśca haryaśvastasya cātmajaḥ // BndP_2,63.63 //
haryaśvasya nikuṃbho 'bhūtkṣātradharmarataḥ sadā /
saṃhatāśvo nikuṃbhasya suto raṇaviśāradaḥ // BndP_2,63.64 //
kṛśāśvaścākṛtāśvaśca saṃhatāśvasutāvubhau /
tasya patnī haimavatī satī mātā dṛṣadvatī // BndP_2,63.65 //
vikhyātā triṣu lokeṣu putraścāsya prasenajit /
yuvanāśvasutastasya triṣu lokeṣu viśrutaḥ // BndP_2,63.66 //
atyantadhārmikā gaurī tasya patnī pativratā /
abhiśastā tu sā bhartrā nadī sā bāhudā kṛtā // BndP_2,63.67 //
tasyāstu gaurikaḥ putraścakravartī babhūva ha /
māndhātā yauvanāśvo vai trailokyavijayī nṛpaḥ // BndP_2,63.68 //
atrāpyudāharantīmaṃ ślokaṃ paurāṇikā dvijāḥ /
yāvatsūrya udayate yāvacca pratitiṣṭhati // BndP_2,63.69 //
sarvaṃ tadyauvanāśvasya māndhātuḥ kṣetramucyate /
tasya caitrarathī bhāryā śaśabindoḥ sutābhavat // BndP_2,63.70 //
sādhvī bindumatī nāma rūpeṇāpratimā bhuvi /
pativratā ca jyeṣṭhā ca bhātṝṇāmayutasya sā // BndP_2,63.71 //
tasyāmutpādayāmāsa māndhātā trīnsutanprabhuḥ /
purukutsamaṃbarīṣaṃ mucukundaṃ ca viśrutam // BndP_2,63.72 //
aṃbarīṣasya dāyādo yuvanāśvo 'paraḥ smṛtaḥ /
narmadāyāṃ samutpannaḥ saṃbhūtastasya cātmajaḥ // BndP_2,63.73 //
saṃbhūtasyātmajaḥ putro ṅyanaraṇyaḥ pratāpavān /
rāvaṇena hato yena trailokyaṃ vijitaṃ purā // BndP_2,63.74 //
tena dṛśyonaraṇyasya haryaśvastasya cātmajaḥ /
haryaśvāttu dṛṣadvatyāṃ jajñe ca sumatirnṛpaḥ // BndP_2,63.75 //
tasya putro 'bhavadrājā tridhanvā nāma dhārmikaḥ /
āsīttridhanvanaścāpi vidvāṃstrayyāruṇiḥ prabhuḥ // BndP_2,63.76 //
tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
tena bhāryā vidarbhasya tdṛtā hatvā divaukasaḥ // BndP_2,63.77 //
pāṇigrahaṇamantreṣu niṣṭānaṃ prāpiteṣviha /
kāmādbalācca mohācca saṃharṣeṇa balena ca // BndP_2,63.78 //
bhāvinor'thasya ca balāttatkṛtaṃ tena dhīmatā /
tamadharmeṇa saṃyuktaṃ pitā bhayyāruṇo 'tyajat // BndP_2,63.79 //
apadhvaṃseti bahuśo vadankrodhasamanvitaḥ /
pitaraṃ so 'bravīdekaḥ kva gacchāmīti vai muhuḥ // BndP_2,63.80 //
pitā cainamathovāca śvapākaiḥ saha varttaya /
nāhaṃ putreṇa putrārthī tvayādya kulapāṃsana // BndP_2,63.81 //
ityuktaḥ sa nirākrāmannagarādvacanā dvibhoḥ /
na cainaṃ vārayāmāsa vasiṣṭho bhagavānṛṣiḥ // BndP_2,63.82 //
sa tu satyavrato dhīmāñśvapākāvasathāntike /
pitrā tyakto 'vasaddhīraḥ pitā cāsya vanaṃ yayau // BndP_2,63.83 //
tasmiṃstu viṣaye tasya nāvarṣatpākaśāsanaḥ /
samā dvādaśa saṃpūrmāstenādharmeṇa vai tadā // BndP_2,63.84 //
dārāṃstu tasya viṣaye viśvāmitro mahātapāḥ /
saṃnyasya sāgarānūpe cacāra vipulaṃ tapaḥ // BndP_2,63.85 //
tasya patnī gale baddhvā madhyamaṃputramaurasam /
śiṣṭānāṃ bharaṇārthāya vyakrīṇādgośatena vai // BndP_2,63.86 //
taṃ tu baddhaṃ gale dṛṣṭavā vikrayārthaṃ narottamaḥ /
maharṣiputraṃ dharmātmā mokṣayāmāsa suvrataḥ // BndP_2,63.87 //
satyavrato mahābuddhirbharaṇaṃ tasya cākarot /
viśvāmitrasya tuṣṭyarthamanukaṃpārthameva ca // BndP_2,63.88 //
so 'bhavadgālavo nāma gale baddho mahātapāḥ /
maharṣiḥ kauśikastāta tena vīreṇa mokṣitaḥ // BndP_2,63.89 //
tasya vratena bhaktyā ca kṛpayā ca pratijñayā /
viśvāmitrakalatraṃ ca babhāra vinaye sthitaḥ // BndP_2,63.90 //
hatvā mṛgānvarāhāṃśca mahiṣāṃśca jalecarān /
viśvāmitrāśramābhyāse tanmāṃsamanayattataḥ // BndP_2,63.91 //
upāṃśuvratamāsthāya dīkṣāṃ dvādaśavārṣikīm /
piturniyogādabhajannṛpe tu vanamāsthite // BndP_2,63.92 //
ayodhyāṃ caiva rāṣṭraṃ ca tathaivāntaḥ puraṃ puniḥ /
yājyotthānyāyasaṃyogādvasiṣṭhaḥ paryarakṣata // BndP_2,63.93 //
satyavrataḥ subālyāttu bhāvinor'thasya vai balāt /
vasiṣṭhe 'bhyadhikaṃ manyuṃ dhārayāmāsa manyunā // BndP_2,63.94 //
pitrā tu taṃ tadā rāṣṭrātparityaktaṃ svamātmajam /
na vārayāmāsa munirvasiṣṭhaḥ kāraṇena vai // BndP_2,63.95 //
pāṇigrahamamantrāṇāṃ niṣṭhā syātsaptame pade /
evaṃ satyavratastāṃ vai hṛtavānsaptame pade // BndP_2,63.96 //
jānandharmānvasiṣṭhastu navamantrānihecchati /
iti satyavrato roṣaṃ vasiṣṭhe manasākarot // BndP_2,63.97 //
guṇabuddhyā tu bhagavānvasiṣṭhaḥ kṛtavāṃstapaḥ /
na tu satyavrato 'budhyadupāṃśuvratamasya vai // BndP_2,63.98 //
tasmiṃstu paramo roṣaḥ piturāsīnmahātmanaḥ /
tena dvādaśa varṣāṇi nāvarṣatpākaśāsanaḥ // BndP_2,63.99 //
tena tvidānīṃ vahatā dīkṣāṃ tāṃ durvahāṃ bhuvi /
kulasya niṣkṛtiḥ svasya sṛteyaṃ ca bhavediti // BndP_2,63.100 //
tato vasiṣṭho bhagavānpitrā tyaktaṃ na vārayat /
abhiṣekṣyāmyahaṃ naṣṭe paścādenamiti prabhuḥ // BndP_2,63.101 //
sa tu dvādaśavarṣāṇi dīkṣāṃ tāmudvahanbalī /
avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ // BndP_2,63.102 //
sarvakāmadughāṃ dhenuṃ sa dadarśa nṛpātmajaḥ /
tāṃ vai krodhācca mohācca śramaccaiva kṣudhānvitaḥ // BndP_2,63.103 //
dasyudharmagato dṛṣṭvā jaghāna balināṃ varaḥ /
satu māṃsaṃ svayaṃ caiva viśvāmitrasya cātmajān // BndP_2,63.104 //
bhojayāmāsa tacchrutvā vasiṣṭhastaṃ tadātyajat /
provāca caiva bhagavānvasiṣṭhastaṃ nṛpātmajam // BndP_2,63.105 //
pātayeyamahaṃ krūra tava śaṅkuma pohya vai /
yadi te trīṇi śaṅkūni na syurhi puruṣādhama // BndP_2,63.106 //
pituścāpāritoṣeṇa gurordegadhrīvadhena ca /
aprokṣitopayogācca trividhaste vyatikramaḥ // BndP_2,63.107 //
evaṃ sa trīṇi śaṅkūni dṛṣṭvā tasya mahātapāḥ /
triśaṅkuriti hovāca triśaṅkustena sa smṛtaḥ // BndP_2,63.108 //
viśvāmitrastu dārāṇāmāgato bharaṇe kṛte /
tatastasmai varaṃ prādāttadā prītastriśaṅkave // BndP_2,63.109 //
chandyamāno vareṇātha guruṃ vavrenṛpātmajaḥ /
saśarīro vraje svargamityevaṃ yācito varaḥ // BndP_2,63.110 //
anāvṛṣṭibhaye tasmiñjāte dvādaśavārṣike /
abhiṣicya rājye pitrye yojayāmāsa taṃ muniḥ // BndP_2,63.111 //
miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ /
saśarīraṃ tadā taṃ vai divamāropayatprabhuḥ // BndP_2,63.112 //
miṣatastu vasiṣṭhasya tadadbhutamivābhavat /
atrāpyudāharantīmaṃ ślokaṃ paurāṇikā janāḥ // BndP_2,63.113 //
viśvāmitraprasādena triśaṅkurdivirājate /
devaiḥ sārddhaṃ mahātejānugrahāttasya dhīmataḥ // BndP_2,63.114 //
tasya satyaratā nāma bhāryā kaikayavaṃśajā /
kumāraṃ janayāmāsa hariścandramakalmaṣam // BndP_2,63.115 //
sa tu rājā hariścandrastraiśaṅkava iti śrutaḥ /
ahartā rājasūyasya samraḍiti pariśrutaḥ // BndP_2,63.116 //
hariścandrasya tu suto rohito nāma vīryavān /
harito rohitasyātha cañcurharīta ucyate // BndP_2,63.117 //
vinayaśca sudevaśca cañcuputrau babhūvatuḥ /
caitā sarvasya kṣatrasya vijayastena sa smṛtaḥ // BndP_2,63.118 //
rurukastanayastasya rājā dharmārthakovidaḥ /
rurukāttu vṛkaḥ putrastasmādbāhurvijajñivān // BndP_2,63.119 //
haihayaistālajaṅghaiśca nirasto vyasanī nṛpaḥ /
śakairyavanakāṃbojaiḥ pāradaiḥ pahlavaistathā // BndP_2,63.120 //
nātyarthaṃ dhārmiko 'bhūtsa dharmye sati yuge tathā /
sagarastu suto bāhorjajñe saha gareṇa vai // BndP_2,63.121 //
bhṛgorāśramamāsādya hyaurvaiṇa parirakṣitaḥ /
agneyamastraṃ labdhvā tu bhārgavātsagaro nṛpaḥ // BndP_2,63.122 //
jaghāna pṛthivīṃ gatvā tālajaṅghānsahaihayān /
śakānāṃ pahlavānāṃ ca dharmaṃ nirasadacyutaḥ // BndP_2,63.123 //
kṣatriyāṇāṃ tathā teṣāṃ pāradānāṃ ca dharmavit /
ṛṣaya ūcuḥ
kathaṃ sa sagaro rājā gareṇa saha jajñivān // BndP_2,63.124 //
kimarthaṃ vā śakādīnāṃ kṣatriyāṇāṃ mahaujasām /
dharmānkulocitānkruddho rājā nirasadacyutaḥ // BndP_2,63.125 //
suta uvāca
bāhorvyasaninastasya tdṛtaṃ rājyaṃ purā kila /
haihayaistālajaṅghaiśca śakaiḥ sārddhaṃ samāgataiḥ // BndP_2,63.126 //
yavanāḥ pāradāścaiva kāṃbojāḥ pahlavāstathā /
haihayārthaṃ parākrāntā ete pañca gaṇāstadā // BndP_2,63.127 //
tdṛtarājyastadābāhuḥ saṃnyasya sa tadā gṛham /
vanaṃ praviśya dharmātmā saha patnyā tapo 'carat // BndP_2,63.128 //
kadācidapyakalpaḥ sa toyārthaṃ prasthito nṛpaḥ /
vṛddhatvāddurbalatvācca hyantarā sa mamāra ca // BndP_2,63.129 //
patnī tu yādavī tasya sagarbhā pṛṣṭhato 'pyagāt /
sapatnyā tu garastasyai datto garbhajighāṃsayā // BndP_2,63.130 //
sā tu bhartuścitāṃ kṛtvā vahniṃ taṃ samārohayat /
aurvastaṃ bhārgavo dṛṣṭvā kāruṇyāddhi nyavarttayat // BndP_2,63.131 //
tasyāśrame tu garbhaṃ sā gareṇa ca tadā saha /
vyajāyata mahābāhuṃ sagaraṃ nāma dharmikam // BndP_2,63.132 //
aurvastu jātakarmādīnkṛtvā tasya mahātmanaḥ /
adhyāpya vedāñchāstrāṇi tato 'straṃ pratyapādayat // BndP_2,63.133 //
tataḥ śakānsa yavanānkāṃbojānpāradāṃstathā /
pahlavāṃścaiva niḥśeṣānkartuṃ vyavasito nṛpaḥ // BndP_2,63.134 //
te hanyamānā vīreṇa sagareṇa mahātmanā /
vasiṣṭhaṃ śaraṇaṃ sarve saṃprāptāḥ śaraṇaiṣiṇaḥ // BndP_2,63.135 //
vasiṣṭho vīkṣya tānyuktānvinayona mahāmuniḥ /
sagaraṃ vārayāmāsa teṣāṃ dattvābhayaṃ tathā // BndP_2,63.136 //
sagaraḥ svāṃ pratijñāṃ ca gurorvākyaṃ niśamya ca /
jaghāna dharmaṃ vai teṣāṃ veṣānyatvaṃ cakāra ha // BndP_2,63.137 //
arddhaṃ śākānāṃ śiraso muṇḍayitvā vyasarjayat /
yavanānāṃ śiraḥ sarvaṃ kāṃbojānāṃ tathaiva ca // BndP_2,63.138 //
pāradā muktakeśāśca pahlavāḥ śmaśrudhāriṇaḥ /
niḥsvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā // BndP_2,63.139 //
śakā yavana kāṃbojāḥ pahlavāḥ pāradaiḥ saha /
kalisparśā mahiṣikā dārvascholāḥ khaśāstathā // BndP_2,63.140 //
sarve te kṣatriyagaṇā dharmasteṣāṃ nirākṛtaḥ /
vasiṣṭhavacanātpūrvaṃ sagareṇa mahātmanā // BndP_2,63.141 //
sa dharmavijayī rājā vijityemāṃ vasundharām /
aśvaṃ vai cārayāmāsa vājimedhāya dīkṣitaḥ // BndP_2,63.142 //
tasya cārayataḥ so 'śvaḥ samudre pūrvadakṣiṇe /
velāsamīpe 'pahṛto bhūmiṃ caiva praveśitaḥ // BndP_2,63.143 //
sa taṃ deśaṃ sutaiḥ sarvaiḥ khānayāmāsa pārthivaḥ /
āseduśca tatastasminkhanantaste mahārmave // BndP_2,63.144 //
tamādipuruṣaṃ devaṃ hariṃ kṛṣṇaṃ prajāpatim /
viṣṇuṃ kapilarūpeṇa haṃsaṃ nārāyaṇaṃ prabhum // BndP_2,63.145 //
tasya cakṣuḥ samāsādya tejastatpratipadyate /
dagdhāḥ putrāstadā sarvecatvārastvavaśeṣitāḥ // BndP_2,63.146 //
barhiketuḥ suketuśca tathā dharmarathaśca yaḥ /
śūraḥ pañcajanaścaiva tasya vaṃśakarāḥ prabhoḥ // BndP_2,63.147 //
prādācca tasya bhagavānharirnārāyaṇo varān /
akṣayatvaṃ svavaṃśasya vājimedhaśataṃ tathā // BndP_2,63.148 //
vibhuḥ putraṃ samudraṃ ca svarge vāsaṃ tathākṣayam /
taṃ samudro 'śvamādāya vavande saritāṃpatiḥ // BndP_2,63.149 //
sāgaratvaṃ ca lebhe sa karmaṇā tena tasya vai /
taṃ cāśvamedhikaṃ so 'śvaṃ samudrātprāpya pārthivaḥ // BndP_2,63.150 //
ājahārāśvamedhānāṃ śataṃ caiva punaḥ punaḥ /
ṣaṣṭiṃ putrasahasrāṇi dagdhānyasya ruṣā vibho // BndP_2,63.151 //
teṣāṃ nārāyaṇaṃ tejaḥ praviṣṭāni mahātmanām /
putrāṇāṃ tu sahasrāṇi ṣaṣṭistu iti naḥ śrutam // BndP_2,63.152 //
ṛṣaya ūcuḥ
sagarasyātmajā nānā kathaṃ jātā mahābalāḥ /
vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena vā vada // BndP_2,63.153 //
suta uvāca
dvepatnyau sagarasyāstāṃ tapasā dagadhakilbiṣe /
jyeṣṭhā vidarbhaduhitā keśinī nāma nāmataḥ // BndP_2,63.154 //
kanīyasī tu yā tasyapatnī paramadharmiṇī /
ariṣṭanemiduhitā rūpeṇāpratimā bhuvi // BndP_2,63.155 //
aurvastābhyāṃ varaṃ prādāttapasārādhitaḥ prabhuḥ /
ekā janiṣyate putraṃ vaṃśakarttāramīpsitam // BndP_2,63.156 //
ṣaṣṭiṃ putrasahasrāṇi dvitīyā janayiṣyati /
munestu vacanaṃ śrutvā keśinī putramekakam // BndP_2,63.157 //
vaṃśasya kāraṇaṃ śreṣṭhaṃ jagrāha nṛpa saṃsadi /
ṣaṣṭiṃ putrasahasrāṇi suparṇabhaginī tathā // BndP_2,63.158 //
mahābhāgā pramuditā jagrāha sumatistathā /
atha kāle gate jyeṣṭhā jyeṣṭhaṃ putraṃ vyajāyata // BndP_2,63.159 //
asamañja iti khyātaṃ kākutsthaṃ sagarātmajam /
sumatistvapi jajñe vai garbhatuṃbaṃ yaśasvinī // BndP_2,63.160 //
ṣaṣṭiḥ putrasahasrāṇāṃ tuṃbamadhyādvinissṛtāḥ /
ghṛtapūrṇeṣu kuṃbheṣu tāngarbhānyadadhāttataḥ // BndP_2,63.161 //
dhātrīścaikaikaśaḥ prādāttāvatīḥ poṣaṇe nṛpaḥ /
tato navasu māseṣu samuttasthuryathāsukham // BndP_2,63.162 //
kumārāste mahābhāgāḥ sagaraprītivarddhanāḥ /
kālena mahātā caiva yaivanaṃ samupāśritāḥ // BndP_2,63.163 //
keśinyāstanayo yo 'nyaḥ sagarasyātmasaṃbhavaḥ /
asamañja iti khyāto varhiketurmahābalaḥ // BndP_2,63.164 //
paurāṇāmahite yuktaḥ pitrā nirvāsitaḥ purāt /
tasya putroṃ'śumānnāma asamañjasya vīryavān // BndP_2,63.165 //
tasya putrastu dharmātmā dilīpa iti viśrutaḥ /
dilīpāttu mahātejā vīro jāto bhagīrathaḥ // BndP_2,63.166 //
yena gaṅgā saricchreṣṭhā vimānairupaśobhitā /
ihānītā sureśādvai duhitṛtve ca kalpitā // BndP_2,63.167 //
atrāpyudāharantīmaṃ ślokaṃ paurāṇikā janāḥ /
bhagīrathastu tāṃ gaṅgāmānayāmāsa karmabhiḥ // BndP_2,63.168 //
tasmādbhāgīrathī gaṅgā kathyate vaṃśavittamaiḥ /
bhagīrathasutaścāpi śruto nāma babhūvaha // BndP_2,63.169 //
nābhāgastasya dāyādo nityaṃ dharmaparāyaṇaḥ /
ambarīṣaḥ sutastasya siṃdhudvīpastato 'bhavat // BndP_2,63.170 //
pūrve vaṃśapurāṇajñā gāyantīti pariśrutam /
nābhāgeraṃbarīṣasya bhujābhyāṃ paripālitā // BndP_2,63.171 //
babhūva vasudhātyarthaṃ tāpatrayavivarjitā /
ayutāyuḥ sutastasya siṃdhudvīpasya vīryavān // BndP_2,63.172 //
ayutāyostu dāyāda ṛtuparṇo mahāyaśāḥ /
divyākṣahṛdayajño 'sau rājā nalasakho balī // BndP_2,63.173 //
nalau dvāviti vikhyātau purāṇeṣu dṛḍhavratau /
vīrasenātmajaścaiva yaścekṣvākukulodvahaḥ // BndP_2,63.174 //
ṛtuparṇasya putro 'bhūtsarvakāmo janeśvaraḥ /
sudāsastasya tanayo rājā indrasakho 'bhavat // BndP_2,63.175 //
sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ /
khyātaḥ kalmāṣapādo vai nāmnā sitrasahaśca saḥ // BndP_2,63.176 //
vasiṣṭhastu mahātejāḥ kṣetre kalmāṣapādake /
aśmakaṃ janayāmāsa tvikṣvākukulavṛddhaye // BndP_2,63.177 //
aśmakasyauraso yastu mūlakastatsuto 'bhavat /
atrāpyudāharantīmaṃ mūlakaṃ vai nṛpaṃ prati // BndP_2,63.178 //
sa hi rāmabhayādrājā strībhiḥ parivṛto 'vasat /
vivastrastrāṇamicchanvai nārīkavaca īśvaraḥ // BndP_2,63.179 //
mūlakasyāpi dharmātmā rājā śatarathaḥ smṛtaḥ /
tasmācchatarathājjajñe rājā tviḍaviḍo balī // BndP_2,63.180 //
āsīttvaiḍaviḍaḥ śrīmānkṛśaśarmā pratāpavān /
putro viśvasahasrasya putrīkasyāṃ vyajāyata // BndP_2,63.181 //
dilīpastasya putro 'bhūtkhaṭvāṅga iti viśrutaḥ /
yena svargādihāgatya muhūrttaṃ prāpya jīvitam // BndP_2,63.182 //
trayo 'bhisaṃhitā lokā buddhyā satyena caiva hi /
dīrghabāhuḥ sutastasya raghustasmādajāyata // BndP_2,63.183 //
ajaḥ putro raghoścāpi tasmājjajñe sa vīryavān /
rājā daśaratho nāma ikṣvākukulanandanaḥ // BndP_2,63.184 //
rāmo dāśarathirvīro dharmajño lokaviśrutaḥ /
bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ // BndP_2,63.185 //
mādhavaṃ lavaṇaṃ hatvā gatvā madhuvanaṃ ca tat /
śatrughrena purī tatra mathurā viniveśitā // BndP_2,63.186 //
subāhuḥ śūrase naśca śatrughnasya sutāvubhau /
pālayāmāsatustau tu vaidehyau mathurāṃ purīm // BndP_2,63.187 //
aṅgadaścandraketuśca lakṣmaṇasyātmajāvubhau /
himavatparvatasyānte sphītau janapadau tayoḥ // BndP_2,63.188 //
aṅgadasyāṅgadākhyātā deśe kārayate purī /
candraketostu vikhyātā candracakrā purī śubhā // BndP_2,63.189 //
bharatasyātmajau vīrau takṣaḥ puṣkara eva ca /
gāndhāraviṣaye siddhe tayoḥ puryo mahātmanoḥ // BndP_2,63.190 //
takṣasya dikṣu vikhyātā nāmnā takṣaśilā purī /
puṣkarasyāpi vīrasya vikhyātā puṣkarāvatī // BndP_2,63.191 //
gāthāṃ caivātra gāyanti ye purāṇa vido janāḥ /
rāmeṇa baddhāṃ satyārthāṃ mahātmyāttasya dhīmataḥ // BndP_2,63.192 //
śyāmo yuvā lohitākṣo dīptāsyo mītabhāṣitaḥ /
ājānubāhuḥ sumukhaḥ siṃhaskandho mahābhujaḥ // BndP_2,63.193 //
daśavarṣasahasrāṇi rāmo rājyamakārayat /
ṛksāmayajuṣāṃ ghoṣo yo ghoṣaśca mahāsvanaḥ // BndP_2,63.194 //
avyucchinno 'bhavadrājye dīyatāṃ bhujyatāmiti /
janasthāne vasankāryaṃ tridaśānāṃ cakāra saḥ // BndP_2,63.195 //
tamāgaskāriṇaṃ pūrvaṃ paulastyaṃ manujarṣabhaḥ /
sītāyāḥ padamanvicchannijaghāna mahāyaśāḥ // BndP_2,63.196 //
sattvavānguṇasaṃpanno dīpyamānaḥ svatejasā /
atisūryaṃ ca vahniṃ ca rāmo dāśarathirbabhau // BndP_2,63.197 //
evameṣa mahābāhostasya putrau babhūvatuḥ /
kuśo lava iti khyāto tayordeśau nibodhata // BndP_2,63.198 //
kuśasya kośalā rājyaṃ purī cāpi kuśasthalī /
ramyā niveśitā tena vindhyaparvatasānuṣu // BndP_2,63.199 //
uttarākośale rājya lavasya ca mahātmanaḥ /
śrāvastirlokavikhyātā kuśavaṃśaṃ nibodhata // BndP_2,63.200 //
kuśasya putro dharmātmā hyatithiḥ supriyātithiḥ /
atitherapi vikhyāto niṣadho nāma pārthivaḥ // BndP_2,63.201 //
niṣadhasya nalaḥ putro nalasya tu nābhāḥ sutaḥ /
nabhasaḥ puṇḍarīkastu kṣema dhanvā tataḥ smṛtaḥ // BndP_2,63.202 //
kṣemadhanvasuto rājā devānīkaḥ pratāpavān /
āsīdahīnagurnāma devānīkātmajaḥ prabhuḥ // BndP_2,63.203 //
ahīna gostu dāyādaḥ pāriyātro mahāyaśāḥ /
dalastasyātmajaścāpi tasmājjajñe balo nṛpaḥ // BndP_2,63.204 //
ulūko nāma dharmātmā balaputro babhūva ha /
vajranābhaḥ sutastasya śaṅkhaṇastasya cātmajaḥ // BndP_2,63.205 //
śaṅkhaṇasya suto vidvān vyuṣitāśva iti śrutaḥ /
vyuṣitāśvasutaścāpi rājā viśvasahaḥ kila // BndP_2,63.206 //
hiraṇyanābhaḥ kauśalyo variṣṭhastatsuto 'bhavat /
pauṣyañjeśca sa vai śiṣyaḥ smṛtaḥ prācyeṣu sāmasu // BndP_2,63.207 //
śatāni saṃhitānāṃ tu pañca yo 'dhītavāṃstataḥ /
tasmādadhigato yogo yājñavalkyena dhīmatā // BndP_2,63.208 //
puṣpastasya suto vidvāndhruvasaṃdhiśca tatsutaḥ /
sudarśanastasya suto hyagnivarmaḥ sudarśanāt // BndP_2,63.209 //
agnivarṇasya śīghrastu śīghrakasya maruḥ smṛtaḥ /
marustu yogamāsthāya kalāpagrāmamāsthitaḥ // BndP_2,63.210 //
ekonaviṃśaprayuge kṣatraprāvarttakaḥ prabhuḥ /
prabhusuto maroḥ putraḥ susaṃdhistasya cātmajaḥ // BndP_2,63.211 //
susaṃdheśca tathā marṣaḥ sahasvānnāma nāmataḥ /
āsītsahasvataḥ putro rājā viśrutavāniti // BndP_2,63.212 //
tasyāsīdviśrutavataḥ putro rājā bṛhadbalaḥ /
ete hīkṣvākudāyādā rājānaḥ śataśaḥ smṛtāḥ // BndP_2,63.213 //
vaṃśe pradhānā ye tasminprādhānyena tu kīrttitāḥ /
paṭhansamyagimāṃ sṛṣṭimādityasya vivasvataḥ // BndP_2,63.214 //
prajāvāneti sāyujyaṃ manorvevasvatasya saḥ /
śrāddhadevasya devasya prajānāṃ puṣṭidasya ca // BndP_2,63.215 //
vipāpmā virajāścaiva āyuṣmāñjāyate 'cyutaḥ // BndP_2,63.216 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhāta pāde bhārgavacarite ikṣvākuvaṃśakīrttanaṃ nāma triṣaṣṭitamo 'dhyāyaḥ // 63//


_____________________________________________________________


sūta uvāca
anujasya vikukṣestu nimervaṃśaṃ niboghata /
yo 'sau niveśayāmāsa puraṃ devapuropamam // BndP_2,64.1 //
jayantamiti vikhyātaṃ gautamasyāśramāntikam /
yasyānvavāye jajñe vai janako nṛpasattamaḥ // BndP_2,64.2 //
nimirnāma sudharmātmā sarvasattvanamaskṛtaḥ /
āsītputro mahārāja caikṣvākorbhūritejasaḥ // BndP_2,64.3 //
sa śāpena vasiṣṭhasyavidehaḥ samapadyata /
tasya putro mithirnāma janitaḥ parvabhistribhiḥ // BndP_2,64.4 //
araṇyāṃ mathyamānāyā prādurbhūto mahāyaśāḥ /
nāmnā mithiriti khyāto jananājjanako 'bhavat // BndP_2,64.5 //
mithirnāma mahāvīryo yenāsau mithilābhavat /
rājāsau nāma janako janakāccā pyudāvasuḥ // BndP_2,64.6 //
udāvasostu dharmātmā jāto 'sau nandivarddhanaḥ /
nandivardhanataḥ śūraḥ suketurnāma dhārmikaḥ // BndP_2,64.7 //
suketorapi dharmātmā devarāto mahābalaḥ /
devarātasya dharmātmā bṛhaduktha iti śrutaḥ // BndP_2,64.8 //
bṛhadukthasya tanayo mahāvīryaḥ pratāpavān /
mahāvīryasya dhṛtimān sudhṛti stasya cātmajaḥ // BndP_2,64.9 //
sudhṛterapi dharmātmā dhṛṣṭaketuḥ parantapaḥ /
dhṛṣṭaketusutaścāpi haryaśvo nāma viśrutaḥ // BndP_2,64.10 //
haryaśvasya maruḥ putro maroḥ putraḥ pratiṃbakaḥ /
pratiṃbakasya dharmātmā rājā kīrttirathaḥ smṛtaḥ // BndP_2,64.11 //
putraḥ kīrttirathasyāpi devamīḍha iti śrutaḥ /
devamīḍhasya vibudho vibudhasya mahādhṛtiḥ // BndP_2,64.12 //
mahādhṛtisuto rājā kīrttirātaḥ pratāpavān /
kīrtirātātmajo vidvān mahārometi viśrutaḥ // BndP_2,64.13 //
mahāromṇastu vikhyātaḥ svarṇaromā vyajāyata /
svarṇaromātmajaścāpi hrasvaromābhavannṛpaḥ // BndP_2,64.14 //
hrasvaromānmajo vidvān sariddhvaja iti śrutaḥ /
udbhinnā karṣatā yena sītā rājñā yaśasvinī // BndP_2,64.15 //
rāmasya mahidhī sādhvī suvratā niyatavratā /
vaiśaṃpāyana uvāca
kathaṃ sītā samutpanna kṛṣyamāṇa yaśasvinī // BndP_2,64.16 //
kimarthaṃ vākṛṣadrājā kṣetraṃ yasmin babhūva ha /
sūta uvāca
agnikṣetre kṛṣyamāṇe aśvamedhe mahātmanaḥ // BndP_2,64.17 //
vidhinā suprayatnena tasmātsā tu samutthitā /
sīradhvajānujātastu bhānumānnāma maithilaḥ // BndP_2,64.18 //
bhrātā kuśadhvajastasya sa kāśyadhipatirnṛpaḥ /
tasya bhānumataḥ putraḥ pradyumnaśca patāpavān // BndP_2,64.19 //
munistasya sutaścāpi tasmādūrjavahaḥ smṛtaḥ /
ūrjavahātsanadvājaḥ śakunistasya cātmajaḥ // BndP_2,64.20 //
svāgataḥ śakuneḥ putraḥ suvarcāstatsutaḥ smṛtaḥ /
sutopastasya dāyādaḥ suśrutastasya cātmajaḥ // BndP_2,64.21 //
suśrutasya jayaḥ putro jayasya vijayaḥ sutaḥ /
vijayasya kratuḥ putra- kratośca sunayaḥ smataḥ // BndP_2,64.22 //
sunayādvītahavyastu vītahavyātmajo dhṛtiḥ /
dhṛtestu bahulāśvo 'bhūdbahulāśvasutaḥ kṛtiḥ // BndP_2,64.23 //
tasminsaṃtiṣṭhate vaṃśo canakānāṃ mahātmanām /
ityete maithilāḥ proktāḥ somasyāpi nibodhata // BndP_2,64.24 //
eti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīye upoddhātapāde nimivaṃśānukīrtanaṃ nāma catuḥṣaṣṭitamo 'dhyāyaḥ // 64//


