Brahmanda-Purana
Part 1 (38 Adhyayas)

Based on the edition Bombay : Venkatesvara Steam Press (or a reprint thereof)


Input by members of the SANSKNET-project
(www.sansknet.org)



This GRETIL version has been converted from a custom Devanagari encoding.
Consequently, many word boundaries are not marked by spaces.
The Nagari e-text follows the layout and graphic appearance of the printed
edition very closely. It even adds blanks when a line break cuts through
a word or compound.
These and other irregularities cannot be standardized at present.

The text is in need of further proof reading!
Mistakes may stem from the Devanagari version, or they may have occured during
conversion. In case of doubt, they may be checked against the online Devanagari
files avaible from the SANSKNET server.
Please report possible conversion errors.
This will help improve the routine for future tasks.




THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.

Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser's VIEW configuration
set to UTF-8.)

description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r
vocalic R
long vocalic r
vocalic l
vocalic L
long vocalic l
velar n
velar N
palatal n ñ
palatal N Ñ
retroflex t
retroflex T
retroflex d
retroflex D
retroflex n
retroflex N
palatal s ś
palatal S Ś
retroflex s
retroflex S
anusvara
visarga
long e ē
long o ō
l underbar
r underbar
n underbar
k underbar
t underbar

Unless indicated otherwise, accents have been dropped in order
to facilitate word search.

For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf

For further information see:
http://gretil.sub.uni-goettingen.de/gretil.htm







śrīgaṇeśāya namaḥ

śrīsarasvatyai namaḥ

śrīrāmacandrāya namaḥ


atha brahmāṇḍamahāpurāṇaṃ pūrvabhāgaprārambhaḥ /
namonamaḥ kṣaye sṛṣṭau sthitau sattvamayāya vā /
namo rajastamaḥsattvatrirūpāya svayaṃbhuve // BndP_1,1.1 //
jitaṃ bhagavatā tena hariṇā lokadhāriṇā /
ajena viśvarūpeṇa nirguṇena guṇātmanā // BndP_1,1.2 //
brahmāṇaṃ lokakarttāraṃ sarvajñamaparājitam /
prabhuṃbhūtabhaviṣyasya sāmpratasya ca satpatim // BndP_1,1.3 //
jñānamabratimaṃ tasya vairāgyaṃ ca jagatpateḥ /
aiśvaryyaṃ caiva dharmaśca sadbhiḥ sevyaṃ catuṣṭayam // BndP_1,1.4 //
imānnarasya vai bhāvānnityaṃ sadasadātmakān /
aviṃśakaḥ punastānvai kriyābhāvārthamīśvaraḥ // BndP_1,1.5 //
lokakṛllokatattvajño yogamāsthāya yogavit /
asṛjatsarvabhūtāni sthāvarāṇi carāṇi ca // BndP_1,1.6 //
tasahaṃ viśvakarmāṇaṃ satpatiṃ lokasākṣiṇam /
purāṇākhyānajijñāsurgacchāmi śaraṇaṃ vibhum // BndP_1,1.7 //
purāṇaṃ lokatattvārthamaśilaṃ vedasaṃmitam /
praśaśaṃsa sa bhagavān vasiṣṭhāya prajāpatiḥ // BndP_1,1.8 //
tattvajñānāmṛtaṃ puṇyaṃ vasiṣṭho bhagavānṛṣiḥ /
pautramadhyāpayāmāsa śakteḥ putraṃ parāśaram // BndP_1,1.9 //
parāśaraśca bhagavān jātūkarṇyamṛṣiṃ purā /
tamadhyāpitavāndivyaṃ purāṇaṃ vedasaṃmitam // BndP_1,1.10 //
adhigamya purāṇaṃ tu jātūkarṇyo viśeṣavit /
dvaipāyanāya pradadau paraṃ brahma sanātanam // BndP_1,1.11 //
dvaipāyanastataḥ prītaḥśaṣyebhyaḥpradadauvaśī /
lokatattvavidhānārthaṃ pañcabhyaḥ paramādbhutam // BndP_1,1.12 //
vikhyāpanārthaṃ lokeṣu bahvarthaṃ śrutisaṃmatam /
jaiminiñca sumantuṃ ca vaiśaṃpāyanamevaca // BndP_1,1.13 //
caturthaṃ pailavaṃ teṣāṃ pañcamaṃ lomaharṣaṇam /
sūtamadbhutavṛttāntaṃ vinītaṃ dhārmikaṃ śrucim // BndP_1,1.14 //
adhītya ca purāṇaṃ ca vinīto lomaharṣaṇaḥ /
ṛṣiṇā ca tvayā pṛṣṭaḥ kṛtaprajñaḥ sudhārmikaḥ // BndP_1,1.15 //
vasiṣṭhaścāpi munibhiḥ praṇāmya śirasā munīn /
bhaktyā paramayā yuktaḥ kṛtvā cāpi pradakṣiṇam // BndP_1,1.16 //
avāptavidyaḥ sartuṣṭaḥ kurukṣetramupāgamat /
satre savitate yatra yajamānānṛṣīñśucīn // BndP_1,1.17 //
vinayenopasaṃgamya satrriṇo romaharṣaṇam /
vidhānato yathāśāstraṃ prajñayātijagāma ha // BndP_1,1.18 //
ṛṣayaścāpi te sarve tadānīṃ romaharṣaṇam /
dṛṣṭvā paramasaṃhṛṣṭāḥ prītāḥ sumanasastathā // BndP_1,1.19 //
satkārairarccayāmāsurarghyapādyādibhistataḥ /
abhivādya munīnsarvān rājājñāmabhigamya ca // BndP_1,1.20 //
ṛṣibhistairanujñātaḥ pṛṣṭaḥ sarvamanāmayam /
abhigamya munīnsarvāṃstejo brahma sanātanam /
sadasyānumate ramye svāstīrṇe samupāviśat // BndP_1,1.21 //
upaviṣṭe tadā tasminmunayaḥ śaṃsitavratāḥ /
mudānvitā yathānyāyaṃ vinayasthāḥ samāhitāḥ // BndP_1,1.22 //
sarve te ṛṣayaścainaṃ parivārya mahāvratam /
paramaprītisaṃyuktā ityūcuḥ sūtanandanam // BndP_1,1.23 //
svāgataṃ te mahābhāga diṣṭyā ca tvāṃnirāmayam /
paśyāma dhīmannatrasthāḥ subrataṃ munisattamam // BndP_1,1.24 //
aśūnyā me rasādyaiva bhavataḥ puṇyakarmaṇaḥ /
bhavāṃstasya muneḥ sūta vyāsasyāpi mahātmanaḥ // BndP_1,1.25 //
anugrāhyaḥ sadā dhīmātr śiṣyaḥ śiṣyaguṇānvitaḥ /
kṛtabuddhiśca te tattvamanugrāhyatayā prabho // BndP_1,1.26 //
avāpya vipulaṃ jñānaṃ sarvataśchinnasaṃśayaḥ /
pṛccatāṃ naḥ sadā prājña sarvamākhyātumarhasi // BndP_1,1.27 //
tadicchāmaḥ kathāṃ divyāṃ paurāṇīṃ śrutisaṃmitām /
śrotuṃ dharmārthayuktāṃ tu etavdyāsācchrutaṃ tvayā // BndP_1,1.28 //
evasuktastadā sūtastvṛṣibhirvinayānvitaḥ /
uvāca paramāprākjño vinītottara muttamam // BndP_1,1.29 //
ṛṣeḥ śuśrūṣaṇaṃ yacca tasmātprajñā ca yā mama /
yasmācchuśūṣaṇārthaṃ ca tatsatyamiti niścayaḥ // BndP_1,1.30 //
evaṃ gater'the yacchakyaṃ mayā vaktuṃ dvijottamāḥ /
jijñāsā yatra yuṣmākaṃ tadājñātumihārhatha // BndP_1,1.31 //
etacchrutvā tu munayo madhuraṃ tasya bhāṣitam /
pratyūcuste punaḥ sūtaṃ bāṣpaparyākulekṣaṇam // BndP_1,1.32 //
bhavān viśeṣakuśalo vyāsaṃ sākṣāttu dṛṣṭavān /
tasmāttvaṃ saṃbhavaṃ kṛtsnaṃ lokasyemaṃ vidarśaya // BndP_1,1.33 //
yasya yasyānvaye ye ye tāṃstānicchāma veditum /
teṣāṃ pūrvavisṛṣṭiṃ ca vicitrāṃ tvaṃ prajāpateḥ /
satkṛtya paripṛṣṭaḥ sa mahātmā romaharṣaṇaḥ // BndP_1,1.34 //
vistareṇānupūrvyā ca kathayāmāsa sattamaḥ /
sūta uvāca
yo me dvaipāyanaprītaḥ kathāṃ vai dvijasattamāḥ // BndP_1,1.35 //
puṇyāmākhyātavānviprāstāṃ vai vakṣyāmyanukramāt /
purāṇaṃ saṃpravakṣyāmi yaduktaṃ mātariśvanā // BndP_1,1.36 //
pṛṣṭena munibhiḥ pūrvaṃ naimiṣīyairma hātmabhiḥ /
sargaśca pratisargaśca vaṃśo manvantarāṇi ca // BndP_1,1.37 //
vaṃśyānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam /
prakriyā prathamaḥ pādaḥ kathāyāṃ syātparigrahaḥ // BndP_1,1.38 //
anuṣaṅga utpoddhāta upasaṃhāra eva ca /
evaṃ pādāstu catvāraḥ samāsātkīṃrtitā mayā // BndP_1,1.39 //
vakṣyāmi tānpurastāttu vistareṇa yathākramam /
prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā śrutam // BndP_1,1.40 //
anantaraṃ ca vaktrebhyo vedāstasya viniḥsṛtāḥ /
aṅgāni dharmaśāstraṃ ca vratāni niyamāstathā // BndP_1,1.41 //
avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam /
mahadādiviśeṣāntaṃ sṛjāmīti viniścayaḥ // BndP_1,1.42 //
aṇḍaṃ hiraṇmayaṃ caiva brahmaṇaḥsūtiruttamā /
aḍasyāvaraṇaṃ vārdhirapāmapi ca tejasā // BndP_1,1.43 //
vāyunā tasya vāyośca khena bhūtādinā tataḥ /
bhūtādirmahatā caiva avyaktenāvṛto mahān // BndP_1,1.44 //
antarvarti ca bhūtānāmaṇḍamevopavarṇitam /
nadīnāṃ parvatānāṃ ca prādurbhāvo 'tra paṭhyate // BndP_1,1.45 //
manvantarāṇāṃ sarveṣāṃ kalpānāṃ caiva varṇanam /
kīrttanaṃ brahmavṛkṣasya brahmajanma prakīrtyate // BndP_1,1.46 //
ataḥ paraṃ brahmaṇaśca prajāsargopavarṇanam /
avasthāścātra kīrtyante brahmaṇo 'vyaktajanmanaḥ // BndP_1,1.47 //
kalpānāṃ saṃbhavaśceva jagataḥ sthāpanaṃ tathā /
śayanaṃ ca harerapsu pṛthivyuddharaṇaṃ tathā // BndP_1,1.48 //
saviśeṣaḥ purādīnāṃ varṇāśramavibhājanam /
ṛkṣāṇāṃ grahasaṃsthānāṃ siddhānāṃ ca niveśanam // BndP_1,1.49 //
yojanānāṃ yathā cava saṃcaro bahuvistaraḥ /
svargasthānavibhāgaśca sartyānāṃ śubhacāriṇām // BndP_1,1.50 //
vṛkṣāṇāmauṣadhīnāṃ ca vīrudhāṃ ca prakīrttanam /
devatānāmṛṣīṇāṃ ca dve sṛtī parikīrtite // BndP_1,1.51 //
āmlādīnāṃ tarūṇāṃ ca sarjanaṃ vyañjanaṃ tathā /
paśūnāṃ puruṣāṇāṃ ca saṃbhavaḥ parikīrttitaḥ // BndP_1,1.52 //
tathā nirvacanaṃ proktaṃ kalpasya ca parigrahaḥ /
nava sargāḥ punaḥ proktā brahmaṇo buddhipūrvakāḥ // BndP_1,1.53 //
trayo ye buddhipūrvāstu tathā yallokakalpanam /
brahmaṇo 'vayavebhyaśca dharmādīnāṃ samudbhavaḥ // BndP_1,1.54 //
ye dvādaśa prasūyante prajākalpe punaḥ punaḥ /
kalpayorantare proktaṃ pratisaṃdhiśca yastayoḥ // BndP_1,1.55 //
tamomātrā vṛtatvāttu brahmaṇo 'dharmasaṃbhavaḥ /
sattvodriktācca dehācca puruṣasya ca saṃbhavaḥ // BndP_1,1.56 //
tathaiva śatarūpāyāṃ tayoḥ putrāstataḥ param /
priyavratottānapādau prasūtyākṛtayaḥ śubhāḥ // BndP_1,1.57 //
kīrtyante dhūtapāpmānastrailokye ye pratiṣṭhitāḥ /
ruceḥ prajāpateścorddhamākūtyāṃ mithunodbhavaḥ // BndP_1,1.58 //
prasūtyamapi dakṣasya kanyānāmudbhavaḥ śubhaḥ /
dākṣāyaṇīṣu vāpyūrdhvaṃśabdādyāsu mahātmanaḥ // BndP_1,1.59 //
dharmasya kīrtyate sargaḥ sāttvikastu sukhodayaḥ /
tathādharmasya hiṃsāyāṃ tamaso 'śubhalakṣaṇaḥ // BndP_1,1.60 //
bhṛgvādīnāmṛṣīṇāṃ ca prajāsargopavarṇanam /
brahmarṣeśca vasiṣṭhasya yatra gotrānukīrttanam // BndP_1,1.61 //
agneḥ prajāyāḥ saṃbhūtiḥ svāhāyāṃ yatra kīrtyate /
pitṝṇāṃ dviprakārāṇāṃ svadhāyāṃ tadanantaram // BndP_1,1.62 //
pitṛvaṃśaprasaṃgena kīrtyate ca maheśvarāt /
dakṣasya śāpaḥ satyāśca bhṛgvādīnāṃ ca dhīmatām // BndP_1,1.63 //
pratiśāpaśca dakṣasya rudrādadbhutakarmaṇaḥ /
pratiṣedhaśca vairasya kīrtyate doṣadarśanāt // BndP_1,1.64 //
manvantaraprasaṃgena kālākhyānaṃ ca kīrtyate /
prajāpateḥ karddamasya kanyāyāḥ śubhalakṣaṇam // BndP_1,1.65 //
priyavratasya putrāṇāṃ kīrtyate yatra vistaraḥ /
teṣāṃ niyogo dvīpeṣu deśeṣu ca pṛthak pṛthak // BndP_1,1.66 //
svāyaṃbhuvasya sargasya tataścāpyanukīrttanam /
varṣāṇāṃ ca nadīnāṃ ca tadbhedānāṃ ca sarvaśaḥ // BndP_1,1.67 //
dvīpabhedasahasrāṇā mantarbhāvaśca saptasu /
vistarānmaṇḍalaṃ caiva jaṃbūdvīpasamudrayoḥ // BndP_1,1.68 //
pramāṇaṃ yojanāgreṇa kīrtyante parvataiḥ saha /
himavānhemakūṭaśca niṣadho merureva ca /
nīlaḥ śvetaśca śṛṅgī ca kīrtyante sapta parvatāḥ // BndP_1,1.69 //
teṣāmantaraviṣkaṃbhā ucchrāyāyāmavistarāḥ // BndP_1,1.70 //
kīrtyante yojanāgreṇa ye ca tatra nivāsinaḥ /
bhāratādīni varṣāṇi nadībhiḥ parvataistathā // BndP_1,1.71 //
bhūtaiścopaniviṣṭāni gatimadbhirdhuvai stathā /
jaṃbūdvīpādayo dvīpāḥ samudraiḥ saptabhirvṛtāḥ // BndP_1,1.72 //
tataḥ svarṇamayī bhūmirlokālokaśca kīrtyate /
sapramāṇā ime lokāḥ saptadvīpā ca medinī // BndP_1,1.73 //
rūpādayaḥ prakīrtyante karaṇātprākṛtaiḥ saha /
sarvaṃ caitatpradhānasya pariṇāmaikadeśikam // BndP_1,1.74 //
paryāyaparimāṇaṃ ca saṃkṣepeṇātra kīrtyate /
sūryācandramasoścaiva pṛthivyāścāpyaśeṣataḥ // BndP_1,1.75 //
pramāṇaṃ yojanāgreṇa sāṃpratairabhimānibhiḥ /
mahendrādyāḥ śubhāḥ puṇyā mānasottaramūrdhani // BndP_1,1.76 //
ata ūrdhdagatiścoktā sūryasyālātayakravat /
nāgavīthyakṣavīthyośca lakṣaṇaṃ ca prakīrtyate // BndP_1,1.77 //
koṣṭhayorlekhayoścaiva maṇḍalānāṃ ca yojanaiḥ /
lokālokasya sandhyāyā ahno viṣuvatastathā // BndP_1,1.78 //
lokapālāḥ sthitāścorddhaṃ kīrtyante te caturddiśam /
pitṝṇāṃ devatānāṃ ca panthānau dakṣiṇottarau // BndP_1,1.79 //
gṛhiṇāṃ nyāsināṃ cokto rajaḥsattvasamāśrayaḥ /
kīrtyate ca padaṃ viṣṇordharmādyā yatra ca sthitāḥ // BndP_1,1.80 //
sūryācandramasoścāro grahāṇāṃ jyotiṣāṃ tathā /
kīrtyate dhṛtasāmarthyātprajānāṃ ca śubhāśubham // BndP_1,1.81 //
brahmaṇā nirmitaḥ sauraḥ sādanārthaṃ ca sa svayam /
kīrtyate bhagavānyena prasarppati divaḥ kṣayam // BndP_1,1.82 //
sa ratho 'dhiṣṭhito devair ādityai ṛṣibhistathā /
gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ // BndP_1,1.83 //
apāṃ sāramayātsyandātkathyate ca rasastathā /
vṛddhikṣayau ca somasya kīrtyete somakāritau // BndP_1,1.84 //
sūryādīnāṃ syandanānāṃ dhruvādeva pravarttanam /
kīrtyate śiśumārasya yasya pucche dhruvaḥ sthitaḥ // BndP_1,1.85 //
tārārūpāṇi sarvāṇi nakṣatrāṇi grahaiḥ saha /
nivāsā yatra kīrtyante devānāṃ puṇyakarmaṇām // BndP_1,1.86 //
sūryaraśmisahasraṃ ca varṣaśītoṣṇaviśravaḥ /
pravibhāgaścaraśmīnāṃ nāmataḥ karmatīrthataḥ // BndP_1,1.87 //
parimāṇaṃ gatiścoktā grahāṇāṃ sūryasaṃśrayāt /
veśyārūpātpradhānasya parimāṇo mahādbhavaḥ // BndP_1,1.88 //
purūravasa ailasya māhātmyasyānukīrttanam /
pitṝṇāṃ dviprakārāṇāṃ māhātmyaṃ vā mṛtasya ca // BndP_1,1.89 //
tataḥ parvāṇi kīrtyante parvaṇāṃ caiva saṃdhayaḥ /
svargalokagatānāñca prāptānāñcāpyadhogatim // BndP_1,1.90 //
pitṝṇāṃ dviprakārāṇāṃ śrāddhenānugraho mahān /
yugasaṃkhyāpramāṇaṃ ca kīrtyate ca kṛtaṃ yugam // BndP_1,1.91 //
tretāyuge cāpakarṣādvār ttāyāḥ saṃpravarttanam /
varṇānāmāśramāṇāṃ ca saṃsthitirdharmatastathā // BndP_1,1.92 //
vajrapravarttanaṃ caiva saṃvādo yatra kīrtyate /
ṛṣīṇāṃ vasunā sārddhaṃ vasoścādhaḥ punargatiḥ /
śabdatvaṃ ca pradhānāttu svāyambhuvamṛte manum // BndP_1,1.93 //
praśaṃsā tapasaścoktā yugāvasthāśca kṛtsnaśaḥ /
dvāparasya kaleścāpi saṃkṣepeṇa prakīrttanam // BndP_1,1.94 //
manvantaraṃ ca saṃkhyā ca mānuṣeṇa prakīrttitā /
manvantarāṇāṃ sarveṣāmetadeva ca lakṣaṇam // BndP_1,1.95 //
atītānāgatānāṃ ca varttamānaṃ ca kīrtyate /
tathā manvantarāṇāṃ ca pratisaṃdhānalakṣaṇam // BndP_1,1.96 //
atītānā gatānāṃ ca proktaṃ svāyambhuve tataḥ /
ṛṣīṇāṃ ca gatiḥ proktā kālajñānagatistathā // BndP_1,1.97 //
durgasaṃkhyāpramāṇaṃ ca yugavārtā pravarttanam /
tretāyāṃ cakravartīnāṃ lakṣaṇaṃ janma caiva hi // BndP_1,1.98 //
pramateśca tathā janma atho kaliyugasya vai /
aṅgulairhāsanaṃ caiva bhūtānāṃ yacca cocyate // BndP_1,1.99 //
śāśānāṃ parisaṃkhyānaṃ śiṣyaprādhānyameva ca /
vākyaṃ saptavidhaṃ caiva ṛṣigotrānukīrtanam // BndP_1,1.100 //
lakṣaṇaṃ sūtaputrāṇāṃ brahmaṇāsya ca kṛtsnaśaḥ /
dedānāṃ vyasanaṃ caiva vedavyāsairmahātmabhiḥ // BndP_1,1.101 //
manvantareṣu devānāṃ prajeśānāṃ ca kīrttanam /
manvantarakramaścaiva kālajñānaṃ ca kīrtyate // BndP_1,1.102 //
dakṣasya cāpi dauhitrāḥ priyāyā duhituḥ śubhāḥ /
brahmādibhistejanitā dakṣeṇaiva ca dhīmatā // BndP_1,1.103 //
sāvarṇāścātra kīrtyante manavo merumāśritāḥ /
dhruvasyauttānapādasya prajāsargopavarṇanam // BndP_1,1.104 //
cākṣuṣasya manoḥ sargaḥ prajānāṃ vīryavarmanam /
prabhuṇā caiva vainyena bhūmidohapravartatā // BndP_1,1.105 //
pātrāṇāṃ payasāṃ caiva vatsānāṃ ca viśeṣaṇam /
brahmādibhiḥ pūrvameva dugdhā caiyaṃ vasuṃdharā // BndP_1,1.106 //
daśabhyaścaṃ pracetobhyo māriṣāyāṃ prajāpateḥ /
dakṣasya kīrtyata janma samasyāṃśena dhīmataḥ // BndP_1,1.107 //
bhūtabhavyabhaveśatvaṃ mahendrāṇāṃ ca kīrtyate /
manvādikā bhaviṣyanti ākhyānaibarhubhirvṛtāḥ // BndP_1,1.108 //
vaivasvatasya ca manoḥ kīrtyate sargavistaraḥ /
brahmādikośa utpattirbhṛgvadīnāṃ ca kīrtyate // BndP_1,1.109 //
viniṣkṛṣya prajāsarge cākṣuṣasya manoḥśubhe /
dakṣasya kīrtyate sargo dhyānādvaivasvatāntare // BndP_1,1.110 //
nāradaḥ kṛtasaṃvādo dakṣaputrānmahābalān /
nāśayāmāsa śāpāya mānaso brahmaṇaḥ sutaḥ // BndP_1,1.111 //
tato dakṣo 'sṛjatkanyā vairiṇā nāma viśrutāḥ /
marutpravāhe maruto dityāṃ devyāṃ ca saṃbhavaḥ // BndP_1,1.112 //
kīrtyate marutāṃ cātragaṇāste saptasaptakāḥ /
devatvamindravāsena vāyuskandheṣu cāśramaḥ // BndP_1,1.113 //
daityānāṃ dānavānāṃ ca yakṣagandharvarakṣasām /
sarvabhūtapiśācānāṃ yakṣaṇāṃ pakṣivīrudhām // BndP_1,1.114 //
utpattayaścāpsarasāṃ kīrtyante bahuvistarāt /
mārtaṇḍamaṇḍalaṃ kṛtsnaṃ janmairāvatahastinaḥ // BndP_1,1.115 //
vainateyasamutpattistathā rājyā bhiṣecanam /
bhṛgūṇāṃ vistaraścoktastathā cāṅgirasāmapi // BndP_1,1.116 //
kaśyapasya pulastyasya tathaivātrermahātmanaḥ /
parāśarasya ca muneḥ prajānāṃ yatra vistaraḥ // BndP_1,1.117 //
tisraḥ kanyāḥ sukīrtyante yāsulokāḥ pratiṣṭhitāḥ /
icchāyā vistaraścokta ādityasya tataḥ param // BndP_1,1.118 //
kiṅkuviccaritaṃ proktaṃ dhruvasyaiva nibarhaṇam /
bṛhadbalānāṃ saṃkṣepādikṣvākvādyāḥ prakīrttitāḥ // BndP_1,1.119 //
niśyādīnāṃ kṣitīśānāṃ palāṇḍu haraṇādibhiḥ /
kīrtyate vistarātsarge yayāterapi bhūpateḥ // BndP_1,1.120 //
yaduvaṃśasamuddeśo haihayasya ca vistaraḥ /
krodhādanantaraṃ coktastathā vaṃśasya vistaraḥ // BndP_1,1.121 //
jyāmaghasya ca māhātmyaṃ prajāsargaśca kīrtyate /
devāvṛdhasyāndhakasya dhṛṣṭeścapi mahātmanaḥ // BndP_1,1.122 //
animitrānvayaścaiva viśormithyābhiśaṃsanam /
viśodhamanusaṃprāptirmaṇiratnasya dhīmataḥ // BndP_1,1.123 //
satrājitaḥ prajāsarge rājarṣerdevamīḍhuṣaḥ /
śūrasya janma cāpyuktaṃ caritaṃ ca māhātmanaḥ // BndP_1,1.124 //
kaṃsasyāpi ca daurātmyamekīvaṃśyātsamudbhavaḥ /
vāsudevasya deva kyāṃ viṣṇoramitatejasaḥ // BndP_1,1.125 //
anantaramṛṣeḥ sargaḥ prajāsargopavarṇanam /
devāsure samutpanne viṣṇunā strīvadhe kṛte // BndP_1,1.126 //
saṃrakṣatā śakravadhaṃ śāpaḥ prāptaḥ purā bhṛgoḥ /
bhṛguścotthāpayāmāsa divyāṃ śukrasya mātaram // BndP_1,1.127 //
devānāṃ ca ṛṣīṇāṃ ca saṃkramā dvādaśātdṛtāḥ /
nārasihaprabhṛtayaḥ kīrtyante pāpanāśanāḥ // BndP_1,1.128 //
śukeṇārādhanaṃ sthāṇorghoreṇa tapasā tathā /
varapradāna kṛttena yatra śarvastavaḥ kṛtaḥ // BndP_1,1.129 //
anantaraṃ ca nirdiṣṭaṃ devāsuraviceṣṭitam /
jayantyā saha śakreṇa yatra śuko mahātmani // BndP_1,1.130 //
asurānmohayāmāsa śakrarūpeṇa buddhimān /
bṛhaspatiśca taṃ śukaṃ śaśāpa sa mahādyutiḥ // BndP_1,1.131 //
ukta ca viṣṇormāhātmyaṃ viṣṇorjanmani śabdyate /
turvasuścātra dauhitro yavīyānyo yadorabhūt // BndP_1,1.132 //
anurdruhyādayaḥ sarve tathā tattanayā nṛpāḥ /
anuvaṃśyāmahātmānasteṣāṃ pārthivasattamāḥ // BndP_1,1.133 //
kīrtyante yatra kārtsnyena bhūridraviṇatejasaḥ /
ātithyasya tu vibrarṣeḥ saptadhā dharmasaṃśrayāt // BndP_1,1.134 //
bārhasvatyaṃ sūribhiśca yatra śāpamupāvṛtam /
haravaṃśayaśaḥsparśaḥ śantanorvīryaśabdanam // BndP_1,1.135 //
bhaviṣyatāṃ tathā rājñāmupasaṃhāraśabdanam /
anāgatānāṃsaṃghānāṃ prabhūṇāṃ copavarṇanam // BndP_1,1.136 //
bhautyasyānte kaliyuge kṣīṇe saṃhāravarṇanam /
naimittikāḥ prākṛtikā yathaivātyantikāḥ smṛtāḥ // BndP_1,1.137 //
vividhaḥ sarvabhūtānāṃ kīrtyate pratisaṃcaraḥ /
anādṛṣṭirbhāskarasya ghoraḥ saṃvarttakānalaḥ // BndP_1,1.138 //
sāṃkhye lakṣaṇamuddiṣṭaṃ tato brahma viśeṣataḥ /
bhuvādīnāṃ ca lokānāṃ saptānāṃ copavarṇanam // BndP_1,1.139 //
aparārddhāparaiścaiva lakṣaṇaṃ parikīrtyate /
brahmaṇoyojanāgreṇa parimāṇavinirṇayaḥ // BndP_1,1.140 //
kīrtyante cātra nirayāḥ pāpānāṃ rauravādayaḥ /
sarveṣāṃ caiva sattvānāṃ pariṇāmavinirṇayaḥ // BndP_1,1.141 //
brahmaṇaḥ pratisaṃsargātsarva saṃsāravarṇanam /
gatirūrddhamadhaścoktā dharmādharmasamāśrayā // BndP_1,1.142 //
kalpe kalpe ca bhūtānāṃ mahatāmapi saṃkṣayam /
asaṃkhyayā ca duḥkhāni brahmaṇaścāpyanityatā // BndP_1,1.143 //
daurātmyaṃ caiva bhogānāṃ saṃhārasya ca kaṣṭatā /
durlabhatvaṃ ca mokṣasya vairāgyāddoṣadarśanāt // BndP_1,1.144 //
vyaktāvyaktaṃ parityajya sattvaṃ brahmaṇi saṃsthitam /
nānātvadarśanācchuddhastavastatra nivarttate // BndP_1,1.145 //
tatastāpatrayād bhīto rūpārthohi nirañjanaḥ /
ānandaṃ brahmaṇaḥ prāpya na bibheti kutaścana // BndP_1,1.146 //
kīrtyate ca punaḥ sargo brahmaṇo 'nyasya pūrvavat /
kīrtyate jagataścatra sargapralayavikriyāḥ // BndP_1,1.147 //
pravṛttayaśca bhūtānāṃ prasutānāṃ phalāni ca /
kīrtyate ṛṣivargasya sargaḥ pāpapraṇāśanaḥ // BndP_1,1.148 //
prādurbhāvo vasiṣṭhasya śakterjanma tathaiva ca /
saudāsāsthigrahaścāsya viśvāmitrakṛtena tu // BndP_1,1.149 //
parāśarasya cotpattiradṛśyantyāṃ tathā vibhoḥ /
saṃjajñe pitṛkanyāyāṃ vyāsaścāpi mahāmuniḥ // BndP_1,1.150 //
śukasya ca tathā janma saha putrasya dhīmaptaḥ /
parāśarasya pradvepo viśvāmitra ṛṣiṃ prati // BndP_1,1.151 //
vasiṣṭhasaṃbhṛtiścāgnerviśvāmitrajighāṃsayā /
devena vidhinā vipra viśvāmitrahitaiṣiṇā // BndP_1,1.152 //
saṃtānahetorvibhunā gīrṇaskandhena dhīmatā /
ekaṃ vedaṃ catuṣpādaṃ caturddhā punarīśvaraḥ // BndP_1,1.153 //
tathā bibheda bhāgavān vyāsaḥ śārvādanugrahāt /
tasya śiṣyapraśiṣyaiśca śākhā vedāyutāḥ kṛtāḥ // BndP_1,1.154 //
prayoge prahvalā naiva yathā dṛṣṭaḥ svayaṃbhuvā /
pṛṣṭa vanto viśiṣṭāste munayo dharmakāṅkṣiṇaḥ // BndP_1,1.155 //
deśaṃ puṇyamabhīpsato vibhunā taddhitaiṣiṇā /
sunābhaṃ divyarūpābhaṃ saptāṅgaṃ śubhaśaṃsanam // BndP_1,1.156 //
ānaupamyamidaṃ cakraṃ varttamānamatandritāḥ /
pṛṣṭhato yāta niyatāstataḥ prāpsyatha pāṭitam // BndP_1,1.157 //
gacchatastasya cakrasya yatra nemirviśīryate /
puṇyaḥ sa deśo mantavyaḥ pratyuvāca tadā prabhuḥ // BndP_1,1.158 //
uktvā caivamṛṣīnsarvānadṛśyatvamupāgamat /
gaṅgā garbha yavāhārā naimiṣeyāstathaiva ca // BndP_1,1.159 //
īśire caiva satreṇa munayo naimiṣe tadā // BndP_1,1.160 //
mṛteśaradvatitathā tasya cotthāpanaṅkṛtam /
ṛṣayo naimiṣeyāśca dayayā parayā yutāḥ // BndP_1,1.161 //
niḥsīmāṃ gāmimāṃ kṛtvā kṛṣaṇaṃ rājānamāharat /
prītiṃ caiva kṛtātithyaṃ rājānaṃ vidhivattadā // BndP_1,1.162 //
antaḥ sargagataḥ krūraḥ svarbhānurasuro haran /
drute rājani rājānu madrate munayastataḥ // BndP_1,1.163 //
gandharvarakṣitaṃ dṛṣṭvā kalāpagrāmaketanam /
sannipātaḥ punastasya tathā yajñe maharṣibhiḥ // BndP_1,1.164 //
dṛṣṭvā hiraṇmayaṃ sarvaṃ vivādastasya tairabhūt /
tadā vai naimiṣeyānāṃ satre dvādaśavārṣike // BndP_1,1.165 //
tathā vivadamānaiśca yaduḥ saṃsthāpitaśca taiḥ /
janayitvā tvaraṇyaṃ vai yaduputramathāyutam // BndP_1,1.166 //
samāpayitvā tatsatraṃ vāyuṃ te paryupāsata /
iti kṛtyasamuddeśaḥ purāṇāṃśopavarṇitaḥ // BndP_1,1.167 //
anenānukrameṇaiva purāṇaṃ saṃprakāśate /
sukhamarthaḥ samāsena mahānapyupalakṣyate // BndP_1,1.168 //
tasmātsamāsamuddiśya vakṣyāmi tava vistaram /
pādamādyamidaṃ samyag yo 'dhīte vijitedriyaḥ // BndP_1,1.169 //
tenādhītaṃ purāṇaṃ syātsarvaṃ nāstyatrasaṃśayaḥ /
yo vidyāccaturo vedān sāṃgopaniṣadān dvijāḥ // BndP_1,1.170 //
itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet /
bibhetyalpaśrutādvedo māmayaṃ prahariṣyati // BndP_1,1.171 //
abhyasannimamadhyāyaṃ sākṣātproktaṃ svayaṃbhuvā /
nāpadaṃ prāpya muhyeta yatheṣṭāṃ prāpnuyādgatim // BndP_1,1.172 //
yasmātpurā hyabhūccaitatpurāṇaṃ tena tatsmṛtam /
niruktamasya yo veda sarvapāpaiḥ pramucyate // BndP_1,1.173 //
ataśca saṃkṣepamimaṃ śṛṇudhvaṃ nārāyaṇaḥ sarvamidaṃ purāṇam /
saṃsargakāle 'pi karoti marga saṃhāra kāle ca na vāsti bhūyaḥ // BndP_1,1.174 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge prathame prakriyāpāde kṛtyasamuddeśo nāma prathamo 'dhyāyaḥ

_____________________________________________________________


pratyavocanpunaḥ sūtamṛṣayaste tapodhanāḥ /
kutra satraṃ samabhattevaṣāmadbhutakarmaṇām // BndP_1,2.1 //
kiyantaṃ caiva tatkālaṃ kathaṃ ca samavarttata /
ācacakṣe purāṇaṃ ca kathaṃ tatsaprabhañjanaḥ // BndP_1,2.2 //
ācakhyau vistareṇaiva para kautūhalaṃ hi naḥ /
iti saṃcoditaḥ sūtaḥ pratyuvāca śubhaṃ vacaḥ // BndP_1,2.3 //
śṛṇudhvaṃ yatra te dhīrā menire mantramuttamam /
yāvantaṃ cābhavatkālaṃ yathā ca samavartata // BndP_1,2.4 //
sisṛkṣamāṇo viśvaṃ hi yajate visṛjatpurā /
satraṃ hi te 'tipuṇyaṃ ca sahasraparivatsarān // BndP_1,2.5 //
tapogṛhapateryatra brahmā caivābhavatsvayam /
iḍāyā yatra patnītvaṃ śāmitraṃ yatra buddhimān // BndP_1,2.6 //
mṛtyuścake mahātejāstasminsatre mahātmanām /
vibudhāścoṣire tatra sahasraparivatsarān // BndP_1,2.7 //
bhramato dharmacakrasya yatra nemiraśīryata /
karmaṇā tena vikhyātaṃ naimiṣaṃ munipūjitam // BndP_1,2.8 //
yatra sā gomatī puṇyā siddhacāraṇasevitā /
rohiṇī sa sutā tatra gomatī sābhavat kṣaṇāt // BndP_1,2.9 //
śaktirjyeṣṭhā samabhavadvasiṣṭhasya mahātmanaḥ /
rundhatyāḥ sutāyātrādānamuttamatejasaḥ // BndP_1,2.10 //
kalmāṣapādo nṛpatiryatra śakraśca śaktinā /
yatra vairaṃ samabhavadviśvāmitravasiṣṭhayoḥ // BndP_1,2.11 //
adṛśyantyāṃ samabhavanmuniryatra parāśaraḥ /
parābhavo vasiṣṭhasya yasya jñāne hyavarttayat // BndP_1,2.12 //
tatra te menire śailaṃ naimiṣe brahmavādinaḥ /
naimiṣaṃ jajñire yasmānnaimiṣīyāstataḥ smṛtāḥ // BndP_1,2.13 //
tatsatramabhavatteṣāṃ samā dvādaśa dhīmatām /
purūravasi vikrānte praśāsati vasuṃdharām // BndP_1,2.14 //
aṣṭādaśa samudrasya dvīpānaśran purūravāḥ /
tutoṣa naiva ratnānāṃ lobhāditi hi naḥ śrutam // BndP_1,2.15 //
urvaśī cakame taṃ ca devadūtapracoditā /
ājahāra ca tatsatramurvaśyā saha saṃgataḥ // BndP_1,2.16 //
tasminnarapatau satre naimiṣīyāḥ pracakrire /
yaṃ garbhaṃ suṣuve gaṅgā pāvakāddīptatejasam // BndP_1,2.17 //
tattulyaṃ parvate nyastaṃ hiraṇyaṃ samapadyata /
hiraṇmayaṃ tataścake yajñavāṭaṃ mahātmanām // BndP_1,2.18 //
viśvakarmā svayandevo bhāvano lokabhāvanaḥ /
sa praviśya tataḥ satre teṣāmamitatejasām // BndP_1,2.19 //
aiḍaḥ purūravā bheje taṃ deśaṃ mṛgayāṃ caran /
taṃ dṛṣṭvā mahādāśvaryaṃ yajñavāṭaṃ hiraṇmayam // BndP_1,2.20 //
lobhena hatavijñānastadādātumupākramat /
naimiṣeyāstatastasya cukrudhurnṛpatiṃ bhṛśam // BndP_1,2.21 //
nijaghnuścāpi taṃ kruddhāḥ kuśavajrairmanīṣiṇaḥ /
taponiṣṭhāśca rājānaṃ munayo devacoditāḥ // BndP_1,2.22 //
kuśavajraurviniṣpiṣṭaḥ sa rājā vyajahāttanum /
aurvaśeyaistatastasya yuddhaṃ cakre nṛpo bhuvi // BndP_1,2.23 //
nahuṣasya mahātmānaṃ pitaraṃ yaṃ pracakṣate /
sa teṣvavabhṛtheṣveva dharmmaśīlo mahīpatiḥ // BndP_1,2.24 //
āyurāyabhavāyāgryamasmin satre narottamaḥ /
śāntayitvā tu rājānaṃ tadā brahmavidastathā // BndP_1,2.25 //
satramārebhire karttuṃ pṛthvīvatsā tmamūrtayaḥ /
babhūva satre teṣāṃ tu brahmacaryaṃ mahātmanām // BndP_1,2.26 //
viśvaṃ sisṛkṣamāṇānāṃ purā visvasṛjāmiva /
vaikhānasaiḥ priyasakhairvāla khilyairmarīcibhiḥ // BndP_1,2.27 //
ajaiśca munibhirjātaṃ sūryavaiśvānaraprabhaḥ /
vitṛdevāpsaraḥsiddhairgandharvoragacāraṇaiḥ // BndP_1,2.28 //
bhārataiḥ śuśubhe rājā devairindrasamo yathā /
stotraśastrairgṛhairdevānpitṝnpitryaiśca karmabhiḥ // BndP_1,2.29 //
ānarcuḥsma yathājāti gandharvādīn yathāvidhi /
ārādhane sa sasmāra tataḥ karmāntareṣu ca // BndP_1,2.30 //
jaguḥ sāmāni gandharvā nanṛtuścāpsarogaṇāḥ /
vyājahrurmunayo vācaṃ citrākṣarapadāṃ śubhām // BndP_1,2.31 //
mantrādi tatra vidvāṃso jajapuśca parasparam /
vitaṇḍāvacanaiścaiva nijaghnuḥ prativādinaḥ // BndP_1,2.32 //
ṛṣayaścaiva vidvāṃsaḥ śabdārthanyāyakovidāḥ /
na tatra hāritaṃ kiñcidviviśurbrahmarākṣasāḥ // BndP_1,2.33 //
naiva yajñaharā daityā naiva vājamukhāstriṇaḥ /
prāyaścittaṃ daridraṃ ca na tatra samajāyata // BndP_1,2.34 //
śaktiprajñākriyāyegairvidhirāśīṣvanuṣṭitaḥ /
evaṃ ca vavṛdhe satraṃ dvādaśābdaṃ manīṣiṇām // BndP_1,2.35 //
ṛṣīṇāṃ naimiṣīyāṇāṃ tadabhūdiva vajriṇaḥ /
vṛddhādyā ṛtvijo vīrā jyotiṣṭomān pṛthakpṛthak // BndP_1,2.36 //
cakrire pṛṣṭhagamanāḥ sarvānayutadakṣiṇān /
samāptayajño yatrāste vāsudevaṃ mahādhipam // BndP_1,2.37 //
papracchuramitātmānaṃ bhavadbhiryadahaṃ dvijaḥ /
pracoditaḥ svavaṃśārthaṃ sa ca tānabravītprabhuḥ // BndP_1,2.38 //
śiṣyaḥsvayaṃbhuvo devaḥ sarvaṃ pratyakṣadṛgvaśī /
aṇimādibhiraṣṭābhiḥ sūkṣmairaṅgaiḥ samanvitaḥ // BndP_1,2.39 //
tiryagvātādibhirvarṣaiḥ sarvāṃ llokānbibharti yaḥ /
saptaskandhā bhṛtāḥ śākhāḥ sarvatoyājarājarān // BndP_1,2.40 //
viṣayair maruto yasya saṃsthitāḥ saptasaptakāḥ /
vyūhatrayāṇāṃ sūtānāṃ kurvan satraṃ mahābalaḥ // BndP_1,2.41 //
tejasaśvāpyupāyānāṃ dadhātīha śarīriṇaḥ /
prāṇādyā vṛttayaḥ pañca dhāraṇānāṃ svavṛttibhiḥ // BndP_1,2.42 //
pūryamāmaḥ śarīrāṇāṃ dhāraṇaṃ yasya kurvate /
ākāśayonirdviguṇaḥ śābdasparśasamanvitaḥ // BndP_1,2.43 //
vācoraṇiḥ samākhyātā śabdaśāstravicakṣaṇaiḥ /
bhāratyārḥ ślakṣṇayā sarvānmunīnprahlādayanniva // BndP_1,2.44 //
purāṇajñāḥ sumanasaḥ purāṇāśrayayuktayā /
purāma niyatā viprāḥ kathāmakathayadvibhuḥ // BndP_1,2.45 //
etatsarvaṃ yathāvṛttamākhyānaṃ dvijasattamāḥ /
ṛṣīṇāṃ ca paraṃ caitallokatattvamanuttamam // BndP_1,2.46 //
brahmaṇā yatpurā proktaṃ purāṇaṃ jñānamuttamam /
devatānāmṛṣīṇāṃ ca sarvapāpapramocanam // BndP_1,2.47 //
vistareṇānupūrvyā ca tasya vakṣyāmyanukramam // BndP_1,2.48 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge prathame prakriyāpāde naimiṣākhyānakathanaṃ nāma dvitīyo 'dhyāyaḥ



_____________________________________________________________


sūta uvāca
śṛṇu teṣāṃ kathāṃ divyāṃ sarvapāpapramocanīm /
kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutisaṃmatām // BndP_1,3.1 //
ya imāṃ dhārayennityaṃ śṛṇuyādvāpyabhīkṣṇaśaḥ /
svavaṃśaṃ dhāraṇaṃ kṛtvā svargaloke mahīyate // BndP_1,3.2 //
viśvatārā yā ca pañca yathāvṛttaṃ yathāśrutam /
kīrtyamānaṃ nibodhārthaṃ pūrveṣāṃ kīrttivarddhanam // BndP_1,3.3 //
dhanyaṃ yaśasyamāyuṣyaṃ svargyaṃ śatrughnameva ca /
kīrttanaṃ sthirakīrtīnāṃ sarveṣāṃ puṇyakarmaṇām // BndP_1,3.4 //
yasmātkalpāyate kalpaḥ samagraṃ śucaye śuciḥ /
tasmai hiraṇyagarbhāya puruṣāyeśvarāya ca // BndP_1,3.5 //
ajāya prathamāyaiva variṣṭhāya prajāsṛje /
brahmaṇe lokatantrāya namaskṛtya svayaṃbhuve // BndP_1,3.6 //
mahadādyaṃ viśeṣāntaṃ savairūpyaṃ salakṣaṇam /
pañcapramāṇaṃ ṣadśrāntaḥ puruṣādhiṣṭhitaṃ ca yat // BndP_1,3.7 //
āsaṃyamātpravakṣyāmi bhūtasargamanuttamam /
avyaktaṃ kāraṇaṃ yattannityaṃ sadasadātmakam // BndP_1,3.8 //
pradhānaṃ prakṛtiṃ caiva yamāhustattvacintakāḥ /
gandharūparasairhīnaṃ śabdasparśavivarjitam // BndP_1,3.9 //
jagadyonimmahābhūtaṃ paraṃ brahmasanātanam /
vigrahaṃ sarvabhūtānāmavyaktamabhavatkila // BndP_1,3.10 //
anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāpyayam /
asāṃpratikamajñeyaṃ brahma yatsadasatparam // BndP_1,3.11 //
tasyātmanā sarvamidaṃ vyāptamāsīttamomayam /
guṇasāmye tadā tasminnavibhātaṃ tamomayam // BndP_1,3.12 //
sargakāle pradhānasya kṣatrajñādhiṣṭhitasya vai /
guṇabhāvādbhāsamāne mahātattva babhūva ha // BndP_1,3.13 //
sūkṣmaḥ sa tu mahānagre avyaktena samāvṛtaḥ /
sattvodreko mahānagre sattvamātraprakāśakaḥ // BndP_1,3.14 //
sattvānmahānsa vijñeya ekastatkāraṇaḥ samṛtaḥ /
niṅgamātraṃ samutpannaṃ kṣetrajñādhiṣṭitaṃ mahat // BndP_1,3.15 //
saṃkalpo 'dhyavasāyaśca tasya vṛttidvayaṃ smṛtam /
mahāsṛṣṭiṃ ca kurute vītamānaḥ sisṛkṣayā // BndP_1,3.16 //
dharmādīni ca bhūtāni lokatattvārthahetavaḥ /
mano mahātmani brahma durbuddhikhyātirīśvarāt // BndP_1,3.17 //
prajñāsaṃdhiśca sarvasvaṃ saṃkhyāyatanaraśmibhiḥ /
manute sarvabhūtānāṃ tasmācceṣṭaphalo vibhuḥ // BndP_1,3.18 //
bhoktā trātā vibhaktātmā varttanaṃ mana ucyate /
tattvānāṃ saṃgrahe yasmānmahāṃśca parimāṇataḥ // BndP_1,3.19 //
śeṣebhyo guṇātattvebhyo mahāniva tanuḥ smṛtaḥ /
vibhaktimānaṃ manute vibhāgaṃ manyate 'pi vā // BndP_1,3.20 //
puruṣo bhogasaṃbandhāttena cāsau sati smṛtaḥ /
bṛhattvādvṛṃhaṇatvācca bhāvānāmakhilāśrayāt // BndP_1,3.21 //
yasmādvṛṃhayata bhāvān brahmā tena nirucyate /
āpūrayati yasmācca sarvān dehānanugrahaiḥ // BndP_1,3.22 //
budhyate puruṣaścātra sarvān bhāvānpṛthak pṛthak /
tasmiṃstu kāryakaraṇaṃ saṃsiddhaṃ brahmaṇaḥ purā // BndP_1,3.23 //
prākṛtaṃ devi vartaṃ māṃ kṣetrajño brahmasaṃmitaḥ /
sa vai śarīrī prathamaḥ purā puruṣa ucyate // BndP_1,3.24 //
ādikarttā sa bhūtānāṃ brahmāgre samavarttinām // BndP_1,3.25 //
hiraṇyagabhaḥ so 'ṇḍe 'sminprādurbhūtaścaturmukhaḥ /
sarge ca pratisarge ca kṣetrajño brahma saṃsitaḥ // BndP_1,3.26 //
karaṇaiḥ saha pṛcchante pratyāhārestyajanti ca /
bhajante ca punardehāṃste samāhārasaṃdhisu // BndP_1,3.27 //
hiraṇmayastu yo merustasyoddharturmahātmanaḥ /
gartodakaṃ sabudāstu hareyuścāpi pañcatāḥ // BndP_1,3.28 //
yasminnaṇḍa ime lokāḥ sapta vai saṃpratiṣṭhitāḥ /
pṛthivī saptabhirdvīpaiḥ samudraiḥ saha saptabhiḥ // BndP_1,3.29 //
parvataiḥ sumahadbhiśca nadībhiśca sahasraśaḥ /
antaḥsthasya tvime lokā antarviśvamidaṃ jagat // BndP_1,3.30 //
candrādityau sanakṣatau saṃgrahaḥ saha vāyunā /
lokālokaṃ ca yat kiñcidaṇḍe tasminpratiṣṭitam // BndP_1,3.31 //
āpo daśaguṇe naiva tejasā bāhyato vṛtāḥ /
tejo daśaguṇenaiva bāhyato vāyunā vṛtam // BndP_1,3.32 //
vāyurdaśaguṇenaiva bāhyato nabhasā vṛtaḥ /
ākāśamāvṛtaṃ sarvaṃ bahirbhūtādinā tathā // BndP_1,3.33 //
bhūtādirmahatā caiva pradhānenāvṛto mahān /
ebhirāvaraṇairaṇḍaṃ saptabhiḥ prākṛtairvṛtam // BndP_1,3.34 //
icchayā vṛtya cānyonyamaraṇe prakṛtayaḥ sthitaḥ /
prasargakāle sthitvā ca grasaṃtasca parasparam // BndP_1,3.35 //
evaṃ parasparaiścaiva dhārayanti parasparam /
ādhārādheyabhāvena vikārāste vikāriṣu // BndP_1,3.36 //
avyaktaṃ kṣetramityuktaṃ brahma kṣetrajñamucyate /
ityevaṃ prākṛtaḥ sargaḥ kṣetrajñādhiṣṭhitastu saḥ // BndP_1,3.37 //
abuddhipūrvaḥ prathamaḥ prādurbhūtastaḍidyathā /
etaddhiraṇyagarbhasya canma yo vetti tattvataḥ /
āyuṣmānkīrtimāndhanyaḥ prajñāvāṃśca na saṃśayaḥ // BndP_1,3.38 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge prathame prakriyāpāde hiraṇyagarbhotpattivarṇanaṃ nāma tṛtīyo 'dhyāya




_____________________________________________________________


suta uvāca
ātmanyavasthite vyakte vikāre pratisaṃhate /
sādharmyeṇāvatiṣṭhete pradhānapuruṣau tadā // BndP_1,4.1 //
tamaḥsattva guṇāvetau samatvena vyavasthitau /
anudriktāvanucarau tena proktau parasparam // BndP_1,4.2 //
guṇasāmye layo jñeya ādhikye sṛṣṭirucyate /
sattvavṛddhau sthitirabhūd dhruvaṃ padma śikhāsthitam // BndP_1,4.3 //
yadā tamasi sattve ca rajopyanugataṃ sthitam /
rajaḥ pravartakaṃ tacca bījeṣviva yathā jalam // BndP_1,4.4 //
guṇā vaiṣamyamāsādya prasaṃgena pratiṣṭhitāḥ /
guṇebhyaḥ kṣobhyamāṇebhyastrayo jñeyā hi sādare // BndP_1,4.5 //
śāśvatāḥ paramā guhyāḥ sarvātmānaḥ śarīriṇaḥ /
sattvaṃ viṣṇū rajo brahmā tamo rudraḥ prajāpatiḥ // BndP_1,4.6 //
rajaḥprakāśakoviṣṇurbrahmasraṣṭṛtvamāpnuyāt /
jāyate ca yataścatrā lokasṛṣṭirmahojasaḥ // BndP_1,4.7 //
tamaḥprakāśako viṣṇuḥ kālatvena vyavasthitaḥ /
sattvaprakāśako viṣṇuḥ sthititvena vyavasthitaḥ // BndP_1,4.8 //
eta eva trayo lokā eta eva trayo guṇāḥ /
eta eva trayo vedā eta eva trajo 'gnayaḥ // BndP_1,4.9 //
parasparānvayā hyete parasparamanuvratāḥ /
paraspareṇa vartante prerayanti parasparam // BndP_1,4.10 //
anyonyaṃ mithunaṃ hyete anyonyamupajīvinaḥ /
kṣaṇaṃ viyogo na hyeṣāṃ na tyajanti parasparam // BndP_1,4.11 //
pradhānaguṇavaiṣamyātsargakāle pravarttate /
adṛṣṭādhiṣṭhitātpūrve tasmātsadasadātmakāt // BndP_1,4.12 //
brahmā buddhitvamithunaṃ yugapatsaṃbabhūva ha /
tasmāttamovyaktamayaṃ kṣetrajño brahmasaṃjñakaḥ // BndP_1,4.13 //
saṃsiddhakāryakaraṇo brahmagre samavarttata /
tejasāpratimo dhīmānavyaktaḥ saṃprakāśakaḥ // BndP_1,4.14 //
sa vai śarīraprathamo dhāraṇatvavyavasthitaḥ /
jñānenāpratimeneha vairāgyeṇa ca saptatiḥ // BndP_1,4.15 //
avyaktatvāya tenāsya manasā yadyadicchati /
vaśīkṛtatvāttraiguṇyātsāpekṣatvācca bhāvataḥ // BndP_1,4.16 //
caturmukhastu brahmatve kālatve cāntakṛdbhavaḥ /
sahasramūrdhā puruṣastisro 'vasthāḥsvayaṃbhuvaḥ // BndP_1,4.17 //
sarvaṃ rajaśca brahmatve kālatve carajastamaḥ /
sāttvikaḥ puruṣatve ca guṇavṛtaṃ svayaṃbhuvaḥ // BndP_1,4.18 //
brahmatve sṛjate lokān kālatve saṃkṣayatyapi /
puruṣatve udāsīnastisro 'vasthāḥ svayaṃbhuvaḥ // BndP_1,4.19 //
brahmā kamala patrākṣaḥ kālo jātyañjanaprabhaḥ /
puruṣaḥ puṇḍarīkākṣo rūpeṇa paramātmanaḥ // BndP_1,4.20 //
ekadhā sa dvidhā caiva tridhā ca bahudhā punaḥ /
yogīśvaraḥ śarīrāṇi karoti vikarotica // BndP_1,4.21 //
nānākṛtikriyārūpamāśrayantisvalīlayā /
tridhā yadvartate loke tasmātrriguṇa ucyate // BndP_1,4.22 //
caturddhā pravibhaktatvāccaturvyūhaḥ prakīrttitaḥ /
yadā śete tadārdhāte yadbhuṅkte viṣayānprabhuḥ // BndP_1,4.23 //
yatsvasthāḥ satataṃ bhāvastasmādātmā nirūcyate /
ṛṣiḥ sarvagataścātra śarīre so 'bhyayātprabhuḥ // BndP_1,4.24 //
svāmī sarvasya yatsarvaṃviṣṇuḥ sarvapraveśanāt /
bhagavānagrasadbhāvānnāgo nāgasvasaṃśrayāt // BndP_1,4.25 //
paramaḥ saṃprahṛṣṭatvāddevatādomiti smṛtiḥ /
sarvajñaḥ sarvavijñānātsarvaḥsarvaṃyatastataḥ // BndP_1,4.26 //
narāṇāṃ svāpanaṃ brahmā tasmānnārāyaṇaḥ smṛtaḥ /
tridhā vibhajya cātmānaṃ sakalaḥ saṃpravarttate // BndP_1,4.27 //
sṛjate grasate caiva pālyate ca tribhiḥ svayam /
so 'gre hiraṇyagarbhaḥ san prādurbhūtaḥ svayaṃ prabhuḥ // BndP_1,4.28 //
ādyo hi svavaśaścaiva ajātatvādajaḥ smṛtaḥ /
tasmāddhiraṇyagarbhaśca purāṇeṣu nirucyate // BndP_1,4.29 //
svayaṃbhuvo nivṛttasya kālo varṇāgratastu yaḥ /
na śakyaḥ parisaṃkhyātuṃ manuvarṣaśatairapi // BndP_1,4.30 //
kalpasaṃkhyānivṛttastu parārdho brahmaṇaḥ smṛtaḥ /
tāvattve so 'sya kālo 'nyastasyānte pratibuddhyate // BndP_1,4.31 //
koṭivarṣasahasrāṇi gṛhabhūtāni yāni ca /
samatītāni kalpānāṃ tāvaccheṣātparetu ye // BndP_1,4.32 //
yatsvayaṃ varttate kalpo vārāhastannibodhata /
prathamaṃ sāṃpratasteṣāṃ kalpo vai varttate ca yaḥ // BndP_1,4.33 //
pūrṇe yugasahasre tu paripālyaṃ nareśvaraiḥ // BndP_1,4.34 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge prathame prakriyāpade lokakalpanaṃ nāma caturtho 'dhyāyaḥ



_____________________________________________________________


śrīsūta uvāca
āpo 'gre sarvagā āsannenasimanpṛthivītale /
śāntavātaiḥ pralīne 'sminna prājñāyata kiñcana // BndP_1,5.1 //
ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame /
vibhurbhavati sa brahmā sahasrākṣaḥ sahasrapāt // BndP_1,5.2 //
sahasraśīrṣā puruṣo rukmavarṇo hyatīndriyaḥ /
brahma nārāyaṇākhyastu suṣvāpa salile tadā // BndP_1,5.3 //
sattvodrekānniṣiddhastu śūnyaṃ lokamavaikṣata /
imaṃ codāharantyatrar ślokaṃ nārāyaṇaṃ prati // BndP_1,5.4 //
āpo nārā iti proktā āpo vai narasūnavaḥ /
ayana tasya tāḥproktāstena nārāyaṇaḥ smṛtaḥ // BndP_1,5.5 //
tulya yugasahasrasya vasankālamupāsyataḥ /
svarṇapatreprakurute brahmatvādarśakāraṇāt // BndP_1,5.6 //
brahma tu salile tasminnavāg bhūtvā tadā caran /
niśāyāmiva khadyotaḥ prāpṛṭkāle tatastataḥ // BndP_1,5.7 //
tatastu salile tasmin vijñāyāntargate mahat /
anumānādasaṃmūḍho bhūmeraddharaṇaṃ prati // BndP_1,5.8 //
oṅkārāṣṛtanuṃ tvanyāṃ kalpādiṣu yathā purā /
tato mahātmā manasā divyarūpama cintayat // BndP_1,5.9 //
salile 'vaplutāṃ bhūmiṃ dṛṣṭvā sa samacintayat /
kiṃ tu rūpamahaṃ kṛtvā salilāduddhare mahīm // BndP_1,5.10 //
jalakrīḍāsamucitaṃ vārāhaṃ rūpamasmarat /
udṛśyaṃ sarvabhūtānāṃ vāṅmayaṃ brahmasaṃjñitam // BndP_1,5.11 //
daśayojanavistīrṇamāyataṃśatayojanam /
nīlameghapratīkāśaṃ meghastanitaniḥsvanam // BndP_1,5.12 //
mahāparvatavarṣmāṇaṃ śvetatīkṣṇogradaṃṣṭriṇām /
vidyudagnipratikāśamādityasamatejasam // BndP_1,5.13 //
pīnavṛttāyataskandhaṃ viṣṇuvikramagāmi ca /
pīnonnatakaṭīdeśaṃ vṛṣalakṣaṇapūjitam // BndP_1,5.14 //
āsthāya rūpamatulaṃ vārāhamamitaṃ hariḥ /
pṛthivyuddharaṇārthāya praviveśa rasātalam // BndP_1,5.15 //
dīkṣāsamāptīṣṭidaṃṣṭraḥkratudanto juhūsukhaḥ /
agnijihvo darbharomā brahmaśīrṣo mahātapāḥ // BndP_1,5.16 //
vedaskandho havirgandhirhavyakavyādivegavān /
prāgvaṃśakāyo dyutimān nānādīkṣābhiranvitaḥ // BndP_1,5.17 //
dakṣiṇā tdṛdayo yogī śraddhāsattvamayo vibhuḥ /
upākarmaruciścaiva pravargyāvartabhūṣaṇaḥ // BndP_1,5.18 //
nānāchandogatipatho guhyopaniṣadāsanaḥ /
māyāpatnīsahāyo vai giriśṛṅgamivocchrayaḥ // BndP_1,5.19 //
ahorātrekṣaṇādharo vedāṅgaśrutibhūṣaṇaḥ /
ājyagandhaḥ sruvastuṇḍaḥ sāmaghoṣasvano mahān // BndP_1,5.20 //
satyadharmamayaḥ śrīmān karmavikramasatkṛtaḥ /
prāyaścittanakho ghoraḥ paśujānurmahāmakhaḥ // BndP_1,5.21 //
udgātātro homaliṅgaḥ phalabījamahoṣadhīḥ /
vādyantarātmasatrasya nāsmikāso maśoṇitaḥ // BndP_1,5.22 //
bhaktā yajñavarāhāntāścāpaḥ saṃprāviśatpunaḥ /
agnisaṃchāditāṃ bhūmiṃ samāmicchanprajāpatim // BndP_1,5.23 //
upagamyā juhāvaitā madyaścādyasamanyasat /
māmudrāśca samudreṣu nādeyāśca nadīṣu ca /
pṛthak tāstu samīkṛtya pṛthivyāṃ so 'cinodgirīn // BndP_1,5.24 //
prāksarge dahyamānāstu tadā saṃvartakāgninā /
denāgninā vilīnāste parvatā bhuvi sarvaśaḥ // BndP_1,5.25 //
satyādekārṇave tasmin vāyunā yattu saṃhitāḥ /
niṣiktā yatrayatrāsaṃstatratatrācalo 'bhavat // BndP_1,5.26 //
tatasteṣu prakīrṇeṣu lokodadhigirīṃstathā /
viśvakarmā vibhajate kalpādiṣu punaḥ punaḥ // BndP_1,5.27 //
sasamudrāmimāṃ pṛthvīṃ saptadvīpāṃ saparvatām /
bhūrādyāṃścaturo lokānpunaḥpunarakalpayat // BndP_1,5.28 //
lākānprakalpayitvā ca prajāsarga sasarja ha /
brahmā svayaṃbhūrbhagavām sisṛkṣurvividhāḥ prajāḥ // BndP_1,5.29 //
sasarja sṛṣṭaṃ tadrūpaṃ kalpādiṣu yathā purā /
tasyābhidhyāyataḥ sargaṃ tadā vai buddhipūrvakam // BndP_1,5.30 //
pradhānasamakāle ca prādurbhūtastamo mayaḥ /
tamo moho mahāmohastāmisro hyandhasaṃjñitaḥ // BndP_1,5.31 //
avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ /
pañcadhāvasthitaḥ sargo dhyāyata sābhimāninaḥ // BndP_1,5.32 //
sarvatastamasā caiva bījakuṃbhalatāvṛtāḥ /
bahirantaścāprakāśastathāniḥsaṃjña eva ca // BndP_1,5.33 //
yasmātteṣāṃ kṛtā buddhir duḥkhāni karaṇāni ca /
tasmācca saṃvṛtātmāno nagā mukhyāḥ prakīrtitāḥ // BndP_1,5.34 //
mukhyasarge tadodbhūtaṃ dṛṣṭvā brahmātmasaṃbhavaḥ /
apratī tamanāḥ sotha tadotpattimamanyata // BndP_1,5.35 //
tasyābhidhyāyataścānyastiryaksroto 'bhyavartata /
yasmāttiryagvivartteta tiryakasrotastataḥ smṛtaḥ // BndP_1,5.36 //
tamobahutvātte sarve hyajñānabahulāḥ smṛtāḥ /
utpādyagrāhimaścaiva te 'jñāne jñānamāninaḥ // BndP_1,5.37 //
ahaṅkṛtā ahaṃmānā aṣṭāviṃśaddvidhātmikāḥ /
ekādaśandriyavidhā navadhātmādayastathā // BndP_1,5.38 //
aṣṭau tu tārakādyāśca teṣāṃ śaktivadhāḥ smṛtāḥ /
antaḥ prakāśāste sarve āvṛtāśca bahiḥ punaḥ // BndP_1,5.39 //
tiryak srotasa ucyante vaśyātmānastrisaṃjñakāḥ // BndP_1,5.40 //
tiryak srotastu sṛṣṭvā vai dvitīyaṃ viśvamīśvaraḥ /
abhiprāyamathodbhūtaṃ dṛṣṭvā sargaṃ tathāvidham // BndP_1,5.41 //
tasyābhidhyāyato yontyaḥ sāttvikaḥ samajāyata /
ūrddhasrotastṛtīyastu tadvai corddhaṃ vyavasthitam // BndP_1,5.42 //
yasmādūrddhaṃ nyavartanta tadūrddhasrotasaṃjñakam /
tāḥ sukhaṃ prītibahulā bahirantaśca vāvṛtāḥ // BndP_1,5.43 //
prakāśā bahirantaśca ūrddhasrotaḥprajāḥ smṛtāḥ /
navadhātādayaste vai tuṣṭātmāno budhāḥ smṛtāḥ // BndP_1,5.44 //
ūrddhasrota stutīyo yaḥ smṛtaḥ sarvaḥ sadaivikaḥ /
ūrddhasrotaḥsu sṛṣṭeṣu deveṣu sa tadā prabhuḥ // BndP_1,5.45 //
prītimānabhavadbrahmā tato 'nyaṃ nābhimanyata /
sargamanyaṃ simṛkṣustaṃ sādhakaṃ punarīśvaraḥ // BndP_1,5.46 //
tasyābhidhyāyataḥ sargaṃ satyābhidhyāyinastadā /
prādurbabhau bhautasargaḥ sorvāk srotastu sādhakaḥ // BndP_1,5.47 //
yasmāttervākpravartante tatorvākūsrotasastu te /
te ca prakāśabahulāstamaspṛṣṭarajodhikāḥ // BndP_1,5.48 //
tasmātte duḥkhabahulā bhūyobhūyaśca kārimaḥ /
prakāśā bahirantaśca manuṣyāḥ sādhakāśca te // BndP_1,5.49 //
lakṣaṇairnārakādyaistairaṣṭadhā ca vyavasthitāḥ /
siddhātmāno manuṣyāste gandharvaiḥ saha dharmiṇaḥ // BndP_1,5.50 //
pañcamo 'nugrahaḥ sargaścaturddhā sa vyavasthitaḥ /
viparyayeṇa śaktyā ca siddha mukhyāstathaiva ca // BndP_1,5.51 //
nivṛttā vartamānāśca prajāyante punaḥpunaḥ /
bhūtādikānāṃ sattvānāṃ ṣaṣṭhaḥ sargaḥ sa ucyate // BndP_1,5.52 //
svādanāścāpyaśīlāśca jñeyā bhūtādikāśca te /
prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ // BndP_1,5.53 //
tanmātrāṇāṃ dvitīyastu bhūta sargaḥ sa ucyate /
vaikārikastṛtīyastu caidriyaḥ sarga ucyate // BndP_1,5.54 //
ityeta prākṛtāḥ sargā utpannā buddhipūrvakāḥ /
mukhyasargaśca turthastu mukhyā vai sthāvarāḥ smṛtāḥ // BndP_1,5.55 //
tiryaksrotaḥsasargastu tairyagyonyastu pañcamaḥ /
tathorddhasrotasāṃ sargaḥ ṣaṣṭho devata ucyate // BndP_1,5.56 //
tatrorddhasrotasāṃ sargaḥ saptamaḥ sa tu mānuṣaḥ /
aṣṭamonugrahaḥ sargaḥ sāttvikastāmasaśca saḥ // BndP_1,5.57 //
pañcaite vaikṛtāḥ sargāḥ prākṛtādyāstrayaḥ smṛtāḥ /
prākṛto vaikṛtaścaiva kaumāro navamaḥ smṛtaḥ // BndP_1,5.58 //
prakṛtā buddhipūrvāstu trayaḥ sargāstu vaikṛtāḥ /
duddhiburvāḥ pravarteyustadvargā brāhmaṇāstu vai // BndP_1,5.59 //
vistarācca yathā sarve kīrtyamānaṃ nibodhata /
caturddhā ca sthitasso 'pi sarvabhūteṣu kṛtsnaśaḥ // BndP_1,5.60 //
viparyayoṇa śattyā ca buddhyā siddhyā tathaiva ca /
sthāvareṣu viparyāsastiryagyoniṣu śaktitaḥ // BndP_1,5.61 //
siddhātmāno manuṣyāstu puṣṭirdeveṣu kṛtsnaśaḥ /
atho sasarja vai brahmā mānasānātmanaḥ samān // BndP_1,5.62 //
vaivartyena tu jñānena nivṛttāste mahau jasaḥ /
saṃbuddhya caiva nāmātho apavṛttāstrayastu te // BndP_1,5.63 //
asṛṣṭvaiva prajāsargaṃpratisargaṃ tatastataḥ /
brahmā teṣu vyarakteṣu tato 'nyānsā dhakānsṛjan // BndP_1,5.64 //
sthānābhimānino devāḥ punarbrahmānuśāsanam /
abhūtasṛṣṭyavasthā ce sthāninastānnibodha me // BndP_1,5.65 //
āpo 'gniḥ pṛthivī vāyurantarikṣo divaṃ tathā /
svargo diśaḥ samudrāśca nadyaścaiva vanaspatīn // BndP_1,5.66 //
auṣadhīnāṃ tathātmāno hyātmano vṛkṣavīrudhām /
latāḥ kāṣṭhāḥ kalāścaiva muhūrtāḥ saṃdhirātryahāḥ // BndP_1,5.67 //
arddhamāsāśca māsāśca ayanābdayugāni ca /
sthāne srotaḥsvabhīmānāḥ sthānākhyāścaiva te smṛtāḥ // BndP_1,5.68 //
sthānātmanaḥ sa sṛṣṭvā tu tato 'nyānsa tadāsṛjat /
devāṃścaiva pitṝṃścaiva yaurimā varddhitāḥ prajāḥ // BndP_1,5.69 //
bhṛgvaṅgirā marīciśca pulastyaḥ pulahaḥ kratuḥ /
dakṣo 'triśca vasiṣṭhaśca sāsṛjannava mānasān // BndP_1,5.70 //
nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ /
brahmā yathātmakānāṃ tu sarveṣāṃ brahmayoginām // BndP_1,5.71 //
tato 'sṛjatpunarbrahmā rudraṃ roṣatmasaṃbhavam /
saṃkalpaṃ caiva dharma ca sarveṣāmeva parvatau // BndP_1,5.72 //
so 'sṛjadvyavasāyaṃ tu brahmā bhūtaṃ sukhātmakam /
saṃkalpāccaiva saṃkalpo jajñe so 'vyaktayoninaḥ // BndP_1,5.73 //
prāṇāddakṣo 'sṛjadvācaṃ cakṣurbhyāṃ ca marīcinam /
bhṛguśca hṛdayājjajñe ṛṣiḥ salilayoninaḥ // BndP_1,5.74 //
śirasaścāṅgirāścaiva śrotrādatristathaiva ca /
pulastyaśca tathodānādvyānāttu pulahastathā // BndP_1,5.75 //
samānato vasiṣṭhaśca hyapānānnirmame kratum /
ityete brahmaṇaḥ śreṣṭhāḥ putrā vai dvādaśa smṛtāḥ // BndP_1,5.76 //
dharmādayaḥ prathamajā vijñeyā brahmamaḥ smṛtāḥ /
bhṛgvādayastu ye sṛṣṭā na ca te brahmavādinaḥ // BndP_1,5.77 //
gṛhamedhipurāṇāste vijñeyā brahmaṇaḥ sutāḥ /
dvādaśaite prasūyante saha rūdreṇa ca dvijāḥ // BndP_1,5.78 //
kratuḥ sanatkumāraśca dvāvetāvūrddharetasau /
pūrvotpattau purā hyetau sarveṣāmapi pūrvajau // BndP_1,5.79 //
vyatītau saptame kalpe purāṇau lokasādhakau /
virajete 'tra vai loke tejasākṣipya cātmanaḥ // BndP_1,5.80 //
tāpubhau yogadharmāṇāvāropyātmānamātmanā /
prajādharmaṃ ca kāmaṃ ca vartayete mahaujasau // BndP_1,5.81 //
yathotpannastathaiveha kumāra iti cocyate /
tataḥ sanatkumāreti nāma tasya pratiṣṭhitam // BndP_1,5.82 //
teṣāṃ dvādaśa te vaṃśā divyā devagāṇānvitāḥ /
kriyāvantaḥ prajāvanto maharṣibhiralaṅkṛtāḥ // BndP_1,5.83 //
prāṇajāṃstu sa dṛṣṭvā vai brahmā dvādaśa sāttvikān /
tato 'surānpitṝndevānmanuṣyāṃścāsṛjatprabhuḥ // BndP_1,5.84 //
mukhāddevānajanayat pitṝṃścaivātha vakṣasaḥ /
prajananānmanuṣyānvai jaghanānnirmame 'surān // BndP_1,5.85 //
naktaṃ sṛjanpunarbrahmā jyotsnāyā mānuṣātmanaḥ /
sudhāyāśca pitṝṃścaiva devadevaḥ sasarjaha // BndP_1,5.86 //
mukhyāmukhyān mṛjandevānasurāṃśca tataḥ punaḥ /
sanasaśca manuṣyāṃśca pitṛvanmahataḥ pitṝn // BndP_1,5.87 //
vidyuto 'śanimeghāṃśca lohitendradhanūṃṣi ca /
ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye // BndP_1,5.88 //
uccāvacāni bhūtāni mahasastasya jajñire /
brahmaṇastu prajāsargaṃ devārṣipitṛmānavam // BndP_1,5.89 //
punaḥ sṛjati bhūtāni carāṇi sthāvarāṇi ca /
yakṣānpiśācān gandharvānsarvaśo 'psarasastathā // BndP_1,5.90 //
narakinnararakṣāṃsi vayaḥ paśumṛgoragān /
avyayaṃ vā vyayañcaiva dvayaṃ sthāvarajaṅgamam // BndP_1,5.91 //
teṣāṃ te yānti karmāṇi prāk sṛṣṭāni svayaṃbhuvā /
tānyeva pratipadyante sṛjyamānāḥ punaḥ punaḥ // BndP_1,5.92 //
hiṃsrāhiṃsre mṛdukrūre dharmādharmauṃ kṛtākṛte /
teṣāmeva pṛthak sūtamavibhaktaṃ trayaṃ viduḥ // BndP_1,5.93 //
etadevaṃ ca naivaṃ ca na cobhe nānubhe tathā /
karma svaviṣayaṃ prāhuḥ sattvasthāḥ samadarśinaḥ // BndP_1,5.94 //
nāmātmapañcabhūtānāṃ kṛtānāṃ ca prapañcatām /
divaśabdena pañcaite nirmame samaheśvaraḥ // BndP_1,5.95 //
ārṣāṇi caiva nāmāni yāśca deveṣu sṛṣṭayaḥ /
śarvaryāṃ na prasūyante punastebhyodadhatprabhuḥ // BndP_1,5.96 //
ityevaṃ kāraṇādbhūto lokasargaḥ svayaṃbhuvaḥ /
mahadādyā viśeṣāntā vikārāḥ prākṛtāḥ svayam // BndP_1,5.97 //
candrasūryaprabho loko grahanakṣatramaṇḍitaḥ /
nadībhiśca samudraiśca parvataiśca sahasraśaḥ // BndP_1,5.98 //
puraiśca vividhai ramyaiḥ sphītairjanapadaistathā /
asmin brahmavane 'vyakto brahmā carati sarvavit // BndP_1,5.99 //
avyaktabījaprabhavastasyaivānugrahe sthitaḥ /
buddhiskandhamayaścaiva indriyāntarakoṭaraḥ // BndP_1,5.100 //
mahābhūtaprakāśaśca viśeṣaiḥ patravāṃstu saḥ /
dharmādharmasupuṣpastu sukhaduḥkhaphalodayaḥ // BndP_1,5.101 //
ājīvaḥ sarvabhūtānāṃ brahmavṛkṣaḥ sanātanaḥ /
etadbrahmavanaṃ caiva brahmavṛkṣasya tasya tat // BndP_1,5.102 //
avyaktaṃ kāraṇaṃ yatra nityaṃ sadasadātmakam /
pradhānaṃ prakṛtiṃmāyāṃ caivāhustattvacintakāḥ // BndP_1,5.103 //
ityeṣo 'nugrahaḥmargo brahmanaimittikaḥ smṛtaḥ /
abuddhipūrvakāḥ sargā brahmaṇaḥ prākṛtāstrayaḥ // BndP_1,5.104 //
sukhyādayastu ṣaṭ sargā vaikṛtā buddhipūrvakāḥ /
vaikalpātsaṃpravartante brahmaṇastebhimanyavaḥ // BndP_1,5.105 //
ityete prākṛtāścaiva vaikṛtāśca nava smṛtāḥ /
sargāḥ parasparotpannāḥ kāraṇaṃ tu budhaiḥ smṛtam // BndP_1,5.106 //
mūrddhānaṃ vai yasya vedā vadanti viyannābhiścandrasūryauṃ ca netre /
diśaḥ śrotre viddhi pādau kṣitiṃ ca so 'cintyātmā sarvabhūtapraṇetā // BndP_1,5.107 //
vaktrādyasya brāhmaṇāḥ saṃprasūtā vakṣasaścaiva kṣatriyāḥ pūrvabhāge /
vaiśyā ūrubhyāṃ yasya padbhyāṃ ca śūdrāḥsarvevarṇā gātrataḥ saṃprasūtāḥ // BndP_1,5.108 //
nārāyaṇātparovyaktādaṇḍamavyaktasaṃjñitam /
aṇḍajastu svayaṃ brahmā lokāstena kṛtāḥ svayam // BndP_1,5.109 //
tatra kalpān daśasthitvā satyaṃ gacchanti te punaḥ /
te lokā brahmalokaṃ vai aparāvartinīṃ gatim // BndP_1,5.110 //
ādhipatyaṃ vinā te vai aiśvaryeṇa tu tatsamāḥ /
bhavanti brahmaṇā tulyā rūpeṇa viṣayeṇa ca // BndP_1,5.111 //
tatra te hyavatiṣṭhante prītiyuktāḥ svasaṃyutāḥ /
avaśyaṃbhāvinārthena prākṛtaṃ tanute svayam // BndP_1,5.112 //
nānātvanābhisaṃbadhyāstadā tatkālabhāvitāḥ /
svapato 'buddhipūrva hi bodho bhavati vai yathā // BndP_1,5.113 //
tatkālabhāvite teṣāṃ tathā jñānaṃ pravarttate /
pratyāhāraistu bhedānāṃ teṣāṃ hi na tu śuṣmiṇām // BndP_1,5.114 //
taiśva sārdhaṃ pravartante kāryāṇi kāraṇāni ca /
nānātvadarśināṃ teṣāṃ brahmalokanivāsinām // BndP_1,5.115 //
vinivṛttavikārāṇāṃ svena dharmeṇa tiṣṭhatām /
tulyalakṣaṇa siddhāstu śubhātmāno nirañjanāḥ // BndP_1,5.116 //
prākṛte karaṇopetāḥ svātmanyeva vyavasthitāḥ /
prasthāpayitvā cātmānaṃ prakṛtistveṣa tattavataḥ // BndP_1,5.117 //
puruṣānyabahutvena pratītā na pravartate /
pravartate punaḥ sargasteṣāṃ sākāraṇātmanām // BndP_1,5.118 //
saṃyogaḥ prakṛtirjñeyā yaktānāṃ tattvadarśinām /
tatropavargiṇī teṣāmapunarbhāragāminām // BndP_1,5.119 //
abhāvataḥ punaḥ satyaṃ śāntānāmarciṣāmiva /
tatarateṣu gateṣūrddhaṃ trailokyāttu mudātmasu // BndP_1,5.120 //
te sārddhaṃ cairmaharllokastadānāsāditastu vai /
tacchiṣyā ye ha tiṣṭhanti kalpadāha upasthite // BndP_1,5.121 //
gandharvādyāḥ piśācāścamānuṣā brahmaṇādayaḥ /
paśavaḥ pakṣiṇaścaiva sthāvarāḥ sasarīsṛpāḥ // BndP_1,5.122 //
tiṣṭhatsuteṣu tatkālaṃ pṛthivītalavasiṣu /
sahasraṃyattu raśmīnāṃ sūryasyeha vinaśyati // BndP_1,5.123 //
te sapta raśmayo bhūtvā ekaiko jāyate raviḥ /
krameṇa śatamānāste trīṃllokānpradahantyuta // BndP_1,5.124 //
jaṅgamānsthāvarāṃścaiva nadīḥ sarvāśca parvatān /
śuṣke pūrvamanāvṛṣṭyā caistaiśacaiva pratāpitāḥ // BndP_1,5.125 //
tadā te vivaśāḥ sarve nirdagdhāḥ sūryaraśmibhiḥ /
jaṅgamāḥ sthāvarāścaiva dharmādharmādikāstu vai // BndP_1,5.126 //
dagdhadehāstadā te tu dhūtapāpā yugātyaye /
khyātātapā vinirmuktāḥ śubhayā cātibandhayā // BndP_1,5.127 //
tataste hyupapadyante tulyarūpairjanairjanāḥ /
uṣitvā rajanīṃ te ca brahmaṇo 'vyaktajanmanaḥ // BndP_1,5.128 //
punaḥ sarge bhavantīha mānasyo brahmaṇaḥ prajāḥ /
tatasteṣu prapanneṣu janaistrailokyavāsiṣu // BndP_1,5.129 //
nirdagdheṣu ca lokeṣu tadā sūryaistu saptabhiḥ /
vṛṣṭyā kṣitau plāvitāyāṃ vijaneṣvarṇaveṣu vā // BndP_1,5.130 //
samudrāścaiva meghāśca āpaścaivātha pārthivāḥ /
śaramāṇā vrajantyeva salilākhyāstathācalāḥ // BndP_1,5.131 //
āgatāgatikaṃ caiva yadā tu salilaṃ bahu /
saṃchādyemāṃ sthitāṃ bhūmimarṇavākhyaṃ tadābhavata // BndP_1,5.132 //
ābhāti yasmāccābhāsādbhāśabdaḥ kāntidīptiṣu /
sa sarvaḥ samanuprāptā māsāṃ bhābhyo vibhāvyate // BndP_1,5.133 //
tadantastanute yasmātsarvāṃ pṛthvīṃ samatataḥ /
dhātustanoti vistāraṃ tatopatanavaḥ smṛtāḥ // BndP_1,5.134 //
śāra ityeva śīrṇe tu nānārtho dhātu rucyate /
ekārṇave bhavantyāpo na śīrṇāstena tā narāḥ // BndP_1,5.135 //
tasmin yugasahasrānte saṃsthite brahmaṇo 'hani /
tāvatkālaṃ rajanyāṃ ca vartantyāṃ salilātmanaḥ // BndP_1,5.136 //
tataste salile tasmin naṣṭāgnau pṛthivītale /
praśāntavāte 'ndhakāre nirāloke samantataḥ // BndP_1,5.137 //
yenaivādhiṣṭhitaṃ hīdaṃ brahmaṇaḥ puruṣaḥ prabhuḥ /
vibhāgamasya lokasya prakartuṃ punaraicchata // BndP_1,5.138 //
śāra ityeva śīrṇe tu nānārtho dhātu rucyate /
ekarṇave tatastasminnaṣṭe sthāvara jaṅgame /
tadā bhavati sa brahmā sahasrākṣaḥ sahasrapāt // BndP_1,5.139 //
sahasraśīrṣā puruṣo rukmavarṇo hyatīndriyaḥ /
brahmā nārāyaṇā khyastu suṣvāpa salile tadā // BndP_1,5.140 //
sattvodrekātprabuddhastu sa śūnyaṃ lokamaikṣata /
anenādyena pādena purāṇaṃ parikīrtitam // BndP_1,5.141 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge prathame prakriyāpāde lokakalpanaṃ nāma pañcamo 'dhyāyaḥ