_____________________________________________________________


sūta uvāca
pitā somasya vai viprā jajñe 'trirbhagavānṛṣiḥ /
tatrātriḥ sarvalokānāṃ tasthau svenaujasā vṛtaḥ // BndP_2,65.1 //
karmaṇā manasā vācā śubhānyeva samācaran /
kāṣṭhakuḍyaśilābhūta ūrddhvabāhurmahādyutiḥ // BndP_2,65.2 //
suduścaraṃ nāma tapo yena taptaṃ mahātpurā /
trīṇi varṣasahasrāṇi divyānīti hi naḥ śrutam // BndP_2,65.3 //
tasyorddhvaretasastatra sthitasyānimiṣasya ha /
somatvaṃ tanurāpede mahābuddhiḥ sa vai dvijaḥ // BndP_2,65.4 //
ūrddhvamācakrame tasya somatvaṃ bhāvitātmanaḥ /
netrābhyā masravatsomo daśadhā dyotayan diśaḥ // BndP_2,65.5 //
taṃ garbhaṃ vidhinā hṛṣṭā daśa devyo dadhustadā /
sametya dhārayāmāsurna ca tāḥ samaśaknuvan // BndP_2,65.6 //
sa tābhyaḥ sahasaivātha digbhyo garbhaḥ prasādhitaḥ /
papāta bhāsayaṃllokāñchītāṃśuḥ sarvabhāvanaḥ // BndP_2,65.7 //
yadā na dhāraṇe śaktāstasya garbhasya tāḥ striyaḥ /
tataḥ sahābhiḥ śītāṃśurnipapāta vasuṃdharām // BndP_2,65.8 //
patantaṃ somamālokya brahmā lokapitāmahaḥ /
rathamāropayāmāsa lokānāṃ hitakāmyayā // BndP_2,65.9 //
sa hi vedamayo viprā dharmātmā satyasaṃgaraḥ /
yukte vājisahasreṇa rathe 'dhyāsteti naḥśrutam // BndP_2,65.10 //
tasminnipatite devāḥ putre 'treḥ paramātmanaḥ /
tuṣṭuvurbrahmaṇaḥ putrā mānasāḥ sapta viśrutāḥ // BndP_2,65.11 //
tatraivāṅgirasāstasya bhṛgoścaivātmajāstathā /
ṛgbhiryajurbhirbahubhiratharvāṅgirasairapi // BndP_2,65.12 //
tataḥ saṃstūyamānasya tejaḥ somasya bhāsvataḥ /
āpyāyamānaṃ lokāṃstrīnbhāvayāmāsa sarvaśaḥ // BndP_2,65.13 //
sa tena rathamukhyena sāgarāntāṃ vasuṃdharām /
triḥsaptakṛtvo 'tiyaśāścakārābhipradakṣiṇam // BndP_2,65.14 //
tasya yadvarddhitaṃ tejaḥ pṛthivīmanvapadyata /
oṣadhyastāḥ samudbhūtāstejasā khaṃ jvalatyuta // BndP_2,65.15 //
tābhiḥ puṇyātyayaṃ lokānprajāścāpi caturvidhāḥ /
poṣṭā hi bhagavānsomo jagato hi dvijottamāḥ // BndP_2,65.16 //
sa labdhatejāstapasā saṃstavaistaiḥ svakarmabhiḥ /
tavastepe mahābhāgaḥ samānāṃ navatīrdaśa // BndP_2,65.17 //
iraṇyavarṇā yā devyo dhārayantyātmanā jagat /
vibhustāsāṃ mudā somaḥ prakhyātaḥsvena karmaṇā // BndP_2,65.18 //
tatastasmai dadau rājyaṃ brahmā brahmavidāṃ varaḥ /
bījauṣadhīnāṃ viprāṇāmapāṃ ca dvijasattamāḥ // BndP_2,65.19 //
so 'bhiṣikto mahātejā mahārājyena rājarāṭ /
lokānvai bhāvayāmāsa tejasvī tapatāṃ varaḥ // BndP_2,65.20 //
saptaviṃśatirindostu dākṣāyaṇyo mahāvratāḥ /
dadau prācetaso dakṣo nakṣatrāṇīti yā viduḥ // BndP_2,65.21 //
sa tatprāpya mahādrājyaṃ somaḥ somavatāṃ prabhuḥ /
samārebhe rājasūyaṃ sahasraśatadakṣiṇam // BndP_2,65.22 //
hiraṇyagarbhaścodgātā brahmā brahmatvamīyivān /
sadasyastatra bhagavānharirnārāyaṇaḥ prabhuḥ // BndP_2,65.23 //
sanatkumārapramukhairādyairbrahmarṣibhirvṛtaḥ // BndP_2,65.24 //
dakṣiṇāmadadātsomastrīṃllokāniti naḥ śrutam /
tebhyo brahmarṣimukhyebhyaḥ sadasyebhyaśca vai dvijāḥ // BndP_2,65.25 //
taṃ sinī ca kuhūścaiva vapuḥ puṣṭiḥ prabhā vasuḥ /
kīrttirdhṛtiśca lakṣmīśca nava devyaḥ siṣevire // BndP_2,65.26 //
prāpyāvabhṛthamavyagraḥ sarvadevarṣipūjitaḥ /
atireje hi rājendro daśadhā bhāsayandiśaḥ // BndP_2,65.27 //
tasya tatprāpya duṣprāpamaiśvaryamṛṣisaṃstutam /
vibabhrāma matirviprā vinayādanayāvṛtā // BndP_2,65.28 //
bṛhaspateḥ savai bhāryāṃ tārāṃ nāma yaśasvinīm /
jahāra sahasā sarvānavamatyāṅgiraḥsutān // BndP_2,65.29 //
sa yācyamāno devaiśca tathā devarṣibhiśca ha /
naiva vyasarjayattārāṃ tasmā aṅgirase tadā // BndP_2,65.30 //
uśanāstasya jagrāha pārṣṇimaṅgiraso bhavaḥ /
sa hi śiṣyo mahātejāḥ pituḥ pūrvaṃ bṛhaspateḥ // BndP_2,65.31 //
tena snehena bhagavānrudrastasya bṛhaspateḥ /
pārṣmigrāho 'bhavaddevaḥ pragṛhyājagavaṃ dhanuḥ // BndP_2,65.32 //
tena brahmaśiro nāma paramāstraṃ mahātmanā /
uddiśya devānutsṛṣṭaṃ yenaiṣāṃ nāśitaṃ yaśaḥ // BndP_2,65.33 //
tatra tadyuddhamabhavatprakhyātaṃ tārakāmayam /
devānāṃ dānavānāṃ ca lokakṣayakaraṃ mahat // BndP_2,65.34 //
tatra śiṣṭāstu ye devāstuṣitāścaiva te smṛtāḥ /
brahmāṇaṃ śaraṇaṃ jagmurādidevaṃ pitāmaham // BndP_2,65.35 //
tato nivāryośanasaṃ rudraṃ jyeṣṭhaṃ ca śaṅkaram /
dadāvāṅgirase tārāṃ svayametya pitāmahaḥ // BndP_2,65.36 //
antarvatnīṃ ca tāṃ dṛṣṭvā tārāṃ tārādhipānanām /
garbhamutsṛja sadyastvaṃ vipraḥ prāha bṛhaspatiḥ // BndP_2,65.37 //
madīyāyāṃ na te yonau garbho dhāryaḥ kathañcana /
atho tārāsṛjadgarbhaṃ jvalantamiva pāvakam // BndP_2,65.38 //
jātamātro 'tha bhagavāndevānāmākṣipadvapuḥ /
tataḥ saṃśayamāpannastārāmakathayansurāḥ // BndP_2,65.39 //
satyaṃ brūhi sutaḥ kasya somasyātha bṛhaspateḥ /
hrīyamāṇā yadā devānnāha sā sādhvasādhu vā // BndP_2,65.40 //
tadā tāṃ śaptumārabdhaḥ kumāro dasyuhantamaḥ /
taṃ nivārya tadābrahmā tārāṃ papraccha saṃśayam // BndP_2,65.41 //
yadatra tathyaṃ tadbrūhi tāre kasya sutastvayam /
sā prāñjaliruvācedaṃ brahmāṇaṃ varadaṃ prabhum // BndP_2,65.42 //
somasyati mahātmānaṃ kumāraṃ dasyuhantamam /
tataḥ sutamupāghrāya somo rājā prajāpatiḥ // BndP_2,65.43 //
budha ityakaronnāma tasya putrasya dhīmataḥ /
pratighasraṃ ca gagane samabhyuttiṣṭhate budhaḥ // BndP_2,65.44 //
utpādayāmāsa tadā putraṃ ve rājaputrikā /
tasya putro mahātejā babhūvailaḥ purūravāḥ // BndP_2,65.45 //
urvaśyāṃ jajñire tasya patrāḥ ṣaṭ sumahaujasaḥ /
prasahya dharṣitastatra vivaśo rājayakṣmaṇā // BndP_2,65.46 //
tato yakṣmābhibhūtastu somaḥ prakṣiṇamaṇḍalaḥ /
jagāma śaraṇāyātha pitaraṃ so 'trimeva tu // BndP_2,65.47 //
tasya tatpāpaśamanaṃ cakārātrirmahāyaśāḥ /
sa rājayakṣmaṇā muktaḥ śrīyā jajavāla sarvaśaḥ // BndP_2,65.48 //
etatsomasya vai janma kīrttitaṃ dvijasattamāḥ /
vaṃśaṃ tasya dvijaśreṣṭhā kīrtyamānaṃ nibodhata // BndP_2,65.49 //
dhanyamārogyamāyuṣyaṃ puṇyaṃ kalmaṣaśodhanam /
saumyasya canma śrutvaivaṃ sarvapāpaiḥ pramucyate // BndP_2,65.50 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde somasaumyayorjanmakathanaṃ nāma pañcaṣaṣṭitamo 'dhyāyaḥ // 65//


_____________________________________________________________


sūta uvāca
somasya tu budhaḥ putro budhasya tu purūravāḥ /
tejasvī dānaśīlaśca yajvā vipuladakṣiṇaḥ // BndP_2,66.1 //
brahmavādī parākrāntaḥ śatrubhiryudhi durjayaḥ /
āharttā jāgnihotrasya yajñānāṃ ca mahīpatiḥ // BndP_2,66.2 //
satyavāgdharmabuddhiśca kāntaḥ saṃvṛttamaithunaḥ /
atīva triṣu lokeṣu rūpeṇāpratimo 'bhavat // BndP_2,66.3 //
taṃ brahmavādinaṃ dāntaṃ dharmajñaṃ satyavādinam /
urvaśī varayāmāsa hitvā mānaṃ yaśasvinī // BndP_2,66.4 //
tayā sahāvasadrājā daśa varṣāṇi cāṣṭa ca /
sapta ṣaṭsapta cāṣṭau ca daśa cāṣṭau ca vīryavān // BndP_2,66.5 //
vane caitrarathe ramye tathā mandākinītaṭe /
alakāyāṃ viśālāyāṃ nandane ca vanottame // BndP_2,66.6 //
gandhamādanapādeṣu meruśṛṅge nagottame /
uttarāṃśca kurūnprāpya kalāpagrāmameva ca // BndP_2,66.7 //
eteṣu vanamukhyeṣu surairācariteṣu ca /
urvaśyā mahito rājā reme paramayā mudā // BndP_2,66.8 //
ṛṣaya ūcuḥ
gandharvī corvaśī devī rājānaṃ mānuṣaṃ katham /
utsṛjya taṃ ca saṃprāptā tanno brūhi ca duṣkṛtam // BndP_2,66.9 //
sūta uvāca
brahmaśāpābhibhūtā sā mānuṣaṃ samupasthitā /
ātmanaḥ śāpamokṣārthaṃ niyamaṃ sā cakāra tu // BndP_2,66.10 //
anagnadarśanaṃ caiva akāmātsaha maithunam /
dvau meṣau śayanābhyāśe sā tāvaddhyavatiṣṭhate // BndP_2,66.11 //
ghṛtamātraṃ tathā'hāraḥ kālamekaṃ tu pārthiva /
yadyeṣa samayo rājanyāvatkālaśca te dṛḍhaḥ // BndP_2,66.12 //
tāvatkālaṃ tu vatsyāmi eṣa naḥ samayaḥ kṛtaḥ /
tasyāstaṃ samayaṃ sarvaṃ sa rājā paryapālayat // BndP_2,66.13 //
evaṃ sā cāvasattena sahelenā bhigāminī /
varṣāṇyatha catuḥṣaṣṭiṃ tadbhaktyā śāpamohitā // BndP_2,66.14 //
urvaśī mānuṣaṃ prāptā gandharvāścintayānvitāḥ /
gandharvā ūcuḥ
cintayadhvaṃ mahābhāgā yathā sā tu varāṅganā // BndP_2,66.15 //
āgacchettu punardevānurvaśī svargabhūṣaṇam /
tato viśvāpasurnāma gandharvaḥ sumahāmatiḥ // BndP_2,66.16 //
jahāroraṇakau tasyāstatpaścātsā divaṃ gatā /
tasyāstu viraheṇāsau bhramamāṇastvathorvaśīm // BndP_2,66.17 //
dadarśa ca kurukṣetre tayā saṃbhāṣito 'pyayam /
gandharvānupadhāveti sa taccakre 'tha te daduḥ // BndP_2,66.18 //
agnisthālīṃ tayā rājā gataḥ svargaṃ mahārathaḥ /
eko 'gniḥ pūrvamāsīdvai ailastaṃ trīnakalpayat // BndP_2,66.19 //
evaṃprabhāvo rājāsīdailastu dvijasattamāḥ /
deśe puṇyatame caiva maharṣibhiralaṅkṛte // BndP_2,66.20 //
rājyaṃ sa kārayāmāsa prayāge pṛthivīpatiḥ /
uttare yāmune tīre pratiṣṭhāne mahāyaśāḥ // BndP_2,66.21 //
tasya putrā babhūvurhi ṣaḍindropamatejasaḥ /
gandharvaloke viditā āyurddhīmānamāvasuḥ // BndP_2,66.22 //
viśvāvasuḥ śratāyuśca ghṛtāyuścovarśīsutāḥ /
amāva sostu vai jāte bhīmo rājātha viśvacit // BndP_2,66.23 //
śrīmānbhīmasya dāyādo rājāsītkāñcanaprabhaḥ /
vidvāṃstu kāñcanasyāpi suhotro 'bhūnmahābala // BndP_2,66.24 //
suhotrasyābhavajjahnuḥ keśinīgarbhasaṃbhavaḥ /
pratigatya tato gaṅgā vitate ya5karmaṇi // BndP_2,66.25 //
sādayāmāsa taṃ deśaṃ bhāvinor'thasya darśanāt /
gaṅgayā plāvitaṃ dṛṣṭvā yajñavāṭaṃ samantataḥ // BndP_2,66.26 //
sauhotrirapi saṃkruddho gaṅgāṃ rājā dvijottamāḥ /
tadārājarṣiṇā pītāṃ gaṅgāṃ dṛṣṭvā surarṣayaḥ // BndP_2,66.27 //
upaninyurmahābhāgā duhitṛtvena jāhnavīm /
yauvanāśvasya pautrīṃ tu kāverīṃ jahnurāvahat // BndP_2,66.28 //
yuvanāśvasya śāpena gaṅgārddhena vinirmame /
kāverīṃ saritāṃ śreṣṭha jahnubhāryāmaninditām // BndP_2,66.29 //
jahnustu dayitaṃ putraṃ sunahaṃ nāma dhārmikam /
kāveryāṃ janayāmāsa ajakastasya cātmajaḥ // BndP_2,66.30 //
ajakasya tu dāyādo balākāśvo mahāyaśāḥ /
babhūva mṛga śīlaḥ suśastasyātmajaḥ smṛtaḥ // BndP_2,66.31 //
kuśaputrā babhūvuśca catvāro devavarcasaḥ /
kuśāṃbaḥ kuśānābhaśca amūrtarayamo vasuḥ // BndP_2,66.32 //
kuśikastu tapastepe putrārthī rājasattamaḥ /
pūrṇe varṣasahasre vai śatakraturapaśyata // BndP_2,66.33 //
tamugratapasaṃ dṛṣṭvā sahasrākṣaḥ purandaraḥ /
samarthaḥ putrajanane svayamevāsya śāśvataḥ // BndP_2,66.34 //
putratvaṃ kalpayāmāsa svayameva purandaraḥ /
gādhirnāmābhavatputraḥ kauśikaḥ pākaśāsanaḥ // BndP_2,66.35 //
paurukutsyabhavadbhāryā gādhestasyāmajāyata /
pūrvaṃ kanyā mahābhāgā nāmnā satyavatī śubhā // BndP_2,66.36 //
tāṃ gādhiḥ putrakāmāya ṛcīkāya dadau prabhuḥ /
tasyāḥ prītastu vai bharttā bhārgavo bhṛgunandanaḥ // BndP_2,66.37 //
putrārthe sādhayāmāsa caruṃ gādhestathaiva ca /
athāvocatpriyāṃ tatra ṛcīko bhārgavastadā // BndP_2,66.38 //
upabhojyaścarurayaṃ tvayā mātrā ca te śubhā /
tasyā janiṣyate putro dīptimānkṣattriyarṣabhaḥ // BndP_2,66.39 //
ajeyaḥ kṣattriyairyuddhe kṣatriyarṣabhasūdanaḥ /
tavāpi putraṃ kalyāṇi dhṛtimantaṃ tapodhanam // BndP_2,66.40 //
śamātmakaṃ dvijaśreṣṭhaṃ carureṣa vidhāsyati /
evamuktvā tu tāṃ bhāryāmṛcīko bhṛgunandanaḥ // BndP_2,66.41 //
tapasyabhirato nityamaraṇyaṃ praviśeśa ha /
gādhiḥ sadārastu tadā ṛcīkāśramamabhyagāt // BndP_2,66.42 //
tīrthayātrāprasaṃgena sutāṃ draṣṭuṃ nareśvaraḥ /
carudvayaṃ gṛhītvā tu ṛṣeḥ styavatī tadā // BndP_2,66.43 //
bharturvacanamavyagrā hṛṣṭā mātre nyavedayat /
mātā tu tasyai daivaina duhitre svacaruṃ dadau // BndP_2,66.44 //
tasyāścarumathājñānādātmanaḥ sā cakāra ha /
atha satyavatī garbhaṃ kṣatriyāntakaraṃ śubham // BndP_2,66.45 //
dhārayāmāsa dīptena vapuṣā ghoradarśanā /
tāmṛcīkastato dṛṣṭvā yogenāpyavamṛśya ca // BndP_2,66.46 //
tadābravīddvijaśreṣṭhaḥ svāṃ bhāryāṃ varavarṇinīm /
mātrāsi vañcitā bhadre caruvyatyāsahetunā // BndP_2,66.47 //
janiṣyati hi putraste krūrakarmātidārumaḥ /
mātā janiṣyate cāpi tathā bhūtaṃ tapodhanam // BndP_2,66.48 //
viśvaṃ hi brahmatapasā mayā tatra samarpitam /
evamuktā mahābhāgā bhartrā satyavatī tadā // BndP_2,66.49 //
prasādayāmāsa patiṃ suto me nedṛśo bhavet /
brāhmaṇāpasadastvatta ityukto munimabravīt // BndP_2,66.50 //
naiva saṃkalpitaḥ kāmo mayā bhadre tathā tvayā /
ugrakarmā bhavetputraḥ piturmātuśca kāraṇāt // BndP_2,66.51 //
punaḥ satyavatī vākyamevamuktābravīdidam /
icchaṃllokānapi mune sṛjethāḥ kiṃ punaḥ sutam // BndP_2,66.52 //
śamātmakamṛjuṃ bharttaḥ putraṃ me dātumarhasi /
kāmamevaṃvidhaḥ pautro mama syāttava suvrata // BndP_2,66.53 //
yadyanyathā na sakyaṃ vai kartuṃmevaṃ dvijottama /
tataḥ prasādamakarotsa tasyāstapaso balāt // BndP_2,66.54 //
putre nāsti viśeṣo me pautre vā varavarṇini /
tvayā yathoktaṃ vacanaṃ tathā bhadrebhaviṣyati // BndP_2,66.55 //
tasmātsatyavatī putraṃ janayāmāsa bhārgavam /
tapasyabhirataṃ dāntaṃ jamadagniṃ śamātmakam // BndP_2,66.56 //
bhṛgoścaruviparyāse raudravaiṣṇavayoḥ purā /
jamanādvaiṣṇavasyāgnerjamadagnirajāyata // BndP_2,66.57 //
viśvāmitraṃ tu dāyādaṃ gādhiḥ kuśikanandanaḥ /
prāpya brahmarṣisamatāṃ jagāma brahmaṇā vṛtaḥ 66.58//
sā hi satyavatī puṇyā satyavrataparāyaṇā /
kauśikī tu samākhyātā pravṛtteyaṃ mahānadī // BndP_2,66.59 //
parisrutā mahābhāgā kauśikī saritāṃ varā /
ikṣvākuvaṃśaprabhavo reṇuko nāma pārthivaḥ // BndP_2,66.60 //
tasya kanyā mahābhāgā kamalī nāma reṇukā /
reṇukāyāṃ kamalyāṃ tu tapodhṛtisamādhinā // BndP_2,66.61 //
ārcīko janayāmāma jamadagniḥ sudāruṇam /
sarvavidyāntagaṃ śreṣṭhaṃ dhanurvedasya pāragam // BndP_2,66.62 //
rāmaṃ kṣattriyahantāraṃ pradīptamiva pāvakam /
aurvasyaivamṛcīkasya satyavatyāṃ mahāmanāḥ // BndP_2,66.63 //
jamadagnistapovīryājjajñe brahmavidāṃ varaḥ /
madhyamaśca śunaḥśephaḥ śunaḥ pucchaḥ kaniṣṭhakaḥ // BndP_2,66.64 //
viśvāmitrastu dharmātmā nāmnā viśvarathaḥ smṛtaḥ /
jajñe bhṛguprasādena kauśikānvayavarddhanaḥ // BndP_2,66.65 //
viśvāmitrasya putrastu śunaḥśepho 'bhavanmuniḥ /
hariścandrasya yajñe tu paśutve niyataḥ sa vai // BndP_2,66.66 //
devairdattaḥ śunaḥśepho viśvāmitrāya vai punaḥ /
devairdattaḥ sa vai yasmāddevarātastato 'bhavat // BndP_2,66.67 //
viśvāmitrasya putrāṇāṃ śunaḥśepho 'grajaḥ smṛtaḥ /
madhucchandādayaścaiva kṛtadevau dhruvāṣṭakau // BndP_2,66.68 //
kacchapaḥ pūraṇaścaiva viśvāmitrasutāstu vai /
teṣāṅgotrāṇi bahudhā kauśikānāṃ mahātmanām // BndP_2,66.69 //
pārthivā devarātāśca jājñavalkyāḥ samarpaṇāḥ /
uduṃbarāśca vātaḍyāstalakāyanacāndravāḥ // BndP_2,66.70 //
lohiṇyo reṇavaschaiva tathā kāriṣavaḥ smṛtāḥ /
babhravaḥ paṇinaschaiva dhyānajapyāstathaiva ca // BndP_2,66.71 //
śyāmāyanā hiraṇyākṣāḥ sāṃkṛtā gālavāḥ smṛtāḥ /
devalā yāmadūtāśca śālaṅkāyanabāṣkalāḥ // BndP_2,66.72 //
lālāḍhyā bādarāścānye viśvāmitrasya dhīmataḥ /
ṛṣyantaravivāhyāste bahabaḥ kauśikāḥ smṛtāḥ // 65.73//
kauśikāḥ sauśrutāścaiva tathānye saindhavāyanāḥ /
yogeśvarasya puṇyasya bahmarṣeḥ kauśikasya vai /
viśvāmitrasya putrāṇāṃ śunaḥśepho 'grajaḥ smṛtaḥ // BndP_2,66.74 //
dṛṣadvatī sutaścāpi viśvāmitrāttathāṣṭakaḥ /
aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā // BndP_2,66.75 //
ṛṣaya ūcuḥ
kiṃlakṣaṇena dharmeṇa tapaseha śrutena vā // BndP_2,66.76 //
brāhmaṇyaṃ samanuprāptaṃ viśvāmitrādibhirnṛpaiḥ /
yenayenābhidhānena brāhmaṇyaṃ kṣatriyā gatāḥ // BndP_2,66.77 //
viśeṣaṃ jñātumicchāmi tapaso dānatastathā /
evamuktastato vākyamabravīdidamarthavat // BndP_2,66.78 //
anyāyopagatairdravyairāhūya dvijasattamān /
dharmābhikāṅkṣī yajate na dharmaphalamaśnute // BndP_2,66.79 //
japaṃ kṛtvā tathā tīvraṃ dhanalobhānniraṅkuśaḥ /
rāgamohānvito hyante pāvanārthaṃ dadāti yaḥ // BndP_2,66.80 //
tena dattāni dānāni hyaphalāni bhavantyuta /
tasya dharmapravṛttasya hiṃsakasya durātmanaḥ // BndP_2,66.81 //
evaṃ labdhvā dhane mohāddadato yajataśca ha /
saṃkliṣṭaṃ karmaṇā dānaṃ na tiṣṭhati durātmanaḥ // BndP_2,66.82 //
nyāyāgatānāṃ dravyāṇāṃ tīrthaṃ saṃpratipādanam /
kāmānanabhi saṃdhāya yajate ca dadāti ca // BndP_2,66.83 //
sa dānaphalamāpnoti tacca dānaṃ sukhodayam /
dānena bhogānāpnoti svargaṃ satyena gacchati // BndP_2,66.84 //
tapasā tu sutaptena lokānviṣṭabhya tiṣṭhati /
satyaṃ tu tapasaḥ śreyastasmājjñānaṃ guru smṛtam // BndP_2,66.85 //
śrūyate hi tapassiddhāḥ kṣattropetā dvijātayaḥ /
viśvāmitro narapatirmāndhātā saṃkṛtiḥ kapiḥ // BndP_2,66.86 //
kāśyaśca purukutsaśca śalo gṛtsamadaḥ prabhuḥ /
ārṣṭiṣeṇo 'jamīḍhaśca bhārgavyomastathaiva ca // BndP_2,66.87 //
kakṣīvāṃścaivauśijaśca nṛpaśca śiśirastathā /
rathāntaraḥ śaunakaśca viṣṇuvṛddhādayo nṛpāḥ // BndP_2,66.88 //
kṣatropetāḥ smṛtā hyete tapasā ṛṣitāṃ gatāḥ /
ete rājarṣayaḥ sarve siddhiṃ tu mahatīṃ gatāḥ // BndP_2,66.89 //
ata jñardhvaṃ pravakṣyāmi āyorvaṃśaṃ mahātmanaḥ // BndP_2,66.90 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya uvoddhāta pāde bhārgavacarite amāvasuvaṃśānukīrttanaṃ nāma ṣaṭṣaṣṭitamo 'dhyāyaḥ // 66//