_____________________________________________________________


sūta uvāca
ityevaṃ prathamaṃ pādaṃ prakṛtyarthaṃ prakīrtitam /
śrutvā tu saṃhṛṣṭamanāḥ kāpeyaḥ saṃśayāyati // BndP_1,6.1 //
ārādhya vacasā sūtaṃ tasyārtha tvaparāṃ kathām /
atha prabṛti kalpajñaḥ pratisaṃdhiḥ pracakṣate // BndP_1,6.2 //
samatītasya kalpasya vartamānasya cānayoḥ /
kalpayorantaraṃ yatra pratisaṃdhiśca yastayoḥ /
etadveditumicchāmi yathāvatkuśalo hyasi // BndP_1,6.3 //
kāpeyenaivamuktastu sūtaḥ pravadatāṃ varaḥ /
trailokyasyodbhavaṃ kṛtsnamākhyātumupacakrame // BndP_1,6.4 //
sūta uvāca
atra vai varṇayiṣyāmi yāthātathyena suvratāḥ /
kalpaṃ bhūtaṃ bhaviṣyaṃ ca pratisaṃdhiśca yastayoḥ // BndP_1,6.5 //
manvantarāṇi kalpeṣu yāni yāni ca suvratāḥ /
yaścāyaṃ vartate kalpo vārāhaḥ sāṃprataḥ śubhaḥ // BndP_1,6.6 //
asmātkalpāttu yaḥ pūrvaḥ kalpo 'tītaḥ sanātanaḥ /
tasya cāsya ca kalpasya madhyāvasthāṃ nibodhata // BndP_1,6.7 //
pratyāgate pūrvakalpe pratisaṃdhiṃ vinānaghāḥ /
anyaḥ pravarttate kalpo janalokādayaḥ punaḥ // BndP_1,6.8 //
vyucchinnapratisaṃdhistu kalpātkalpaḥ parasparam /
vyucchidyante prajāḥ sarvāḥ kalpānte sarvaśastadā // BndP_1,6.9 //
tasmātkalpāttu kalpasya pratisaṃdhirna vidyate /
manvantare yugākhyānāmavicchinnāstu saṃdhayaḥ // BndP_1,6.10 //
parasparāt pravartante manvantarayugaiḥ saha /
uktā ye prakriyārthena pūrvakalpāḥ samāsataḥ // BndP_1,6.11 //
teṣāṃ parārddhakalpānāṃ pūrve yasmāttu yaḥ paraḥ /
āsītkalpe vyatīte vai pararddhātparamastu yaḥ // BndP_1,6.12 //
kalpāstvanye bhaviṣyā ye hyaparārddhaguṇīkṛtāḥ /
prathamaḥ sāṃpratasteṣāṃ kalpoṃ yo vartate dvijāḥ // BndP_1,6.13 //
asminpūrve parārddhe tu dvitīyaḥ para ucyate /
eṣa saṃsthitakālastu pratyāhārastataḥ smṛtaḥ // BndP_1,6.14 //
asmātkalpāttataḥ pūrvaṃ kalpo 'tītaḥ purātanaḥ /
caturyugasahasrati saha manvantaraiḥ purā // BndP_1,6.15 //
kṣīṇe kalpe tatastasmin dāhakāla upasthite /
tasminkāle tadā devā āsanvaimānikāstu ye // BndP_1,6.16 //
nakṣatragrahatārāśca candrasūryādayastu te /
aṣṭāviṃśatirevaitāḥ koṭyastu sukṛtātma nām // BndP_1,6.17 //
manvantare yathaikasmin caturddaśasu vai tathā /
trīṇi koṭiśatānyāsan koṭyo dvinavatistathā // BndP_1,6.18 //
athādhikāsapta tiśca sahasrāṇāṃ purā smṛtā /
ekaikasmiṃstu kalpe vai devā vaimānikāḥ smṛtāḥ // BndP_1,6.19 //
atha manvantareṣvāsaṃścaturdaśasu khe divi /
devāśca pitaraścaiva ṛṣayo 'mṛtapāstathā // BndP_1,6.20 //
teṣāmanucarāścaiva patnyaḥ putrāstathaiva ca /
varṇāśramātiriktāśca tasminkāle tu khe surāḥ // BndP_1,6.21 //
taistaiḥ sāyujyagaiḥ sārddha prāpte vastumaye tadā /
tulyaniṣṭhābhavansarve prāpte hyābhūtasaṃplave // BndP_1,6.22 //
tataste 'vaśyabhāvitvādū buddhyāḥ paryā yamātmanaḥ /
trailokyavāsino devā iha tānābhimāninaḥ // BndP_1,6.23 //
sthitikāle tadā pūrṇe āsanne paścimottare /
kalpāvasānikā devāsta sminaprāpte hyupaplave // BndP_1,6.24 //
tadotsukā viṣādeṃna tyaktasthānāni bhāgaśaḥ /
maharlokāya saṃvignāstataste dadhire manaḥ // BndP_1,6.25 //
te yuktā nupapadyante mahatīṃ ca śarīrike /
viśuddhibahulāḥ sarve mānasīṃ siddhimāsthitāḥ // BndP_1,6.26 //
taiḥ kalpavāsibhiḥ sārddhaṃ mahānāsāditastadā /
brāhmaṇaiḥ kṣatriyairvaiśyaistadbhavaiścāparairjanaiḥ // BndP_1,6.27 //
gatvā tu te mahārlokaṃ devasaṃghāścaturddaśa /
stataste janalokāya sodvegā dadhire manaḥ // BndP_1,6.28 //
etena kramayogena yayuste kalpavāsinaḥ /
evaṃ devayugānāṃ tu sahasrāṇi parasparam // BndP_1,6.29 //
viśuddhibahulāḥ sarve mānasīṃ siddhimāsthitāḥ /
taiḥ kalpavāsibhiḥ sārddhaṃ jana āsāditastu vai // BndP_1,6.30 //
tatra kalpāndaśa sthitvā satyaṃ gacchanti vai punaḥ /
gatvā te brahmalokaṃ vai aparāvarttinīṃ gatim // BndP_1,6.31 //
ādhipatyaṃ vimāne vai aiśvaryeṇa tu tatsamāḥ /
bhavanti brahmaṇā tulyā rūpeṇa viṣayeṇa ca // BndP_1,6.32 //
tatra te hyavatiṣṭhanta prītiyuktāśca saṃyamān /
ānandaṃ brahmaṇaḥ prāpya mucyante brahmaṇā saha // BndP_1,6.33 //
avaśyabhāvinārthena prākṛtenaiva te svayam /
mānārcanābhiḥ saṃbaddhāstadā tatkālabhāvitāḥ // BndP_1,6.34 //
svapato buddhipūrvaṃ tu bodho bhavati vai yathā /
tathātu bhāvite sevāṃ tathānandaḥ pravartate // BndP_1,6.35 //
pratyāhāraistu bhodānāṃ yeṣāṃ bhinnāni śuṣmiṇām /
taiḥ sārddha varddhate teṣāṃ kāryāṇi karaṇāni ca // BndP_1,6.36 //
nānā tvadarśināṃ teṣāṃ brahmalokanivāsinām /
vinivṛttādhikāraṇāṃ svena dharmeṇa tiṣṭhatām // BndP_1,6.37 //
te tulyalakṣaṇāḥ siddhāḥ śuddhātmāno nirañjanāḥ /
prākṛte karaṇopetāḥ svātmanyeva vyavasthitāḥ // BndP_1,6.38 //
prakhyāpayitvā cātmānaṃ prakṛtistveṣa tattvataḥ /
puruṣānyabahutvena pratītā tatpravartate // BndP_1,6.39 //
pravartite punaḥ sarge teṣāṃ sākāraṇātmanām /
saṃyoge prakṛtirjñaiyā muktānāṃ tattvadarśinām // BndP_1,6.40 //
tatropavargiṇāṃ teṣāṃ na punarmārgagāminām /
abhāvaḥ punarutpannaḥ śāntānāmarciṣāmiva // BndP_1,6.41 //
tatasteṣu gateṣūrdhvaṃ trailokyeṣu mahātmasu /
etaiḥ sārdhaṃ maharlokastadānāsāditastu vai // BndP_1,6.42 //
tacchiṣyā vai bhaviṣyanti kalpadāha upasthite /
gandharvādyāḥ piśācāśca mānuṣā brāhmaṇādayaḥ // BndP_1,6.43 //
paśavaḥ pakṣiṇascaiva sthāvarāśca sarīsṛpāḥ /
tiṣṭhatsu teṣu tatkālaṃ pṛthivītalavāsiṣu // BndP_1,6.44 //
sahasraṃ yattu raśmīnāṃ svayameva vibhāvyate /
tatsaptaraśmayo bhūtvā ekaiko jāyate raviḥ // BndP_1,6.45 //
krameṇottiṣṭamānāste trīṃllokānpradahantyuta /
jaṅgamāḥ sthāvarāścaivanadyaḥ sarve ca parvatāḥ // BndP_1,6.46 //
śuṣkāḥ pūrvamanāvṛṣṭyā sūryyaiste ca pradhūpitāḥ /
tadā tu vivaśāḥ sarve nirdagdhāḥ sūryaraśmi bhiḥ // BndP_1,6.47 //
jaṅgamāḥ sthāvarāścaiva dharmādharmātmakāstu vai /
dagdhadehāstadā te tu dhūtapāpāyugāntare // BndP_1,6.48 //
khyātātapā vinirmuktāḥ śubhaya cātibandhayā /
tataste hyupapadyante tulyarūpairjanairjanāḥ // BndP_1,6.49 //
uṣitvā rajanīṃ tatra brahmaṇo 'vyaktajanmanaḥ /
punaḥ sarge bhavantīha mānasā brahmaṇaḥ sutāḥ // BndP_1,6.50 //
tatasteṣūpapanneṣu janaistrailokyavāsiṣu /
nirdagdheṣu ca lokeṣu tadā sūryaistu saptabhiḥ // BndP_1,6.51 //
vṛṣṭyā kṣitau plāvitāyāṃ vijaneṣvarṇaveṣu ca /
sāmudrāścaiva meghāśca āpaḥ sarvāśca pārthivāḥ // BndP_1,6.52 //
śaramāṇā vrajantyeva salilākhyāstathā nugāḥ /
āgatāgatikaṃ caiva yadā tatsalilaṃ bahu // BndP_1,6.53 //
saṃchādyemāṃ sthitāṃ bhamimarṇavākhyaṃ tadābhavat /
ābhāti yasmāt svābhāso bhāśabdo vyāptidīptiṣu // BndP_1,6.54 //
sarvataḥ samanuprāptyā tāsāṃ cāmbho vibhāvyate /
tadantastanute yasmātsarvāṃ pṛthvīṃ samanta tataḥ // BndP_1,6.55 //
dhātustanoti vistāre nacaitāstanavaḥ smṛtāḥ /
śara ityeṣa śīrṇe tu nānārtho dhāturucyate // BndP_1,6.56 //
ekārṇave bhavatyāpo na śīghrāstena te narāḥ /
tasmin yugasahasrānte saṃsthite brahmaṇo 'hani // BndP_1,6.57 //
tāvatkāle rajanyāṃ ca vartantyāṃ salilātmanā /
tatastu salile tāsminnaṣṭāgnau pṛthavītale // BndP_1,6.58 //
praśāntavāte 'ndhakāre nirāloke samantataḥ /
etenādhiṣṭhitaṃ hīdaṃ brahmā sa puruṣaḥ prabhuḥ // BndP_1,6.59 //
vibhāgamasya lokasya prakartuṃ punaraicchata /
ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame // BndP_1,6.60 //
tadā bhavati sa brahmā sahasrākṣaḥ sahasrapāt /
sahasraśīrṣā puruṣo rukmavarṇo jitendriyaḥ /
imaṃ codāharantyatrar ślokaṃ nārāyaṇaṃ prati // BndP_1,6.61 //
āpo nārāstattanava ityarthā nanuśuśruma /
āpūryamāṇāstatrāste tena nārāyaṇaḥ smṛtaḥ // BndP_1,6.62 //
sahasraśīrṣā sumanāḥ sahasrapāt sahasracakṣurvadanaḥ sahasrakṛt /
sahasrabāhuḥ prathamaḥ prajāpatistrayīmayo 'yaṃ puruṣo nirucyate // BndP_1,6.63 //
ādityavarṇo bhuvanasya goptā eko hyamūrtaḥ prathamastvaso virāṭ /
hiraṇya garbhaḥ puruṣo mahātmā saṃpadyate vai manasaḥ parastāt // BndP_1,6.64 //
kalpādau rajasodrikto brahmā bhūstvāsṛjatprabhuḥ /
kalpānte tamasodriktaḥ kālo bhūtvāgrasatpunaḥ // BndP_1,6.65 //
sa vai nārāyaṇo bhūtvā sattvodrikto jalāśaye /
tridhā vibhajya cātmānaṃ trailokye saṃpravarttate // BndP_1,6.66 //
sṛjati grasate caiva vīkṣyate ca tribhiḥ svayam /
ekārṇave tadā tasminnaṣṭe sthāvarajaṅgame // BndP_1,6.67 //
caturyugasahasrānte sarvataḥ sa jalāvṛte /
brahmāṃ nārāyaṇākhyastu sa cakāśe bhave svayam // BndP_1,6.68 //
caturvidhāḥ prajāḥ sarvā brahmaśaktyā tamovṛtāḥ /
paśyanti taṃ maharloke kālaṃ suptaṃ maharṣayaḥ // BndP_1,6.69 //
bhṛgvādayo yathoddiṣṭāstasmin kāle maharṣayaḥ /
satyādayastathā tvaṣṭau kalpe līne maharṣayaḥ /
tadā vivartyamānaistairmahatparigataṃ parām // BndP_1,6.70 //
gatyarthādṛṣaterdhātornāmaniṣpattirucyate /
yasmādṛṣatisattvena mahattasmānmaharṣayaḥ // BndP_1,6.71 //
maharlokasthitairdṛṣṭaḥ kālaḥ suptastadā ca taiḥ /
sattvādyāḥ sapta ye tvāsankalpe 'tīte maharṣayaḥ // BndP_1,6.72 //
evaṃ brahmā tāsu tāsu rajanīṣu sahasraśaḥ /
dṛṣṭavantastadānītāḥ kālaṃ suptaṃ maharṣayaḥ // BndP_1,6.73 //
kalpasyādau subahulā yasmātsaṃsthāścaturddaśa /
kalpayā māsa vai brahmā tasmātkalpo nirucyate // BndP_1,6.74 //
sa sraṣṭā sarvabhūtānāṃ kalpādiṣu punaḥ punaḥ /
vyaktāvyako mahādevastasya sarvamidaṃ jagat // BndP_1,6.75 //
ityeṣa pratisaṃbandhaḥ kīrtitaḥ kalpayordvayoḥ /
sāṃprataṃ hi tayormadhye prāgavasthā babhūva ha // BndP_1,6.76 //
kīrtitastu samāsena pūrvakalpe yathātatham /
sāṃprataṃ saṃpravakṣyāmi kalpametaṃ nibodhata // BndP_1,6.77 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye anuṣaṅgāpāde kalpamanvantarākhyānavarṇanaṃ nāma ṣaṣṭho 'dhyāyaḥ









_____________________________________________________________



sūta uvāca
tulyaṃ yugasahasraṃ vai naiśaṃ kālamupāsya saḥ /
śarvaryaṃte prakurute brahmā tūtsargakāraṇāt // BndP_1,7.1 //
brahmā tu salile tasmin vāyurbhūtvā tadācarat /
andhakārārṇave tasminnaṣṭe sthāvarajaṃgame // BndP_1,7.2 //
jalena samanuplāvya sarvataḥ pṛthivītale /
pravibhāgena bhūteṣu satyamātre sthiteṣu vā // BndP_1,7.3 //
niśayāmiva khadyotaḥ prāvṛṭ kāle tatastadā /
tadā kāmena tarasāmanyāmānaḥsvayaṃ dhiyā // BndP_1,7.4 //
sopyupāyaṃ pratiṣṭhāyāṃ mārgamāṇastadā bhuvam /
tatastu salile tasmin jñātvā tvantargato mahīm // BndP_1,7.5 //
andhamanyatamaṃ buddhā bhūmeruddharaṇakṣamaḥ /
cakāra taṃ tu devo 'tha pūrvakalpādiṣu smṛtaḥ // BndP_1,7.6 //
satyaṃ rūpaṃ varāhasya kṛtvābho 'nupraviśya ca /
adbhiḥ saṃchāditāmicchan pṛthivīṃ sa prajāpatiḥ // BndP_1,7.7 //
uddhṛtyorvīmatha nyastā sāpatyāṃtāmatinyasat /
sāmudrāśca samudreṣu nādeyāśca nadīṣu ca // BndP_1,7.8 //
pṛthaktāstu samīkṛtya pṛthivyāṃ so 'cinodgirīn /
prāksarge dahyamāne tu purā saṃvarta kāgninā // BndP_1,7.9 //
tenāgninā vilīnāste parvatā bhuvi sarvaśaḥ /
śailyādekārṇave tasminvāyunā ye tu saṃhitāḥ // BndP_1,7.10 //
niṣiktā yatra yatrāsaṃstatratatrācalo 'bhavat /
skandhācalatvādacalāḥ parvabhiḥ parvatāḥ smṛtāḥ // BndP_1,7.11 //
girayo hi nigīrṇatvādayanāttu śiloccayāḥ /
tata stāvāsamuddhṛtya kṣitimaṃtarjalātprabhuḥ // BndP_1,7.12 //
saptasapta tu varṣāṇi tasyā dvīpeṣu saptasu /
viṣamāṇi samīkṛtya śilābhirabhito girīn // BndP_1,7.13 //
dvīpeṣu teṣu varṣāṇi catvāriṃśattathaiva tu /
tāvaṃtaḥ parvatāścaiva varṣāṃte samavasthitāḥ // BndP_1,7.14 //
svargādau kāṃtiviṣṭāste svabhāvenaiva nānyathā /
saptadvīpā samudrāśca anyonyasyānumaṃḍalam // BndP_1,7.15 //
sanniviṣṭāḥ svabhāvena samāvṛtya parasparam /
bhūrādyāścaturo lokāścaṃdrādityau grahaiḥ saha // BndP_1,7.16 //
pūrvavannirmame brahmā sthāvarāṇīha sarvaśaḥ /
kalpasya cāsya brahmā cāsṛjadyaḥ sthāninaḥ surān // BndP_1,7.17 //
āpogniṃ pṛthivīṃ vāyumaṃtarikṣaṃ divaṃ tathā /
svargaṃ diśaḥ samudrāṃśca nadīḥ sarvāṃstu parvatān // BndP_1,7.18 //
oṣadhīnāmātmanaśca ātmano vṛkṣavīrudhām /
lavakāṣṭhāḥ kalāścaiva muhurttānsaṃdhirātryahān // BndP_1,7.19 //
arddhamāsāṃśca māsāṃśca ayanābdān yugāni ca /
sthānābhimāninaścaiva sthānānica pṛthakpṛthak // BndP_1,7.20 //
sthānātmanastu sṛṣṭvā ca yugāvasthā vinirmame /
kṛtaṃ tretā dvāparaṃ ca tiṣyaṃ caiva tathā yugam // BndP_1,7.21 //
kalpasyādau kṛtayuge prathamaṃ so 'sṛjatprajāḥ /
prāguktāśca mayā tubhyaṃ pūrvve kalpe prajāstu tāḥ // BndP_1,7.22 //
tasminsaṃvarta māne tu kalpe dagdhāstadagninā /
aprāptāyāstapolokaṃ pṛthivyāṃ yāḥ samāsata // BndP_1,7.23 //
āvartante punaḥ sarge vīkṣārthaṃ tā bhavanti hi /
vīkṣyārthaṃ tāḥ sthitāstatra punaḥ sargasya kāraṇāt // BndP_1,7.24 //
tatastāḥ sṛjyamānāstu santānārthaṃ bhavanti hi /
dharmmārtha kāmamokṣāṇāmiha tāḥ sādhitāḥ smṛtāḥ // BndP_1,7.25 //
devāśca pitaraścaiva kramaśo mānavāstathā /
tataste tapasā yuktāḥ sthānānyāpūrayanpurā // BndP_1,7.26 //
brāhmaṇo manavaste vai siddhātmāno bhavanti hi /
āsaṃgadveṣayuktena karmaṇā te divaṃ gatāḥ // BndP_1,7.27 //
āvartamānāste dehe saṃbhavanti yuge yuge /
svakarmmaphalaśeṣeṇa khyātāścaiva tadātmakāḥ // BndP_1,7.28 //
saṃbhavanti jane lokāḥ kalpāgamanibandhanāḥ /
apsu yaḥ kāraṇaṃ teṣāṃ bodhayankarmmaṇā tu saḥ // BndP_1,7.29 //
karmmabhistaistu jāyante janalokācchubhāśubhaiḥ /
gṛhṇanti te śarīrāṇi nānārūpāṇi yoniṣu // BndP_1,7.30 //
devādyāḥ sthāvarāṃtāstu āpadyante parasparam /
teṣāṃ medhyāni karmmāṇi prāyaśaḥ pratipedire // BndP_1,7.31 //
tasmādyannāṃmarūpāṇi tānyeva pratipedire /
punaḥ punaste kalpeṣu jāyante nāmarūpeṇaḥ // BndP_1,7.32 //
tataḥ sargo hyupasṛṣṭiṃ sisṛkṣorbrahmaṇastu vai /
tāḥ prajā dhyāyatastasya satyābhidhyāyinastadā // BndP_1,7.33 //
mithunānāṃ sahasraṃ tu mukhātsamabhavatkila /
janāste hyupapadyante sattvodriktāḥ sutejasaḥ // BndP_1,7.34 //
cakṣuṣo 'nyatsahasraṃ tu mithunānāṃ sasarjja ha /
te sarve rajasodriktāḥ śuṣmiṇaścāpyamarṣiṇaḥ // BndP_1,7.35 //
sahasramanyadasṛjad bāhūnāmasatāṃ punaḥ /
rajastamobhyāsuddhiktā gṛhaśīlāstataḥ smṛtāḥ // BndP_1,7.36 //
āyuṣoṃ'te prasūyaṃte mithunānyeva vāsakṛt /
kūṭakākūṭakāścaiva utpadyaṃte mumūrṣuṇām // BndP_1,7.37 //
kutaḥ kulamathotpādya tāḥ śarīrāṇi tatyajuḥ /
tataḥ prabhṛti kalpe 'sminmaithunānāṃ ca saṃbhavaḥ // BndP_1,7.38 //
dhyānena manasā tāsāṃ prajānāṃ jāyate kṛte /
śabdādiviṣayaḥ śuddhaḥ pratyekaṃ pañcalakṣaṇam // BndP_1,7.39 //
ityevaṃ mānasairbhāvaiḥ preṣṭhaṃ tiṣṭhaṃti cāprajāḥ /
tathānvayāstu saṃbhūtā yairidaṃ pūritaṃ jagat // BndP_1,7.40 //
saritsaraḥsamudrāṃśca sevaṃte parvatānapi /
tadā tā hyalpasaṃtoṣāyuddhe tasmiṃścaraṃti vai // BndP_1,7.41 //
pṛthvī rasavatī nāma āhāraṃ vyāharaṃti ca /
tāḥ prajāḥ kāmacāriṇyo mānasīṃ siddhimicchataḥ // BndP_1,7.42 //
tulyamāyuḥ sukhaṃ rūpaṃ tāsāmāsītkṛte yuge /
dharmādharmauṃ tadā na staḥ kalpādau prathame yuge // BndP_1,7.43 //
svenasvenādhi kāreṇa jajñire tu yugeyuge /
catvāri tu sahasrāṇi varṣāṇāṃ divyasaṃkhyayā // BndP_1,7.44 //
ādau kṛtayugaṃ prāhuḥ saṃdhyāṃśau ca catuḥśatau /
tataḥ sahasraśastāstu prajāsu prathitāsviha // BndP_1,7.45 //
na tāsāṃ pratighāto 'sti na dvaṃdvaṃ nāpi ca kramaḥ /
parvatodadhivāsinyo hyaniketāśrayāstu tāḥ // BndP_1,7.46 //
viśokāḥ sattvabahulā ekāṃtasukhinaḥ prajāḥ /
tāśśaśvat kāmacariṇyo nityaṃ muditamānasāḥ // BndP_1,7.47 //
paśavaḥ pakṣiṇaścaiva na tadāsansarīsṛpāḥ /
nodvijā notkaṭāścaiva dharmasya prakriyā tu sā // BndP_1,7.48 //
samūla phalapuṣpāṇi varttanāya tvaśeṣataḥ /
sarvaikāntasukhaḥ kālo nātyarthaṃ hyuṣṇaśītalaḥ // BndP_1,7.49 //
mano 'bhilaṣitaḥ kāma stāsāṃ sarvatra sarvadā /
uttiṣṭhaṃti pṛthivyāṃ vai teṣāṃ dhyānai rasātalāt // BndP_1,7.50 //
balavarṇakarī teṣāṃ jarārogapraṇāśinī /
asaṃskāryaiḥ śarīraistu prajāstāḥ sthirayauvanāḥ // BndP_1,7.51 //
tāsāṃ vinā tu saṃkalpājjāyaṃte sithunātprajāḥ /
samaṃ janma ca rūpaṃ ca prīyaṃte caiva tāḥ samāḥ // BndP_1,7.52 //
tadā satyamalobhaśca saṃtuṣṭiśca ca sukhaṃ damaḥ /
nirviśeṣāśca tāḥ sarvā rūpāyuḥśilpaceṣṭitaiḥ // BndP_1,7.53 //
abuddhipūrvikā pṛttiḥ prajānāṃ bhavati svayam /
apravṛttiḥ kṛtadvāre karmaṇaḥ śubhapāpayoḥ // BndP_1,7.54 //
varṇāśramavyavasthāśca na tadāsanna tatkarāḥ /
anicchādveṣayuktāstā varttayanti parasparam // BndP_1,7.55 //
tulyarūpāyuṣaḥ sarvā adhamottamavarjitāḥ /
sukhaprāyā viśokāśca utpadyaṃte kṛte yuge // BndP_1,7.56 //
lābhālābhau na vā syātāṃ mitrāmitrau priyāpriyau /
manasā viṣayastāsāṃ nirīhāṇāṃ pravartate // BndP_1,7.57 //
nāti hiṃsati vānyonyaṃ nānugṛṅṇaṃti vai tadā // BndP_1,7.58 //
jñānaṃ paraṃ kṛtayuge tretāyāṃ yajña ucyate /
pavṛttaṃ dvāpare yuddhaṃ steyameva kalau yuge // BndP_1,7.59 //
sattvaṃ kṛtaṃ rajastretā dvāparaṃ tu rajastamaḥ /
kalistamastu vijñeyaṃ guṇavṛttaṃ gumeṣu tat // BndP_1,7.60 //
kālaḥ kṛtayuge tveṣa tasya sandhyāṃ nibodhata /
catvāri tu sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam // BndP_1,7.61 //
sādhyāṃśau tasya divyāni śatānyaṣṭau tu saṃkhyayā /
catvāryaiva sahasrāṇi varṣāṇāṃ monuṣāṇi tu // BndP_1,7.62 //
tadā tāsu bhavaṃtyāśu notkrośācca viparyayāḥ /
tataḥ kṛtyuge tasmin sasaṃdhyāṃśe gate tadā // BndP_1,7.63 //
pādāvaśiṣṭo bhavati yugadharmastu sarvaśaḥ /
sandhyāyāstu vyatītāyāḥ sāṃdhyaḥ kālo yugasya saḥ // BndP_1,7.64 //
pādamiśrāvaśiṣṭena saṃdhyādharme punaḥ punaḥ /
evaṃ kṛtayuge tasminniśśeṣeṃtardadhe tadā // BndP_1,7.65 //
tasyāṃ ca sandhau naṣṭāyāṃ mānasī cābhavatprajā /
siddhiranyayuge tasmiṃstretākhye 'naṃtare kṛtāt // BndP_1,7.66 //
sargādau yā mayāṣṭau tu mānasyo vai prakīrtitāḥ /
aṣṭau tāḥ kramayogena siddhayo yāṃti saṃkṣayam // BndP_1,7.67 //
kalpādau mānasī hyekā siddhirbhavati sā kṛte /
manvaṃtareṣu sarveṣu caturyugavibhāgaśaḥ // BndP_1,7.68 //
varṇāśramācārakṛtaḥ karmasiddhyudbhavaḥ kṛtaḥ /
saṃdhyā kṛtasya pādena saṃkṣepeṇa vaśāttataḥ // BndP_1,7.69 //
kṛtasaṃdhyāṃśakā hyete trīnādāya parasparam /
hīyaṃte yugadharmāste tapaḥśrutabalāyuṣaḥ // BndP_1,7.70 //
kṛte kṛtāśe 'tīte tu vabhūva tadanantaram /
tretāyugasamutpattiḥ sāṃśā ca ṛṣisattamāḥ // BndP_1,7.71 //
tasmin kṣīṇe kṛtāṃśe vai tāsu śiṣṭāsu saptasu /
kalpādau saṃpravṛttāyāstretāyāḥ prasukhe tadā // BndP_1,7.72 //
praṇaśyati tadā siddhiḥ kālayogena nānyathā /
tasyāṃ siddhau pranaṣṭāyāmanyā siddhirajāyata // BndP_1,7.73 //
apāṃśau tau pratigatau tadā meghātmānā tu vai /
meghebhyaḥ stanayitṛbhyaḥ pravṛttaṃ pṛṣṭisarjanam // BndP_1,7.74 //
sakṛdeva tayā vṛṣṭyā saṃsiddhe pṛṣivītale /
prajā āsaṃstatastāsāṃ vṛkṣaśca gṛha saṃjñitāḥ // BndP_1,7.75 //
sarvaḥ pratyupabhogastu tāsāṃ tebhyo vyajāyata /
varttayaṃtesma tebhyastāstretāyugamukhe prajāḥ // BndP_1,7.76 //
tataḥ kālena mahatā tāsāmeva viparyayāt /
saṃgalolātmako bhāvastadā hyākasmiko 'bhavat // BndP_1,7.77 //
yattadbhavati nārīṇāṃ jīvitāṃte tadārtavam /
tadā tadvai na bhavati punaryugabalena tu // BndP_1,7.78 //
tāsāṃ punaḥ pravṛttaṃ tanmāsimāsi tadārtavam /
tatastenaiva yogena varttate maithunaṃ tadā // BndP_1,7.79 //
teṣāṃ tatkā labhāvitvānmāsimāsyupagacchatām /
akāle cārtavotpattyā garbhotpattistadābhavat // BndP_1,7.80 //
viparyayeṇa teṣāṃ tu tena tatkāla bhāvitā /
praṇaśyaṃti tataḥ sarve vṛkṣāste gṛhasaṃjñitāḥ // BndP_1,7.81 //
tatasteṣu pranaṣṭeṣu vibhrāṃtā vyākulendriyāḥ /
abhidhyāyaṃti tāḥ siddhiṃ satyābhidhyāyinastadā // BndP_1,7.82 //
prādurbabhūvusteṣāṃ tu vṛkṣāste gṛhasaṃjñitāḥ /
vastrāṇi ca prasūyaṃte phalānyābharaṇāni ca // BndP_1,7.83 //
tathaiva jāyate teṣāṃ gandharvāṇāṃ rasānvitam /
ānvīkṣikaṃ mahāvīryaṃ puṭake puṭake madhu // BndP_1,7.84 //
tena tā varttayanti smamukhe tretāyugasya vai /
tdṛṣṭapuṣṭāstayā siddhyā prajāstā vigatajvarāḥ // BndP_1,7.85 //
tataḥ kālāṃtarepyevaṃ punarlobhāvṛtāḥ prajāḥ /
vṛkṣāṃstāḥ paryagṛhṇaṃta madhu vā mākṣikaṃ balāt // BndP_1,7.86 //
tāsāṃ tenāpacāreṇa punarlobhakṛtena vai /
pranaṣṭā prabhuṇā sārddhaṃ kalpavṛkṣāḥ kvacitkvacit // BndP_1,7.87 //
tasyāmevālpaśiṣṭāyāṃ siddhyāṃ kālavaśāttadā /
varttaṃte cānayā tāsāṃ dvaṃdvānyatyutthitāni tu // BndP_1,7.88 //
śītavātātapāstīvrāstatastā duḥkhitā bhṛśam /
dvaṃdvaistaiḥ pīḍyamānāstu cukruśurāvṛṇāni vā // BndP_1,7.89 //
kṛtvā dvandvapratīyātaṃ niketāni vicetasaḥ /
pūrva nikāmacārāste hyaniketā yathābhavan // BndP_1,7.90 //
yathāyogaṃ yathāprīti niketeṣvavasanpurā /
madhudhunvatsu niṣṭheṣu parvateṣu nadīṣu ca // BndP_1,7.91 //
saṃśrayaṃti ca durgāṇi dhanvapāvartamaudakam /
yathājoṣaṃ yathākāmaṃ sameṣu viṣameṣu ca // BndP_1,7.92 //
ārabdhāstānniketānvai kartuṃ śītoṣṇavāraṇāt /
tatastānnirmayāmāsuḥ kheṭāni ca purāṇi ca // BndP_1,7.93 //
grāmāṃścaiva yathābhāgaṃ tathaiva nagarāṇi ca /
teṣāmāyāmaviṣkaṃbhāḥ sanniveśāṃtarāṇi ca // BndP_1,7.94 //
cakrustadā yathājñānaṃ mītvāmītvātmanogulaiḥ /
mānārthāni pramāṇāni tadā prabhṛti cakrire // BndP_1,7.95 //
yayāṃgulapradeśāṃstrīnhastaḥ kiṣkuṃ dhanūṃṣi ca /
daśa tvaṃgulaparvāṇi prādeśa iti saṃjñitaḥ // BndP_1,7.96 //
aṃguṣṭhasya pradeśinyā vyāsaprādeśa ucyate /
tālaḥ smṛto madhyamayā gokarṇaścāpyanāmayā // BndP_1,7.97 //
kaniṣṭhayā vitastistu dvādaśāṃgula ucyate /
ratniraṃgulaparvāṇi saṃkhyayā tvekaviśatiḥ // BndP_1,7.98 //
catvāri viṃśatiścaiva hastaḥ syādaṃgulāni tu /
kiṣkuḥ smṛto dviratnistu dvicatvāriṃśadaṃgulaḥ // BndP_1,7.99 //
caturhasto dhanurddaṃḍo nālikā yugameva ca /
dhanuḥsahastre dve tatra gavyūtistauḥ kṛtā tadā // BndP_1,7.100 //
aṣṭau dhanuḥsahasrāṇi yojanaṃ tairvibhāvitam /
etena yojaneneha sanniveśāstataḥ kṛtāḥ // BndP_1,7.101 //
caturṇāmatha durgāṇāṃ svayamutthāni trīṇi ca /
caturtha kṛtimaṃ duga tasya vakṣyāmi nirṇayam // BndP_1,7.102 //
sotsedharaṃdhraprākāraṃ sarvataḥ khātakāvṛtam /
rucakaḥ pratikadvāraṃ kumārīpurameva ca // BndP_1,7.103 //
dvihastaḥ srotasāṃ śreṣṭhaṃ kumārīpuramañcatān /
hastasroto daśaśreṣṭho navahastoṣṭa eva ca // BndP_1,7.104 //
kheṭānāṃ ca purāṇāṃ ca grāmāṇāṃ caiva sarvaśaḥ /
trividhānāṃ ca durgāṇāṃ parvatodakadhanvinām // BndP_1,7.105 //
kṛtrimāṇāṃ ca durgāṇāṃ viṣkambhāyāmameva ca /
yojanādarddhaviṣkambhamaṣṭabhāgādhikāyatam // BndP_1,7.106 //
paramārddhārddhamāyāmaṃ prāgudakplavanaṃ puram /
chinnakarṇavikarṇaṃ ca vyajanākṛtisaṃsthitam // BndP_1,7.107 //
vṛttaṃ vajraṃ ca dīrgha ca nagaraṃ na praśasyate /
caturasrayutaṃ divyaṃ praśastaṃ taiḥ puraṃ kṛtam // BndP_1,7.108 //
caturviṃśatparaṃ hrasvaṃ vāstu vāṣṭaśataṃ param /
atra madhyaṃ praśaṃsaṃti hrasvaṃ kāṣṭhavivarjjitam // BndP_1,7.109 //
atha kiṣkuśatānyaṣṭau prāhurmukhyaṃ niveśanam /
nagarādarddhaviṣakaṃbhaḥ kheṭaṃ pānaṃ tadūrddhataḥ // BndP_1,7.110 //
nagarādyojanaṃ kheṭaṃ kheṭādgāmorddhayojanam /
dvikrośaḥ paramā sīmā kṣetrasīmā caturddhanuḥ // BndP_1,7.111 //
viṃśaddhanūṃṣi vistīrṇo diśāṃ mārgastu taiḥ kṛtaḥ /
viṃśaddhanurgrāmamārgaḥ sīmāmārgo daśaiva tu // BndP_1,7.112 //
dhanūṃṣi daśa vistīrṇaḥ śrīmān rājapathaḥ kṛtaḥ /
nṛvājirathanāgānāmasaṃbādhastu saṃcaraḥ // BndP_1,7.113 //
dhanūṃṣi cāpi catvāri śākhārathyāśca tairmitāḥ /
trikā rathyoparathyāḥ syurdvikā ścāpyuparatyakāḥ // BndP_1,7.114 //
jaṃghāpathaścatuṣpādastripadaṃ ca gṛhāṃtaram /
dhṛtimārgastūrddhaṣaṣṭhaṃ kramaśaḥ padikaḥ smṛtaḥ // BndP_1,7.115 //
avaskāraparīvāraḥ pādamātraṃ samaṃtataḥ /
kṛteṣu teṣu sthāneṣu punargehagṛhāṇi vai // BndP_1,7.116 //
yathā te pūrvamāsaṃśca vṛkṣāstu gṛha saṃsthitāḥ /
tathā kartuṃ samārabdhāściṃtayitvā punaḥ punaḥ // BndP_1,7.117 //
vṛkṣasyārvāggatāḥ śākhā itaścaivāparā gatāḥ /
ata ūrddha gatāścānyā evaṃ tiryaggatāḥ parā // BndP_1,7.118 //
buddhyānviṣya yathānyāyaṃ vṛkṣaśākhā gatā yathā /
yathā kṛtāstu taiḥ śākhāsta smācchālāstu tāḥ smṛtāḥ // BndP_1,7.119 //
evaṃ prasiddhāḥ śākhābhyaḥ śāloścaiva gṛhāṇi ca /
tasmāttāśca smṛtāḥ śālāḥ śālātvaṃ tāsu tatsmṛtam // BndP_1,7.120 //
prasīdaṃti yatasteṣu tataḥ prāsādasaṃjñitaḥ /
tasmād gṛhāṇi śālāśca prāsādāścaiva saṃjñitā // BndP_1,7.121 //
kṛtvā dvaṃdvābhighātāstāntvārtopāyamaciṃtayān /
naṣṭeṣu madhunā sārddhaṃ kalpavṛkṣeṣu vai tadā // BndP_1,7.122 //
viṣādavyākulāstā vai prajāḥ sṛṣṭāstu darśitāḥ /
tataḥ prādurbabhau tāsāṃ siddhistretāyuge tadā // BndP_1,7.123 //
sarvārthasādhakā hyanyā vṛṣṭistāsāṃ nikāmataḥ /
tāsāṃ vṛṣṭyudakānīha yāni miṣṭagatāni ca // BndP_1,7.124 //
evaṃ nayaḥ pravṛttastu dvitīye vṛṣṭisarjane /
ye parastādapāṃ stokāḥ saṃpātāḥ puthivītale // BndP_1,7.125 //
apāṃ bhūmestu saṃyogādoṣadhyastāstadābhavan /
puṣpamūlaphalinyastu oṣadhyastā hi jajñire // BndP_1,7.126 //
aphālakṛṣṭāścānuptā grābhyāramyāścaturddaśa /
ṛtupuṣpaphalāścaiva vṛkṣā gulmāśca jajñire // BndP_1,7.127 //
prādurbhūtāstu tretāyāṃ māyāyāmauṣadhasya vā /
tadauṣadhena vartaṃte prajāstretā mukhe tadā // BndP_1,7.128 //
tataḥ punarabhūttāsāṃ rāgo lobhastu sarvadā /
avaśyabhāvinārthena tretāyugavaśena ca // BndP_1,7.129 //
tataste paryagṛhṇaṃstu nadīkṣetrāṇi parvatān /
vṛkṣagulmauṣadhīścaiva prasahya tu yathābalam // BndP_1,7.130 //
siddhātmānastu ye pūrvaṃ vyākhyātā vaḥ kṛte mayā /
brahmaṇo mānasāste vai utpannā ye janādiha // BndP_1,7.131 //
śāṃtā ye śuṣmiṇaścaiva karmiṇo duḥkhitāstathā /
tata āvarttamānāste tretāyāṃ jajñire punaḥ // BndP_1,7.132 //
brāhmaṇāḥ kṣatriyā vaiśyāḥśūdrā drohajanāstathā /
bhāvitāḥ pūrvajātīṣu khyātyā te śubhapāpayoḥ // BndP_1,7.133 //
tataste prabalā ye tu satyaśīlā ahiṃsakāḥ /
vītalobhā jitātmāno nivasaṃti smṛteṣu vai // BndP_1,7.134 //
parigrahaṃ na kurvaṃti vadaṃtastu upasthitāḥ /
teṣāṃ karmāṇi kurvaṃti tebhyaścaivābalāśca ye // BndP_1,7.135 //
paricaryāsu varttante tebhyaścānye 'lpatejasaḥ /
evaṃ vipratipanneṣu prapanneṣu parasparam // BndP_1,7.136 //
tena doṣeṇa vai śāṃtā oṣadhyo nitarāṃ tadā /
pranaṣṭā gṛhyamāṇā vai muṣṭibhyāṃ sikatā yathā // BndP_1,7.137 //
athāsya tu yugabalādgāmyāraṇyāścaturddaśa /
phalairgṛhṇaṃti puṣpaiśca tathā mūlaiśca tāḥ punaḥ // BndP_1,7.138 //
tatastāsu pranaṣṭāsu vibhrāṃtāstāḥ prajāstadā /
kṣudhāviṣṭāstadā sarvā jagmustā vai svayambhuvam // BndP_1,7.139 //
vṛttyarthamabhilipsaṃtyo hyādau tretāyugasya tāḥ /
brahmā svayaṃbhūrbhagavān jñātvā tāsāṃ manīṣitam // BndP_1,7.140 //
puṣṭipratyakṣadṛṣṭena darśanena vicārya saḥ /
grastāḥ pṛthivyā tvoṣadhyo jñātvā pratyarūhatpunaḥ // BndP_1,7.141 //
kṛtvā vatsaṃ sameruṃ tu dudoha pṛthivīmimām /
dugdheyaṃ gaustadā tena bījāni vasudhātale // BndP_1,7.142 //
jajñire tāni bījāni grāmāraṇyāstu tāḥ prabhuḥ /
oṣadhyaḥ phalapākātāḥ kṣaṇasaptavaśāstu tāḥ // BndP_1,7.143 //
vrīhayaśca yavāścaiva godhūmāścaṇakāstilāḥ /
priyaṃgava udārāste koraduṣṭāḥ savāmakāḥ // BndP_1,7.144 //
māṣā mudgā masūrāstu nīvārāḥ sakulatthakāḥ /
harikāścarakāścaiva gamaḥ saptadaśa smṛtāḥ // BndP_1,7.145 //
ityetā oṣadhīnāṃ tu grāmyāṇāṃ jātayaḥ smṛtāḥ /
śyāmākāścaiva nīvārā jartilāḥ sagavedhukāḥ // BndP_1,7.146 //
kuruviṃdo veṇuyavāstā mātīrkāṭakāḥ smṛtāḥ /
grāmāraṇyāḥ smṛtā hyetā oṣadhyastu caturdaśa // BndP_1,7.147 //
utpannāḥ prathamasyaitā ādau tretāyugasya ha /
aphālakṛṣṭāstāḥ sarvā grāmyāraṇyaścaturddaśa // BndP_1,7.148 //
vṛkṣagulmalatāvallyo vīrudhastṛṇajātayaḥ /
mūlaiḥ phalaiśca rohaiścagṛhṇanpuṣṭāśca yatphalam // BndP_1,7.149 //
pṛthvī dugdhā tu bījāni yāni pūrvaṃ svayaṃbhuvā /
ṛtupuṣpaphalāstā vai oṣadhyo jajñire tviha // BndP_1,7.150 //
yadā prasṛṣṭā oṣadhyo na prathaṃtīha yāḥ punaḥ /
tatastāsāṃ ca pṛttyarthai vārtopāyaṃ cakāra ha // BndP_1,7.151 //
tāsāṃ svayaṃbhūrbhagavān hastasiddhiṃ svakarmajām /
tataḥ prabhṛti cauṣadhyaḥ kṛṣṭapacyāstu jajñire // BndP_1,7.152 //
saṃsiddhakāyo vārtāyāṃ tatastāsāṃ prajāpatiḥ /
maryādāṃ sthāpayāmāsa yayārakṣatparasparam // BndP_1,7.153 //
ye vai parigrahītārastāsāmāsanbalīyasaḥ /
itareṣāṃ kṛtatrāṇān sthāpayāmāsa kṣatriyān // BndP_1,7.154 //
upatiṣṭhaṃti tāvaṃto yāvanto nirmitāstathā /
satyaṃ būta yathābhūtaṃ dhruvaṃ vo brahmaṇāstu tāḥ // BndP_1,7.155 //
ye cānye hyabalāsteṣāṃ saṃrakṣākarmmaṇi sthitāḥ /
krītāni nāśayaṃti sma pṛthivyāṃ te vyavasthitāḥ // BndP_1,7.156 //
vaiśyānityeva tānāhuḥ kīnāśānvṛttisādhakān /
sevaṃtaśca dravaṃtaśca paricaryāsu ye ratāḥ // BndP_1,7.157 //
nistejaso 'lpavīryāśca śūdrāṃstānabravīcca saḥ /
teṣāṃ karmāṇi dharmāṃśca brahmā tu vyadadhātprabhuḥ // BndP_1,7.158 //
saṃsthityāṃ tu kṛtāyāṃ hi yāturvarṇyasya tena vai /
punaḥ prajāstu tā mohāddharmmaṃ taṃ nānvapālayan // BndP_1,7.159 //
varṇadharmaiśca jīvaṃtyo vyaruddhyaṃta parasparam /
brahmā buddhā tu tatsarvaṃ yāthātathyena sa prabhuḥ // BndP_1,7.160 //
kṣatriyāṇāṃ balaṃ daṃḍaṃ yuddhamājīvyamādiśat /
yājanādhyāpane brahmā tathā dānapratigraham // BndP_1,7.161 //
brāhmaṇānāṃ vibhusteṣāṃ karmāṇyetā nyathādiśat /
pāśupālyaṃ ca vāṇijyaṃ kṛṣiṃ caiva viśāṃ dadau // BndP_1,7.162 //
śilpājīvabhṛtāṃ caiva śūdrāṇāṃ vyadadhātpunaḥ /
sāmānyāni ca karmāṇi brahmakṣatraviśāṃ punaḥ // BndP_1,7.163 //
yajanādhyāpane dānaṃ sāmānyānītareṣu ca /
karmājīvaṃ tu vai dattvā teṣāmiha parasparam // BndP_1,7.164 //
teṣāṃ lokāṃtare mūrdhni sthānāni vidadhe punaḥ /
prājāpatyaṃ dvijātīnāṃ smṛtaṃ sthānaṃ kriyāvatām // BndP_1,7.165 //
sthānamaidraṃ kṣatriyāṇāṃ saṃgrāmeṣvapalāyinām /
vaiśyānāṃ mārutaṃ sthānaṃ svasvakarmopajīvinām // BndP_1,7.166 //
gāṃdharvaṃ śūdrajātīnāṃ paricarye ca tiṣṭhatām /
sthānānyetāni varṇānāṃ yogyācāravatāṃ satām // BndP_1,7.167 //
saṃsthityāṃ sukṛtāyāṃ vai cāturvarṇyasya tasya tat /
varṇāstu daṃḍabhayataḥ svesve varṇye vyavasthitāḥ /
tataḥ sthiteṣu varṇeṣu sthāpayāmāsa hyāśramān // BndP_1,7.168 //
gṛhastho brahmacārī ca vānaprastho yatistathā /
āśramāścaturo hyetānpūrvavatsthāpayanprabhuḥ // BndP_1,7.169 //
varṇakarmāṇi ye kecitteṣāmiha caturbhavaḥ /
kṛtakarmma kṛtāvāsā āśramādupabhuñjate // BndP_1,7.170 //
brahmā tānsthāpayāmāsa āśramān bhrāmatāmataḥ /
nirddideśa tatasteṣāṃ brahmā dharmānprabhā ṣate // BndP_1,7.171 //
prasthānāni tu teṣāṃ ca yamānsaniyamāṃstathā /
caturvarṇātmakaḥ pūrvaṃ gṛhasthasyāśramaḥ sthitaḥ // BndP_1,7.172 //
trayāṇā māśramāṇāṃ ca vṛttiyonīti caiva hi /
yathākramaṃ ca vakṣyāmi vrataiśca niyamaistathā // BndP_1,7.173 //
dārāgnayaścātithaya iṣṭāḥ śrāddhakriyāḥ prajāḥ /
ityeṣa vai gṛhasthasya samāsāddharmasaṃgrahaḥ // BndP_1,7.174 //
ḍhaṃḍī ca mekhalī caiva adhaḥśāyī tathājinī /
guruśuśrūṣaṇaṃ bhaikṣyaṃvidyārthī brahmacāriṇaḥ // BndP_1,7.175 //
cīrapatrājināni syurvanamūlaphalauṣadhaiḥ /
ubhe saṃdhye vagāhaśca homaścāraṇyavāsinām // BndP_1,7.176 //
vipannamusale bhaikṣyamāsteyaṃ śaucameva ca /
apramādo 'vyavāyaśca dayā bhūteṣu ca kṣamā // BndP_1,7.177 //
śravaṇaṃ guruśuśrūṣā satyaṃ ca daśamaṃ smṛtam /
daśalakṣaṇako hyeṣa dharmaḥ proktaḥ svayaṃbhūvā // BndP_1,7.178 //
bhikṣorvratāni paṃcātra bhaikṣyavedavratāni ca /
teṣāṃ sthānānyaśuṣmiṃ ca saṃsthitānā macaṣṭa saḥ // BndP_1,7.179 //
aṣṭāśītisahasrāṇi ṛṣīṇāmūrdhvaretasām /
smṛtaṃ teṣāṃ tu yat sthānaṃ tadeva guruvāsinām // BndP_1,7.180 //
saptarṣīṇā tu yatsthānaṃ smṛtaṃ tadvai vanaukasām /
prājāpatyaṃ gṛhasthānāṃ nyāsināṃ brahmaṇaḥkṣayam // BndP_1,7.181 //
yogināmakṛtaṃ sthānaṃ tānājitbā na vidyate /
sthānānyāśramiṇastāni brahmasthānasthitāni tu // BndP_1,7.182 //
catvāra eva paṃthāno devayānāni nirmitāḥ /
paṃthānaḥ pitṛyānāstu samṛtāścatvāra eva te // BndP_1,7.183 //
brahmaṇāṃ lokatantreṇa ādye manvantare purā /
paṃthāno devayānā ye teṣāṃ dvāraṃ raṃviḥ smṛtaḥ /
tathaiva pitṛyānānāṃ candramā dvāramucyate // BndP_1,7.184 //
evaṃ varṇāśramāṇāṃ ca pravibhāge kṛte tadā /
yadā prajā nā varddhaṃta varṇadharmasamāsikāḥ // BndP_1,7.185 //
tato 'nyāṃ mānasīṃ svāṃ vai tretāmadhye 'sṛjatprajāḥ /
ātmanastu śarīrebhyastulyāścaivātmanā tu tāḥ // BndP_1,7.186 //
tasmistretāyuge tvādye madhyaṃ prāpte krameṇa tu /
tato 'nyāṃ mānasīṃ so 'tha prajāḥ sraṣṭuṃ pracakrame // BndP_1,7.187 //
tataḥ sattvarajodriktāḥ prajāḥ sahyasṛjatprabhuḥ /
dharmārthakāmamokṣāṇāṃ vārttānāṃ sādhakāśca yāḥ // BndP_1,7.188 //
devāśca pitaraścaiva ṛṣayo manavastathā /
yugānurūpā dharmeṇa yairimā varddhitāḥ prajāḥ // BndP_1,7.189 //
upasthite tadā tasmin sṛṣṭivarge svayaṃbhuvaḥ /
abhidhyāya prajā brahmā nānāvīryāḥ svamānasīḥ // BndP_1,7.190 //
pūrvoktā yā mayā tubhyaṃ janānīkaṃ samāśritāḥ /
kalpe 'tīte purāṇyāsīddevādyāstu prajā iha // BndP_1,7.191 //
dhyāyatastasya tānīha saṃbhūtyarthamupastitāḥ /
manvaṃtarakrameṇeha kaniṣṭhāḥ prathamena tāḥ // BndP_1,7.192 //
khyātāstu vaṃśyairetaistu pūrvaṃ yairiha bhāvitāḥ /
kuśalākuśalaiḥ kaṃdairakṣīṇaistaistadā yutāḥ // BndP_1,7.193 //
tatkarmaphaladoṣeṇa hyupabādhāḥ prajajñire /
devāsurapitṝṃścaiva yakṣairgandharvamānuṣaiḥ // BndP_1,7.194 //
rākṣasaistu piśācaistaiḥ paśupakṣisarīsṛpaiḥ /
vṛkṣanārakakīṭādyaistaistaiḥ sarvairupasthitāḥ /
āhārārthaṃ prajānāṃ vai vidātmāno vinirmame // BndP_1,7.195 //

iti śrībrahmāṃḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṃgapāde lokajñāna varṇanaṃ nāma saptamo 'dhyāyaḥ





_____________________________________________________________


sūta uvāca
tatobhidhyāyatastasya mānasyo jajñire prajāḥ /
taccharīrasamutpannaiḥ kāryaistaiḥ kāraṇaiḥ saha // BndP_1,8.1 //
kṣetrajñāḥ samavarttanta kṣetrasyaitasya dhīmataḥ /
tato devāsurapitṝnmanuṣyāṃśca catuṣṛyam // BndP_1,8.2 //
sisṛkṣurayutātāni sa cātmānamayūyujat /
yuktātmanastatastasya tamomātrāsamudbhavaḥ // BndP_1,8.3 //
tadābhidhyāyataḥ sargaṃ prayatno 'bhūtprajāpateḥ /
tato 'sya jagha nātpūrvamasurā jajñira sutāḥ // BndP_1,8.4 //
asuḥ prāṇaḥ smṛto vijñaistajjanmānastato 'surāḥ /
sṛṣṭā yayā surāstanvā tāṃ tanuṃ sa vyapohata // BndP_1,8.5 //
sāpaviddhā tanustena sadyo rātrirajāyata /
sā tamobahulā yasmāttato rātristriyāmikā // BndP_1,8.6 //
āvṛtāstamasā rātrau prajā stasmātsvayaṃ punaḥ /
sṛṣṭvāsurāṃstataḥ so 'tha tanumanyāmapadyata // BndP_1,8.7 //
avyaktāṃ sattvabahulāṃ tatastāṃ so 'bhyayuñjata /
tatastāṃ yuñja mānasya priyamāsītprabhoḥ kila // BndP_1,8.8 //
tato mukhātsamutpannā dīvyatastasya devatāḥ /
yato 'sya dīvyato jātāstena devāḥ prakīrttitāḥ // BndP_1,8.9 //
dhāturdivyeti yaḥ proktaḥ krīḍāyāṃ sa vibhāvyate /
tasmāttanvāstu divyāyā jajñire tena devatāḥ // BndP_1,8.10 //
devān sṛṣṭvā tataḥ so 'tha tanuṃ divyāmapohata /
utsṛṣṭā sā tanustena ahaḥ samabhavattadā // BndP_1,8.11 //
tasmādahaḥkarmayuktā devatāḥ samupāsate /
devānsṛṣṭvā tataḥ so 'tha tanumanyāmapadyata // BndP_1,8.12 //
sattvamātrātmikāmeva tato 'nyāmabhyayuṅkta vai /
piteva manyamānastānputrānpradhyāya sa prabhuḥ // BndP_1,8.13 //
pitaro hyabhavaṃstasyā sadhye rātryahayoḥ pṛthak /
tasmātte pitaro devāḥ pitṛtvaṃ teṣu tatsmṛtam // BndP_1,8.14 //
yayāsṛṣṭāstu pitarastāṃ tanuṃ sa vyapohata /
sāpaviddhā tanustena sadyaḥ saṃdhyā vyajāyata // BndP_1,8.15 //
tasmādahardevatānāṃ rātriryā sā'surī smṛtā /
tayormadhye tu vai paitrī yā tanuḥ sā garīyasī // BndP_1,8.16 //
tasmāddevāsurāścaiva ṛṣayo mānavāstathā /
yuktāstanumupāsaṃte uṣāvyuṣṭyoryadantaram // BndP_1,8.17 //
tasmādrātryahayoḥ saṃdhimupāsaṃte tathā dvijāḥ /
tato 'nyasyāṃ punarbrahmā svatanvāmupapadyata // BndP_1,8.18 //
rajomātrātmikā yā tu manasā so 'sṛjatprabhuḥ /
manasā tu sutāstasya prajanājjajñire prajāḥ // BndP_1,8.19 //
mananācca manuṣayāste prajanātprathitāḥ prajāḥ /
sṛṣṭvā punaḥ prajāḥ so 'tha svāṃ tanuṃ sa vyapohata // BndP_1,8.20 //
sāpaviddhā tanustena jyotsnā sadyastvajāyata /
tasmādbhavanti saṃhṛṣṭā jyotsnāyā udbhave prajāḥ // BndP_1,8.21 //
ityetāstanavastena hyapaviddhā mahātmanā /
sadyo rātryahanī caivasaṃdhyā jyotsnā ca jajñire // BndP_1,8.22 //
jyotsnā saṃdhyāhanī caiva sattvamātrātmakaṃ trayam /
tamomātrātmikā rātriḥ sā vai tasmānniyāmikā // BndP_1,8.23 //
tasmāddevā divyatanvā tuṣṭyā sṛṣṭā sukhāttu vai /
yasmātteṣāṃ divā janma balinastena te divā // BndP_1,8.24 //
tanvā yadasurānratryā jaghanādasṛjatprabhuḥ /
prāṇebhyo rātrijanmāno hyajeyā niśi tena te // BndP_1,8.25 //
etānyeva bhaviṣyāṇāṃ devānāmasuraiḥ saha /
pitṝṇāṃ mānuṣāṇāṃ ca atītānā gateṣu vai // BndP_1,8.26 //
manvantareṣu sarveṣu nimittāni bhavanti hi /
jyotsnā rātryahanī saṃdhyā catvāryetāni tāni vā // BndP_1,8.27 //
bhānti yasmāttato bhāti bhāśabdo vyāptidīptiṣu /
aṃbhāṃsyetāni sṛṣṭvā tu devadānavamānuṣān // BndP_1,8.28 //
pitṝṃścaiva tathā cānyānvividhānvya sṛjatprajāḥ /
tāmutsṛjya tato cyotsnāṃ tato 'nyāṃ prāpya sa prabhuḥ // BndP_1,8.29 //
mūrttiṃ rajastamodriktāṃ tatastāṃ so 'bhyayuñjata /
tato 'nyāḥ soṃ'dhakāre ca kṣudhāviṣṭāḥ prajāḥ sṛjan // BndP_1,8.30 //
tāḥ sṛṣṭāstu kṣudhāviṣṭā ambhāṃsyādātumudyatāḥ /
ambhāṃsyetāni rakṣāma uktavantastu teṣu ye // BndP_1,8.31 //
rākṣasāste smṛtāstasmātkṣudhātmāno niśācarāḥ /
ye 'bruvan kṣiṇumo 'mbhāṃsi teṣāṃ tdṛṣṭāḥ parasparam // BndP_1,8.32 //
tena te karmaṇā yakṣā guhyakāḥ krūrakarmiṇaḥ /
rakṣeti pālane cāpi dhātureṣa vibhāvyate // BndP_1,8.33 //
ya eṣa kṣītidhāturvai kṣapaṇe sa nirucyate /
rakṣaṇādrakṣa ityuktaṃ kṣapaṇādyakṣa ucyata // BndP_1,8.34 //
tāndṛṣṭvā tvapriyeṇāsya keśāḥ śīrṇāśca dhīmataḥ /
te śīrṇā vyutthitā hyūrddhamāro hantaḥ punaḥ punaḥ // BndP_1,8.35 //
hīnā ye śiraso bālāḥ pannāścaivāpasarpiṇaḥ /
bālātmanā smṛtā vyālā hīnatvādahayaḥ smṛtāḥ // BndP_1,8.36 //
pannatvātpannagāścāpi vyapasarpācca sarppatā /
teṣāṃ layaḥ pṛthivyāṃ yaḥ sūryācandramasau ghanāḥ // BndP_1,8.37 //
tasya krodhodbhavo yo 'sāvagnigarbhaḥ sudāruṇaḥ /
sa tānsarppān sahotpannānāviveśa viṣātmakaḥ // BndP_1,8.38 //
sarppānsṛṣṭvā tataḥ krodhāt krodhātmāno vinirmitāḥ /
varṇena kapiśenogrāste bhūtāḥ piśitāśanāḥ // BndP_1,8.39 //
bhūtatvātte ramṛtā bhūtāḥ piśācā piśitāśanāt /
gāyato gāṃ tatastasya gandharvā jajñire sutāḥ // BndP_1,8.40 //
dhayeti dhātuḥ kavibhiḥ pānārthe paripaṭhyate /
pibato jajñire vācaṃ gandharvāstena te smṛtāḥ // BndP_1,8.41 //
aṣṭāsvetāsu sṛṣṭāsu devayoniṣu sa prabhuḥ /
chandataścaiva chandāsi vayāṃsi vayasāsṛjat // BndP_1,8.42 //
pakṣiṇastu sa sṛṣṭvā vai tataḥ paśugaṇānsṛjan /
mukhatojāḥ sṛjanso 'tha vakṣasaścāpyavīḥ sṛjan // BndP_1,8.43 //
gāvaścaivodarādbrahmā pāśvībhyāṃ ca vinirmame /
pādato 'śvānsamātaṅgān rāsabhān gavayānmṛgān // BndP_1,8.44 //
uṣṭrāṃścaiva varāhāṃśca śuno 'nyāṃścaiva jātayaḥ /
oṣadhyaḥ phala mūlinyo romabhyastasya jajñire // BndP_1,8.45 //
evaṃ pañcauṣadhīḥ sṛṣṭvā vyayuñjatso 'dhvareṣu vai /
asya tvādau tu kalpasya tretāyugamukhepurā // BndP_1,8.46 //
gaurajaḥ puruṣo 'thāviraśvāśvataragardabhāḥ /
ete grāmyāḥ samṛtāḥ sapta āraṇyāḥ sapta cāpare // BndP_1,8.47 //
śvāpado dvīpino hastī vānaraḥ pakṣipañcamaḥ /
audakāḥ paśavaḥ ṣaṣṭhāḥ saptamāstu sarīsṛpāḥ // BndP_1,8.48 //
mahiṣā gavayoṣṭrāśca dvikhurāḥ śarabho dviṣaḥ /
markaṭaḥ saptamo hyeṣāṃ cāraṇyāḥ paśavastu te // BndP_1,8.49 //
gāyatrīṃ ca ṛcaṃ caiva trivṛtsatomarathantare /
agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt // BndP_1,8.50 //
yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā /
bṛhatsāma tathoktaṃ ca dakṣiṇātso 'sṛjanmukhāt // BndP_1,8.51 //
sāmāni jagatīṃ caiva stomaṃ saptadaśaṃ tathā /
vairūpyamatirātraṃ ca paścimātso 'sṛjanmakhāt // BndP_1,8.52 //
ekaviṃśamatharvāṇamāptoryāmaṃ tathaiva ca /
anuṣṭubhaṃ savairājaṃ caturthādasṛjanmukhāt // BndP_1,8.53 //
vidyuto 'śanimeghāṃśva rohitedradhanūṃṣi ca /
sṛṣṭvāsau bhagavāndevaḥ parjanyamitiviśrutam // BndP_1,8.54 //
ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye /
uccāvacāni bhūtāni gātrebhyastasya jajñire // BndP_1,8.55 //
brahmaṇāstu prajāsargaṃ sṛjato hi prajāpateḥ /
sṛṣṭvā catuṣṭayaṃ pūrvaṃ devarṣipitṛmānavān // BndP_1,8.56 //
tato 'sṛjata bhūtāni carāṇi sthāvarāṇi ca /
sṛṣṭvā yakṣapiśācāṃśca gandharvapsarasastadā // BndP_1,8.57 //
narakinnararakṣāṃsi vayaḥpaśumṛgoragān /
avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam // BndP_1,8.58 //
teṣāṃ ye yāni karmāṇi prāk sṛṣṭāni prapedire /
tānyeva pratipadyante sṛjyamānāḥ punaḥpunaḥ // BndP_1,8.59 //
hiṃsrāhiṃsre sṛjan krūre dharmādharmāvṛtānṛte /
tadbhāvitāḥ prapadyante tasmāttattasya rocate // BndP_1,8.60 //
mahābhūteṣu nānātvamindriyārteṣu mūrtiṣu /
viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhātsvayam // BndP_1,8.61 //
kecitpuruṣakāraṃ tu prāhuḥ karma ca mānavāḥ /
daivamityapare viprāḥ svabhāvaṃ bhūtacintakāḥ // BndP_1,8.62 //
pauruṣaṃ karma daivaṃ ca phalavṛttisvabhāvataḥ /
na caiva tu pṛthagbhāvamadhikena tato viduḥ // BndP_1,8.63 //
etadevaṃ ca naivaṃ ca na cobhe nānubhe na ca /
svakarmaviṣayaṃ brūyuḥ sattvasthāḥ samadarśinaḥ // BndP_1,8.64 //
nānārūpaṃ ca bhūtānāṃ kṛtānāṃ ca prapañcanam /
vedaśabdebhya evādau nirmame sa maheśvaraḥ // BndP_1,8.65 //
ārṣāṇi caiva nāmāni yāśca deveṣu dṛṣṭayaḥ /
śarvaryante prasūtānāṃ punastebhyo dadhātyajaḥ // BndP_1,8.66 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde mānasasṛṣṭivarṇanaṃ nāmāṣṭamo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
rudraṃ dharmaṃ manaścaiva ruciṃ caivākṛtiṃ tathā /
pañca kartṝn hi sa tadā manasā vyasṛjatprabhuḥ // BndP_1,9.1 //
ete mahābhujāḥ sarve prajānāṃ sthitihetavaḥ /
auṣadhīḥ pratisaṃdhatte rudraḥ kṣīṇaḥ punaḥ punaḥ // BndP_1,9.2 //
prāptauṣadhiphalairdevaḥ samyagiṣṭaḥ phalārthibhiḥ /
tribhireva kapālaistu tryaṃbakairoṣadhīkṣaye // BndP_1,9.3 //
ijyate munibhiryasmāttasmātttryaṃbaka ucyate /
gāyatrīṃ caiva triṣṭup ca jagatī caiva tāḥ smṛtāḥ // BndP_1,9.4 //
aṃbikānāṃ mayā proktā yonayaḥ svanaspateḥ /
tābhirekatvabhūtā bhistrividhābhiḥ svavīryataḥ // BndP_1,9.5 //
trisādhanaḥ puroḍāśastrikapālastataḥ smṛtaḥ /
tryaṃbakaḥ sa puroḍāśasteneha tryaṃbakaḥsmṛtaḥ // BndP_1,9.6 //
dhatte dharmaḥ prajāḥ sarvā mano jñānakaraṃ smṛtam /
ākṛtiḥ suruce rūpaṃ ruciḥ śraddhākaraḥ smṛtaḥ // BndP_1,9.7 //
evamete prajāpālāḥ prajānāṃ sthitihetavaḥ /
athāsya sṛjataḥ sargaṃ prajānāṃ parivṛddhaye // BndP_1,9.8 //
na vyavarddhata tāḥ sṛṣṭāḥ prajāḥ kenāpi hetunā /
tataḥ sa vidadhe buddhimarthaniścayagā minīm // BndP_1,9.9 //
athātmani samadrākṣīttamomātrāṃ tu cāriṇīm /
rajaḥ sattvaṃ parityajya vartamānāṃ svakarmataḥ // BndP_1,9.10 //
tataḥ sa tena dukhenaśucaṃ cakre jagatpatiḥ /
tamaśca vyanudatpaścād rajasātu samāvṛṇot // BndP_1,9.11 //
tattamaḥ pratinuttaṃ vai mithunaṃ saṃprasūyata /
adharmācaraṇā ttasya hiṃsā śoko vyajāyata // BndP_1,9.12 //
tatastasminsamudbhūte mithune varaṇātmake /
tataḥ sa bhagavānāsīt prītaścaitaṃ hi śiśriye // BndP_1,9.13 //
evaṃ prītātmanastasya svadehārddhādviniḥsṛtā /
nārī paramakalyāṇī sarvabhūtamanoharā // BndP_1,9.14 //
sā hi kāmātmanā sṛṣṭā prakṛteḥ sā surūpiṇī /
śatarūpeti sā proktā sā proktaiva punaḥ punaḥ // BndP_1,9.15 //
tataḥ prajāḥ samudbhūtā yathā proktā mayā purā /
prakriyāyāṃ yathā tubhyaṃ tretāmadhye mahātmanaḥ // BndP_1,9.16 //
yadā prajāstu tāḥ sṛṣṭā na vyavaddhata dhīmataḥ /
tato 'nyānmānasānputrānātmanaḥ sadṛśo 'sṛjata // BndP_1,9.17 //
bhṛgvaṅgiromarīcīṃśca pulastyaṃ pulahaṃ kratum /
dakṣamatriṃ vasiṣṭhaṃ ca nirmame mānasānsutān // BndP_1,9.18 //
nava brahmāṇa ityete purāṇe niścayaṃ gatāḥ /
brahmā yatātmakānāṃ tu sarveṣāmātmayoninām // BndP_1,9.19 //
tato 'sṛjatpunarbrahmā dharmaṃ bhūtasukhāvaham /
prajāpatiṃ ruciṃ caiva pūrveṣāmeva pūrvajau // BndP_1,9.20 //
buddhitaḥ sasṛje dharmaṃ sarvabhūtasukhāvaham /
manasastu rucirnāma jajñe jo 'vyaktajanmanaḥ // BndP_1,9.21 //
bhṛgustu tdṛdayājjajñe ṛṣiḥ sālalayoninaḥ /
prāṇāddakṣaṃ sṛjanbrahmā cakṣurbhyāṃ tu marīcinam // BndP_1,9.22 //
abhimānātmakaṃ rudraṃ nirmame nīlalohitam /
śirasoṃgirasaṃ caiva śrotrādatriṃ tathaiva ca // BndP_1,9.23 //
pulastyaṃ ca tathodānādvyānācca pulahaṃ punaḥ /
samānajo vasiṣṭhaśca hyapānānnirmame kratum // BndP_1,9.24 //
ityete brahmaṇaḥ putrāḥ prajādau dvādaśa smṛtāḥ /
dharmasteṣāṃ prathamajo devatānāṃ smṛtastu vai // BndP_1,9.25 //
bhṛgvādayastu ye sṛṣṭāste vai brahmarṣayaḥ smṛtāḥ /
gṛhamedhipurāṇāste dharmastaiḥ prāk pravarttitaḥ // BndP_1,9.26 //
dvādaśaite prasūyante prajāḥ kalpe punaḥ punaḥ /
teṣāṃ dvādaśa te vaṃśā divyā devaguṇānvitāḥ // BndP_1,9.27 //
kriyāvantaḥ prajāvanto maharṣibhiralaṅkṛtāḥ /
yadā tairiha sṛṣṭaistu dharmmādyaiśca maharṣibhiḥ // BndP_1,9.28 //
sṛjyamānāḥ prajāścaiva na vyavarddhanta dhīmataḥ /
tamomātrāvṛtaḥ so 'bhūcchokapratihataśca vai // BndP_1,9.29 //
yathā'vṛtaḥ sa vai brahmā tamomātrā tu sā punaḥ /
putrāṇāṃ ca tamomātrā aparā niḥsṛtābhavat // BndP_1,9.30 //
pratisrotātmako 'dharmo hiṃsā caivāśubhātmikā /
tataḥ pratihate tasya pratīte varaṇātmake // BndP_1,9.31 //
svāṃ tanuṃ sa tadā brahmā samapohata bhāsvarām /
dvidhā kṛtvā svakaṃ dehamarddhena puruṣo 'bhavat // BndP_1,9.32 //
ardhena nārī sā tasya śatarūpā vyajāyata /
prakṛtirbhūtadhātrī sā kāmādvai sṛjataḥ prabhoḥ // BndP_1,9.33 //
sā divaṃ pṛthivīṃ caiva mahimnā vyāpya susthitā /
brahmāṇaḥ sā tanuḥ pūrvā divamāvṛtya tiṣṭataḥ // BndP_1,9.34 //
yā tvarddhā sṛjyate nārī śatarūpā vyajāyata /
sā devī niyutaṃ taptvā tapaḥ parama duścaram // BndP_1,9.35 //
bharttāraṃ dīptayaśasaṃ puruṣaṃ pratyapadyata /
sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate // BndP_1,9.36 //
tasyaikasaptatiyugaṃ manvantaramihocyate /
labdhvā tu puruṣaḥ patnīṃ śatarūpāmayonijām // BndP_1,9.37 //
tayā sa ramate sārddhaṃ tasmātsā ratirucyate /
prathamaḥ saṃprayogaḥ sa kalpādau samavarttata // BndP_1,9.38 //
virājamasṛjadbrahmā so 'bhavatpuruṣo virāṭ /
samrāṭ saśatarūpastu vairājastu manuḥ smṛtaḥ // BndP_1,9.39 //
sa vairājaḥ prajāsargaṃ sasarja puruṣo manuḥ /
vairājātpuruṣādvīrau śatarūpā vyajāyata // BndP_1,9.40 //
priyavratottānapādau putrau putravatāṃ varau /
kanye dve sumahābhāge yābhyāṃ jātā imāḥ prajāḥ // BndP_1,9.41 //
devī nāmnā tathākūliḥ prasūtiścaiva te śubhe /
svāyaṃbhuvaḥ prasūtiṃ tu dakṣāya vyasṛjatprabhuḥ // BndP_1,9.42 //
ruceḥ prajāpateścaiva ākūtiṃ pratya pādayat /
ākūtyāṃ mithunaṃ jajñe mānasasya ruceḥ śubham // BndP_1,9.43 //
yajñaśca dakṣiṇā caiva yamalau tau babhūvatuḥ /
yajñasya dakṣiṇāyāṃ ca putrā dvādaśa jajñire // BndP_1,9.44 //
yāmā iti samākhyātā devāḥ svāyaṃbhuvetare /
yamasya putrā yajñasya tasmādyāmāstu te smṛtāḥ // BndP_1,9.45 //
ajitāścaiva śukrāśca dvau gaṇau brahmaṇaḥ smṛtau /
yāmāḥ pūrvaṃ parikrāntā yeṣāṃ saṃjñā divaukasaḥ // BndP_1,9.46 //
svāyaṃbhūva sutāyāṃ tu prasūtyāṃ lokamātaraḥ /
tasyāṃ kanyāścaturviṃśaddakṣastvajanayatprabhuḥ // BndP_1,9.47 //
sarvāstāśca mahābhāgāḥ sarvāḥ kamalalocanāḥ /
yogapatnyaśca tāḥ sarvāḥ sarvāstā yogamātaraḥ // BndP_1,9.48 //
sarvāśca brahmavādinyaḥ sarvā viśvasya mātaraḥ /
śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā tathā kriyā // BndP_1,9.49 //
buddhirlajjā vasuḥ śāntiḥ siddhiḥ kīrttistrayodaśa /
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ // BndP_1,9.50 //
dvārāṇyetāni caivāsya vihitāni svayaṃbhuvā /
yānyāḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ // BndP_1,9.51 //
satī khyātiśca saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā /
sannatiścānasūyā ca ūrjā svāhā svadhā tathā // BndP_1,9.52 //
tāstadā pratyagṛhṇanta punaranye mahārṣayaḥ /
rudro bhṛgurmarīciśca aṅgirāḥ pulahaḥ kratuḥ // BndP_1,9.53 //
pulastyo 'trirvasiṣṭhaśca pitaro 'gristathaiva ca /
satīṃ bhavāya prāyacchatkhyātiṃ ca bhṛgave tathā // BndP_1,9.54 //
marīcaye tu saṃbhūtiṃ smṛtimaṅgirase dadau /
prītiṃ caiva pulastyāya kṣamāṃ vai pulahāya ca // BndP_1,9.55 //
kratave saṃtatiṃ nāma anasūyāṃ tathātraye /
ūrjāṃ dadau vasiṣṭhāya svāhāṃ caivāgnaye dadau // BndP_1,9.56 //
svadhāṃ caiva pitṛbhyastu tāsvapatyāni me śṛṇu /
etāḥ sarvā mahābhāgāḥ prajāstvanusṛtāḥ sthitāḥ // BndP_1,9.57 //
manvantareṣu sarveṣu yāvadābhūtasaṃplavam /
śraddhā kāmaṃ prajajñe 'tha darpo lakṣmī sutaḥ smṛtaḥ // BndP_1,9.58 //
dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa ucyate /
puṣṭyā lābhaḥ sutaścāpi medhāputraḥ śrutastathā // BndP_1,9.59 //
kriyāyāstanayau proktau damaśca śama eva ca /
buddherbodhaḥ sutaścāpi apramādaśca tāvubhau // BndP_1,9.60 //
lajjāyā vinayaḥ putro vyavasāyo vasoḥ sutaḥ /
kṣemaḥ śānteḥ sutaścāpi sukhaṃ siddhervyajāyata // BndP_1,9.61 //
yaśaḥ kīrteḥ sutaścāpi ityete dharmasūnavaḥ /
kāmasya tu suto harṣo devyāṃ siddhyāṃ vyajāyata // BndP_1,9.62 //
ityeṣa vai sukhodarkaḥ sargo dharmasya sāttvikaḥ /
jajñe hiṃsā tvadharmādvai nikṛtiṃ cānṛtaṃ ca te // BndP_1,9.63 //
nikṛtyanṛtayorjajña bhayaṃ naraka eva ca /
māyā ca vedanā cāpi mithunadvayametayoḥ // BndP_1,9.64 //
mayājjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam /
vedanāyāṃ tataścāpi jejña duḥkhaṃ tu rauravāt // BndP_1,9.65 //
mṛtyorvyādhirjarāśokakrodhāsūyā vijajñire /
duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ // BndP_1,9.66 //
teṣāṃ bhāryāsti putro vā sarve hyanidhanāḥ smṛtāḥ /
ityeṣa tāmasaḥ sargo jajñe dharmaniyā makaḥ // BndP_1,9.67 //
prajāḥ sṛceti vyādiṣṭo brahmaṇā nīlalohitaḥ /
so 'bhidhyāya satīṃ bhāryāṃ nirmame cātmasaṃbhavān // BndP_1,9.68 //
nādhikānna ca hīnāstānmānasānātmanā samān /
sahasraṃ ca sahasrāṇāmasṛjatkṛttivāsasaḥ // BndP_1,9.69 //
tulyānevātmanā sarvān rūpatejobala śrutaiḥ /
piṅgalānsaniṣaṅgāṃśca kapardī nīlalohitān // BndP_1,9.70 //
viśikhānhīnakeśāṃśca dṛṣṭighnāstānkapālinaḥ /
mahārūpānvirūpāṃśca viśvarūpāśca rūpiṇaḥ // BndP_1,9.71 //
rathino varmiṇaścaiva dhanvino 'tha varūthinaḥ /
sahasraśatabāhūṃśca divyabhaumāntarikṣagān // BndP_1,9.72 //
sthūla śīrṣānaṣṭadaṃṣṭrān dvijihvāṃstu trilocanān /
annādānpiśitādāṃśca ājyapānsomapostathā // BndP_1,9.73 //
atimeḍhrograkāyāṃśca śitikaṇṭhogramanyukān /
saniṣaṅgatanutrāṃśca dhanvino hyasicarmiṇaḥ // BndP_1,9.74 //
āsīnān dhāvataścāpi jṛṃbhataścāpyadhiṣṭhitān /
adhīyānāśca japato yuñjato dhyāyatastathā // BndP_1,9.75 //
jvalato varṣataścaiva dyotamānānpradhūpitān /
buddhānbuddhatamāṃścaiva brahmasvān brahmadarśinaḥ // BndP_1,9.76 //
nīlagrīvānsahasrākṣān sarvāṃścaiva kṣamācarān /
adṛśyānsarvabhūtānāṃ mahāyogānmahaujasaḥ // BndP_1,9.77 //
rudato dravataścaiva evaṃ yuktānsahasraśaḥ /
ayātayāmān sṛjataṃ rudrametānsurottamān // BndP_1,9.78 //
dṛṣṭvā brahmābravīdenaṃ māsrākṣīrīdṛśīḥ prajāḥ /
na sraṣṭavyātmana stalyā prajā naivādhikā tathā // BndP_1,9.79 //
anyāḥ sṛjasva bhadraṃ te prajāstvaṃ mṛtyusaṃyutāḥ /
nārabhante hi karmāṇi prajā vigatamṛtyavaḥ // BndP_1,9.80 //
evasukto 'bravīdenaṃ nāhaṃ mṛtyujarānvitāḥ /
prajāḥ srakṣyāmi bhadraṃ te sthito 'haṃ tvaṃ sṛja prabho // BndP_1,9.81 //
ete ye vai mayā sṛṣṭā virūpā nīlalohitāḥ /
sahasraṃ hi sahasrāṇāmātmano mama niḥsṛtāḥ // BndP_1,9.82 //
ete devā bhaviṣyanti rudrā nāma mahābalāḥ /
pṛthivyāmantarikṣe ca rudrāṇyastāḥ pariśrutāḥ // BndP_1,9.83 //
śatarudre samāmnātā bhaviṣyantīha yajñiyāḥ /
yajñabhājo bhaviṣyanti sarve devagaṇaiḥ saha // BndP_1,9.84 //
manvantareṣu ye devā bhaviṣyantīha chandajāḥ /
taiḥ sārddhamijyamānāste sthāsyantīhāyugakṣayāt // BndP_1,9.85 //
evamuktastato brahmā mahādevena sa prabhuḥ /
pratyuvāca tathā bhīmaṃ tdṛṣyamāṇaḥ prajāpatiḥ // BndP_1,9.86 //
evaṃ bhavatu bhadraṃ te yathā te vyātdṛtaṃ prabho /
brahmaṇā samanu jñāte tataḥ sarvamabhūtkila // BndP_1,9.87 //
tataḥ prabhṛti devaḥ sa na prāsūyata vai prajāḥ /
ūrdhvaretāḥ sthitaḥ sthāṇuryāvadābhūtasaṃplavam // BndP_1,9.88 //
yasmātproktaṃ sthito 'smīti tasmātsthāṇurbudhaiḥ smṛtaḥ /
jñānaṃ tapaśca satyaṃ ca hyaiśvaryaṃ dharma eva ca // BndP_1,9.89 //
vairāgyamātmasaṃbodhaḥ kṛtsnānyetāni śaṅkare /
sarvāndevānṛṣīṃścaiva sametānasuraiḥ saha // BndP_1,9.90 //
atyeti tejasā devo mahādevastataḥ smṛtaḥ /
atyeti devā naiśvaryādvalena ca mahāsurān // BndP_1,9.91 //
jñānena ca munīnsarvānyogādbhūtāni sarvaśaḥ /
evameva mahādevaḥ sarvadevanamaskṛtaḥ /
prajāmanu dyāmāṃ sṛṣṭvā sargādupararāma ha // BndP_1,9.92 //

iti śrī brahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde rudraprasavavarṇanaṃ nāma navamo 'dhyāyaḥ


_____________________________________________________________


ṛṣiruvāca
asminkalpe tvayā noktaḥ prādurbhāvo mahātmanaḥ /
mahādevasya rudrasya sādhakairṛṣibhiḥ saha // BndP_1,10.1 //
sūta uvāca
utpattirādisargasya mayā proktā samāsataḥ /
vistareṇa pravakṣyāmi nāmāni tanubhiḥ saha // BndP_1,10.2 //
patnīṣu janayāmāsa mahādevaḥ sutānbahūna /
kalpeṣvanyeṣvatīteṣu hyasminkalpe tu tāñśṛṇu // BndP_1,10.3 //
kalpādāvātmanastulyaṃ sutamadhyāyata prabhuḥ /
prādurā sīttatoṅke 'sya kumāro nīlalohitaḥ // BndP_1,10.4 //
ruroda susvaraṃ ghoraṃ nirdahanniva tejasā /
dṛṣṭvā rudantaṃ sahasā kumāraṃ nīlalohitam // BndP_1,10.5 //
kiṃ rodiṣi kumāreti brahmā taṃ pratyabhāṣata /
so 'bravīddehi me nāma prathamaṃ tvaṃ pitāmaha // BndP_1,10.6 //
rudrastvaṃ deva nāmāsi sa ityukto 'rudatpunaḥ /
kiṃ rodiṣi kumāreti brahmā taṃ pratyabhāṣata // BndP_1,10.7 //
nāma dehi dvitīyaṃ me ityuvāca svayaṃbhuvam /
bhavastvaṃ devanāmnāsi ityuktaḥ so 'rudatpunaḥ // BndP_1,10.8 //
kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha /
tṛtīyaṃ dehi me nāma ityuktaḥ so 'bravītpunaḥ // BndP_1,10.9 //
śarvastvaṃ deva nāmnāsi ityuktaḥ so 'rudatpunaḥ /
kiṃ rodiṣīti taṃ brahmā rudantaṃ pratyuvāca ha // BndP_1,10.10 //
caturtha dehi me nāma ityuktaḥ so 'bravītpunaḥ /
īśāno devanāmnāsi ityuktaḥ so 'rudatpunaḥ // BndP_1,10.11 //
kiṃ rodiṣīti taṃ brahmā rudantaṃ punarabravīt /
pañcamaṃ nāma dehīti pratyuvāca svayaṃbhuvam // BndP_1,10.12 //
paśūnāṃ tvaṃ patirdeva ityuktaḥ so 'rudatpunaḥ /
kiṃ rodiṣīti taṃ brahmā rudantaṃ punarabravīt // BndP_1,10.13 //
ṣaṣṭhaṃ vai dehi me nāma ityuktaḥ pratyuvāca tam /
bhīmastvaṃ deva nāmnāsi ityuktaḥ so 'rudatpunaḥ // BndP_1,10.14 //
kiṃ rodiṣīti taṃ brahmā rudantaṃ punarabravīt /
saptamaṃ dehi me nāma ityuktaḥ pratyuvāca ha // BndP_1,10.15 //
ugrastvaṃ deva nāmnāsi ityuktaḥ so 'rudatpunaḥ /
taṃ rudantaṃ kumāraṃ tu mārodīriti so 'bravīt // BndP_1,10.16 //
so 'bravīdaṣṭamaṃ nāma dehi me tvaṃ vibho punaḥ /
tvaṃ mahādevanāmāsi ityukto virarāma ha // BndP_1,10.17 //
labdhvā nāmāni caitāni brahmāṇaṃ nīlalohitaḥ /
provāca nāmnāmeteṣāṃ sthānāni pradiśeti ha // BndP_1,10.18 //
tato visṛṣṭāstanava eṣāṃ nāmnā svayaṃbhuvā /
sūryo jalaṃ mahī vāyurva hnirākāśameva ca // BndP_1,10.19 //
dīkṣitā brāhmaṇaścandra ityevaṃ te 'ṣṭadhā tanuḥ /
teṣu pūjyaśca vandyaśca namaskāryaśca yatnataḥ // BndP_1,10.20 //
provāca taṃ punarbrahmā kumāraṃ nīlalohitam /
yaduktaṃ te mayā pūrvaṃ nāma rudreti vai vibho // BndP_1,10.21 //
tasyādityatanurnāmnaḥ prathamā prathamasya te /
ityukte tasya yattejaścakṣustvāsītprakāśakam // BndP_1,10.22 //
viveśa tattadādityaṃ tasmādrudro hyasau smṛtaḥ /
udyatamastaṃ yantaṃ ca varjayeddarśaneravim // BndP_1,10.23 //
śaśvacca jāyate yasmācchaśvatsaṃtiṣṭhate tu yat /
tasmātmūryaṃ na vīkṣeta āyuṣkāmaḥ śuciḥ sadā // BndP_1,10.24 //
atītānāgataṃ rudraṃ viprā hyāpyāyayanti yat /
ubhe saṃdhye hyupāsīnā gṛṇantaḥ sāmaṛgyajuḥ // BndP_1,10.25 //
udyansa tiṣṭhate ṛkṣu madhyāhne ca yajuḥṣvatha /
sāmasvathāparāhṇe tu rudraḥ saṃviśati kramāt // BndP_1,10.26 //
tasmādbhavennābhyudito bāhyastamita eva ca /
na rudramprati meheta sarvāvasthaṃ kathaṃ cana // BndP_1,10.27 //
evaṃ yuktān dvijān devo rudrastānna hinasti vai /
tato 'pravītpunarbrahmā taṃ devaṃ nīlalohitam // BndP_1,10.28 //
dvitīyaṃ nāmadheyaṃ te mayā proktaṃ bhaveti yat /
etasyāpo dvitīyā te tanurnāmnā bhavatviti // BndP_1,10.29 //
ityukte tvatha tasyāsīccharīrasthaṃ rasātmakam /
viveśa tattadā yastu tasmādāpo bhavaḥ smṛtaḥ // BndP_1,10.30 //
yasmādbhavanti bhūtāni tābhyastā bhāvayanti ca /
bhavanādrāvanāccaiva bhūtānāmucyate bhavaḥ // BndP_1,10.31 //
tasmānmūtraṃ purīṣaṃ ca nāpsu kurvīta karhicit /
na niṣṭhīvennāvagāhennaiva gacchecca maithunam // BndP_1,10.32 //
na caitāḥ paricakṣīta vahantyo vā sthitā api /
maidhyāmedhyāstvapāmetāstanavo munibhiḥ smṛtāḥ // BndP_1,10.33 //
vivarṇarasagandhāśca varjyā alpāśca sarvaśaḥ /
apāṃ yoniḥ samudrastu tasmāttaṃ kāmayanti tāḥ // BndP_1,10.34 //
madhyāścaivāmṛtā hyāpo bhavanti prāpya sāgaram /
tasmādapo na rundhīta samudraṃ kāmayanti tāḥ // BndP_1,10.35 //
na hinasti bhavo devo ya evaṃ hyapsu vartate /
tato 'bravītpunarbrahmā kumāraṃ nīlalohitam // BndP_1,10.36 //
śarveti yattṛtīyaṃ te nāma proktaṃ mayā vibho /
tasya bhūmistṛtīyasya tanurnāmnā bhavattviyam // BndP_1,10.37 //
ityukte yatsthiraṃ tasya śarīre hyasthisaṃjñitam /
viveśa tattadā bhūmiṃ yasmātsā śarva ucyate // BndP_1,10.38 //
tasmātkṛṣṭena kurvīta purīṣaṃ mūtrameva ca /
na cchāyāyāṃ tathā mārge svacchāyāyāṃ na mehayet // BndP_1,10.39 //
śiraḥ prāvṛtya kurvīta antardhāya tṛṇairmahīm /
evaṃ yo vartate bhūmau śarvastaṃ na hinasti vai // BndP_1,10.40 //
tato 'bravītpunarbrahmā kumāraṃ nīlalohitam /
īśāneti caturtha te nāma proktaṃ mayeha yat // BndP_1,10.41 //
caturthasya caturthī tu vāyurnāmnā tanustava /
ityukte yaccharīrasthaṃ pañcadhā prāṇasaṃjñitam // BndP_1,10.42 //
viveśa tasya tadvāyumīśānastana mārutaḥ /
tasmānnainaṃ parivadetpravāntaṃ vāyumīśvaram // BndP_1,10.43 //
yajñairvyavaharantyenaṃ ye vai paricaranti ca /
evaṃ yuktaṃ maheśāno naiva devo hinasti tam // BndP_1,10.44 //
tato 'bravītpunarbrahmā taṃ devaṃ dha5mlamīśvaram /
nāma yadvai paśupatirityuktaṃ pañcamaṃ mayā // BndP_1,10.45 //
pañcamī pañcama syaiṣā tanurnāmnāgnirastu te /
ityukte yaccharīrasthaṃ tejastasyoṣṇasaṃjñitam // BndP_1,10.46 //
viveśa tattadā hyagniṃ tasmātpaśupatistu saḥ /
yasmādagniḥ paśuścāsīdyasmātpāti paśūṃśca saḥ // BndP_1,10.47 //
tasmātpaśupatestasya tanuragnirnirucyate /
tasmādamedyaṃ na dahenna ca pādau pratāpayet // BndP_1,10.48 //
adhastānnopadadhyācca na cainamatilaṅghayet /
nainaṃ paśupatirdeva evaṃ yuktaṃ hinasti vai // BndP_1,10.49 //
tato 'bravītpunarbrahmā taṃ devaṃ śvetapiṅgalam /
ṣaṣṭaṃ nāma mayā proktaṃ tava bhīmeti yatprabho // BndP_1,10.50 //
ākāśaṃ tasya nāmnastu tanuḥ ṣaṣṭhī bhavatviti /
ityukte suṣiraṃ tasya śarīrasthamabhūcca yat // BndP_1,10.51 //
viveśa tattadākāśaṃ tasmādbhīmasya sā tanuḥ /
yadākāśe smṛto devastasmānnā saṃvṛtaḥ kvacit // BndP_1,10.52 //
kuryānmūtraṃ purīṣaṃ vā na bhuñjīta pibenna vā /
maithunaṃ vāpi na careducchiṣṭāni ca notkṣipet // BndP_1,10.53 //
na hinasti ca taṃ devo yo bhīme hyevamācaret /
tato 'bravītpunarbrahmā taṃ devaṃ sabalaṃ prabhum // BndP_1,10.54 //
saptamaṃ yanmayā proktaṃ nāmogreti tava prabho /
tasya nāmnastanustubhyaṃ dvijo bhavati dīkṣitaḥ // BndP_1,10.55 //
evamukte tu yattasya caitanyaṃ vai śarīragam /
viveśa dīkṣitaṃ tadvai brāhmaṇaṃ somayājinam // BndP_1,10.56 //
tāvatkālaṃ smṛto vipra ugro devastu dīkṣitaḥ /
tasmānnemaṃ parivadennāślīlaṃ cāsya kīrttayet // BndP_1,10.57 //
te harantyasya pāpmānaṃ ye vai parivadanti tam /
evaṃ yuktān dvijānugro devastānna hinasti vai // BndP_1,10.58 //
tatobravītpunarbrahmā taṃ devaṃ bhāskaradyutim /
aṣṭamaṃ nāma yat proktaṃ mahādeveti te mayā // BndP_1,10.59 //
tasya nāmno 'ṣṭamasyāstu tanustubhyaṃ tu candramāḥ /
ityukte yanmana stasya saṃkalpakamabhūtprabhoḥ // BndP_1,10.60 //
viveśa taccandramasaṃ mahādevastataḥ śaśī /
tasmādvibhāvyate hyeṣa mahādevastu candramāḥ // BndP_1,10.61 //
amāvāsyāṃ na vai chindyādvṛkṣagulmauṣadhīrdvijaḥ /
mahādevaḥ smṛtaḥ somastasyātmā hyauṣadhīgaṇaḥ // BndP_1,10.62 //
evaṃ yo varttate caiha sadā parvaṇi parvaṇi /
na hanti taṃ mahādevo ya evaṃ veda taṃ prabhum // BndP_1,10.63 //
gopāyati divādityaḥ prajā naktaṃ tu candramāḥ /
ekarātrau sameyātāṃ sūryā candramasāvubhau // BndP_1,10.64 //
amāvāsyāniśāyāṃ tu tasyāṃ yuktaḥ sādā bhavet /
rudrāviṣṭaṃ sarvamidaṃ tanubhirnnāmabhiśca ha // BndP_1,10.65 //
ekākī caścaratyeṣa sūryo 'sau rudra ucyate /
sūryasya yatprakāśena vīkṣante cakṣuṣā prajāḥ // BndP_1,10.66 //
muktātmā saṃsthito rudraḥ pibatyaṃbho gabhastibhiḥ /
adyate pīyate caiva hyannapānādikāmyayā // BndP_1,10.67 //
tanuraṃbūdbhavā sā vai deheṣvevopacīyate /
yayā dhatte prajāḥ sarvāḥ sthirībhūtena tejasā // BndP_1,10.68 //
pārthivī sā tanustasya sādhvī dhārayate prajāḥ /
yā ca sthitā śarīreṣu bhūtānāṃ prāṇavṛttibhiḥ // BndP_1,10.69 //
vātātmikā tu caiśānī sā prāṇaḥ prāṇināmiha /
pītāśitāni pacati bhūtānāṃ jaṭhareṣviha // BndP_1,10.70 //
tanuḥ pāśupatī tasya pācakaḥ so 'gnirucyate /
yānīha śuṣirāṇi syurdeheṣvantargatāni vai // BndP_1,10.71 //
vāyoḥ saṃcaraṇārthāni bhīmā sā procyate tanuḥ /
vaitānyādīkṣitānāṃ tu yā sthitirbrahmavādinām // BndP_1,10.72 //
tanurugrātmikā sā tu tenogro dīkṣitaḥ smṛtaḥ /
yattu saṃkalpakaṃ tasya prajāsviha samāsthitam // BndP_1,10.73 //
sā tanurmānasī tasya candramāḥ prāṇiṣu sthitaḥ /
navonavo yo bhavati jāyamānaḥ punaḥpunaḥ // BndP_1,10.74 //
pīyate 'sau yathākālaṃ vibudhaiḥ pitṛbhiḥ saha /
mahādevo 'mṛtātmā sa candramā ammayaḥ smṛtaḥ // BndP_1,10.75 //
tasya yā prathamā nāmnā tanū raudrī prakīrttitā /
patnī suvarccalā tasyāḥ putraścāsya śanaiścaraḥ // BndP_1,10.76 //
bhavasya yā dvitīyā tu āpo nāmnā tanuḥ smṛtā /
tasyā dhātrī smṛtā patnī putraśca uśanā smṛtaḥ // BndP_1,10.77 //
śarvasya yā tṛtīyasya nāmno bhūmistanuḥ smṛtā /
tasyāḥ patnī vikeśī tu putro 'syāṅgārakaḥ smṛtaḥ // BndP_1,10.78 //
īśānasya caturthasya nāmnā vātastanustu yā /
tasyāḥ patnī śivā nāma putraścāsyā manojavaḥ // BndP_1,10.79 //
avijñātagatiścaiva dvau putrau cānilasya tu /
nāmnā paśupateryā tu tanuragnirdvijaiḥ smṛtā // BndP_1,10.80 //
tasyāḥ patnī smṛtā svāhā skandastasyāḥ sutaḥ smṛtaḥ /
nāmnā ṣaṣṭhasya yā bhīmā tanurākāśamucyate // BndP_1,10.81 //
diśaḥ patnyaḥ smṛtāstasya svargaścāpi sutaḥ smṛtaḥ /
agrā tanuḥ saptamī yā dīkṣito brāhmaṇaḥ smṛtaḥ // BndP_1,10.82 //
dīkṣā patnī smṛtā tasyāḥ saṃtānaḥ putra ucyate /
nāmnāṣṭamasya mahastanuryā candramāḥ smṛtaḥ // BndP_1,10.83 //
tasya vai rohiṇī patnī putrastasya budhaḥ smṛtaḥ /
ityetāstanavastasya nāmabhiḥ saha kīrtitāḥ // BndP_1,10.84 //
tāsu vandyo namasyaśca pratināmatanūṣu vai /
sūryepsūrvyāṃ tathā vāyāvagnau vyomnyatha dīkṣite // BndP_1,10.85 //
bhaktaistathā candramasi bhattayā vandyastu nāmabhiḥ /
evaṃ yo vetti taṃ devaṃ tanubhirnāmabhiśca ha // BndP_1,10.86 //
prajāvāneti sāyujyamīśvarasya bhavasya saḥ /
ityetadvo mayā proktaṃ guhyaṃ bhīmāsya yadyaśaḥ // BndP_1,10.87 //
śanno 'stu dvipade viprāḥ śanno 'stu ca catuṣpade /
etatproktamidānīṃ ca tanūnāṃ nāmabhi saha /
mahādevasya devasya bhṛgostu śṛṇuta prajāḥ // BndP_1,10.88 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde mahādevavibhūtivarṇanaṃ nā daśāmo 'dhyoyaḥ



_____________________________________________________________



sūta uvāca
bhṛgoḥ khyātirvijajñe vai īśvarau sukhaduḥkhayoḥ /
śubhāśubhapradātārau sarvaprāṇabhṛtāmiha // BndP_1,11.1 //
devau dhātṛvidhātārau manvantaravicāriṇau /
tayārjyeṣṭhā tu bhaginī devī śrīrlokabhāvinī // BndP_1,11.2 //
sā tu nārāyaṇaṃ devaṃ pati māsadya śobhanā /
nārāyaṇātmajau tasyāṃ balonmādauvyajāyatām // BndP_1,11.3 //
balasya tejaḥ putrastu unmādasya tu saṃśayaḥ /
tasyānye mānasāḥ putrā āsan vyomavicāriṇaḥ // BndP_1,11.4 //
ye vahanti vimānāni devānāṃ puṇyakarmaṇām /
merukalpe smṛte bhārye vidhāturdhātureva ca // BndP_1,11.5 //
āyatirniyatiścaiva tayoḥ putrau dṛḍhavratau /
prāṇaścaiva mṛkaṇḍaśca brahmakośau sanātanau // BndP_1,11.6 //
manasvinyāṃ mṛkaṇḍasya mārkaṇḍeyo babhūva ha /
suto vedaśirāstasya dhūmrapatnyāmajāyata // BndP_1,11.7 //
pīvaryāṃ vedaśirasaḥ putrā vaśakarāḥ smṛtāḥ /
mārkaṇḍeyāḥ samākhyātā ṛṣayo vedapāragāḥ // BndP_1,11.8 //
prāṇasya puṇḍarīkāyāṃ dyutimānātmajo 'bhavat /
unnataścadyutimataḥ svanavātaśca tāvubhau // BndP_1,11.9 //
tayoḥ putrāśca pautrāśca bhārgavāṇāṃ parasparāt /
svāyaṃbhuventare 'tītā marīceḥ śṛṇuta prajāḥ // BndP_1,11.10 //
patnī marīceḥ saṃbhūtirvijajñe hyātmasaṃbhaṃvam /
prajāpateḥ pūrṇamāsaṃ kanyāścemā nibodhata // BndP_1,11.11 //
kṛṣirvṛṣṭistviṣā caiva tathā copacitiḥ śubhā /
pūrṇamāsaḥ sarasvatyāṃ putrau dvāvudapādayat // BndP_1,11.12 //
virajaṃ caiva dharmiṣṭhaṃ parvaśaṃ caiva tāvubhau /
virajasyātmajo vidvān sudhāmā nāma viśrutaḥ // BndP_1,11.13 //
sudhāmā sa tu vairājaḥ prācīṃ diśamupā śritaḥ /
lokapālaḥ sa dharmātmā gaurīputraḥ pratāpavān // BndP_1,11.14 //
parvaśaḥ parvagaṇanāṃ praviṣṭaḥ sa mahāyaśāḥ /
parvaśaḥ parvaśāyāṃ tu janayā māsa vai sutau // BndP_1,11.15 //
yajurdhāma ca dhīmantaṃ staṃbhakāśyapameva ca /
tayorgotrakarau putrau jātau saṃnyāsaniścitau // BndP_1,11.16 //
smṛtastvaṃ girasaḥ patnī jajñe sā hyātmasaṃbhavān /
putro kanyāścatasraśca puṇyāstā lokaviśrutāḥ // BndP_1,11.17 //
sinīvālī kuhūścaiva rākā cānumatistathā /
tathaiva bharatāgniṃ ca kīrtimantaṃ ca tāvubhau // BndP_1,11.18 //
agneḥ putraṃ ca parjanyaṃ sadvatī suṣuve tathā /
hiraṇyaromā parjanyo mārīcyāmudapadyata // BndP_1,11.19 //
ābhūtasaṃplavasthāyī lokapālaḥ sa vai smṛtaḥ /
yajñe kīrttimataścāpi dhenukā vītakalmaṣau // BndP_1,11.20 //
cariṣṇuṃ dhṛtimantaṃ ca ubhāvaṅgirasāṃ varau /
tayoḥ putrāśca pautrāśca atītā vai sahasraśaḥ // BndP_1,11.21 //
anasūyā vijajñe vai pañcātreyānakalmaṣān /
kanyāṃ caiva śrutiṃ nāma mātā śaṅkhapadasya sā // BndP_1,11.22 //
kardasasya tu patnī sā paulahasya prajāpateḥ /
satyanetraśca havyaśca āpo mūrttiḥ śanaiścaraḥ // BndP_1,11.23 //
somaśca pañcamasteṣāmāsītsvāyaṃbhuventare /
yāmadevaissahātītāḥ pañcātreyāḥ prakīrttitāḥ // BndP_1,11.24 //
teṣāṃ putrāśca pautrāśca ātreyāṇāṃ mahātmanām /
svāyaṃbhuve 'ntare 'tītāḥ śataśo 'tha sahasraśaḥ // BndP_1,11.25 //
prītyāṃ pulastyabhāryāyāṃ dānā gnistatsuto 'bhavat /
pūrvajanmani so 'gastyaḥ smṛtaḥ svāyaṃbhuve 'ntare // BndP_1,11.26 //
madhyamo devabāhuśca atrināmā ca te trayaḥ /
svamā yavīyasī teṣāṃ sadvatī nāma viśrutā // BndP_1,11.27 //
parjanyajananī śubhrā patnī cāgneḥ smṛtā śubhā /
paulastyasya ca brahmarṣeḥ prītiputrasya dhīmataḥ // BndP_1,11.28 //
dānācca suṣuve patnī sujaṅghī caṃ bahūnsutān /
paulastyā iti vikhyātāḥ smṛtāḥ svāyaṃbhuve 'ntare // BndP_1,11.29 //
kṣamā tu suṣuve putrānpulastyasya prajāpateḥ /
tretāgnivarcasaḥ sarve yeṣāṃ kīrttiḥ pratiṣṭhitā // BndP_1,11.30 //
kardamaścorvarīvāṃśca sahiṣṇuśceti te trayaḥ /
ṛṣiḥ kanakapīṭhaśca śubhā kanyā ca pīvarī // BndP_1,11.31 //
kardamasya śrutiḥ patnī ātreyyajanayatsvayam /
putraṃ śaṅkhapadaṃ nāma kanyāṃ kāmyāṃ tathaiva ca // BndP_1,11.32 //
sa vai śaṅkhapadaḥ śrīmāṃllokapālaḥ prajāpatiḥ /
dakṣiṇasyāṃ diśi rataḥ kāmyā dattā priyavrate // BndP_1,11.33 //
kāmyā priyavratāllebhe svāyaṃbhuvasamānsutān /
daśa kanyādvayaṃ caiva yaiḥ kṣatraṃ sampravarttitam // BndP_1,11.34 //
putraṃ kanakapīṭhasya sahiṣṇuṃ nāma viśrutam /
yaśodharā vijajñe vai kāmadevaṃ sumadhyāmā // BndP_1,11.35 //
kratoḥ kratusamānpu trān vijajñe saṃnatiḥ śubhān /
teṣāṃ na bhāryā putro vā sarve te urddharetasaḥ // BndP_1,11.36 //
tāni ṣaṣṭisahasrāṇi vālakhilyā iti śrutāḥ /
aruṇasyāgrato yānti parivārya divākaram // BndP_1,11.37 //
ābhūtasaṃplavātsarvepataṅgasahacāriṇaḥ /
svasārau tadyavīyasyau puṇyā satyavatī cate // BndP_1,11.38 //
parvaśasya snuve te vai pūrṇamāsa sutasya tu /
ūrjāyāṃ tu vasiṣṭhasya vāsiṣṭhāḥ sapta jajñire // BndP_1,11.39 //
jyāyasī ca sutā teṣāṃ puṇḍarīkā sumadhyamā /
jananī sā dyutimataḥ prāṇasya mahiṣī priyāḥ // BndP_1,11.40 //
tasyāstu ye yavīyāṃso vāsiṣṭhāḥ sapta viśrutāḥ /
rakṣo garttorddhabā huśca savanaḥ pavanaśca yaḥ // BndP_1,11.41 //
sutapāḥ saṃkurityete sarve saptarṣayaḥ samṛtāḥ /
ratno varāṅgyajanayanmārkaṇḍeyī yaśasvinī // BndP_1,11.42 //
pratīcyāṃ diśi rājānaṃ ketumantaṃ prajāpatim /
gotrāṇi nāmabhisteṣāṃ vāsiṣṭhānāṃ mahātmanām // BndP_1,11.43 //
svāyaṃbhuve 'ntaretītānyagnestu śṛṇuta prajāḥ /
ityeṣa ṛṣisargastu sānubandhaḥ prakīrttitaḥ // BndP_1,11.44 //
vistareṇānupūrvyācca agnervakṣyāmyataḥ param /

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde ṛṣisargavarṇanaṃ nāmaikādaśo 'dhyāyaḥ







_____________________________________________________________




sūta uvāca
yo 'sāvagne rabhimānī smṛtaḥ svāyaṃbhuve 'ntare /
brahmaṇo mānasaḥ putrastasmātsvāhā vyajāyata // BndP_1,12.1 //
pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ /
nirmathyaḥ pavamānastu vaidyutaḥ pāvakaḥ smṛtaḥ // BndP_1,12.2 //
śuciḥ saurastu vijñeyaḥ svāhāputrāstu te trayaḥ /
nirmathyaḥ pavamānastu śuciḥ saurastu yaḥ smṛtaḥ // BndP_1,12.3 //
abyonirvaidyutaścaiva teṣāṃ sthānāni tāni vai /
pavamānātmajaścaiva kavyavāhana ucyate // BndP_1,12.4 //
pāvakiḥ saharakṣastu havyavāhaḥ śuceḥ sutaḥ /
devānāṃ havyavāho 'gniḥ pitṝṇāṃ kavyavāhanaḥ // BndP_1,12.5 //
saha rakṣo 'surāṇāṃ tu trayāṇāṃ tu trayo 'gnayaḥ /
eteṣāṃ putrapautrāstu catvāriṃśanna vaiva tu // BndP_1,12.6 //
vakṣyāmi nāmabhisteṣāṃ pravibhāgaṃ pṛthakpṛthak /
viśrupto laukiko 'gnistu prathamo brahmaṇaḥ sutaḥ // BndP_1,12.7 //
brahmo dattāgnisa tputro bharato nāma viśrutaḥ /
vaiśvānaraḥ sutastasya vahan havyaṃ samāḥ śatam // BndP_1,12.8 //
saṃbhṛto 'tharvaṇā pūrvamedhitiḥ puṣkarodadhau /
sotharvā laukiko 'gnistu darpahātharvaṇaḥ smṛtaḥ // BndP_1,12.9 //
atharvā tu bhṛgurjajñe hyagnirātharvaṇaḥ smṛtaḥ /
tasmātsa laukiko 'gnistu dadhyaṅṅātharvaṇo mataḥ // BndP_1,12.10 //
ātharvaḥ pavamānastu nirmathyaḥ kavibhiḥ smṛtaḥ /
sa jñeyo gārhapatyo 'gnistasya putradvayaṃ smṛtam // BndP_1,12.11 //
śaṃsyastvāha vanīyo 'gneḥ smṛto yo havyavāhanaḥ /
dvitīyastu sutaḥ proktaḥ śuko 'gniryaḥ praṇīyate // BndP_1,12.12 //
tathā savyāpasavyau ca śaṃsyasyāgneḥ sutāvubhau /
śaṃsyastu ṣoḍaśa nadīścakame havyavāhanaḥ // BndP_1,12.13 //
yo sāvāhavanīyo 'gnirabhimānī dvijaiḥ smṛtaḥ /
kāverīṃ kṛṣṇaveṇāṃ ca narmadāṃ yamunāṃ tathā // BndP_1,12.14 //
godāvarīṃ vitastāṃ ca candrabhāgāmirāvatīm /
vipāśāṃ kauśikīñcaiva śatadrūṃ sarayūṃ tathā // BndP_1,12.15 //
sītāṃ sarasvatīṃ caiva hrādinīṃ pāvanīntathā /
tāsu ṣoḍaśadhāmānaṃ pravibhajya pṛthakpṛthak // BndP_1,12.16 //
ātmānaṃ vyadadhāttāsu dhiṣṇīṣvatha babhūva saḥ /
kṛttikācāriṇī dhiṣṇī jajñire tāśca dhiṣṇayaḥ // BndP_1,12.17 //
dhiṣṇīṣu jajñire yasmād dhiṣṇayastena kīrttitāḥ /
ityete vai nadīputrā dhiṣṇīṣvevaṃ vijajñire // BndP_1,12.18 //
teṣāṃ viharaṇīyā ye upastheyāśca ye 'gnayaḥ /
tāñśṛṇudhvaṃ samāsena kīrtyamānānyathātatham // BndP_1,12.19 //
vibhuḥ pravāhaṇo gnīdhrastatrasthā dhiṣṇayo 'pare /
vidhīyante yathāsthānaṃ sūtyāhe savane kramāt // BndP_1,12.20 //
anuddeśya nivāsyānāmagnīnāṃ śṛṇuta kramam /
samrāḍagni kṛśānuryo dvitīyoṃ'taravedikaḥ // BndP_1,12.21 //
samrāḍagnamukhānaṣṭau upatiṣṭhanti tān dvijān /
pariṣatpavamānastu dvitīya so 'nudiśyate // BndP_1,12.22 //
pratalkānyo nabhonāma catvaresau vibhāvyate /
havyastato hyasaṃmṛṣṭaḥ śāmitre 'gnau vibhāvyate // BndP_1,12.23 //
ṛtudhāmā ca sujyotirauduṃbaryaḥ prakīrtyate /
viśvavyacāḥ samudro 'gnirbrahmasthāne sa kīrtyate // BndP_1,12.24 //
brahmajyotirvasurdhāmā brahmasthāne sa ucyate /
acaukapādupastho yaḥ sa vai śālāsukhīyakaḥ // BndP_1,12.25 //
anuheśyo hyahirbudhnyo so 'grirgṛhapatiḥ smṛtaḥ /
śaṃsyasyaite sutāḥ sarve upastheyā dvijaiḥ smṛtāḥ // BndP_1,12.26 //
tato viharaṇīyāṃśca vakṣyāmyaṣṭau ca tatsutān /
vibhuḥ pravāhaṇo 'gnīdhrasteṣāṃ dhiṣṇyastathā pare // BndP_1,12.27 //
vidhīyante yathāsthānaṃ sautye 'hni savane kramāt /
hotrīyastu smṛte hyagnirvahniryo havyavāhanaḥ // BndP_1,12.28 //
praśānto 'gniḥ pracetāstu dvitīyaścātra nāmakaḥ /
tato 'gnirvaiśvadevastu brāhmaṇācchaṃsirucyate // BndP_1,12.29 //
uśigagniḥ kaviryastu poto 'gniḥ sa vibhāvyate /
āvāriragnirvābhārirvaiṣṭhīyaḥ sa vibhāvyate // BndP_1,12.30 //
avasphūrjo vivasvāṃstu āsthāṃścaiva sa ucyate /
aṣṭamaḥ sudhyuragniryomārjālīyaḥ sa ucyante // BndP_1,12.31 //
dhiṣṇyāvāharaṇā hyete sautyehnījyanta vai dvijaiḥ /
apāṃ yoniḥ smṛto 'sau sa hyapsunāmā vibhāvyate // BndP_1,12.32 //
tato yaḥ pāvako nāmnā abjo yo garbha ucyate /
agniḥ so 'vabhṛthe jñeyo varuṇena sahejyate // BndP_1,12.33 //
tdṛcchayastatsuto hyagnirjaṭhare yo nṛṇāṃ pacan /
mṛtyumāñ jāṭharasyāgnervidvānāgniḥ sutaḥ smṛtaḥ // BndP_1,12.34 //
parasparotthitaḥ so 'gnirbhūtānīha vinirdahet /
putrastvagnermanyumato ghoraḥ saṃvartakaḥ smṛtaḥ // BndP_1,12.35 //
pibannavaḥ sa vasati samudre vaḍavāmukhaḥ /
samudravāsinaḥ putraḥ sāharakṣo vibhāvyate // BndP_1,12.36 //
saharakṣasutaḥ kṣāmo gṛhāṇāṃ dahate nṛṇām /
kravyādagniḥ sutastasya puruṣānatti yo mṛtān // BndP_1,12.37 //
ityete pāvakasyāgneḥ putrā eva prakīrttitāḥ /
tataḥ śucistu vai sauro gandharvairāyurāhutaḥ // BndP_1,12.38 //
mathito yastvaraṇyāṃ ca so 'gniragniṃ samindhati /
āyurnāmnā tu bhagavānasau yastu praṇīyate // BndP_1,12.39 //
āyuṣo mahiṣaḥ putraḥ sahaso nāma tatsutaḥ /
pākayajñeṣvabhīmānī sognistu sahasaḥ smṛtaḥ // BndP_1,12.40 //
putraśca sahasasyāgneradbhutaḥ sa mahāyaśāḥ /
vividhiścādbhutasyāpi putro 'gnestumāhānsmṛtaḥ // BndP_1,12.41 //
prāyaścitteṣvabhīmānī hutaṃ bhuṅkte haviḥ sadā /
vividhestu suto hyarkka stasya cāgneḥ sutā ime // BndP_1,12.42 //
anīkavān vājasṛk ca rakṣohā caṣṭikṛttathā /
surabhirvasurannādo praviṣṭo yaḥ sa rukamarāṭ // BndP_1,12.43 //
śuceragneḥ prajā hyeṣā vahnayaśca caturddaśa /
ityete cāgnayaḥ proktāḥ praṇīyantedhvareṣu vai // BndP_1,12.44 //
ādisarge vyatītā vai yāmaiḥ saha surottamaiḥ /
svāyaṃbhuve 'ntare pūrvamagnayastebhimāninaḥ // BndP_1,12.45 //
ete viharaṇīyeṣu cetanācetaneṣu vai /
sthānābhimānino loke prāgāsanhavyavāhanāḥ // BndP_1,12.46 //
kāmyanai mittikā yajñeṣvete karmasvavasthitāḥ /
pūrvamanvataṃre 'tītāḥ śukairyāgaiśca taiḥ saha // BndP_1,12.47 //
devairmahātmabhiḥ puṇyaiḥ prathamasyāntare manoḥ /
ityetāni majoktāni sthānāni sthāninaśca ha // BndP_1,12.48 //
taireva tu prasaṃkhyātamatītānāgateṣviha /
sanvantareṣu sarveṣu lakṣaṇaṃ jātavedasām // BndP_1,12.49 //
sarve tapasvino hyete sarve brahmabhṛtastathā /
prajānāṃ patayaḥ sarve jyotiṣmantaśca te smṛtāḥ // BndP_1,12.50 //
svārociṣādiṣu jñeyāḥ sāvarṇyaṃ teṣu saptasu /
manvantareṣu sarveṣu nāmarūpaprayojanaiḥ // BndP_1,12.51 //
varttante varttamānaiśca yāmaidevaiḥ sahāgnayaḥ /
anāgataiḥ suraiḥ sārddhaṃ vartsyante 'nāgatāgnayaḥ // BndP_1,12.52 //
ityeṣa nicayo 'gnīnāmanukrānto yathākramam /
vistareṇānupurvyā ca pitṝṇāṃ vakṣyate punaḥ // BndP_1,12.53 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde agninicayo nāma dvādaśo 'dhyāyaḥ



_____________________________________________________________



suta uvāca
brahmaṇaḥ sṛjataḥ putrān pūrvaṃ svāyaṃbhuveṃ'tare /
gātrebhyo jajñire tasya manuṣyāsuradevatāḥ // BndP_1,13.1 //
pitṛvanmanyamānāstaṃ jajñire pitaro 'pi ca /
teṣāṃ nisargaḥ prāguktaḥ samāsācchruyatāṃ punaḥ // BndP_1,13.2 //
devāsuramanuṣyāṃśca sṛṣṭvā brahmābhyamanyata /
pitṛvanmanyamānā vai jajñire 'syopapakṣataḥ // BndP_1,13.3 //
madhvādayaḥ ṣaḍṛtavaḥ pitṝṃstānparicakṣate /
ṛtavaḥ pitaro devā ityeṣā vaidikī śrutiḥ // BndP_1,13.4 //
manvantareṣu sarveṣu hyatītānāgateṣu vai /
ete svāyaṃbhuve pūrvamutpannāścāntare śubhe // BndP_1,13.5 //
agniṣvāttā smṛtā nāmnā tathā barhiṣadaśca vai /
ayajvānastathā teṣāmāsanye gṛhamedhinaḥ // BndP_1,13.6 //
agniṣvāttā smṛtāste vai pitaro nāhitāgnayaḥ /
yajvānasteṣu ye tvāsanpitaraḥ somapīthinaḥ // BndP_1,13.7 //
smṛtā barhiṣadaste vai pitara stvagnihotriṇaḥ /
ṛtavaḥ pitaro devāḥ śāstre 'sminniścayaṃ gatāḥ // BndP_1,13.8 //
madhumādhavau rasau jñeyau śuciśukrau ca śuṣmiṇau /
nabhāścaiva nabhasyaśca jīvāvetāpudātdṛtau // BndP_1,13.9 //
iṣaścaiva tathorjaśca svadhāvantāvṛdātdṛtau /
sahaścaiva sahasyaśca ghorāvetāpudātdṛtau // BndP_1,13.10 //
tapāścaiva tapasyaśca manyumantau tu śaiśirau /
kālāvasthāsu ṣaṭsvete māsākhyā vai vyavasthitāḥ // BndP_1,13.11 //
ime ca ṛtavaḥ proktāścetanācetaneṣu vai /
ṛtavo brahmaṇaḥ putrā vijñeyāste 'bhimāninaḥ // BndP_1,13.12 //
māsārddhamāsasthāneṣu sthāninau ṛtavo matāḥ /
sthānānāṃ vyatirekeṇa jñeyāḥ sthānāgimāninaḥ // BndP_1,13.13 //
ahorātrāṇi māsāśca ṛtavaścāyanāni ca /
saṃvatsarāśca sthānāni kāmākhyā hyabhimāninām // BndP_1,13.14 //
eteṣu sthānino ye tu kālāvasthā vyavasthitāḥ /
tatsatattvāstadātmānastānvakṣyāmi nibodhata // BndP_1,13.15 //
pārvaṇyasti thayaḥ saṃdhyāḥ pakṣā māsārddhasaṃmitāḥ /
nimeṣāśca kalāḥ kaṣṭhā muhurttā divasāḥ kṣayāḥ // BndP_1,13.16 //
dvāvarddhamāsau māsastu dvau māsāvṛ turucyate /
ṛtutrayaṃ cāpyayanaṃ dve 'yane dakṣiṇottare // BndP_1,13.17 //
saṃvatsaraḥ sametaśca sthānānyetāni sthāninām /
ṛtavastu nimeḥ putrā vijñeyāste tathaiva ṣaṭ // BndP_1,13.18 //
ṛtuputrāḥ smṛtāḥ pañca prajāḥ svārtavalakṣaṇāḥ /
yasmāccaivārttavebhyastu jāyante sthāṇu jaṅgamāḥ // BndP_1,13.19 //
ārtavāḥ pitarastasmādṛtavaśca pitāmahāḥ /
sametāstu prasūyante prajāścaiva prajāpateḥ // BndP_1,13.20 //
tasmātsmṛtaḥ prajānāṃ vai vatsaraḥ prapitāmahaḥ /
sthāneṣu sthānino hyete sthānātmānaḥ prakīrttitāḥ // BndP_1,13.21 //
tadākhyāstatsasattvāśca tadātmānaśca te smṛtāḥ /
prajāpatiḥ smṛto yastu sa tu saṃvatsaro mataḥ // BndP_1,13.22 //
saṃvatsarasuto hyagni ṛta ityucyate budhaiḥ /
ṛtāttu ṛtavo yasmājjajñire ṛtavastataḥ // BndP_1,13.23 //
māsāḥ ṣaḍartavo jñeyāsteṣāṃ pañcartavāḥ smṛtāḥ /
dvipadāṃ catuṣpadāṃ caiva pakṣiṇāṃ sarvatāmapi // BndP_1,13.24 //
sthāvarāṇāṃ ca pañcānāṃ puṣpaṃ kālārttavaṃ smṛtam /
ṛtutvamārtavatvaṃ ca pitṛtvaṃ ca prakīrttitam // BndP_1,13.25 //
ityete pitaro jñeyā ṛtavaścārtavāśca ye /
sarvabhūtāni tebhyo yadṛtukālādvijajñire // BndP_1,13.26 //
tasmādete hi pitara ārtavā iti naḥ śrutam /
manvantareṣviha tvete sthitāḥ kālabhimāninaḥ // BndP_1,13.27 //
kāryakāraṇayuktāstu e śvaryādvyāpya saṃsthitāḥ /
sthānābhimānino hyete tiṣṭhantīha prasaṃgamāt // BndP_1,13.28 //
agniṣvāttā barhiṣadaḥ pitaro vividhāḥ punaḥ /
jajñe svadhāpitṛbhyastu dve kanye lokaviśrute // BndP_1,13.29 //
menā ca dhāraṇī caiva yābhyāṃ dhatamidaṃ jagat /
te ubhe brahmavādinyau yoginyau caiva te ubhe // BndP_1,13.30 //
pitaraste nije kanye dharmārthaṃ pradaduḥ śubhe /
agniṣvāttāstu ye proktāsteṣāṃ menā tu mānasī // BndP_1,13.31 //
dhāraṇī mānasī caiva kanyā barhiṣadāṃ smṛtā /
merostāṃ dhāraṇīṃ nāma patnyarthaṃ vā sṛjan ghubhām // BndP_1,13.32 //
pitaraste barhiṣadaḥ smṛtā ye somapāyinaḥ /
agniṣvāttāstu tāṃ menā patnī himavate daduḥ // BndP_1,13.33 //
upahūtā smṛtā ye vai taddauhitrānnibodhata /
menā himavataḥ patnī mainākaṃ sā vyajāyata // BndP_1,13.34 //
gaṅgāṃ saridvarāṃ caiva patnī yā lavaṇodadheḥ /
mainākasyā tmajaḥ kraucaḥ kraiñcadvīpo yataḥ smṛtaḥ // BndP_1,13.35 //
merostu dhāraṇī patnī divyauṣadhisamanvitam /
mandaraṃ suṣuve putraṃ tisraḥ kanyāśca viśrutāḥ // BndP_1,13.36 //
velāṃ ca niyatiṃ caiva tṛtīyāṃ cāyatiṃ viduḥ /
dhātuścaivāyatiḥ patnī vidhāturniyatiḥ smṛtā // BndP_1,13.37 //
svāyaṃ bhuveṃ'tare pūrvaṃ yayorvai kīrttitāḥ prajāḥ /
suṣuve sāgarādvelā kanyāmekāmaninditām // BndP_1,13.38 //
savarṇāṃ nāma sāmudrīṃ patnīṃ prācīnabarhiṣaḥ /
savarṇāyāṃ sutā jātā daśa prācīnabarhiṣaḥ // BndP_1,13.39 //
sarve pracetaso nāma dhanurvedasya pāragāḥ /
teṣāṃ svāyaṃbhuvo dakṣaḥ putratvaṃ jagmi vānprabhuḥ // BndP_1,13.40 //
trayaṃbakasyābhiśāpena cākṣuṣasyātare manoḥ /
etacchutvā tataḥ sūtamapṛcchacchāṃśapāyaniḥ // BndP_1,13.41 //
utpannaḥ sa kathaṃ dakṣo hyabhiśāpādbhavasya tu /
cākṣuṣasyāntare pūrvaṃ tannaḥ prabrūhi pṛcchatām // BndP_1,13.42 //
ityuktaḥ kathayāmāsa sūto dakṣāśrayāṃ kathām /
śāṃśapāyanimāmantrya tryaṃbakācchāpakāraṇam // BndP_1,13.43 //
sūta uvāca
dakṣasyāsansutā hyaṣṭau kanyā yāḥ kīrttitā mayā /
svebhyo gṛhebhya ānāyya tāḥ pitābhyarcayadgṛhe // BndP_1,13.44 //
tatastvabhyarcitāḥ sarvā nyavasaṃstāḥ piturgṛhe /
tāsāṃ jyeṣṭhā satī nāma patnī yā tryaṃbakasya vai // BndP_1,13.45 //
nājuhāvātmajāṃ tāṃ vai dakṣo rudramabhidviṣan /
akarotsaṃnatiṃ dakṣe na kadācinmaheśvaraḥ // BndP_1,13.46 //
jāmātā śvaśure tasminsvabhāvāttejasi sthitaḥ /
tato jñātvā satī sarvāḥ nyavasaṃstāḥ piturgṛhe // BndP_1,13.47 //
jagāma sāpyanāhūtā satī tatsva piturgṛham /
tābhyo hīnāṃ pitā cakre satyāḥ pūjāmasaṃmatām // BndP_1,13.48 //
tato 'bravītsā pitaraṃ devī krodhādamarṣitā /
yavīyasībhyo pyadhamāṃ pūjāṃ kṛtvā mama prabho // BndP_1,13.49 //
asatkṛtya pitarmāṃ tvaṃ kṛtavānasi garhitam /
ahaṃ jyeṣṭhā variṣṭhā ca tvaṃ māṃ satkartumarha si // BndP_1,13.50 //
evamukto 'bravīdenāṃ dakṣaḥ saṃraktalocanaḥ /
tvattaḥ śreṣṭhāvariṣṭhāśca pūjyā bālāḥ sutā mama // BndP_1,13.51 //
tāsāṃ caiva tu bhartāra ste me bahumātāḥ sati /
brahmiṣṭhāḥ sutapaskāśca mahāyogāḥ sudhārmikāḥ // BndP_1,13.52 //
guṇaiścaivādhikāḥ ślāghyāḥ sarve te tryaṃbakātsati /
vasiṣṭho 'triḥ pulastyaśca hyaṅgirā pulahaḥ kratuḥ // BndP_1,13.53 //
bhṛgurmarīciśca tathā śraiṣṭhā jāmātaro mama /
yasmānmāṃ sparddhate śarvaḥ sadā caivāvamanyate // BndP_1,13.54 //
tena tvāṃ na vibhūṣomi pratikūlo hi me bhavaḥ /
ityuktavāṃstadā dakṣaḥ saṃpramūḍhena cetasā // BndP_1,13.55 //
śāpārthamātmanaścaiva ye coktāḥ paramarṣayaḥ /
tathoktā pitaraṃ sā vai kruddhā devīdama bravīt // BndP_1,13.56 //
vāṅmanaḥ karmabhiryasmādaduṣṭāṃ māṃ vigarhase /
tasmāttyajāmyahamimaṃ dehaṃ tāta tavātmajam // BndP_1,13.57 //
tatastenāvamānena satī duḥkhādamarṣitā /
abravīdvacanaṃ devī namaskṛtya svayaṃbhuve // BndP_1,13.58 //
yatrāhamupapadye ca punardehena bhāsvatā /
tatrāpyahamasaṃbhūtā saṃbhūtā dhārmikādapi // BndP_1,13.59 //
gaccheyaṃ dharmapatnītvaṃ tryaṃbakasyaiva dhīmataḥ /
tatraivātha samāsīnā yuktātmānaṃ samādadhe // BndP_1,13.60 //
dhārayāmāsa cāgneyīṃ dhāraṇāṃ manasātmanaḥ /
tata ātmasamuttho 'syā vāyunā samudīritaḥ /
sarvāgebhyo viniḥsṛtya vahnistāṃ bhasmasātkarot // BndP_1,13.61 //
tadupaśrutya nidhanaṃ satyā devo 'tha śūlabhṛt /
saṃvādaṃ ca tayorbuddhā yāthātathyena śaṅkaraḥ /
dakṣasya ca ṛṣīṇāṃ ca cukopa bhagavānprabhuḥ // BndP_1,13.62 //
rudra uvāca
sarveṣāmeva lokānāṃ bhūrlokastvādirucyate /
taṃ sadā dhārayiṣyāmi nideśātparameṣṭhinaḥ // BndP_1,13.63 //
asyāṃ kṣitau dhṛtā lokāḥ sarve tiṣṭhanti bhāsvarāḥ /
tānahaṃ dhārayā mīha satataṃ ca tadājñayā // BndP_1,13.64 //
cāturvarṇyaṃ hi devānāṃ te cāpyekatra bhuñjate /
nāhaṃ taiḥ saha bhokṣaye vai tato dāsyanti te pṛthak // BndP_1,13.65 //
yasmādavamatā dakṣa matkṛte 'nāgasā satī /
praśastāścetarāḥ sarvāḥ svasutā bhartṛbhiḥ saha // BndP_1,13.66 //
tasmā dvaivasvate prāpte punarete maharṣayaḥ /
utpatsyante dvitīye vai mama yajña hyayonicāḥ // BndP_1,13.67 //
hute vai brahmaṇā śukre cākṣuṣasyātare manoḥ /
abhivyāhṛtya sarvāṃstān dakṣaṃ caivāśapatpunaḥ // BndP_1,13.68 //
bhavitā mānuṣo rājā cākṣuṣasya tvamanvaye /
prācīnabarhiṣaḥ pautraḥ putraścaiva prace tasām // BndP_1,13.69 //
dakṣa eveha nāmnā tu māriṣāyāṃ janiṣyasi /
kanyāyāṃ śākhināṃ tvaṃ vai prāpte vaivasvateṃ'tare // BndP_1,13.70 //
vighnaṃ tatrā pyahaṃ tubhyamācariṣyāmi durmate /
dharmmayukte ca te kārye ekasmiṃstu durāsade // BndP_1,13.71 //
suta uvāca
tadupaśrutya dakṣastu rudraṃ so 'bhya śapatpunaḥ /
yasmāttvaṃ matkṛte 'niṣṭamṛṣīṇāṃ kṛtavānasi /
tasmātsārddhaṃ surairyajñe na tvāṃ yakṣyanti vai dvijāḥ // BndP_1,13.72 //
hutvā'hutiṃ tava krūra hyapaḥ sprakṣyanti karmasu /
ihaiva vatsyasi tathā divaṃ hitvā yugakṣayāt // BndP_1,13.73 //
tato devaiḥsa taiḥ sārddhaṃ nejyate pṛthasijyate /
tato 'bhivyāhṛto dakṣo rudreṇāmitatejasā // BndP_1,13.74 //
svāyaṃbhuvīṃ tanuṃ tyaktvā utpanno mānuṣeṣviha // BndP_1,13.75 //
jñātvā gṛhapatirdakṣo yajñānā mīśvaraṃ prabhum /
samasteneha yajñena so 'yajaddaivataiḥ saha // BndP_1,13.76 //
atha devī satī yā tu prāpte vaivasvateṃ'tare /
menāyāṃ tāmumāṃ devīṃ janayāmāsa śailarāṭ // BndP_1,13.77 //
yā tu devī satī pūrvamāsītpaścādumābhavat /
sadā patnī bhavasyaiṣā na tayā mucyate bhavaḥ // BndP_1,13.78 //
marīcaṃ kaśyapaṃ devī yathāditiranuvratā /
yathā nārāyaṇaṃ śrīśca maghavataṃ śacī yathā // BndP_1,13.79 //
viṣṇuṃ kīrtī ruṣā mūryaṃ vasiṣṭhaṃ cāpyarundhatī /
naitāstu vijahatyetān bhartṝn devyaḥ kadācana // BndP_1,13.80 //
āvartamānāḥ kalpeṣu jāyante taiḥ punaḥ saha /
evaṃ prācetaso dakṣo jajñe vai cākṣuṣeṃ'tare // BndP_1,13.81 //
daśabhyastu pracetobhyo māriṣāyāṃ punarnṛpaḥ /
jajñe tadābhiśāpena dvitīya iti naḥ śrutam // BndP_1,13.82 //
bhṛgavādayaśca ye sapta jajñire ca maharṣayaḥ /
ādye tretāyuge pūrvaṃ manorvaivasvatasya ca // BndP_1,13.83 //
devasya mahato yajñe vāruṇīṃ bibhratastanum /
ityeṣo 'nuśayo hyāsīttayorjātyantarānugaḥ // BndP_1,13.84 //
prajāpateśca dakṣasya tryabakasya ca dhīmataḥ /
tasmānnānuśayaḥ kāryo vaireṣviha kadācana // BndP_1,13.85 //
jātyantaragatasyāpi bhavitasya śubhāśubhaiḥ /
khyātiṃ na muñcate jantustanna kāryaṃ vipaścitā // BndP_1,13.86 //
ityeṣā samanukrāntā kathā pāpapramocanī /
yā dakṣamadhikṛtyeha tvayā pūrvaṃ pracauditā // BndP_1,13.87 //
pitṛvaṃśaprasaṃgena kathā hyeṣā prakīrttitā /
pitṝṇāmānupūrvyeṇa devānvakṣyāmyataḥ param // BndP_1,13.88 //
tretāyugamukhe pūrvamāsansvāyaṃbhuveṃ'tare /
devāyāmā iti khyātāḥ pūrvaṃ ye yajñasūnavaḥ // BndP_1,13.89 //
prathitā brahmaṇaḥ putrā ajatvādajitāstu te /
putrāḥ svāyaṃbhuvasyaite śaktā nāma tu mānasāḥ // BndP_1,13.90 //
teṣāṃ yato gaṇā hyete devānāṃ tu trayaḥ smṛtāḥ /
chandajāstu trayastriṃśatsarge svāyaṃbhuvasya ha // BndP_1,13.91 //
yaduryayātirdevau dvau vīvadhasrāsato matiḥ /
vibhāsaśca kratuścaiva prayātirviśruto dyutiḥ // BndP_1,13.92 //
vāyavyaḥ saṃyamaścaiva yāmā dvādaśa kīrttitāḥ /
asamaścogradṛṣṭiśca sunayo 'tha śuciśravāḥ // BndP_1,13.93 //
kevalo viśvarūpaśca sudakṣo madhupastathā /
turīya idrayukcaiva yukto grāvajitastu vai // BndP_1,13.94 //
canimā viśvadevā ca javiṣṭho mitavānapi /
jaro vibhurvibhāvaśca sa ṛcīko 'tha durdihaḥ // BndP_1,13.95 //
śrutirgṛṇāno 'tha bṛhacchukrā dvādaśa kīrttitāḥ /
āsansvāyaṃbhuvasyaite cāntare somapāyinaḥ // BndP_1,13.96 //
dīptimanto gaṇā hyete vīryavanto mahābalāḥ /
teṣāmindrastaddā hyāsītprathame viśvabhukta prabhuḥ // BndP_1,13.97 //
asurā ye tadā teṣāmāsan dāyādabāndhavāḥ /
suparṇayakṣagandharvāḥ piśācoragarākṣasāḥ // BndP_1,13.98 //
aṣṭau tāḥ pitṛbhiḥ sārddhamāsanyā devayonayaḥ /
svāyaṃbhuventare 'tītāḥ prajāstāsāṃ mahasraśaḥ // BndP_1,13.99 //
prabhāvarūpasaṃpannā āyuṣā ca balena ca /
vistarādiha nocyante māprasaṃgo bhavediha // BndP_1,13.100 //
svāyaṃbhuvo visargastu vijñeyaḥ sāṃpratena ha /
atīto vartamānena dṛṣṭo vaivasvate na saḥ // BndP_1,13.101 //
prajābhirdevātābhiśca ṛṣibhiḥ pitṛbhiḥ saha /
teṣāṃ sarparṣayaḥ pūrvamāsanye tānnibodhata // BndP_1,13.102 //
bhṛgvaṃ girā marīciśca pulastyaḥ pulahaḥ kratuḥ /
atriścaiva vasiṣṭhasca sapta svāyaṃbhuve 'tare // BndP_1,13.103 //
āgnīdhraścāgnibāhuśca modhā medhātithir vasuḥ /
jyotiṣmān dyutimānhavyaḥ savanaḥ sattra eva ca // BndP_1,13.104 //
manoḥ svāyaṃbhuvasyaite daśa putrā mahaujasaḥ /
vāyuvegā mahāsattvā rājānaḥ prathameṃ'tare // BndP_1,13.105 //
sāsuraṃ tatsugandharvaṃ sayakṣoragarākṣasam /
sapiśācamanuṣyañca sasuparṇāpsarogaṇam // BndP_1,13.106 //
naśakyamānu pūrvyeṇa vaktuṃ varṣaśatairapi /
bahutvānnāmadheyānāṃ saṃkhyā teṣāṃ kutaḥ kule // BndP_1,13.107 //
yā vai prajā yugākhyāstu āsansvāyaṃbhuveṃ'tare /
kālena mahatātītā ayanābdayugakramaiḥ // BndP_1,13.108 //
ṛṣaya ūcuḥ
ka eṣa bhagavān kālaḥ sarvabhūtāpahārakaḥ /
kasya yoniḥ kimādiśca kiṃ satattvaḥ kimātmakaḥ // BndP_1,13.109 //
kimasya cakṣuḥ kā mūrtiḥ ke vā avayavāḥ smṛtāḥ /
kiṃ nāmadheyaṃ ko 'syātmā eptattvaṃ brūhi tattvataḥ // BndP_1,13.110 //
sūta uvāca
śrūyatā kālasadbhāvaḥ śrutvā caivāvadhāryatām /
sūryayonirnimeṣādiḥ saṃkhyācakṣuḥ sa ucyate // BndP_1,13.111 //
mūrtirasya tvaho rātro nimeṣāvayavaśca saḥ /
saṃvatsaraḥ satattvaśca nāma cāsya kalātmakaḥ // BndP_1,13.112 //
sāmpratānāgatātītakālātmā sa prajāpatiḥ /
pañcadhā pravibhaktāṃ tu kālāvasthāṃ nibodhata // BndP_1,13.113 //
divasārddhamāsamāsaiśca ṛtubhistvayanaistathā /
saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ // BndP_1,13.114 //
iḍravatsarastṛtīyaśca caturthaścānuvatsaraḥ /
pañcamo vatsarasteṣāṃ kālaḥsa yugasajñitaḥ // BndP_1,13.115 //
teṣāṃ tattvaṃ pravakṣyāmi kīrtyamānaṃ nibodhata /
kraturagnistu yaḥ proktaḥ sa tu saṃvatsaro mataḥ // BndP_1,13.116 //
āditeyastvasau sūryaḥ kālāgniḥ parivatsaraḥ /
śuklakṛṣṇagatiścāpi apāṃ sāramayaḥ khagaḥ // BndP_1,13.117 //
sa iḍāvatsaraḥ somaḥ purāṇe niścayaṃ gataḥ /
yaścāyaṃ pavate lokāṃstanubhiḥ saptasaptabhiḥ // BndP_1,13.118 //
anuvātā ca lokasya sa vāyuranuvatsaraḥ /
ahaṅkārādudagrudraḥ saṃbhūto brahmaṇāstu yaḥ // BndP_1,13.119 //
sa rudro vatsara steṣāṃ vijñeyo nīlalohitaḥ /
satattvaṃ tasya vakṣyami kīrtyamānaṃ nibodhata // BndP_1,13.120 //
aṅgapratyaṅgasaṃyogātkālātmā pratitāmahaḥ /
ṛksāmayajuṣāṃ yoniḥ pañcānāṃ patirīśvaraḥ // BndP_1,13.121 //
so 'gniryamaśca kālaśca saṃbhūtiḥ sa prajāpatiḥ /
proktaḥ saṃvatsaraśceti sūrya conirmanīṣibhiḥ // BndP_1,13.122 //
yasmātkālavibhāgānāṃ māsartvayanayorapi /
grahanakṣatraśītoṣṇavarṣāyuḥ karmaṇāṃ tathā // BndP_1,13.123 //
yoniḥ sa pravibhāgānāṃ divasānāṃ ca bhāskaraḥ /
vaikārikaḥ prasannātmā brahmaputraḥ prajāpatiḥ // BndP_1,13.124 //
eko naiko 'tha divaso māso 'thartuḥ pitāmahaḥ /
ādityaḥ savitā bhānurjīvano brahmasatkṛtaḥ // BndP_1,13.125 //
prabhavaścāvyayaścaiva bhūtānāṃ tena bhāskaraḥ /
tārābhimānī vijñeyo dvitīyaḥ parivatsaraḥ // BndP_1,13.126 //
somaḥ sarvauṃṣadhipatiryasmātsa prapitāmahaḥ /
ājīvaḥ sarvabhūtānāṃ yogakṣemakṛdīśvaraḥ // BndP_1,13.127 //
āvekṣamāṇaḥ satataṃ bibharti jagadaṃśubhiḥ /
tithīnāṃ parvasaṃdhīnāṃ pūrṇimādarśayorapi // BndP_1,13.128 //
yonirniśākaro yaśca amṛtātmā prajāpatiḥ /
tasmātsa pitṛmānsomaḥ smṛta iṅvatsarātmakaḥ // BndP_1,13.129 //
prāṇāpānasamānādyairvyānodānātmakairapi /
karmabhiḥ prāṇināṃ loke sarvaceṣṭāpravartakaḥ // BndP_1,13.130 //
pañcānāṃ cendriyamanorbuddhismṛtibalātmanām /
samānakālakaraṇakriyāḥ saṃpādayannapi // BndP_1,13.131 //
sarvātmā sarvalokeśa āvahapravahādibhiḥ /
varttate copakārairyastanubhiḥ saptasaptabhiḥ // BndP_1,13.132 //
vidhātā sarvabhūtānāṅkṣemī nityaṃ prabhañjanaḥ /
yoniragnerapāṃ bhūme raveścandramasaścayaḥ // BndP_1,13.133 //
vāyuḥ prajāpatirbhūto lokātmā prapitāmahaḥ /
ahorātrakarastasmātsa vāyuranuvatsaraḥ // BndP_1,13.134 //
ete prajānāṃ patayaścatvāra upapakṣajāḥ /
pitaraḥ sarvalokānāṃ lokātmānaḥ prakīrttitāḥ // BndP_1,13.135 //
dhyāyato brahmāṇo vaktrādudansamabhavadbhavaḥ /
ṛṣirviprā mahādevo bhūtātmā prapitāmahaḥ // BndP_1,13.136 //
īśvaraḥ sarvabhūtānāṃ praṇavo yo 'thapaṭhyate /
ātmāveśena bhūtānāmaṅgapratyaṅgasaṃbhavaḥ // BndP_1,13.137 //
unmādako 'nugrahakṛdrudro vatsara ucyate /
sūryyaśca candramāścāgnirvāyū rudrastathaiva ca // BndP_1,13.138 //
yugābhimānī kālātmā nityaṃ saṃkṣayakṛdvibhuḥ /
rudraḥ praviṣṭo bhagavāñjagatyasminsvatejasā // BndP_1,13.139 //
āśrayānmayi saṃyogāttanubhirnāmamistathā /
tatastasya tu vīryeṇa lokānugrahakārakam // BndP_1,13.140 //
devatvaṃ ca pitṛtvaṃ ca kālatvaṃ cāsya yatparam /
tasmādvai sarvathā rudrastadvidvadbhirabhījyate // BndP_1,13.141 //
yataḥ patiḥ sa bhagavān prajeśānāṃ prajāpatiḥ /
bhāvanaḥ sarvabhūtānāṃ sarvātmā nīlalohitaḥ // BndP_1,13.142 //
auṣadhīḥ pratisaṃdhatte rudraḥ kṣīṇāḥ punaḥpunaḥ /
prajāpatimukhairdevaiḥ samyagiṣṭaphalārthibhiḥ // BndP_1,13.143 //
tribhireva kapālaiśca trayaṃbakairauṣadhikṣaye /
ijyate bhagavān yasmāttasmārtryaṃbaka ucyate // BndP_1,13.144 //
gāyatrī caiva triṣṭupca jagatī caiva yāḥ smṛtāḥ /
tryaṃbakā nāmataḥ premṇā yonayastā vanaspateḥ // BndP_1,13.145 //
tābhirekatvabhūtābhistrividhābhiḥ svavīryataḥ /
trisādhanaḥ puroḍāśastrikapālaḥ sa vai smṛtaḥ // BndP_1,13.146 //
tryaṃbakaḥ sa puroḍāśastenaiṣa tryaṃbakaḥ smṛtaḥ /
ityetatpañcavarṣaṃ hi yugaṃ proktaṃ manīṣibhiḥ // BndP_1,13.147 //
yaścaiṣa pañcadhātmā vai proktaḥ saṃvatsaro dvijaiḥ /
saikaḥ ṣaṭko vijajñe 'tha madhvādiṛtusaṃjñakaḥ // BndP_1,13.148 //
ṛtuputrārttavāḥ pañca iti sargaḥ samāsataḥ /
ityeṣa bahumāno vai prāṇinā jīvitāni ca /
nadīvega ivāsaktaḥ kālo dhāvati saṃharan // BndP_1,13.149 //
eteṣāṃ yadapatyaṃ vai tadaśakyaṃ pramāṇataḥ /
bahutvātparisaṃkhyātuṃ putra pautramanantakam // BndP_1,13.150 //
imaṃ vaṃśaṃ prajeśānāṃ mahataḥ puṇyakarmaṇām /
kīrttayanpuṇyakīrttīnāṃ mahatīṃ siddhimāpnuyāt // BndP_1,13.151 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde kālasadbhāvavarṇanaṃ nāma trayodaśoṃ'dhyāya












_____________________________________________________________



suta uvāca
athāntareṣu sarveṣu atītānāgateṣviha /
tulyābhimāninaḥ sarve jāyante nāmarūpataḥ // BndP_1,14.1 //
devāścāṣṭavidhā ye ca tasminmamvantare 'dhipāḥ /
ṛṣayo manavaścaiva sarve tulyaprayojanāḥ // BndP_1,14.2 //
maharṣisargaḥ saṃkrānto vaṃśaṃ svāyaṃbhuvasya tu /
vistareṇānupūrvyā ca kīrtya mānaṃ nibodhata // BndP_1,14.3 //
manoḥ svāyaṃbhūvasyāsan daśa pautrāstu tatsamāḥ /
yairiyaṃ pṛthivī sarvā saptadvīpā sapattanā // BndP_1,14.4 //
sasamudrā karavatī prativarṣaṃ niveśitā /
svāyaṃbhuveṃ'tare pūrvamādye tretāyuge tathā // BndP_1,14.5 //
priyavratasya putraistaiḥ pautraiḥ svāyaṃbhuvasya tu /
prajā sattvatapoyuktaistairiyaṃ viniveśitā // BndP_1,14.6 //
priyavratātprajopetān vīrānkāmyānvyajāyata /
kanyā sā tu mahābhāga kardamasya prajā pateḥ // BndP_1,14.7 //
kanye dve daśa putrāśca samrāṭ kukṣiśca te śubhe /
tayorvai bhrātaraḥ śūrāḥ prajāpatisamā daśa // BndP_1,14.8 //
āgnīdhraścāgnibā huśca medhā medhātithirvasuḥ /
jyotiṣmān dyutimānhavyaḥ savanaḥ sabhra eva ca // BndP_1,14.9 //
priyavrato 'bhyaṣiñcattānsaptasaptasu pārthivān /
dvīpeṣu teṣu dharmeṇa dvīpāntāśca nibodhata // BndP_1,14.10 //
jaṃbūdvīpeśvaraṃ cakre āgnīdhraṃ sumahābalam /
plakṣadvīpeśvaraścāpi tena medhātithiḥ kṛtaḥ // BndP_1,14.11 //
śālmale tu vapuṣmantaṃ rājānaṃ so 'bhiṣiktavān /
jyotiṣmantaṃ kuśadvīpe rājānaṃ kṛtavānprabhuḥ // BndP_1,14.12 //
dyutimantaṃ ca rājānaṃ kraiñcadvīpe 'bhyaṣecayat /
śākadvīpeśvaraṃ cāpi havyaṃ cakre priyavrataḥ // BndP_1,14.13 //
puṣkarādhipatiṃ caiva savanaṃ kṛtavānprabhuḥ /
puṣkare savanasyātha mahāvītaḥ suto 'bhavat // BndP_1,14.14 //
dhātakiścāpi dvāvetau putrau putravatā varau /
mahāvītaṃ smṛtaṃ varṣaṃ tasya nāmnā mahātmanaḥ // BndP_1,14.15 //
nāmnā ca dhātakeścāpi dhātakīkhaṇḍa ucyate /
havyo vyajanayatputrāñ śākadvīpeśvarāñ prabhuḥ // BndP_1,14.16 //
jaladaṃ ca kumāraṃ ca sukumāraṃ maṇīvakam /
kusumottaramodākau saptamaṃ ca mahādrugam // BndP_1,14.17 //
jaladaṃ jaladasyātha prathamaṃ varṣamucyate /
kumārasya tu kaumāraṃ dvitīyaṃ parikīrtitam // BndP_1,14.18 //
sukumāraṃ tṛtīyaṃ tu sukumārasya tatssatam /
maṇīvasya caturthaṃ tu maṇīvakamihocyate // BndP_1,14.19 //
kusumottaravarṣaṃ yatpañcamaṃ kusumottaram /
modakasyāpi modākaṃ ṣaṣṭhaṃ varṣaṃ prakīrttitam // BndP_1,14.20 //
mahādrumasya nāmnā ca saptamaṃ tanmahādrumam /
teṣāṃ tu nāmabhistāni sapta varṣāṇi tatra vai // BndP_1,14.21 //
kraiñcadvīpeśvarasyāpi putro dyutimatastu vai /
kuśalo manonugaschoṣṇaḥ pāvanaścāndhakārakaḥ // BndP_1,14.22 //
muniśca dundubhiścaiva sutā dyutimatastu vai /
teṣāṃ svanāmabhirdeśāḥ kraiñcadvīpāśrayāḥ śubhāḥ // BndP_1,14.23 //
kuśalasya tu deśo 'bhūta kauśalo nāma viśrutaḥ /
deśo manonugasyāpi mānonuge ite smṛtaḥ // BndP_1,14.24 //
uṣṇasyoṣṇaḥ smṛto deśaḥ pāvanasyāpi pāvanaḥ /
andhakārasya deśastu āndhakāraḥ prakīrttitaḥ // BndP_1,14.25 //
muneśca maunideśo vai dundubherdundubhiḥ smṛtaḥ /
ete janapadāḥ sapta kraiñcadvīpe tu bhāsvarāḥ // BndP_1,14.26 //
jyotiṣmataḥ kuśadvīpe saptaivāsanmahaujasaḥ /
udbhijjo veṇumāṃścaiva vairatho lavaṇo dhṛtiḥ // BndP_1,14.27 //
ṣaṣṭhaḥ prabhākaraścā pi saptamaḥ kapilaḥ smṛtaḥ /
udbhijjaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam // BndP_1,14.28 //
tṛtīyaṃ vai rathākāraṃ caturthaṃ lavaṇaṃ smṛtam /
pañcamaṃ dhṛtimadvarṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram // BndP_1,14.29 //
saptamaṃ kapilaṃ nāma kapilasya prakīrttitam /
teṣāṃ deśāḥ kaśadvīpe tatsanāmāna eva ca // BndP_1,14.30 //
āśramācārayuktābhiḥ prajābhiḥ samalaṅkṛtāḥ /
śālmalasyeśvarāḥ sapta sutāste ca vapuṣmataḥ // BndP_1,14.31 //
śvetaśca haritaścaiva jīmūto rohitastathā /
vaidyuto mānasaścāpi suprabhaḥ saptamastathā // BndP_1,14.32 //
śvetastu deśaḥ śvetasya haritasya suhāritaḥ /
jīmūtasyāpi jīmūto rohitasyāpi rohitaḥ // BndP_1,14.33 //
vaidyuto vaidyutasyāpi mānasasya tu mānasaḥ /
suprabhaḥ suprabhasyāpi saptaite deśapālakāḥ // BndP_1,14.34 //
plakṣa dvīpaṃ pravakṣyāmi jaṃbūdvīpādanantaram /
sapta medhātithe putrāḥ plakṣadvīpeśvarā nṛpāḥ // BndP_1,14.35 //
jyeṣṭhaḥ śāntabhayo nāma dvitīyaḥ śiśiraḥ smṛtaḥ /
sukhodayastṛtīyastu caturtho nanda ucyate // BndP_1,14.36 //
śivastu pecamasteṣāṃ kṣemakaḥ ṣaṣṭha ucyate /
dhruvastu saptamo jñeyaḥ putrā medhātitheḥ smṛtāḥ // BndP_1,14.37 //
saptānāṃ nāmabhisteṣāṃ tāni varṣāṇi sapta vai /
tasmācchāntabhayaṃ caiva śiśiraṃ ca sukhodayam // BndP_1,14.38 //
ānandaṃ ca śivaṃ caiva kṣemakaṃ ca dhruvaṃ tathā /
tāni teṣāṃ samānāni sapta varṣāṇi bhāgaśaḥ // BndP_1,14.39 //
niveśitāni taistāni pūrvaṃ svāyaṃbhūventare /
medhā tithestu putraistaiḥ plakṣadvīpeśvarairnṛbaiḥ // BndP_1,14.40 //
varṇāśramācārayuktāḥ plakṣadvīpe prajāḥ kṛtāḥ /
plakṣadvīpādiṣu tveṣu śākadvīpāntikeṣu vai // BndP_1,14.41 //
jñeyaḥ pañcasu dharmo vai varṇāśramavibhājakaḥ /
sukhamāyuśca rūpaṃ ca balaṃ dharmaśca nityaśaḥ // BndP_1,14.42 //
pañcasveteṣu dvīpeṣu sarvasādhā raṇaṃ smṛtam /
prakṣadvīpaḥ pariṣkrānto jaṃbūdvīpaṃ nibodhata // BndP_1,14.43 //
āgnīdhraṃ jyeṣṭhadāyādaṃ kāmyāputraṃ mahābalam /
priyavrato 'bhya ṣiñcattaṃ jaṃbūdvīpeśvaraṃ nṛpam // BndP_1,14.44 //
tasya putrā babhūvurhi prajāpatisamā nava /
jyeṣṭho nābhiriti khyātastasya kiṃpuruṣo 'nujaḥ // BndP_1,14.45 //
harivarṣastṛtīyastu caturtho 'bhūdilāvṛtaḥ /
ramyastu pañcamaḥ putro hiraṇvān ṣaṣṭha ucyate // BndP_1,14.46 //
kurustu saptamasteṣāṃ bhadrāśvaścāṣṭamaḥ smṛtaḥ /
navamaḥ ketumālaśca teṣāṃ deśānnibodhata // BndP_1,14.47 //
nābhestu dakṣiṇaṃ varṣaṃ himākhyaṃ tu pitā dadau /
hemakūṭaṃ tu yadvarṣaṃ dadau kipuruṣāya tat // BndP_1,14.48 //
naiṣadhaṃ yatsmṛtaṃ varṣaṃ harivarṣāya taṃ dadau /
madhyamaṃ yatsumerostu dadau sa tadilāvṛtam // BndP_1,14.49 //
nīlaṃ tu yatsmṛtaṃ varṣaṃ ramyāyaitaptitā dadau /
śvetaṃ yaduttaraṃ tasmātpitrā dattaṃ hiraṇvate // BndP_1,14.50 //
yaduttare śṛṅgavato varṣaṃ tatkurave dadau /
sālyavantaṃ tathā varṣaṃ bhadrāśvāya nyavedayat // BndP_1,14.51 //
gandhamādanavarṣaṃ tu ketumāle nyavedayat /
ityetāni mayoktāni nava varṣāṇi bhāgaśaḥ // BndP_1,14.52 //
āgnī dhrasteṣu varṣeṣu putrāṃstānabhyaṣecayat /
yathākramaṃ sa dharmātmā tatastu tapasi sthitaḥ // BndP_1,14.53 //
ityetauḥ saptabhiḥ kṛtsnā saptadvīpā nive śitāḥ /
priyavratasya putraistaiḥ pautaiḥ svāyaṃbhuvasya ca // BndP_1,14.54 //
evaṃ varṣeṣu sarveṣu sanniveśāḥ punaḥ punaḥ /
kriyante pralaye vṛtte sapta saptasu pārthivaiḥ // BndP_1,14.55 //
evaṃ svabhāvaḥ kalpānāṃ dvīpānāṃ ca niveśane /
yāni kiṃpuruṣādyāni varṇāṇyaṣṭau śrutāni tu // BndP_1,14.56 //
teṣāṃ svabhāvataḥ siddhiḥ sukhaprāyamayatnataḥ /
viparyayo na teṣvasti jarāmṛtyubhayaṃ na ca // BndP_1,14.57 //
dharmādharmauṃ na teṣvāstā nottamādhamamadhyamāḥ /
na teṣvasti yugāvasthā kṣetreṣvaṣṭāsu sarvaśaḥ // BndP_1,14.58 //
nābhernisargaṃ vakṣyāmi himāhve 'sminnibodhata /
nābhistvaja nayatputraṃ merudevyāṃ mahādyutim // BndP_1,14.59 //
ṛṣabhaṃ pārthivaśreṣṭhaṃ sarvakṣatrasya pūrvajam /
ṛṣabhādbharato jajñe vīraḥ putraśatāgrajaḥ // BndP_1,14.60 //
sobhiṣicyarṣabhaḥ putraṃ mahāpravrajyayā sthitaḥ /
himāhvaṃ dakṣiṇaṃ varṣaṃ bharatāya nyavedayat // BndP_1,14.61 //
tasmāttu bhārataṃ varṣaṃ tasya nāmnā vidurbudhāḥ /
bharatasyātmajo vidvānsumatirnāma dhārmikaḥ // BndP_1,14.62 //
babhūva tasmin rājye taṃbharatastvabhyaṣecayat /
putrasaṃkrāmitaśrīstu vanaṃ rājā viveśa saḥ // BndP_1,14.63 //
tejasastatsutaścāpi prajāpatiramitrajit /
tejasasyātmajo vidvānindradyumna iti smṛtaḥ // BndP_1,14.64 //
parameṣṭhī sutaścāpi nidhane tasya cāpyabhūt /
pratīhāraḥ kulaṃ tasya nāmnā jajñe tadanvayaḥ // BndP_1,14.65 //
pratiharteti vikhyāto jajñe tasyāpi dhīmataḥ /
unnetā pratihartustu bhūmā tasya sutaḥ smṛtaḥ // BndP_1,14.66 //
udgīthastasya putro 'bhūtaprastāviścāpi tatsutaḥ /
prastāvestu vibhuḥ putraḥ pṛthustasya suto 'bhavat // BndP_1,14.67 //
pṛthoścāpi suto nakto naktasyāpi gayaḥ sutaḥ /
gayasyāpi naraḥ putro narasyāpi suto virāṭ // BndP_1,14.68 //
virāṭsuto mahāvīryo dhīmāṃstasya suto 'bhavat /
dhīmataśca mahānputro mahataścāpi bhauvanaḥ // BndP_1,14.69 //
bhauvanasya satastvaṣṭā virajāstasya cātmajaḥ /
rajā virajasaḥ putraḥ śatajidrajasastathā // BndP_1,14.70 //
tasya putraśataṃ tvāsīdrājānaḥ sarva eva tu /
viśvajyotiṣpradhānāste yairimā varddhitāḥ prajāḥ // BndP_1,14.71 //
tairidaṃ bhārataṃ varṣaṃ saptadvīpamihāṅkitam /
teṣāṃ vaṃśaprasūtaistu bhukteyaṃ bhāratī purā // BndP_1,14.72 //
kṛtatretādiyuktāstu yugākhyā hyekasaptatiḥ /
ye 'tītāstairyugaiḥ sārdhaṃ rājānaste tadanvayāḥ // BndP_1,14.73 //
svāyaṃbhuveṃ'tare pūrvaṃ śataśo 'tha sahasraśaḥ /
evaṃ svāyaṃ bhuvaḥ sargo yenedaṃ pūritaṃ jagat // BndP_1,14.74 //
ṛṣibhirdaivataiścāpi pirtṛgandhavarākṣasaiḥ /
yakṣabhūtapiśācaiśca manuṣyamṛgapakṣibhiḥ /
teṣāṃ sṛṣṭiriyaṃ proktā yugaiḥ saha vivarttate // BndP_1,14.75 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde priyavratavaṃśānukīrttanaṃ nāma catudaśo 'dhyāyaḥ



_____________________________________________________________


sūta uvāca
evaṃ prajāsanniveśaṃ śrutvā vai śāṃśapāyaniḥ /
papraccha niyataṃ sūtaṃ pṛthivyuda dhivistaram // BndP_1,15.1 //
kati dvīpā samudrā vā pavatā vā kati smṛtāḥ /
kiyanti caiva varṣāṇi teṣu nadyaśca kāḥ smṛtāḥ // BndP_1,15.2 //
mahā bhūtapramāṇaṃ ca lokālokaṃ tathaiva ca /
paryāyaṃ parimāṇaṃ ca gatiṃ candrārkayostathā /
etatprabūhi naḥ sarvaṃ vistareṇa yathārthataḥ // BndP_1,15.3 //
sūta uvāca
hanta vo 'haṃ pravakṣyāmi pṛthivyāyāmavistaram // BndP_1,15.4 //
saṃkhyāṃ caiva samudrāṇāṃ dvīpānāṃ caiva vistaram /
dvīpabhedasahasrāṇi saptasvantargatāni ca // BndP_1,15.5 //
na śakyante krameṇeha vaktuṃ yaiḥ satataṃ jagat /
sapta dvīpānpravakṣyāmi candrādityagrahaiḥ saha // BndP_1,15.6 //
teṣāṃ manuṣyā starkkeṇa pramāṇāni pracakṣate /
acintyāḥ khalu ye bhāvā na tāṃstarkeṇa sādhayet // BndP_1,15.7 //
prakṛtibhyaḥ paraṃ yacca tadacintyaṃ pracakṣate /
navavarṣaṃ pravakṣyāmi jaṃbūdvīpaṃ yathātatham // BndP_1,15.8 //
vistarānmaṇḍalāccaiva yojanaistannibodhata /
śatamekaṃ sahasrāṇāṃ yojanāgrātsamantataḥ // BndP_1,15.9 //
nānājanapadākīrṇaḥ puraiśca vividhaiśśubhaiḥ /
siddhacāraṇasaṃkīṇaḥ parvatairupaśobhitaḥ // BndP_1,15.10 //
sarvadhātunibaddhaiśca śilājāla samudbhavaiḥ /
parvataprabhavābhiśca nadībhiḥ sarvatastataḥ // BndP_1,15.11 //
jaṃbūdvīpaḥ pṛthuḥ śrīmān sarvataḥ pṛthumaṇḍalaḥ /
navabhiścāvṛtaḥ sarvo bhuvanairbhūtabhāvanaiḥ // BndP_1,15.12 //
lavaṇena samudreṇa sarvataḥ parivāritaḥ /
jaṃbūdvīpasya vistārāt samena tu samantataḥ // BndP_1,15.13 //
prāgāyatāḥ sūparvāṇaḥ ṣaḍime varṣaparvatāḥ /
avagāḍhā hyubhayataḥ masudrau pūrvapaścimau // BndP_1,15.14 //
himaprāyaśca himavān hemakūṭaśca hemavān /
sarvarttuṣu sukhaścāpi niṣadhaḥ parvato mahān // BndP_1,15.15 //
caturvarṇaśca sauvarṇo meruścārutamaḥ smṛtaḥ /
dvātriṃśacca sahasrāṇi vistīrṇaḥ sa ca mūrddhani // BndP_1,15.16 //
vṛttākṛtipramāṇaśca caturasraḥ samucchritaḥ /
nānāvarṇāstu pārśveṣu prajāpatiguṇānvitaḥ // BndP_1,15.17 //
nābhibandhanasaṃbhūto brahmaṇo 'vyaktajanmanaḥ /
pūrvatarḥ śvetavarṇaśca brāhmaṇastasya tena tat // BndP_1,15.18 //
pārśvamuttaratastasya raktavarmaḥ svabhāvataḥ /
tenāsya kṣattrabhāvastu merornānārthakāraṇāt // BndP_1,15.19 //
pītaśca dakṣiṇenāsau tena vaiśyatvamiṣyate /
bhṛṅgapatranibhaścāpi paścimena samācitaḥ // BndP_1,15.20 //
tenāsya śūdrabhāvaḥ syāditi varṇāḥ prakīrttitāḥ /
vṛttaḥ svabhāvataḥ prokto varṇataḥ parimāṇataḥ // BndP_1,15.21 //
nīlaśca vaiduryamayaḥ śvetaḥ ghuklo hiraṇmayaḥ /
mayurabarhavarṇastu śātakaiṃbhaśca śṛṅgavān // BndP_1,15.22 //
ete parvatarājānaḥ siddhacāraṇasevitāḥ /
teṣāmantaraviṣkaṃbho navasāhasra ucyate // BndP_1,15.23 //
madhye tvilāvṛtaṃ nāma mahāmeroḥ samantamaḥ /
navaivaṃ tu sahasrāṇi vistīrṇaṃ sarvatastu tat // BndP_1,15.24 //
madhye tasya mahāmerurvidhūma iva pāvakaḥ /
vedyarddhaṃ dakṣiṇaṃ meroruttarārddhaṃ tathottaram // BndP_1,15.25 //
varṣāṇi yāni ṣaṭ caiva teṣāṃ ye varṣaparvatāḥ /
dve dve sahasre vistīrṇā yojanānāṃ samucchrayāt // BndP_1,15.26 //
jaṃbūdvīpasya vistārātteṣāmāyāma ucyate /
yojanānāṃ sahasrāṇi śataṃ dvāvāyatau girī // BndP_1,15.27 //
nīlaśca niṣadhaścaiva tābhyāṃ hīnāstu ye pare /
śvetaśca hemakūṭaśca himavāñchṛṅgavāṃstathā // BndP_1,15.28 //
navatī dve aśītī dve sahasrāṇyāyatāstu teḥ /
teṣāṃ madhye janapadāstāni varṇāṇi sapta vai // BndP_1,15.29 //
prapātaviṣamaistaistu parvatairāvṛtāni tu /
saṃtatāni nadībhedairagamyāni parasparam // BndP_1,15.30 //
vasaṃti teṣu sattvāni nānājātīni sarvaśaḥ /
idaṃ haimavataṃ varṣaṃ bhārataṃ nāma viśrutam // BndP_1,15.31 //
hemakūṭaṃ paraṃ hyasmā nnānnā kiṃṣurupaṃ smṛtam /
naiṣadhaṃ hemakūṭāttu harivarṣaṃ taducyate // BndP_1,15.32 //
harivarṣātparaṃ cāpi merośva tadilāvṛtam /
ilāvṛtātpiraṃ nīlaṃ samyakaṃ nāma viśrutam // BndP_1,15.33 //
ramyakātparatarḥ śvetaṃ viśrutaṃ taddhiraṇmayam /
hiraṇmayātparaṃ caiva śṛṅgavattaḥ kuru smṛtam // BndP_1,15.34 //
dhanuḥsaṃsthe tu vijñeye dve varṣe dakṣiṇottare /
dīrghāṇi tatra catvāri madhyamaṃ tadilāvṛtam // BndP_1,15.35 //
arvāk ca niṣadhasyātha vedyarddhaṃ dakṣiṇaṃ smṛtam /
paraṃ nīlavato yacca vedyarddhaṃ tu taduttaram // BndP_1,15.36 //
vedyarddhe dakṣiṇe trīṇi trīṇi varṣāṇi cottare /
tayormadhye tu vijñeyo merurmadhya ilāvṛtam // BndP_1,15.37 //
dakṣiṇena tu nīlasya niṣadhasyottarema tu /
udagāyeto mahāśailo mālyavānnāma nāmataḥ // BndP_1,15.38 //
yojanānāṃ sahasraṃ tu ānīla niṣadhāyataḥ /
āyāmataścatustriṃśatsahasrāṇi prakīrtitaḥ // BndP_1,15.39 //
tasya pratīcyāṃ vijñeyaḥ parvato gandhamādanaḥ /
āyāmato 'tha vistārānmālyavā nitiviśrutaḥ // BndP_1,15.40 //
parimaṇḍalayormerurmadhye kanakaparvataḥ /
caturvaṇaḥ sa sauvarṇaḥ caturasraḥ samucchritaḥ // BndP_1,15.41 //
sumeruḥ śuśubheśubhro rājava tsamadhiṣṭhitaḥ /
taruṇādityavarṇābho vidhūma iva pāvakaḥ // BndP_1,15.42 //
yojanānāṃ sahasrāṇi caturaśītarucchritaḥ /
praviṣṭaḥ ṣoḍaśādhastādvistṛtaḥ ṣoḍaśaiva tu // BndP_1,15.43 //
śarāvasaṃsthitatvāttu dvātriṃśanmūrdhnivistṛtaḥ /
vistārātriguṇastasya pariṇāhaḥ samantataḥ // BndP_1,15.44 //
maṇḍalena pramāṇena tryasre mānaṃ tadiṣyate /
catvāriṃśatsahasrāṇi yojanānāṃ samantataḥ // BndP_1,15.45 //
aṣṭābhiradhikāni syustryasre mānaṃ prakīrttitam /
caturasreṇa mānena pariṇāhaḥ samantataḥ // BndP_1,15.46 //
catuḥ ṣaṣṭisahasrāṇi yojanānāṃ vidhīyate /
sa parvato mahādivyo divyauṣadhisamanvitaḥ // BndP_1,15.47 //
bhuvanairāvṛtaḥ sarvo jātarūpamayaiḥ śubhaiḥ /
tatra devagaṇāḥ sarve gandharvoragarākṣasāḥ // BndP_1,15.48 //
śailarāje pradṛśyante śubhāścāpsarasāṃ gaṇāḥ /
sa tu meruḥ parivṛto bhuvanairbhūtabhāvanaiḥ // BndP_1,15.49 //
catvāro yasya deśā vai catuḥpārśveṣvadhiṣṭhitāḥ /
bhadrāśvā bharatāśvaiva ketumālāśca paścimāḥ // BndP_1,15.50 //
uttarāḥ kuravaścaiva kṛtapuṇyapratiśrayāḥ /
gandhamādanaparśve tu paraiṣāparagaṇḍikā // BndP_1,15.51 //
sarvartturamaṇīyā ca nityaṃ pramuditā śivā /
dvātriṃśattu sahasrāṇi yojanaiḥ pūrvapaścimāt // BndP_1,15.52 //
āyāmataścatustriṃśatsahasrāṇi pramāṇataḥ /
tatra te śubhakarmāṇaḥ ketumālāḥ pratiṣṭhitāḥ // BndP_1,15.53 //
tatra kālā narāḥ sarve mahāsattvā mahābalāḥ /
striyaścotpala patrābhāḥ sarvāstāḥ priyadarśanāḥ // BndP_1,15.54 //
tatra divyo mahāvṛkṣaḥ panasaḥ paḍrasāśrayaḥ /
īśvaro brahmaṇaḥ putraḥ kāmacārī manojavaḥ // BndP_1,15.55 //
tasya pītvā phalarasaṃ jīvanti ca samāyutam /
pārśve mālyavataścāpi pūrve 'pūrvā tu gaṇḍikā // BndP_1,15.56 //
āyāmādatha vistārādyathaiṣāparagaṇḍikā /
bhadrāśvāstatra vijñeyā nityaṃ muditamānasāḥ // BndP_1,15.57 //
bhadraśālavanaṃ cātra kālāmrastu mahādrumaḥ /
tatra te puruṣāḥ svetā mahotsāhā balānvitāḥ // BndP_1,15.58 //
striyaḥ kumudavarṇābhāḥ sundaryaḥ priyadarśanāḥ /
candraprabhāścandravarṇāḥ pūrṇacandra nibhānanāḥ // BndP_1,15.59 //
candraśītalagātryastāḥ striya utpalagandhikāḥ /
daśavarṣasahasrāṇi teṣāmāyuranāmayam // BndP_1,15.60 //
kālāmrasya rasaṃ pītvā sarve ca sthirayauvanāḥ /
dakṣiṇena tu śvetasya nīlasyaivottareṇa ca // BndP_1,15.61 //
varṣaṃ ramaṇakaṃ nāma jāyante tatra mānavāḥ /
ratipradhānā vimalā jarādaurgandhyavarjitāḥ // BndP_1,15.62 //
śuklābhijanasaṃpannāḥ sarve ca priyadarśanāḥ /
tatrāpi sumahānvṛkṣo nyagrodho rohito mahān // BndP_1,15.63 //
tasyāpi te phalarasaṃ pibanto varttayanti vai /
daśavarṣasahasrāṇi śatāni daśa pañca ca // BndP_1,15.64 //
jīvanti te mahābhāgāḥ sadā tdṛṣṭā narottamāḥ /
dakṣiṇe vai śṛṅgavataḥ śvetasyāpyuttareṇa ca // BndP_1,15.65 //
varṣaṃ hairaṇvataṃ nāma yatra hairaṇvatī nadī /
mahābalāḥ sutejaskā jāyante tatra mānavāḥ // BndP_1,15.66 //
yakṣā vīrā mahāsattvā dhaninaḥ priyadarśanāḥ /
ekādaśasahasrāṇi varṣāṇāṃ te mahaujasaḥ // BndP_1,15.67 //
āyuḥ pramāṇaṃ jīvanti śatāni daśa pañca ca /
yasminvarṣe mahāvṛkṣo lakucaḥ ṣaḍrasāśrayaḥ // BndP_1,15.68 //
tasya pītvā phalarasaṃ te jīvanti nirāmayāḥ /
trīṇi śṛṅgavataḥ śṛṅgāṇyucchritāni mahānti ca // BndP_1,15.69 //
ekaṃ maṇimayaṃ teṣāmekaṃ caiva hiraṇmayam /
sarvaratnamayaṃ caikaṃ bhavanairupaśobhitam // BndP_1,15.70 //
uttare vai śṛṅgāvataḥ samudrasya ca dakṣiṇe /
kuravastatra tadvarṣaṃ puṇyaṃ siddhaniṣevitam // BndP_1,15.71 //
tatra vṛkṣā madhu phalā nityapuṣpaphalopagāḥ /
vastrāṇi ca prasūyante phaleṣvābharaṇāni ca // BndP_1,15.72 //
sarvakāmapradāstatra kecidvakṣā manoramāḥ /
gandhavarṇaraso petaṃ prakṣaranti madhūttamam // BndP_1,15.73 //
apare kṣīriṇo nāma vṛkṣāstatra manoramāḥ /
ye kṣaranti sadā kṣīraṃ ṣaḍrasaṃ hyamṛtopamam // BndP_1,15.74 //
sarvā maṇimayī bhūmiḥ sūkṣmakāñcanavālukā /
sarvartusukhasaṃpannā nniṣpaṅkā nīrajā śubhā // BndP_1,15.75 //
devalokacyutāstatra jāyante mānavāḥ śubhāḥ /
śuklābhijanasaṃpannāḥ sarve ca sthirayauvanāḥ // BndP_1,15.76 //
mithunāni prasūyante striyaścāpsarasaḥ samāḥ /
teṣāṃ te kṣīriṇāṃ kṣīraṃ pibanti hyamṛto pamam // BndP_1,15.77 //
mithunaṃ jāyate sadyaḥ samaṃ caiva vivarddhate /
samaṃ śīlaṃ ca rūpaṃ ca priyatā caiva tatsamā // BndP_1,15.78 //
anyonyamanuraktāśca cakravākasadharmiṇaḥ /
anāmayā hyaśokāśca nityaṃ sukhaniṣeviṇaḥ // BndP_1,15.79 //
trayodaśasahasrāṇi śatāni daśa pañca ca /
jīvanti te mahāvīryā na cānyastrīniṣeviṇaḥ // BndP_1,15.80 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvītīye 'nuṣaṅgapāde pṛthivyāyāmavistaro nāma pañcadaśo 'dhyāyaḥ




_____________________________________________________________

sūta uvāca
evameva nisargo vai varṣāṇāṃ bhārate śubhe /
dṛṣṭaḥ paramatattvajñairbhūyaḥ kiṃ varṇayāmi vaḥ // BndP_1,16.1 //
ṛṣiruvāca
yadidaṃ bhārataṃ varṣaṃ yasminsvāyaṃbhuvādayaḥ /
caturdaśaite manavaḥ prajāsarge 'bhavanpunaḥ // BndP_1,16.2 //
etadveditumicchāmastanno nigada sattmaḥ /
etacchrutavacasteṣāmabravīdromaharṣaṇaḥ // BndP_1,16.3 //
atra vo varṇayiṣyāmi varṣe 'smin bhārate prajāḥ /
idaṃ tu madhyamaṃ citraṃ śubhāśubhaphalodayam // BndP_1,16.4 //
uttaraṃ yatmamudrasya himavaddakṣiṇaṃ ca yat /
varṣaṃ tadbhārataṃ nāma yatreyaṃ bhāratī prajā // BndP_1,16.5 //
bharaṇācca prajānāṃ vai manurbharata ucyate /
niruktavacanāccaivaṃ varṣaṃ tadbhārataṃ smṛtam // BndP_1,16.6 //
itaḥ svargaśca mokṣaśca madhyaścāntaśca gamyate /
na khalvanyatra martyānāṃ bhūmau karma vidhīyate // BndP_1,16.7 //
bhāratasyāsya varṣasya nava bhedānnibodhata /
samudrātaritā jñeyāste tvagamyāḥ parasparam // BndP_1,16.8 //
indradvīpaḥ kaśerūmāṃstāmravarṇo gabhastimān /
nāgadvīpastathā saumyo gāndharvastvatha vāruṇaḥ // BndP_1,16.9 //
ayaṃ tu navamasteṣāṃ dvīpaḥ sāgarasaṃvṛtaḥ /
yojanānāṃ sahasre tu dvīpo 'yaṃ dakṣiṇottarāt // BndP_1,16.10 //
āyato hyākumāryyā vai cāgaṅgāprabhavācca vai /
tiryaguttaravistīrmaḥ sahasrāṇi navaiva tu // BndP_1,16.11 //
dvīpo hyupaniviṣṭo 'yaṃ mlecchairanteṣu sarvaśaḥ /
pūrve kirātā hyasyānte paścime yavanāḥ smṛtāḥ // BndP_1,16.12 //
brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhāgaśaḥ /
ijyāyudhavaṇijyābhirvarttayanto vyavasthitāḥ // BndP_1,16.13 //
teṣāṃ saṃvyavahāro 'tra varttate vai parasparam /
dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu // BndP_1,16.14 //
saṃkalpaḥ pañcamānāṃ ca hyāśramāṇāṃ yathāvidhi /
iha svargāpavargārthaṃ pravṛttiryeṣu mānuṣī // BndP_1,16.15 //
yastvayaṃ navamo dvīpastiryagāyāma ucyate /
kṛtsnaṃ jayati yo hyenaṃ samrāḍityabhidhīyate // BndP_1,16.16 //
ayaṃ lokastu vai samrāḍantarikṣaṃ virāṭ smṛtam /
svarāḍasau smṛto laukaḥ punarvakṣyāmi vistarāt // BndP_1,16.17 //
saptaivāsminsuparvāṇo viśrutāḥ kula parvatāḥ /
mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ // BndP_1,16.18 //
vindhyaśca pāriyātraśca saptaite kulaparvatāḥ /
teṣāṃ sahasraścānye parva tāstu samīpagāḥ // BndP_1,16.19 //
avijñātāḥ sāravanto vipulāścitrasānavaḥ /
saṃdaraḥ parvataśreṣṭho vaihāro durdurastathā // BndP_1,16.20 //
kolāhalaḥ sasuraso maināko vaidyutastathā /
vātandhamo nāgagiristathā pāṇḍuraparvataḥ // BndP_1,16.21 //
tuṅgaprasthaḥ kṛṣṇagirirgodhano girireva ca /
puṣpagiryujjayantau ca śailo raivatakastathā // BndP_1,16.22 //
śrīparvataścitrakūṭaḥ kūṭaśailo giristathā /
anye tebhyo 'parijñātā hrasvāḥ svalapopajī vinaḥ // BndP_1,16.23 //
tairvimiśrā janapadā āryā mlecchāśca bhāgaśaḥ /
pīyante yairimā nadyo gaṅgā siṃdhu sarasvatī // BndP_1,16.24 //
śatadruścandra bhāgā ca yamunā sarayūstathā /
irāvatī vitastā ca vipāśā devikā kuhūḥ // BndP_1,16.25 //
gomatī dhūtapāpā ca budbudā ca dṛṣadvatī /
kauśakī tridivā caiva niṣṭhīvī geḍakī tathā // BndP_1,16.26 //
cakṣurlohita ityetā himavatpādanissṛtāḥ /
vedasmṛtirvedavatī vṛtraghnī siṃdhu reva ca // BndP_1,16.27 //
varṇāśā nandanā caiva sadānīrā mahānadī /
pāśā carmaṇvatīnūpā vidiśā vetravatyapi // BndP_1,16.28 //
kṣiprā hyavanti ca tathā pāriyātrāśrayāḥ smṛtāḥ /
śoṇo mahānadaścaiva narmmadā surasā kriyā // BndP_1,16.29 //
mandākinī daśārṇā ca citrakūṭā tathaiva ca /
tamasā pippalā śyenā karamodā piśācikā // BndP_1,16.30 //
citropalā viśālā ca bañjulā vāstuvāhinī /
sanerujā śuktimatī maṅkutī tridivā kratuḥ // BndP_1,16.31 //
ṛkṣavatsaṃprasūtāstā nadyo maṇijalāḥ śivāḥ /
tāpī payoṣṇī nirvindhyā sṛpā ca niṣadhā nadī // BndP_1,16.32 //
veṇī vaitaraṇī caiva kṣiprā vālā kumudvatī /
toyā caiva mahāgaurī durgā vānnaśilā tathā // BndP_1,16.33 //
vindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ /
godāvarī bhīmarathī kṛṣṇaveṇātha bañjulā // BndP_1,16.34 //
tuṅgabhadrā suprayogā bāhyā kāveryathāpi ca /
dakṣiṇapravahā nadyaḥ sahya pādādviniḥsmṛtāḥ // BndP_1,16.35 //
kṛtamālā tāmraparṇī puṣpajātyutpalāvatī /
nadyo 'bhijātā malayātsarvāḥ śītajalāḥ śubhāḥ // BndP_1,16.36 //
trisāmā ṛṣikulyā ca bañjulā tridivābalā /
lāṅgūlinī vaṃśadharā mahendratanayāḥ smṛtāḥ // BndP_1,16.37 //
ṛṣikulyā kumārī ca mandagā mandagāminī /
kṛpā palāśinī caiva śuktimatprabhavāḥ smṛtāḥ // BndP_1,16.38 //
tāstu nadyaḥ sarasvatyaḥ sarvā gaṅgāḥ samudragāḥ /
viśvasya mātaraḥ sarvā jagatpāpaharāḥ smṛtāḥ // BndP_1,16.39 //
tāsāṃ nadyupanadyo 'nyāḥ śataśo 'tha sahasraśaḥ /
tāsvime kurupāñcālāḥ śālvā mādreyajāṅgalāḥ // BndP_1,16.40 //
śūrasenā bhadrakārā bodhāḥ sahapaṭaccarāḥ /
matsyāḥ kuśalyāḥ sauśalyāḥ kuntalāḥ kāśikośalāḥ // BndP_1,16.41 //
godhā bhadrāḥ kariṅgāśca māgadhāścotkalaiḥ saha /
madhyadeśyā janapadāḥ prāyaśasttra kīrttitāḥ // BndP_1,16.42 //
sahyasya cauttarānteṣu yatra godāvarī nadī /
pṛthivyāmapi kṛtsnāyāṃ sa pradeśo manoramaḥ // BndP_1,16.43 //
tatra govardhanaṃ nāma puraṃ rāmeṇa nirmitam /
rāmapriyātha svargīyā vṛkṣa divyāsta thauṣadhīḥ // BndP_1,16.44 //
bharadvājena muninā tatpriyārthe 'varopitāḥ /
ataḥ purvaroddeśastena jajñe manoramaḥ // BndP_1,16.45 //
bāhlīkā vāṭadhānāśca ābhīrā kālatoyakāḥ /
aparāntāśca muhmāśca pāñcalāścarmamaṇḍalāḥ // BndP_1,16.46 //
gāndhārā yavanāścaiva siṃdhusauvīramaṇḍalāḥ /
cīnāścaiva tuṣārāśca pallavā girigahvarāḥ // BndP_1,16.47 //
śākā bhadrāḥ kulindāśca pāradā vindhyacūlikāḥ /
abhīṣāhā ulūtāśca kekayā daśāmālikāḥ // BndP_1,16.48 //
brāhmaṇāḥ kṣatriyāścaiva vaiśyaśūdrakulāni tu /
kāṃvojā daradāścaiva barbarā aṅgalauhikāḥ // BndP_1,16.49 //
atrayaḥ sabharadvājāḥ prasthalāśca daśerakāḥ /
lamakāstālaśālāśca bhūṣikā ījikaiḥ saha // BndP_1,16.50 //
ete deśā udīcyā vai prācyāndeśānnibodhata /
aṅgavaṅgā ścolabhadrāḥ kirātānāṃ ca jātayaḥ /
tomarā haṃsabhaṅgāśca kāśmīrāstaṅgaṇāstathā // BndP_1,16.51 //
jhillikāścāhukāścaiva hūṇadarvāstathaiva ca // BndP_1,16.52 //
andhravākā mudgarakā antargiribahirgirāḥ /
tataḥ plavaṅgavo jñeyā maladā malavartikāḥ // BndP_1,16.53 //
samantarāḥ prāvṛṣeyā bhārgavā gopapārthivāḥ /
prāgjyotiṣāśca puṇḍrāśca videhāstāmraliptakāḥ // BndP_1,16.54 //
mallā magadhagonardāḥ prācyāṃ janapadāḥ smṛtāḥ /
athāpare janapadā dakṣiṇāpathavāsinaḥ // BndP_1,16.55 //
paṇḍyāśca keralāścaiva colāḥ kulyāstathaiva ca /
setukā mūṣikāścaiva kṣapaṇā vanavāsikāḥ // BndP_1,16.56 //
māharāṣṭrā mahiṣikāḥ kaliṅgaścaiva sarvaśaḥ /
ābhīrāśca sahaiṣīkā āṭavyā sāravāstathā // BndP_1,16.57 //
pulindā vindhyamaulīyā vaidarbhā daṇḍakaiḥ saha /
paurikā maulikāścaiva śmakā bhogavarddhināḥ // BndP_1,16.58 //
koṅkaṇāḥ kantalāścāndhrāḥ kulindāṅgāramāriṣāḥ /
dākṣiṇāścaiva ye deśā aparāṃstānnibodhata // BndP_1,16.59 //
sūryyārakāḥ kalivanā durgālāḥ kuntarauḥ sahaḥ /
pauleyāśca kirātāśca rūpakāstāpakaiḥ saha // BndP_1,16.60 //
tathā karītayaścaiva sarve caiva karandharāḥ /
nāsikāścaiva ye cānye ye caivāntaranarmadāḥ // BndP_1,16.61 //
sahakacchāḥ samāheyāḥ saha sārasvatairapi /
kacchipāśca surāṣṭrāśca ānartāścarbudaiḥ saha // BndP_1,16.62 //
ityete aparāntāśca śṛṇudhvaṃ vindhyavāsinaḥ /
maladāśca karūthāśca mekalāścaitkalaiḥ saha // BndP_1,16.63 //
uttamānāṃ daśārṇāśca bhojāḥ kiṣkindhakaiḥ saha /
tośalāḥ kośalāścaiva traipurā vaidiśāstathā // BndP_1,16.64 //
tuhuṇḍā barbarāścaiva ṣaṭpurā naiṣadhaiḥ saha /
anūpāstuṇḍikerāśca vītihotrā hyavantayaḥ // BndP_1,16.65 //
ete janapadāḥ sarve vindhyapṛṣṭhanivāsinaḥ /
ato deśānpravakṣyāmi parvatāśrayiṇaśca ye // BndP_1,16.66 //
nihīrā haṃsamārgāśca kupathāstaṅgaṇāḥ śakāḥ /
apaprāva raṇāścaiva ūrṇā darvāḥ sahūhukāḥ // BndP_1,16.67 //
trigarttā maṇḍalāścaiva kirātāstāmaraiḥ saha /
catvāri bhārate varṣe yugāni ṛṣayo 'bruvan // BndP_1,16.68 //
kṛtaṃ tretāyugaṃ caiva dvāparaṃ tiṣyameva ca /
teṣāṃ nisargaṃ vakṣyāmi upariṣṭādaśeṣataḥ // BndP_1,16.69 //
iti śrībradṛmahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde
bhāratavarmataṃ nāma ṣoḍaśo 'dhyāyaḥ