_____________________________________________________________


āyoḥ putrā mahātmānaḥ pañcaivāsanmahābalāḥ /
svarbhānuta nayāyāṃ te prabhāyāṃ jajñire nṛpāḥ // BndP_2,67.1 //
nahuṣaḥ prathamasteṣāṃ kṣatravṛddhastataḥ smṛtaḥ /
raṃbho rajiranenāśca triṣu lokeṣu viśrutāḥ // BndP_2,67.2 //
kṣatravṛddhātmajaścaiva sunahotro mahāyaśāḥ /
sunahotrasya dāyādāstrayaḥ paramadhārmikāḥ // BndP_2,67.3 //
kāśaḥ śalaśca dvāvetau tathā gṛtsamadaḥ prabhuḥ /
putro gṛtsamadasyāpi śunako yasya śaunakaḥ // BndP_2,67.4 //
brāhmaṇāḥ kṣatriyāścaiva vaiśyāḥ śūdrāstathaiva ca /
etasya vaṃśesaṃbhūtā vicitraiḥ karmabhirdvijāḥ // BndP_2,67.5 //
śalātmajo hyārṣṭiṣeṇaḥ śiśirastasya jātmajaḥ /
śaunakāścārṣṭiṣeṇāśca kṣatropetā dvijātayaḥ // BndP_2,67.6 //
kāśyasya kāśipo rājā putro dīrghatapāstathā /
dhanvaśca dīrghatapaso vidvāndhanvantarīstataḥ // BndP_2,67.7 //
tapasoṃ'te mahātejā jāto vṛddhasya dhīmataḥ /
athainamṛṣayaḥ procuḥ sūtaṃ vākyamida punaḥ // BndP_2,67.8 //
ṛṣaya ūcuḥ
kaśca dhanvantarirdevo mānuṣeṣviha jajñivān /
etadveditumicchāmastannobrūhi parantapa // BndP_2,67.9 //
sūta uvāca
dhanvantareḥ saṃbhavo 'yaṃ śrūyatāmiha vai dvijāḥ /
sa saṃbhūtaḥ samudrānte mathyamāne 'mṛte purā // BndP_2,67.10 //
utpannaḥ kalaśātpūrvaṃ sarvataśca śriyā vṛtaḥ /
sadyaḥsaṃsiddhakāryaṃ taṃ dṛṣṭvā viṣṇukhasthitaḥ // BndP_2,67.11 //
abjastvamiti hovāca tasmādabjastu sa smṛtaḥ /
abjaḥ provāca viṣṇuṃ taṃ tanayo 'smi tava prabho // BndP_2,67.12 //
vidhatsva bhāgaṃ sthānaṃ ca mama loke surottama /
evamuktaḥ sa dṛṣṭvā tu tathyaṃ provāca sa prabhuḥ // BndP_2,67.13 //
kṛto yajñavibhāgastu daiteyairhi suraistathā /
vedeṣu vidhiyuktaṃ ca vidhihotraṃ maharṣibhiḥ // BndP_2,67.14 //
na sakyamiha homaṃ vai tubhyaṃ kartuṃ kadāyana /
arvāksūto 'si he deva tava mantro na vai prabho // BndP_2,67.15 //
dvitīyāyāṃ tu saṃbhūtyāṃ loke khyātiṃ gamiṣyasi /
aṇimādiyutāṃ siddhiṃ gatastatra bhaviṣyasi // BndP_2,67.16 //
etenaiva śarīreṇa devatvaṃ prāpsyasi prabho /
cā (ca) turmantrairghṛtairgavyairyakṣyante tvāṃ dvijātayaḥ // BndP_2,67.17 //
atha vā tvaṃ punaścaiva hyāyurvedaṃ vidhāsyasi /
avaśyabhāvīhyartho 'yaṃ prāgdṛṣṭastvabjayoninā // BndP_2,67.18 //
dvitīyaṃ dvāpara prāpya bhavitā tvaṃ na saṃśayaḥ /
tasmāttasmai varaṃ dattvā viṣṇurantardadhe tataḥ // BndP_2,67.19 //
dvitīye dvāpare prāpte saunahotraḥ sa kāśirāṭ /
putrakāmastapastepe nṛpo dīrghatapāstathā // BndP_2,67.20 //
abjaṃ devaṃ tu putrārthe hyārirādhayiṣurnṛpaḥ /
vareṇa cchandayāmāsa tato dhanvantarirnṛpam // BndP_2,67.21 //
nṛpa uvāca
bhagavanyadi tuṣṭastvaṃ putro me gatimānbhaveḥ /
tatheti samanujñāya tatraivāntaradhātprabhuḥ // BndP_2,67.22 //
tasya gehe samutpanno devo dhanvantaristadā /
kāśirājo mahārājaḥ sarva rogapraṇāśanaḥ // BndP_2,67.23 //
āyurvedaṃ bharadvājātprāpyeha sabhiṣakkriyam /
tamaṣṭadhā punarvyasya śiṣyebhyaḥ pratyapādayat // BndP_2,67.24 //
dhanvantarisutaścāpi ketumāniti viśrutaḥ /
atha ketumataḥ putro jajñe bhīmaratho nṛpaḥ // BndP_2,67.25 //
putro bhīmarathasyāpi jāto dhīmānprajeśvaraḥ /
divodāsa iti khyāto vārāṇasyadhipo 'bhavat // BndP_2,67.26 //
etasminneva kāle tu purīṃ vārāmasīṃ purā /
śūnyāṃ niveśayāmāsa kṣemako nāma rākṣasaḥ // BndP_2,67.27 //
śaptā hi sā purī pūrvaṃ nikuṃbhena mahātmanā /
śūnyā varṣasahasraṃ vai bhavitrīti punaḥ punaḥ // BndP_2,67.28 //
tasyāṃ tu śaptamātrāyāṃ divodāsaḥ prajeśvaraḥ /
viṣayānte purīṃ ramyāṃ gomatyāṃ saṃnyaveśayat // BndP_2,67.29 //
ṛṣaya ūcuḥ
vārāṇasīṃ kimarthaṃ tāṃ nikuṃbhaḥ śaptavānpurā /
nikuṃbhaścāpi dharmātmā siddhakṣetraṃ śaśāpa yaḥ // BndP_2,67.30 //
sūta uvāca
divodāsastu rājarṣirnagarīṃ prāpya pārthivaḥ /
vasate sa mahātejāḥ sphītāyāṃ vai narādhipaḥ // BndP_2,67.31 //
etasminneva kāle tu kṛtadāro maheśvaraḥ /
devyāḥ sa priyakāmastu vasanvai śvaśurāntike // BndP_2,67.32 //
devājñayā pāriṣadā viśvarupāstapodhanāḥ /
pūrvoktarūpasaṃveṣaistoṣayanti maheśvarīm // BndP_2,67.33 //
hṛṣyate tairmahādevo menā naiva tu tuṣyati /
jugupsate sā nityaṃ vai devaṃ devīṃ tathaiva ca // BndP_2,67.34 //
mama pārśve tvanācārastava bharttā maheśvaraḥ /
daridraḥ sarvathaiveha hā kaṣṭaṃ lajjate na vai // BndP_2,67.35 //
mātrā tathoktā vacasā strīsvabhāvānna cakṣame /
smitaṃ kṛtvā tu varadā harapārśvamathāgamat // BndP_2,67.36 //
viṣaṇṇavadanā devī mahādevamabhāṣata /
neha vatsyāmyahaṃ deva naya māṃ svaṃ niveśanam // BndP_2,67.37 //
tathoktastu mahādevaḥ sarvāṃllokānnirīkṣya ha /
vāsārthaṃ rocayāmāsa pṛthivyāṃ tu dvijottamāḥ // BndP_2,67.38 //
vārāṇasīṃ mahātejāḥ siddhakṣetraṃ maheśvaraḥ /
divodāsena tāṃ jñātvā niviṣṭāṃ nagarīṃ bhavaḥ // BndP_2,67.39 //
pārśvasthaṃ sa samāhūya gaṇeśaṃ kṣemamabravīt /
gaṇeśvara purīṃ gatvā śūnyāṃ vārāṇasīṃ kuru // BndP_2,67.40 //
mṛdunā cābhyupāyena ativīryaḥ sa pārthivaḥ /
tato gatvā nikuṃbhastu purīṃ vārāṇasīṃ purā // BndP_2,67.41 //
svapne saṃdarśayāmāsa maṅkanaṃ nāmato dvijam /
śreyaste 'haṃ kariṣyāmi sthānaṃ me rocayānagha // BndP_2,67.42 //
madrūpāṃ pratimāṃ kṛtvā nagaryante niveśaya /
tathā svapne yathā dṛṣṭaṃ sarvaṃ kāritavāndvijaḥ // BndP_2,67.43 //
nagarīdvāryanujñāpya rājānaṃ tu yathāvidhi /
pūjā tumahatī caiva nityameva prayujyate // BndP_2,67.44 //
gandhairdhūpaiśca vālyaiśca prekṣaṇīyestathaiva ca /
annapradānayuktaiśca hyatyadbhutamivābhavat // BndP_2,67.45 //
evaṃ saṃpūjyate tatra nityameva gaṇeśvaraḥ /
tato varasahasrāṇi nāgarāṇāṃ prayacchati // BndP_2,67.46 //
putrānhiraṇyamāyūṃṣi sarvakāmāṃstathaiva ca /
rājñastu mahiṣī śreṣṭā suyaśā nāma viśrutā // BndP_2,67.47 //
putrārthamāgatā sādhvī rājñā devī pracoditā /
pūjāṃ tu vipulāṃ kṛtvā devī putrānayācata // BndP_2,67.48 //
punaḥ punarathāgatya bahuśaḥ putrakāraṇāt /
na prayacchati putrāṃstu nikuṃbhaḥ kāraṇena tu // BndP_2,67.49 //
krudhyate yadi rājā tu tata kiñcitpravarttate /
atha dīrgheṇa kālena krodho rājānamāviśat // BndP_2,67.50 //
bhūtaṃ tvidaṃ maṃhaddvāri nāgarāṇāṃ prayacchati /
prītyā varāṃśca śataśo na kiñcinnaḥ prayacchati // BndP_2,67.51 //
māmakaiḥ pūjyate nityaṃ nagaryāṃ mama caiva tu /
sa yācitaśca bahuśo devyā me putrakāraṇāt // BndP_2,67.52 //
na dadāti ca putraṃ me kṛtaghno bahubhojanaḥ /
ato nārhati pūjā tu matsakāśātkathañcana // BndP_2,67.53 //
tasmāttu nāśayiṣyāmitasya sthānaṃ durātmanaḥ /
evaṃ tu sa viniścitya durātmā rājakilbiṣī // BndP_2,67.54 //
sthānaṃ gaṇapateśtasya nāśayāmāsa durmatiḥ /
bhagnamāyatanaṃ dṛṣṭvā rājānamaśapatprabhuḥ // BndP_2,67.55 //
yasmādvināparādhaṃ me tvayā sthānaṃ vināśitam /
akasmāttu purī śūnyā bhavitrīte narādhipa // BndP_2,67.56 //
tatastena tu śāpena śūnyā vārāṇasī tadā /
śaptvā purīṃ nikuṃbhastu mahādevamathānayat // BndP_2,67.57 //
śūnyāṃ purīṃ mahā devo nirmame padamātmanaḥ /
tulyāṃ devavibhūtyā tu devyāścaiva mahāmanāḥ // BndP_2,67.58 //
ramate tatra vai devī hyaiśvaryātsā tu vismitā /
devyā krīḍārthamīśāno devo vākyamathābravīt // BndP_2,67.59 //
nāhaṃ veśma vimokṣyāmi hyavimuktaṃ hi me gṛham /
prahasyaināmathovāca hyavimuktaṃ hi me gṛham /
nāhaṃ devi gamiṣyāmi tvanyatredaṃ vihāya vai // BndP_2,67.60 //
mayā saha ramasveha kṣetre bhāminyanuttame /
tasmāttadavimuktaṃ hi proktaṃ devena vai svayam // BndP_2,67.61 //
evaṃ vārāṇasī śaptā hyavimuktaṃ ca kīrttitā /
yasminvasedbhavo devaḥ sarvadevanamaskṛtaḥ // BndP_2,67.62 //
yugeṣu triṣu dharmātmā saha devyā maheśvaraḥ /
antarddhānaṃ kalau yāti tatpuraṃ tu mahātmanaḥ // BndP_2,67.63 //
antarhite pure tasminpurī sā vasate punaḥ /
evaṃ vārāṇasī śaptā niveśaṃ punarāgatā // BndP_2,67.64 //
bhadrasenasya putrāṇāṃ śatamuttamadhanvinām /
hatvā niveśayāmāsa divodāso narādhipaḥ // BndP_2,67.65 //
bhadrasenasya rājyaṃ tu hataṃ tena balīyasā /
bhadrasenasya putrastu durmado nāma nāmataḥ // BndP_2,67.66 //
divodāsena bāleti ghṛṇayā sa visarjitaḥ /
divodāsāddṛṣadvatyāṃ vīro jajñe pratarddanaḥ // BndP_2,67.67 //
tena putreṇa bālena prahṛtaṃ tasya vai punaḥ /
vairasyānta mahārāja tadā tena vidhitsatā // BndP_2,67.68 //
pratardanasya putrau dvau vatso gargaśca viśrutau /
vatsaputro hyalarkastu sannatistasya cātmajaḥ // BndP_2,67.69 //
alarkaṃ prati rājarṣiṃ śrokoṃ gītaḥ purātanaiḥ /
ṣaṣṭivarṣasahasrāṇi ṣaṣṭivarṣaśatāni ca // BndP_2,67.70 //
yuvā rūpeṇa saṃpanno hyalarkaḥ kāśisattamaḥ /
lopāmudrāprasādena paramāyuravāptavān // BndP_2,67.71 //
śāpasyānte mahābāhurhatvā kṣemakarākṣasam /
ramyāmāvāsayāmāsa purīṃ vārāṇasīṃ nṛpaḥ // BndP_2,67.72 //
sannaterapi dāyādaḥ sunītho nāma dhārmikaḥ /
sunīthasya tu dāyādaḥ kṣaimākhyo nāma dhārmikaḥ // BndP_2,67.73 //
kṣemasya ketumānputraḥ suketustasya cātmajaḥ /
suketutanayaścāpi dharmaketuriti śrutaḥ // BndP_2,67.74 //
dharmaketostu dāyādaḥ satyaketurmahārathaḥ /
satyaketusutaścāpi vibhurnāma prajeśvaraḥ // BndP_2,67.75 //
suvibhustu vibhoḥ putraḥ sukumārastataḥ smṛtaḥ /
sukumārasya putrastu dhṛṣṭaketuḥ sudhārmikaḥ // BndP_2,67.76 //
dhṛṣṭaketostu dāyādo veṇuhotraḥ prajeśvaraḥ /
veṇuhotrasutaścāpi gārgyo vai nāma viśrutaḥ // BndP_2,67.77 //
gārgyasya gargabhūmistu vaṃśo vatsasya dhīmataḥ /
brāhmaṇāḥ kṣatriyāścaiva tayoḥ putrāḥ sudhārmikāḥ // BndP_2,67.78 //
vikrāntā balavantaśca sihatulyaparākramāḥ /
ityete kāśyapāḥ proktā rajerapi nibodhata // BndP_2,67.79 //
rajeḥ putraśatānyāsanpañca vīryavato bhuvi /
rājeyamiti vikhyātaṃ kṣatra siṃdrabhayāvaham // BndP_2,67.80 //
tadā devāsure yuddhe samutpanne sudāruṇe /
devāścaivāsurāścaiva pitāmahamathābruvan // BndP_2,67.81 //
āvayorbhagavanyuddhe vijetā ko bhaviṣyati /
brūhi naḥ sarvalokeśa śrotumicchāmahe vayam // BndP_2,67.82 //
brahmovāca /
yeṣāmarthāya saṃgrāme rajirāttāyudhaḥ prabhuḥ /
yotsyate te vijaṣyante trīṃllokānnātra saṃśayaḥ // BndP_2,67.83 //
rajiryatastato lakṣmīryato lakṣmīstato dhṛtiḥ /
yato dhṛtistato dharmo yato dharmastato jayaḥ // BndP_2,67.84 //
te devā dānavāḥ sarve tataḥ śrutvā rajerjayam /
abhyayurjayamicchantaḥ stuvanto rājasattamam // BndP_2,67.85 //
te hṛṣṭamanasaḥ sarve rājānaṃ devadānavāḥ /
ūcurasmajjayāya tvaṃ gṛhāma varakārmukam // BndP_2,67.86 //
rajiruvāca
ahaṃ jeṣyāmi bho daityā devāñccha krapurogamān /
indro bhavāmi dharmātmā tato yotsye raṇājire // BndP_2,67.87 //
dānavā ūcuḥ
asmākamindraḥ prahlādastasyārthe vijayāmahe /
asmintu samaye rājaṃstiṣṭhethā devanodite // BndP_2,67.88 //
sa tatheti bruvanneva devairapyabhinoditaḥ /
bhaviṣyasīṃdro jitveti devairapi nimantritaḥ // BndP_2,67.89 //
jaghāna dānavānsarvānye 'vadhyā vajrapāṇayaḥ /
sa vipranaṣṭāṃ devānāṃ paramaśrīḥ śriyaṃ vaśī // BndP_2,67.90 //
nihatya dānavānsarvā nājahāra rajiḥ prabhuḥ /
taṃ tathāha rajiṃ tatra devaiḥ saha śatakratuḥ // BndP_2,67.91 //
rajiputro 'hamityuktvā punarevābrahavīdvacaḥ /
indro 'si rājandevānāṃ sarveṣāṃ nātra saṃśayaḥ // BndP_2,67.92 //
yasyāhamindraḥ putraste khyātiṃ yāsyāmi śatruhan /
sa tu śakravacaḥ śrutvā vañcitastena māyayā // BndP_2,67.93 //
tathetyevāha vai rājā prīyamāṇaḥ śatakratum /
tasmiṃstu devasadṛśe divaṃ prāpte mahīpatau // BndP_2,67.94 //
dāyādyamindrādā jahnurācāryatanayā rajeḥ /
tāni putraśatānyasya tacca sthānaṃ śacīpateḥ // BndP_2,67.95 //
samākrāmanta bahudhā svargalokaṃ triviṣṭapam /
tataḥ kāle bahutithe samatīte mahābalaḥ // BndP_2,67.96 //
hatarājyo 'bravīcchakro hatabhāgo bṛhaspatim /
badarī phalamātraṃ vai puroḍāśaṃ vidhatsva me // BndP_2,67.97 //
brahmarṣe yena tiṣṭheyaṃ tejasāpyāyitastataḥ /
brahmankṛśo 'haṃ vimanā tdṛtarājyo hṛtāsanaḥ // BndP_2,67.98 //
hataujā durbalo yuddhe rajiputreḥ prasīda me /
bṛhaspatiruvāca
yadyevaṃ coditaḥśakra tvayāsyāṃ pūrvameva hi // BndP_2,67.99 //
nābhaviṣyattvatpriyārthamakarttavyaṃ mamānagha /
prayatiṣyāmi devendra tvaddhitārthaṃ mahādyute // BndP_2,67.100 //
yajñabhāgaṃ ca rājyaṃ ca acirātpratipatsyase /
tathā śakra gamiṣyāmi mā bhūtte viklavaṃ manaḥ // BndP_2,67.101 //
tataḥ karma cakārāsya tejaḥsaṃvarddhanaṃ mahat /
teṣāṃ ca buddhisaṃmohamakarodbuddhisattamaḥ // BndP_2,67.102 //
te yadā tu susaṃmūḍā rāgānmatto vidharmiṇaḥ /
brahmadviṣaśca saṃbṛttā hatavīryaparākramāḥ // BndP_2,67.103 //
tato lebhe 'suraiśvaryamaindrasthānaṃ tathottamam /
hatvā rajisutānsarvānkāmakrodhaparāyaṇān // BndP_2,67.104 //
ya idaṃ cyavanaṃ sthānātpratiṣṭhāṃ ca śatakratoḥ /
śṛṇuyācchrāvayedvāpi na sa daurātmyamāpnuyāt // BndP_2,67.105 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde dhanvantarisaṃbhavādivarṇanaṃ nāma saptaṣaṣṭitamo 'dhyāyaḥ // 67//


_____________________________________________________________


ṛṣaya ūcuḥ
marutena kathaṃ kanyā rājñe dattā mahātmanā /
kiṃvīryāśca mahātmāno jātā marutakanyayā // BndP_2,68.1 //
sūta uvāca
āharatsa marutsomamannakāmaḥ prajeśvaraḥ /
māsimāsi mahātejāḥ ṣaṣṭisaṃvatsarānnṛpa // BndP_2,68.2 //
tena te marutastasya marutsomena toṣitāḥ /
akṣayyānnaṃ daduḥ prītāḥ sarvakāmaparicchadam // BndP_2,68.3 //
annaṃ tasya sakṛdbhuktamahorātraṃ na kṣīyate /
koṭiśo dīya mānaṃ ca sūryasyodayanādapi // BndP_2,68.4 //
mitrajyotestu kanyāyā maritasya ca dhīmataḥ /
tasmājjātā mahāsattvā dharmajñā mokṣadarśinaḥ // BndP_2,68.5 //
saṃnyasya gṛhadharmāṇi vairāgyaṃ samupasthitāḥ /
yatidharmamavāpyeha brahmabhūyāya te gatāḥ // BndP_2,68.6 //
anenasaḥ suto jātaḥ kṣatradharmaḥ pratāpavān /
kṣatradharmasuto jātaḥ pratipakṣo mahātapāḥ // BndP_2,68.7 //
pratipakṣasutaścāpi sṛṃjayo nāma viśrutaḥ /
sṛṃjayasya jayaḥ putro vijayastasya jajñivān // BndP_2,68.8 //
vijayasya jayaḥ putrastasya haryaśvakaḥ smṛtaḥ /
iryaśvasya suto rājā sahadevaḥ pratāpavān // BndP_2,68.9 //
sahadevasya dharmātmā ahīna iti viśrutaḥ /
ahīnasya cayatsenastasya putro 'tha saṃkṛtiḥ // BndP_2,68.10 //
saṃkṛterapi dharmātmā kṛtadharmā mahāyaśāḥ /
ityete kṣatradharmāṇo nahuṣasya nibodhata // BndP_2,68.11 //
nahuṣasya tu dāyādāḥ ṣaḍindropamatejasaḥ /
yatiryayātiḥ saṃyātirāyatirviyatiḥ kṛtiḥ // BndP_2,68.12 //
yatirjyeṣṭhastu teṣāṃ vai yayātistu tato 'varaḥ /
kākutsthakanyāṃ gāṃ nāma lebhe patnīṃ yatistadā // BndP_2,68.13 //
sa yatirmokṣamāsthāya brahmabhūto 'bhavanmuniḥ /
teṣāṃ madhye tu pañcānāṃ yayātiḥ pṛthivīpatiḥ // BndP_2,68.14 //
devayānīmuśanasaḥ sutāṃ bhāryāmavāpa ha /
śarmiṣṭhāmāsurīṃ caiva tanayāṃ vṛṣaparvaṇaḥ // BndP_2,68.15 //
yaduṃ ca turvasuṃ caiva devayāno vyajāyata /
druhyuṃ cānuṃ ca pūruṃ ca śarmiṣṭhā vārṣaparvaṇī // BndP_2,68.16 //
ajījananmahāvīryānsutāndevasutopamān /
rathaṃ tasmai dadau śakraḥ prītaḥ paramabhāsvaram // BndP_2,68.17 //
asaṃgaṃ kāñcanaṃ divyamakṣayau ca maheṣudhī /
yuktaṃ manojavairaśvairyena kanyāṃ samudvahat // BndP_2,68.18 //
sa tena rathamukhyena jigāya satataṃ mahīm /
yayātiryudhi durddharṣo devadānavamānavaiḥ // BndP_2,68.19 //
pauravāṇāṃ nṛpāṇāṃ ca sarveṣāṃ so 'bhavadrathī /
yāvatsudeśaprabhavaḥ kauravo janamejayaḥ // BndP_2,68.20 //
kuroḥ pautrasya rājñaratu rājñaḥ pārīkṣitasya ha /
jagāma saratho nāśaṃ śāpādgārgyasya dhīmataḥ // BndP_2,68.21 //
gārgyasya hi sutaṃ bālaṃ sa rājā janamejayaḥ /
durbuddhirhiṃsayā māsa lohagandhī narādhipaḥ // BndP_2,68.22 //
sa lohagandhī rājarṣiḥ paridhāvannitastataḥ /
paurajānapadaistyakto na lebhe śarma karhicit // BndP_2,68.23 //
tataḥ sa duḥkhasaṃtapto nālabhatsaṃvidaṃ kvacita /
sa prāyācchaunakamṛṣiṃ śaraṇaṃ vyathitastadā // BndP_2,68.24 //
indrotonāma vikhyāto yo 'sau muni rudāradhīḥ /
yojayāmāsa caindrotaḥ śaunako janamejayam // BndP_2,68.25 //
aśvamedhena rājānaṃ pāvanārthaṃ dvijottamāḥ /
sa lohagandho vyanaśatta syāvabhṛthametya ha // BndP_2,68.26 //
sa vai divyo rathastasmādvasoścedipatestathā /
dattaḥ śakrena tuṣṭena lebhe tasmādbṛhadrathaḥ // BndP_2,68.27 //
tato hatvā jarāsaṃdhaṃ bhīmastaṃ rathamuttamam /
pradadau vāsudevāya prītyā kauravanandanaḥ // BndP_2,68.28 //
sa jarāṃ prāpya rājarṣiryayātirnahuṣātmajaḥ /
putraṃ śreṣṭaṃ variṣṭhaṃ ca yadumityabravīdvacaḥ // BndP_2,68.29 //
jarāvalī ca māṃ tāta palitāni ca paryayuḥ /
kāvyasyośanasaḥ śāpānna ca tṛpto 'smi yauvane // BndP_2,68.30 //
tvaṃ yado pratipadyasva pāpmānaṃ jarayā saha /
jarāṃ me pratigṛhṇīṣva taṃ yaduḥ pratyuvāca ha // BndP_2,68.31 //
anirdiṣṭā hi me bhikṣā brāhmaṇasya pratiśrutā /
sā tu vyāyāmasādhyā vai na grahīṣyāmi te jarām // BndP_2,68.32 //
jarāyāṃ bahavo doṣāḥ pānabhojanakāritāḥ /
tasmājjarāṃ na te rājangrahītumahamutsahe // BndP_2,68.33 //
sitaśmaśrudharo dīno jarayā śithilīkṛtaḥ /
valīsaṃtatagātraśca nirāśo durbalākṛtiḥ // BndP_2,68.34 //
aśaktaḥ kāryakaraṇe paribūtastu yauvane /
sahopavītibhiścaiva tāṃ jarāṃ nābhikāmaye // BndP_2,68.35 //
saṃti te bahavaḥ putrā mattaḥ priyatarā nṛpa /
pratigṛhṇantu dharmajña putramanyaṃ vṛṇīṣva vai // BndP_2,68.36 //
sa evamukto yadunā dīvrakopasamanvitaḥ /
uvāca vadatāṃ śreṣṭo jyeṣṭhaṃ taṃ garhayansutam // BndP_2,68.37 //
āśramaḥ kastavānyo 'sti ko vā dharmavidhistava /
māmanādṛtya durbuddhe yadahaṃ tava deśikaḥ // BndP_2,68.38 //
evamuktvā yaduṃ rājā śaśāpainaṃ sa manyumān /
yastvaṃ me tdṛdayājjāto vayaḥ svaṃ na prayacchasi // BndP_2,68.39 //
tasmānna rājyabhāṅmūḍha prajā te vai bhaviṣyati /
turvaso pratipadyasva pāpmānaṃ jarayā saha // BndP_2,68.40 //
turvasuruvāca
na kāmaye jarāṃ tāta kāmabhogapraṇāśinīm /
jarāyāṃ bahavo doṣāḥ pānabhojana kāritāḥ // BndP_2,68.41 //
tasmājjarāṃ na te rājangrahītumahamutsahe /
yayātiruvāca
yastvaṃ me tdṛdayājjāto vayaḥ svaṃ na prayacchasi // BndP_2,68.42 //
tasmātprajānu vicchedaṃ turvaso tava yāsyati /
saṃkīrṇeṣu ca dharmeṇa pratilomanareṣu ca // BndP_2,68.43 //
piśitāśiṣu cānyeṣu mūḍha rājā bhaviṣyasi /
gurudāraprasakteṣu tiryagyonigateṣu vā /
vāsaste pāpa mleccheṣu bhaviṣyati na saṃśayaḥ // BndP_2,68.44 //
sūta uvāca
evaṃ tu turvasuṃśaptvā yayātiḥ sutamātmanaḥ // BndP_2,68.45 //
śarmiṣṭhāyāḥ sutaṃ druhyumidaṃ vacanamabravīt /
druhyo tvaṃ pratipadyasva varṇarūpavināśinīm // BndP_2,68.46 //
jarā varṣasahasraṃvai yauvanaṃ svaṃ dadasva me /
pūrṇe varṣasahasre te pratidāsyāmi yauvanam // BndP_2,68.47 //
svaṃ cādāsyāmi bhūyo 'haṃ pāpmānaṃ jarayā saha /
druhyuruvāca
nāroheta rathaṃ nāśvaṃ jīrṇo bhuṅkte na ca striyam /
na sukhaṃ cāsya bhavati na jarāṃ tena kāmaye // BndP_2,68.48 //
yayātiruvāca
yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi // BndP_2,68.49 //
tasmāddruhyo priyaḥ kāmo na te saṃpatsyate kvacit /
nauplavottarasaṃcārastava nityaṃ bhaviṣyati // BndP_2,68.50 //
arājā rājavaṃśastvaṃ tatra nityaṃ vasiṣyasi /
ano tvaṃ pratipādyasva pāpmānaṃ jarayā saha // BndP_2,68.51 //
evaṃ varṣasahasraṃ tu careyaṃ yauvanena te /
anuruvāca
jīrṇaḥ śiśurivāśakto jarayā hyaśuciḥ sadā /
na juhoti sa kāle 'gniṃ tāṃ jarāṃ nābhikāmaye // BndP_2,68.52 //
yayātirūvāca /
yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi // BndP_2,68.53 //
jarādoṣa stvayokto 'yaṃ tasmāttvaṃ pratipatsyase /
prajā ca yauvanaṃ prāptā vinaśiṣyatyano tava // BndP_2,68.54 //
agnipraskandanaparāstvaṃ vāpyevaṃ bhaviṣyasi /
pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha // BndP_2,68.55 //
jarāvalī ca māṃ tāta palitāni ca paryayuḥ /
kāvyasyośanasaḥ śāpānna ca tṛpto 'smiyauvane // BndP_2,68.56 //
kañcitkālaṃ careyaṃ vai viṣayānvayasā tava /
pūrṇe varṣasahasre te pratidāsyāmi yauvanam // BndP_2,68.57 //
svaṃ caiva pratipatsye 'haṃ pāpmānaṃ jarayā saha /
sūta uvāca
evamuktaḥ pratyuvāca putraḥ pitaramañjasā // BndP_2,68.58 //
yathā tu manyase tāta kariṣyāmi tathaiva ca /
pratipatsye ca te rājanpāpmānaṃ jarayā saha // BndP_2,68.59 //
gṛhāṇa yauvanaṃ mattaścara kāmānyathepsitān /
jarayāhaṃ praticchanno vayorūpadharastava // BndP_2,68.60 //
yauvanaṃ bhavate dattvā cariṣyāmi yathārthavat /
yayātiruvāca
pūro prīto 'smi bhadraṃ te prītaścedaṃ dadāmi te // BndP_2,68.61 //
sarvakāmasamṛddhā te prajā rājye bhaviṣyati /
sūta uvāca
pūroranumato rājā yayātiḥ svajarāṃ tataḥ // BndP_2,68.62 //
saṃkrāmayāmāsa tadā prāsādadbhārgavasya tu /
gauraveṇātha vayasā yayātirnahuṣātmajaḥ // BndP_2,68.63 //
prītiyukto naraśreṣṭhaścacāra viṣayānsvakān /
yathākāmaṃ yathotsāhaṃ yathākālaṃ yathāsukham // BndP_2,68.64 //
dharmāvirodhī rājendro yathāśakti sa eva hi /
devānatarpayadyajñaiḥ pitṝñśrāddhaistathaiva ca // BndP_2,68.65 //
dārānanugrahairiṣṭaiḥ kāmaiśca dvijasattamān /
atithīnannapānaiśca vaiśyaṃśca paripālanaiḥ // BndP_2,68.66 //
ānṛśaṃsyena śūdrāṃśca dasyūnsaṃnigraheṇa ca /
dharmeṇa ca prajāḥ sarvā yathāvadanurañjayat // BndP_2,68.67 //
yayātiḥ pālayāmāsa sākṣādindra ivāparaḥ /
sa rājā siṃhavikrānto yuvā viṣayagocaraḥ // BndP_2,68.68 //
avirodhena dharmasya cacāra sukhamuttamam /
sa mārgamāṇaḥ kāmānāmataddoṣanidarśanāt // BndP_2,68.69 //
viśvācyā sahito reme vaibrāje nandane vane /
apaśyatsa yadā tānvai varddhamānānnṛpastadā // BndP_2,68.70 //
gatvā pūroḥ sakāśaṃ vai svāṃ jarāṃ pratyapadyata /
saṃprāpya sa tu tānkāmāṃstṛptaḥ khinnaśca pārthivaḥ // BndP_2,68.71 //
kālaṃ varṣasahasraṃ vai sasmāra manujādhipaḥ /
parisaṃkhyāya kāle ca kalāḥ kāṣṭhāstathaiva ca // BndP_2,68.72 //
pūrṇaṃ matvā tataḥ kālaṃ pūruṃ putramuvāca ha /
yathā sukhaṃ yathotsāhaṃ yathākālamarindama // BndP_2,68.73 //
sevitā viṣayaḥ putra yauvanena mayā tava /
pūro prīto 'smi bhadraṃ te gṛhāṇa tvaṃ svayauvanam // BndP_2,68.74 //
rājyaṃ ca tvaṃ gṛhāṇedaṃ tvaṃ hi me priyakṛtsutaḥ /
pratipede jarāṃ rājā yayātirnahuṣātmajaḥ // BndP_2,68.75 //
yauvanaṃ pratipede ca pūruḥ svaṃ punarātmanaḥ /
abhiṣektukāmaṃ ca nṛpaṃ pūruṃ putraṃ kanīyasam // BndP_2,68.76 //
brāhmaṇapramukhā varṇā idaṃ vacanamabruvan /
kathaṃ śukrasya naptāraṃ devayānyāḥ sutaṃ prabho // BndP_2,68.77 //
jyeṣṭhaṃ yadumatikramya rājyaṃ dāsyasi pūrave /
yadurjyeṣṭhastava suto jātastamanudaturvasuḥ // BndP_2,68.78 //
śarmiṣṭhāyāḥ suto druhyustato 'nuḥ pūrureva ca /
kathaṃ jyeṣṭhānatikramya kanīyānrājyamarhati /
sutaḥ saṃbodhayāmastvāṃ dharmaṃ samanupālaya // BndP_2,68.79 //
yayātiruvāca
brāhmaṇapramukhā varṇāḥ sarve śṛṇvantu me vacaḥ // BndP_2,68.80 //
jyeṣṭhaṃ prati yathā rājyaṃ na deyaṃ me kathañcana /
mātāpitrorvacanakṛdvīraḥ putraḥ praśasyate // BndP_2,68.81 //
mama jyeṣṭhena yadunā niyogo nānupālitaḥ /
pratikūlaḥ pituryaśca na sa putraḥ satāṃmataḥ // BndP_2,68.82 //
sa putraḥ putravadyaśca varttate pitṛmātṛṣu /
yadunāhamavajñātastathā turvasunāpi ca // BndP_2,68.83 //
druhyunā cānunā caiva mayyavajñā kṛtā bhṛśam /
pūruṇā tu kṛtaṃ vākyaṃ mānitaśca viśeṣataḥ // BndP_2,68.84 //
kanīyānmama dāyādo jarā yena dhṛtā mama /
sarve kāmā mama kṛtāḥ pūruṇā puṇyakāriṇā // BndP_2,68.85 //
śukreṇa ca varo dattaḥ kāvyenośanasā svayam /
putro yastvānuvartteta sa rājā tu mahāmate // BndP_2,68.86 //
prajā ūcuḥ
bhavato 'numato 'pyevaṃ pūrū rājye 'bhiṣicyatām /
yaḥ putro guṇasaṃpanno mātāpitrorhitaḥ sadā // BndP_2,68.87 //
sarvamarhati kalyāṇaṃ kanīyānapi sa prabhuḥ /
arhe 'sya pūrū rājyasya yaḥ priyaḥ priyakṛttava // BndP_2,68.88 //
varadānena śukrasya na śakyaṃ vaktumuttaram /
paurajāna padaistuṣṭairityukte nāhuṣastadā // BndP_2,68.89 //
abhiṣicya tataḥ pūruṃ sa rājye sutamātmanaḥ /
diśi dakṣiṇapūrvasyāṃ turvasuṃ tu nyaveśayat // BndP_2,68.90 //
dakṣiṇāparato rājā yaduṃ jyeṣṭhaṃ nyaveśayat /
pratīcyāmuttarasyāṃ ca druhyuṃ cānuṃ ca tāvubhau // BndP_2,68.91 //
saptadvīpāṃ yayātistu jitvā pṛthvīṃ sasāgarām /
vyabhajatpañcadhā rājā putrebhyo nāhuṣastadā // BndP_2,68.92 //
tairiyaṃ pṛthivī sarvā saptadvīpā sapattanā /
yathāpradeśaṃ dharmajñairdharmeṇa pratipānyate // BndP_2,68.93 //
evaṃ vibhajya pṛthivīṃ putrebhyo nāhuṣastadā /
putrasaṃkrāmitaśrīstu prītimā nabhavannṛpaḥ // BndP_2,68.94 //
dhanurnyasya pṛṣatkāṃśca rājyaṃ caiva suteṣu tu /
prītimānabhavadrājā bhāramāveśya bandhuṣu // BndP_2,68.95 //
atra gāthā mahārājñā purā gītā yayātinā /
yābhiḥ pratyāharetkāmātkūrmauṃ'gānīva sarvaśaḥ // BndP_2,68.96 //
na jātu kāmaḥ kāmānamupabhogena śāmyati /
haviṣā kṛṣṇavartmeva bhūya evābhivarddhate // BndP_2,68.97 //
yatpṛthivyāṃ vrīhiyavaṃ hiraṇyaṃ paśavaḥ striyaḥ /
nālamekasya tatsarvamiti paśyanna muhyati // BndP_2,68.98 //
yadā na kurute bhāvaṃ sarvabhūteṣvamaṅgalam /
karmaṇā manasā vācā brahma saṃpadyate tadā // BndP_2,68.99 //
yadā parānna bibheti yadānyasmānna bibhyati /
yadā necchati na dveṣṭi brahma saṃpadyate tadā // BndP_2,68.100 //
yā dustyajā durmatibhiryā na jīryati jīryataḥ /
yaiṣā prāṇāntiko rogastāṃ tṛṣṇāṃ tyajataḥ sukham // BndP_2,68.101 //
jīryanti jīryataḥ keśā dantā jīryanti jīryataḥ /
jīvitāśā dhanāśā ca jīryato 'pi na jīryati // BndP_2,68.102 //
yacca kāmasukhaṃ loke yaccha divyaṃ mahatsukham /
kṛṣṇākṣayasukhasyaitatkalāṃ narhanti ṣoḍaśīm // BndP_2,68.103 //
evamuktvā sa rājarṣiḥ sadāraḥ prasthito vanam /
bhṛgutuṅge tapastaptvā tatraiva ca mahāyaśāḥ // BndP_2,68.104 //
pālayitvā vrataṃ cārṣaṃ tatraiva svarga māptavān /
tasya vaṃśāstu pañcaite puṇyā devarṣisatkṛtāḥ // BndP_2,68.105 //
yairvyāptā pṛthivī kṛtsnā sūryasyeva gabhastibhiḥ /
dhanyaḥ prajāvā nāyuṣmānkīrttimāṃśca bhavennaraḥ // BndP_2,68.106 //
yayāteścāritaṃ sarvaṃ paṭhañchṛṇvandvijottamāḥ // BndP_2,68.107 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde aṣṭaṣaṣṭitamo 'dhyāyaḥ // 68//