_____________________________________________________________


ṛṣaya ūcuḥ
yacca kiṃpuruṣaṃ varṣaṃ harivarṣaṃ tathaiva ca /
ācakṣva no yathātattvaṃ kīrttitaṃ bhārataṃ tvayā // BndP_1,17.1 //
sūta uvāca
śuśrūṣā yatra vo viprāstacchṛṇudhvamatandritāḥ /
plakṣakhaṇḍaḥ kiṃpuruṣe sumahānnandanopamaḥ // BndP_1,17.2 //
daśavarṣasahasrāṇi sthitiḥ kiṃpuruṣe smṛtā /
suvarṇavarṇāḥ puruṣāḥ striyaścāpsaraso pamāḥ // BndP_1,17.3 //
anāmayā aśokāśca nityaṃ muditamānasāḥ /
jāyante mānavāstatra nistaptakanakaprabhāḥ // BndP_1,17.4 //
varṣe kiṃpuruṣe puṇye vṛkṣo madhuvahaḥ śubhaḥ /
tasya kiṃpuruṣāḥ sarve 'piban hi rasamuttamam // BndP_1,17.5 //
tataḥ paraṃ kiṃpuruṣo harivarṣaḥ pracakṣate /
mahārajatasaṃkāśā jāyante tatra mānavāḥ // BndP_1,17.6 //
devalokacyutāḥ sarve devānūkāśca sarveśaḥ /
harivarṣe narāḥ sarve pibantīkṣurasaṃ śupham // BndP_1,17.7 //
ekādaśa sahasrāṇi varṣāṇāṃ tu nirāmayāḥ /
harivarṣe tu jīvanti sarve muditamānasāḥ // BndP_1,17.8 //
na jarā bādhate tatra na mriyante ca te 'cirāt /
madhyamaṃ yanmayā proktaṃ nāmnā varṣamilāvṛtam // BndP_1,17.9 //
na tatra sūryastapati na tu jīryanti mānavāḥ /
candrasūryai sanakṣatrau na prakāśāvilā vṛte // BndP_1,17.10 //
padmaprabhāḥ padbavarṇāstathā padbanibhekṣaṇāḥ /
padmapatrasugandhāśca jāyante tatra mānavāḥ // BndP_1,17.11 //
jaṃbūphalarasāhārā aniṣyandāḥ sugandhinaḥ /
manasvino bhuktabhogāḥ satkarmaphalabhoginaḥ // BndP_1,17.12 //
devalokacyatāścaiva mahārajatavāsasaḥ /
trayodaśasahasrāṇi varṣāṇāṃ te narottamāḥ // BndP_1,17.13 //
āyuḥ pramāṇaṃ jīvanti ye tu varṣa ilāvṛte /
meroḥ pratidiśaṃ yacca navasāhasravistṛtam // BndP_1,17.14 //
yojanānāṃ sahasrāṇi ṣaṭtriṃśattasya vistaraḥ /
yaturasraṃ samantācca śarāvākārasaṃsthitam // BndP_1,17.15 //
meroḥ paścimabhāge tu navasāhasrasammite /
catustriṃśatsahasrāṇi gandhamādanaparvataḥ // BndP_1,17.16 //
udagdakṣiṇataścaiva ānīlaniṣadhāyataḥ /
catvāriṃśatsahasrāṇi parivṛddho mahītalāt // BndP_1,17.17 //
sahasramavagāḍhaśca tāvadeva ca vistṛtaḥ /
pūrveṇa mālyavāñchailastatpramāṇaḥ prakīrttitaḥ // BndP_1,17.18 //
dakṣiṇena tu nīlaśca niṣadhaścottareṇa tu /
teṣāṃ madhye mahāmeruḥ svaiḥ pramāṇaiḥ pratiṣṭhitaḥ // BndP_1,17.19 //
sarveṣāmeva śailānāmavagāḍho yathā bhavet /
vistarastatpramāṇaḥ syādāyāmo niyutaṃ smṛtaḥ // BndP_1,17.20 //
vṛttabhāvāssamudrasya mahīmaṇḍalabhāvataḥ /
āyāmāḥ parihīyante caturasrasamāḥ smṛtāḥ // BndP_1,17.21 //
ilāvṛtaṃ catuṣkoṇaṃ bhindantī madhyabhāgataḥ /
prabhinnāñjanasaṃkāśā jambūrasavatī nadī // BndP_1,17.22 //
merostu dakṣiṇe pārśve niṣadhasyottareṇa ca /
sudarśano nāma mahāñjambūvṛkṣaḥ sanātanaḥ // BndP_1,17.23 //
nityapuṣpaphalopetaḥ siddhacāraṇasevitaḥ /
tasya nāmnā samā khyāto jambūdvīpo vanaspateḥ // BndP_1,17.24 //
yojanānāṃ sahasraṃ ca śataṃ cānyanmahātmanaḥ /
utsedho vṛkṣarājasya divaṃ spṛśati sarvataḥ // BndP_1,17.25 //
aratnīnāṃ śatānyaṣṭāvekaṣaṣṭyadhikāni tu /
phalapramāṇaṃ saṃkhyātamṛṣibhistattvadarśibhiḥ // BndP_1,17.26 //
patamānāni tānyurvyāṃ kurvanti vipulaṃ svanam /
tasyā jambvāḥ phalaraso nadī bhūtvā prasarppati // BndP_1,17.27 //
meruṃ pradakṣiṇaṃ kṛtvā jambūmūlaṃ viśatyadhaḥ /
taṃ pibanti sadā tdṛṣṭā jaṃbūrasamilāvṛte // BndP_1,17.28 //
jaṃbūphalarase pīte na jarā bādhate tu tān /
na kṣudhā na śramaścāpi na mṛtyurna ca tandri tam // BndP_1,17.29 //
tatra jāṃbūnadaṃ nāma kanakaṃ devabhūṣamam /
indragopakasaṃkāśaṃ jāyate bhāsvaraṃ tu tat // BndP_1,17.30 //
sarveṣāṃ varṣavṛkṣāṇāṃ śubhaḥ phalarasaḥ stutaḥ /
skannaṃ bhavati tacchubhraṃ kanakaṃ devabhūṣaṇam // BndP_1,17.31 //
teṣāṃ mūtraṃ purīṣaṃ ca dikṣu sarvāsu sarvaśaḥ /
īśvarānugrahādbhūmirmṛtāśca grasate tu tān // BndP_1,17.32 //
rakṣaḥpiśācayakṣāśca sarve haimavataḥ smṛtāḥ /
hemakūṭe tu gandharvā vijñeyāḥ sāpsarogaṇāḥ // BndP_1,17.33 //
sarve nāgastu niṣadhe śeṣavāsukitakṣakāḥ /
mahāmerau trayastriṃśatkrīḍante yajñiyāḥ surāḥ // BndP_1,17.34 //
nīle tu vaidūryamaye siddhā brahmarṣayo 'malāḥ /
daityānāṃ dānavānāṃ car śvetaḥ parvata ucyate // BndP_1,17.35 //
śṛṅgavānparvataśreṣṭhaḥ pitṝṇāṃ pratisaṃcaraḥ /
navasveteṣu varṣeṣu yathābhāgaṃ sthiteṣu vai // BndP_1,17.36 //
bhūtānyupaniviṣṭāni gatimanti dhruvāṇi ca /
teṣāṃ vivṛddhirbahudhā dṛśyate divyamānuṣī /
na saṃkhyā parisaṃkhyātuṃ śraddheyā tu bubhūṣatām // BndP_1,17.37 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde kiṃpuruṣādivarṣavarṇanaṃ nāma saptadaśo 'dhyāyaḥ





_____________________________________________________________


sūta uvāca
madhye himavataḥ pṛṣṭhe kailāso nāma parvataḥ /
tasminnivasati śrīmānkuberaḥ saha rākṣasaiḥ // BndP_1,18.1 //
apsaronucaro rājā modate hyalakādhipaḥ /
kailāsapādātsaṃbhūtaṃ puṇyaṃ śītajalaṃ śubham // BndP_1,18.2 //
madaṃ nāmnā kumudvatttsarastūdadhisannibham /
tasmāddivyātprabhavati nadī mandākinī śubhā // BndP_1,18.3 //
divyaṃ ca nandanavanaṃ tasyāstīre mahadvanam /
prāguttarema kailāsāddivyaṃ sarvauṃṣadhi girim // BndP_1,18.4 //
ratnadhātumayaṃ citraṃ sabalaṃ parvataṃ prati /
candraprabho nāma giriḥ suśubhro ratnasannibhaḥ // BndP_1,18.5 //
tasya pāde mahāddivyaṃ svacchodaṃ nāma tatsaraḥ /
tasmāddivyātprabhavati svacchodā nāma nimnagā // BndP_1,18.6 //
tasyāstīre mahaddivyaṃ vanaṃ caitrarathaṃ śubham /
tasmin girau nivasati maṇibhadraḥ sahānugaḥ // BndP_1,18.7 //
yakṣasenāpatiḥ krūro guhyakaiḥ parivāritaḥ /
puṇyā mandākinī caiva nadī svacchodakā ca yā // BndP_1,18.8 //
mahīmaṇḍalamadhyena praviṣṭe te mahodadhim /
kailāsāddakṣiṇe prācyāṃ śivasattvauṣadhiṃ girim // BndP_1,18.9 //
manaḥ śilāmayaṃ divyaṃ citrāṅgaṃ parvataṃ prati /
lohito hemaśṛṅgaśca giriḥ sūryaprabho mahān // BndP_1,18.10 //
tasya pāde mahaddivyaṃ lohitaṃ nāma tatsaraḥ /
tasmātpuṇyaḥ prabhavati lauhityaḥ sa nado mahān // BndP_1,18.11 //
devāraṇyaṃ viśokaṃ ca tasya tīre mahadvanam /
tasmingirau nivasati yakṣo maṇidharo vaśī // BndP_1,18.12 //
saumyaiḥ mudhārmikaiścaiva guhyake parivāritaḥ /
kailāsāddakṣiṇe pārśve krūrasattvauṣadhirgiriḥ // BndP_1,18.13 //
vṛtrakāyātkilotpannamañjanaṃ trikakuṃ prati /
sarvadhātumayastatra sumahānvaidyuto giriḥ // BndP_1,18.14 //
tasya pāde kalaḥ puṇyaṃ mānasaṃ siddhasevitam /
tasmātprabhavete puṇyā sarayūrlokaviśrutā // BndP_1,18.15 //
tasyāstīre vana divyaṃ vaibhrājaṃ nāma viśrutam /
kuberā nucarastatra prahetitanayo vaśī // BndP_1,18.16 //
brahmapito nivasati rākṣaso 'nantavikramaḥ /
atarikṣacarairghorairyātudhānaśatairvṛtaḥ // BndP_1,18.17 //
apareṇa tu kailāsātpuṇyasattvauṣadhirgiriḥ /
aruṇaḥ parvataśreṣṭho rukmadhātumayaḥ śubhaḥ // BndP_1,18.18 //
bhavasya dayitaḥ śrīmānparvato meghasannibhaḥ /
śātakaiṃbhamayaiḥ śubhraiḥ śilājālaiḥ samāvṛtaḥ // BndP_1,18.19 //
śātasaṃkhyaistāpanīyaiḥ śṛṅgairdivamivollikhan /
muñjavāstu mahādivyo durgaḥ śailo himācitaḥ // BndP_1,18.20 //
tasmingirau nivasati girīśo dhūmralocanaḥ /
tasyā pādātprabhavati śailodaṃ nāma tatsaraḥ // BndP_1,18.21 //
tasmātprabhavate puṇyā śilodā nāma nimragā /
sā cakṣuḥ sītayormadhye praviṣṭā lavaṇodadhim // BndP_1,18.22 //
tasyāstīre vanaṃ divyaṃ viśrutaṃ surabhīti vai /
savyottareṇa kailāsācchivaḥ sattvauṣadhirgiriḥ // BndP_1,18.23 //
gauraṃ nāma giriśreṣṭhaṃ haritālamayaṃ prati /
hiraṇyaśṛṅgaḥ sumahān divyo maṇimayo giriḥ // BndP_1,18.24 //
tasyā pāde mahāddivyaṃ śubhaṃ kāñcanavālukam /
ramyaṃ bindusaro nāma yatra rājā bhagīrathaḥ // BndP_1,18.25 //
gaṅganimittaṃ rājarṣiruvāsa bahulāḥ samāḥ /
divaṃ yāsyanti te burve gaṅgatoyapariplutāḥ // BndP_1,18.26 //
madīya iti niścitya samāhitamanāḥ śive /
tatra tripayagā devī prathamaṃ tu pratiṣṭhitā /
somapādātprasūtā sā saptadhā pratipadyate // BndP_1,18.27 //
yūpā maṇimayāstatra vitatāśca hiraṇmayāḥ /
tatreṣṭvā tu gataḥ siddhiṃ śakraḥ sarvaiḥ suraiḥ saha // BndP_1,18.28 //
divi cchāyāpatho yastu anunakṣatramaṇḍalaḥ /
dṛśyate bhāsvaro rātrau devī tripathagā tu sā // BndP_1,18.29 //
antarikṣaṃ divañcaiva bhāvayantī surāpagā /
bhavottamāṅge patitā saṃrūddhā yaugamāyayā // BndP_1,18.30 //
tasyā ye bindavaḥ kecit kruddhāyāḥ patitā bhuvi /
kṛtaṃ tu tairbidusarastato bindusaraḥ smṛtam // BndP_1,18.31 //
tato nirūddhā sā devī bhavena smayatā kila /
cintayāmāsa manasā śaṅkarakṣepamaṃ prati // BndP_1,18.32 //
bhittvā viśāmi pātālaṃ srotasāgṛhya śaṅkaram /
jñātvā tamyā abhiprāyaṃ krūraṃ devyāścikīrṣitam // BndP_1,18.33 //
tirobhāvayituṃ buddhirāsīdaṅgeṣu tāṃ nadīm /
tasyāvalepaṃ jñātvā tu nadyāḥkruddhastuśaṅkaraḥ // BndP_1,18.34 //
nyarupācca śirasyenāṃ vegena patatīṃ bhuvi /
etasminneva kāle tu dṛṣṭvā rājānamagrataḥ // BndP_1,18.35 //
dhamanīsaṃtataṃ kṣīṇaṃ kṣudhayā vyākulendriyam /
anena toṣitaścāhaṃ nadyarthaṃ pūrvameva tu // BndP_1,18.36 //
buddhāsya varadānaṃ ca kopaṃ niyatavāṃstu saḥ /
brahmaṇo vacanaṃ śrutvā dhāraya svarṇadīmiti // BndP_1,18.37 //
tato visarjayāmāsa saṃruddhāṃ svena tejasā /
nadīṃ bhagīrathasyārthe tapasogreṇa toṣitaḥ // BndP_1,18.38 //
tato visṛjyamānāyāḥ srota statsaptadhā gatam /
tisraḥ ptācīmimukhaṃ pratīcīṃ tisra eva tu // BndP_1,18.39 //
nadyāḥ srotastu gaṅgāyāḥ pratyapadyata saptadhā /
nalinī hlādinī caiva pāvanī caiva prācyagāḥ // BndP_1,18.40 //
sītā cakṣuśca sindhuśca pratīcīndiśamāsthitāḥ /
saptamī tvanvagāttāsāṃ dakṣiṇena bhagīratham // BndP_1,18.41 //
tasmādbhāgīrathī yā sā praviṣṭā lavaṇodadhim /
saptaitā bhāvayantīdaṃ himāhvaṃ varṣameva tu // BndP_1,18.42 //
prasūtāḥ sapta nadyastāḥ śubhā bindu sarodbhavāḥ /
nānādeśānplāvayantyo malecchaprāyāstu sarvaśaḥ // BndP_1,18.43 //
upagacchanti tāḥ sarvā yato varṣati vāsavaḥ /
śilīndhrānkunta lāṃścīnānbarbarānyavanādhrakān // BndP_1,18.44 //
puṣkarāśca kulindāṃśca acoṃladvicarāśca ye /
kṛtvā tridhā siṃhavantaṃ sītāgātpaścimoda dhim // BndP_1,18.45 //
atha cīnamarūṃścaiva tālāṃśca masamūlikān /
bhadrāstuṣārāṃllāmyākānbāhlavānpāraṭānkhaśān // BndP_1,18.46 //
etāñjanapadāṃ ścakṣuḥ prāvayantī gatodadhim /
daradāṃśca sakāśmīrān gāndharān raurasān kuhān // BndP_1,18.47 //
śivaśailānindrapadānvasatīśca visarjamān /
saindhavānrandhrakarakāñchamaṭhābhīrarohakān // BndP_1,18.48 //
śunāsukhāṃścorddhamarūnsindhuretānniṣevate /
gandharvakinnarānyakṣānrakṣovidyādharoragān // BndP_1,18.49 //
kalāpagrāmakāṃścaiva pāradāṃstadgaṇān khaśān /
kirātāṃścapulindāṃśca kurūn sabharatānapi // BndP_1,18.50 //
pañcālānkāśimatsyāṃ śca magadhāṅgāṃstathaiva ca /
suhmottarāṃśca vaṅgāṃśca tāmraliptāṃstathaiva ca // BndP_1,18.51 //
etāñjanapadānmānyāngaṅgā bhāvayate śubhān /
tataḥ pratihatā vindhyātpraviṣṭā lavaṇodadhim // BndP_1,18.52 //
tataśca hlādinī puṇya prācīmabhimukhā yayau /
prāvayantyupabhāgāṃśca naiṣadhāṃśca trigarta kān // BndP_1,18.53 //
dhīvarānṛṣikāṃścaiva tathā nīlamukhānapi /
kekarānauṣṭakarṇāṃśca kirātānapi caiva hi // BndP_1,18.54 //
kālodarānvivarṇāśca kumārānsvarṇabhūmikān /
āmaṇḍalaṃ samudrasya tirobhūtāṃśca pūrvataḥ // BndP_1,18.55 //
tatastu pāvanī cāpi prācīmeva diśaṃ yayau /
supathānpāvayaṃ tīha tvindradyumnasaropi ca // BndP_1,18.56 //
tathā kharapathāṃścaiva vetraśaṅkupathānapi /
madhyatojānakimatho kuthaprāvaraṇānyayau // BndP_1,18.57 //
indradvīpa samudraṃ tu praviṣṭāṃ lavaṇodadhim /
tatastu nalinī prāyāt prācīmāśāṃ javena tu // BndP_1,18.58 //
tomarānbhāvayantīha haṃsamārgānsahaihayān /
pūrvandeśāṃśca sevantī bhittvā sā bahudhāgirīn // BndP_1,18.59 //
karṇaprāvaraṇānprāpya saṃgatyā śvamukhānapi /
sikatāparvatamaruṃ gatvā vidyādharānyayau // BndP_1,18.60 //
nagamaṇḍalamadhyena praviṣṭā lavaṇodadhim /
tāsāṃ nadyupanadyaśca śataśo 'tha sahasraśaḥ // BndP_1,18.61 //
upagacchanti tāḥ sarvā yato varṣati vāsavaḥ /
vakvaukasāyāstīre tu vanaṃ surabhi viśrutam // BndP_1,18.62 //
hiraṇyaśṛṅge vasati vidvānkauberako vaśī /
yajñopetaśca sumahānamitaujāḥ suvikramaḥ // BndP_1,18.63 //
tatratyaistaiḥ parivṛtau vidvadbhirbrahmarākṣasaiḥ /
kuberānucarā hyete catvārastu samāḥ smṛtāḥ // BndP_1,18.64 //
evameva tu vijñeyā ṛddhiḥ parvatavāsinām /
paraspareṇa dviguṇā dharmataḥ kāmator'thataḥ // BndP_1,18.65 //
hemakūṭasya pṛṣṭhe tu varcovannāmataḥ saraḥ /
manasvinīprabhavati tasmājjyotiṣmatī ca yā // BndP_1,18.66 //
avagāḍhe hyubhayataḥ samudrau pūrvapaścimau /
saro viṣṇupadaṃ nāma niṣadhe parvatottame // BndP_1,18.67 //
tasmāddvayaṃ prabhavati gāndharvī nākulī ca taiḥ /
meroḥ pārśvātprabhavati hradaścandraprabho mahān // BndP_1,18.68 //
tatra jaṃbūnadī puṇyā yasyā jāṃbūnadaṃ smṛtam /
payodaṃ tu saro nīle suśubhraṃ puṇḍarīkavat // BndP_1,18.69 //
puṇḍarīkā payodā ya tasmānnadyau vinirgate /
śvetātpravarttate puṇyaṃ sarayūrmānasāddhruvam // BndP_1,18.70 //
jyotsnā ca mṛgākāmā ca tasmāddve saṃbabhūvatuḥ /
saraḥ kuruṣu vikhyātaṃ padmamīnadvijākulam // BndP_1,18.71 //
rudrakāntamiti khyātaṃ nirmitaṃ tadbhavena tu /
anye cāpyatra vikhyātāḥ padmāmīnadvijākulāḥ // BndP_1,18.72 //
nāmnā hradā jayā nāma dvādaśodadhisannibhāḥ /
tebhyaḥ śāntā ya mādhvī ca dve nadyau saṃbabhūvatuḥ // BndP_1,18.73 //
yāni kiṃpuruṣādyāni teṣu devo na varṣati /
udbhidānyudakānyatra pravahanti saridvarāḥ // BndP_1,18.74 //
ṛṣabho dundubhiścaiva dhūmnaśca sumahāgiriḥ /
pūrvāyatā mahāparvā nimagnā lavaṇābhasi // BndP_1,18.75 //
candraḥ kākastathā droṇaḥ sumahāntaḥ śiloccayāḥ /
udagyātā udīcyāntā avagāḍhā mahodadhim // BndP_1,18.76 //
somakaśca varāhaśca nāradaśca mahīdharaḥ /
pratīcyāmāyatāste vai praviṣṭā lavaṇodadhima // BndP_1,18.77 //
cakro balāhakaścaiva maināko yaśca parvataḥ /
āyatāste mahāśailāḥ samudraṃ dakṣiṇaṃ prati // BndP_1,18.78 //
cakramainākayormadhya vidiśaṃ dakṣiṇāṃ prati /
tatra saṃvarttako nāma so 'gniḥ pibati tajjalam // BndP_1,18.79 //
nāmnā samudravāsastu aurvaḥsa vaḍavāmukhaḥ /
dvādaśaite praviṣṭā hi parvatā lavaṇodadhim // BndP_1,18.80 //
mahendrabhayavitrastāḥ pakṣacche dabhayātpurā /
yadetaddṛśyate candre śvete kṛṣṇaśaśākṛti // BndP_1,18.81 //
bhāratasya tu varṣasya bhedāste nava kīrttitāḥ /
ihoditasya dṛśyante yathānye 'nyatra codite // BndP_1,18.82 //
uttarottarameteṣāṃ varṣamuddiśyate guṇaiḥ /
ārogyāyuḥ pramāṇānāṃ dharmataḥ kāmator'thataḥ // BndP_1,18.83 //
samanvitāni bhūtāni puṇyairetaistu bhāgaśaḥ /
vasaṃti nānājātīni teṣu varṣeṣu tāni vai /
ityeṣā dhārayantīdaṃ pṛthvī viśvaṃ jagatsthitam // BndP_1,18.84 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde jambūdvīpavarṇanaṃ nāmāṣṭādaśo 'dhyāyaḥ





_____________________________________________________________


sūta uvāca
plakṣadvīpaṃ pravakṣyāmi yathāvadiha saṃgrahāt /
śṛṇutemaṃ yathātattvaṃ bruvato me dvijottamāḥ // BndP_1,19.1 //
jaṃbūdvīpasya vistārāddviguṇāstasya vistaraḥ /
vistarāddviguṇaścāsya pariṇāhaḥ samantataḥ // BndP_1,19.2 //
tenāvṛtaḥ samudro vai dvīpena lavaṇodakaḥ /
tatra puṇyā janapadāścirānna mriyate janaḥ // BndP_1,19.3 //
kṛta eva ca durbhikṣaṃ jarāvyādhibhayaṃ kutaḥ /
tatrāpi parvatāḥ puṇyāḥ saptaiva maṇibhūṣaṇāḥ // BndP_1,19.4 //
ratnākarāstathā nadyastāsāṃ nāmāni ca buve /
blakṣadvīpādiṣu tveṣu sapta sapta tu pañcasu // BndP_1,19.5 //
ṛjvāyatāḥ pratidiśaṃ niviṣṭā varṣaparvatāḥ /
plakṣadvīpe tu vakṣyāmi saptadvīpān mahā balān // BndP_1,19.6 //
gomedako 'tra prathamaḥ parvato meghasannibhaḥ /
khyāyate yasya nāmnā tu varṣaṃ gomedasaṃjñitam // BndP_1,19.7 //
dvitīyaḥ parvataścandraḥ sarvauṃṣa dhisamanvitaḥ /
aśvibhyāmamṛtasyārthamoṣadhyo yatra saṃbhṛtāḥ // BndP_1,19.8 //
tṛtīyo nārado nāma durgaśailo mahoccayaḥ /
tatrācale samutpannau pūrvaṃ nāradaparvatau // BndP_1,19.9 //
caturthastatra vai śailo duduṃbhirnnāma nāmataḥ /
chandamṛtyuḥ purā tasmindundubhiḥ sāditaḥ suraiḥ // BndP_1,19.10 //
rajjudolorukāmaṃ yaḥ śālmaliścāsurāntakṛt /
pañcamaḥ somako nāma devairyatrāmṛtaṃ purā // BndP_1,19.11 //
saṃbhṛtaṃ cāhṛtaṃ caiva māturarthe garutmatā /
ṣaṣṭastu sumanā nāma saptamarṣabha ucyate // BndP_1,19.12 //
hiraṇyakṣo varāheṇa tasmiñchaile niṣūditaḥ /
vaibhrājaḥ saptamastatra bhrājiṣṇuḥ sphāṭiko mahān // BndP_1,19.13 //
arcirbhirbhrājate yasmādvaibhrājastena saṃsmṛtaḥ /
teṣāṃ varṣāṇi vakṣyāmi nāmatastu yathākramam // BndP_1,19.14 //
gomedaṃ prathamaṃ varṣaṃ nāmnāśāntabhayaṃ smṛtam /
candrasya śiśiraṃ nāma nāradasya sukhodayam // BndP_1,19.15 //
ānandaṃ dundubhervarṣaṃ somakasyaśivaṃ smṛtam /
kṣemakaṃ vṛṣabhasyāpi vaibhrājasya dhruvaṃ tathā // BndP_1,19.16 //
eteṣu devagandharvāḥ siddhāśca saha cāraṇaiḥ /
viharanti ramante ca dṛśyamānāśca taiḥ saha // BndP_1,19.17 //
teṣāṃ nadyastu saptaiva prativarṣaṃ samudragāḥ /
nāmatastāḥ pravakṣyāmi saptagaṅgāstapodhanāḥ // BndP_1,19.18 //
anutaptāsukhī caiva vipāśā tridivā kramuḥ /
amṛtā sukṛtā caiva saptaitāḥ saritāṃ varāḥ // BndP_1,19.19 //
abhigacchanti tā nadyastābhyaścānyāḥ sahasraśaḥ /
bahūdakā hyoghavatyo yato varṣati vāsavaḥ // BndP_1,19.20 //
tāḥ pibanti sadā hṛṣṭā nadījanapadāstu te /
śubhāḥ śāntabhayāścaiva pramudaṃ śaiśirāḥ śivāḥ // BndP_1,19.21 //
ānandāśca sukhāścaiva kṣemakāśca dhruvaiḥ saha /
varṇāśramācārayutā prajāsteṣvavadhiṣṭhitāḥ // BndP_1,19.22 //
sarve tvarogāḥ subalāḥ prajāścāmayava rjitāḥ /
avasarpiṇī na teṣvasti tathaivotsarpiṇī na ca // BndP_1,19.23 //
na tatrāsti yugāvasthā caturyugakṛtā kvacit /
tretāyugasamaḥ kālaḥ sarvadā tatra varttate // BndP_1,19.24 //
plakṣadvīpādiṣu jñeyaḥ pañcasveteṣu sarvaśaḥ /
deśasyānuvidhānena kālasyānuvidhāḥ smṛtāḥ // BndP_1,19.25 //
pañcavarṣasahasrāṇi teṣu jīvanti mānavāḥ /
surūpāśca suveṣāśca hyarogā balinastathā // BndP_1,19.26 //
sukhamāyurbalaṃ rupamārogyaṃ dharma eva ca /
plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai // BndP_1,19.27 //
prakṣadvīpaḥ pṛthuḥ śrīmānsarvato dhanadhānyavān /
divyauṣadhiphalopetaḥ sarvauṃṣadhivanaspatiḥ // BndP_1,19.28 //
āvṛtaḥ paśubhiḥ sarvairgrāmyāraṇyaiḥ sahasraśaḥ /
jaṃbūvṛkṣema saṃkhyātastasya madhye dvijottamāḥ // BndP_1,19.29 //
plakṣo nāma mahāvṛkṣastasya nāmnā sa ucyate /
sa tatra pūjyate sthāne madhye janapadasya ha // BndP_1,19.30 //
sa cāpīkṣurasodena prakṣadvīpaḥ samāvṛtaḥ /
plakṣadvīpasamenaiva vaipulyadvistareṇa tu // BndP_1,19.31 //
ityevaṃ saṃniveśo vaḥ plakṣadvīpasya kīrtitaḥ /
ānupūrvyātsamāsena śālmalaṃ tu nibodhata // BndP_1,19.32 //
tatastṛtīyaṃ vakṣyāmi śālmalaṃ dvīpasuttamam /
śālmalena samudrastu dvīpenekṣurasodakaḥ // BndP_1,19.33 //
plakṣadvīpasya vistārāddviguṇena samāvṛtaḥ /
tatrāpi parvatāḥ sapta vijñeyā ratnayonayaḥ // BndP_1,19.34 //
ratnākarāstathā nadyasteṣāṃ varṣeṣu saptasu /
prathamaḥ sūryasaṃkāśaḥ kumudo nāma parvataḥ // BndP_1,19.35 //
sarvadhātumayaiḥ śṛṅgaiḥ śilājālasamākulaiḥ /
dvitīyaḥ parvataścātra hyuttamo nāma viśrutaḥ // BndP_1,19.36 //
haritālamayaiḥ śṛṅgairdivamāvṛtya tiṣṭhati /
tṛtiyaḥ parvatastatra balāhaka iti śrutaḥ // BndP_1,19.37 //
jātyañjanamayaiḥ śṛṅgairdivamāvṛtya tiṣṭhati /
caturthaḥ parvato droṇo yatra sā vai sahoṣadhiḥ // BndP_1,19.38 //
viśalyakaraṇī caiva mṛtasañjīvinī tathā /
kaṅkastu pañcamastatra parvataḥ sumahodayaḥ // BndP_1,19.39 //
nityapuṣpaphalopeto vṛkṣavīrutsamāvṛtaḥ /
ṣaṣṭhastu parvatastatra mahiṣo meghasannibhaḥ // BndP_1,19.40 //
yasminso 'gnirnivasati mahiṣo nāma vārijaḥ /
saptamaḥ parvatastatra kakudmānnāma bhāṣyate // BndP_1,19.41 //
tatra ratnānyanekāni svayaṃ rakṣati vāsavaḥ /
prajāpatimupādāya prajābhyo vidhivatsvayam // BndP_1,19.42 //
ityete parvatāḥ sapta śālmale maṇibhūṣaṇāḥ /
teṣāṃ varṣāṇi vakṣyāmi sarpaiva tu śubhāni vai // BndP_1,19.43 //
kumudasya smṛtaṃ śvetamuttamasya ca lohitam /
balāhakasya jīmūtaṃ droṇasya haritaṃ smṛtam // BndP_1,19.44 //
kaṅkasya vaidyutaṃ nāma mahiṣasya ca mānasam /
kakudaḥ supradaṃ nāma saptaitāni tu saptadhā // BndP_1,19.45 //
varṣāṇi parvatāścaiva nadīsteṣu nibodhata /
jyotiḥ śāntistathā tuṣṭā candrā śukrā vimocanī // BndP_1,19.46 //
nivṛttiḥ saptamī tāsāṃ prativarṣaṃ tu tāḥ smṛtāḥ /
tāsāṃ samīpagāścānyāḥ śataśo 'tha sahasraśaḥ // BndP_1,19.47 //
na saṃkhyāṃ parisaṃkhyātuṃ śaknuyātko 'pi mānavaḥ /
ityeṣa saṃniveśo vaḥ śālmalasya prakīrttitaḥ // BndP_1,19.48 //
plakṣavṛkṣeṇa saṃkhyātastasya madhye mahā drumaḥ /
śālmalirvipulaskandhastasya nāmnā sa ucyate // BndP_1,19.49 //
śālmalastu samudreṇa surodena samāvṛtaḥ /
vistarācchālmalasvaiva same na tu samantataḥ // BndP_1,19.50 //
uttareṣu tu dharmajñādvīpeṣu śṛṇuta prajāḥ /
yathāśrutaṃ yathānyāyaṃ bruvato me nibodhata // BndP_1,19.51 //
kuśadvīpaṃ pravakṣyāmi caturthaṃ tu samāsataḥ /
surodakaḥ parivṛtaḥ kuśadvīpena sarvataḥ // BndP_1,19.52 //
śālmalasya tu vistārāddviguṇena samantataḥ /
saptaiva ca girīṃstatra varṇyamānānnibodhata // BndP_1,19.53 //
kuśadvīpe tu vijñeyaḥ parvato vidrumaśca yaḥ /
dvīpasya prathamastasya dvitīyo hemaparvataḥ // BndP_1,19.54 //
tṛtīyo dyutimānnāma jīmūtasadṛśo giriḥ /
caturthaḥ puṣpavānnāma pañcamastu kuśeśayaḥ // BndP_1,19.55 //
ṣaṣṭho harigirirnāma saptamo mandaraḥ smṛtaḥ /
mandā iti hyapā nāma mandaro dāraṇādayam // BndP_1,19.56 //
teṣāmantaraviṣakaṃbho dviguṇaḥ pravibhāgataḥ /
udbhidaṃ prathamaṃ varṣaṃ dvitīyaṃ veṇumaṇḍalam // BndP_1,19.57 //
tṛtīyaṃ vai rathākāraṃ caturthaṃ lavaṇaṃ samṛtam /
pañcamaṃ dhṛtimadvarṣaṃ ṣaṣṭhaṃ varṣaṃ prabhākaram // BndP_1,19.58 //
saptamaṃ kapilaṃ nāma sarve te varṣa bhāvakāḥ /
eteṣu devagandharvāḥ prajāstu jagadīśvarāḥ // BndP_1,19.59 //
viharanti ramante ca hṛṣyamāṇāstu sarvaśaḥ /
na teṣu dasyavaḥ saṃti mleccha jātaya eva ca // BndP_1,19.60 //
gauraprāyo janaḥ sarvaḥ kramācca mriyate tathā /
tatrāpi nadyaḥ saptaiva dhūtapāpāśivā tathā // BndP_1,19.61 //
pavitrā saṃtatiścaiva vidyuddaṃbhā mahī tathā /
anyāstābhyo 'parijñātāḥ śataśo 'tha sahasraśaḥ // BndP_1,19.62 //
abhigacchanti tāḥ sarvā yato varṣati vāsavaḥ /
ghṛtodena kuśadvīpo bāhyataḥ parivāritaḥ // BndP_1,19.63 //
vijñeyaḥ sa tu vistārātkuśadvīpasamena tu /
ityeṣa sanniveśo vaḥ kuśadvīpasya kīrttitaḥ // BndP_1,19.64 //
kraiñcadvīpasya vistāraṃ vakṣyāmyahamataḥ param /
kuśadvīpasya vistārāddviguṇaḥ sa tu vai smṛtaḥ // BndP_1,19.65 //
ghṛtodakasamudro vai kraiñca dvīpena saṃyutaḥ /
tasmindvīpe nagaśreṣṭhaḥ kraiñcastu prathamo giriḥ // BndP_1,19.66 //
kraiñcātparo vāmanako vāmanādandhakārakaḥ /
andhakārātparaścāpi divāvṛnnāma parvataḥ // BndP_1,19.67 //
divāvṛtaḥ paraścāpi dvivido girisattamaḥ /
dvividātparataścāpi puṇḍarīko mahāgiriḥ // BndP_1,19.68 //
puṇḍarīkātparaścāpi procyate dundubhisvanaḥ /
ete ratnamayāḥ sapta kraiñcadvīpasya parvatāḥ // BndP_1,19.69 //
bahupuṣpaphalopetanānāvṛkṣalatāvṛtāḥ /
paraspareṇa dviguṇā vistṛtā harṣavarddhanāḥ // BndP_1,19.70 //
varṣāṇi tatra vakṣyāmi nāmatastānnibodhata /
kraiñcasya kuśalo deśo vāmanasya manonugaḥ // BndP_1,19.71 //
manonugātparaścoṣṇastṛtīyaṃ varṣamucyate /
uṣṇātparaḥ pīvarakaḥ pīvarādandhakārakaḥ // BndP_1,19.72 //
andhakārātparaścāpi munideśaḥ smṛto budhaiḥ /
munideśātparaścaiva procyate dundubhisvanaḥ // BndP_1,19.73 //
siddhacāraṇasaṃkīrṇo gauraprayo janaḥ smataḥ /
tatrāpi nadyaḥ saptaiva prativarṣa smṛtāḥ śubhāḥ // BndP_1,19.74 //
gaurī kumudvatī caiva saṃdhyā rātrirmanojavā /
khyātiśca puṇḍarīkā ca gaṅgāḥ saptavidhāḥ smṛtāḥ // BndP_1,19.75 //
tāsāṃ sahasraśaścānyā nadyo yāstu samīpagāḥ /
abhigacchanti tāḥ sarvā vipulāḥ subahūdakāḥ // BndP_1,19.76 //
kraiñcadvīpaḥ samudreṇa dadhimaṇḍaudakena tu /
āvṛtaḥ sarvataḥ śrīmānkraiñcadvīpasamena tu // BndP_1,19.77 //
plakṣadvīpādayo hyete samāsena prakīrttitāḥ /
teṣāṃ nisargodvīpānāmānupūrvyeṇa sarvaśaḥ // BndP_1,19.78 //
na śakyo vistarādvaktuṃ divyavarṣaśatairapi /
nisargo yaḥ prajānāṃ tu saṃhāro yaśca tāsu vai // BndP_1,19.79 //
śākadvīpaṃ pravakṣyāmi yathāvadiha niścayāt /
śṛṇudhvaṃ tu yathātathyaṃ bruvato me yathārthavat // BndP_1,19.80 //
kraiñcadvīpasya vistārāddviguṇāstasya vistaraḥ /
parivārya samudraṃ sa dadhimaṇḍodakaṃ sthitaḥ // BndP_1,19.81 //
tatra puṇyā janapadāścirāttu mriyate janaḥ /
kuta eva ca durbhikṣaṃ jarāvyādhibhayaṃ kutaḥ // BndP_1,19.82 //
tatrāpi parvatāḥ śabhrāḥ saptaiva maṇibhūṣaṇāḥ /
ratnākarāstathā nadyasteṣāṃ nāmāni me śṛṇu // BndP_1,19.83 //
devarṣigandharvayutaḥ prathamo merurucyate /
prāgāyataḥ sa sauvarṇo hyudayo nāma parvataḥ // BndP_1,19.84 //
vṛṣṭyarthaṃ jaladāstatra prabhaṃvati ca yānti ca /
tasyāpareṇa sumahāñjaladhāro mahāgiriḥ // BndP_1,19.85 //
yato nityamupādatte vāsavaḥ paramaṃ jalam /
tato varṣaṃ prabhavati varṣākāle prajāsviha // BndP_1,19.86 //
tasyottare raivatako yatra nityaṃ pratiṣṭhitam /
revatī divi nakṣatraṃ pitāmahakṛto vidhiḥ // BndP_1,19.87 //
tasyāpareṇa sumahān śyāmo nāma mahāgiriḥ /
tasmācchyāmatvamāpannāḥ prajāḥ pūrvamimāḥ kila // BndP_1,19.88 //
tasyāpareṇa sumahānnājato 'stagiriḥ smṛtaḥ /
tasyāpare cāṃbikeyo durgaśailo mahāgiriḥ // BndP_1,19.89 //
aṃbikeyātparo ramyaḥ sarvauṃṣadhisamanvitaḥ /
kesarī kesarayuto yato vāyuḥ prajāpatiḥ // BndP_1,19.90 //
udayātprathamaṃ varṣaṃ mahāttajjaladaṃ smṛtam /
dvitīyaṃ jaladhārasya sukumāramiti smṛtam // BndP_1,19.91 //
raivatasya tu kaumāraṃ śyāmasya ca maṇīvakam /
astasyāpi śubhaṃ varṣaṃ vijñeyaṃ kusumottaram // BndP_1,19.92 //
ambikeyasya modākaṃ kesarasya mahādrumam /
dvīpasya parimāṇaṃ tu hrasvadīrghatvameva ca // BndP_1,19.93 //
kraiñcadvīpena vikhyātaṃ tasya keturmahādrumaḥ /
śāko nāma mahotsedhastasya pūjyā mahānugāḥ // BndP_1,19.94 //
tatra puṇyā janapadāścāturvarṇyasamanvitāḥ /
nadyaścāpi mahāpuṇyā gaṅgāḥ saptavidhāstathā // BndP_1,19.95 //
sukumārī kumārī ca nalinī veṇukā ca yā /
ikṣuśca veṇukā caiva gabhastiḥ saptamī tathā // BndP_1,19.96 //
nadyaścānyāḥ puṇyajalāḥ śītatoyavahāḥ śubhāḥ /
sahasraśaḥ samākhyātā yato varṣati vāsavaḥ // BndP_1,19.97 //
na tāsāṃ nāmadheyāni parimāṇaṃ tathaiva ca /
śakyaṃ vai parisaṃkhyātuṃ puṇyāstāḥ sariduttamāḥ // BndP_1,19.98 //
tāḥ pibanti sadā hṛṣṭā nadīrjanapadāstu te /
śāṃśapāyanavistīrṇo dvīpo 'sau cakrasaṃsthitaḥ // BndP_1,19.99 //
nadījalaiḥ praticchannaḥ parvataiścābhrasannibhaiḥ /
sarvadhātuvicitraiśca maṇividrumabhūṣitaiḥ // BndP_1,19.100 //
nagaraiścaiva vividhaiḥ sphītairjanapadairapi /
vṛkṣaiḥ puṣpaphalopetaiḥ samantāddhanadhānyavān // BndP_1,19.101 //
kṣīrodena samudreṇa sarvataḥ parivāritaḥ /
śākadvīpasya vistārātsamena tu samaṃntataḥ // BndP_1,19.102 //
tasmiñjanapadāḥ puṇyāḥ parvatāḥ saritaḥ śubhāḥ /
varṇāśramasamākīrṇā deśāste sapta vai smṛtāḥ // BndP_1,19.103 //
na saṃkaraśca teṣvasti varṇāśramakṛtaḥ kvacit /
dharmasya cāvyabhīcārādekāntasukhitāḥ prajāḥ // BndP_1,19.104 //
na teṣu lobho māyā vā hīrṣāsūyākṛtaḥ kutaḥ /
viparyayo na teṣvasti kālātsvābhāvikaṃ param // BndP_1,19.105 //
karāvāptirna teṣvasti na daṇḍo na ca daṇḍyakāḥ /
svadharmeṇaiva dharma jñāste rakṣanti parasparam // BndP_1,19.106 //
etāvadeva śakyaṃ vai tasmindvīpe prabhāṣitum /
etāvadeva śrotavyaṃ śākadvīpanivāsinām // BndP_1,19.107 //
puṣkaraṃ saptamaṃ dvīpaṃ pravakṣyāmi nibodhata /
puṣkareṇa tu dvīpena vṛtaḥ kṣīrodako bahiḥ // BndP_1,19.108 //
śākadvīpasya vistārāddviguṇena saṃmatataḥ /
puṣkare parvataḥ śrīmāneka eva mahāśilaḥ // BndP_1,19.109 //
citrairmaṇimayaiḥ śṛṅgaiḥ śilājālaiḥ samucchritaḥ /
dvīpasya tasya pūrvarddhe citrasānuḥ sthito mahān // BndP_1,19.110 //
sa maṇḍalasahasrāṇi vistīrṇaḥ pañcaviṃśatiḥ /
urddhaṃ caiva catustriṃśatsahasrāṇi mahītalāt // BndP_1,19.111 //
dvīpardhasya parikṣiptaḥ parvato mānasottaraḥ /
sthito velāsamīpe tu navacandra ivoditaḥ // BndP_1,19.112 //
yojanānāṃ sahasrāṇi ūrdhvaṃ pañcāśaducchritaḥ /
tāvadeva ca vistīrṇaḥ sarvataḥ parimaṇḍalaḥ // BndP_1,19.113 //
sa eva dvīpapaścārddhe mānasaḥ pṛthivīdharaḥ /
eka eva mahāsāraḥ sanniveśo dvidhā kṛtaḥ // BndP_1,19.114 //
svādūdakenodadhinā sarvataḥ parivāritaḥ /
puṣkaradvīpavistārādvistīrṇo 'sau samantataḥ // BndP_1,19.115 //
tasmindvīpe smṛtau dvau tu puṇyau janapadau śubhau /
abhito mānasasyātha parvatasya tu maṇḍale // BndP_1,19.116 //
mahāvītaṃ tu yadvarṣa bāhyato mānasasya tat /
tsyaivābhyantareṇāpi dhātakīkhaṇḍamucyate // BndP_1,19.117 //
daśavarṣasahasrāṇi tatra jīvati mānavāḥ /
arogāḥ sukhabāhulyā mānasīṃ siddhimāsthitāḥ // BndP_1,19.118 //
masasāyuśca rūpaṃ ca tasminvarṣadvaye smṛtam /
adhamottamā na teṣvasti tulyāste rūpaśīlataḥ // BndP_1,19.119 //
na tatra dasyurdamako nerṣyāsūyā bhayaṃ tathā /
nigraho na ca daṇḍo 'sti na lobho na parigrahaḥ // BndP_1,19.120 //
satyānṛtaṃ na tatrāsti dharmādharmauṃ tathaiva ca /
varṇāśramau vā vārtā vā pāśupālyaṃ vaṇikpathaḥ // BndP_1,19.121 //
trayī vidyā daṇḍanītiḥ śuśrūṣā śilpameva ca /
varṣadvaye sarvametatpuṣkarasya na vidyate // BndP_1,19.122 //
na tatra varṣaṃ nadyo vā śītoṣṇaṃ vāpi vidyate /
udbhidānyudakānyatra giriprasravaṇāni ca // BndP_1,19.123 //
uttarāṇāṃ kurūṇāṃ ca tulyakālo janastathā /
sarvarttususukhastatra jarākramavivarjitaḥ // BndP_1,19.124 //
ityeṣa dhātakīkhaṇḍe mahā vīte tathaiva ca /
ānupūrvyādvidhiḥ kṛtsnaḥ puṣkarasya prakīrttitaḥ // BndP_1,19.125 //
svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
vistārānmaṇḍalāccaiva puṣkarasya samena tu // BndP_1,19.126 //
evaṃ dvīpāḥ samudraistu sapta saptabhirāvṛtāḥ /
dvīpasyānantaro yastu sāmudrastatsamastu saḥ // BndP_1,19.127 //
evaṃ dvīpasamudrāṇāṃ vṛddhirjñeyā parasparāt /
apāṃ caiva samudrekātsāmudra iti saṃjñitaḥ // BndP_1,19.128 //
viśantirnivasaṃtyasminprajā yasmāccaturvidhāḥ /
tasmādvarṣamiti proktaṃ prajānāṃ sukhadaṃ yataḥ // BndP_1,19.129 //
ṛṣa ityeṣa ramaṇe vṛṣaśaktiprabandhane /
ratiprabadhanātmiddhaṃ varṣaṃ tatteṣu tena vai // BndP_1,19.130 //
śuklapakṣe candravṛddhyā samudraḥ pūryate sadā /
prakṣīyamāṇe bahule kṣīyate 'stamite khage // BndP_1,19.131 //
āpūryamāṇo hyudadhiḥ svata evābhipūryate /
tathopakṣīyamāṇe 'pi svātmanyevāvakṛṣyate // BndP_1,19.132 //
ukhāsthamagnisaṃyogādudriktaṃ dṛśyate yathā /
mahodadhigataṃ toyaṃ svata udricyate tathā // BndP_1,19.133 //
anyūnānatiriktāṃśca varndvatyāpo hrasaṃti ca /
udayāstamaye tvindau pakṣayoḥ śuklakṛṣṇayoḥ // BndP_1,19.134 //
kṣayavṛddhatvamudadheḥ somavṛddhikṣayātpunaḥ /
daśottarāṇi pañcaiva hyaṅgulāni śatāni ca // BndP_1,19.135 //
apāṃ vṛddhiḥ kṣayo dṛṣṭaḥ sāmudrīṇāṃ tu parvasu /
dvirāpkatvātsmṛtā dvīpāḥ sarvataścodakāvṛtāḥ // BndP_1,19.136 //
udakasyāyanaṃ yasmāttasmādudadhirucyate /
aparvāṇastu girayaḥ parvabhiḥ parvatāḥ smṛtāḥ // BndP_1,19.137 //
plakṣadvīpe tu gomedaḥ parvatastena caucyate /
śālmaliḥ śālmale dvīpe pūjyate sumahāvrataiḥ // BndP_1,19.138 //
kuśadvīpe kuśastaṃbastasyanāmnā sa ucyate /
kraiñcadvīpe giriḥ kaiñco madhye janapadasya ha // BndP_1,19.139 //
śākadvīpe drumaḥ śākastasya nāmnā sa ucyate /
nyagrodhaḥ puṣkaradvīpe tatratyaiḥ sa namaskṛtaḥ // BndP_1,19.140 //
mahādevaḥ pūjyate tu brahmā tribhuvaneśvaraḥ /
tasminni vasati brahmā sādhyaiḥ sārddhaṃ prajāpatiḥ // BndP_1,19.141 //
upāsaṃte tatra devāstrayastriṃśanmaharṣibhiḥ /
sa tatra pūjyate caiva deverdevotamotamaḥ // BndP_1,19.142 //
jaṃbūdvīpātpravarttante ratnāni vividhāni ca /
dvīpeṣu teṣu sarveṣu prajānāṃ kramatastu vai // BndP_1,19.143 //
sarvaśo brahmavaryeṇa satyena ca damena ca /
ārogyayuḥpramāṇābhyāṃ pramāṇaṃ dviguṇaṃ tataḥ // BndP_1,19.144 //
etasminpuṣkaradvīpe yaduktaṃ varṣakadvayam /
gopāyati prajāstatra svayaṃbhūrjaḍa paṇḍitāḥ // BndP_1,19.145 //
īśvaro daṇḍasudyamya brahmā tribhuvaneśvaraḥ /
sa viṣṇoḥ sacivo devaḥ sa pitā sa pitāmahaḥ // BndP_1,19.146 //
bhojanaṃ cāprayatnena tatra svayamupasthitam /
ṣaḍrasaṃ sumahāvīryaṃ bhuñjate tu prajāḥ sadā // BndP_1,19.147 //
pareṇa puṣkarasyārddhe āvṛtyāvasthito mahān /
svādūdakaḥ samudrastu samantātpariveṣṭya tam // BndP_1,19.148 //
pareṇa tasya mahatī dṛśyate lokasaṃsthitiḥ /
kāñcanī dviguṇā bhūmiḥ sarvāhyekaśilopamā // BndP_1,19.149 //
tasyāpareṇa śailaśca paryāsātpasmiṇḍalaḥ /
prakāśaścāprakāśaśca lokālokaḥ sa ucyate // BndP_1,19.150 //
ālokastasya cārvaktu nirālokastataḥ param /
yojanānāṃ sahasrāṇi daśa tasyocchrayaḥ samṛtaḥ // BndP_1,19.151 //
tāvāṃśca vistarastasya pṛthivyāṃ kāmagaśca saḥ /
āloko lokavṛttistho nirāloko hyalaukikaḥ // BndP_1,19.152 //
lokārddhe saṃmitā lokā nirālokāstu bāhyataḥ /
lokavistāramātraṃ tu hyalokaḥ sarvato bahiḥ // BndP_1,19.153 //
paricchinnaḥ samantācca udakenāvṛtastu saḥ /
ālokātparataścāpi hyaṇḍamā vṛtya tiṣṭhati // BndP_1,19.154 //
aṇḍasyāntastvime lokāḥ saptadvīpā ca medinī /
bhūrloko 'tha bhuvarllokaḥ svarloko 'tha mahastathā // BndP_1,19.155 //
janastapastathā satyametāvāṃllokasaṃgrahaḥ /
etāvāneva vijñeyo lokāntaścaiva yaḥ paraḥ // BndP_1,19.156 //
kuṃbhasthāyī bhavedyādṛvapratīcyāṃ diśi candramāḥ /
āditaḥ śuklapakṣasya vapuścāṇḍasya tadvidham // BndP_1,19.157 //
aṇḍānāmīdṛśānāṃ tu koṭyo jñeyāḥ sahasraśaḥ /
tiryagūrdhvamadho vāpi kāraṇasyāvyayātmanaḥ // BndP_1,19.158 //
dharaṇaiḥ prākṛtaistattadāvṛtaṃ prati saptabhiḥ /
daśādhikyena cānyonyaṃ dhārayanti parasparam // BndP_1,19.159 //
parasparāvṛtāḥ sarve utpannāśca parasparam /
aṇḍasyāsya samantāttu sanniviṣṭo ghanodadhiḥ // BndP_1,19.160 //
samantāttu vanodena dhāryamāṇaḥ sa tiṣṭati /
bāhyato ghanato yasya tiryagūrddhvaṃ tu maṇḍalam // BndP_1,19.161 //
dhāryamāṇaṃ samantāttu tiṣṭhate yattu tejasā /
ayoguḍanibho vāhnaḥ samantā nmaṇḍalākṛtiḥ // BndP_1,19.162 //
samantāddhanavātena dhāryamāṇaḥ sa tiṣṭhati /
ghanavātaṃ tathākāśo dadhānaḥ khalu tiṣṭhati // BndP_1,19.163 //
bhūtādiśca tathā kāśaṃ bhūtādiścāpyasau mahān /
mahāśca so 'pyanantena hyavyaktena tu dhāryate // BndP_1,19.164 //
anantamaparivyaktaṃ daśadhā sūkṣmameva ca /
anantama kṛtātmānamanādinidhanaṃ ca yat // BndP_1,19.165 //
anityaṃ parato 'ghoramanālaṃbamanāmayam /
naikayojanasāhasraṃ viprakṛṣṭamanāvṛtam // BndP_1,19.166 //
tama eva nirālokamamaryyādamadaiśikam /
devānāmapyaviditaṃ vyavahāravivarjitam // BndP_1,19.167 //
tamasoṃte ca viśyātamākāśānte hyabhāsvaram /
maryādāyāmanantasya devasyāyatanaṃ mahat // BndP_1,19.168 //
tridaśānāmagamyaṃ tatasthānaṃ divyamiti śrutiḥ /
mahato devadevasya maryādā yā vyavasthitāḥ // BndP_1,19.169 //
candrādityāvadhastāttu ye lokāḥ prathitā budhaiḥ /
te lokā ityabhihitā jagatasca na saṃśayaḥ // BndP_1,19.170 //
rasātalatalāḥ saptasaptaivorddhvatalāśca ye /
saptaskandhastathā vāyoḥ sabrahmasadanā dvijāḥ // BndP_1,19.171 //
āpātālāddivaṃ yāvadatra pañcavidhā gatiḥ /
pramāṇametajjagata eṣa saṃsārasāgaraḥ // BndP_1,19.172 //
anādyantāṃ vrajantyeva naikajātisamudbhavāḥ /
vicitrā jagataḥ sā vai prakṛtirbrahmaṇaḥ sthitā // BndP_1,19.173 //
yaccaiha daivikaṃ vātha nisargaṃ bahuvistaraḥ /
atīndriyermahābhāgaiḥ siddhairapi na lakṣitaḥ // BndP_1,19.174 //
pṛthivyaṃbvagnivāyūnāṃ nabhasastamasastathā /
mānasasya tu dehasya anantasya dvijottamāḥ // BndP_1,19.175 //
kṣayo vā pariṇāmo vā anto vāpi na vidyate /
ananta eṣa sarvatra evaṃ jñāneṣu paṭhyate // BndP_1,19.176 //
tasya coktaṃ mayā pūrva tasminnāmānukīrtane /
yaḥ padmanābhanāmnā tu tatkārtsnyena ca kīrttitaḥ // BndP_1,19.177 //
sa eva sarvatra gataḥ sarvasthāneṣu pūjyate /
bhūmau rasātale caiva ākāśe pavane 'nale // BndP_1,19.178 //
arṇaveṣu ca sarveṣu divi caiva na saṃśayaḥ /
tathā tamasi vijñeya eṣa eva mahādyutiḥ // BndP_1,19.179 //
anekadhā vibhaktāṅgo mahāyogī janārdanaḥ /
sarvalokeṣu lokeśa ijyate bahudhā prabhuḥ // BndP_1,19.180 //
evaṃ parasparotpanna dhāryante ca parasparam /
ādhārādheyabhāvena vikārāste 'vikāriṇaḥ // BndP_1,19.181 //
pṛthvyādayo vikārāste paricchinnāḥ parasparam /
parasparadhikāścaiva praviṣṭāste parasparam // BndP_1,19.182 //
yasmātsṛṣaṭāstu te 'nyonyaṃ tasmātsthairyamupāgatāḥ /
prāgāsannaviśeṣāstu viśeṣo 'nyaviśeṣaṇāt // BndP_1,19.183 //
pṛthivyādyāstu vādyantāparicchinnāstrayastu te /
guṇopacayasāreṇa paricchedo viśeṣataḥ // BndP_1,19.184 //
śeṣāṇāṃ tu paricchedaḥ saukṣmyānneha vibhāvyate /
bhūtebhyaḥ paratastebhyo vyālokā sā dharā smṛtā // BndP_1,19.185 //
bhūtānyāloka ākāśe paricchinnāni sarvaśaḥ /
pātre mahati pātrāṇi yathaivāntargatāni tu // BndP_1,19.186 //
bhavantyanyonyahīnāni parasparasamāśrayāt /
tathā hyāloka ākāśe bhedāstvantargatā matāḥ // BndP_1,19.187 //
kṛttnānyetāni catvāri hyanyonyasyādhikāni tu /
yāvadetāni bhūtāni tāvadutpattirucyate // BndP_1,19.188 //
tantunāmiva saṃtāro bhūteṣvantargato mataḥ /
pratyā khyāya tu bhūtāni kāryotparttina vidyate // BndP_1,19.189 //
tasmātparimitā bhedāḥ smṛtāḥ kāryyātmakāstu te /
kāraṇātmakāstathaika syurbhedā ye mahadādayaḥ // BndP_1,19.190 //
ityeṣa saṃniveśo vai mayā prokto vibhāgaśaḥ /
saptadvīpasamudrāḍyo yāthātathyana vai dvijāḥ // BndP_1,19.191 //
vistarānmaṇḍalāścaiva prasaṃkhyānena caiva hi /
vaiśvarūpradhānasya pariṇāmaikadeśikaḥ // BndP_1,19.192 //
adhiṣṭhitaṃ bhagavatā yasya sarvamidaṃ jagat /
evaṃbhūtagaṇāḥ sapta sanniviṣṭāḥ parasparam // BndP_1,19.193 //
etāvānsaṃniveśastu mayā śakyaḥ prabhāṣitum /
etāvadeva śrotavyaṃ saṃniveśe tu pārtheve // BndP_1,19.194 //
sapta prakṛtayastvetā dhārayanti parasparam /
tāstvahaṃ parimāṇena naṃ saṃkhyātumihotsahe // BndP_1,19.195 //
asaṃkhyātāḥ prakṛtayastiryyagūrddhvamadhastathā /
tārakāsaṃniveśaśca yāvaddivyānumaṇḍalam // BndP_1,19.196 //
paryyā yasanniveśastu bhūmestadanu maṇḍalaḥ /
ata ūrdhvaṃ pravakṣyāmi kṛthivyā vai vicakṣaṇāḥ // BndP_1,19.197 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde plakṣādidvīpavarṇanaṃ nāmaikonaviṃśatitamo 'dhyāyaḥ











_____________________________________________________________


sūta uvāca
adhaḥpramāṇamūrddhva ca vakṣyamāṇaṃ nibodhata /
pṛthivī vāyurākāśamāpo jyotiśca pañcamam // BndP_1,20.1 //
anantā dhātavo hyetaṃ vyāpakāstu prakīrttitāḥ /
jananī sarvabhūtānāṃ sarvasattvadharā dharā // BndP_1,20.2 //
nānājanapadākīrṇā nānādhiṣṭhānapattanā /
nānānadanadīśailā naikajātisamākulā // BndP_1,20.3 //
anantā gīyate devī pṛthivī bahuvistarā /
nadīnadasasudrasthāstanthā kṣudrāśrayasthitāḥ // BndP_1,20.4 //
parvatākāśasaṃsthāśca antarbhūmigātāśca yāḥ /
āpo 'nantā hi vijñeyāstathāgniḥ sarvalokagaḥ // BndP_1,20.5 //
anantaḥ paṭhyate caiva vyāpakaḥ sarvasaṃbhavaḥ /
tathākāśamanālekhyaṃ ramyaṃ nānāśrayaṃ smṛtam // BndP_1,20.6 //
anantaṃ paṭhyate caiva vāyuścākāśasambhavaḥ /
āpaḥ pṛthivyāmudake pṛthivyupari saṃsthitāḥ // BndP_1,20.7 //
ākāśaścāparamatha punarbhūmiḥ punarjalam /
evaṃ matamanantasya bhautikasya na vidyate // BndP_1,20.8 //
parasparaiḥ sopacitā bhūmiścaiva nibodhata /
bhūmirjalamathā kāśamiti yā yā paraṃparā // BndP_1,20.9 //
sthitireṣā tu vikhyātā saptame 'sminnasātale /
daśayojanasāhasramekaṃ bhaumaṃ rasātalam // BndP_1,20.10 //
sādhubhiḥ parisaṃkhyātamekaikenaiva vistaram /
prathamaṃ tatvalaṃ nāma sutalaṃ tu tataḥ param // BndP_1,20.11 //
tatastalātalaṃ vidyādatalaṃ bahuvistaram /
tator'vākca talaṃ nāma parataśca rasātalam // BndP_1,20.12 //
eteṣāmapyadhobhāge pātālaṃ saptamaṃ smṛtam /
kṛṣṇabhaumaśca prathamo bhūmibhāgaḥ prakīrttitaḥ // BndP_1,20.13 //
pāṇḍubhūmirdvitīyastu tṛtīyo nīlamṛttikaḥ /
pītabhaumaścaturthastu pañcamaḥ śarkarāmayaḥ // BndP_1,20.14 //
ṣaṣṭhaḥ śilāmayo jñeyaḥ sauvarṇaḥ saptamaḥ smṛtaḥ /
prathame 'smiṃstale khyātamasuredrasya mandiram // BndP_1,20.15 //
namucerindraśatrośca mahānādasya cālayam /
puraṃ ca śaṅkukarṇasya kabandhasya ca mandiram // BndP_1,20.16 //
niṣkulādasya ca puraṃ prahṛṣṭajanasaṃkulam /
rākṣasasya ca bhīmasya śūladantasya cālayam // BndP_1,20.17 //
lohitākṣakaliṅgānāṃ nagaraṃ śvāpadasya ca /
dhanañjayasya ca puraṃ nāgendrasya mahātmanaḥ // BndP_1,20.18 //
kāliyasya ca nāgasya nagaraṃ kauśikasya ca /
evaṃ purasahasrāṇi nāgadānavarakṣasām // BndP_1,20.19 //
tale jñeyāni prathame kṛṣṇabhaume na saṃśayaḥ /
dvitīye sutale viprā daityendrasya ca rakṣasaḥ // BndP_1,20.20 //
mahājaṃbhasya tu tathā nagaraṃ prathamasya tu /
iyagrīvasya kṛṣṇasya nikumbhasya ca mandiram // BndP_1,20.21 //
śaṅkhakhyasya ca daityasya nagaraṃ gomukhasya ca /
rākṣasasya ca nīlasya meghasya kathanasya ca // BndP_1,20.22 //
ālayaṃ kukupādasya mahoṣṇīṣasya cālayam /
kaṃbalasya ca nāgasya puramaśvatarasya ca // BndP_1,20.23 //
kadrūputrasya ca puraṃ takṣakasya mahātmanaḥ /
evaṃ purasahasrāṇi nāgadānavarakṣasām // BndP_1,20.24 //
dvitīye 'smin tale viprāḥ pāṇḍubhaume na saṃśayaḥ /
tṛtīye tu tale khyātaṃ prahlādasya mahātmanaḥ // BndP_1,20.25 //
anudrādasya ca puraṃ puramagnimukhasya ca /
tārakāśyasya ca puraṃ puraṃ triśirasastathā // BndP_1,20.26 //
śiśumārasya ca puraṃ tripurasya tathā puram /
purañjanasya daityasya hṛṣṭapuṣṭajanākulam // BndP_1,20.27 //
cyavanasya tu vijñeyaṃ rākṣasasya ca mandiram /
rākṣaseṃdrasya ca puraṃ kumbhilasya kharasya ca // BndP_1,20.28 //
virādhasya ca krūrasya puramulkāsukhasya ca /
hemakasya ca nāgasya tathā pāṇḍurakasya ca // BndP_1,20.29 //
maṇināgasya ca puraṃ kapilasya ca mandiram /
nedakasyoragapatorviśālākṣasya mandiram // BndP_1,20.30 //
evaṃ purasahasrāṇi nāgadānavarakṣasām /
tṛtīye 'smiṃstale viprā nīlabhaume na saṃśayaḥ // BndP_1,20.31 //
caturthe daityasiṃhasya kālanemermahātmanaḥ /
gajakarṇasya ca puraṃ nagaraṃ kuñjarasya ca // BndP_1,20.32 //
rākṣaseṃdrasya ca puraṃ sumālerbahuvistaram /
muñjasya lokanāthasya vṛkavaktrasya cālayam // BndP_1,20.33 //
bahuyojanavistīrṇaṃ bahupakṣisamākulam /
nagalaṃ vainateyasya caturthe 'sminnasātale // BndP_1,20.34 //
pañcame śarkarābhaume bahuyojanavistaram /
virojanasya nagaraṃ daityasiṃhasya dhīmataḥ // BndP_1,20.35 //
vaidyutasyāgniji hvasya hiraṇyākṣasya cālayam /
puraṃ ca vidyujjihvasya rākṣasendrasya dhīmataḥ // BndP_1,20.36 //
sahāmeghasya ca puraṃ rākṣaseṃdrasya mālinaḥ /
kirmīrasya ca nāgasya svastikasya jayasya ca // BndP_1,20.37 //
evaṃ purasahasrāṇi nāgadānavarakṣasām /
pañcame 'smiṃstale jñeyaṃ śarkarānicaye sadā // BndP_1,20.38 //
ṣaṣṭhe tale daityapateḥ kesare nagarottamam /
suparvaṇaḥ pulomnaśca nagaraṃ mahiṣasya ca // BndP_1,20.39 //
rākṣaseṃdrasya ca puraṃ suroṣasya mahātmanaḥ /
tatrāste suramāputraḥ śataśīrṣo mudā yutaḥ // BndP_1,20.40 //
mahendrasya sakhā śrīmānvāsukināma nāgarāṭ /
evaṃ purasahasrāṇi nāgadānavarakṣasām // BndP_1,20.41 //
ṣaṣṭhe tale 'sminvikhyāte śilābhaume rasātale /
saptame tu tale jñeyaṃ pātāle sarvapaścime // BndP_1,20.42 //
puraṃ baleḥ pramuditaṃ naranā rīgaṇākulam /
asurāśīviṣaiḥ pūrṇaṃ sukhitairdevaśatrubhiḥ // BndP_1,20.43 //
mucukundasya detyasya tatraiva nagaraṃ mahāt /
anekairditiputrāṇāṃ samudīrṇairmahāpuraiḥ // BndP_1,20.44 //
tathaiva nāganagarairdyutimadbhiḥ sahasraśaḥ /
daityānāṃ dānavānāṃ ca samudīrṇairmahāpuraiḥ // BndP_1,20.45 //
udīrṇai rākṣasāvāsairanekaiśca samākulam /
pātālānte ca viprendrā vistīṇa bahuyojane // BndP_1,20.46 //
āste raktāravindākṣo mahātmā hyajarāmaraḥ /
dhautaśaṅkhodaravapurnīla vāsā mahābalaḥ // BndP_1,20.47 //
viśālabhogo dyutimāṃścitramālyadharo balī /
rukmaśṛṅgāvadātena dīptāsyena virājatā // BndP_1,20.48 //
prabhurmukha sahasreṇa śobhate caikakuṇḍalī /
sa jihvāmālayā dīpto lolajjvālānalārciṣā // BndP_1,20.49 //
jvālāmālāparikṣiptaḥ kailāsa iva lakṣya te /
sa tu netrasahasreṇa dviguṇena virājatā // BndP_1,20.50 //
bālasūryābhitāmreṇa śarīrasnigdhapāṇḍunā /
tasya kundenduvarṇasya netramālā virājate // BndP_1,20.51 //
taruṇādityamāleva śvetaparvatamūrddhani /
vikarālocchritatanurlakṣyate śayanāsane // BndP_1,20.52 //
vistīrṇa iva medinyāṃ sahasraśikharo giriḥ /
mahānāgairmahābhogairmahāvijñairmahātmabhiḥ // BndP_1,20.53 //
upāsyate mahātejā mahānāgapatiḥ svayam /
sa rājā sarvanāgānāṃ śeṣo 'nanto mahādyutiḥ // BndP_1,20.54 //
sā vaiṣṇavī vyavahṛtirmaryādā yā vyavasthitā /
saptaivamete kathitā vyavahāryā rasātalāḥ // BndP_1,20.55 //
devāsurama hānāgarākṣasādhyuṣitāḥ sadā /
ataḥ paramanālokamagamyaṃ siddhasādhubhiḥ // BndP_1,20.56 //
devānāmapyaviditaṃ vyavahāravivakṣayā /
pṛthvyaṃbuva ṅnivāyūnāṃ nabhasaśca dvijottamāḥ // BndP_1,20.57 //
mahattvamṛṣibhiścaivaṃ varṇyate nātra saṃśayaḥ /
ata ūrddhvaṃ pravakṣyāmi sūryācandramasorgatim // BndP_1,20.58 //
iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge

dvitīye 'nuṣaṅgapāde 'dholokavarṇanaṃ nāma viṃśatitamo 'dhyāyaḥ




_____________________________________________________________


sūta uvāca
sūryā candramasāvetau bhramato yāvadeva tu /
prakāśaistu prabhābhistau maṇḍalābhyāṃ samucchritau // BndP_1,21.1 //
saptānāṃ tu samudrāṇāṃ dvīpānāṃ satu vistaraḥ /
vistarārddhe pṛthivyāstu bhavedanyatra bāhyataḥ // BndP_1,21.2 //
paryāsaparimāṇaṃ tu candrādityau prakāśataḥ /
paryāstātpārimāṇyena bhūmestulyaṃ divaṃ smṛtam // BndP_1,21.3 //
avati trīnimāṃllokān yasmātsūryaḥ paribhraman /
avidhātuḥ prakāśākhyo hyavanātsa raviḥ smṛtaḥ // BndP_1,21.4 //
ataḥ paraṃ pravakṣyāmi pramāṇaṃ candrasūryayoḥ /
mahittattvānmahīśabdo 'hyasminvarṣe nipādyate // BndP_1,21.5 //
asya bhāratavarṣasya viṣkaṃbhāttulyavistṛtam /
maṇḍalaṃ bhāskarasyātha yojanāni nibodhata // BndP_1,21.6 //
navayojanasāhasro vistāro bhāskarasya tu /
vistārātrriguṇaścāsya pariṇāhastu maṇḍale // BndP_1,21.7 //
viṣkaṃbhamaṇḍalāccaiva bhāskarāddviguṇaḥ śaśī /
atha pṛthivyā vakṣyāmi pramāṇaṃ yojanaiḥ saha // BndP_1,21.8 //
saptadvīpasamudrāyā vistāro maṇḍalaṃ ca yat /
ityetadiha saṃkhyātaṃ purāṇe parimāṇataḥ // BndP_1,21.9 //
tadvakṣyāmi samākhyāya sāṃpratairabhimānibhiḥ /
abhimāninovyatītā ye tulyāste sāṃprataistviha // BndP_1,21.10 //
devā ye vai vyatītāstu rūpairnāmabhireva ca /
tasmāttu sāṃpratairdevairvakṣyāmi vasudhātalam // BndP_1,21.11 //
divāstu sanniveśaṃ vai sāṃprataireva kṛtsnaśaḥ /
śatārddhakoṭivistārā pṛthivī kṛtsnaśaḥ smṛtā // BndP_1,21.12 //
tasyā ūrddhvapramāṇena meroryāvattu saṃsthitiḥ /
pṛthivyā hyarddhavistāro yojanāgrātprakīrttitaḥ // BndP_1,21.13 //
merormadhyātpratidiśaṃ koṭirekā tu sā smṛtā /
tathā śātasahasrāṇāmekona navatiḥ punaḥ // BndP_1,21.14 //
pañcāśattu sahasrāṇi pṛthivyarddhasya maṇḍalam /
gaṇitaṃ yojanāgrāttu koṭyastvekādaśa smṛtāḥ // BndP_1,21.15 //
tathā śatasahasrāṇi saptatriṃśādhikāni tu /
ityetadiha saṃśyātaṃ pṛthivyantasya maṇḍalam // BndP_1,21.16 //
tārakāsaṃniveśāsya divi yāva cca maṇḍalam /
paryāsasanniveśaśca bhūmeryāvattu maṇḍalam // BndP_1,21.17 //
paryāsaparimāṇena bhūmestulyaṃ divaḥ smṛtam /
saptānāmapi dvīpānāmeta tsthānaṃ prakīrtitam // BndP_1,21.18 //
paryāyaparimāṇena maṇḍalānugatena ca /
uparyupari lokānāṃ chatravatparimaṇḍalam // BndP_1,21.19 //
saṃsthitirvihitā sarvā yeṣu tiṣṭhanti jantavaḥ /
etadaṇḍakapālasya pramāṇaṃ parikīrttitam // BndP_1,21.20 //
aṇḍasyāntastvime lokāḥ saptadvīpā ca medinī /
bhūrlokaśca bhuvarllokastṛtīyassṛriti ssvataḥ // BndP_1,21.21 //
maharlloko janaścaiva tapaḥ satyaṃ ca saptamam /
ete sapta kṛtā lokāśchatrākārā vyavasthitāḥ // BndP_1,21.22 //
svakairāvaraṇaiḥ sūkṣmairdhāryamāṇāḥ pṛthakpṛthak /
daśabhāgādhikābhiśca tābhiḥ prakṛtibhirbahiḥ // BndP_1,21.23 //
pūryamāṇā viśeṣaiśca samutpannaiḥ parasparāt /
asyāṇḍasya samantācca sanniviṣṭo ghanodadhiḥ // BndP_1,21.24 //
pṛthivyā maṇḍalaṃ kṛtsnaṃ ghanatoyena dhāryate /
ghanodadhiḥ pareṇātha dhāryyate ghanatejasā // BndP_1,21.25 //
bāhyato ghanatejasca tiryyagūrddhvaṃ tu maṇḍalam /
saṃmatāddhanavātena dhāryamāṇaṃ pratiṣṭhitam // BndP_1,21.26 //
ghanavātaṃ tathākāśamākāśaṃ ca mahātmanā /
bhūtādinā vṛtaṃ sarvaṃ bhūtādirmahatā vṛtaḥ // BndP_1,21.27 //
vṛto mahānanantena pradhānenāvya yātmanā /
purāṇi lokapālānāṃ pravakṣyāmi yathākramam // BndP_1,21.28 //
jyotirguṇapracārasya pramāṇaparisiddhaye /
meroḥ prācyāṃ diśi tathā mānasasyaiva mūrddhani // BndP_1,21.29 //
vasvaukasārā māhendrī purī hemapariṣkṛtā /
dakṣiṇena punarmerormānasasyaiva mūrddhani // BndP_1,21.30 //
vaivasvato niva sati yamaḥ saṃyamane pure /
pratīcyāṃ tu punarmerormānasasyaiva mūrddhani // BndP_1,21.31 //
sukhā nāma purī ramyā varuṇasyāpi dhīmataḥ /
varuṇo yādasāṃ nāthassukhākhye vasate pure // BndP_1,21.32 //
diśyuttarasyāṃ merostu mānasasyaiva mūrddhani /
tulyā mahendrapuryyāstu somasyāpi vibhāvarī // BndP_1,21.33 //
mānasottaravṛṣṭe tu lokapālāścaturdiśam /
sthitā dharmavyavasthārtha lokamaṃrakṣaṇāya ca // BndP_1,21.34 //
lokapālopariṣṭāttu sarvato dakṣiṇāyane /
kāṣṭhāgatasya sūryasya gatiyā tāṃ nibodhata // BndP_1,21.35 //
dakṣiṇo 'pakrame sūryyaḥ kṣipteṣuriva sarpati /
jyotiṣāṃ cakramādāya satataṃ parigacchati // BndP_1,21.36 //
madhyagaścāmarāvatyāṃ yadā bhavati bhāskaraḥ /
vaivasvate saṃyamate udayastatra dṛśyate // BndP_1,21.37 //
sukhāyāmarddharātraṃ syādvibhāyāmastameti ca /
vaivasvate saṃyamane madhyagaḥ syādraviryadā /
sukhāyāmatha vāruṇyāmuttiṣṭhansa tu dṛśyate // BndP_1,21.38 //
vibhāyā marddharātraṃ syānmāhendyāmastameti ca /
yadā dakṣiṇapurveṣāmaparāhṇo vidhīyate // BndP_1,21.39 //
dakṣiṇāparadeśyānāṃ pūrvahṇaḥ parikī rttitaḥ /
teṣāmapararātraśca ye janā uttarāḥ pare // BndP_1,21.40 //
deśā uttarapūrvā ye pūvarātrastu tānprati /
evamevottareṣvar ke bhuvaneṣu virājate // BndP_1,21.41 //
sukhāyāsatha vāruṇyāṃ madhyāhne cāryamā yadā /
vibhāyāṃ somapuryāṃ vā uttiṣṭhati vibhāvasuḥ // BndP_1,21.42 //
rātryarddha cāmarāvatyāmastameti yamasya ca /
somapuryā vibhāyāṃ tu madhyāhne syāddivākaraḥ // BndP_1,21.43 //
mahedrasyāmarāvatyāṃ sūrya uttiṣṭhate tadā /
arddharātraṃ saṃyamane vāruṇyāmastameti ca // BndP_1,21.44 //
sa śīghrameva paryeti bhāskaro 'lātaca travat /
bhramanvai bhramamārṇāni ṛkṣāṇi carate raviḥ // BndP_1,21.45 //
evaṃ caturṣu pārśveṣu dakṣiṇāṃ tena sarpati /
udayāstamane cāsāvṛtti ṣṭhati punaḥ punaḥ // BndP_1,21.46 //
pūvāhṇe cāparāhṇe ca dvau dvau devālayau tu saḥ /
tapatyarkaśca madhyāhne taireva ca svaraśmibhiḥ // BndP_1,21.47 //
udito varddhamānābhirāmadhyāhnaṃ tapanraviḥ /
ataḥ paraṃ hrasaṃtībhirgobhirastaṃ nigacchati // BndP_1,21.48 //
udayāstamayābhyāṃ ca smṛte pūrvāpare diśau /
yāvatpurastāttapati tāpatpṛṣṭhe 'tha pārśvayoḥ // BndP_1,21.49 //
yatrodyandṛśyate sūryasteṣāṃ sa udayaḥ samṛtaḥ /
praṇāśaṃ gacchate yatra teṣāmastaḥ sa ucyate // BndP_1,21.50 //
sarveṣāmuttare meruloṅkālokaśca dakṣiṇe /
vidūrabhāvādarkasya bhūmilekhāvṛtasya ca // BndP_1,21.51 //
līyante raśmayo yasmāttena rātrau na dṛśyate /
grahanakṣatrasomānāṃ darśanaṃ bhāskarasya ca // BndP_1,21.52 //
ucdhrayasya pramāṇena jñeyamastamathodayam /
śuklacchāyo 'gnirā paśca kṛṣṇacchāyā ca medinī // BndP_1,21.53 //
vidūrabhāvādarkasya hyudyate 'pi viraśimatā /
raktabhāvo viraśmatvādraktatvācjāpyanuṣṇatā // BndP_1,21.54 //
lekhāyāmāsthitaḥ sūryo yatra yatra ca dṛśyate /
ūrddhva śātasahasra tu yojanānāṃ sa dṛśyate // BndP_1,21.55 //
prabhā hi saurī pādena hyastaṃ gacchati bhāskare /
agnimāviśate rādrau tasmāddūrātprakāśate // BndP_1,21.56 //
udite hi punaḥ sūrye hyauṣṇyamāgneyamāviśet /
saṃyukto vahninā sūryastapate tu tato divā // BndP_1,21.57 //
prākāśyaṃ ca tathauṣṇyaṃ ca saurāgneye ca tejasī /
parasparānupraveśāddīpyete tu divāniśam // BndP_1,21.58 //
uttare caiva bhūmyarddhe tathā tasmiṃśca dakṣiṇe /
uttiṣṭhati tathā sūrye rātrirāviśatatvapaḥ // BndP_1,21.59 //
tasmācchītā bhaktyāṃpo divārātripraveśanāt /
astaṃ yāti punaḥ sūrye dinamāviśate tvaṣaḥ // BndP_1,21.60 //
tasmāduṣṇā bhavatyāpo naktamahnaḥ praveśanāt /
etena kramayogena bhūmyarddhe dakṣiṇottare // BndP_1,21.61 //
udayāstamaner'kasya ahorātraṃ viśatyapaḥ /
denaṃ sūryaprakāśākhyaṃ tāmasī rātrirūcyate // BndP_1,21.62 //
tasmādvyavasthitā rātriḥ sūryāpekṣamahaḥ smṛtam /
evaṃ puṣkaramadhyena yadā sarpati bhāskaraḥ // BndP_1,21.63 //
aṃśāṃśakaṃ tu medinyāṃ muhūrttenaiva gacchati /
yojanāgrānmuhūrttasya iha saṃkhyāṃ nibodhata // BndP_1,21.64 //
pūrṇe śatasahasrāṇāmekatriṃśādhikaṃ smṛtam /
pañcāśattu tathānyāni sahasrāṇyadhikāni ca // BndP_1,21.65 //
mauhūrtti kī gatirhyeṣā sūryasya tu vidhīyate /
etena gatiyogena yadā kāṣṭhāṃ tu dakṣiṇām // BndP_1,21.66 //
paryāgacchetpataṅgo 'sau madhye kāṣṭhāntameva hi /
madhyena puṣkarasyātha bhramate dakṣiṇāyane // BndP_1,21.67 //
mānasottaraśaile tu antare viṣuvaṃ ca tat /
sarpate dakṣiṇāyāṃ tu kāṣṭhāyāṃ vai nibodhata // BndP_1,21.68 //
navakoṭyaḥ prasaṃkhyātā yojanaiḥ parimaṇḍalam /
tathā śatasahasrāṇi catvāriṃśacca pañca ca // BndP_1,21.69 //
ahorātrātpataṅgasya gatireṣā vidhīyate /
dakṣiṇādvinivṛtto 'sau viṣuvastho yadā raviḥ // BndP_1,21.70 //
kṣīrodasya samudrasyottarataścādritaścaran /
maṇḍalaṃ viṣuvattasya yojanaistannibodhata // BndP_1,21.71 //
tisraḥ koṭyastu saṃkhyātā viṣuvasyāpi maṇḍalam /
tathā śatasahasrāṇāmaśītyekādhikā punaḥ // BndP_1,21.72 //
śravaṇe cottaraṣāḍhe citrabhānuryadā bhavet /
śākadvīpasya ṣaṣṭhasya uttarāto diśaścaran // BndP_1,21.73 //
utarāyāḥ pramāṇaṃ ca kāṣṭhāyā maṇḍalasya ca /
yojanāgrātprasaṃkhyātā koṭirekā tu sa dvijāḥ // BndP_1,21.74 //
aśītirniyutānīha yojanānāṃ tathaiva ca /
aṣṭapañcāśataṃ cava yojanānyadhikāni tu // BndP_1,21.75 //
nāgavīthyuttarāvīthī hyaja vīthī ca dakṣiṇā /
mūlaṃ caiva tathāṣāḍhe tvajavīthyudayāstrayaḥ // BndP_1,21.76 //
aśvinī kṛttikā yāmyaṃ nāgavīthyudayāstrayaḥ /
kāṣṭhayorantaraṃ yacca tadvakṣyeyajanaiḥ punaḥ // BndP_1,21.77 //
etacchatasahasrāṇāmaṣṭābhiścottaraṃ śatam /
trayaḥ śatādhikāścanye trayastriṃśacca yojanaiḥ // BndP_1,21.78 //
kāṣṭhayorantaraṃ hyetadyojanāgrātprakīrtitam /
kāṣṭhayorlekhayoścaiva hyantaraṃ dakṣiṇottare // BndP_1,21.79 //
tenvavakṣye prasaṃkhyāya cojanaistannibodhata /
ekaikamantaraṃ tasya viyutānyekasaptatiḥ // BndP_1,21.80 //
sahasrāṇyatiriktāśca tato 'nyā pañcasaptatiḥ /
lekhayoḥ kāṣṭhayoścaiva bāhyābhyantarayoḥ smṛtam // BndP_1,21.81 //
abhyantaraṃ tu paryeti maṇḍalānyuttarāyaṇe /
bāhyato dakṣiṇe caiva satataṃ tu yathākramam // BndP_1,21.82 //
maṇḍalānāṃ śataṃ pūrmaṃ tryaśītyadhikamuttaram /
carate dakṣiṇe cāpi tāvadeva vibhāvasuḥ // BndP_1,21.83 //
pramāṇaṃ maṇḍalasyātha yojanāgraṃ nibodhata /
yojanānāṃ sahasrāṇi saptādaśa samāsataḥ // BndP_1,21.84 //
śate dve punarapyanye yojanāmāṃ prakīrttite /
ekaviṃśatibhiścaiva yojanairadhikairhi te // BndP_1,21.85 //
etatpramāṇamākhyātaṃ yojanairmaṇḍalasya ca /
viṣkaṃbho maṇḍalasyātha tiryak sa tu vidhīyate // BndP_1,21.86 //
pratyahaṃ carate tāni sūryā vai maṇḍalakramāt /
kulālacakraparyanto yathā śīghraṃ nivarttate // BndP_1,21.87 //
dakṣiṇaprakrame sūryastathā śīghraṃ pravarttate /
tasmātprakṛṣṭāṃ bhūmiṃ tu kālenālpena gacchati // BndP_1,21.88 //
sūryo dvādaśabhiḥ śairghyānmuhūrtairdakṣiṇāyane /
trayodaśārddhamṛkṣāṇāmahnā tu carate raviḥ // BndP_1,21.89 //
muhūrtai stāvadṛkṣāṇi naktamaṣṭādaśaiścaran /
kulālacakramadhye tu yathā mandaṃ prasarpati // BndP_1,21.90 //
tathodagayane sūryaḥ sarpate mandavikramaḥ /
tasmā ddīrghena kālena bhūmiṃ svalpāni gacchati // BndP_1,21.91 //
aṣṭādaśa muhūrta tu uttarāyaṇapaścimam /
aho bhavati taccāpi carate mandavikramaḥ // BndP_1,21.92 //
trayodaśārddhaṃ mādyena tvṛkṣāṇāṃ carate raviḥ /
muhūrtaistāvadṛkṣāṇi naktaṃ dvādaśabhiścaran // BndP_1,21.93 //
tato mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā /
mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā // BndP_1,21.94 //
triṃśanmuhūrtānevāhurahorātraṃ dhruvo bhraman /
ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni tu // BndP_1,21.95 //
kulālacakranābhiśca yathā tatraiva varttate /
dhruvastathā hi vijñeyastatraiva parīvarttate // BndP_1,21.96 //
ubhayoḥ kāṣṭhayormadhye bhramate maṇḍalāni saḥ /
divānaktaṃ ca sūryasya mandā śīghrā ca vai gātiḥ // BndP_1,21.97 //
uttaraprakrame cāpi divā mandā gatistathā /
tathaiva ca punarnaktaṃ śīghrā sūryasya vai gātiḥ // BndP_1,21.98 //
dakṣiṇaprakrameṇaiva divā śīghraṃ vidhīyate /
gatiḥ sūryasya naktaṃ ca mandā caiva gatistathā // BndP_1,21.99 //
evaṃ gativiśeṣeṇa vibhajan rātryahāni tu /
tajāpi saṃcaranmārgaṃ samena viṣameṇa ca // BndP_1,21.100 //
lokālokasthitā hyete lokapālāścaturdiśam /
agastyaścarate teṣāmupariṣṭājjavena tu // BndP_1,21.101 //
bhuñjannasāpahorā tramevaṃ gativiśeṣaṇam /
dakṣiṇe nāgavīthyāstu lokālokasya cottare // BndP_1,21.102 //
lokasantānako hyeṣa vaiśvānarapathādvahiḥ /
pṛṣṭe yāvatprabhā saurī purastātsaṃprakāśate // BndP_1,21.103 //
pārśvataḥ pṛṣṭhataścaiva lokālokasya varttate /
yojanānāṃ sahasrāṇi daśakaṃ tucchrito giriḥ // BndP_1,21.104 //
prakāśaścāprakāśaśca sarvataḥ parimaṇḍalaḥ /
nakṣatracandrasūryaśca grahaistārāgaṇaiḥ saha // BndP_1,21.105 //
abhyantaraṃ prakāśante lokālokasya vai gireḥ /
etāvāneva lokastu nirālokastataḥ param // BndP_1,21.106 //
lokenālokavāneṣa nirālokastvalokataḥ /
lokālokaṃ tu saṃdhatte yasmātsuryaparigraham // BndP_1,21.107 //
tasmātsandhyeti tāmāhuruṣāvyuṣṭyoryadantaram /
uṣā rātriḥ smṛtā viprairvyuṣṭiścāpi tvahaḥ smṛtam // BndP_1,21.108 //
sūryāgnigrasamānānāṃ saṃdhyākāle hi rakṣasām /
prajāpatiniyogena śāpastveṣāṃ durātmanām // BndP_1,21.109 //
akṣayatvaṃ tu dehasya prāpitāmraṇaṃ tathā /
tisraḥ koṭyastu vikhyātā mandehā nāma rākṣasāḥ // BndP_1,21.110 //
prārthayanti sahasrāṃśubhudayantaṃ dinedine /
tāpayantaṃ durātmānaḥ sūryamicchanti khāditum // BndP_1,21.111 //
atha sūryasya teṣāṃ ca yuddhamāsītsudāruṇam /
tato brahmā ca devāśca brāhmamāścaiva sattamāḥ // BndP_1,21.112 //
saṃdhyāṃ tu samupāsīnāḥ prakṣipanti jalaṃ sadā /
oṅkārabrahmasaṃyuktaṃ gāyatryā cābhimantritam // BndP_1,21.113 //
sphūrjajjyotiśca caṇḍāṃśustathā dīpyati bhāskaraḥ /
tataḥ punarmahātejā mahābalaparākramaḥ // BndP_1,21.114 //
yojanānāṃ sahasrāṇi ūrddhvamuttiṣṭhate śatam /
prayāti bhagavānāśu brāhmaṇairabhirakṣitaḥ /
vālakhilyaiśca munibhirdhṛtārciḥ samarīcibhiḥ // BndP_1,21.115 //
kāṣṭhā nimeṣā daśa pañca caiva triṃśacca kāṣṭhā gaṇayetkalāṃ tu /
triṃśatkalāścāpi bhavenmuhūrttastaistriṃśatā rātryahanī samete // BndP_1,21.116 //
hrāsavṛddhī tvaharbhāgairdivasānāṃ yathākramāt // BndP_1,21.117 //
saṃdhyā muhūrttamātrā tu hrāsavṛddhistu sā smṛtā /
lekhāprabhṛtyathāditye trimuhūrttagate tu vai // BndP_1,21.118 //
prātastataḥ smṛtaḥ kālo bhāgaścāhnaḥ sa pañcamaḥ /
tasmātprātastanātkālātrrimuhūrttastu saṃgavaḥ // BndP_1,21.119 //
madhyāhnastrimuhūrttastu tasmātkālaśca saṃgavāt /
tasmānmadhyandinātkālādaparāhṇa iti smṛtaḥ // BndP_1,21.120 //
traya eva muhūrttāstu kālāgaḥ smṛto budhaiḥ /
aparāhṇe vyatīte tu kālaḥ sāyāhna ucyate // BndP_1,21.121 //
daśapañca muhūrtāhno muhūrttāstraya eva ca /
daśapañcamuhūrtta vai hyaharvaiṣuvataṃ smṛtam // BndP_1,21.122 //
varddhante ca hrasaṃte ca hyayane dakṣiṇottare /
ahastu grasate rātriṃ rātriśca grasate tvahaḥ // BndP_1,21.123 //
śaradvasaṃtayormadhyaṃ viṣuvatparibhāvyate /
ahorātre kalāścaiva samaṃ somaḥ samaśnute // BndP_1,21.124 //
tathā pañcadaśāhāni pakṣa ityabhidhīyate /
dvauca pakṣaubhavenmāso dvaumāsāvarkajāvṛtuḥ // BndP_1,21.125 //
ṛtutritayamayane dve hi varṣaṃ tu saurakam /
nimeṣā vidyutaścaiva kāṣṭāstā daśa pañca ca // BndP_1,21.126 //
kalāstāstriśataḥ kāṣṭhā mātrā śītidvayātmikā /
saptaikā dvyadhikā triśanmātrā ṣaṭatriṃśaduttarā // BndP_1,21.127 //
dviṣāṣṭinā trayoviṃśanmātrāyāśca kalā bhavet /
catvāri śatsahasrāṇi śatānyaṣṭau ca vidyutaḥ // BndP_1,21.128 //
saptatiścaiva tatrāpi navatiṃ viddhi niścaye /
catvāryeva śatānyāhurvidyute dve ca saṃyute // BndP_1,21.129 //
varāṃśo hyeṣa vijñeyo nāḍikā cātra kāraṇam /
saṃvatsarādayaḥ pañca caturmānavikalpitāḥ // BndP_1,21.130 //
niścayaḥ sarvakālasya yugamityabhidhīyate /
saṃvatsarastu prathamo dvitīyaḥ parivatsaraḥ // BndP_1,21.131 //
iḍāvatsarastṛtīyastu caturthaścānuvatsaraḥ /
pañcamovatsarasteṣāṃ kālastu yugasaṃhitaḥ // BndP_1,21.132 //
triṃśacchataṃ bhavetpūrṇaṃ parvaṇāṃ tu raveryuge /
śatānyaṣṭādaśa triṃśadudayādbhāskarasya ca // BndP_1,21.133 //
ṛtavastriṃśataḥ saurādayanāni daśaiva tu /
pañca ca triśataṃ cāpi ṣaṣṭivarṣaṃ ca bhāskaram // BndP_1,21.134 //
triśadeva tvahorātrāstaistu māsastu bhāskaraḥ /
ekaṣaṣṭi tvahorātramṛtureko vibhāvyate // BndP_1,21.135 //
ahnāṃ tu tryadhikāśītiḥ śataṃ cāpyadhikaṃ bhavet /
mānaṃ taccitrabhānostu vijñeyamayanasya ha // BndP_1,21.136 //
sauraṃ saumyaṃ tu vijñeyaṃ nākṣatraṃ sāvanaṃ tathā /
mānānyetāni catvāri yaiḥpurāṇe hi niścayaḥ // BndP_1,21.137 //
yaḥ śvetasyottaraścaiva śṛṅgavānnāma parvvataḥ /
trīṇitasya tu śṛṅgāṇi spṛśantīva nabhastalam // BndP_1,21.138 //
taiścāpi śṛṅgaissanagaḥ śṛṅgavā niti kathyate /
ekaśca mārgaviṣkaṃbhavistāraścāsya kīrtitaḥ // BndP_1,21.139 //
tasya vai pūrvataḥ śṛṅgaṃ madhyamaṃ taddhiraṇmayam /
dakṣiṇaṃ rājataṃ caiva śṛṅgaṃ tu sphaṭikaprabham // BndP_1,21.140 //
sarvaratnamayaṃ caiva śṛṅgamuttaramuttamam /
evaṃ kūṭaistribhiḥ śailaḥ śṛṅgavāniti viśrutaḥ // BndP_1,21.141 //
yattadvai pūrvataḥ śṛṅgaṃ tadarkaḥ pratipadyate /
śaradvasaṃtayormadhye madhyamāṃ gatimāsthitaḥ // BndP_1,21.142 //
atastulyamahorātraṃ karoti timirā pahaḥ /
haritāśca hayā divyāstasya yuktā mahārathe /
anuliptā ivābhānti padmaraktairgabhastibhiḥ // BndP_1,21.143 //
meṣati ca tulānte ca bhāskarodayataḥ smṛtāḥ /
muhūrttā daśa pañcaiva aho rātriśca tāvatī // BndP_1,21.144 //
kṛttikānāṃ yadā sūryaḥ prathamāṃ śagato bhavet /
viśākhānāṃ tadā jñeyaścaturthāṃśa niśākaraḥ // BndP_1,21.145 //
viśākhānāṃ yadā sūryaścarateṃśaṃ tṛtīyakam /
tadā candraṃ vijānīyātkṛttikāśirasi sthitam // BndP_1,21.146 //
viṣuvaṃ taṃ vijānīyādevamāhurmaharṣayaḥ // BndP_1,21.147 //
sūryeṇa viṣuvaṃ vidyā tkālaṃ somena lakṣayet /
samā rātrirahaścaiva yadā tadviṣuvaṃ bhavet // BndP_1,21.148 //
tadā dānāni deyāni pitṛbhyo viṣuveṣu ca /
brāhmaṇebhyo viśeṣeṇa mukhametattu daivatam // BndP_1,21.149 //
ūnamāsādhimāsau ca kalā kāṣṭhā muhūrttakāḥ /
paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca /
sinīvālī kuhūścaiva rākā cānumatistathā // BndP_1,21.150 //
tapastapasyau madumādhavau ca śukraḥśuciścāyanamuttaraṃ syāt /
nabhonabhasyāviṣaūrjasaṃjñau sahaḥsahasyāviti dakṣiṇaṃ syāt // BndP_1,21.151 //
ārtavāśca tato jñeyā pañcābdā brahmaṇāḥ sutāḥ // BndP_1,21.152 //
tasmācca ṛtavo jñeyā ṛtubhyo hyārttavāḥ smṛtāḥ /
tasmādṛtumukhī jñeyā amāvāsyāsya parvaṇaḥ // BndP_1,21.153 //
tasmāttu viṣuvaṃ jñeyaṃ pitṛdevahitaṃ sadā /
parva jñātvā na muhyeta pitrye daive ca mānavaḥ // BndP_1,21.154 //
tasmātsmṛtaṃ pracānāṃ vai viṣuvatsarvagaṃ sadā /
ālokāttu smṛto loko lokālokaḥ sa ucyate // BndP_1,21.155 //
lokapālāḥ sthitāstatra lokālokasya madhyataḥ /
catvāraste mahātmānastiṣṭantyābhūtasaṃplavāt // BndP_1,21.156 //
sudhāmā caiva vairājaḥ kardamaḥ śaṅkhapāstathā /
hiraṇyaromā parjanyaḥ ketumānrājasaśca yaḥ // BndP_1,21.157 //
nirdvandvā nirabhīmānā niḥ sīmā niṣparigrahāḥ /
lokapālāḥ sthitā hyete lokāloke caturdiśam // BndP_1,21.158 //
uttaraṃ yadapastasya hyajavīthyāśca dakṣiṇām /
pitṛyānaḥ sa vai panthā vaiśvānarapathādvahiḥ // BndP_1,21.159 //
tatrāsate prajāvanto munayo ye 'gnihotriṇaḥ /
lokasya saṃtānakarāḥ pitṛyānapathe sthitāḥ // BndP_1,21.160 //
bhūtāraṃbhakṛtaṃ karma āśiṣo ṛtvigudyatāḥ /
prārabhante lokakāmāsteṣāṃ panthāḥ sa dakṣiṇāḥ // BndP_1,21.161 //
calitaṃ te punardharmaṃ sthāpayanti yugeyuge /
saṃtaptāstapasā caiva maryādābhiḥ śrutena ca // BndP_1,21.162 //
jāyamānāstu pūrve vai paścimānāṃ gṛhe ṣviha /
paścimāścaiva pūrveṣāṃ jāyante nidhaneṣvapi // BndP_1,21.163 //
evamāvarttamānāste tiṣṭhantyābhūtasaṃplavāt /
aṣṭāśītisahasrāṇi ṛṣīmāṅgṛhamedhinām // BndP_1,21.164 //
saviturdakṣiṇaṃ mārgaśritā hyācandratārakam /
kriyāvatāṃ prasaṃkhyaiṣā ye śmaśānāni bhejire // BndP_1,21.165 //
lokasaṃvyavahārāśca bhūtāraṃbhakṛtena ca /
icchādveṣapravṛttyā ca maithunopagamena vai // BndP_1,21.166 //
tathā kāmakṛteneha sevanādviṣayasya ca /
etaistaiḥ kāraṇaiḥ siddhā ye śmaśānāni bhejire // BndP_1,21.167 //
pracaiṣiṇaste munayo dvāpareṣviha jajñire /
nāgavīthyuttaro yaśca saptarṣigaṇadakṣiṇaḥ // BndP_1,21.168 //
uttaraḥ savituḥ panthā devayānaśca sa smṛtaḥ /
yatra te vāsinaḥ siddhā vimalā brahmacāriṇaḥ // BndP_1,21.169 //
saṃtatiṃ te jugupsaṃte tasmānmṛtyustu tairjitaḥ /
aṣṭāśītisahasrāṇi ṛṣīṇāmūrddhvaretasām // BndP_1,21.170 //
udakpanthānamatyarthaṃ śritā hyāśritasaṃplavāt /
te saṃprayogāllokasya maithunasya ca varjanāt // BndP_1,21.171 //
icchādveṣanivṛttyā ca bhūtāraṃbhavivarjanāt /
punaścākāmasaṃyogācchabdāderdeṣadar śanāt // BndP_1,21.172 //
ityetaiḥ kāraṇaiḥ siddhāste 'mṛtatvaṃ hi bhejire /
ābhūtasaṃplavasthānāmamṛtatvaṃ vibhāvyate // BndP_1,21.173 //
trailokyasthiti kālāya punardārābhigaminām /
brūṇahatyāśvamedhābhyāṃ puṇyapāpakṛto 'pare // BndP_1,21.174 //
ābhūtasaṃplavānte tu kṣīyaṃ te hyūrdhvaretasaḥ /
urddhvottaramṛṣibhyastu dhruvo yatra sa vai smṛtaḥ // BndP_1,21.175 //
etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsvaram /
yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam /
dharmadhruvādyāstiṣṭhanti yatra te lokasādhakāḥ // BndP_1,21.176 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde ādityavyūhakīrttanaṃ nāmaikaviṃśatitamo 'dhyāyaḥ









_____________________________________________________________


sūta uvāca
svāyaṃbhūvanisarge tu vyākhyātānyantarāṇi ca /
bhaviṣyāṇi ca sarvāṇi teṣāṃ vakṣyāmyanukramam // BndP_1,22.1 //
etacchrutavā tu munayaḥ papracchū romaharṣaṇam /
sūryācandramasoścāraṃ grahāṇāṃ caiva sarvaśaḥ // BndP_1,22.2 //
ṛṣaya ṛcuḥ /
bhramanti kathametāni jyotīṣi divamaṇḍalam /
avyūhena ca sarvāṇi tathaivāsaṃkareṇa vā // BndP_1,22.3 //
kaścidbhāmayate tāni bhramante yadi vā svayam /
etadveditumicchāmastanno nigada sattama // BndP_1,22.4 //
sūta uvāca
bhūtasaṃmohanaṃ hyetadvadato me nibodhata /
pratyakṣamapi dṛśyaṃ ca saṃmohayati yatprajāḥ // BndP_1,22.5 //
yo 'yaṃ caturddiśaṃ pucche śaiśumāre vyavasthitaḥ /
uttānapādaputro 'sau meḍhībhūto dhruvo divi // BndP_1,22.6 //
sa vai bhrāmayate nityaṃ candrādityau grahaiḥ saha /
bhramantamanugacchanti nakṣatrāṇi ca cakravat // BndP_1,22.7 //
dhruvasya manasā cāsau sarvate jyotiṣāṃ gaṇaḥ /
sūryācandramasau tārā nakṣatrāṇi grahaiḥ saha // BndP_1,22.8 //
vātānīkamayairbandhairdhruve baddhāni tāni vai /
teṣāṃ yogaśca bhedaśca kālaścārastathaiva ca // BndP_1,22.9 //
astodayau tathotpātā ayane dakṣaṇottare /
viṣuvadgrahavarṇāśca druvātsarvaṃ pravarttate // BndP_1,22.10 //
varṣā gharmo himaṃ rātriḥ saṃdhyā caiva dinaṃ tathā /
śubhāśubhaṃ prajānāṃ ca dhruvātsarvaṃ pravarttate // BndP_1,22.11 //
dhruveṇādhiṣṭitaścaiva sūryo 'po gṛhya varṣati /
tadeṣa dīpta kiraṇaḥ sa kālagnirdivākaraḥ // BndP_1,22.12 //
parivarttakramādviprā bhābhirālokayan diśaḥ /
sūryaḥ kiramajālena vāyuyuktena sarvaśaḥ // BndP_1,22.13 //
jagato jalamādatte kṛtsnasya dvijasattamāḥ /
ādityapītaṃ sakalaṃ somaḥ saṃkramate jalam // BndP_1,22.14 //
nāḍībhirvāyuyuktābhirlokadhārā pravarttate /
yatsomātsravate hyaṃbu tadanneṣveva tiṣṭhati // BndP_1,22.15 //
meghā vāyuvighātena visṛjanti jalaṃ bhūvi /
evamutkṣipyate caiva patate cāsakṛjjalam // BndP_1,22.16 //
na nāśa udakasyāsti tadeva parivarttate /
saṃdhāraṇārthaṃ lokānāṃ māyaiṣā viśvanirmitā // BndP_1,22.17 //
anyā māyayā vyāptaṃ trailokyaṃ sacarācaram /
viśveśo lokakṛddevaḥ sahasrākṣaḥ prajāpatiḥ // BndP_1,22.18 //
dhātā kṛtsnasya lokasya prabhaviṣṇurdivākaraḥ /
sārvalokikamaṃbho yattatsomānnabhasaśvyutam // BndP_1,22.19 //
somādhāraṃ jagatsarvametattathyaṃ prakīrtitam /
sūryāduṣṇaṃ nisravate somācchītaṃ pravarttate // BndP_1,22.20 //
śītoṣṇavīryauṃ dvāvetau yuktyā dhārayato jagat /
somādhārā nadī gaṅgā pavitrā vimalodakā // BndP_1,22.21 //
bhadrasomapurogāśca mahānadyo dvijottamāḥ /
sarvabhūtaśarīreṣu hyāpo hyanusṛtāśca yāḥ // BndP_1,22.22 //
teṣu saṃdahyamāneṣu jaṅgamasthāvareṣu ca /
dhūmabhūtāstu tā hyāpo niṣkāmantīha sarvaśaḥ // BndP_1,22.23 //
tena cābhrāṇi jāyante sthānamabhramayaṃ smṛtam /
tejor'kaḥ sarvabhūtebhya ādatte raśmibhirjalam // BndP_1,22.24 //
samudrādvāyusaṃyogādvahantyāpo gabhastayaḥ /
saṃjīvanaṃ ca sasyānāmaṃbhastadamṛtopamam // BndP_1,22.25 //
tatastvṛtuvaśātkāle parivatya divākaraḥ /
yacchatyāpo hi meghebhyaḥ ghuklāśuklairgabhastibhiḥ // BndP_1,22.26 //
abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ /
sarvabhūtahitārthāya vāyumiśrāḥ samantataḥ // BndP_1,22.27 //
tato varṣati ṣaṇmāsānsarvabhūtavivṛddhaye /
vāyavyaṃ stanitaṃ caiva vaidyutaṃ cāgnisaṃbhavam // BndP_1,22.28 //
mehanācca mihedhātomaghatvaṃ vyajayanti hi /
na bhraśyanti yataścāpastadabhaṃ kavayo viduḥ // BndP_1,22.29 //
meghānāṃ punarutpattiśtrividhā yonirucyate /
āgneyā brahmajāścaiva pakṣajāśca pṛthagvidhāḥ // BndP_1,22.30 //
tridhā meghāḥ samākhyātāsteṣāṃ vakṣyāmi saṃbhavam /
āgneyā stūṣṇajāḥ proktāsteṣāṃ dhūmapravarttanam // BndP_1,22.31 //
śītadurdinavātā ye svaguṇāste vyavasthitāḥ /
mahiṣāśca vārāhāśca mattamātaṅgarūpiṇaḥ // BndP_1,22.32 //
bhūtvā dharaṇimabhyetya ramante vicaranti ca /
jīmūtā nāma te meghā hyetebhyo jīvasaṃbhavaḥ // BndP_1,22.33 //
vidyudguṇavihīnāśca jaladhārā vilaṃbinaḥ /
mūkameghā mahākāyā āvahasya vaśānugāḥ // BndP_1,22.34 //
krośamātrācca varṣanti krośārddhādapi vā punaḥ /
parvatāgra nitaṃbeṣu varṣati ca rasaṃti ca // BndP_1,22.35 //
balākāgarbhadāścaiva balākāgarbhadhāriṇaḥ /
brahmajā nāma te meghā brahmaniśvāsasaṃbhavāḥ // BndP_1,22.36 //
te hi vidyudguṇopetāstanayitnupriyasvanāḥ /
teṣāṃ śaśrvatpraṇādena bhūmiḥ svāṅgarūhodbhavā // BndP_1,22.37 //
rājñī rājyābhiṣikteva punaryauṃvanamaśnute /
teṣviyaṃ prāvṛḍāsaktā bhūtānāṃ jīvitodbhavā // BndP_1,22.38 //
dvitīyaṃ pravahaṃ vāyuṃ meghāste tu samāśritāḥ /
etaṃ yojanamātrācca sādhyarddhā niṣkṛtādapi // BndP_1,22.39 //
vṛṣṭirgarbhastridhā teṣāṃ dhārāsāraḥ prakīrttitaḥ /
puṣkarāvarttakā nāma te meghāḥ pakṣasaṃbhavāḥ // BndP_1,22.40 //
śakreṇa pakṣacchinnā ye parvatānāṃ mahaujasām /
kāmāgānāṃ pravṛddhānāṃ bhūtānāṃ śivamicchatā // BndP_1,22.41 //
puṣkarā nāma te meghā bṛṃhantastoyamatsarāḥ /
puṣkarāvarttakāstena kāraṇeneha śabditāḥ // BndP_1,22.42 //
nānārūpadharāścaiva mahāghorasvanāśca te /
kalpāntavṛṣṭeḥ sraṣṭāraḥ saṃvartāgne rniyāmakāḥ // BndP_1,22.43 //
varṣantyete yugānteṣu tṛtīyāste prakīrttitāḥ /
anekarūpasaṃsthānāḥ pūrayanto mahītalam // BndP_1,22.44 //
vāyuṃ purā vahantaḥ syurāśritāḥ kalpasādhakāḥ /
yānyaṇḍasya tu bhinnasya prākṛtasyābhavaṃstadā // BndP_1,22.45 //
yasminbrahmā samutpannaścaturvaktraḥ svayaṃprabhuḥ /
tānyevāṇḍakapālāni sarve meghāḥ prakīrttitāḥ // BndP_1,22.46 //
teṣāmāpyāyanaṃ dhūmaḥ sarveṣāmaviśeṣataḥ /
teṣāṃ śreṣṭhastu parjanyaścatvāraścaiva diggajāḥ // BndP_1,22.47 //
gajānāṃ parvatānāṃ ca meghānāṃ bhogibhiḥ saha /
kulamekaṃ pṛthagbhūtaṃ yonirekā jalaṃ smṛtam // BndP_1,22.48 //
parjanyo diggajā ścaiva hemante śītasaṃbhavāḥ /
tuṣāravṛṣṭiṃ varṣanti śiṣṭaḥ sasyapravṛddhaye // BndP_1,22.49 //
ṣaṣṭhaḥ parivaho nāma teṣāṃ vāyurapāśrayaḥ /
yo 'sau bibartti bhagavāngaṅgāmākāśagocarām // BndP_1,22.50 //
divyāmṛtajalā puṇyāṃ tridhāsvātipathe sthitām /
tasyā niṣyandatoyāni diggajāḥ pṛthubhiḥ karaiḥ // BndP_1,22.51 //
śīkaraṃ saṃpramuñcanti nīhāra iti sa smṛtaḥ /
dakṣiṇena giriryo 'sau hemakūṭa iti smṛtaḥ // BndP_1,22.52 //
udagghimavataḥ śaila uttaraprāyadakṣiṇe /
puṇḍraṃ nāma samākhyātaṃ nagaraṃ tatra vistṛtam // BndP_1,22.53 //
tasminnipatitaṃ varṣaṃ tattuṣārasamudbhavam /
tatastadā vaho vāyurhemavantaṃ samudvahan // BndP_1,22.54 //
ānayatyātmayogena siṃcamāno mahāgirim /
himavantamatikramya vṛṣṭiśeṣaṃ tataḥ param // BndP_1,22.55 //
ihābhyeti tataḥ paścādaparāntavivṛddhaye /
varṣadvayaṃ samākhyātaṃ sasyadvayavivṛddhaye // BndP_1,22.56 //
meghāścāpyāyanaṃ caiva sarvametatprakīrttitam /
sūrya eva tu vṛṣṭīnāṃ sraṣṭā samupadiśyate // BndP_1,22.57 //
sūryamūlā ca vai vṛṣṭirjalaṃ sūryātpravartate /
dhruveṇādhiṣṭhitaḥ sūryastasyāṃ vṛṣṭau pravarttate // BndP_1,22.58 //
dhruveṇādhiṣṭito vāyurvṛṣṭiṃ saṃharate punaḥ /
graho niḥsṛtya sūryāttu kṛtsne nakṣatramaṇḍale // BndP_1,22.59 //
caritvānte viśatyarkaṃ dhruveṇa samādhiṣṭhitam /
tataḥ sūryarathasyātha sanniveśaṃ nibodhata // BndP_1,22.60 //
saṃsthitenaikacakreṇa pañcāreṇa trinābhinā /
hiraṇmayena bhagavāṃstathaiva haridarvaṇā // BndP_1,22.61 //
aṣṭāpadanibaddhena ṣaṭprakāraikaneminā /
cakreṇa bhāsvatā sūryaḥ syandanena prasarpati // BndP_1,22.62 //
daśayojanasāhasro vistārāyāmataḥ smṛtaḥ /
dviguṇo 'sya rathopasthādīṣādaṇḍaḥ pramāṇataḥ // BndP_1,22.63 //
sa tasya brahmaṇā sṛṣṭo ratho hyarthavaśena tu /
asaṃgaḥ kāñcano divyo yuktaḥ pavanagairhayaiḥ // BndP_1,22.64 //
chandobhirvājirūpaistu yataścakraṃ tataḥ sthitaiḥ /
vāruṇasyandanasyeha lakṣaṇaiḥ sadṛśastu saḥ // BndP_1,22.65 //
tenāsau sarvate vyomni bhāsvatā tu divākaraḥ /
athaitāni tu sūryasya pratyaṅgāni rathasya ha // BndP_1,22.66 //
saṃvatsarasyāvayavaiḥ kalpi tasya yathākramam /
ahastu nābhiḥ saurasya ekacakrasya vai smṛtaḥ // BndP_1,22.67 //
arāḥ pañcārttavāṃstasya nemiḥ ṣaḍṛtavaḥ smṛtaḥ /
rathanīḍaḥ smṛto hyeṣa cāyane kūbarāvubhau // BndP_1,22.68 //
muhūrttā bandhurāstasya ramyāścāsya kalāḥ smṛtāḥ /
tasya kāṣṭhā smṛtā ghoṇā akṣadaṇḍaḥ kṣaṇastu vai // BndP_1,22.69 //
nimeṣaścānukarṣo 'sya hīṣā cāsya lavāḥsmṛtāḥ /
rātrirvarūtho dharmo 'sya dhvaja ūrddhva samucchritaḥ // BndP_1,22.70 //
yugākṣakoḍī te tasya arthakāmāvubhau smṛtau /
saptāśvarūpāśchandāsi vahanto vāmato dhuram // BndP_1,22.71 //
gāyatrī caiva triṣṭupya hyanuṣṭubjagatī tathā /
paṅktiśca bṛhatī caiva hyuṣṇikcaiva tu saptamī // BndP_1,22.72 //
cakramakṣe nibaddhaṃ tu dhruve cākṣaḥ samarpitaḥ /
sahacakro bhramatyakṣaḥ sahakṣo bhramate dhruvaḥ // BndP_1,22.73 //
akṣeṇa saha cakreśo bhramate 'sau dhruveritaḥ /
evamarthavaśāttasya sanniveśo rathasya tu // BndP_1,22.74 //
tathā saṃyogabhāvena saṃsiddho bhāsuro rathaḥ /
tenāsau taraṇirdevo bhāsvatā sarpate divi // BndP_1,22.75 //
yugākṣakoṭisannaddhau dvau raśmī syandanasya tu /
dhruve tau bhrāmyate raśmī ca cakrayugayostu vai // BndP_1,22.76 //
bhramato maṇḍalānyasya khecarasya rathasya tu /
yugākṣakoṭī te tasya dakṣiṇe syandanasya hi // BndP_1,22.77 //
dhruveṇa pragṛhīte vai vicakrama turakṣavat /
bhramantamanugacchetāṃ dhruvaṃ raśmī tu tāvubhau // BndP_1,22.78 //
yugākṣakoṭistattasya raśmibhiḥ syandanasya tu /
kīlāsaktā yathā rajjurbhraṃmate sarvato diśam // BndP_1,22.79 //
hrasatastasya raśmī tu maṇḍaleṣūttarāyaṇe /
varddhate dakṣiṇe caiva bhramato maṇḍalāni tu // BndP_1,22.80 //
yugākṣakoṭisaṃbaddhau raśmī dvau syandanasya tu /
dhruveṇa pragṛhītau vai tau raśmī nayato ravim // BndP_1,22.81 //
ākṛṣyete yadā tau vai dhruveṇa sama dhiṣṭhitau /
tadā so 'bhyantare sūryo bhramate maṇḍalāni tu // BndP_1,22.82 //
aśītirmaṇḍalaśataṃ kāṣṭhayorantaraṃ smṛtam /
dhruveṇa mucyamānābhyāṃ raśmibhyāṃ punareva tu // BndP_1,22.83 //
tathaiva bāhyataḥ sūryo bhramate maṇḍalāni tu /
udveṣāṭayansa vegena maṇḍalāni tu gacchati // BndP_1,22.84 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde devagrahānukīrtanaṃ nāma dvāviṃśatitamo 'dhyāyaḥ





_____________________________________________________________


sūta uvāca
saratho 'dhiṣṭhito devairādityairmunibhistathā /
gandharvairapsarobhiśca grāmaṇīsarparākṣasaiḥ // BndP_1,23.1 //
ete vasaṃti vai sūrye dvau dvau māsau krameṇa tu /
dhātār'yamā pulastyaśca pulahaśca prajāpatiḥ // BndP_1,23.2 //
erāvato vāsukiśca kaṃso bhīmaśca tāvubhau /
rathakṛcca rathaujāśca yakṣāvetāvudā tdṛtau // BndP_1,23.3 //
tuṃbururnāradaścaiva susthalā puñjikasthalā /
rakṣo hetiḥ prahetiśca yātudhānāvudāhṛtau // BndP_1,23.4 //
ete vasaṃti vai sūryye madhumādhavayoḥ sadā /
mitraśca varuṇaścaiva muniratrirudāhṛtaḥ // BndP_1,23.5 //
tathā vasiṣṭho vikhyātaḥ sahajanyā ca menakā /
rākṣasau ca samākhyātau pauruṣeyo vadhastathā // BndP_1,23.6 //
hāhā hūhūśca gandharvauṃ yajñaścāpi rathasvanaḥ /
rathacitrastathaivānyo nāgasākṣakasaṃjñetaḥ // BndP_1,23.7 //
raṃbhakaśca vasantyete māsayoḥ śuciśukrayoḥ /
tataḥ sūrye punastvanyā nivasaṃtīha devatāḥ // BndP_1,23.8 //
idraścaiva vivasvāṃśca aṅgirā bhṛgureva ca /
elāpatrastathā sarpaḥ śaṅkhapālāśca tāvubhau // BndP_1,23.9 //
viśvāvasūgrasenau ca śvetaścaivāruṇastathā /
pramlocā iti vikhyātānumloceti ca te ubhe // BndP_1,23.10 //
yātudhānastadā sarpo vyāghraścava tu tāvubhau /
nabhonabhasyayoreṣa gāṇo vasati bhāskare // BndP_1,23.11 //
śaradyanyāḥ punaḥ śubhrā vasaṃti munidevatāḥ
parjanyaścaiva pūṣā ca bhāradvājaḥ sagautamaḥ // BndP_1,23.12 //
parāvasuśca gandharvastathaiva suruciśca yaḥ /
viśvācī ca ghṛtācī ca ubhe te śubhalakṣaṇe // BndP_1,23.13 //
nāga erāvataścaiva viśrutaśca dhanañjayaḥ /
ścenajicca suṣeṇaśca senīrgrāma ṇīśca tau // BndP_1,23.14 //
āpo vātaśca dvāvetau yātudhānāvudāhṛtau /
vasaṃtyete tu vai sūrye sadaivāśvinakartike // BndP_1,23.15 //
haimantikau tu dvau māsau vasaṃti ca divākare /
aṃśo bhagaśca dvāvaitau kaśyapaśya kratuśca ha // BndP_1,23.16 //
bhujaṅgaśca mahāpadmaḥ sarvaḥ karkeṭaka stathā /
citrasenaśca gandharva ūrṇāyuścaiva tāvubhau // BndP_1,23.17 //
urvaśī pūrvacittiśca tathaivāpsarasā ubhe /
tārkṣaścāriṣṭanemiśca senānīr grāmaṇīśca tau // BndP_1,23.18 //
vidyutsphūrjaḥ śatāyuśca yātudhānāvudātdṛtau /
sahe caiva sahasye ca vasaṃtyete divākare // BndP_1,23.19 //
tataḥ śaiśira yoścāpi māsayornivasaṃti vai /
tvaṣṭā viṣṇurjāmadagnyo viśvāmitrastathaiva ca // BndP_1,23.20 //
kādraveyau tathā nāgau kaṃbalāśvatarāvubhau /
gandharvo dhṛtarāṣṭraśca sūryavarcāstathaiva ca // BndP_1,23.21 //
tilottamā tathā raṃbhā brahmāpetaśca rākṣasaḥ /
yajñāpetamtathaivānyo viśyāto rākṣaso ttamaḥ // BndP_1,23.22 //
ṛtajitsatyajiccaiva gandharvauṃ samudāhṛtau /
tapastapasyayoḥ sūrye vasaṃti munisattamāḥ // BndP_1,23.23 //
pitṛdevamanuṣyādīnsa sadāpyāyayanprabhuḥ /
parivarttatyahorātrakāraṇaṃ savitā dvijāḥ // BndP_1,23.24 //
ete devā vasaṃtyarke dvau dvau māsau krameṇa tu /
sthānābhimānino hyete gāṇā dvādaśasaptakāḥ // BndP_1,23.25 //
suryasyāpyāyayantyete tejasā teja uttamamā /
grathitaiḥ svairvacobhiśca stuvanti hyṛṣayo ravim // BndP_1,23.26 //
gandharvāpsarasaścaiva gītanṛtyairupāsate /
grāmaṇīyakṣabhūtāni kurvate 'bhīṣusaṃgraham // BndP_1,23.27 //
sarpā vahanti vai sūryaṃ yātudhānāstu yānti ca /
vālakhilyā naṃyatyastaṃ parivāryodayādravim // BndP_1,23.28 //
eteṣāmeva devānāṃ yathāvīryaṃ yathātapaḥ /
yathādharmaṃ yathāyogaṃ yathāsatyaṃ yathābalam // BndP_1,23.29 //
tapatyasau taśrā sūrya eṣāmindrastu tejasā /
ityete nivasaṃtīha dvau dvau māsau divākare // BndP_1,23.30 //
ṛṣayo devagandharvāḥ pannagāpsarasāṃ gaṇāḥ /
grāmaṇyaśca tathā yakṣā yātudhānāśca mukhyaśaḥ // BndP_1,23.31 //
ete tapanti varṣanti bhānti vānti sṛjanti ca /
bhūtānāṃ caśubhaṃ karma vyapohanti prakīrttitāḥ // BndP_1,23.32 //
mānavānāṃ śubhaṃ hyete harante duritātmanām /
duritaṃ supracārāṇāṃ vyapohanti kvaci tkvacit // BndP_1,23.33 //
ete sahaiva sūryeṇa bhramanti divāsānugāḥ /
varṣantaśca tapantaśca hlādayantaśca vai prajāḥ // BndP_1,23.34 //
gopāyanti ca bhūtāni sarvāṇīhāmanukṣayāt /
sthānābhimānināmetatsthānaṃ manvantareṣu vai // BndP_1,23.35 //
atītānāgatānāṃ ca varttante sāṃprataṃ ca ye /
evaṃ vasaṃti vai sūrye saptakāste caturdaśa /
caturdaśasu sarveṣu gaṇā manvantareṣviha // BndP_1,23.36 //
grīṣme ca varṣāsu ca muñcamāno gharmaṃ himaṃ varṣa dinaṃ niśāṃ ca /
gacchatyasāvṛtuvaśātparivṛttaraśmirdevān pitṝ#ṃśca manujāṃśca hi tarpayanvai // BndP_1,23.37 //
prīṇāti devānamṛtena sūryaḥ somaṃ suṣumṇena ca varddhayitvā /
śukle tu pūrṇaṃ divasakrameṇa taṃ kṛṣṇapakṣe vibudhāḥ pibanti // BndP_1,23.38 //
pītaṃ ca somaṃ hi kalāvaśiṣṭaṃ kṛṣṇakṣaye raśmibhirakṣarantam /
sudhāmṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ // BndP_1,23.39 //
sūryeṇa gobhiśca samujjhitābhiradbhiḥ punaścaiva samuddhṛtābhiḥ /
vṛṣṭyābhivṛddhābhirathauṣadhībhirmartyāḥ kṣudhaṃ tvannapānairjayanti // BndP_1,23.40 //
tṛptiśca śukle sudhayā surāṇāṃ pakṣe ca kṛṣṇe sudhayā pitaṇām /
annena śaśvacca dadhāti martyānsuryastapaṃstānsubibhartti gobhiḥ // BndP_1,23.41 //
hriyanharistairharibhisturaṅgamairharatyathāpaḥ kiraṇairharidbhiḥ /
visargakāle visṛjaṃśca tāḥ punarbibhartti śaśvatsavitā carācaram // BndP_1,23.42 //
harirharidbhirhri yate turaṅgamaiḥ pibatyathāpo haribhiḥ sahasradhā /
tataḥ pramuñcatyapi tāstvasau hariḥ samūhyamāno haribhisturaṅgamaiḥ // BndP_1,23.43 //
ityeṣa ekacakreṇa sūryastūrṇarathena tu /
bhadraistairakramairaśvaiḥ spandane vaidikakṣayaḥ // BndP_1,23.44 //
ahorātrādrathenāsāvekacakreṇa vai bhraman /
saptadvīpasamudrāntāṃ saptabhiḥ saptabhirhayaiḥ // BndP_1,23.45 //
chandobhiraśvarūpaistairyataścakraṃ tataḥ sthitaiḥ /
kāmarūpaiḥ sakṛdyuktairvāmatastairmanojavaiḥ // BndP_1,23.46 //
haritaikhyayaiḥ piṅgairīśvarairbrahmavādibhiḥ /
tryaśītimaṇḍalaśataṃ bhramantyabdena te hayāḥ // BndP_1,23.47 //
bāhyamābhyantaraṃ caiva maṇḍalaṃ divasakramāt /
kalpādau saṃpra yuktāste vahantyābhūtasaṃplavāt // BndP_1,23.48 //
āvṛttā vālakhilyaiste bhramante rātryahāni tu /
vacobhiragryairgrathitaiḥ stūyamāno maharṣibhiḥ // BndP_1,23.49 //
sevyate gītanṛtyaiśca gandharvaiścāpsarogaṇaiḥ /
pataṅgaiḥ patagairaśvairbhramamāṇo divaspatiḥ // BndP_1,23.50 //
rathāstracakraḥsomasya kudābhāstasya vājinaḥ /
vāmadakṣiṇato yuktā daśa tena carantyasau // BndP_1,23.51 //
vīthyāśrayāṇi ṛkṣāṇi dhruvādhāreṇa vegitāḥ /
hrāsavṛddhī tathaivāsya raśmīnāṃ sūryavatsmṛte // BndP_1,23.52 //
tricakrobhayato 'śvaśca vijñeyaḥ śaśino rathaḥ /
apāṃ garṇātsamutpanno rathaḥ sāśvaḥ sasārathiḥ // BndP_1,23.53 //
śatāraiśca tribhiścakrairyuktaḥ śuklairhayottamaiḥ /
daśabhistu kṛśairdivyairasaṃgaistairmanojavaiḥ // BndP_1,23.54 //
sakṛdyukte rathe tāsminvahante cāyugakṣayāt /
saṃgṛhītarathe tasmiñśvetaścakṣuḥśravāśca vai // BndP_1,23.55 //
aśvāstamekavarṇaste vahante śaṅkhavarcasaḥ /
yajuścaṇḍamanāścaiva vṛṣo vājī naro hayaḥ // BndP_1,23.56 //
aśvo gaviṣṇurvikhyāto haṃso vyomo mṛgastathā /
ityete nāmabhiḥ sarve daśa candramaso hayāḥ // BndP_1,23.57 //
ete candramasaṃ devaṃ vahanti saha dīkṣayā /
devaiḥ parivṛtaḥ somaḥ pitṛbhiścaiva gacchati // BndP_1,23.58 //
somasya śuklapakṣādau bhāskare parataḥ sthire /
āpūryate parasyānte satataṃ divasakramāt // BndP_1,23.59 //
devaiḥ pītatanuṃ somamāpyāyayati nityadā /
kṣīṇaṃ pañcadaśāhaṃ tu raśminaikena bhāskaraḥ // BndP_1,23.60 //
āpūrayansuṣumṇena bhāgaṃ bhāgamahaḥkramāt /
suṣumṇāpyāyamānasya śuklā varddhanti vai kalāḥ // BndP_1,23.61 //
tasmāddhrasaṃti vai kṛṣṇe śukle svāpyāyayanti tam /
ityevaṃ sūryavīryeṇa candraścāpyāyitastataḥ // BndP_1,23.62 //
paurṇamāsyāṃ sa dṛśyeta śuklaḥ saṃpūrṇamaṇḍalaḥ /
evamāpyāyitaḥ somaḥ śukla pakṣe dinakramāt // BndP_1,23.63 //
tato dvitīyāprabhṛti bahulasya caturddaśīm /
apāṃ sāramayasyendo rasamātrātmakasya tu // BndP_1,23.64 //
pibatyaṃbumayaṃ devā hṛṣṭāḥ saumyaṃ svadhāmṛtam /
saṃbhṛtaṃ tvarddhamāsena hyamṛtaṃ sūryatejasā // BndP_1,23.65 //
bhakṣārthamamṛtaṃ somaḥ paurṇamāsyāmupāsate /
ekāṃ rātriṃ suraiḥ sarvaiḥ pitṛbhiḥ sarṣibhiḥ saha // BndP_1,23.66 //
somasya kṛṣṇapakṣādau bhāskarābhimukhasya tu /
prakṣīyante pidṛdevaiḥ pīyamānāḥ kalāḥ kramāt // BndP_1,23.67 //
trayaśca triṃśataścaiva trayastriṃśattathaiva ca /
trayaśca trisahasrāśca devāḥ somaṃ pibanti vai // BndP_1,23.68 //
ityetaiḥ pīyamānasya kṛṣṇā varddhati vai kalāḥ /
kṣīyanti tasmācchuklāśca kṛṣṇā āpyāyayanti ca // BndP_1,23.69 //
evaṃ dinakramātpīte vibudhaistu niśākare /
pītvārddha māsaṃ gacchanti cāmāvāsyāṃ surottamāḥ // BndP_1,23.70 //
pitaraścopatiṣṭhanti hyamāvāsyāṃ niśākaram /
tataḥ pañcadaśekāle kiñcicchiṣṭe kalātmake // BndP_1,23.71 //
aparāhṇe pitṛgaṇā jaghanyaṃ payupāsate /
pibanti dvilavaṃ kālaṃ śiṣṭāstasya kalāstu yāḥ // BndP_1,23.72 //
niḥsṛtaṃ tadamāvāsyāṃ gabhastibhyaḥ svadhāmṛtam /
tāṃ svadhāṃ māsatṛptyai ca pītvā gacchanti te 'mṛtam // BndP_1,23.73 //
sūryastasminsuṣumṇe yastāpitastena candramāḥ /
kṛṣṇapakṣe suraistadvatpīyate vai sudhāmayaḥ // BndP_1,23.74 //
saumyā barhiṣadaścaiva agniṣvāttāśca te tridhā /
kāvyaścaiva tu ye proktāḥ pitaraḥ sarva eva te // BndP_1,23.75 //
saṃvatsarāstu vai kāvyāḥ pañcābdā ye dvicaiḥ smṛtāḥ /
saumyāstu ṛtuvo jñeyā māsā barhiṣadaḥ smṛtāḥ // BndP_1,23.76 //
agniṣvāttārttavāścaiva pitṛsargā hi vai dvijāḥ /
pitṛbhiḥ pīyamānasya pañcadaśyāṃ kalā tu vai // BndP_1,23.77 //
yāvatprakṣīyate tasya bhāgaḥ pañcadaśastu yaḥ /
amāvāsyāṃ tadā tasya tata āpūryate paraḥ // BndP_1,23.78 //
vṛddhakṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ smṛtā /
evaṃ sūryanimittaiṣa kṣayovṛddhirniśākare // BndP_1,23.79 //
tārāgrahāṇāṃ vakṣyāmi svarbhānośca rathānpunaḥ /
teyatejomayaḥ śubhraḥ somaputrasya vai rathaḥ // BndP_1,23.80 //
sopāsaṃgapa tākastu sadhvajo meghanisvanaḥ /
bhārgavasya rathaḥ śrīmāṃstejasā sūryasannibhaḥ // BndP_1,23.81 //
pṛthivīsaṃbhavairyukto nānāvarṇairhayottamaiḥ /
śvetaḥ piśaṅgaḥ sāraṅgo nīlaḥ pīto vilohitaḥ // BndP_1,23.82 //

kṛṣṇaśca haritaścaiva pṛṣataḥ pṛśrireva ca /
daśabhistairmahābhāgairakṛśairvātaraṃhasaiḥ // BndP_1,23.83 //
aṣṭāśvaḥ kāñcanaḥ śrīmānbhaumasyāpi rathottamaḥ /
asaṃgairlohitairaśvaiḥ sarvagairagnisaṃbhavaiḥ // BndP_1,23.84 //
prasarpati kumāro vai ṛjuvakrānuva kragaiḥ /
tataścāṅgiraso vidvāndevācāryo bṛhaspatiḥ // BndP_1,23.85 //
gaurairaśvaiḥ kāñcanena syandanena prasarpati /
abjaistu vājibhirdivyairaṣṭabhirvātaraṃhasaiḥ // BndP_1,23.86 //
nakṣatre 'bdaṃ sa tiṣṭhanvai saṃvedhāstena gacchati /
tataḥ śanaiścaro 'pyaśvaiḥ sabalairvyomasaṃbhavaiḥ // BndP_1,23.87 //
kārṣṇāyasaṃ samāruhya syandanaṃ yāti vai śanaiḥ /
svarbhānośca tathaivāśvāḥ kṛṣṇā hyaṣṭau manojavāḥ // BndP_1,23.88 //
rathaṃ tamomayaṃ tasya sakṛdyuktā vahaṃ tyuta /
ādityānniḥsṛto rāhuḥ somaṃ gacchati parvasu // BndP_1,23.89 //
ādityameti somaśca punaḥ saureṣu parvasu /

atha keturathasyāśvā aṣṭau vai vātaraṃhasaḥ // BndP_1,23.90 //
palāladhūmavarṇābhā sabalā rāsabhāruṇāḥ /
ete vāhā grahāṇāṃ ca hyupākhyātā rathaiḥ saha // BndP_1,23.91 //
sarve dhruvaniba ddhāste pravṛddhā vātaraśmibhiḥ /
tapante brāmyamāṇāstu yathāyogaṃ bhramanti vai // BndP_1,23.92 //
vāyavyābhiradṛśyābhiḥ pravṛddhā vātaraśmibhiḥ /
paribhramanti tadbraddhāṃścandrasuryagrahā divi // BndP_1,23.93 //
bhramantamanugachanti dhruvaṃ te jyotiṣāṃ gaṇāḥ /
yathā nahyudake naustu salilena saho hyate // BndP_1,23.94 //
tathā devālayā hyete ūhyante vātaraśmibhiḥ /
sarppamāṇā na dṛśyante vyomni devagaṇāstu te // BndP_1,23.95 //
yāvatyaścaiva tārāśca tāvanto vātaraśmayaḥ /
sarvā dhruve nibaddhāśca bhramantyo bhrāmayanti tāḥ // BndP_1,23.96 //
tailapīḍā yathā cakraṃ bhramanto bhrāmayanti ha /
tathā bhramanti jyotīṃṣi vātabaddhāni sarvaśaḥ // BndP_1,23.97 //
alātacakravadyānti vātacakreritāni tu /
yato jyotīṃṣi vahate pravahastena sa smṛtaḥ // BndP_1,23.98 //
evaṃ dhruvanibaddho 'sau sarpate jyotiṣāṃ gaṇaḥ /
saiṣa tārāmayo jñeyaḥ śiśumāro dhruvo divi // BndP_1,23.99 //
yadahnā kurute pāpaṃ dṛṣṭvā tanniśimuñcate /
yāvatyaścaiva tārāstāḥ śiśumārāśritā divi // BndP_1,23.100 //
tāvantyeva tu varṣāṇi jīvatābhyadhikāni tu /
sākāraḥ śiśumāraśca vijñeyaḥ pravibhāgaśaḥ // BndP_1,23.101 //
auttānapādastasyātha vijñeyo hyattaro hanuḥ /
yajñaḥ parastu vijñeyo dharmo marddhānamāśritaḥ // BndP_1,23.102 //
hṛdi nārāyaṇaḥ sādhyo hyaśvinau pūrvapādayoḥ /
varuṇaścāryamā caiva paścime tasya sakthinī // BndP_1,23.103 //
śiśraṃ saṃvatsarastasya mitro 'pānaṃ samāśritaḥ /
pucche 'gniśca mahendraśca mārīcaḥ kaśyapo dhruvaḥ // BndP_1,23.104 //

tārakāḥ śiśumārasya nāstaṃ yāti catuṣṭayam /
nakṣatracandramūryāśca grahāstārāgaṇaiḥ saha // BndP_1,23.105 //
unmukhā vimukhāḥ sarve vakrībhūtāḥ śritā divi /
dhruveṇādhiṣṭhitāścaiva dhruvameva pradakṣiṇam // BndP_1,23.106 //
pariyāntīśvaraśreṣṭhaṃ meḍhībhūtaṃ druvaṃ divi /
agnīndrakaśyapānāṃ tu caramo 'sau dhruvaḥ smṛtaḥ // BndP_1,23.107 //
eka eva bhramatyeṣa meruparvatamūrddhani /
jyotiṣāṃ cakrametaddhi gadā karṣannavāṅmukhaḥ /
merumālokayatyeṣa paryante hi pradakṣiṇam // BndP_1,23.108 //

iti śrībrahmāṇḍe mahādṛvāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde dhruvacaryākīrttanaṃ nāma trayoviṃśatitamo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
etacchrutvā tu sunayaḥ punaste saṃśayānvitāḥ /
papracchuruttaraṃ bhūyastadā te romaharṣaṇam // BndP_1,24.1 //
yadetaduktaṃ bhavatāgṛhāṇītyeva vistṛtam /
kathaṃ devagṛhāṇi syuḥ kathaṃ jyotīṃṣivarṇaya // BndP_1,24.2 //
etatsarvaṃ samācakṣva jyotiṣāṃ caiva nirṇayam /
vāyuruvāca
śrutvā tu vacanaṃ teṣāṃ tadā sūtaḥ samāhitaḥ // BndP_1,24.3 //
uvāca paramaṃ vākyaṃ teṣāṃ saṃśayanirṇayam /
asminnarthe māhāprājñairyaduktaṃ jñānabuddhibhiḥ // BndP_1,24.4 //
etadvo 'haṃ pravakṣyāmi sūryācandramasorbhavam /
yathā devagṛhāṇīha sūryacandragrahāḥ smṛtāḥ // BndP_1,24.5 //
tataḥ paraṃ ca trividhasyāgnervakṣye samudbhavam /
divyasya bhautikasyāgnerabyoneḥ pārthi vasya tu // BndP_1,24.6 //
vyuṣṭāyāṃ tu rajanyāṃ vai brahmaṇo 'vyaktajanmanaḥ /
avyākṛtamidaṃ tvāsīnnaiśena tamasāvṛtam // BndP_1,24.7 //
sarvabhūtāvaśiṣṭe 'smiṃlloke naṣṭaviśeṣaṇe /
svayaṃbhūrbhagavāṃstatra lokatantrārthasādhakaḥ // BndP_1,24.8 //
khadyotavatsa vyacaradāvirbhāvacikīrṣayā /
so 'gniṃ dṛṣṭvātha lokādau pṛthivījalasaṃśritam // BndP_1,24.9 //
saṃvṛtya taṃ prakāśārthaṃ tridhā vyamajadīśvaraḥ /
pavano yastu loke 'sminpārthivaḥ so 'gnirucyate // BndP_1,24.10 //
yaścāsau tapate sūrye śuciragnistu sa smṛtaḥ /
vaidyuto 'bjastu vijñeyasteṣāṃ vakṣye 'tha lakṣamam // BndP_1,24.11 //
vaidyuto jāṭharaḥ sauro hyapāṃ garbhāstrayo 'grayaḥ /
tasmādapaḥ pibansūryo gobhirdīpyatyasau divi // BndP_1,24.12 //
vaidyutena samāviṣṭo vārṣyo nādbhiḥ praśāmyati /
mānavā nāṃ ca kukṣistho nādbhiḥ śāsyati pāvakaḥ // BndP_1,24.13 //
tasmātsauro vaidyutaśca jāṭharaścapyanindhanaḥ /
kiñcidapsu mataṃ tejaḥ kiñciddṛṣṭamabiṃ dhanam // BndP_1,24.14 //
kāṣṭhendhanastu nirmathyaḥ so 'dbhiḥ śāmyati pāvakaḥ /
arciṣmānpavamāno 'gnirniṣprabho jāṭharaḥ smṛtaḥ // BndP_1,24.15 //
yaścāyaṃ maṇḍale śuklo nirūṣmā saṃprakāśakaḥ /
prabhā saurī tu pādena hyastaṃ yāti devākare // BndP_1,24.16 //
agnimāviśate rātrau tasmāddūrātprakāśate /
udyantaṃ ca punaḥ sūryamauṣṇamayamāgneyamāviśat // BndP_1,24.17 //
pādena pārthivasyāgnestasmādagnistapatyasau /
prākāśyaṃ ca tathauṣṇyaṃ ca saurāgneye tu tejasī // BndP_1,24.18 //
parasparānupraveśādāpyāyete parasparam /
uttare caiva bhūmyarddhe tathā hyagniśca dakṣiṇe // BndP_1,24.19 //
uttiṣṭhati punaḥ sūrye rātrirāviśate hyapaḥ /
tasmāttaptā bhavantyāpo divāratripraveśanāt // BndP_1,24.20 //
astaṃ yāti puna sūrye aharvai praviśatyapaḥ /
tasmānnaktaṃ punaḥ śuklā āpo 'dṛśyanta bhāsvarāḥ // BndP_1,24.21 //
etena kramayogena bhūmyarddhe dakṣiṇottare /
udayāstamane nityamahorātraṃ viśatyapaḥ // BndP_1,24.22 //
yaścāsau tapate sūryaḥ pibannaṃbho gabhastibhiḥ /
pārthivāgnivimiśro 'sau divyaḥ śuciriti smṛtaḥ // BndP_1,24.23 //
sahasrapādasau vahnirghṛtakuṃbhanibhaḥ śuciḥ /
ādatte sa tu nāḍīnāṃ sahasreṇa samantataḥ // BndP_1,24.24 //
nādeyīścaiva sāmudrīḥ kaupyāścaiva samantataḥ /
sthāvarā jaṅgamāścaiva yāśca kulyādikā apaḥ // BndP_1,24.25 //
tasya raśmisahasraṃ tu śītavarṣoṣṇaniḥstavam /
tāsāṃ catuḥśatā nāḍyo varṣante citra mūrttayaḥ // BndP_1,24.26 //
candanāścaiva sādhyaśca kūtanākūtanāstathā /
amṛtā nāmataḥ sarvā raśmayo vṛṣṭisarjanāḥ // BndP_1,24.27 //
himodgatāśca tābhyo 'nyā raśmayastriśatāḥ punaḥ /
dṛśyā meghāśca yāmyaśca hradinyo himasarjanāḥ // BndP_1,24.28 //
candrāstā nāmataḥ proktā mitābhāstu gabhastayaḥ /
śuklāśca kuhakāścaiva gāvo viśvabhṛtastathā // BndP_1,24.29 //
śuklāstā nāmataḥ sarvastriśatā dharmasarjanāḥ /
samaṃ vibhajya nāḍīstu manuṣṭapitṛdevatāḥ // BndP_1,24.30 //
manuṣyānauṣadheneha svadhayā tu pitṝnapi /
amṛtena surānsarvāṃstrīṃstribhistarpayatyasau // BndP_1,24.31 //
vasaṃte caiva grīṣme ca śataiḥ sa tapati tribhiḥ /
varṣāsvatho śaradi vai caturbhiśca pravarṣati // BndP_1,24.32 //
hemante śiśire caiva hima mutsṛjate tribhiḥ /
indro dhātā bhagaḥ pūṣā mitro 'tha varuṇor'yamā // BndP_1,24.33 //
aṃśurvivasvāstvaṣṭā ca savitā viṣṇureva ca /
māghamāse tu varuṇaḥ pūṣā caiva tu phalālgune // BndP_1,24.34 //
caitre māsi tu detoṃśurdhātā vaiśākhatāpanaḥ /
jyeṣṭhamāse bhavedindraścāṣāḍhe savitā raviḥ // BndP_1,24.35 //
vivasvāñchrāvaṇe māsi proṣṭhe māse bhāgaḥ smṛtaḥ /
parjanyo 'śvayuje māsi tvaṣṭā ca kārtike raviḥ // BndP_1,24.36 //
mārgaśīrṣe bhavenmitraḥ pauṣeviṣṇuḥ sanātanaḥ /
pañcaraśmisahasrāṇi varuṇasyārkakarmaṇi // BndP_1,24.37 //
ṣaḍbhiḥ sahasraiḥ pūṣā tu devo 'śusaptabhistathā /
dhātāṣṭabhiḥ sahasraistu navabhistu śatakratuḥ // BndP_1,24.38 //
savitā daśabhiryāti yātyekādaśabhirbhagaḥ /
saptabhistapate sitrastvaṣṭā caivāṣṭabhistapet // BndP_1,24.39 //
aryamā daśābhiryāti parjanyo navabhistapet /
ṣaḍbhī raśmisahasraistu viṣaṇustapati medinīm // BndP_1,24.40 //
vasaṃte kapilaḥ sūryo grīṣmer'kaḥ kanakaprabhaḥ /
śvetavarṇastu varṣāsu pāṇḍuḥ śaradi bhāskaraḥ // BndP_1,24.41 //
hemante tāmravarṇastu śaiśire lohito raviḥ /
iti varṇāḥ samā khyātāḥ sūryasyartusamudbhavāḥ // BndP_1,24.42 //
auṣadhīṣu balaṃ dhatte svadhayā ca pidṛṣvapi /
sūryo 'mareṣvapyamṛtaṃ trayaṃ triṣu na yacchati // BndP_1,24.43 //
evaṃ raśmisahasraṃ tu sauraṃ lokārthasādhakam /
bhidyate ṛtumāsādya jalaśītoṣṇanisravam // BndP_1,24.44 //
ityetanmaṇḍalaṃ śuklaṃ bhāsvaraṃ sūrya saṃjñitam /
nakṣatragrahasomānāṃ pratiṣṭhā yonireva ca // BndP_1,24.45 //
candraṛkṣagrahāḥ sarve vijñeyāḥ sūryasaṃbhavāḥ /
nakṣatrādhipatiḥ somo graha rājo divākaraḥ // BndP_1,24.46 //
śeṣāḥ pañca grahā jñeyā īśvarāḥ kāmacāriṇaḥ /
paṭhyate cāgnirāditya udakaṃ candramāḥ smṛtaḥ // BndP_1,24.47 //
śeṣāṇā prakṛtīḥ smayagvarṇyamānā nibodhata /
surasenāpatiḥ skandaḥ paṭhyate 'ṅgārako grahaḥ // BndP_1,24.48 //
nārāyaṇaṃ budhaṃ prāhurvedajñānavido budhāḥ /
rudro vaivasvataḥ sākṣādyamo lokaprabhuḥ svayam // BndP_1,24.49 //
mahāgraho dvijaśreṣṭho mandagāmī śanaiśvaraḥ /
devāsuragurū dvau tu bhānumantau mahā grahau // BndP_1,24.50 //
prajāpatisutāvetāvubhau śukrabṛhaspatī /
ādityamūlamakhilaṃ trailokyaṃ nātra saṃśayaḥ // BndP_1,24.51 //
bhavatyasmājjagatkṛtsnaṃ sadevāsuramānuṣam /
rudropendrendracandrāṇāṃ viprendrāstridivaukasām // BndP_1,24.52 //
dyutirdyutimatāṃ kṛtsnaṃ yattejaḥ sārvalaukikam /
sarvātmā sarvalokeśo mahādevaḥ prajāpatiḥ // BndP_1,24.53 //
sūrya eva trilokasya sūlaṃ paramadaivatam /
tataḥ saṃjāyate sarvaṃ tatra caiva pralīyate // BndP_1,24.54 //
bhāvābhāvau hi lokānāmādityānniḥmṛtau purā /
jagajjñeyo graho viprā dīptimānsuprabho raviḥ // BndP_1,24.55 //
atra gacchanti nidhanaṃ jāyante ca punaḥ punaḥ /
kṣaṇā muhūrttā divasā niśāḥ pakṣāśca kṛtsnaśaḥ // BndP_1,24.56 //
māsāḥ saṃvatsarāścaiva ṛtavo 'tha yugāni ca /
tadādityādṛte hyeṣā kālaṃsakhyā na vidyate // BndP_1,24.57 //
kālādṛte na nigamo na dīkṣā nāhnikakramaḥ /
ṛtūnāmavibhāgācca puṣpamūlaphalaṃ kutaḥ // BndP_1,24.58 //
kutaḥ sasyaviniṣpattistṛṇauṣadhigaṇo 'pi vā /
abhāvo vyavahārāṇāṃ jantūnāṃ divi caiha ca // BndP_1,24.59 //
jagatpratāpanamṛte bhāskaraṃ vāritaskaram /
sa eṣa kālaścāgniśca dvādaśātmā prajāpatiḥ // BndP_1,24.60 //
tapatyeṣa dvijaśreṣṭhāstrailokyaṃ sacarācaram /
sa eṣa tecasāṃ rāśistamo ghransārvalaukikam // BndP_1,24.61 //
uttamaṃ mārgamāsthāya vāyorbhābhiridaṃ jagat /
pārśvamūrdhvamadhaścaiva tāpayatyeṣa sarvaśaḥ // BndP_1,24.62 //
yathā prabhākaro dīpogṛhamadhye 'valaṃbitaḥ /
pārśvamūrdhvamadhaścaiva tamo nāśayate samam // BndP_1,24.63 //
tadvatsahasrakiraṇo graharājo jagatpatiḥ /
sūryo gobhirjagatsarvamādīpayati sarvataḥ // BndP_1,24.64 //
rave raśmisahasraṃ yatprāṅmayā samudātdṛtam /
teṣāṃ śreṣṭhāḥ punaḥ sapta raśmayo grahayo nayaḥ // BndP_1,24.65 //
suṣumṇo harikeśaśca viśvakarmā tathaiva ca /
viśvaśravāḥ punaścānyaḥ saṃpadvasurataḥ paraḥ // BndP_1,24.66 //
arvāvasuḥ punaścānyaḥ svarāḍanyaḥ prakīrttitaḥ /
suṣumṇaḥ sūryaraśmistu kṣīṇa śaśinamedhayet // BndP_1,24.67 //
tiryagūrdhvapracāro 'sau suṣumṇaḥ parikīrttitaḥ /
hari keśaḥ purastādya ṛkṣayoniḥ sa kītyate // BndP_1,24.68 //
dakṣiṇe viśvakarmā tu raśminvarddhayate vudham /
viśvaśravāstu yaḥ paścacchukrayoniḥ smṛto budhaiḥ // BndP_1,24.69 //
saṃpadvasustu yo raśmiḥ sa yonirlohitasya tu /
ṣaṣṭhastvarvvāvasū raśmiryonistu sa bṛhaspateḥ // BndP_1,24.70 //
śanaiścaraṃpuna ścāpi raśmirāpyāyate svarāṭ /
evaṃ sūryaprabhāveṇa grahanakṣatratārakāḥ // BndP_1,24.71 //
vartnte divi tāḥ sarvā viśvaṃ caidaṃ punarjagat /
nakṣīyante yatastāni tasmānnakṣatrasaṃjñitāḥ // BndP_1,24.72 //
kṣetrāṇyetāni vai pūrvamāpatanti gabhastibhiḥ /
teṣāṃ kṣetrāṇyathādatte sūryo nakṣatrakārakāḥ // BndP_1,24.73 //
tīrṇānāṃ sukṛteneha sukṛtānte grahāśrayāt /
tāraṇāttārakā hyetāḥ śuklatvāccaiva tārakāḥ // BndP_1,24.74 //
divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ /
ādānānnityamādityastejasā tapasāmapi // BndP_1,24.75 //
svanaṃ syandanārthe cu dhātureṣu vibhāvyate /
svanāttejaso 'pāṃ ca tenāsau savitā mataḥ // BndP_1,24.76 //
bahvarthaścadirityeṣa hlādane dhāturucyate /
śuklatve cāmṛtatve ca śītatve ca vibhāvyate // BndP_1,24.77 //
sūryācandramaso rdivye maṇḍale bhāsvare khage /
jalatecaumaye śukle vṛttakuṃbhanibhe śubhe // BndP_1,24.78 //
ghanatoyātmakaṃ tatra maṇḍalaṃ śaśinaḥ smṛtam /
ghanatejomayaṃ śuklaṃ maṇḍalaṃ bhāskarasya tu // BndP_1,24.79 //
viśanti sarvadevāstu sthānānyetāni sarvaśaḥ /
manvantareṣu sarveṣu ṛkṣasūryagrahāśrayāḥ // BndP_1,24.80 //
tāni devagṛhāṇyeva tadākhyāste bhavanti ca /
sauraṃ sūryo viśetsthānaṃ saumyaṃ somastathaiva ca // BndP_1,24.81 //
śaukraṃ śukro viśetsthānaṃ ṣoḍa śārciḥ prabhāsvaram /
jaivaṃ bṛhaspatiścaiva lauhitaṃ caiva lohitaḥ // BndP_1,24.82 //
śanaiścaro rviśetsthānaṃ devaḥ śānaiscaraṃ tathā /
baudhaṃ budho 'tha svarbhānuḥ svarbhānusthānamāsthitaḥ // BndP_1,24.83 //
nakṣatrāṇi ca sarvāṇi nakṣatrāṇi viśantyuta /
gṛhāṇyetāni sarvāṇi jyotīṃṣi sukṛtātma nām // BndP_1,24.84 //
kalpādau saṃpravṛttāni nirmitāni svayaṃbhuvā /
sthānānyetāni tiṣṭhanti yāvadātrūtasaṃplavam // BndP_1,24.85 //
manvantareṣu sarveṣu devasthānāni tāni vai /
abhimānino 'vatiṣṭhante devasthānāni vai punaḥ // BndP_1,24.86 //
atītaistu sahātītā bhāvyā bhāvyaiḥ suraiḥ saha /
varttante varttamānaiśca sthānibhistaiḥ suraiḥ saha /
asminmanvantare caiva grahā vaitānikāḥ smṛtāḥ // BndP_1,24.87 //
vivasvānaditeḥ putraḥ sūryo vaivasvate 'ntare /
tviṣināmā dharmasutaḥ somo devo vasuḥ smṛtaḥ // BndP_1,24.88 //
śukro devastu vijñeyo bhārgavo 'surayājakaḥ /
bṛhattejāḥ smṛto devo devācāryo 'gi rassutaḥ // BndP_1,24.89 //
budho manoharaścaiva tviṣiputrastu sa smṛtaḥ /
śanaiścaro virūpastu saṃjñāputro vivasvataḥ // BndP_1,24.90 //
agnervikeśyāṃ jajñe tu yuvāsau lohitādhipaḥ /
nakṣatrāṇyṛkṣanāmāno dākṣāyaṇyastu tāḥ smṛtāḥ // BndP_1,24.91 //
svarbhānuḥ siṃhikāputro bhūtasaṃtāpano 'suraḥ /
somarkṣagrahasūryeṣu kīrttitā hyabhimāninaḥ // BndP_1,24.92 //
sthānānyetāni coktāni sthāninaścātha devatāḥ /
śuklamagnimayaṃ sthānaṃ sahasrāṃśorvivasvataḥ // BndP_1,24.93 //
sahasrāṃśostviṣeḥ sthānamammayaṃ śuklameva ca /
āpyaṃ śyāmaṃ manojñasya pañcaraśmergṛhaṃ smṛtam // BndP_1,24.94 //
śukrasyāpyammayaṃ śuklaṃ padmaṃ ṣauḍaḥśaraśmiṣu /
navaraśmestu bhaumasya lauhitaṃ sthānamammayam // BndP_1,24.95 //
haridāpyaṃ bṛhatsthānaṃ dvādaśāṃśairbṛhaspateḥ /
aṣṛ raśmigṛhaṃ proktaṃ kṛṣṇaṃ mandasya cāmmayam // BndP_1,24.96 //
svarbhānostāmasaṃ sthānaṃ bhūtasaṃtāpanālayam /
vijñeyāstārakāḥ sarvā ammayāsttve karaśmayaḥ // BndP_1,24.97 //
āśrayāḥ puṇyakīrtīnāṃ suśuklāścāpi varṇataḥ /
ghanatoyātmikā jñeyāḥ kalpādāveva nirmitāḥ // BndP_1,24.98 //
ādityaraśmisaṃyogātsaṃprakāśātmikāḥ smṛtāḥ /
navayojanasāhasro viṣkaṃbhaḥ savituḥ smṛtaḥ // BndP_1,24.99 //
triguṇāstasya vistāro maṇḍalasya pramāṇataḥ /
dviguṇaḥ sūryavistārādvistāraḥ śaśinaḥ smṛtaḥ // BndP_1,24.100 //
tulyastayostu svarbhānurbhūtvādhastātprasarpati /
uddhṛtya pṛthivīchāyāṃ nirmito maṇḍalākṛtiḥ // BndP_1,24.101 //
svarbhānostu bṛhatsthānaṃ tṛtīyaṃ yattamomayam /
ādityāttacca niṣkramya somaṃ gacchati parvasu // BndP_1,24.102 //
ādityameti somācca punaḥ saureṣu parvasu /
svarbhāsā nudate yasmāttasmātsvarbhānurucyate // BndP_1,24.103 //
candrasya ṣoḍaśo bhāgo bhārgavastu vidhīyate /
viṣkaṃbhānmaṇḍalāccaiva yojanāgrātpramāṇataḥ // BndP_1,24.104 //
bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ /
bṛhaspateḥ pāda hīnau bhaumasaurāvubhau smṛtau // BndP_1,24.105 //
vistārānmaṇḍalāccaiva pādahīnastayorbudhaḥ /
tārānakṣatrarūpāṇi vapuṣmanti ca yāni vai // BndP_1,24.106 //
budhena samarūpāṇi vistārānmaṇḍalācca vai /
prāyaśaścandrayogīni vidyādṛkṣāṇi tattvavit // BndP_1,24.107 //
tārānakṣatrarūpāṇi hīnāni tu parasparāt /
śatāni pañca catvāri trīṇi dve caiva yojane // BndP_1,24.108 //
pūrvāparanikṛṣṭāni tārakāmaṇḍalāni ca /
yojanādyarddhamātrāṇi tebhyo hrasvaṃ na vidyate // BndP_1,24.109 //
upariṣṭāttrayasteṣāṃ grahā ye dūrasarpiṇaḥ /
sauroṅgirāśca vakraśca jñeyā mandavicāriṇaḥ // BndP_1,24.110 //
tebhyo 'dha stāttu catvāraḥ punareva mahāgrahāḥ /
sūryasomau budhaścaiva bhārgavaścaiva śīghragāḥ // BndP_1,24.111 //
tāvatyastārakākoṭyo yāvadṛkṣāṇi sarvaśaḥ /
vidhinā niyamāccaiṣāmṛkṣacaryā vyavasthitā // BndP_1,24.112 //
gatistāsu ca sūryasya nīcaucce tvayanakramāt /
uttarāyaṇamārgastho yadā parvasu candramāḥ // BndP_1,24.113 //
uccatvāddṛśyate śīghraṃ nītivyaktairgabhastibhiḥ /
tadā dakṣiṇamārgasyo nīyāṃ vithīmupāśritaḥ // BndP_1,24.114 //
bhūmi lekhāvṛtaḥ sūryaḥ pūrṇāmāvāsyayoḥ sadā /
na dṛśyate yathākālaṃ śīghramastamupaiti ca // BndP_1,24.115 //
tasmāduttaramārgastho hyamāvasyāṃ niśākaraḥ /
dṛśyate dakṣiṇe mārge niyamāddṛśyate na ca // BndP_1,24.116 //
jyotiṣāṃ gatiyogena sūryācandramasāvṛtaḥ /
samānakālāstamayau viṣuvatsu samodayau // BndP_1,24.117 //
uttarāsu ca vīthīṣu vyantarāstamanodayau /
pūrṇāmavāsyayorjñoyau jyotiścakrānuvartinau // BndP_1,24.118 //
dakṣiṇāyanamārgastho yadā carati raśmivān /
tadā sarvagrahāṇāṃ ca sūryo 'dhastātprasarpati // BndP_1,24.119 //
vistīrṇa maṇḍalaṃ kṛtvā tasyorddhva carate śaśī /
nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrddhva prasarpati // BndP_1,24.120 //
nakṣatrebhyo budhaścorddhra budhādūrddhvaṃ tu bhārgavaḥ /
vakrastu bhārgavādūrddhva vakrādūrddhvaṃ bṛhaspatiḥ // BndP_1,24.121 //
tasmācchanaiścaraścorddhvaṃ tasmātsaptarṣimaṇḍalam /
ṛṣīṇāṃ cāpi saptānāṃ dhruva ūrddhvaṃ vyavasthitaḥ // BndP_1,24.122 //
dviguṇeṣu sahasreṣu yojanānāṃ śateṣu ca /
tārāgrahāntarāṇi syurupariṣṭādyathākramam // BndP_1,24.123 //
grahāśca candrasūryauṃ ca divi divyena teja sā /
nityamṛkṣeṣu yujyante gacchanto niyatāḥ kramāt // BndP_1,24.124 //
grahanakṣatrasūryāstu nīcoccamṛjavastathā /
samāgame ca bhede ca paśyanti yugapatprajāḥ // BndP_1,24.125 //
parasparasthitā hyete yujyante ca parasparam /
asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ // BndP_1,24.126 //
ityevaṃ sanniveśo vai vṛthivyā jyautiṣasya ca /
dvipānāmudadhīnāṃ ca parvatānāṃ tthaiva ca // BndP_1,24.127 //
varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasaṃti vai /
eteṣveva grahāḥ sarve nakṣatreṣu samutthitāḥ // BndP_1,24.128 //
vivasvānaditeḥ putraḥ sūryo vai cākṣuṣeṃ'tare /
viśākhāsu samutpanno grahāṇāṃ prathamo grahaḥ // BndP_1,24.129 //
tviṣimān dharmaputrastu somo devo vasossutaḥ /
śītaraśmiḥ samutpannaḥ kṛttikāsu niśākaraḥ // BndP_1,24.130 //
ṣoḍaśārcirbhṛgoḥ putraḥ śukraḥ sūryādanantaram /
tārāgrahāṇāṃ pravarastiṣyaṛkṣe samutthitaḥ // BndP_1,24.131 //
grahaścāṅgirasaḥ putro dvādaśārcirbṛhaspatiḥ /
phālgunīṣu samutpannaḥ pūrvāsu ca jagadguruḥ // BndP_1,24.132 //
navārcirlohitāṅgaśca prajāpatisuto grahaḥ /
āṣāḍhāsviha pūrvāsu samutpanna iti śrutiḥ // BndP_1,24.133 //
revatīṣveva saptārcistathā sauriḥ śanaiścaraḥ /
saumyo budho dhaniṣṭhāsu pañcārcirudito grahaḥ // BndP_1,24.134 //
tamomayo mṛtyusutaḥ prajākṣayakaraḥ śikhī /
ārśleṣāsu samutpannaḥ sarvahārī mahāgrahaḥ // BndP_1,24.135 //
tathā svanāmadheyeṣu dākṣāyaṇyaḥ samuchritāḥ /
tamovīryamayo rāhuḥ prakṛtyā kṛṣṇamaṇḍalaḥ // BndP_1,24.136 //
bharaṇīṣu samutpanno grahaścandrārkamarddanaḥ /
ete tārā grahāścāpi boddhavyā bhārgavādayaḥ // BndP_1,24.137 //
janmanakṣatrapīḍāsu yānti vaiguṇyatāṃ yataḥ /
spṛśyante tena doṣeṇa tatastadgrahabhaktitaḥ // BndP_1,24.138 //
sarvagrahāṇāmeteṣāmādirāditya ucyate /
tārāgrahāṇāṃ śukrastu ketūnāmapi dhūmavān // BndP_1,24.139 //
dhruvaḥ kīlo grahāṇāṃ tu vibhaktānāṃ caturddiśam /
nakṣatrāṇāṃ śraviṣṭhā syādayanānāṃ tathottaram // BndP_1,24.140 //
varṣāṇāṃ cāpi pañcānāmādyaḥ saṃvatsaraḥ smṛtaḥ /
ṛtūnāṃ śiśiraścāpi māsānāṃ māgha eva ca // BndP_1,24.141 //
pakṣāṇāṃ śuklapakṣaśca tithīnāṃ pratipattathā /
ahorātravibhāgānāmahaścāpi prakīrtitam // BndP_1,24.142 //
muhūrttānāṃ tathaivādirmuhūrtto rudradaivataḥ /
kṣaṇaścāpi nimeṣādiḥ kālaḥ kālavidāṃ varāḥ // BndP_1,24.143 //
śravaṇāntaṃ dhaniṣṭhādi yugaṃ syātpañcavārṣikam /
bhānorgativiśeṣeṇa cakravatparivarttate // BndP_1,24.144 //
divākaraḥ smṛtastasmātkālastadvidbhirīśvaraḥ /
caturvidhānāṃ bhūtānāṃ pravarttakanivarttakaḥ // BndP_1,24.145 //
tasyāpi bhagavānrudraḥ sākṣāddevaḥ pravarttakaḥ /
ityeṣa jyotiṣāmeva saṃniveśor'thaniścayāt // BndP_1,24.146 //
lokasaṃvyavahārārtha mīśvareṇa vinirmitaḥ /
uttarāśravaṇenāsau saṃkṣiptaśca dhruve tathā // BndP_1,24.147 //
sarvatasteṣu vistīrṇo vṛttākāra iva sthitaḥ /
buddhibūrvaṃ bhāgavatā kalpadau saṃpravarttitaḥ // BndP_1,24.148 //
sāśrayaḥ so 'bhimānī ca sarvasya jyotiṣātmakaḥ /
vaiśvarūpapradhānasya pariṇāmo 'yamadbhutaḥ // BndP_1,24.149 //
naitacchakyaṃ prasaṃkhyātuṃ yāthātathyena kenacit /
gatāgataṃ manuṣyeṇa jyotiṣāṃ sāṃsacakṣuṣā // BndP_1,24.150 //
āgamādanumā nācca pratyakṣadupapattitaḥ /
parikṣya nipuṇaṃ buddhyā śraddhātavyaṃ vipaścitā // BndP_1,24.151 //
cakṣuḥ śāstraṃ jalaṃ lekhyaṃ gaṇitaṃ buddhivittamāḥ /
pañcaite hetavo viprā jyotirgaṇavivecane // BndP_1,24.152 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde jyotiṣāṃ sanniveśaṃnaṃ nāma caturviṃśatitamo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
etadukvā mahābuddhirvāyurllokahite rataḥ /
jjāpa japyaṃ bhagavānmadhyaṃ prāpte divākare // BndP_1,25.1 //
ṛṣayaścāpi te sarve ye tatrāsansamāgatāḥ /
te sarve niyatātmānastasthuḥ prāñjalayastathā // BndP_1,25.2 //
ya ijyo niyamasyānte prāṇināṃ jīvanaḥ prabhuḥ /
nīlakaṇṭha namaste 'stu ityuvāca sadāgatiḥ // BndP_1,25.3 //
śrutvā tu bhāvitātmāno munayaḥ śaṃsitavratāḥ /
vālakhilyeti vikhyātāḥ pataṅgasahacāriṇaḥ // BndP_1,25.4 //
aṣṭāśītisahasrāmi ṛṣīṇāmūrdhvaretasām /
te sma pṛcchanti vāyu ca vāyuparṇāṃbu bhojanāḥ // BndP_1,25.5 //
nīlakaṇṭheti yatproktaṃ tvayā pavanasattama /
etadguhyaṃ pavitrāṇāṃ puṣṇaṃ puṇyavidāṃ varaḥ // BndP_1,25.6 //
tadvayaṃ śrotumicchāma stanno nigada sattama /
tatsarva śrotumicchāmastvatprasādātprabhañjana // BndP_1,25.7 //
nīlatā yena kaṇṭhasya kāraṇenāṃvikāpateḥ /
śrotumicchāmahe deva tava vaktrādviśeṣataḥ // BndP_1,25.8 //
yāvadvācaḥ pravarttante sarvāstāḥ preritastvayā /
varṇasthānagate vāyo vāgvidhiḥ saṃpravarttate // BndP_1,25.9 //
jñāna pūrvamathotsāhastvatto vāyo pravarttate /
tvayi niṣpūyamāne tu śeṣā varṇapravṛttayaḥ // BndP_1,25.10 //
yatra vāco nivarttante dehavarṇāśca durlabhāḥ /
tvatto hi varṇasadbhāvaḥ sarvagastvaṃ sadānila // BndP_1,25.11 //
nānyaḥ sarvagato devastvadṛte 'sti samīraṇa /
eṣa vai jīvalokaste pratyakṣaḥ sarvato 'nila // BndP_1,25.12 //
vettha vācaspatiṃ devaṃ manonāyakamīśvaram /
brūhi tatkaṇṭhadeśe tu kiṃ kṛtvā rūpavikriyā // BndP_1,25.13 //
vacaḥ śrutvā tatasteṣāṃ munīnāṃ bhāvitātmanāma /
pratyuvāca mahātejā vāyurllokanamaskṛtaḥ // BndP_1,25.14 //
purā kṛtayuge vipro vedanirṇayatatparaḥ /
vasiṣṭho nāma dharmātmā mānaso vai prajāpatiḥ // BndP_1,25.15 //
papraccha kārttikeyaṃ vai mayūravaravāhanam /
mahiṣāsuranārīṇāṃ nayanāñjanataskaram // BndP_1,25.16 //
mahāsenaṃ mahātmanaṃ meghastanitanisvanam /
umāmanaḥ praharṣāṇāṃ bārakacchadmarūpiṇam // BndP_1,25.17 //
kraiñcajīvitahartāraṃ gaurīhṛdayanandanam /
yadetaddṛśyate varya śubhraṃ śubhrāñjanopamam // BndP_1,25.18 //
tatkimarthaṃ samutpannaṃ kaṇṭhe kaṇṭhekundendusaprabhe /
etaddīptāṃya dāntāya bhaktāya brūhi pṛcchate // BndP_1,25.19 //
kathāṃ maṅgalasaṃyuktāṃ pavitrāṃ pāpanāśinīm /
matpriyārthaṃmahābhāga vaktumarhasyaśeṣataḥ // BndP_1,25.20 //
śrutvā vākyaṃ tatastasya vasiṣṭhasya mahātmanaḥ /
pratyuvāca mahātejā devāribalasūdanaḥ // BndP_1,25.21 //
śṛṇuṣva vadatāṃ śreṣṭakathyamānaṃ vaco mama /
umotsaṃgopaviṣṭena yathāpūrvaṃ mayā śrutam // BndP_1,25.22 //
pārvatyā saha saṃvādaḥ śarvasya ca mahātmanaḥ /
tamahaṃ saṃpravakṣyāmi tvatpriyārthaṃ mahāmune // BndP_1,25.23 //
kailāsaśikhare ramye nānādhātuvicitrite /
taruṇādityasaṃkāśe taptacāmīkaraprabhe // BndP_1,25.24 //
vajrasphaṭikasopāne citrapādaśilātale /
jāṃbūnadamaye divye nānādhātu vicitrite // BndP_1,25.25 //
nānādrumalatākīrṇe nānāpuṣpaphalopage /
haṃsakāraṇḍavākīrṇe cakravākopaśobhite // BndP_1,25.26 //
ṣaṭpadodgītabahule dhārāsaṃpātanādite /
mattakraiñcamayūrāṇāṃ nādairvikruṣṭakandare // BndP_1,25.27 //
apsarogaṇasaṃkīrṇe kinnarairupaśobhite /
jīvaṃ jīvakajātīnāṃ virāvairupakūjite // BndP_1,25.28 //
kokilārāvabahule siddhacāraṇasevite /
saurabheyaninādāḍhyaṃ meghastanitanisvane // BndP_1,25.29 //
vināyakabhayodvignakuṃ jarairmuktakandaraiḥ /
vīṇāvāditranirgheṣaiḥ śrotrendriyamanoramaiḥ // BndP_1,25.30 //
dolālaṃbitasaṃghāte vanitāsaṃghasevite /
dhvajālaṃbitadolānāṃ ghaṇṭānāṃ ninadākule // BndP_1,25.31 //
vallakīveṇubahule triṃśadbarhiṇasaṃkule /
mukhamarddalavāditrairvalitāsphoṭitaistathā // BndP_1,25.32 //
krīḍāvegavivādānāṃ nirghoṣaiḥ pūrṇakandare /
haṃsaiḥ parāvataiścaiva bakarājaiḥ sukhasthite // BndP_1,25.33 //
dehabandhairvicitraiścaprakrīḍitagaṇeśvare /
siṃhavyāghramukhairghoravāśitaiścaṇḍavegitaiḥ // BndP_1,25.34 //
mṛgamaṣamukhaiścānyairgajavājimukhaistathā /
biḍālavadanaiścograiḥ kroṣṭukākārasūrttibhiḥ // BndP_1,25.35 //
hrasvairdīrghaiśca sukṛśairlaṃbodaramahīdaraiḥ /
hrasvajaṅghaiḥ praleboṣṭhaistālajaṅghaistathāparaiḥ // BndP_1,25.36 //
gokarṇairekakarṇaiśca mahākarṇairakarṇakaiḥ /
bahupādairmahāpādairekapādairapādakaiḥ // BndP_1,25.37 //
bahunetrairmahānetrairekanetrairanetrakaiḥ /
ekadaṃṣṭrairmahādaṃṣṭrairbahudaṃṣṭrairadaṃṣṭrakaiḥ // BndP_1,25.38 //
ekaśīrṣairmahāśīrṣabahuśīrṣairaśīrṣakaiḥ /
ekajihvairmahājihvairbahujihvairajihvakaiḥ /
evaṃrūpairmahāyogaibhūtarbhūtapatirvṛtaḥ // BndP_1,25.39 //
viśuddhamuktāmaṇiratnabhūṣite śilātale svarṇamaye suramyake /
sukhopaviṣṭaṃ madanāganāśanaṃ provāca vākyaṃ girirājaputrī // BndP_1,25.40 //
bhagavanbhūtabhavyeśa govṛṣāṅkitaśāsana /
tava kaṇṭhe mahādeva bhrājateṃbudasannibham // BndP_1,25.41 //
nātyulbaṇaṃ śubhaṃśubhre nīlābujacayopamam /
kimidaṃ dīpyate deva kaṇṭhe kāmāṅganāśana // BndP_1,25.42 //
ko hetuḥ kāraṇaṃ kiṃ vā kaṇṭhe nīlasttvamīśvara /
etatsarvaṃ yathānyāyaṃ būhi kautūhalaṃ hi me // BndP_1,25.43 //
śrutvā vākyaṃ tatastasyāḥ pārvatyāḥ pāvatīpriyaḥ /
kathāṃ maṅgalasaṃyuktāṃ kathayāmāsa śaṅkaraḥ // BndP_1,25.44 //
maheśvara uvāca
mathyamāne 'mṛte pūrvaṃ kṣīrode suradānavaiḥ /
agre samutthitaṃ ghoraṃ viṣaṅkālānalaprabham // BndP_1,25.45 //
taṃ dṛṣṭvā surasaṃghasca daityāścaiva varānane /
viṣaṇṇavadanāḥ sarve gatāste brahmaṇo 'ntakam // BndP_1,25.46 //
dṛṣṭvā suragaṇānbhītānbrahmovāca mahādyutiḥ /
kimarthaṃ vai mahābhāgā bhītā udvignacetanāḥ // BndP_1,25.47 //
mayā triguṇamaiśvaryaṃ bhavatāṃ saṃprakalpitam /
tena vyāvarttitaiśvaryā yūyaṃ bho surasattamāḥ // BndP_1,25.48 //
tralokyasyeśvarā yūyaṃ sarve vai vigatajvarāḥ /
prajāsarge na so 'stīha yaścājñāṃ me 'tivartayet // BndP_1,25.49 //
vimānacāriṇa sarve sarve svacchandagāminaḥ /
ādhyātmike cādhibhūte adhidaive ca nityaśaḥ // BndP_1,25.50 //
prajāḥ karmavipākena śaktā yūyaṃ pravarttitum /
tatkimarthaṃ bhayodvignā mṛgāḥ siṃhārditā iva // BndP_1,25.51 //
kiṃ duḥśaṃ ko 'nusaṃtāpaḥ kuto vā bhayamāgatam /
etatsarvaṃ yathānyāyaṃ śīghramākhyā tumarhatha // BndP_1,25.52 //
śrutvā vākyaṃ tatastasya brahmaṇaḥ paramātmanaḥ /
ūcuste ṛṣibhiḥ sārddhaṃ suradaityendradānavāḥ // BndP_1,25.53 //
surāsurairmathyamāne pajorāśau pitamāha /
bhujaṅgabhṛṅgasaṃkāśaṃ nīlajīmūtasannibham // BndP_1,25.54 //
prādurbhūtaṃ viṣaṃ ghoraṃ saṃvartāgnisamaprabham /
kālamṛtyurivodbhūtaṃ yugāntādityavarcasam // BndP_1,25.55 //
trailokyotsādasūryābhaṃ visphurattat samantataḥ /
viṣeṇottiṣṭhamānena kālānalasamatviṣā // BndP_1,25.56 //
nirdagdho raktagaurāṅgo kṛtaḥ kṛṣṇo janārddanaḥ /
taṃ dṛṣṭvā raktagaurāṅgaṃ kṛtaṃ kṛṣṇaṃ janārddanam // BndP_1,25.57 //
tataḥ sarve vayaṃ bhītāstvā meva śaraṇaṃ gatāḥ /
surāṇāmasurāṇāṃ ca śrutvā vākyaṃ bhayāvaham // BndP_1,25.58 //
pratyuvāca mahātejā brahmā lokapitāmahaḥ /
śṛṇvantu devatāḥ sarve ṛṣayaśca tapodhanāḥ // BndP_1,25.59 //
yattadagre samutpannaṃ mathyamāne mahodadhau /
viṣaṃ kālānalaprakhyaṃ kālakūṭamiti śrutam // BndP_1,25.60 //
yena prodbhūtamātreṇa na vyarājanta devatāḥ /
tasya viṣṇurahaṃ vāpi sarve vā surapuṅgavāḥ // BndP_1,25.61 //
na śaknuvanti vai soḍhuṃ vegamanyatra śaṅkarāt /
ityuktvā padmagarbhābhaḥ padmāyonirayonijaḥ // BndP_1,25.62 //
oṅkāraṃ samanusmṛtya dhyāyañjayotiḥ samantataḥ /
tataḥ stotuṃ samārabdho brahmā veda vidāṃ varaḥ // BndP_1,25.63 //
namastubhyaṃ virūpākṣa namaste divyacakṣuṣe /
namaḥ pinākahastāya vajrahastāya vai namaḥ // BndP_1,25.64 //
namastrailokya nāthāya bhūtānāṃ pataye namaḥ /
namaḥ surārihantre ca somasūryāgnicakṣuṣe // BndP_1,25.65 //
brahmaṇe caiva rudrāya viṣṇave caiva te namaḥ /
sāṃkhyāya caiva yogāya bhūtagrāmāya vai namaḥ // BndP_1,25.66 //
manmathāṅgavināśāya kālapṛṣṭhāya vai namaḥ /
suretase 'tha rudrāya devadevāya raṃhase // BndP_1,25.67 //
kapardine karālāya śaṅkarāya harāya ca /
kapāline virūpāya śivāya varadāya ca // BndP_1,25.68 //
tripuraghnamakhaghnāya mātṝṇāṃ pataye namaḥ /
vṛddhāya caiva śuddhāya muktāyaiva balāya ca // BndP_1,25.69 //
lokatrayaikavīrāya candrāya varuṇāya ca /
agrāya caiva cogrāya viprāyānekacakṣuṣe // BndP_1,25.70 //
rajase caiva sattvāya namaste 'vyaktayonaye /
nityāya caivānityāya nityānityāya vai namaḥ // BndP_1,25.71 //
vyaktāya caivāvyaktāya vyaktāvyaktāya vai namaḥ /
cintyāya caivācintyāya cintyācintyāya vai namaḥ // BndP_1,25.72 //
jagatāmārttināśāya priyanārāyaṇāya ca /
umāpriyāya śarvāya nandivaktrāṅkitāya ca // BndP_1,25.73 //
pakṣamāsāhddhamāsāya ṛtusaṃvatsarāya ca /
bahurūpāya muṇḍāya daṇḍine ca varūthine // BndP_1,25.74 //
namaḥ kapālahastāya digvāsāya śikhaṇḍine /
dhanvine rathine caiva yamine brahmacāriṇe // BndP_1,25.75 //
ṛgyajuḥ sāmavedāya puruṣāyeśvarāya ca /
ityeva mādicaritaiḥ stotraiḥ stutya namī'stu te /
evaṃ stutvā tato brahmā praṇipatya varānane // BndP_1,25.76 //
jñātvā tu bhaktiṃ mama devatānāṃ gaṅgājalā sphālitamuktakeśaḥ /
sūkṣmo 'si yogātiśayādacintyo na hi prabho vyaktimuphaiṣi rudraḥ // BndP_1,25.77 //
evaṃ bhagavatā pūrvaṃ brahmaṇā lokakartṛṇā /
stuto 'haṃ vividhaiḥ stotrairvedavedāṅgasaṃbhavaiḥ // BndP_1,25.78 //
tato 'haṃ mukhyayā vācā pitāmahamathābravam /
bhūtabhavyabhavannātha lokanātha jagatpate // BndP_1,25.79 //
kiṃ kāryaṃ te mayā brahmankarttavyaṃ vada suvrata /
śrutvā vākyaṃ tato brahmā pratyuvācāṃbujekṣaṇaḥ // BndP_1,25.80 //
bhūtabhavyabhavannātha śrūyatāṃ kāraṇeśvara /
surāsurairmathyamāne payodhau paṅkajekṣaṇa // BndP_1,25.81 //
bhagavanmeghasaṃkāśaṃ nīlajīmūtasannibham /
prādurbhūtaṃ viṣaṃ ghoraṃ saṃvarttāgnisamaprabham // BndP_1,25.82 //
taṃ dṛṣṭvā ca vayaṃ sarve bhītāḥ saṃbhrāntacetasaḥ /
tatpibasva mahādeva lokānāṃ hitakāmyayā // BndP_1,25.83 //
bhavāñchaktaśca bhoktā vai bhavāndevavaraḥ prabho /
tvadṛte 'nyo mahādeva vegaṃ soḍhuṃ na vidyate // BndP_1,25.84 //
evaṃ tasya vacaḥ śrutvā brahmaṇaḥ parameṣṭhinaḥ /
bāḍha mityeva tadvākyaṃ pratigṛhya varānane // BndP_1,25.85 //
tato 'haṃ pātumārabdho viṣamantakasannibham /
pibato me mahāghoraṃ viṣaṃ surabhayapradam // BndP_1,25.86 //
kaṇṭhaḥ samabhavattūrṇaṃ kṛṣṇo vai varavarṇini /
taṃ dṛṣṭvotpalapatrābhaṃ kaṇṭhasaktamivoragam // BndP_1,25.87 //
takṣakaṃ nāgarājānaṃ lelihānamivotthitam /
athovāca mahātejā brahmā lokapitāmahaḥ // BndP_1,25.88 //
śobhase tvaṃ mahādeva kaṇṭhenānena suvrata /
tatastasya vacaḥśrutvā mayā girivarātmaje // BndP_1,25.89 //
kaṇṭhe dhṛtaṃ viṣaṃ ghoraṃ nīlakaṇṭhastato 'smyaham /
paśyatāṃ surasaṃghānāṃ daityānāṃ ca varānane /
yakṣagandharvabhūtānāṃ piśācoragarakṣasām // BndP_1,25.90 //
tatkālakūṭaṃ viṣamugravegaṃ kaṇṭhe dhṛtaṃ parvatarājaputri /
niveśyamānaṃ suradaityasaṃgho dṛṣṭvā paraṃ vismayamājagāma // BndP_1,25.91 //
tataḥ muragaṇāḥ sarve sadaityoragarākṣasāḥ /
ūcuḥ prāñjalayo bhūtvā mattamātaṅgagāmini // BndP_1,25.92 //
ahobalaṃ vīryaparākramaste tvaho vapuryogabalaṃ taveśa // BndP_1,25.93 //
aho prabhutvaṃ tava devadeva mahādbhutaṃ manmathadehanāśana /
tvameva viṣṇuścaturānanastvaṃ tvameva mṛtyurvaradastvameva // BndP_1,25.94 //
tvameva sūryo rajanīkaraśca vyaktistvamevāsya carācarasya /
tvameva vahniḥ pavanastvameva tvameva bhūmiḥ salilaṃ tvameva // BndP_1,25.95 //
tvameva sarvasya carācarasya dhātā vidhātā pralayastvameva /
ityeva muktvā vacanaṃ suredrāḥ pragṛhya somaṃ praṇipatya mūrdhrā /
gatā vimānairanilopavegairmahānagaṃ merumupetya sarve // BndP_1,25.96 //
ityetatparamaṃ guhyaṃ puṇyātpuṇyatamaṃ mahat // BndP_1,25.97 //
nīlakaṇṭha iti proktaṃ triṣu lokeṣu viśrutam /
svayaṃbhuvā svayaṃ proktā kathā pāpapraṇāśinī // BndP_1,25.98 //
yastu dhārayate nityaṃ brahmodgītāmimāṃ śubhām /
tasyāhaṃ saṃpravakṣyāmi phalaṃ suvipulaṃ mahat // BndP_1,25.99 //
viṣaṃ tasya varārohe sthāvaraṃ jaṅgamaṃ tathā /
gātraṃ prāpya tu suśroṇi kṣapraṃ tatpratihanyate // BndP_1,25.100 //
śamāyatyaśubhaṃ ghoraṃ duḥkhapnaṃ cāpakarṣati /
strīṣu vallabhatāṃ yāti sabhāyāṃ pārthivasya ca // BndP_1,25.101 //
vivāde jayamāpnoti yuddhe vijayameva ca /
gacchati kṣemamadhvānaṃ gṛhebhyo nityasaṃpadā // BndP_1,25.102 //
śarīrasyeha vakṣyāmi gatiṃ tasya varānane /
hariśmaśrurnīlakaṇṭhaḥ śaśāṅkāṅkitamūrddhajaḥ // BndP_1,25.103 //
tryakṣastriśūlapāṇiśca vṛṣa cānaḥ pinākadhṛk /
nanditulyabalaḥ śrīmānnanditulyaparākramaḥ // BndP_1,25.104 //
vicaratyakhilāṃllokāmsaptalokānmamājñayā /
na hanyate gati stasya anilasya yathāṃbare // BndP_1,25.105 //
mama tulyabalo bhūtvā tiṣṭhatyābhūtasaṃplavāt /
mama bhaktayā varārohe ye ca śṛmvanti mānavāḥ // BndP_1,25.106 //
teṣāṃ gatiṃ pravakṣyāmi tviha loke paratra ca /
brāhmaṇo vedamāpnoti kṣatriyo vindate mahīm // BndP_1,25.107 //
vaiśyastu labhate lābhaṃ śūdraḥ sukhamavāpnuyāt /
vyādhito mucyate rogādbaddho mucyeta bandhanāt // BndP_1,25.108 //
gurviṇī labhate putraṃ kanyā vidati satpatim /
naṣṭaṃ ca labhate dravyamiha loke paratra ca // BndP_1,25.109 //
gavāṃ śatasahasrasya samyagdattasya yatphalam /
tatphalaṃ labhate martyaḥ śrutvā divyā mimāṃ kathām // BndP_1,25.110 //
pādaṃ vāthārddhapādaṃ vār ślokarṃ ślokārddhameva vā /
yastu dhārayate nityaṃ rudralokaṃ sa gacchati // BndP_1,25.111 //
athavā sarvamevedaṃ devabrāhmaṇasannidhau /
yaḥ paṭhenmānavo nityaṃ madgatenāntarātmanā // BndP_1,25.112 //
śraddhadhānaḥ sadā bhakto rūdralokaṃ sa gacchati /
paṭhecca devi bhaktyā ca pāṭhayecca naraḥ sadā // BndP_1,25.113 //
ataḥ parataraṃ stotraṃ na bhūtaṃ na bhaviṣyati /
nāpi yakṣāḥ piśācā vā na bhūtā na vināyakāḥ /
kuryurvighnaṃ gṛhe tasya yatrāyaṃ tiṣṭhati stavaḥ // BndP_1,25.114 //
mayā nu tuṣṭena tavāṃbujekṣaṇe stavasya māhātmyama ghaughanāśanam /
niveditaṃ puṇyaphalādiyuktaṃ svayaṃ ca kītaṃ caturānanena // BndP_1,25.115 //
kathāmimāṃ puṇyaphalādiyuktāṃ nivedya devyai śaśibaddhamūrddhajaḥ /
vṛṣasya pṛṣṭhena sahomayā prabhujagāma kailāsaguhāṃ guhapriyaḥ // BndP_1,25.116 //
śrutaṃ mayā pāpaharaṃ tadantike niveditaṃ te 'tha mayā prajāpateḥ /
adhītya sarvaṃ tvakhilaṃ salakṣaṇaṃ prayāti cādityapadaṃ dvijottamaḥ // BndP_1,25.117 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrva bhāge dvitīye 'nuṣaṅgapāde nīlakaṇṭhanāmotpattikathanaṃ nāma pañcaviṃśatitamo 'dhyāyaḥ