_____________________________________________________________


sūta uvāca
yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ /
vistareṇānupūrvyā ca gadato me nibodhata // BndP_2,69.1 //
yadoḥ putrā babhūvurhi pañca devasutopamāḥ /
sahasrajidatha śreṣṭhaḥ kroṣṭurnīloñjiko laghuḥ // BndP_2,69.2 //
sahasrajitsutaḥ śrīmāñchatajinnāma pārthivaḥ /
śatajittanayāḥ khyātastrayaḥ paramadhārmikāḥ // BndP_2,69.3 //
haihayaśca hayaschaiva rājā veṇu hayastathā /
haihayasya tu dāyādo dharmanetra iti śrutaḥ // BndP_2,69.4 //
dharmanetrasya kuntistu saṃkṣeyastasya cātmajaḥ /
saṃjñeyasya tu dāyādo mahiṣmānnāma pārthivaḥ // BndP_2,69.5 //
āsīnmahiṣmataḥ putro bhadramenaḥ pratāpavān /
vārāṇasyadhipo rājā kathitaḥ pūrva eva hi // BndP_2,69.6 //
bhadra senasya dāyādo durmado nāma pārthivaḥ /
durmadasyasuto dhīmānkanako nāma viśrutaḥ // BndP_2,69.7 //
kanakasya tu dāyādāścatvāro lokaviśrutāḥ /
kṛtavīryaḥ kṛtāgniśca kṛtavarmā tathaiva ca // BndP_2,69.8 //
kṛtaujāśca caturtho 'bhūtkṛtavīryātmajor'junaḥ /
jajñe bāhusahasreṇa saptadvīpeśvaro nṛpaḥ // BndP_2,69.9 //
sa hi varṣāyutaṃ taptvā tapaḥ paramaduścaram /
dattamārādhayāmāsa kārttavīryo 'trisaṃbhavam // BndP_2,69.10 //
tasmai datto varānprādācca turo bhūritejasaḥ /
pūrvaṃ bāhusahasraṃ tu sa vavre prathamaṃ varam // BndP_2,69.11 //
adharmaṃ dhyāyamānasya sahasāsmānnivāraṇam /
dharmeṇa pṛthivīṃ jitvā dharmeṇaivānupālanam // BndP_2,69.12 //
saṃgrāmāṃstu bahuñjitvā hatvā cārīnsahasraśaḥ /
saṃgrāme yudhyamānasya vadhaḥ syātpradhane mama // BndP_2,69.13 //
teneyaṃ pṛthivī kṛtsnā saptadvīpā sapattanā /
saptodadhiparikṣiptā kṣatreṇa vidhinā jitā // BndP_2,69.14 //
tasya bāhusahasraṃ tu yudhyataḥ kilayogataḥ /
yogo yogeśvarasyeva prādurbhavati māyayā // BndP_2,69.15 //
tena saptasu dvīpeṣu saptayajñaśatāni vai /
kṛtāni vidhinā rājñā śrūyate munisattamāḥ // BndP_2,69.16 //
sarve yajñā mahābāhostasyāmanbhūritejasaḥ /
sarve kāñcanavedīkāḥ sarve yūpaiśca kāñcanaiḥ // BndP_2,69.17 //
sarvairdevairmahābhāgai rvimānasthairalaṅkṛtāḥ /
gandharvairapsarobhiśca nityamevopaśobhitāḥ // BndP_2,69.18 //
tasya rājño jagau gāthāṃ gandharvo nāradastadā /
caritaṃ tasya rājarṣermahimānaṃ nirīkṣya ca // BndP_2,69.19 //
na nūnaṃ kārttavīryasya gatiṃ yāsyanti mānavāḥ /
yajñairdānaistapobhiśca vikrameṇa śrutena ca // BndP_2,69.20 //
dvīpeṣu saptasu sa vai dhanvī khaḍgī śārāsanī /
rathī rājā sānucaro yogāccaivānudṛśyate // BndP_2,69.21 //
anaṣṭadravyatā cāsīnna kleśo na ca vibhramaḥ /
prabhāveṇa mahārājñaḥ prajā dharmeṇa rakṣitaḥ // BndP_2,69.22 //
pañcāśītisahasrāṇi varṣāṇāṃ sa narādhipaḥ /
sa sarvaratnabhāksa mrāṭ cakravartī babhūva ha // BndP_2,69.23 //
sa eṣa paśupālo 'bhūtkṣetrapālastathai va ca /
sa eva vṛṣṭyā parjanyo yogitvādarjuno 'bhavat // BndP_2,69.24 //
sa ve bāhusahasreṇa jyāghātakaṭhinena ca /
bhāti raśmisahasreṇa śāradenaiva bhāskaraḥ // BndP_2,69.25 //
sa hi nāgasahakreṇa māhiṣmatyāṃ narādhipaḥ /
karkoṭakasabhāṃ jitvā purīṃ tatra nyaveśayat // BndP_2,69.26 //
sa vai vegaṃ samudrasya prāvṛṭkāleṃbujekṣaṇaḥ /
krīḍanneva sukhodvignaḥ prāvṛṭkālaṃ cakāra ha // BndP_2,69.27 //
lulitā krīḍatā tena hemasragdāmamālinī /
ūrmimuktārttasannādā śaṅkitābhyeti narmadā // BndP_2,69.28 //
purā bhuja sahasreṇa sa jagāhe mahārmavam /
cakārodvṛttavelaṃ tamakāle mārutoddhatam // BndP_2,69.29 //
tasya bāhusahasreṇa kṣobhyamāṇe mahodadhau /
bhavanti līnā niśceṣṭāḥ pātālasthā mahāsurāḥ // BndP_2,69.30 //
cūrṇīkṛtamahāvīcilīnamīnamahāviṣam /
patitāviddhaphenaughamāvarttakṣiptadussaham // BndP_2,69.31 //
cakāra kṣobhayanrājā doḥsahasreṇa sāgaram /
devāsuraparikṣiptaṃ kṣīrodamiva sāgaram // BndP_2,69.32 //
mandarakṣobhaṇabhrāntamamṛtotpatti hetave /
sahasā vidrutā bhītā bhīmaṃ dṛṣṭvā nṛpottamam // BndP_2,69.33 //
niścitaṃ natamūrddhāno babhūvuśca mahoragāḥ /
sāyāhne kadalīkhañca nivātestamitā iva // BndP_2,69.34 //
jyāmāropya dṛḍhe cāpe sāyakaiḥ pañcabhiḥ śataiḥ /
laṅkeśaṃ mohayitvā tu sabalaṃ rāvaṇaṃ balāt // BndP_2,69.35 //
nirjitya vaśamānīya māhiṣmatyāṃ babandha tam /
tato gatvā pulastyastamarjunaṃ ca prasādhayat // BndP_2,69.36 //
mumoca rājā paulastyaṃ pulastyenā nuyācitaḥ /
tasya bāhusahasrasya babhūva jyātalasvanaḥ // BndP_2,69.37 //
yugānteṃbudavṛndasya sphuṭitasyāśaneriva /
aho mṛdhe mahāvīryo bhārgavastasya yo 'cchinat // BndP_2,69.38 //
mṛdhe sahasraṃ bāhunāṃ hematālavanaṃ yathā /
tṛṣitena kadācitsa bhikṣitaścitrabhānunā // BndP_2,69.39 //
saptadvīpāṃścitrabhānoḥ prādadbhikṣāṃ viśāṃpatiḥ /
purāṇi ghoṣāngrāmāṃśca pattanāni ca sarvaśaḥ // BndP_2,69.40 //
jajvāla tasya bāṇeṣu citrābhānurdidhakṣayā /
sa tasya puruṣendrasya pratāpena mahāyaśāḥ // BndP_2,69.41 //
dadāha kārttavīryasya śailāṃścāpi vanāni ca /
sa śūnyamāśramaṃ sarvaṃ varuṇasyātmajasya vai // BndP_2,69.42 //
dadāha savanāṭopaṃ citrabhānuḥ sa haihayaḥ /
yaṃ lebhe varuṇaḥ putraṃ purā bhāsvantamuttamam // BndP_2,69.43 //
vasiṣṭhanāmā sa muniḥ khyāta āpava ityuta /
tatrāpavastadā krodhādarjunaṃ śaptavānvibhuḥ // BndP_2,69.44 //
yasmānnavarjitamidaṃ vanaṃ te mama haihaya /
tasmātte duṣkaraṃ karma kṛtamanyo haniṣyati // BndP_2,69.45 //
arjuno nāma kainteyaḥ sa ca rājā bhaviṣyati /
arjunaṃ ca mahāvīryo rāmaḥ praharatāṃ varaḥ // BndP_2,69.46 //
chittvā bāhusahasraṃ vai pramathya tarasā balī /
tapasvī brāhmaṇaścaiva vadhiṣyati mahābalaḥ // BndP_2,69.47 //
tasya rāmastadā hyāsīnmṛtyuḥ śāpena dhīmataḥ /
rājñā tena varaścaiva svayameva vṛtaḥ purā // BndP_2,69.48 //
tasya putraśataṃ tvāsītpañca tatra mahārathāḥ /
kṛtāstrā balinaḥ śūrā dharmātmāno yaśasvinaḥ // BndP_2,69.49 //
śūraśca śūrasenaśca vṛṣāsyo vṛṣa eva ca /
jayadhvajo vaṃśakarttā avantiṣu viśāṃpatiḥ // BndP_2,69.50 //
jayadhvajasya putrastu tālajaṅghaḥ pratāpavān /
tasya putraśataṃ tvevaṃ tālajaṅghā itiśrutam // BndP_2,69.51 //
teṣāṃ pañca gaṇāḥ khyātā haihayānāṃ mahātmanām /
vītihotrāśca saṃjātā bhojāścāvantayastathā // BndP_2,69.52 //
tuṇḍikerāśca vikrāntāstālajaṅghāstathaiva ca /
vītihotrasutaścāpi ananto nāma pārthivaḥ // BndP_2,69.53 //
durjayastasya putrastu babhūvāmitrakarśanaḥ /
anaṣṭa dravyatā caiva tasya rājño babhūva ha // BndP_2,69.54 //
prabhāveṇa mahārājaḥ prajāstāḥ paryapālayat /
na tasya vittanāśaḥ syānnaṣṭaṃ pratilabhecca saḥ // BndP_2,69.55 //
kārttavīryasya yo janma kathayediha dhīmataḥ /
varddhante vibhavāśśaśvaddharmaścāsya vivarddhate // BndP_2,69.56 //
yathā yaṣṭā yathā dātā tathā svarge mahīpate // BndP_2,69.57 //


iti śrībrahmāṇḍe mahopurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde bhārgavacarite kārttavīryasaṃbhavo nāma ekonasaptatitamo 'dhyāyaḥ


_____________________________________________________________



ṛṣaya ūcuḥ
kimarthaṃ tu vanaṃ dagdhamāpavasya mahātmanaḥ /
kārttavīryeṇa vikramya tannaḥ prabrūhi pṛcchatām // BndP_2,70.1 //
rakṣitā satu rājarṣiḥ prajānāmiti naḥ śrutam /
kathaṃ sarakṣitā bhūtvā nāśayeta tapovanam // BndP_2,70.2 //

[verses 2,70.3 - 49 not available at present]


_____________________________________________________________


sūta uvāca
sāttvatājjajñire putrāḥ kauśalyāyāṃ mahābalāḥ /
bhajamāno bhajirddivyo vṛṣṇirdevāvṛdho 'ndhakaḥ // BndP_2,71.1 //
mahābhojaśca vikhyāto brahmaṇyassatyasaṃgaraḥ /
teṣāṃ hi sargāścatvāraḥ śṛṇudhvaṃ vistareṇa vai // BndP_2,71.2 //
bhajamānasya sṛṃjayyo bāhyakā copavāhyakā /
sṛṃja yasya sute dve tu bāhyake te udāvahat // BndP_2,71.3 //
tasya bhārye bhaginyau te prasūte tu sutānbahūn /
nimlociḥ kiṅkaṇaścaiva dhṛṣṭiḥ para purañjayaḥ // BndP_2,71.4 //
te bāhyakāyā sṛṃjayyā bhajamānādvijajñire /
ayutājitsahasrājicchatājiditi nāmataḥ // BndP_2,71.5 //
bāhyakāyāṃ bhaginyāṃ te bhajamānādvijajñire /
teṣāṃ devāvṛdho rājā cacāra paramaṃ tapaḥ /
putraḥ sarvaguṇopeto mama bhūyāditi sma ha // BndP_2,71.6 //
saṃyojyā tmānamevaṃ sa parṇāśajalamaspṛśat // BndP_2,71.7 //
sā copasparśanāttasya cakāra priyamāpagā /
kalyāṇatvānnarapatestasya sā nimnagottamā // BndP_2,71.8 //
cintayābhiparītāṅgī jagāmātha viniścayam /
nābhigacchāmi tāṃ nārīṃ yasyāmevaṃvidhaḥ sutaḥ // BndP_2,71.9 //
bhavetsarvaguṇopeto rājño devāvṛdhasya hi /
tasmādasya svayaṃ cāhaṃ bhavāmyadya sahavratā // BndP_2,71.10 //
jajñe tasyāḥ svayaṃ hṛtstho bhāvastasya yatheritaḥ /
atha bhūtvā kumārī tu sā cintāparameva ca // BndP_2,71.11 //
varayāmāsa rājānaṃ tāmiyeṣa sa pārthivaḥ /
tasyāmādhatta garbhe sa tejasvinamudā radhīḥ // BndP_2,71.12 //
atha sā navame māsi suṣuve saritā varā /
putraṃ sarvaguṇopetaṃ babhruṃ devāvṛdhattadā // BndP_2,71.13 //
tatra vaṃśe purāṇajñā gāthāṃ gāyanti vai dvijāḥ /
guṇāndevāvṛdhasyāpi kīrtayanto mahātmanaḥ // BndP_2,71.14 //
yathaiva śṛṇumo dūrātsapaṃśyāmastathāntikāt /
babhruḥ śreṣṭho manuṣyāṇāṃ devairdevāvṛthaḥ samaḥ // BndP_2,71.15 //
puruṣāḥ pañcaṣaṣṭiśca sahasrāṇi ca saptatiḥ /
yemṛtatvamanuprāptā babrordevāvṛdhādapi // BndP_2,71.16 //
yajvā dānapatirdhīro brahmaṇyaḥ satyavāgbudhaḥ /
kīrttimāṃśca mahābhojaḥ sāttvatānāṃ mahārathaḥ // BndP_2,71.17 //
tasyānvavāyaḥ sumahānbhojā ye bhuvi viśrutāḥ /
gāndhārī caiva mādrī ca dhṛṣṭairbhārye babhūvatuḥ // BndP_2,71.18 //
gāndhārī janayāmāsa sumitraṃ mitranandanam /
sādrī yudhājitaṃ putraṃ tato mīḍhvāṃsameva ca // BndP_2,71.19 //
anamitraṃ śinaṃ caiva tābubhau puruṣottamau /
anamitrasuto nighno nighnasya dvau babhūvatuḥ // BndP_2,71.20 //
prasenaśca mahābhāgaḥ satrājicca sutābubhau /
tasya satrājitaḥ sūryaḥ sakhā prāṇasamo 'bhavat // BndP_2,71.21 //
sa kadācinniśāpāye rathena rathināṃ varaḥ /
toyaṃ kūlātsamuddhartumupasthātuṃ yayauravim // BndP_2,71.22 //
tasyopatiṣṭhataḥ sūryaṃ vivasvānagrataḥ sthitaḥ /
suspaṣṭamūrttirbhagavāṃstejomaṇḍalavānvibhuḥ // BndP_2,71.23 //
atha rājā vivasvantamuvāca sthitamagrataḥ /
yathaiva vyomni paśyāmi tvāmahaṃ jyotiṣāṃ pate // BndP_2,71.24 //
tejomaṇḍalinaṃ caiva tathaivāpyagrataḥ sthitam /
ko viśeṣo vivasvaṃste sakhyenopagatasya vai // BndP_2,71.25 //
etacchrutvā sa bhagavānmaṇiratnaṃ syamantakam /
svakaṇṭhādavamucyātha babandha nṛpatestadā // BndP_2,71.26 //
tato vigrahavantaṃ taṃ dadarśa nṛpatistadā /
prītimānatha taṃ dṛṣṭvā muhūrttaṃ kṛtavānkathām // BndP_2,71.27 //
tamabhiprasthitaṃ bhūyo vivasvantaṃ sa satrajit /
provācāgnisavarṇaṃ tvāṃ yena lokaḥ prapaśyati // BndP_2,71.28 //
tadetanmaṇiratnaṃ me bhagavandātumarhasi /
syamaṃ takaṃ nāmamaṇiṃ dattavāṃstasya bhāskaraḥ // BndP_2,71.29 //
sa tamāmucya nagarīṃ praviveśa mahīpatiḥ /
vismāpayitvātha tataḥ purīmantaḥpuraṃ yayau // BndP_2,71.30 //
sa prasenāya taddivyaṃ maṇiratnaṃ syamantakam /
dadau bhrātre narapatiḥ premṇā satrājiduttamam // BndP_2,71.31 //
syamantako nāma maṇiryasminrāṣṭre sthito bhavet /
kāmavarṣī ca parjanyo na ca vyādhibhayaṃ tathā // BndP_2,71.32 //
lipsāṃ cakre prasenāttu maṇiratnaṃ syamantakam /
govindo na ca taṃ lebhe śakto 'pi na jahāra ca // BndP_2,71.33 //
kadhācinmṛgayāṃ yātaḥ prasenastena bhūṣitaḥ /
syamantakakṛte siṃhādvadhaṃ prāpa sudāruṇam // BndP_2,71.34 //
jāṃbavānṛkṣarājastu taṃ siṃhaṃ nijaghāna vai /
ādāya ca maṇiṃ divyaṃ svabilaṃ praviveśa ha // BndP_2,71.35 //
tatkarma kṛṣṇasya tato vṛṣṇyandhakamahattarāḥ /
maṇiṃ gṛdhnostu manvānāstameva viśaśaṅkire // BndP_2,71.36 //
mithyāpavādaṃ tebhyastaṃ balavānarisūdanaḥ /
amṛṣyamāṇo bhagavānvanaṃ sa vicacāra ha // BndP_2,71.37 //
sa tu proseno mṛgayāmacaradyatra cāpyatha /
prasenasya padaṃ grāhyaṃ puraṃ paurāptakāribhiḥ // BndP_2,71.38 //
ṛkṣavantaṃ girivaraṃ vindhyaṃ ca nagamuttamam /
anveṣayatpariśrāntaḥ sa dadarśa mahāmanāḥ // BndP_2,71.39 //
sāśvaṃ hataṃ prasenaṃ taṃ nāvindattatra vai maṇim /
atha siṃhaḥ prasenasya śarīrasyāvidūrataḥ // BndP_2,71.40 //
ṛkṣeṇa nihato dṛṣṭaḥ padairṛkṣasya sūcitaḥ /
padairanveṣayāmāsa guhāmṛkṣasya yādavaḥ // BndP_2,71.41 //
mahatyantarbile vāṇīṃ śaśrāva pramaderitām /
dhātryā kumāramādāya sutaṃ jāṃbavato dvijāḥ /
krīḍayantyātha maṇinā mārodīrityudīritam // BndP_2,71.42 //
dhātryuvāca
prasenamavadhītsiṃhaḥ siṃho jāṃbavatā hataḥ // BndP_2,71.43 //
sukumāraka māro dīstava hyeṃ syamantakaḥ /
vyaktīkṛtaśca śabdaḥ sa tūrṇaṃ cāpi yayau bilam // BndP_2,71.44 //
apaśyacca bilābhyāśe prasena mavadāritam /
praviśya cāpi bhagavānsa ṛkṣabilamañjasā // BndP_2,71.45 //
dadarśa ṛkṣarājānaṃ jāṃbavantamudāradhīḥ /
yuyudhe vāsudevastu bile jāṃbavatā saha // BndP_2,71.46 //
bāhubhyāmeva govindo divasānekaviṃśatim /
praviṣṭe ca bilaṃ kṛṣṇe vasudevāpurassarāḥ // BndP_2,71.47 //
punardvāravatīṃ caitya hataṃ kṛṣṇaṃ nyavedayan /
vāsudevastu nirjitya jāṃbavantaṃ mahābalam // BndP_2,71.48 //
lebhe jāṃbavantīṃ kanyāmṛkṣarājasya sammanām /
bhagavattejasā grasto jāṃbavāṃnprasabhaṃ maṇim // BndP_2,71.49 //
sutāṃ jāṃbavatīmāśu viṣvaksenāya dattavān /
maṇiṃ syamantakaṃ caiva jagrahātmaviśuddhaye // BndP_2,71.50 //
anunīyarkṣarājaṃ taṃ niryayau ca tadā bilāt /
evaṃ sa maṇimāhṛtya viśodhyātmānamātmanā // BndP_2,71.51 //
dadau satrājite ratnaṃ maṇiṃ sāttvatasannidhau /
kanyāṃ punarjāṃbavatīmuvāha madhusūdanaḥ // BndP_2,71.52 //
tasmānmithyābhiśāpāttu vyaśudhyanmadhusūdanaḥ /
imāṃ mithyābhiśaptiṃ yaḥ kṛṣṇasyeha vyapohitām // BndP_2,71.53 //
veda mithyābhiśaptiṃ sa nābhispṛśati karhicit /
daśa tvāsansatrajito bhāryāstasyāyutaṃ sutāḥ // BndP_2,71.54 //
khyātimantastrayasteṣāṃ bhaṅgakārastu pūrvajaḥ /
vīro vātapatiścaiva tapasvī ca bahupriyaḥ // BndP_2,71.55 //
atha vīramatī nāma bhaṅgakārasya tu prasūḥ /
suṣuve sā kumārīstu tisro rūpaguṇānvitāḥ // BndP_2,71.56 //
satyabhāmottamā strīṇāṃ vratinī ca dṛḍhavratā /
tathā tapasvinī caiva pitā kṛṣṇaya tāṃ dadau // BndP_2,71.57 //
na ca satrājitaḥ kṛṣṇo maṇiratnaṃ syamantakam /
ādatta tadupaśrutya bhojena śatadhanvanā // BndP_2,71.58 //
tadā hi prārthayāmāsa satyabhāmāmaninditām /
akrūro dhanamanvicchanmaṇiṃ caiva syamantakam // BndP_2,71.59 //
satrājitaṃ tato itvā śatadhanvā mahābalaḥ /
rātrau taṃ maṇimādāya tato 'krūrāya dattavān // BndP_2,71.60 //
akrūrastu tadā ratnamādāya sa nararṣabhaḥ /
samayaṃ kārayāñcakre bodhyo nānyasya cetyuta // BndP_2,71.61 //
vayamabhyupayotsyāmaḥ kṛṣṇena tvāṃ pradharṣitam /
mama vai dvārakā sarvā veśe tiṣṭhatya saṃśayam // BndP_2,71.62 //
hate pitari duḥkhārttā satyabhāmā yaśasvinī /
prayayau rathamāruhya nagaraṃ vāraṇāvatam // BndP_2,71.63 //
satyabhāmā tu tadvṛttaṃ bhojasya śatadhanvanaḥ /
bharturnivedya duḥkhārttā pārśvasthāśrūṇyavarttayat // BndP_2,71.64 //
pāṇḍavānāṃ tu dagdhānāṃ hariḥ kṛtvodakakriyām /
kalyārthe caiva bhrātṝṇāṃ nyayojayata sātyakim // BndP_2,71.65 //
tatastvaritamāgatya dvārakāṃ madhusūdanaḥ /
pūrvajaṃ halinaṃ śrīmānidaṃ vacanamabravīt // BndP_2,71.66 //
hataḥ prasenaḥ siṃhena satrājicchatadhanvanā /
syamantako mārgaṇīyastasya prabhurahaṃ prabho // BndP_2,71.67 //
tahāroha rathaṃ śīghraṃ bhojaṃ hatvā mahābalam /
syamantakaṃ mahābāho sāmānyaṃ vo bhaviṣyati // BndP_2,71.68 //
tataḥ pravṛtte yuddhe tu tumule bhojakṛṣṇayoḥ /
śatadhanvā tamakrūramavaikṣatsarvato diśam // BndP_2,71.69 //
anālabdhāvahārau tu kṛtvā bhojajanārddanau /
śakto 'pi śāṭhyāddhārdikyo nākrūro 'bhyupapadyata // BndP_2,71.70 //
apayote tato buddhiṃ bhūyaścakre bhayānvitaḥ /
yojanānāṃ śataṃ sāgraṃ hṛdayā pratyapadyata // BndP_2,71.71 //
vikhyātā hṛdayā nāma śatayojanagāminī /
bhojasya vaḍavā divyā yayā kṛṣṇamayodhayat // BndP_2,71.72 //
kṣīṇāṃ javena tdṛdayāmadhvanaḥ śatayojane /
dṛṣṭvā rathasya tāṃ vṛddhiṃ śatadhanvā samudravat // BndP_2,71.73 //
tatastasyā hayāyāstu śramātkhedācca vai dvijāḥ /
khamutpeturatha prāṇāḥ kṛṣṇo rāmamathābravīt // BndP_2,71.74 //
tiṣṭhasveha mahābāho dṛṣṭadoṣā mayā hayī /
padbhyāṃ gatvā hariṣyāmi maṇiratnaṃ syamantakam // BndP_2,71.75 //
padbhyāmeva tato gatvā śatadhanvānamacyutaḥ /
mithilopavane taṃ vai jaghāna paramāstravit // BndP_2,71.76 //
syamantakaṃ na cāpaśyaddhatvā bhojaṃ mahābalam /
nivṛttaṃ cābra vītkṛṣṇaṃ ratnaṃ dehīti lāṅgalī // BndP_2,71.77 //
nāstīti kṛṣṇaścovāca tato rāmo ruṣānvitaḥ /
dhikchabdapūrvamasakṛtpratyuvāca janārddanam // BndP_2,71.78 //
bhātṛtvānmarṣayāmveṣa svasti te 'stu vrajāmyaham /
kṛtyaṃ na me dvārakayā na tvayā na ca vṛṣṇibhiḥ // BndP_2,71.79 //
praviveśa tato rāmo mithilāmarimarddanaḥ /
sarvakāmairupahṛtairmaithilenaiva pūjitaḥ // BndP_2,71.80 //
etasminneva kāle tu babhrurmatimatāṃ varaḥ /
nānārūpānkratūnsarvā nājahāra nirargalān // BndP_2,71.81 //
dīkṣāmayaṃ sakavacaṃ rakṣārthaṃ praviveśa ha /
syamantakakṛte prājño kāndinījo mahāmanāḥ // BndP_2,71.82 //
akūra yajñā iti te khyātāstasya mahātmanaḥ /
bahvannadakṣiṇāḥ sarve sarvakāmapradāyinaḥ // BndP_2,71.83 //
atha duryodhano rājā gatvātha mithilāṃ prabhuḥ /
gadāśikṣāṃ tato divyāṃ balabhadrādavāptavān // BndP_2,71.84 //
prasādya tu tato rāmo vṛṣṇyandhakamahārathaiḥ /
ānīto dvārakāmeva kṛṣṇena ca mahātmanā // BndP_2,71.85 //
akrūraścāndhakaiḥ sārddhamathāyātpuruṣarṣabhaḥ /
yuddhe hatvā tu śatrughnaṃ saha bandhumatā balī // BndP_2,71.86 //
suyajñatanayāyāṃ tu narāyāṃ narasattamau /
bhaṅgakārasya tanayau viśrutau sumahābalau // BndP_2,71.87 //
jajñāteṃ'dhakamukhyasya śakraghno bandhumāṃśca tau /
vadhe ca bhaṅgakārasya kṛṣṇo na prītimānabhūt // BndP_2,71.88 //
jñātibhedabhayādbhītastamubekṣitavānatha /
apayāte tato 'krūre nāvarṣatpākaśāsanaḥ // BndP_2,71.89 //
anāvṛṣṭyā hataṃ rāṣṭramabhavadbahudhā yataḥ /
tataḥ prasādayāmāsurakrūraṃ kukurāndhakāḥ // BndP_2,71.90 //
punardvāravatīṃ prāpte tadā dānapatau tathā /
pravavarṣa sahasrākṣaḥ kukṣau jalanidhestataḥ // BndP_2,71.91 //
kanyāṃ vai vāsudevāya svasāraṃ śīlasaṃmatām /
akrūraḥ pradadau śrīmānprītyarthaṃ munipuṅgavāḥ // BndP_2,71.92 //
atha vijñāya yogena kṛṣṇo babhrugataṃ maṇim /
sabhāmadhye tadā prāha tamakrūraṃ janārddanaḥ // BndP_2,71.93 //
yattadratnaṃ maṇivaraṃ tava hastagataṃ prabho /
tatprayaccha svamānārha mayi mānāryakaṃ kṛthāḥ // BndP_2,71.94 //
ṣaṣṭivarṣagate kāle yadroṣo 'bhūttadā mama /
susaṃrūḍho 'sakṛtprāptastadā kālātyayo mahān // BndP_2,71.95 //
tataḥ kṛṣṇasya vacanātsarvasāttvatasaṃsadi /
pradadau taṃ maṇiṃ babhrurakleśena mahāmatiḥ // BndP_2,71.96 //
tatastamārjavaprāptaṃ babhrorhastādarindamaḥ /
dadau hṛṣṭamanāstuṣṭastaṃ maṇiṃ babhrave punaḥ // BndP_2,71.97 //
sa kṛṣṇahastātsaṃprāpya maṇiratnaṃ syamantakam /
ābadhya gāndinīputro virarājāṃśumāniva // BndP_2,71.98 //
imāṃ mithyābhiśāptiṃ yo viśuddhimapi cottamām /
veda mithyābhiśaptiṃ sa na labheta kathañcana // BndP_2,71.99 //
anamitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt /
satyavānsatyasaṃpannaḥ satyakastasya cātmajaḥ // BndP_2,71.100 //
sātyakiryuyudhānaśca tasya bhūtiḥ suto 'bhavat /
bhūteryugandharaḥ putra iti bhautyaḥ prakīrttitaḥ // BndP_2,71.101 //
māḍyāḥ sutasya jajñe tu suto vṛṣṇiryudhājitaḥ /
jajñāte tanayau vṛṣṇeḥ śvaphalkaścitrakaśca yaḥ // BndP_2,71.102 //
śvaphalkastu mahārājo dharmātmā yatra vartate /
nāsti vyādhibhayaṃ tatra na cāvṛṣṭibhayaṃ tathā // BndP_2,71.103 //
kādācitkāśirājasya vibhostu dvijasattamāḥ /
trīṇi varṣāṇi viṣaye nāvarṣatpākaśāsanaḥ // BndP_2,71.104 //
sa tatravāsayāmāsa śvaphalkaṃ paramārcitam /
śvaphalkaparivāsena prāvarṣatpākaśāsanaḥ // BndP_2,71.105 //
śvaphalkaḥ kāśirājasya sutāṃ bhāryāmavindata /
gāndinīṃnāma gāṃ sā hi dadau viprāya nityaśaḥ // BndP_2,71.106 //
sā māturudarasthā vai bahūnvarṣaśātānkila /
nivasaṃtī na vai jajñe garbhasthāṃ tāṃ pitābravīt // BndP_2,71.107 //
jāyasva śīghraṃ bhadraṃ te kimarthaṃ vāpi tiṣṭhasi /
provāca cainaṃ garbhasthā sā kanyā gāṃ dine dine // BndP_2,71.108 //
yadi dadyāstato garbhādbahiḥ syāṃ hāyanaistribhiḥ /
tathetyuvāca tāṃ tasyāḥ pitā kāmamapūrayat // BndP_2,71.109 //
dātā yajvā ca śuraśca śrutavānatithipriyaḥ /
tasyāḥ putraḥ smṛto 'krūraḥ śvāphalko bhūridakṣiṇaḥ // BndP_2,71.110 //
upamaṅgustathā maṅgurmṛduraścārimejayaḥ /
girirakṣastato yakṣaḥ śatrughno 'thārimardanaḥ // BndP_2,71.111 //
dharmavṛddhaḥ sukarmā ca gandhamādastathāparaḥ /
āvāhaprativāhau ca vasudevā varāṅganā // BndP_2,71.112 //
akrūrādaugrasenyāṃ tu sutau dvau kulanandinau /
devavānupadevaśca jajñāte devasaṃnibhau // BndP_2,71.113 //
citrakasyābhavanputrāḥ pṛthurvipṛthureva ca /
aśvagrīvo 'śvavāhaśca supārśvakagaveṣaṇau // BndP_2,71.114 //
ariṣṭanemiraśvāsyaḥ suvārmā varmabhṛttathā /
abhūmirbahubhūmiśca śraviṣṭhāśravaṇe striyau // BndP_2,71.115 //
satyakātkāśiduhitā lebhe yā caturaḥ sutān /
kukuraṃ bhajamānaṃ ca śuciṃ kaṃbala barhiṣam // BndP_2,71.116 //
kukurasya suto vṛṣṇirvṛṣṇestu tanayo 'bhavat /
kapotaromā tasyātha vilomābhavadātmajaḥ // BndP_2,71.117 //
tasyāsīttuṃburusakhā vidvānputroṃ'dhakaḥ kila /
khyāyate yasya nāmānyaccandanodakadundubhiḥ // BndP_2,71.118 //
tasyābhijittataḥ putra utpannastu punarvasuḥ /
aśvamedhaṃ tu putrārthamājahāra narottamaḥ // BndP_2,71.119 //
tasya madhye 'tirātrasya sadomadhyātsasucchritaḥ /
tatastu vidvāndharmajño dātā yajvā punarvasuḥ // BndP_2,71.120 //
tasyātha putramithunaṃ babhūvābhijitaḥ kila /
āhukaścāhukī caiva khyātau matimatāṃ varau // BndP_2,71.121 //
imāṃścodā harantyatra ślokānprati tamāhukam /
sopāsāṃgānukarṣāṇāṃ sadhvajānāṃ varūthinām // BndP_2,71.122 //
rathānāṃ meghaghoṣāṇāṃ mahasrāṇi daśaiva tu /
nāsatyavādī cāsīttu nāyajño nāsahasradaḥ // BndP_2,71.123 //
nāśucirnāpyadharmātmā nāvidvānna kṛśo 'bhavat /
ārdrakasya dhṛtiḥ putra ityevamanuśuśrum // BndP_2,71.124 //
sa tena parivāreṇa kiśorapratimānhayān /
aśītimaśvaniyutānyāhuko 'pratimo vrajan // BndP_2,71.125 //
pūrvasyāṃ diśi nāgānāṃ bhojasya tvatibhāvayan /
rūpyakāñcanakakṣāṇāṃ srahasrāṇyekaviṃśatiḥ // BndP_2,71.126 //
tāvantyeva sahasrāṇi uttarasyāṃ tathādiśi /
bhūmipālasya bhojasya uttiṣṭetkiṅkaṇī kila // BndP_2,71.127 //
āhukaścāpyavantīṣu svasāraṃ tvāhukīṃ dadau /
āhukātkāśyaduhiturdvai putrau saṃbabhūvatuḥ // BndP_2,71.128 //
devakaścograsenaśca devagarbhasamāvubhau /
devakasya sutā vīrā jajñire tridaśopamāḥ // BndP_2,71.129 //
devavānupadevaśca sudevo devarakṣitaḥ /
teṣāṃ svasāraḥ saptāsanvasudevāya tā dadau // BndP_2,71.130 //
dhṛtadevopadevā ca tathānyā devarakṣitā /
śrīdevā śāntidevā ca sahadevā tathāparā // BndP_2,71.131 //
saptamī devakī tāsāṃ sānujā cārudarśanā /
navograsenasya sutāḥ kaṃsasteṣāṃ tu pūrvajaḥ // BndP_2,71.132 //
nyagro daśca sunāmā ca kaṅkaśaṅkusubhūmayaḥ /
sutanū rāṣṭrapālaśca yuddhatuṣṭaśca tuṣṭimān // BndP_2,71.133 //
teṣāṃ svasāraḥ pañcaiva kaṃsā kaṃsavatī tathā /
sutanū rāṣṭrapālī ca kaṅkā caiva varāṅganā // BndP_2,71.134 //
ugraseno mahāpatyo vyākhyātaḥ kukurodbhavaḥ /
kukurāṇāmimaṃ vaṃśaṃ dhārayannamitaujasām // BndP_2,71.135 //
ātmanovipulaṃ vaṃśaṃ prajāvāṃśca bhavennaraḥ /
bhajamānasya putrastu rathimukhyo vidūrathaḥ // BndP_2,71.136 //
rājādhidevaḥ śūraśca vidūrathasuto 'bhavat /
tasya śūrasya tu sutā jajñire balavattarāḥ // BndP_2,71.137 //
vātaścaiva nivātaśca śoṇitaḥ śvetavāhanaḥ /
śamī ca gadavarmā ca nidāntaḥ khalu śatrujit // BndP_2,71.138 //
śamīputraḥ pratikṣatraḥ pratikṣatrasya cātmajaḥ /
svayaṃbhojaḥ svayaṃbhojāddhṛdikaḥ saṃbabhūva ha // BndP_2,71.139 //
hṛdikasya sutāstvāsandaśa bhīmaparākramāḥ /
kṛtavarmāgrajasteṣāṃ śatadhanvā tu madhyamaḥ // BndP_2,71.140 //
devabāhussubāhuśca bhiṣakśvetarathaśca yaḥ /
sudāntaścādhidāntaśca kanakaḥ kanakodbhavaḥ // BndP_2,71.141 //
devabāhossuto vidvāñjajñe kaṃbalabarhiṣaḥ /
asamaujāḥ sutastasya susamaujāśca viśrutaḥ // BndP_2,71.142 //
ajātaputrāya tataḥ pradadāvasamaujase /
sucandraṃ vasurūpaṃ ca kṛṣṇa ityandhakāḥ smṛtāḥ // BndP_2,71.143 //
andhakānāmimaṃ vaṃśaṃ kīrttayedyastu nityaśaḥ /
ātmano vipulaṃ vaṃśaṃ labhate nātra saṃśayaḥ // BndP_2,71.144 //
aśmakyāṃ janayāmāsa śūraṃ vai deva mīḍhuṣam /
māriṣyāṃ jajñire śūrādbhojāyāṃ puruṣā daśa // BndP_2,71.145 //
vasudevo mahābāhuḥ pūrvamānakadundubhiḥ /
jajñe tasya prasūtasya dundubhiḥ prāṇadaddivi // BndP_2,71.146 //
ānakānāṃ ca saṃhnādaḥ sumahānabhavaddivi /
papāta puṣpavarṣaṃ ca śarasya bhavane mahat // BndP_2,71.147 //
manuṣyaloke kṛtsne 'pi rūpe nāsti samo bhuvi /
yasyāsītpuruṣāgryasya kāntiścandramaso yathā // BndP_2,71.148 //
devabhāgastato jajñe tato devaśravāḥ punaḥ /
anādhṛṣṭivṛkaścaiva nandanaścaiva sṛṃjayaḥ // BndP_2,71.149 //
śyāmaḥ śamīko gaṇḍūṣaḥ svasārastu varāganāḥ /
pṛthā ca śrutadevā ca śrutakīrtiḥ śruta śravāḥ // BndP_2,71.150 //
rājādhidevī ca tathā pañcaitā vīramātaraḥ /
pṛthāṃ duhitaraṃ śūraḥ kuntibhojāya vai dadau // BndP_2,71.151 //
tasmātsā tu smṛtā kuntī kuntibhojātmajā pṛthā /
kuruvīraḥ pāṇḍumukhyastasmādbhāryāmavindata // BndP_2,71.152 //
puthā jajñe tataḥ putrāṃstrīnagnisamatejasaḥ /
loke pratirathānvīrāñchakratulyaparākramān // BndP_2,71.153 //
dharmādyudhiṣṭiraṃ putraṃ mārutācca vṛkodaram /
indrāddhanañjayaṃ caiva pṛthā putrānajīcanat // BndP_2,71.154 //
mādravatyā tu janitāvaśvināviti viśrutam /
nakulaḥ sahadevaśca rupasattvaguṇānvitau // BndP_2,71.155 //
jajñe tu śrutadevāyāṃ tanayo vṛddhaśarmaṇaḥ /
karūṣādhipaterṃvīro dantavakro mahābalaḥ // BndP_2,71.156 //
kaikayācchrutikīrtyaṃ tu jajñe saṃtardano balī /
cekitānabṛhatkṣatrau tathaivānyau mahābalau // BndP_2,71.157 //
vindānuvindāvāvantyau bhrātarau sumahābalau /
śrutaśravāyāṃ caidyastu śiśupālo babhūva ha // BndP_2,71.158 //
damaghoṣasya rājarṣeḥ putro vikhyātapauruṣaḥ /
yaḥ purā sadaśagrīvaḥ saṃbabhūvārimardanaḥ // BndP_2,71.159 //
vaiśravāṇānujastasya kuṃbhakarṇo 'nujastathā patnyastu vasudevasya trayodaśa varāṅganāḥ // BndP_2,71.160 //
pauravī rohiṇī caiva madirā cāparā tathā /
tathaiva bhadravaiśākhī sunāmnī pañcamī tathā // BndP_2,71.161 //
sahadevā śāntidevā śrīdevā devarakṣitā /
dhṛtadevopadevā ca devakī saptamī tathā // BndP_2,71.162 //
sugandhā vanarājī ca dvecānye paricārike /
rohiṇī pauravī caiva bāhlīkasyānujābhavat // BndP_2,71.163 //
jyeṣṭhā patnī mahābhāgadayitā'nakadundubheḥ /
jyeṣṭhe lebhe sutaṃ rāmaṃ sāraṇaṃ hi śaṭhaṃ tathā // BndP_2,71.164 //
durdamaṃ damanaṃ śubhraṃ piṇḍārakakuśītakau /
citrāṃ nāma kumārīṃ ca rohiṇyaṣṭau vyajāyata // BndP_2,71.165 //
putrau rāmasya jajñāte vijñātau niśaṭholmukau /
pārśvī ca pārśvamardī ca śiśuḥ satyadhṛtistathā // BndP_2,71.166 //
mandabāhyo 'tha rāmaṇāṅgiriko girireva ca /
śulkagulmo 'tigulmaśca daridrāntaka eva ca // BndP_2,71.167 //
kumāryaścāpi pañjānyā nāmatastā nibodhata /
arciṣmatī sunandā ca surasā suvacāstathā // BndP_2,71.168 //
tathā śatabalā caiva sāraṇasya sutāstvimāḥ /
bhadrāśvo bhadraguptiśca bhadraviṣṭastathaiva ca // BndP_2,71.169 //
bhadrabāhurbhadraratho bhadrakalpastathaiva ca /
supārśvakaḥ kīrttimāṃśca rohitāśvaḥ śaṭhātmajāḥ // BndP_2,71.170 //
durmadasyābhibhūtaśca rohiṇyāḥ kulajāḥ smṛtāḥ /
nandopanandau mitraśca kukṣimitrastathā balaḥ // BndP_2,71.171 //
citropacitrau kṛtakastuṣṭiḥ puṣṭirathāparaḥ /
madirāyāḥ sutā ete vasudevāddhijajñire // BndP_2,71.172 //
upabiṃbo 'tha biṃbaśca sattvadantamahaujasau /
catvāra ete vikhyātā bhadrāputrā mahābalāḥ // BndP_2,71.173 //
vaiśālyāmadadhācchauriḥ putraṃ kauśikamuttamam /
devakyāṃ jajñire saureḥ suṣeṇaḥ kīrttimānapi // BndP_2,71.174 //
udarṣirbhadrasenaśca ṛjudāyaśca pañcamaḥ /
ṣaṣṭho hi bhadradevaśca kaṃsaḥ sarvāñjaghāna tān // BndP_2,71.175 //
atha tasyā mavasthāyā āyuṣmānsaṃbabhūva ha /
lokanāthaḥ punarviṣṇuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ // BndP_2,71.176 //
anujātābhavakṛṣṇātsubhadrā bhadrabhāṣiṇī /
kṛṣṇā subhadreti punarvyākhyātā vṛṣṇinandinī // BndP_2,71.177 //
subhadrāyāṃ rathī pārthādabhimanyurajāyata /
vasudevasya bhāryāsu mahābhāgāsu saptasu // BndP_2,71.178 //
ye putrā jajñire śurā nāmatastānnibodhata /
pūrvādyāḥ sahadevāyāṃ śūrādvai jajñire sutāḥ // BndP_2,71.179 //
śāntidevā janastambaṃ śaurerjajñe kulodvaham /
āgāvaho mahātmā ca vṛkadevyā majāyata // BndP_2,71.180 //
śrīdevāyāṃ svayaṃ jajñe mandako nāma nāmataḥ /
upāsaṃgaṃ vasuṃ cāpi tanayau devarakṣitā // BndP_2,71.181 //
evaṃ daśa sutāstasya kaṃsastānapyaghātayat /
vijayaṃ rocanaṃ caiva varddhamānaṃ ca devalam // BndP_2,71.182 //
etānmahātmanaḥ putrānsuṣāva śiśirāvatī /
saptamī devakī putraṃ sunāmānamasūyata // BndP_2,71.183 //
gaveṣaṇaṃ mahābhāgaṃ saṃgrāme citrayodhinam /
śrāddhadevyāṃ purodyāne vane tu vicarandvijāḥ // BndP_2,71.184 //
vaiśyāyāmadadhācchauriḥ putraṃ kauśikamavyayam /
sugandhī vanarājī ca śaurerāstāṃ parigrahau // BndP_2,71.185 //
puṇḍaśca kapilaścaiva sugandhyāścātmajau tu tau /
tayo rājābhavatpuṇḍraḥ kapilastu vanaṃ yayau // BndP_2,71.186 //
anyasyāmabhavadvīro vasudevātmajo balī /
jarā nāma niṣādo 'sau prathamaḥ sa dhanurddharaḥ // BndP_2,71.187 //
vikhyāto devabhāgyasya mahābhāgaḥ suto 'bhavat /
paṇḍitānāṃ mataṃ prāhurdevaśravasamudbhavam // BndP_2,71.188 //
aśmakyāṃ labhate putramanādhṛṣṭiryaśāsvinam /
nivṛttaśatruṃ śatrughnaṃ śrāddhadevaṃ mahābalam // BndP_2,71.189 //
vyajāyata śrāddhadevo naiṣādiryaḥ pāriśrutaḥ /
ekalavyo mahābhāgo niṣādaiḥ parivarddhitaḥ // BndP_2,71.190 //
gaṇḍūṣāyānapatyāya kṛṣṇastuṣṭo 'dadātsutau /
cārudeṣṇaṃ ca sāṃbaṃ ca kṛtāstrau śastalakṣaṇau // BndP_2,71.191 //
rantiśca rantipālaśca dvau putrau nandanasya ca /
vṛkāya vai tvaputrāya vasudevaḥ pratāpavān // BndP_2,71.192 //
saumiṃ dadau suta vīraṃ śauriḥ kauśikameva ca /
sṛṃjayasya dhanuścaiva virajāśca sutāvimau // BndP_2,71.193 //
anapatyo 'bhavacchyāmaḥ śamīkastu vanaṃ yayau /
jugupsamāno bhojatvaṃ rājarṣitvamavāptavān // BndP_2,71.194 //
ya idaṃ janma kṛṣṇasya paṭhate niyatavrataḥ /
śrāvayedbrāhmaṇaṃvāpi sa mahātsukhamavāpnuyāt // BndP_2,71.195 //
devadevo mahātejāḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ /
vihārārthaṃ manuṣyeṣu jajñe nārāyaṇaḥ prabhuḥ // BndP_2,71.196 //
devakyāṃ vasudevena tapasā puṣkarekṣaṇaḥ /
caturbāhustu saṃjajñe divyarūpaśriyānvitaḥ // BndP_2,71.197 //
prakāśyo bhagavānyogī kṛṣṇo mānuṣatāṃ gataḥ /
avyakto vyaktaliṅgaśca sa eva bhagavānprabhuḥ // BndP_2,71.198 //
nārāyaṇo yataścakre vyayaṃ caivāvyayaṃ hi yat /
devo nārāyaṇo bhūtvā harirāsītsanātanaḥ // BndP_2,71.199 //
yo 'buñjāccādipuruṣaṃ purā cakre prajāpatim /
aditerapi putratvametya yādavanandanaḥ // BndP_2,71.200 //
devo viṣṇuriti khyātaḥ śakrādavarajo 'bhavat /
prāsādayanyaṃ ca vibhuṃ hyadityāḥ putrakāraṇe // BndP_2,71.201 //
vadhārthaṃ suraśatrūṇāṃ daityadānavarakṣasām /
yayātivaṃśajasyātha vasudevasya dhīmataḥ // BndP_2,71.202 //
kulaṃ puṇyaṃ yato janma bheje nārāyamaḥ prabhuḥ /
sāgarāḥ samakaṃpata celuśca dharaṇīdharāḥ // BndP_2,71.203 //
jajvalustvagnihotrāṇi jāyamāne janārddane /
śivāśca pravavurvātāḥ praśāntamabhavadrajaḥ // BndP_2,71.204 //
jyotīṃṣyabhyadhikaṃ rejurjāyamāne janārddane /
abhijinnāma nakṣatraṃ jayantī nāma śarvarī // BndP_2,71.205 //
muhūrtto vijayo nāma yatra jāto janārddanaḥ /
avyaktaḥ śāśvataḥ kṛṣṇo harirnārāyaṇaḥ prabhuḥ // BndP_2,71.206 //
jajñe tathaiva bhagavānmāyayā mohayanprajāḥ /
ākāśātpuṣpavṛṣṭiṃ ca vavarṣa tridaśeśvaraḥ // BndP_2,71.207 //
gīrbhirmaṅgalayuktābhistuvanto madhusūdanam /
maharṣayaḥ sagandharvā upatasthuḥ sahasraśaḥ // BndP_2,71.208 //
vasudevastu taṃ rātrau jātaṃ putramadhokṣajam /
śrīvatsalakṣaṇaṃ dṛṣṭvā hṛdi divyaiḥ svalakṣaṇaiḥ // BndP_2,71.209 //
uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho /
bhīto 'haṃ kaṃsatastāta tasmādevaṃ bravīmyaham // BndP_2,71.210 //
mama putrā hatāstena jyeṣṭhāste 'dbhutadarśanāḥ /
vasudevavacaḥśrutvā rūpaṃ saṃhṛtavānprabhuḥ // BndP_2,71.211 //
anujñātaḥ pitā tvenaṃ nandagopagṛhaṃ nayat /
ugrasenagṛhe 'tiṣṭhadyaśodāyai tadā dadau // BndP_2,71.212 //
tulyakālaṃ tu garbhiṇyau yaśodā devakī tathā /
yaśodā nandagopasya patnī sā nandagopateḥ // BndP_2,71.213 //
yāmeva rajanīṃ kṛṣṇo jajñe vṛṣṇikule prabhuḥ /
tāmeva rajanīṃ kanyā yaśodāyāṃ vyajāyata // BndP_2,71.214 //
taṃ jāta rakṣamāṇastu vasudevo mahāyaśāḥ /
prādātputraṃ yaśodāyai kanyāṃ tu jagṛhe svayam // BndP_2,71.215 //
dattvemaṃ nandagopasya rakṣemamiti cābravīt /
sutaste sarvakalyāṇo yādavānāṃ bhaviṣyati // BndP_2,71.216 //
ayaṃ sa garbhā devakyā mama kleśānhariṣyati /
ugrasenātmajāyātha kanyāmānakadundubhiḥ // BndP_2,71.217 //
nivedayāmāsa tadā kanyeti śubhalakṣaṇā /
svasustu tanayaṃ kaṃso jātaṃ naivāvadhārayat // BndP_2,71.218 //
atha tāmapi duṣṭātmā hyutsasarja mudānvitaḥ /
tavaiṣā hi yathā kanyā tathā mama na saṃśayaḥ /
na hanmīmāṃ mahābāho vrajatveṣā yathāruci // BndP_2,71.219 //
kanyā sā vavṛdhe tatra vṛṣmisadmani pūjitā /
putravatpālayāmāsa devī devīṃ mudā tadā // BndP_2,71.220 //
tamevaṃ vidhinotpannamāhuḥ kṛṣṇaṃ prajāpatim /
ekādaśā tu jajñe vai rakṣārthaṃ keśavasya ha // BndP_2,71.221 //
etāṃ caikāgramanasaḥ pūjayiṣyanti yādavāḥ /
devadevo divyavapuḥ kṛṣṇaḥ saṃrakṣito 'nayā // BndP_2,71.222 //
ṛṣaya ūcuḥ
kimarthaṃ vasudevasya bhojaḥ kaṃso narādhipaḥ /
jaghāna putrānbālānvai tanno vyākhyātumarhasi // BndP_2,71.223 //
sūta uvāca
śṛṇudhvaṃ vai yathā kaṃsaḥ putrānānakadundubheḥ /
jātāñjātāstu tānsarvānniṣpipeṣa vṛthāmatiḥ // BndP_2,71.224 //
bhayādyathā mahābāho jātaḥ kṛṣṇo vivāsitaḥ /
yathā ca goṣu govindaḥ saṃvṛddhaḥ puruṣottamaḥ // BndP_2,71.225 //
udvāhe kila devakyā vasudevasya dhīmataḥ /
sārathyaṃ kṛtavānkaṃso yuvarājastadābhavat // BndP_2,71.226 //
tatoṃ'tarikṣe vāgāsīddivyābhūdyasya kasyacit /
kaṃsasya nāmamātreṇa puṣkalā lokasākṣiṇī // BndP_2,71.227 //
yāmetaṃ vahase kaṃsa rathena priyakāraṇāt /
tasyā yaścāṣṭamo garbhaḥ sa te mṛtyurbhabiṣyati // BndP_2,71.228 //
tāṃ śrutvā vyathito vāṇīṃ tadā kaṃso vṛthāmatiḥ /
niṣkṛṣya khaḍgaṃ tāṃ kanyāṃ hantukāmo 'bhavattadā // BndP_2,71.229 //
tamuvāca mahābāhurvasudevaḥ pratāpavān /
ugrasenātmajaṃ kasaṃ sautdṛdātpraṇayena vā // BndP_2,71.230 //
na striyaṃ kṣatriyo jātu hantumarhasi kaścana /
upāyaḥ paridṛṣṭo 'tra mayā yādavanandana // BndP_2,71.231 //
yo 'syāḥ saṃjāyate garbho hyaṣṭamaḥ pṛthivīpate /
tamahaṃ te prayacchāmi tatra kuryā yathākramam // BndP_2,71.232 //
na tvidānīṃ yatheṣṭaṃ tvaṃ varttethā bhūridakṣiṇa /
sarvānapyatha vā garbhānpṛthaṅneṣyāmi te vaśam // BndP_2,71.233 //
evaṃ mithyā naraśreṣṭha vāgeṣā na bhaviṣyati /
evamukto 'nunītaḥ sa jagrāha vacanaṃ tadā // BndP_2,71.234 //
vasudevaśca tāṃ bhāryāmavāpya mudito 'bhavat /
kaṃsastasyāvadhītputrānpāpakarmā vṛthāmatiḥ // BndP_2,71.235 //
ṛṣaya ūcuḥ
ka eṣa vasudevastu devakī ca yaśasvinī /
nandagopastu kastveṣa yaśodā ya mahāyaśāḥ // BndP_2,71.236 //
yo viṣṇuṃ janayāmāsa yaṃ ca tātetyabhāṣata /
yā garbhaṃ janayāmāsa yā vainaṃ yābhyavarddhayat // BndP_2,71.237 //
sūta uvāca
puruṣaḥ kaśyapastvāsī daditistatpriyā tathā /
kaśyapo brahmaṇoṃ'śaśca pṛthivyā āditistathā // BndP_2,71.238 //
nando droṇaḥ samākhyāto yaśodā ca dharābhavat /
atha kāmānmahābāhurdevakyāḥ saṃpravarddhayan // BndP_2,71.239 //
acaratsa mahīṃ devaḥ praviṣṭo mānuṣīṃ tanum /
mohayansarvabhūtāni yogātmā yogamāyayā // BndP_2,71.240 //
naṣṭe dharme tadā jajñe viṣṇurvṛṣṇikule svayam /
karttuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam // BndP_2,71.241 //
vaidarbhī rukmiṇī kanyā satyā nagnajitastadā /
satrājitaḥ satyabhāmā jāṃbavatyapi rohiṇī // BndP_2,71.242 //
śaibyā dhanyāni devīnāṃ sahasrāṇi ca ṣoḍaśa /
caturdaśa tu ye proktā gaṇāstvapsarasāṃ divi // BndP_2,71.243 //
vicārya devaiḥ śakreṇa viśiṣṭāstviha preṣitāḥ /
patnyarthaṃ vāsudevasya utpannā rājaveśmasu // BndP_2,71.244 //
etāḥ patnyo mahābhāgā viṣvaksenasya viśrutāḥ /
pradyumnaścārudeṣṇaśca sudevaḥ śarabhastathā // BndP_2,71.245 //
cāruśca cārubhadraśca bhadracārustathāparaḥ /
cāruvidyaśca rukmiṇyāṃ kanyā cārumatī tathā // BndP_2,71.246 //
sānurbhānustathākṣaśca rohito mantravittathā /
jaro 'dhakastāmracakrau saubhariśca jaredharaḥ // BndP_2,71.247 //
catasro jajñire teṣāṃ svasāro garuḍadhvajāt /
bhānuḥ saubharikā caiva tāmraparṇī jarandharaḥ // BndP_2,71.248 //
satyabhāmāsutā ete jāṃbavatyāḥ prajāḥ śruṇu /
bhadraśca bhadraguptaśca bhadracitrastathaiva ca // BndP_2,71.249 //
badhrabāhuśca vikhyātaḥ kanyā bhadravatī tathā /
saṃbodhanī ca vikhyātā jñeyā jāṃbavatīsutāḥ // BndP_2,71.250 //
saṃgrāmajicca śatajittathaiva ca sahasra jit /
ete putrāḥ sudevyāṃ ca viṣvaksenasya kīrttitāḥ // BndP_2,71.251 //
vṛko vṛkāśvo vṛkajidvṛjinī ca varāṅganā /
mitrabāhuḥ sunīthaśca nāgnajityā prajāstviha // BndP_2,71.252 //
evamādīni putrāṇāṃ sahasrāṇi nibodhata /
prayutaṃ tu samākhyātaṃ vāsudevasya ye sutāḥ // BndP_2,71.253 //
ayu tāni yathāṣṭau ca śūrā raṇaviśāradāḥ /
janārdanasya vaṃśo vaḥ kīrtito 'yaṃ yathātatham // BndP_2,71.254 //
bṛhatī purubhāryāsītsumadhyā sugatistathā /
kanyā sā bṛhadukthasya śaineyasya mahātmanaḥ // BndP_2,71.255 //
tasyāḥ putrāstu vikhyātāstrayaḥ samitiśobhanāḥ /
ānandaḥ kanakaḥ śvetaḥ kanyā śvetā tathaiva ca // BndP_2,71.256 //
agāvahasya citraśca śūraścitrarathaśca yaḥ /
citrasenaḥ smṛtaścāsya kanyā citravatī tathā // BndP_2,71.257 //
tumbaśca tumbaṃvarcāśca jātau tumbasya tāvubhau /
upāsaṃgasutau dvau tu vajrāraḥ kṣipra eva ca // BndP_2,71.258 //
bhūrīndraseno bhūriśca gaveṣaṇasutāpubhau /
yudhiṣṭirasya kanyāyāṃ sudhanustasya cātmajaḥ // BndP_2,71.259 //
kāśyāṃ tu pañca tanayāṃllebhe sāṃbāttarasvinaḥ /
satyaprakṛtayo devāḥ pañca vīrāḥ prakīrttitāḥ // BndP_2,71.260 //
tisraḥ koṭyastu pautrāṇāṃ yādavānāṃ mahātmanām /
sarvameva kulaṃ yacca varttante caiva ye kule // BndP_2,71.261 //
viṣṇusteṣāṃ pramāṇe ca prabhutve ca vyavasthitaḥ /
nideśasthāyibhistasya badhyante suramānuṣāḥ // BndP_2,71.262 //
devāsurāhavahatā asurā ye mahābalāḥ /
ihotpannā manuṣyeṣu bādhante te tu mānavān // BndP_2,71.263 //
teṣāmutsādanārthāya utpannā yādave kule /
samutpannaṃ kulaśataṃ yādavānāṃ mahātmanām // BndP_2,71.264 //
iti prasūtirvṛṣṇīnāṃ samāsavyāsayogataḥ /
kīrttitā kīrttanīyā sa kīrttisiddhimabhīpsatā // BndP_2,71.265 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapade vṛṣṇivaṃśānukīrttanaṃ nāmaikasaptatitamo 'dhyāyaḥ // 71//