_____________________________________________________________


ṛṣaya ūcuḥ
mahādevasya mahātmyaṃ prabhutvaṃ ca mahātmanaḥ /
śrotumicchāmahe samyagaiśvaryaguṇavistaram // BndP_1,26.1 //
sūta uvāca
pūrvaṃ trailokyavijaye viṣṇunā samudātdṛ tam /
baliṃ baddhvā mahāvīryaṃ trailokyādhipatiṃ purā // BndP_1,26.2 //
pranaṣṭeṣu tu daityeṣu prahṛṣṭe tu śacīpatau /
athājagmuḥ prabhuṃ draṣṭuṃ sarve devāḥ sanātanam // BndP_1,26.3 //
yatrāste viśvarūpātmā kṣīrodasya masīpataḥ /
siddhā brahmarṣayo yakṣā gandharvāpsarasāṃ gaṇāḥ // BndP_1,26.4 //
nāgā devarṣayaścaiva nadyaḥ sarve ca parvatāḥ /
abhigamya mahātmānaṃ stuvanti puruṣaṃ harim // BndP_1,26.5 //
tvaṃ dhātā tvaṃ ca kartāsi tvaṃ lokānsṛjasi prabho /
tvatprasādācca kalyāṇaṃ prāptaṃ trailokyamavyayam // BndP_1,26.6 //
asurāśca jitāḥ sarve balirbaddhaśca vai tvayā /
evamuktaḥ surairviṣṇaḥ siddhaiśca paramarṣibhiḥ // BndP_1,26.7 //
pratyuvāca tadā devān sarvāṃstānpuruṣottamaḥ /
śrūyatāmabhidhāsyāmi kāraṇaṃ surasattamāḥ // BndP_1,26.8 //
yaḥ sraṣṭā sarvabhūtānāṃ kālaḥ kālakaraḥ prabhuḥ /
yenāhaṃ brahmaṇā sārddhaṃ sṛṣṭā lokāśca māyayā // BndP_1,26.9 //
tasyaiva ca prasādena ādau siddhatvamāgataḥ /
purā tamasi cāvyakte trailokye grasite mayā // BndP_1,26.10 //
udarastheṣu bhūteṣu tveko 'haṃ śayita stadā /
sahasraśīrṣā bhūtvā ca sahasrākṣaḥ sahasrapāt // BndP_1,26.11 //
śaṅkhacakragadāpāṇiḥ śayito vimaleṃ'bhasi /
etasminnantare dūrātpaśyāmi hyamitaprabham // BndP_1,26.12 //
śatasūryapratīkāśaṃ jvalantaṃ svena tejasā /
caturvaktraṃ mahāyogaṃ puruṣaṃ kāñcanaprabham // BndP_1,26.13 //
kṛṣṇājinadharaṃ devaṃ kamaṇḍaluvibhūṣitam /
nimeṣāntaramātreṇa prāpto 'sau puruṣottamaḥ // BndP_1,26.14 //
tato māmabravīdbrahmā sarvalokanamaskṛtaḥ /
kastvaṃ kuto vā ki ceha tiṣṭhase vada me vibho // BndP_1,26.15 //
ahaṃ kartāsmi lokānāṃ svayaṃbhūrviśvatomukhaḥ /
evamuktastadā tena brahmaṇāhamuvāca tam // BndP_1,26.16 //
ahaṃ karttā hi lokānāṃ saṃhartā ca punaḥ punaḥ /
evaṃ saṃbhāṣamāṇau tu parasparajayaiṣiṇau // BndP_1,26.17 //
uttarāṃ diśamāsthāya jvālāmadrākṣva viṣṭhitām /
jvālāṃ tatastāmālokya vismitau ca tadānaghāḥ // BndP_1,26.18 //
tejasā ca balenātha śārvaṃ jyotiḥ kṛtāñjalī /
varddhamānāṃ tadā jvālāmatyantaparamādbhutām // BndP_1,26.19 //
abhidudrāva tāṃ jvālāṃ brahmā cāhaṃ ca satvarau /
divaṃ bhūmiṃ ca nirbhidya tiṣṭhantaṃ javālamaṇḍalam // BndP_1,26.20 //
tasyā jvālasya madhye tu paśyāvo vipulaprabham /
prādeśamātramavyaktaṃ liṅgaṃ paramadīptimat // BndP_1,26.21 //
na ca tatkāñcanaṃ madhye naśailaṃ na ca rājatam /
anirdeśyamacintyaṃ ca lakṣyālakṣyaṃ punaḥ punaḥ // BndP_1,26.22 //
jvālāmālāsahasrāḍhyaṃ vismayaṃ paramadbhutam /
mahatā tejasāyuktaṃ vardabhamānaṃbhṛśantathā // BndP_1,26.23 //
jvālāmālātataṃ nyastaṃ sarvabhūtabhayaṅkaram /
ghorarūpiṇamatyarthaṃ bhindaṃ tamiva rodasī // BndP_1,26.24 //
tato māmabravīdbrahmā adho gaccha tvamāśu vai /
antamasya vijānīvo liṅgasya tu mahātmanaḥ // BndP_1,26.25 //
ahamūrdhvaṃ gamiṣyāmi yāvadanto 'sya dṛśyate /
tadā tu samayaṃ kṛtvā gata urddhvamadhaśca hi // BndP_1,26.26 //
tato varṣasahasraṃ tu hyahaṃ punaradho gataḥ /
na paśyāmi ca tasyāntaṃ bhītaścāhaṃ tato 'bhavam // BndP_1,26.27 //
tathaiva brahmā hyūdhva ca na cāntaṃ tasya labdhavān /
samāgato mayā sārddha tatraiva ca mahābhasi // BndP_1,26.28 //
tato vismayamāpannau bhītau tasya mahātmanaḥ /
māyayā mohitau tena naṣṭasaṃjñai vyavasthitau // BndP_1,26.29 //
tato dhyānaratau tatra ceśvaraṃ sarvatomukham /
prabhavaṃ nidhanaṃ caiva laukānāṃ prabhumavyayam // BndP_1,26.30 //
prahvāñjalipuṭau bhūtvā tasmai śarvāya śūline /
mahābhairavanādāya bhīmarūpāya daṃṣṭriṇe /
avyaktāyātha mahate namaskāraṃ prakurvahe // BndP_1,26.31 //
namo 'stu te lokasureśa deva namo 'stu te bhūtapate mahātman /
namo 'stu te śāśvatasiddhayogine namostu te sarvajagatpratiṣṭhita // BndP_1,26.32 //
parameṣṭhī paraṃ brahma tvakṣaraṃ paramaṃ padam /
jyeṣṭhastvaṃ vāmadevaśca rudraḥ skandaḥ śivaḥ prabhuḥ // BndP_1,26.33 //
tvaṃ ya5stvaṃ vaṣaṭkārastvamoṅkāraḥ parantapaḥ /
svāhākāro namaskāraḥ saṃskāraḥ sarvakarmaṇām // BndP_1,26.34 //
svadhākāraśca yajñaśca vratāni niyamāstathā /
vedā lokāśca devāśca bhagavāneva sarvaśaḥ // BndP_1,26.35 //
ākāśasya ca śabdastvaṃbhūtānāṃ prabhavāpyayaḥ /
bhūmau gandho rasaścāpsu tejorūpaṃ maheśvaraḥ // BndP_1,26.36 //
vāyoḥ sparśaśca deveśa vapuścandramasastathā // BndP_1,26.37 //
buddhau jñānaṃ ca deveśa prakṛterbījameva ca // BndP_1,26.38 //
saṃharttā sarvalokānāṃ kālo mṛtyumayoṃ'takaḥ /
tvaṃ dhārayasi lokāṃstrīṃstvameva sṛjasi prabho // BndP_1,26.39 //
pūrveṇa vadanena tvamindratvaṃ prakaroṣi vai /
dakṣiṇena tu vaktreṇa lokānsaṃkṣipase punaḥ // BndP_1,26.40 //
paścimena tu vaktreṇa varuṇastho na saṃśayaḥ /
uttareṇa tu vaktreṇa somastvaṃ devasattamaḥ // BndP_1,26.41 //
ekadhā bahudhā deva lokānāṃ prabhavāpyayaḥ /
ādityā vasavo rudrā marutaśca sahāśvinaḥ // BndP_1,26.42 //
sādhyā vidyādharā nāgāścāraṇāśca tapodhanāḥ /
vālakhilyā mahātmānastapaḥ siddhāśca suvratāḥ // BndP_1,26.43 //
tvattaḥ prasūtā deveśa ye cānye niyatavratāḥ /
umā sītā sinīvālī kuhūrgāyatrya eva ca // BndP_1,26.44 //
lakṣmīḥ kīrttirdhṛtirmedhā lajjā kāntirvapuḥ svadhā /
tuṣṭiḥ puṣṭiḥ kriyā caiva vācāṃ devī sarasvatī /
tvattaḥ prasūtā deveśa saṃdhyā rātristathaiva ca // BndP_1,26.45 //
sūryāyutānāmayutaprabhāva namo 'stu te candrasahasragaura /
namo 'stu te vajrapinākadhāriṇe namostu te deva hiraṇyavāsase // BndP_1,26.46 //
namostu te bhasmavibhūṣitāṅga namo 'stu te kāmaśarīranāśana /
namo 'stu te deva hiraṇyaretase namo 'stu te deva hiraṇyavāsase // BndP_1,26.47 //
namo 'stu te deva hiraṇyayone namo 'stu te deva hiraṇyanābha /
namo 'stu te deva hiraṇyaretase namo 'stu te netrasahasracitra // BndP_1,26.48 //
namo 'stu te deva hiraṇyavarṇa namo 'stu te deva hiraṇyakeśa /
namo 'stu te deva hiraṇyavīra namo 'stu te deva hiraṇyadāyine // BndP_1,26.49 //
namo 'stu te deva hiraṇyanātha namo 'śtute deva hiraṇyanāda /
namo 'stu te deva pinākapāṇe namo 'śtute te śaṅkara nīlakaṇṭha // BndP_1,26.50 //
evaṃ saṃstūyamānastu vyakto bhūtvā mahāmatiḥ /
devadevo jagadyoniḥ sūrya koṭisamaprabhaḥ // BndP_1,26.51 //
ābabhāṣe kṛpāviṣṭo mahādevo mahādyutiḥ /
vaktrakoṭisahasreṇa grasamāna ivāṃbaram // BndP_1,26.52 //
kaṃbugrīvaḥ suja ṭharo nānābhūṣaṇabhūṣitaḥ /
nānāratnavicitrāṅgo nānāmālyānulepanaḥ // BndP_1,26.53 //
pinākapāṇirbhagavānsurapūjyastriśūladhṛk /
vyālaya jñopavītī ca surāṇāmabhayaṅkaraḥ // BndP_1,26.54 //
dundubhisvaranirghoṣaḥ parjanyaninadopamaḥ /
mukto hāsastadā tena sarvamāpūrayañjagat // BndP_1,26.55 //
tena śabdena mahatā cāvāṃ bhītau mahātmanaḥ /
athovāca mahādevaḥ prīto 'haṃ surasattamau // BndP_1,26.56 //
paśyatāṃ ca mahāyogaṃ bhayaṃ sarva pramucyatām /
yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau // BndP_1,26.57 //
yaṃ me dakṣiṇo bāhurbrahmā lokapitāmahaḥ /
vāmo bāhuśca me viṣṇurnityaṃ yuddheṣvanirjitaḥ // BndP_1,26.58 //
prīto 'haṃ yuvayoḥ samyagvaraṃ dadyāṃ yathaipsitam /
tataḥ prahṛṣṭamanasau praṇatau pādayoḥ prabhoḥ // BndP_1,26.59 //
abrūtāṃ ca mahādevaṃ prasādābhimukhaṃ sthitam /
yadi prītiḥ samutpannā yadi deyo varaśca te /
bhaktirbhavatu nau nityaṃ tvayi deva sureśvara // BndP_1,26.60 //
devadeva uvāca
evamastu mahābhāgau sṛjatāṃ vipulāḥ prajāḥ /
evamuktvā sa bhagavāṃstatraivātaradhādvibhuḥ // BndP_1,26.61 //
eṣa eva mayokto vaḥ prabhāvastasya dhīmataḥ /
etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam // BndP_1,26.62 //
etatsūkṣmamacintyaṃ ca paśyanti jña3nacakṣuṣaḥ /
tasmai devādhidevāya namaskāraṃ prakurmahe /
mahādeva namaste 'stu maheśvara namo 'stu te // BndP_1,26.63 //
sūta uvāca
etacchrutvā gatāḥ sarve surāḥ svaṃ svaṃ niveśanam /
namaskāraṃ prakurvāṇāḥ śaṅkarāya mahātmane // BndP_1,26.64 //
imaṃ stavaṃ paṭhidyastu ceśvarasya mahātmanaḥ /
kāmāṃśca labhate sarvān pāpebhyaśca pramucyate // BndP_1,26.65 //
etatsarvaṃ tadā tena na viṣṇunā prabhaviṣṇunā /
mahādevaprasādena hyuktaṃ brahma sanātanam /
etadvaḥ sarvamākhyātaṃ mayā māheśvaraṃ balam // BndP_1,26.66 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde liṅgotpattikathanaṃ nāma ṣaḍviṃśatitamo 'dhyāyaḥ


_____________________________________________________________

ṛṣaya ūcuḥ
bhūya ṣuta mahābuddhe kathayasva mahātmanaḥ /
mahādevasya māhātmyaṃ śrotuṃ kautūhalaṃ ca naḥ // BndP_1,27.1 //
kathaṃ dāruvaṇe deva-ṛṣisaṃghaniṣevite /
cakāra veṣaṃ vikṛtaṃ yena buddhā maharṣayaḥ // BndP_1,27.2 //
jñātvā ca te mahādevaṃ tato bhrāntā hyacetasaḥ /
ārādhayanprasādārthaṃ naiṣāṃ tuṣṭaḥ punarbhavaḥ // BndP_1,27.3 //
etatsarvaṃ yathāvṛttaṃ devadevena ceṣṭitam /
tatsarvaṃ kathayasveha tvaṃ no buddhimatāṃ varaḥ // BndP_1,27.4 //
sūta uvāca
śrūyatāmabhidhāsyāmi dharmametamatandritāḥ /
nirmmitaṃ devadevena bhaktānāmanukaṃpayā // BndP_1,27.5 //
purā kṛtayuge viprāḥ śṛṅge himavataḥ śubhe /
devadāruvanaṃ ramyaṃ nānādrumalatākulam // BndP_1,27.6 //
bahavo munayastatra tapasyanto munivratāḥ /
śaivāla bhojanāḥ kecitkecidantarjaleśayāḥ // BndP_1,27.7 //
kecidabhrāvakāśāstu pādāṅguṣṭhāgradhiṣṭhitāḥ /
dantolūkhalinaścānye tvaśmakuṭṭāstathā pare // BndP_1,27.8 //
sthānavīrāsanāścānye mṛgayaryāratāstathā /
kālaṃ nayanti tapasā tīvreṇa ca mahādhiyaḥ // BndP_1,27.9 //
tatasteṣāṃ prasādārtha devastadvanamāgataḥ /
bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ // BndP_1,27.10 //
vikṛtasrastakeśaśca karāladaśanastathā /
ulmukavyagrahastaśca raktapiṅgalalocanaḥ // BndP_1,27.11 //
śiśnaṃ savṛṣaṇaṃ tasya raktagairikasannibham /
mukhamaṅgāravarṇena śuklena ca vibhūṣitam // BndP_1,27.12 //
kvacitsa hasate raudraṃ kvacidgāyati vismi taḥ /
kvacinnṛtyati śṛṅgārī kvacidrauti muhurmuhuḥ // BndP_1,27.13 //
nṛtyanta rurudhustūrṇaṃ patnyasteṣāṃ vimohitāḥ /
āśrame 'bhyāgato 'bhīkṣṇaṃ yā cate ca punaḥ punaḥ // BndP_1,27.14 //
bhāryā kṛtā tathārūpā tṛṇābharaṇabhūṣitā /
vṛṣanādaṃ pragarjanvai kharanādaṃ nanāda ca // BndP_1,27.15 //
tathā vañcitumā rabdho hāsayansarvadehinaḥ /
tataste munayaḥ kruddhāḥ krodhena kaluṣīkṛtāḥ // BndP_1,27.16 //
mohitā māyayā sarve śapituṃ samupasthitāḥ /
karavadgāyase yasmātkharastasmādbhaviṣyasi // BndP_1,27.17 //
rākṣaso vā piśāco vā dānavo vātha vā tathā /
yathā vaicchaṃstathā sarve kruddhāste munayaḥ samam // BndP_1,27.18 //
śepuḥ śāsaistu vividhaistaṃ devaṃ bhuvaneśvaram /
tapāṃsi teṣāṃ sarveṣāṃ pratyāhanyanta śaṅkare // BndP_1,27.19 //
yathādityaprakāśena tārakā nabhasi sthitāḥ /
na dyotante prakāśena tadvattejāṃsi śaṅkare // BndP_1,27.20 //
śrūyate ṛṣiśāpena brahmaṇaḥ sumahātmanaḥ /
samṛddhaḥ śreyasāṃ yauniryajño vai nāśamāptavān // BndP_1,27.21 //
bhṛgorapi ca śāpena viṣṇuḥ paramaviyavān /
prādurbhāvāndaśa prāpto duḥkhitaśca sadā kṛtaḥ // BndP_1,27.22 //
indrasyāpi hi dharmajñaḥ śiśnaṃ savṛṣaṇaṃ purā /
ṛṣiṇā gautamenorvyāṃ kruddhena vinipātitam // BndP_1,27.23 //
garbhavāso vasūnāṃ ca śāpena vihita stathā /
ṛṣīṇāṃ caiva śāpena nahuṣaḥ sarpatāṃ gataḥ // BndP_1,27.24 //
kṣīrodaśca samudraśca hyapeyo brāhmaṇaiḥ kṛtaḥ /
dharmaścātra praśapto vai māṇḍavyena mahātmanā // BndP_1,27.25 //
ete cānye ca bahavo yātanāṃ ca samāgatāḥ /
varjayitvā virūpākṣaṃ devadevaṃ maheśvaram // BndP_1,27.26 //
evaṃ hi mohitāstena na cābuddhyanta śaṅkaram /
tataste ṛṣayaḥ sarve parasparamathābruvan // BndP_1,27.27 //
na cāyaṃ vidhirasmākaṃ gṛhasthānāṃ vidhīyate /
brahmacarya ratānāṃ ca vane vā vanavāsinām // BndP_1,27.28 //
yatīnāṃ vā tathā dharmo nāyaṃ dṛṣṭaḥ kathañcana /
anayastu mahāneṣa yenāyaṃ mohito dvijāḥ // BndP_1,27.29 //
liṅgaṃ prapātayasvaitannāyaṃ dharmastapasvinām /
vadasva vācā madhuraṃ vastramekaṃ samāśraya // BndP_1,27.30 //
tyājite ca tvayā liṅge tataḥ pūjāmavāpsyasi /
ṛṣīṇāṃ tadvacaḥ śrutvā bhagavānbhaganetrahā // BndP_1,27.31 //
uvāca ślakṣṇayā vācā prahasanniva śaṅkaraḥ /
na śakyamidamasmā kaṃ liṅgaṃ pātayituṃ balāt // BndP_1,27.32 //
brahmādidaivataiḥ sarvaiḥ kimutānyaistapodhanaiḥ /
pātayeyamahaṃ caitalliṅgaṃ bho dvijasattamāḥ // BndP_1,27.33 //
āśrame tiṣṭha vā gaccha vākyamityeva te 'bruvan /
evamukto mahādevaḥ pratdṛṣṭendriyaceṣṭitaḥ // BndP_1,27.34 //
sarveṣāṃ paśyatāmeva tatraivāntardadhe prabhuḥ /
antarhite bhagavati tathā liṅge kṛte bhave // BndP_1,27.35 //
trailokye sarvabhūtānāṃ prādurbhāvo na jāyate /
vyākulaṃ ca tadā sarvaṃ na prakāśeta kiñcana // BndP_1,27.36 //
tapate caiva nādityo niṣprabhaḥ pāvakastathā /
nakṣatrāṇi grahāścaiva viparītā vijajñire // BndP_1,27.37 //
saṃtānārtha pravṛttānāmṛṣīṇāṃ vibhavātmanām /
kratavo na vyavarttanta ṛtukālābhigāminām // BndP_1,27.38 //
te carati punarddharmmaṃ nirmamā nirahaṅkṛtāḥ /
naṣṭaprabhāvavīryāśca naṣṭatejasa eva ca // BndP_1,27.39 //
dharme caiva matisteṣāṃ tadā na vyavatiṣṭhate /
te tusarve samāgamya brahmalokamupāgatāḥ // BndP_1,27.40 //
brahmaṇo bhavanaṃ gatvā dṛṣṭvā puṣpakasaṃbhavam /
pādayoḥ patitāḥ sarve śivavṛttāntamūcire // BndP_1,27.41 //
vikaṭaḥ stabdhakeśaśca karāladaśanastathā /
ulūkavyagrahastaśca raktapiṅgalalocanaḥ // BndP_1,27.42 //
śiśnaṃ savṛṣaṇaṃ tasya raktaṃ gairikamaṇḍitam /
snuṣāṇāṃ ca duhitṝṇāṃ putrīṇāṃ ca viśeṣataḥ // BndP_1,27.43 //
vartamānastataḥ pārśve viparītābhilāṣataḥ /
unmatta iti vijñāya so 'smābhiravamānitaḥ // BndP_1,27.44 //
ākruṣṭastāḍitaścāpi liṅgaṃ cāpyasya coddhṛtam /
tasya krodhaprasādārthaṃ vayaṃ te śaraṇaṃ gatāḥ // BndP_1,27.45 //
etatkāryaṃ na jānīmastanno brūhi pitāmaha /
ṛṣīṇāṃ tadvacaḥ śrutvā dhyānādvijñāya ceśvaram // BndP_1,27.46 //
pratyuvāca tato brahmā vākyaṃ ca susamā hitaḥ /
eṣa devo mahādevo vijñeyastu maheśvaraḥ // BndP_1,27.47 //
na tasya paramaṃ kiñcitpadaṃ samadhigamyate /
devānāṃ ca ṛṣīṇāṃ ca pitṛṇāṃ caiva sa prabhuḥ // BndP_1,27.48 //
sahasrayugaparyante pralaye sarvadehinām /
saṃharatyeṣa bhagavān kālo bhūtvā maheśvaraḥ // BndP_1,27.49 //
eṣa caiva prajāḥ sarvāḥ sṛjatyekaḥ svatejasā /
eṣa cikrī ca vakṣojaśrīvatsakṛtalakṣaṇaḥ // BndP_1,27.50 //
yegī kṛtayuge caiva tretāyāṃ kraturucyate /
dvāpare caiva kālāgnirdharmaketuḥ kalau smṛtaḥ // BndP_1,27.51 //
rudrasya mūrttayastisro vijñeyāścāpi paṇḍitaiḥ /
tamo hyagnī rajo brahmā sattvaṃ viṣṇuḥ prakāśakaḥ // BndP_1,27.52 //
mūrttirekā smṛtā yasya digvāsāśca śivāhvayā /
yatra tiṣṭhanti tadbrahmayogena tu samanvitam // BndP_1,27.53 //
tasmāddevaṃ devadevamī śānaṃ prabhumavyayam /
ārādhayata viprendrā jitakrodhā jitendriyāḥ // BndP_1,27.54 //
dṛṣṭaṃ vai yādṛśaṃ tasya liṅgamāsīnmahātmanaḥ /
tādṛkpratikṛtiṃ kṛtvā śūlapāṇiṃ prapadyata // BndP_1,27.55 //
tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ /
yaṃ dṛṣṭvā sarvamajñānamadharmaśca pramaśyati // BndP_1,27.56 //
tataḥ pradakṣiṇaṃ kṛtvā brahmāṇamamitaujasam /
āsthitā vītaśokāste devadāruvane tataḥ // BndP_1,27.57 //
ārādhayitumārabdhā brahmaṇā kathitaṃ yathā /
sthaṇḍileṣu vicitreṣu parvateṣu guhāsu ca // BndP_1,27.58 //
nadīnāṃ ca vicitreṣu pulineṣu śubheṣu ca /
evaṃ saṃvatsare pūrṇe vasaṃte samupasthite /
tadeva rūpamāsthāya devastadvanamāgataḥ // BndP_1,27.59 //
kusumitabahupādapālatākaṃ bhramaragaṇai rupagīyamānakhaṇḍam /
parabhṛtaparipūrṇacāruśabdaṃ praviśati tadvanamāśramaṃ maheśaḥ // BndP_1,27.60 //
tatastaṃ munayaḥ sarve tuṣṭuvuḥ susamāhitāḥ // BndP_1,27.61 //
adbhirvivadhamālyaiśca dhūpamandhaistathaiva ca /
sapatnīkā mahābhāgāḥ saputrāḥ saparicchadāḥ // BndP_1,27.62 //
mṛdu bhaste tadā vāgbhirgirīśamidamabruvan /
ajñānāddevadevasya yadasmābhignuṣṭhitam // BndP_1,27.63 //
karmaṇā manasā vācā tatsarvaṃ kṣantumarhasi /
caritāni vicitrāṇi guhyāni gahanāni ca // BndP_1,27.64 //
brahmādīnāṃ ca devānāṃ durvijñeyāni śaṅkara /
svāgataṃ te na jānīmo gatiṃ naiva ca naiva ca // BndP_1,27.65 //
viśveśvara mahādeva yo 'si so 'si namo 'stu te /
stuvanti tvāṃ mahātmāno devadevaṃ maheśvaram // BndP_1,27.66 //
namo bhavāya bhavyāya bhāvanāyodbhavāya ca /
anantabalavīryāya bhūtānāṃ pataye namaḥ // BndP_1,27.67 //
saṃhartre kapiśāṅgāya avyayāya vyayāya ca /
gaṅgā saliladhārāya cādhārāya guṇātmane // BndP_1,27.68 //
tryaṃbakāya trinetrāya triśūlavaradhāriṇe /
kandarpāya namastubhyaṃ namo 'stu paramātmane // BndP_1,27.69 //
śakarāya vṛṣāṅkāya gaṇānāṃ pataye namaḥ /
daṇḍahastāya kālāya pāśahastāya vai namaḥ // BndP_1,27.70 //
vedamantrapradhānāya śatajihvāya te namaḥ /
bhūtaṃ bhavyaṃ bhaviṣyacca sthāvaraṃ caṅgamaṃ ca yat // BndP_1,27.71 //
tava dehātsamutpannaṃ deva sarvamidaṃ jagat /
śebho pāhi ca bhadraṃ te prasīda bhagavaṃstataḥ // BndP_1,27.72 //
ajñānādyadi vā jñānādyatkiñcitkurute naraḥ /
tatsarvaṃ bhagavāneva kurute yogamāyayā // BndP_1,27.73 //
evaṃ stutvā tu munayaḥ prahṛṣṭenāntarātmanā /
yācante tapasā yuktāḥ paśyāmasttvāṃ yathā purā // BndP_1,27.74 //
prakṛtisthaṃ ca te liṅgaṃ tathaivāstu yathā purā /
namo digvāsase nityaṃ kiṅkiṇījālamāline // BndP_1,27.75 //
vikaṭāya karālāya karālavadanāya ca /
arūpāya surūpāya viśvarūpāya te namaḥ // BndP_1,27.76 //
kaṭaṅkaṭāya rūdrāya svāhākārāya vai namaḥ /
sarvaprāṇātmane tubhyaṃ guṇadehāya vai namaḥ // BndP_1,27.77 //
durggandhāya sugandhāya śūlahastāya vai namaḥ /
svayaṃ nīlaśikhaṇḍāya śrīkaṇṭhāya namo namaḥ /
nīlakaṇṭhāya devāya citābhasmāṅgarāgiṇe // BndP_1,27.78 //
guṇatrayātmane tubhyaṃ namo viśvāya vedhase /
śmaśānavāsine nityaṃ pretarūpāya vai namaḥ // BndP_1,27.79 //
tvaṃ brahmā sarvadevānāṃ rudrāṇāṃ nīlalohitaḥ /
ātmā ca sarvabhūtānāṃ sāṃkhyaiḥ puruṣa ucyate // BndP_1,27.80 //
parvatānāṃ mahāmerurnakṣatrāṇāṃ ca candramāḥ /
ṛṣīṇāṃ ca vasiṣṭhastvaṃ devānāṃ vāsavastathā // BndP_1,27.81 //
oṅkaraḥ sarvavedānāṃ jyeṣṭhasāma ca sāmasu /
āraṇyānāṃ ca sarveṣāṃ siṃhastvaṃ parameśvaraḥ // BndP_1,27.82 //
grāmyāṇāmṛṣabhaścāpi bhagavāṃllokapūjitaḥ /
sarvathā varttamāno 'pi yoyo bhāvo bhaviṣyati // BndP_1,27.83 //
tvāmeva tatra paśyāmo brahmaṇā kathitaṃ yathā /
kāmaḥ krodhaśca lobhaśca viṣādo mada eva ca // BndP_1,27.84 //
etadicchāma vai roddhuṃ prasīda parameśvara /
mahāsaṃharaṇe prāpte tvayā deva kṛtātmanā // BndP_1,27.85 //
karaṃ lalāṭe saṃpīḍya vahnirutpāditastvayā /
tenāgninā tadā lokā arcirbhiḥ sarvato vṛtāḥ // BndP_1,27.86 //
tasmādagnisamā hyete bahavo vikṛtāgnayaḥ /
yāni cānyānibhūtāni sthāvarāṇi carāṇi ca // BndP_1,27.87 //
dahyante prāṇinaste tu tvatsamutthena vāhninā /
asmākaṃ dahyamānānāṃ trātā bhava sureśvara // BndP_1,27.88 //
tvaṃ ca lokahitārthāya bhūtāni pariṣiñcasi /
maheśvara mahābhāga prabho śubhanirīkṣaka // BndP_1,27.89 //
ājñāpaya vayaṃ nātha karttāro vacanaṃ tava /
rūpakoṭisahasreṣu rūpakoṭiśateṣu ca // BndP_1,27.90 //
antaṃ gantuṃ na śaktāḥ sma tava deva namo 'stu te /
tatastu bhagavānīśa idaṃ vacanamabravīt // BndP_1,27.91 //
ye hi me bhasmaniratā bhasmanā dagdhakilbiṣāḥ /
yathoktakāriṇo dāntā viprā dhyānaparāyaṇāḥ // BndP_1,27.92 //
na tānparivadedvidvān na ca tānatilaṅghayet /
na cemānapriyaṃ brūyādamutreha hitārthavān // BndP_1,27.93 //
yastānnindati mūḍhātmā mahādevaṃsa nindati /
yastvetānpūjayennityaṃ sa pūjayati śaṅkaram /
evaṃ caratha bhadraṃ vo mattaḥ siddhimavāpsyatha // BndP_1,27.94 //
atulamiha mahātamaḥ praṇāśaṃśivakathitaṃ paramaṃ vidhiṃ viditvā /
apagatabhayalobhamohacintāḥ saha patitāḥ mahasā śirobhirūhuḥ // BndP_1,27.95 //
tataste muditā viprāḥ prakṛtisthe maheśvare /
gandhodakaiḥ suśuddhaiśca kuśapuṣpavimiśritaiḥ // BndP_1,27.96 //
snāpayanti mahākumbhairadbhirdevaṃ maheśvaram /
gāyanti vividhairguhyair huṃkāraiścāpi susvaraiḥ // BndP_1,27.97 //
namo digvāsase deva kiṅkiṇīdhrāya vai namaḥ /
arddha nārīśarīrāya sāṃkhyayogapravarttine // BndP_1,27.98 //
ghanavāhanakṛṣṇāya gajacarmanivāsine /
kṛṣṇājinottarīyāya vyālayajñopavītine // BndP_1,27.99 //
suracitacitravicitrakuṇḍalāya suracitamālyavibhūṣaṇāya tubhyam /
mṛgapativaracarmavāsase te pṛthuparaśo ca namostu śaṅkarāya // BndP_1,27.100 //
bhūyaśca sthāpite liṅge lokānāṃ hitakāmyayā /
varṇadharmaparāścaiva ceruste munisattamāḥ // BndP_1,27.101 //
tatastānsa munīnprītaḥ pratyuvāca maheśvaraḥ /
prītosmi yuṣmattapasā varaṃ vṛṇuta muvratāḥ // BndP_1,27.102 //
tataste munayassarve praṇipatya maheśvaram /
bhṛgvaṅgirā vasiṣṭhaśca viśvāmitrastathaiva ca // BndP_1,27.103 //
gautamo 'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ /
marīciḥ kaśyapaścāpi saṃvartaśca mahātapāḥ // BndP_1,27.104 //
te praṇamya mahādevamidaṃ vacanamabruvan /
bhasmasnānaṃ ca nagnatvaṃ vāmatvaṃ pratilomatā /
sevyāsevyatvaṃ tu vibho etadicchāma veditum // BndP_1,27.105 //
bhagavānuvāca
etadvaḥ saṃpravakṣyāmi kathāsarvasvamadya vai /
agnirhyahaṃ somayutaḥ somaścāgnimupaśritaḥ // BndP_1,27.106 //
kṛtākṛtaṃ vadantyagniṃ bhūyo lokāḥ samāśritāḥ /
asakṛccāgninā dagdhaṃ jagatsthāvarajaṅgamam // BndP_1,27.107 //
bhasmasādhyaṃ hi tatsarvaṃ pavitramida muttamam /
bhasmanā vīryamāsthāya bhūtāni pariṣiñcati // BndP_1,27.108 //
agnikāryaṃ ca yatkṛtvā kariṣyati ca tryāyuṣam /
bhasmanā mama vīryeṇa mucyate sarvakilbiṣaiḥ // BndP_1,27.109 //
bhāsayatyeva yadbhasma śubhaṃ vāsayate ca yat /
tatkṣaṇātsarvapāpānāṃ bhasmeti parikīrtyate // BndP_1,27.110 //
ūṣmapāḥ pitaro jñeyā devā vai somasaṃbhavāḥ /
agnīṣomātmakaṃ sarvaṃ jagatsthāvarajaṃ gamam // BndP_1,27.111 //
ahamagnirmahātejāḥ somaścaiṣā mamāṃbikā /
ahamagniśca somaśca prakṛtyā puruṣaḥ svayam // BndP_1,27.112 //
tasmādbhasma mahābhāgā madvīryamiti cocyate /
svavīryaṃ vapuṣā caiva dhārayāmīti vai sthitiḥ // BndP_1,27.113 //
tadā prabhṛti lokeṣu rakṣārthamaśubheṣu ca /
bhasmanā kriyate rakṣā sūtikānāṃ gṛheṣu ca // BndP_1,27.114 //
bhasmasnānaviśuddhātmā jitakrodho jitendriyaḥ /
matsamīpasupāgamya na bhūyo vinivartate // BndP_1,27.115 //
vrataṃ pāśupataṃ yogaṃ kāpālaṃ yoganirmitam /
pūrvaṃ pāśupataṃ hyetannirmitaṃ tadanuttamam // BndP_1,27.116 //
śeṣāścāśramiṇaḥ sarve paścātsṛṣṭāḥ svayaṃbhuvā /
sṛṣṭireṣā mayā sṛṣṭā lajjāmohabhayātmikā // BndP_1,27.117 //
nagnā eva hi jāyante devatā munayastathā /
ye cānyemānavā loke sarve jāyantyavāsasaḥ // BndP_1,27.118 //
indriyairajitairnagnā dukūlenāpi saṃvṛtāḥ /
taireva saṃvṛto guptona vastraṃ kāraṇaṃ smṛtam // BndP_1,27.119 //
kṣamā dhṛtirahiṃsā ca vairāgyaṃ caiva sarvaśaḥ /
tulyau mānāpamānau ca tatprāvaraṇamuttamam // BndP_1,27.120 //
bhasmapāṇḍuradigdhāṅgo dhyāyate manasā bhavam /
yadyakāryasahasrāṇi kṛtvā snāyati bhasmanā // BndP_1,27.121 //
tatsarvaṃ dahate bhasma yathāgnistejasā vanam /
tasmā dyatnaparo bhūtvā trikālamapi yaḥ sadā // BndP_1,27.122 //
bhasmanā kurute snānaṃ gāṇapatyaṃ sa gacchati /
saṃhṛtya ca kratūnsarvāngṛhītvāmṛtamutta mam // BndP_1,27.123 //
dhyāyanti ye mahādevaṃ līnāstadbhāvabhāvitāḥ /
uttareṇātha panthānaṃ te 'mṛtatvamavāpnuyuḥ // BndP_1,27.124 //
dakṣiṇenātha panthānaṃ ye śmaśānāni bhejire /
aṇimā mahimā caiva laghimā prāptireva ca // BndP_1,27.125 //
garimā pañcamī caiva ṣaṣṭhaṃ prākāmyameva ca /
īśitvaṃ ca vaśitvaṃ ca hyamaratvaṃ ca te gatāḥ // BndP_1,27.126 //
indrādayastathā devāḥ kāmikaṃ vratamāsthitāḥ /
aiśvaryaṃ paramaṃ prāpya sarve prathitatejasaḥ // BndP_1,27.127 //
vyapagatamadamohamuktarāgāstamerahajadoṣavivarjitasvabhāvāḥ /
paribhavamidamuttamaṃ viditvā paśupatidayitamidaṃ vrataṃ caradhvam // BndP_1,27.128 //
yaḥ paṭhedvai śucirbhūtvā śraddadhāno jitendriyaḥ /
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati // BndP_1,27.129 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāda dāruvanapraveśabhasmasnānavidhirnāma saptaviṃśatitamo 'dhyāyaḥ


_____________________________________________________________


ṛṣiruvāca
agātkathamamāvasyāṃ māsi māsi divaṃ nṛpaḥ /
ailaḥ purūravāḥ sūta kathaṃ vātarpayatpitṝn // BndP_1,28.1 //
sūta uvāca
tasya te 'haṃ pravakṣyāmi prabhāvaṃ śāṃśapāyane /
ailasyādityasaṃyogaṃ somasya ca mahātmanaḥ // BndP_1,28.2 //
antaḥsāramayasyendoḥ pakṣayoḥ śuklakṛṣṇayoḥ /
hrāsavṛddhī pidṛmataḥ pitryasya ca vinirṇayam // BndP_1,28.3 //
somāccaivāmṛtaprāptiṃ pitṝṇāṃ tarvaṇaṃ tathā /
kāvyāgniṣvāttamaumyānāṃ pitṝṇāñcaiva darśanam // BndP_1,28.4 //
yathā purūravāścaiva tarpayāmāsa vai pitṝn /
etatsarvaṃ pravakṣyāmi parvāṇi ca yathākramam // BndP_1,28.5 //
yadā tu candrasūryauṃ vai nakṣatreṇa samāgatau /
amāvasyāṃ nivasata ekarātraikamaṇḍalau // BndP_1,28.6 //
sa gacchati tadā draṣṭuṃ divākaraniśākarau /
amāvasyāmamāvāsyāṃ mātāmahapitāmahau // BndP_1,28.7 //
abhivādya sa tau tatra kālāpekṣaḥ pratīkṣate /
prasyandamānātsomāttu pitrarthaṃ tu pariśravān // BndP_1,28.8 //
ailaḥ purūravā vidvānmāsaśrāddhacikīrṣayā /
upāste pitṛmantaṃ taṃ somaṃ divi samāsthitaḥ // BndP_1,28.9 //
dvilavāṃ kuhūmātrāṃ ca te ubhe tu vicārya saḥ /
sinīvālīpramāṇebhyaḥ sinīvālīmupāsya saḥ // BndP_1,28.10 //
kuhūmātraḥ kalāṃ caiva jñātvopāste kuhūṃ tathā /
sa tadā tāmupāsīnaḥ kālāpekṣaḥ prapaśyati // BndP_1,28.11 //
sudhāmṛtaṃ tu tatsomātsravadvai māsatṛptaye /
daśabhiḥ pañcabhiścaiva sudhāmṛtaparisravaiḥ // BndP_1,28.12 //
kṛṣṇapakṣe bhujāṃ prītyā dahyamānāṃ tathāṃśubhiḥ /
sadyaḥ prakṣaratā tena saumyena madhunā tu saḥ // BndP_1,28.13 //
nirvāteṣtratha pakṣeṣu pitryeṇa vidhinā divi /
sudhāmṛtena rājaindrastarpa yāmāsa vai pitṝn // BndP_1,28.14 //
saumyānbarhiṣadaḥ kāvyānagniṣvāttāṃstathaiva ca /
ṛtamagnistu yaḥ proktaḥ sa tu saṃvatsaro mataḥ // BndP_1,28.15 //
jajñire hyṛtavastasmāddhyṛtubhyaścārttavāstathā /
ārtavā hyarddhamāsākhyāḥ pitaro hyṛtusūnavaḥ // BndP_1,28.16 //
ṛtavaḥ pitāmahā māsā ayanāhyabdasūnavaḥ /
prapitāmahāstu vai devāḥ pañcābdā brahmaṇaḥ sutāḥ // BndP_1,28.17 //
saumyāstu somajā jñeyāḥ kāvyā jñeyāḥ kaveḥ sutāḥ /
upahūtāḥ smṛtā devāḥ somajāḥ somapāḥ smṛtāḥ // BndP_1,28.18 //
ājyapāstu smṛtāḥ kāvyāstisrastāḥ pitṛjātayaḥ /
kāvyā barhiṣada ścaiva agniṣvāttāśca tāstridhā // BndP_1,28.19 //
gṛhasthā ye ca yajvāna ṛturbarhiṣado dhruvam /
gṛhasthāścāpyayajvāna agniṣvāttāstathārttavāḥ // BndP_1,28.20 //
aṣṭakāpatayaḥ kāvyāḥ pañcābdāstānnibodhata /
teṣāṃ saṃvatsaro hyagniḥ sūyastu parivatsaraḥ // BndP_1,28.21 //
soma iḍvatsaraḥ prokto vāyuścaivānuvatsaraḥ /
rudrastu vatsarasteṣāṃ pañcābdāste yugātmakāḥ // BndP_1,28.22 //
kāvyāścaivoṣmapāścaiva divākīrtyāśca te smṛtāḥ /
ye te pibantyamāvasyāṃ māsimāsi sudhāṃ divi // BndP_1,28.23 //
tāṃstena tarpayāmāsa yāvadāsītpurūravāḥ /
yasmātprasravate somānmāsi māsi dhinoti ca // BndP_1,28.24 //
tasmātsudhāmṛtaṃ tadvai pitṝṇāṃ somapāyinām /
evaṃ tadamṛtaṃ saumyaṃ sudhā ca madu caiva ha // BndP_1,28.25 //
kṛṣṇapakṣe yathā vendoḥ kalāḥ pañcadaśa kramāt /
pibantyaṃbumayaṃ devāstrayastriṃśattu chandanāḥ // BndP_1,28.26 //
pītvārddhamāsaṃ gacchanti caturdaśyāṃ sudhāmṛtam /
ityevaṃ pīyamānaistu devaiḥ sarvairniśākaraḥ // BndP_1,28.27 //
samāgacchatyamāvasyāṃ bhāge pañcadaśe sthitaḥ /
suṣumṇāpyāyitaṃ caiva hyamāvasyāṃ yathā kramam // BndP_1,28.28 //
pibanti dvilavaṃ kālaṃ pitaraste sudhāmṛtam /
pītakṣayaṃ tataḥ somaṃ sūryo 'sāvekaraśminā // BndP_1,28.29 //
āpyāyayatsuṣumṇātaḥ punastānsomapāyinaḥ /
niḥ śeṣāyāṃ kalāyāṃ tu somamāpyāyayatpunaḥ // BndP_1,28.30 //
suṣumṇāpyāyamānasya bhāgaṃ bhāgamahaḥ kramāt /
kalāḥ kṣīyanti tāḥ kṛṣṇāḥ śuklā cāpyāyayanti tam // BndP_1,28.31 //
evaṃ sūryasya vīryeṇa candrasyāpyāyitā tanuḥ /
dṛśyate paurṇamāsyāṃ vai śuklaḥ saṃpūrṇamaṇḍalaḥ // BndP_1,28.32 //
saṃsiddhirevaṃ somasya pakṣayoḥ śuklakṛṣṇayoḥ /
ityevaṃ pitṛmānsomaḥ smṛta iḍvatsarātmakaḥ // BndP_1,28.33 //
krāntaḥ pañcadaśaiḥ sārddhaṃ sudhāmṛtaparisravaiḥ /
ataḥ parvāṇi vakṣyāmi varvaṇāṃ saṃdhayaśca ye // BndP_1,28.34 //
granthimanti yathā parvāṇīkṣuve ṇvorbhavantyuta /
tathārddhamāsi parvāṇi śuklakṛṣṇāni caiva hi // BndP_1,28.35 //
pūrṇāmāvasyayorbhedau granthayaḥ saṃdhayaśca vai /
arddhamāsaṃ tu parvāṇi dvitīyāprabhṛtīni tu // BndP_1,28.36 //
anvādhānakriyā yasmātkriyate parvasaṃdhiṣu /
tasmāttu parvaṇāmādau pratipatsarvasaṃdhiṣu // BndP_1,28.37 //
sāyāhne 'hyanumatyādau kālo dvilava ucyate /
lavau dvāveva rākāyāṃ kālo jñeyo 'parāhṇakaḥ // BndP_1,28.38 //
pratipatkṛṣṇapakṣasya kāle 'tīte 'parāhṇake /
sāyāhne pratipanne ca sa kālaḥ paurṇamāsikaḥ // BndP_1,28.39 //
vyatīpāte sthite sūrye lekhārddhe tu yugāntare /
yugāntarodite caiva leśārddhe śaśinaḥ kramāt // BndP_1,28.40 //
paurṇamāsī vyatīpāte yadīkṣetāṃ parasparam /
yasminkāle samau syātāṃ tau vyatīpāta eva saḥ // BndP_1,28.41 //
taṃ kālaṃ sūryanirddeśyaṃ dṛṣṭvā saṃkhyāṃ tu sarpati /
sa vai vaṣaṭākriyākālaḥ sadyaḥ kālaṃ vidhīyate // BndP_1,28.42 //
pūrṇandoḥ pūrṇapakṣe tu rātrisaṃdhiśca pūrṇimā /
tato virajyate naktaṃ paurṇamāsyāṃ niśākaraḥ // BndP_1,28.43 //
yadīkṣete vyatīpāte divā pūrṇe parasparam /
candrārkāvaparāhṇe tu pūrṇātmānau tu pūrṇimā // BndP_1,28.44 //
yasmāttāmanumanyante pitaro daivataiḥ saha /
tasmādanumatirnāma pūrṇimā prathamā smṛtā // BndP_1,28.45 //
atyarthaṃ bhrājate yasmādvyomnyasyāṃ vai niśākaraḥ /
rañjanāccaiva candrasya rāketi kavayo 'bruvan // BndP_1,28.46 //
amāvasetāmṛkṣe tu yadā candradivākarau /
rākā pañcadaśī rātriramāvāsyā tataḥ smṛtā // BndP_1,28.47 //
vyucchidya tamamāvasyāṃ paśyatastau samāgatau /
anyonyaṃ candrasūryauṃ tau yadā tadvarśa ucyate // BndP_1,28.48 //
dvau dvau lavāvamāvāsyā sa kālaḥ parvasaṃdhiṣu /
dvyakṣara kuhumātraśca parvakālāstrayaḥ smṛtāḥ // BndP_1,28.49 //
naṣṭacandrā tvamāvasyā yā madhyāṅnātpravarttate /
divasārddhena rātryā ca sūryaṃ prāpya tu candramāḥ // BndP_1,28.50 //
sūryeṇa saha sāmudraṃ gatvā prātastanātsa vai /
dvau kālau saṃgamaṃ caiva madhyāhne niyataṃ raviḥ // BndP_1,28.51 //
pratipacchuklapakṣasya candramāḥ sūrya maṇḍalāt /
vimucyamānayormadhye tayormaṇḍalayostu vai // BndP_1,28.52 //
sa tadā hyāhuteḥ kālo darśasya tu vaṣaṭkriyā /
etadṛtumukhaṃ jñeyamamā vāsyāsya parvaṇaḥ // BndP_1,28.53 //
divāparva hyamāvāsyā kṣīṇendau bahule tu vai /
tasmāddivā hyamāvāsyāṃ gṛhyate 'sau divākaraḥ // BndP_1,28.54 //
gṛhyate tu divā tasmādamāvāsyāṃ divi kṣayām /
kalānāmapi caitāsāṃ vṛddhihānyā jalātmanaḥ // BndP_1,28.55 //
tithīnāṃ nāmadheyāni vidvadbhiḥ saṃjñitāni vai /
darśayetāmathātmānaṃ sūryācandramasāvubhau // BndP_1,28.56 //
niṣkrāmatyatha tenaiva kramaśaḥ sūryamaṇḍalāt /
dvilavonamahorātraṃ bhāskaraṃ spṛśate śaśī // BndP_1,28.57 //
sa tadā hyāhuteḥ kālodarśasya tu vaṣaṭkriyā /
kuheti kokilenokto yaḥ sa kālaḥ samāpyate // BndP_1,28.58 //
tatkālasaṃmitā yasmādamāvāsyā kuhūḥ smṛtā /
sinīvālīpramāṇastu kṣīṇaśeṣo niśākaraḥ // BndP_1,28.59 //
āmāvasyāṃ viśatyarkassinī vālītataḥ smṛtā /
anumatyāścarākāyāḥ sinīvālyāḥ kuhūṃvinā // BndP_1,28.60 //
etāsāṃ dvilavaḥ kālaḥ kuhūmātraṅkuhūḥsmṛtāḥ /
candrasūryavyatīpāte saṃgate pūrṇimāntare // BndP_1,28.61 //
pratipatpratipadyeta parvakālo dvimātrakaḥ /
kālaḥ kahūsinīvālyoḥ sāmudrasya tu madhyataḥ // BndP_1,28.62 //
arkāgni maṇḍale some parvakālaḥ kalāsamaḥ /
evaṃ sa śuklapakṣe vai rajanyāṃ parvasaṃdhiṣu // BndP_1,28.63 //
saṃpūrmamaṇḍalaḥ śrīmāṃścandramā uparajyate /
yasmādā dāpyāyate somaḥ pañcadaśyāṃ tu pūrṇimā // BndP_1,28.64 //
daśabhiḥ pañcabhiścaiva kalābhirdivasakramāt /
tasmātkalāḥ pañcadaśa somenāsya tu ṣoḍaśī // BndP_1,28.65 //
tasmātsomasya bhavati pañcadaśyāprapāṃ kṣayaḥ /
ityete pitaro devāḥ somapāḥ somavarddhanāḥ // BndP_1,28.66 //
ārtavā ṛtavo hyṛddhā devāstānbhāvayanti vai /
ataḥ pitṝnpravakṣyāmi māsaśrāddhabhujastu ye // BndP_1,28.67 //
teṣāṃ gatiṃ satattvāṃ ca prāptiṃ śrāddhasya caiva hi /
na mṛtānāṃ gatiḥ śakyā jñātuṃ na punarāgatiḥ // BndP_1,28.68 //
tapasāpi prasiddhena kiṃpunarmāsacakṣuṣā /
anudevapitṝnete pitaro laukikāḥ smṛtāḥ // BndP_1,28.69 //
devāḥ saumyāśca kāvyāśca ayajvāno hyaconijāḥ /
devāste pitaraḥ sarve devāstānvādayantyuta // BndP_1,28.70 //
manuṣyapitaraścaiva tebhyo 'nye laukikāḥ smṛtāḥ /
pitā pitāmahaścāpi tathā yaḥ prapitāmahaḥ // BndP_1,28.71 //
yajvāno ye tu sāmena somavantastu te smṛtāḥ /
ye yajvāno haviryajñe te vai barhiṣadaḥ smṛtāḥ // BndP_1,28.72 //
agniṣvāttāḥ smṛtāsteṣāṃ homino 'yājyayājinaḥ /
teṣāṃ tu dharmasādharmyātsmṛtāḥ sāyujyagā dvijaiḥ // BndP_1,28.73 //
ye cāpyāśramadharmāṇāṃ prasthāneṣu vyavasthitāḥ /
ante tu nāvasīdanti śraddhāyuktāstu karmasu // BndP_1,28.74 //
tapasā brahmacaryeṇa yajñena prajayā ca vai /
śrāddhena vidyayā caiva pradānena ca saptadhā // BndP_1,28.75 //
karmasveteṣu ye yuktā bhavantyādehapātanāt /
daivaistaiḥ pitṛbhiḥ sārddhaṃ sūkṣmajaiḥ somayājanaiḥ // BndP_1,28.76 //
svargatā divi modante pitṛvatta upāsate /
teṣāṃ nivāpe datte tu tatkulīnaiśca bandhubhiḥ // BndP_1,28.77 //
māsaśrāddhabhujastṛptiṃ labhante somalaukikāḥ /
ete manuṣyapitaro māsaśrāddhabhujastu ye // BndP_1,28.78 //
tebhyo 'pare tu ye 'pyanye saṃkīrṇāḥ karmayoniṣu /
bhraṣṭāścāśramadharmebhyaḥ svadhāsvāhāvivarjitāḥ // BndP_1,28.79 //
bhinnadehā durātmānaḥ pretabhūtā yamakṣaye /
svakarmāṇya nuśocanto yātanāsthānamāgatāḥ // BndP_1,28.80 //
dīrghāyuṣo 'tiśuṣkāśca śmaśrulāśca vivāsasaḥ /
kṣutpipāsāparītāśca vidravantastatastataḥ // BndP_1,28.81 //
saritsarastaḍāgāni vāpīścāpyupalipsavaḥ /
parānnāni ca lipsaṃtaḥ kālyamānāstatastataḥ // BndP_1,28.82 //
sthāneṣu pātyamānāśca yātanāśca punaḥ punaḥ /
śālmale vaitaraṇyāṃ ca kuṃbhīpāke tathaiva ca // BndP_1,28.83 //
karaṃbhavālukāyāṃ ca asipatravane tathā /
śilā saṃpeṣaṇe caiva pātyamānāḥ svakarmabhiḥ // BndP_1,28.84 //
tatrasthānāṃ hi teṣāṃ vai duḥ khitānāmanāśinām /
teṣāṃ lokāntarasthānāṃ bāndhavairnāma gotrataḥ // BndP_1,28.85 //
bhūmāvasavyaṃ darbheṣu dattāḥ piṇḍāstrayastu vai /
yānti tāstarpayante ca pretasthāneṣvadhiṣṭhitān // BndP_1,28.86 //
aprāptā yātanāsthānaṃ prabhraṣṭā ya ca pañcadhā /
paścādye sthāvarānte vai jātā nīcaiḥ svakarmabhiḥ // BndP_1,28.87 //
nānārūpāsu jāyante tiryagyoniṣvayoniṣu /
yadāhārā bhavantyete tāsu tāsviha yoniṣu // BndP_1,28.88 //
tasmiṃstasmiṃstadāhāre śrāddhaṃ dattaṃ pratiṣṭhate /
kāle nyāyāgataṃ pātre vidhinā pratipāditam // BndP_1,28.89 //
prāpnotyannaṃ yathādattaṃ janturyatrāvatiṣṭhate /
yathā goṣu pranaṣṭāmu vatso vindati mātaram // BndP_1,28.90 //
tathā śrāddheṣu dattānnaṃ mantraḥ prāpayate pitṝn /
evaṃ hyaviphalaṃ śrāddhaṃ śraddhādattaṃ tu mantrataḥ // BndP_1,28.91 //
tattatkumāraḥ provāca paśyandivyena cakṣuṣā /
gatāgatajñaḥ pretānāṃ prāptiṃ śrāddhasya taiḥ saha // BndP_1,28.92 //
bāhlīkāścoṣmapāścaiva divākīrtyāśca te smṛtāḥ /
kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī // BndP_1,28.93 //
ityete pitaro devā devāśca pitaraśca vai /
ṛtvartavārddhamāsāstu anyonyaṃ pitaraḥ smṛtāḥ // BndP_1,28.94 //
ityeta pitaro devā manuṣyapitaraśca ye /
prīteṣu teṣu prīyante śrāddhayukteṣu karmasu // BndP_1,28.95 //
ityeṣa vicayaḥ proktaḥ pitṝṇāṃ somapāyinām /
evaṃ pitṛsatattvaṃ hi purāṇe niścayaṃ gatam // BndP_1,28.96 //
ityarkapitṛsomānāmailasya ca samāgamaḥ /
sudhāmṛtasya ca prāptiḥ pitṝṇāṃ caiva tarppaṇam // BndP_1,28.97 //
pūrṇā māvāsyayoḥ kālo yātanāsthānameva ca /
samāsātkīrtitastubhyameṣa sargaḥ manātanaḥ // BndP_1,28.98 //
vaiśvarūpyaṃ tu sargasya kathitaṃ hyekadaiśikam /
na śakyaṃ parisaṃkhyātuṃ śraddheyaṃ bhūtimicchatā // BndP_1,28.99 //
svāyaṃbhuvasya hi hyeṣa sargaḥ krānto mayā tu vai /
vistareṇānupūrvyā ca bhūyaḥ kiṃ varṇayāmyaham // BndP_1,28.100 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde amāvasyāśrāddhe pitṛvicayonāmāṣṭāviṃśati tamo 'dhyāyaḥ


_____________________________________________________________


ṛṣiruvāca
caturyugāni yānyāsanpūrvaṃ svāyaṃbhuve 'ntare /
teṣāṃ nisargaṃ tattvaṃ ca śrotumicchāmi vistarāt // BndP_1,29.1 //
sūta uvāca
pṛthivyādiprasaṃgena yanmayā prāgudīritam /
teṣāṃ caturyugaṃ hyetattadvakṣyāmi nibodhata // BndP_1,29.2 //
saṃkhyayeha prasaṃkhyāya vistarāccaiva sarvaśaḥ /
yugaṃ ca yugabhedaśca yugadharmastathaiva ca // BndP_1,29.3 //
yugasaṃdhyāṃśakaścaiva yugasaṃdhānameva ca /
ṣaṭprakāśayugākhyaiṣā tā pravakṣyāmi tattvataḥ // BndP_1,29.4 //
laukikena pramāṇena niṣpādyābdaṃ tu mānuṣam /
tenābdena prasaṃkhyāyai vakṣyāmīha vaturyugam /
nimeṣakāla tulyaṃ hi vidyāllaghvakṣaraṃ ca yat // BndP_1,29.5 //
kāṣṭhā nimeṣā daśa pañca caiva triśacca kāṣṭhā gaṇayetkalāṃ tu /
triṃśatkalāścāpi bhavenmuhūrttastai striṃśatā rātryahanī same te // BndP_1,29.6 //
ahorātrau vibhajate sūryo mānuṣalaukikau // BndP_1,29.7 //
tatrāhaḥ karmaceṣṭāyāṃ rātriḥ svapnāya kalpate /
pitrye rātryahanī māsaḥ pravibhāgastayoḥ punaḥ // BndP_1,29.8 //
kṛṣṇapakṣastvahasteṣāṃ śuklaḥ svapnāya śarvarī /
triṃśadye mānuṣā māsāḥ pitryo māsastu saḥ smṛtaḥ // BndP_1,29.9 //
śatāni trīṇi māsānāṃ ṣaṣṭyā cāpyadhikāni vai /
pitryaḥ saṃvatsaro hyeṣa mānuṣeṇa vibhāvyate // BndP_1,29.10 //
mānuṣe ṇaiva mānena varṣāṇāṃ yacchataṃ bhavet /
pitṝṇāṃ trīṇi varṣāṇi saṃkhyātānīha tāni vai // BndP_1,29.11 //
daśa caivādhikā māsāḥ pitṛsaṃkhyeha saṃjñitāḥ /
laukikenaiva mānena hṛbdo yo mānuṣaḥ smṛtaḥ // BndP_1,29.12 //
etaddivyamahorātraṃ śāstre syānniścayo gataḥ /
divye rātryahanī varṣa pravibhāgastayoḥ punaḥ // BndP_1,29.13 //
ahastatrodagayanaṃ rātriḥ syāddakṣiṇāyanam /
ye te rātryahanī divye prasaṃkhyānaṃ tayoḥ punaḥ // BndP_1,29.14 //
triṃśadyāni tu varṣāṇi dipyo māsastu sa smṛtaḥ /
yanmānuṣaṃ śataṃ viddhi divyā māsāstrayastu te // BndP_1,29.15 //
daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ /
trīṇi varṣaśatānyeva ṣaṣṭivarṣāṇi yāni tu /
divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrttitaḥ // BndP_1,29.16 //
trīṇi varṣa sahasrāṇi mānuṣāṇi pramāṇataḥ /
triṃśadanyāni varṣāṇi mataḥ saptarṣivatsaraḥ // BndP_1,29.17 //
nava yāni sahasrāṇi varṣāṇāṃ mānuṣāṇi tu /
anyāni navatiścaiva dhruvaḥ saṃvatsaraḥ smṛtaḥ // BndP_1,29.18 //
ṣaḍviṃśatisahasrāṇi varṣāṇi mānuṣāṇi tu /
varṣāṇāṃ tu śataṃ jñeyaṃ divyo hyeṣa vidhiḥ smṛtaḥ // BndP_1,29.19 //
trīṇyeva niyutānyāhurvarṣāṇāṃ mānuṣāṇi tu // BndP_1,29.20 //
ṣaṣṭiścaiva sahasrāṇi saṃkhyātāni tu saṃkhyāyā /
divyavarṣasahasra tu prāhuḥ saṃkhyāvido janāḥ // BndP_1,29.21 //
ityevamṛṣibhirgītaṃ divyayā saṃkhyāyā tviha /
divyenaiva pramāṇena yugasaṃkhyāprakalpanam // BndP_1,29.22 //
catvāri bhārate varṣe yugāni kavayo 'buvan /
kṛtaṃ tretā dvāparaṃ ca kaliśceti catuṣṭayam // BndP_1,29.23 //
pūrva kṛtayukaṃ nāma tatastretī vidhīyate /
dvāparaṃ ca kaliścaiva yugānyetāni kalpayet // BndP_1,29.24 //
catvāryāhuḥ sahasrāṇi varṣāṇāṃ ca kṛta yugam /
tasya tāvacchatī saṃdhyā saṃdhyāṃśaḥ saṃdhyāyā samaḥ // BndP_1,29.25 //
itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu /
ekanyāyena vartante sahasrāṇi śatāni ca // BndP_1,29.26 //
trīṇi dve ca sahasrāṇi tretādvāparayoḥ kramāt /
triśatī dviśatī saṃdhye saṃdhyāṃśau cāpi tatsamau // BndP_1,29.27 //
kaliṃ varṣasarasraṃ tu yugamāhurdvijottamāḥ /
tasyaikaśatikā saṃdhyā saṃdhyāṃśaḥ saṃdhyayā samaḥ // BndP_1,29.28 //
teṣāṃ dvādaśasāhasrī yugasaṃkhyā prakīrttitā /
kṛtaṃ tretā dvāparaṃ ca kaliścaiva catuṣṭayam // BndP_1,29.29 //
atra saṃvatsarā dṛṣṭā mānuṣeṇa pramāṇataḥ /
kṛtasya tāvadvakṣyāmi varṣāṇi ca nibodhata // BndP_1,29.30 //
sahasrāṇāṃ śatānyāhuścaturdaśa hi saṃkhyāyā /
catvāriṃśatsahasrāṇi tathānyāni kṛtaṃ yugam // BndP_1,29.31 //
tathā śatasahasrāṇi varṣāṇi daśasaṃkhyāyā /
aśītiśca sahasrāṇi kālastretāyugasya saḥ // BndP_1,29.32 //
saptaiva niyutānyāhurvarṣāṇāṃ mānuṣeṇa tu /
viṃśatiśca sahasrāmi kālaḥ sa dvāparasya ca // BndP_1,29.33 //
tathā śatasahasrāṇi varṣāṇāṃ trīṇi saṃkhyayā /
ṣaṣṭiścaiva sahasrāṇi kālaḥ kaliyugasya tu // BndP_1,29.34 //
evaṃ caturyuge kāla ṛtaiḥ saṃdhyāṃśakaiḥ smṛtaḥ /
niyutānyeva ṣaḍiṃśānnirasāni yugāni vai // BndP_1,29.35 //
catvāriṃśattathā trīṇi niyutā nīha saṃkhyayā /
viṃśatiśca sahasrāṇi sa saṃdhyāṃśaścaturyugaḥ // BndP_1,29.36 //
evaṃ caturyugākhyānāṃ sādhikā hyekasaptatiḥ /
kṛtatretādiyuktānāṃ manorantaramucyate // BndP_1,29.37 //
manvantarasya saṃkhyāṃ tu varṣāgreṇa nibodhata /
triṃśatkoṭyastu varṣāṇāṃ mānuṣeṇa prakīrttitāḥ // BndP_1,29.38 //
sapta ṣaṣṭistathānyāni niyutānyadhikāni tu /
viśatiśca sahasrāṇi kālo 'yaṃ sādhikaṃ vinā // BndP_1,29.39 //
manvantarasya saṃkhyaiṣā saṃkhyā vidbhirdvijaiḥ smṛtā /
manvantarasya kālo 'yaṃ yugaiḥ sārddhaṃ ca kīrttitaḥ // BndP_1,29.40 //
catuḥ sāhasrayuktaṃ vai prākṛtaṃ tatkṛtaṃ yugam /
tretāśiṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca // BndP_1,29.41 //
yugapatsamayenārtho dvidhā vaktuṃ na śakyate /
kramāgataṃ mayā hyetattubhyaṃ nokta yuga dvayam // BndP_1,29.42 //
ṛṣivaṃśaprasaṃgena vyākulatvāttathaiva ca /
atra tretāyugasyādau manuḥ saptarṣayaśca ye // BndP_1,29.43 //
śrauta smārtta ca te dharma brahmaṇānupracauditam /
dārāgnihotrasaṃbandhamṛgyajuḥ sāmasaṃhitam // BndP_1,29.44 //
ityādilakṣaṇaṃ śrautaṃ dharma saptarṣayo 'bruvan /
paraṃparāgataṃ dharma smārttaṃ cācāralakṣaṇam // BndP_1,29.45 //
varṇāśramācārayutaṃ manuḥ svāyaṃbhuvo 'bravīt /
satyena brahmacaryeṇa śrutena tapasā ca vai // BndP_1,29.46 //
teṣāṃ tu taptatapasā ārṣeṇopakrameṇa tu /
saptarṣīṇāṃ manoścaiva hyādye tretāyuge tathā // BndP_1,29.47 //
abuddhipūrvakaṃ teṣāmakriyāpūrvameva ca /
abhivyaktāstu te mantrāstārakādyairnidarśanaiḥ // BndP_1,29.48 //
ādikalpe tu devānāṃ prādurbhūtāstu yāḥ svayam /
prāṇāśeṣvatha siddhīnāmanyāsāṃ ca pravarttanam // BndP_1,29.49 //
āsanmantrā vyatīteṣu ye kalpeṣu sahasraśaḥ /
te mantrā vai punasteṣāṃ pratibhāyāmupasthitāḥ // BndP_1,29.50 //
ṛco yajūṃṣi sāmāni mantraścātharvaṇāni tu /
saptarṣibhistu te proktāḥ smārttaṃ dharmaṃ manurjagau // BndP_1,29.51 //
tretādau saṃhitā vedāḥ kevalā dharmasetavaḥ /
saṃrodhādāyuṣaścaiva vartsyante dvāpareṣu vai // BndP_1,29.52 //
ṛṣayastapasā vedāndvāparādiṣvadhīyate /
anādinidhinā divyāḥ pūrvaṃ sṛṣṭāḥ svayaṃbhuvā // BndP_1,29.53 //
sadharmāḥ savratāḥ sāṃgā yathādharmaṃ yugeyuge /
vikriyante samānārthā vedavādā yathāyugam // BndP_1,29.54 //
āraṃbhayajñāḥ kṣatrāśca haviryajñā viśastathā /
paricārayajñāḥ śūdrāstu japayajñā dvijottamāḥ // BndP_1,29.55 //
tadā pramuditā varṇāstretāyāṃ dharmapālitāḥ /
kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinastathā // BndP_1,29.56 //
brāhmaṇānanurttante kṣatriyāḥ kṣatriyānviśaḥ /
vaiśyānuvarttinaḥ śudrāḥ parasparamanuvratāḥ // BndP_1,29.57 //
śubhāḥ pravṛttayasteṣāṃ dharmā varṇāśramāstathā /
saṃkalpitena manasā vācoktena svakarmaṇā // BndP_1,29.58 //
tretāyuge ca viphalaḥ karmāraṃbhaḥ prasiddhyati /
āyurmedhā balaṃ rūpamārogyaṃ dharmaśīlatā // BndP_1,29.59 //
sarvasādhāraṇā hyete tretāyāṃ vai bhavaṃ tyuta /
varṇāśramavyavasthānaṃ teṣāṃ brahmā tadākarot // BndP_1,29.60 //
punaḥ prajāstu tā mohāddharmā stānapyapālayan /
parasparavirodhena manuṃ tāḥ punarabhyayuḥ // BndP_1,29.61 //
punaḥ svāyaṃbhuvo dṛṣṭvā yāthātathyaṃ prajāpatiḥ /
dhyātvā tu śatarūpāyāṃ putrau sa udapādayat // BndP_1,29.62 //
priyavrato ttānapādau prathamau tau mohīkṣitau /
tataḥ prabhṛti rājāna utpannā daṇḍadhāriṇaḥ // BndP_1,29.63 //
prajānāṃ rañjanāccaiva rājānaste 'bhavannṛpāḥ /
pracchanna pāpāstairye ca na śakyāstu narādhipaiḥ // BndP_1,29.64 //
dharmarājaḥ smṛtasteṣāṃ śāstā vaivasvato yamaḥ /
varṇānāṃ pravibhāgāśca tretāyāṃ saṃprakīrttitāḥ // BndP_1,29.65 //
saṃbhṛtācca tadā mantrā ṛṣibhirbrahmaṇaḥ sutaiḥ /
yajñāḥ pravarttitāścaiva tadā hyeva tu daivataiḥ // BndP_1,29.66 //
yāmaśukrārjitaiścaiva sarvasādhana saṃbhṛtaiḥ /
sārddhaṃ viśvabhujā caiva devendreṇa mahaujasā // BndP_1,29.67 //
svāyaṃbhuveṃ'tare devairyajñastaiḥ prākpravarttitaḥ /
satyaṃ japastapo dānaṃ tretāyā dharma ucyate // BndP_1,29.68 //
tadā dharmmasahasrānte 'hiṃsādharmaḥ pravarttate /
jāyante ca tadā śūrā āyuṣmanto mahābalāḥ // BndP_1,29.69 //
vyastadaṇḍā mahābhāgā dharmiṣṭhā brahmavādinaḥ /
padmapatrāyatākṣāśca pṛthūraskāḥ susaṃhatāḥ // BndP_1,29.70 //
siṃhātaṅkā mahāsattvā mattamātaṅgagaminaḥ /
mahādhanurddharāścaiva tretāyāṃ cakravarttinaḥ // BndP_1,29.71 //
sarvalakṣaṇasampūrmā nyagrodhaparimaṇḍalāḥ /
nyagrodhau tu smṛtau bāhū vyāmo nyagrodha ucyate // BndP_1,29.72 //
vyāme naivochrayo yasya sama ūrddhaṃ tu dehinaḥ /
samochrayaparīṇāho jñeyo nyagrodhamaṇḍalaḥ // BndP_1,29.73 //
cakraṃ ratho maṇirbhāryā nidhiraśvo gajastathā /
saptaitāni ca ratnāni sarveṣāṃ cakravartināma // BndP_1,29.74 //
cakraṃ ratho maṇiḥ khaḍgaścarmaratnaṃ ca pañcamam /
keturnidhiśca saptaiva prāṇahīnāni cakṣate // BndP_1,29.75 //
bhāryā purohitaścaiva senānī rathakṛcca yaḥ /
mantryaśvaḥ kalabhaścaiva prāṇinaḥ sapta kīrttitāḥ // BndP_1,29.76 //
ratnānyetāni divyāni saṃsiddhāni mahātmanām /
caturdaśa vidheyāni sarveṣāṃ cakravarttinām // BndP_1,29.77 //
viṣṇoraṃśena jāyante pṛthivyāṃ cakravarttinaḥ /
manvantareṣu sarveṣu atītānāgateṣviha // BndP_1,29.78 //
bhūtabhavyāni yānīha varttamānāni yāni ca /
tretāyuge ca tānyatra jāyante cakravarttinaḥ // BndP_1,29.79 //
bhadrāṇīmāni teṣāṃ vai bhavantīha mahīkṣitām /
atyadbhutāni catvāri balaṃ dharmaḥ sukhaṃ dhanam // BndP_1,29.80 //
anyonyasyāvirodhena prāpyante tu nṛpaiḥ samam /
artho dharmaśca kāmaśca yaśo vijaya eva ca // BndP_1,29.81 //
aiśvaryeṇāṇimādyena prabhuśaktyā tathaiva ca /
śrutena tapasā caiva munīnabhibhavanti vai // BndP_1,29.82 //
balena tapasā caiva devadānavamānavān /
lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ // BndP_1,29.83 //
keśāḥsnigdhā lalāṭoccā jihvā cāsya pramārjinī /
tāmraprabhoṣṭanetrāśca śrīvatsāścaiddhvaromaśāḥ // BndP_1,29.84 //
ājānubāhavaschaiva tadāmrahastāḥ kaṭau kṛśāḥ /
nyagrodhapariṇāhāśca siṃhaskandhāstu mehanāḥ // BndP_1,29.85 //
gajedragatayaścaiva mahāhanava eva ca /
pādayoścakramatsyontu śaṅkhapadmau tuhastayoḥ // BndP_1,29.86 //
pañcāśītisahasrāṇi te rājantyajarā nṛpāḥ /
asaṃgagatayasteṣāṃ catasraścakravarttinām // BndP_1,29.87 //
antarikṣe samudri ca pātāle parvateṣu ca /
ijyā dānaṃ tapaḥ satyaṃ tretāyāṃ dharma ucyate // BndP_1,29.88 //
tadā pravarttate dharmo varṇāśramavibhāgaśaḥ /
maryādāsthāpanārthaṃ ca daṇḍanītiḥ pravarttate // BndP_1,29.89 //
tdṛṣṭapuṣṭāḥ prajāḥ sarvā arogāḥ pūrṇamānasāḥ /
eko vedaścatuṣpādastretāyugavidhausmṛtaḥ // BndP_1,29.90 //
trīṇi varṣasahasrāṇi tadā jīvanti mānavāḥ /
putrapautrasamākīrṇā mriyante ca krameṇa tu // BndP_1,29.91 //
eṣa tretāyuge dharmastretāsaṃdhyāṃ nibodhata /
tretāyugasvabhāvānāṃ saṃdhyā pādena varttate /
saṃdhyāpādaḥ svabhāvastu soṃ'śapadena tiṣṭhati // BndP_1,29.92 //

iti śrī brahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde saṃkhyāvartto nāmaikonatriśattamo 'dhyāyaḥ