_____________________________________________________________


sūta uvāca
manuṣyaprakṛtīndevānkīrtyamānānnibodhata /
saṃkarṣaṇo vāsudevaḥ pradyumnaḥ sāṃba eva ca // BndP_2,72.1 //
aniruddhaśca pañcaite vaṃśavīrāḥ prakīrttitāḥ /
saptarṣyaḥ kuberaśca yajñe maṇivarastathā // BndP_2,72.2 //
śālūkirnāradaścaiva vidvāndhanvantariśtathā /
nandinaśca mahādevaḥ sālakāyana eva ca /
ādideva stadā viṣṇurebhiśca saha daivataiḥ // BndP_2,72.3 //
ṛṣaya ūcuḥ
viṣṇuḥ kimarthaṃ saṃbhūtaḥ smṛtāḥ saṃbhūtayaḥ kati /
bhaviṣyāḥ kati cānye ca prādurbhāvā mahātmanaḥ // BndP_2,72.4 //
brahmakṣatreṣu śasteṣu kimarthamiha jāyate /
punaḥ punarmanuṣyeṣu tannaḥ prabrūhi pṛcchatām // BndP_2,72.5 //
vistareṇaiva sarvāṇi karmāṇi ripughātinaḥ // BndP_2,72.6 //
śrotumicchāmahe samyagvada kṛṣṇasya dhīmataḥ /
karmaṇāmānupūrvīṃ ca prādurbhāvāśca ye prabho // BndP_2,72.7 //
yā vāsya prakṛtistāta tāṃ cāsmānvaktumarhasi /
kathaṃ sa bhagavānviṣṇuḥ sureṣvariniṣūdanaḥ // BndP_2,72.8 //
vasudevakule dhīmānvāsudevatvamāgataḥ /
amarairāvṛtaṃ puṇyaṃ puṇyakṛdbhiralaṅkṛtam // BndP_2,72.9 //
devalokaṃ kimutsṛjya martyalokamihāgataḥ /
devamānuṣayornetā dhāturyaḥ prasavo hariḥ // BndP_2,72.10 //
kimarthaṃ divyamātmānaṃ mānuṣye samaveśayat /
yaścakraṃ varttayatyeko manuṣyāṇāṃ manomayam // BndP_2,72.11 //
mānuṣye sa kathaṃ buddhiṃ cakre cakrabhṛtāṃ varaḥ /
gopāyana yaḥ kurute jagataḥ sarvakālikam // BndP_2,72.12 //
sa kathaṃ gāṃ gato viṣṇurgopatvamakarotprabhuḥ /
mahābhūtāni bhūtātmā yo dadhāra cakāra ha // BndP_2,72.13 //
śrīgarbhaḥ sa kathaṃ garbhe striyā bhūcarayā vṛtaḥ /
yena lokānkramairjitvā saśrīkāstridaśāḥ kṛtāḥ // BndP_2,72.14 //
sthāpitā jagato mārgāstrikramaṃ vapurāhṛtam /
dadau jitāṃ vasumatīṃ surāṇāṃ surasattamaḥ // BndP_2,72.15 //
yena saiṃhaṃ vapuḥ kṛtvā dvidhākṛtvā ca tatpunaḥ /
pūrvadaityo mahāvīryo hiraṇyakaśipurhataḥ // BndP_2,72.16 //
yaḥ purā hyanalo bhūtvā tvaurvaḥ saṃvarttako vibhuḥ /
pātālasthor'ṇavagataḥ papau toyamayaṃ haviḥ // BndP_2,72.17 //
sahasracaraṇaṃ devaṃ sahasrāṃśuṃ sahasraśaḥ /
sahasraśirasaṃ devaṃ yamāhurvai yuge yuge // BndP_2,72.18 //
nābhyaraṇyāṃ samudbhūtaṃ yasya paitāmahaṃ gṛham /
ekārṇavagate loke tatpaṅkajamapaṅkajam // BndP_2,72.19 //
yena te nihatā daityāḥ saṃgrāme tārakāmaye /
sarvadevamayaṃ kṛtvā sarvāyudhadharaṃ vapuḥ // BndP_2,72.20 //
mahābalena votsiktaḥ kālanemirnipātitaḥ /
uttarāṃśe samudrasya kṣīrodasyāmṛtodadheḥ /
yaḥ śeteśaśvataṃ yogamācchādya timiraṃ mahat // BndP_2,72.21 //
surāraṇīgarbhamadhatta divyaṃ tapaḥprakarṣādaditiḥ purāyam /
śakraṃ ca yo daityagaṇaṃ ca rūddhaṃ garbhāvamānena bhṛśaṃ cakāra ha // BndP_2,72.22 //
padāni yo lokapadāni kṛtvā cakāra daityānsalileśayāṃstān /
kṛtvā ca devāṃstridivasya devāṃścakre sureśaṃ puruhūtameva // BndP_2,72.23 //
gārhapatyena vidhinā anvāhāryeṇa karmaṇā // BndP_2,72.24 //
agnimāhavanīyaṃ ca vedīṃ caiva kuśaṃ sruvam /
prokṣaṇīyaṃ śrutaṃ caiva āvabhṛthyaṃ tathaiva ca // BndP_2,72.25 //
atharṣīṃścaiva yaścakre havyabhāgapradānmakhe /
havyādāṃśca surāṃścakre kavyādāṃśca pitṝnapi /
bhogārthaṃ yajñavidhinā yo yajño yajñakarmaṇi // BndP_2,72.26 //
yūpānsamitsruvaṃ somaṃ pavitraṃ paridhīnapi /
yajñiyāni ca dravyāṇi yajñiyāṃśca tathānalān // BndP_2,72.27 //
sadasyānyajamānāṃśca hyaśvamedhānkratuttamān /
vicitrānrājasūyadīnpārameṣṭhyena karmaṇā // BndP_2,72.28 //
udgātrādīṃśca yaḥ kṛtvā yajñāṃllokānanukramam /
kṣaṇā nimeṣāḥ kāṣṭhāśca kalāstraikālyameva ca // BndP_2,72.29 //
muhūrttāstithayo māsā dinaṃ saṃvatsaraṃ tathā /
ṛtavaḥ kālayogāśca pramāṇaṃ trividhaṃ triṣu // BndP_2,72.30 //
āyuḥ kṣetrāṇyatha balaṃ kṣaṇaṃ yadrūpasauṣṭhavam /
medhāvitvaṃ ca śauryaṃ ca śāstrasyeva ca pāraṇam // BndP_2,72.31 //
trayo varṇāstrayo lokāstraividyaṃ pāvakāstrayaḥ /
traikālyaṃ trīṇi karmāṇi tisro mātrā guṇāstrayaḥ // BndP_2,72.32 //
sṛṣṭā lokeśvarāścaiva yena yena ca karmaṇā /
sarvabhūtagaṇāḥ sṛṣṭāḥ sarvabhūtagaṇātmanā // BndP_2,72.33 //
kṣaṇaṃ saṃdhāya pūrveṇa yogena ramate ca yaḥ /
gatāgatānāṃ yo netā sarvatra vividheśvaraḥ // BndP_2,72.34 //
yo gatirddharmayuktānāmagatiḥ pāpakarmaṇām /
cāturvarṇyasya prabhavaścāturvarṇyasya rakṣitā // BndP_2,72.35 //
cāturvidyasya yo vettā cāturāśamyasaṃśrayaḥ /
digantaraṃ nabho bhūmirāpo vāyurvibhāvasuḥ // BndP_2,72.36 //
candrasūryadvayaṃ jyotiryugeśāḥ kṣaṇadācarāḥ /
yaḥ paraṃ śruyate devo yaḥ paraṃ śrūyate tapaḥ // BndP_2,72.37 //
yaḥ paraṃ tamasaḥ prāhuryaḥ paraṃ paramātmavān /
ādityādistu yo devo yaśca daityāntako vibhuḥ // BndP_2,72.38 //
yugānteṣvantako yaśca yaśca lokāntakāntakaḥ /
seturyo lokasetūnāṃ medho yo madhyakarmaṇām // BndP_2,72.39 //
vedyo yo vedaviduṣāṃ prabhuryaḥ prabhavātmanām /
somabhūtastu bhūtānāmagnibhūto 'gnivarcasām // BndP_2,72.40 //
manuṣyāṇāṃ manurbhūtastapobhūtastapasvinām /
vinayo nayatṛptānāṃ tejastejasvināmapi // BndP_2,72.41 //
vigraho vigrahāṇāṃ yo gatirgatimatāmapi /
ākāśaprabhavo vāyurvāyuprāṇo hutāśanaḥ // BndP_2,72.42 //
devā hutāśanaprāṇāḥ prāṇo 'gnermadhusūdanaḥ /
rasācchoṇitasaṃbhūtiḥ śoṇitānmāsamucyate // BndP_2,72.43 //
māṃsātta medaso janma medaso 'sthi nirucyate /
asyno majjā samabhavanmajjātaḥ śukrasaṃbhavaḥ // BndP_2,72.44 //
śukrādgarbhaḥ samābhava drasamūlena karmaṇā /
tatrāpāṃ prathamāvāpaḥ sa saumyo rāśirucyate // BndP_2,72.45 //
garbho 'śmasaṃbhavo jñeyo dvitīyo rāśirucyate /
śukraṃ somātmakaṃ vidyādārttavaṃ pāvakātmakam // BndP_2,72.46 //
bhāvau rasānugāvetau vīrye ca śaśipāvakau /
kaphavarge bhavecchukraṃ pittavarge ca śoṇitam // BndP_2,72.47 //
kaphasya tdṛdayaṃ sthānaṃ nābhyāṃ pittaṃ pratiṣṭhitam /
dehasya madhye tdṛdayaṃ sthānaṃ tu manasaḥ smṛtam // BndP_2,72.48 //
nābhiścodara saṃsthā tu tatra devo hutāśanaḥ /
manaḥ prajāpatirjñeyaḥ kaphaḥ somo vibhāvyate // BndP_2,72.49 //
pittamagniḥ smṛto hyetadagnīṣomātmakaṃ jagat /
evaṃ pravarttite garbhe vṛtte karkandhusaṃnibhe // BndP_2,72.50 //
vāyuḥ praveśanaṃ cakre saṃgataḥ paramātmanā /
sa pañcadhā śarīrastho vidyate varddhayetpunaḥ // BndP_2,72.51 //
prāṇāpānau samānaśca hyudāno vyāna eva ca /
prāṇo 'sya paramātmānaṃ varddhayanparivarttate // BndP_2,72.52 //
apānaḥ paścimaṃ kāyamu dāno 'rddhaṃ śarīriṇaḥ /
vyāno vyānīyate yena samānaḥ sarvasaṃdhiṣu // BndP_2,72.53 //
bhūtāvāptistatastasya jāyatendriyagocarā /
pṛthivī vāyurākāśamāpo jyotiśca pañcamam // BndP_2,72.54 //
sarvedriyaniviṣṭāste svasvayogaṃ pracakrire /
pārthivaṃ dehamāhustu prāṇātmānaṃ ca mārutam // BndP_2,72.55 //
chidrāṇyākāśayonīni jalātsrāvaḥ pravarttate /
jyotiścakṣuṣi koṣṭho 'smātteṣāṃ yannāmataḥ smṛtam // BndP_2,72.56 //
saṃgrāhya viṣayāṃścaiva yasya vīryātpravartitāḥ /
ityetānpuruṣaḥ sarvānsṛjatyekaḥ sanātanaḥ // BndP_2,72.57 //
naidhane 'sminkathaṃ loke naratvaṃ viṣṇurāgataḥ /
eṣa naḥ saṃśayo dhīmanneṣa vai vismayo mahān // BndP_2,72.58 //
kathaṃ gatirgatimatāmāpanno mānuṣīṃ tanum /
śrotumicchāmahe viṣṇoḥ karmāṇi ca yathākramam // BndP_2,72.59 //
āścaryaṃ paramaṃ viṣṇurvedairdevaścai kathyate /
viṣṇorutpattimāścaya kathayasva mahāmate // BndP_2,72.60 //
etadāścaryamākhyātaṃ kathyatāṃ vai sukhāvaham /
prakhyātabalavīryasya prādurbhāvanmahātmanaḥ /
karmaṇāścaryabhūtasya viṣṇoḥ sattvamihocyate // BndP_2,72.61 //
sūta uvāca
ahaṃ vaḥ kīrttayiṣyāmi prādurbhāvaṃ mahātmanaḥ // BndP_2,72.62 //
yathā babhūva bhagavānmānuṣeṣu mahātapāḥ /
bhṛgustrīvadhadoṣeṇa bhṛguśāpena mānuṣe // BndP_2,72.63 //
jāyate ca yugānteṣu devakāryārthasiddhaye /
tasya divyāṃ tanuṃ viṣṇorgadato me nibodhata // BndP_2,72.64 //
yugadharme parāvṛtte kāle ca śithile prabhuḥ /
karttuṃ dharmavyavasthānaṃ jāyate mānuṣeṣviha /
bhṛgoḥ śāpanimittena devāsurakṛtena ca // BndP_2,72.65 //
ṛṣaya ūcuḥ
kathaṃ devāsurakṛte tadvyāhāramavāptavān /
etadveditumicchāmo vṛttaṃ devāsuraṃ katham // BndP_2,72.66 //
sūta uvāca
devāsuraṃ yathāvṛttaṃ bruvatastannibodhata // BndP_2,72.67 //
hiraṇyakaśipurdaityastrailokyaṃ prākpraśāsati /
balinādhiṣṭhitaṃ rājyaṃ punarlokatraye kramāt // BndP_2,72.68 //
sakhyamāsītparaṃ teṣāṃ devānāmasuraiḥ saha /
yugākhyā daśa saṃpūrṇā hyāsīdavyāhataṃ jagat // BndP_2,72.69 //
nideśasthāyinaścaiva tayordevāsurābhavan /
baddhe balau vivādo 'tha saṃpravṛttaḥ sudāruṇaḥ // BndP_2,72.70 //
devāsurāṇāṃ ca tadā ghoraḥ kṣayakaro mahān /
teṣāṃ dvīpanimittaṃ vai saṃgrāmā bahavo 'bhaven // BndP_2,72.71 //
varāhe 'smindaśa dvau ca ṣaṇḍāmarkāntagāḥ smṛtāḥ /
nāmatastu samāsena śṛṇudhvaṃ tānvivakṣataḥ // BndP_2,72.72 //
prathamo nārasiṃhastu dvitīyaścāpi vāmanaḥ /
tṛtīyaḥ sa tu vārāhaścaturtho 'mṛtamanthanaḥ // BndP_2,72.73 //
saṃgrāmaḥ pañcamaścaiva sughorastārakāmayaḥ /
ṣaṣṭho hyāḍībakasteṣāṃ saptamastraipuraḥ smṛtaḥ // BndP_2,72.74 //
andhakāro 'ṣṭamasteṣāṃ dhvajaśca navamaḥ smṛtaḥ /
vārtraśca daśamo ghorastato hālāhalaḥ smṛtaḥ // BndP_2,72.75 //
smṛto dvādaśakasteṣāṃ ghoraḥ kolāhalo 'paraḥ /
hiraṇyakaśipurdaityo narasiṃhena sūditaḥ // BndP_2,72.76 //
vāmanena balirbaddhastrailokyākramaṇe kṛte /
hiraṇyākṣo hato dvandve prativāde ca daivate // BndP_2,72.77 //
mahābalo mahāsattvaḥ saṃgrāmeṣvaparājitaḥ /
daṃṣṭrayā tu varāheṇa sa daityastu dvidhākṛtaḥ // BndP_2,72.78 //
prahlādo nirjito yuddhe indreṇāmṛtamanthane /
virocanastu prāhlādirnityamindravadhodyataḥ // BndP_2,72.79 //
indreṇaiva sa vikramya nihatastārakāmaye /
bhavādavadhyatāṃ prāpya viśeṣāstrādibhistu yaḥ // BndP_2,72.80 //
sa jaṃbho nihataḥ ṣaṣṭhe śakrāviṣṭena viṣṇunā /
aśaknuvatsu deveṣu paraṃ soḍhumadaivatam // BndP_2,72.81 //
nihatā dānavāḥ sarve tripure tryaṃbakeṇa tu /
atha daityāḥ surāścaiva rākṣasāstvandhakārike // BndP_2,72.82 //
jitā devamanuṣyeste pitṛbhiścaiva saṃgatāḥ /
savṛtrāndānavāṃścaiva saṃgatānkṛtsnaśaśca tān // BndP_2,72.83 //
jaghne viṣṇusahāyena mahendrastena varddhitaḥ /
hato dhvaje mahendreṇa mayāchatraśca yogavit // BndP_2,72.84 //
dhvajalakṣaṃ samāviśya vipracittiḥ mahānujaḥ /
daityāṃśca dānavāṃścaiva saṃhatānkṛtsnaśaśca tān // BndP_2,72.85 //
jayaddhālāhale sarvairdevaiḥ parivṛto vṛṣā /
rajiḥ kolāhale sarvāndaityānparivṛto 'jayat // BndP_2,72.86 //
yajñasyāvabhṛthe jitvā ṣaṇḍāmakārai tu daivataiḥ /
ete devāsurā vṛttāḥ saṃgrāmā dvādaśaiva tu // BndP_2,72.87 //
surāsurakṣayakarāḥ prajānā maśivaśca ha /
hiraṇyakaśipū rājā varṣāṇāmarbudaṃ babhau // BndP_2,72.88 //
tathā śatasahasrāṇi hyadhikāni dvisaphatiḥ /
aśītiśca sahasrāṇi trailokyasyeśvaro 'bhavat // BndP_2,72.89 //
pāraṃparyeṇa rājā tu balirvarṣārbudhaṃ punaḥ /
ṣaṣṭiścaiva sahasrāṇi triṃśacca niyutāni ca // BndP_2,72.90 //
bale rājyādhikārastu yāvatkālaṃ babhūva ha /
prahlādo nirjito 'bhūcca tāvatkālaṃ sahāsuraiḥ // BndP_2,72.91 //
indrāstrayaste vikhyātā hyasurāṇāṃ mahau jasaḥ /
daityasaṃsthamidaṃ sarvamāsīddaśayugaṃ kila // BndP_2,72.92 //
aśapattu tataḥ śukro rāṣṭraṃ daśayugaṃ punaḥ /
trailokyamidamavyagraṃ mahendro hyabhyayādbaleḥ // BndP_2,72.93 //
prahlādasya hṛte tasmiṃstrailokye kālaparyayāt /
paryāyeṇaiva saṃprāptaṃ trailokyaṃ pākaśāsanam // BndP_2,72.94 //
tato 'surānparityajya yajño devānupāgamat /
yajñe devānatha gate kāvyaṃ te hyasurāṃ bruvan // BndP_2,72.95 //
kiṃ tanno miṣatāṃ rāṣṭraṃ tyaktvā yajñaḥ surāngataḥ /
sthātuṃ na śakrumo hyadya praviśāma rasātalam // BndP_2,72.96 //
evamukto 'bravīdetānviṣaṇṇaḥ sāṃtvayangirā /
mābhaiṣṭa dhārayiṣyāmi tejasā svena vaḥ surāḥ // BndP_2,72.97 //
vṛṣṭiroṣadhayaścaiva rasā vastu ca yatparam /
kṛtsnāni hyapi tiṣṭhantu pāpasteṣāṃ sureṣu vai // BndP_2,72.98 //
yuṣmadarthaṃ pradāsyāmi tatsarva dhāryate mayā /
tato devāsurāndṛṣṭvā dhṛtānkāvyena dhīmatā // BndP_2,72.99 //
amantrayaṃstadā te vai saṃvighnā vijigīṣayā /
eṣa kāvya idaṃ sarvaṃ vyāvarttayati no balāt // BndP_2,72.100 //
sādhu gacchāmahe tūrṇaṃ yāvannāpyāyayettu tān /
prasahya hatvā śiṣṭāṃstu pātālaṃ prāpayāmahe // BndP_2,72.101 //
tato devāstu saṃrabdhā dānavānabhisṛtya vai /
jaghnustairvadhyamānāste kāvyamevābhidudruvuḥ // BndP_2,72.102 //
tataḥ kāvyastu tāndṛṣṭvā tūrṇaṃ devairabhidrutān /
samārakṣata saṃtrastāndevebhyastānditeḥ sutān // BndP_2,72.103 //
kāvyo dṛṣṭvā sthitāndevāṃstatra daivamacintayat /
tānuvāca tato dhyātvā pūrvavṛttamanusmaran // BndP_2,72.104 //
trailokyaṃ vijitaṃ sarvaṃ vāmanena tribhiḥkramaiḥ /
balirbaddho hato jaṃbho nihataśca virocanaḥ // BndP_2,72.105 //
mahāsurā dvādaśasu saṃgrāmeṣu surairhatāḥ /
taistairupāyairbhūyiṣṭhā nihatā ye pradhānataḥ // BndP_2,72.106 //
kiñcicchiṣṭāstu vai yūyaṃ yuddhe svalpe tu vai svayam /
nītiṃ vo hi vidhāsyāmi kālaḥ kaścitpratīkṣyatām // BndP_2,72.107 //
yāsyāmyahaṃ mahādevaṃ mantrārthe vijayāya ca /
agnimāpyāyayeddhotā metraireṣa dahiṣyati // BndP_2,72.108 //
tato yāsyāmyahaṃ devaṃ mantrārthe nīlalohitam /
yuṣmānanugrahīṣyāmi punaḥ paścādihāgataḥ // BndP_2,72.109 //
yūyaṃ tapaścaradhvaṃ vai saṃvṛtā valkalairvane /
na vai devā vādhiṣyanti yāvadāgamanaṃ mama // BndP_2,72.110 //
apratīpāṃstato mantrāndevātprāpya maheśvarāt /
yotsyāmahe punardevāṃstataḥ prāpsyatha vai jayam // BndP_2,72.111 //
tataste kṛtasaṃvādā devānūcustato 'surāḥ /
nyastaśastrā vayaṃ sarve lokānyūyaṃ kramantu vai // BndP_2,72.112 //
vayaṃ tapaścariṣyāmaḥ saṃvṛttā valkalairvane /
prahlādasya vacaḥ śrutvā satyānuvyātdṛtaṃ tu tat // BndP_2,72.113 //
tato devā nyavarttanta vijvarā muditāśca ha /
nyastaśastreṣu daityeṣu svānvai jagmuryathāgatān // BndP_2,72.114 //
tatastānabravītkāvyaḥ kañcitkālaṃ pratīkṣyatām /
nirutsukāstapoyuktāḥ kālaḥ kāryārthasādhakaḥ // BndP_2,72.115 //
piturmamāśramasthā vai saṃpratīkṣata dānavāḥ /
sa saṃdiśyasurānkāvyo mahodevaṃ prapadya ca // BndP_2,72.116 //
praṇamyaivamuvācāyaṃ jagatprabhavamīśvaram /
mantrānicchāmi he deva ye na saṃti bṛhaspatau // BndP_2,72.117 //
parābhavāya devānāmasureṣvabhayāvahān /
evamukto 'bravīddevo mantrānicchasi vai dvija // BndP_2,72.118 //
vrataṃ cara mayoddiṣṭaṃ brahmacārī samāhitaḥ /
pūrmaṃ varṣasahasraṃ vai kuṇḍadhūmamavākśirāḥ // BndP_2,72.119 //
yadi pāsyati bhadraṃ te matto mantramavāpsyasi /
tathokto devadevena sa śukrastu mahātapāḥ // BndP_2,72.120 //
pādau saṃspṛśya devasya bāḍhamityabhāṣata /
vrataṃ carāmyahaṃ deva yathoddiṣṭo 'smi vaiprabho // BndP_2,72.121 //
tato niyukto devena kuṇḍadhāro 'sya dhūmakṛt /
asurāṇāṃ hitārthāya tasmiñchukre gate tadā // BndP_2,72.122 //
mantrārthaṃ tatra vasati brahma caryaṃ maheśvare /
tadbuddhvā nītipūrvaṃ tu rāṣṭraṃ nyastaṃ tadāsuraiḥ // BndP_2,72.123 //
tasmiñchidre tadāmarṣāddevāstānsamabhidravan /
pragṛhītāyudhāḥ sarve bṛhaspatipurogamāḥ // BndP_2,72.124 //
dṛṣṭvāsuragaṇā devānpragṛhītāyudhānpunaḥ /
utpetuḥ sahasā sarve saṃtrastāste tato 'bhavan // BndP_2,72.125 //
nyaste śastre 'bhaye datte hyācārye vratamāsthite /
saṃtyajya samayaṃ devāste sapatnajighāṃsavaḥ // BndP_2,72.126 //
anācāryāstu bhadraṃ vo viśvastāstapase sthitāḥ /
cīravalkājinadharā niṣkriyā niṣparigrahāḥ // BndP_2,72.127 //
raṇe vijetuṃ devānvai na śakṣyāmaḥ kathañcana /
ayuddhena prapadyāmaḥ śaraṇaṃ kāvyamātaram // BndP_2,72.128 //
prāpadyanta tato bhītāstayā caiva tadābhayam /
dattaṃ teṣāṃ tu bhītānāṃ daityānāmabhayārthinām // BndP_2,72.129 //
tayā cābhyupapannāṃstāndṛṣṭvā devāstadāsurān /
abhijaghnuḥ prasahyaitānvicārya ca balābalam // BndP_2,72.130 //
tata stānvadhyamānāṃstu devairdṛṣṭvāsurāṃstadā /
devī kruddhābravīdenānanindratvaṃ karomyaham // BndP_2,72.131 //
saṃstabhya śīghraṃ saṃraṃbhādindraṃ sābhyacarattataḥ /
tataḥ saṃstaṃbhitaṃ dṛṣṭvā śakraṃ devāstu mūḍhavat // BndP_2,72.132 //
vyadravanta tato bhītā dṛṣṭvā śakraṃ vaśīkṛtam /
gateṣu surasaṃgheṣu viṣmurindramabhāṣata // BndP_2,72.133 //
māṃ tvaṃ praviśa bhadraṃ te neṣyāmi tvāṃ sureśvara /
evamuktastato viṣṇuḥ praviveśa purandaraḥ // BndP_2,72.134 //
viṣmunā rakṣitaṃ dṛṣṭvā devī kruddhā vaco 'vadat /
eṣā tvāṃ viṣṇunā sārddha dahāmi maghavanbalāt // BndP_2,72.135 //
miṣatā sarvabhūtānāṃ dṛśyatāṃ me tapobalam /
tayābhibhūtau tau devāvindrāviṣṇū jajalpatuḥ // BndP_2,72.136 //
kathaṃ mucyeva sahitau viṣṇurindramabhāṣata /
indro 'bravījjahi hyenāṃ yāvanno na dahe dvibho // BndP_2,72.137 //
viśeṣeṇābhibhūto 'hamimāṃ tajjahi māciram /
tataḥ samīkṣya tāṃ viṣṇuḥ strīvadhaṃ karttumāsthitaḥ // BndP_2,72.138 //
abhidhyāya tataśśakramāpannaṃ satvaraṃ prabhuḥ /
tasyāḥ saṃtvaramāṇāyāḥ śīghraṅkārī murārihā // BndP_2,72.139 //
tridhā viṣṇustato devaḥ krūraṃ buddhvā cikīrṣitam /
kruddhastadastramāvidhya śiraściccheda mādhavaḥ // BndP_2,72.140 //
taṃ dṛṣṭvā strīvadhaṃ ghoraṃ cukopa bhṛgurīśvaraḥ /
tato 'bhiśapto bhṛguṇā viṣṇurbhāryāvadhe tadā // BndP_2,72.141 //
yasmātte jānatā dharmamavadhyā strī niṣūditā /
tasmāttvaṃ saptakṛtvo vai manuṣyeṣu prapadyase // BndP_2,72.142 //
tatastenābhiśāpena naṣṭe dharme punaḥ punaḥ /
sarvaloka hitārthāya jāyate mānuṣeṣviha // BndP_2,72.143 //
anuvyāhṛtya viṣmuṃ sa tadādāya śiraḥ svayam /
samānīya tataḥ kāye samāyojyedamabravīt // BndP_2,72.144 //
etāṃ tvāṃ viṣṇunā satyaṃ hatāṃ saṃjīvayāmyaham /
yadi kṛtsno mayā dharmaścarito jñāyate 'pi vā // BndP_2,72.145 //
tena satyena jīvasva yadi satyaṃ bravīmyaham /
satyābhivyahṛtāttasya devī saṃjīvitā tadā // BndP_2,72.146 //
tadā tāṃ prokṣya śītābhiradbhirjīveti so 'bravīt /
tatastāṃ sarvabhūtānāṃ dṛṣṭvā suptotthitāmiva // BndP_2,72.147 //
sādhusādhvityadṛśyānāṃ vācastāḥ sasvanurdiśaḥ /
dṛṣṭvā saṃjīvitāmevaṃ devīṃ tāṃ bhṛguṇā tadā // BndP_2,72.148 //
miṣatāṃ sarvabhūtānāṃ tadadbhutamivābhavat /
asaṃbhrāntena bhṛguṇā patnī saṃjīvitāṃ tataḥ // BndP_2,72.149 //
dṛṣṭvā śakro na lebhe 'tha śarma kāvyabhayāttataḥ /
prajāgare tataścendro jayantīmātmanaḥ sutām // BndP_2,72.150 //
provāca matimānvākyaṃ svāṃ kanyāṃ pākaśāsanaḥ /
eṣa kāvyo hyanindrāya carate dāruṇaṃ tapaḥ // BndP_2,72.151 //
tenāhaṃ vyākulaḥ putri kṛto dhṛtimanā dṛḍham /
gaccha saṃbhāvayasvainaṃ śramāpanayanaiḥ śubhe // BndP_2,72.152 //
taistairmano 'nukūlaiśca hyupacārairatadritā /
devī sārīndraduhitā jayantī śubhacāriṇī // BndP_2,72.153 //
susvarūpadharāgāttaṃ durvahaṃ vratamāsthitam /
pitrā yathoktaṃ vākyaṃ sā kāvye kṛtavatī tadā // BndP_2,72.154 //
gīrbhiścaivānukūlābhiḥ stuvantī valgubhāṣiṇī /
gātrasaṃvāhanaiḥ kāle sevamānā tvacāsukhaiḥ // BndP_2,72.155 //
śuśrūṣantyanukūlā ca uvāsa bahulāḥ samāḥ /
pūrṇaṃ dhūmavrate cāpi ghore varṣasahasrake // BndP_2,72.156 //
vareṇa cchandayāmāsa kāvyaṃ prīto 'bhavastadā /
evaṃ vrataṃ tvayaikena cīrṇaṃ nānyena kena cit // BndP_2,72.157 //
tasmāttvaṃ tapasā buddhyā śrutena ca balena ca /
tejasā vāpi vibudhānsarvānabhibhaviṣyasi // BndP_2,72.158 //
yacca kiñcinmamabrahma vidyate bhṛgunandana /
sāṃga ca sarahasyaṃ ca yajñopaniṣadastathā // BndP_2,72.159 //
pratibhāti te sarvaṃ tadvācyaṃ tu na kasyacit /
sarvābhibhāvī tena tvaṃ dvijaśreṣṭho bhaviṣyasi // BndP_2,72.160 //
evaṃ dattvā varaṃ tasyai bhārgavāya bhavaḥ punaḥ /
prajeśatvaṃ dhaneśatvamavadhyatvaṃ ca vai dadau // BndP_2,72.161 //
etāṃllabdhvā varānkāvyaḥ saṃprahṛṣṭatanūruhaḥ /
harṣātprādurbabhau tasya divyaṃ stotraṃ maheśituḥ // BndP_2,72.162 //
tadā tiryaksthitastvevaṃ tuṣṭuve nīlalohitam /
namo 'stu śitikaṇṭhāya surādyāya suvarcase // BndP_2,72.163 //
lelihānāya lehyāya vatsarāya jagatpate /
kapardine hyūrddhvaromṇe haryakṣavaradāya ca // BndP_2,72.164 //
saṃstutāya sutīrthāya devadevāya raṃhase /
uṣṇīṣiṇe suvaktrāya sahasrākṣāya mīḍhuṣe // BndP_2,72.165 //
vasuretāya rudrāya tapase cīravāsase /
nisvāya muktakeśāya senānye rohitāya ca // BndP_2,72.166 //
kavaye rājavṛddhāya takṣakakrīḍanāya ca /
giriśāyārkanetrāya yataye cājyapāya ca // BndP_2,72.167 //
suvṛttāya suhastāya dhanvine bhārgavāya ca /
sahasrabāhave caiva sahasrāmalacakṣuṣe // BndP_2,72.168 //
sahasrakukṣaye caiva sahasracaraṇāya ca /
sahasraśirase caiva bahurūpāya vedhase // BndP_2,72.169 //
bhavāya viśvarūpāya śvetāya puruṣāya ca /
niṣaṅgiṇe kavacine sūkṣmāya kṣapaṇāya ca // BndP_2,72.170 //
tāmrāya caiva bhīmāya ugrāya ca śivāya ca /
mahādevāya sarvāya viśvarūpaśivāya ca // BndP_2,72.171 //
hiraṇyāya vasiṣṭhāya varṣāya madhyamāya ca /
dhāmne caiva piśaṅgāya piṅgalāyāruṇāya ca // BndP_2,72.172 //
pinākine ceṣumate citrāya rohitāya ca /
dundubhyāyaikapādāya arhāya buddhaye tathā /
mṛgavyādhāya sarvāya sthāṇave bhīṣaṇāya ca // BndP_2,72.173 //
bahurūpāya cogrāya trinetrāyeśvarāya ca /
kapiloyaikavīrāya mṛtyave tryaṃbakāya ca // BndP_2,72.174 //
vāstoṣpate pinākāya śaṅkarāya śivāya ca /
āraṇyāya gṛhasthāya yatine bahmacāriṇe // BndP_2,72.175 //
sāṃkhyāya caiva yogāya dhyānine dīkṣitāya ca /
antarhitāya sarvāya tapyāya vyāpine tathā // BndP_2,72.176 //
buddhāya caiva śuddhāya muktāya kevalāya ca /
rodhase caikitānāya brahmiṣṭhāya mahārṣaye // BndP_2,72.177 //
catuṣpādāya medhyāya varmiṇe śīghragāya ca /
śikhaṇḍine kapālāya daṇḍine viśvamedhase // BndP_2,72.178 //
apratītāya dīptāya bhāskarāya sumedhase /
krūrāya vikṛtāyaiva bībhatsāya śivāya ca // BndP_2,72.179 //
śucaye paridhānāya sadyojātāya mṛtyave /
piśitāśāya śarvāya meghāya vaidyutāya ca // BndP_2,72.180 //
dakṣāya ca jaghanyāya lokānāmīśvarāya ca /
anāmayāya cedhmāya hiraṇyāyaikacakṣuṣe // BndP_2,72.181 //
śreṣṭhāya vāmadevāya īśānāya ca dhīmate /
mahākalpāya dīptāya rodanāya hasāya ca // BndP_2,72.182 //
dṛḍhadhanvine kavacine rathine ca varūthine /
bhṛgunāthāya śukrāya gahvariṣṭhāya dhīmate // BndP_2,72.183 //
amoghāya praśāntāya sadā viprapriyāya ca /
digvāsaḥ kṛttivāsāya bhagaghnāya namo 'stu te // BndP_2,72.184 //
paśūnāṃ pataye caiva bhūtānāṃ pataye namaḥ /
prabhave ṛgyajuḥsāmne svāhāyai ca sudhāya ca // BndP_2,72.185 //
vaṣaṭkāratamāyaiva tubhyaṃ mantrātmane namaḥ /
sraṣṭre dhātre tathā kartre hartre ca kṣapaṇāya ca // BndP_2,72.186 //
bhūtabhavyabhaveśāya tubhyaṃ karmātmane namaḥ /
vasave caiva sādhyāya rudrādityāśvināya ca // BndP_2,72.187 //
viśvāya marute caiva tubhyaṃ devātmane namaḥ /
agnīṣomavidhijñāya paśumantrau ṣadhāya ca // BndP_2,72.188 //
dakṣiṇāvabhṛthāyaiva tubhyaṃ yajñātmane namaḥ /
tapase caiva satyāya tyāgāya ca śamāya ca // BndP_2,72.189 //
ahiṃsāyātha lobhāya suveṣāyāniśāya ca /
sarvabhūtātprabhūtāya tubhyaṃ yogātmane namaḥ // BndP_2,72.190 //
pṛthivyai cāntarikṣāya mahāse tridivāya ca /
janastapāya satyāya tubhyaṃ lokātmane namaḥ // BndP_2,72.191 //
avyaktāyātha mahate bhūtāyaivendriyāya ca /
tanmātrāyātha mahate tubhyaṃ tattvātmane namaḥ // BndP_2,72.192 //
nityāya cāpyaliṅgāya sūkṣmāya cetarāya ca /
śuddhāya vibhave caiva tubhyaṃ nityātmane namaḥ // BndP_2,72.193 //
namaste triṣu lokeṣu svaranteṣu bhuvādiṣu /
satyāntamaharādyeṣu caturṣu ca namo 'stu te // BndP_2,72.194 //
nāmastotre mayā hyasminyadasadvyāhṛtaṃ prabho /
madbhakta itibrahmaṇya sarvaṃ tatkṣantumarhasi // BndP_2,72.195 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde stavasamāptirnāma dvisaptatitamo 'dhyāyaḥ // 72//


_____________________________________________________________


sūta uvāca
evamārādhya deveśamīśānaṃ nīlalohitam /
prahvo 'tipraṇatastasmai prāñjalirvākyamabravīt // BndP_2,73.1 //
kāvyasya gātraṃ saṃspṛśya hastena prītimānbhavaḥ /
nikāmaṃ darśanaṃ dattvā tatraivāntaradhāddharaḥ // BndP_2,73.2 //
tataḥ so 'tarhite tāsmindeve sānucare tadā /
tiṣṭhantīṃ prājalirbhūtvā jayantīmidamabravīt // BndP_2,73.3 //
kasya tvaṃ subhage kā vā duḥkhite mayi duḥkhitā /
sahatā tapasā yuktaṃ kimarthaṃ māṃ jigīṣsi // BndP_2,73.4 //
anayā satataṃ bhaktyā praśrayeṇa damena ca /
snehena caiva suśroṇi prīto 'smi varavarṇini // BndP_2,73.5 //
kimicchasi varārohe kaste kāmaḥ samṛddhyatām /
taṃ te saṃpūrayāmyadya yadyapi syātsudurlabhaḥ // BndP_2,73.6 //
evamuktābravīdenaṃ tapasā jñātumarhasi /
cikīrṣitaṃ me brahmiṣṭha tvaṃ hi vettha yathātatham // BndP_2,73.7 //
evamukto 'bravīdenāṃ dṛṣṭvā divyena cakṣuṣā /
māhendrī tvaṃ varārohe maddhitārthamihāgatā // BndP_2,73.8 //
mayā saha tvaṃ suśroṇi daśavarṣāṇi bhāmini /
adṛśyaṃ sarvabhūtaistu saṃprayogamihecchasi // BndP_2,73.9 //
devīndranīlavarṇābhevarārohe sulocane /
imaṃ vṛṇīṣva kāmaṃ tvaṃ matto vai valgubhāṣiṇi // BndP_2,73.10 //
evaṃ bhavatu gacchāvo gṛhānmattebhagāmini /
tataḥ svagṛhamāgamya jayatyā sahitaḥ prabhuḥ // BndP_2,73.11 //
sa tayā cāvasaddevyā daśa varṣāṇi bhārgavaḥ /
adṛśyaḥ sarvabhūtānāṃ māyayā saṃvṛtastadā // BndP_2,73.12 //
kṛtārthamāmataṃ jñātavā kāvyaṃ sarve diteḥ sutāḥ /
abhijagsurgṛhaṃ tasya muditāstaṃ didṛkṣavaḥ // BndP_2,73.13 //
gatā yadā na paśyanti jayatyā saṃvṛtaṃ gurum /
lakṣamaṃ tasya tad buddhvā pratijagmuryathāgatam // BndP_2,73.14 //
bṛhaspatistu saṃruddhaṃ jñātvā kāvyaṃ vareṇa ha /
prītyarthe daśa varṣāṇi jayantyā hitakāmyayā // BndP_2,73.15 //
buddhvā tadantaraṃ so 'tha devānāṃ mantracoditaḥ /
kāvyasya rūpamāsthāya so 'surānsamabhāṣata // BndP_2,73.16 //
tataḥ so 'bhyāgatāndṛṣṭvā bṛhaspatiruvāca tān /
svāgataṃ mama yājyānāṃ saṃprāpto 'smi hitāya ca // BndP_2,73.17 //
ahaṃ vo 'dhyāpayiṣyāmi prāptā vidyā mayā hi yāḥ /
tataste hṛṣṭamanaso vidyārthamupapedire // BndP_2,73.18 //
pūrṇe kāvyastadā tasminsamaye daśavārṣike /
samayānte devayājī sadyo jātamatistadā // BndP_2,73.19 //
buddhiṃ cakre tataścāpi yājyānāṃ pratyavekṣaṇe /
śukra uvāca
devi gacchāmyahaṃ draṣṭuṃ tava yājyāñchucismite // BndP_2,73.20 //
vibhrāntaprekṣite sādhvi trivarṇāyatalocane /
evamuktābravīddevī bhaja bhaktāṃ mahāvrata /
eṣa brahmansatāṃ dharmo na dharmaṃ lopayāmi te // BndP_2,73.21 //
sūta uvāca
tato gatvā surāndṛṣṭvā devācāryeṇa dhīmatā // BndP_2,73.22 //
vañcitānkāvyarūpeṇa vacasā punarabravīt /
kāvyaṃ māmanujānīdhvameṣa hyāṅgiraso muniḥ // BndP_2,73.23 //
vañcitā bata yūyaṃ vai mayi sakte tu dānavāḥ /
śrutvā tathā bruvāṇaṃ taṃ saṃbhrāntā ditijāstataḥ // BndP_2,73.24 //
saṃpraikṣantāvubhau tatra sthirāsīnau śucismitau /
saṃpramūḍhāḥ sthitāḥ sarve prāpadyanta na kiñcana // BndP_2,73.25 //
tatasteṣu pramūḍheṣu kāvyastānpunarabravīt /
ācāryo yo hyayaṃ kāvyo devāyāryo 'yamaṅgirāḥ // BndP_2,73.26 //
anugacchata māṃ sarve tyajatainaṃ bṛhaspatim /
evamukte tu te sarve tāvubhau samavekṣya ca // BndP_2,73.27 //
tadāsurā viśeṣa tu na vyajānaṃstayordvayoḥ /
bṛhaspatiruvācaināmaṃ bhrāto 'yamaṅgirāḥ // BndP_2,73.28 //
kāvyo 'haṃ vo gururdaityā madrūpo 'yaṃ bṛhaspatiḥ /
saṃmohayati rūpeṇa māmakenaiṣa vo 'surāḥ // BndP_2,73.29 //
śrutvā tasya vacaste vai saṃmantryātha vaco 'bruvan /
ayaṃ no daśavarṣāṇi satataṃ śāsti vai prabhuḥ // BndP_2,73.30 //
eṣa vai gururasmākamantarepsurayaṃ dvijāḥ /
tatastedānavāḥ sarve praṇipatyābhivādya ca // BndP_2,73.31 //
vacanaṃ jagṛhustasya vidyābhyāsena mohitāḥ /
ūcustamasurāḥ sarve kruddhāḥ saṃraktalocanāḥ // BndP_2,73.32 //
ayaṃ gururhito 'smākaṃ gaccha tvaṃ nāsi no guruḥ /
bhārgavo 'giraso vāyaṃ bhavatveṣaiva no guruḥ // BndP_2,73.33 //
sthitā vayaṃ nideśe 'sya gaccha tvaṃ sādhu mā ciram /
evamuktvā surāḥ sarve prāpadyanta bṛhaspatim // BndP_2,73.34 //
yadā na pratipadyante tenoktaṃ tanmahaddhitam /
cukopa bhārgavaste ṣāmavalepena vai tadā // BndP_2,73.35 //
bodhitāpi mayā yasmānna māṃ bhajata dānavāḥ /
tasmātpraṇaṣṭasaṃjñā vai parābhavamavāpsyatha // BndP_2,73.36 //
iti vyāhṛtya tānkāvyo jagāmātha yathāgatam /
śaptāṃstānasurāñjñātvā kāvyena tu bṛhaspatiḥ // BndP_2,73.37 //
kṛtārthaḥ sa tadā hṛṣṭaḥ svarūpaṃ pratyapadyata /
buddhvāsurāṃstadā braṣṭānkṛtārthoṃ'tarddhimāgamat // BndP_2,73.38 //
tataḥ pranaṣṭe tasmiṃste vibhrāntā dānavāstadā /
aho dhigvañcitāḥ snehātparasparamathābruvan // BndP_2,73.39 //
dharmato 'vimukhāścaiva kāritā vedhasā vayam /
dagdhāścaivopadhāyogātsvesve kārye tu māyayā // BndP_2,73.40 //
tato 'surāḥ paritrastā devebhyastvaritā yayuḥ /
prahlādamagrataḥ kṛtvā kāvyasyānugamaṃ punaḥ // BndP_2,73.41 //
tataḥ kāvyaṃ samāsādya hyabhitasthu ravāṅmukhāḥ /
tānāgatānpunardṛṣṭvā kāvyo yājyānuvāca ha // BndP_2,73.42 //
mayā saṃbodhitāḥ kāle yato māṃ nābhyanandatha /
tatastenāvalepena gatā yūyaṃ parābhavam // BndP_2,73.43 //
prahlādastamathovāca mānastvaṃ tyaja bhārgava /
svānyājyānbhajamānāṃśca bhaktāṃścaiva viśeṣataḥ // BndP_2,73.44 //
tvayyadṛṣṭe vayaṃ tena devācāryeṇa mohitāḥ /
bhaktānarhasi nastrātuṃ jñātvā dīrgheṇa cakṣuṣā // BndP_2,73.45 //
yadi nastvaṃ na kuruṣe prasādaṃ bhṛgunandana /
apadhyātāstvayā hyadya pravekṣyāmorasātalam // BndP_2,73.46 //
sūta uvāca
jñātvā kāvyo yathātattvaṃ kāruṇyena mahīyasā /
evaṃ śukro 'nunītaḥ saṃstataḥ kopaṃ nyavarttayat // BndP_2,73.47 //
uvācedaṃ na bhetavyaṃ gantavyaṃ na rasātalam /
avaśyaṃbhāvīhyartho 'yaṃ prāpto vo mayi jāgrati // BndP_2,73.48 //
na śakyamanyathākarttuṃ diṣṭaṃ hi balavattaram /
saṃjñā pranaṣṭā yā ceyaṃ kāmaṃ tāṃ pratilapsyatha // BndP_2,73.49 //
prāptaḥ paryāyakālo vā iti brahmābhyabhāṣata /
matprasādācca yuṣmābhirbhuktaṃ trailokyamūrjjitam // BndP_2,73.50 //
yugākhyā daśa saṃpūrṇā devānākramya mūrddhani /
tāvantameva kālaṃ vai brahmā rājyamabhāṣata // BndP_2,73.51 //
sāvarṇike punastubhyaṃ rājyaṃ kila bhaviṣyati /
lokānāmīśvaro bhāvī pautrastava punarbaliḥ // BndP_2,73.52 //
evaṃ kālamayaṃ proktaḥ pautraste brahmaṇā svayam /
tathāhṛteṣu lokeṣu na śoko na kilābhavat // BndP_2,73.53 //
yasmātpravṛttayaścāsya na kāmairabhisaṃdhitāḥ /
tasmādajena prītena dattaṃ sāvarṇike 'ntare // BndP_2,73.54 //
devarājyaṃ balerbhāvyamiti māmīśvaro 'bravīt /
tasmādadṛśyo bhūtānāṃ kālākāṅkṣī sa tiṣṭhati // BndP_2,73.55 //
prītena cāmaratvaṃ vai dattaṃ tubhyaṃ svayaṃbhuvā /
tasmānnirutsukastvaṃ vai paryāyaṃ sahasākulaḥ // BndP_2,73.56 //
na ca śakyaṃ mayā tubhyaṃ pura stādvai visarpitum /
brahmaṇā pratiṣiddho 'smi bhaviṣyaṃ jānatā prabho // BndP_2,73.57 //
imau ca śiṣyau dvau mahyaṃ tulyāvetau bṛhaspateḥ /
daivataiḥ saha saṃrabdhānsarvānvo dhārayiṣyataḥ // BndP_2,73.58 //
sūta uvāca
evamuktāstu daiteyā kāvyenākliṣṭakarmaṇā /
tatastābhyāṃ yayuḥ sārddhaṃ prahlādapramukhāstadā // BndP_2,73.59 //
avaśyabhāvyamarthaṃ taṃ śrutvā daiteyadānavāḥ /
sahasā śaṃsamānāste jayaṃ kāvyena bhāṣitam // BndP_2,73.60 //
daṃśitāḥ sāyudhāḥ sarve tato devānsamāhvayan /
atha devāsurāndṛṣṭvā saṃgrāme samupasthitān // BndP_2,73.61 //
tataḥ saṃvṛtasannāhā devāstānsamayodhayan /
devāsure tatastasminvarttamāne śataṃ samāḥ /
ajayantāsurā devānnagrā devā amantrayan // BndP_2,73.62 //
devā ūcuḥ
śaṇḍāmarkaprabhāveṇa jitāḥ smastvasurairvayam /
tasmādyajñaṃ samuddiśya kāryaṃ cātmahitaṃ ca yat // BndP_2,73.63 //
yajñenopāhvayiṣyāmastato jeṣyāmahe 'surān /
athopāmannrayandevāḥ śaṇḍāmakārai tu tāvubhau // BndP_2,73.64 //
yajñe cāhūya tau proktau tyajantāmasurā dvijau // BndP_2,73.65 //
grahaṃ tu vāṃ grahīṣyāmo hyanujitya tu dānavān /
evaṃ tatyajatustau tu ṣaṇḍāmakārai tadā surān // BndP_2,73.66 //
tato devā jayaṃ prāptā dānavāśca parābhavam /
devāsurānparābhāvya śaṇḍāmarkāvupāgaman // BndP_2,73.67 //
kāvyaśāpabhibhūtāśca anādhārāśca te punaḥ /
bādhyamānāstadā devairviviśuste rasātalam // BndP_2,73.68 //
evaṃ nirudyamāste vai kṛtā śakreṇa dānavāḥ /
tataḥ prabhṛti śāpena bhṛgunaimittikena ca // BndP_2,73.69 //
yajñe punaḥ punarviṣṇuryajñe 'tha śithile prabhuḥ /
kartuṃ dharmavyavasthāna madharmasya praṇāśanam // BndP_2,73.70 //
prahnādasya nideśe tu ye 'surā na vyavasthitāḥ /
manuṣyavadhyāṃstānsarvānbrahmā vyāharata prabhuḥ // BndP_2,73.71 //
dharmānnārāyaṇastasmātsaṃbhūtaścākṣuṣe 'ntare /
yajñaṃ pravarttayāmāsa vainyo vaivasvate 'ntare // BndP_2,73.72 //
prādurbhāve tu vainyasya brahmaivāsītpurohitaḥ /
caturthyāṃ tu yugākhyāyāmāpanneṣu sureṣvatha // BndP_2,73.73 //
saṃbhutaḥ sa samudrāntarhiraṇyakaśiporvadhe /
dvitīyo narasiṃho 'bhūdraudraḥ sutapurassaraḥ // BndP_2,73.74 //
yajamānaṃ tu daityendramadityāḥ kulanandanaḥ /
dvijo bhūtvā śubhe kāle baliṃ vairocanaṃ jagau // BndP_2,73.75 //
trailokyasya bhavānrājā tvayi sarvaṃ pratiṣṭhitam /
dātumarhasi me rājanvikramāṃstrīniti prabhuḥ // BndP_2,73.76 //
dadāmītyeva taṃ rājā balirvairocano 'bravīt /
vāmanaṃ taṃ ca vijñāya tato 'dānmuditaḥ svayam // BndP_2,73.77 //
sa vāmano divaṃ khaṃ ca pṛthivīṃ ca dvijottamāḥ /
tribhiḥ kramairviśvamidaṃ jagadākrāmata prabhuḥ // BndP_2,73.78 //
atyaricyata bhūtātmā bhāskaraṃ svena tejasā /
prakāśayandiśaḥ sarvāḥ pradiśaśca mahāyaśāḥ // BndP_2,73.79 //
śuśubhe sa mahābāhuḥ sarvalokānprakāśayan /
āsurīṃ śriyamāhṛtya trīṃllokāṃśca janārddanaḥ // BndP_2,73.80 //
sa putrapautrānasurānpātālatalamānayan /
namuciḥ śaṃbaraścaiva prahrādaścaiva viṣṇunā // BndP_2,73.81 //
krūrā hatā vinirdūtā diśaḥ saṃpratipedire /
mahābhūtāni bhūtātmā saviśeṣāṇi mādhavaḥ // BndP_2,73.82 //
baliṃ caṃ sabalaṃ viprāstatrādbhutamadarśayat /
tasya gātre jagatsarvamātmānamanupaśyati // BndP_2,73.83 //
na kiñcidasti lokeṣu yadavyāptaṃ mahātmanā /
tadvai rūpamupendrasya devādānavamānavāḥ // BndP_2,73.84 //
dṛṣṭvā saṃmumuhuḥ sarve viṣṇutejovimohitāḥ /
baliḥ sito mahāpāśaiḥ sabandhuḥ sasutdṛdgaṇaḥ // BndP_2,73.85 //
virocanakulaṃ sarvaṃ pātāle sanniveśitam /
tataḥ sarvāmaraiśvaryaṃ dattvendrāya mahātmane // BndP_2,73.86 //
mānuṣeṣu mahābāhuḥ prādurāsa janārddanaḥ /
etāstisraḥ samṛtāstasya divyāḥ saṃbhūtayaḥ śubhāḥ // BndP_2,73.87 //
mānuṣyaḥ sapta yāstasya sāgragāstā nibodhata /
tretāyuge tu daśame dattātreyo babhūva ha // BndP_2,73.88 //
naṣṭe dharme caturthaśca mārkaṇḍeyapuḥ saraḥ /
pañcamaḥ pañcadaśyāṃ tu tretāyāṃ saṃbabhūva ha // BndP_2,73.89 //
māndhātā cakravarttitve tasyotathyaḥ purassaraḥ /
ekonaviṃśayāṃ tretāyāṃ sarvakṣatrāntakṛdvibhuḥ // BndP_2,73.90 //
jāmadagnyastadā ṣaṣṭhe viśpāmitrapurassaraḥ /
caturviṃśe yuge rāmo vasiṣṭhena purodhasā // BndP_2,73.91 //
saptamo rāvaṇasyārthe jajñe daśarathātmajaḥ /
aṣṭamo dvāpare viṣṇuraṣṭāviṃśe parāśarāt // BndP_2,73.92 //
vedavyāsastato jajñe jātūkarṇyapurassaraḥ /
tathaiva navame viṣṇuradityāḥ kaśyapātmajaḥ // BndP_2,73.93 //
devakyāṃ vasudevāttu jāto gārgyapurassaraḥ /
aprameyo niyogaśca yatakāmavaro vaśī // BndP_2,73.94 //
krīḍate bhagavāṃlloke bālaḥ krīḍanakeriva /
na pramātuṃ mahābāhuṃ śakyo 'sau madhusūdanaḥ // BndP_2,73.95 //
paraṃ hyavarametasmādviśvarūpānna vidyate /
aṣṭāviṃśatike tadvaddvāparasyātha saṃkṣaye // BndP_2,73.96 //
naṣṭe dharme tadā jajñe viṣṇurvṛṣṇikule prabhuḥ /
kartuṃ dharmavyavasthānamasurāṇāṃ praṇāśanam /
māhayansarvabhūtāni yogātmā yogamāyayā // BndP_2,73.97 //
praviṣṭo mānuṣīṃ yoniṃ pracchannaścarate mahīm // BndP_2,73.98 //
vihārārthaṃ manuṣyeṣu sāṃdīpanipurassaraḥ /
yatra kaṃsaṃ ca śālvaṃ ca dvividaṃ ca mahāsuram // BndP_2,73.99 //
ariṣṭhaṃ vṛṣabhaṃ caiva pūtanāṃ keśinaṃ hayam /
nāgaṃ kuvalayāpīḍaṃ mallaṃ rājagṛhādhipam // BndP_2,73.100 //
daityānmānuṣadehasthānsūdayāmāsa vīryavān /
chinnaṃ bāhusahasraṃ ca bāṇasyādbhutakarmaṇā // BndP_2,73.101 //
narakaśca hataḥ saṃkhye yavanaśca mahābalaḥ /
hṛtāni ca mahīpānāṃ sarvaratnāni tejasā // BndP_2,73.102 //
kuruvīrāśca nihatāḥ pārthivā ye rasātale /
ete lokahitārthāya prādurbhāvā mahātmanaḥ // BndP_2,73.103 //
asminneva yuge kṣīṇe saṃdhyāśiṣṭe bhaviṣyati /
kalkirviṣṇuyaśā nāma pārāśaryaḥ pratāpavān // BndP_2,73.104 //
daśamo bhāvyasaṃbhūto yājñavalkyapurassaraḥ /
anukarṣansa vai senāṃ hastyaśvarathasaṃkulām // BndP_2,73.105 //
pragṛhītāyudhairviprairvṛtaḥ śatasahasraśaḥ /
nātyarthaṃ dhārmikā ye ca ye ca dharmadviṣaḥ kvacit // BndP_2,73.106 //
udīcyānmadhyadeśāṃśca tathā vindhyā parāntikān /
tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha // BndP_2,73.107 //
gāndhārānpāradāṃścaiva pahlavānpavanāñchakān /
tubarāñchabarāṃścaiva pulindānbaradān vasān // BndP_2,73.108 //
laṃpākānāṅghrakānpuṇḍrānkirātāṃścaiva sa prabhuḥ /
pravṛttacakro balavānmlecchānāmantakṛdbalī // BndP_2,73.109 //
adṛśyaḥ sarvabhūtānāṃ pṛthivīṃ vicariṣyati /
mānavaḥ sa tu saṃjajñe devasenasya dhīmataḥ // BndP_2,73.110 //
pūrvajanmani viṣṇuryaḥ pramitirnāma vīryavān /
gotreṇa vai candramasaḥ pūrṇe kaliyuge 'bhavat // BndP_2,73.111 //
ityetāstasya devasya dakṣasaṃbhūtayaḥ sma-tāḥ /
tantaṃ kālaṃ ca kāyaṃ ca tattaduddiśya kāraṇam // BndP_2,73.112 //
aṃśena triṣu lokeṣu tāstā yonīḥ prapatsyate /
pañcaviṃśe sthitaḥ kalpe pañcaviṃśatsa vai samāḥ // BndP_2,73.113 //
vinighnansarvabhūtāni mānuṣāneva sarvaśaḥ /
kṛtvā bījāvaśeṣāṃ tu mahīṃ krūreṇa karmaṇā // BndP_2,73.114 //
śāntayitvā tu vṛṣalānprāyaśastāna dhārmikān /
tataḥ sa vai tadā kalkiścaritārthaḥ sasainikaḥ // BndP_2,73.115 //
karmaṇā nihatā ye tu siddhāste tu punaḥ svayam /
akasmātkupitānyonyaṃ bhaviṣyanti ca mohitāḥ // BndP_2,73.116 //
kṣapayitvā tu tānsarvānbhāvinārthena coditaḥ /
gaṅgāyamunayormadhye niṣṭhāṃ prāpsyati sānugaḥ // BndP_2,73.117 //
tato vyatīte kalpe tu samāpte sahasainike /
nṛpeṣvatha viniṣṭeṣu tadā tvapragrahāḥ prajāḥ // BndP_2,73.118 //
rakṣaṇe vinipṛtte tu hatvā cānyonyamāhave /
parasparatdṛtasvāśca nirānandāḥ suduḥkhitāḥ // BndP_2,73.119 //
purāṇi hitvā grāmāṃśca tulyāstā niṣparigrahāḥ /
pranaṣṭaśrutidharmāścanaṣṭadharmāśramāstathā // BndP_2,73.120 //
hrasvā alpāyuṣaścaiva bhaviṣyanti vanaukasaḥ /
saritparvatasevinyaḥ patramūlaphalāśanāḥ // BndP_2,73.121 //
cīrapatrājinagharāḥ saṃkaraṃ ghoramāsthitāḥ /
alpāyuṣo naṣṭavārtā bahvābādhāḥ suduḥkhitāḥ // BndP_2,73.122 //
evaṃ kāṣṭhāmanuprāptāḥ kalisaṃdhyāṃśake tadā /
prajāḥ kṣayaṃ prayāsyanti sārddhaṃ kaliyugena tu // BndP_2,73.123 //
kṣīṇe kaliyuge tasminpravṛtte ca kṛte punaḥ /
prapatsyante yathānyāyaṃ svabhāvādeva nānyathā // BndP_2,73.124 //
ityetatkīrttitaṃ sarvaṃ devāsuraviceṣṭitam /
yaduvaṃśaprasaṃgena mahadvo vaiṣmavaṃ yaśaḥ // BndP_2,73.125 //
turvasostu pravakṣyāmi pūrordruhyoranostathā // BndP_2,73.126 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde viṣṇumāhātmyavarṇanaṃ nāma trisaptatitamo 'dhyāyaḥ // 73//