_____________________________________________________________


śāṃśāpāyaniruvāca
kathaṃ tretāyugamukhe yajñasya syātpravarttanam /
pūrvaṃ svāyaṃbhuve sarge yathāvattacca brūhi me // BndP_1,30.1 //
antarhitāyāṃ saṃdhyāyāṃ sārddhaṃ kṛtayugena vai /
kālākhyāyāṃ pravṛttāyāṃ prāpte tretāyuge tadā // BndP_1,30.2 //
auṣadhīṣu ca jātāsu pravṛtte vṛṣṭisarjane /
pratiṣṭhitāyāṃ vārttāyāṃ gṛhāśramapare punaḥ // BndP_1,30.3 //
varṇāśramavyavasthānaṃ kṛtavantaśca saṃkhyayā /
saṃbhārāṃstāṃstu maṃbhṛtya kathaṃ yajñaḥ pravarttitaḥ // BndP_1,30.4 //
etacchutvābravītsūtaḥ śrūyatāṃ śāṃśapāyane /
yathā tretāyugamukhe yajñasya syātpravartanam // BndP_1,30.5 //
pūrvaṃ svāyaṃbhuve sarge tadvakṣyāmyānupūrvyataḥ /
antarhitāyāṃ saṃdhyāyāṃ sārddhaṃ kṛtayugena tu // BndP_1,30.6 //
kālākhyāyāṃ pravṛttāyāṃ prapte tretāyuge tadā /
auṣadhīṣu ca jātāsu pravṛtte vṛṣṭisarjane // BndP_1,30.7 //
pratiṣṭhitāyāṃ vārttāyāṃ gṛhaśramapareṣu ca /
varṇāśramavyavasthānaṃ kṛtvā mantrāṃstu saṃhatān // BndP_1,30.8 //
mantrāṃstānyojayitvātha ihāmutra ca karmasu /
tadā viśvabhugindraśca yajñaṃ prāvarttayatprabhuḥ // BndP_1,30.9 //
daivataiḥ sahitaiḥ sarvaiḥ sarvasaṃbhārasaṃbhṛtaiḥ /
tasyāśvamedhe vitate samājagmurmaharṣayaḥ // BndP_1,30.10 //
yajantaṃ paśubhirme dhyairūcuḥ sarve samāgatāḥ /
karmavyagreṣu ṛtvikṣu saṃtate yajñakarmaṇi // BndP_1,30.11 //
saṃpragītheṣu sarveṣu sāmageṣvatha susvagm /
parikrānteṣu laghuṣu hyadhvaryuvṛṣabheṣu ca // BndP_1,30.12 //
ālabdheṣu ca medhyeṣu tathā paśugaṇeṣu ca /
haviṣyagnau hūyamāne brāhmaṇaiścāgnihotribhiḥ // BndP_1,30.13 //
āhūteṣu ca sarveṣu yajñabhākṣu kramāttadā /
ya indriyātmakā devāstadā te yajñabhāginaḥ // BndP_1,30.14 //
tadyacante tadā devānkalpādiṣu bhavanti ye /
adhvaryavaḥ praiṣakāle vyatthitā vai maharṣayaḥ // BndP_1,30.15 //
maharṣayastu tāndṛṣṭvā dīnānpaśugaṇāṃstadā /
prapacchuridraṃ saṃbhūya ko 'yaṃ yajña vidhistava // BndP_1,30.16 //
adharmo balavāneṣa hiṃsādharmepsayā tataḥ /
tataḥ paśuvadhaścaiṣa tava yajñe surottama // BndP_1,30.17 //
adharmo dharmaghātāya prārabdhaḥ paśuhisayā /
nāyaṃ dharmo hyadharmo 'yaṃ na hiṃsā dharma ucyate // BndP_1,30.18 //
āgamena bhavānyajñaṃ karotu yadihecchati /
vidhidṛṣṭena yajñena dharmeṇāvyapasetunā // BndP_1,30.19 //
yajñabīcaiḥ sureśraṣṭha yeṣu hiṃsā na vidyate /
trivarṣaṃ paramaṃ kālamuṣitairaprarohibhiḥ // BndP_1,30.20 //
eṣa dharmo mahāprājña virañcivihitaḥ purā /
evaṃ viśvabhugindrastu ṛṣibhistattvadarśibhiḥ // BndP_1,30.21 //
tadā vivādaḥ sumahānindrasyāsīnmaharṣibhiḥ /
jaṅgamasthāvaraiḥ kairhi yaṣṭavyamiti cocyate // BndP_1,30.22 //
te tu khinnā vivādena tattvamuttvā maharṣayaḥ /
sandhāya vākyamindreṇa papracchuḥ khecaraṃ vasum // BndP_1,30.23 //
sahāprājña kathaṃ dṛṣṭastvayā yajñavidhirnṛpa /
auttānapāde prabrūhi saṃśayaṃ no nuda prabho // BndP_1,30.24 //
śrutvā vākyaṃ vasusteṣāma vicārya balābalam /
vedaśāstramanusmṛtya yajñatattvamuvāca ha // BndP_1,30.25 //
yathopanīrtairyaṣṭavyamiti hovāca pārthivaḥ /
yaṣṭavyaṃ paśubhirme dhyairatha bījaiḥ phalairapi // BndP_1,30.26 //
hiṃsāsvabhāvo yajñasya iti me darśanāgamau /
yatheha devatā mantrā hiṃsāliṅgā maharṣibhiḥ // BndP_1,30.27 //
dīrgheṇa tapasā yuktairdarśanaistārakādibhiḥ /
tatprāmāṇyānmayā coktaṃ tasmātsa prāptumarhatha // BndP_1,30.28 //
yadi pramāṇaṃ tānyeva mantravākyāni vai dvijāḥ /
tathā pravatatāṃ yajño hyanyathā vo 'nṛtaṃ vacaḥ // BndP_1,30.29 //
evaṃ kṛtottarāste vai yuktātmānastapodhanāḥ /
avaśyabhāvitaṃ dṛṣṭvā tamatho vāgyatābhavan // BndP_1,30.30 //
ityuktamātre nṛpatiḥ praviveśa rasātalam /
ūrdhvacārī vasurbhūtvā rasātalacaro 'bhavat // BndP_1,30.31 //
vasudhā talavāsī tu tena vākyena so 'bhavat /
dharmāṇāṃ saṃśayacchettā rājā vasuradhogataḥ // BndP_1,30.32 //
tasmānna vācyamekena bahujñenāpi saṃśaye /
bahudvārasya dharmasya sūkṣmā dūratarā gatiḥ // BndP_1,30.33 //
tasmānna niścayādvaktuṃ dharmaḥ śakyastu kenacit /
devānṛṣīnupādāya svāyaṃbhuvamṛte manum // BndP_1,30.34 //
tasmādahiṃsā dharmasya dvāramuktaṃ maharṣibhiḥ /
ṛṣikoṭisahasrāṇi svatapobhirdivaṃ yayuḥ // BndP_1,30.35 //
tasmānna dānaṃ yajñaṃ vā praśaṃsaṃti maharṣayaḥ /
uñchamūlaphalaṃ śākamudapātraṃ tapodhanāḥ // BndP_1,30.36 //
etaddatvā vibhavataḥ svarge loke pratiṣṭhitāḥ /
adrohaścāpya lobhaśca tapo bhutadayā damaḥ // BndP_1,30.37 //
brahmacaryaṃ tathā satyamanukrośaḥ kṣamā dhṛtiḥ /
sanātanasya dharmasya mūlametaddurāsadam // BndP_1,30.38 //
śrūyante hi tapaḥsiddhā brahmakṣatrādayo 'naghāḥ /
priyavratottānapādau dhruvo medhātithirvasuḥ // BndP_1,30.39 //
sudhāmā virajāścaiva śaṅkhaḥ pāṇḍyaja eva ca /
prājīnabarhiḥ parjanyo havirdhānādayo nṛpaḥ // BndP_1,30.40 //
ete cānye ca bahavaḥ svaistapobhirdivaṃ gatāḥ /
rājarṣayo mahāsattvā yeṣāṃ kīrttiḥ pratiṣṭhitā // BndP_1,30.41 //
tasmādviśiṣyate yajñāttapaḥ sarvaistu kāraṇaḥ /
brahmaṇā tapasā sṛṣṭaṃ jagadviśvamidaṃ purā // BndP_1,30.42 //
tasmānnānveti tadyajñastapomūlamidaṃ smṛtam /
dravyamantrātmako yajñastapastvanaśanātmakam // BndP_1,30.43 //
yajñena devānāpnoti vairājaṃ tapasā punaḥ /
brāhmaṃ tu karma saṃnyāsādvairāgyātprakṛterjayam // BndP_1,30.44 //
jñānātprāpnoti kaivalyaṃ pañcaitāgatayaḥ smṛtāḥ /
evaṃ vivādaḥ sumahānya jñasyāsītpravarttane // BndP_1,30.45 //
devatānāmṛṣīṇāṃ ca pūrva svāyaṃbhuve 'ntare /
tatastamṛṣayo dṛṣṭvā hataṃ dharmabalena tu // BndP_1,30.46 //
vasorvākyamanā dṛtya jagamuḥ sarve yathāgatam /
gateṣu munisaṃgheṣu devā yajñaṃ samāpnuvan // BndP_1,30.47 //
yajñapravarttanaṃ hyevamāsītsvāyaṃbhuve 'ntare /
tataḥ prabhṛti yajño 'yaṃ yugaiḥ saha vivarttitaḥ // BndP_1,30.48 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde yajñapravarttanaṃ nāma triśattamo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
ata ūrddhaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ /
tatra tretāyuge kṣīṇe dvāparaṃ pratipadyate // BndP_1,31.1 //
dvāparādau prajānāṃ tu siddhistretāyuge tu yā /
parivṛtte yuge tasmiṃstatastābhiḥ praṇaśyati // BndP_1,31.2 //
tataḥ pravarttate tāsāṃ prajānāṃ dvāpare punaḥ /
saṃbhedaścaiva varṇānāṃ kāryāṇāṃ ca viparyayaḥ // BndP_1,31.3 //
yajñāvadhāraṇaṃ daṇḍo mado daṃbhaḥ kṣamā balam /
eṣā rajastamoyuktā pravṛttirdvāpare smṛtā // BndP_1,31.4 //
ādye kṛte yo dharmo 'sti sa tretāyāṃ pravarttate /
dvāpare vyākulībhūtvā praṇaśyati kalau yuge // BndP_1,31.5 //
varṇānāṃ viparidhvaṃsaḥ saṃkīyata tathāśramāḥ /
dvaividhyaṃ pratipadyeteyuge tasmiñchruti smṛtī // BndP_1,31.6 //
dvaidhāttathā śrutismṛtyorniścayo nādhigamyate /
aniścayādhigamanāddharmatattvaṃ na vidyate // BndP_1,31.7 //
dharmāsattvena mitrāṇāṃ matibhedo bhavennṛṇām /
parasparavibhinnaistaidṛṣṭīnāṃ vibhrameṇa ca // BndP_1,31.8 //
ayaṃ dharmo hyayaṃ neti niścayo nādhigamyate /
kāraṇānāṃ ca vaikalpyātkāryāṇāṃ cāpyaniścayāt // BndP_1,31.9 //
matibhedena teṣāṃ vai dṛṣṭīnāṃ vibhramo bhavet /
tato dṛṣṭivibhannaistu kṛtaṃ śāstrākulaṃ tvidam // BndP_1,31.10 //
eko vedaścatuṣpāddhi tretāsviha vidhīyate /
saṃkṣayādāyupaścaiva vyasyate dvāpareṣu ca // BndP_1,31.11 //
ṛṣimantrātpunarbhedādbhidyate dṛṣṭivibhramaiḥ /
mantrabrāhmaṇavinyāsaiḥ svaravarṇaviparyayaiḥ // BndP_1,31.12 //
saṃhitā ṛgyajuḥsāmnāṃ saṃpaṭhyante maharṣibhiḥ /
sāmānyā vaikṛtāścaiva dṛṣṭibhinne kvacitkvacit // BndP_1,31.13 //
brāhmaṇaṃ kalpasūtrāṇi mantrapravacanāni ca /
anye 'pi prasthitāstānvai kecittānpratyavasthitāḥ // BndP_1,31.14 //
dvāpareṣu pravarttante nivarttante kalau yuge /
ekamādhvaryavaṃ tvāsītpunardvaidhamajāyata // BndP_1,31.15 //
sāmānyaviparītārthaiḥ kṛtaśāstrākulaṃ tvidam /
ādhvaryavasya prasthānairbahudhā vyākulīkṛtaiḥ // BndP_1,31.16 //
tathaivātharvaṛksāmnāṃ vikalpaiścāpi saṃjñayā /
vyākuledvāpare nityaṃ kriyate bhinna darśanaiḥ // BndP_1,31.17 //
teṣāṃ bhedāḥ pratībhedā vikalpāścāpi saṃkhyāyā /
dvāpare saṃpravarttate vinaśyanti tataḥ kalau // BndP_1,31.18 //
teṣāṃ viparyayotpannā bhavanti dvāpare punaḥ /
avṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ // BndP_1,31.19 //
vāṅmanaḥ karmarjeduḥkhairnirvedo jāyate punaḥ /
nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā // BndP_1,31.20 //
vicāraṇācca vairāgyaṃ vairāgyāddoṣadarśanam /
doṣadarśanatascaiva dvāpare 'jñānasaṃbhavaḥ // BndP_1,31.21 //
teṣāma jñānināṃ pūrvamādye svāyaṃbhuve 'ntare /
utpadyante hi śāstrāṇāṃ dvāpare paripanthinaḥ // BndP_1,31.22 //
āyurvedavikalpaśca hyagānāṃ jyotiṣasya ca /
arthaśāstravikalpāśca hetuśāstravikalpanam // BndP_1,31.23 //
prakriyākalpasūtrāṇāṃ bhāṣyavidyāvikalpanam /
smṛtiśāstraprabhedaśca prasthānāni pṛthakpṛthak // BndP_1,31.24 //
dvāpareṣvabhivarttante matibhedāśrayānnṛṇām /
manasā karmaṇā vācā kṛcchrādvārtā prasiddhyati // BndP_1,31.25 //
dvāpare sarvabhūtānāṃ kāyakleśapuraskṛtā /
lobho vṛttirvaṇikpūrvā tattvānāmaviniścayaḥ // BndP_1,31.26 //
vedaśāstrapraṇayanaṃ dharmāṇāṃ saṃkarastathā /
varṇāśramaparidhvaṃsaḥ kāmakrodhau tathaiva ca // BndP_1,31.27 //
dvāpareṣu pravarttante rāgo lobho vadhastathā /
vedaṃ vyāsaścaturddhā tu vyasyate dvāparādiṣu // BndP_1,31.28 //
niḥśeṣe dvāpare tasmiṃstasya saṃdhyā tu yādṛśī /
pratiṣṭhate guṇairhīno dharmo 'sau dvāparasya tu // BndP_1,31.29 //
tathaiva saṃdhyā pādena hyaṅgaḥ saṃdhyā itīṣyate /
dvāparasyāvaśeṣeṇa tiṣyasya tu nibodhata // BndP_1,31.30 //
dvāparasyāśaseṣaṇa pratipattiḥ kalerapi /
hiṃsāsūyānṛtaṃ māyā vadhaścaiva tapasvinām // BndP_1,31.31 //
ete svabhāvāstiṣyasya sādhayanti ca vai prajāḥ /
eṣa dharmaḥ kṛtaḥ kṛtsno dharmaśca parihīyate // BndP_1,31.32 //
manasā karmaṇā stutyā vārtā sidhyati vā na vā /
kalau pramārakī rogaḥ satataṃ kṣudbhayāni ca // BndP_1,31.33 //
anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ /
na pramāṇaṃ smṛterasti tiṣye lokeṣu vai yuge // BndP_1,31.34 //
garbhastho mriyate kaścidyauva nasthastathāparaḥ /
sthavirāḥ ke 'pi kaumāre mriyante vai kalau prajāḥ // BndP_1,31.35 //
duriṣṭairduradhītaiśca duṣkṛtaiśca durāgamaiḥ /
viprāṇāṃ karmadoṣaistaiḥ prajānāṃ jāyate bhayam // BndP_1,31.36 //
hiṃsā māyā tatherṣyā ca krodho 'sūyā kṣamā nṛṣu /
tiṣye bhavanti jantūnāṃ rāgo lobhaśca sarvaśaḥ // BndP_1,31.37 //
saṃkṣobho jāyate 'tyathai karimāsādya vai yugam /
pūrṇe varṣasahasre vai paramāyustadā nṛṇām // BndP_1,31.38 //
nādhīyate tadā vedānna yajaṃ te dvijātayaḥ /
utsīdanti narāścaiva kṣatriyāśca viśaḥ kramāt // BndP_1,31.39 //
śūdrāṇāmantyayonestu saṃbandhā brāhmaṇaiḥ saha /
bhavantīha kalau tasmiñchayanāsanabhojanaiḥ // BndP_1,31.40 //
rājānaḥ śūdrabhūyiṣṭhāḥ pākhaṇḍānāṃ pravarttakāḥ /
guṇahīnāḥ prajāścaiva tadā vai saṃpravarttate // BndP_1,31.41 //
āyurmedhā balaṃ rūpaṃ kulaṃ caiva praṇaśyati /
śūdrāśca brāhmaṇācārāḥ śūdrācārāśca brāhmaṇāḥ // BndP_1,31.42 //
rājavṛttāḥ sthitāścorā ścorācārāśca pārthivāḥ /
bhṛtyā ete hyasubhṛto yugānte samavasthite // BndP_1,31.43 //
aśīlinyo 'nṛtāścaiva striyo madyāmiṣapriyāḥ /
māyāvinyo bhaviṣyanti yugānte munisattama // BndP_1,31.44 //
ekapatnyo na śiṣyanti yugānte munisattama /
śvāpadaprabalatvaṃ ca gavāṃ caiva hyupakṣayaḥ // BndP_1,31.45 //
sādhūnāṃ vinivṛttiṃ ca vidyāstasminyugakṣaye /
tadā dharmo mahodarke durlabho dānamūlavān // BndP_1,31.46 //
cāturāśramaśaithilyo dharmaḥ pravicariṣyati /
tadā hyalpaphalā bhūmiḥ kvaciccāpi mahāphalā // BndP_1,31.47 //
na rakṣitāro boktāro balibhāgasya pārthivāḥ /
yugānte ca bhaviṣyanti svarakṣaṇaparāyaṇāḥ // BndP_1,31.48 //
arakṣitāro rājāno viprāḥ śūdropajīvinaḥ /
śūdrābhivādinaḥ sarve yugānte dvijasattamāḥ // BndP_1,31.49 //
adṛśūlā janapadāḥ śivaśūlā dvijāstathā /
pramadāḥ keśaśūlāśca yugānte samupasthite // BndP_1,31.50 //
tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ /
yatayaśca bhaviṣyanti bahavo 'sminkalau yuge // BndP_1,31.51 //
citravarṣī yadā devastadā prāhuryugakṣayam /
sarve vāṇijakāścā pi bhaviṣyantyadhame yuge // BndP_1,31.52 //
bhūyiṣṭhaṃ kūṭamānaiśca paṇyaṃ vikrīṇate janāḥ /
kuśīlacaryāpākhaṇḍairvyādharūpaiḥ samāvṛtam // BndP_1,31.53 //
puruṣālpaṃ bahustrīkaṃ yugānte samupasthite /
bāhuyācanako loko bhaviṣyati parasparam // BndP_1,31.54 //
avyākartā krūravākyā nārjavo nānasūyakaḥ /
na kṛte pratikarttā ca yuge kṣīṇe bhaviṣyati // BndP_1,31.55 //
aśaṅkā caiva patite yugānte tasya lakṣaṇam /
tataḥ śūnya vasumatī bhaviṣyati vasundharā // BndP_1,31.56 //
goptāraścāpyagoptāraḥ prabhaviṣyanti śāsakāḥ /
harttāraḥ pararatnānāṃ paradāravimarśakāḥ // BndP_1,31.57 //
kāmātmāno durātmāno hyadhamāḥ sāhasapriyāḥ /
pranaṣṭaceṣṭanā dhūrttā muktakeśāsttvaśūlinaḥ // BndP_1,31.58 //
ūnaṣoḍaśavarṣāśca prajā yante yugakṣaye /
śukladantā jitākṣāśca muṇḍāḥ kāṣāyavāsasaḥ // BndP_1,31.59 //
śūdrā dharmaṃ cariṣyati yugānte samupasthite /
sasyacorā bhaviṣyanti tathā cailāpahāriṇaḥ // BndP_1,31.60 //
corāccorāśca harttāro harturharttā tathāparaḥ /
jñānakarmamyuparate loke niṣkriyatāṃ gate // BndP_1,31.61 //
kīṭamūṣakasarpāśca dharṣayiṣyanti mānavān /
abhīkṣṇaṃ kṣemamārogyaṃ sāmarthyaṃ durlabhaṃ tathā // BndP_1,31.62 //
kauśikānprativatsyanti deśāḥ kṣudbhayapīḍitāḥ /
duḥkhenābhiplutānāṃ ca paramāyuḥ śataṃ tadā // BndP_1,31.63 //
dṛśyante ca na dṛśyante vedā kaliyuge 'khilāḥ /
tatsīdante tathā yajñāḥ kevalādharmapīḍitāḥ // BndP_1,31.64 //
kāṣāyiṇo 'tha nirgranthā tathā kāpālikāśca ha /
vedavikrayimaścanye tīrthavikrayiṇo 'pare // BndP_1,31.65 //
varṇāśramāṇāṃ ye cānye pākhaṇḍāḥ paripanthinaḥ /
utpadyante tadā te vai saṃprāpte tu kalau yuge // BndP_1,31.66 //
adhīyate tadā vedāñchūdrā dharmārtha kovidāḥ /
yajante cāśvamedhena rājānaḥ śūdrayonayaḥ // BndP_1,31.67 //
strībālagovadhaṃ kṛtvā hatvānye ca parasparam /
apahatya tathānyonyaṃ sādhayanti tadā prajāḥ // BndP_1,31.68 //
duḥkhapravacanālpāyurdehālpāyuśca rogataḥ /
adharmābhiniveśitvāttamovṛttaṃ kalau smṛtam // BndP_1,31.69 //
prajāsu bhrūṇahatyā ca tadā vairātpravarttate /
tasmādāyurbalaṃ rūpaṃ kaliṃ prāpya prahīyate // BndP_1,31.70 //
tadā cālpena kālena siddhiṃ gacchanti mānavāḥ /
dhanyā dharmaṃ cariṣyanti yugānte dvijasattamāḥ // BndP_1,31.71 //
śrutismṛtyuditaṃ dharmaṃ ye carantyanasūyakāḥ /
tretāyāmābdiko dharmo dvāpare māsikaḥ smṛtaḥ // BndP_1,31.72 //
yathāśakti caranprājñastadahnā prāpnuyātkalau /
eṣā kaliyugāvasthā saṃdhyāṃśaṃ tu nibodhata // BndP_1,31.73 //
yugeyuge tu hīyante tritripādāstu siddhayaḥ /
yugasvabhāvātsaṃdhyāsu tiṣṭhantīha tu yādṛśaḥ // BndP_1,31.74 //
saṃdhyāsvabhāvāḥ svāṃśeṣu pādaśeṣāḥ pratiṣṭhitāḥ /
evaṃ saṃdhyāṃśake kāle saṃprāpte tu yugāntike // BndP_1,31.75 //
teṣāṃ śāstā hyasādhūnāṃ bhṛgūṇāṃ nidhanotthitaḥ /
gotreṇa vai candra maso nāmnā pramatirucyate // BndP_1,31.76 //
mādhavasya tu soṃ'śena pūrvaṃ svāyaṃbhuve 'ntare /
samāḥ saviṃśatiḥ pūrṇāḥ paryaṭanvai vasuṃdharām // BndP_1,31.77 //
anukarṣansa vai senāṃ savājirathakuñjarām /
pragṛhītāyudhairvipraiḥ śataśo 'tha sahasraśaḥ // BndP_1,31.78 //
sa tadā taiḥ parivṛto mlecchānhanti smasarvaśaḥ /
saha vā sarvaśaścaiva rājñastāñchūdrayonijān // BndP_1,31.79 //
pāravaṇḍāstu tataḥ sarvān niḥ śeṣaṃ kṛtavānvibhuḥ /
nātyartha dhārmikā ye ca tānsarvānhanti sarvaśaḥ // BndP_1,31.80 //
varṇavyatyāsajātāśca ye ca tānanujīvinaḥ /
udīcyānmadhyadeśyāṃśca pavatīyāṃstathaiva ca // BndP_1,31.81 //
prācyānpratīcyāṃśca tathā vindhyapṛṣṭhacarānapi /
tathaiva dākṣiṇātyāṃśca draviḍānsiṃhalaiḥ saha // BndP_1,31.82 //
gāndhārānpāradāṃścaiva pahlavānyava nāñśakān /
tuṣārānbarbarāṃścīnāñchūlikāndaradān khaśān // BndP_1,31.83 //
laṃpākārānsakatakānkirātānāṃ ca jātayaḥ /
pravṛttacakro balavānmlecchānāmantakṛtprabhuḥ // BndP_1,31.84 //
adṛṣṭaḥ sarvabhūtānāṃ cacārātha vasundharām /
mādhavasya tu soṃ'śena devasyeha vijajñivān // BndP_1,31.85 //
pūrvajanmani vikhyātaḥ pramatirnnāma vīryavān /
gotrato vai candramasaḥ pūrve kaliyuge prabhuḥ // BndP_1,31.86 //
dvātriṃśe 'bhyudite varṣe prakrānto viṃśatīḥ samāḥ /
vinighnansarvabhūtāni mānavāneva sarvaśaḥ // BndP_1,31.87 //
kṛtvā bījāvaśeṣaṃ tu pṛthvyāṃ kūreṇa karmaṇā /
paraspara nimittena kopenākasmikena tu // BndP_1,31.88 //
susādhayitvā vṛṣalānprāyaśastānadharmikān /
gaṅgāyamunayormadhye niṣṭhāṃ prāptaḥ sahānugaḥ // BndP_1,31.89 //
tato vyatīte kalpe tu sāmānye sahasainikaḥ /
utsādya pārthivānsarvānmalecchāṃścaiva sahasraśaḥ // BndP_1,31.90 //
tatra saṃdhyāṃśake kāle saṃprāpte tu yugāntake /
sthitāsvalpāvaśiṣṭāsu prajāsviha kvacitkvacit // BndP_1,31.91 //
apagrahāstatastā vai lobhāviṣṭāstu vṛndaśaḥ /
upahisaṃti cānyonyaṃ pothayantaḥ parasparam // BndP_1,31.92 //
arājake yugavaśātsaṃkṣaye samupasthite /
prajāstā vai tataḥ sarvāḥ parasparabhayārdditāḥ // BndP_1,31.93 //
vyākulāśca paribhrāntāstyaktvā dārāngṛhāṇi ca /
svānpraṇānanapekṣanto niṣkāraṇasuduḥkhitāḥ // BndP_1,31.94 //
naṣṭe śraute smṛtau dharme parasparahatāstadā /
nirmaryādā nirākrandā niḥsnehā nirapatrapāḥ // BndP_1,31.95 //
naṣṭe dharme pratihatā hrasvakāḥ pañcaviṃśatim /
hitvā putrāṃśca dārāṃśca viṣādavyākuledriyāḥ // BndP_1,31.96 //
anāvṛṣṭihatāścaiva vārttāmutsṛjya duḥkhitāḥ /
pratyantāṃstā niṣevante hitvā janapadānsvakān // BndP_1,31.97 //
saritaḥ sāgarānūpānsevante parvatāṃstathā /
māṃsairmūlaphalaiścaiva vartayantaḥ suduḥkhitāḥ // BndP_1,31.98 //
cīrapatrācinadharā niṣkriyā niṣparigrahāḥ /
varṇāśramaparibhraṣṭāḥ saṃkaraṃ ghoramāsthitāḥ /
etāṃ kāṣṭhāmanuprāptā alpaśeṣāḥ prajāstataḥ // BndP_1,31.99 //
jarāvyādhikṣudhā viṣṭā duḥkhānnirvedamāgaman /
vicāraṇā tu nirvedātsāmyāvasthā vicāraṇāt // BndP_1,31.100 //
sāmyāvasthātmako bodhaḥ saṃbodhāddharmaśīlatā /
tāsūpaśamayuktāsu kaliśiṣṭāsu vai svayam // BndP_1,31.101 //
ahorātraṃ tadā tāsāṃ yugānte parivarttini /
cittasaṃmohanaṃ kṛtvā tāsāṃ vai suptamattavat // BndP_1,31.102 //
bhāvinor'thasya ca balāttataḥ kṛtamavarttata /
pravṛtte tu tatastasminpūte kṛtayuge tu vai // BndP_1,31.103 //
utpannāḥ kaliśiṣṭāsu prajāḥ kārtayugāstadā /
tiṣṭhanti ceha ye siddhā adṛṣṭā vicaranti ca // BndP_1,31.104 //
saha saptarṣibhiścaiva tatra te ca vyavasthitāḥ /
brahmakṣatraviśaḥ śūdrā bījārthaṃ ye smṛtā iha // BndP_1,31.105 //
kalijaiḥ saha te saṃti nirviśeṣāstadābhavan /
teṣāṃ saptarṣayo dharmaṃ kathayantītareṣu ca // BndP_1,31.106 //
varṇāśramācārayuktaḥ śrautaḥ smārtto dvidhā tu saḥ /
tatasteṣu kriyāvatsu vartante vai prajāḥ kṛte // BndP_1,31.107 //
śrautasmārtte kṛtānāṃ ca dharme saptarṣidarśite /
keciddharmavyavasthārthaṃ tiṣṭhantīhāyugakṣayāt // BndP_1,31.108 //
manvantarādhikāreṣu tiṣṭhanti munayastu vai /
yathā dāvapradagdheṣu tṛṇeṣviha tapena tu // BndP_1,31.109 //
vanānāṃ prathamaṃ vṛṣṭyā teṣāṃ mūleṣu saṃbhavaḥ /
tathā kārtayugānāṃ tu kalijaṣviha saṃbhavaḥ // BndP_1,31.110 //
evaṃ yugo yugasyeha saṃtānastu parasparam /
varttate hyavyavacchedādyāvanmanvantarakṣayaḥ // BndP_1,31.111 //
sukhamāyurbalaṃ rūpandharmor'thaḥ kāma eva ca /
yugeṣvetāni hīyante tritripādāḥ krameṇa ca // BndP_1,31.112 //
sasaṃdhyāśeṣu hīyante yugānāndharmasiddhayaḥ /
ityeṣa pratisaṃdhiryaḥ kīrttitastu mayā dvijāḥ // BndP_1,31.113 //
caturyugānāṃ sarveṣāmetenaiva prasādhanam /
eṣā caturyugāvṛttirāsahasradguṇīkṛtā // BndP_1,31.114 //
brahmaṇastadahaḥ proktaṃ rātriścaitāvatī smṛtā /
atrārjavaṃ jaḍībhāvo bhūtānāmāyugakṣayāt // BndP_1,31.115 //
etadeva tu sarveṣāṃ yugānāṃ lakṣaṇaṃ smṛtam /
eṣā caturyugānāṃ ca guṇitā hyekasaptatiḥ // BndP_1,31.116 //
krameṇa parivṛttā tumanorantaramucyate /
caturyuge yathaikasminbhavatīha yathā tu yat // BndP_1,31.117 //
tathā cānyeṣu bhavati punastadvadyathākramam /
sarge sarge tathā bhedā utpadyante tathaiva tu // BndP_1,31.118 //
pañcatriṃśatparimitā na nyūnā nādhikāḥ smṛtāḥ /
tathā kalpā yugaiḥ mārddhaṃ bhavanti saha lakṣaṇaiḥ /
manvantarāṇāṃ sarveṣāmetadeva tu lakṣaṇam // BndP_1,31.119 //
yathā yugānāṃ parivarttanāni cirapravṛttāni yugasvabhāvāt /
tathā na saṃtiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivarttamānaḥ // BndP_1,31.120 //
ityeta llakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ // BndP_1,31.121 //
atītānāgatānāṃ hi sarvamanvantaroṣviha /
manvantareṇa caikena sarvāṇyevāntarāṇi vai // BndP_1,31.122 //
khyātānīha vijānīdhvaṃ kalpaṃ kalpena caiva ha /
anāgateṣu tadvacca tarkaḥ kāryo vijānatā // BndP_1,31.123 //
manvantareṣu sarveṣu atītānāgateṣviha /
tulyābhimāninaḥ sarve nāmarūpairbhavantyuta // BndP_1,31.124 //
devā hyaṣṭavidhā ye vā iha manvantareśvarāḥ /
ṛṣayo manavaścaiva sarve tulyāḥ prayojanaiḥ // BndP_1,31.125 //
evaṃ varṇāśramāṇāṃ tu pravibhāgaṃ purā yuge /
yugasvabhāvāṃśca tathā vidhatte vai sadā prabhuḥ // BndP_1,31.126 //
varṇāśramavibhāgāśca yugāni yugasiddhayaḥ /
anuṣaṅgātsamākhyātāḥ sṛṣṭisargaṃ nibodhata /
vistareṇānupūrvyā ca sthitiṃ vakṣye yugeṣviha // BndP_1,31.127 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde caturyugākhyānaṃ nāmaikatriṃśattamo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
yugeṣu yāstu jāyante prajāstā me nibodhata /
āsurī sarpagāndharvā paiśācī yakṣarākṣasī // BndP_1,32.1 //
yasminyuge ca saṃbhūti stāsāṃ yāvacca jīvitam /
piśācāsuragandharvāṃ yakṣarākṣasapannagāḥ // BndP_1,32.2 //
pariṇāhocchrayaistulyā jāyante ha kṛte yuge /
ṣaṇṇavatyaṅgulo tsedho hyaṣṭānāṃ devajanmanām // BndP_1,32.3 //
svenāṅgulapramāṇena niṣpannena ca pauṣṭikāt /
etatsvābhāvikaṃ teṣāṃ pramāṇamiti kurvate // BndP_1,32.4 //
manuṣyā vartamānāstu yugaṃ saṃdhyāśakeṣviha /
devāsurapramāṇaṃ tu saptasaptaṅgulādasat // BndP_1,32.5 //
aṅgulānāṃ śataṃ pūrṇamaṣṭapañcāśaduttaram /
devāsurapramāṇaṃ tu ucchrayātkalijaiḥ smṛtam // BndP_1,32.6 //
catvāraścāpyaśītiśca kalijairaṅgulaiḥ smṛtaḥ /
svenāṅgulipramāṇena ūrddhvamāpādamastakāt // BndP_1,32.7 //
ityeṣa mānuṣotsedho hrasatīha yugāṃśake /
sarveṣu yugakāleṣu atītānāgateṣviha // BndP_1,32.8 //
svenāṅgulipramāṇena aṣṭatālaḥ smṛto naraḥ /
āpādatalamastiṣko navatālo bhavettu yaḥ // BndP_1,32.9 //
saṃhatā jānubāhustu sa surairapi pūjyate /
gavāśvahastināṃ caiva mahiṣa syāvarātmanām // BndP_1,32.10 //
karmaṇaitena vijñeye hrāsavṛddhī yuge yuge /
ṣaṭsaptatyaṅgulotsedhaḥ paśūnāṃ kakudastu vai // BndP_1,32.11 //
aṅgulāṣṭaśataṃ pūrṇamutsedhaḥ kariṇāṃ smṛtaḥ /
aṅgulānāṃ sahasraṃ tu catvāriṃśāṅgulairvinā // BndP_1,32.12 //
pañcāśatā yavānāṃ ca utsedhaḥ śākhināṃ smṛtaḥ /
mānuṣasya śarīrasya sanniveśastu yādṛśaḥ // BndP_1,32.13 //
tallakṣaṇastu devānāṃ dṛśyeta tattvadarśanāt /
buddhyātiśayayuktaśca devānāṃ kāya ucyate // BndP_1,32.14 //
tathā sātiśayaschaiva mānuṣaḥ kāya ucyate /
ityete vai parikrāntā bhāvā ye divyamānuṣāḥ // BndP_1,32.15 //
paśūnāṃ pakṣiṇāṃ caiva sthāvarāṇāṃ ca sarvaśaḥ /
gāvo hyajāvayo 'śvāśca hastinaḥ pakṣiṇo nagāḥ // BndP_1,32.16 //
upayuktāḥ kriyāsvete yajñiyāsviha sarvaśaḥ /
devasthāneṣu jāyante tadrūpā eva te punaḥ // BndP_1,32.17 //
yathāśayopabhogāstu devānāṃ śubhamūrttayaḥ /
teṣāṃ rūpānurūpaistu pramāṇaiḥ sthāṇujaṅgamaiḥ // BndP_1,32.18 //
manojñaistatra bhāvaiste sukhino hyupapedire /
ataḥ śiṣṭānpravakṣyāmi sataḥ sādhūṃstathaiva ca // BndP_1,32.19 //
saditi brahmaṇaḥ śabdastadvanto ye bhavantyuta /
sājātyādbrahmaṇastvete tena santaḥ pracakṣate // BndP_1,32.20 //
daśātmake ye viṣaye kāraṇe cāṣṭalakṣaṇe /
na krudhyanti na tdṛṣyanti jitātmānastu te smṛtāḥ // BndP_1,32.21 //
sāmānyeṣu tu dharmeṣu tathā vaiśeṣikeṣu ca /
brahmakṣatraviśo yasmādyuktāstasmā ddvijātayaḥ // BndP_1,32.22 //
varṇāśrameṣu yuktasya svargatau sukhacārimaḥ /
śrautasmārtasya dharmasya jñānāddharmajña ucyate // BndP_1,32.23 //
vidyāyāḥ sādhanātsādhurbrahmacārī gurorhitaḥ /
gṛhāṇāṃ sādhanāccaiva gṛhasthaḥ sādhurucyate // BndP_1,32.24 //
sādhanāttapaso 'raṇye sādhurvaikhānasaḥ smṛtaḥ /
yatamāno yatiḥ sādhuḥ smṛto yogasya sādhanāt // BndP_1,32.25 //
evamāśramadharmāṇāṃ sādhanātsādhavaḥ smṛtāḥ /
gṛhastho brahmacārī ca vānaprastho yatistathā // BndP_1,32.26 //
atha devā na pitaro munayo na ca mānuṣāḥ /
ayaṃ dharmo hyayaṃ neti vindate bhinnadarśanāḥ // BndP_1,32.27 //
dharmādharmāvihaproktau śabdāvetau kriyātmakau /
kuśalākuśalaṃ karma dharmādharmāviha smṛtām // BndP_1,32.28 //
dhāraṇartho dhṛtiścaiva dhātuḥ śabde prakīrttitaḥ /
adhāraṇāmahattve ca adharma iti cocyate // BndP_1,32.29 //
atheṣṭaprāpako dharma ācāryairupadiśyate /
adharmaścāniṣṭaphalohyācāryairupadiśyate // BndP_1,32.30 //
vṛddhāścālolupāścaiva tvātmavanto hyadāṃbhikāḥ /
samyagvinītā ṛjavastānācāryānprajakṣate // BndP_1,32.31 //
svayamācarate yasmādācāraṃ sthāpayatyapi /
ācinoti ca śāstrāṇi ācāryastena cocyate // BndP_1,32.32 //
dharmajñairvihito dharmaḥ śrautaḥ smārtto dvidhā dvijaiḥ /
dārāgnihotrasambandhāddvidhā śrautasya lakṣaṇam // BndP_1,32.33 //
smārtto varṇāśramācārairyamaiḥ saniyamaiḥ smṛtaḥ /
pūrvebhyo vedayitveha śrautaṃ saptarṣa yo 'bruvan // BndP_1,32.34 //
ṛco yajūṃsāmāni brahmaṇo 'ṅgāni ca śrutiḥ /
manvantarasyātītasya smṛtvācārānmanurjagau // BndP_1,32.35 //
tasmā tsmārttaḥ dharmo varṇāśramavibhājakaḥ /
sa eṣa vividho dharmaḥ śiṣṭācāra ihocyate // BndP_1,32.36 //
śeṣaśabdaḥ śiṣṭa iti śeṣaṃ śiṣṭaṃ pracakṣate /
manvantareṣu ye śiṣṭā iha tiṣṭhanti dhārmikāḥ // BndP_1,32.37 //
manuḥ saptarṣayaścaiva lokasaṃtānakāramāt /
dharmārthaṃ ye ca tiṣṭhanti tāñchiṣṭānvai pracakṣate // BndP_1,32.38 //
manvādayaśca ye 'śiṣṭā ye mayā prāgudīritāḥ /
taiḥ śiṣṭaiścarito dharmaḥ samyageva yuge yuge // BndP_1,32.39 //
trayī vārttā daṇḍanītirijyā varṇāśramāstathā /
śiṣṭairācaryate yasmānmanunā ca punaḥ punaḥ // BndP_1,32.40 //
pūrvaiḥ pūrvagatatvācca śiṣṭācāraḥ sa sātvataḥ /
dānaṃ satyaṃ tapo jñānaṃ vidyejyā vrajanaṃ dayā // BndP_1,32.41 //
aṣṭau tāni caritrāṇi śiṣṭācārasya lakṣaṇam /
śiṣṭā yasmāccarantyenaṃ manuḥ saptarṣayastu vai // BndP_1,32.42 //
manvantareṣu sarveṣu śiṣṭācārastataḥ smṛtaḥ /
vijñeyaḥ śravaṇācchrautaḥ smaraṇātsmārtta ucyate // BndP_1,32.43 //
ijyāvedātmakaḥ śrautaḥ smārtto varṇāśramātmakaḥ /
pratyaṅgāni ca vakṣyāmi dharmasyeha tu lakṣaṇam // BndP_1,32.44 //
dṛṣṭvā tu bhūtamarthaṃ yaḥ pṛṣṭo vai na nigū hati /
yathā bhūtapravādastu ityetatsatyalakṣaṇam // BndP_1,32.45 //
brahmacaryaṃ japo maunaṃ nirāhāratvameva ca /
ityetattapaso rūpaṃ sughoraṃ sudurā sadam // BndP_1,32.46 //
paśūnāṃ dravyahaviṣāmṛksāmayajuṣāṃ tathā /
ṛtvijāṃ dakṣiṇānāṃ ca saṃyogo yajña ucyate // BndP_1,32.47 //
ātmavatsarvabhūteṣu yā hitāyāhitāya ca /
pravarttante samā dṛṣṭiḥ kṛtsnāpyeṣā dayā smṛtā // BndP_1,32.48 //
ākruṣṭo nihato vāpi nākrośedyo na hanti ca /
vāṅmanaḥkarmabhirvetti titikṣaiṣā kṣamā smṛtā // BndP_1,32.49 //
svāminā rakṣyamāṇānāmutsṛṣṭānāṃ ca saṃbhrame /
parasvānāmanādānamalobha iti kīrtyate // BndP_1,32.50 //
maithunasyāsamācāro na cintā nānujalpanam /
nivṛttirbrahmacaryaṃ tadacchidraṃ tapa ucyate // BndP_1,32.51 //
ātmārthaṃ vā parārthaṃ vā cendriyāṇīha yasya vai /
mithyā na saṃpravarttante śāmasyaitattu lakṣamam // BndP_1,32.52 //
daśātmake yo viṣaye kāraṇe cāṣṭalakṣaṇe /
na kruddhyeta pratihataḥ sa jitātmā vibhāvyate // BndP_1,32.53 //
yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat /
tattadguṇavate deyamityetaddānalakṣaṇam // BndP_1,32.54 //
dānaṃ trividhamityetatkaniṣṭhajyeṣṭhamadhyamam /
tatra naiśreyasaṃ jyeṣṭhaṃ kaniṣṭhaṃ svārthasiddhaye // BndP_1,32.55 //
kāruṇyātsarvabhūteṣu saṃvibhāgastu madhyamaḥ /
śrutismṛtibhyāṃ vihito dharmo varmāśramātmakaḥ // BndP_1,32.56 //
śiṣṭācārāviruddhaśca dharmaḥ satsādhusaṃmataḥ /
apradveṣohyani ṣṭeṣu tatheṣṭasyābhinandanam // BndP_1,32.57 //
prītitāpaviṣādebhyo vinivṛttirviraktatā /
saṃnyāsaḥ karmaṇāṃ nyāsaḥ kṛtānāmakṛtaiḥ saha // BndP_1,32.58 //
kuśalākuśalānāṃ tu prahāṇaṃ nyāsa ucyate /
vyaktā ye viśeṣāste vikāre 'sminnacetane // BndP_1,32.59 //
cetanācetanānyatvavijñānaṃ jñānamucyate /
pratyaṅgānāṃ tu dharmasya tvityetallakṣaṇaṃ smṛtam // BndP_1,32.60 //
ṛṣibhirdharmatattvajñaiḥ pūrvaṃ svāyaṃbhuve 'ntare /
atra vo varṇayiṣyāmi vidhiṃ manvantarasya yaḥ // BndP_1,32.61 //
tathaiva cāturhetrasya cāturvidyasya caiva hi /
pratimanvantare caiva śrutiranyā vidhīyate // BndP_1,32.62 //
ṛco yajūṃṣi samāni yathā ca pratidaivatam /
ābhūtasaṃplavasyāpi varjyaikaṃ śatarudriyam // BndP_1,32.63 //
vidhirhaitrastathā stotraṃ pūrvavatsaṃpravartate /
dravyastotraṃ guṇastotraṃ phalastotraṃ tathaiva ca // BndP_1,32.64 //
caturthamābhijanakaṃ stotrametaccaturvidham /
manvantareṣu sarveṣu yathā devā bhavanti ye // BndP_1,32.65 //
pravartayati teṣāṃ vai brahmā stotraṃ caturvidham /
evaṃ mantragaṇānāṃ tu samutpattiścaturvidhā // BndP_1,32.66 //
atharvagaryajuṣāṃ sāmnāṃ vedeṣviha pṛthakpṛthak /
ṛṣīṇāṃ tapyatāmugraṃ tapaḥ paramaduṣkaram // BndP_1,32.67 //
mantrāḥ prādurbabhūvurhi pūrvamanvantareṣviha /
asaṃtoṣādbhayā dduḥkhātsukhācchokācca pañcadhā // BndP_1,32.68 //
ṛṣīṇāṃ tārakākhyena darśanena yadṛcchayā /
ṛṣīṇāṃ yadṛṣitvaṃ hi tadvakṣyāmīha lakṣaṇaiḥ // BndP_1,32.69 //
atītānāgatānāṃ ca pañcadhā tvṛṣirucyate /
atastvṛṣīṇāṃ vakṣyāmi tatra hyārṣasamudbhavam // BndP_1,32.70 //
guṇasāmye varttamāne sarvasaṃpralaye tadā /
avibhāge tu vedānāmanirdeśye tamomaye // BndP_1,32.71 //
abuddhibūrvakaṃ tadvai cetanārthe pravarttate /
cetanābuddhipūrvaṃ tu cetanena pravarttate // BndP_1,32.72 //
pravarttate tathā dvau tu yathā matsyodake ubhe /
cetanādhiṣṭhitaṃ sattvaṃ pravarttati guṇātmakam // BndP_1,32.73 //
kāraṇatvāttathā kāryaṃ tadā tasya pravarttate /
viṣayo viṣayitvācca arther'thatvāttathaiva ca // BndP_1,32.74 //
kālena prāpaṇīyena bhedāstu karaṇātmakāḥ /
saṃsidhyanti tadā vyaktāḥ krameṇa mahadādayaḥ // BndP_1,32.75 //
mahataścāpyahaṅkārastasmādbhūtedriyāṇi ca /
bhūtabhedāśca bhūtebhyo jajñire sma parasparam // BndP_1,32.76 //
saṃsiddhakāryakaraṇaḥ sadya eva vyavarttata /
yatholmukāttu truṭayaḥ ekakālādbhavanti hi // BndP_1,32.77 //
tathā vivṛttāḥ kṣetrajñāḥ kālenaikena kāraṇāt /
yathāndhakāre khadyotaḥ sahasā saṃpradṛśyate // BndP_1,32.78 //
tathā vivṛtto hyavyaktātkhadyota iva sañjvalan /
sa māhansaśarīrastu yatraivāyamavarttata // BndP_1,32.79 //
tatraiva saṃsthito vidvāndvāraśālāmukhe vibhuḥ /
mahāṃstu tamasaḥ pāre vailakṣaṇyādvibhāvyate // BndP_1,32.80 //
tatraiva saṃsthite vidvāṃstamasoṃ'ta iti śrutiḥ /
buddhirvivarttamānasya prādurbhūtā caturvidhā // BndP_1,32.81 //
jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam /
sāṃsiddhikānyathaitāni vijñeyāni narasya vai // BndP_1,32.82 //
sa mahātmā śarīrasya vaivarttātsiddhirucyate /
anuśete yataḥ sarvānkṣetrajñānamathāpi vā // BndP_1,32.83 //
puriṣatvācca puruṣaḥ kṣatrejñānātsa ucyate /
yasmādvuddhyānuśete ca tasmādvodhātmakaḥ sa vai // BndP_1,32.84 //
saṃsiddhaye parigataṃ vyaktāvyaktamacetanam /
evaṃ vivṛttaḥ kṣetrajñaḥ kṣetrajñānābhisaṃhitaḥ // BndP_1,32.85 //
vivṛttisamakālaṃ tu buddhyāvyaktamṛṣiḥ svayam /
paraṃ hyarṣayate yasmātparamarṣitvamasya tat // BndP_1,32.86 //
gatyarthādṛṣaterdhātornāma nirvṛtirāditaḥ /
yasmādeva svayaṃ bhūtastasmāccāpyṛṣitā smṛtā // BndP_1,32.87 //
īśvarātsvayamudbhūtā mānasā brahmaṇaḥ sutāḥ /
yasmādutpadyamānaistairmahānparigataḥ paraḥ // BndP_1,32.88 //
yasmāda-ṣanti te dhīrā mahāntaṃ sarvato guṇaiḥ /
tasmānmaharṣayaḥ proktā buddheḥ parama darśinā // BndP_1,32.89 //
īśvarāṇāṃ sutāsteṣāṃ mānasā aurasāśca vai /
ahaṅkāraṃ tapaścaiva ṛṣanti ṛṣitāṃ gatāḥ // BndP_1,32.90 //
tasmātsaptarṣayaste vai bhūtādau tattvadarśanāt /
ṛṣiputrā ṛṣīkāstu maithunādgarbhasaṃbhavāḥ // BndP_1,32.91 //
tanmātrāṇi ca satyaṃ ca ṛṣante te mahaujasaḥ /
saptaṣaryasta taste ca parasatyasya darśanāḥ // BndP_1,32.92 //
ṛṣīkāṇāṃ sutāste syurvijñeyā ṛṣiputrakāḥ /
ṛṣanti te ṛtaṃ yasmādviśeṣāṃścaiva tattvataḥ // BndP_1,32.93 //
tasmātsaptarṣayastepi śruteḥ paramadarśanāt /
avyaktātmā mahānātmāhaṅkārātmā tathaiva ca // BndP_1,32.94 //
bhūtātmā cendriyātmā ca teṣāṃ tajjñānamucyate /
ityetā ṛṣijātīstā nāmabhiḥ pañca vai śṛṇu // BndP_1,32.95 //
bhṛgurmarīciratriśca hyaṅgirāḥ pulahaḥ kratuḥ /
manurdakṣo vasiṣṭaśca pulastyaśceti te daśa // BndP_1,32.96 //
brahmaṇo mānasā hyete udbhūtāḥ svayamīśvarāḥ /
paratvenarṣayo yasmātsmṛtāstasmānmaharṣayaḥ // BndP_1,32.97 //
īśvarāṇāṃ sutā hyete ṛṣayastānnibodhata /
kāvyo bṛhaspatiścaiva kaśyapaśvyavanastathā // BndP_1,32.98 //
utathyo vāmadevaśca apā syaścośijastathā /
kardamo viśravāḥ śaktirvālakhilyāstathārvataḥ // BndP_1,32.99 //
ityete ṛṣayaḥ proktāstapasā carṣitāṃ gatāḥ /
ṛṣiputrānṛ ṣīkāṃstu garbhotpannānnibodhata // BndP_1,32.100 //
vatsaro nagṛhūścaiva bharadvājastathaiva ca /
ṛṣidīrghatamāścaiva bṛhadukthaḥ śaradvataḥ // BndP_1,32.101 //
vājaśravāḥ śuciścaiva vaśyāśvaśca parāśaraḥ /
dadhīcaḥ śaṃśapāścaiva rājā vaiśravaṇastathā // BndP_1,32.102 //
ityete ṛṣikāḥ proktāste satyādṛṣitāṃ gatāḥ /
īśvarā ṛṣayaścaiva ṛṣikāścaiva te smṛtāḥ // BndP_1,32.103 //
ete mantrakṛtaḥ sarve kṛtsnaśastānnibodhata /
bhṛguḥ kāvyaḥ pracetāśca ṛcīko hyātmavānapi // BndP_1,32.104 //
aurvātha jamadagniśca vidaḥ sārasvatastathā /
ārṣṭiṣeṇo yudhājicca vītahavyasuvarcasau // BndP_1,32.105 //
vainyaḥ pṛthurdivodāso bādhyaśvo gṛtsaśaunakau /
ekonaviśatirhyetebhṛgavo mantravāditaḥ // BndP_1,32.106 //
aṅgirā vaidyagaścaiva bharadvājo 'tha bāṣkaliḥ /
ṛtavākastathā gargaḥ śiniḥ saṃkṛtireva ca // BndP_1,32.107 //
purukutsaśca māndhātā hyaṃbarīṣastathaiva ca /
yuvanāśvaḥ paurakutsastrasaddasyuśca dasyumān // BndP_1,32.108 //
āhāryo hyajamīḍhaśca tukṣayaḥ kapireva ca /
vṛṣādarbho virūpāśvaḥ kaṇvaścaivātha mudgalaḥ // BndP_1,32.109 //
utathyaśca sanadvājastathā vājaśravā api /
ayāsyaścakravarttī cavāmadevastathaiva ca // BndP_1,32.110 //
asijo bṛhadukthaśca ṛṣirdīrghatamāstathā /
kakṣīvāṃśca trayastriṃśatsmṛtā hyāṅgirasā varāḥ // BndP_1,32.111 //
ete mantrakṛtaḥ sarve kāśyapāṃstu nibodhata /
kāśyapaścaiva vatsāro naidhruvo raibhya eva ca // BndP_1,32.112 //
asito deva laścaiva ṣaḍete brahmavādinaḥ /
atrirarvasanaścaiva śyāvāśvaśca gaviṣṭhiraḥ // BndP_1,32.113 //
āvihotra ṛṣirddhīmāṃstathā pūrvātithiśca saḥ /
ityete cā trayaḥ proktā mantrakārā maharṣayaḥ // BndP_1,32.114 //
vasiṣṭhaścaiva śaktiśca tathaiva ca parāśaraḥ /
caturtha indrapramatiḥ pañcamaśca bharadvasuḥ // BndP_1,32.115 //
ṣaṣṭhaśca maitrāvaruṇiḥ kuṇḍinaḥ saptamastathā /
iti sapta vaśiṣṭhāśca vijñeyā brahmavādinaḥ // BndP_1,32.116 //
viśvāmitrastu gādheyo devarātastathodgalaḥ /
tathā vidvānmadhucchandā ṛṣiścānyo 'ghamarṣaṇaḥ // BndP_1,32.117 //
aṣṭako lohitaścaiva kataḥ kolaśca tāvubhau /
devaśravāstathā reṇuḥ pūraṇo 'tha dhanañjayaḥ // BndP_1,32.118 //
trayodaśaite dharmiṣṭhā vijñeyāḥ kuśikāvarāḥ /
agastyo 'yo dṛḍhāyuśca vidhmavāhastathaiva ca // BndP_1,32.119 //
brahmiṣṭhāgastapā hyete trayaḥ paramakīrttayaḥ /
manurvaivasvataścaiva elo rājā purūkhāḥ // BndP_1,32.120 //
kṣatrriyāṇāṃ carāvetau vijñeyau mantravādinau /
bhalandanaśca vatsaśca saṃkīlaścaiva te trayaḥ // BndP_1,32.121 //
ete mantrakṛtaścaiva vaiśyānāṃ pravarāḥ smṛtāḥ /
ityeṣā navatiḥ proktā mantrā yairṛṣibhiḥ kṛtāḥ /
brāhyaṇāḥ kṣatriyā vaiśyā ṛṣiputrānnibodhata // BndP_1,32.122 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde yugaprajālakṣaṇamṛṣipravaravarṇanaṃ ca nāma dvātriṃśattamo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
ṛṣikāṇāṃ sutāścāpi vijñeyā ṛṣiputrakāḥ /
brāhyaṇānāṃ pravaktāro nāmataśca nibodhata // BndP_1,33.1 //
sapradhānāḥ pravakṣyante samāsācca śrutarṣayaḥ /
bahvṛco bhārgavaḥ pailaḥ sāṃkṛtyo jājalistathā // BndP_1,33.2 //
saṃdhyāstirmāṭharaścaiva yājñavalkyaḥ parāśaraḥ /
upamanyurindrapramatirmāḍūkiḥ śākaliśca saḥ // BndP_1,33.3 //
bāṣkaliḥ śokapāṇiśca nailaḥ pailo 'lakastathā /
pannagāḥ pakṣagantāśca ṣaḍaśītiḥ śrutarṣayaḥ // BndP_1,33.4 //
ete dvijātayo mukhyā bahvṛcānāṃ śrutarṣayaḥ /
vaiśaṃpāyanalauhityau kaṇṭhakālāvaśāvadhaḥ // BndP_1,33.5 //
śyāmāpatiḥ palāḍuśca ālaṃbiḥ kamalāpatiḥ /
teṣāṃ śiṣyāḥ praśiṣyāśca ṣaḍaśīti śrutarṣayaḥ // BndP_1,33.6 //
ete dvijarṣayaḥ proktāścarakādhvaryavo dvijāḥ /
caiminiḥ sabharadvājaḥ kāvyaḥ pauṣyañjireva ca // BndP_1,33.7 //
hiraṇyanābhaḥ kauśilyo laugākṣiḥ kusumistathā /
laṅgalī śālihotraśca śaktirājaśca bhārgavaḥ // BndP_1,33.8 //
sāmagānāmathācārya ailo rājā purūravāḥ /
ṣaṭcatvāriṃśadanye vai teṣāṃ śiṣyāḥ śrutarṣayaḥ // BndP_1,33.9 //
kauśītiḥ kaṅkamudgaśca kuṇḍakaḥ saparāśaraḥ /
lobhālobhaśca dharmātmā tathā brahma balaśca saḥ // BndP_1,33.10 //
kranthalo 'tho madagalo mārkaṇḍeyo 'tha dharmavit /
ityete navatirjñeyā hotravadbrahmacāriṇaḥ // BndP_1,33.11 //
carakādhvaryavaścāpi hyanumaṃntraṃ tu brāhmaṇam /
calūbhiḥ sumatiścaiva tathā devavaraśca yaḥ // BndP_1,33.12 //
anukṛṣṇastathāyuśca anubhūmistathaiva ca /
tathāprītaḥ kṛśāśvaśva sumūlirbāṣkalistathā // BndP_1,33.13 //
carakādhvaryakādhvaryunamasyurbrahmacāriṇaḥ /
vaiyāsakiḥ śuko vidvāṃllaukirbhūriśravāstathā // BndP_1,33.14 //
somāviratunāntakyastathā dhaumyaśca kāśyapaḥ /
āraṇyā ilakaścaiva upamanyurvidastathā // BndP_1,33.15 //
bhārgavo madhukaḥ piṅgaḥ śveta ketustathaiva ca /
prajādarpaḥ kahoḍaśca yājñavalkyo 'tha śaunakaḥ // BndP_1,33.16 //
anaṅgo niratālaśca madhyamādhvaryavastute /
aditirdevamātā ca jalāpā caiva mānavī // BndP_1,33.17 //
urvaśī viśvayoṣā ca hyapsaraḥpravare śubhe /
mudgalā cātujīvaiva tārā caiva yaśasvinī // BndP_1,33.18 //
prātimedhī ca mārgā ca sujātā ca mahātapā /
lopāmudrā ca dharmajñā yā ca kośītikā smṛtā // BndP_1,33.19 //
etāśca brahmavādinya apsaro rūpaṃsamatāḥ /
ityetā mukhyaśaḥ proktā mayā ca ṛṣiputrakāḥ // BndP_1,33.20 //
vaidaśākhāpraṇayanāstataste ṛṣayaḥ smṛtāḥ /
īśvarā mantravaktāra ṛṣayo hyṛṣikāstathā // BndP_1,33.21 //
ṛṣiputrāḥ pravaktaraḥ kalpānāṃ brāhmaṇasya tu /
īśvarāṇāmṛṣīṇāṃ ca ṛṣikāṇāṃ sahātmajaiḥ // BndP_1,33.22 //
tathā vākyāni janīṣva yathaiṣāṃ mantradṛṣṭayaḥ /
tatrājñāyuktamadvaitaṃ dīptaṃ gaṃbhīraśabdavat // BndP_1,33.23 //
atyantamaparokṣaṃ ca liṅgaṃ nāma tathaiva ca /
sarvabhūtānyabhūtaṃ ca paridānaṃ ca yadbhavet // BndP_1,33.24 //
kvacinniruktaproktārthaṃ vākyaṃ svāyaṃbhuvaṃ viduḥ /
yatkiñcinmantrasaṃyuktaṃ tatra nāmavibhaktibhiḥ // BndP_1,33.25 //
pratyakṣābhihitaṃ caivamṛṣīṇāṃ vacanaṃ matam /
naigamairvividhaiḥ śabdairnipātairbahulaṃ ca yat // BndP_1,33.26 //
yaccāpyasti mahadvākyamṛṣīkāṇāṃ vacaḥ smṛtam /
avispaṣṭapadaṃ yacca yacca syādbahusaṃśayam // BndP_1,33.27 //
ṛṣiputravacastadvai sarvāśca paridevatāḥ /
hetudṛṣṭānta bahulaṃ citraśabdamapārthakam // BndP_1,33.28 //
sarvāstu tamaśaktaṃ ca vākyametattu mānuṣam /
miśrā iti samākhyātāḥ prabhāvādṛṣitāṃ gātāḥ // BndP_1,33.29 //
samutkarṣāya karṣābhyāṃ jātivyatyāsasaṃbhavāḥ /
bhūtabhavyabhavajjñāna janmaduḥkhacikitsanam // BndP_1,33.30 //
miśrāṇāṃ tadbhavedvākyaṃ gurorbalapravarttanam /
dharmaśāstrapraṇetāro mahimnā sarvagāśca vai // BndP_1,33.31 //
tapaḥprakarṣaḥ sumahānyeṣāṃ te ṛṣayaḥ smṛtāḥ /
bṛhaspatiśca śukraśca vyāsaḥ sārasvatastathā // BndP_1,33.32 //
vyāsāḥ śāstrapraṇayanā vedavyāsa iti smṛtāḥ /
yasmādavārajāḥ saṃtaḥ pūrvebhyo medhayādhikāḥ // BndP_1,33.33 //
aiśvaryeṇa ca saṃpannāstataste ṛṣayaḥ smṛtāḥ /
yasminkālo na caṃ vayaḥ pramāṇamṛṣibhāvane // BndP_1,33.34 //
dṛśyate hi pumānkaścitkaścijjyeṣṭhatamo dhiyā /
yasmādbuddhyā ca varṣīyānbalo 'pi śrutavānṛṣiḥ // BndP_1,33.35 //
yaḥ kaścitpādavānmadhye prayukto 'kṣara saṃpadā /
viniyuktāvasānāṃ tu tāmṛcaṃ paricakṣate // BndP_1,33.36 //
yaḥ kaścitkaraṇairmantro na ca pādakṣarairmitaḥ /
atiyuktāvasānaṃ ca tadyajurvai pracakṣate // BndP_1,33.37 //
hrīṅkāraḥ praṇavo gītaḥ prastāvaśca caturthakam /
pañcamaḥ pratihotraśca ṣaṣṭhamāhurupadravam // BndP_1,33.38 //
nidhanaṃ saptamaṃ sāmnaḥ saptavindhya midaṃ smṛtam /
pañcavindhya iti proktaṃ hrīṅkāraḥ praṇavādṛte // BndP_1,33.39 //
brahmaṇe dharmamatyuktau yattadā jñāpyater'thataḥ /
āśāstistu prasaṃkhyātā vilāpaḥ paridevanā // BndP_1,33.40 //
krodhādvā dveṣaṇāccaiva praśrākhyānaṃ tathaiva ca /
etattu sarvavidyānāṃ vihitaṃ mantralakṣaṇam // BndP_1,33.41 //
mantrā navavidhāḥ proktā ṛgyajuḥ sāmalakṣaṇāḥ /
mūrtirnindā praśaṃsā cākrośastoṣastathaiva ca // BndP_1,33.42 //
praśrānujñāstathākhyānamāśāsmatividhayo matāḥ /
mantrabhedāṃśca vakṣyāmi caturviśatilakṣaṇān // BndP_1,33.43 //
praśaṃsā stutirākrośo nindā ca paridevanā /
abhiśāpo viśāpaśca praśnaḥ prativacastathā // BndP_1,33.44 //
āśīryajñastathākṣepa arthākhyānaṃ ca saṃkathā /
viyogā hyabhiyogāśca kathā saṃsthā varaśca vai // BndP_1,33.45 //
pratiṣedhopa deśau ca namaskāraḥ spṛhā tathā /
vilāpaśceti mantrāṇāṃ caturviṃśatiruddhṛtāḥ // BndP_1,33.46 //
ṛṣibhiryajñatattvajñairvihitaṃ brahmaṇaṃ purā /
hetu rnirvacanaṃ nindā praśastiḥ saṃśayo nidhiḥ // BndP_1,33.47 //
purākṛtipurākalpau vyavadhāraṇakalpanā /
upamā ca daśaite vai vidhayo brāhmaṇasya tu // BndP_1,33.48 //
lakṣaṇaṃ brāhmaṇasyainadvihitaṃ sarvaśākhināma /
heturhanteḥ smṛto dhātoryannihantyuditaṃ paraiḥ // BndP_1,33.49 //
athavārthe pariprāpte hino tergatikarmaṇā /
tathā nirvacanaṃ brūyādvākyārthasyāvadhāraṇam // BndP_1,33.50 //
nindāṃ tāmāhurāyāryā yaddoṣe nindanaṃ vacaḥ /
prapūrvācchaṃsaterdhātoḥ praśaṃsāguṇavattayā // BndP_1,33.51 //
idaṃ tvidamidaṃ naidamityaniścitya saṃśayam /
idamevaṃ vidhātavyamityayaṃ vidhirucyate // BndP_1,33.52 //
anyasyānyasya cauktiryā budhaiḥ soktā purākṛtiḥ /
yo hyatyantaparokṣārthaḥ sa purākalpa ucyate // BndP_1,33.53 //
purātikrāntavācitvātpurākalpasya kalpa nām /
mantrabrāhmaṇakalpaiśca nigamaiḥ śuddhavistaraiḥ // BndP_1,33.54 //
aniścitya kṛtāmāhurvyavadhāraṇakalpanām /
yathā hīdaṃ tathā tadvai idaṃ caiva tathaiva tat // BndP_1,33.55 //
ityevameṣā hyupamā daśamo brāhmaṇasya tu /
ityetadbrahmaṇasyādau vihitaṃ rakṣaṇaṃ budhaiḥ // BndP_1,33.56 //
tasya tadvidbhiruddiṣṭā vyākhyāmyanupadaṃ dvijaiḥ /
mantrāṇāṃ kalpanā caiva vidhidṛṣṭiṣu karmasu // BndP_1,33.57 //
mantro mantrayaterddhātorbrāhmaṇo brāhmaṇena tu /
alpākṣaramasaṃdigdhaṃ sāravadviśvatomukham /
astobhamanavadyaṃ ca sūtraṃ sūtravido viduḥ // BndP_1,33.58 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde ṛṣilakṣaṇaṃ nāma trayastrinttamo 'dhyāyaḥ