_____________________________________________________________


sūta uvāca
turvasostu suto vahnirvahnergobhānurātmajaḥ /
gobhānostu suto vīra strisānurapājitaḥ // BndP_2,74.1 //
karandhamastu traisāno maruttastasya cātmajaḥ /
anyastvāvijñito rājā maruttaḥ kathitaḥ purā // BndP_2,74.2 //
anapatyo maruttastu sa rājāsīditi śrutam /
duṣkantaṃ pauravaṃ cāpi sa vai putramakalpayat // BndP_2,74.3 //
evaṃ yayātiśāpena jarāsaṃkramaṇe purā /
turvasoḥ pauravaṃ vaṃśaṃ praviveśa purā kila // BndP_2,74.4 //
duṣkantasya tu dāyādaḥ sarūpyo nāma pārthivaḥ /
sarūpyāttu tathāṇḍīraścatvārastasya cātmajāḥ // BndP_2,74.5 //
pāṇḍyaśca keralaścaiva colaḥ kulyastathaiva ca /
teṣāṃ janapadāḥ kulyāḥ pāṇḍyāścolāḥ sakeralāḥ // BndP_2,74.6 //
druhyośca tanayau vīrau babhruḥ setuśca viśrutau /
aruddhaḥ setuputrastu bābravo ripurucyate // BndP_2,74.7 //
yauvanāśvena samitau kṛccheṇa nihato balī /
yuddhaṃ sumahadāsīttu māsānparicaturdaśa // BndP_2,74.8 //
aruddhasya tu dāyādo gāndhāro nāma pārthivaḥ /
khyāyate yasya nāmnā tu gāndhāraviṣayo mahān // BndP_2,74.9 //
gāndhārādeśajāścāpi turagā vājināṃ varāḥ /
gāndhāraputro dharmastu dhṛtastasya suto 'bhavat // BndP_2,74.10 //
dhṛtasya durdamo jajñe pracetāstasya cātmajaḥ /
pracetasaḥ putraśataṃ rājānaḥ sarva eva te // BndP_2,74.11 //
mleccharāṣṭrādhipāḥ sarve hyudīcīṃ diśamāsthitāḥ /
anoścaiva sutā vīrāstrayaḥ paramadhārmikāḥ // BndP_2,74.12 //
sabhānaraḥ kālacakṣuḥ parākṣasceti viśrutāḥ /
sabhānarasya putrastu vidvānkālānalo nṛpaḥ // BndP_2,74.13 //
kālānalasya dharmātmā sṛṃjayo nāma viśrutaḥ /
sṛṃjayasyābhavatputro vīro nāmnā purañjayaḥ // BndP_2,74.14 //
āsīdindrasamo rājā pratiṣṭitayaśādivi /
mahāmanāḥ sutastasya mahāśālasya dhārmikaḥ // BndP_2,74.15 //
saptadvīpeśvaro rājā cakravarttī mahāyaśāḥ /
mahāmanāstu dvau putrau janayāmāsa viśrutau // BndP_2,74.16 //
uśīnaraṃ ca dharmajñaṃ titikṣuṃ caiva dhārmikam /
uśīnarasya patnyastu pañca rājarṣivaṃśajāḥ // BndP_2,74.17 //
nṛgā kṛmī navā darvā pañcamī ca dṛṣadvatī /
uśīnarasya putryastu pañca tāsu kulodvahāḥ // BndP_2,74.18 //
tapasyataḥ sumahato jātā vṛddhasya dhārmikāḥ /
nṛgāyāstu nṛgaḥ putro navāyā nava eva tu // BndP_2,74.19 //
kṛmyāḥ kṛmistu darvāyāḥ suvrato nāma dhārmikaḥ /
dṛṣadvatī sutaścāpi śibirauśīnaro dvijāḥ // BndP_2,74.20 //
śibe śivapuraṃ khyātaṃ yaudheyaṃ tu nṛgasya ca /
navasya navarāṣṭraṃ tu kṛmestu kṛmilā purī // BndP_2,74.21 //
suvratasya tathāṃbaṣṭā śibiputrānnibodhata /
śibestu śibayaḥ putrāścatvāro lokasaṃmatāḥ // BndP_2,74.22 //
vṛṣadarbhaḥ suvīrastu kekayo madrakastathā /
teṣāṃ janapadāḥ sphītāḥ kekayā madrakāstathā // BndP_2,74.23 //
vṛṣadarbhāḥ suvīrāśca titikṣoḥ śṛṇuta prajāḥ /
titikṣurabhavadrājā pūrvasyāṃ diśi viśrutaḥ // BndP_2,74.24 //
uśadratho mahābāhustasya hemaḥ suto 'bhavat /
hemasya sutapā jajñe sutaḥ sutapaso baliḥ // BndP_2,74.25 //
jāto manuṣyayonyāṃ vai kṣīṇe vaṃśe prajepsayā /
mahāyogī sa tu balirbaddho yaḥ sa mahāmanāḥ // BndP_2,74.26 //
putrānutpādayāmāsa jāturvarṇyakarānbhuvi /
aṅgaṃ sa janayāmāsa vaṅgaṃ suhmaṃ tathaiva ca // BndP_2,74.27 //
yuddhaṃ kaliṅgaṃ ca tathā vāleyaṃ kṣatramucyate /
vāleyā brāhmaṇāścaiva tasya vaṃśakarāḥ prabhoḥ // BndP_2,74.28 //
balestu brahmaṇā dattā varāḥ prītena dhīmataḥ /
mahāyogitvamāyuśca kalpasya parimāṇakam // BndP_2,74.29 //
saṃgrāme vāpyajeyatvaṃ dharme caiva prabhāvataḥ /
trailokyadarśanaṃ caiva prādhānyaṃ prasave tathā // BndP_2,74.30 //
baleścā pratimatvaṃ ve dharmatattvārthadarśanam /
caturo niyatānvarṇāṃstvaṃ vai sthāpayiteti vai // BndP_2,74.31 //
ityukto vibhunā rājā baliḥ śānti parāyayau /
kālena mahatā vidvānsvaṃ ca sthānamupāgataḥ // BndP_2,74.32 //
teṣāṃ janapadāḥ sphītā aṅgavaṅgāśca suhmakāḥ /
puṇḍrāḥ kaliṅgaśca tathā teṣāṃ vaṃśaṃ nibodhata // BndP_2,74.33 //
tasya te tanayāḥ sarve kṣetrajā munisaṃbhavāḥ /
saṃbhūtā dīrghatamasaḥ sudeṣṇāyāṃ mahaujasaḥ // BndP_2,74.34 //
ṛṣaya ūcuḥ
kathaṃ baleḥ sutāḥ pañca janitāḥ kṣetrajāḥ prabho /
ṛṣiṇā dīrghatamasā hyetatprabrūhi pṛcchatām // BndP_2,74.35 //
sūta uvāca
uśijo nāma vikhyāta āsīddhīmānṛṣiḥ purā /
bhāryā vai mamatā nāma babhūvāsya mahātmanaḥ // BndP_2,74.36 //
uśijasya kanīyāṃstu purodhā yo divaukasām /
bṛhaspatirbṛhattejā mamatāṃ so 'bhyapadyata // BndP_2,74.37 //
uvāca mamatā taṃ tu bṛhaspatimanicchatī /
antarvatnyasmi te bhrāturjyeṣṭhasyāsya ca bhāminī // BndP_2,74.38 //
ayaṃ hi me mahāngarbho roravīti bṛhaspate /
ajasraṃ brahma cābhyasya ṣaḍaṅgaṃ vedamudgiran // BndP_2,74.39 //
amoghare tāstvaṃ cāpi na māṃ bhajitumarhasi /
asminneva yathākāle yathā vā manyase vibho // BndP_2,74.40 //
evamuktastayā samyagbṛhatejā bṛhaspatiḥ /
kāmātmānaṃ mahātmāpi nātmānaṃ so 'bhyadhārayat // BndP_2,74.41 //
saṃbabhūvaiva dharmātmā tayā sārddhaṃ bṛhaspati /
utsṛjantaṃ tadā reto garbhasthaḥ so 'sya bhāṣata // BndP_2,74.42 //
śukraṃ tyākṣīśca mā jīva dvayornehāsti saṃbhavaḥ /
amogharetāstvaṃ vāpi pūrvaṃ cāhamihāgataḥ // BndP_2,74.43 //
śaśāpa taṃ tadā kruddha evamukto bṛhaspatiḥ /
uśijasya sutaṃ bhrāturgarbhasthaṃ bhagavānṛṣiḥ // BndP_2,74.44 //
yasmāttvamīdṛśe kāle sarvabhūtepsite sati /
māmevamuktavānmohāttamo dīrghaṃ gravekṣyasi // BndP_2,74.45 //
tato dīrghatamā nāma śāpādṛṣirajāyata /
athauśijo bṛhatkīrtirbṛhaspatiribaujasā // BndP_2,74.46 //
ūrddhvaretāstataścāpi nyavasadbhrāturāśrame /
godharmaṃ saurabheyāttu vṛṣabhācchatavānprabhoḥ // BndP_2,74.47 //
tasya bhrātā pitṛvyastu cakāra bhavanaṃ tadā /
tasminhi tatra vasati yadṛcchābhyāgato vṛṣaḥ // BndP_2,74.48 //
darśārthamāstṛtāndarbhāñcacāra surabhīsutaḥ /
jagrāha taṃ dīrgha tamā visphurantaṃ tu śṛṅgayoḥ // BndP_2,74.49 //
sa tena nigṛhītastu na cacāla padātpadam /
tato 'bravīd vṛṣastaṃ vai suṃca māṃ balināṃ vara // BndP_2,74.50 //
na mayā sāditastāta balavāṃstadvidhaḥ kvacit /
tryaṃbakaṃ vahatā devaṃ yato jāto 'smi bhūtale // BndP_2,74.51 //
suṃca māṃ balināṃ śreṣṭha pratisnehaṃ varaṃ vṛṇu /
evamukto 'bravīdenaṃ jīvaṃstvaṃ me kva yāsyasi // BndP_2,74.52 //
tena tvāhaṃ na mokṣyāmi parasvādaṃ catuṣpadam /
tatastaṃ dīrghatamasaṃ sa vṛṣaḥ pratyuvāca ha // BndP_2,74.53 //
nāsmākaṃ vidyate tāta pātakaṃ steyameva ca /
bhakṣyābhakṣyaṃ na jānīmaḥ peyāpeyaṃ ca sarvaśaḥ // BndP_2,74.54 //
kāryā kāryaṃ ca vai vipra gamyagamyaṃ tathaiva ca /
na pāpmāno vayaṃ vipra dharmo hyeṣa gavāṃ śrutaḥ // BndP_2,74.55 //
gavāṃ nāma sa ve śrutvā saṃbhrāntasta mamuñcata /
bhaktyā cānuśravikayā gosutaṃ vai prasādayan // BndP_2,74.56 //
prasādato vṛṣendrasya godharmaṃ jagṛhe 'tha saḥ /
manasaiva tadā dadhre tadvidhastatparāyaṇaḥ // BndP_2,74.57 //
tato yavīyasaḥ patnīmautathyasyābhyamanyata /
viceṣṭamānāṃ rudatīṃ daivātsaṃmūḍhacetanaḥ // BndP_2,74.58 //
avalepaṃ tu taṃmatvā suradvāṃstasya nākṣamat /
godharma vai balaṃ kṛtvā snuṣāṃ sa hyabhyamanyata // BndP_2,74.59 //
viparyayaṃ tu taṃ dṛṣṭvā śaradvānpravicintya ca /
bhaviṣyamarthaṃ jñātvā ca mahātmā tvavamatya tam // BndP_2,74.60 //
provāca dīrghatamasaṃ krodhātsaṃraktalocanaḥ /
gamyāgamyaṃ na jānīṣe godharmātprārthayansruṣām // BndP_2,74.61 //
durvṛttaṃ tvāṃ tyajāmyeṣa gaccha tvaṃ svena karmaṇā /
yasmāttvamandho vṛddhaśca bharttavyo duranuṣṭhitaḥ // BndP_2,74.62 //
tenāsi tvaṃ parityakto durācāro 'si me mataḥ /
sūta uvāca
karmaṇyasmiṃstataḥ krūre tasya buddhirajāyata // BndP_2,74.63 //
nirbhartsya caiva bahuśo bāhubhyāṃ parigṛhya ca /
koṣṭe samudre prakṣipya gaṅgāṃbhasi samutsṛjat // BndP_2,74.64 //
uhyamānaḥ samudrastu saptāhaṃ śrotasā tadā /
taṃ sastrīko balirnāma rājā dharmārthatattvavit // BndP_2,74.65 //
apaśyanmajjamānaṃ tu srotasobhyāsamāgatam /
taṃ gṛhītvā sa dharmātmā balirvairocanastadā // BndP_2,74.66 //
antaḥpure jugopainaṃ bhakṣyairbhojyaiśca tarpayan /
prītaḥ sa vai vareṇātha cchandayāmāsa vai balim // BndP_2,74.67 //
sa ca tasmādvaraṃ vavre putrārthī dānavarṣabhaḥ /
baliruvāca
saṃtānārthaṃ mahābhāga bhāryāyāṃ mama mānada // BndP_2,74.68 //
putrāndharmārthasaṃyuktānutpādayitumarhasi /
evamuktastutenarṣistathāstvityuktavānhitam // BndP_2,74.69 //
sudeṣṇāṃ nāma bhāryāṃ svāṃ rājāsmai prāhiṇottadā /
andhaṃ vṛddhaṃ ca taṃ dṛṣṭvā na sā devī jagāma ha // BndP_2,74.70 //
svāṃ ca dhātreyikāṃ tasmai bhūṣayitvā vyasarjayat /
kakṣīvaccakṣuṣau tasyāṃ śūdrayonyāmṛṣirvaśī // BndP_2,74.71 //
janayā māsa dharmātmā putrāvetau mahaujasau /
kakṣīvaccakṣuṣau tau tu dṛṣṭvā rājā balistadā // BndP_2,74.72 //
adhītau vidhivatsamya gīśvarau brahmavādinau /
siddhau pratyakṣadharmāṇau buddhau śreṣṭhatamāvapi // BndP_2,74.73 //
mamaitāviti hovāca balirvairocanastvṛṣim /
netyuvāca tatastaṃ tu mamaitāviti cābravīt // BndP_2,74.74 //
utpannau śūdrayonau tu bhavataḥ kṣmāsurottamau /
andhaṃ vṛddhaṃ ca māṃ matvā sudeṣṇā mahiṣī tava // BndP_2,74.75 //
prāhiṇodavamānīya śūdrīṃ dhātreyikāṃ mama /
tataḥ prasādayāmāsa punastamṛṣisattamam // BndP_2,74.76 //
balirbhāryāṃ sudeṣṇā ca bhartsayāmāsa vai prabhuḥ /
punaścaināmalaṅkṛtya ṛṣaye pratyapādayat // BndP_2,74.77 //
tāṃ sa dīrghatamā devīmabravīdyadi māṃ śubhe /
dadhnā lavaṇamiśreṇa svabhyaktaṃ nagnakaṃ tathā // BndP_2,74.78 //
lehiṣyasyajugupsantī hyāpādatalamastakam /
tatastvaṃ prāpsyase devi putrāṃśca manasepsitān // BndP_2,74.79 //
tasya sā tadvaco devī sarvaṃ kṛtavatī tathā /
apānaṃ ca samāsādya jugupsaṃtī hyavarjayat // BndP_2,74.80 //
tamuvāca tataḥ sarṣiryaste parihṛtaṃ śubhe /
vināpānaṃ kumāraṃ tvaṃ janayiṣyasi pūrvajam // BndP_2,74.81 //
tatastaṃ dīrghatamasaṃ sā devī pratyuvāca ha //
nārhasi tvaṃ mahābhāga putraṃ dātuṃ mamedṛśam // BndP_2,74.82 //
ṛṣiruvāca
tavāparadho devyeṣa nānyathā bhavitā tu vai /
devīdṛśaṃ ca te pautramahaṃ dāsyāmi suprate // BndP_2,74.83 //
tasyāpānaṃ vinā caiva yogyabhāvo bhaviṣyati /
tāṃ sa dīrghatamāścaiva kukṣau spṛṣṭvadamabravīt // BndP_2,74.84 //
prāśitaṃ dadhiyatte 'dya mamāṅgādvai śucismite /
tena te pūrito garbhaḥ paurṇamāsyāmivodadhiḥ // BndP_2,74.85 //
bhaviṣyanti kumārāste pañca devasutopamāḥ /
tejasvinaḥ parākrāntā yajvāno dhārmikāstathā // BndP_2,74.86 //
tatoṃ'gastu sudeṣṇāyā jyeṣṭhaputro vyajāyata /
vaṅgastasmātkaliṅgastu puṇḍraḥ suhmastathaiva ca // BndP_2,74.87 //
vaṃśabhājastu pañcaite baleḥ kṣetre 'bhavaṃstadā /
ityete dīrghatamasā balerdattāḥ sutāḥ purā // BndP_2,74.88 //
prajā hyupahatāstasya brahmaṇā kāraṇaṃ prati /
apatyamasya dāreṣu sveṣu mābhūnmahātmanaḥ // BndP_2,74.89 //
tato manuṣyayonyāṃ vai janayāmāsa sa prajāḥ /
surabhirdīrghata masamatha prīto vaco 'bravīt // BndP_2,74.90 //
vicārya yasmādgodharmaṃ tvamevaṃ kṛtavānasi /
bhaktyā cānanyayāsmāsu mune prītāsmi tena te // BndP_2,74.91 //
tasmāttava tamo dīrghaṃ nistadāmyadya paśya vai /
bārhaspatyaṃ ca yatte 'nyatpāpaṃ saṃtiṣṭhate tanau // BndP_2,74.92 //
jarāmṛtyubhayaṃ caiva hyāghrāya praṇudāmi te /
āghrātamātro 'sā paśyatsadyastamasi nāśite // BndP_2,74.93 //
āyuṣmāṃśca yuvā caiva cakṣuṣmāṃśca tato 'bhavat /
gavā hṛtatamāḥ so 'tha gautamaḥ samapadyata // BndP_2,74.94 //
kakṣīvāṃstu tato gatvā saha pitrā girivrajam /
yathoddiṣṭaṃ hi pitrātha cacāra vipulaṃ tapaḥ // BndP_2,74.95 //
tataḥ kālena mahatā tapasā bhāvitaḥ sa vai /
vidhūya sānujo doṣānbrāhmaṇyaṃ prāptavānprabhuḥ // BndP_2,74.96 //
tato 'bravītpitā tvenaṃ putravānasmyahaṃ prabho /
suputreṇa tvayā tāta kṛtārthaśca yaśasvinā // BndP_2,74.97 //
yuktātmānaṃ tataḥ so 'tha prāptavānbrahmaṇaḥ kṣayam /
brāhmaṇyaṃ prāpya kakṣīvānsahasramasṛjatsutān // BndP_2,74.98 //
kūṣmāṇḍā gautamāste vai smṛtāḥ kakṣīvataḥ sutāḥ /
ityeṣa dīrghatamaso balervairocanasya vai // BndP_2,74.99 //
samāgamaḥ samākhyātaḥ saṃtānaścobhayostathā /
balistānabhiṣicyeha pañca putrānakalmaṣān // BndP_2,74.100 //
kṛtārthaḥ so 'pi yogātmā yogamāśritya ca prabhuḥ /
adṛśyaḥ sarvabhūtānāṃ kālākākṣī caratyuta // BndP_2,74.101 //
tatrāṅgasya tu rājarṣe rājāsīddadhivāhanaḥ /
so 'parādhātsudeṣṇāyā anapāno 'bhavannṛpaḥ // BndP_2,74.102 //
anapānasya putrastu rājā divirathaḥ smṛtaḥ /
putro divirathasyāsīdvidvāndharmaratho nṛpaḥ // BndP_2,74.103 //
ete ekṣvākavaḥ proktā bhavitāraḥ kalau yuge /
bṛhadbalānvaye jātā mahāvīryaparākramāḥ // BndP_2,74.104 //
śūrāśca kṛtavidyāśca satyasaṃdhā jitendriyāḥ /
atrānuvaṃśaśloko 'yaṃ bhaviṣyajjñairudāhṛtaḥ // BndP_2,74.105 //
ikṣvākūṇāmayaṃ vaṃśaḥ sumitrānto bhaviṣyati /
sumitraṃ prāpya rājānaṃ saṃsthāṃ prāpsyati vai kalau // BndP_2,74.106 //
ityetanmānavaṃ kṣatramailaṃ ca samudātdṛtam /
ata ūrdhvaṃ pravakṣyāmi magadho yo bṛhadrathaḥ // BndP_2,74.107 //
jarāsaṃdhasya ye vaṃśe sahadevānvaye nṛpāḥ /
atītā varttamānāśca bhaviṣyāśca tathā punaḥ // BndP_2,74.108 //
prādhānyataḥ pravakṣyāmi gadato me nibodhata /
saṃgrāme bhārate tasminsahadevo nipātitaḥ // BndP_2,74.109 //
somāpistasya tanayo rājarṣiḥ sa girivraje /
pañcāśataṃ tathāṣṭau ca samā rājyamakārayat // BndP_2,74.110 //
śrutaśravāḥ saptaṣaṣṭiḥ samāstasya suto 'bhavat /
ayutāyustu ṣaḍviṃśadrājyaṃ varṣāṇyakārayat // BndP_2,74.111 //
samāḥ śataṃ nirāmitro mahīṃ bhuktvā divaṃ gataḥ /
pañcāśataṃ samāḥ ṣaṭ ca sukṣatraḥ prāptavānmahīm // BndP_2,74.112 //
trayoviṃśadbṛhatkarmā rājyaṃ varṣāṇyakārayat /
senājitsāṃprataṃ cāpi etā vai bhokṣyate samāḥ // BndP_2,74.113 //
śrutañjayastu varṣāṇi catvāriṃśadbhaviṣyati /
ripuñjayo mahābāhurmahābuddhiparākramaḥ // BndP_2,74.114 //
pañjatriṃśattu varṣāṇi mahīṃ pālayitā nṛpaḥ /
aṣṭapañjāśataṃ jābdānrājye sthāsyati vai śuciḥ // BndP_2,74.115 //
aṣṭāviṃśatsamāḥ pūrṇāḥ kṣemo rājā bhaviṣyati /
suvratastu catuḥṣaṣṭiṃ rājyaṃ prāpsyati vīryavān // BndP_2,74.116 //
pañca varṣāṇi pūrṇāni dharmanetro bhaviṣyati /
bhokṣyate nṛpatiścemā aṣṭapañcāśataṃ samāḥ // BndP_2,74.117 //
aṣṭatriṃśatsamārāṣṭraṃ suśramasya bhaviṣyati /
catvāriṃśaddaśāṣṭau ca dṛḍhaseno bhaviṣyati // BndP_2,74.118 //
trayastriṃśattu varṣāṇi sumatiḥ prāpsyate tataḥ /
catvāriṃśatsamā rājā sunetro bhokṣyate tataḥ // BndP_2,74.119 //
satyajitpṛthivī rāṣṭraṃ tryaśītiṃ bhokṣyate samāḥ /
prāpyemaṃ viśvājiccāpi pañcaviṃśadbhaviṣyati // BndP_2,74.120 //
ariñjayastu varṣāṇāṃ pañcāśatprāpyate mahīm /
dvāviṃśacca nṛpā hyete bhavitāro bṛhadrathāḥ // BndP_2,74.121 //
pūrmaṃ varṣasahasraṃ vai teṣāṃ rājyaṃ bhaviṣyati /
bṛhadratheṣvatīteṣu vīrahantṛṣvavarttiṣu // BndP_2,74.122 //
śunakaḥ svāminaṃ hatvā putraṃ samabhiṣekṣyati /
miṣatāṃ kṣatriyāṇāṃ hi pradyotiṃ nṛpatiṃ balāt // BndP_2,74.123 //
sa vai praṇatasāmanto bhaviṣyeṇa pravarttitaḥ /
trayoviṃśatsamā rājā bhavitā sa narottamaḥ // BndP_2,74.124 //
caturviṃśatsamā rājā pālako bhavitā tataḥ /
viśākhayūpo bhavitā nṛpaḥ pañcāśataṃ samāḥ // BndP_2,74.125 //
ekaviṃśatsamā rājya majakasya bhaviṣyati /
bhaviṣyati samā viṃśattatsuto nandivarddhanaḥ // BndP_2,74.126 //
aṣṭatriṃśacchataṃ bhāvyāḥ prādyotāḥ pañca te nṛpāḥ /
hatvā teṣāṃ yaśaḥ kṛtsnaṃ śiśunāgo bhaviṣyati // BndP_2,74.127 //
vārāṇasyāṃ sutastasya saṃyāsyati girivrajam /
śiśunāgaśca varṣāṇi catvāriṃśadbhaviṣyati // BndP_2,74.128 //
kākavarṇaḥ sutastasya paṭtriṃśacca bhaviṣyati /
tatastu viṃśatiṃ rājā kṣemadharmā bhavaṣyati // BndP_2,74.129 //
catvāriṃśatsamā rāṣṭraṃ kṣatraujāḥ prāpsyate tataḥ /
aṣṭatriṃśatsamā rājāvidhisāro bhaviṣyati // BndP_2,74.130 //
ajātaśatrurbhavitā pañcaviṃśatsamā nṛpaḥ /
pañcatriṃśatsamā rājā darbhakastu bhaviṣyati // BndP_2,74.131 //
udayī bhavitā tasmāttrayastriṃśatsamā nṛpaḥ /
sa vai puravaraṃ rājā vṛthivyāṃ kusumāhvayam // BndP_2,74.132 //
gagāyā dakṣiṇe kūle caturthe 'hni kāriṣyati /
catvāriśatsamā bhāvyo rājā vai nandivarddhanaḥ // BndP_2,74.133 //
catvāriśattrayaścaiva sahānandirbhaviṣyati /
bhaviṣyanti ca varṣāṇi ṣaṣṭyuttaraśatatrayam // BndP_2,74.134 //
śiśunāgā daśaivaite rājānaḥ kṣatrabandhavaḥ /
etaiḥ sārddhaṃ bhaviṣyanti tāvatkālaṃ nṛpāḥ pare // BndP_2,74.135 //
ekṣvākavaścaturviṃśatpañcālāḥ pañcaviṃśatiḥ /
kālakāstu caturviṃśaccaturviṃśattu haihayāḥ // BndP_2,74.136 //
dvātriṃśadekaliṅgāstu pañcaviṃśattathā śakāḥ /
kuravaścāpi ṣaṭtriṃśadaṣṭāviṃśati maithilāḥ // BndP_2,74.137 //
śūrasenāstrayoviṃśadvītihotrāśca viṃśatiḥ /
tulyakālaṃ bhaviṣyanti sarvaṃ eva mahīkṣitaḥ // BndP_2,74.138 //
mahānandisutaścāpi śūdrāyāḥ kālasaṃvṛtaḥ /
utpatsyate mahā padmaḥ sarvakṣatrāntakṛnnṛpaḥ // BndP_2,74.139 //
tataḥ prabhṛti rājāno bhaviṣyaḥ śūdrayonayaḥ /
ekarāṭ sa mahāpadma ekaccatro bhaviṣyati // BndP_2,74.140 //
aṣṭāśīti tu varṣāṇi pṛthivīṃ pālayiṣyati /
sarvakṣatraṃ samuddhṛtya bhāvinor'thasya vai balāt // BndP_2,74.141 //
tatpaścāttatsutā hyaṣṭau samādvādaśa te nṛpāḥ /
mahāpadmasya paryāye bhaviṣyanti nṛpāḥ kramāt // BndP_2,74.142 //
uddhariṣyati tānsarvānkauṭilyo vai dvijarṣabhaḥ /
bhuktvā mahīṃ varṣaśataṃ naredraḥ sa bhaviṣyati // BndP_2,74.143 //
candraguptaṃ nṛpaṃ rājye kauṭilyaḥ sthāpayiṣyati /
caturviṃśatsamā rājā candragupto bhaviṣyati // BndP_2,74.144 //
bhavitā bhadrasārastu pañcaviṃśatsamā nṛpaḥ /
ṣaṭtriṃśattu samā rājā aśokānāṃ ca tṛptidaḥ // BndP_2,74.145 //
tasya putraḥ kulālastu varṣāṇyaṣṭau bhaviṣyati /
kuśālasūnuraṣṭau ca bhoktā vai bandhupālitaḥ // BndP_2,74.146 //
bandhupālitadāyādo bhavitā cendrapālitaḥ /
bhavitā sapta varṣāṇi devavarmā narādhipaḥ // BndP_2,74.147 //
rājā śatadhanuścāpi tasya putro bhaviṣyati /
bṛhadrathaśca varṣāṇi sapta vai bhavitā nṛpaḥ // BndP_2,74.148 //
ityete nava mauryā vai bhokṣyanti ca vasuṃdharām /
saptatriṃśacchataṃ pūrṇaṃ tebhyaḥ śuṅgo gamiṣyati // BndP_2,74.149 //
puṣpamitrastu senānīruddhṛtyatu bṛhadratham /
kārayiṣyati vai rājyaṃ samāḥ ṣaṣṭiṃ sa caiva tu // BndP_2,74.150 //
agnimitro nṛpaścāṣṭau bhaviṣyati samā nṛpaḥ /
bhavitā cāpi sujyeṣṭaḥ sapta varṣāṇi vai tataḥ // BndP_2,74.151 //
vasumitrastato bhāvyo daśavarṣāṇi pārthivaḥ /
tato bhadraḥ same dve tu bhaviṣyati nṛpaśca vai // BndP_2,74.152 //
bhaviṣyati samāstasmāttisra eva pulindakaḥ /
rājā ghoṣastataścāpi varṣāṇi bhavitā trayaḥ // BndP_2,74.153 //
sapta vai vajra mitraṃstu samā rājā tataḥ punaḥ /
dvātriṃśadbhavitā vāpi samā bhāgavato nṛpaḥ // BndP_2,74.154 //
bhaviṣyati sutastasya devabhūmiḥ samā daśa /
daśaite śuṅgarājāno bhokṣyantīmāṃ vasuṃdharām // BndP_2,74.155 //
śataṃ pūrmaṃ daśa dve ca tebhyaḥ kaṇvaṃ gamiṣyati /
amātyo vasudevastu bālyādvyasaninaṃ nṛpam // BndP_2,74.156 //
devabhūmiṃ tato hatvā śuṅgeṣu bhavitā nṛpaḥ /
bhaviṣyati samā rājā pañca kaṇvāyanastu saḥ // BndP_2,74.157 //
bhūmimitraḥ sutastasya caturviṃśadbhaviṣyati /
bhavitā dvādaśa samāstasmānnārāyaṇo nṛpaḥ // BndP_2,74.158 //
suśarmā tatsutaścāpi bhaviṣyati catuḥsamāḥ /
kaṇvāyanāstu catvāraścatvāriṃśacca pañca ca // BndP_2,74.159 //
samā bhokṣyanti vṛthivīṃ punarandhrāngamiṣyati /
kaṇvāyanamathoddhṛtya suśarmāṇaṃ prasahya tam // BndP_2,74.160 //
siṃdhuko hyandhrajātīyaḥ prāpsyatīmāṃ vasuṃdharām /
trayoviṃśatsamā rājā siṃdhuko bhavitā tvatha // BndP_2,74.161 //
kṛṣṇo bhrātāsya varṣāṇi so 'smāddaśa bhaviṣyati /
śrīśāntakarṇirbhavitā tasya putrastu vai mahān // BndP_2,74.162 //
pañcāśattu samāḥ ṣaṭ ca śāntakarṇir bhaviṣyati /
āpolavodvādaśa vai tasya putro bhaviṣyati // BndP_2,74.163 //
caturviṃśattu varṣāṇi paṭumāṃśca bhaviṣyati /
bhavitāniṣṭakarmā tu varṣāṇāṃ pañcaviṃśatim // BndP_2,74.164 //
tataḥ saṃvatsaraṃ pūrṇaṃ hālo rājā bhaviṣyati /
pañcapattallako nāma bhaviṣyati mahābalaḥ // BndP_2,74.165 //
bhāvyaḥpurīṣabhīrustu samāḥ so 'pyekaviṃśatim /
śātakarṇirvarṣamekaṃ bhaviṣyati narādhipaḥ // BndP_2,74.166 //
aṣṭaviṃśativarṣāṇi śivasvātirbhaviṣyati /
rājā ca gautamī putra ekaviṃśatsamā nṛpaḥ // BndP_2,74.167 //
ekonaviṃśati rājā yajñaḥ śrīśātakarṇyatha /
ṣaḍeva bhavitā tsamādvijayastu samānṛpaḥ // BndP_2,74.168 //
deḍaśrīśātakarṇī ca tasya putraḥ samāstrayaḥ /
pulomāriḥ samāḥ sapta tataścaiṣāṃ bhaviṣyati // BndP_2,74.169 //
ityete vai nṛpāstriṃśadandhrā bhokṣyanti vai mahīm /
samāḥ śatāni catvāri pañcāśatṣaṭ tathaiva ca // BndP_2,74.170 //
andhrāṇāṃ saṃsthitāḥ pañca teṣāṃ vaṃśyāśca ye punaḥ /
saptaiva tu bhaviṣyanti daśābhīrāstato nṛpāḥ // BndP_2,74.171 //
sapta gardabhinaścāpi tato 'tha daśa vai śakāḥ /
yavanāṣṭau bhaviṣyanti tuṣārāstu caturdaśa // BndP_2,74.172 //
trayodaśa guruṇḍāśca maunā hyekādaśaiva tu /
andhrā bhokṣyanti vasudhāṃ śate dve ca śatañca vai // BndP_2,74.173 //
saptaṣaṣṭiṃ ca varṣāṇi daśābhīrāstato nṛpāḥ /
sapta gardabhinaścaiva bhokṣyantīmāṃ dvisaptatim // BndP_2,74.174 //
śatāni trīṇyaśītiṃ ca bhokṣyanti vasudhāṃ śakāḥ /
āśītī dve ca varṣāṇi bhoktāro yavanā mahīm // BndP_2,74.175 //
pañcavarṣaśatānīha tuṣārāṇāṃ mahī smṛtā /
śatānyarddhacaturthāni bhavitārastrayodaśa // BndP_2,74.176 //
guruṇḍā vṛṣalaiḥ sārddhaṃ bhokṣyante mlecchajātayaḥ /
śatāni trīṇi bhokṣyante maunā ekādaśaiva tu // BndP_2,74.177 //
teṣu cchinneṣu kālena tataḥ kilakilo nṛpaḥ /
tataḥ kilakilebhyaśca vindhyaśaktirbhaviṣyati // BndP_2,74.178 //
samāḥ ṣaṇṇavatiṃ caiva pṛthivīṃ tu sameṣyati /
nṛpānvaidiśakāṃścātha bhaviṣyāṃstu nibodhata // BndP_2,74.179 //
śeṣasya nāgarājasya putraḥ sura purañjayaḥ /
bhogī bhaviṣyate rājā nṛpo nāgakulodvahaḥ // BndP_2,74.180 //
sadācandrastu candrāśurdvitīyo nakhavāṃstathā /
dhanadharmā tataścāpi caturtho vaṃśajaḥ smṛtaḥ // BndP_2,74.181 //
bhūtinandastataścāpi vaidiśe tu bhaviṣyati /
tasya bhrātā yavīyāṃstu nāmnā nandiyaśāḥ kila // BndP_2,74.182 //
tasyānvayo bhaviṣyanti rājānaste trayastu vai /
daihitraḥ śiśiko nāma pūrikāyāṃ nṛpo 'bhavat // BndP_2,74.183 //
vindhyaśaktisutaścāpi pravīro nāma vīryavān /
bhokṣyate ca samāḥ ṣaṣṭiṃ purīṃ kāñcanakāṃ ca vai // BndP_2,74.184 //
yakṣyate vājapeyaiśca samāptavaradakṣiṇaiḥ /
tasya putrāstu catvāro bhaviṣyanti narādhipāḥ // BndP_2,74.185 //
vindhyakānāṃ kulānāṃ te nṛpā vaivāhikāstrayaḥ /
supratīko gabhīraśca samā bhokṣyati viṃśatim // BndP_2,74.186 //
śaṅkamāno 'bhavadrājā mahiṣīṇāṃ mahīpatiḥ /
puṣpamitrā bhaviṣyanti ṣaṭ strimitrāstrayodaśa // BndP_2,74.187 //
mekalāyāṃ nṛpāḥ sapta bhaviṣyanti ca saptatiḥ /
komalāyāṃ tu rājāno bhaviṣyanti mahābalāḥ // BndP_2,74.188 //
meghā iti samākhyātā buddhimanto navaiva tu /
naiṣadhāḥ pārthivāḥ sarve bhaviṣyantyāmanukṣayāt // BndP_2,74.189 //
nalavaṃśaprasūtāste vīryavanto mahābalāḥ /
magadhānāṃ mahāvīryo viśvasphāṇirbhaviṣyati // BndP_2,74.190 //
utsādya pārthivānsarvānso 'nyānvarṇānkariṣyati /
kaivarttānmadrakāṃśceva pulindānbrāhmaṇāṃstathā // BndP_2,74.191 //
sthāpayiṣyanti gajāno nānādeśeṣu te janān /
viśvasphāṇirmahāsattvo yuddhe viṣṇusamaprabhaḥ // BndP_2,74.192 //
viśvasphāṇirnarapatiḥ klībākṛtirivocyate /
utsādayitvā kṣatraṃ tu kṣatramanyatkariṣyati // BndP_2,74.193 //
nava nāgāstu bhokṣyati purīṃ caṃpāvatīṃ nṛpāḥ /
mathurāṃ ca purā ramyāṃ nāgā bhokṣyanti sapta vai // BndP_2,74.194 //
anugaṅgāprayāgaṃ ca sāketaṃ magadhāṃstathā /
etāñjanapadānsarvānbhokṣyante saptavaṃśajāḥ // BndP_2,74.195 //
naiṣa dhānya dukāṃścaiva śaiśītān kālatoyakān /
etāñjanapadānsarvānbhokṣyante maṇidhānyajān // BndP_2,74.196 //
kośalāṃścāndhrapaiṇḍrāṃśca tāmraliptānsasāgarān /
caṃpāṃ caiva purīṃ ramyāṃ bhokṣyante devarakṣitāḥ // BndP_2,74.197 //
kaliṅgā mahiṣāścaiva mahendranilayāśca ye /
etāñjanapadānsarvān pālayiṣyati vai guhaḥ // BndP_2,74.198 //
strīrāṣṭrabhojakāṃścaiva bhokṣyate kanakāhvayaḥ /
tulyakālaṃ bhaviṣyanti sarve hyate mahīkṣitaḥ // BndP_2,74.199 //
alpaprasādā hyanṛtā mahākrodhā hyadhārmikāḥ /
bhaviṣyantīha yavanā dharmataḥ kāmator'thataḥ // BndP_2,74.200 //
naiva mūrddhābhiṣiktāste bhaviṣyanti narādhipāḥ /
yugadoṣadurācārā bhaviṣyanti nṛpāstu te // BndP_2,74.201 //
bhaviṣyantīha payāye kālena vṛthivīkṣitaḥ /
vihīnāstu bhaviṣyanti dharmataḥ kāma tor'thataḥ // BndP_2,74.202 //
tairvimiśrā janapadā mlecchācārāśca sarvaśaḥ /
viparyayeṇa vartante nāśāyiṣyanti vai prajāḥ // BndP_2,74.203 //
lubdhā anṛtavācaśca bhavitārastadā nṛpāḥ /
teṣāṃ varttati paryāye bahustrīke yuge tadā // BndP_2,74.204 //
lavāllavaṃ bhraśyamānā āyurūpabalaśrutaiḥ /
tathā gatāsu vai kāṣṭhaṃ prajāsu jagatīśvarāḥ // BndP_2,74.205 //
rājānaḥ saṃpraṇaśyati kālenopahatāstadā /
kalkinā vyāhatāḥ sarve mlecchā yāsyanti saṃkṣayam // BndP_2,74.206 //
adhārmikāśca ye 'tyarthaṃ pākhaṇḍāścaiva sarvaśaḥ /
pranaṣṭe nṛpaśabde ca saṃdhyāśiṣṭe kalau yuge // BndP_2,74.207 //
kiñcicchiṣṭāḥ prajāstā vai dharme naṣṭe parigrahāḥ /
asādhanā hatasvāśca vyādhiśokanipīḍitāḥ // BndP_2,74.208 //
anāvṛṣṭihatāścaiva parasparavadhena ca // BndP_2,74.209 //
anādhārāḥ paritrastā vārtāmutsṛjya duḥkhitāḥ /
tyaktvā purāṇi grāmāṃśca bhaviṣyanti vanaukasaḥ // BndP_2,74.210 //
evaṃrūpeṣu naṣṭeṣu prajāstyaktvā gṛhāṇi tu /
naṣṭe snehe durāpannā bhraṣṭasnehāḥ suhṛjjanaḥ // BndP_2,74.211 //
varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ /
saritparvatasevinyo bhaviṣyanti prajāstadā // BndP_2,74.212 //
saritaḥ sāgarānūpānsevante parvatānatha /
aṅgānkaliṅgānvaṅgāṃśca kāśmīrānkāśikośalān // BndP_2,74.213 //
ṛṣikāntāgiridroṇīḥ saṃśrayiṣyanti mānavāḥ /
kṛtsnaṃ himavataḥ pṛṣṭhaṃ kūlaṃ ca lavaṇāṃbhasaḥ // BndP_2,74.214 //
araṇyamabhipatsyante āryā mlecchajanaiḥ saha /
mṛgairmīnairvihaṅgaiśca śvāpadaiścekṣubhistathā // BndP_2,74.215 //
madhuśākaphalairmūlairvartayiṣyanti mānavāḥ /
cīraṃ parṇaṃ ca vividhaṃ valkalānyajināni ca // BndP_2,74.216 //
svayaṃ kṛtvā pidhāsyanti yathā munijanastathā /
bījānnāni tathā nimneṣvī hantaḥ kāṣṭhaśaṅkubhiḥ // BndP_2,74.217 //
ajaiḍakaṃ kharoṣṭraṃ ca pālayiṣyanti yatnataḥ /
nadīrvatsyanti toyārthe nūnamāśritya mānavāḥ // BndP_2,74.218 //
pārthivā vyavahāreṇa vibādhante parasparam /
bahumanyāḥ prajāhīnāḥ śaucācāravivarjitāḥ // BndP_2,74.219 //
evaṃ bhaviṣyanti narāstadādharma vyavasthitāḥ /
hīnāndīnāṃstathādharmānprajā samanuvartsyati // BndP_2,74.220 //
āyustadā trayoviṃśanna kaścidativartate /
durbalā viṣayaglānā jarāyā saṃpariplutāḥ // BndP_2,74.221 //
patramūlaphalāhārāścīrakṛṣṇājināṃbarāḥ /
vṛttyarthamabhilipsyantaścariṣyanti vasuṃdharām // BndP_2,74.222 //
etatkālamanuprāptāḥ prajāḥ kaliyugāntake /
kṣīṇe kaliyuge tasmindivye varṣasahasrake // BndP_2,74.223 //
niḥśeṣāstu bhaviṣyanti sārddhaṃ kaliyugena tu /
sa saṃdhyāṃśe tu niḥśeṣe kṛtaṃ vai pratipatsyate // BndP_2,74.224 //
yadā yandraśca sūryaśca tathā tiṣyabṛhaspatī /
ekarāśau bhaviṣyanti tadā kṛtayugaṃ bhavet // BndP_2,74.225 //
eṣa vaṃśakramaḥ kṛtsnaḥ kīrtito vo yathākramam /
atītā vartamānāśca tathaivānāgatāśca ye // BndP_2,74.226 //
mahānandābhiṣekānta janma yāvatparīkṣitaḥ /
etadvarṣasahasraṃ tu jñeyaṃ pañcāśaduttaram // BndP_2,74.227 //
pramāṇaṃ vai tathā vaktuṃ mahāpadmottaraṃ ca yat /
antaraṃ ca śatānyaṣṭau ṣaṭtriṃśacca samāḥ smṛtāḥ // BndP_2,74.228 //
etatkālāntara bhāvyamandhrāntādyāḥ prakīrttitāḥ /
bhaviṣyaistatra saṃkhyātāḥ purāṇajñaiḥ śrutārṣibhiḥ // BndP_2,74.229 //
saptarṣayastadā prāptāḥ pitrye pārīkṣite śatam /
saptaviṃśaiḥ śatairbhāvyā andhrāṇāṃ te 'nvayāḥ punaḥ // BndP_2,74.230 //
saptaviṃśatiparyante kṛtsne nakṣatramaṇḍale /
saptarṣayastu tiṣṭhanti paryāyeṇa śataṃśatam // BndP_2,74.231 //
saptarṣīṇāṃ yugaṃ tvetaddivyayā saṃkhyayā smṛtam /
māsā divyāḥ smṛtāḥ ṣaṭca divyābdāścaiva sapta hi // BndP_2,74.232 //
tebhyaḥ pravartate kālo divyaḥ saptarṣibhistu taiḥ /
saptarṣīṇāṃ tu yau pūrvau dṛśyete uttarādiśi // BndP_2,74.233 //
tayormadhye ca nakṣatraṃ dṛśyate yatsamaṃ divi /
tena saptarṣayo yuktā jñeyā vyomni śataṃ samāḥ // BndP_2,74.234 //
nakṣatrāṇāmṛṣīṇāṃ ca bhogasyaitannidarśanam /
saptarṣayo hyathāyuktāḥ kāle parīkṣite śatam // BndP_2,74.235 //
andhrāṃśe sacaturviṃśe bhaviṣyanti śataṃ samāḥ /
imāstadā tu prakṛtīrvyāpatsyante prajā bhṛśam // BndP_2,74.236 //
anṛtopahatāḥ sarvā dharmataḥ kāmator'thataḥ /
śrautasmārtte praśithile dharme varṇāśrame tadā // BndP_2,74.237 //
saṃkaraṃ durbalātmānaḥ pratiyāsyanti mohitāḥ /
saṃsaktāśca bhaviṣyanti śūdrāḥ sārddhaṃ dvijātibhiḥ // BndP_2,74.238 //
brāhmaṇāḥ śūdrayaṣṭāraḥ śūdrā vai mantrayonayaḥ /
upasthāsyanti tānviprāṃstadā daurvṛttyalipsavaḥ // BndP_2,74.239 //
lavāllavaṃ bhraśyamānāḥ prajāḥ sarvāḥ krameṇa tu /
kṣayameva gamiṣyanti kṣīṇaśeṣā yugakṣaye // BndP_2,74.240 //
yasminkṛṣṇo divyaṃ yātasta sminneva tadā dine /
pratipannaḥ kaliyugastasya saṃkhyāṃ nibodhata // BndP_2,74.241 //
sahasrāṇāṃ śatānīha trīṇi mānuṣasaṃkhyayā /
ṣaṣṭiṃ caiva sahasrāṇi varṣāṇāṃ tūcyate kaliḥ // BndP_2,74.242 //
divyaṃ varṣasahasraṃ tu tatsaṃdhyāṃśe hi kīrtite /
niḥśeṣe ca tadā tasminkṛtaṃ vai pratipatsyate // BndP_2,74.243 //
elaścekṣvākuvaṃśaśca saha bhedaiḥ prakīrtitau /
ikṣvākostu samṛtaṃ kṣattraṃ sumitrāntaṃ vivasvataḥ // BndP_2,74.244 //
ailaṃ kṣattraṃ kṣemakāntaṃ soma vaṃśavido viduḥ /
ete vivasvataḥ putrāḥ kīrtitāḥ kīrttivarddhanāḥ // BndP_2,74.245 //
atītā vartamānāśca tathaivānāgatāśca ye /
brāhmaṇāḥ kṣattriyā vaiśyaḥ śūdrāścaivātra ye smṛtāḥ // BndP_2,74.246 //
yugeyuge mahātmānaḥ samatītāḥ sahasraśaḥ /
bahutvānnāmadheyānāṃ parisaṃkhyā kulekule // BndP_2,74.247 //
punaruktibahutvācca na mayā parikīrttitā /
vaivasvataṃ'tare hyasminna nimivaṃśaḥ samāpyate // BndP_2,74.248 //
etasyāṃ tu yugākhyāyāṃ yataḥ kṣattraṃ prapatsyate /
tathā hi kathayiṣyāmi gadato me nibodhata // BndP_2,74.249 //
devāpiḥ pauravo rājā aikṣvākuścaiva yo maruḥ /
māhāyogabalopetau kalāpagrāmamāsthitau // BndP_2,74.250 //
etau kṣattrapraṇetārau caturviṃśe caturyuge /
suvarcā nāma putrastu ikṣvākostu bhaviṣyati // BndP_2,74.251 //
navaviṃśe yuge so 'tha vaṃśasyādirbhaviṣyati /
devāpeśca sapaulastu elādirbhavitā nṛpaḥ // BndP_2,74.252 //
kṣatrapravarttakau hyetau bhaviṣyete caturyuge /
evaṃ sarvatra vijñeyaṃ saṃtānārthe tu latraṇam // BndP_2,74.253 //
kṣīṇe kaliyuge tasminbhaviṣye ta kṛte yuge /
saptarṣibhistu taiḥ sārddhamādye tretāyuge punaḥ // BndP_2,74.254 //
gotrāṇāṃ kṣatriyāṇāṃ ca bhaviṣyete pravarttakau /
dvāparāṃśena tiṣṭhanti kṣatriyā ṛṣibhiḥ saha // BndP_2,74.255 //
bhaviṣye tu tataḥ sarge kāle kṛtayuge punaḥ /
bījārthaṃ te bhaviṣyanti brahmakṣatrasya vai punaḥ // BndP_2,74.256 //
evameva tu sarveṣu tiṣṭhantīhāsureṣu vai /
saptarṣayo nṛpaiḥ sārddhaṃ saṃtānārthaṃ yugeyuge // BndP_2,74.257 //
kṣatrasyaiva samucchedasaṃbandho vai dvijaiḥ smṛtaḥ /
manvantarāṇāṃ saptānāṃ saṃtānaśca śrutaśca te // BndP_2,74.258 //
parasparādyugānāṃ ca brahmakṣatrasya codbhavaḥ /
yathā pravṛttisteṣāṃ vai pravṛttānāṃ tathā kṣayaḥ // BndP_2,74.259 //
saptarṣayo vidusteṣāṃ dīrghāyuṣṭvādbhavābhavau /
etena kramayogena ailekṣvākvanvayā dvijāḥ // BndP_2,74.260 //
utpadyamānāstretāyāṃ kṣīyamāṇāḥ kalau punaḥ /
anuyānti yugākhyāṃ tu yāvanmanvantarakṣayaḥ // BndP_2,74.261 //
jāmadagnyena rāmeṇa kṣatre niravaśeṣite /
kṛteyaṃ saṃkulā sarvā kṣatriyairvasudhādhipaiḥ // BndP_2,74.262 //
dvipaṃśakāraṇañcaiva kīrtayiṣye nibodhata /
ailasyekṣvākunandasya prakṛtiḥ parivarttate // BndP_2,74.263 //
rājānaḥ śreṇibaddhāstu tathānye kṣatriyā nṛpāḥ /
elavaṃśasya ye khyātāstathaivekṣvākavo nṛpāḥ // BndP_2,74.264 //
teṣāmekaśataṃ pūrṇaṃ kulānāmabhiṣekitam /
tāvadeva tu bhojānāṃ vistaro dviguṇaḥ smṛtaḥ // BndP_2,74.265 //
bhajate tryaṃśakaṃ kṣattraṃ caturthātta dyathā diśam /
teṣvatītāḥ samānā ye bruvatastānnibodhata // BndP_2,74.266 //
śataṃ vai prativindhyānāṃ śataṃ nāgāḥ sahaihayāḥ /
dhṛta rāṣṭraścaikaśatamaśītirjanamejayāḥ // BndP_2,74.267 //
śataṃ ca brahmadattānāṃ śāriṇāṃ viriṇāṃ śatam /
tataḥ śataṃ tu paulānāṃ śvetakāśya kuśādayaḥ // BndP_2,74.268 //
tato 'pare sahasraṃ vai ye 'tītāḥ śaśavindavaḥ /
ījire cāśvamedhaiste sarve niyutadakṣiṇaiḥ // BndP_2,74.269 //
evaṃ rājarṣayo 'tītā śataśo 'tha sahasraśaḥ /
manorvaivasvatasyāsminvarttamāneṃ'tare tu ye // BndP_2,74.270 //
teṣāṃ nibodhatotpannā loke saṃtatayaḥ smṛtāḥ //
na śakyevistarastāsāṃ saṃtatīnāṃ parasparam // BndP_2,74.271 //
tatpūrvāparayogena vaktuṃ varṣaśatairapi /
aṣṭāviṃśadyugākhyāstu gatā vaivasvatentare // BndP_2,74.272 //
etai rājarṣibhiḥ sārddhaṃ śaṣṭāyāstā nibodhata /
catvāriṃśattrayaścaiva bhaviṣyāḥ saha rājabhiḥ // BndP_2,74.273 //
yugākhyānāva śiṣṭāstu tato vaivasvatakṣayaḥ /
etadvaḥ kathitaṃ sarve samāsavyāsayogataḥ // BndP_2,74.274 //
punaruktibahutvācca na śakya tu yugaiḥ saha /
ete yayātiputrāṇāṃ pañca vaṃśā viśāṃ hitāḥ // BndP_2,74.275 //
kīrttitāśca vyatītā ye ye lokāndhārayantyuta /
labhate ca varānpañca durlabhā niha laukikān // BndP_2,74.276 //
āyuḥ kīrttiṃ dhanaṃ putrānsvargaṃ cānantyamaśnute /
dhāraṇācchravaṇāccaiva pañcavaṃśasya dhīmataḥ // BndP_2,74.277 //
ityeṣa vo mayā pādastṛtīyaḥ kathito dvijāḥ /
vistareṇānupūrvyā ca kiṃ bhūyo varṇayāmyaham // BndP_2,74.278 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte madhyamabhāge tṛtīya upoddhātapāde vaṃśānuvarṇanaṃ nāma catuḥsaptatitamo 'dhyāyaḥ // 74//

samāptaścāyaṃ tṛtīyaḥ pādaḥ