_____________________________________________________________


vāyuruvāca
ṛṣayastadvacaḥ śrutvā sūtamāhustaduttaram /
kathaṃ vedāḥ punarvyastāstanno brūhi mahāmate // BndP_1,34.1 //
sūta uvāca
dvāpare tu purāvṛtte manoḥ svāyaṃbhuvāntare /
brahmā manumuvācedaṃ rakṣavedaṃ mahāmate // BndP_1,34.2 //
parivṛttaṃ yugaṃ tāta svalpavīryā dvijātayaḥ /
saṃvṛtā yugadoṣeṇa sarve caiva yathākramam // BndP_1,34.3 //
tasya mānaṃ yugavaśādalpaṃ caiva hi dṛśyate /
daśasāhasrabhāgena hyavaśiṣṭaṃ kṛtoditam // BndP_1,34.4 //
vāya tejo balaṃ cālpaṃ sarvaṃ caiva praṇaśyati /
vedakriyā hi kāryāḥ syurmābhūdvedavināśanam // BndP_1,34.5 //
vede nāśamanuprāpte yajño nāśaṃ gamiṣyati /
yajñe naṣṭe vedanāśastataḥ sarvaṃ praṇaśyati // BndP_1,34.6 //
ādyo vedaśca tuṣpādaḥ śatasāhasrasaṃmitaḥ /
punardaśaguṇaḥ kṛṣṇo yajño vai sarvakāmadhuk // BndP_1,34.7 //
evamuktastathetyuktvā manurlaukahite rataḥ /
vedamekaṃ catuṣpādaṃ caturddhā vyabhajatprabhuḥ // BndP_1,34.8 //
brahmaṇo vacanāttāta lokānāṃ hitakāmyayā /
tadahaṃ varttamānena yuṣmākaṃ vedakalpanam // BndP_1,34.9 //
manvantareṇa vakṣyami vyatītānāṃ prakalpanam /
pratyakṣeṇa varokṣaṃvai tannibodhata sattamāḥ // BndP_1,34.10 //
asminyuge tadā vyāsaḥ pārāśaryaḥ parantapaḥ /
dvaipāyana iti khyāto viṣṇoraṃśaḥ sanātanaḥ // BndP_1,34.11 //
brahmaṇā coditaḥ so 'smin vedaṃ vaktuṃ pracakrame /
atha śiṣyānsajagrāha caturo vedakāraṇāt // BndP_1,34.12 //
jaiminiṃ ca sumantuṃ ca vaiśaṃpāyanameva ca /
caturthaṃ pailameteṣāṃ pañcamaṃ lomaharṣaṇam // BndP_1,34.13 //
ṛgvedaśrāvakaṃ pailamagrahīdvidhivaddvijāḥ /
yajurvedapravaktāraṃ vaiśaṃpāyanameva ca // BndP_1,34.14 //
jaiminiṃ sāmavedārthaśrāvakaṃ so 'nvapadyata /
tathaivāthar vavedasya sumantumṛṣisattamam // BndP_1,34.15 //
itihāsapurāṇasya kalapavākyasya caiva hi /
māṃ caiva pratijagrāha bhagavānīśvaraḥ prabhuḥ // BndP_1,34.16 //
eka āsīdyajurvedastaṃ caturddhā vyakalpayat /
cāturhetramabhūttasmiṃstena yajñamakalpayat // BndP_1,34.17 //
ādhvaryavaṃ yajurbhistu ṛgbhirhetraṃ tathaiva ca /
audgātraṃ sāmabhiścakre brahmatvaṃ cāpyatharvabhiḥ // BndP_1,34.18 //
tataḥ sa ṛca uddhṛtya ṛgvedaṃ samakalpayat /
hotṛkaṃ kalpayattena yajurvedaṃ jagatpatiḥ // BndP_1,34.19 //
sāmabhiḥ sāmavedaṃ ca tenaudgātramakalpayat /
rā5stvatharvavedena sarvakarmāṇyakārayat // BndP_1,34.20 //
ākhyānaiścāpyupākhyānairgāthābhiḥ kalpajoktibhiḥ /
purāmasaṃhitāṃ cakre purāṇārthaviśāradaḥ // BndP_1,34.21 //
yacchiṣṭaṃ tu yajurvede tena ya5mayuñjata /
yajanātsa yajurveda iti śāstraviniścayaḥ // BndP_1,34.22 //
pādānāmuddhatatvācca yajūṃṣi viṣamāṇi ca /
śatenoddhatavīryastu ṛtvigbhirvedapāragaiḥ // BndP_1,34.23 //
prayujyate hyaśvamedhastena vā puṣyate tu saḥ /
ṛco gṛhītvā pailastu vyabhajattu dvidhā punaḥ // BndP_1,34.24 //
dve kṛtvā saṃhite caiva śiṣyābhyā madadādvibuḥ /
indrapramattaye caikāṃ dvitīyāṃ bāṣkalāya ca // BndP_1,34.25 //
catasraḥ saṃhitāḥ kṛtvā bāṣkalo dvijasattamaḥ /
śiṣyānadhyāpayā māsa śuśruṣābhiratānhitān // BndP_1,34.26 //
bodhyāṃ tu prathamāṃ śākhāṃ dvitīyāmagnimātaram /
pārāśarīṃ tṛtīyāṃ tu yā5valkyāmathāparām // BndP_1,34.27 //
indrapramatirekāṃ tu saṃhitāmṛṣisattamaḥ /
adhyāpayanmahābhāgaṃ māṇḍūkeyaṃ yaśasvinam // BndP_1,34.28 //
styasravasamagryaṃ tu putraṃ sa tu mahāyaśāḥ /
satyasravāḥ satyahitaṃ putramadhyāpayadvibhuḥ // BndP_1,34.29 //
so 'pi satyahitaḥ putraṃ punaradhyāpayaddvijāḥ /
satyaśriyaṃ mahātmānaṃ satya dharmaparāyaṇam // BndP_1,34.30 //
abhavaṃstasya śiṣyā vai trayastu sumahaujasaḥ /
satyaśriyāśca vidvāṃsaḥ śāstragrahaṇatatparāḥ // BndP_1,34.31 //
śākalyaḥ prathamasteṣāṃ tasmādanyo rathītaraḥ /
bāṣkaliśca bharadvāja iti śākhāpravarttakāḥ // BndP_1,34.32 //
devamitrastu śākalyo jñānāhaṅkāragarvitaḥ /
janakasya sa yajñe vai vināśāmagamaddvijāḥ // BndP_1,34.33 //
śāṃśapāyana uvāca
kathaṃ vināśamagamatsa munirjñānagarvitaḥ /
janakasyāśvamedhe tu katha vādābhyajāyata // BndP_1,34.34 //
kimarthaṃ vābhavadvādaḥ kena sārddhamathāpi vā /
etatsarvaṃ yathā vṛttamācakṣtra viditaṃ tava // BndP_1,34.35 //
sūta uvāca
janakasyāśvamedhe tu mahānāsītsamāgamaḥ /
ṛṣīṇāṃ hi sahasrāṇi tatrājagmuranekaśaḥ // BndP_1,34.36 //
rājarṣerjanakasyātha taṃ yajñaṃ hi didṛkṣavaḥ /
āgatānbrāhmaṇāndṛṣṭvā jijñāsāsyābhavattataḥ // BndP_1,34.37 //
ko nveṣāṃ brāhmaṇaśreṣṭhaḥ kathaṃ me niścayo bhavet /
iti niścitya manasā buddhiṃ cakre janādhipaḥ // BndP_1,34.38 //
gavāṃ sahasramādāya suvarṇamadhikaṃ tataḥ /
grāmānratnāni dāsīscha munīnprāha narādhipaḥ // BndP_1,34.39 //
sarvānahaṃ prapanno vaḥ śirasā śreṣṭhabhāginaḥ /
yadetadāhṛtaṃ vittaṃ yo vā śreṣṭhatamo bhavet // BndP_1,34.40 //
tasmai tadupanītaṃ me vitta vittaṃ dvijottamāḥ /
janakasya vacaḥ śrutvā ṛṣayaste śrutikṣamāḥ // BndP_1,34.41 //
dṛṣṭvā dhanaṃ mahāsāraṃ dhanagṛdhnā jighṛkṣavaḥ /
āhvayāñcakrire 'nyonyaṃ vedajñānamadolbaṇān // BndP_1,34.42 //
manasā gatavittāste mamaitaddhanamityuta /
mamaitanna tavetyanyo brūhi vā kiṃ vikatthase // BndP_1,34.43 //
ityevaṃ dhanadoṣeṇa vādāṃścakuranekaśaḥ /
athānyastatravai vidvānbrahmaṇastu sutaḥ kaviḥ // BndP_1,34.44 //
yājñavalkyo mahātejāstapasvī brahmavittamaḥ /
brahmaṇoṃ'śasamutpanno vākyaṃ provāca susvaram // BndP_1,34.45 //
śiṣyaṃ brahmavidāṃ śreṣṭhaṃ dhanametadgṛhāṇa vai /
nayasva ca gṛhaṃvatsa mamaitannātra saṃśayaḥ // BndP_1,34.46 //
sarvavādeṣvahaṃ vaktā nānyaḥ kaścittu matsamaḥ /
yo vā na prīyate vidvānsamāhvayatu māciram // BndP_1,34.47 //
tato brahmārṇavaḥ kṣubdaḥ samudra iva saṃplave /
tānuvāca tataḥ svastho yājñavalkyo hasanniva // BndP_1,34.48 //
krodhaṃ mā kārṣṭa vidvāṃso bhavantaḥ satyavādinaḥ /
vadāmahe yathāśakti jijñāsaṃtaḥ parasparam // BndP_1,34.49 //
tato 'bhyupagatāsteṣāṃ vādāḥ śabdairanekaśaḥ /
sahasradhā śubhairarthaiḥ sukṣmadarśanasaṃbhavaiḥ // BndP_1,34.50 //
loke vede tathādhyātmavidyāsthānairalaṅkṛtaiḥ /
saṃtyuttamaguṇairyuktā nṛpasyāpi parīkṣakāḥ // BndP_1,34.51 //
vādāḥ samabhavaṃstatra dhanahetormahātmanām /
ṛṣayastvekataḥ sarve yājñavalkyastathaikataḥ // BndP_1,34.52 //
sarve te munayastena yājñavalkyena dhīmatā /
ekaikaśastataḥ pṛṣṭā naivottaramathābruvan // BndP_1,34.53 //
sa vijitya munīnsarvān brahmarāśirmahāmatiḥ /
śākalyamiti hovāca vādakarttāramañjasā // BndP_1,34.54 //
śākalya vada vaktavyaṃ kiṃ dhyāyannavatiṣṭhase /
paṇastu yajamānena baddho nīto yathā dhṛtaḥ // BndP_1,34.55 //
evaṃ sa dharṣitastena roṣāttāmrāsyalocanaḥ /
provāca yājñavalkyaṃ sapuruṣaṃ munisannidhau // BndP_1,34.56 //
tvamasmāstṛṇavatkṛtvā tathaivānyāndvijottamān /
vidyādhanaṃ mahāsāraṃ svayaṅgrāhaṃ jighṛkṣasi // BndP_1,34.57 //
śākalyenaivamuktastu yājñavalkyastamabravīt /
brahmiṣṭhānāṃ balaṃ viddhi vidyātattvārthadarśanam // BndP_1,34.58 //
kāmasyārthena saṃbandhastenārthaṃ kāmayāmahe /
kāmaprarśnadhanā viprāḥ kāmapraśnaṃ vadāmahe // BndP_1,34.59 //
paṇaścaivāsya rājarṣestasmānnītaṃ dhanaṃ mayā /
etacchrutvā vacastasya śākalyaḥ krodhamūrcchitaḥ // BndP_1,34.60 //
yā5valkyamathovāca kāmapraśnārthakṛdvacaḥ /
brūhīdānīṃ mayoddiṣṭānkāmapraśnānyathārthataḥ // BndP_1,34.61 //
tataḥ samabhavadvādastayorbrahmavidormahān /
sāgraṃ praśnasahasraṃ tu śākalyaḥ so 'karottadā // BndP_1,34.62 //
yājñavalkyo 'bravītsarvamṛṣīṇāṃ śṛṇvatāṃ tadā /
śākalyastvāsa nirvādo yājñavalkyastamabravīt // BndP_1,34.63 //
praśnamekaṃ mamāpi tvaṃ śākalya vada kāmikam /
paṇaprāpyasya vādasya bruvatormṛtyuratra vai // BndP_1,34.64 //
susūkṣmajñānasaṃyuktaṃ sāṃkhyaṃyogamathāpi vā /
adhyātmasya gatiṃ mukhyāṃ dhyānamārgamathāpi vā // BndP_1,34.65 //
atha saṃcoditaḥ praśno yājñavalkyena dhīmatā /
śākalyastamavijñāya tathā mṛtyumavāptavān // BndP_1,34.66 //
evaṃ smṛtaḥ sa śākalyaḥ praśnavyākhyānapīḍitaḥ /
evaṃ vivādaḥ sumahānāsītteṣāṃ dhanārthinām // BndP_1,34.67 //
ṛṣīṇāmṛṣibhiḥ sārddhaṃ yājñavalkyasya caiva hi /
yājñavalkyo dhanaṃ gṛhya yaśo vikhyāya cātmanaḥ /
jagāma vai gṛhaṃ svacchaṃ śiṣyaiḥ parivṛto vaśī // BndP_1,34.68 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde vyāsaśiṣyotpattivarṇanaṃ nāma catustriṃśattamo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
devamitraśca śākalyo mahātmā dvijapuṅgavaḥ /
cakāra saṃhitāḥ pañca buddhimānvedavittamaḥ // BndP_1,35.1 //
pañca tasyābhavañchiṣyā mudgalo gokhalastathā /
khalīyānsutapā vatsaḥ śaiśireyaśca pañcamaḥ // BndP_1,35.2 //
provāca saṃhitāstisraḥ śāko vaiṇo rathītaraḥ /
niruktaṃ ca punaścakre caturthaṃ dvijasattamaḥ // BndP_1,35.3 //
tasya śiṣyāstu catvāraḥ pailaścekṣalakastathā /
dhīmāñcha tabalākaśca gajaścaiva dvijottamāḥ // BndP_1,35.4 //
bāṣkalistu bharadvājastisraḥ provāca saṃhitāḥ /
trayastasyābhavañcchiṣyā mahātmāno guṇānvitāḥ // BndP_1,35.5 //
dhīmāṃśca tvāpanāpaśca pānnagāriśca buddhimān /
tṛtīyaścārjavaste ca tapasā śaṃsitavratāḥ // BndP_1,35.6 //
vītarāgā mahātejāḥ saṃhitājñānapāragāḥ /
ityete bahūvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ // BndP_1,35.7 //
vaiśaṃpāyanaśiṣyo 'sau yajurvedamakalpayat /
ṣaḍaśītistu tenoktāḥ saṃhitā yajuṣāṃ śubhāḥ // BndP_1,35.8 //
śiṣyebhyaḥ pradadau tāśca jagūhuste vidhānataḥ /
ekastatra parityakto yā5valkyo mahātapāḥ // BndP_1,35.9 //
ṣaḍaśītistathā śiṣyāḥ saṃhitānāṃ vikalpakāḥ /
sarveṣāmeva teṣāṃ vai tridhā bhedāḥ prakīrttitāḥ // BndP_1,35.10 //
tridhā bhedāstu te vedabhede 'sminnavame śubhe /
udīcyā madhyadeśyāśca prācyaścaiva pṛthagvidhāḥ // BndP_1,35.11 //
śyāmāyanirudīcyānāṃ pradhānaḥ saṃbabhūva ha /
madhyadeśapratiṣṭhātā cāsuriḥ prathamaḥ smṛtaḥ // BndP_1,35.12 //
ālaṃbirādiḥ prācyānāṃ trayodeśyādayastu te /
ityete carakāḥ proktāḥ saṃhitā vādino dvijāḥ // BndP_1,35.13 //
ṛṣaya ūcuḥ
carakādhvaryavaḥ kena kāraṇaṃ brūhi tattvataḥ /
kiṃ cīrṇaṃ kasya vā hetoścarakatvaṃ hi bhejire // BndP_1,35.14 //
sūta uvāca
kāryamāsīdṛṣīṇāṃ ca kiñcidbrāhmaṇasattamāḥ /
merupṛṣṭhaṃ samāsādya taistadā tviti mantritam // BndP_1,35.15 //
yo vātra saptarātreṇa nāgaccheddvijasattamaḥ /
sa kuryādbrahmahatyāṃ vai samayo naḥ prakīrtitaḥ // BndP_1,35.16 //
tataste sagaṇāḥ sarve vaiśaṃpāyanavarjitāḥ /
prayayuḥ saptarātreṇa yatra saṃdhiḥ kṛto 'bhavat // BndP_1,35.17 //
brahmaṇānāṃ tu vacanādbrahmahatyāṃ cakāra saḥ /
śiṣyānatha samānīya sa vaiśaṃpāyano 'bravīt // BndP_1,35.18 //
brahmahatyāṃ caradhvaṃ vai matkṛte dvijasattamāḥ /
sarve yūyaṃ samāgamya brūta kāmaṃ hitaṃ vacaḥ // BndP_1,35.19 //
yājñavalkya uvāca
ahamekaścariṣyāmi tiṣṭhantu munayastvime /
balenotthāpayiṣyāmi tapasā svena bhāvitaḥ // BndP_1,35.20 //
eva muktastataḥ kruddho yā5valkyama thātyajat /
uvāca yattvayādhītaṃ sarvaṃ pratyarpayasva me // BndP_1,35.21 //
evamuktaḥ sarūpāṇi yajūṃṣi gurave dadau /
rudhireṇa tathāktāni ccharditvā brahmavittamāḥ // BndP_1,35.22 //
tataḥ sa dhyānamāsthāya saryamārādhayaddvijaḥ /
sūrye brahma yadutpannaṃ taṃ gatvā pratitiṣṭhati // BndP_1,35.23 //
tato yāni gatānyūrdhvaṃ yajūṣyādityamaḍalam /
tāni tasmai dadau tuṣṭaḥ sūryo vai brahmarātaye // BndP_1,35.24 //
aśvarūpāya mārttaṇḍo yājñavaklyāya dhīmate /
yajūṃṣyadhīyate tāni brāhmaṇā yena kenacit // BndP_1,35.25 //
aśvarūpāya dattāni tataste vājino 'mavan /
brahmahatyā tu yaiścīrṇā caraṇāccarakāḥ smṛtāḥ // BndP_1,35.26 //
vaiśaṃpāyanaśiṣyāste carakāḥ samudāhṛtāḥ /
ityete carakāḥ proktā vājinastu nibodhata // BndP_1,35.27 //
yā5valkyasya śiṣyāste kaṇvo baudheya eva ca /
madhyandinastu sāpatyo vaidheyaścāddhabauddhakau // BndP_1,35.28 //
tāpanīyaśca vatsāśca tathā jābālakevalau /
āvaṭī ca tathā puṇḍro vaiṇoyaḥ saparāśaraḥ // BndP_1,35.29 //
ityete vājinaḥ proktā daśapañca ca sattamāḥ /
śatamekādhikaṃ jñeyaṃ yajuṣāṃ ye vikalpakāḥ // BndP_1,35.30 //
putramadhyāpayāmāsa sumantumatha jaiminiḥ /
sumantuścāpi sutvānaṃ putramadhyāpayatpunaḥ // BndP_1,35.31 //
sukarmāṇaṃ tataḥ sunvānputramadhyāpayatpunaḥ /
sa sahasramadhītyāśu sukarmāpyatha saṃhitāḥ // BndP_1,35.32 //
provācātha sahasrasya sukarmā sūryavarcasaḥ /
anadhyāyeṣvadhīyānāṃstañjaghāna śatakratuḥ // BndP_1,35.33 //
prāyopaveśamakarottato 'sau śiṣyakāramāt /
kruddhaṃ dṛṣṭvā tataḥ śakrovaraṃ so 'tha punardadau // BndP_1,35.34 //
bhaviṣyato mahāvīryauṃ śiṣyau te 'tulavarcasau /
adhīyātāṃ mahāprājñau sahasraṃ saṃhitā ubhau // BndP_1,35.35 //
ete surā mahābhāgāḥ saṃkruddhā dvijasattama /
ityuktvā vāsavaḥ śrīmānsukarmāṇaṃ yaśasvinam // BndP_1,35.36 //
śāntakrodhaṃ dvijaṃ dṛṣṭvā kṣipramantara dhātprabhuḥ /
tasya śiṣyo 'bhavaddhīmān pauṣyañjirdvijasattamāḥ // BndP_1,35.37 //
hiraṇyanābhaḥ kauśalyo dvitīyo 'bhūnnarādhipaḥ /
adhyāpayata pauṣyāñjiḥ sahasrārddhaṃ tusaṃhitāḥ // BndP_1,35.38 //
te nāmnodīcyasāmānaḥ śiṣyāḥ pauṣyañjinaḥ śubhāḥ /
sattvāni pañca kauśilyaḥ saṃhitānā madhītavān // BndP_1,35.39 //
śiṣyā hiraṇyanābhasya smṛtāstu prācyasāmagāḥ /
laugākṣiḥ kuśumiścaiva kuśīdirlāṅgalistathā /
pauṣyañji śiṣyāścatvārasteṣāṃ bhedānnibodhata // BndP_1,35.40 //
nāḍāyanīyaḥ sahataṇḍiputrastasmādanovainanāmā suvidvān /
sakotiputraḥ susahāḥ sunāmā caitānbhedānvittalaugākṣiṇastu // BndP_1,35.41 //
trayastu kuśumeḥ śiṣyā aurasaḥ sa parāśaraḥ // BndP_1,35.42 //
nābhirvittastu tejasvī trividhā kauśumāḥ smṛtāḥ /
śauriṣuḥ śṛṅgiputraśca dvāvetau tu ciravratau // BndP_1,35.43 //
rāṇāyanīyiḥ saumitriḥ sāmavedaviśāradau /
provāca saṃhitāsti sraḥ śṛṅgiputrau mahātpāḥ // BndP_1,35.44 //
vainaḥ prājīnayogaśca surālaśca dvijauttamaḥ /
provāca saṃhitāḥ ṣaṭtu pārāśaryastu kauthumaḥ // BndP_1,35.45 //
āsurāyaṇavaiśākhyau vedavṛddhaparāyaṇau /
prācīnayogaputraśca buddhimāṃśca patañjaliḥ // BndP_1,35.46 //
kauthumasya tu bhedāśca pārāśaryasya paṭ samṛtāḥ /
lāṅgalaḥ śālihotraśca ṣaḍuvācātha saṃhitāḥ // BndP_1,35.47 //
hālinirjyāmahāniśca jaiminirlomagāyaniḥ /
kaṇḍuśca kohalaścaiva ṣaḍe te lāṅgalāḥ smṛtāḥ // BndP_1,35.48 //
ete lāṅgalinaḥ śiṣyāḥ saṃhitā yaiḥ pravarttitāḥ /
eko hiraṇyanābhasya kṛtaḥ śiṣyo nṛpātmajaḥ // BndP_1,35.49 //
so 'karottu caturviśasaṃhitā dvipadāṃ varaḥ /
provāca caiva śiṣyebhyo yebhyastāśca nibodhata // BndP_1,35.50 //
rāḍiśca rāḍavīyaśca pañjamau vāhanastathā /
talako māṇḍukaścaiva kāliko rājikaṃstathā // BndP_1,35.51 //
gautamaścājabastaśca somarājāyanastataḥ /
puṣṭiśca parikṛṣṭaśca ulūkhalaka eva ca // BndP_1,35.52 //
yavīyasastu vai śālīraṅgulīyaśca kauśikaḥ /
śālimañjaripākaśca śadhīyaḥ kāniniśca yaḥ // BndP_1,35.53 //
pārāśaryastu dharmātmā iti krāntāstu sāmagāḥ /
sāmagānāṃ tu sarveṣāṃ śreṣṭhau dvau parikīrttitau // BndP_1,35.54 //
pauṣyañjiśca kṛtaścaiva saṃhitānāṃ vikalpakau /
atharvāṇaṃ dvidhā kṛtvā sumanturadadāddvijāḥ // BndP_1,35.55 //
kabandhāya punaḥ kṛṣṇaṃ sa ca vidvānyathāśrutam /
kabandhastu dvidhā kṛtvā pathyāyaikaṃ punardadau // BndP_1,35.56 //
dvitīyaṃ devadarśāyasa caturdhākarotprabhuḥ /
modo brahmabalaścaiva pippalādastathaiva ca // BndP_1,35.57 //
śaulkāyaniśca dharmajñaścaturthastapasi sthitaḥ /
devadarśasya catvāraḥ śiṣyā hyete dṛḍhavratāḥ // BndP_1,35.58 //
punaśca trividhaṃ viddhi pathyānāṃ bhedamuttamam /
jājaliḥ kumudādiśca tṛtīyaḥ śaunakaḥ smṛtaḥ // BndP_1,35.59 //
śaunakastu dvidhā kṛtvā dadāvekāntu babhrave /
ddvitīyāṃ saṃhitāṃ dhīmānsaindhavāyanasaṃjñi te // BndP_1,35.60 //
saindhavo muñjakeśyaśca bhinnāmādhāddvidhā punaḥ /
nakṣatrakalpo vaitānastṛtīyaḥ saṃhitāvidhiḥ // BndP_1,35.61 //
caturthoṃ'girasaḥ kalpaḥ śāntikalpaśca pañcamaḥ /
śreṣṭhāstvatharvaṇāmete saṃhitānāṃ vikalpakāḥ // BndP_1,35.62 //
khaḍgaḥ kṛtvā mayā yuktaṃ purāṇamṛṣisattamāḥ /
ātreyaḥ sumatirdhīmānkāśyapo hyakṛtavraṇaḥ // BndP_1,35.63 //
bhāradvājo 'gnivarcāśca vāsiṣṭhā mitrayuśca yaḥ /
sāvarṇiḥ somadattiśca suśarmā śāṃśapāyanaḥ // BndP_1,35.64 //
ete śiṣyā mama proktāḥ purāṇeṣu dhṛtavratāḥ /
tribhistatra kṛtāstisraḥ saṃhitāḥ punareva hi // BndP_1,35.65 //
kāśyapaḥ saṃhitā karttā sāvarṇiḥ śāṃśapāyanaḥ /
māmikā tu caturthī syāccatasro mūlasaṃhitāḥ // BndP_1,35.66 //
sarvāstā hi catuṣpādāḥ sarvāścaikārthavācikāḥ /
pāṭhāntare vṛthābhūtā vedaśākhā yathā tathā // BndP_1,35.67 //
catuḥ sāhasrikāḥ sarvāḥ śāṃśapāyanikāmṛte /
laumaharṣaṇikā mūlā tataḥ kāśyapikā parā // BndP_1,35.68 //
sāvarṇikā tṛtīyāsāvṛjuvākyārthamaṇḍitā /
śāṃśapāyanikā cānyā nodanārthavibhūṣitā // BndP_1,35.69 //
sahasrāṇi ṛcāṃ cāṣṭau ṣaṭśatāni tathaiva ca /
etāḥ pañcadaśānyāśca daśānyā daśabhistathā // BndP_1,35.70 //
savālakhilyāḥ saptaitāḥ sasuparṇāḥ prakīrttitāḥ /
aṣṭau sāmasahasrāṇi sāmāni ca caturddaśa // BndP_1,35.71 //
sāraṇyakaṃ sahohaṃ ca etadgāyanti sāmagāḥ /
dvādaśaiva sahasrāṇi cchanda ādhvaryavaṃ smṛtam // BndP_1,35.72 //
yajuṣāṃ brāhmaṇānāṃ ca tathā vyāso vyakalpayat /
sagrāmyāraṇyakaṃ tasmātsamantrakaraṇaṃ tathā // BndP_1,35.73 //
ataḥ paraṃ kathānaṃ tu pūrvā iti viśeṣaṇam /
grāmyāraṇyaṃ samantraṃ tadṛgbrāhmaṇayajuḥ smṛtam // BndP_1,35.74 //
tathā hāridravīryāṇāṃ khilānyupakhilānitu /
tathaiva taittirīyāṇāṃ parakṣudrā iti smṛtam // BndP_1,35.75 //
dve sahasre śatanyūne vede vājasaneyake /
ṛggamaḥ parisaṃkhyāto brāhmaṇaṃ tu caturguṇam // BndP_1,35.76 //
aṣṭau sahasrāṇi śatāni vāṣṭāvaśītiranyānyadhikāni vā ca /
etatpramāṇaṃ yajuṣāmṛcāṃ ca saśukriyaṃ sakhilaṃ yājñavalkyam // BndP_1,35.77 //
tathā cāraṇavidyānāṃ pramāṇasahitaṃ śṛṇu /
ṣaṭsahasramṛcāmuktamṛcaḥ ṣaḍviṃśatiṃ punaḥ // BndP_1,35.78 //
etāvadadhikaṃ teṣāṃ yajuḥ ki mapi vakṣyate /
ekādaśasahasrāṇi ṛcaścānyā daśottarāḥ // BndP_1,35.79 //
ṛcāṃ daśasahasrāṇi hyaśītistriṃśadeva tu /
sahasramekaṃ mantrāṇāmṛcāmuktaṃ pramāṇataḥ // BndP_1,35.80 //
etāvānṛci vistāro hyanyaccātharvikaṃ bahu /
ṛcāmatharvaṇāṃ pañcasahasrāṇīti niścayaḥ // BndP_1,35.81 //
sahasramanyadvijñeyamṛṣi bhirviśatiṃ vinā /
etadaṅgirasāṃ proktaṃ teṣāmāraṇyakaṃ punaḥ // BndP_1,35.82 //
iti saṃkhyā prasaṃkhyātā śākhābhedāstathaiva tu /
kartāraśacaiva śākhānāṃ bhedahetūṃstathaiva ca // BndP_1,35.83 //
sarvamanvantareṣvevaṃ śākhābhedāḥ samāśritāḥ /
prājāpatyā śrutirnityā tadvikalpāstvime smṛtāḥ // BndP_1,35.84 //
anityabhāvāddevānāṃ mantrotpattiḥ punaḥ punaḥ /
dvāpareṣu punarbhedāḥ śrutīnāṃ parikīrttitāḥ // BndP_1,35.85 //
evaṃ vedaṃ tadāpyasya bhagavānṛṣisattamaḥ /
śiṣcebyaśca pradattvā tu tapastaptu vana gataḥ // BndP_1,35.86 //
tasya śiṣyapraśiṣyaistu śākhābhedāstvime kṛtāḥ /
aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ // BndP_1,35.87 //
dharmaśāstraṃ purāṇaṃ ca vidyāścemāścaturdaśa /
āyurvedo dhanurvedo gāndharvaśceti te trayaḥ // BndP_1,35.88 //
arthaśāstraṃ caturthaṃ tu vidyā hyaṣṭādaśaiva hi /
jñeyā brahmarṣayaḥ pūrvaṃ tebhyo devarṣayaḥ punaḥ // BndP_1,35.89 //
rājarṣayaḥ punastebhya ṛṣiprakṛtayastridhā /
kāśyapeṣu vasiṣṭheṣu tathā bhṛgvaṅgiro 'triṣu // BndP_1,35.90 //
pañcasveteṣu jāyante gotreṣu brahmavādinaḥ /
yasmādṛṣanti brahmāṇaṃ tato brahmarṣayaḥ smṛtāḥ // BndP_1,35.91 //
dharmasyātha pulastyasya kratośca pulahasya ca /
pratyūṣasya ca devasya kaśyapasya tathā punaḥ // BndP_1,35.92 //
devarṣayaḥ sutāsteṣāṃ nāmatastānnibodhata /
devārṣī dharmaputrau tu naranārāyaṇavubhau // BndP_1,35.93 //
vālakhilyāḥ kratoḥ putrāḥ kardamaḥ pulahasya tu /
kuberaścaiva paulastyaḥ pratyūṣasya dalaḥ suta // BndP_1,35.94 //
nāradaḥ parvataścaiva kaśyapasyātmajāvubhau /
ṛṣanti vedānyasmātte tasmāddevarṣayaḥ smṛtāḥ // BndP_1,35.95 //
mānave caiva ye vaṃśe ailavaṃśe ca ye nṛpāḥ /
ye ca aikṣvākanābhāgā jñeyā rājarṣayastu te // BndP_1,35.96 //
ṛṣanti rañjanādyasmātprajā rājarṣayastataḥ /
brahmalokapratiṣṭhāstu samṛtā brahmarṣayo 'malāḥ // BndP_1,35.97 //
devalokapratiṣṭhāstu jñeyā devarṣayaḥ śubhāḥ /
indralokapratiṣṭhāstu sarve rājarṣayo matāḥ // BndP_1,35.98 //
abhijātyātha tapasā mantravyāharaṇaistathā /
ye ca brahmarṣayaḥ proktā divyā devarṣayaśca ye // BndP_1,35.99 //
rājarṣayastathā caiva teṣāṃ vakṣyāmi lakṣaṇam /
bhūtaṃ bhavyaṃ bhavajjñānaṃ satyābhi vyātdṛtaṃ tathā // BndP_1,35.100 //
saṃtuṣṭāśca svayaṃ ye tu saṃbuddhā ye ca vai svayam /
tapaseha prasiddhā ye garbhe yaiśca praveditam // BndP_1,35.101 //
mantravyāhāriṇo ye ca aiśvaryātsarvagāśca ye /
ete rājarṣayo yuktā devādvijanṛpāśca ye // BndP_1,35.102 //
etānbhāvānadhigatā ye vai ta ṛṣayo matāḥ /
saptaite saptabhiścaiva guṇaiḥ saptarṣayaḥ smṛtāḥ // BndP_1,35.103 //
dīrghāyuṣo mantrakṛta īśvarāddivyacakṣuṣaḥ /
buddhāḥ pratyakṣa dharmāṇo gotraprāvarttakāśca te // BndP_1,35.104 //
ṣaṭkarmaniratā nityaṃ śālīnā gṛhamedhinaḥ /
tulyairvyavaharanti sma hyaduṣṭaiḥ karmahetubhiḥ // BndP_1,35.105 //
agrāmyairvarttayanti sma rasaiścaiva svayaṅkṛtaiḥ /
kuṭuṃbino buddhimanto vanāntaranivāsinaḥ // BndP_1,35.106 //
kṛtādiṣu yugākhyāsu sarvaireva punaḥ punaḥ /
varṇāśramavyavasthānaṃ kriyate prathamaṃ tu vai // BndP_1,35.107 //
prāpte tretāyugamukhe punaḥ saptarṣayastviha /
pravarttayanti ye varṇānāśramāṃścaiva sarvaśaḥ // BndP_1,35.108 //
teṣāmevānvaye vīrā utpadyante punaḥ punaḥ /
jāyamāne pitāputre putraḥ pitari caiva hi // BndP_1,35.109 //
evaṃ saṃtatya vicchedādvartayantyāyugakṣayāt /
aṣṭāśītisahasrāṇi proktāni gṛhamedhinām // BndP_1,35.110 //
aryamṇo dakṣiṇaṃ ye tu pitṛyānaṃ samāśritāḥ /
dārāgnihotriṇaste vai yai prajāhetavaḥ smṛtāḥ // BndP_1,35.111 //
gṛhamedhinastvasaṃkhyeyāḥ śmaśānānyāśrayanti te /
aṣṭāśītisahasrāṇi nihitā uttarāpathe // BndP_1,35.112 //
ye śrūyante divaṃ prāptā ṛṣayo hyūrdhvaretasaḥ /
mantrabrāhmaṇakarttāro jāyante ca yugakṣayāt // BndP_1,35.113 //
evamāvarttamānāstedvāpareṣu punaḥ punaḥ /
kalpānāmārṣavidyānāṃ nānāśāstrakṛtaśca ye // BndP_1,35.114 //
kriyate yairvyavatdṛtirvaidikānāṃ ca karmaṇām /
vaivasvate 'ntare tasmindvāpareṣu punaḥ punaḥ // BndP_1,35.115 //
aṣṭāviṃśatikṛtvo vai vedā vyastā maharṣibhiḥ /
saptame dvāpare vyamatāḥ svayaṃ vedāḥ svayaṃbhuvā // BndP_1,35.116 //
dvitīye dvāpare caiva vedavyāsaḥ prajāpatiḥ /
tṛtīye cośanā vyāsaścaturthe ca bṛhaspatiḥ // BndP_1,35.117 //
savitā pañcame vyāso mṛtyuḥ ṣaṣṭhe smṛtaḥ prabhuḥ /
saptame ca tathaivendro vasiṣṭhaścāṣṭame smṛtaḥ // BndP_1,35.118 //
sārasvatastu navame tridhāmā daśame smṛtaḥ /
ekādaśe tu trivarṣā sanadvājastataḥ param // BndP_1,35.119 //
trayodaśe cāntarikṣo dharmaścāpi caturdaśe /
traiyyāruṇiḥ pañcadaśe ṣoḍaśe tu dhanañjayaḥ // BndP_1,35.120 //
kṛtañjayaḥ saptadaśe ṛjīṣo 'ṣṭādaśe smṛtaḥ /
ṛjīṣāttu bharadvājo bharadvājāttu gautamaḥ // BndP_1,35.121 //
gautamāduttamaścaiva tato haryavanaḥ smṛtaḥ /
haryavanātparo venaḥ smṛto vājaśravāstataḥ // BndP_1,35.122 //
arvākca vājaśravasaḥ somamukhyāyanastataḥ /
tṛṇabindustatastasmāttatajastṛṇabindutaḥ // BndP_1,35.123 //
tatajācca smṛtaḥ śaktiḥ śakteścāpi parāśaraḥ /
jātūkarṇo bhavattasmātta smāddvaipāyanaḥ smṛtaḥ // BndP_1,35.124 //
aṣṭāviṃśatirityete vedavyāsāḥ purātanāḥ /
bhaviṣye dvāpare caiva dvoṇirdvaipāyane 'pi ca // BndP_1,35.125 //
vedavyāse hyatīte 'sminbhavitā sumahātapāḥ /
bhaviṣyanti bhaviṣyeṣu śākhāpramayanāni tu // BndP_1,35.126 //
tasyaiva brahmaṇo brahma tapasaḥ prāptamavyayam /
tapasā karma ca prāptaṃ karmaṇā cāpi te yaśaḥ // BndP_1,35.127 //
punaśca tejasā satyaṃ satyenānandamavyayam /
vyāptaṃ brahmāmṛtaṃ śukraṃ brahmaivāmṛtamucyate // BndP_1,35.128 //
dhruvamekākṣaramidamomityeva vyavasthitam /
bṛhatvādbṛṃhaṇāccaiva tadbrahmetyabhidhīyate // BndP_1,35.129 //
pramavā vasthitaṃ bhūyo bhūrbhuvaḥ svariti smṛtam /
atharvaṛgyajuḥ sāmni yattasmai brahmaṇe namaḥ // BndP_1,35.130 //
jagataḥ pralayotpattau yattatkāraṇasaṃjñitam /
mahataḥ paramaṃ guhyaṃ tasmai subrahmaṇe namaḥ // BndP_1,35.131 //
agādhāpāramakṣayyaṃ jagatsaṃbohasaṃbhavam /
saṃprakāśapravṛttibhyāṃ puruṣārthaprayojanam // BndP_1,35.132 //
sāṃkhyajñānavatāṃ niṣṭhā gatiḥ śamadamātmanām /
yattadavyaktamataṃ prakṛtirbrahma śāśvatam // BndP_1,35.133 //
pradhānamātmayoniśca gṛhyaṃ sattvaṃ ca śasyate /
avibhāgastathā śukramakṣaraṃ bahudhātmakam // BndP_1,35.134 //
paramabrahmaṇe tasmai nityameva namonamaḥ /
kṛte punaḥ kriyā nāsti kuta evākṛtakriyāḥ // BndP_1,35.135 //
sakṛdeva kṛtaṃ sarvaṃ yadvai loke kṛtākṛtam /
śrotavyaṃ vā śrutaṃ vāpi tathaivāsādhu sādhu vā // BndP_1,35.136 //
jñātavyaṃ vāpyamantavyaṃ sapraṣṭavyaṃ bhojyameva ca /
draṣṭavyaṃ vātha śrotavyaṃ ghrātavyaṃ vā kathañcana // BndP_1,35.137 //
darśitaṃ yadanenaiva jñātaṃ tadvai surarṣibhiḥ /
yanna darśitavāneṣa kastadanveṣṭumarhati // BndP_1,35.138 //
sarvāṇi sarvaṃ sarvāṃśca bhagavāneva so 'bravīt /
yadā yatkriyate yena tadā tasmo 'bhimanyate // BndP_1,35.139 //
yatredaṃ kriyate pūrvaṃ na tadanyena bhāṣitam /
yadā ca kriyate kiñcitkenacidvā kathaṃ kvacit // BndP_1,35.140 //
tanaiva tatkṛtaṃ kṛtyaṃ karttṝṇāṃ pratibhāti vai /
viriktaṃ cātiriktaṃ ca jñānājñānepriyāpriye // BndP_1,35.141 //
dharmādharmauṃ suśaṃ duḥkhaṃ mṛtyuścāmṛtameva ca /
ūrddhvaṃ tiryyagadhobhāvastasyaivādṛṣṭakāriṇaḥ // BndP_1,35.142 //
svayaṃbhuvo 'tha jyeṣṭhasya brahmaṇaḥ parameṣṭhinaḥ /
pratyekavedyaṃbhavati tretāsviha punaḥ punaḥ // BndP_1,35.143 //
vyasyate hyekavedyaṃ tu dvāpareṣu punaḥ punaḥ /
brahmā caitānuvācādau tasminvaivasvate 'ntare // BndP_1,35.144 //
āvarttamānā ṛṣayo yugākhyāsu punaḥ punaḥ /
kurvanti saṃhitā hyete jāyamānāḥ parasparam // BndP_1,35.145 //
aṣṭāśītisahasrāṇi śrutarṣīṇāṃ samṛtāni vai /
atīteṣu vyatītāni varttante punaḥ punaḥ // BndP_1,35.146 //
śritā dakṣiṇapanthānaṃ ye śmaśānāni bhejire /
yuge yuge tu tāḥ śākhā vyasyante tai punaḥ punaḥ // BndP_1,35.147 //
dvāpareṣviha sarveṣu saṃhitāstu śrutarṣibhiḥ /
teṣāṃ gotreṣvimāḥ śākhā bhavanti hi punaḥ punaḥ // BndP_1,35.148 //
tāḥ śākhāste ca karttāro bhavaṃ tīhāyugakṣayāt /
evameva tu vijñeyā atītānāgateṣvapi // BndP_1,35.149 //
manvantareṣu sarveṣu śākhāpraṇayanāni vai /
atīteṣu vyatītāni varttante sāṃprate 'ntare // BndP_1,35.150 //
bhaviṣyanti ca yāni syurvartsyante 'nāgateṣvapi /
pūrveṇa paścimaṃ jñeyaṃ vartamānena cobhayam // BndP_1,35.151 //
etena kramayogena manvantaraviniścayaḥ /
evaṃ devāḥ sapitara ṛṣayo manavaśca vai // BndP_1,35.152 //
mantraiḥ sahordhvaṃ gacchanti hyāvarttante ca taiḥ saha /
janalokātsurāḥ sarve daśakalpānpunaḥ punaḥ // BndP_1,35.153 //
paryāyakāle saṃprāpte saṃbhūtā nidhanasya te /
avaśyabhāvinār'thena saṃbhadhyante tadā tu te // BndP_1,35.154 //
tataste doṣavajjanma paśyanto rogapūrvakam /
nivarttate tadā vṛttiḥ sā teṣāṃ doṣadarśanāt // BndP_1,35.155 //
evaṃ devayugānīha daśakṛtvo vivartya vai /
janalokāttapolokaṃ gacchantīhānivarttakam // BndP_1,35.156 //
evaṃ devayugānīha vyatī tāni sahasraśaḥ /
nidhanaṃ brahmaloke vai gatāni ṛṣibhiḥ saha // BndP_1,35.157 //
na śakya ānupūrvyeṇa teṣāṃ vaktuṃ suvistaraḥ /
anāditvācca kālasya saṃkhyānāṃ caiva sarvaśaḥ // BndP_1,35.158 //
manvantarāṇyatītāni yāni kalpaiḥ purā saha /
pitṛbhirmunibhirdevaiḥ sārddhaṃ ca ṛṣibhiḥ saha // BndP_1,35.159 //
kālena pratisṛṣṭāni yugānāṃ ca vivarttanam /
etena kramayogena kalpamanvantarāṇi ca // BndP_1,35.160 //
saprajāni vyatītāni śataśo 'tha sahasraśaḥ /
manvantarānte saṃhāraḥ saṃhārānte ca saṃbhavaḥ // BndP_1,35.161 //
devatānāmṛṣīṇāṃ ca manoḥ pitṛgaṇasya ca /
na śakya ānupūrvyeṇa vaktuṃ varṣaśatairapi // BndP_1,35.162 //
vistarastu nisargasya saṃhārasya ca sarvaśaḥ /
manvantarasya saṃkhyā tu mānuṣeṇa nibodhata // BndP_1,35.163 //
manvantarāstu saṃkhyātāḥ saṃkhyānārthaviśāradaiḥ /
triṃśatkoṭyastu saṃpūrṇā saṃkhyātāḥ saṃkhyāyā dvijaiḥ // BndP_1,35.164 //
saptaṣaṣṭistanthānyāni niyutāni ca saṃkhyāyā /
viṃśatiśca sahasrāmi kālo 'yaṃ sādhikaṃ vinā // BndP_1,35.165 //
manvantarasya saṃkhyeyaṃ mānuṣeṇa prakīrttitā /
varṣāgreṇāpi divyena pravakṣyāmyuttaraṃ manoḥ // BndP_1,35.166 //
aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam /
dvipañcāśattathānyāni sahasrāṇyadhikāni tu // BndP_1,35.167 //
caturdaśaguṇo hyeṣa kālo hyābhūtasaṃplavam /
pūrṇaṃ yugasahasraṃ syāttadaharbrahmaṇaḥ smṛtam // BndP_1,35.168 //
tataḥ sarvāṇi bhūtāni dagdhānyādityaraśmibhiḥ /
brahmāṇāmagrataḥ kṛtvā saha devarṣidānavaiḥ // BndP_1,35.169 //
praviśanti suraśreṣṭhaṃ devaṃ nārāyaṇaṃ prabhum /
sa sraṣṭā sarva bhūtānāṃ kalpādiṣu punaḥ punaḥ // BndP_1,35.170 //
ityeṣa sthitikālo vai mato devarṣibhiḥ saha /
sarvamanvantarāṇāṃ hi pratisaṃdhiṃ nibodhata // BndP_1,35.171 //
yugakhyā yā samuddiṣṭā prāgetasminmayānaghāḥ /
kṛtatretādisaṃyuktaṃ caturyugamiti smṛtam // BndP_1,35.172 //
taccaikasaptatiguṇaṃ parivṛttaṃ tu sādhikam /
manoretamadhīkāraṃ provāca bhagavānprabhuḥ // BndP_1,35.173 //
evaṃ manvantarāṇāṃ ca sarveṣāmeva lakṣaṇam /
atītānāgatānāṃ vai varttimānena kīrttitam // BndP_1,35.174 //
ityeṣa kīttitaḥ sargo manoḥ svāyaṃbhuvasya te /
pratisaṃdhiṃ tu vakṣyāmi tasya caivāparasya ca // BndP_1,35.175 //
manvantaraṃ yathā pūrvamṛṣibhirdaivataiḥ saha /
avaśyabhāvinārthena yathāvadvinivarttate // BndP_1,35.176 //
etasminnantare pūrvaṃ trailākyasye śvarāstu ye /
saptarṣayaśca devāśca pitaro manavastathā // BndP_1,35.177 //
manvantarasya kāle tu saṃpūrṇe sādhike tadā /
kṣīṇe 'dhikāre saṃvignā buddhvā paryayamātmanaḥ // BndP_1,35.178 //
maharlokāya te sarve unmukhā dadhire matim /
tato manvantare tasminprakṣīṇe devatāstu tāḥ // BndP_1,35.179 //
saṃpūrṇesthitikāle tu tiṣṭhedekaṃ kṛtaṃ yugam /
utpadyante bhaviṣyanto ye vai manvantareśvarāḥ // BndP_1,35.180 //
devatāḥ pitaraścaiva ṛṣayo manureva ca /
manvantare tu saṃpūrṇe tadvadante kalau yuge // BndP_1,35.181 //
saṃpadyate kṛtaṃ teṣu kaliśiṣṭeṣu vai tadā /
yathā kṛtasya saṃtānaḥ kalipūrvaḥ smṛto budhaiḥ // BndP_1,35.182 //
tathā manvantarānteṣu ādirmanvantarasya ca /
kṣīṇe manvantare pūrve pravṛtte cāpare punaḥ // BndP_1,35.183 //
mukhe kṛtayugasyātha teṣāṃ śiṣṭāstu ye tadā /
saptarṣayo manuścaiva kālāpekṣāstu ye sthitāḥ // BndP_1,35.184 //
manvantarapratīkṣāste kṣīyamāṇāstapasvinaḥ /
manvantarotsavasyārthe saṃtatyarthe ca sarvadā // BndP_1,35.185 //
pūrvavatsaṃpravarttante pravṛtte vṛṣṭisarjane /
dvandveṣu saṃpravṛtteṣu utpannāsvauṣadhīṣu ca // BndP_1,35.186 //
prajāsu cāniketāsu saṃsthitāsu kvacitkvacit /
vārttāyāṃ saṃpravṛttāyāṃ dharme caivopasaṃsthite // BndP_1,35.187 //
nirānande cāpi loke naṣṭe sthāvarajaṅgame /
agrāmanagare caiva varṇāśramavivarjite // BndP_1,35.188 //
pūrvamanvantare śiṣṭā ye bhavantīha dhārmikāḥ /
saptarṣayo manuścaiva saṃtānārthaṃ vyavasthitāḥ // BndP_1,35.189 //
prajārthaṃ tapatāṃ teṣāṃ tapaḥ paramaduścaram /
utpadyante hi pūrveṣāṃ nidhaneṣviha pūrvavat // BndP_1,35.190 //
devāsurāḥ pitṛgaṇā ṛṣayo mānuṣāstathā /
sarpā bhūtapiśācāśca gandharvā yakṣarākṣasāḥ // BndP_1,35.191 //
tatasteṣāṃ tu ye śiṣṭāḥ śiṣṭācārānprajakṣate /
saptarṣayo manuścava hyādau manvantarasya hi // BndP_1,35.192 //
prārabhante ca karmāṇi manuṣyo daivataiḥ saha /
ṛṣīṇāṃ brahmacaryeṇa gatvānṛṇyaṃ tu va tadā // BndP_1,35.193 //
pitṝṇāṃ prajāyā caiva devānāmijyayā tathā /
śataṃvarṣasahasrāṇāṃ dharme varṇātmake sthitāḥ // BndP_1,35.194 //
trayī vārttā daṇḍanītirdharmānvarṇāśramāṃstathā /
sthāpayitvāśramāṃścaiva svargāya dedhire manaḥ // BndP_1,35.195 //
pūrvadeveṣu teṣvevaṃ svargāyā bhimukheṣu vai /
pūrvadevāstataste vai sthitā dharmeṇa kṛtsnaśaḥ // BndP_1,35.196 //
manvantare purāvṛtte sthānānyutsṛjya sarvaśaḥ /
mantraiḥ sahordhvaṃ gacchanti maharlokamanāmayam // BndP_1,35.197 //
vinivṛttādhikārāste mānasīṃ siddhimāsthitāḥ /
avekṣamāṇā vaśinastiṣṭhantyā bhūtasaṃplavāt // BndP_1,35.198 //
tatasteṣu vyatīteṣu pūrvadeveṣu vai tadā /
śūnyeṣu devasthāneṣu trailokye teṣu sarvaśaḥ // BndP_1,35.199 //
upasthitā ihānye vai ye devāḥ svargavāsinaḥ /
tataste tapasā yuktāḥ sthānānyāpūrayanti ca // BndP_1,35.200 //
satyena brahmacaryeṇa śrutena ca samanvitāḥ /
saptarṣīṇāṃ manoścaiva devānāṃ pitṛbhiḥ saha // BndP_1,35.201 //
nidhanānīha pūrveṣāmāditāṃ ca bhaviṣyatām /
teṣāṃ saṃtatyaviccheda ihāmanvantarakṣayāt // BndP_1,35.202 //
evaṃ pūrvānupūrvyeṇa sthitisteṣāmavasthitā /
manvantareṣu sarveṣu yāvadābhūtasaṃplavam // BndP_1,35.203 //
pūrvamanvantarāṇāṃ tu pratisaṃdhānalakṣaṇam /
atītānāgatānāṃ vai proktaṃ svāyaṃbhuvena tu // BndP_1,35.204 //
manvantareṣvatīteṣu bhaviṣyāṇāṃ tu sādhanam /
evaṃ saṃtatyavicchedo bhavatyābhūtasaṃplavāt // BndP_1,35.205 //
manvantarāṇāṃ parivarttanāni hyekāntatastāni mahargatāni /
mahājanaṃ caiva janāntapaśca caikāntagāni prabhavanti satye // BndP_1,35.206 //
tadbhāvināṃ tatra tu darśanena nānātvadṛṣṭena ca pratyayena /
stye sthitā nityatayā tu nityaṃ prāpte vikāre pratisarga kāle // BndP_1,35.207 //
manvantarāṇāṃ parivarttanāni muñcanti satyaṃ tu tato 'parānta /
tato 'bhiyogā viṣayaprahāṇādviśanti nārāyaṇameva devam // BndP_1,35.208 //
manvantarāṇāṃ parivarttaneṣu cirapravṛtteṣu vidhisvabhāvāt /
kṣaṇaṃ na vai tiṣṭhati jīvalokaḥ kṣayodayābhyāṃ parivartamānaḥ // BndP_1,35.209 //
ityantarāṇyevamṛṣistutānāṃ dharmātmanāṃ divyadṛśāṃ manūnām /
vāyupraṇītānyupalabhya dṛśyād divyaujasāṃ vyāsasamāsayogaiḥ // BndP_1,35.210 //
sarvāṇi rājarṣisurarthimanti brahmarṣidevoragavanti caiva /
sureśasaptarṣipitṛprajeśairyuktāni samyak parivarttanāni // BndP_1,35.211 //
udāravaṃśābhijana śrutīnāṃ prakṛṣṭamedhābhisamedhitānām /
kīrtidyutikhyātibhirarcitānāṃ puṇyaṃ hi viśyāpanamīśvarāṇām // BndP_1,35.212 //
svargīyametatparamaṃ pavitraṃ putrīyametacca paraṃ rahasyam /
japyaṃ mahāparvasu caitadagryaṃ duḥkhāpaśāntipradamāyuṣīyam // BndP_1,35.213 //
prajaśadavarṣimanupradhānāṃ puṇyāṃ prasūtiṃ prathitāmajasya /
mamāpi vikhyāpayataḥ samāsātsiddhiṃ prajeśāḥ pradiśantu yuktāḥ // BndP_1,35.214 //
ityetadantaraṃ proktaṃ manoḥ svāyaṃbhuvasya ca /
vistareṇānupūrvyā ca bhūyaḥ kiṃ varṇayāmyaham // BndP_1,35.215 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣgapāde vedavyasanākhyānaṃ svāyaṃbhuvamanvantaravarṇanaṃ ca nāma pañcatriṃśattamo 'dhyāyaḥ


_____________________________________________________________


śāṃśapāyana uvāca
manvantarāṇi śeṣāṇi śrotumicchāmyanukramāt /
manvantarādhipāṃścaiva śakradevapurogamān // BndP_1,36.1 //
sūta uvāca
manvantarāṇi yāni syuratītānāgatāni ha /
samāsā dvistarāccaiva bruvato me nibodhata // BndP_1,36.2 //
svāyaṃbhuvo manuḥ pūrvaṃ manuḥ svārociṣastathā /
uttamastāmasaścaiva raivataścākṣuṣastathā // BndP_1,36.3 //
ṣaḍete manavo 'tītā vakṣyāmyaṣṭāvanāgatān /
sāvarṇiścaiva raucyaśca bhautyo vaivasvatastathā // BndP_1,36.4 //
vakṣyāmyetānpurastāttu manorvevasvatasya ca /
manavaḥ pañca ye 'tītā mānasāṃstānnibodhata // BndP_1,36.5 //
manvantaraṃ mayā vo 'dhya krāntaṃ svāyaṃbhuvasya ha /
ata ūrdhvaṃ pravakṣyāmi manāḥ svārociṣasya ha // BndP_1,36.6 //
prajāsargaṃ samāsena dvitīyasya mahātmanaḥ /
āsanvai tuṣitā devā manoḥ svārociṣe 'ntare // BndP_1,36.7 //
pārāvatāśca vidvāṃso dvāveva tu gaṇau smṛtau /
tuṣitāyāṃ samutpannāḥ kratoḥ putrāḥ svarociṣaḥ // BndP_1,36.8 //
pārāvatāśca vāsiṣṭhā dvādaśa dvau gaṇau smṛtau /
chandajāśca caturviṃśaddevāste vai tadā smṛtāḥ // BndP_1,36.9 //
divasparśo 'tha jāmitro gopado bhāsurastathā /
ajaśca bhagavāścaiva draviṇaśya mahā balaḥ // BndP_1,36.10 //
āyaścāpi mahābāhurmahaujāścāpi vīryavān /
cikitvānviśruto yastu cāṃśo yaścaiva paṭhyate // BndP_1,36.11 //
ṛtaścadvādaśasteṣāṃ tuṣitāḥ parikīrttitāḥ /
ityete kratuputrāstu tadāsansomapāyinaḥ // BndP_1,36.12 //
pracetāścaiva yo devo viśvadevastathaiva ca /
samañjo viśruto yastu hyajihmaścārimarddanaḥ // BndP_1,36.13 //
āyurdāno mahāmāno divyamānastathaiva ca /
ajeyaśca mahābhāgo yavīyāṃśca mahābalaḥ // BndP_1,36.14 //
hotā yajvā tathā hyete parikrāntāḥ parāvatāḥ /
ityetā devatā hyāsanmanoḥ svārociṣāntare // BndP_1,36.15 //
somapāstu tadā hyetāścaturviśati devatāḥ /
teṣāmindrastadā hyāsīdvipaścillokaviśrutaḥ // BndP_1,36.16 //
ūrjā vasiṣṭhaputraśca staṃbaḥ kāśyapa eva ca /
bhārgavaśca tadhā prāma ṛṣabhoṃ'ṅgirasastathā // BndP_1,36.17 //
paulastyaścaiva datto 'trirātreyo niścalastathā /
paulaho 'thārvarīvāṃśca ete saptarṣayastathā // BndP_1,36.18 //
caitraḥ kiṃpuruṣa ścaiva kṛtānto vibhṛto raviḥ /
bṛhaduktho navaḥ setuḥ śrutaśceti nava smṛtāḥ // BndP_1,36.19 //
manoḥ svārociṣasyaite putrā vaṃśakarāḥ prabho /
purāṇe parisaṃkhyātā dvitīyaṃ vai tadantaram // BndP_1,36.20 //
saptarṣayo manurdevāḥ pitaraśca catuṣṭayam /
mūlaṃ manvantarasyaite teṣāṃ caivānvayāḥ prajāḥ // BndP_1,36.21 //
ṛṣīṇāṃ devatāḥ putrāḥ pitaro devasūnavaḥ /
ṛṣayo devaputrāśca iti śāstre viniścayaḥ // BndP_1,36.22 //
manoḥ kṣatraṃ viśaścaiva saptarṣibhyo dvijā tayaḥ /
etanmanvantaraṃ proktaṃ samāsācca na vistarāt // BndP_1,36.23 //
svāyaṃbhuve na vistāro jñeyaḥ svārociṣasya ca /
na śakyo vistarastasya vaktuṃ varṣaśatairapi // BndP_1,36.24 //
punaruktabahutvāttu prajānāṃ vai kulekule /
tṛtīye tvatha paryāye uttamasyāntare manoḥ // BndP_1,36.25 //
pañca devagaṇā proktāstānvakṣyāmi nibodhata /
sudhāmānaśca ye devā ye cānye vaśavarttinaḥ // BndP_1,36.26 //
pratardanāḥ śivāḥ satyāgaṇā dvādaśakāḥ smṛtāḥ /
satyo dhṛtirdamo dāntaḥ kṣamaḥ kṣāmo dhvaniḥ śuciḥ // BndP_1,36.27 //
iṣorjjaśca tathā śreṣṭhaḥ suparṇo dvādaśastathā /
ityete dvādaśa proktāḥ sudhāmānastu nāmabhiḥ // BndP_1,36.28 //
sahasradhāro viśvāyuḥ samitāro vṛhadvasuḥ /
viśvadhā viśvakarmā ca mānasastu virājasaḥ // BndP_1,36.29 //
jyotiścaiva vibhāsaśca kīrttitā vaṃśavartinaḥ /
avadhyo 'varatirdevo vasurdhiṣṇyo vibhāvasuḥ // BndP_1,36.30 //
vittaḥ kratuḥ sudharmā ca dhṛtadharmā yaśasvijaḥ /
rathormiḥ ketumāñchcaiva kīrttitāstu pratardanāḥ // BndP_1,36.31 //
haṃsasvārau vadānyau ca pratardanayaśaskarau /
sudāno vasudānaśca sumañjasaviṣāvubhau // BndP_1,36.32 //
yamo vahnir yatiścaiva sucitraḥ sutapāstathā /
śivā hyete tu vijñeyā yajñiyā dvādaśāparāḥ // BndP_1,36.33 //
satyānāmapi nāmāni nibodhata yathātatham /
dikpatirvākpatiścaiva viśvaḥ śaṃbhustathaiva ca // BndP_1,36.34 //
svamṛḍīko diviścaiva varcodhāmā bṛhadvapuḥ /
aśvaścaiva sadaśvaśca kṣemānandau tathaiva ca // BndP_1,36.35 //
satyā hyete parikrāntā yajñiyā dvādaśāparāḥ /
ityetā devatā hyāsannauttamasyāntare manoḥ // BndP_1,36.36 //
teṣāmindrastu devānāṃ suśāntirnāma viśrutaḥ /
putrāsttavaṅgirasaste vai uttamasya prajāpateḥ // BndP_1,36.37 //
vaśiṣṭhaputrāḥ saptāsanvāśiṣṭhā iti viśrutāḥ /
saptarṣayastu te sarva uttamasyāntare manoḥ // BndP_1,36.38 //
ācaśca paraśuścaiva divyo divyauṣadhirnayaḥ /
devāmvujaścāpratimau mahotsāho gajastathā // BndP_1,36.39 //
vinītaśca suketuśca sumitraḥ sumatiḥ śrutiḥ /
uttamasya manoḥ putrāstrayodaśa mahātmanaḥ // BndP_1,36.40 //
ete kṣatrapraṇetārastṛtīyaṃ caitadantaram /
auttamaḥ parisaṃkhyātaḥ sargaḥ svārociṣeṇa tu // BndP_1,36.41 //
vistareṇānupūrvyā ca tāmasasya nibodhata /
caturthe tvatha paryāye tāmasasyātare manoḥ // BndP_1,36.42 //
satyāḥ surūpāḥ sudhiyo harayaśca gaṇāḥ smṛtāḥ /
pulastyaputrāste devāstāmasasyāntare manoḥ // BndP_1,36.43 //
gaṇastu teṣāṃ devānāmekaikaḥ pañcaviṃśakaḥ /
indriyāṇāṃ pratīyeta ṛṣayaḥ pratijānate // BndP_1,36.44 //
sapramāṇāstu śīrṣaṇyaṃ manaścaivāṣṭamaṃ tathā /
indriyāṇi tathā devā manostasyāntare smṛtāḥ // BndP_1,36.45 //
teṣāṃ babhūva devānāṃ śibirindraḥ pratāpavān /
saptarṣayoṃ'tare ye ca tānnibodhata sattamāḥ // BndP_1,36.46 //
kāvya āṅgirasaścaiva kāśyapaḥ pṛthureva ca /
atreyastvagnirityeva jyotirdhāmā ca bhārgavaḥ // BndP_1,36.47 //
paulahaścarakaścātra vāśiṣṭhaḥ pīvarastathā /
caitrastathaiva paulastya ṛṣayastāmaseṃ'tare // BndP_1,36.48 //
jānujaṅghastathā śāntirnaraḥ khyātiḥ śubhastathā /
priyabhṛtyo parīkṣicca prasthalo 'tha dṛḍheṣudhiḥ // BndP_1,36.49 //
kṛśāśvaḥ kṛtabandhuśca tāmasasya manoḥ sutāḥ /
pañcametvatha paryāye manoḥ svārociṣeṃ'tare // BndP_1,36.50 //
guṇāstu ye samākhyātā devānāṃ tānnibodhata /
amitābhā bhūtarayo vaikuṇṭhāḥ sasumedhasaḥ // BndP_1,36.51 //
variṣṭhāśca śubhāḥ putrā vasiṣṭhasya prajāpateḥ /
caturdaśa tu catvāro gaṇāsteṣāṃ subhāsvarāḥ // BndP_1,36.52 //
ugraḥ prajño 'gnibhāvaśca prajyotiścāmṛtastathā /
sumatirvā virāvaśca dhāmā nādaḥ śravāstathā // BndP_1,36.53 //
vṛttirāśī ca vādaśca śabaraśca caturdaśa /
amitābhāḥ smṛtā hyete devāḥ svārociṣeṃ'tare // BndP_1,36.54 //
matiśca sumatiścaiva ṛtasatyau tathaidhanaḥ /
adhṛtirvidhṛtiścaiva damo niyama eva ca // BndP_1,36.55 //
vrato viṣṇuḥ sahaścaiva dyutimānsuśravāstathā /
ityetānīha nāmāni ābhūtayasāṃ viduḥ // BndP_1,36.56 //
vṛṣo bhettā jayo bhīmaḥ śucirdānto yaśo damaḥ /
nātho vidvānajeyaśca kṛśo gauro dhruvastathā // BndP_1,36.57 //
kīrttitāstu vikuṇṭhā vai sumedhāṃstu nibodhata /
medhā medhā tithiścaiva satyamedhāstathaiva ca // BndP_1,36.58 //
pṛśnimedhālpamedhāśca bhūyomedhāśca yaḥ prabhuḥ /
dīptimedhā yaśomedhā sthiramedhāstathaiva ca // BndP_1,36.59 //
sarvamedhā sumedhāśca pratimedhāśca yaḥ smṛtaḥ /
medhajā medhahantā ca kīrttitāste sumedhasaḥ // BndP_1,36.60 //
vibhurindrastathā teṣāmāsīdvi krāntapauruṣaḥ /
paulastyo davabāhuśca sudhāmā nāma kāśyapaḥ // BndP_1,36.61 //
hiraṇyaromāṅgiraso vedaśrīścaiva bhārgavaḥ /
ūrdhvabāhuśca vāśiṣṭhaḥ parjanyaḥ paulahastathā // BndP_1,36.62 //
satyanetrastathātreya ṛṣayo raivateṃ'tare /
mahāvīryaḥ susaṃbhāvyaḥ satyako harahā śuciḥ // BndP_1,36.63 //
balabandhurnirāmitraḥ kaṃbuḥ śṛgo dhṛtavrataḥ /
raivatasya ca putrāste pañcamaṃ vai tadantaram // BndP_1,36.64 //
svārociṣaścottamo 'pi tāmaso raivatastathā /
priyavratānvayā hyete catvāro manavaḥ smṛtāḥ // BndP_1,36.65 //
ṣaṣṭhe khalvapi paryāye devā ye cākṣuṣeṃ'tare /
ādyāḥ prasūtā bhāvyaśca pṛthukāśca divaukasaḥ // BndP_1,36.66 //
mahānubhāvā lekhāscha pañca devagaṇāḥ smṛtāḥ /
divaukasaḥ sarva eva procyante mātṛnāmabhiḥ // BndP_1,36.67 //
atreḥ putrasya naptāro hyāraṇyasya prajāpateḥ /
gaṇastu teṣāṃ devānāmekaiko hyaṣṭakaḥ smṛtaḥ // BndP_1,36.68 //
antarikṣo vasurhavyo hyatithiśca priyavrataḥ /
śrotā mantānumantā ca tvādyā hyete prakīrttitāḥ // BndP_1,36.69 //
śyenabhadrastathā caiva śvetacakṣurmahāyaśāḥ /
sumanāśca pracetāśca vanenaḥ supracetsau // BndP_1,36.70 //
muniścaiva mahāsattvaḥ prasūtāḥ parikīrttitāḥ /
vijayaḥ sujayaścaiva manasyodau tathaiva ca // BndP_1,36.71 //
matiḥ parimatiścaiva vicetāḥ priyaniścayaḥ /
bhavyā hyete smṛtā devāḥ pṛthukāṃśca nibodhata // BndP_1,36.72 //
ojiṣṭhaḥ śakuno devo vānatdṛṣṭastathaiva ca /
satkṛtaḥ satyadṛṣṭiśca jigīṣurvijayastathā // BndP_1,36.73 //
ajitaśca mahābhāgaḥ pṛthukāste divaukasaḥ /
leśāstathā pravakṣyāmi nāmatastānnibodhata // BndP_1,36.74 //
manojavaḥ praghāsaśca pracetāśca mahāyaśāḥ /
dhruvo dhruvakṣitiścaiva atyutaścaiva vīryavān // BndP_1,36.75 //
yuvanā bṛhaspatiścaiva lekhāḥ saṃparikīrttitāḥ /
manojavo mahāvīryasteṣāmindrastadābhavat // BndP_1,36.76 //
uttamo bhārgavaścaiva haviṣmānaṅgiraḥsutaḥ /
sudhāmā kāśyapaścaiva vaśiṣṭho virajāstathā // BndP_1,36.77 //
atināmā ca paulastyaḥ sahiṣṇuḥ paulahastathā /
madhurātreya ityete sapta vai cākṣuṣeṃ'tare // BndP_1,36.78 //
ūruḥ puruḥ śatadyumnastapasvī satyavākkṛtiḥ /
agniṣṭudatirātraśca sudyumnaśaceti te nava // BndP_1,36.79 //
abhimanyuśca daśamo nāḍvaleyā manoḥ sutāḥ /
cākṣuṣasya sutāḥ hyete ṣaṣṭhaṃ caiva tadantaram // BndP_1,36.80 //
vaivasvatena saṃkhyātastatsargaḥ sāṃpratena tu /
vistareṇānupūrvyā ca cākṣuṣasyāntare manoḥ // BndP_1,36.81 //
ṛṣaya ūcuḥ
cākṣuṣaḥ kasya dāyādaḥ saṃbhūtaḥ sakya vānvaye /
tasyānvavāye ye 'pyanyetānno brūhi yathātatham // BndP_1,36.82 //
sūta uvāca
cākṣuṣasya visargaṃ tu samāsācchṛṇuta dvijāḥ /
yasyānvavāye saṃbhūtaḥ pṛthurvainyaḥ pratāpavān // BndP_1,36.83 //
prajānāṃ patayaścānye dakṣaḥ prācetasastathā /
uttānapādaṃ jagrāha putramatriprajāpatiḥ // BndP_1,36.84 //
dattakaḥ sa tu putro 'sya rājā hyāsītprajāpatiḥ /
svāyaṃbhuvena manunā datto 'treḥ kāraṇaṃ prati // BndP_1,36.85 //
manvantaramathāsādya bhaviṣyaccākṣuṣasya ha /
ṣaṣṭhaṃ tadanu vakṣyāmi upoddhātena vai dvijāḥ // BndP_1,36.86 //
uttānapādāccaturaḥ sūnṛtāsūta bhāminī /
dharmasya kanyā suśroṇī sūnṛtā nāma viśrutā // BndP_1,36.87 //
utpannā jāpi dharmema dhruvasya jananī śubhā /
dharmasya patnyāṃ lakṣmayāṃ vai utpannā sā śucismitā // BndP_1,36.88 //
dhruvaṃ ca kīrttimantaṃ ca tvāyuṣmantaṃ vasuṃ tathā /
uttānapādo 'janayatkanye dve ca śucismite // BndP_1,36.89 //
svarāmanasvinī caiva tayoḥ putrāḥ prakīrttitāḥ /
dhruvo varṣasahasrāṇi daśa divyāni vīryavān // BndP_1,36.90 //
tapastepe nirāhāraḥ prārthayanvipulaṃ yaśaḥ /
tretāyuge tu prathame pautraḥ svāyaṃbhuvasya tu // BndP_1,36.91 //
ātmānaṃ dhārayanyogānprārthayansumahadyaśaḥ /
tasmai brahmā dadau prīto jyotiṣāṃ sthānamuttamam // BndP_1,36.92 //
ābhūtasaṃplavāddivyamastodayavivārjitam /
tasyātimātrāmṛddhiṃ ca mahimānaṃ nirīkṣya tu // BndP_1,36.93 //
daityā surāṇāmācāryaḥ ślokamapyuśānā jagau /
aho 'sya tapaso vīryamaho śrutamaho vratam // BndP_1,36.94 //
kṛtvā yadenamupari dhruvaṃ saptarṣayaḥ sthitāḥ /
druve tridivamāsaktamīśvaraḥ sa divaspatiḥ // BndP_1,36.95 //
dhruvātsṛṣṭiṃ ca bhavyaṃ ca bhūmistau suṣuve nṛpau /
svāṃ chāyāmāha vai sṛṣṭirbhavanārīti tāṃ prabhuḥ // BndP_1,36.96 //
satyābhivyahṛtestasya sadyaḥ strī sābhavattadā /
divyasaṃhananā chāyā divyābharaṇabhūṣitā // BndP_1,36.97 //
chāyāyāṃ sṛṣṭirādhatta pañca putrānakalmaṣān /
prājīnagarbhaṃ vṛṣabhaṃ vṛkañca vṛkalaṃ dhṛtim // BndP_1,36.98 //
patnī prācīnagarbhasya suvarcā suṣuve nupam /
nāmnodāradhiyaṃ putramindro yaḥ pūrvajanmani // BndP_1,36.99 //
saṃvatsarasahasrānte sakṛdāhāramāharan /
evaṃ manvantaraṃ yukta indratvaṃ prāptavānprabhuḥ // BndP_1,36.100 //
udāradheḥ sutaṃ bhadrājanayatsā divañjayam /
ripuṃ ripuñjayājjajñe varāṅgī tu divañjayāt // BndP_1,36.101 //
riporādhatta bṛhatī vakṣuṣaṃ sarvatejasam /
tasya putro manurvidvān brahmakṣattrapravattakaḥ /
vyajījanatpuṣkariṇī vāruṇī cākṣuṣaṃ manum // BndP_1,36.102 //
ṛṣaya ūcuḥ
prajāpateḥ sutā kasmādvāruṇī procyate 'nagha /
etadācakṣva tatvena kuśalo hyasi vistare // BndP_1,36.103 //
sūta uvāca
araṇyasyodakaḥ putro varuṇatvamupāgataḥ /
tena sā vāruṇī jñeyā bhrātrā khyātimupāgatā // BndP_1,36.104 //
manorajāyanta daśa naḍvalāyāṃ sutāḥ śubhāḥ /
kanyāyāṃ sumahāvīryā virajasya prajāpateḥ // BndP_1,36.105 //
ūruḥ puruḥ śatadyumnastapasvī satyavākkṛtiḥ /
agniṣṭudatirātraśca sudyumnaśceti vai nava // BndP_1,36.106 //
abhimanyuśca daśamo naḍvalāyāṃ manoḥ sutāḥ /
ūrorajanayatputrānṣaḍāgneyī mahāprabhān // BndP_1,36.107 //
aṅgaṃ sumanasaṃ khyātiṅgayaṃ śukraṃ vrajājinau /
aṅgātsunīthāpatyaṃvai venamekaṃ vyajāyata // BndP_1,36.108 //
tasyāparādhādvenasya prakopastu mahānabhūt /
prajārthamṛṣayo yasyamamanthurdakṣiṇāṃ karam // BndP_1,36.109 //
janitastasya pāṇau tu mathite rūpavānpṛthuḥ /
janayitvā sutaṃ tasya pṛthuṃ prathitapauruṣam // BndP_1,36.110 //
abru vaṃstveṣa vo rājā ṛṣayo muditāḥ prajāḥ /
sa dhanvī kavacī jajñe tejasā nirdahanniva // BndP_1,36.111 //
vṛttīnāmeṣa vo dātā bhaviṣyati narādhipaḥ /
pṛthurvainyastadā lokānrarakṣa kṣatrapūrvajaḥ // BndP_1,36.112 //
rājasūyābhiṣiktānāmādyassa vasudhādhipaḥ /
tasya stavārthamutpannau nipuṇau sūtamāgadhau // BndP_1,36.113 //
teneyaṃ gaurmahārājñā dugdhā sasyāni dhīmatā /
prajānāṃ vṛttikāmānāṃ devaiścarṣigaṇaiḥ saha // BndP_1,36.114 //
pitṛbhir dānavaiścaiva gandharvaiścāpsarogaṇaiḥ /
sarpaiḥ puṇyajanaiścaiva parvatairvṛkṣavīrudhaiḥ // BndP_1,36.115 //
teṣu teṣu tu pātreṣu duhyamānā vasuṃdharā /
prādādyathepsi taṃ kṣīraṃ tena prāṇānadhārayan // BndP_1,36.116 //
śāṃśapāyana uvāca
vistareṇa pṛthorjanma kīrttayasva mahāvrata /
yathā mahātmanā tena pūrvaṃ dugdhā vasuṃdharā // BndP_1,36.117 //
yathā devaiśca nāgaiśca yathā brahmarṣibhiḥ saha /
yakṣai rākṣasagandharvairapsarobhiryathā purā // BndP_1,36.118 //
yathā yathā ca vai sūta vidhinā yena yena ca /
teṣāṃ pātraviśeṣāṃśca dogdhāraṃ kṣīrameva ca // BndP_1,36.119 //
tathā vatsaviśeṣāṃśca tvaṃnaḥ prabrūhi pṛcchatām /
yathā kṣīraviśeṣāṃśca sarvānevānupūrvaśaḥ // BndP_1,36.120 //
yasmiṃśca kāraṇe pāṇirvanasya mathitaḥ purā /
kuddhairmaharṣibhiḥ pūrvaiḥ kāraṇaṃ brūhi taddhi naḥ // BndP_1,36.121 //
sūta uvāca
kathayiṣyāmi vo viprāḥ pṛthorvainyasya saṃbhavam /
ekāgrāḥ prayatāścaiva śuśrūṣadhvaṃ dvijottamāḥ // BndP_1,36.122 //
nāśuddhāya na pāpāya nāśiṣyāyāhitāya ca /
varttanīyamidaṃ brahma nāvratāya kathañcana // BndP_1,36.123 //
dhanyaṃ yaśasyamāyuṣyaṃ puṇyaṃ vedaiśca saṃmitam /
rahasyamṛṣibhiḥ proktaṃ śṛṇuyādyo 'nasūyakaḥ // BndP_1,36.124 //
yaścaivaṃ śrāvayenmartyaḥ pṛthorvainyasya saṃbhavam /
brāhmaṇebhyo namaskṛtya na sa śocetkṛtākṛtam // BndP_1,36.125 //
goptā dharmasya rājāsau babhūvātrisamaḥ prabhuḥ /
atrivaṃśasamutpanno hyaṅgo nāma prajāpatiḥ // BndP_1,36.126 //
tasya putro 'bhavadveno nātyarthaṃ dhārmikastathā /
jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ // BndP_1,36.127 //
sa mātāmahadoṣeṇa venaḥ kālātma jātmajaḥ /
sa dharmaṃ vṛṣṭhataḥ kṛtvā kāmāllokeṣvartata // BndP_1,36.128 //
sthāpanāṃ sthāpayāmāsa dharmāyetāṃ sa pārthivaḥ /
vedaśāstrāṇyatikramya so 'dharme nirato 'bhavat // BndP_1,36.129 //
niḥsvādhyāyavaṣṭkāre tasminrājyaṃ praśāsati /
na pibanti tadā somaṃ mahāyajñeṣu devatāḥ // BndP_1,36.130 //
na yaṣṭavyaṃ na dātavyamiti tasya prajāpateḥ /
āsītpratijñā krūreyaṃ vināśe pratyupasthite // BndP_1,36.131 //
ahamījyaśca pūjyaśca yajñe devadvijātibhiḥ /
mayi yajñā vidhātavyā mayi hotavyamityapi // BndP_1,36.132 //
tamatikrāntamaryādamavadānasusaṃvṛtam /
ūcurmaharṣayaḥ sarve marīcipramukhāstadā // BndP_1,36.133 //
vayaṃ dīkṣāṃ pravekṣyāmaḥ saṃvatsaraśataṃ nṛpa /
tvaṃ mā kārṣīradharmaṃ vai naiṣa dharmaḥ sanātanaḥ // BndP_1,36.134 //
nidhane saṃprasūtastvaṃ prajāpatirasaṃśayaḥ /
pālayiṣye prajāśceti pūrvaṃ te samayaḥ kṛtaḥ // BndP_1,36.135 //
tāṃ stathā vādinaḥ sarvānbrahmarṣīnabravīttadā /
venaḥ prahasya durbuddhirviditena ca kovidaḥ // BndP_1,36.136 //
sraṣṭā dharmasya kaścānyaḥ śrotavyaṃ kasya vā mayā /
vīryaṇa tapasā satyairmayā vā kaḥ samo bhuvi // BndP_1,36.137 //
mandātmāno na nūnaṃ māṃ yūyaṃ jānīta tattvataḥ /
prabhavaṃ sarvalokānāṃ dharmāṇāṃ ca viśeṣataḥ // BndP_1,36.138 //
icchandaheyaṃ pṛthivīṃ plāvayeyaṃ jalena vā /
sṛjeyaṃ vā graseyaṃ vā nātra kāryā vicāraṇā // BndP_1,36.139 //
yadā na śakyate staṃbhādānāryyabhṛśasaṃhitaḥ /
anunetuṃ tadā venastataḥ kruddhā maharṣayaḥ // BndP_1,36.140 //
nigṛhya taṃ ca bāhubhyāṃ visphurantaṃ mahā balam /
tato 'sya vāmahastaṃ te mamanthurbhṛśakopitāḥ // BndP_1,36.141 //
tasmātpramathyamānādvai jajña pūrvamiti śrutiḥ /
hrasvo 'timātraṃ puruṣaḥ kṛṣṇaścāpi babhūva ha // BndP_1,36.142 //
sa bhītaḥ prāñjaliścaiva tasthivānākulendriyaḥ /
tamārttaṃ vihvalaṃ dṛṣṭvā niṣīdetyabruvankila // BndP_1,36.143 //
niṣādavaṃśakartāsau babhūvānantavikramaḥ /
dhīvarānasṛjaccāpi venakalmaṣasaṃbhavān // BndP_1,36.144 //
ye cānye vindhyanilayāstaṃburāstuburāḥ khaśāḥ /
adharmarucayaścāpi viddhi tānvenakalmaṣān // BndP_1,36.145 //
punarmaharṣayastasya pāṇiṃ venasya dakṣiṇam /
araṇīmiva saṃrabdhā mamanthurjātamanyavaḥ // BndP_1,36.146 //
pṛthustasmātsamutpannaḥ karājjalajasannibhāt /
pṛthoḥ karatalādvāpi yasmājjātaḥ pṛṣustataḥ // BndP_1,36.147 //
dīpyamānaśca vapuṣā sākṣādagniriva jvalan /
ādyamājagavaṃ nāma dhanurgṛhya mahāravam // BndP_1,36.148 //
śārāṃśca bibhradrakṣārtha kavacaṃ ca mahāprabham /
tasmiñjā te 'tha bhūtāni saṃprahṛṣṭāni sarvaśaḥ // BndP_1,36.149 //
samāpeturmahārājaṃ venaśca tridivaṃ gataḥ /
samutpannena rājarṣiḥ satputreṇa mahātmanā // BndP_1,36.150 //
trātaḥ sa puruṣavyāghraḥ punnāmno narakāttadā /
taṃ nadyaśca samudrāśca ratnānyādāya sarvaśaḥ // BndP_1,36.151 //
abhiṣekāya toyaṃ ca sarva evopata sthire /
pitāmahaśca bhagavānaṅgirobhiḥ sahāmaraiḥ // BndP_1,36.152 //
sthāvarāṇi ca bhūtāni jaṅgamāni ca sarvaśaḥ /
samāgamya tadā vainyamabhya ṣiñcannarādhipam // BndP_1,36.153 //
mahatā rājarājena prajāpālaṃ mahādyutim /
so 'bhiṣikto mahārājo devairaṅgirasaḥ sutaiḥ // BndP_1,36.154 //
ādi rājo mahābhāgaḥ pṛthurvainyaḥ pratāpavān /
pitrāparañjitāstasya prajāstenānurañjitāḥ // BndP_1,36.155 //
tato rājeti nāmāsya hyanurāgādajāyata /
āpastastaṃbhire tasya samudramabhiyāsyataḥ // BndP_1,36.156 //
parvatāścāvadīryanta dhvajabhaṅgaśca nābhavat /
akṛṣṭapacyā pṛthivī siddhyantyannāni cintayā // BndP_1,36.157 //
sarvakāmadughā gāvaḥ pṛṭake puṭake madhu /
etasminneva kāle tu yajatastasya vai makhe // BndP_1,36.158 //
some sute samu tpannaḥ sūtaḥ sautye tadāhani /
tasminnevaṃ samutpanne punarjajñe 'tha māgadhaḥ // BndP_1,36.159 //
sāmageṣu ca gāyatsu śubhāṇḍe vaiśvadevike /
samāgate samutpannastasmānmāgadha ucyate // BndP_1,36.160 //
aindreṇa haviṣā cāpi haviḥ pṛktaṃ bṛhaspateḥ /
juhāvendrāya daivena tataḥ sūto vyajāyata // BndP_1,36.161 //
pramādastatra saṃjajña prāyaścittaṃ ca karmasu /
śiṣyahavyena yatpṛktamabhibhūtaṃ gurorhaviḥ // BndP_1,36.162 //
adharottaracāreṇa jajñe tadvarṇavaikṛtam /
yacca kṣatrātsamabhavadbrāhmaṇyāṃ hīnayonitaḥ // BndP_1,36.163 //
sūtaḥ pūrveṇa sādharmyāttulyadharmaḥ prakīrttitaḥ /
madhyamo hyeṣa sūtasya dharmaḥ kṣetropajīvanam // BndP_1,36.164 //
rathanāgāśvacaritaṃ jaghanyaṃ ca cikitsitam /
pṛthustavārthaṃ tau tatra samāhūtau maharṣibhiḥ // BndP_1,36.165 //
tāvūcurmunayaḥ sarve stūyatāmeṣa pārthivaḥ /
karmaitadanurūpaṃ ca pātraṃ cāyaṃ narādhipaḥ // BndP_1,36.166 //
tāvūcatustataḥ sarvāṃstānṛṣīnsūtamāgadhau /
āvāṃ devānṛṣīṃścaiva prīṇayāvaḥ svakarmataḥ // BndP_1,36.167 //
na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśaḥ /
stotraṃ yenāsya kuryāva procustejasvino dvijāḥ // BndP_1,36.168 //
eṣa karmarato nityaṃ satyavāksaṃyatendriyaḥ /
jñānaśīlo vadānyaśca saṃgrāmeṣvaparajitaḥ // BndP_1,36.169 //
ṛṣibhistau niyuktau tu bhaviṣyaiḥ stūyatāmiti /
yāni karmāṇi kṛtavān pṛthuḥ paścānmahābalaḥ // BndP_1,36.170 //
tāni gītanibaddhāni hyastutāṃ sūtamāgadhau /
tatastavānte suprītaḥ pṛthuḥ prādātprajeśvaraḥ // BndP_1,36.171 //
anūpadeśaṃ sūtāya magadhaṃ māgadhāya ca /
tadādi pṛthivīpālāḥ stūyante sūtamāgadhaiḥ // BndP_1,36.172 //
āśīrvādaiḥ prabodhyante sūtamāgadhabandibhiḥ /
taṃ dṛṣṭvā paramaprītāḥ prajā ūcurmaharṣayaḥ // BndP_1,36.173 //
eṣa vṛttiprado vainyo bhaviṣyati narādhipaḥ /
tato vainyaṃ mahābhāgaṃ prajāḥ samabhidudruvuḥ // BndP_1,36.174 //
tvaṃ no vṛttiṃ vidhatsveti mahārṣivaca nāttadā /
so 'bhidrutaḥ prajābhistu prajāhitacikīrṣayā // BndP_1,36.175 //
dhanurgṛhītvā bāṇāṃśca vasudhāmādravadbalī /
tato vainyabhayatrastā gaurbhūtvā prādravanmahī // BndP_1,36.176 //
tāṃ pṛthurdhanurādāya dravantīmanvadhāvata /
sā lokānbrahmalokādīngatvā vainyabhayāttadā // BndP_1,36.177 //
saṃdadarśāgrato vainyaṃ kārmukodyatapāṇikam /
jvaladbhirniśitairbāṇairdīptatejasamacyutam // BndP_1,36.178 //
mahāyogaṃ mahātmānaṃ durddharṣamamarairapi /
alabantī tu sā trāṇaṃ vainyamevānvapadyata // BndP_1,36.179 //
kṛtāñjalipuṭā devī pūjyā lokaistribhiḥ sādā /
uvāca vainaṃ nādharmaḥ strīvadhe paripaśyati // BndP_1,36.180 //
kathaṃ dhārayitā cāsi prajā yā varddhitā mayā /
mayi lokāḥ sthitā rājanmayedaṃ dhāryate jagat // BndP_1,36.181 //
matkṛte na vinaśyeyuḥ prajāḥ pārthiva varddhitāḥ /
sa māṃ narhasi vai hantuṃ śreyastvaṃ ca cikīrṣasi // BndP_1,36.182 //
prajānāṃ pṛthivīpāla śṛṇu cedaṃ vaco mama /
upāyataḥ samārabdhā sarve siddhyantyupakramāḥ // BndP_1,36.183 //
hatvāpi māṃ na śaktastvaṃ prajānāṃ pālane nṛpa /
antarbhūtā bhaviṣyāmi jahi kopaṃ mahādyute // BndP_1,36.184 //
avadhyaśca striyaḥ prāhustiryagyonigateṣvapi /
sattvaṣu pṛthivīpāla dhama na tyaktumarhasi // BndP_1,36.185 //
evaṃ bahuvidhaṃ vākyaṃ śrutvā tasyā mahāmanāḥ /
krodhaṃ nigṛhya dharmātmā vasudhāmidamabravīt // BndP_1,36.186 //
ekasyārthāya yo hanyādātmano vā parasya ca /
ekaṃ prāṇī bahūnvāpi karma tasyāsti pātakam // BndP_1,36.187 //
yasmiṃstu nihate bhadre jīvante bahavaḥ sukham /
tasminhate nāsti śubhe pātakaṃ copapātakam // BndP_1,36.188 //
so 'haṃ prajānimittaṃ tvāṃ haniṣyāmi vasundhare /
yadi me vacanaṃ nādya kariṣyasi jagaddhitam // BndP_1,36.189 //
tvāṃ nihatyāśu bāṇena macchāsanaparāṅmukhīm /
ātmānaṃ prathayitveha prajā dhārayitā svayam // BndP_1,36.190 //
sā tvaṃ vacanamāsthāya mama dharmabhṛtāṃ vare /
saṃjīvaya prajā nityaṃ śaktā hyasi na saṃśayaḥ // BndP_1,36.191 //
duhitṛtvaṃ ca me gaccha caivametamahaṃ śaram /
niyaccheyaṃ tvadvadhārthamudyantaṃ ghoradarśanam // BndP_1,36.192 //
pratyuvāca tato vainyamevamuktā satī mahī /
sarvametadahaṃ rājanvidhāsyāmi na saṃśayaḥ // BndP_1,36.193 //
vatsaṃ tu mama taṃ paśya kṣareyaṃ yena vatsalā /
samāṃ ca kuru sarvatra māṃ tvaṃ dharmmabhṛtāṃ vara /
yathā vispandamānaṃ me kṣīraṃ sarvatra bhāvayet // BndP_1,36.194 //
sūta uvāca
tata utsārayāmāsa śilājālani sarvaśaḥ /
dhanuṣkoṭyā tathā vainyastena śailā vivarddhitāḥ // BndP_1,36.195 //
manvantareṣvatīteṣu viṣamāsīdvasundharā /
svabhāvenā bhavattasyāḥ samāni viṣamāṇi ca // BndP_1,36.196 //
na hi pūrvanisarge vai viṣame pṛthivītale /
pravibhāgaḥ purāṇāṃ vā grāmāṇāṃ vāpi vidyate // BndP_1,36.197 //
na sasyāni na gorakṣaṃ na kṛṣirna vaṇikpathaḥ /
cākṣuṣasyāntare pūrvamāsīdetatpurā kila // BndP_1,36.198 //
vaivasvateṃ'tare tasminsarva syaitasya saṃbhavaḥ /
samatvaṃ yatra yatrāsīdbhūmeḥ kasmiṃścideva hi // BndP_1,36.199 //
tatra tatra prajāstā vai nivasaṃti ca sarvaśaḥ /
āhāraḥ phala mūle tu prajānāmabhavatkila // BndP_1,36.200 //
kṛcchreṇaiva tadā tāsāmityevamanuśuśruma /
vainyātprabhṛti loke 'sminsarvasyaitasya saṃbhavaḥ // BndP_1,36.201 //
sa kalpayitvā vatsaṃ tu cākṣuṣaṃ manumīśvaraḥ /
pṛthurdudoha sasyāni sve tale pṛthivīṃ tataḥ // BndP_1,36.202 //
tenānnena tatastā vai varttayanti śubhāḥ prajāḥ /
ṛṣibhiḥ śrūyate cāpi punardugdhā vasuṃdharā // BndP_1,36.203 //
vatsaḥ somastvabhūtteṣāṃ dogdhā cāpi bṛhaspatiḥ /
chandāsipātramāsīttu gāyatryādīni sarvaśaḥ // BndP_1,36.204 //
kṣīramāsīttadā teṣāṃ tapo brahma ca śāśvatam /
punastato devagaṇaiḥ purandarapurogamaiḥ // BndP_1,36.205 //
sauvarṇaṃ pātramādāya dugdhā saṃśrūyate mahī /
vatsastu maghavānāsīddogdhā ca savitā vibhuḥ // BndP_1,36.206 //
kṣīramūrjaṃ ca madhu ca varttante tena devatāḥ /
pitṛbhiḥ śrūyate cāpi punardugdhā vasundharā // BndP_1,36.207 //
rājataṃ pātramādāya svadhāmāśu vitṛptaye /
vaivasvato yamastvāsītteṣāṃ vatsaḥ pratāpavān // BndP_1,36.208 //
antakaścābhavaddogdhā pitṝṇāṃ balavānprabhuḥ /
asuraiḥ śrūyate cāpi punardugdhā vasundharā // BndP_1,36.209 //
āyasaṃ pātramādāya kila māyaśca sarvaśaḥ /
virocanastu prāhrādirvatsasteṣāṃ mahāyaśāḥ // BndP_1,36.210 //
tratvigdvimūrddhā daityānāṃ dogdhābhūdditinandanaḥ /
pāyasā te ca māyābhiḥ sarve māyāvino 'surāḥ // BndP_1,36.211 //
varttayanti mahāvīryāstadeṣāṃ paramaṃ balam /
nāgaistu śrūyate dugdhā vatsaṃ kṛtvā tu takṣakam // BndP_1,36.212 //
alāba5pātramādāya viṣaṃ kṣīraṃ tadā mahī /
teṣāṃ vai vāsukirdegdhā kādraveyaḥ pratāpavān // BndP_1,36.213 //
nāgānāṃ vai dvijaśreṣṭha sarpāṇāṃ caiva sarvaśaḥ /
tenaiva varttayantyugrā mahākāyā viṣolbaṇāḥ // BndP_1,36.214 //
tadāhārāstadācārāsta dvīryāstadupāśrayāḥ /
āmapātre punardugdhā tvantardhānapriyaṃ mahī // BndP_1,36.215 //
vatsaṃ vaiśravaṇaṃ kṛtvā yakṣaiḥ puṇyajanaistathā /
dogdhā rajatanābhastu pitā maṇidharasya yaḥ // BndP_1,36.216 //
yajñātmajo mahātejā vaśī ca sumahāyaśāḥ /
tena te varttayantīti paramarthatayā ca ha // BndP_1,36.217 //
rākṣasaiśca piśācaiśca punardugdhā vasundharā /
brahmā brāhyāstu vai dogadhā teṣāmāsītkuberakaḥ // BndP_1,36.218 //
vatsaḥ sumālī balavānkṣīraṃ rudhirameva ca /
kapālapātre nirdugdhā hyantarddhanaṃ ca rākṣasaiḥ // BndP_1,36.219 //
tena kṣīreṇa rakṣāṃsi varttayantīha sarvaśaḥ /
padmapātre punardugdhā gandharvaiścāpsa rogaṇaiḥ // BndP_1,36.220 //
vatsaṃ citrarathaṃ kṛtvā śucīngandhāmahī tadā /
teṣāṃ vasurucistvāsīddogdhā putro muneḥ śubhaḥ // BndP_1,36.221 //
gandharvarājo 'tibalo mahātmā sūryasannibhaḥ /
śailaiśca śrūyate dugdhā punardevī vasundharā // BndP_1,36.222 //
tadauṣadhīrmūrtimatī ratnāni vividhāni ca /
vatsastu himavānāsīddogdhā merurmahāgiriḥ // BndP_1,36.223 //
pātraṃ tu śailamevāsīttena śailāḥ pratiṣṭhitāḥ /
śrūyate vṛkṣavīrudbhiḥ punardugdhā vasundharā // BndP_1,36.224 //
pālāśaṃ pātramādāya chinnadagdhaprarohaṇam /
kāmadhuk puṣpitaḥ śālaḥ plakṣo vatso yaśasvinām // BndP_1,36.225 //
sarvakāmadughā dogdhrī pṛthivī bhūtabhāvinī /
saiva dhātrī vidhātrī ca dhāraṇī ca vasundharā // BndP_1,36.226 //
dugdhā hitārthaṃ lokānāṃ pṛthuneti hi naḥ śrutam /
carācarasya lokasya pratiṣṭhā yonireva ca // BndP_1,36.227 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅga pāde śeṣamanvantarāśyānaṃ pṛthivīdohanaṃ ca nāma ṣaṭtriṃśattamo 'dhyāyaḥ


_____________________________________________________________


sūta uvāca
āsīdiha samudrāntā vasudheti yathā śrutam /
vasu dhatte yatastasmādvasudhā seti gīyate // BndP_1,37.1 //
madhukaiṭabhayoḥ pūrvaṃ medasā saṃpariplutā /
teneyaṃ medinītyuktā niruktyā brahmavādibhiḥ // BndP_1,37.2 //
tato 'bhyupagamādrājñaḥ pṛthorvainyasya dhīmataḥ /
duhitṛtvamanuprāptā pṛthivī paṭhyate tataḥ // BndP_1,37.3 //
pṛthunā pravibhāgaścadharāyāḥ sādhitaḥ purā /
tasyākaravatī rājñaḥ pattanākaramālinī // BndP_1,37.4 //
cāturvarṇamayasamākīrṇā rakṣitā tena dhīmatā /
evaṃprabhāvorājāsīdvainyaḥ sadvijasattamāḥ // BndP_1,37.5 //
namasyaścaiva pūcyaśca bhūtagrāmeṇa sarvaśaḥ /
brāhmaṇaiśca mahābhāgairvedavedāṅgapāragaiḥ // BndP_1,37.6 //
pṛthureva namaskāryo brahmayoniḥ sanātanaḥ /
pārthivaiśca mahābhāgaiḥ prārthayadbhirmahadyaśaḥ // BndP_1,37.7 //
ādirājo namaskāryaḥ pṛthurvainyaḥ pratāpavān /
yodhairapi ca saṃgrāme prāptukāmairjayaṃ yudhi // BndP_1,37.8 //
ādikarttāraṇānāṃ vai namasyaḥ pṛthureva hi /
yo hi yoddhā raṇaṃ yāti kīrttayitvā pṛthuṃ nṛpam // BndP_1,37.9 //
sa ghorarūpātsaṃgrāmātkṣemī tarati kīrttimān /
vaiśyairapi ca rājarṣirveśyavṛttimihāsthitaiḥ // BndP_1,37.10 //
pṛthureva namaskāryo vṛttidānānmahāyaśāḥ /
ete vatsaviśeṣāśca dogdhāraḥ kṣīrameva ca // BndP_1,37.11 //
pātrāṇi ca mayoktāni sarvāṇyeva yathākramam /
brahmaṇā prathamaṃ dugdhā purā pṛthvī mahātmanā // BndP_1,37.12 //
vāyuṃ kṛtvā tathā vatsaṃ bījāni vasudhātale /
tataḥ svāyaṃbhuve pūrvaṃ tadā manvantare punaḥ // BndP_1,37.13 //
vatsaṃ svāyaṃbhuvaṃ kṛtvā sarvasasyāni caiva hi /
tataḥ svārociṣe vāpi prāpte manvantare 'dhunā // BndP_1,37.14 //
vatsaṃ svārociṣaṃ kṛtvā dugdhā sasyāni medinī /
uttamena tu tenāpi dugdhā devānu jena tu // BndP_1,37.15 //
manuṃ kṛtvottamaṃ vatsaṃ sarvasasyāni dhīmatā /
punaśca pañcame pṛthvī tāmasasyāntare manoḥ // BndP_1,37.16 //
dugdheyaṃ tāmasaṃ vatsaṃ kṛtvā vai balabandhunā /
cāriṣṭavasya vai ṣaṣṭhe saṃprāpte cāntare manoḥ // BndP_1,37.17 //
dugdhā mahī purāṇena vatsaṃ cāriṣṭavaṃ prati /
cākṣuṣe cāpi saṃprāpte tadā manvantare punaḥ // BndP_1,37.18 //
dugdhā mahī purāṇena vatsaṃ kṛtvā tu cākṣuṣam /
cākṣuṣasyāntare 'tīte prāpte vaivasvate punaḥ // BndP_1,37.19 //
vainyeneyaṃ purā dugdhā yathā te kathitaṃ mayā /
etairdugdhā purā pṛthvī vyatīteṣvantareṣu vai // BndP_1,37.20 //
devādibhirmanuṣyaiśca tato bhūtādibhiśca ha /
evaṃ sarveṣu vijñeyā atītānāgateṣviha // BndP_1,37.21 //
devā manvantare svasthāḥ pṛthostu śṛṇuta prajāḥ /
pṛthostu putrau vikrāntau jajñāte 'ntarddhipāṣanau // BndP_1,37.22 //
śikhaṇḍinī havirdhānamantarddhānāvdyajāyata /
havirdhānātṣaḍāgneyī dhiṣaṇājanayatsutān // BndP_1,37.23 //
prācīnabarhiṣaṃ śuklaṃ gayaṃ kṛṣṇaṃ prajācinau /
prācīnabarhirbhagavānmahānāsītprajāpatiḥ // BndP_1,37.24 //
balaśrutatapovīryaiḥ pṛthivyāmekarāḍasau /
prācīnāgrāḥ kuśāstasya tasmātprācīnabarhyasau // BndP_1,37.25 //
samudratanayāyāṃ tu kṛtadāraḥ sa vai prabhuḥ /
mahatastapasaḥ pāre savarṇāyāṃ prajāpatiḥ // BndP_1,37.26 //
savarṇādhatta sāmudrī daśa prācīnabarhiṣaḥ /
sarvānpracetaso nāma dhanurvedasya pāragān // BndP_1,37.27 //
apṛthagdharmacaraṇāste 'tapyanta mahāttapaḥ /
daśavarṣa sahasrāṇi samudrasalileśayāḥ // BndP_1,37.28 //
tapaścateṣu pṛthivīṃ tapyatsvatha mahīruhāḥ /
arakṣyamāṇāmāvabrurbabhūvātha prajākṣayaḥ // BndP_1,37.29 //
pratyāhṛte tadā tasmiñcākṣuṣasyāntare manoḥ /
nāśakanmāruto vātuṃ vṛttaṃ khamabhavaddrumaiḥ // BndP_1,37.30 //
daśavarṣasahasrāṇi na śekuśceṣṭituṃ prajāḥ /
tadupaśrutya tapasā sarve yuktāḥ pracetasaḥ // BndP_1,37.31 //
mukhebhyo vāyumagniṃ ca sasṛjurjātamanyavaḥ /
unmūlānatha vṛkṣāṃstānkṛtvā vāyuraśoṣayat // BndP_1,37.32 //
tānagniradahaddhora evamāsīddumakṣayaḥ /
drumakṣayamatho buddhvā kiñcicchiṣṭeṣu śākhiṣu // BndP_1,37.33 //
upagamyābravī detānrājā somaḥ pracetasaḥ /
dṛṣṭvā prayojanaṃ satyaṃ lokasaṃtānakāraṇāt // BndP_1,37.34 //
kopaṃ tyajata rājānaḥ sarve prācīnabarhiṣaḥ /
vṛkṣāḥ kṣityāṃ janiṣyanti śāmyatāmagnimārutau // BndP_1,37.35 //
ratnabhūtā ca kanyeyaṃ vṛkṣāṇāṃ varavarṇinīḥ /
bhaviṣyajjanatā hyeṣā dhṛtā garbheṇa vai mayā // BndP_1,37.36 //
māriṣā nāma nāmnaiṣā vṛkṣaireva vinirmitā /
bhāryā bhavatu vo hyeṣā somagarbhā vivarddhitā // BndP_1,37.37 //
yuṣmākaṃ tejasārddhena mama cārdhena tejasā /
asyāmutpatsyate vidvāndakṣo nāma prajāpatiḥ // BndP_1,37.38 //
sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai /
agnināgnisamo bhūyaḥ prajāḥ saṃvarddhayiṣyati // BndP_1,37.39 //
tataḥ somasya vacanājjagṛhuste pracetasaḥ /
saṃtdṛtya kopaṃ vṛkṣebhyaḥ patnīṃ dharmeṇa māriṣām // BndP_1,37.40 //
māriṣāyāṃ tataste vai manasā garbhamādadhuḥ /
daśabhyastu pracetobhyo māriṣāyāṃ prajāpatiḥ // BndP_1,37.41 //
dakṣo jajñe mahātejāḥ somasyāṃśena vīryavān /
asṛjanmanasā tvādau prajā dakṣo 'tha maithunāt // BndP_1,37.42 //
acarāṃśca carāṃścaiva dvipado 'tha catuṣpadaḥ /
visṛjya manasā dakṣaḥ paścādasṛjata striyaḥ // BndP_1,37.43 //
dadau sa daśa dharmāya kaśyapāya trayāṃ daśa /
kālasya nayane yuktāḥ saptaviṃśatimindave // BndP_1,37.44 //
ebhyo dattvā tato 'nyā vai catasro 'riṣṭanemine /
dve caiva bahuputrāya dve caivāṅgirase tathā // BndP_1,37.45 //
kanyāmekāṃ kṛśāśvāya tebhyo 'patyaṃ babhūva ha /
antaraṃ cākṣuṣasyātha manoḥ ṣaṣṭhaṃ tu gīyate // BndP_1,37.46 //
manorvaivasvatasyāpi saptamasya prajāpateḥ /
vasudevāḥ khagā gāvo nāgā ditijadānavāḥ // BndP_1,37.47 //
gandharvāpsarasaścaiva jajñire 'nyāśca jātayaḥ /
tataḥ prabhṛti loke 'sminprajā maithunasaṃbhavāḥ /
saṃkalpāddarśanātsparśātpūrvāsāṃ sṛṣṭirucyate // BndP_1,37.48 //
ṛṣiruvāca
devānāṃ dānavānāṃ ca devarṣiṇāṃ ca te śubhaḥ /
saṃbhavaḥ kathitaḥ pūrvaṃ dakṣasya ca mahātmanaḥ // BndP_1,37.49 //
prāṇātprajāpaterjanma dakṣasya kathitaṃ tvayā /
kathaṃ prāce tastvaṃ ca punarlebhe mahātapāḥ // BndP_1,37.50 //
etaṃ naḥ saṃśayaṃ sūta vyākhyātuṃ tvamihārhasi /
dauhitraścaiva somasya kathaṃ śrvaśuratāṃ gataḥ // BndP_1,37.51 //
sūta uvāca
utpattiśca nirodhaśca nityaṃ bhūteṣu sattamāḥ /
ṛṣayo 'tra na suhyanti vidyāvantaśca ye janāḥ // BndP_1,37.52 //
yuge yuge bhavantyete sarve dakṣādayo dvijāḥ /
punaścaiva nirudhyante vidvāṃstatra na muhyati // BndP_1,37.53 //
jyaiṣṭhyakāniṣṭhyamapyeṣāṃ pūrvamāsīddvijottamāḥ /
tapa eva garīyo 'bhūtprabhāvaścaiva kāraṇam // BndP_1,37.54 //
imāṃ visṛṣṭiṃ yo veda cākṣuṣasya carācaram /
prajāvānāyuṣastīrṇaḥ svargaloke mahīyate // BndP_1,37.55 //
evaṃ sargaḥ samākhyātaścākṣuṣasya samāsataḥ /
ityete ṣaṭ nisargāśca krāntā manvantarātmakāḥ // BndP_1,37.56 //
svāyaṃbhuvādyāḥ saṃkṣepāccāśuṣāntā yathākramam /
ete sargā yathā prājñaiḥ proktā ye dvijasattamāḥ // BndP_1,37.57 //
vaivasvatanisargeṇa teṣāṃ jñeyastu vistaraḥ /
anyūnānatiriktāste sarve sargā vivasvataḥ // BndP_1,37.58 //
ārogyāyuḥ pramāṇebhyo dharmataḥ kāmator'thataḥ /
etāneva guṇāneti yaḥ paṭhannanasūyakaḥ // BndP_1,37.59 //
vaivasvatasya vakṣyāmi sāṃpratasya mahātmanaḥ /
samāsavyāsataḥ sargaṃ bruvato me nibodhata // BndP_1,37.60 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde cākṣuṣasargavarṇanaṃ nāma saptatriṃśattamo 'dhyāyaḥ


_____________________________________________________________

sūta uvāca
saptama tvatha paryāye manorvaivasvatasya ha /
mārīcātkaśyapāddevā jajñire paramarṣayaḥ // BndP_1,38.1 //
ādityā vasavī rudrāḥ sādhyā viśve marudgaṇāḥ /
bhṛgavoṃ'girasaścaiva te 'ṣṭhau devagaṇāḥ smṛtāḥ // BndP_1,38.2 //
ādityā maruto rudrā vijñeyāḥ kaśyapātmajāḥ /
sādhyāśya vasavo viśve dharmaputrāstrayo gaṇāḥ // BndP_1,38.3 //
bhṛgostu bhṛgavo devā hyaṅgirasoṃ'giraḥ sutāḥ /
vaivasvateṃ'tare hyasminnitye te chandajā matāḥ // BndP_1,38.4 //
ete 'pi ca gamiṣyanti mahāntaṃ kālaparyayāt /
evaṃ sargastu mārīco vijñeyaḥ sāṃprataḥ śubhaḥ // BndP_1,38.5 //
tejasvī sāṃpratasteṣāmindro nāmnā mahābalaḥ /
atītānāgatā ye ca varttante sāṃprataṃ ca ye // BndP_1,38.6 //
sarve manvantaredrāste vijñeyāstulyalakṣaṇāḥ /
bhūtabhavyabhavannāthāḥ sahasrākṣāḥ purandarāḥ // BndP_1,38.7 //
saghavantaścate sarve śṛṅgiṇo vajrapāṇayaḥ /
sarvaiḥ kratuśateneṣṭaṃ pṛthakchataguṇena tu // BndP_1,38.8 //
trailokye yāni sattvāni gatimanti dhruvāṇi ca /
abhibhūyāvatiṣṭhanti dharmādyaiḥ kāraṇairapi // BndP_1,38.9 //
tejasā tapasā buddhyā balaśrutaparākramaiḥ /
bhūtabhavyabhavannāthā yathā te prabhaviṣṇavaḥ // BndP_1,38.10 //
etatsarvaṃ pravakṣyāmi bruvato me nibodhata /
bhūtabhavyabhavaddhyeta tsamṛtaṃ lokatrayaṃ dvijaiḥ // BndP_1,38.11 //
bhūrloko 'yaṃ smṛto bhūtamantarikṣaṃ bhavatsmṛtam /
bhavyaṃ smṛtaṃ divaṃ hyetatteṣāṃ vakṣyāmi sādhanam // BndP_1,38.12 //
dhyāyatā lokanāmāni brahmaṇāgre vibhāṣitam /
bhūriti vyāhṛtaṃ pūrvaṃ bhūrloko 'yamabhūttadā // BndP_1,38.13 //
bhū sattāyāṃ smṛto dhātustathāsau lokadarśane /
bhūtatvāddarśanāccaiva bhūrloko 'yamabhūttataḥ // BndP_1,38.14 //
ato 'yaṃ prathamo loko bhūtatvādbhūrdvajaiḥ smṛtaḥ /
bhūte 'sminbhavadityuktaṃ dvitīyaṃ brahmaṇā punaḥ // BndP_1,38.15 //
bhavadityatpadyamāne kāle śabdo 'yamucyate /
bhavanāttu bhuvalloko niruttayā hi nirucyate // BndP_1,38.16 //
antarikṣaṃ bhavattasmāddvitīyo loka ucyate /
utpanne tu tathā loke dvitīye brahmaṇā punaḥ // BndP_1,38.17 //
bhavyeti vyāhṛtaṃ paścādbhavyo lokastato 'bhavat /
anāgate bhavya ita śabda eṣa vibhāvyate // BndP_1,38.18 //
tasmādbhavyo hyasau loko nāmatastridivaṃ smṛtam /
bhūritīyaṃ smṛtā bhūmirantarikṣaṃ bhuvaḥ smṛtam // BndP_1,38.19 //
divaṃ smṛtaṃ tathā bhavyaṃ tralokyasyaiṣa nirṇayaḥ /
trailokyayuktairvyāhāraistisro vyāhṛtayo 'bhavan // BndP_1,38.20 //
nātha ityeṣa dhāturvai dhātujñaiḥ pālane smṛtaḥ /
yasmādbhūtasya lokasya bhavyasya bhavatastathā // BndP_1,38.21 //
lokatrayasya nāthāste tasmādindrādvijaiḥ smṛtāḥ /
pradhānabhūtā devendrā guṇabhūtāstathaiva ca // BndP_1,38.22 //
manvantareṣu ye devā yajñabhājo bhavanti hi /
yajñagandharvarakṣāṃsi piśāco ragamānuṣāḥ // BndP_1,38.23 //
mahimānaḥ smṛtā hyete devendrāṇāṃ tu sarvaśaḥ /
devendrā guravo nāthā rājānaḥ pitaro hi te // BndP_1,38.24 //
rakṣantīmāḥ prajā hyete dharmeṇeha surottamāḥ /
ityetallakṣaṇaṃ proktaṃ devendrāṇāṃ samāsataḥ // BndP_1,38.25 //
saptarṣīnsaṃpravakṣyāmi sāṃprataṃ ye divaṃ śritāḥ /
gādhijaḥ kauśiko dhīmānviśvāmitro mahātapāḥ // BndP_1,38.26 //
bhārgavo jamadagniśca hyaurvaputraḥ pratāpavān /
bṛhaspatisutaścāpi bharadvājo mahā yaśāḥ // BndP_1,38.27 //
autathyo gautamo vidvāñśaradvānnāma dhārmikaḥ /
svāyaṃbhuvo 'trirbhagavānbrahmakośaḥ sapañcamaḥ // BndP_1,38.28 //
ṣaṣṭho vasiṣṭhaputrastu vasumāṃllokaviśrutaḥ /
vatsaraḥ kāśyapaśyaiva saptaite sādhusaṃmatāḥ // BndP_1,38.29 //
ete saptarṣayaśyoktā varttante sāṃprateṃ'tare /
ikṣvākuśca nṛgaścaiva dhṛṣṭaḥ śaryātireba ca // BndP_1,38.30 //
nariṣyantaścavikhyāto nābhāgo diṣṭa eva ca /
karūṣaśca pṛṣadhraśca pāṃśuścanavamaḥ smṛtaḥ // BndP_1,38.31 //
manorvaivasvatasyaite nava putrāḥ sudhārmikāḥ /
kīrtitā vai tathā hyete saptamaṃ caitadantaram // BndP_1,38.32 //
ityeṣa ha mayā pādo dvitīyaḥ kathitodvijāḥ /
vistareṇānupūrvyā ca bhūyaḥ kiṃ kathayāmyaham // BndP_1,38.33 //

iti śrībrahmāṇḍe mahāpurāṇe vāyuprokte pūrvabhāge dvitīye 'nuṣaṅgapāde manvantaravarṇanaṃ nāmāṣṭātriṃśattamo 'dhyāyaḥ

samāpto 'yaṃ brahmāṇḍamahāpurāṇapūrvabhāgaḥ